Tattvasamāsasūtravṛtti or Kramadīpikā (cf. final verse), a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras.

Header

This file is an html transformation of sa_tattvasamAsasUtravRtti.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dhaval Patel

Contribution: Dhaval Patel

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from tatsuvru.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Tattvasamasasutravrtti, or Kramadipika (cf. final verse),
a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras.
Based on the ed. by Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ
(Chowkhamba Sanskrit Series, 50,1 [fasc. 286], pp. 117-140)

Input by Dhaval Patel

BOLD for Tattvasamāsa (added; not in the printed text)

Revisions:


Text

Tattvasamāsasūtravṛttiḥ /

pañcaviṃśatitattveṣu janmanā jñānamāptavān /
ādisṛṣṭau namastasmai kapilāya maharṣaye // 1 //

athātastattvasamāsākhyasāṅkhyasūtrāṇi vyākhyāsyāmaḥ | iha kaścidbrāhmaṇastrividhena duḥkhenābhibhūtaḥ sāṅkhyācāryaṃ kapilamaharṣiṃ śaraṇamupāgataḥ | svakulanāmagotrasvādhyāyaṃ nivedyāha | bhagavan kimiha paraṃ kiṃ yāthātathyaṃ kiṃ kṛtvā kṛtakṛtyaḥ syāmiti | kapila uvāca kathayiṣyāmi |

aṣṭau prakṛtayaḥ || Tats_1 ||

ṣoḍaśa vikārāḥ || Tats_2 ||

puruṣaḥ || Tats_3 ||

traiguṇyam || Tats_4 ||

sañcaraḥ || Tats_5 ||

pratisañcaraḥ || Tats_6 ||

adhyātmam adhibhūtam adhidaivataṃ ca || Tats_7 ||

pañcābhibuddhayaḥ || Tats_8 ||

pañcakarmayonayaḥ || Tats_9 ||

pañcavāyavaḥ || Tats_10 ||

pañcakarmātmānaḥ || Tats_11 ||

pañcaparvā 'vidyā || Tats_12 ||

aṣṭāviṃśatidhā 'śaktiḥ || Tats_13 ||

navadhā tuṣṭiḥ || Tats_14 ||

aṣṭadhā siddhiḥ || Tats_15 ||

daśadhā mūlikārthāḥ || Tats_16 ||

anugrahasargaḥ || Tats_17 ||

caturdaśavidho bhūtasargaḥ || Tats_18 ||

trividho dhātusargaḥ || Tats_19 ||

trividho bandhaḥ || Tats_20 ||

trividho mokṣaḥ || Tats_21 ||

trividhaṃ pramāṇam || Tats_22 ||

trividhaṃ duḥkham || Tats_23 ||

etat paramparayā yāthātathyametat samyag jñātvā kṛtakṛtyaḥ syānna punastrividhena duḥkhenābhibhūyate |
iti tattvasamāsākhyasāṅkhyasūtrāṇi ||

[aṣṭau prakṛtayaḥ || Tats_1 ||]

atha kā aṣṭau prakṛtaya ityatrocyate | avyaktaṃ buddhirahaṅkāraḥ pañca tanmātrāṇītyetā aṣṭau prakṛtayaḥ | tatrāvyaktaṃ tāvaducyate yathā loke vyajyante ghaṭapaṭakuḍyaśayanakādyā na tathā vyajata ityavyaktam | śrotrādibhirindriyairna gṛhyata ityarthaḥ | kasmāt anādimadhyāntatvānniravayavatvācca ||

aśabdamasparśamarūpamavyayaṃ tathā ca nityaṃ rasagandhavarjitam /
anādimadhyaṃ mahataḥ paraṃ dhruvaṃ pradhānametat pravadanti sūrayaḥ //

sūkṣmamaliṅgamacetanamanādinidhanaṃ tathāprasavadharmi niravayavamekameva hi sādhāraṇametadavyaktam | avyaktasyāmī paryāyaśabdā bhavanti | avyaktaṃ pradhānaṃ brahma paraṃ dhruvaṃ bahudhānakamakṣaraṃ kṣetraṃ tamaḥprasūtamiti |

kā buddhiratrocyate | adhyavasāyo buddhiḥ | soyamadhyavasāyo gavādiṣu dravyeṣu yasmāt pratipattiḥ | evametannānyathā | gaurevāyaṃ nāśvaḥ | sthāṇurevāyaṃ na puruṣaḥ | ityeṣā buddhiḥ | asyāstu buddheraṣṭau rūpāṇi bhavanti dharmo jñānaṃ vairāgyamaiśvaryamiti | tatra dharmo nāmādharmaviparyayaḥ śrutismṛtivihitaḥ śiṣṭācārāviruddhaḥ śubhalakṣaṇaḥ | jñānaṃ nāmājñānaviparyayastattvabhāvabhūtānāṃ sambodhaḥ | vairāgyaṃ nāmāvairāgyaviparyayaḥ śabdādiviṣayeṣvaprasaktiḥ | aiśvaryaṃ nāmānaiśvaryaviparyayo 'ṇimādayo 'ṣṭaguṇāḥ | etāni sāttvikāni catvāri | adharmo 'jñānamavairāgyamanaiśvaryamiti adharmo nāma dharmaviparyayaḥ śrutismṛtiviruddhaḥ śiṣṭācāraviruddho 'śubhalakṣaṇaḥ | ajñānaṃ nāma jñānaviparyayastattvabhāvabhūtānāmanavabodhaḥ | avairāgyaṃ nāma vairāgyaviparyaḥ śabdādiviṣayeṣvabhiṣaṅgaḥ | anaiśvaryaṃ nāmaiśvaryaviparyayo 'ṇimādirahitatvam | etāni tāmasāni catvāri | tatra dharmeṇa nimittenordhvagamanam | jñānena nimittena mokṣaḥ | vairāgyeṇa nimittena prakṛtilayaḥ | aiśvaryanimittenā 'pratihatagatirbhavati |

evameṣāṣṭarūpā buddhirvyākhyātā |
buddheramī paryāyaśabdā bhavanti |
mano matirmahān brahmā khyātiḥ prajñā śrutirdhṛtiḥ /
prajñānaṃ santatiḥ smṛtirdhīrbuddhiḥ parikathyate //

atrāha ko 'haṅkāra ityucyate | abhimāno 'haṅkāraḥ |

ahaṃ śabde ahaṃ sparśe ahaṃ rūpe ahaṃ rase /
ahaṃ gandhe ahaṃ svāmī dhanavānahamīśvaraḥ // 1 //

ahaṃ bhogī ahaṃ dharme 'bhiṣikto 'sau mayā hataḥ /
ahaṃ haniṣye balibhiḥ parairityevamādikaḥ // 2 //

yo 'yamabhimānapratyayo so 'haṅkāraḥ |
ahaṅkārasyā 'mī paryāyaśabdāḥ |
ahaṅkāro vaikārikastaijaso bhūtādiḥ sānumāno niranumānaśceti ||

atrāha kāni pañcatanmātrāṇītyucyate | ahaṅkārānvitāni pañcatanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ ceti pañcatanmātrāṇi | tatra tāvacchabdatanmātrāṇi śabdeṣvevopalabhyante udāttānudāttasvaritakampitaṣaḍjarṣabhagāndhāramadhyamapañcamadhaivataniṣādādayaḥ śabdaviśeṣādupalabhyante | tasmācchabdatanmātre 'viśeṣaḥ | atha sparśatanmātrāṇi sparśeṣvevopalabhyante tatra mṛdukaṭhinakarkaśapicchilaśītoṣṇādayaḥ sparśaviśeṣā upalabhyante | tasmāt sparśatanmātre 'viśeṣaḥ | rūpatanmātrāṇi rūpeṣvevopalabhyante | tatra śuklaraktakṛṣṇaharitapītahāridramāñjiṣṭhādayo rūpaviśeṣā upalabhyante | tasmādrūpatanmātre 'viśeṣaḥ | tathā rasatanmātrāṇi raseṣvevopalabhyante | tatra kaṭutiktakaṣāyakṣāramadhurāmlalavaṇādayo rasaviśeṣā upalabhyante | tasmādrasatanmātre 'viśeṣaḥ | atha gandhatanmātrāṇi gandha evopalabhyante | tatra surabhirasurabhiśca gandhaviśeṣā upalabhyante | tasmād gandhatanmātre 'viśeṣaḥ | evametatpañcatanmātrāṇi sūcitāni | athaiṣāṃ paryāyaśabdāḥ | tanmātrāṇyaviśeṣāṇi mahābhūtaprakṛtayo bhogyānyaṇavaḥ śāntaghoramūḍhānīti | evametā avyaktabuddhyahaṃkāratanmātrasañjñitā aṣṭau prakṛtayo vyākhyātāḥ | atha kasmāt prakṛtayaḥ | prakurvantīti prakṛtayaḥ |

[ṣoḍaśa vikārāḥ || Tats_2 ||]

atha te ke ṣoḍaśavikārā ityatrocyate | ekādaśendriyāṇi pañcamahābhūtānyete ṣoḍaśavikārāḥ | tatrendriyāṇi tāvaducyante | śrotraṃ tvak cakṣuṣī jihvā ghrāṇamiti pañca buddhīndriyāṇi | śrotraṃ svaviṣayaṃ śabdaṃ gṛhṇāti tvaksparśaviṣayaṃ cakṣū rūpaviṣayaṃ rasanā rasaviṣayaṃ ghrāṇaṃ gandhaviṣayamiti | vākpāṇipādapāyūpasthākhyāni pañca karmendriyāṇi svaṃ svaṃ karma kurvanti | tatra vāgvacanamuccarati | hastau karma kurutaḥ | pādau viharaṇam | pāyurvisargam | upasthamānandam | ubhayātmakaṃ manaḥ | svasaṃkalpavikalpavṛttī kurute | evanekādaśendriyāṇi vyākhyātāni | athaiṣāṃ paryāyāḥ | indriyāṇi karaṇāni vaikārikāṇi khāni niyatāni padāni avadhṛtāni aṇūni akṣāṇīti |

atha kāni pañcamahābhūtānītyatrocyate | pṛthivyaptejovāyvākāśānīti mahābhūtāni | tatra pṛthivī dhāraṇabhāvena pravartamānā caturṇāmupakāraṃ karoti | āpo jalāni saṃgrahabhāvena pravarttamānāścaturṇāmupakāraṃ kurvanti | tejaḥ pācakabhāvena pravartamānaṃ caturṇāmupakāraṃ karoti | vāyurvāhanabhāvena pravartamānaścaturṇāmupakāraṃ karoti | ākāśamavakāśadānena pravartamānaṃ caturṇāmupakāraṃ karoti | śabdasparśarūparasagandhavatī pañcaguṇā pṛthivī | śabdasparśarūparasavatyaścaturguṇā āpaḥ | śabdasparśarūpavat triguṇaṃ tejaḥ | śabdasparśavān dviguṇo vāyuḥ | śabdavadekaguṇamākāśam | evamākhyātāni pañca mahābhūtāni | athaiṣāṃ paryāyāḥ | bhūtāni bhūtaviśeṣāḥ vikārāḥ ākṛtayaḥ tanavaḥ vigrahāḥ śāntāḥ ghorāḥ mūḍhāḥ ityete ṣoḍaśavikārā vyākhyātāḥ |

[puruṣaḥ || Tats_3 ||]

athāha kaḥ puruṣa ityucyate | puruṣo 'nādiḥ sūkṣmaḥ sarvagataścetano 'guṇo nityo draṣṭā bhoktā 'karttā kṣetravidamalo 'prasavadharmī ceti | athāha kasmāt puruṣaḥ purāṇāt puriśayanāt purohitavṛttitvācca puruṣaḥ | atha kasmādanādiḥ | nāsyādiranto madhyo vā vidyata ityanādiḥ | kasmāt sūkṣmaḥ | niravayavatvādatīndriyatvāt sūkṣmaḥ | kasmāt sarvagataḥ | sarvaṃ prāptamanena nāsya gaganamastīti sarvagataḥ | kasmāccetanaḥ | sukhaduḥkamohopalabdhimattvāt | kasmādaguṇaḥ | sattvarajastamāṃsyasminna santyato 'guṇaḥ | kasmānnityaḥ akṛtakatvādanutpādakatvācca | kasmād draṣṭā | prakṛtivikārānupalambhena iti | kasmādbhoktā | cetanabhāvāt sukhaduḥkhaparijñānācca | kasmādakartā | udāsīnatvādaguṇatvācca | kasmāt kṣetravid | kṣetrebhyo guṇān vettīti kṣetravid | atha kasmādamalaḥ | śubhāśubhakarmāṇyasmin puruṣe na santītyamalaḥ | kasmādaprasavadharmī | nirbījatvāt | na kiñcidutpādayatītyarthaḥ | evameṣa sāṃkhyapuruṣo vyākhyātaḥ |

athāsya puruṣasya paryāyāḥ |
puruṣaḥ ātmā pumān puṃguṇaḥ bahulaḥ jantuḥ jīvaḥ kṣetrajñaḥ naraḥ kaviḥ brahma akṣaraḥ prāṇaḥ ajaḥ yaḥ kaḥ saḥ eṣaḥ |
evametāni pañcaviṃśatitattvāni vyākhyātāni |
aṣṭau prakṛtayaḥ ṣoḍaśavikārāḥ puruṣaśceti ||

pañcaviṃśatitattvajño yatra kutrāśrame rataḥ /
jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ //

atrāha puruṣaḥ kiṃ kartā akarttā veti | yadi karttā puruṣaḥ syāt tadā śubhāni kuryāt |

nanu vṛttitrayaṃ loke dṛṣṭaṃ puruṣasya tataḥ kiṃ guṇānāṃ kartṛtā 'siddhā ?
dharmākhyaṃ sauhityaṃ yamaniyamaniṣevaṇaṃ prakhyānam /
jñānaiśvaryavirāgāḥ prakāśanamiti sāttvikī vṛttiḥ //

rāgaḥ krodho lobhaḥ paraparivādo 'tiraudratā 'tuṣṭiḥ /
vikṛtākṛtipāruṣyaṃ prakhyātaiṣā tu rājasī vṛttiḥ //

pramādamadaviṣādā nāstikyaṃ strīprasaṅgitā nidrā /
ālasyaṃ nairghṛṇyamaśaucamiti tāmasī vṛttiḥ //

etadvṛttitrayaṃ dṛṣṭvā loke guṇānāṃ kartṛtvaṃ siddhamiti cākarttā puruṣaḥ siddho bhavati ||

pravarttamānān prakṛterimān guṇān rajastamobhyāṃ viparītadarśanāt /
ahaṃ karomītyabudho 'bhimanyate tṛṇasya kubjīkaraṇe 'pyanīśvaraḥ //

sarvamidaṃ mayā kṛtaṃ mamedamiti vadannabhimānādabudha unmattaḥ kartṛvadbhavati atrāha |
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ /
ahaṅkāravimūḍhātmā kartāhamiti manyate //

anāditvānnirguṇatvāt paramātmā 'yamavyayaḥ /
śarīrastho 'pi kauntaya na karoti na lipyate //

evam |
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ /
yaḥ paśyati tathātmānamakartāraṃ sa paśyati //

tatrāha kimayamekaḥ puruṣo bahavo vetyucyate /

sukhaduḥkhamohasaṅkaraviśuddhakaraṇapāṭavajanmamaraṇakaraṇānāṃ nānātvāt puruṣabahutvaṃ siddhaṃ lokāśramavarṇabhedācca | yadyekaḥ puruṣaḥ syādekasmin sukhini sarva eva sukhinaḥ syuḥ | ekasmin duḥkhini sarva eva duḥkhinaḥ syuḥ | ekasmin karaṇapāṭave sarveṣāmeva karaṇapāṭavaṃ syāt | ekasmiñjāte sarva eva jāyeran | ekasmin mṛte sarva eva mriyeranniti | na caivam itaśca bahavaḥ puruṣāḥ siddhāḥ | ākṛtigarbhāśayabhāvasaṅgatiśarīravibhāge liṅgabahutvāt | evaṃ tāvat sāṃkhyācāryāḥ kapilāsuripañcaśikhapatañjaliprabhṛtayo bahūn puruṣān varṇayanti |

vedāntavādina ācāryā hariharahiraṇyagarbhavyāsādaya ekamevātmānaṃ varṇayanti |
kasmādevaṃ tadāha |
puruṣa evedaṃ sarvaṃ bhūtaṃ yacca bhāvyam /
utāmṛtatvasyeśāno yadanyenātirohati //

tadevāgnistadādityastadvāyustaddhi candramāḥ /
tadeva śukraṃ tadbrahma tadāpaḥ saḥ prajāpatiḥ //

tadeva satyamamṛtaṃ sa mokṣaḥ sā parā gatiḥ //

tadakṣaraṃ tat saviturvareṇyaṃ yasmātparaṃ nāparamasti kiñcit //

yasmānnāṇīyo na jyāyo 'sti kaścid vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam |
sarvataḥ pāṇipādāntaṃ sarvatokṣiśiromukham /
sarvataḥ śrutimalloke sarvamāvṛttya tiṣṭhati //

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
sarveṣāṃ prabhumīśānaṃ sarvasya śaraṇaṃ mahat //

sarvataḥ sarvatattvāni sarvātmā sarvasambhavaḥ /
sarvaṃ vilīyate yasmin tadbrahma munayo viduḥ //

eka eva hi bhūtātmā dehe dehe vyavasthitaḥ /
ekadhā bahudhā caiva dṛśyate jalacandravat //

sa hi sarveṣu bhūteṣu sthāvareṣu careṣu ca /
vasatyeko mahānātmā yena sarvamidaṃ tatam //

ekoyamātmā jagatāmekena bahudhā kṛtaḥ /
pṛthag vadanti cātmānaṃ jñānādikapravartane //

brāhmaṇe kṛmikīṭeṣu śvapāke śuni hastini /
paśugodaṃśamaśake samaṃ paśyanti paṇḍitāḥ //

eka eva yathā sūtraṃ suvarṇe vartate punaḥ /
muktāmaṇipravāleṣu mṛṇmaye rajate tathā //

tadvad goṣu manuṣyeṣu tadvaddhastimṛgādiṣu /
ekoyamātmā vijñeyaḥ sarvatraiva vyavasthitaḥ //

[traiguṇyam || Tats_4 ||]

atrāha kiṃ traiguṇyaṃ nāmocyate | sattvarajastamāṃsīti triguṇā eva traiguṇyam | sattvaṃ nāma prasādalāghavaprasannatābhiṣaṅgaprītituṣṭititikṣāsantoṣādilakṣaṇamanantabhedaṃ samāsataḥ sukhātmakam | rajo nāma śokatāpasvedastambhodvegaroṣamānādilakṣaṇamanantabhedaṃ samāsato duḥkhātmakam |

tamo nāmā '; 'cchādanāvaraṇabībhatsadainyagauravālasyanidrāpramādādilakṣaṇamanantabhedaṃ samāsato mohātmakam |
etat traiguṇyaṃ vyākhyātam |
sattvaṃ prakāśakaṃ vidyādrajo vidyāt pravartakam /
tamo 'prakāśakaṃ vidyāttraiguṇyannāma saṃjñitam //

[sañcaraḥ || Tats_5 ||] [pratisañcaraḥ || Tats_6 ||]

atrāha kaḥ sañcaraḥ pratisañcaraśca | atrocyate | utpattiḥ sañcaraḥ pralayaḥ pratisañcaraḥ | tatrotpattirnāmāvyaktāt prāgupadiṣṭāt sarvataḥ puruṣeṇa pareṇādhiṣṭhitā buddhirutpadyate | aṣṭaguṇā buddhiḥ | buddhitattvādahaṅkāra utpadyate | sa cāhaṃkārastrividho vaikārikastaijaso bhūtādiriti | tatra vaikārikādahaṃkārādeva indriyāṇi cotpadyante | bhūtādestanmātrāṇi | taijasādubhayam | tanmātrebhyo bhūtānīti sañcaraḥ | pratisañcaro nāma bhūtāni tanmātreṣu līyante | tanmātrāṇīndriyāṇi cāhaṃkāre | ahaṃkāro buddhau | buddhiravyakte | tadavyaktaṃ kvacinna līyate | kasmādanutpadyamānatvāt prakṛtiṃ puruṣañcaiva viddhyanādi ityevaṃ pratisañcaro vyākhyātaḥ |

[adhyātmam adhibhūtam adhidaivataṃ ca || Tats_7 ||]

tatrāha kiṃ tadadhyātmamadhibhūtamadhidaivataṃ ceti | tatrocyate | buddhiradhyātmam boddhavyamadhibhūtaṃ brahmā tatrādhidaivatam | ahaṃkāro 'dhyātmaṃ mantavyamadhibhūtaṃ rudrastatrādhidaivatam | mano 'dhyātmaṃ saṃkalpitavyamadhibhūtaṃ candrastatrādhidaivatam | śrotramadhyātmaṃ śrotavyamadhibhūtamākāśastatrādhidaivatam | tvagadhyātmaṃ sparśayitavyamadhibhūtaṃ vāyustatrādhidaivatam | cakṣuradhyātmaṃ draṣṭavyamadhibhūtamādityastatrādhidaivatam | jihvādhyātmaṃ rasayitavyamadhibhūtaṃ varuṇastatrādhidaivatam | ghrāṇamadhyātmaṃ ghrātavyamadhibhūtaṃ pṛthvī tatrādhidaivatam | vāgadhyātmaṃ vaktavyamadhibhūtaṃ agnistatrādhidaivatam | pāṇī adhyātmaṃ grahītavyamadhibhūtamindrastatrādhidaivatam | pādāvādhyātmaṃ gantavyamadhibhūtaṃ viṣṇustatrādhidaivatam | pāyuradhyātmamutsraṣṭavyamadhibhūtaṃ mitrastatrādhidaivatam | upasthamadhyātmamānandayitavyamadhibhūtaṃ prajāpatistatrādhidaivatam | evametat trayodaśavidhasya karaṇasyādhyātmamadhibhūtamadhidaivataṃ vyākhyātam |

tattvāni yo vedayate yathāvad guṇasvarūpāṇyadhidaivataṃ ca /
vimuktapāpmā gatadoṣasaṅgho guṇāṃstu bhuṅkte na guṇaiḥ sa bhajyate //

[pañcābhibuddhayaḥ || Tats_8 ||]

atha kāstāḥ pañcābhibuddhaya ucyate | vyavasāyo 'bhimānecchā kartavyatā kriyeti | abhimukhī buddhiridaṃ karaṇīyaṃ mayeti vyavasāyo buddhikriyā | ātmaparātmasvarūpapratyayābhimukho 'bhimāno 'haṃkāro buddheḥ kriyā | icchā vāñchā saṅkalpo manaso buddhikriyā | śabdādiviṣayālocanaśravaṇādilakṣaṇakartavyatā buddhīndriyāṇāṃ buddhikriyā | vacanādilakṣaṇabuddhikriyā karmendriyāṇāṃ sā kriyeti | evametāḥ pañcābhibuddhayo vyākhyātāḥ |

[pañcakarmayonayaḥ || Tats_9 ||]

atha kāstāḥ pañcakarmayonaya ucyante | dhṛtiḥ śraddhā sukhā 'vividiṣā vividiṣā ca pañcakarmayonayaḥ |

bāhyakarmāṇi saṃkalpya pratītaṃ yo 'bhirakṣati /
tanniṣṭhastatpratiṣṭhaśca dhṛteretaddhi lakṣaṇam //

svādhyāyo brahmacaryaṃ ca yajanaṃ yājanaṃ tapaḥ /
dānaṃ pratigraho homaḥ śraddhāyā lakṣaṇaṃ smṛtam //

sukhārthaṃ yastu seveta brahmakarmatapāṃsi ca /
prāyaścittaparo nityaṃ sukheyaṃ parikīrtitā //

viṣayamadhumiśritāntaḥkāraṇatvamavividiṣā /

vividiṣā ca dhyānināṃ prajñānayoniḥ |
ekatvaṃ ca pṛthaktvaṃ ca nityaṃ caivamacetanam /
sūkṣmaṃ satkāryamakṣobhyaṃ jñeyā vividiṣā ca sā //

kāryakāraṇakṣayakarī vividiṣā prākṛtikī vṛttiḥ /

dhṛtiḥ śraddhā sukhā 'vividiṣā catasro bandhāya vidiṣaikā mokṣāya | evametā pañca karmayonayo vyākhyātāḥ |

[pañcavāyavaḥ || Tats_10 ||]

atrāha ke pañcavāyava ucyante |

prāṇopānaḥ samānaśca udāno vyāna eva ca |

ityete vāyavaḥ pañca śarīreṣu śarīriṇām |

tatra prāṇo nāma vāyurmukhanāsikādhiṣṭhātā praṇayanātprakramaṇācca prāṇa ityabhidhīyate | apāno nāma vāyurnābhyadhiṣṭhitāpanayanādadhogamanāccāpāna ityabhidhīyate | samāno nāma vāyurhṛdadhiṣṭhātā samanayanāt saṅgamanācca samāna ityabhidhīyate | udāno nāma vāyuḥ kaṇṭhādhiṣṭhātā ūrdhvagamanādutkramaṇāccodāna ityabhidhīyate | vyāno nāma vāyuḥ sandhyadhiṣṭhātā vikṣepaṇādvijṛmbhaṇācca vyāna ityabhidhīyate | iti pañcavāyavo vyākhyātāḥ |

[pañcakarmātmānaḥ || Tats_11 ||]

atrāha ke te pañcakarmātmāna ityucyate | vaikārikastaijaso bhūtādiḥ sānumāno niranumānaśca | tatra vaikārikaḥ śubhakarmakartā | taijaso 'śubhakarmakartā | bhūtādirmūḍhakarmakartā | sānumānaḥ śubhamūḍhakarmakartā | niranumāno 'śubhamūḍhakarmakartā caivaṃ pañcakarmātmāno vyākhyātāḥ |

[pañcaparvāvidyā || Tats_12 ||]

atrāha kā sā pañcaparvāvidyetyucyate | tamo moho mahāmohastāmiśro 'ndhatamisraśceti | tatra tamomohāvubhāvaṣṭātmakau | mahāmoho daśātmakaḥ | tāmisrondhatāmisraścāṣṭādaśātmakau | tamo nāmāṣṭasu prakṛtiṣvavyaktabuddhyahaṃkārapañcatanmātrasaṃjñitāsvanātmasvātmābhimānastama ityabhidhīyate | moho nāmāṇimādyaṣṭaiśvaryaprāptaye yo 'bhimāna utpadyate sa moha ityabhidhīyate | mahāmoho nāma dṛṣṭānuśravikeṣu śabdādiviṣayeṣu daśasu vṛttiṣu muktohamiti manyate sa mahāmoha ityabhidhīyate | tāmisro nāmāṣṭaguṇaiśvarye 'ṇimādye daśavidhe ca viṣaye yo dveṣo 'pratihatastatra yad duḥkhamutpadyate 'sau tāmisra ityabhidhīyate | andhatāmisro nāmāṣṭaguṇaiśvarye 'ṇimādye daśavidhe ca viṣaye siddhe maraṇakāle yo viṣāda utpadyate so 'ndhatāmisra ityabhidhīyate | evameṣā pañcaparvā 'vidyā dviṣaṣṭibhedā vyākhyātāḥ |

[aṣṭāviṃśatidhāśaktiḥ || Tats_13 ||]

atrāha kā sāṣṭāviṃśatidhāśaktiratrocyate | ekādaśendriyavadhāḥ saptadaśa tuṣṭisiddhi(buddhi)vadhāḥ | eṣāṣṭāviṃśatidhāśaktiriti | tatrendriyavadhāstāvaducyante | śrotre bādhiryaṃ jihvāyāṃ jaḍatvaṃ tvaci kuṣṭhitvaṃ cakṣuṣyarūpatvaṃ nāsikāyāmaghrāṇatvaṃ vāci mūkatvaṃ hastayoḥ kuṇitvaṃ pādayoḥ paṅgutvaṃ vāgindriya udāvarta upasthendriye klaibyaṃ manasyunmāda ityekādaśendriyavadhāḥ |

[navadhā tuṣṭiḥ || Tats_14 ||] [aṣṭadhā siddhiḥ || Tats_15 ||]

saptadaśatuṣṭisiddhivadhā nāma viparyayāstuṣṭisiddhīnām | tuṣṭiviparyayāstāvaducyante | tatra nāsti pradhānamiti yā pratipattiranantā | evamahamityātmajñāne tāmasalīnā tathāhaṃkārasyādarśanamavidyā | naiva santi tanmātrāṇi bhūtakāraṇānītyavṛṣṭiḥ | viṣayāṇāmarjane pravṛttirasutārā | rakṣaṇe tu pravṛttirasupārā ca | kṣayadoṣamadṛṣṭvā 'rthe pravṛttirasunetrā | bhogā śaktirasumarīcikā | hiṃsādoṣamapaśyato bhogārambho 'nuttamāmbhasikā | iti tuṣṭiviparyayā navadhā 'tuṣṭayo vyākhyātāḥ |

atha siddhiviparyayā asiddhayo 'ṣṭau cābhidhīyante | nānātvaṃ bhūtamātrasyaikātvamāvirbhūtamatāramucyate | śabdamātraśravaṇādviparītagrahaṇamāsutāraṃ yathā nānātvajño mukta iti śrutvā viparītaṃ pratipanno nānātvajño hyamukta iti | adhyayanaśravaṇābhiniviṣṭasyāpi jaḍatvādasacchāstropahatabuddhitvādvā pañcaviṃśatitattvajñānasiddhirna bhavati tadā 'tāratāraṃ tadajñānam | kasyacidādhyātmikena duḥkhenābhibhūtasyāpi saṃsāre 'nudvegādajijñāsorna jñānaṃ tatpramādam | evamapramuditāpramodamānayoścānyonyayordvayamaparaṃ draṣṭavyam | suhṛdupadiṣṭe 'pyaniścayabuddherajñānam parasparamasampā | asampāvacanādathavā parāṅmukhe gurau durbhāgyasya jñānāsiddhistadajñānamasatpramuditamiti | evamete siddhiviparyayā asiddhayo 'ṣṭau vyākhyātāḥ | evameṣā 'ṣṭaviṃśatidhā 'śaktirvyākhyātā |

atrāha kā sā navadhā tuṣṭiratrocyate | prakṛtiṃ paramārthatvena parikalpya parituṣṭe mādhyasthaṃ labhate tasya tuṣṭyā sā tāntrikī saṃjñā 'mbha iti | aparo buddhiṃ paramārthavena pratipadya parituṣṭastasyāstuṣṭeḥ śalilā iti saṃjñā | anyo 'haṃkāraṃ paramārthatvenābhyupagamya parituṣṭastasyātuṣṭeḥ rodha iti saṃjñā | itarastanmātrāṇi bhogyāni paramārthatvena viniścitya parituṣṭastasya tuṣṭervṛṣṭiriti saṃjñā | evamādhyātmikyaścatasrastuṣṭayo bhavanti | catasṛṣvapi tuṣṭiṣu nāsti mokṣastattvajñānasyāsambhavāt | vāhyārthārjanarakṣaṇakṣayasaṅgahiṃsādidoṣadarśanādviṣayoparame pañcatuṣṭayo bhavanti | arthānāmarjane doṣadarśanāt tuṣṭaḥ pravrajitasyāpi nāsti mokṣastattvajñānābhāvāt | sā pañcamī tuṣṭiḥ sutāretyabhidhīyate | anyorthānāṃ rakṣaṇe doṣadarśanāt tuṣṭaḥ pravrajitasyāpi nāsti mokṣastattvajñānābhāvāt sā ṣaṣṭhī tuṣṭiḥ supāretyuṣyate | anyorthānāṃ kṣayadoṣadarśanāt tuṣṭaḥ pravrajitasyāpi nāsti mokṣastattvajñānābhāvāt sā saptamī tuṣṭiḥ sunetretyabhidhīyate | anyorthānāṃ saṅgadoṣadarśanāt tuṣṭaḥ pravrajitasyāpi nāsti mokṣastattvajñānābhāvāt sāṣṭamī tuṣṭiḥ sumarīciketyabhidhīyate | anyo bhūtānāmarthanimittaṃ hiṃsādidoṣadarśanānnivṛttastuṣṭaḥ pravrajitasyāpi nāsti mokṣastattvajñānābhāvāt sā navamī tuṣṭiruttamāmbhasiketyabhidhīyate | ityetā navatuṣṭayo vyākhyātāḥ |

atrāha kāṣṭau siddhaya ityatrocyate | yadūhane jñānamutpadyate tattvabhāvabhūteṣu sā prathamā siddhistāreyabhidhīyate | yacchabdamātreṇa jñānamutpadyate tattvabhāvabhūteṣu sā siddhiḥ sutāretyabhidhīyate | yadadhyayanena jñānamutpadyate tattvabhāvabhūteṣu sā tṛtīyā siddhistārayantītyabhidhīyate | yadādhyātmikasya duḥkhasyāpanodanaṃ kṛtvā jñānamutpadyate tattvabhāvabhūteṣu sā caturthī siddhiḥ pramuditetyabhidhīyate | yadādhibhautikasya duḥkhasyāpanodanaṃ kṛtvā jñānam utpadyate tattvabhāvabhūteṣu sā pañcamī siddhiḥ pramuditetyabhidhīyate | yadādhidaivikasya duḥkhasyāpanodanaṃ kṛtvā jñānamutpadyate tattvabhāvabhūteṣu sā ṣaṣṭhī siddhiḥ pramodamānetyabhidhīyate | yattu snigdhasaṃsargāvyapayājjñānamutpadyate tattvabhāvabhūteṣu sā sapramī siddhiḥ ramyaketyabhidhīyate | yat paricaryādānena jñānamutpadyate tattvabhāvabhūteṣu paritoṣite gurau siddhiḥ satpramuditetyabhidhīyate | ityetā aṣṭasiddhayo vyākhyātāḥ |

[daśadhā mūlikārthāḥ || Tats_16 ||]

atrāha ke daśamūlikārthā ityatrocyate |
astitvamekatvamathārthavattvaṃ parārthamanyatvamakartṛtā ca /
yogo viyogo vahavaḥ pumāṃsaḥ sthitiḥ śarīrasya ca śeṣavṛttiḥ //

ityete daśamūlikārthāḥ |

saṅghātaparārthatvāditi puruṣāstitvaṃ siddham | bhedānāṃ parimāṇāt kāraṇamastyavyaktamiti paryāyadvayena pradhānasyāstitvaṃ siddham | hetumadanityamityekatvaṃ siddham | prītyaprītiviṣādātmakā ityarthavattvaṃ siddham | nānāvidhairupāyairiti parārthatvaṃ siddham | triguṇamaviveki viṣaya ityanyatvaṃ siddham | tasmācca viparyāsādityakartṛtvaṃ siddham | puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasyāpīti yogasiddhiḥ | prāpte śarīrabhede caritārthatvāditi viyogasiddhiḥ | janmamaraṇakaraṇānāmiti puruṣabahutvaṃ siddham | cakrabhramivaditi śeṣavṛttiḥ siddhā | ete daśamūlikārthā vyākhyātāḥ | eteṣāṃ daśānāṃ prāgupadiṣṭānāṃ ca pañcāśatpratyayāḥ | ete ca ṣaṣṭipadārthāḥ ṣaṣṭitantramityucyate |

[anugrahasargaḥ || Tats_17 ||]

atrāha ko 'nugrahasargaḥ atrocyate | bāhyān pañcatanmātrebhyaścotpādyānugrahasargadhyānotpannenādhāravarjitān putrān dṛṣṭvā tebhyastanmātrebhyo 'nugrahasargamasṛjadbrahmā |

[caturdaśavidho bhūtasargaḥ || Tats_18 ||]

atrāha kaścaturdaśavidho bhūtasarga ityatrocyate | aṣṭavikalpo daivaḥ paiśāco rākṣaso yākṣo gāndharva aindraḥ prājāpatyo brāhma ityaṣṭau devayonayaḥ | pañcadhā tiryagyonaśca paśupakṣimṛgasarīsṛpasthāvarā iti | gavādimūṣakāntāḥ paśavaḥ | garuḍādimaśakāntāḥ pakṣiṇaḥ | siṃhādiśṛgālāntāḥ mṛgāḥ | śeṣādikīṭāntāḥ sarīsṛpāḥ |

parvatāditṛṇāntāḥ sthāvarāḥ |
mānuṣyaṃ caikavidhaṃ brāhmaṇādicāṇḍālāntam |
aṣṭavikalpo daivastiryagyonaśca pañcadhā bhavati |
mānuṣyaścaikavidhaḥ samāsato bhautikaḥ sargaḥ ||

[trividho dhātusargaḥ || Tats_19 ||]

samāsato ye tridhāḥ sargāḥ tatrāha kastrividho dhātusargaḥ atrocyate sūkṣmāḥ mātāpitṛjāḥ prabhūtā iti | jñānendriyapañcaprāṇabuddhimanasāṃ gaṇaḥ sūkṣmaḥ |

liṅgaśarīrāṇītyarthaḥ |
mātāpitṛjā ṣāṭkauśikāḥ tatra mātṛto lomalohitamāṃsāni pitṛtaḥ snāyvasthimajjāna iti ṣaṭko gaṇaḥ |
prabhūtāḥ pañcamahābhūtāni mahābhūte ghaṭādīnāṃ niveśa iti trividho dhātusargo vyākhyātaḥ |
etatsaṃsāramaṇḍalamuktam ||

[trividho bandhaḥ || Tats_20 ||]

atrāha kastrividho bandya ityatrocyate | prakṛtibandho vaikārikabandho dakṣiṇābandhaśceti | tatra prakṛtibandho nāmāṣṭau prakṛtayastāḥ paratenābhimanyamānasya prakṛtilayaḥ prakṛtibandha ityucyate | tatra vaikārikabandho nāma pravrajitānāṃ laukikānāṃ vaikārikairindriyairvaśīkṛtānāṃ śabdādiviṣaye praśaktānāmajitendriyāṇāmajñānināṃ kāmamohitānāṃ vaikārikabandha ityucyate | dakṣiṇābandho nāma brahmacārigṛhasthabhikṣuvaikhānasānāṃ kāmamohopahatacetasāmabhimānapūrvikāṃ dakṣiṇāṃ prayacchatāṃ dakṣiṇābandha ityucyate | iti trividho bandho vyākhyātaḥ | uktaṃ ca |

prākṛtena tu bandhena tathā vaikārikeṇa ca /
dakṣiṇābhistṛtīyena bandhoyaṃ ca nigadyate //

[trividho mokṣaḥ || Tats_21 ||]

atrāha kastrividho mokṣa ityatrocyate |

jñānodrekādindriyarāgopaśamāt kṛtsnakṣayācceti |

jñānodrekādindriyarāgopaśamāt svadharmādharmakṣayo bhavati dharmādharmakṣayācca kaivalyamiti |
uktaṃ ca |
ādyo hi mokṣo jñānena dvitīyo rāgasaṃkṣayāt /
kṛtsnakṣayāt tṛtīyastu vyākhyātaṃ mokṣalakṣaṇam //

[trividhaṃ pramāṇam || Tats_22 ||]

kiṃ trividhaṃ pramāṇamityatrocyate | dṛṣṭamanumānamāptavacanaṃ ceti etat trividhaṃ pramāṇam | dṛṣṭaṃ tāvadvyākhyāyate yāvadindriyāṇāṃ pañcendriyārthāḥ pratyakṣā eva dṛṣṭam | anumānam pramāṇaṃ liṅgadarśane jāyamānaṃ jñānam | yathā meghodayena vṛṣṭiḥ sādhyate bakapaṅktibhiḥ salilam dhūmenāgniḥ tadanumānam | pratyakṣeṇānumānena vā yortho na sādhyate sa āptavacanāt sādhyate |

yathendro devānāṃ rājā uttarāḥ kuravaḥ sauvarṇo meruḥ svarge 'psarasa iti |
ta indrādayaḥ pratyakṣānumānāsādhyāśca vasiṣṭādayo munayo vadanti santīndrādayaḥ āgamopyasti |
svakarmaṇyabhiyukto yo rāgadveṣavivarjitaḥ /
jñānavān śīlasampanna āpto jñeyastu tādṛśaḥ //

evametat trividhaṃ pramāṇamabhihitam | atrāha tena trividhena pramāṇena kiṃ sādhyate atrocyate | yathā loke mānena prasthādinā dhānyāni mīyante | tulayā candanādīni dravyāṇi | evamanena tattvabhāvabhūtāni pramīyante | trividhena duḥkhenābhibhūto brāhmaṇaḥ kapilamaharṣiśaraṇamupāgataḥ atrāha |

[trividhaṃ duḥkham || Tats_23 ||]

kiṃ trividhaṃ duḥkhamityatrocyate | ādhyātmikamādhibhautikamādhidaivikamiti | tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ceti | śarīre bhavaṃ śārīram manasi bhavaṃ mānasaṃ ceti | tatra śārīraṃ nāma vātapittaśleṣmaṇāṃ vaiṣamyādyadduḥkhamutpadyate jvarātisāravisūcikāmūrchādikaṃ tacchārīramucyate | kāmakrodhalobhamohamaderṣyādikaṃ priyaviyogādikaṃ tanmānasamityucyate | adhibhūtebhyo bhavamādhibhautikam | mānuṣapaśumṛgasarīsṛpasthāvarebhyo yadduḥkhamutpadyate tadādhibhautikam | adhidevebhyo jātamādhidaivikam | śītoṣṇavātavarṣāsannipātādinimittaṃ yadduḥkhamutpadyate tadādhidaivikam | anena trividhena duḥkhenābhibhūtasya brāhmaṇasya jijñāsotpanā |

jñātumicchā jijñāsā |
yathā tṛṣitasya pānīyaṃ pātumicchā pipāsā |
etatsamāsato niḥśreyasaṃ jñānam |
yajjñātvā punarjanma na syāditi ||

etanmaharṣervijñānaṃ kapilasya mahātmanaḥ /
yacchrutvā brāhmaṇaḥ śreyaḥ kṛtakṛtyo 'bhavat tadā //

sāṃkhyasūtrakrameṇaiṣā vyākhyātā kramadīpikā /
anuṣṭupchandasā cātra jñeyaṃ ślokaśatatrayam //

iti śrītattvasamāsākhyā sūtravṛttiḥ samāptā ||