Tattvasamasasutravrtti, or Kramadipika (cf. final verse),
a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras.
Based on the ed. by Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ
(Chowkhamba Sanskrit Series, 50,1 [fasc. 286], pp. 117-140)



Input by Dhaval Patel




BOLD for Tattvasamāsa (added; not in the printed text)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Tattvasamāsasūtravṛttiḥ /

     pañcaviṃśatitattveṣu janmanā jñānamāptavān /
     ādisṛṣṭau namastasmai kapilāya maharṣaye // 1 //     

athātastattvasamāsākhyasāṅkhyasūtrāṇi vyākhyāsyāmaḥ |
iha kaścidbrāhmaṇastrividhena duḥkhenābhibhūtaḥ sāṅkhyācāryaṃ kapilamaharṣiṃ śaraṇamupāgataḥ | svakulanāmagotrasvādhyāyaṃ nivedyāha |
bhagavan kimiha paraṃ kiṃ yāthātathyaṃ kiṃ kṛtvā kṛtakṛtyaḥ syāmiti |
kapila uvāca kathayiṣyāmi |

aṣṭau prakṛtayaḥ || Tats_1 ||
ṣoḍaśa vikārāḥ || Tats_2 ||
puruṣaḥ || Tats_3 ||
traiguṇyam || Tats_4 ||
sañcaraḥ || Tats_5 ||
pratisañcaraḥ || Tats_6 ||
adhyātmam adhibhūtam adhidaivataṃ ca || Tats_7 ||
pañcābhibuddhayaḥ || Tats_8 ||
pañcakarmayonayaḥ || Tats_9 ||
pañcavāyavaḥ || Tats_10 ||
pañcakarmātmānaḥ || Tats_11 ||
pañcaparvā 'vidyā || Tats_12 ||
aṣṭāviṃśatidhā 'śaktiḥ || Tats_13 ||
navadhā tuṣṭiḥ || Tats_14 ||
aṣṭadhā siddhiḥ || Tats_15 ||
daśadhā mūlikārthāḥ || Tats_16 ||
anugrahasargaḥ || Tats_17 ||
caturdaśavidho bhūtasargaḥ || Tats_18 ||
trividho dhātusargaḥ || Tats_19 ||
trividho bandhaḥ || Tats_20 ||
trividho mokṣaḥ || Tats_21 ||
trividhaṃ pramāṇam || Tats_22 ||
trividhaṃ duḥkham || Tats_23 ||

etat paramparayā yāthātathyametat samyag jñātvā kṛtakṛtyaḥ syānna punastrividhena duḥkhenābhibhūyate |
iti tattvasamāsākhyasāṅkhyasūtrāṇi ||


[aṣṭau prakṛtayaḥ || Tats_1 ||]

atha kā aṣṭau prakṛtaya ityatrocyate |
avyaktaṃ buddhirahaṅkāraḥ pañca tanmātrāṇītyetā aṣṭau prakṛtayaḥ |
tatrāvyaktaṃ tāvaducyate yathā loke vyajyante ghaṭapaṭakuḍyaśayanakādyā na tathā vyajata ityavyaktam | śrotrādibhirindriyairna gṛhyata ityarthaḥ |
kasmāt anādimadhyāntatvānniravayavatvācca ||
     aśabdamasparśamarūpamavyayaṃ tathā ca nityaṃ rasagandhavarjitam /
     anādimadhyaṃ mahataḥ paraṃ dhruvaṃ pradhānametat pravadanti sūrayaḥ //

sūkṣmamaliṅgamacetanamanādinidhanaṃ tathāprasavadharmi niravayavamekameva hi sādhāraṇametadavyaktam |
avyaktasyāmī paryāyaśabdā bhavanti |
avyaktaṃ pradhānaṃ brahma paraṃ dhruvaṃ bahudhānakamakṣaraṃ kṣetraṃ tamaḥprasūtamiti |

kā buddhiratrocyate |
adhyavasāyo buddhiḥ |
soyamadhyavasāyo gavādiṣu dravyeṣu yasmāt pratipattiḥ |
evametannānyathā |
gaurevāyaṃ nāśvaḥ |
sthāṇurevāyaṃ na puruṣaḥ |
ityeṣā buddhiḥ |
asyāstu buddheraṣṭau rūpāṇi bhavanti dharmo jñānaṃ vairāgyamaiśvaryamiti |
tatra dharmo nāmādharmaviparyayaḥ śrutismṛtivihitaḥ śiṣṭācārāviruddhaḥ śubhalakṣaṇaḥ |
jñānaṃ nāmājñānaviparyayastattvabhāvabhūtānāṃ sambodhaḥ |
vairāgyaṃ nāmāvairāgyaviparyayaḥ śabdādiviṣayeṣvaprasaktiḥ |
aiśvaryaṃ nāmānaiśvaryaviparyayo 'ṇimādayo 'ṣṭaguṇāḥ |
etāni sāttvikāni catvāri |
adharmo 'jñānamavairāgyamanaiśvaryamiti adharmo nāma dharmaviparyayaḥ śrutismṛtiviruddhaḥ śiṣṭācāraviruddho 'śubhalakṣaṇaḥ |
ajñānaṃ nāma jñānaviparyayastattvabhāvabhūtānāmanavabodhaḥ |
avairāgyaṃ nāma vairāgyaviparyaḥ śabdādiviṣayeṣvabhiṣaṅgaḥ |
anaiśvaryaṃ nāmaiśvaryaviparyayo 'ṇimādirahitatvam |
etāni tāmasāni catvāri |
tatra dharmeṇa nimittenordhvagamanam |
jñānena nimittena mokṣaḥ |
vairāgyeṇa nimittena prakṛtilayaḥ |
aiśvaryanimittenā 'pratihatagatirbhavati |
evameṣāṣṭarūpā buddhirvyākhyātā |
buddheramī paryāyaśabdā bhavanti |
     mano matirmahān brahmā khyātiḥ prajñā śrutirdhṛtiḥ /
     prajñānaṃ santatiḥ smṛtirdhīrbuddhiḥ parikathyate //

atrāha ko 'haṅkāra ityucyate |
abhimāno 'haṅkāraḥ |

     ahaṃ śabde ahaṃ sparśe ahaṃ rūpe ahaṃ rase /
     ahaṃ gandhe ahaṃ svāmī dhanavānahamīśvaraḥ // 1 //
     ahaṃ bhogī ahaṃ dharme 'bhiṣikto 'sau mayā hataḥ /
     ahaṃ haniṣye balibhiḥ parairityevamādikaḥ // 2 //

yo 'yamabhimānapratyayo so 'haṅkāraḥ |
ahaṅkārasyā 'mī paryāyaśabdāḥ |
ahaṅkāro vaikārikastaijaso bhūtādiḥ sānumāno niranumānaśceti ||

atrāha kāni pañcatanmātrāṇītyucyate |
ahaṅkārānvitāni pañcatanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ ceti pañcatanmātrāṇi |
tatra tāvacchabdatanmātrāṇi śabdeṣvevopalabhyante udāttānudāttasvaritakampitaṣaḍjarṣabhagāndhāramadhyamapañcamadhaivataniṣādādayaḥ śabdaviśeṣādupalabhyante |
tasmācchabdatanmātre 'viśeṣaḥ |
atha sparśatanmātrāṇi sparśeṣvevopalabhyante tatra mṛdukaṭhinakarkaśapicchilaśītoṣṇādayaḥ sparśaviśeṣā upalabhyante |
tasmāt sparśatanmātre 'viśeṣaḥ |
rūpatanmātrāṇi rūpeṣvevopalabhyante |
tatra śuklaraktakṛṣṇaharitapītahāridramāñjiṣṭhādayo rūpaviśeṣā upalabhyante |
tasmādrūpatanmātre 'viśeṣaḥ |
tathā rasatanmātrāṇi raseṣvevopalabhyante |
tatra kaṭutiktakaṣāyakṣāramadhurāmlalavaṇādayo rasaviśeṣā upalabhyante |
tasmādrasatanmātre 'viśeṣaḥ |
atha gandhatanmātrāṇi gandha evopalabhyante |
tatra surabhirasurabhiśca gandhaviśeṣā upalabhyante |
tasmād gandhatanmātre 'viśeṣaḥ |
evametatpañcatanmātrāṇi sūcitāni |
athaiṣāṃ paryāyaśabdāḥ |
tanmātrāṇyaviśeṣāṇi mahābhūtaprakṛtayo bhogyānyaṇavaḥ śāntaghoramūḍhānīti |
evametā avyaktabuddhyahaṃkāratanmātrasañjñitā aṣṭau prakṛtayo vyākhyātāḥ |
atha kasmāt prakṛtayaḥ |
prakurvantīti prakṛtayaḥ |


[ṣoḍaśa vikārāḥ || Tats_2 ||]

atha te ke ṣoḍaśavikārā ityatrocyate |
ekādaśendriyāṇi pañcamahābhūtānyete ṣoḍaśavikārāḥ |
tatrendriyāṇi tāvaducyante |
śrotraṃ tvak cakṣuṣī jihvā ghrāṇamiti pañca buddhīndriyāṇi |
śrotraṃ svaviṣayaṃ śabdaṃ gṛhṇāti tvaksparśaviṣayaṃ cakṣū rūpaviṣayaṃ rasanā rasaviṣayaṃ ghrāṇaṃ gandhaviṣayamiti |
vākpāṇipādapāyūpasthākhyāni pañca karmendriyāṇi svaṃ svaṃ karma kurvanti |
tatra vāgvacanamuccarati |
hastau karma kurutaḥ |
pādau viharaṇam |
pāyurvisargam |
upasthamānandam |
ubhayātmakaṃ manaḥ |
svasaṃkalpavikalpavṛttī kurute |
evanekādaśendriyāṇi vyākhyātāni |
athaiṣāṃ paryāyāḥ |
indriyāṇi karaṇāni vaikārikāṇi khāni niyatāni padāni avadhṛtāni aṇūni akṣāṇīti |

atha kāni pañcamahābhūtānītyatrocyate |
pṛthivyaptejovāyvākāśānīti mahābhūtāni |
tatra pṛthivī dhāraṇabhāvena pravartamānā caturṇāmupakāraṃ karoti |
āpo jalāni saṃgrahabhāvena pravarttamānāścaturṇāmupakāraṃ kurvanti |
tejaḥ pācakabhāvena pravartamānaṃ caturṇāmupakāraṃ karoti |
vāyurvāhanabhāvena pravartamānaścaturṇāmupakāraṃ karoti |
ākāśamavakāśadānena pravartamānaṃ caturṇāmupakāraṃ karoti |
śabdasparśarūparasagandhavatī pañcaguṇā pṛthivī |
śabdasparśarūparasavatyaścaturguṇā āpaḥ |
śabdasparśarūpavat triguṇaṃ tejaḥ |
śabdasparśavān dviguṇo vāyuḥ |
śabdavadekaguṇamākāśam |
evamākhyātāni pañca mahābhūtāni |
athaiṣāṃ paryāyāḥ |
bhūtāni bhūtaviśeṣāḥ vikārāḥ ākṛtayaḥ tanavaḥ vigrahāḥ śāntāḥ ghorāḥ mūḍhāḥ ityete ṣoḍaśavikārā vyākhyātāḥ |


[puruṣaḥ || Tats_3 ||]

athāha kaḥ puruṣa ityucyate |
puruṣo 'nādiḥ sūkṣmaḥ sarvagataścetano 'guṇo nityo draṣṭā bhoktā 'karttā kṣetravidamalo 'prasavadharmī ceti |
athāha kasmāt puruṣaḥ purāṇāt puriśayanāt purohitavṛttitvācca puruṣaḥ |
atha kasmādanādiḥ |
nāsyādiranto madhyo vā vidyata ityanādiḥ |
kasmāt sūkṣmaḥ |
niravayavatvādatīndriyatvāt sūkṣmaḥ |
kasmāt sarvagataḥ |
sarvaṃ prāptamanena nāsya gaganamastīti sarvagataḥ |
kasmāccetanaḥ |
sukhaduḥkamohopalabdhimattvāt |
kasmādaguṇaḥ |
sattvarajastamāṃsyasminna santyato 'guṇaḥ |
kasmānnityaḥ akṛtakatvādanutpādakatvācca |
kasmād draṣṭā |
prakṛtivikārānupalambhena iti |
kasmādbhoktā |
cetanabhāvāt sukhaduḥkhaparijñānācca |
kasmādakartā |
udāsīnatvādaguṇatvācca |
kasmāt kṣetravid |
kṣetrebhyo guṇān vettīti kṣetravid |
atha kasmādamalaḥ |
śubhāśubhakarmāṇyasmin puruṣe na santītyamalaḥ |
kasmādaprasavadharmī |
nirbījatvāt |
na kiñcidutpādayatītyarthaḥ |
evameṣa sāṃkhyapuruṣo vyākhyātaḥ |
athāsya puruṣasya paryāyāḥ |
puruṣaḥ ātmā pumān puṃguṇaḥ bahulaḥ jantuḥ jīvaḥ kṣetrajñaḥ naraḥ kaviḥ brahma akṣaraḥ prāṇaḥ ajaḥ yaḥ kaḥ saḥ eṣaḥ |
evametāni pañcaviṃśatitattvāni vyākhyātāni |
aṣṭau prakṛtayaḥ ṣoḍaśavikārāḥ puruṣaśceti ||
     pañcaviṃśatitattvajño yatra kutrāśrame rataḥ /
     jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ //

atrāha puruṣaḥ kiṃ kartā akarttā veti |
yadi karttā puruṣaḥ syāt tadā śubhāni kuryāt |
nanu vṛttitrayaṃ loke dṛṣṭaṃ puruṣasya tataḥ kiṃ guṇānāṃ kartṛtā 'siddhā ?
     dharmākhyaṃ sauhityaṃ yamaniyamaniṣevaṇaṃ prakhyānam /
     jñānaiśvaryavirāgāḥ prakāśanamiti sāttvikī vṛttiḥ //
     rāgaḥ krodho lobhaḥ paraparivādo 'tiraudratā 'tuṣṭiḥ /
     vikṛtākṛtipāruṣyaṃ prakhyātaiṣā tu rājasī vṛttiḥ //
     pramādamadaviṣādā nāstikyaṃ strīprasaṅgitā nidrā /
     ālasyaṃ nairghṛṇyamaśaucamiti tāmasī vṛttiḥ //

etadvṛttitrayaṃ dṛṣṭvā loke guṇānāṃ kartṛtvaṃ siddhamiti cākarttā puruṣaḥ siddho bhavati ||
     pravarttamānān prakṛterimān guṇān rajastamobhyāṃ viparītadarśanāt /
     ahaṃ karomītyabudho 'bhimanyate tṛṇasya kubjīkaraṇe 'pyanīśvaraḥ //

sarvamidaṃ mayā kṛtaṃ mamedamiti vadannabhimānādabudha unmattaḥ kartṛvadbhavati atrāha |
     prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ /
     ahaṅkāravimūḍhātmā kartāhamiti manyate //
     anāditvānnirguṇatvāt paramātmā 'yamavyayaḥ /
     śarīrastho 'pi kauntaya na karoti na lipyate //
evam |
     prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ /
     yaḥ paśyati tathātmānamakartāraṃ sa paśyati //
     tatrāha kimayamekaḥ puruṣo bahavo vetyucyate /

sukhaduḥkhamohasaṅkaraviśuddhakaraṇapāṭavajanmamaraṇakaraṇānāṃ nānātvāt puruṣabahutvaṃ siddhaṃ lokāśramavarṇabhedācca |
yadyekaḥ puruṣaḥ syādekasmin sukhini sarva eva sukhinaḥ syuḥ |
ekasmin duḥkhini sarva eva duḥkhinaḥ syuḥ |
ekasmin karaṇapāṭave sarveṣāmeva karaṇapāṭavaṃ syāt |
ekasmiñjāte sarva eva jāyeran |
ekasmin mṛte sarva eva mriyeranniti |
na caivam itaśca bahavaḥ puruṣāḥ siddhāḥ |
ākṛtigarbhāśayabhāvasaṅgatiśarīravibhāge liṅgabahutvāt |
evaṃ tāvat sāṃkhyācāryāḥ kapilāsuripañcaśikhapatañjaliprabhṛtayo bahūn puruṣān varṇayanti |
vedāntavādina ācāryā hariharahiraṇyagarbhavyāsādaya ekamevātmānaṃ varṇayanti |
kasmādevaṃ tadāha |
     puruṣa evedaṃ sarvaṃ bhūtaṃ yacca bhāvyam /
     utāmṛtatvasyeśāno yadanyenātirohati //
     tadevāgnistadādityastadvāyustaddhi candramāḥ /
     tadeva śukraṃ tadbrahma tadāpaḥ saḥ prajāpatiḥ //
     tadeva satyamamṛtaṃ sa mokṣaḥ sā parā gatiḥ //
     tadakṣaraṃ tat saviturvareṇyaṃ
     yasmātparaṃ nāparamasti kiñcit //

yasmānnāṇīyo na jyāyo 'sti kaścid vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam |
     sarvataḥ pāṇipādāntaṃ sarvatokṣiśiromukham /
     sarvataḥ śrutimalloke sarvamāvṛttya tiṣṭhati //
     sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
     sarveṣāṃ prabhumīśānaṃ sarvasya śaraṇaṃ mahat //
     sarvataḥ sarvatattvāni sarvātmā sarvasambhavaḥ /
     sarvaṃ vilīyate yasmin tadbrahma munayo viduḥ //
     eka eva hi bhūtātmā dehe dehe vyavasthitaḥ /
     ekadhā bahudhā caiva dṛśyate jalacandravat //
     sa hi sarveṣu bhūteṣu sthāvareṣu careṣu ca /
     vasatyeko mahānātmā yena sarvamidaṃ tatam //
     ekoyamātmā jagatāmekena bahudhā kṛtaḥ /
     pṛthag vadanti cātmānaṃ jñānādikapravartane //
     brāhmaṇe kṛmikīṭeṣu śvapāke śuni hastini /
     paśugodaṃśamaśake samaṃ paśyanti paṇḍitāḥ //
     eka eva yathā sūtraṃ suvarṇe vartate punaḥ /
     muktāmaṇipravāleṣu mṛṇmaye rajate tathā //
     tadvad goṣu manuṣyeṣu tadvaddhastimṛgādiṣu /
     ekoyamātmā vijñeyaḥ sarvatraiva vyavasthitaḥ //


[traiguṇyam || Tats_4 ||]

atrāha kiṃ traiguṇyaṃ nāmocyate |
sattvarajastamāṃsīti triguṇā eva traiguṇyam |
sattvaṃ nāma prasādalāghavaprasannatābhiṣaṅgaprītituṣṭititikṣāsantoṣādilakṣaṇamanantabhedaṃ samāsataḥ sukhātmakam |
rajo nāma śokatāpasvedastambhodvegaroṣamānādilakṣaṇamanantabhedaṃ samāsato duḥkhātmakam |
tamo nāmā '; 'cchādanāvaraṇabībhatsadainyagauravālasyanidrāpramādādilakṣaṇamanantabhedaṃ samāsato mohātmakam |
etat traiguṇyaṃ vyākhyātam |
     sattvaṃ prakāśakaṃ vidyādrajo vidyāt pravartakam /
     tamo 'prakāśakaṃ vidyāttraiguṇyannāma saṃjñitam //


[sañcaraḥ || Tats_5 ||]
[pratisañcaraḥ || Tats_6 ||]

atrāha kaḥ sañcaraḥ pratisañcaraśca |
atrocyate |
utpattiḥ sañcaraḥ pralayaḥ pratisañcaraḥ |
tatrotpattirnāmāvyaktāt prāgupadiṣṭāt sarvataḥ puruṣeṇa pareṇādhiṣṭhitā buddhirutpadyate |
aṣṭaguṇā buddhiḥ |
buddhitattvādahaṅkāra utpadyate |
sa cāhaṃkārastrividho vaikārikastaijaso bhūtādiriti |
tatra vaikārikādahaṃkārādeva indriyāṇi cotpadyante |
bhūtādestanmātrāṇi |
taijasādubhayam |
tanmātrebhyo bhūtānīti sañcaraḥ |
pratisañcaro nāma bhūtāni tanmātreṣu līyante |
tanmātrāṇīndriyāṇi cāhaṃkāre |
ahaṃkāro buddhau |
buddhiravyakte |
tadavyaktaṃ kvacinna līyate |
kasmādanutpadyamānatvāt prakṛtiṃ puruṣañcaiva viddhyanādi ityevaṃ pratisañcaro vyākhyātaḥ |


[adhyātmam adhibhūtam adhidaivataṃ ca || Tats_7 ||]

tatrāha kiṃ tadadhyātmamadhibhūtamadhidaivataṃ ceti |
tatrocyate |
buddhiradhyātmam boddhavyamadhibhūtaṃ brahmā tatrādhidaivatam |
ahaṃkāro 'dhyātmaṃ mantavyamadhibhūtaṃ rudrastatrādhidaivatam |
mano 'dhyātmaṃ saṃkalpitavyamadhibhūtaṃ candrastatrādhidaivatam |
śrotramadhyātmaṃ śrotavyamadhibhūtamākāśastatrādhidaivatam |
tvagadhyātmaṃ sparśayitavyamadhibhūtaṃ vāyustatrādhidaivatam |
cakṣuradhyātmaṃ draṣṭavyamadhibhūtamādityastatrādhidaivatam |
jihvādhyātmaṃ rasayitavyamadhibhūtaṃ varuṇastatrādhidaivatam |
ghrāṇamadhyātmaṃ ghrātavyamadhibhūtaṃ pṛthvī tatrādhidaivatam |
vāgadhyātmaṃ vaktavyamadhibhūtaṃ agnistatrādhidaivatam |
pāṇī adhyātmaṃ grahītavyamadhibhūtamindrastatrādhidaivatam |
pādāvādhyātmaṃ gantavyamadhibhūtaṃ viṣṇustatrādhidaivatam |
pāyuradhyātmamutsraṣṭavyamadhibhūtaṃ mitrastatrādhidaivatam |
upasthamadhyātmamānandayitavyamadhibhūtaṃ prajāpatistatrādhidaivatam |
evametat trayodaśavidhasya karaṇasyādhyātmamadhibhūtamadhidaivataṃ vyākhyātam |

     tattvāni yo vedayate yathāvad guṇasvarūpāṇyadhidaivataṃ ca /
     vimuktapāpmā gatadoṣasaṅgho guṇāṃstu bhuṅkte na guṇaiḥ sa bhajyate //


[pañcābhibuddhayaḥ || Tats_8 ||]

atha kāstāḥ pañcābhibuddhaya ucyate |
vyavasāyo 'bhimānecchā kartavyatā kriyeti |
abhimukhī buddhiridaṃ karaṇīyaṃ mayeti vyavasāyo buddhikriyā |
ātmaparātmasvarūpapratyayābhimukho 'bhimāno 'haṃkāro buddheḥ kriyā |
icchā vāñchā saṅkalpo manaso buddhikriyā |
śabdādiviṣayālocanaśravaṇādilakṣaṇakartavyatā buddhīndriyāṇāṃ buddhikriyā |
vacanādilakṣaṇabuddhikriyā karmendriyāṇāṃ sā kriyeti |
evametāḥ pañcābhibuddhayo vyākhyātāḥ |


[pañcakarmayonayaḥ || Tats_9 ||]

atha kāstāḥ pañcakarmayonaya ucyante |
dhṛtiḥ śraddhā sukhā 'vividiṣā vividiṣā ca pañcakarmayonayaḥ |

     bāhyakarmāṇi saṃkalpya pratītaṃ yo 'bhirakṣati /
     tanniṣṭhastatpratiṣṭhaśca dhṛteretaddhi lakṣaṇam //
     svādhyāyo brahmacaryaṃ ca yajanaṃ yājanaṃ tapaḥ /
     dānaṃ pratigraho homaḥ śraddhāyā lakṣaṇaṃ smṛtam //
     sukhārthaṃ yastu seveta brahmakarmatapāṃsi ca /
     prāyaścittaparo nityaṃ sukheyaṃ parikīrtitā //
     viṣayamadhumiśritāntaḥkāraṇatvamavividiṣā /

vividiṣā ca dhyānināṃ prajñānayoniḥ |
     ekatvaṃ ca pṛthaktvaṃ ca nityaṃ caivamacetanam /
     sūkṣmaṃ satkāryamakṣobhyaṃ jñeyā vividiṣā ca sā //
     kāryakāraṇakṣayakarī vividiṣā prākṛtikī vṛttiḥ /

dhṛtiḥ śraddhā sukhā 'vividiṣā catasro bandhāya vidiṣaikā mokṣāya |
evametā pañca karmayonayo vyākhyātāḥ |


[pañcavāyavaḥ || Tats_10 ||]

atrāha ke pañcavāyava ucyante |

prāṇopānaḥ samānaśca udāno vyāna eva ca |

ityete vāyavaḥ pañca śarīreṣu śarīriṇām |

tatra prāṇo nāma vāyurmukhanāsikādhiṣṭhātā praṇayanātprakramaṇācca prāṇa ityabhidhīyate |
apāno nāma vāyurnābhyadhiṣṭhitāpanayanādadhogamanāccāpāna ityabhidhīyate |
samāno nāma vāyurhṛdadhiṣṭhātā samanayanāt saṅgamanācca samāna ityabhidhīyate |
udāno nāma vāyuḥ kaṇṭhādhiṣṭhātā ūrdhvagamanādutkramaṇāccodāna ityabhidhīyate |
vyāno nāma vāyuḥ sandhyadhiṣṭhātā vikṣepaṇādvijṛmbhaṇācca vyāna ityabhidhīyate |
iti pañcavāyavo vyākhyātāḥ |


[pañcakarmātmānaḥ || Tats_11 ||]

atrāha ke te pañcakarmātmāna ityucyate |
vaikārikastaijaso bhūtādiḥ sānumāno niranumānaśca |
tatra vaikārikaḥ śubhakarmakartā |
taijaso 'śubhakarmakartā |
bhūtādirmūḍhakarmakartā |
sānumānaḥ śubhamūḍhakarmakartā |
niranumāno 'śubhamūḍhakarmakartā caivaṃ pañcakarmātmāno vyākhyātāḥ |


[pañcaparvāvidyā || Tats_12 ||]

atrāha kā sā pañcaparvāvidyetyucyate |
tamo moho mahāmohastāmiśro 'ndhatamisraśceti |
tatra tamomohāvubhāvaṣṭātmakau |
mahāmoho daśātmakaḥ |
tāmisrondhatāmisraścāṣṭādaśātmakau |
tamo nāmāṣṭasu prakṛtiṣvavyaktabuddhyahaṃkārapañcatanmātrasaṃjñitāsvanātmasvātmābhimānastama ityabhidhīyate |
moho nāmāṇimādyaṣṭaiśvaryaprāptaye yo 'bhimāna utpadyate sa moha ityabhidhīyate |
mahāmoho nāma dṛṣṭānuśravikeṣu śabdādiviṣayeṣu daśasu vṛttiṣu muktohamiti manyate sa mahāmoha ityabhidhīyate |
tāmisro nāmāṣṭaguṇaiśvarye 'ṇimādye daśavidhe ca viṣaye yo dveṣo 'pratihatastatra yad duḥkhamutpadyate 'sau tāmisra ityabhidhīyate |
andhatāmisro nāmāṣṭaguṇaiśvarye 'ṇimādye daśavidhe ca viṣaye siddhe maraṇakāle yo viṣāda utpadyate so 'ndhatāmisra ityabhidhīyate |
evameṣā pañcaparvā 'vidyā dviṣaṣṭibhedā vyākhyātāḥ |


[aṣṭāviṃśatidhāśaktiḥ || Tats_13 ||]

atrāha kā sāṣṭāviṃśatidhāśaktiratrocyate |
ekādaśendriyavadhāḥ saptadaśa tuṣṭisiddhi(buddhi)vadhāḥ |
eṣāṣṭāviṃśatidhāśaktiriti |
tatrendriyavadhāstāvaducyante |
śrotre bādhiryaṃ jihvāyāṃ jaḍatvaṃ tvaci kuṣṭhitvaṃ cakṣuṣyarūpatvaṃ nāsikāyāmaghrāṇatvaṃ vāci mūkatvaṃ hastayoḥ kuṇitvaṃ pādayoḥ paṅgutvaṃ vāgindriya udāvarta upasthendriye klaibyaṃ manasyunmāda ityekādaśendriyavadhāḥ |


[navadhā tuṣṭiḥ || Tats_14 ||]
[aṣṭadhā siddhiḥ || Tats_15 ||]

saptadaśatuṣṭisiddhivadhā nāma viparyayāstuṣṭisiddhīnām |
tuṣṭiviparyayāstāvaducyante |
tatra nāsti pradhānamiti yā pratipattiranantā |
evamahamityātmajñāne tāmasalīnā tathāhaṃkārasyādarśanamavidyā |
naiva santi tanmātrāṇi bhūtakāraṇānītyavṛṣṭiḥ |
viṣayāṇāmarjane pravṛttirasutārā |
rakṣaṇe tu pravṛttirasupārā ca |
kṣayadoṣamadṛṣṭvā 'rthe pravṛttirasunetrā |
bhogā śaktirasumarīcikā |
hiṃsādoṣamapaśyato bhogārambho 'nuttamāmbhasikā |
iti tuṣṭiviparyayā navadhā 'tuṣṭayo vyākhyātāḥ |

atha siddhiviparyayā asiddhayo 'ṣṭau cābhidhīyante |
nānātvaṃ bhūtamātrasyaikātvamāvirbhūtamatāramucyate |
śabdamātraśravaṇādviparītagrahaṇamāsutāraṃ yathā nānātvajño mukta iti śrutvā viparītaṃ pratipanno nānātvajño hyamukta iti |
adhyayanaśravaṇābhiniviṣṭasyāpi jaḍatvādasacchāstropahatabuddhitvādvā pañcaviṃśatitattvajñānasiddhirna bhavati tadā 'tāratāraṃ tadajñānam |
kasyacidādhyātmikena duḥkhenābhibhūtasyāpi saṃsāre 'nudvegādajijñāsorna jñānaṃ tatpramādam |
evamapramuditāpramodamānayoścānyonyayordvayamaparaṃ draṣṭavyam |
suhṛdupadiṣṭe 'pyaniścayabuddherajñānam parasparamasampā |
asampāvacanādathavā parāṅmukhe gurau durbhāgyasya jñānāsiddhistadajñānamasatpramuditamiti |
evamete siddhiviparyayā asiddhayo 'ṣṭau vyākhyātāḥ |
evameṣā 'ṣṭaviṃśatidhā 'śaktirvyākhyātā |

atrāha kā sā navadhā tuṣṭiratrocyate |
prakṛtiṃ paramārthatvena parikalpya parituṣṭe mādhyasthaṃ labhate tasya tuṣṭyā sā tāntrikī saṃjñā 'mbha iti |
aparo buddhiṃ paramārthavena pratipadya parituṣṭastasyāstuṣṭeḥ śalilā iti saṃjñā |
anyo 'haṃkāraṃ paramārthatvenābhyupagamya parituṣṭastasyātuṣṭeḥ rodha iti saṃjñā |
itarastanmātrāṇi bhogyāni paramārthatvena viniścitya parituṣṭastasya tuṣṭervṛṣṭiriti saṃjñā |
evamādhyātmikyaścatasrastuṣṭayo bhavanti |
catasṛṣvapi tuṣṭiṣu nāsti mokṣastattvajñānasyāsambhavāt |
vāhyārthārjanarakṣaṇakṣayasaṅgahiṃsādidoṣadarśanādviṣayoparame pañcatuṣṭayo bhavanti |
arthānāmarjane doṣadarśanāt tuṣṭaḥ pravrajitasyāpi nāsti mokṣastattvajñānābhāvāt |
sā pañcamī tuṣṭiḥ sutāretyabhidhīyate |
anyorthānāṃ rakṣaṇe doṣadarśanāt tuṣṭaḥ pravrajitasyāpi nāsti mokṣastattvajñānābhāvāt sā ṣaṣṭhī tuṣṭiḥ supāretyuṣyate |
anyorthānāṃ kṣayadoṣadarśanāt tuṣṭaḥ pravrajitasyāpi nāsti mokṣastattvajñānābhāvāt sā saptamī tuṣṭiḥ sunetretyabhidhīyate |
anyorthānāṃ saṅgadoṣadarśanāt tuṣṭaḥ pravrajitasyāpi nāsti mokṣastattvajñānābhāvāt sāṣṭamī tuṣṭiḥ sumarīciketyabhidhīyate |
anyo bhūtānāmarthanimittaṃ hiṃsādidoṣadarśanānnivṛttastuṣṭaḥ pravrajitasyāpi nāsti mokṣastattvajñānābhāvāt sā navamī tuṣṭiruttamāmbhasiketyabhidhīyate |
ityetā navatuṣṭayo vyākhyātāḥ |

atrāha kāṣṭau siddhaya ityatrocyate |
yadūhane jñānamutpadyate tattvabhāvabhūteṣu sā prathamā siddhistāreyabhidhīyate |
yacchabdamātreṇa jñānamutpadyate tattvabhāvabhūteṣu sā siddhiḥ sutāretyabhidhīyate |
yadadhyayanena jñānamutpadyate tattvabhāvabhūteṣu sā tṛtīyā siddhistārayantītyabhidhīyate |
yadādhyātmikasya duḥkhasyāpanodanaṃ kṛtvā jñānamutpadyate tattvabhāvabhūteṣu sā caturthī siddhiḥ pramuditetyabhidhīyate |
yadādhibhautikasya duḥkhasyāpanodanaṃ kṛtvā jñānam utpadyate tattvabhāvabhūteṣu sā pañcamī siddhiḥ pramuditetyabhidhīyate |
yadādhidaivikasya duḥkhasyāpanodanaṃ kṛtvā jñānamutpadyate tattvabhāvabhūteṣu sā ṣaṣṭhī siddhiḥ pramodamānetyabhidhīyate |
yattu snigdhasaṃsargāvyapayājjñānamutpadyate tattvabhāvabhūteṣu sā sapramī siddhiḥ ramyaketyabhidhīyate |
yat paricaryādānena jñānamutpadyate tattvabhāvabhūteṣu paritoṣite gurau siddhiḥ satpramuditetyabhidhīyate |
ityetā aṣṭasiddhayo vyākhyātāḥ |


[daśadhā mūlikārthāḥ || Tats_16 ||]

atrāha ke daśamūlikārthā ityatrocyate |
astitvamekatvamathārthavattvaṃ parārthamanyatvamakartṛtā ca /
yogo viyogo vahavaḥ pumāṃsaḥ sthitiḥ śarīrasya ca śeṣavṛttiḥ //
ityete daśamūlikārthāḥ |

saṅghātaparārthatvāditi puruṣāstitvaṃ siddham |
bhedānāṃ parimāṇāt kāraṇamastyavyaktamiti paryāyadvayena pradhānasyāstitvaṃ siddham |
hetumadanityamityekatvaṃ siddham |
prītyaprītiviṣādātmakā ityarthavattvaṃ siddham |
nānāvidhairupāyairiti parārthatvaṃ siddham |
triguṇamaviveki viṣaya ityanyatvaṃ siddham |
tasmācca viparyāsādityakartṛtvaṃ siddham |
puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasyāpīti yogasiddhiḥ |
prāpte śarīrabhede caritārthatvāditi viyogasiddhiḥ |
janmamaraṇakaraṇānāmiti puruṣabahutvaṃ siddham |
cakrabhramivaditi śeṣavṛttiḥ siddhā |
ete daśamūlikārthā vyākhyātāḥ |
eteṣāṃ daśānāṃ prāgupadiṣṭānāṃ ca pañcāśatpratyayāḥ |
ete ca ṣaṣṭipadārthāḥ ṣaṣṭitantramityucyate |


[anugrahasargaḥ || Tats_17 ||]

atrāha ko 'nugrahasargaḥ atrocyate |
bāhyān pañcatanmātrebhyaścotpādyānugrahasargadhyānotpannenādhāravarjitān putrān dṛṣṭvā tebhyastanmātrebhyo 'nugrahasargamasṛjadbrahmā |


[caturdaśavidho bhūtasargaḥ || Tats_18 ||]

atrāha kaścaturdaśavidho bhūtasarga ityatrocyate |
aṣṭavikalpo daivaḥ paiśāco rākṣaso yākṣo gāndharva aindraḥ prājāpatyo brāhma ityaṣṭau devayonayaḥ |
pañcadhā tiryagyonaśca paśupakṣimṛgasarīsṛpasthāvarā iti |
gavādimūṣakāntāḥ paśavaḥ |
garuḍādimaśakāntāḥ pakṣiṇaḥ |
siṃhādiśṛgālāntāḥ mṛgāḥ |
śeṣādikīṭāntāḥ sarīsṛpāḥ |
parvatāditṛṇāntāḥ sthāvarāḥ |
mānuṣyaṃ caikavidhaṃ brāhmaṇādicāṇḍālāntam |
aṣṭavikalpo daivastiryagyonaśca pañcadhā bhavati |
mānuṣyaścaikavidhaḥ samāsato bhautikaḥ sargaḥ ||


[trividho dhātusargaḥ || Tats_19 ||]

samāsato ye tridhāḥ sargāḥ tatrāha kastrividho dhātusargaḥ atrocyate sūkṣmāḥ mātāpitṛjāḥ prabhūtā iti |
jñānendriyapañcaprāṇabuddhimanasāṃ gaṇaḥ sūkṣmaḥ |
liṅgaśarīrāṇītyarthaḥ |
mātāpitṛjā ṣāṭkauśikāḥ tatra mātṛto lomalohitamāṃsāni pitṛtaḥ snāyvasthimajjāna iti ṣaṭko gaṇaḥ |
prabhūtāḥ pañcamahābhūtāni mahābhūte ghaṭādīnāṃ niveśa iti trividho dhātusargo vyākhyātaḥ |
etatsaṃsāramaṇḍalamuktam ||


[trividho bandhaḥ || Tats_20 ||]

atrāha kastrividho bandya ityatrocyate |
prakṛtibandho vaikārikabandho dakṣiṇābandhaśceti |
tatra prakṛtibandho nāmāṣṭau prakṛtayastāḥ paratenābhimanyamānasya prakṛtilayaḥ prakṛtibandha ityucyate |
tatra vaikārikabandho nāma pravrajitānāṃ laukikānāṃ vaikārikairindriyairvaśīkṛtānāṃ śabdādiviṣaye praśaktānāmajitendriyāṇāmajñānināṃ kāmamohitānāṃ vaikārikabandha ityucyate |
dakṣiṇābandho nāma brahmacārigṛhasthabhikṣuvaikhānasānāṃ kāmamohopahatacetasāmabhimānapūrvikāṃ dakṣiṇāṃ prayacchatāṃ dakṣiṇābandha ityucyate |
iti trividho bandho vyākhyātaḥ |
uktaṃ ca |

     prākṛtena tu bandhena tathā vaikārikeṇa ca /
     dakṣiṇābhistṛtīyena bandhoyaṃ ca nigadyate //


[trividho mokṣaḥ || Tats_21 ||]

atrāha kastrividho mokṣa ityatrocyate |

jñānodrekādindriyarāgopaśamāt kṛtsnakṣayācceti |
jñānodrekādindriyarāgopaśamāt svadharmādharmakṣayo bhavati dharmādharmakṣayācca kaivalyamiti |
uktaṃ ca |
     ādyo hi mokṣo jñānena dvitīyo rāgasaṃkṣayāt /
     kṛtsnakṣayāt tṛtīyastu vyākhyātaṃ mokṣalakṣaṇam //


[trividhaṃ pramāṇam || Tats_22 ||]

kiṃ trividhaṃ pramāṇamityatrocyate |
dṛṣṭamanumānamāptavacanaṃ ceti etat trividhaṃ pramāṇam |
dṛṣṭaṃ tāvadvyākhyāyate yāvadindriyāṇāṃ pañcendriyārthāḥ pratyakṣā eva dṛṣṭam |
anumānam pramāṇaṃ liṅgadarśane jāyamānaṃ jñānam |
yathā meghodayena vṛṣṭiḥ sādhyate bakapaṅktibhiḥ salilam dhūmenāgniḥ tadanumānam |
pratyakṣeṇānumānena vā yortho na sādhyate sa āptavacanāt sādhyate |
yathendro devānāṃ rājā uttarāḥ kuravaḥ sauvarṇo meruḥ svarge 'psarasa iti |
ta indrādayaḥ pratyakṣānumānāsādhyāśca vasiṣṭādayo munayo vadanti santīndrādayaḥ āgamopyasti |
     svakarmaṇyabhiyukto yo rāgadveṣavivarjitaḥ /
     jñānavān śīlasampanna āpto jñeyastu tādṛśaḥ //

evametat trividhaṃ pramāṇamabhihitam |
atrāha tena trividhena pramāṇena kiṃ sādhyate atrocyate |
yathā loke mānena prasthādinā dhānyāni mīyante |
tulayā candanādīni dravyāṇi |
evamanena tattvabhāvabhūtāni pramīyante |
trividhena duḥkhenābhibhūto brāhmaṇaḥ kapilamaharṣiśaraṇamupāgataḥ atrāha |


[trividhaṃ duḥkham || Tats_23 ||]

kiṃ trividhaṃ duḥkhamityatrocyate |
ādhyātmikamādhibhautikamādhidaivikamiti |
tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ceti |
śarīre bhavaṃ śārīram manasi bhavaṃ mānasaṃ ceti |
tatra śārīraṃ nāma vātapittaśleṣmaṇāṃ vaiṣamyādyadduḥkhamutpadyate jvarātisāravisūcikāmūrchādikaṃ tacchārīramucyate |
kāmakrodhalobhamohamaderṣyādikaṃ priyaviyogādikaṃ tanmānasamityucyate |
adhibhūtebhyo bhavamādhibhautikam |
mānuṣapaśumṛgasarīsṛpasthāvarebhyo yadduḥkhamutpadyate tadādhibhautikam |
adhidevebhyo jātamādhidaivikam |
śītoṣṇavātavarṣāsannipātādinimittaṃ yadduḥkhamutpadyate tadādhidaivikam |
anena trividhena duḥkhenābhibhūtasya brāhmaṇasya jijñāsotpanā |
jñātumicchā jijñāsā |
yathā tṛṣitasya pānīyaṃ pātumicchā pipāsā |
etatsamāsato niḥśreyasaṃ jñānam |
yajjñātvā punarjanma na syāditi ||
     
     etanmaharṣervijñānaṃ kapilasya mahātmanaḥ /
     yacchrutvā brāhmaṇaḥ śreyaḥ kṛtakṛtyo 'bhavat tadā //
     sāṃkhyasūtrakrameṇaiṣā vyākhyātā kramadīpikā /
     anuṣṭupchandasā cātra jñeyaṃ ślokaśatatrayam //

iti śrītattvasamāsākhyā sūtravṛttiḥ samāptā ||