Asaṅga: Mahāyānasūtrālaṃkāra

Header

This file is an html transformation of sa_asaGga-mahAyAnasUtrAlaMkAra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from asmahsuu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Asanga: Mahayanasutralankara (= Msa)
Based on the edition by S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?]
(Buddhist Sanskrit Texts, 13).

Input by members of the Digital Sanskrit Buddhist Canon Input Project Member.
Proof reader: Milan Shakya
Input Year: 2008
[Last Modified: 2009-04-28 15:47:20

With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
www.uwest.edu/sanskritcanon

BOLD for references to S. Bagchi's 1960 edition (added)
[...] = emendation

Revisions:


Text

mahāyānasūtrālaṃkāraḥ

|| oṃ ||

namaḥ sarvabuddhabodhisattvebhyaḥ

prathamo 'dhikāraḥ

arthajño 'rthavibhāvanāṃ prakurute vācā padaiścāmalai-
rduḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ |
dharmasyottamayānadeśitavidheḥ sattveṣu tadgāmiṣu
śliṣṭāmarthagatiṃ niruttaragatāṃ pañcātmikāṃ darśayan || Msa_1.1 ||

arthajño 'rthavibhāvanāṃ prakurute.........[ityādi] koṣadeśamārabhya ko 'laṃkaroti | arthajñaḥ | kamalaṃkāramalaṃkaroti arthavibhāvanāṃ kurute | kena vācā padaiścāmalaiḥ | amalayā vācetiṣa........[pauryādinā] amalaiḥ padairiti yuktaiḥ sahitairiti vistaraḥ | na hi vinā vācā padavyañjanairartho vibhāvayituṃ śakyata iti | kasmai duḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ | duḥkhitajane yatkāruṇyaṃ tasmātkāruṇyatastanmaya iti kāruṇyamayaḥ | kasyālaṃkāraṃ karoti | dharmasyottamayānadeśitavidheḥ | uttamayānasya deśito vidhiryasmindharme tasya dharmasya | kasminnalaṃkaroti | sattveṣu tadgāmiṣu | nimittasaptamyeṣā.........[mahāyāna]gāmisattvanimittamityarthaḥ | katividhamalaṃkāraṃ karoti | pañcavidham | śliṣṭāmarthagatiṃ niruttaragatāṃ pañcātmikāṃ darśayan | śliṣṭāmiti yuktām | niruttaragatāmityanuttarajñāna[yāna]gatām |

tāmidānīṃ pañcātmikāmarthagatiṃ dvitīyena ślokena darśayati |

ghaṭitamiva suvarṇaṃ vārijaṃ vā vibuddhaṃ sukṛtamiva subhojyaṃ bhujyamānaṃ kṣudhārtaiḥ | MSA_Bagchi 2 vidita iva sulekho ratnapeṭeva muktā vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti || Msa_1.2 ||

anena ślokena pañcabhirdṛṣṭāntaiḥ sa hi dharmaḥ pañcavidhamarthamadhikṛtya deśitaḥ sādhyaṃ vyutpādyaṃ cintyamacintyaṃ pariniṣpannaṃ cādhigamārthaṃ pratyātmavedanīyaṃ bodhipakṣasvabhāvam | so 'nena sūtrālaṃkāreṇa vivṛtaḥ prītimagryāṃ dadhāti | yathākramaṃ ghaṭitasuvarṇādivat |

yadā sa dharmaḥ prakṛtyaiva guṇayuktaḥ kathaṃ so 'laṃkriyata ityasya codyasya parihārārthaṃ tṛtīyaḥ ślokaḥ |

yathā bimbaṃ bhūṣāprakṛtiguṇavaddarpaṇagataṃ
viśiṣṭaṃ prāmodyaṃ janayati nṛṇāṃ darśanavaśāt |
tathā dharmaḥ sūktaprakṛtiguṇayukto 'pi satataṃ
vibhaktārthastuṣṭiṃ janayati viśiṣṭāmiha satām || Msa_1.3 ||

anena kiṃ darśayati | yathā bimbaṃ bhūṣayā prakṛtyaiva guṇavat ādarśagataṃ darśanavaśādviśiṣṭaṃ prāmodyaṃ janayatyevaṃ sa dharmaḥ subhāṣitaiḥ prakṛtyaiva guṇayukto 'pi satataṃ vibhaktārthastuṣṭiṃ viśiṣṭāṃ janayati | buddhimatāmatastuṣṭiviśeṣotpādanādalaṃkṛta iva bhavatīti |

ataḥ paraṃ tribhiḥ ślokaistasmindharme trividhamanuśaṃsaṃ darśayatyādarotpādanārtham |

āghrāyamāṇakaṭukaṃ svādurasaṃ yathauṣadhaṃ tadvat |
dharma[rmo] dvayavyavasthā[stho] vyañjanato 'rtho na ca[rthataśca]jñeyaḥ || Msa_1.4 ||

rājeva durārādho dharmo 'yaṃ vipulagāḍhagambhīraḥ |
ārādhitaśca tadvadvaraguṇadhanadāyako bhavati || Msa_1.5 ||

ratnaṃ jātyamanarthaṃ[rghaṃ]yathāparīkṣakajanaṃ na toṣayati |
dharmastathāyamabughaṃ viparyayāttoṣayati tadvat || Msa_1.6 ||

MSA_Bagchi 3

trividho 'nuśaṃsaḥ | āvaraṇaprahāṇahetutvamauṣadhopamatvena | dvayavyavastha iti vyañjanārthavyavasthaḥ | vibhutvahetutvamabhijñādivaiśeṣikaguṇairśvaryadānādrājopamatvena | āryadha[ja]nopabhogahetutvaṃ ca anartha[rgha]jātyaratnopamatvena | parīkṣakajana āryajano veditavyaḥ |

naivedaṃ mahāyānaṃ buddhavacanaṃ kutastasyāyamanuśaṃso bhaviṣyatītyatra vipratipannāstasya buddhavacanatvaprasādhanārthaṃ kāraṇavibhājyamārabhya ślokaḥ |

ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ |
bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt || Msa_1.7 ||

ādāvavyākaraṇāt yadyetatsaddharmāntarāyipaścātkenāpyutpāditam | kasmādādau bhagavatā na vyākṛtamanāgatabhaya[bhaṃga]vat | samapravṛtteḥ samakālaṃ ca śrāvakayānena mahāyānasya pravṛttirupalabhyate na paścāditi kathamasyābuddhavacanatvaṃ vijñāyate | agocarānnāyamevamudāro gambhīraśca dharmastārkikāṇāṃ gocaraḥ | tīrthikaśāstreṣu tatprakārānupalambhāditi | nāyamanyairbhāṣito yujyate | ucyamāne 'pi tadanadhimukteḥ | siddherathānyenābhisaṃbudhya bhāṣitaḥ | siddhamasya buddhavacanatvam | sa eva buddho yo 'bhisaṃbudhya evaṃ bhāṣate | bhāvābhāve 'bhāvādyadi mahāyānaṃ kiṃcidasti tasya bhāva[ve] siddhamidaṃ buddhavacanamato 'nyasya mahāyānasyābhāvāt | atha nāsti tasyābhāve śrāvakayānasyāpyabhāvāt | śrāvakayānaṃ buddhavacanaṃ na mahāyānamiti na yujyate vinā buddhayānena buddhānāmanutpādāt | pratipakṣatvāt | bhāvyamānaṃ ca mahāyānaṃ sarvanirvikalpajñānāśrayatvena kleśānāṃ pratipakṣo bhavati tasmād buddhavacanam | rutānyatvāt | na cāsya yathārutamarthastasmānna yathārutārthānusāreṇedamabuddhavacanaṃ veditabyam |

yaduktamādāvavyākaraṇādityanābhogādetadanāgatāṃ bhagavatā na vyākṛtamiti kasyacit syādata upekṣāyā ayoge ślokaḥ |

pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ |
adhmanyanāvṛtajñānā upekṣāto na yujyate || Msa_1.8 ||

anena kiṃ darśayati | tribhiḥ kāraṇairanāgatasya mahataḥ śāsanopadravasyopekṣā na yujyate | buddhānāmayatnato jñānapravṛtteḥ pratyakṣacakṣuṣkatayā śāsanarakṣāyāśca[yāṃ ca] yatnavatvāt | anāgatajñānasamarthyācca sarvakālāvyāhatajñānatayeti |

yaduktaṃ bhāvābhāve 'bhāvāditi | etadeva śrāvakayānaṃ mahāyānametenaiva mahābodhiprāptiriti kasyacitsyādataḥ śrāvakayānasya mahāyānatvāyoge ślokaḥ |

MSA_Bagchi 4

vaikalyato virodhādanupāyatvāttathāpyanupadeśāt |
na śrāvakayānamidaṃ bhavati mahāyānadharmākhyam || Msa_1.9 ||

vaikalyātparārthopadeśasya | na hi śrāvakayāne kaścitparārtha upadiṣṭaḥ śrāvakāṇāmātmano nirvidvirāgavimuktimātropāyopadeśāt | na ca svārtha eva pareṣūpadiśyamānaḥ parārtho bhavitumarhati | virodhāt | svārthe hi paro niyujyamānaḥ svārtha eva prayujyate sa ātmana eva parinirvāṇārthaprayukto 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyata iti viruddhametat | na ca śrāvakayānenaiva cirakālaṃ bodhau ghaṭamāno buddho bhavitumarhati | anupāyatvāt | anupāyo hi śrāvakayānaṃ buddhatvasya na cānupāyena ciramapi prayujyamānaḥ prārthitamarthaṃ prāpnoti | śrṛṅgādiva dugdhaṃ na bhasrayā[bhasrāyāḥ] | athānyathāpyatropadiṣṭaṃ yathā bodhisattvena prayoktavyam | tathāpyanupadeśānna śrāvakayānameva mahāyānaṃ bhaviturmahati | na hi sa tādṛśa upadeśa etasminnupalabhyate |

viruddhameva cānyonyaṃ śrāvakayānaṃ mahāyānaṃ cetyanyonyavirodhe ślokaḥ |

āśayasyopadeśasya prayogasya virodhataḥ |
upastambhasya kālasya yat hīnaṃ hīnameva tat || Msa_1.10 ||

kathaṃ viruddham | pañcabhirvirodhaiḥ | āśayopadeśaprayogopastambhakālavirodhaiḥ | śrāvakayāne hyātmaparinirvāṇāyaivāśayastadarthamevopadeśastadarthameva prayogaḥ parīttaśca puṇyajñānasaṃbhārasaṃgṛhīta upastambhaḥ, kālena cālpena tadarthaprāptiryāvattribhirapi janmabhiḥ | mahāyāne tu sarvaṃ viparyayeṇa | tasmādanyonyavirodhād yad yānaṃ hīnaṃ hīnameva tat | na tanmahāyānaṃ bhavitumarhati |

buddhavacanasyedaṃ lakṣaṇaṃ yatsūtre 'vatarati vinaye saṃdṛśyate dharmatāṃ ca na vilomayati | na caivaṃ mahāyānam, sarvadharmaniḥsvabhāvatvopadeśāt | tasmānna buddhavacanamiti kasyacitsyādato lakṣaṇāvirodhe ślokaḥ |

svake 'vatārātsvasyaiva vinaye darśanādapi |
audāryādapi gāmbhīryādaviruddhaiva dharmatā || Msa_1.11 ||

anena ślokena kiṃ darśayati | avataratyevedaṃ svasmin mahāyānasūtre svasya ca kleśasya[kleśaḥ?] vinayaḥ[vinaye]saṃdṛśyate | yo mahāyāne bodhisattvānāṃ kleśaḥ uktaḥ | vikalpakleśā hi bodhisattvāḥ | audāryagāmbhīryalakṣaṇatvācca | na dharmatāṃ vilomayatyathaiva hi dharmatā mahābodhiprāptaye tasmānnāsti lakṣaṇavirodhaḥ |

MSA_Bagchi 5

agocarādityuktamatarstakagocaratvāyoge ślokaḥ |

niśrito 'niyato 'vyāpī sāṃvṛtaḥ khedavānapi |
bālāśrayo matastarkastasyāto viṣayo na tat || Msa_1.12 ||

adṛṣṭasatyāśrayo hi tarkaḥ kaścidāgamaniśrito bhavati | aniyataśca bhavati kālāntareṇānyathāpratyavagamāt | avyāpī ca na sarvajñeyaviṣayaḥ | saṃvṛtisatyaviṣayaśca na paramārthaviṣayaḥ | khedavāṃśca pratibhānaparyādānāt | mahāyānaṃ tu na niśritaṃ yāvadakhedavat | śatasāhasrikādyanekasūtropadeśāt | ato na tarkasya tadviṣayaḥ |

anupāyatvāt śrāvakayāne na buddhatvaṃ prāptamityuktam, atha mahāyānaṃ kathamupāyo yukta ityupāyatvayoge ślokaḥ |

audāryādapi gāmbhīryātparipāko 'vikalpanā |
deśanāto dvayasyāsmin sa copāyo niruttare || Msa_1.13 ||

anena ślokena kiṃ darśayati | prabhāvaudāryadeśanayā sattvānāṃ paripākaḥ prabhāvādhimuktito ghaṭanāt | gāmbhīryadeśanayā avikalpanā, ata etasya dvayasyāsmin mahāyāne deśanā | sa copāyo niruttare jñāne, tābhyāṃ yathākramaṃ sattvānāṃ paripācanādātmanaśca buddhadharmaparipākāditi |

ye punarasmāt trasanti tadarthamasthānatrāsādīnave kāraṇatvena ślokaḥ |

tadasthānatrāso bhavati jagatāṃ dāhakaraṇo
mahāpuṇyaskandhaprasavakaraṇāddīrghasamayam |
agotro 'sanmitro 'kṛtamatirapūrvācittaśubha-
strasatyasmin dharme patati mahato 'rthādgat iha || Msa_1.14 ||

trāsāsthāne trāsastadasthānatrāsaḥ | dāhakaraṇo bhavatyapāyeṣu | kiṃ kāraṇam | mahataḥ apuṇyaskandhaprasavasya karaṇāt | kiyantaṃ kālamiti dīrghasamayam | evaṃ paścādādīnavaḥ | yena ca kāraṇena yāvantaṃ ca kālaṃ tat saṃdarśayati | kiṃ punaḥ kāraṇe tu satīti caturvidhaṃ trāsakāraṇaṃ darśayati | gotraṃ cāsya na bhavati sanmitraṃ vā avyutpannamatirvā bhavati mahāyānadharmatāyāṃ pūrvaṃ vānupacitaśubho bhavati | patati mahato 'rthāditi mahābodhisaṃbhārārthāt | aprāptaparihāṇito 'paramādīnavaṃ darśayati |

MSA_Bagchi 6

trāsakāraṇamuktamatrāsakāraṇaṃ vaktavyamityatrāsakāraṇatve ślokaḥ |

tadanyānyā[nyasyā?]bhāvātparamagahanatvādanugamāt
vicitrasyākhyānād dhruvakathanayogādvahumukhāt |
yathākhyānaṃ nārthādbhagavati ca bhāvātigahanāt
na dharme 'smiṃstrāso bhavati viduṣāṃ yonivicayāt || Msa_1.15 ||

tadanyānyā[nyasyā?]bhāvāditi tato 'nyasya mahāyānasyābhāvāt | atha śrāvakayānameva mahāyānaṃ syādanyasya śrāvakasya pratyekabuddhasya vābhāvaḥ syāt | sarva eva hi buddhā bhaveyuḥ | paramagahanatvācca | sarvajñajñānamārgasyānugamācca tulyakālapravṛttyā | vicitrasyākhyānāt | vicitraścātra saṃbhā[sā?]ramārga ākhyāyate na kevalaṃ śūnyataiva | tasmāda[ā]bhiprāyikenānena bhavitavyamiti | dhruvakathanayogād, bahumukhādabhīkṣṇaṃ cātra śūnyatā kathyate bahumiśca paryāyaisteṣu teṣu sūtrānteṣu tasmādbhavitavyamatra mahatā prayojanena | anyathā hi satkṛtpratiṣedhamātrakṛtamabhabiṣyaditi | yathākhyānaṃ nārthāt na cāsya yathārutamartho 'smādapi trāso na yuktaḥ | bhagavati ca bhāvātigahanādatigahanaśca buddhānāṃ bhāvo durājñeyastasmānnāsmābhistadajñānāttrasitavyamiti | evaṃ yoniśaḥ pravicayādviduṣāṃ trāso na bhavati |

dūrānupraviṣṭajñānagocaratve ślokaḥ |

śrutaṃ niśrityādau prabhavati manaskāra iha yo
manaskārājjñānaṃ prabhavati ca tattvārthaviṣayam |
tato dharmaprāptiḥ prabhavati ca tasminmatirato
yadā pratyātmaṃ sā kathamasati tasminvyavasitiḥ || Msa_1.16 ||

śrutaṃ niśrityādau manaskāraḥ prabhavati yo yoniśa ityarthaḥ | yoniśo manaskārāttattvārthaviṣayaṃ jñānaṃ prabhavati lokottarā samyagdṛṣṭiḥ, tatastatphalasya dharmasya prāptiḥ, tatastasmin prāpte matirvimuktijñānaṃ prādurbhavati | evaṃ yadā pratyātmaṃ sā matirbhavati, kathamasati tasminneṣā vyavasitirniścayo bhavati naivedaṃ buddhavacanamitie |

atrāsapadasthānatve ślokaḥ |

ahaṃ na boddhā na gabhīraboddhā buddhau gabhīraṃ kimatarkagamyam |
kasmād gabhīrārthavidāṃ ca mokṣa ityetaduttrāsapadaṃ na yuktam || Msa_1.17 ||

MSA_Bagchi 7

yadi tāvadahamasya na boddhetyuttrāsapadam, tanna yuktam | atha buddho 'pi gambhī[bhī?] rasya padārthasya na boddhā sa kiṃ gabhīraṃ deśayiṣyatītyuttrāsapadam, tadayuktam | atha gambhī[bhī]raṃ kasmādatarkagamyamityuttrāsapadam, tanna yuktam | atha kasmād gabhīrārthavidāmeva mokṣo na tārkikāṇāmityuttrāsapadam, tanna yuktam |

anadhimuktita eva tatsidvau ślokaḥ |

hīnādhimukteḥ sunihīnadhātorhī naiḥ sahāyaiḥ parivāritasya |
audāryagāmbhīryasudeśite 'smin dharme 'dhimuktiryadi nāsti siddham || Msa_1.18 ||

yasya hīnā cādhika[cādhi]muktiḥ, tataśca hīna eva dhātuḥ samudāgata ālayavijñānabhāvanā | hīnaireva sahāyaiḥ samānādhimuktidhātukairyaḥ parivāritastasyāsminnaudāryagāmbhīryasudeśite mahāyānadharme yadyadhimuktirnāsti, ata eva siddhamutkṛṣṭamidaṃ mahāyānamiti |

aśrutasūtrāntapratikṣepāyoge ślokaḥ |

śrutānusāreṇa hi buddhimattāṃ labdhvāśrute yaḥ prakarotyavajñām |
śrute vicitre sati cāprameye śiṣṭe kuto niścayameti mūḍhaḥ || Msa_1.19 ||

kāmaṃ tāvadadhimuktirna syādaśrutānāṃ tu sūtrāntānāmaviśeṣeṇa pratikṣepo na yuktaḥ | śrutānusāreṇaiva hi buddhimattvaṃ labdhvā yaḥ śruta evāvajñāṃ karoti mūḍhaḥ sa satyevāvaśiṣṭe śrute vicitre cāprameye ca kutaḥ kāraṇānniścayameti na tadbuddhavacanamiti | na hi tasya śrutādanyabdalamasti tasmādaśrutvā pratikṣepo na yuktaḥ |

yadapi ca śrutaṃ tadyoniśo manasi kartavyaṃ nāyoniśa ityayoniśomanasikārādīnave ślokaḥ |

yathārute 'rthe parikalpyamāne svapratyayo hānimupaiti buddheḥ |
svākhyātatāṃ ca kṣipati kṣatiṃ ca prāpnoti dharme pratighāvatīva[pratīghātameva] || Msa_1.20 ||

MSA_Bagchi 8

svapratyaya iti svayaṃdṛṣṭiparāmarśako, na vijñānāmantikādarthaparyeṣī | hānimupaiti buddheriti yathābhū[ru]tajñānādaprāptiparihānitaḥ | dharmasya ca svākhyātatāṃ pratikṣipati tannidānaṃ cāpuṇyaprabhāvāt kṣatiṃ prāpnoti | dharme ca pratighātamāvaraṇaṃ ca dharmavyasanasaṃvartanīyaṃ karmetyayamatrādīnavaḥ |

ayathāvataścā[ayathārutañcā]rthamavijānato 'pi pratighāto na yukta iti pratighātāyoge ślokaḥ |

manaḥ pradoṣaḥ prakṛtipraduṣṭo ['yathārute cāpi]hyayuktarūpaḥ |
prāgeva saṃdehagatasya dharme tasmādupekṣaiva varaṃ hyadoṣā || Msa_1.21 ||

prakṛtipraduṣṭa iti prakṛtisāvadyaḥ | tasmādupekṣaiva varam | kasmāt | sā hyadoṣā | pratighātastu sadoṣaḥ |

| mahāyānasūtrālaṃkāre mahāyānasiddhyadhikāraḥ prathamaḥ ||

MSA_Bagchi 9

dvitīyo 'dhikāraḥ

śaraṇagamanaviśeṣasaṃgrahaślokaḥ |

ratnāni yo hi śaraṇapragato 'tra yāne jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṃ] gatānām |
sarvatragābhyupagamādhigamābhibhūtibhedaiścaturvidhamayārthaviśeṣaṇena || Msa_2.1 ||

sa eva paramaḥ śaraṇaṃ gatānāmiti | kena kāraṇena | caturvidhasvabhāvārthaviśeṣaṇena | caturvidho 'rthaḥ sarvatragābhyupagamādhigamābhibhūtibhedato veditavyaḥ | sarvatragārthaḥ | abhyupagamārthaḥ | adhigamārthaḥ | abhibhavārthaḥ | te punaruttaratra nirdekṣyante |

tathāpyatra śaraṇapragatānāṃ bahuduṣkarakāryatvāt kecinnotsahante | ślokaḥ |

yasmādādau duṣkara eṣa vyavasāyo duḥsādho 'sau naikasahasrairapi kalpaiḥ |
siddho yasmātsattvahitādhānamahārthastasmādagre yāna ihāgraśaraṇārthaḥ || Msa_2.2 ||

etena tasya śaraṇagamanavyavasāyasya praṇidhānapratipattiviśeṣābhyāṃ yaśohetutvaṃ darśayati | phalaprāptiviśeṣeṇa mahārthatvam |

pūrvādhikṛte sarvatragārthe ślokaḥ |

sarvān sattvāṃstārayituṃ yaḥ pratipanno
yāne jñāne sarvagate kauśalyayuktaḥ |
yo nirvāṇe saṃsaraṇe 'pyekaraso 'sau [saṃsṛtiśāntyekaraso 'sau]
jñeyo dhīmāneṣa hi sarvatraga evam || Msa_2.3 ||

etena caturvidhaṃ sarvatragārthaṃ...........................

asāṃketikaṃ dharmatāaprātilambhikaṃ ceti prabhedalakṣaṇā pravṛttiraudārikasūkṣmaprabhedena |

MSA_Bagchi 10

śaraṇapratipattiviśeṣaṇe ślokaḥ |

śaraṇagatimimāṃ gato mahārthāṃ guṇagaṇavṛddhimupaiti so 'prameyām |
sphurati jagadidaṃ kṛpāśayena prathayati cāpratimaṃ mahā[rya]dharmam || Msa_2.4 ||

atra śaraṇagamanasthāṃ mahārthatāṃ svaparārthapratipattibhyāṃ darśayati | svārthapratipattiḥ punarbahuprakārāprameyaguṇavṛddhyā | aprameyatvaṃ tarkasaṃkhyākālāprameyatayā veditavyam | na hi sā guṇavṛddhistarkeṇa prameyā na saṃkhyayā na kālenātyantikatvāt | parārthapratipattirāśayataśca karuṇāsphuraṇena prayogataśca mahāyānadharmaprathanena | mahāyānaṃ hi mahāryadṛśāṃ dharmaḥ |

|| mahāyānasūtrālaṃkāre śaraṇagamanādhikāro dvitīyaḥ ||

MSA_Bagchi 11

tṛtīyo 'dhikāraḥ

gotraprabhedasaṃgrahaślokaḥ

sattvāgratvaṃ svabhāvaśca liṅgaṃ gotraprabhedatā |
ādīnavo 'nuśaṃsaśca dvidhaupamyaṃ caturvidhā || Msa_3.1 ||

anena gotrasyāstitvamagratvaṃ svabhāvo liṅgaṃ bheda ādīnapravo 'nuśaṃso dvidhaupamyaṃ cetyeṣa prabhedaḥ saṃgṛhītaḥ | ete ca prabhedāḥ pratyekaṃ caturvidhāḥ |

anena gotrāstitvavibhāge ślokaḥ |

dhātūnāmadhimukteśca pratipatteśca bhedataḥ |
phalabhedopalabdheśca gotrāstitvaṃ nirūpyate || Msa_3.2 ||

nānādhātukatvātsattvānāmaparimāṇo dhātuprabhedo yathoktamakṣarāśisūtre | tasmādevaṃjātīyako 'pi dhātubhedaḥ pratyetavyaḥ iti | asti yānatraye gotrabhedaḥ | adhimuktibhedo 'pi sattvānāmupalabhyate | prathamata eva kasyacit kvacideva yāne 'dhimuktirbhavati | so 'ntareṇa gotrabhedaṃ na syāt | utpāditāyāmapi ca pratyayavaśenādhimuktau pratipattibheda upalabhyate kaścinnirboḍhā bhavati kaścinneti so 'ntareṇa gotraprabhedaṃ na syāt | phalabhedaścopalabhyate hīnamadhyaviśiṣṭā bodhayaḥ | so 'ntareṇa gotrabhedaṃ na syāt bījānurūpatvāt phalasya |

agratvavibhāge ślokaḥ |

udagratve 'tha sarvatve mahārthatve 'kṣayāya ca |
śubhasya tannimittatvāt gotragratvaṃ vidhīyate || Msa_3.3 ||

atra gotrasya caturvidhena nimittatvenāgratvaṃ darśayati | taddhi gotraṃ kuśalamūlānāmudagratve nimittaṃ, sarvatve, mahārthatve, akṣayatve ca | na hi śrāvakāṇāṃ tathodagrāṇi kuśalamūlāni, na ca sarvāṇi santi, balavaiśāradyādyabhāvāt | na ca mahārthānyaparārthatvāt | na cākṣayāṇyanupadhiśeṣanirvāṇāvasānatvāt |

lakṣaṇavibhāge ślokaḥ |

prakṛtyā paripuṣṭaṃ ca āśrayaścāśritaṃ ca tat |
sadasaccaiva vijñeyaṃ guṇottāraṇatārthataḥ || Msa_3.4 ||

MSA_Bagchi 12

etena caturvidhaṃ gotraṃ darśayati | prakṛtisthaṃ samudānītamāśrayasvabhāvamāśritasvabhāvaṃ ca tadeva yathākramam | tatpunarhetubhāvena sat phalabhāvenāsat guṇottāraṇārthena gotraṃ veditavyaṃ guṇā uttarantyasmādudbhavantīti kṛtvā |

liṅgavibhāge ślokaḥ |

kāruṇyamadhimuktiśca kṣāntiścādiprayogataḥ |
samācāraḥ śubhasyāpi gotraliṅgaṃ nirūpyate || Msa_3.5 ||

caturvidhaṃ liṅgaṃ bodhisattvagotre | ādiprayogata eva kāruṇyaṃ sattveṣu | adhimuktirmahāyānadharme | kṣāntirduṣkaracaryāyāṃ sahiṣṇutārthena | samācāraśca pāramitāmayasya kuśalasyeti |

prabhedavibhāge ślokaḥ |

niyatāniyataṃ gotramahāryaṃ hāryameva ca |
pratyayairgotrabhedo 'yaṃ samāsena caturvidhaḥ || Msa_3.6 ||

samāsena caturvidhaṃ gotraṃ niyatāniyataṃ tadeva yathākramaṃ pratyayairahāryaṃ hāryaṃ ceti |

ādīnavavibhāge ślokaḥ |

kleśābhyāsaḥ kumitratvaṃ vighātaḥ paratantratā |
gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ || Msa_3.7 ||

bodhisattvagotre samāsena caturvidha ādīnavo yena gotrastho 'guṇeṣu pravartate | kleśabāhulyam, akalyāṇamitratā, upakaraṇavighātaḥ, pāratantryaṃ ca |

anuśaṃsavibhāge ślokaḥ |

cirādapāyagamanamāśumokṣaśca tatra ca |
tanuduḥkhopasaṃvittiḥ sodvegā sattvapācanā || Msa_3.8 ||

caturvidho bodhisattvasya gotre 'nuśaṃsaḥ | cireṇāpāyān gacchati | kṣipraṃ ca tebhyo mucyate | mṛdukaṃ ca duḥkhaṃ teṣūpapannaḥ pratisaṃvedayate | saṃvignacetāstadupapannāṃśca sattvānkaruṇāyamānaḥ paripācayati |

mahāsuvarṇagotraupamye ślokaḥ |

suvarṇagotravat jñeyamameyaśubhatāśrayaḥ |
jñānanirmalatāyogaprabhāvāṇāṃ ca niśrayaḥ || Msa_3.9 ||

MSA_Bagchi 13

mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati | prabhūtasya, prabhāsvarasya, nirmalasya, karmaṇyasya ca | tatsādharmyeṇa bodhisattvagotramaprameyakuśalamūlāśrayaḥ | jñānāśrayaḥ | kleśanairmalyāprāptyāśrayaḥ | abhijñādiprabhāvāśrayaśca | tasmānmahāsuvarṇagotropamaṃ veditavyam |

mahāratnagotraupamye ślokaḥ |

suratnagotravajjñeyaṃ mahābodhinimittataḥ |
mahājñānasamādhyāryamahāsattvārthaniśrayāt || Msa_3.10 ||

mahāratnagotraṃ hi caturvidharatnāśrayo bhavati | jātyasya varṇasaṃpannasya saṃsthānasaṃpannasya pramāṇasaṃpannasya ca | tadupamaṃ bodhisattvagotraṃ veditavyam, mahābodhinimittatvāt, mahājñānanimittatvāt, āryasamādhinimittatvāt, cittasya hi saṃsthitiḥ samādhiḥ, mahāsattvaparipākanimittatvācca bahusattvaparipācanāt |

agotrasthavibhāge ślokaḥ |

aikāntiko duścarite 'sti kaścit kaścit samudghātitaśukladharmā |
amokṣabhāgīyaśubho 'sti kaścin nihīnaśuklo 'styapi hetuhīnaḥ || Msa_3.11 ||

aparinirvāṇadharmaka etasminnagotrastho 'bhipretaḥ | sa ca samāsato dvividhaḥ | tatkālāparinirvāṇadharmā atyantaṃ ca | tatkālāparinirvāṇadharmā caturvidhaḥ | duścaritaikāntikaḥ, samucchinnakuśalamūlaḥ, amokṣabhāgīyakuśalamūlaḥ, hīnakuśalamūlaścāparipūrṇasaṃbhāraḥ | atyantāparinirvāṇadharmā tu hetuhino yasya parinirvāṇagotrameva nāsti |

prakṛtiparipuṣṭagotramāhātmye ślokaḥ |

gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme
ajñātvaivādhimuktirbhavati suvipulā saṃprapattikṣamā ca |
saṃpattiścāvasāne dvayagataparamā yadbhavatyeva teṣāṃ
tajjñeyaṃ bodhisattvaprakṛtiguṇavatastatprapuṣṭācca gotrāt || Msa_3.12 ||

yadgābhī[mbhī]ryodāryavādini parahitakriyārthamukte vistīrṇe mahāyānadharme gāmbhīryaudāryārthamajñātvaivādhimuktirvipulā bhavati, pratipattau cotsāhaḥ [cākhedaḥ] saṃpattiścāvasāne mahābodhirdvayagatāyāḥ (MSA_Bagchi 14) saṃpatteḥ paramā, tatprakṛtyā guṇavataḥ paripuṣṭasya ca bodhisattvagotrasya māhātmyaṃ veditavyam | dvayagatā iti dvaye laukikāḥ śrāvakāśca | parameti viśiṣṭā |

phalato gotraviśeṣaṇe ślokaḥ |

suvipulaguṇabodhivṛkṣavṛddhyai ghanasukhaduḥkhaśamopalabdhaye ca |
svaparahitasukhakriyā phalatvād bhavati samudagra[samūlamudagra]gotrametat || Msa_3.13 ||

svaparahitaphalasya bodhivṛkṣasya praśastamūlatvamanena bodhisattvagotraṃ saṃdarśitam |

|| mahāyānasūtrālaṃkāre gotrādhikārastṛtīyaḥ ||

MSA_Bagchi 15

caturtho 'dhikāraḥ

cittotpādalakṣaṇe ślokaḥ |

mahotsāhā mahārambhā mahārthātha mahodayā |
cetanā bodhisattvānāṃ dvayārthā cittasaṃbhavaḥ || Msa_4.1 ||

mahotsāhā saṃnāhavīryeṇa gambhīraduṣkaradīrghakālapratipakṣotsa[ttyu]tsahanāt | mahārambhā yathāsaṃnāhaprayogavīryeṇa | mahārthā ātmaparahitādhikārāt | mahodayā mahābodhisamudāgamatvāt | so 'yaṃ trividho guṇaḥ paridīpitaḥ, puruṣakāraguṇo dvābhyāṃ padābhyāmarthakriyāguṇaḥ phalaparigrahaguṇaśca dvābhyām | dvayārthā mahābodhisattvārthakriyālambanatvāt | iti triguṇā dvayālambanā ca catenā cittotpāda ityucyate |

cittotpādaprabhede ślokaḥ |

cittotpādo 'dhimokṣo 'sau śuddhādhyāśayiko 'paraḥ |
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ || Msa_4.2 ||

caturvidho bodhisattvānāṃ cittotpādaḥ | ādhimokṣiko 'dhimukticaryābhūmau | śuddhādhyāśayikaḥ saptasu bhūmiṣu | vaipākiko 'ṣṭamyādiṣu | anāvaraṇiko buddhabhūmau |

cittotpādaviniścaye cattvāraḥ ślokāḥ |

karuṇāmūla iṣṭo 'sau sadāsattvahitāśayaḥ |
dharmādhimokṣastajjñānaparyeṣṭyālambanastathā || Msa_4.3 ||

uttaracchandayāno 'sau pratiṣṭhāśīlasaṃvṛtiḥ |
utthāpanā vipakṣasya paripantho 'dhivāsanā || Msa_4.4 ||

śubhavṛddhyanusaṃso 'sau puṇyajñānamayaḥ sa hi |
sadāpāramitāyoganiryāṇaśca sa kathyate || Msa_4.5 ||

bhūmiparyavasāno 'sau pratisvaṃ tatprayogataḥ |
vijñeyo bodhisattvānāṃ cittotpādaviniścayaḥ || Msa_4.6 ||

tathāyaṃ viniścayaḥ | kiṃmūla eṣa catuvirdho bodhisattvānāṃ cittotpādaḥ kimāśayaḥ kimadhimokṣaḥ kimālambanaḥ kiṃyānaḥ kiṃpratiṣṭhaḥ kimādīnavaḥ kimanuśaṃsaḥ kiṃniryāṇaḥ (MSA_Bagchi 16) kiṃparyavasāna iti | āha | karuṇāmūlaḥ | sadāsattvahitāśayaḥ | mahāyānadharmādhimokṣaḥ | tajjñānaparyeṣṭyākāreṇa tajjñānālambanāt [naḥ] | uttarottaracchandayānaḥ | bodhisattvaśīlasaṃvarapratiṣṭhaḥ | paripantha ādīnavaḥ | kaḥ punastatparipantho vipakṣasyānyayānacittasyotthāpanādhivāsanā vā | puṇyajñānamayakuśaladharmavṛddhyanuśaṃsaḥ | sadāpāramitābhyāsaniryāṇaḥ | bhūmiparyavasānaśca pratisvaṃ bhūmiprayogāt | yasyāṃ bhūmau yaḥ prayuktastasya tadbhūmiparyavasānaḥ |

samādānasāṃketikacittotpāde ślokaḥ |

mitrabalād hetubalānmūlabalācchrū tabalācchubhābhyāsāt |
adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt || Msa_4.7 ||

yo hi parākhyānāccittotpādaḥ paravijñāpanātsa ucyate samādānasāṃketikaḥ | sa punarmitrabalādvā bhavati kalyāṇamitrānurodhāt | hetubalādvā gotrasāmarthyāt | kuśalamūladvātīta[tadgotra]puṣṭitaḥ | śrutabalādvā tatra tatra dharmaparyāye bhāṣyamāṇe bahūnāṃ bodhicittotpādāt | śubhābhyāsādvā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ | sa punarmitrabalādadṛḍhodayo veditavyaḥ | hetvādibalād dṛḍhodayaḥ |

pāramārthikacittotpāde sapta ślokāḥ |

sūpāsitasaṃbuddhe susaṃbhūtajñānapuṇyasaṃbhāre |
dharmeṣu nirvikalpajñānaprasavātparamatāsya || Msa_4.8 ||

dharmeṣu ca sattveṣu ca tatkṛtyeṣūttame ca buddhatve |
samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya || Msa_4.9 ||

janmaudāryaṃ tasminnutsāhaḥ śuddhirāśayasyāpi |
kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam || Msa_4.10 ||

dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ |
dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī || Msa_4.11 ||

audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt |
utsāho boddhavyo duṣkaradīrghādhikākhedāt || Msa_4.12 ||

āsannabodhibodhāttadupāyajñānalābhataścāpi |
āśayaśuddhirjñeyā kauśalyaṃ tvanyabhūmigatam || Msa_4.13 ||

MSA_Bagchi 17

niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa |
tatkalpanatājñānādavikalpanayā ca tasyaiva || Msa_4.14 ||

prathamena ślokenopadeśapratipattyadhigamaviśeṣaiḥ pāramārthikatvaṃ cittotpādasya darśayati | sa ca pāramārthikaścittotpādaḥ pramuditāyāṃ bhūmāviti [pramuditābhūmiḥ] | prāmodyaviśiṣṭatāyāstatra kāraṇaṃ darśayati | tatra dharmeṣu samacittatā dharmanairātmyapratibodhāt | sattveṣu samacittatā ātmaparasamatopagamāt | sattvakṛtyeṣu samacittatā ātmana iva teṣāṃ duḥkhakṣayākāṅkṣaṇāt | buddhatve samacittatā taddharmadhātorātmanyabhedapratibodhāt | tasminneva ca pāramārthikacittotpāde ṣaḍarthā veditavyāḥ | janma audāryamutsāha āśayaśuddhiḥ pariśiṣṭakauśalyaṃ niryāṇaṃ ca | tatra janma bījamātṛgarbhadhātrīviśeṣādveditavyam | audāryaṃ daśamahāpraṇidhānābhinirhārāt | utsāho dīrghakālikaduṣkarākhedāt | āśayaśuddhirāsannabodhijñānāttadupāyajñānalābhācca | pariśiṣṭakauśalyamanyāsu bhūmiṣu kauśalyam | niryāṇaṃ yathāvyavasthānabhūmimanasikāreṇa | kathaṃ manasikāreṇa, tasya bhūmivyavasthānasya kalpanājñānātkalpanāmātrametaditi | tasyaiva ca kalpanājñānasyāvikalpanāt |

aupamyamāhātmye ṣaṭ ślokāḥ |

pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaścānyaḥ |
śuklanavacandrasadṛśo bahniprakhyo 'parocchrāyaḥ [jñeyaḥ] || Msa_4.15 ||

bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ |
sāgarasadṛśo jñeyo vajraprakhyo 'calendranibhaḥ || Msa_4.16 ||

bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho 'paro jñeyaḥ |
cintāmaṇiprakāśo dinakarasadṛśo 'paro jñeyaḥ || Msa_4.17 ||

gandharvamadhuraghoṣavadanyo rājopamo 'paro jñeyaḥ |
koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ || Msa_4.18 ||

yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ |
ānandaśabdasadṛśo mahānadīśrota[strotaḥ]sadṛśaśca || Msa_4.19 ||

meghasadṛśaśca kathitaścittotpādo jinātmajānāṃ hi |
tasmāttathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam || Msa_4.20 ||

MSA_Bagchi 18

prathamacittotpādo bodhisattvānāṃ pṛthivīsamaḥ sarvabuddhadharmatatsaṃbhāraprasavarasya pratiṣṭhābhūtatvāt | āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt | prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt | adhyāśayasahagato bahnisadṛśa indhanākaraviśeṣeṇevāgnistasyottarottaraviśeṣādhigamanāt | viśeṣādhigamāśayo hyadhyāśayaḥ | dānapāramitāsahagato mahānidhanopama āmiṣasaṃbhogenāprameyasattvasaṃtarpaṇādakṣayatvācca | śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt | kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt | vīryapāramitāsahagato vajropamo dṛḍhatvādabhedyatayā | dhyānapāramitāsahagataḥ parvatarājopamo niṣkampatvādavikṣepataḥ | prajñāpāramitāsahagato bhaiṣajyarājopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt | apramāṇasahagato mahāsuhṛtsaṃnibhaḥ sarvāvasthaṃ satvānupekṣakatvāt | abhijñāsahagataścintāmaṇisadṛśo yathādhimokṣaṃ tatphalasamṛddheḥ | saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt | pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt | pratiśaraṇasahagato mahārājopamo 'vipraṇāśahetutvāt | puṇyajñānasaṃbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṃbhārakoṣasthānatvāt | bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyatatvāt | śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt | dhāraṇā-pratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ | dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṃ vineyānāṃ priyaśrāvaṇāt | ekāyanamārgasahagato nadīśro[sro]taḥ samaḥ svarasavāhitvāt | anutpattikadharmakṣāntilābhe ekāyanatvaṃ tadbhūmigatānāṃ bodhisattvānāmabhinnakāryakriyātvāt | upāyakauśalyasahagato meghopamaḥ sarvasattvārthakriyātadadhīnatvāttuṣitabhavanavāsādisaṃdarśanataḥ | yathā meghātsarvabhājanalokasaṃpattyaḥ | eṣa ca dvāviṃśatyupamaścittotpāda āryākṣayamatisūtre 'kṣagatānusāreṇānugantavyaḥ |

cittānutpādaparibhāṣāyāṃ ślokaḥ |

parārthacittāttadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt |
mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tatsukham || Msa_4.21 ||

tena cittotpādena varjitāḥ sattvāścaturvidhaṃ sukhaṃ na labhante yadbodhisattvānāṃ parārthacintanātsukham | (MSA_Bagchi 19) yacca parārthopāyalābhāt | yacca mahābhisaṃdhyarthasaṃdarśanāt gambhīramahāyānasvato[sūtrā]bhiprāyikārthavibodhataḥ | yacca paramatattvasya dharmanairātmyasya saṃdarśanātsukham |

cittotpādapraśaṃsāyāṃ durgatiparikhedanirbhayatāmupādāya ślokaḥ |

sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt |
sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana[yan] dvayam || Msa_4.22 ||

tasya cittavarasya sahodayābdodhisattvasya susaṃvṛtaṃ cittaṃ bhavatyanantasattvādhiṣṭhānād duṣkṛtādato 'sya durgatito bhayaṃ na bhavati | sa ca dvayaṃ vardhayan śubhaṃ ca karma-kṛpāṃ ca nityaṃ ca śubhī bhavati kṛpāluśca tena sadā modate | sukhenāpi śubhitvāt | duḥkhenāpi parārthakriyānimittena kṛpālutvāt | ato 'sya bahukarttavyatāparikhedādapi bhayaṃ na bhavati |

akaraṇasaṃvaralābhe ślokaḥ |

yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam |
paropaghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravartsyati || Msa_4.23 ||

asya piṇḍārtho yasya para eva priyataro nātmā parārthaṃ svaśarīrajīvite nirapekṣatvāt | sa kathamātmārthaṃ paropaghātena duṣkṛte karmaṇi pravartsyatīti |

cittāvyāvṛttau ślokau |

māyopamānvīkṣya sa sarvadharmānudyānayātrāmiva copapattīḥ |
kleśācca duḥkhācca bibheti nāsau saṃpattikāle 'tha vipattikāle || Msa_4.24 ||

svakā guṇāḥ sattvahitācca modaḥ saṃcintyajanmarddhivikurvitaṃ ca |
vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām || Msa_4.25 ||

māyopamasarvadharmekṣaṇātsa bodhisattvaḥ saṃpattikāle kleśebhyo na vibheti | udyānayātropamopapattīkṣaṇāt vipattikāle duḥkhānna bibheti | tasya kuto bhayābdodhicittaṃ vyāvartiṣyate | api ca svaguṇā maṇḍanaṃ bodhisattvānām | parahitātprītirbhojanam | saṃcintyopapattirudyānabhūmiḥ | ṛddhivikurvitaṃ krīḍāratirbodhisattvānāmevāsti | nābodhisattvānām | teṣāṃ kathaṃ cittaṃ vyāvartiṣyate |

duḥkhatrāsapratiṣedhe ślokaḥ |

parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato 'sya ramyatām |
kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave || Msa_4.26 ||

MSA_Bagchi 20

api ca yasya parārthamudyogavataḥ karuṇātmakatvādavīcirapi ramyaḥ sa kathaṃ parārthanimittairduḥkhotpādairbhave punastrāsamāpatsyate | yato 'sya duḥkhāttrāsaḥ syāccittasya vyāvṛttirbhavati |

sattvopekṣāpratiṣedhe ślokaḥ |

mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ |
parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato 'tilajjanā || Msa_4.27 ||

yasya mahākaruṇācāryeṇa nityoṣitaḥ ātmā paraduḥkhaiśca duḥkhitaṃ cetastasyotpanne parārthaṃ karaṇīye yadi paraiḥ kalyāṇamitraiḥ samādāpanā kartavyā bhavati atilajjanā |

kauśīdyaparibhāṣāyāṃ ślokaḥ |

śirasi vinihitoccasattvabhāraḥ śithilagatirnahi śobhate 'grasattvaḥ |
svaparavividhabandhanātibaddhaḥ śataguṇamutsahamarhati prakarttum || Msa_4.28 ||

śirasi mahāntaṃ sattvabhāraṃ vinidhāya bodhisattvaḥ śithilaṃ parākramamāṇo na śobhate | śataguṇaṃ hi sa vīryaṃ kartumarhati śrāvakavīryāt tathā hi svaparabandhanairvividhairatyarthaṃ baddhaḥ kleśakarmajanmasvabhāvaiḥ |

|| mahāyānasūtrālaṃkāre cittotpādādhikāraścaturthaḥ ||

MSA_Bagchi 21

pañcamo 'dhikāraḥ

pratipattilakṣaṇe ślokaḥ |

mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate |
sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā || Msa_5.1 ||

tatra mahāśrayā cittotpādāśrayatvāt | mahārambhā svaparārthārambhāt | mahāphalodayā mahābodhiphalatvāt | ata eva yathākramaṃ mahādānā sarvasattvopādānāt | mahādhivāsanā sarvaduḥkhādhivāsanāt | mahārthasaṃpādanakṛtyakārikā vipulasattvārthasaṃpādanāt |

svaparārthanirviśeṣatve ślokaḥ |

paratralabdhvātmasamānacittatāṃ svato 'dhi vā śreṣṭhatareṣṭatāṃ pare |
tathātmano 'nyārthaviśiṣṭasaṃjñinaḥ svakārthatā kā katamā parārthatā || Msa_5.2 ||

paratrātmasamānacittatāṃ labdhvādhimuktito vā sāṃketikacittotpādalābhe jñānato vā pāramārthikacittotpādalābhe | ātmato vā punaḥ paratra viśiṣṭatarāmiṣṭatāṃ labdhvā tenaiva ca kāraṇenātmanaḥ parārthe viśiṣṭasaṃjñino bodhisattvasya kaḥ svārthaḥ parārtho vā | nirviśeṣaṃ hi tasyobhayamityarthaḥ |

parārthaviśeṣaṇe ślokaḥ |

paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau |
yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate || Msa_5.3 ||

yathā svātmanaḥ parārtho viśiṣyate tatsādhayati parārthamātmano 'tyarthaṃ saṃtāpanāt |

parārthapratipattivibhāge dvau ślokau |

nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatāvatāraṇā |
vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ || Msa_5.4 ||

guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā |
tathāgatajñānamanuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ || Msa_5.5 ||

MSA_Bagchi 22

trividhe sattvanikāye hīnamadhyaviśiṣṭagotrastheḥ trayodaśavidho bodhisattvasya parārthaḥ | sudeśanānuśāsanyādeśanāpratihāryābhyām | āvarjanā ṛddhiprātihāyerṇa | avatāraṇā śāsanābhyupagamanāt | vinītirarthe 'vatīrṇānāṃ saṃśayacchedanam | paripācanā kuśale | avavādaścittasthitiḥ prajñāvimuktiḥ, abhijñādibhirviśeṣakairguṇaiḥ samudāgamaḥ | tathāgatakule janma, aṣṭabhyāṃ bhūmau vyākaraṇaṃ daśamyāmabhiṣekaśca | saha tathāgatajñānenetyeṣa triṣu gotrastheṣu yathāyogaṃ trayodaśavidhaḥ parārtho bodhisattvasya |

parārthapratipattisaṃpattau ślokaḥ |

janānurūpāviparītadeśanā nirunnatā cāpyamamā vicakṣaṇā |
kṣamā ca dāntā ca sudūragākṣayā jinātmajānāṃ pratipattiruttamā || Msa_5.6 ||

yathāsau parārthapatipattiḥ saṃpannā bhavati tathā saṃdarśayati | kathaṃ cāsau saṃpannā bhavati | yadi gotrasthajanānurūpāviparītā ca deśanā bhavati | anunnatā cāvarjanā | amamā cāvatāraṇā | na ṛddhayā manyate na cāvatāritānsattvānmamāyati | vicakṣaṇā cārthe vinītipratipattirbhavati | kṣamā ca śubhe paripācanāpratipattiḥ | dāntā cāvavādādipratipattiḥ | na hyadānto 'vavādādiṣu pareṣāṃ samarthaḥ | sudūragā ca kulodayādipratipattiḥ | na hyadūragatayā pratipattyā kulodayādayaḥ pareṣāṃ kartuṃ śakyāḥ | sarvā caiṣā, parārthapratipattirbodhisattvānāmakṣayā bhavatyabhyupagatasattvākṣayatvādato 'pi saṃpannā veditavyā |

pratipattiviśeṣaṇe dvau ślokau |

mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ |
pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ || Msa_5.7 ||

jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām |
sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim || Msa_5.8 ||

tatra kāmānāṃ mahābhayatvaṃ bahukāyikacaitasikaduḥkhadurgatigamanahetutvāt | calaṃ viparyāsasukhaṃ rūpārūpyabhavapriyāṇāmanityatvātparamārthaduḥkhatvācca saṃskāraduḥkhatayā | ādhayaḥ kleśā veditavyā duḥkhādhānāt | vimūḍho janaḥ sadā svasukhārthaṃ pratipannaḥ sukhaṃ nāpnoti duḥkhamevāpnoti | bodhisattvastu parārthaṃ pratipannaḥ svaparārthaṃ saṃpādya nirvṛtisukhaṃ prāpnotyayamasyāparaḥ pratipattiviśeṣaḥ |

MSA_Bagchi 23

gocarapariṇāmane ślokaḥ |

yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ |
tathā tathā yuktasamānatāpadairhitāyā sattveṣvabhisaṃskaroti tat || Msa_5.9 ||

yena yena prakāreṇa cakṣurādīndriyagocare vicitre bodhisattvaḥ pravartate | īryāpathavyāpāracāre vartamānastena tena prakāreṇa saṃbaddhasādṛśyavacanairhitārthaṃ sattveṣu tatsarvamabhisaṃskaroti | yathā gocarapariśuddhisūtre vistareṇa nirdiṣṭam |

sattveṣvakṣāntipratiṣedhe ślokaḥ |

sadāsvatantrīkṛtadoṣacetane jane na saṃdoṣamupaiti buddhimān |
akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ || Msa_5.10 ||

sadā kleśairasvatantrīkṛtacetane jane na saṃdoṣamupaiti bodhisattvaḥ | kiṃ kāraṇam | akāmakāreṇaiṣāṃ vipratipattayo bhavantīti viditvā karuṇāvṛddhigamanāt |

pratipattimāhātmye ślokaḥ |

bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva |
vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ?]hya sadā kṛpāśayena || Msa_5.11 ||

caturvidhaṃ māhātmyaṃ saṃdarśayati | abhibhavamāhātmyaṃ sakalaṃ bhavatrayaṃ gatiṃ ca pañcavidhāmabhibhūyagamanāt | yathoktaṃ prajñāpāramitāyāṃ, rūpaṃ cetsubhūta[te] bhāvo 'bhaviṣyannābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuralokamabhibhūya niryāsyatīti vistaraḥ | nirvṛtimāhātmyamapratiṣṭhanirvāṇānugatatvāt | guṇavṛddhimāhātmyaṃ sattvāparityāgamāhātmyaṃ ceti |

|| mahāyānasūtrālaṃkāre pratipattyadhikāraḥ pañcamaḥ ||

MSA_Bagchi 24

ṣaṣṭho 'dhikāraḥ

paramārthalakṣaṇavibhāge ślokaḥ |

na sanna cāsanna tathā na cānyathā na jāyate vyeti na cā[nā]vahīyate |
na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam || Msa_6.1 ||

advayārtho hi paramārthaḥ | tamadvayārthaṃ pañcabhirākāraiḥ saṃdarśayati | na satparikalpitaparatantralakṣaṇābhyāṃ, na cāsatpariniṣpannalakṣaṇena | na tathā parikalpitaparatantrābhyāṃ pariniṣpannasyaikatvābhāvāt | na cānyathā tābhyamevānyatvābhāvāt | na jāyate na ca vyetyanabhisaṃskṛtatvāddharmadhātoḥ | na hīyate na ca vardhate saṃkleśavyavadānapakṣayornirodhotpāde tad[thā]vasthatvāt | na viśudhyati prakṛtyasaṃkliṣṭatvāt na ca na viśudhyati āgantukopakleśavigamāt | ityetatpañcavibhamadvayalakṣaṇaṃ paramārthalakṣaṇaṃ veditavyam |

ātmadṛṣṭiviparyāsapratiṣedhe ślokaḥ |

na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā |
dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṃkṣayaḥ || Msa_6.2 ||

na tāvadātmadṛṣṭirevātmalakṣaṇā | nāpi duḥsaṃsthitatā | tathā hi sā vilakṣaṇā ātmalakṣaṇātparikalpitāt | sā punaḥ pañcopādānaskandhāḥ kleśadauṣṭhulyaprabhāvitatvāt | nāpyato dvayādanyadātmalakṣaṇamupapadyate | tasmānnāstyātmā | bhrama eṣa tūtpanno yeyamātmadṛṣṭistasmādeva cātmābhāvonmokṣo 'pi bhramamātrasaṃkṣayo veditavyaḥ, na tu kaścinmuktaḥ |

viparyāsaparibhāṣāyāṃ dvau ślaukau |

kathaṃ jano vibhramamātrāmāśritaḥ paraiti duḥkhaprakṛtiṃ na saṃtatām |
avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ || Msa_6.3 ||

pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate 'nyakāritam |
tamaḥ prakāraḥ katamo 'yamīdṛśo yato 'vipaśyansadasannirīkṣate || Msa_6.4 ||

kathaṃ nāmāyaṃ loko bhrāntimātramātmadarśanaṃ niḥśritya satatānubaddhaṃ duḥkhasvabhāvaṃ saṃskārāṇāṃ na paśyati | avedako jñānena tasyā duḥkhaprakṛteḥ | vedako 'nubhavena (MSA_Bagchi 25) duḥkhasyā[sya] duḥkhito duḥkhasyāprahīṇatvāt | na duḥkhiuto duḥkhayuktasyātmano 'satvāt | dharmamayo dharmamātratvāt pudgalanairātmyena | na ca dharmamayo dharmanairātmyena | yadā ca loko bhāvānāṃ pratītyasamutpādaṃ pratyakṣaṃ paśyati taṃ taṃ pratyayaṃ pratītya te te bhāvā bhavantīti | tatkathametāṃ dṛṣṭiṃ śrayate 'nyakāritaṃ darśanādikaṃ na pratītyasamutpannamiti | katamo 'yamīdṛśastamaḥ prakāro lokasya yadvidyamānaṃ pratītyasamutpādamavipaśyannavidyamānamātmānaṃ nirīkṣate | śakyaṃ hi nāma tamasā vidyamānamadraṣṭuṃ syānna tvavidyamānaṃ draṣṭhumiti |

asatyātmani śamajanmayoge ślokaḥ |

ta cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha |
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām || Msa_6.5 ||

na cāsti saṃsāranirvāṇayoḥ kiṃcinnānākaraṇaṃ paramārthavṛttyā nairātmyasya samatayā | tathāpi janmakṣayānmokṣaprāptirbhavatyeva śubhakarmakāriṇāṃ ye mokṣamārgaṃ bhāvayanti | viparyāsaparibhāṣāṃ kṛtvā-

tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ |

saṃbhṛtya saṃbhāramanantapāraṃ jñānasya puṇyasya ca bodhisattvaḥ |
dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṃ paraiti || Msa_6.6 ||

arthānsa vijñāya ca jalpamātrān saṃtiṣṭhate tannibhacittamātre |
pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena || Msa_6.7 ||

nāstīti cittātparametya buddhyā cittasya nāstitvamupaiti tasmāt |
dvayasya nāstitvamupetya dhīmān saṃtiṣṭhate 'tadgatidharmadhātau || Msa_6.8 ||

akalpanājñānabalena dhīmataḥ samānuyātena samantataḥ sadā |
tadāśrayo gahvaradoṣasaṃcayo mahāgadeneva viṣaṃ nirasyate || Msa_6.9 ||

ekena saṃbhṛtasaṃbhāratvaṃ dharmacintāsuviniśri[ści]tatvaṃ samādhi[dhiṃ]niśrityabhāvanānmanojalpācca teṣāṃ dharmāṇāmarthaprakhyānāvagamāttatpraveśaṃ darśayati | asaṃkhyeyaprabhedakālaṃ pāramasya (MSA_Bagchi 26) paripūraṇamityanantapāram | dvitīyena manojalpamātrānarthānviditvā tadābhāse cittamātre 'vasthānamiyaṃ bodhisattvasya nirvedhabhāgīyāvasthā | tataḥ pareṇa dharmadhātoḥ pratyakṣato['va?] gamane dvayalakṣaṇena viyukto grāhyagrāhakalakṣaṇena | iyaṃ darśanamārgāvasthā | tṛtīyena yathāsau dharmadhātuḥ pratyakṣatāmeti tad darśayati | kathaṃ cāsau dharmadhātuḥ pratyakṣatāmeti | cittādanyadālambanaṃ grāhyaṃ nāstītyavagamya buddhyā tasyāpi cittamātrasya nāstitvāvagamanaṃ grāhya[ā]bhāve grāhakābhāvāt | dvaye cāsya [dvayasyāsya?] nāstitvaṃ viditvā dharmadhātāvavasthānamatadgatirgrāhyagrāhakalakṣaṇābhyāṃ rahitaṃ evaṃ dharmadhātuḥ pratyakṣatāmeti | caturthena bhāvanāmārgāvasthāyāmāśrayaparivartanāt pāramārthikajñānapraveśaṃ darśayati | sadā sarvatra samatānugatenāvikalpajñānabalena yatra tatsamatānugataṃ paratantre svabhāve tadāśrayasya dūrānupraviṣṭasya doṣasaṃcasya dauṣṭhulyalakṣaṇasya mahāgadeneva viṣasya nirasanāt |

paramārthajñānamāhātmye ślokaḥ |

munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau |
smṛtima[ga]timavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśudhīraḥ || Msa_6.10 ||

buddhavihite sudharme suvyavasthāpite sa paramārthajñānapraviṣṭo bodhisattvaḥ saṃpiṇḍitadharmālambanasya mūlacittasya dharmadhātau matimupanividhāya yā smṛtirūpalabhyate tāṃ sarvāṃ smṛtipravṛttiṃ kalpanāmātrāmavagacchatyevaṃ guṇārṇavasya pāraṃbuddhatvamāśu vrajatītyetatparamārthajñānasya māhātmyam |

|| mahāyānasūtrālaṃkāre tattvādhikāraḥ ṣaṣṭhaḥ ||

MSA_Bagchi 27

saptamo 'dhikāraḥ

prabhāvalakṣaṇavibhāge ślokaḥ |

utpattivākcittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam |
jñānaṃ hi sarvatragasaprabhedeṣvavyāhataṃ dhīragataḥ prabhāvaḥ || Msa_7.1 ||

pareṣāmupapattau jñānaṃ cyutopapādābhijñā | vāci jñānaṃ divyaśrotrābhijñāyāṃ[yayā] vācaṃ tatra gatvopapannā bhāṣante | citte jñānaṃ cetaḥ paryāyābhijñā | pūrvaśubhāśubhādhāne jñānaṃ pūrvanivāsābhijñā | yatra vineyāstiṣṭhanti tatsthānagamanajñānaṃ ṛddhiviṣayābhijñā | niḥsaraṇe jñānamāsravakṣayābhijñā, yathā sattvā upapattito niḥsarantīti | eṣu ṣaṭsvartheṣu sarvatra laukadhātau saprabhedeṣu padāparokṣamavyāhataṃ jñānaṃ sa prabhāvo bodhisattvānāṃ ṣaḍabhijñāsaṃgṛhītaḥ | prabhāvalakṣaṇavibhāge svabhāvārthaṃ uktaḥ |

hetvarthamārabhya ślokaḥ |

dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa |
yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṃ paramāṃ paraiti || Msa_7.2 ||

yena niśrayeṇa yena jñānena yena manasikāreṇa tasya prabhāvasya samudāgamastatsaṃdarśayati |

phalārthamārabhya ślokaḥ |

yenāryadivyāpratimairvihārairbrāhmaiśca nityaṃ viharatyudāraiḥ |
buddhāṃśca satvāṃśca sa dikṣu gatvā saṃmānayatyānayate viśuddhim || Msa_7.3 ||

trividhaṃ phalamasya prabhāvasya saṃdarśayati | ātmana āryādisukhavihāramatulyaṃ cotkṛṣṭaṃ ca lokadhātvantareṣu gatvā buddhānāṃ pūjanaṃ sattvānāṃ viśodhanaṃ ca |

karmārthaṃ ṣaḍvidhamārabhya catvāraḥ ślokāḥ |

darśanakarma saṃdarśanakarma cārabhya ślokaḥ |

māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān |
saṃdarśayatyeva ca tānyatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ || Msa_7.4 ||

MSA_Bagchi 28

svayaṃ ca sarvalokadhātūnāṃ sasattvānāṃ savivartasaṃvartānāṃ māyopamatvadarśanāt | pareṣāṃ yatheṣṭaṃ tatsaṃdarśanāt | anyaiśca vicitraiḥ kampanajvalanādiprakāraiḥ | daśavaśitālābhāt | yathā daśabhūmike 'ṣṭamyāṃ bhūmau nirdiṣṭāḥ |

raśmikarmārabhya ślokaḥ |

raśmipramokṣairbhṛśaduḥkhitāṃśca āpāyikānsvargagatānkaroti |
mārānvayān kṣubdhavimānaśobhān saṃkampayaṃstrāsayate samārān || Msa_7.5 ||

dvividhaṃ raśmikarma saṃdarśayati | apāyopapannānāṃ ca prasādaṃ janayitvā svargopapādanam | mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanam |

vikrīḍanakarma cārabhya ślokaḥ |

samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasyamadhye |
sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam || Msa_7.6 ||

aprameyasamādhivikrīḍitasaṃdarśanāt buddhaparṣanmaṇḍalamadhye trividhena nirmāṇena sadā sattvārthakaraṇācca | trividhaṃ nirmāṇaṃ śilpakarmasthānanirmāṇam | vineyavaśenayatheṣṭopapattinirmāṇam | uttamanirmāṇaṃ ca tuṣitabhavanavāsādikam |

kṣetrapariśuddhikarma ārabhya ślokaḥ |

jñānavasitvātsamupaiti śuddhiṃ kṣetraṃ yathākāmanidarśanāya |
abuddhanāmeṣu[?] ca buddhanāma saṃśrāvaṇāttankṣipate 'nyadhātau || Msa_7.7 ||

dvividhapāpaviśodhanayā | bhājanapariśodhanayā jñānavaśitvādyatheṣṭaṃ sphaṭikavaidūryādimayabuddhakṣetrasaṃdarśanataḥ | sattvapariśodhanayā ca buddhanāmavirahiteṣu lokadhātuṣūpapannānāṃ sattvānāṃ buddhanāmasaṃśrāvaṇayā prasādaṃ grāhayitvā tadavirahiteṣu lokadhātuṣūpapādanāt |

MSA_Bagchi 29

yogārthamārabhya ślokaḥ |

śakto bhavatyeva ca sattvapāke saṃjātapakṣaḥ śakuniryathaiva |
buddhātpraśaṃsāṃ labhate 'timātrāmādeyavākyo bhavati prajānām || Msa_7.8 ||

trividhaṃ yogaṃ pradarśayati | sattvaparipācanaśaktiyogaṃ praśaṃsāyogamādeyavākyatāyogaṃ ca |

vṛttyarthamārabhya ślokaḥ |

ṣaḍdhāpyabhijñā trividhā ca vidyā aṣṭau vimokṣābhibhuvastathāṣṭau |
daśāpi kṛtsnāyatanānyameyāḥ samādhayo dhīragataḥ prabhāvaḥ || Msa_7.9 ||

ṣaḍbhiḥ prabhedairbodhisattvasya prabhāvo vartate | abhijñāvidyāvimokṣābhibhvāyatanakṛtsnāyatanāpramāṇasamādhiprabhedaiḥ |

evaṃ ṣaḍarthena vibhāgalakṣaṇena prabhāvaṃ darśayitvā tanmāhātmyodbhāvanārthaṃ ślokaḥ |

sa hi paramavaśitvalabdhabuddhirjagadavaśaṃ svavaśe vidhāya nityam |
parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṃhavatsudhīraḥ || Msa_7.10 ||

trividhaṃ māhātmyaṃ darśayati | vaśitāmāhātmyaṃ svayaṃ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt | abhiratimāhātmyaṃ sadā parahitakriyaikārāmatvāt | bhavanirbhayatāmāhātmyaṃ ca |

|| prabhāvādhikāraḥ mahāyānasūtrālaṃkāre saptamaḥ ||

MSA_Bagchi 30

aṣṭamo 'dhikāraḥ

bodhisattvaparipāke saṃgrahaḥ ślokaḥ |

rūciḥ prasādaḥ praśamo 'nukampanā kṣamātha medhā prabalatvameva ca |
ahāryatāṅgaiḥ samupetatā bhṛśaṃ jinātmaje tatparipākalakṣaṇam || Msa_8.1 ||

rūcirmahāyānadeśanādharme, prasādastaddeśike, praśamaḥ kleśānām, anukampā sattveṣu, kṣamā duṣkaracaryāyāṃ, medhā grahaṇadhāraṇaprativedheṣu, prabalatvamadhigame, ahāryatā māraparapravādibhiḥ, prāhāṇikāṅgaiḥ samanvāgatatvam | bhṛśamiti rūcyādīnāmadhimātratvaṃ darśayati | eṣa samāsena bodhisattvānāṃ navaprakāra ātmaparipāko veditavyaḥ |

rūciparipākamārabhya ślokaḥ |

sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṃgrahaḥ |
kṛpālusaddharmamahāparigrahe mataṃ hi samyakparipākalakṣaṇam || Msa_8.2 ||

sumitratāditrayaṃ satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśomanasikāraśca | ugravīryatā adhimātro vīryārambhaḥ | parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā | uttamadharmasaṃgraho mahāyānadharmarakṣā, tatpratipannānāmupadravebhyo rakṣaṇāt |

bodhisattvasya mahāyānadharmaparigrahamadhikṛtyedaṃ rūciparipākalakṣaṇaṃ veditavyam | yena kāraṇena paripacyate sumitratāditrayeṇa | yaśca tasyāḥ paripāka ugravīryaparārdhaniṣṭhāyuktaḥ svabhāvaḥ | yatkarma cottamadharmasaṃgrahakaraṇāttadetena paridīṣitam |

prasādaparipākamārabhya ślokaḥ |

guṇajñatāthāśusamādhilābhitā phalānubhūtirmanaso 'dhyabheda[dya?]tā |
jīnātmaje śāstari saṃprapattaye mataṃ hi samyakparipākalakṣaṇam || Msa_8.3 ||

MSA_Bagchi 31

tatparipāko 'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ | guṇajñatā ityapi sa bhagavāṃstathāgata iti vistareṇa kāraṇam | avetyaprabhāva[sāda]lābhādabhedyacittatā svabhāvaḥ |

āśusamādhilābhastatphalasya cābhijñādikasya pratyanubhavanaṃ karma |

praśamaparipākamārabhya ślokaḥ |

susaṃvṛtiḥ kliṣṭavitarkavarjanā nirantarāyo 'tha śubhābhirāmatā |
jinātmaje kleśavinodanāyatanmataṃ hi samyakparipākalakṣaṇam || Msa_8.4 ||

kleśavinodanā bodhisattvasya praśamaḥ | tatparipāko 'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ | indriyāṇāṃ smṛtisaṃprajanyābhyāṃ susaṃvṛtiḥ kāraṇam | kliṣṭavitarkavarjanā svabhāvaḥ | pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma |

kṛpāparipākalakṣaṇamadhikṛtya ślokaḥ |

kṛpā prakṛtyā paraduḥkhadarśanaṃ nihīnacittasya ca saṃpravarjanam |
viśeṣagatvaṃ jagadagrajanmatā parānukampāparipākalakṣaṇam || Msa_8.5 ||

svaprakṛtyā ca gotreṇa paraduḥkhadarśanena nihīnayānaparivarjanatayā ca paripacyata itikāraṇam | viśeṣagāmitvaṃ paripākavṛddhigamanāt svabhāvaḥ | sarvalokaśreṣṭhātmabhāvatā karma avinivartanīyabhūmau |

kṣāntiparipākalakṣaṇamārabhya ślokaḥ |

ghṛtiḥ prakṛtyā pratisaṃkhyabhāvanā suduḥkhaśītādyadhivāsanā sadā |
viśeṣagāmitvaśubhābhirāmatā mataṃ kṣamāyāḥ paripākalakṣaṇam || Msa_8.6 ||

dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ tatatparipāke gotraṃ pratisaṃkhyānaṃ bhāvanā ca kāraṇam | tīvrāṇāṃ śītādiduḥkhānāmadhivāsanāsvabhāvaḥ | kṣamasya viśeṣagāmitvaṃ kuśalābhirāmatā ca karma |

MSA_Bagchi 32

medhāparipākamārabhya ślokaḥ |

vipākaśuddhiḥ śravaṇādyamoṣatā praviṣṭatā sūktadurūktayostathā |
smṛtermahābuddhyudaye ca yogyatā sumedhatāyāḥ paripākalakṣaṇam || Msa_8.7 ||

tatra medhānukūlā vipākaviśuddhiḥ kāraṇam | śrutacintitabhāvitacirakṛtacirabhāṣitānāmasaṃmoṣatā subhāṣitadurbhāṣitārthasupraviṣṭatā ca smṛtermedhāparipākasvabhāvaḥ | lokottaraprajñotpādanayogyatā karma |

balavatvapratilambhaparipākamārabhya ślokaḥ |

śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā |
manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam || Msa_8.8 ||

tatra puṇyajñānadvayena tasya puṇyajñānadvayasya bījapuṣṭatā tatparipāke kāraṇam | adhigamaṃ pratyāśrayayogyatā tatparipākasvabhāvaḥ | manorathasaṃpattirjagadagrabhūtatā ca karma |

ahāryatāparipākamārabhya ślokaḥ |

sudharmatāyuktivicāraṇāśayo viśeṣalābhaḥ parapakṣadūṣaṇam |
punaḥ sadā māranirantarāyatā ahāryatāyāḥ paripākalakṣaṇam || Msa_8.9 ||

tatparipākasya saddharme yuktivicāraṇākṛta āśayaḥ kāraṇam | māranirantarāyatā svabhāvo yadā māro na punaḥ śankotyantarāyaṃ kartum | viśeṣādhigamaḥ parapakṣadūṣaṇaṃ ca karma |

prāhāṇikāṅgasamanvāgamaparipākamadhikṛtya ślokaḥ |

śubhācayo 'thāśrayayatnayogyatā vivekatodagraśubhābhirāmatā |
jinātmaje hyaṅgasamanvaye punarmataṃ hi samyakparipākalakṣaṇam || Msa_8.10 ||

MSA_Bagchi 33

tatparipākasya kāraṇaṃ kuśalamūlopacayaḥ | āśrayasya vīryārambhakṣamatvaṃ svabhāvaḥ | vivekotkṛṣṭatā kuśalābhirāmatā ca karma |

navavidhātmaparipākamāhātmyamārabhya ślokaḥ |

iti navavidhavastupacitātmā paraparipācanayogyatāmupetaḥ |
śubha[dharma]mayasatatapravardhitātmā bhavati sadā jagato 'grabandhubhūtaḥ || Msa_8.11 ||

dvividhaṃ tanmāhātmyam | paraparipāke pratiśaraṇatvam | satataṃ dharmakāyavṛddhiśca | tata eva jagato 'grabandhubhūtaḥ |

sattvaparipākavibhāge ekādaśa ślokāḥ |

vraṇe 'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā |
tathāśraye 'smindvayapakṣaśāntatā[tāṃ]tathopabhogatvasuśāntapakṣatā[muśantipavkatām] || Msa_8.12 ||

anena paripākasvabhāvaṃ darśayati | yathā vraṇasya srāvaṇayogyatā paripākaḥ | bhojanasya ca bhogayogyatā | evaṃ sattvānāmāśraye vraṇabhojanasthānīye srāvaṇasthānīyaṃ vipakṣaśamanam | bhogasthānīyaśca pratipakṣopabhogaḥ | tadyogyatā āśrayasya paripāka iti | vipakṣapratipakṣāvatra pakṣadvayaṃ veditavyam |

dvitīyaślokaḥ |

vipācanoktā paripācanā tathā paripācanā cāpyanupācanāparā |
supācanā[cā]pyadhipācanā matā nipācanotpācananā ca dehiṣu || Msa_8.13 ||

anena paripākaprabhedaṃ darśayati | kleśavigamena pācananā [pācanā?] vipācanā | sarvato yānatrayeṇa pācanā paripācanā | bāhyaparipākaviśiṣṭatvāt prakṛṣṭā pācanā prapācanā | yathāvineyadharmadeśanāttadanurūpā pācanā anupācanā | satkṛtya pācanā supācanā | adhigamena pācanā adhipācanā aviparītārthena | nityā pācanā nipācanā aparihāṇīyārthena | krameṇottarottarapācanā utpācanā | ityayamaṣṭaprakāraḥ pariparipākaprabhedaḥ |

MSA_Bagchi 34

tṛtīyacaturthau ślokau |

hitāśayeneha yathā jinātmajo vyavasthitaḥ sarvajagadvipācayan |
tathā na mātā na pitā na bandhavaḥ suteṣu bandhuṣvapi suvyavasthitāḥ || Msa_8.14 ||

tathājano nātmani vatsalo mataḥ kuto 'pi susnigdhaparāśraye jane |
yathā kṛpātmā parasattvavatsalo hite sukhe caiva niyojanānmataḥ || Msa_8.15 ||

ābhyāṃ kiṃ darśayati | yādṛśenāśayena bodhisattvaḥ sattvānparipācayati tamāśayaṃ darśayati | mātāpitṛbāndhavāśayaviśiṣṭaṃ lokātmavātsalyaviśiṣṭaṃ ca hitasukhasaṃyojanāt | ātmavatsalastu loka ātmānaṃ hite ca sukhe ca saṃniyojayati |

avaśiṣṭaiḥ ślokairyena prayogeṇa sattvānparipācayati taṃ pāramitā pratipattyā saṃdarśayati |

yādṛśena dānena yathā sattvānparipācayati tadārabhya ślokaḥ |

na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṃ punarasti sarvathā |
anugraheṇa dvividhena pācayan paraṃ samairdānaguṇairna tṛpyate || Msa_8.16 ||

trividhena dānena pācayati | sarvasvaśarīrabhogadānena aviṣamadānena atṛptidānena ca | kathaṃ paripācayati dṛṣṭadharmasaṃparāyānugraheṇa | avighātenecchāparipūrṇāt [pūraṇāt] | anāgatena [tena] ca saṃgṛhya kuśalapratiṣṭhāpanāt |

yādṛśena śīlena yathā satvānparipācayati tadārabhya ślokaḥ |

sadāprakṛtyādhyavihiṃsakaḥ svayaṃ rato 'pramatto 'tra paraṃ niveśayan |
paraṃparānugrahakṛdūdvidhā pare vipākaniṣyandaguṇena pācakaḥ || Msa_8.17 ||

pañcavidhena śīlena | dhruvaśīlena prakṛtiśīlena paripūrṇaśīlenādhyaviṃhiṃsakatvāt | paripūrṇo hyavihiṃsako 'dhyavihiṃsako daśakuśalakarmapathaparipūritaḥ | yathoktaṃ dvitīyāyāṃ bhūmau | adhigamaśīlena svayaṃratatayā nirantarāskhalitaśīlena cāpramattatayā | kathaṃ ca (MSA_Bagchi 35) paripācayati | śīle saṃniveśanāt | dvidhānugrahakriyayā dṛṣṭadharme saṃparāye ca | saṃparāyānugrahaṃ pareṣu vipākaniṣyandaguṇābhyāṃ paraṃparayā karoti | tadvipākaniṣyandayoranyonyānukūlyenāvyavacchedāt |

yādṛśyā kṣāntyā yathā sattvānparipācayati tadārabhya ślokaḥ |

pare 'pakāriṇyupakāribuddhimān pramarṣayannugramapi vyatikramam |
upāyacittairapakāramarṣaṇaiḥ śubhe samādāpayate 'pakāriṇaḥ || Msa_8.18 ||

apakāriṇi pare upakāribuddhyā pragāḍhāpakāramarṣaṇakṣāntyā paripācayati | upakāribuddhitvaṃ punaḥ kṣāntipāramitāparipūryānukūlyavṛttitā veditavyam | kathaṃ paripācayati | dṛṣṭadharmānugraheṇa cāpakāramarṣaṇāt | saṃparāyānugraheṇa copāyajñastairapakāramarṣaṇairāvarjyāpakāriṇāṃ kuśale samādāpanāt |

yādṛśena vīryeṇa yathā sattvānparipācayati tadārabhya ślokaḥ |

punaḥ sa yatnaṃ paramaṃ samāśrito na khidyate kalpasahasrakoṭibhiḥ |
jinātmajaḥ sa[ttva]gaṇaṃ prapācayanparaikacittasya śubhasya kāraṇāt || Msa_8.19 ||

adhimātradīrghakālākhede vīryeṇa dīrghakālākheditvamanantasattvaparipācanāt | paraikacittasya kuśalasyārthe kalpasahasrakoṭibhirakhedāt | ata evoktaṃ bhavati yathā paripācayati | kuśalacittasaṃniyojanāt dṛṣṭadharmasaṃparāyānugraheṇeti |

yādṛśena dhyānena yathā sattvānparipācayati tadārabhya ślokaḥ |

vaśitvamāgamya manasyanuttaraṃ paraṃ samāvarjayate 'tra śāsane |
nihatya sarvāmavamānakāmatāṃ śubhena saṃvardhayate ca taṃ punaḥ || Msa_8.20 ||

prāptānuttaravaśitvena dhyānena nirāmiṣeṇa ca nihatasarvāvamānābhilāṣeṇa paripācayati | buddhaśāsane parasyāvarjanādāvarjitasya ca kuśaladharmasaṃvardhanāt paripācayati |

MSA_Bagchi 36

yādṛśyā prajñayā yathā sattvānparipācayati tadārabhya ślokaḥ |

sa tattvabhāvārthanaye suniścitaḥ karoti sattvānsuvinīta saṃśayān |
tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ || Msa_8.21 ||

sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati | kathaṃ paripācayati sattvānāṃ saṃśayavinayanāt | tataśca śāsanabahumānātteṣāmātmaparaguṇasaṃvardhakatvena |

niya[ga]mena ślokaḥ |

iti sugatigatau śubhatraye vā jagadakhilaṃ kṛpayā sa bodhisattvaḥ |
tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā || Msa_8.22 ||

anena yatra ca vinayati, sugatigamane yānatraye vā | yacca vinayati, jagadakhilam | yena ca vinayati, kṛpayā | yaśca vinayati bodhisattvaḥ | yādṛśaiśca paripācanaprakārai tanuparamavimadhyamaprakāraiḥ | yāvantaṃ ca kālaṃ, tatparidīpanāt samāsena paripākamāhātmyaṃ darśayati | tatra tanuḥ prakāro 'dhimukticaryābhūmau bodhisattvasya paramo 'ṣṭāmyādiṣu vimadhyamaḥ saptasu veditavyaḥ | yāvallokasya bhāvastatsamānayā gatyā atyantamityarthaḥ |

|| mahāyānasūtrālaṃkāre paripākādhikāro 'ṣṭamaḥ ||

MSA_Bagchi 37

navamo 'dhikāraḥ

sarvākārajñatāyāṃ dvau ślokau | tṛtīyastayoreva nirdeśabhūtaḥ |

ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ |
aprameyeṇa kālena ameyāvaraṇakṣayāt || Msa_9.1 ||

sarvakārajñatāvāptiḥ sarvāvaraṇanirmalā |
vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam || Msa_9.2 ||

kṛtvā duṣkaramadbhutaṃ śramaśataiḥ saṃcityasarvaṃśubhaṃ
kālenottamakalpayānamahatā sarvāvṛtīnāṃ kṣayāt |
sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā
ratnānāmiva sā prabhāvamahatāṃ peṭā samuddhāti[ṭi?]tā || Msa_9.3 ||

samudāgamataḥ svabhāvata aupamyataśca buddhatvamudbhāvitam | yāvadbhirduṣkaraśatairyāvadbhiḥ kuśalasaṃbhārairyāvatā kālena yāvataḥ kleśajñeyāvaraṇasya prahāṇātsamudāgacchati, ayaṃ samudāgamaḥ | sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā svabhāvaḥ | vivṛtāratnapeṭā tadaupamyam |

tasyaiva buddhatvasyādvayalakṣaṇe sānubhāve dvau lokau |

sarvadharmāśca buddhatvaṃ dharmo naiva ca kaścana |
śukladharmamayaṃ tacca na ca taistannirūpyate || Msa_9.4 ||

dharmaratnanimittatvāllabdharatnākaropamam |
śubhasasyanimittatvāllabdhameghopamaṃ matam || Msa_9.5 ||

sarvadharmāśca buddhatvaṃ, tathatāyā abhinnatvāttadviśuddhiprabhāvitatvācca | buddhatvasya na ca kaściddharmo 'sti | parikalpitena dharmasvabhāvena śukladharmamayaṃ ca buddhatvaṃ, pāramitādināṃ kuśalānāṃ tadbhāvena parivṛtteḥ | na ca taistannirdiśyate pāramitādīnāṃ pāramitādibhāvenāpariniṣpatteridamadvayalakṣaṇam | ratnākarameghopamatvamanubhāvaḥ, deśanādharmaratnānāṃ tatprabhavatvāt, kuśalasasyānāṃ ca vineyasaṃtānakṣetreṣu |

buddhatvaṃ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṃ
prodbhūterdharmaratnapratatasumahato dharmatnākarābham |
bhūtānāṃ śuklasasyaprasavasumahato hetuto meghabhūtaṃ
dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu || Msa_9.6 ||

MSA_Bagchi 38

anena tṛtīyena ślokena tamevārthaṃ nirdiśati | sumahataḥ pratatasya dharmaratnasya prodbhūtenimittatvādratnākarābham, bhūtānāṃ mahataḥ śuklasasyaprasavahetutvānmeghabhūtam | mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya dānāt prajāsvityayamatra padavigraho veditavyaḥ |

tasyaiva buddhatvasya śaraṇatvānuttarye pañca ślokāḥ |

paritrāṇaṃ hi buddhatvaṃ sarvakleśagaṇātsadā |
sarvaduścaritebhyaśca janmamaraṇato 'pi ca || Msa_9.7 ||

anena saṃkṣepataḥ kleśakarmajanmasaṃkleśaparitrāṇārthena śaraṇatvaṃ darśayati |

upadravebhyaḥ sarvebhyo apāyādanupāyataḥ |
satkāyāddhīnayānācca tasmāccharaṇamuttamam || Msa_9.8 ||

anena dvitiyenopadravādiparitrāṇādvistareṇa | tatra sarvopadravaparitrāṇatvaṃ yad buddhānubhāvena andhāścakṣūṃṣi pratilabhante, badhirāḥ śrotaṃ, vikṣiptacittāḥ svasthacittamītayaḥ śāmyantītyevamādi | apāyaparitrāṇatvaṃ buddhaprabhayā tadgatānāṃ mokṣaṇāt, tadagamane ca pratiṣṭhāpanāt | anupāyaparitrāṇatvaṃ tīrthikadṛṣṭivyutthāpanāt | satkāyaparitrāṇatvaṃ yānadvayena parinirvāpaṇāt |

hīnayānaparitrāṇatvamaniyatagotrāṇāṃ mahāyānaikāyanīkaraṇāt |

śaraṇamanupamaṃ tacchreṣṭhabuddhatvamiṣṭaṃ
jananamaraṇasarvakleśapāpeṣu rakṣā |
vividhabhayagatānāṃ sarvarakṣāpayānaṃ
pratatavividhaduḥkhāpāyanopāyagānāṃ || Msa_9.9 ||

anena tṛtīyena tasyaiva śaraṇatvasyānupamaśreṣṭhasya cānuttaryaṃ tenaivārthena darśayati |

bauddhairdharmairyacca susaṃpūrṇaśarīraṃ yatsaddharme vetti ca sattvānpravinetum |
yātaṃ pāraṃ yatkṛpayā sarvajagatsu tad buddhatvaṃ śreṣṭhamihatyaṃ[heṣṭaṃ] śaraṇānām || Msa_9.10 ||

anena caturthena yaiḥ kāraṇaistattathānuttaraṃ śaraṇaṃ bhavati tatsaṃdarśayati | bauddhairdharmairbalavaiśāradyādibhiḥ susaṃpūrṇasvabhāvatvāt svārthaniṣṭhāmadhikṛtya saddharmasattvavinayopāyajñānāt karuṇāpāragamanācca parārthaniṣṭhāmadhikṛtya |

ālokāt[kālāt]sarvasattvānāṃ buddhatvaṃ śaraṇaṃ mahat |
sarvavyasanasaṃpattivyāvṛttyabhyudaye matam || Msa_9.11 ||

MSA_Bagchi 39

anena pañcamena ślokena yāvantaṃ kālaṃ yāvatāṃ sattvānāṃ yatrārthe śaraṇaṃ bhavati tatsamāsena darśayati | yatrārthe iti sarvavyasanavyāvṛttau saṃpattyabhyudaye ca |

āśrayaparāvṛttau ṣaṭ ślokāḥ |

kleśajñeyavṛttīnāṃ satatamanugataṃ bījamutkṛṣṭakālaṃ
yasminnastaṃ prayātaṃ bhavati suvipulaiḥ sarvahāniprakāraiḥ |
buddhatvaṃ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāpti-
statprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt || Msa_9.12 ||

anena vipakṣabījaviyogataḥ pratipakṣasaṃpattiyogataścāśrayaparivṛttiḥ paridīpitā | yathā ca tatprāptirdvividhamārgalābhāt | suviśuddhalokottarajñānamārgalābhāt | tatpṛṣṭhalabdhānantajñeyaviṣayajñānamārgalābhācca | utkṛṣṭakālamityanādikālaṃ |

suvipulaiḥ sarvahāniprakārairiti bhūmiprakāraiḥ |

sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate |
śamābhirāmaṃ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā || Msa_9.13 ||

anena dvitīyenānyāśrayaparāvṛttibhyastadviśeṣaṃ darśayati | tatstho hi mahācalendrastha iva dūrāntaranikṛṣṭaṃ lokaṃ paśyati |

dṛṣṭvā ca karūṇāyate śrāvakapratyekabuddhānapi prāgeva tadanyān |

pravṛttirūdvittiravṛttirāśrayo nivṛttirāvṛttiratho dvayādvayā |
samāviśiṣṭā api sarvagātmikā tathāgatānāṃ parivṛttiriṣyate || Msa_9.14 ||

anena tṛtīyena taddaśaprabhedaṃdarśayati | sā hi tathāgatānāṃ parivṛttiḥ parārthavṛttiriti pravṛttiḥ | sarvadharmaviśiṣṭatvāduṣkṛṣṭā vṛttirityudvṛttiḥ | saṃkleśahetāvavṛttiḥ | āśraya iti yo 'sau parivṛttyāśrayastaṃ darśayati | saṃkleśānnivṛttito nivṛttiḥ | ātyantikatvādāyatā vṛttirityāvṛttiḥ | abhisaṃbodhiparinirvāṇadarśanavṛttyā dvayā vṛttiḥ | saṃsāranirvāṇāpratiṣṭhitatvātsaṃskṛtāsaṃskṛtatvenādvayā vṛttiḥ | vimuktisāmānyena śrāvakapratyekabuddhasamā vṛttiḥ | balavaiśāradyādibhiḥ buddhadharmairasamatvādviśiṣṭā vṛttiḥ |

sarvayānopadeśagatatvātsarvagatāvṛttiḥ |

yathāmbaraṃ sarvagataṃ sadāmataṃ tathaiva tatsarvagataṃ sadāmatam |
yathāmbaraṃ rūpagaṇeṣu sarvagaṃ tathaiva tatsattvagaṇeṣu sarvagam || Msa_9.15 ||

MSA_Bagchi 40

anena caturthena tatsvabhāvasya buddhatvasya sarvagatatvaṃ darśayati | ākāśasādharmyeṇauddeśanirdeśataḥ pūrvāparārdhābhyām | sattvagaṇeṣu sarvagatatvaṃ buddhatvasyātmatvena sarvasattvopagamane pariniṣpattito veditavyam |

yathodabhājane bhinne candrabimbaṃ na dṛśyate |
tathā duṣṭeṣu sattveṣu buddhabimbaṃ na dṛśyate || Msa_9.16 ||

anena pañcamena sarvagatatve 'pyabhājanabhūteṣu sattveṣu abuddhabimbadarśanaṃ dṛṣṭāntena sādhayati |

yathāgnirjvalate 'nyatra punaranyatraśāmyati |
buddheṣvapi tathā jñeyaṃ saṃdarśanamadarśanam || Msa_9.17 ||

anena ṣaṣṭhena buddhavineyeṣu satsubuddhotpādāttaddarśanaṃ | vinīteṣu parinirvāṇāttadadarśanaṃ agnijvalanaśamanasādharmyeṇa sādhayati |

anābhogāpratiprasrabdhabuddhakāryatve catvāraḥ ślokāḥ |

aghaṭitebhyastūryebhyo yathā syācchabdasaṃbhavaḥ |
tathā jine vinābhogaṃ deśanāyāḥ samudbhavaḥ || Msa_9.18 ||

yathā maṇervinā yatnaṃ svaprabhāva[sa]nidarśanam |
buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam || Msa_9.19 ||

ābhyāṃ ślokābhyāmanābhogena buddhakāryaṃ sādhayatyaghaṭitatūryaśabdamaṇiprabhāva[sa]sādharmyeṇa |

yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ |
tathaivānāsrave dhātau avicchinnā jinakriyāḥ || Msa_9.20 ||

yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā |
tathaivānāsrave dhātau buddhakāryodayavyayaḥ || Msa_9.21 ||

ābhyāmapyapratiprasrabdhabuddhakāryatvaṃ buddhakṛtyasyāvicchedāt | ākāśa iva lokakriyāṇāmavicchede 'pi cānyānyakriyodayavyayastathaiva |

anāsravadhātugāmbhīrye ṣoḍaśa ślokāḥ |

paurvāparya[ā]viśiṣṭāpi sarvāvaraṇanirmalā |
naśuddhā nāpi cāśuddhā tathatā buddhatā matā || Msa_9.22 ||

MSA_Bagchi 41

paurvāparyeṇa[ā]viśiṣṭatvānna śuddhā | paścātsarvāvaraṇanirmalatvānnāśuddhā malavigamāt |

śūnyatāyāṃ viśuddhāyāṃ nairātmyānmārgalābhataḥ |
buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām || Msa_9.23 ||

tatra cānāsrave dhātau buddhānāṃ paramātmā nirdiśyate | kiṃ kāraṇam | agranairātmyātmakatvāt | agraṃ nairātmyaṃ viśuddhā tathatā sā ca buddhānāmātmā svabhāvārthena tasyāṃ viśuddhāyāmagraṃ nairātmyamātmānaṃ buddhā labhante śuddham | ataḥ śuddhātmalābhitvāt buddhā ātmamāhātmyaṃ prāptā ityanenābhisaṃdhinā buddhānāmanāsrave dhātau paramātmā vyavasthāpyate |

na bhāvo nāpi cābhāvo buddhatvaṃ tena kathyate |
tasmādbuddhatathāpraśne avyākṛtanayo mataḥ || Msa_9.24 ||

tenaiva kāraṇena buddhatvaṃ na bhāva ucyate | pudgaladharmābhāvalakṣaṇatvāttadātmakatvācca buddhatvasya | nābhāva ucyate tathatālakṣaṇabhāvāt | ato buddhasya bhāvābhāvapraśne, bhavati tathāgataḥ paraṃ maraṇānna bhavatītyevamādiravyākṛtanayomataḥ |

dāhaśāntiryathā lohe darśane timirasya ca |
cittajñāne tathā bauddhe bhāvābhāvo na śasyate || Msa_9.25 ||

yathā ca lohe dāhaśāntirdarśane ca timirameta[?]sya śāntirna bhāvo dāhatimirayorabhāvalakṣaṇāt | nābhāvaḥ śāntilakṣaṇena bhāvāt | evaṃ buddhānāṃ cittajñāne ca dāhatimirasthānīyayo rāgāvidyayoḥ śāntirna bhāvaḥ śasyate tadabhāvaprabhāvitatvāccetaḥ prajñāvimuktyā nābhāvastena tena vimuktilakṣaṇena bhāvāt |

buddhānāmamale dhātau naikatā bahutā na ca |
ākāśavadadehatvātpūrvadehānusārataḥ || Msa_9.26 ||

buddhānāmanāsravadhātau naikatvaṃ pūrvadehānusāreṇa | na bahutvaṃ dehābhāvādākāśavat |

balādibuddhadharmeṣu bodhī ratnākaropamā |
jagatkuśalasasyeṣu mahāmeghopamā matā || Msa_9.27 ||

puṇyajñānasupūrṇatvātpūrṇacandropamā matā |
jñānālokakaratvācca mahādityopamā matā || Msa_9.28 ||

MSA_Bagchi 42

etau ratnākarameghopamatve pūrṇacandramahādityopamatve ca ślokau gatārthau |

ameyā raśmayo yadvadvayāmiśrā bhānumaṇḍale |
sadaikakāryā vartante lokamālokayanti ca || Msa_9.29 ||

tathaivānāsrave dhātau buddhānāmaprameyatā |
miśraikakāryā kṛtyeṣu jñānālokakarāmatā || Msa_9.30 ||

ekena vyāmiśraraśmyekakāryasyopamatayā sādhāraṇakarmatāṃ darśayati | raśmīnāmekakāryatvaṃ pācanaśoṣaṇasamānakāryatvādveditavyaṃ | dvitīyenānāsrave dhātau miśraikakāryatvaṃ nirmāṇādikṛtyeṣu |

yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ |
bhānostathaiva buddhānāṃ jñeyā jñānaviniḥsṛtiḥ || Msa_9.31 ||

ekakāle sarvaraśmiviniḥsṛtyā sa ca [saha?]buddhānāmekakāle jñānapravṛttiṃ darśayati |

yathaivādityaraśmīnāṃ vṛttau nāsti mamāyitam |
tathaiva buddhajñānānāṃ vṛttau nāsti mamāyitam || Msa_9.32 ||

yathā sūryaikamuktābhai raśmibhirbhāsyate jagat |
sakṛt jñeyaṃ tathā sarvaṃ buddhajñānaiḥ prabhāsyate || Msa_9.33 ||

mamatvābhāve jagajjñeyaprabhāsena[sane] ca yathākramaṃ ślokau gatārthau |

yathaivādityaraśmīnāṃ meghādyāvaraṇaṃ matam |
tathaiva buddhajñānānāmāvṛtiḥ sattvaduṣṭatā || Msa_9.34 ||

yathā raśmīnāṃ meghādyāvaraṇamaprabhāsena | tathā buddhajñānānāmāvaraṇaṃ sattvānāmā[ma]bhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā |

yathā pāṃśuvaśādvastre raṅgacitrāvicitratā |
tathāvedhavaśānmuktau jñānacitrāvicitratā || Msa_9.35 ||

yathā pāṃśuviśeṣeṇa vastre raṅgavicitratā kvacidavicitratā | tathaiva pūrvapraṇidhānacaryābalādhānaviśeṣād buddhānāṃ vimuktau jñānavicitratā bhavati |

śrāvakapratyekabuddhānāṃ vimuktāvavicitratā |

MSA_Bagchi 43

gāmbhīryamamale dhātau lakṣaṇasthānakarmasu |
buddhānāmetaduditaṃ raṅgairvākāśacitraṇā || Msa_9.36 ||

etadanāsravadhātau buddhānāṃ trividhaṃ gāmbhīryamevamuttam | lakṣaṇagāmbhīryaṃ caturbhiḥ ślokaiḥ | sthānagāmbhīryaṃpañcamenaikatvapṛthaktvābhyāmasthitatvāt | karmagāmbhīryaṃ daśabhiḥ | tatpunarlakṣaṇagāmbhīryaṃ viśuddhilakṣaṇaṃ paramātmalakṣaṇamavyākṛtalakṣaṇaṃ vimuktilakṣaṇaṃ cārabhyoktam | karmagāmbhīryaṃ bodhipakṣādiratnāśrayatvakarma sattvaparipācanakarma niṣṭhāgamanakarma dharmadeśanākarma nirmāṇādikṛtyakarma jñānapravṛttikarma avikalpanakarma citrākārajñānakarma jñānāpravṛttikarma vimuktisāmānyajñānaviśeṣakarma cārabhyoktam | seyamanāsrave dhātau niṣprapañcatvādākāśopame gāmbhīryaprabhedadeśanā yathā raṅgairākāśacitraṇī veditavyā |

sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā |
tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehinaḥ || Msa_9.37 ||

sarveṣāṃ nirviśiṣṭā tathatā taddhiśuddhisvabhāvaśca tathāgataḥ | ataḥ sarve sattvāstathāgatagarbhā ityucyate |

vibhutvavibhāge ślokā ekādaśa |
śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate |
pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate || Msa_9.38 ||

bodhisattvavibhutvasya tatkalāṃ nānugacchati |
tathāgatavibhutvasya tatkalāṃ nānugacchati || Msa_9.39 ||

ābhyāṃ tāvad dvābhyāṃ prabhāvotkarṣaviśeṣeṇa buddhānāṃ vibhutvaṃ darśayati |

aprameyamacintyaṃ ca vibhutvaṃ bauddhamiṣyate |
yasya yatra yathā yāvatkāle yasminpravartate || Msa_9.40 ||

anena tṛtīyena prakāraprabhedagāmbhīryaviśeṣābhyāṃ kathamaprameyaṃ kathaṃ vā cintyamityāha | yasya pudgalasyārthe tatpravarttate yatra lokadhātau yathā tādṛśaiḥ prakārairyāvadalpaṃ vā bahu vā yasminkāle |

avaśiṣṭaiḥ ślokaiḥ mano[parā]vṛttibhedena vibhutvabhedaṃ darśayati |

pañcendriyaparāvṛttau vibhutvaṃ labhyate param |
sarvārthavṛttau sarveṣāṃ guṇadvādaśaśatodaye || Msa_9.41 ||

MSA_Bagchi 44

pañcendriyaparāvṛttau dvividhaṃ vibhutvaṃ paramaṃ labhyate | sarveṣāṃ pañcānāmindriyāṇāṃ sarvapañcārthavṛttau | tatra pratyekaṃ dvādaśaguṇaśatotpattau |

manaso 'pi parāvṛttau vibhutvaṃ labhyate param |
vibhutvānucare jñāne nirvikalpe sunirmale || Msa_9.42 ||

manasaḥ parāvṛttau vibhutvānucare nirvikalpe suviśuddhe jñāne paramaṃ vibhutvaṃ labhyate | yena sahitaṃ sarvaṃ vibhutvajñānaṃ pravartate |

sārthodgrahaparāvṛttau vibhutvaṃ labhyate param |
kṣetraśuddhau yathākāmaṃ bhogasaṃdarśanāya hi || Msa_9.43 ||

arthaparāvṛttau udgrahaparāvṛttau ca kṣetraviśuddhivibhutvaṃ paramaṃ labhyate yena yathākāmaṃ bhogasaṃdarśanaṃ karoti |

vikalpasya parāvṛttau vibhutvaṃ labhyate param |
avyāghāte sadākālaṃ sarveṣāṃ jñānakarmaṇām || Msa_9.44 ||

vikalpaparāvṛttau sarveṣāṃ jñānānāṃ karmaṇāṃ ca sarvakālamavyāghāte paramaṃ vibhutvaṃ labhyate |

pratiṣṭhāyāḥ parāvṛttau vibhutvaṃ labhyate param |
apratiṣṭhitanirvāṇaṃ buddhānāmacale[male] pade || Msa_9.45 ||

pratiṣṭhāparāvṛttāvapratiṣṭhitanirvāṇaṃ paramaṃ vibhutvaṃ labhyate | buddhānāmanāsravedhātau |

maithunasya parāvṛttau vibhutvaṃ labhyate param |
buddhasaukhyabihāre 'tha dārāsaṃkleśadarśane || Msa_9.46 ||

maithunasya parāvṛttau dvayorbuddhasukhavihāre ca dārāsaṃkleśadarśane ca |

ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param |
cintitārthasamṛddhau ca gatirūpavibhāvane || Msa_9.47 ||

ākāśasaṃjñāvyāvṛttau dvayoreva cintitārthasamṛddhau ca yena gaganagarbho bhavati | gatirūpavibhāvena ca yatheṣṭagamanādāśavaśī[kāśī]karaṇācca |

ityameyaparāvṛttāvameyavibhutā matā |
acintyakṛtyānuṣṭhānābduddhānāmamalāśraye || Msa_9.48 ||

MSA_Bagchi 45

ityanena mukhenāprameyā parāvṛttiḥ |

tatra cāprameyaṃ vibhutvamacintyakarmānuṣṭhānaṃ buddhānāmanāsrave dhātau veditavyam |

tasyaiva buddhasya sattvaparipākanimittatve sapta ślokāḥ |

śubhe bṛddho loko vrajati suviśuddhau paramatāṃ
śubhe cānārabdhvā vrajati śubhavṛddhau paramatām |
vrajatyevaṃ loko diśi diśi jinānāṃ sukathitai-
rapakvaḥ pakvo vā [na] ca punaraśeṣaṃ dhruvamiha || Msa_9.49 ||

anena yādṛśasya paripākasya nimittaṃ bhavati taddarśayati | upacitakuśalamūlānāṃ ca vimuktau paramatāyāmanupacitakuśalamūlānāṃ ca kuśalamūlopacaye | apakvaḥ śubhavṛddhau paramatāṃ vrajana[n] pākaṃ vrajati pakvaḥ suviśuddhau paramatāṃ vrajati | evaṃ ca nityakālaṃ vrajati na ca niḥśeṣaṃ lokasyānantatvāt |

tathā kṛtvā caryāṃ [kṛcchrāvāpyāṃ] paramaguṇayogādbhutavatīṃ
mahābodhiṃ nityāṃ dhruvamaśaraṇānāṃ ca śaraṇam |
labhante yaddhīrā [diśi diśi] gasadā [sadā] sarvasamayaṃ
tadāścaryaṃ loke suvidhacaraṇānnādbhutamapi || Msa_9.50 ||

anena dvitīyena paripavkānāṃ bodhisattvānāṃ paripākasyāścaryaṃ nāścaryaṃ lakṣaṇam | sadā sarvasamayamiti nityaṃ nirantaraṃ ca tadanubhūya[rūpa]mārgacaraṇaṃ suvidhicaraṇam |

kvaciddharmāñcakaṃ[dharmyaṃ cakraṃ] bahumukhaśatairdarśayatiḥ yaḥ
kvacijjanmāntardhi kvacidapi vicitrāṃ janacarīm |
kvacitkṛtsnāṃ bodhiṃ kvacidapi ca nirvāṇamasakṛt
na ca sthānāttasmādvicalati sa sarvaṃ ca kurute || Msa_9.51 ||

anena tṛtīyena yugapadbahumukhaparipācanopāyaprayoge nimittatvaṃ darśayati | yathā yatrasthaḥ sattvān vinayati | vicitrā janacarī jātakabhedena | na ca sthānāccalatītyanāsravāddhātoḥ |

na buddhānāmevaṃ bhavati mamapakvo 'yamiti cāpra-
pācyo 'yaṃ dehī api ca adhunāpācyata iti |
vinā saṃskāraṃ tu prapacamupayātyeva janatā
śubhairdharmairnityaṃ diśi diśi samantātrayamukham || Msa_9.52 ||

MSA_Bagchi 46

anena caturthena tatparipākaprayoganimittatvamanabhisaṃskāreṇa darśayati |

trayamukhamiti yānatrayeṇa |

yathāyatnaṃ bhānuḥ pratataviṣadairaṃśavisaraiḥ
prapāka[kaṃ] sasyānāṃ diśi [diśi] samantātprakurūte |
tathā dharmārko 'pi praśamavidhidharmāśuvisaraiḥ
prapākaṃ sasyānāṃ diśi diśi samantātprakurūte || Msa_9.53 ||

anena pañcamenānabhisaṃskāraparipācanadṛṣṭāntaṃ darśayati |

yathaikasmāddīpādbhavati sumahāndīpanicayo
'prameyo 'saṃkhyeyo na ca sa punareti vyayamataḥ |
tathaikasmād buddhād [pākā]dbhavati sumahān paripāka[pāka]nicayo
'prameyo 'saṃkhyeyo na ca sa punareti[punarupaiti] vyayamataḥ || Msa_9.54 ||

anena ṣaṣṭhena paraṃparayā paripācanam |

yathā toyaistṛptiṃ vrajati na mahāsāgara iva
na vṛddhiṃ vā yāti pratataviṣadāmbu praviśanaiḥ |
tathā bauddho dhātuḥ satatasamitaiḥ śuddhiviśanai-
rnatṛptiṃ vṛddhiṃ vā vrajati paramāścaryamiha tat || Msa_9.55 ||

anena saptamena paripavkānāṃ vimuktipraveśe samudrodāharaṇena dharmadhātoratṛptiṃ cāvakāśadānādavṛddhiṃ dhyānā[cāna]dhikatvāt |

dharmadhātuviśuddhau catvāraḥ ślokāḥ |

sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ |
vastujñānatadālambavaśitākṣayalakṣaṇaḥ || Msa_9.56 ||

eṣa svabhāvārthamārabhyaikaḥ ślokaḥ |

kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca |
vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca |
sarvatastathatājñānabhāvanā samudāgamaḥ |
sarvasattvadvayādhānasarvathākṣayatā phalam || Msa_9.57 ||

eṣa hetvarthaṃ phalārthaṃ cārabhya dvitīyaḥ ślokaḥ | sarvatastathatājñānabhāvanā dharmadhātuviśuddhihetuḥ | sarvata iti sarvadharmaparyāyamukhaiḥ | sarvasattvānāṃ sarvathā hitasukhadvayādhānākṣayatā phalam |

MSA_Bagchi 47

kāyavākcittanirmāṇaprayogopāyakarmakaḥ |
samādhidhāraṇīdvāradvayāmeyasamanvitaḥ || Msa_9.58 ||

eṣa karmārthaṃ yogārthaṃ cārabhya tṛtīyaḥ ślokaḥ | trividhaṃ kāyādinirmāṇaṃ karma samādhidhāraṇīmukhābhyāṃ dvayena cāprameyeṇa puṇyajñānasaṃbhāreṇa samanvāgamo yogaḥ |

svabhāvadharmasaṃbhoganirmāṇairbhinnavṛttikaḥ |
dharmadhāturviśuddho 'yaṃ buddhānāṃ samudāhṛtaḥ || Msa_9.59 ||

eṣa vṛttyarthamārabhya caturthaḥ ślokaḥ | svābhāvikasāṃbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ |

buddhakāyavibhāge saptaślokāḥ |

svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ |
kāyabhedā hi buddhānāṃ prathamastu dvayāśrayaḥ || Msa_9.60 ||

trividhaḥ kāyo buddhānām | svābhāviko dharmakāya āśrayaparāvṛttilakṣaṇaḥ | sāṃbhogiko yena parṣanmaṇḍaleṣu dharmasaṃbhogaṃ karoti | nairmāṇiko yena nirmāṇena sattvārthaṃ karoti |

sarvadhātuṣu sāṃbhogyo bhinno gaṇaparigrahaiḥ |
kṣetraiśca nāmabhiḥ kāyairdharmasaṃbhogaceṣṭitaiḥ || Msa_9.61 ||

tatra sāṃbhogikaḥ sarvalokadhātuṣu parṣanmaṇḍalabuddhakṣetranāmaśarīradharmasaṃbhogakriyābhirbhinnaḥ |

samaḥ sūkṣmaśca tacchiṣṭaḥ[cchilaṣṭaḥ] kāyaḥ svābhāviko mataḥ |
saṃbhogāvibhutāheturyatheṣṭaṃ bhogadarśane || Msa_9.62 ||

svābhāvikaḥ sarvabuddhānāṃ samo nirviśiṣṭatayā | sūkṣmo durjñānatayā | tena saṃbhogikena kāyena saṃbaddhaḥ saṃbhogavibhutve ca heturyatheṣṭaṃ bhogadarśanāya |

ameyaṃ buddhanirmāṇaṃ kāyo nairmāṇiko mataḥ |
dvayordvayārthasaṃpattiḥ sarvākārā pratiṣṭhitā || Msa_9.63 ||

nairmāṇikastu kāyo buddhānāmaprameyaprabhedaṃ buddhanirmāṇaṃ sāṃbhogikaḥ svārthasaṃpattilakṣaṇaḥ | nairmāṇikaḥ parārthasaṃpattilakṣaṇaḥ | evaṃ dvayārthasaṃpattiryathākramaṃ dvayoḥ pratiṣṭhitā sāṃbhogike ca kāye nairmāṇike ca |

MSA_Bagchi 48

śilpajanmamahābodhisadānirvāṇadarśanaiḥ |
buddhanirmāṇakāyo 'yaṃ mahāmāyo[mahopāyo] vimocane || Msa_9.64 ||

sa punarnirmāṇakāyaḥ sadā vineyārthaṃ śilpasya vīṇāvādanādibhiḥ | janmanaścābhisaṃbodheśca nirvāṇasya ca darśanairvimocane mahopāyatvātparārthasaṃpattilakṣaṇo veditavyaḥ |

tribhiḥ kāyaistu vijñeyo buddhānāṃ kāyasaṃgrahaḥ |
sāśrayaḥ svaparārtho yastribhiḥ kāyairnidarśitaḥ || Msa_9.65 ||

tribhiśca kāyairbuddhānāṃ sarvakāyasaṃgraho veditavyaḥ | ebhistribhiḥ kāyaiḥ sāśrayaḥ svaparārtho nidarśitaḥ | dvayoḥ svaparārthaprabhāvitatvāt dvayośca tadāśritatvādyathā pūrvamuktam |

āśrayeṇāśayenāpi karmaṇā te samā matāḥ |
prakṛtyāsraṃsanenāpi prabandhenaiṣu nityatā || Msa_9.66 ||

te ca trayaḥ kāyāḥ sarvabuddhānāṃ yathākramaṃ tribhirnirviśeṣāḥ, āśrayeṇa dharmadhātorabhinnatvāt, āśayena pṛthagbuddhāśayasyābhāvāt | karmaṇā ca sādhāraṇakarmakatvāt | teṣu ca triṣu kāyeṣu yathākramaṃ trividhā nityatā veditavyā yena nityakāyāstathāgatā ucyante | prakṛtyā nityatā svābhāvikasya svabhāvena nityatvāt | asraṃsanena sāṃbhogikasya dharmasaṃbhogāvicchedāt | prabandhena nairmāṇikasyāntarvyaye[rdhāya]punaḥ punarnirmāṇadarśanāt |

buddhajñānavibhāge daśa ślokāḥ |

ādarśajñānamacalaṃ trayajñānaṃ tadāśritam |
samatāpratyavekṣāyāṃ kṛtyānuṣṭhāna eva ca || Msa_9.67 ||

caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca | ādarśajñānamacalaṃ trīṇī jñānāni tadāśritāni calāni |

ādarśajñānamamāparicchinnaṃ sadānugam |
sarvajñeyeṣvasaṃmūḍhaṃ na ca teṣvāmukhaṃ sadā || Msa_9.68 ||

ādarśajñānamamaparicchinnaṃ deśataḥ sadānugaṃ kālataḥ | saervajñeyeṣvasaṃmūḍhaṃ sadāvaraṇavigamāt, na ca teṣvāmukhamanākāratvāt |

sarvajñānanimittatvānmahājñānākaropamam |
saṃbhogabuddhatā jñānapratibimbodayācca tat || Msa_9.69 ||

MSA_Bagchi 49

teṣāṃ ca samatādijñānānāṃ sarvaprakārāṇāṃ hetutvātsarvajñānānāmākaropam | saṃbhogabuddhatvatajjñānapratibimbodayācca tadādarśajñānāmityucyate |

sattveṣu samatājñānaṃ bhāvanāśuddhito 'malaṃ [matam] |
apratiṣṭhasa[śa]māviṣṭaṃ samatājñānamiṣyate || Msa_9.70 ||

yabdodhisattvenābhisamayakāleṣu [sattveṣu] samatājñānaṃ pratilabdhaṃ tadbhāvanāśuddhito bodhiprāptasyāpratiṣṭhitanirvāṇe niviṣṭaṃ samatājñānamiṣyate |

mahāmaitrīkṛpābhyāṃ ca sarvakālānugaṃ matam |
yathādhimokṣaṃ sattvānāṃ buddhabimbanidarśakam || Msa_9.71 ||

mahāmaitrīkaruṇābhyāṃ sarvakālānugaṃ yathādhimokṣaṃ ca sattvānāṃ buddhabimbanidarśakam | yataḥ kecitsattvāstathāgataṃ nīlavarṇaṃ paśyanti kecitpītavarṇamityevamādi |

pratyavekṣaṇakaṃ jñāne [naṃ] jñeyeṣvavyāhataṃ sadā |
dhāraṇīnāṃ samādhīnāṃ nidhānopamameva ca || Msa_9.72 ||

pariṣanmaṇḍale sarvavibhūtīnāṃ nidarśakam |
sarvasaṃśayavicchedi mahādharmapravarṣakam || Msa_9.73 ||

pratyavekṣaṇakaṃ jñānaṃ yathāślokam |

kṛtyānuṣṭhānatājñānaṃ nirmāṇaiḥ sarvadhātuṣu |
citrāprameyācintyaiśca sarvasattvārthakārakam || Msa_9.74 ||

kṛtyānuṣṭhānajñānaṃ sarvalokadhātuṣu nirmāṇairnānāprakārairaprameyairacintyaiśca sarvasattvārthakam |

kṛtyaniṣpattibhirbhedaiḥ saṃkhyākṣetraiśca sarvadā |
acintyaṃ buddhanirmāṇaṃ vijñeyaṃ tacca sarvathā || Msa_9.75 ||

tacca buddhanirmāṇaṃ sadā sarvathā cācintyaṃ veditavyaṃ | kṛtyakriyābhedataḥ saṃkhyāta [taḥ] kṣetrataśca |

dhāraṇātsamacittācca samyagdharmaprakāśanāt |
kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ || Msa_9.76 ||

tatra dhāraṇāt śrutānāṃ dharmāṇām | samacittatā sarvasattveṣvātmaparasamatayā | śeṣaṃ gatārtham |

MSA_Bagchi 50

buddhānekatvāpṛthaktveślokaḥ |

gotrabhedādavaiyarthyātsākalyādapyanāditaḥ |
abhedānnaikabuddhatvaṃ bahutvaṃ cāmalāśraye || Msa_9.77 ||

eka eva buddha ityetanneṣyate | kiṃ kāraṇam | gotrabhedāt | anantā hi buddhagotrāḥ sattvāḥ | tatraika evābhisaṃbuddho nānye 'bhisaṃmotsyanta iti kuta etat | puṇyajñānasaṃbhāravaiyarthyaṃ ca syādanyeṣāṃ bodhisattvānāmanabhisaṃbodhānna ca yuktaṃ vaiyarthyam | tasmādavaiyarthyādapi naika eva buddhaḥ sattvārthakriyāsākalyaṃ ca na syāt | buddhasya buddhatve kasyacidapratiṣṭhāpanādetacca na yuktam | na ca kaścidādibuddho 'sti vinā saṃbhāreṇa buddhatvāyogādvinā cānyena buddhena saṃsthānā [saṃbhārā]yogādityanāditvādapyeko buddhau na yuktaḥ | bahutvamapi neṣyate buddhānāṃ dharmakāyasyābhedādanāsrave dhātau |

buddhatvopāyapraveśe catvāraḥ ślokāḥ |

yāvidyamānatā saiva paramā vidyamānatā |
sarvathānupalambhaśca upalambhaḥ paro mataḥ || Msa_9.78 ||

yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena | yaśca sarvathānupalambhaḥ parikalpitasya svabhāvasya sa eva parama upalambhaḥ pariniṣpanna svabhāvasya |

bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām |
pratilambhaḥ paraśceṣṭaḥ pratilambhaṃ na paśyatām || Msa_9.79 ||

saiva paramā bhāvanā yo bhāvanāyā anupalambhaḥ | sa eva paramaḥ pratilambho yaḥ pratilambhānupalambhaḥ |

paśyatāṃ gurutvaṃ [tāṃ] dīrghaṃ nimittaṃ vīryamātmanaḥ |
mānināṃ bodhisattvānāṃdu [dū]re bodhirnirūpyate || Msa_9.80 ||

ye ca gurutvaṃ buddhatvaṃ paśyanti adbhutadharmayuktam | dīrghaṃ ca kālaṃ paśyanti tatsamudāgamāya | nimittaṃ ca paśyanti cittālambanam | ātmanaśca vīryaṃ vayamārabdhavīryā buddhatvaṃ prāpsyāma iti |

teṣāmevaṃmānināṃ bodhisattvānāmaupalambhikatvāt dūre bodhirnirūpyate |

paśyatām, kalpanāmātraṃ sarvametadyathoditaṃ |
akalpabodhisattvānāṃ prāptā bodhirnirūpyate || Msa_9.81 ||

MSA_Bagchi 51

kalyanāmātraṃ tvetatsarvamiti paśyatāṃ tasyāpi kalpanāmātrasyāvikalpanādakalpabodhisattvānāmanutpattikadharmakṣāntilābhāvasthāyāmarthataḥ prāptaiva bodhirityucyate |

buddhānāmanyonyanai[nyai]kakāryatve catvāraḥ ślokāḥ |

bhinnāśrayā bhinnajalāśca nadyaḥ alpodakāḥ kṛtyapṛthaktvakāryāḥ |
jalāśritaprāṇitanūpabhogyā bhavanti pātālamasaṃpraviṣṭāḥ || Msa_9.82 ||

samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca |
miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam || Msa_9.83 ||

bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ |
parīttasattvārthasadopabhogyā bhavanti buddhatvamasaṃpraviṣṭāḥ || Msa_9.84 ||

buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ |
miśraikakāryāśca mahopabhogyāḥ sadā mahāsattvagaṇasya te hi || Msa_9.85 ||

tatra bhinnāśrayā nadyaḥ svabhājanabhedāt | kṛtyapṛthaktvakāryāḥ pṛthaktvena kṛtyakaraṇāt | tanūpabhogyā ityalpānāmupabhogyāḥ | śeṣaṃ gatārtham |

buddhatvaprotsāhane ślokaḥ |

itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ |
śubhaparamasukhākṣayakaratvāt śubhamatirarhati bodhicittamāptum || Msa_9.86 ||

nirūpamasukladharmayogāt svārthasaṃpattitaḥ | hitasukhahetutvācca buddhatvasya parārthasaṃpattiḥ | anavadyotkṛṣṭākṣayasukhākaratvācca sukhavihāro viśeṣataḥ | buddhimānahīnabodhicittamādātuṃ tatpraṇidhānaparigrahāt |

|| mahāyānasūtrālaṃkāre bodhyadhikāro navamaḥ ||

MSA_Bagchi 52

daśamodhikāraḥ uddānam |

ādiḥ siddhiḥ śaraṇaṃ gotraṃ citte tathaiva cotpādaḥ |
svaparārthastatvārthaḥ prabhāvaparipākabodhiśca || Msa_10.1 ||

eṣa ca bodhyadhikāra ādimārabhya yāvat bodhipaṭalānusāreṇānugantavyaḥ | adhimuktiprabhedalakṣaṇavibhāge ślokau |

jātā-jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca |
abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca || Msa_10.2 ||

jātā atītapratyutpannā | ajātā anāgatā | grāhikā ādhyātmikā[kī] yayālambanamadhimucyate | grāhyabhūtā bāhyā yānā[mā] lambanatvenādhimucyate | mitrādāttā audārikī | svātmataḥ sūkṣmā | bhrāntikā hīnā viparītādhimokṣāt | abhrāntikā praśāntā [praṇītā] | āmukhā antike samavahitapratyayatvāt | anāmukhā dūre viparyayāt | ghoṣācārā śrutamayī | eṣikā cintāmayī | īkṣikā bhāvanāmayī pratyavekṣaṇāt |

hāryā kīrṇāvyāvakīrṇā vipakṣairhīnodārā āvṛtānāvṛtā ca |
yuktāyuktā saṃbhṛtāsaṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ || Msa_10.3 ||

hāryā mṛdvī | vyavakīrṇā madhyā | avyavakīrṇā vipakṣairadhimātrā | hinānyayāne | udārāmahāyāne | āvṛtā sāvaraṇā viśeṣagamanāya | anāvṛtā nirāvaraṇā | yuktā sātatyasatkṛtyaprayogāt | ayuktā tadvirahitā | saṃbhṛtādhigamayogyā | asaṃbhṛtā viparyayāt | gāḍhaṃ viṣṭā bhūmipraviṣṭā | dūragā pariśiṣṭāsu bhūmiṣu |

adhimuktiparipanthe trayaḥ ślokāḥ |

amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ |
kumitraṃ śubhadaurbalyamayoniśomanaskriyā || Msa_10.4 ||

jātāyā amanasikārabāhulyaṃ paripanthaḥ | ajātāyāḥ kauśīdyam, grāhyagrāhakabhūtāyā yogavibhramaḥ, tathaivābhiniveśāt | mitrādāttāyāḥ kumitram, viparītagrāhaṇāt | svātmato 'dhimukteḥ kuśalamūladaurbalyam | abhrāntāyā ayoniśo amanasikāraḥ [manasikāraḥ] paripanthastadvirodhitvāt |

MSA_Bagchi 53

pramādo 'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā |
śamamātrābhimānaśca tathāparijayo mataḥ || Msa_10.5 ||

āmukhāyāḥ pramādaḥ, tasyā apramādakṛtatvāt | ghoṣācārāyā alpaśrutatvam, nītārthasūtrāntāśravaṇāt | eṣikāyāḥ śrutamātrasaṃtuṣṭatvamalpacintāsaṃtuṣṭatvaṃ ca | īkṣikāyāścintāmātrasaṃtuṣṭatvaṃ śamathamātrābhimānaśca | hāryāvyavakīrṇayoraparijayaḥ paripanthaḥ |

anudvegastathodvega āvṛttiścāpyayuktatā |
asaṃbhṛtiśca vijñeyādhimuktiparipanthatā || Msa_10.6 ||

hīnāyā anudvegaḥ saṃsārāt | udārāyā udvegaḥ anāvṛtāyāścāvṛtiḥ | yuktāyā ayuktatā | saṃbhṛtāyā asaṃbhṛtiḥ paripanthaḥ |

adhimuktāvanuśaṃse pañca ślokāḥ |

puṇyaṃ mahadakaukṛtyaṃ saumanasyaṃ sukhaṃ mahat |
avipraṇāśaḥ sthairyaṃ na viśeṣagamanaṃ tathā || Msa_10.7 ||

dharmābhisamayaścātha svaparārthāptirūttamā |
kṣiprābhijñatvamete hi anuśaṃsādhimuktitaḥ || Msa_10.8 ||

jātāyāṃ pratyutpannāyāṃ puṇyaṃ mahat | atītāyāmakaukṛtyamavipratisārāt | grāhikāyāṃ grāhyabhūtāyāṃ ca mahatsaumanasyaṃ samādhiyogāt | kalyāṇamitrajanitāyāmavipraṇāśaḥ | svayamadhimuktau sthairyam | bhrā[abhrā]ntikāyāmāmukhāyāṃ śrutamayādikāyāṃ ca yāvat madhyāyāṃ viśeṣagamanam | adhimātrāyāṃ dharmābhisamayaḥ | hīnāyāṃ svārthaprāptiḥ | udārāyāṃ parārthaprāptiḥ paramā | anāvṛtayuktasaṃbhṛtādiṣu śuklapakṣāsu kṣiprābhijñatvamanuśaṃsaḥ |

kāmināṃ sā śvasadṛśī kūrmaprakhyā samādhinām |
bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām || Msa_10.9 ||

yatha śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitako yathā kūrmaścāsau jalavivarake saṃkucitakaḥ | yathā bhṛtyo nityamupacakitamūrtirvicarati | yathā rājā ājñāviṣaye vaśa[cakra?]vartī viharati |

tathā kāmisthātṛsvaparajanakṛtyārthamudite
viśeṣo vijñeyaḥ satatamadhimuktyā vividhayā |
mahāyāne tasya vidhivadiha matvā paramatāṃ
bhṛśaṃ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt || Msa_10.10 ||

MSA_Bagchi 54

api khalu kāmināmadhimuktiḥ śvasadṛśī laukikasamādhigatānāṃ kūrmaprakhyāsvārthavatāṃ bhṛtyopamā | rājaprakhyā parārthavatām | etamevārthaṃ pareṇopapādya mahāyānādhimuktau samādāpayati |

adhimuktilayapratiṣedhe ślokāḥ[kaḥ] |

manuṣa[ṣya]bhūtāḥ saṃbodhiṃ prāpnuvanti pratikṣaṇam |
aprameyā yataḥ sattvā layaṃ nāto 'dhivāsayet || Msa_10.11 ||

tribhiḥ kāraṇairlayo na yuktaḥ | yato manuṣa[ṣya]bhūtā bodhiṃ prāpnuvanti | nityaṃ prāpnuvanti | aprameyāśca prāpnuvanti |

adhimuktipuṇyaviśeṣaṇe dvau ślokau |

yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat |
na tu svayaṃ sa bhuñjānastathā puṇyamahodayaḥ || Msa_10.12 ||

sūtrokto labhyate dharmātparārthāśrayadeśitāt |
na tu svārthāśrayāddharmāddeśitādupalabhyate || Msa_10.13 ||

yathā bhojanaṃ dadataḥ puṇyamutpadyate parārthādhikārāt | na tu svayaṃ bhuñjānasya svārthādhikārāt | evaṃ parārthāśrayadeśitāt mahāyānadharmātteṣu teṣu [mahāyāna] sūtreṣūktaḥ puṇyodayo mahāṃllabhyate | na tu svārthāśrayadeśitāt śrāvakayānadharmāt |

adhimuktiphalaparigrahe ślokaḥ |

iti vipulagatau mahogha[mahārya]dharme janiya [parijanayan?] sadā matimānmahādhimuktim |
vipulasatatapuṇyatadvivṛddhiṃ vrajati guṇairasamairmahātmatāṃ ca || Msa_10.14 ||

yatra yādṛśyādhimuktyā yo yatphalaṃ parigṛhṇāti | vistīrṇe mahāyānadharme 'pari[hā]ṇī[parijananī?] yayodārādhimuktyā matimān trividhaṃ phalaṃ parigṛhṇāti | vipulapuṇyavṛddhiṃ tasyā evādhimuktervṛddhiṃ taddhetukāṃ cātulyaguṇamahātmatāṃ buddhatvam |

|| mahāyānasūtrālaṃkāre adhimuktyadhikāro daśamaḥ ||

MSA_Bagchi 55

ekādaśo 'dhikāraḥ

dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ |

piṭakatrayaṃ dvayaṃ vā [ca?]saṃgrahataḥ kāraṇairnavabhiriṣṭam |
vāsanabodhanaśamanaprativedhaistadvimocayati || Msa_11.1 ||

piṭakatrayaṃ sūtravinayābhidharmāḥ | tadeva trayaṃ hīnayānāgra[mahā?]yānabhedena dvayaṃ bhavati | śrāvapiṭakaṃbodhisattvapiṭakaṃ ca | tatpunastrayaṃ dvayaṃ vā [ca?]kenārthena piṭakamityāha | saṃgrahataḥ sarvajñeyārthasaṃgrahādveditavyam | kena kāraṇena trayam | navabhiḥ kāraṇaiḥ, vicikitsāpratipakṣeṇa sūtram, yo yatrārthe saṃśayitastasya tanniścayārthaṃ deśanāt | antadvayānuyogapratipakṣeṇa vinayaḥ sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya, anavadyaparibhogānujñānata ātmaklamathānuyogāntasya | svayaṃdṛṣṭiparāmarṣapratipakṣeṇābhidharmo 'viparītadharmalakṣaṇābhidyotanāt |

punaḥ śikṣātrayadeśanā sūtreṇa adhiśīlādhicittasaṃpādanatā vinayena śīlavato 'vipratisārādavipratisāreṇa[dikrameṇa] samādhilābhāt | adhiprajñāsaṃpādanābhidharmeṇāviparītārthapravicayāt | punardharmārthadeśanā sūtreṇa | dharmārthamippattirvinayena kleśavinayasaṃyuktasya tayoḥ prativedhāt | dharmārthasāṃkathyaviniścayakauśalyamabhidharmeṇeti |

ebhirnavabhiḥ kāraṇaiḥ piṭakatrayamiṣṭam | tacca saṃsārādvimocanārtham | kathaṃ punastadvimocayati | vāsanabodhanaśamanaprativedhaistadvimocayati | śrūtena cittavāsanataḥ | cintayā bodhanataḥ | bhāvanayā śamathena śamanataḥ | vipaśyanayā prativedhataḥ |

sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena |
teṣāṃ jñānāddhīmānsarvākārajñatāmeti || Msa_11.2 ||

te ca sūtravinayabhidharmāḥ pratyekaṃ caturvidhārthāḥ samāsatasteṣāṃ jñānābdodhisattvaḥ sarvajñatāṃ prāpnoti | śrāvakastvekasyā api gāthāyā arthamājñāyāstravakṣayaṃprāpnoti |

āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram |
abhimukhato 'thāmīkṣṇyādabhibhavagatito 'bhidharmaśca || Msa_11.3 ||

MSA_Bagchi 56

kathaṃ pratyekaṃ caturvidhārthaḥ | āśrayalakṣaṇadharmārthasūcanātsūtram | tatrāśrayo yatra deśe deśitaṃ yena yasmai ca | lakṣaṇaṃ saṃvṛttisatyalakṣaṇaṃ paramārthasatyalakṣaṇaṃ ca | dharmāḥ skandhāyatanadhātvāhārapratītyasamutpādādayaḥ | artho 'nusaṃdhiḥ |

abhimukhatvādabhīkṣṇatvādabhibhavanādabhigamanāccābhidharmo veditavyaḥ | nirvāṇābhimukho dharmo 'bhidharmaḥ satyabodhipakṣavimokṣamu[su?]khādideśanāt | abhīkṣṇaṃ dharmo 'bhidharma ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt | abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ | abhigamyate sūtrārtha etenetyabhidharmaḥ |

āpatterūtthānādvyutthānānniḥsṛteścavinayatvam |
pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva || Msa_11.4 ||

āpattitaḥ samutthānato vyutthānato nisāraṇataśca veditavyaḥ | tatrāpattiḥ pañcāpattinikāyāḥ | samutthānamāpattīnāmajñānātpramādāt kleśaprācuryādanādarācca | vyutthānamāśayato na daṇḍakarmataḥ | niḥsaraṇaṃ saptavidham | pratideśanā, abhyupagamaḥ śikṣādattakādīnām, daṇḍakarmaṇaḥ[ṇām] | samavadyotaḥ [samavadhātaḥ], prajñapte śikṣāpade punaḥ paryāyeṇa a[ṇānu] jñānāt, prasrabdhiḥ samagreṇa saṃghena śikṣāpadasya pratiprasrambhaṇāt | āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā ve[ce]dāpattiḥ | bhūtapratyavekṣā dharmoddānāka[kā]raiḥ pratyavekṣāvaśeṣaḥ | dharmatāpratilambhaśca satyadarśanena kṣudrānukṣudrāpannā[ttya]bhāve dharma [tā]pratilambhāt | punaścaturvidhenārthena vinayo vaiditavyaḥ | pudgalato yamāgamya śikṣā prajñapyate | prajñaptito yadārocite pudgalāparādhe śāstā saṃnipātya saṃgha[saṃghaṃ?] śikṣāṃ prajñāpayati | pravibhāgato yaḥ prajñapte śikṣāpade taduddeśasya vibhāgaḥ | viniścayataśca tatrāpattiḥ kathaṃ bhavatyanāpattirveti nirdhāraṇāt |

ālambanalābhaparyeṣṭau trayaḥ ślokāḥ |

ālambanaṃ mato dharmaḥ adhyātmaṃ bāhyakaṃ[dvayam?] |
[lābho dvayordvayārthena dvayoścānupalambhataḥ] || Msa_11.5 ||

[dharmālambanaṃ yo deśitaḥ kāyādikañcādhyātmikaṃ] bāhyamādhyātmikabāhyañca | tatra grāhakabhūtaṃ kāyādikamādhyātmikaṃ grāhyabhūtaṃ bāhyaṃ tayoreva tathatā dvayam | tatra dvayorādhyātmikabāhyayorālambanayordvayārthena lābho yathākramam | yadi grāhyārthadgrāhakārthamabhinnaṃ paśyati grāhakārthācca grāhyārtham, dvayasya punaḥ samastasyādhyātmikabāhyālambanasya tathatāyā lābhastayorevadvayoranupalambhādveditavyaḥ |

MSA_Bagchi 57

manojalpairyathoktārthaprasannasya pradhāraṇāt |
arthakhyānasya jalpācca nāmni sthānācca cetasaḥ || Msa_11.6 ||

dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ |
trividhālambanalābhaśca pūrvoktastatsamāśritaḥ || Msa_11.7 ||

dharmālambanalābhaḥ punastribhirjñānairbhavati śrutacintābhāvanāmayaiḥ | tatra samāhitena cetasā manojalpairyathoktārthaprasannasya tatpradhāraṇāt | śrutamayena jñānena tallābhaḥ, manojalpairiti saṃkalpaiḥ | prasannasyetyadhimuktasya niścitasya | pradhāraṇāditi pravicayāt | jalpādarthakhyānasya pradhāraṇāccintāmayena tallābhaḥ | yadi manojalpādevāyamarthaḥ khyātīti paśyati nānyanmanojalpādyathoktaṃ dvayālambanalābhe | cittasya nāmni sthānāt bhāvanāmayena jñānena tallābho veditavyo dvayānupalambhādyathoktaṃ dvayālambanalābhe | ata eva ca sa pūrvoktastrividhālambanalābho dharmālambanalābhasaṃniśrito veditavyaḥ |

manasikāraparyeṣṭau pañca ślokāḥ |

tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo 'paraḥ |
adhimuktiniveśī ca tīvracchandakaro 'paraḥ || Msa_11.8 ||

hīnapūrṇāśrayo dvedhā sajalpo 'jalpa eva ca |
jñānena saṃprayuktaśca yogopaniṣadātmakaḥ || Msa_11.9 ||

saṃbhinnālambanaścāsau vibhinnālambanaḥ sa ca |
pañcadhā saptadha caiva parijñā pañcadhāsya ca || Msa_11.10 ||

catvāraḥ saptatriṃśacca ākārā bhāvanāgatāḥ |
mārgadvayasvabhāvo 'sau dvyunuśaṃsaḥ pratīcchakaḥ || Msa_11.11 ||

prayogī vaśavartī ca parītto vipulātmakaḥ |
yogināṃ hi manaskāra eṣa sarvātmako mataḥ || Msa_11.12 ||

aṣṭādaśavidho manaskāraḥ | dhātuniyataḥ kṛtyakara āśrayavibhakto 'dhimuktiniveśakaścchandajanakaḥ samādhisaṃniśrito jñānasaṃprayuktaḥ saṃbhinnālambano vibhinnālambanaḥ parijñāniyato bhāvanākārapraviṣṭaḥ śamathavipaśyanāmārgasvabhāvo 'nuśaṃsamanaskāraḥ pratīcchakaḥ prāyogikamanaskāro vaśavartimanaskāraḥ parīttamanaskāro vipulamanaskāraśca | tatra dhātuniyato yaḥ śrāvakādigotraniyataḥ | kṛtyakaro yaḥ saṃbhṛtasaṃbhārasya | āśrayavibhakto yaḥ sasaṃvādhagṛhasthāśrayo 'saṃbādhapravrajitāśrayaśca | adhimuktiniveśako yo buddhānusmṛtisahagataḥ | (MSA_Bagchi 58) cchandajanako yastatsaṃpratyayasahagataḥ | samādhisaṃniśrito yaḥ samantakamaulasamādhisahagataḥ savitarkasavicāra [rāvitarkavicāra?] (nirvitarkasavicāra?) mātrāvitarkāvicārasahagataśca | jñānasaṃprayukto yo yogopaniṣadyogasahagataḥ, sa punaryathākramaṃ śrutacintāmayo bhāvanāmayaśca | saṃbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgrahītayāvaddeśitālambanaḥ | vibhinnālambanaḥ saptavidho nāmālambanaḥ padālambano vyañjanālambanaḥ pudgalanairātmyālambano dharma nairātmyālambano rūpidharmālambano 'rūpidharmālambanaśca | tatra rūpidharmālambano yaḥ kāyālambanaḥ | arūpidharmālambano yo vedanācittadharmālambanaḥ | parijñāniyato yaḥ parijñeye vastuni parijñeye 'rthe parijñāyāṃ parijñāphale tatpravedanāyāṃ ca | tatra parijñeyaṃ vastu duḥkhaṃ parijñeyo 'rthastasyaivānityaduḥkhaśūnyānātmatā | parijñā mārgaḥ | parijñāphalaṃ vimuktiḥ | tatpravedanā vimuktijñānadarśanam | bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca | tatracaturākārabhāvanaḥ pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaśca | tatra saptatriṃśadākārabhāvanaḥ | aśubhākārabhāvano duḥkhākārabhāvano 'nityākārabhāvano 'nātmākārabhāvanaḥ smṛtyupasthāneṣu | pratilambhākārabhāvano nisevanākārabhāvano vinirdhāvanā [nirvirghāṭanā] kārabhāvanaḥ pratipakṣākārabhāvanaḥ samyakprahāṇeṣu | saṃtuṣṭiprātipakṣikamanaskārabhāvano yadā cchandaṃ janayati | vikṣepasaṃśayaprātipakṣikamanaskārabhāvano yadā vyāyacchate vīryamārabhate yathākramam | auddhatyaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pradadhāti[pragṛhṇāti] | layaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pragṛhṇāti [pradadhāti] | ete yathākramaṃ caturṣu ṛddhipādeṣu veditavyāḥ | sthitacittasya lokottarasaṃpattisaṃpratyayākārabhāvano yathā saṃpratyayākārabhāvana evaṃ vyavasāyākārabhāvano dharmāsaṃpramoṣākārabhāvanaścittasthityākārabhāvanaḥ pravicayākārabhāvana indriyeṣu | eta eva pañca nirlikhitavipakṣamanaskārā baleṣu | saṃbodhisaṃprakhyānākārabhāvanastatraiva vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ saptasaṃbodhyaṅgeṣu | prāptiniścayākārabhāvanaḥ parikarmabhūmisaṃrakṣaṇākārabhāvanaḥ parasaṃprāptyākārabhāvana āryakāntaśīlapraviṣṭākārabhāvanaḥ saṃlikhitavṛttisamudācāra[rā]kārabhāvanaḥ pūrvaparibhāvitapratilabdhamārgābhyāsākārabhāvano dharmasthitinimittāsaṃpramoṣākārabhāvano 'nimittasthityāśrayaparivṛttyākārabhāvanaśca mārgāṅgeṣu | śamathavipaśyanābhāvanāmārgasvabhāvayorna kaścinnirdeśaḥ | anuśaṃsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca | pratīcchako yo dharmastrotasi buddhabodhisattvānāmantikādavavādagrāhakaḥ | prāyogikamanaskāraḥ pañcavidhaḥ samādhigocare | saṃkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṃkhyāmupalakṣayate | (MSA_Bagchi 59) vṛttyupalakṣaṇaprāyogiko yena dvividhāṃ vṛttimupalakṣayate parimāṇavṛttiṃ ca vyañjanānāmaparimāṇavṛttiṃ ca nāmapadayoḥ | parikalpopalakṣaṇaprāyogiko yena dvayamupādāya dvayaparikalpamupalakṣayate | nāmaparikalpamupādāyārthaparikalpamarthaparikalpamupādāya nāmaparikalpamaparikalpamakṣaram | kramopalakṣaṇaprāyogiko yena nāmagrahaṇapūrvikāmarthagrahaṇapravṛttimupalakṣayate | prativedhaprāyogikaśca | sa punarekādaśavidho veditavya, āgantukatvaprativedhataḥ, saṃprakhyānanimittaprativedhataḥ, arthānupalambhaprativedhataḥ, upalambhānupalambhaprativedhataḥ, dharmadhātuprativedhataḥ pudgalanairātmyaprativedhataḥ, dharma nairātmyaprativedhataḥ, hīnāśayaprativedhataḥ, udāramāhātmyāśayaprativedhataḥ yathādhigamadharmavyavasthānaprativedhataḥ, vyavasthāpitadharmaprativedhataśca | vaśavartimanaskārastrividhaḥ, kleśāvaraṇasuviśuddhaḥ kleśajñeyāvaraṇasuviśuddhaḥ, guṇābhinirhārasuviśuddhaśca |

dharmatattvaparyeṣṭau dvau ślokau |

tattvaṃ yatsatataṃ dvayena rahitaṃ, bhrānteśca saṃniśrayaḥ,
śakyaṃ naiva ca sarvathābhilapituṃ yaccāprapañcātmakam |
jñeyaṃ heyamatho viśodhyamamalaṃ yacca prakṛtyā matam |
yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā || Msa_11.13 ||

satataṃ dvayena rahitaṃ tattvaṃ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt | bhrānteḥ saṃniśrayaḥ paratantrastena tatparikalpanāt | anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ | tatra prathamaṃ tattvaṃ parijñeyaṃ dvitīyaṃ praheyaṃ tṛtīyaṃ viśodhyaṃ cāgantukamalādviśuddhaṃ ca prakṛtyā, yasya prakṛtyā viśuddhasyākāśasuvarṇavārisadṛśī kleśādviśuddhiḥ | na hyākāśādīni prakṛtyā aśuddhāni na cāgantukamalāpagamādeṣāṃ viśuddhirneṣyata iti |

na khalu jagati tasmādvidyate kiṃcidanya-
jjagadapi tadaśeṣaṃ tatra saṃmūḍhabuddhi |
kathamayamabhirūḍho lokamohaprakāro |
yadasadabhiniviṣṭaḥ satsamantādvihāya || Msa_11.14 ||

na khalu tasmādevaṃlakṣaṇāddharmadhātoḥ kiṃcidanyalloke vidyate dharmatāyā dharmasyābhinnatvāt | śeṣaṃ gatārtham |

tattve māyopamaparyeṣṭau pañcadaśa ślokāḥ |

yathā māyā tathābhūtaparikalpo nirucyate |
yathā māyākṛtaṃ tadvat dvayabhrāntirnirucyate || Msa_11.15 ||

MSA_Bagchi 60

yathā māyā yantra [mantra]parigṛhītaṃ bhrāntinimittaṃ kāṣṭhaloṣṭādikam tathābhūtaparikalpaḥ paratantraḥ svabhāvo [svabhāvākāro] veditavyaḥ | yathā māyākṛtaṃ tasyāṃ māyāyāṃ hastyaśvasuvarṇādyākṛtistadbhāvena pratibhāsitā, tathā tasminnabhūtaparikalpe dvayabhrāntirgrāhyagrāhakatvenapratibhāsitā parikalpitasvabhāvākārā veditavyā |

yathā[']tasminna tadbhāvaḥ paramārthastatheṣyate |
yathā tasyopalabdhistu tathā saṃvṛtisatyatā || Msa_11.16 ||

yathā[']tasminna tadbhāvo māyākṛte hastitvādyabhāvastathā tasminparatantre paramārtha iṣyate parikalpitasya dvayalakṣaṇasyābhāvaḥ | yathā tasya māyākṛtasya hastyādibhāvenopalabdhiḥ, tathābhūtaparikalpasya saṃvṛtisatyatopalabdhiḥ |

tadabhāve yathā vyaktistannimittasya labhyate |
tathāśrayaparāvṛttāvasatkalpasya labhyate || Msa_11.17 ||

yathā māyākṛtasyābhāve tasya nimittasya kāṣṭhādikasya vyaktirbhūtārthopalabhyate, tathāśrayaparāvṛttau dvayabhrāntyabhāvādabhūtaparikalpasya bhūto 'rtha upalabhyate |

tannimitte yathā loko hyabhrāntaḥ kāmataścaret |
parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ[yatiḥ] || Msa_11.18 ||

yathā tannimitte kāṣṭhādāvabhrānto lokaḥ kāmataścarati svatantraḥ tathā'śrayaparāvṛttāvaparyasta āryaḥ kāmacāri bhavati svatantraḥ |

tadākṛtiśca tatrāsti tadbhāvaśca na vidyate |
tasmādastitvanāstitvaṃ māyādiṣu vidhīyate || Msa_11.19 ||

eṣa śloko gatārthaḥ |

na bhāvastatra cābhāvo nābhāvo bhāva eva ca |
bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate || Msa_11.20 ||

na bhāvastatra cābhāvo yastadākṛtibhāvo nāsau na bhāvaḥ | nābhāvo bhāva eva ca yo hastitvādyabhāvo nāsau na [?]bhāvaḥ | tayośca bhāvābhāvayoraviśeṣo māyādiṣu vidhīyate | ya eva hi tatra tadākṛtibhāvaḥ, sa eva hastitvādyabhāvaḥ | ya eva hastitvādyabhāvaḥ sa eva tadākṛtibhāvaḥ |

MSA_Bagchi 61

tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate |
tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate || Msa_11.21 ||

tathātrābhūtaparikalpe dvayābhāsatāsti dvayabhāvaśca nāsti | tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate 'bhūtaparikalpasvabhāveṣu |

na bhāvastatra cābhāvo nābhāvo bhāva eva ca |
bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate || Msa_11.22 ||

na bhāvastatra cābhāvaḥ | yā dvayābhāsatā | nābhāvo bhāva eva ca | yā dvayatānāstitā | bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate | ya eva hi dvayābhāsatāyā bhāvaḥ sa eva dvayasyābhāva iti |

samāropāpavādābha[nta?]pratiṣedhārthamiṣyate |
hīnayānena yānasya pratiṣedhārthameva ca || Msa_11.23 ||

kimarthaṃ punarayaṃ bhāvābhāvayoraikāntikatvamaviśeṣaśceṣyate | yathākramam | samāropāpavādābha[ntaḥ?]pratiṣedhārthamiṣyate, hīnayānagamanapratiṣedhārthaṃ ca | abhāvasya hyabhāvatvaṃ viditvā samāropaṃ na karoti | bhāvasya bhāvatvaṃ viditvāpavādaṃ na karoti | tayoścāviśeṣaṃ viditvā na bhāvādudvijate tasmānna hinayānena niryāti |

bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate |
arūpiṇī ca vijñaptirabhāvātsyānna cetarā || Msa_11.24 ||

rūpabhrānteryā nimittavijñaptiḥ sā rūpavijñaptiriṣyate rūpākhyā | sā tu rūpabhrāntirarūpiṇī vijñaptiḥ | abhāvādrūpavijñapteritarāpi na syādarūpiṇī vijñaptiḥ | kāeraṇābhāvāt |

māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam |
dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate || Msa_11.25 ||

bimbasaṃkalikāgrāhabhrānterdvayamudāhṛtam |
dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate || Msa_11.26 ||

māyāhastyākṛtigrāhya[ha]bhrantito dvayamudāhṛtam | grāhyaṃ grāhakaṃ ca, tatra yathā nāsti dvayaṃ caivopalabhyate | pratibimbaṃ[ba?] saṃkalikāṃ ca manasikurvataḥ tadgrāhabhrānterdvayamudāhṛtaṃ pūrvavat |

MSA_Bagchi 62

tathā bhāvāttathābhāvād bhāvābhāva[vā?]viśeṣataḥ |
sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ || Msa_11.27 ||

ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvāste sadasanto māyopamāśca | kiṃ kāraṇam | santastathābhāvādabhūtaparikalpatvena | asantastathābhāvāt grāhyagrāhakatvena | tayośca bhāvābhāvayoraviśiṣṭatvāt santo 'pyasanto 'pi māyāpi caivaṃlakṣaṇā sta[ta?]smānmāyopamāḥ |

tathābhāvāttathābhāvāttathābhāvādalakṣaṇāḥ |
māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ || Msa_11.28 ||

ye 'pi prātipakṣikā dharmā buddhenopadiṣṭāḥ smṛtyupasthānādayaste 'pyalakṣaṇā māyāśca nirdiṣṭāḥ | kiṃ kāraṇam | tathābhāvādyathā bālairgṛhyante | tathābhāvādyathā deśitāḥ | tathābhāvādyathā saṃdarśitā buddhena garbhāvakramaṇajanmābhiniṣkramaṇābhisaṃbodhyādayaḥ | evamalakṣaṇā avidyamānāśca khyānti tasmānmāyopamāḥ |

māyārājeva cānyena māyārājñā parājitaḥ |
ye sarvadharmān paśyanti nirmārāste jinātmajāḥ || Msa_11.29 ||

ye prātipakṣikā dharmāste māyārājasthānīyāḥ saṃkleśaprahāṇe vyavadānādhipattyāt | ye 'pi sāṃkleśikā dharmāste 'pi rājasthānīyāḥ saṃkleśanirvṛttāvādhipatyāt | atastaiḥ prātipakṣikaiḥ saṃkleśaparājayo māyā [?] rājñeva rājñaḥ parājayo draṣṭavyaḥ | tajjñānācca bodhisattvā nirmārā bhavanti ubhayapakṣe |

aupamyārthe ślokaḥ |

māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkopamā
vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ |
ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ
saṃskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ || Msa_11.30 ||

yattūktaṃ bhagavatā māyopamā dharmā yāvannirmāṇopamā iti | tatra māyopamā dharmāḥ ṣaḍādhyātmikānyāyatanāni | asatyātmajīvāditve tathā prakhyānāt | svapnopamāḥ ṣaṭ bāhyānyāyatanāni tadupabhogasyāvastukatvāt | marīcikopamau dvau dharmau cittaṃ caitasikāśca bhrāntikaratvāt | pratibimbopamāḥ punaḥ ṣaḍevādhyātmikānyāyatanāni pūrvakarmapratibimbatvāt | pratibhāsopamāḥ ṣaḍeva bāhyānyāyatanānyādhyātmikānāmāyatanānāṃ chāyābhūtatvāt tadādhipatyotpattitaḥ | (MSA_Bagchi 63) ṣaṭ dvayaṃ matāḥ ṣaṭ dvayamatāḥ | pratiśrutkopamā deśanādharmāḥ | udakacandrabimbopamāḥ samādhisaṃniśritā dharmāḥ samādherūdakasthānīyatvādacchatayā | nirmāṇopamāḥ saṃcintyabhavopapattiparigrahe 'saṃkliṣṭasarvakriyāprayogatvāt |

jñeyaparyeṣṭau ślokaḥ |

abhūtakalpo na bhūto nābhūto 'kalpa eva ca |
na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate || Msa_11.31 ||

abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ, na bhūto nābhūto yastadanukūlo yāvannirvedhabhāgīyaḥ | akalpastathatā lokottaraṃ ca jñānam | na kalpo nāpi cākalpo lokottarapṛṣṭhalabdhaṃ laukikaṃ jñānam | etāvacca sarvaṃ jñeyam |

saṃkleśavyavadānaparyeṣṭau ślokadvayam |

svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ |
vikalpāḥ saṃpravartante dvayadravyavivarjitāḥ || Msa_11.32 ||

svadhātuta iti bhāvāṅgā [svabījā?]dālayavijñānataḥ | dvayābhāsā iti grāhyagrāhakābhāsāḥ | sahāvidyayā kleśaiśca vṛttireṣāṃ ta ime sāvidyākleśavṛttayaḥ | dvayadravyavivarjitā iti grāhyadravyeṇa grāhakadravyeṇa ca | evaṃ kleśaḥ paryeṣitavyaḥ |

ālambanaviśeṣāptiḥ svadhātusthānayogataḥ |
ta eva hyadvayābhāsā vartante carmakāṇḍavat || Msa_11.33 ||

ālambanaviśeṣāptiriti yo dharmālambanalābhaḥ pūrvamuktaḥ | svadhātusthānayogata iti svadhāturvikalpānāṃ tathatā tatra sthānaṃ nāmni sthānāccetasaḥ | yogata ityabhyāsāt | bhāvanāmārgeṇa ta eva vikalpā advayābhāsā vartante parāvṛttāśrayasya | carmavat kāṇḍavacca | yathā hi svaratvāpagamāttadeva carma mṛdu bhavati | agnisaṃtāpanayā tadeva kāṇḍaṃ ṛju bhavati | evaṃ śamathavipaśyanābhāvanābhyāṃ cetaḥ prajñāvimuktilābhe parāvṛttāśrayasya ta eva vikalpā na punardvayābhāsāḥ pravartante | ityeva [vaṃ?] vyavadānaṃ paryeṣitavyam |

vijñaptimātratāparyeṣṭau dvau ślokau |

cittaṃ dvayaprabhāsaṃ rāgādyābhāsamiṣyate tadvat |
śraddhādyābhāsaṃ na tadanyo dharmaḥ kliṣṭakuśalo 'sti || Msa_11.34 ||

MSA_Bagchi 64

cittamātrameva dvayapratibhāsamiṣyate grāhyapratibhāsaṃ grāhakapratibhāsaṃ ca | tathā rāgādikleśābhāsaṃ tadeveṣyate | śraddhādikuśaladharmābhāsaṃ vā | na tu tadābhāsādanyaḥ kliṣṭo dharmo 'sti rāgādilakṣaṇaḥ kuśalo vā śraddhādilakṣaṇaḥ | yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ |

iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate |
tathābhāsobhāvābhāvo na tu dharmāṇāṃ mataḥ || Msa_11.35 ||

tatra cittameva vastutacci[ści]trābhāsaṃ pravartate | paryāyeṇa rāgābhāsaṃ vā dveṣābhāsaṃ vā | tadanyadharmābhāsaṃ vā | citrākāraṃ ca yugapat śraddhādyākāram | bhāso bhāvābhāvaḥ kliṣṭakuśalāvasthe cetasi | na tu dharmāṇāṃ [kliṣṭānāṃ?] kuśalānāṃ [vā?] tatpratibhāsavyatirekeṇa tallakṣaṇābhāvāt |

lakṣaṇaparyeṣṭau ślokā aṣṭau | ekanoddeśaḥ śeṣairnirdeśaḥ |

lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ |
anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ saṃprakāśitā || Msa_11.36 ||

anenoddeśaḥ |

sadṛṣṭikaṃ ca yaccittaṃ tatrāvasthāvikāritā |
lakṣyametatsamāsena hyapramāṇaṃ prabhedataḥ || Msa_11.37 ||

tatra cittaṃ vijñānaṃ rūpaṃ ca | dṛṣṭiścaitasikā dharmāḥ | tatrāvasthā cittaviprayuktā varmāḥ | avikāritā asaṃskṛtamākāśādikaṃ tadvijñapternityaṃ tathāpravṛtteḥ | ityetat samāsena pañcavidhaṃ lakṣyaṃ prabhedenāpramāṇam |

yathājalpārthasaṃjñāyā nimittaṃ tasya vāsanā | tasmādapyarthavikhyānaṃ parikalpitalakṣaṇaṃ || Msa_11. || 38 ||

lakṣaṇaṃ samāsena trividhaṃ parikalpitādilakṣaṇam | tatra parikalpitalakṣaṇaṃ trividhaṃ yathā jalpārthasaṃjñāyā nimittaṃ tasya jalpasya vāsanā tasmācca vāsanādyo 'rthaḥ khyāti avyavahārakuśalānāṃ vināpi yathājalpārthasaṃjñayā | tatra yathābhilāpamarthasaṃjñā caitasikī yathājalpārthasaṃjñā | tasyā yadālambanaṃ tannimittamevaṃ [va] yacca parikalpyate yataśca kāraṇādvāsana[nā]tastadubhayaṃ parikalpitalakṣaṇamatrābhipretam |

yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā |
asaṃ[sat?] kalpanimittaṃ hi parikalpitalakṣaṇam || Msa_11.39 ||

MSA_Bagchi 65

aparaparyāyo yathā nāma cārthaśca yathānāmārthamarthasya nāmnaśca prakhyānatā yathā nāmārthaprakhyānatā | yadi yathā nāmārthaḥ khyāti yathārthaṃ vā nāma ityetadabhūtaparikalpālambanaṃ parikalpitalakṣaṇaṃ etāvaddhi parikalpyate yaduta nāma vā artho veti |

trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ |
abhūtaparikalpo hi paratantrasya lakṣaṇam || Msa_11.40 ||

trividhastrividhaścābhāso 'syeti trividhatrividhābhāsaḥ | tatra trividhābhāsaḥ padābhāso 'rthābhāso dehābhāsaśca | punastrividhābhāso manaudgrahavikalpābhāsaḥ | mano yat kliṣṭaṃ sarvadā | udgrahaḥ pañca vijñānakāyāḥ | vikalpo manovijñānam | tatra prathamatri[mastri-?] vidhābhāso grāhyalakṣaṇaḥ | dvitīyo grāhakalakṣaṇaḥ | ityayamabhūtaparikalpaḥ paratantrasya lakṣaṇam |

abhāvabhāvatā yā ca bhāvābhāvasamānatā |
aśāntaśāntākalpā ca pariniṣpannalakṣaṇam || Msa_11.41 ||

pariniṣpannalakṣaṇaṃ punastathatā sā hyabhāvatā ca, sarvadharmāṇāṃ parikalpitānā [nāṃ?] bhāvatā ca tadabhāvatvena bhāvāt | bhāvābhāvasamānatā ca tayorbhāvābhāvayorabhinnatvāt | aśāntā cāgantukairupakleśaiḥ, śāntā ca prakṛtipariśuddhatvāt | avikalpā ca vikalpāgocaratvāt niṣprapañcatayā | etena trividhaṃ lakṣaṇaṃ tathatāyāḥ paridīpitaṃ svalakṣaṇaṃ kle[saṃ]śavyavadānalakṣaṇamavikalpalakṣaṇaṃ ca uktaṃ trividhaṃ lakṣaṇam |

niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā |
cittasya dhātau sthānaṃ ca sadasattārthapaśyanā || Msa_11.42 ||

lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ | ādhāra ādhānamādarśa āloka āśrayaśca | tatrādhāro niṣpa[ṣya]ndadharmo yo buddhenādhigamo deśitaḥ sa tasyādhigamasya niṣpa[ṣya]ndaḥ | ādhānaṃ yoniśo manaskāraḥ | ādarśaḥ cittasya dhātau sthānaṃ samādhiryadetatpūrvaṃ nāmni sthānamuktam | ālokaḥ sadasattvenārthadarśanaṃ lokottarā prajñā, tathā[tayā] sacca sato yathābhūtaṃ paśyatyasaccāsataḥ |

āśraya āśrayaparāvṛttiḥ |

samatāgamanaṃ tasminnāryagotraṃ hi nirmalam |
samaṃ viśiṣṭamanyūnānadhikaṃ lakṣaṇā matā || Msa_11.43 ||

MSA_Bagchi 66

samatāgamanamanāsravadhātau āryagotre tadanyairāryaiḥ | tacca nirmalamāryagotraṃ buddhānām | samaṃ vimuktisamatā śrāvakapratyekabuddhaiḥ | viśiṣṭaṃ pañcabhirviśeṣaiḥ | viśuddhiviśeṣeṇa savāsanakleśaviśuddhitaḥ | pariśuddhiviśeṣeṇa kṣetrapariśuddhitaḥ | kāyaviśeṣaṇa dharmakāyatayā | saṃbhogaviśeṣeṇa parṣanmaṇḍaleṣvavicchinnadharmasaṃbhogapravartanataḥ | karmaviśeṣeṇa ca tuṣitabhavanavāsādinirmāṇaiḥ sattvārthakriyānuṣṭhānataḥ | na ca tasyonatvaṃ saṃkleśapakṣanirodhe nādhikatvaṃ vyavadānapakṣotpāda ityeṣā pañcavidhā yogabhūmirlakṣaṇā | tayā hi tallakṣyaṃ lakṣaṇaṃ ca lakṣyate |

vimuktiparyeṣṭau ṣaṭślokāḥ |

padārthadehanirbhāsaparāvṛttiranāsravaḥ |
dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ || Msa_11.44 ||

bījaparāvṛtterityālayavijñānaparāvṛttitaḥ | padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttiranāsravo dhāturvimuktiḥ | sa ca sarvatragāśrayaḥ śrāvakapratyekabuddhagataḥ |

caturdhā vaśitāvṛtermanasaścodgrahasya ca |
vikalpasyāvikalpe hi kṣetre jñāne 'tha karmaṇi || Msa_11.45 ||

manasaścodgrahasya ca vikalpasya cāvṛtteḥ parāvṛtterityarthaḥ | caturdhā vaśitā bhavati yathākramamavikalpe kṣetre jñānakarmaṇośca |

acalāditribhūmau ca vaśitā sā caturvidhā |
dvidhaikasyāṃ tadanyasyāmekaikā vaśitā matā || Msa_11.46 ||

sā ceyamacalādibhūmitraye caturdhā vaśitā veditavyā | ekasyāmacalāyāṃ bhūmau dvividhā | avikalpe na [?] cānabhisaṃskāranirvikalpatvāt | kṣetre ca buddhakṣetrapariśodhanāt | tadanyasyāṃ bhūmāvekai[vai]kā vaśitā sādhumatyāṃ jñānavaśitā pratisaṃvidviśeṣalābhāt | dharmameghāyāṃ karmaṇyabhijñākarmaṇāmavyāghātāt |

viditvā nairātmyaṃ dvividhamiha dhīmānbhavagataṃ
samaṃ tacca jñātvā praviśati sa tattvaṃ grahaṇataḥ |
tatastatra sthānānmanasa iha na khyāti tadapi
tadakhyānaṃ muktiḥ parama upalambhasya vigamaḥ || Msa_11.47 ||

aparo vimuktiparyāyaḥ |

MSA_Bagchi 67

dvividhaṃ nairātmyaṃ viditvā bhavatrayagataṃ bodhisattvaḥ samaṃ tacca jñātvā dvividhanairātmyaṃ parikalpitapudgalābhāvāt parikalpitadharmābhāvāt, na tu sarva thaivābhāvataḥ | tattvaṃ praviśati vijñaptimātratāṃ grahaṇato grahaṇamātrametaditi | tatastatra tattvavijñaptimātrasthānānmanasastadapi tattvaṃ na khyāti vijñaptimātram | tadakhyānaṃ muktiḥ parama upalambhasya yo vigamaḥ pudgaladharmayoranupalambhāt |

ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan |
paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ || Msa_11.48 ||

apara[raḥ]paryāyaḥ ādhāra iti śrutau saṃbhārāditi saṃbhṛtasaṃbhārasya pūrvasaṃbhāralābhāt | ādhāne satīti yoniśomanaskāre nāmamātraṃ paśyannityabhilāpamātramartharahitaṃ | paśyati hi nāmamātramiti vijñaptimātraṃ nāma arūpiṇaścatvāraḥ skandhā iti kṛtvā tatpaśyaṃstadapi bhūyo naiva paśyatyarthābhāve tadvijñaptyadarśanādityayamanupalambho vimuktiḥ |

cittametatsadauṣṭhulyamātmadarśanapāśitam |
pravarttate nivṛttistu tadadhyātmasthitermatā || Msa_11.49 ||

apara[raḥ] prakāraḥ cittametatsadauṣṭhulyaṃ pravartate janmasu | ātmadarśanapāśitamiti dauṣṭhulyakāraṇaṃ darśayati | dvividhenātmadarśanena pāśitam ataḥ sadauṣṭhulyamiti | nivṛttistu tadadhyātmasthiteriti tasya cittasya citta evāvasthānādālambanānupalambhataḥ |

niḥsvabhāvatāparyeṣṭau ślokadvayam |

svayaṃ svenātmanābhāvātsvabhāve cānavasthiteḥ |
grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate || Msa_11.50 ||

svayamabhāvānniḥsvabhāvatvaṃ dharmāṇāṃ pratyayādhīnatvāt | svenātmanābhāvānniḥsvabhāvatvaṃ niruddhānāṃ punastenā [svenā?]tmanānutpatteḥ | svabhāva[ve] 'navasthitatvānniḥsvabhāvatvaṃ kṣaṇikatvādityetattrividhaṃ niḥsvabhāvatvam saṃskṛtalakṣaṇatrayānugaṃ veditavyam | grāhavattadabhāvācca niḥsvabhāvatvam | tadabhāvāditi svābhāvāt | yathā bālānāṃ svabhāvagrāho nityasukhaśucyātto[tmā] vānyena vā parikalpitalakṣaṇena tathāsau svabhāvo nāsti tasmādapi niḥsvabhāvatvaṃ dharmāṇāmiṣyate | ..........

[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ | anutpannā niroddhādiśāntaprakṛtinirvṛtāḥ || Msa_11.51 ||]

MSA_Bagchi 68

[siddhā] niḥsvabhāvatayānutpādādayaḥ | yo hi niḥsvabhāvaḥ so 'nutpannaḥ, yo 'nutpannaḥ so 'nirūddhaḥ, yo 'nirūddhaḥ sa ādiśāntaḥ ya ādiśāntaḥ sa prakṛtiparinirvṛta ityevamuttarottaraniśrayairebhirniḥsvabhāvatā[di]bhirniḥsvabhāvatayānutpādādayaḥ siddhā bhavanti |

anutpattidharmakṣāntiparyeṣṭāvāryā |

ādau tattve 'nyatve svalakṣaṇe svayamathānyathābhāve |
saṃkleśa 'tha viśeṣe kṣāntiranutpattidharmoktā || Msa_11.52 ||

aṣṭāsvanutpattidharmeṣu kṣāntiranutpattikadharmakṣāntiḥ | ādau saṃsārasya, na hi tasyādyutpattirasti | tattve 'nyatve ca pūrvapaścimānāṃ, na hi saṃsāre teṣāmeva dharmāṇāmutpattiḥ, ye pūrvamutpannāstadbhāvenānutpatteḥ | na cānyeṣām, apūrvaprakārānutpatteḥ | svalakṣaṇe parikalpitasya svabhāvasya, na hi tasya kadācidutpattiḥ | svayamanutpattau paratantrasya | anyathābhāve pariniṣpannasya na hi tadanyathābhāvasyotpattirasti | saṃkleśe prahīṇe, na hi kṣayajñānalābhinaḥ saṃkleśasyotpattiṃ punaḥ paśyanti | viśeṣe buddhadharmakāyānām, na hi teṣāṃ viśeṣotpattirasti | ityeteṣvanutpattidharmeṣu kṣāntiranutpattidharmoktā |

ekayānatāparyeṣṭau sapta ślokāḥ |

dharme nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ |
dvyāśayāpteśca nirmāṇātparyantādekayānatā || Msa_11.53 ||

dharmatulyatvādekayānatā, śrāvakādīnāṃ dharmadhātorabhinnatvāt yātavyaṃ yānamiti kṛtvā | nairātmyasya tulyatvādekayānatā, śrāvakādīnāmātmābhāvatāsāmānyādyātā yānamiti kṛtvā | vimuktitulyatvādekayānatā, yāti yānamiti kṛtvā | gotrabhedādekayānatā | aniyataśrāvakagotrāṇāṃ mahāyānena niryāṇāt yānti tena yānamiti kṛtvā | dvyāśayāpte rekayānatā | buddhānāṃ ca sarvasattveṣvātmāśayaprāpteḥ, śrāvakāṇāṃ ca tadgotraniyatānāṃ pūrvaṃ bodhisaṃbhāracaritādanā[nāmā]tmani buddhāśayaprāpterabhinnasaṃtānādhimokṣalābhato buddhānubhāvena tathāgatānugrahaviśeṣapradeśalābhāya ityekatvāśayalābhenaikatvād buddhatacchrāvakāṇāmekayānatā | nirmāṇādekayānatā, yathoktamanekaśatakṛtvo 'haṃ śrāvakayānena parinirvṛta iti vineyānāmarthe tathā nirmāṇasaṃdarśanāt | paryantādapyekayānatā yataḥ pareṇa yātavyaṃ nāsti tadyānamiti kṛtvā | buddhatvamekayānam, evaṃ tatratatra sūtre tena tanābhiprāyeṇaikayānatā veditavyā, na tu yānatrayaṃ nāsti |

MSA_Bagchi 69

kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā |

ākarṣaṇārthamekeṣāmanyasaṃghāraṇāya ca |
deśitāniyatānāṃ hi saṃbuddhairekayānatā || Msa_11.54 ||

ākarṣaṇārthamekeṣāmiti ye śrāvakagotrā aniyatāḥ | anyeṣāṃ ca saṃdhāraṇāya, ye bodhisattvagotrā aniyatāḥ |

śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ |
dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ || Msa_11.55 ||

śrāvakaḥ punaraniyato dvividho veditavyaḥ | dṛṣṭārthayānaśca yo dṛṣṭasatyo mahāyānena niryāti, adṛṣṭārthayānaśca yo na dṛṣṭasatyo mahāyānena niryāti | dṛṣṭārthaḥ punarvītarāgaścāvītarāgaśca kāmebhyaḥ | asau ca mṛdurdhandhagatiko veditavyaḥ |

yo dṛṣṭārtho dvividha uktaḥ |

tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt |
acintyapariṇāmikyā upapattyā samanvitau || Msa_11.56 ||

tau ca dṛṣṭārthau labdhasyāryamārgasya bhaveṣu pariṇāmanāt acintyapariṇāmikyā upapattyā samanvāgatau veditavyau | acintyo hi tasyāryamārgasya pariṇāma upapattau tasmādacintyapariṇāmikī |

praṇidhānavaśādeka upapattiṃ prapadyate |
eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate || Msa_11.57 ||

tayoścaikaḥ praṇidhānavaśādupapattiṃ gṛhṇāti yatheṣṭaṃ yo na vītarāgaḥ | eko 'nāgāmitāyogabalena nirmāṇaiḥ |

nirvāṇābhiratatvācca tau dhandhagatikau matau |
punaḥ punaḥ svacittasya samudācārayogataḥ || Msa_11.58 ||

tau ca nirvāṇābhiratatvādubhāvapi dhandhagatikau matau ciratareṇābhisaṃbodhataḥ | svasya śrāvakacittasya nirvitsahagatasyābhīkṣṇaṃ samudācārāt |

so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ |
nirmāṇārthī tadāśritya parāṃ bodhimavāpnute || Msa_11.59 ||

MSA_Bagchi 70

yaḥ punarasāvavītarāgo dṛṣṭasatyaḥ so 'kṛtārthaḥ śaikṣo bhavan buddharahite kāle jāto dhyānārthamudyato bhavati nirmāṇārthī | tacca nirmāṇamāśritya krameṇa parāṃ bodhiṃ prāpnoti | tamavasthātrayasthaṃ saṃdhāyoktaṃ bhagavatā śrīmālāsūtre | śrāvako bhūtvā pratyekabuddho bhavati punaśca buddha iti | agnidṛṣṭānte[na] ca yadā ca pūrvaṃ dṛṣṭasatyāvasthā[stho] yadā buddharahite kāle svayaṃ dhyānamutpādya janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti yadā ca parāṃ bodhiṃ prāpnotīti |

vidyāsthānaparyeṣṭau ślokaḥ |

vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcitparamāryaḥ |
ityanyeṣāṃ nigrahaṇānugrahaṇāya svājñārthaṃ vā tatra karotyeva sa yogam || Msa_11.60 ||

pañcavidhaṃ vidyāsthānam | adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca | tadyadarthaṃ bodhisattvena paryeṣitavyaṃ taddarśayati | sarvajñatvaprāptyarthamabhedena sarvam | bhedena punarhetuvidyāṃ śabdavidyāṃ ca paryeṣate nigrahārthamanyeṣāṃ tadanadhimuktānām | cikitsāvidyāṃ śilpakarmasthānavidyāṃ cānyeṣāmanugrahārthaṃ tadarthikānām | adhyātmavidyāṃ svayamājñārtham |

dhātupuṣṭiparyeṣṭau trayodaśa ślokāḥ | pāramitāparipūraṇārthaṃ ye pāramitāpratisaṃyuktā evaṃ manasikārā dhātupuṣṭaye bhavanti ta etābhirgāthābhirdeśitāḥ |

hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ |
sādhāraṇaphalecchā ca yathābodhādhimucyanā || Msa_11.61 ||

te punarhetūpalabdhituṣṭiumanasikārāt yāvadagratvātmāvadhāraṇamanasikāraḥ | tatra hetūpalabdhituṣṭimanasikāra ādita eva tāvat | gotrastho bodhisattvaḥ svātmani pāramitānāṃ gotraṃ paśyan hetūpalabdhituṣṭyā pāramitādhātupuṣṭiṃ karoti | gotrastho 'nuttarāyāṃ samyaksaṃbodhau cittamutpādayatītyato 'nantaraṃ niśrayatadanusmṛtimanasikāraḥ | sa hi bodhisattvaḥ svātmani pāramitānāṃ saṃniśrayabhūtaṃ bodhicittaṃ samanupaśyannevaṃ manasikaroti niyatametāḥ pāramitāḥ paripūriṃ gamiṣyanti | tathā hyasmākaṃ bodhicittaṃ saṃvidyate iti | utpāditabodhicittasya pāramitābhiḥ svaparārthaprayoge sādharaṇaphalecchāmanasikāra, āsāṃ pāramitānāṃ parasādhāraṇaṃ vā phalaṃ bhavatvanyathā vā mā bhūdityabhisaṃskaraṇāt | svaparārthaṃ prayujyamāno 'saṃkleśopāyaṃ tattvārthaṃ pratividhyatītyato 'nantaraṃ yathābodhādhimucyanāmanasikāraḥ | evaṃ sarvatrānukamo veditavyaḥ | yathā buddhairbhagavadbhiḥ pāramitā abhisaṃbuddhā abhisaṃbhotsyante 'bhisaṃbudhyante ca tathāhamadhimucye ityabhisaṃskaraṇāt |

MSA_Bagchi 71

caturvidhānubhāvena prīyaṇākhedaniścayaḥ |
vipakṣe pratipakṣe ca pratipattiścaturvidhā || Msa_11.62 ||

anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā, caturvidhānubhāvo vipakṣaprahāṇaṃ, saṃbhāraparipākaḥ, svaparānugraha, āyatyāṃ vipākaphalaniḥṣyandaphaladānatā ca | sattvasvabuddhadharmaparipākamārabhyākhedaniścayamanasikāraḥ, sarvasattvavipratipattibhiḥ sarvaduḥkhāpattipātaiścākhedaniścayābhisaṃskaraṇāt paramabodhiprāptaye | vipakṣe pattipakṣe ca caturvidhapratipattimanasikāraḥ | dānādivipakṣāṇāṃ ca mātsaryādīnāṃ pratideśanā, pratipakṣāṇāṃ ca dānādīnāmanumodanā, tadadhipateyadharmadeśanārthaṃ ca buddhādhyeṣaṇā | tāsāṃ ca bodhau pariṇāmanā |

prasādaḥ saṃpratīkṣā ca dānacchandaḥ paratra ca |
saṃnāhaḥ praṇidhānaṃ ca abhinandamanaskriyā || Msa_11.63 ||

adhimuktibalādhānatāmārabhya pāramitādhipateyadharmārthe ca prasādamanasikāraḥ | dharmaparyeṣṭimārabhya saṃpratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā | da[de]śanāmārabhya dānacchandamanasikāro dharmasyārthasya ca prakāśanārthaṃ pareṣām | pratipattimārabhya saṃnāhamanasikāro dānādiparipūriye saṃnahanāt | praṇidhānamanasikārastatparipūriprāptaye[pratyaye] samavadhānārthaṃ | abhinandamanasikāro 'ho bata dānādipratipattyā samyak saṃpādayeyamityabhinandanāt | eta eva trayo manasikārā avavādānuśāsanyāṃ yojayitavyāḥ | upāyopasaṃhitakarmamanasikāraḥ saṃkalpaiḥ sarvaprakāradānādiprayogamanasikaraṇāt |

śaktilābhe sadautsukyaṃ dānādau ṣaḍvidhedyanam |
paripāke 'tha pūjāyāṃ sevāyāmanukampanā || Msa_11.64 ||

autsukyamanasikāraścaturvidhaḥ | śaktilābhe ca dānādau ṣaḍvidhe dānadāne yāvat prajñādāne | evaṃ śīlādiṣu ṣaḍvidheṣu | pāramitābhireva saṃgrahavastuprayogeṇa sattvaparipāke | pūjāyāṃ ca dānena lābhasatkārapūjayā | śeṣābhiśca pratipattipūjayā |

aviparītapāramitopadeśāpa[rtha]ñcakalyāṇamitrasevāyāmautsukyamanasikāro veditavyaḥ | anukampāmanasikāraścaturbhirapramāṇairdānādyupasaṃhāreṇa maitrāyataḥ | mātsaryādisamavadhānena sattveṣu karuṇāyataḥ | dānādisamanvāgateṣu muditāyataḥ | tadasaṃkleśādhimokṣataśca upekṣāyataḥ

akṛte kukṛte lajjā kaukṛtyaṃ viṣaye ratiḥ |
amitrasaṃjñā khede ca racanodbhāvanāmatiḥ || Msa_11.65 ||

MSA_Bagchi 72

hīdharmamārabhya lajjāmanaskāraḥ, akṛteṣu vā dānādiṣvaparipūrṇamithyākṛteṣu vā lajjā, lajjāyamānaśca pravṛttinivṛttyarthamanānuṣaṅgikaṃ kaukṛtyāyate | dhṛtimārabhya ratimanaskāro dānādyālambane 'vikṣepataścittasya dhāraṇāt | akhedamanaskāro dānādiprayogaparikhede śatrusaṃjñākaraṇāt | racanācchandamanaskāraḥ pāramitāpratisaṃyuktaśāsraracanābhisaṃskaraṇāt | lokajñatāmārabhya udbhāvanāmanaskārastasyaiva śāstrasya loke yathābhājanamudbhāvanābhisaṃskaraṇāt |

dānādayaḥ pratisaraṇaṃ sambodhau neśvarādayaḥ |
doṣāṇāṃ ca guṇānāṃ ca pratisaṃvedanād [?]dvayoḥ || Msa_11.66 ||

pratisaraṇamanaskāro bodhiprāptaye dānādīnāṃ pratisaraṇānneśvarādīnām, pratisaṃvinmanaskāro mātsaryadānādi vipakṣapratipakṣayordoṣaguṇapratisaṃvedanāt |

cayānusmaraṇaprītirmāhārthyasya ca darśanam |
yoge 'bhilāṣo 'vikalpe taddhṛtyāṃ pratyayāgame || Msa_11.67 ||

cayānusmaraṇaprītimanaskāro dānādyupacaye puṇyajñānasaṃbhāropacayasaṃdarśanāt | māhārthyasaṃdarśanamanaskāro dānādīnāṃ bodhipakṣe bhāvārthena mahābodhiprāptyarthasaṃdarśanāt | abhilāṣamanaskāraḥ sa punaścaturvidhaḥ | yogābhilāṣamanaskāraḥ śamathavipaśyanāyogabhāvanābhilāṣāt | avikalpābhilāṣamanaskāraḥ pāramitāparipūraṇārthamupāyakauśalyābhilāṣāt | dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt | pratyayābhigamābhilāṣamanaskāraḥ samyak praṇidhānābhisaṃskaraṇāt |

saptaprakārāsadgrāhavyutthāne śaktidarśanam |
āścaryaṃ cāpyanāścaryaṃ saṃjñā caiva caturvidhā || Msa_11.68 ||

saptaprakārāsadgrāhavyutthānaśaktidarśanamanaskāraḥ | saptavidho 'sadgrāhaḥ | asati sadgrāhaḥ, doṣavati guṇavatvagrāhaḥ, guṇavatyaguṇavatvagrāhaḥ, sarvasaṃskāreṣu ca nityasukhāsadgrāhau, sarvadharmeṣu cātmāsadgrāhaḥ, nirvāṇe cāśāntāsadgrāhaḥ | yasya pratipakṣeṇa śūnyatā [di]samādhitrayaṃ dharmoddānacatuṣṭayaṃ ca deśyate | āścarye caturvidhasaṃjñāmanaskāraḥ | pāramitāsūdārasaṃjñā, āyatattvasaṃjñā, pratikāranirapekṣasaṃjñā, vipākanirapekṣasaṃjñā ca | anāścarye 'pi caturvidha[saṃjñā]manaskāraḥ | caturvidhamanāścaryamaudarya āyatatve ca sati pāramitānāṃ buddhatvaphalābhinirvartanāt | asminneva ca dvaye sati svaparasamacittāvasthāpanāt [vasthāpanā?]tadviśiṣṭebhyaśca (MSA_Bagchi 73) śaru[śakrā]dibhyaḥ pūjādilābhe sati pratikāranirapekṣatā ..... [sarvalokebhyo viśiṣṭaśarīrabhoga]lābhe satyapi vipākanirapekṣatā |

samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā |
paraguṇapratikārasrayāśāstirnirantaraḥ || Msa_11.69 ||

samatāmanaskāraḥ sarvasattveṣu dānādibhiḥ samatāpravṛttyabhisaṃskaraṇāt | mahātmadṛṣṭimanaskāraḥ sarvasattvopakāratayā pāramitāsaṃdarśanāt | pratyaya[pratyupa]kārāśaṃsanamanaskāro dānādiguṇapravṛttyā parebhyaḥ | āśāstimanaskāraḥ sattveṣu tristhānāśaṃsanāt pāramitānāṃ bodhisattvabhūminiṣṭhāyā buddhabhūminiṣṭhāyāḥ sattvāva[rthāca]raṇāśaṃsanācca | nirantaramanaskāro dānādibhirabadhya[ndhya]kālakaraṇābhisaṃskaraṇāt |

buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā] |
taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā || Msa_11.70 ||

samyakprayogamanaskāro 'viparītānuṣṭhānādarvāgasthānamanasikaraṇāt | anāmodamanaskāro dānādibhirhīyamāneṣu | pramodamanaskāro dānādibhirvardhamāneṣu sattveṣu |

prativarṇikāyāṃ[varṇikā]bhūtāyāṃ bhāvanāyāṃ ca nārūciḥ |
nādhivāsamanaskāro vyākṛtaniyate spṛhā || Msa_11.71 ||

arūcimanaskāraḥ pāramitāprativarṇikābhāvanāyām | rūcimanaskāro bhūtāyām | anadhivāsanāmanaskāro mātsaryādivipakṣavinayanābhisaṃskāraṇāt | spṛhāmanaskāro dvividhaḥ pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ pāramitāniyatabhūmyavasthālābhaspṛhāmanaskāraśca |

āyatyāṃ darśanādvṛtticetanā samatekṣaṇā |
agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā] || Msa_11.72 ||

āyatyāṃ darśanādvṛttimanaskāro yātvā[yāṃ yāṃ] gatiṃ gatvā bodhisattvena satāvaśya karaṇīyatābhisaṃskāraṇāt | dānādīnāṃ samatekṣaṇāmanaskārastadanyairbodhisattvaiḥ sahātmanaḥ pāramitāsātatyakaraṇādhimokṣārtham | agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasaṃdarśanāt |

MSA_Bagchi 74

ete śubhamanaskārā daśapāramitānbayāḥ |
sarvadā bodhisattvānāṃ dhātupuṣṭau bhavanti hi || Msa_11.73 ||

iti nigamanaśloko gatārthaḥ |

dharmaparyeṣṭibhede dvau ślokau |

puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre |
savivāsā hyavivāsā tathaiva vaibhutvikī teṣām || Msa_11.74 ||

asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām |
bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā || Msa_11.75 ||

trayodaśavidhā paryeṣṭiḥ | puṣṭitaḥ śrutādhimuktipuṣṭyā | adhyāśayato dharmamukhastrotasā | mahatī citta[vibhu]tvalābhinām | sabiprabāsā prathamā | avipravāsā dvitīyā | vaibhutvikī tṛtīyā | akāyā śrutacintāmayī dharmakāyarahitatvāt | sakāyā bhāvanāmayī adhimukticaryābhūmo | laghu[labdha]kāyā saptasu bhūmiṣu | paripūrṇakāyā śeṣāsu | bahumānādhimukticaryābhūmau | sūkṣmamānā saptasu | nirmāṇā śeṣāsu |

dharmahetutvaparyeṣṭau ślokaḥ |

rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṃ[gye] |
aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām || Msa_11.76 ||

rūpe lakṣaṇaheturdharmaḥ | arūpe ārogyahetuḥ kleśavyādhipraśamanāt | aiśvaryaheturabhijñābhistadakṣayatvahetuścānupadhiśeṣanirvāṇe 'pyanupacchedāt | ata evoktaṃ brahmaparipṛcchāsūtre | caturbhirdharmaiḥ samanvāgatā bodhisattvā dharmaṃ paryeṣante | ratnasaṃjñayā durlabhārthena bhaiṣajyasaṃjñayā kleśavyādhipraśamanārthena arthasaṃjñayā avipraṇāśārthena nirvāṇasaṃjñayā sarvaduḥkhapraśamanārthena | ratnabhūtāni hi lakṣaṇāni śobhākaratvādatastaddhetutvāddharmaratnasaṃjñā | ārogyahetutvādbhaiṣajyasaṃjñā | abhijñaiścaryahetutvādarthasaṃjñā | tadakṣayahetutvānnirvāṇasaṃjñākṣayanirbhayatārthena |

vikalpaparyeṣṭau ślokaḥ |

abhāvabhābādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ |
yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṃparivarjanīyāḥ || Msa_11.77 ||

daśavidhavikalpo bodhisattvena parivarjanīyaḥ | abhāvavikalpo yasya pratipakṣeṇāha | prajñāpāramitāyāmiha bodhisattvo bodhisattva eva sanniti | bhāvavikalpo yasya pratipakṣeṇāha | (MSA_Bagchi 75) bodhisattvaṃ na samanupaśyatītyevamādi | adhyāropavikalpo yasya pratipakṣeṇāha | rūpaṃ śāriputra svabhāvena śūnyamiti | apavādavikalpo yasya pratipakṣeṇāha | na śūnyatayeti | ekatvavikalpo yasya pratipakṣeṇāha | yā rūpasya śūnyatā na tadrūpamiti | nānātvavikalpo yasya pratipakṣeṇāha | na cānyatra śūnyatāyā rūpaṃ rūpameva śūnyatā śūnyataiva rūpamiti | svalakṣaṇavikalpo yasya pratipakṣeṇāha | nāmamātramidaṃ yadidaṃ rūpamiti | viśeṣavikalpo yasya pratipakṣeṇāha | rūpasya hi notpādo na nirodho na saṃkleśo na vyavadānamiti | yathānāmārthābhiniveśavikalpo yasya pratipakṣeṇāha | kṛtrimaṃ nāmetyevamādi | yathārthanāmābhiniveśavikalpaśca yasya pratipakṣeṇāha | tāni bodhisattvaḥ sarvanāmāni na samanupaśyatyasamanupaśyannābhiniviśate yathārthatayetyabhiprāyaḥ |

iti śubhamatiretya yatnamugraṃ dvayaparyeṣitadharmatāsatattvā |
pratiśaraṇamataḥ sadā prajānāṃ bhavati guṇaiḥ sa samudravatprapūrṇaḥ || Msa_11.78 ||

anena nigamanaślokena paryeṣṭimāhātmyaṃ trividhaṃ darśayati | upāyamāhātmyamugravīryatayā saṃvṛttiparamārthasatyadharmatāparyeṣaṇataśca tattvaṃ satyamityarthaḥ | parārthamāhātmyaṃ pratiśaraṇībhāvāt prajānām | svārthamāhātmyaṃ ca guṇaiḥ samudravat prapūrṇatvāt |

|| mahāyānasūtrālaṃkāre dharmaparyeṣṭyadhikāra ekādaśaḥ ||

MSA_Bagchi 76

dvādaśo 'dhikāraḥ

dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ |

prāṇānbhogāṃśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān
sattvebhyo duḥkhitebhya satatamavasṛjantyuccadānaprakāraiḥ |
prāgevodāradharmaṃ hitakaramasakṛtsarvathaiva prajānāṃ
kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca || Msa_12.1 ||

kṛcchralabdhānapyasārān kṣayitvā[t]prāṇān bhogāṃśca bodhisattvā duḥkhitebhyaḥ kāruṇyāt satatasamudārairvisargairutsṛjanti prāgeva dharmaṃ yo naiva kṛcchreṇa vā bhṛśamapi vāvasṛjatāṃ vṛddhiṃ gacchati na kṣayaṃ |

dharma nairarthakyasārthakye ślokadvayaṃ |

dharmo naiva ca deśito bhagavatā pratyātmavedyo yata

ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svakīṃ dharmatāṃ
svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye
lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā || Msa_12.2 ||

tatra buddhā ajagaropamāsteṣāṃ svaśānti[śānte?]rāsyapuṭaṃ dharmakāyaḥ | viśuddhivipulaṃ savāsanakleśajñeyāvaraṇaviśuddhitaḥ | sādhāraṇaṃ sarvabuddhaiḥ akṣayamātyantikatvāt |

tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṃ
tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī |
dṛṣṭo 'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā
aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā || Msa_12.3 ||

tasmānna nirarthikā yogināṃ bhāvanā bhavati pratyātmavedyasya dharmasya tadvaśenābhigamāt | na nirarthikā deśanā bhavati yuktivihitairdharmaiḥ svadharmatāyāṃ janatākarṣaṇāt | yathā punarbhāvanā sārthikā bhaveddeśanā vā tat ślokārdhena darśayati | śeṣaṃ gatārtham |

deśanāvibhāge ślokaḥ |

āgamato adhigamato vibhutvato deśanāgrasatvānāṃ |
mukhato rūpātsarvā[rvataā]kāśāduccaraṇatāpi ...... || Msa_12.4 ||

tatra vibhutvato yā mahābhūmipraviṣṭānāṃ | sarvato rūpādyā vṛkṣavāditrādibhyo 'pi niścarati | śeṣaṃ gatārtham |

MSA_Bagchi 77

deśanāsaṃpatau ślokadvayaṃ |

viṣadā saṃdehajahā ādeyā tattvadarśikā dvividhā |
saṃpannadeśaneyaṃ vijñeyaṃ[yā] bodhisattvānāṃ || Msa_12.5 ||

ayaṃ catuṣkārthanirdeśena ślokaḥ | yaduktaṃ brahmaparipṛcchāyāṃ | catrubhirdharmaiḥ samanvāgatā bodhisattvā mahādharmadānaṃ vitaranti saddharmaparigrahaṇatayā ātmanaḥ prajñottāpanatayā satpurūṣakarmakaraṇatayā saṃkleśavyavadānasaṃdeśanatayā ca | ekena hi bāhuśrutyādviṣadā deśanā bhavati | dvitīyena mahāprājñatvāt | saṃśayajahā pareṣāṃ saṃśayacchedāt |

tṛtīyenānavadyakarmattvādādeyā | caturthena tattvadarśikā dvividhā saṃkleśalakṣaṇasya ca tattvasya vyavadānalakṣaṇasya ca dvābhyāṃ dvābhyāṃ satyābhyām |

madhurā madavyapetā na ca khinnā deśanāgrasattvānāṃ |
sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva || Msa_12.6 ||

asmindvitīye śloke madhurā pareṇākṣiptasyāparūṣavacanāt | madavyapetā stutau siddhau vā madānanugamanāt | akhinnā akilāsikatvāt | sphuṭā nirācāryamuṣṭitvāt kṛtsnadeśanataḥ | citrā apunaruktatvāt | yuktā pramāṇāviruddhatvāt | gamikāpratītapadavyañjanatvāt | nirāmiṣā prasannādhikārānadhi[rthi]katvāt | sarvatragā yānatrayagatatvāt |

vāksaṃpattau ślokaḥ |

adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje] |
[yathārhānāmiṣācaiva pramitā viṣadā tathā] || Msa_12.7 ||

adīnā paurī parṣatpūraṇāt | madhurā valguḥ | sūktā vispaṣṭā sunirūktākṣaratvāt | pratītā vijñeyā pratītābhidhānatvāt | yathārhā śravaṇīyā vineyānurūpatvāt | anāmiṣā aniḥśrita[tā]lābhasatkārāloke[raśloke] | pratatā[pramitā] apratikūlā parimitāyāmakhedāt | viṣadā aparyāttā |

vyañjanasaṃpattau ślokadvayaṃ |

uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt |
prātītyādyāthārhānnairyāṇyādānukūlyatvāt || Msa_12.8 ||

yuktaiḥ padavyañjanairūddeśātpramāṇāvirodhena | sahitairnirdeśāduddeśāvirodhena | yānānulomanādānulomikairyānatrayāvirodhena | ślākṣṇyāda[dā]nucchavikairakaṣṭaśabdatayā | prātītyādaupayikaiḥ (MSA_Bagchi 78) pratītārthatayā cārthopagamanāt | yāthārhātpratirūpairvineyānurūpatayā | nairyāṇyātpradakṣiṇairnirvāṇādhikāratayā | ānukūlyānnipakasyāṅgasaṃbhāraiḥ śaikṣasyāryāṣṭāṅgamārgānukūlyāt |

vyañjanasaṃpaccaiṣā vijñeyā sarvathāgrasattvānāṃ |
ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṃ || Msa_12.9 ||

ṣaṣṭyaṅgī sācintyā yā guhyakādhipatinirdeśe buddhasya ṣaṣṭyākārā vāg nirdiṣṭā | punaraparaṃ śāntamate tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ | tatra snigdhā sattvādhātukuśalamūlopastambhikatvāt | mṛdukā dṛṣṭa eva dharme sukhasaṃsparśatvāt | manojñā svarthatvāt | manoramā suvyañjanatvāt | śuddhā nirūttaralokottarapṛṣṭhalabdhatvāt | vimalā sarvakleśānuśayavāsanāvisaṃyuktatvāt | prabhāsvarā pratītapadavyañjanatvāt | valguḥ sarvatīrthyakumatidṛṣṭividhātabalaguṇayuktatvāt | śravaṇīyā pratipattinairyāṇikatvāt | anantā[anelā] sarvaparapravādibhiranāchedyatvāt | kalā rañjikatvāt | vinītā rāgādipratipakṣatvāt | akarkaśā śikṣāprajñaptisukhopāyatvāt | aparūṣā tadvyatikramasaṃpanniḥsaraṇopadeśakatvāt | suvinītā yānatrayanayopadeśikatvāt | karṇasukhā vikṣepapratipakṣatvāt | kāyaprahṇādanakarī samādhyābāhakatvāt | cittaudvilyakarī vipaśyanāprāmodyāvāhaphalakatvāt | hṛdayasaṃtuṣṭikarī saṃśayacchedikatvāt | prītisukhasaṃjananī mithyāniścayāpakarṣikatvāt | niḥparidāhā pratipattāvavipratisāratvāt | ājñeyā saṃpannaśrutamayajñānāśrayatvāt | vijñeyā saṃpannacintāmayajñānāśrayatvāt | viṣpaṣṭā anācāryamuṣṭidharmavihitatvāt | premaṇīyānuprāptasvakārthānāṃ premakaratvāt | abhinandanīyānanuprāptasvakārthānāṃ spṛhaṇīyatvāt | ājñāpanīyā acintyadharmasamyagdarśikatvāt | vijñāpanīyā cintyadharmasamyagdeśikatvāt | yuktā pramāṇāvirūddhatvāt | sahitā yathārhavineyadeśikatvāt | punarūktadoṣajahā avandhyatvāt | siṃhasvaravegā sarvatīrthyasaṃtrāsakatvāt | nāgasvaraśabdā udāratvāt | meghasvaraghoṣā gambhīratvāt | nāgendrarutā ādeyatvāt | kinnarasaṃgītighoṣā madhuratvāt | kalaviṅkasvararūtaravitābhī[tī]kṣṇabhaṅguratvāt | brahmasvararutaravitā dūraṃgamatvāt | jīvaṃjīvakasvararutaravitā sarvasiddhipūrvaṃgamamaṅgalatvāt | devendramadhuranirghoṣā anatikramaṇīyatvāt | dundubhisvarā sarvamārapratyarthikavijayapūrvaṃgamatvāt | anunnatā stutyasaṃkliṣṭatvāt | anavanatā nindāsaṃkliṣṭatvāt | sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt | apaśabdavigatā smṛtisaṃpramoṣe tadaniścaraṇatvāt | avikalā vineyakṛtyasarvakālapratyupasthitatvāt | alīnā lābhasatkārāniśritatvāt | adīnā sāvadyāpagatvāt | pramuditā akheditvāt | prasṛtā sarvavidyāsthānakauśalyānugatatvāt | akhilā[sakhilā] sattvānāṃ (MSA_Bagchi 79) tatsakalārthasaṃpādakatvāt | saritā prabandhānupacchinnatvāt | lalitā vicitrākārapratyupasthānatvāt | sarvasvarapūraṇī ekasvaranaikaśabdavijñaptipratyupasthāpanatvāt | sarvasattvendriyasaṃtoṣaṇī ekānekārthavijñaptipratyupasthānatvāt | aninditā yathāpratijñatvāt | acañcalā āgamitakālaprayuktatvāt | acapalā atvaramāṇavihitatvāt | sarvaparṣadanuravitā durāntikaparṣattulyaśravaṇatvāt | sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt |

deśanāmāhātmye catvāraḥ ślokāḥ |

vācā padaiḥ suyuktairanudeśavibhāgasaṃśayacchedaiḥ |
bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu || Msa_12.10 ||

ākhyāti vācā | prajñāpayati padaiḥ suyuktaiḥ | prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ | uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānārthaṃ | deśayatyuddhaṭitajñeṣu | saṃprakāśayati vipañcitajñeṣu |

śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ |
doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā || Msa_12.11 ||

śuddhā trimaṇḍaleneti | yena ca deśayati vācā padaiśca | yathā coddeśādiprakāraiḥ | yeṣu coddhaṭitavipañcitajñeṣu | eṣaiva ca deśanā punaraṣṭadoṣavivarjitā veditavyā yathākramam |

kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam |
saṃdehasyācchedastadvigamasyādṛḍhīkaraṇam || Msa_12.12 ||

te punaraṣṭau doṣāḥ | kauśīdyamanavasaṃbodhaḥ avakāśasyākaraṇaṃ anītārthatvaṃ saṃdehasyācchedanā tadvigamasyādṛḍhīkaraṇaṃ niścayaśyetyarthaḥ |

khedo 'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi |
tadabhāvādbuddhānāṃ nirūttarā deśanā bhavati || Msa_12.13 ||

khedo yenābhīkṣṇaṃ na deśayet | matsaritvaṃ [matsaritvaṃ] cākṛtsnaprakāśanāt | arthasaṃpattau ślokadvayaṃ |

kalyāṇo dharmo 'yaṃ hetutvādbhaktituṣṭibuddhīnāṃ |
dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ || Msa_12.14 ||

paraisādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam |
svabhāvaśuddhaṃ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate || Msa_12.15 ||

caturguṇabrahmacaryasaṃprakāśako dharmaḥ | ādimadhyaparyavasānakalyāṇo yathākramaṃ śrutacintābhāvanābhirbhaktituṣṭibuddhihetutvāt | tatra bhaktiradhimuktiḥ saṃpratyayaḥ tuṣṭiḥ prāmodyaṃ (MSA_Bagchi 80) yuktinidhyānācchakyaprāptitāṃ viditvā | buddhiḥ samāhitacittasya yathābhūtajñānaṃ | dvividhārtha ityataḥ svarthaḥ saṃvṛtiparamārthasatyayogāt | sugrāhya ityataḥ suvyañjanaḥ pratītapadavyañjanatvāt | caturguṇaṃ brahmacaryam | kevalaṃ paraisādhāraṇātvāt paripūrṇaṃ tridhātukleśaprahāṇaparipūraṇāt | pariśuddhaṃ svabhāvaviśuddhito 'nāsravatvāt | paryavadātaṃ malaviśuddhitaḥ saṃtānaviśuddhyā kṣīṇāsravāṇām |

abhisaṃdhivibhāge ślokadvayam |

avatāraṇasaṃdhiśca saṃdhirlakṣaṇato 'paraḥ |
pratipakṣābhisaṃdhiśca saṃdhiḥ pariṇatāvapi || Msa_12.16 ||

śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā |
abhidhānasya gāmbhīrye saṃdhireṣa caturvidhaḥ || Msa_12.17 ||

caturvidho 'bhisaṃdhirdeśanāyāṃ buddhasya veditavyaḥ | avatāraṇābhisaṃdhirlakṣaṇābhisaṃdhiḥ pratipakṣābhisaṃdhiḥ pariṇāmanābhisaṃdhiśca | tatrāvatāraṇābhisaṃdhiḥ śrāvakeṣu draṣṭavyaḥ | śāsanāvatāraṇārthamanutrāsāya rūpādyastitvadeśanāt | lakṣaṇābhisaṃdhistriṣu parikalpitādisvabhāveṣu draṣṭavyo niḥsvabhāvānutpannādisarvadharmadeśanāt | pratipakṣābhisaṃdhirdoṣāṇāṃ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣāgrayānasaṃbhāṣāsānuśaṃse[saṃ] gāthādvayaṃ vakṣyati | pariṇāmanābhisaṃdhirabhidhānagāmbhīrye draṣṭavyo yathāha |

asāre sāramatayo viparyāse ca susthitāḥ | kleśena ca susaṃkliṣṭā labhante bodhimuttamāṃ || Msa_12.iti |

ayamatrābhisaṃdhiḥ | asāre sāramataya ityavikṣepe yeṣāṃ sārabuddhiḥ pradhānabuddhirvikṣepo hi visāraścetasaḥ | viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇānityādike viparyāse susthitā aparihāṇitaḥ | kleśena ca sa saṃkliṣṭā iti dīrghaduṣkaravyāyāmaśrameṇātyarthaṃ parikliṣṭāḥ |

abhiprāyavibhāge ślokaḥ |

samatārthāntare jñeyastathā kālāntare punaḥ |
pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ || Msa_12.18 ||

caturvidho 'bhiprāyaḥ | sata[ma]tābhiprāyo yadāha | ahameva sa tasminsamaye vipaśvī samyaksaṃbuddho 'bhūvamityaviśiṣṭadharmakāyatvāt | arthāntarābhiprāyo yadāha | niḥ svabhāvāḥ sarvadharmā anutpannāityevamādi ayathārūtārthatvāt | kālantarābhiprāyo yadāha | ye (MSA_Bagchi 81) sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti kālāntareṇetyabhiprāyaḥ | pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsate kasyacidvigarhate 'lpamātrasaṃtuṣṭasya vaipulyasaṃgrahāt mahāyānasūtrāntasānuśaṃsaṃ gāthādvayamupādāyāha |

buddhe dharme 'vajñā kauśīdyaṃ tuṣṭiralpamātreṇa |
rāge māne caritaṃ kaukṛtyaṃ cāniyatabhedaḥ || Msa_12.19 ||

sattvānāmāvaraṇaṃ tatpratipakṣo 'grayānasaṃbhāṣā |
sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati || Msa_12.20 ||

yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta |
sa hi daśavidhamanuśaṃsaṃ labhate sattvottamo dhīmān || Msa_12.21 ||

kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle |
janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra || Msa_12.22 ||

buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya |
adhimuktiṃ saha buddhyā dvayamukhatāmāśubodhiṃ ca || Msa_12.23 ||

buddhe dharme 'vajñeti pañca gāthāḥ | tatrāniyatabhedo bodhisattvānāmaniyatānāṃ mahāyānādbhedaḥ | agrayānasaṃbhāṣā yā mahāyānadeśanā | buddhe 'vajñāvaraṇasya pratipakṣasaṃbhāṣā | ahameva sa tena kālena vipaśvī samyaksaṃbuddho 'bhūvamiti | dharme 'vajñāvaraṇasya pratipakṣasaṃbhāṣā | iyato gaṃgānadīvālikāsamānabuddhānparyupāsya mahāyāne 'vabodha utpadyata iti | kauśīdyāvaraṇasya pratipakṣasaṃbhāṣā | ye sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti | vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṃ samyaksaṃbodhāviti | alpamātrasaṃtuṣṭyāvaraṇasya pratipakṣasaṃbhāṣā | yatra bhagavān kvaciddānādi vivarṇayati anyatra varṇitavān | rāgacaritasya cāvaraṇasya pratipakṣasaṃbhāṣā | yatra bhagavān buddhakṣetravibhūtiṃ varṇayati | mānacaritasyāvaraṇasya pratipakṣasaṃbhāṣā | yatra bhagavān kasyacid buddhasyādhikāṃ saṃpattiṃ varṇayati | kaukṛtyāvaraṇasya pratipakṣasaṃbhāṣā | ye buddhabodhisattveṣva[ṣvapa]kāraṃ kariṣyanti te sarve svargopagā bhaviṣyantīti | aniyatabhedasyāvaraṇasya pratipakṣasaṃbhāṣā | mahāśrāvakāṇāṃ buddhatve vyākaraṇadeśanā ekayānadeśanā ca | kṛtsnadhātupuṣṭiḥ sarvamahāyānādhiṣṭhānāya dhātupuṣṭistadāvaraṇavigamāt sarvatra mahāyāne 'dhimuktilābhataḥ | dvayamukhatā samādhimukhatā dhāraṇīmukhatā ca | dṛṣṭe dharme dvividho 'nuśaṃsaḥ sāṃparāyike 'ṣṭavidhaḥ krameṇottarottaraviśeṣalābhādveditavyaḥ |

MSA_Bagchi 82

deśanānuśaṃseślokaḥ |

iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ |
bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ || Msa_12.24 ||

pañcabhiḥ kāraṇaiḥ sukathikatvaṃ | sūryavatpratapanaṃ cānuśaṃsaḥ | lokāvarjanato bahumatatvāt | pañca kāraṇāni sukathikatvasya yenāviparītaṃ darśayati abhīkṣṇaṃ nirāmiṣacitta ādeyavākyavineyānurūpaṃ ca |

|| mahāyānasūtrālaṃkāre deśanādhikāro dvādaśaḥ ||

MSA_Bagchi 83

trayodaśo 'dhikāraḥ

pratipattivibhāge ṣaṭ ślokāḥ |

dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ |
dvayamithyātvasamyaktvaṃ vivarjyeta trayeṇa hi || Msa_13.1 ||

yathārthamājñāya dharmamājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno 'nudharmacārī tatsaṃdarśayati | tatra dvidhā pudgaladharma nairātmyajñānaṃ grāhyagrāhakābhāvataḥ | dvayamithyātvasamyakttvaṃ vivarjyaṃ trayaṃ | abhāve ca śūnyatāsamādhiḥ parikalpitasya svabhāvasya | bhāve cāpraṇīhitānimittau paratantraniṣpannayoḥ svabhāvayoḥ | etatsamādhitrayaṃ laukikaṃ na mithyātvaṃ lokottarajñānāvāhanāt | na samyaktvamalokottaratvāt |

arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatāṃ |
śrutatuṣṭiprahāṇāya dharmajñastena kathyate || Msa_13.2 ||

evamarthajñaḥ sarvadharmāṇāṃ sūtrādīnāṃ kolopamatāṃ jānāti | śrutamātrasaṃtuṣṭiprahāṇāya tena dharmajño bhavati |

pārthagjanena jñānena pratividhya dvayaṃ tathā |
tajjñānapariniṣpattāvanudharmaṃ prapadyate || Msa_13.3 ||

etena dvividhena pārthagjanenārthadharmajñānena dvayaṃ nairātmyabhāvaṃ pratividhya yathākramaṃ [nairātmyaṃ tathā pratividhya yathoktaṃ] tasya jñānasya pariniṣpattyarthaṃ pratipadyate | evamanudharmaṃ pratipadyate |

tato jñānaṃ sa labhate lokottaramanuttaraṃ |
ādibhūmau samaṃ sarvairbodhisattvaistadātmabhiḥ || Msa_13.4 ||

tato jñānaṃ sa labhate lokottaramanuttaramiti | viśiṣṭatarayānābhāvāt | ādibhūmau pramuditāyāṃ bhūmau samaṃ sarvairbodhisattvaistadātmabhiriti tadbhūmikairevaṃ sāmīcīpratipanno bhavati tadbhūmikabodhisattvasamatayā |

kṛtvā darśanajñeyānāṃ[heyānāṃ] kleśānāṃ sarvasaṃkṣayam |
jñeyāvaraṇajñānāyā[hānāya] bhāvanāyāṃ prayujyate || Msa_13.5 ||

MSA_Bagchi 84

śloko gatārthaḥ |

vyavasthānavikalpena jñānena sahacāriṇā |
anudharmaṃ caratyevaṃ pariśiṣṭāsu bhūmiṣu || Msa_13.6 ||

śeṣeṇānudharmacāritvaṃ darśayati | vyavasthānāvikalpeneti bhūmivyavasthānajñānenāvikalpena ca | sahacāriṇetyanusaṃbaddhacāriṇā anyonyanairantaryeṇa | etena ślokadvayenānudharmacāritvaṃ darśitaṃ |

pratipattāvapramādakriyāyāṃ catvāraḥ ślokāḥ |

sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ |
suyogo guṇavān deśo yatra dhīmān prapadyate || Msa_13.7 ||

caturbhiścakrairapramādakriyāṃ darśayati pratirūpadeśavāsādibhiḥ | tatrānena ślokena pratirūpadeśavāsaṃ darśayati | sulābhaścīvarapiṇḍapātādīnāṃ jīvitapariṣkārāṇāmakṛcchreṇa lābhāt | svadhiṣṭhāno durjanairdasyuprabhṛtibhiranadhiṣṭhitatvāt | subhūmirārogyabhūmitvāt | susahāyakaḥ sabhāgaśīladṛṣṭisahāyakatvāt | suyogo divālpākīrṇābhilāpakatvāt rātrau cālpaśabdādikatvāt |

bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ |
akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān || Msa_13.8 ||

anena dvitīyena satpurūṣaṃ darśayati | āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt |

svālambanā musaṃbharā [susaṃstabdhā] subhāvanaiva [supāyācaiva?] deśitā |
suniryāṇaprayogā ca ātmasamyakpradhānatā || Msa_13.9 ||

anena tṛtīyena yoniśomanaskārasaṃgṛhītamātmanaḥ samyakpraṇīdhānatāṃ darśayati | saddharmālambanatayā susaṃbhṛtasaṃbhāratayā śamathādinimittānāṃ kālena kālaṃ bhāvanātayā alpamātrāsaṃtuṣṭitayā satyuttarakaraṇīye sātatyasatkṛtyaprayogatayā ca |

rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṃ |
samādhervicayasyāpi pūrve hi kṛtapuṇyatā || Msa_13.10 ||

anena caturthena pūrvakṛtapuṇyatāṃ pañcavidhena hetutvena darśayati | ratihetutvena yataḥ pratirūpadeśavāse 'bhiramate | kṣaṇopapattihetutvena yataḥ satpurūṣāyāśrayaṃ labhate | (MSA_Bagchi 85) ārogyasamādhiprajñāhetutvena ca yata ātmanaḥ samyakpraṇidhānaṃ sampadyate |

kleśata eva kleśaniḥsaraṇe ślokāstrayaḥ |

dharmadhātuvinirmukto yasmāddharmo na vidyate |
tasmādrāgādayasteṣāṃ buddhairniḥsaraṇaṃ matāḥ || Msa_13.11 ||

yaduktaṃ bhagavatā | nāhamanyatra rāgādrāgasya niḥsaraṇaṃ vadāmyevaṃ dveṣānmohāditi | tatrābhisaṃdhiṃ darśayati | yasmāddharmadhātuvinirmukto dharmo nāsti dharmatāvyatirekeṇa dharmābhāvāt | tasmādrāgādidharmatāpi rāgādyākhyāṃ labhate sa ca niḥsaraṇaṃ rāgādīnāmityevaṃ tatrābhisaṃdhirveditavyaḥ |

dharmadhātuvinirmukto yasmāddharmo na vidyate |
tasmātsaṃkleśanirdeśe sa saṃvid[saṃdhira] dhīmatāṃ mataḥ || Msa_13.12 ||

yaduktaṃ | avidyā ca bodhiścaikamiti | tatrāpi sakleśanirdeśe sa evābhisaṃdhiḥ | avidyā bodhidharmatā syāttadupacārāt |

yatastāneva rāgādīnyoniśaḥ pratipadyate |
tato vimucyate tebhyastenaiṣāṃ niḥsṛtistataḥ || Msa_13.13 ||

tāneva rāgādīnyoniśaḥ pratipadyamānastebhyo vimucyate tasmātparijñātāsta eva teṣāṃ niḥsaraṇaṃ bhavatītyayamatrābhisaṃdhiḥ |

śrāvakapratyekabuddhamanasikāraparivarjane ślokadvayaṃ |

na khalu jinasutānāṃ bādhakaṃ duḥkhamugraṃ
narakabhavanavāsaiḥ sattvahetoḥ kathaṃcit |
śamabhavaguṇadoṣapreritā hīnayāne
vividhaśubhavikalpā bādhakā dhīmatāṃ tu || Msa_13.14 ||

na khalu narakavāso dhīmatāṃ sarvakālaṃ
vimalavipulabodherantarāyaṃ karoti |
svahitaparamaśītastvanyayāne vikalpaḥ
paramasukhavihāre 'pyantarāyaṃ karoti || Msa_13.15 ||

anayoḥ ślokayorekasya dvitīyaḥ sādhakaḥ | ubhau gatārthau |

niḥsvabhāvatāprakṛtipariśuddhitrāsapratiṣedhe catvāraḥ ślokāḥ |

MSA_Bagchi 86

dharmābhāvopalabdhiśca niḥsaṃkleśaviśuddhitā |
māyādisadṛśī jñeyā ākāśasadṛśī tathā || Msa_13.16 ||

yathaiva citre vidhivadvicitrite natonnataṃ nāsti ca dṛśyate 'tha ca |
abhūtakalpe 'pi tathaiva sarvathā dvayaṃ sadā nāsti sa dṛśyate 'tha ca || Msa_13.17 ||

yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ |
malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi || Msa_13.18 ||

mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitaṃ |
na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṃ prakṛtau vidhīyate || Msa_13.19 ||

dharmābhāvaśca dharmopalabdhiśceti trāsasthānaṃ niḥsaṃkleśatā ca dharmadhātoḥ prakṛtyā viśuddhatā ca paścāditi trāsasthānaṃ bālānāṃ | tadyathākramaṃ māyādisādṛśyenākāśasādṛśyena ca prasādhayaṃstatastrāsaṃ pratiṣedhayati | tathā citre natonnatasādṛśyena luti[ṭi]taprasāditatoyasādṛśyena ca yathākramaṃ | caturthena ślokena toyasādharmyaṃ citte pratipādayati | yathā toyaṃ prakṛtyā prasannamāgantukena tu kāluṣyeṇa luti[ṭi]taṃ bhavatyevaṃ cittaṃ prakṛtyā prabhāsvaraṃ matamāgantukaistu dauṣairdūṣitamiti | na ca dharmatācittādṛte 'nyasya cetasaḥ paratantralakṣaṇasya prakṛtiprabhāsvaratvaṃ vidhīyate | tasmāccittatathataivātra cittaṃ veditavyaṃ |

rāgajāpattipratiṣedhe catvāraḥ ślokāḥ |

bodhisattvasya sattveṣu prema majjagataṃ mahat |
yathaikaputrake tasmātsadā hitakaraṃ matam || Msa_13.20 ||

sattveṣu hitakāritvannaityāpattiṃ sa rāgajāṃ |
dveṣo virudyate tvasya sarvasattveṣu satpathā[sarvathā] || Msa_13.21 ||

yathā kapotī svasutātivatsalā svabhāvakāṃstānupaguhya tiṣṭhati |
tathāvidhāyāṃ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu || Msa_13.22 ||

maitrī yataḥ pratighacittamato viruddhaṃ
śāntiryato vyasanacittamato viruddhaṃ |
artho yato nikṛticittamato viruddhaṃ
lhādo yataḥ pratibhayaṃ na[ca] tato viruddhaṃ || Msa_13.23 ||

yatsattveṣu bodhisattvasya prema so 'tra rāgo 'bhipretastatkṛtāmāpattiṃ teṣāṃ pratiṣedhayati | sattvahitakriyāhetutvāt | kapotīmudāharati tabdahurāgatvāt apatyasnehādhimātratayā (MSA_Bagchi 87) sakṛpe bodhisattve dehiṣu sattveṣu pratigho virudhyate | bodhisattvānāṃ sattveṣu maitrī bhavati vyasanaśāntiḥ arthadānaṃ lhādaśca prītyutpādāt | yata ime maitryādayastata eva pratighacittaṃ viruddhaṃ | tatpūrvakāṇi ca vyasanacittādīni |

pratipattibhede pañca ślokāḥ |

yathāturaḥ subhaiṣajye saṃsāre pratipadyate |
āture ca yathā vaidyaḥ sattveṣu pratipadyate || Msa_13.24 ||

aniṣpanne yathā ceṭe svātmani pratipadyate |
vaṇigyathā punaḥ paṇye kāmeṣu pratipadyate || Msa_13.25 ||

yathaiva rajako vastre karmaṇe pratipadyate |
pitā yathā sute bāle sattvāheṭhe prapadyate || Msa_13.26 ||

agnyarthī vādharāraṇyāṃ sātatye pratipadyate |
vaiśvāsiko vāniṣpanne adhicitte prapadyate || Msa_13.27 ||

māyākāra iva jñeye prajñayā pratipadyate |
pratipattiryathā yasmin bodhisattvasya sā matā || Msa_13.28 ||

yathā yasminpratipadyate tadabhidyotayati | yatheti subhaiṣajyādiṣvivāturādayaḥ | yatreti saṃsārādiṣu pratisaṃkhyāya saṃsāraniṣevaṇāt | kāruṇyena kleśāturasattvāparityāgāt | svapraṇihitatvacittakaraṇāt | dānādipāramitābhiśca yathākramaṃ bhogavṛddhinayanāt | kāyādikarmapariśodhanāt | sattvāpakārākopāt | kuśalabhāvanānirantarābhiyogāt | samādhyanāsvādanāt | jñeyāviparyāsācca |

pratipattitrimaṇḍalapariśuddhau ślokaḥ |

iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ |
paramavimalanirvikalpaguddhyā vrajati sa siddhimanuttamāṃ krameṇa || Msa_13.29 ||

iti nirvikalpena dharma nairātmyajñānena pratipattuḥ pratipattavyasya pratipatteścāvikalpanā trimaṇḍalapariśuddhirveditavyā | dvayaparipācanaśodhaneṣu [su]yukta iti sattvānāmātmanaśca |

|| mahāyānasūtrālaṃkāre pratipattyadhikārastrayodaśaḥ ||

MSA_Bagchi 88

caturdaśo 'dhikāraḥ

avavādānuśāsanīvibhāge ślokā ekapañcāśat |

kalpāsaṃkhyeyaniryāto hyadhimuktiṃ vivardhayan |
saṃpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā || Msa_14.1 ||

adhimuktiṃ vivardhayannityadhimātrāvasthānayanāt | śeṣaṃ gatārtham |

tathā saṃbhṛtasaṃbhāro hyādiśuddho jinātmajaḥ |
suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṃ prayujyate || Msa_14.2 ||

ādiśuddho bodhisattvasaṃvarapariśodhanānmahāyāne dṛṣṭiṛjju[ju]karaṇāccāviparītārthagrahaṇataḥ | suvijño bahuśrutatvāt | kalpa[lya]citto vinivaraṇatvāt |

dharmastrotasi buddhebhyo 'vavādaṃ labhate tadā |
vipulaṃ śamathajñānavaipulyagamanāya hi || Msa_14.3 ||

śloko gatārthaḥ |

tataḥ sūtrādike dharme so 'dvayārthavibhāvake |
sūtrādināmni bandhīyāccittaṃ prathamato yatiḥ || Msa_14.4 ||

tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ |
vicārayettadarthāṃśca pratyātmayoniśaśca saḥ || Msa_14.5 ||

avadhṛtya ca tānarthāndharme saṃkalayetpunaḥ tataḥ kuryātsamāśāstiṃ tadarthādhigamāya saḥ || Msa_14.6 ||

sūtrageyādike dharme yatsūtrādināma daśabhūmikamityevamādi tatra cittaṃ prathamato badhnīyāt | ebhistribhiḥ ślokaiḥ ṣaṭ cittānyupadiṣṭāni | mūlacittamanucaracittaṃ vicāraṇācittamavadhāraṇācittaṃ saṃkalanacittamāśāsticittaṃ ca | tatra mūlacittaṃ yatsūtrādīnāṃ dharmāṇāṃ nāmālambanaṃ | avavādaṃ śrutvā svayaṃ vā kalpayitvā | tadyathānityaṃ duḥkhaṃ śūnyamanātmyaṃ ya yoniśo na cetyādi | anucaracittaṃ yena sūtrādīnāṃ nāmata ālambitānāṃ padaprabhedamanugacchati | vicāraṇācittaṃ yenārthaṃ vyañjanaṃ ca vicārayati | tatrārthaṃ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṃsayā pratyavekṣaṇayā ca | tatra gaṇanā saṃgrahaṇaṃ tadyathā rūpaṃ daśāyatanānyekasya ca pradeśo vedanā ṣaḍ vedanākāyā ityevamādi | tulanā saṃkhyāvato (MSA_Bagchi 89) dharmasya śamalakṣa[ṇa?]grahaṇamanādhyāropānapavādataḥ | mīmāṃsā pramāṇaparīkṣa | pratyavekṣaṇāgaṇitatulitamīmāṃsitasyārthasyāvalokanaṃ | vyañjanaṃ dvābhyāmākārābhyāṃ vicārayati | sārthatathā[yā] ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānāṃ | avadhāraṇācittaṃ yena yathānucaritaṃ vicāritaṃ vā tannimittamavadhārayati | saṃkalanacittaṃ tadyathā vicāritamarthaṃ mūlacitte saṃkṣipyaparipiṇḍitākāraṃ vartate | āśāsticittaṃ yadarthaṃ prayukto bhavati samā[dhyarthaṃ vā?] tatparipūryarthaṃ vā śrāmaṇyaphalārthaṃ vā bhūmipraveśārthaṃ vā viśeṣagamanārthaṃ vā tacchandasahagataṃ vartate | cittameva hyālambanapratibhāsaṃ vartate na cittādanyadālambanamastīti jānato vā cittamātramajānato vā cittamevālambanaṃ nānyat | iti ṣaḍvidhaṃ cittamālambanaṃ vyavasthāpyate |

eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ |
nirjalpaikarasaiścāpi manaskārairvicārayet || Msa_14.7 ||

jñeyaḥ śamathamārgo 'sya dharmanāma ca piṇḍitaṃ |
jñeyo vipaśyanāmārgastadarthānāṃ vicāraṇā || Msa_14.8 ||

yuganaddhaśca vijñeyo mārgastatpiṇḍitaṃ punaḥ |
līnaṃ cittasya gṛhṇīyāduddhataṃ śamayetpunaḥ || Msa_14.9 ||

śa[sa]maprāptamupekṣeta tasminnālambane punaḥ sātatyenātha satkṛtya sarvasminyojayetpunaḥ || Msa_14.10 ||

ebhiścaturbhiḥ ślokairekādaśa manaskārā upadiṣṭāḥ | savitarkaḥ savicāraḥ | avitarko vicāramātraḥ | avitarko 'vicāraḥ | śamathamanaskāraḥ | vipaśyanā manaskāraḥ | yuganaddhamanaskāraḥ | [pragrahanimittamanaskāraḥ] śamathanimittamanaskāraḥ | upekṣānimitta manaskāraḥ | sātatyamanaskāraḥ | satkṛtyamanaskāraśca |

nibadhyālambane cittaṃ tatpravedhaṃ[vāhaṃ] na vikṣipet |
avagamyāśu vikṣepaṃ tasmin pratiharetpunaḥ || Msa_14.11 ||

pratyātmaṃ saṃkṣipeccittamuparyupari buddhimān |
tataścara [da]mayeccittaṃ samādhau guṇadarśanāt || Msa_14.12 ||

aratiṃ śamayettasminvikṣepadoṣadarśanāt |
abhidhyādaurmanasyādīnvyutthitān śamayettathā || Msa_14.13 ||

tataśca sābhisaṃskārāṃ citte svarasavāhitāṃ |
labhetānabhisaṃskārān [rāṃ] tadbhyāsātpunaryatiḥ || Msa_14.14 ||

MSA_Bagchi 90

ebhiścaturbhiḥ ślokairnavākārayā cittasthityā sthityupāya upadiṣṭaḥ | cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṃ samādaghātīti navākārāḥ |

tataḥ sa tanukāṃ labdhvā praśrabdhiṃ kāyacetasoḥ |
vijñeyaḥ samanaskāraḥ punastān[stāṃ]sa vivardhayan || Msa_14.15 ||

vṛddhidūraṃgamatvena maulīṃ sa labhate sthitiṃ |
tāṃ śodhayannabhijñārthameti karmaṇyatāṃ parāṃ || Msa_14.16 ||

dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati |
pūjārthamaprameyāṇāṃ buddhānāṃ śravaṇāya ca || Msa_14.17 ||

aprameyānupāsyāsau buddhānkalpairameyagaiḥ |
karmaṇyatāṃ parāmeti cetasastadupāsanāt || Msa_14.18 ||

iti karmaṇyatāṃ parāṃ dhyāne iti saṃbandhanīyaṃ | kalpairameyagairityaprameyasaṃkhyāgataiḥ | śeṣameṣāṃ ślokānāṃ gatārthaṃ |

tato 'nuśaṃsāna labhate pañca śuddhaiḥ sa pūrvagān |
viśuddhibhājanatvaṃ ca tato yāti niruttaraṃ || Msa_14.19 ||

kṛtsnādausvalpa[dauṣṭhulya]kāyo hi dravate 'sya pratikṣaṇaṃ |
āpūryate ca praśrabdhyā kāyacittaṃ samantataḥ || Msa_14.20 ||

aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ |
akalpitāni saṃśuddhau nimittāni prapaśyati || Msa_14.21 ||

prapūrau ca viśuddhau ca dharmakāyasya sarvathā |
karoti satataṃ dhīmānevaṃ hetuparigrahaṃ || Msa_14.22 ||

tataḥ śuddheḥ pūrvaṃgamānpañcānuśaṃsān labhate | śuddheriti śuddhyāśayabhūmeḥ | teṣāṃ ca lābhādviśuddhibhājanatvaṃ prāpnoti | nirūttaraṃ yānānantaryāt[nuttaryāt] | prapūrau ca viśuddhau ca dharmakāyasyeti daśamyāṃ bhūmau paripūrirbuddhabhūmau viśuddhiḥ | eteṣāṃ pañcānāmanuśaṃsānāṃ trayaḥ śamathapakṣā dvau vipaśyanāpakṣau veditavyau | ato yāvallaukikaḥ samudāgamaḥ |

tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ |
manojalpādvinirmuktān sarvārthānna prapaśyati || Msa_14.23 ||

MSA_Bagchi 91

dharma[rmā]lokasya vṛdhdyartha vīryamārabhate dṛḍhaṃ |
dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate || Msa_14.24 ||

sarvārthapratibhāsatvaṃ tataścitte prapaśyati |
prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau || Msa_14.25 ||

tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate |
ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ || Msa_14.26 ||

ata ūrdhvaṃ nirvedhabhāgīyāni | tathābhūto bodhisattvaḥ samāhitacitto manojalpādvinirmuktān sarvadharmānna paśyati svalakṣaṇasāmānyalakṣaṇākhyānmanojalpamātrameva khyāti | sāsyoṣmagatāvasthā | ayaṃ sa āloko yamadhikṛtyoktaṃ kṣāranadyām | āloka iti dharmanidhyānakṣānteretadadhivacanamiti | sa tasyaiva dharmālokasya vivṛdhdyarthamāsthitakriyayā dṛḍhaṃ vīryamārabhate | sāsya mūrdhāvasthā | dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate | cittametaditi prativedhāt | tataścitta eva sarvārthapratibhāsatvaṃ paśyati | na cittādanyamarthaṃ | tadā cāsya grāhyavikṣepaḥ prahīno bhavati | grāhakavikṣepaḥ kevalo 'vaśiṣyate | sāsya kṣāntyavasthā | tadā ca kṣipramānantaryasamādhiṃ spṛśati | sāsya laukikāgradharmāvasthā | kena kāraṇena sa ānantarya ucyate |

yato grāhakavikṣepo hīyate tadanantaraṃ |
jñeyānyuṣmagatādīni etāni hi yathākramaṃ || Msa_14.27 ||

ityetānyuṣmagatādīni nirvedhabhāgīyāni |

dvayagrāhavisaṃyuktaṃ lokottaramanuttaraṃ |
nirvikalpaṃ malāpetaṃ jñānaṃ sa labhate punaḥ || Msa_14.28 ||

ataḥ pareṇa darśanamārgāvasthā | dvayagrāhavisaṃyuktaṃ grāhyagrāhagrāhakagrāhavisaṃyogāt | anuttaraṃ yānānantaryeṇa[nuttaryeṇa] | nirvikalpaṃ grāhyagrāhakavikalpavisaṃyogāt | malāpetaṃ darśanajñe[he]yakleśaprahāṇāt | etena virajo vigatamalamityuktaṃ bhavati |

sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate |
ameyaiścāsya sā kalpaiḥ suviśuddhiṃ nigacchati || Msa_14.29 ||

śloko gatārthaḥ |

dharmadhātośca samatāṃ pratividhya punastadā |
sarvasattveṣu labhate sadātmasamacittatāṃ || Msa_14.30 ||

MSA_Bagchi 92

nirātmatāyāṃ duḥkhārthe kṛtye niḥpratikarmaṇi |
sattveṣu samacitto 'sau yathānye 'pi jinātmajāḥ || Msa_14.31 ||

dharmanairātmyena ca dharmasamatāṃ pratividhya sarvasattveṣu sadā ātmasamacittatāṃ prattilabhate | pañcavidhayā samatayā | nairātmyasamatayā duḥkhasamatayā svaparasaṃtāneṣu nairātmyaduḥkhatayoraviśeṣāt | kṛtyasamatayā svaparaduḥkhaprahāṇakāmatāsāmānyāt | niṣpratikārasamatayā | ātmana iva parataḥ pratikārānabhinandanāt | tadanyabodhisattvasamatayā ca yathā tairabhisamitaṃ tathābhisamayāt |

traidhātukātmasaṃskārānabhūtaparikalpataḥ |
jñānena suviśuddhena addhayārthena paśyati || Msa_14.32 ||

sa traidhātukātmasaṃskārānabhūtaparikalpanāmātrānpaśyati | suviśuddhena jñānena lokottaratvāt | advayārthenetyagrāhyagrāhakārthena |

tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ |
labdhvā darśanamārgo hi tadā tena nirūcyate || Msa_14.33 ||

tasya grāhyagrāhakābhāvasya bhāvaṃ dharmadhātūndarśanaprahātavyaiḥ kleśairvimuktaṃ paśyati |

abhāvaśūnyatāṃ jñātvā tathābhāvasya śūnyatāṃ |
prakṛtyā śūnyatāṃ jñātvā śūnyajña iti kathyate || Msa_14.34 ||

sa ca bodhisattvaḥ śūnyajña ityucyate | trividhaśūnyatājñānāt | abhāvaśūnyatā parikalpitaḥ svabhāvaḥ svena lakṣaṇenābhāvāt | tathābhāvasya śūnyatā paratantrasya sa hi na tathābhāvo yathā kalpyate svena lakṣaṇena bhāvaḥ | prakṛtiśūnyatā pariniṣpannaḥ svabhāvaḥ śūnyatāsvabhāvatvāt |

animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ |
abhūtaparikalpaśca tadapraṇihitasya hi || Msa_14.35 ||

animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ | abhūtaparikalpastadapraṇidhānasya padamālambanamityarthaḥ |

tena darśanamārgeṇa saha lābhaḥ sadā mataḥ |
sarveṣāṃ bodhipakṣāṇāṃ vicitrāṇāṃ jinātmaje || Msa_14.36 ||

MSA_Bagchi 93

tena darśanamārgeṇa saha bodhisattvasya sarveṣāṃ bodhipakṣāṇāṃ dharmāṇāṃ lābho veditavyaḥ smṛtyupasthānādīnāṃ |

saṃskāramātraṃ jagadetya buddhyā nirātmakaṃ duḥkhivirūḍhimātraṃ |
vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṃ śrayate mahārthā || Msa_14.37 ||

vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca |
sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā || Msa_14.38 ||

yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena |
duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva || Msa_14.39 ||

svaṃ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṃ |
janmaikamālokayate[gataṃ] tvacinto viparyayāttasya tu bodhisattvaḥ || Msa_14.40 ||

yatprema yā vatsalatā prayogaḥ sattveṣvakhedaśca jinātmajānāṃ |
āścaryametatparamaṃ bhaveṣu na caiva sattvātmasamānabhāvāt || Msa_14.41 ||

ebhiḥ pañcabhiḥ ślokairdarśanamārgalābhino bodhisattvasya māhātmyodbhāvanam | anarthamayātmadṛṣṭiryā kliṣṭā satkāyadṛṣṭiḥ | mahātmadṛṣṭiriti mahārthā yā sarvasattveṣvātmasamacittalābhātmadṛṣṭiḥ | sā hi sarvasattvārthakriṃyāhetutvāt mahārthā | vinātmadṛṣṭyā anarthamayyātmadṛṣṭirmahārthā yā vināpi duḥkhena svasaṃtānajena suduḥkhitā sarvasattvasaṃtānajena | yo vimuktacitto darśanaprahātavyebhyaḥ parayā vimuktyānuttareṇa yānena | baddhaśca gāḍhāyatabandhanena sarvasattvasāṃntānikena duḥkhasya paryantaṃ na paśyati sva[sattva]dhātoranantatvādākāśavat prayujyate ca duḥkhasyāntakriyāyai sattvānāṃ karoti caiva tāma[arthaṃ] prameyāṇāṃ sattvānāṃ | viparyayāttasya tu bodhisattvaḥ sa hi saṃpiṇḍitasarvasattvaduḥkhaṃ yāvallokagatamudvoḍhuṃ samarthaḥ | yā sattveṣu bodhisattvasya priyatā yā ca hitasukhaiṣitā yaśca tadarthaṃ prayogo yaścitta[yaścatat]prayuktasyākheda etatsarvamāścaryaṃ paramaṃ lokeṣu | na caivāścaryaṃ sattvānāmātmasamānatvāt |

tato 'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu |
jñānasya dvividhasyeha bhāvanāyai prayujyate || Msa_14.42 ||

nivirkalpaṃ ca tajjñānaṃ buddhadharmaviśodhakaṃ |
anyadyathāvyavasthānaṃ sattvānāṃ paripācakaṃ || Msa_14.43 ||

bhāvanāyāśca niryāṇaṃ dvayasaṃkhyeyasamāptitaḥ |
paścimāṃ bhāvanāmetya bodhisattvau 'bhiṣiktakaḥ || Msa_14.44 ||

MSA_Bagchi 94

vajropamaṃ samādhānaṃ vikalpābhedyametya ca |
niṣṭhāśrayaparāvṛttiṃ sarvāvaraṇanirmalāṃ || Msa_14.45 ||

sarvakārajñatāṃ caiva labhate 'nuttaraṃ padaṃ |
yatrasthaḥ sarvasattvānāṃ hitāya pratipadyate || Msa_14.46 ||

ebhirbhāvanāmārgaḥ paridīpitaḥ dvividhaṃ jñānaṃ | nirvikalpaṃ ca yenātmano buddhadharmān viśodhayati | yathāvyavasthānaṃ ca lokottarapṛṣṭhalabdhaṃ laukikaṃ yena sattvānparipācayati | asaṃkhyeyadvayasya samāptau paścimāṃ bhāvanāmāgamyāvasānagatāmabhiṣikto vajropamaṃ samādhiṃ labhate | vikalpānuśayābhedyārthena vajropamaḥ | tato niṣṭhāgatāmāśrayaparāvṛttiṃ labhate sarvakleśajñeyāvaraṇanirmalāṃ | sarvākārajñatāṃ cānuttarapadaṃ yatrastho yāvatsaṃsāramabhisaṃbodhinirvāṇasaṃdarśanādibhiḥ sattvānāṃ hitāya pratipadyate |

kathaṃ tathā durlabhadarśane munau bhavenmahārthaṃ na hi nityadarśanaṃ |
bhṛśaṃ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ || Msa_14.47 ||

a[pra]codyamānaḥ satataṃ ca saṃmukhaṃ tathāgatairdharmasu[mu]khe vyavasthitaḥ |
nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau ca balānniveśyate || Msa_14.48 ||

sa sarvalokaṃ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā |
mahāndhakāraṃ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ || Msa_14.49 ||

ebhistribhiḥ ślokairavavādamāhātmyaṃ darśayati | yo hi dharmamukhaśrotasyavavādaṃ labhate tasya nityaṃ buddhadarśanaṃ bhavati | tataścāsamaṃ dharmaśravaṇaṃ | yato 'syātyarthaṃ prasādaḥ prasādavegairāpyāyitacetasastannityadarśanaṃ buddhānāṃ mahārthaṃ bhavati | śeṣaṃ gatārtham |

buddhāḥ samyakpraśaṃsāṃ vidadhati satataṃ svārthasamyakprayukte,
nindāmīrṣyāprayukte sthitivicapare cāntarāyānukūlān |
dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasattve,
yān varjyāsevya yoge bhavati vipulatā saugate śāsane 'smim || Msa_14.50 ||

caturvidhāmanuśāsanīmetena ślokena darśayati | adhiśīlamadhikṛtya samyaksvārthaprayukte bodhisattve praśaṃsāvidhānataḥ | adhicittamadhiprajñaṃ cādhikṛtya sthitivicayapare tadantarāyāṇāṃ (MSA_Bagchi 95) tadanukūlānāṃ ca sarvaprakārāṇāṃ dharmāṇāṃ deśanataḥ | yānvarjyāsevyetyantarāyānanukūlāṃśca yathākramaṃ | yoga iti śamathavipaśyanābhāvanāyāṃ |

iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṃ |
munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasattvaḥ || Msa_14.51 ||

nigamanaśloko gatārthaḥ |

|| mahāyānasūtrālaṃkāre avavādānuśāsanyadhikāraścaturdaśaḥ ||

MSA_Bagchi 96

pañcadaśo 'dhikāraḥ

uddānam

adhimukterbahulatā dharmaparyeṣṭideśane pratipattistathā samyagavavādānuśāsanaṃ || Msa_15.1 ||

upāyasahitakarmavibhāge catvāraḥ ślokāḥ |

yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī samantataḥ |
tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṃ nirucyate || Msa_15.2 ||

anena ślokena samutthānopāyaṃ darśayati | sarvaprakārasya dānādiśubhasya pāramitābodhipakṣādikasya karmatrayasamutthitatvāt | budheṣviti bodhisattveṣu | vanādigrahaṇamupabhojyā sthirasthiravastunidarśanārtham |

suduṣkaraiḥ karmabhirudyatātmanāṃ vicitrarūpairbahukalpanirgataiḥ |
na kāyavākcittamayasya karmaṇo jinātmajānāṃ bhavatīha saṃnatiḥ || Msa_15.3 ||

yathā viṣācchasramahāśanād[ne] ripornivārayedātmahitaḥ svamāśrayaṃ |
nihīnayānādvividhājjinātmajo nivārayetkarma tathā trayātmakaṃ || Msa_15.4 ||

ābhyāṃ ślokābhyāṃ vyutthānopāyaṃ darśayati | mahāyānakhedānyayānapātavyutthānādyathākramaṃ | saṃnatiḥ kheda ityarthaḥ | viṣādisādharmyaṃ hīnayānapratisaṃyuktasya karmaṇo hīnayānacittapariṇāmanāt mahāyāne kuśalamūlasamucchedanāt anutpannakuśalamūlānutpādāya | utpanna kuśalamūla[sa?]sya dhvaṃsanāt | buddhatvasaṃpatprāptivibandhanācca |

na karmiṇaḥ karma na karmaṇaḥ kriyāṃ sadāvikalpaḥ samudīkṣate tridhā |
tato 'sya tatkarma viśuddhipāragaṃ bhavatyanantaṃ tadupāyasaṃgrahāt || Msa_15.5 ||

anena ślokena caturthena viśuddhyupāyaṃ karmaṇo darśayati | maṇḍalapariśuddhitaḥ kartṛkarmakriyāṇāmanupalambhāt | anantamityakṣayam |

|| mahāyānasūtrālaṃkāra upāyasahitakarmādhikāraḥ pañcadaśaḥ ||

MSA_Bagchi 97

ṣoḍaśo 'dhikāraḥ

pāramitāprabhedasaṃgrahe uddānaślokaḥ |

sāṃkhyātha tallalakṣaṇamānupūrvī niruktirabhyāsaguṇaśca tāsāṃ |
prabhedanaṃ saṃgrahaṇaṃ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca || Msa_16.1 ||

saṃkhyāvibhāge ṣaṭ ślokāḥ |

bhogātmabhāvasaṃpatparicārārambhasaṃpadabhyudayaḥ |
kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ || Msa_16.2 ||

iti prathamaḥ | tatra catasṛbhiḥ pāramitābhiścaturvidho 'bhyudayaḥ | dānena bhogasaṃpat | śīlenātmabhāvasaṃpat | kṣāntyā paricārasaṃpat | tathā hi tadāsevanādāyatyād[tyāṃ] bahujanasupriyo bhavati | vīryeṇārambhasaṃpat sarvakarmāntasaṃpattitaḥ | pañcamyā kleśāvaśagatvaṃ dhyānena kleśaviṣkambhanāt | ṣaṣṭhyā kṛtyeṣvaviparyāsaḥ sarvakāryayathābhūtaparijñānāt | ityabhyudayaḥ tatra cāsaṃkleśamaviparītakṛtyārambhaṃ cādhikṛtya ṣaṭ pāramitā vyavasthitāḥ |

sattvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute |
sanidānasthitimuktyā ātmārthaṃ sarvathā carati || Msa_16.3 ||

iti dvitīyaḥ | sattvārtheṣu samyakprayukto bodhisattvastisṛbhirdānaśīlakṣāntipāramitābhiryathākramaṃ tyāgenānupaghātenopaghātamarṣaṇena ca sattvārthaṃ kurute | tisṛbhiḥ sanidānatayā [sanidānayā] cittasthityā vimuktyā ca sarvaprakāramātmārthaṃ carati | vīryaṃ niśritya yathākramaṃ dhyānaprajñābhyāsa[ma]samāhitasya cittasya samavadhānāt samāhitasya mocanāt | iti parārthamātmārthaṃ cārabhya ṣaṭ pāramitāḥ |

avighātairaviheṭhairviheṭhasaṃmarṣaṇaiḥ kriyākhedaiḥ |
āvarjanaiḥ sulapitaiḥ parārtha ātmārthaṃ etasmāt || Msa_16.4 ||

iti tṛtīyaḥ | dānādibhirbodhisattvasya sakalaḥ parārtho bhavati | yathākramaṃ pareṣāmupakaraṇāvidhātaiḥ | aviheṭhaiḥ viheṭhanāmarṣaṇaiḥ | sāhāyya kriyāsvakhedaiḥ ṛddhyādiprabhāvāvarjanaiḥ subhāṣitasulapitaiśca saṃśayacchedanāt | etasmātparārthāt bodhisattvasyātmārtho bhavati | parākāryasvakāryatvānmahābodhiprāptitaśca | iti sakalaparārthādhikārāt ṣaṭ pāramitāḥ | MSA_Bagchi 98

bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca |
yogaśca nirvikalpaḥ samastamidamuttamaṃ yānaṃ || Msa_16.5 ||

iti caturthaḥ | dānena bodhisattvasya bhogeṣvabhi[ṣvanabhi]ratirnirapekṣatvāt | śīlasamādānena bodhisattvaśikṣāsu tīvrā gurutā | kṣāntyā vīryeṇa cākhedo dvaye yathākramaṃ duḥkhe ca sattvāsattvakṛte kuśalaprayoge ca | dhyānaprajñāyāṃ[bhyāṃ] nirvikalpo yogaḥ śamathavipaśyanāsaṃgṛhītaḥ | etāvacca samasta [mahāyānam iti?] mahāyānasaṃgrahādhikārāt ṣaṭ pāramitāḥ |

viṣayeṣvasaktimārgastadāptivikṣepasaṃyameṣvaparaḥ |
sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ || Msa_16.6 ||

iti pañcamaḥ | tatra dānaṃ viṣayeṣvasaktimārgastyāgābhyāsena tatsaktivigamāt | śīlaṃ tadāptivikṣepasaṃyameṣu bhikṣusaṃvarasthasya viṣayaprāptaye sarvakarmāntavikṣepāṇāmapravṛtteḥ | kṣāntiḥ sattvānutsarge sarvo[vā]pakāraduḥkhānudvegāt | vīryaṃ kuśalavivardhana ārabdhavīryasya tadbuddhigamanāt | dhyānaṃ prajñā cāvaraṇaviśodhaneṣu mārgastābhyāṃ kleśajñeyāvaraṇaviśodhanāt | mārga ityupāyaḥ | evaṃ sarvākāramārgādhikārāt ṣaṭ pāramitāḥ |

śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ |
ādyā tisro dvedhā antyadvayatastisṛṣvekā || Msa_16.7 ||

iti ṣaṣṭhaḥ | tatrādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sasaṃbhārasaparivāragrahaṇāt | dānena hi bhoganirapekṣaḥ śīlaṃ samādatte samāttaṃ ca kṣāntyā rakṣatyākruṣṭāpratyākrośanādibhiḥ | dvidhetyadhicittamadhiprajñaṃ ca śikṣā sā antena dvayena saṃgṛhītā yathākramaṃ dhyānena prajñayā ca | tisṛṣvapi śikṣāsvekā vīryapāramitā veditavyā | sarvāsāṃ vīryasahāyatvāt | lakṣaṇavibhāge ślokāḥ ṣaṭ |

dānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena |
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā || Msa_16.8 ||

bodhisattvānāṃ dānaṃ caturvidhalakṣaṇaṃ | vipakṣahīnaṃ tā[mā]tsaryasya prahīṇatvāt | nirvikalpajñānasahagataṃ dharma nairātmyaprativedhayogāt sarvecchāparipūrakaṃ yo yadicchati tasmai tasya dānāt | sattvaparipācakaṃ tredhā dānena sattvān saṃgṛhya triṣu yāneṣu yathābhavyaniyojanāt |

MSA_Bagchi 99

śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena |
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā || Msa_16.9 ||

kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena |
sarvecchāparipūrā api sattvavipācikā tredhā || Msa_16.10 ||

vīryaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena |
sarvecchaparipūrakamapi sattvavipācakaṃ tredhā || Msa_16.11 ||

dhyānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena |
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā || Msa_16.12 ||

prajñā vipakṣahīnā jñānena gatā ca nirvikalpena |
sarvecchāparipūrā api sattvavipācikā tredhā || Msa_16.13 ||

yathā dānalakṣaṇaṃ caturvidhamevaṃ śīlādīnāṃ veditavyam | eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramaṃ | sarvecchāparipūrakatvaṃ śīlādibhiḥ pareṣāṃ sarvakāyavāksaṃyamāparādhamarṣaṇasāhāyyamanorathasaṃśayacchedanecchāparipūraṇāt | sattvaparipācakatvaṃ śīlādibhirāvarjya triṣu yāneṣu paripācanāt |

anukramavibhāge ślokaḥ |

pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ |
hīnotkarṣasthānādaudārikasūkṣmataścāpi || Msa_16.14 ||

tribhiḥ kāraṇaisteṣāṃ dānādīnāṃ krameṇa nirdeśaḥ | pūrvasaṃniśrayeṇottarasyotpatteḥ | bhoganirapekṣo hi śīlaṃ samātte śīlavān kṣamo bhavati kṣamāvān vīryamārabhate ārabdhavīryaḥ samādhimutpādayati samāhitacitto yathābhūtaṃ prajānāti | pūrvasya ca hīnatvāt uttarasyotkarṣasthānatvāt | hīnaṃ hi dānamutkṛṣṭaṃ śīlamevaṃ yāvaddhīnaṃ dhyānamutkṛṣṭā prajñeti | pūrvasya caudārikatvāduttarasyasūkṣmatvāt | audārikaṃ hi dānaṃ supraveśatvāt sukaratvācca | sūkṣmaṃ jñīlaṃ tato duṣpraveśatvād duṣkaratvācca | evaṃ yāvadaudārikaṃ dhyānaṃ sūkṣmā prajñeti |

nirvacanavibhāge ślokaḥ |

dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ |
varayogamanodhāraṇaparamāthajñānataścoktiḥ || Msa_16.15 ||

dāridyamapanayatīti dānaṃ | śaityaṃ lambhayatīti śīlaṃ tadvato viṣayanimittakleśaparidāhābhāvāt | kṣayaḥ kruddheriti kṣāntistayā krodhakṣayāt | vareṇa yojayatīti vīryaṃ kuśaladharmayojanāt | dhārayatyadhyātmaṃ mana iti dhyānaṃ | paramārtha[rthaṃ] jānātyanayeti prajñā |

MSA_Bagchi 100

bhāvanāvibhāge ślokaḥ |

bhāvanopadhimāśritya manaskāraṃ tathāśayaṃ |
upāyaṃ ca vibhutvaṃ ca sarvāsāmeva kathyate || Msa_16.16 ||

pañcavidhā pāramitābhāvanā | upadhisaṃniśritā | tatropadhisaṃniśritā caturākārā hetusaṃniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ | vipākasaṃniśritā ca ātmabhāvasaṃpattibalena | praṇidhānasaṃniśritā yaḥ pūrvapraṇidhānabalena | pratisaṃkhyānasaṃniśratā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ | manasikārasaṃniśritā pāramitābhāvanā caturākārā | adhimuktimanaskāreṇa sarvapāramitāpratisaṃyuktaṃ sūtrāntamadhimucyamānasya | āsvādanāmanaskāreṇa labdhāḥ pāramitā āsvādayato guṇasaṃdarśayogena | anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṃ dānādikamanumodamānasya | abhinandanāmanaskāreṇātmanaḥ sattvānāṃ cānāgataṃ pāramitāviśeṣamabhinandamānasya | āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā | atṛptāśayena vipulāśayena muditāśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca | tatra bodhisattvasya dāne 'tṛptāśayo yadbodhisattva ekasattvasyaikakṣaṇe gaṃgānadībālukāsamān lokadhātūn saptaratnaparipūrṇān kṛtvā pratipādayet | gaṃgānadībālikāsamāṃścātmabhāvān | evaṃ ca pratikṣaṇaṃ gaṃgānadīvālikāsamānkalpānpratipādayet | yathā caikasya sattvasyaivaṃ yāvān sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācayitavyastamanena paryāyeṇa pratipādayet | atṛpta eva bodhisattvasya dānāśaya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne 'tṛptāśayaḥ | na ca bodhisattva evaṃrūpāṃ dānaparaṃparāṃ kṣaṇamātramapi hāpayati | na vicchinattyā bodhimaṇḍaniṣadanāditi | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne vipulāśaya iti | muditataraśca bodhisattvo bhavati tānsattvāndānena tathānugṛhṇan | na tveva te satvāstena dānenānugṛhyamāṇā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne muditāśayaḥ | upakārakatarāṃśca sa bodhisattvastānsattvānātmanaḥ samanupaśyati | yeṣāṃ tathā dānenopakaroti nātmānaṃ | teṣāmanuttarasamyaksaṃbodhyupastambhatāmupādāya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne upakārāśayaḥ | na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vā artho[rthī] bhavati vipākena vā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ nirlepāśayaḥ | yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṃ satveṣvabhinandati nātmanaḥ | sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ kalyāṇāśayaḥ | tatra bodhisattvasya (MSA_Bagchi 101) śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ | yadvodhisattvo gaṃgānadībālikāsameṣvātmabhāveṣu gaṃgānadībālikāsamakalpāyuṣpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhasramahāsāhasralokadhātāvagnipratipūrṇe caturvidhamīryāpathaṃ kalpayannekaṃ śīlapāramitākṣaṇaṃ yāvatprajñāpāramitākṣaṇaṃ bhāvayedetena paryāyeṇa yāvāṃśchīlaskandho yāvān ca prajñāskandho yenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate śīlaskandhaṃ yāvatprajñāskandhaṃ bhāvayedatṛpta eva bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanāyāmāśaya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ | yadbodhisattvastāṃ śīlapāramitābhāvanāparaṃparāṃ yāvatprajñāpāramitābhāvanāparaṃparāmābodhimaṇḍaniṣadanānna sraṃsayati na vicchinatti iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ vipulāśayaḥ | muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan | na tveva[vaṃ] te sattvā anugṛhyamāṇā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ muditāśayaḥ | upakārakatarāṃśca bodhisattvastān sattvānātmanaḥ samanupaśyati | yeṣāṃ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakaroti nātmānaṃ | teṣāmanuttarasamyaksaṃbodhyupastambhatāmupādāya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmupakārāśayaḥ | na ca bodhisattvastathā vipulamapi śīlapāramitābhāvanāmayaṃ yāvatprajñāpāramitābhāvanāmayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vārthī bhavati vipāke na vā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlāpāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ nirlepāśayaḥ | tatra yadbodhisattva evaṃ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayapuṇyaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ | sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ kalyāṇāśayaḥ | upāyasaṃniśritā bhāvanā tryākārā | nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya | tathā hi sa upāyaḥ sarvamanasikārāṇāmabhiniṣpattaye | vibhutvasaṃniśritā pāramitābhāvanā tryākārā | kāyavibhutvataḥ | caryāvibhutvataḥ | deśanāvibhutvataśca | tatra kāyavibhutvaṃ tathāgate dvau kāyau draṣṭavyau svābhāvikaḥ sāṃbhogikaśca | tatra caryāvibhutvaṃ nairmāṇikaḥ kāyo draṣṭavyaḥ | yena sarvākārāṃ sarvasattvānāṃ sahadhārmikacaryāṃ darśayati | deśanāvibhutvaṃ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātaḥ | prabhedasaṃgrahe dvādaśaślokāḥ | dānādīnāṃ pratyekaṃ ṣaḍarthaprabhedataḥ | (MSA_Bagchi 102) ṣaḍarthāḥ svabhāvahetuphalakarmayogavṛttyarthāḥ |

tatra dānaprabhede dvau ślokau |

pratipādanamarthasya cetanā mūlaniścitā |
bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ || Msa_16.17 ||

amātsaryayutaṃ tacca dṛṣṭadharmāmiṣābhaye |
dānameva[vaṃ] parijñāya paṇḍitaḥ samudānayet || Msa_16.18 ||

arthapratipādanaṃ pratigrāhakeṣu dānasya svabhāvaḥ | alobhādisahajā cetanā hetuḥ | bhogasaṃpattirātmabhāvasaṃpattiścāyurādisaṃgṛhītā phalaṃ pañcasthānasūtravat | svaparānugraho mahābodhisaṃbhāraparipūriśca karma | amātsaryayogo amatsariṣu vartate | dṛṣṭadharmāmiṣābhayapradānaprabhedena ceti vṛttiḥ |

śīlaprabhede dvau ślokau |

ṣaḍaṅga[ṅgaṃ]śamabhāvāntaṃ sugatisthitidāyakaṃ |
pratiṣṭhāśāntanirbhītaṃ puṇyasaṃbhārasaṃyutaṃ || Msa_16.19 ||

saṃketadharmatālabdhaṃ saṃvarastheṣu vidyate |
śīlamevaṃ parijñāya paṇḍitaḥ samudānayet || Msa_16.20 ||

ṣaḍaṅgamiti svabhāvaḥ | ṣaḍaṅgīti śīlavān viharati yāvatsamādāya śikṣate śikṣāpadeṣviti | śamabhāvāntamiti hetuḥ | nirvāṇābhiprāyeṇa samādānāt | sugatisthitidāyakamiti phalaṃ | śīlena sugatigamanāt | avipratisārādikrameṇa cittasthitilābhācca | pratiṣṭhāśāntanirbhītamiti karma | śīlaṃ hi sarvaguṇānāṃ pratiṣṭhā bhavati | kleśaparidāhaśāntyā ca śāntaṃ | prāṇātipātādipratyayānāṃ ca bhayāvadyavairāṇāmaprasavānnirbhītaṃ | puṇyasaṃbhārasaṃyutamiti yogaḥ sarvakālaṃ kāyavāṅmanaskarmasamāva[ca]raṇāt | saṃketadharmatālabdhaṃ saṃvarastheṣu vidyata iti vṛttistatra saṃketalabdhaṃ prātimokṣasaṃvarasaṃgṛhītaṃ | dharmatāpratilabdhaṃ dhyānānāsravasaṃvarasaṃgṛhītameṣāsya prabhedavṛttiḥ trividhena prabhedena vartanāt | saṃvarastheṣu vidyata ityācā[dhā]ravṛttiḥ |

kṣāntiprabhede dvau ślokau |

marṣādhivāsanajñānaṃ kāruṇyāddharmasaṃśrayāt |
pañcānuśaṃsamākhyātaṃ dvayorarthakaraṃ ca tat || Msa_16.21 ||

tapaḥ prābalyasaṃyuktaṃ teṣu tattrividhaṃ mataṃ |
kṣāntimevaṃ parijñāya paṇḍitaḥ samudānayet || Msa_16.22 ||

MSA_Bagchi 103

marṣādhivāsajñānamiti trividhāyāḥ kṣānteḥ svabhāvaḥ | apakāramarṣaṇakṣāntermarṣaṇaṃ marṣa iti kṛtvā | duḥkhādhivāsakṣānterdharmanidhyānakṣānteśca yathākramaṃ | kārūṇyāddharmasaṃśrayāditi hetuḥ | dharmasaṃśrayaḥ punaḥ | śīlasamādānaṃ śrutaparyavāptiśca | pañcānuśaṃsamākhyātamiti phalaṃ | yathoktaṃ sūtre | pañcānuśaṃsāḥ kṣāntau | na vairabahulo bhavati | na bhedabahulo bhavati | sukhasaumanasyabahulo bhavati | avipratisārī kālaṃ karoti | kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate iti | dvayorarthakaraṃ ca taditi marṣādhivāsanamityadhikṛtaṃ idaṃ karma | yathoktam |

dvayorarthaṃ sa kurūte ātmanaśca parasya ca |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati || iti ||

tapaḥ prābalyasaṃyuktamiti yogaḥ | yathoktaṃ | kṣāntiḥ paramaṃ tapa iti | teṣu tadityādhāravṛttiḥ kṣamiṣu tadvṛtteḥ | trividhaṃ matamiti prabhedavṛttistrividhakṣāntiprabhedena yathoktaṃ prāk |

vīryaprabhede dvau ślokau |

utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ |
smṛtyādiguṇavṛddhau ca saṃkleśaprātipakṣikaḥ || Msa_16.23 ||

alobhādiguṇopetasteṣu saptavidhaśca saḥ |
vīryamevaṃ parijñāya paṇḍitaḥ samudānayeta || Msa_16.24 ||

utsāhaḥ kuśale samyagiti svabhāvaḥ | kuśala iti tadanyakṛtyotsāhavyudāsātha[rthaṃ] samyagityanyatīrthikamokṣārthotsāhavyudāsārthaṃ | śraddhācchandapratiṣṭhita iti hetuḥ śraddadhāno hyatīva[hyarthiko] vīryamārabhati | smṛtyādiguṇavṛddhāviti phalam | ārabdhavīryasya smṛtisamādhyādiguṇodbhavāt | saṃkleśaprātipakṣika iti karma | yathoktam | ārabdhavīryastu sukhaṃ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmairiti | alobhādiguṇopeta iti yogaḥ | teṣvityārabdhavīryeṣu iyamādhāravṛttiḥ | saptavidha iti prabhedavṛttiḥ | sa punaradhiśīlādi śikṣātraye kāyikaṃ cetasikaṃ ca sātatyena satkṛtya ca yadvīryam |

dhyānaprabhede dvau ślokau |

sthitiścetasa adhyātmaṃ smṛtivīryapratiṣṭhitaṃ |
sukhopapattaye 'bhijñāvihāravaśavartakam || Msa_16.25 ||

MSA_Bagchi 104

dharmāṇāṃ pramukhaṃ teṣu vidyate trividhaśca saḥ |
dhyānamevaṃ parijñāya paṇḍitaḥ samudānayet || Msa_16.26 ||

sthitiścetasa adhyātmamiti svabhāvaḥ | smṛtivīryapratiṣṭhitamiti hetuḥ | ālambanāsaṃpramoṣe sati vīryaṃ niśritya samāpattyabhinirhārāt | sukhopapattaye iti phalaṃ dhyānasyāvyābādhopapattiphalatvāt | abhijñāvihāravaśavartakamiti karma | dhyānenābhijñāvaśavartanāt | āryadivyabrāhmavihāravaśavartanācca | dharmāṇāṃ pramukhamiti prāmukhyena yogaḥ | yathoktaṃ | samādhipramukhāḥ sarvadharmā iti | teṣu vidyata iti dhyāyiṣviyamādhāravṛttiḥ | triviśca sa iti savitarkaḥ savicāraḥ avitarko vicāramātraḥ | avitarko avicāraḥ | punaḥ prītisahagataḥ | sātasahagataḥ | upekṣāsahagataśca | iyaṃ prabhedavṛttiḥ |

prajñāprabhede dvau ślokau |

samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ |
suvimokṣāya saṃkleśātprajñājīvasudeśanaḥ || Msa_16.27 ||

dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ |
prajñāmevaṃ parijñāya paṇḍitaḥ samudānayet || Msa_16.28 ||

samyak pravicayo jñeya iti svabhāvaḥ | samyagiti na mithyā jñeya iti laukikakṛtyasamyakpravicayavyudāsārthaṃ | samādhānapratiṣṭhita iti hetuḥ | samāhitacitto yathābhūtaṃ prajānāti | yasmātsuvimokṣāya saṃkleśāditi phalaṃ | tena hi saṃkleśātsu vimokṣo bhavati | laukikahīnalokottaramahālokottareṇa pravicayena | prajñājīvasudeśana iti prajñājīvaḥ sudeśanā cāsya karma | tena hyanuttara[raḥ] prajñājīvakānāṃ jīvati | samyag dharmaṃ deśayatīti | dharmāṇāmuttara ityuttaratvena yogaḥ | yathoktaṃ | prajñottarāḥ sarvadharmā iti | teṣu vidyate trividhaśca sa iti vṛttiḥ | prājñeṣu vartanāt trividhena ca prabhedena | laukiko hīnalokottaro mahālokottaraśca | uktaḥ pratyekaṃ dīnādīnāṃ ṣaḍarthaprabhedena prabhedaḥ |

saṃgrahavibhāge ślokaḥ |

sarve śuklā dharmā viviptasamāhitobhayā jñeyāḥ |
dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ || Msa_16.29 ||

sarve śuklā dharmā dānādidharmāḥ | tatra vikṣiptā dvābhyāṃ pāramitābhyāṃ saṃgṛhītāḥ prathamābhyāṃ dānasamādānaśīlayorasamāhitatvāt | samāhitā dvābhyāṃ paścimābhyāṃ dhyānayathābhūtaprajñayoḥ (MSA_Bagchi 105) samāhitatvāt | ubhaye dvābhyāṃ kṣāntivīryābhyāṃ | tayoḥ samāhitāsamāhitatvāt |

vipakṣavibhāge ślokāḥ ṣaṭ |

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dānaṃ |
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām || Msa_16.30 ||

saptavidhā saktirdānasya vipakṣaḥ | bhogasaktiḥ vilambanasaktiḥ tanmātrasaṃtuṣṭisaktiḥ pakṣapātasaktiḥ[?] pratikārasaktiḥ vipākasaktiḥ | vipakṣasaktistu tadvipakṣalābhānuśayāsamuddhātāt | vikṣepasaktiśca | sa punarvikṣepo dvividhaḥ | manasikāravikṣepaśca hīnayānaspṛhaṇāt | vikalpavikṣepaśca dāyakapratigrāhakadānavikalpanāt | ataḥ saptavidhasaktimuktatvāt saptakṛtvo dānasyāsaktatvamuktam |

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca śīlaṃ |
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām || Msa_16.31 ||

na ca saktā na ca saktā na ca saktā saktikā na kṣāntiḥ |
na ca saktā na ca saktā na ca saktā bodhisattvānām || Msa_16.32 ||

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva ca na vīryaṃ |
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām || Msa_16.33 ||

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dhyānaṃ |
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām || Msa_16.34 ||

na ca saktā na ca saktā na ca saktā saktikā na ca prajñā |
na ca saktā na ca saktā na ca saktā bodhisattvānām || Msa_16.35 ||

yathā dānāsaktirūktā evaṃ śīle yāvatprajñāyāṃ veditavyā | atra tu viśeṣabhogasaktiparivartena dauḥśīlyādyāsāktirveditavyā vipakṣasaktistadvipakṣānuśayā samuddhātanāt | vikalpavikṣepaśca yathāyogaṃ trimaṇḍalaparikalpanāt | guṇavibhāge trayoviṃśatiḥ ślokāḥ |

tyaktaṃ buddhasutaiḥ svajīvitamapi prāpyārthinaṃ sarvadā |
kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitaṃ |
dānenaiva ca tena sarvajanatā bodhitraye ropitā |
dānaṃ jñānaparigraheṇa ca punarloke 'jñayaṃ sthāpitam || Msa_16.36 ||

iti subodhaḥ padārthaḥ |

āttaṃ buddhasutairyamodyamamayaṃ śīlatrayaṃ sarvadā svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā | MSA_Bagchi 106

śīlenaiva ca tena sarvajanatā bodhitraye ropitā |
śīlaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam || Msa_16.37 ||

trividhaṃ śīlaṃ | saṃgharaśīlaṃ | kuśaladharmasaṃgrāhakaśīlaṃ | sattvārthakriyāśīlaṃ ca | ekātmakam[eṣāmekaṃ] yamasvabhāvaṃ | dve udyamasvabhāve |

kṣāntaṃ buddhasutaiḥ suduṣkaramatho sarvāpakāraṃ nṛṇāṃ
na svargārthamasa[śa]ktito na ca bhayānnaivopakārekṣaṇāt |
kṣāntyānuttarayā ca sarvatanajā bodhitraye ropitā |
kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā || Msa_16.38 ||

iti | jñāntyānuttarayā ceti duḥkhādhivāsanakṣāntyā ca parāpakāramarṣaṇakṣāntyā ca yathākramam |

vīryaṃ buddhasutaiḥ kṛtaṃ nirūpamaṃ saṃnāhayogātmakaṃ
hantuṃ kleśagaṇaṃ svato 'pi parata prāptaṃ ca bodhiṃ parāṃ |
vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā |
vīryaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam || Msa_16.39 ||

iti | saṃnāhavīryaṃ prayogavīryaṃ ca |

dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā
śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā |
dhyānenaiva ca tena sarvajanatā bodhitraye ropitā |
dhyānaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam || Msa_16.40 ||

iti | samādhibahulamiti anantabodhisattvasamādhisaṃgṛhītam |

jñātaṃ buddhasutaiḥ satattvamakhilaṃ jñeyaṃ ca yatsarvathā
saktirnaiva ca nirvṛttau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṃvṛttau |
jñānenaiva ca tena sarvajanatā bodhitraye ropitā |
jñānaṃ sattvaparigraheṇa punarloke 'kṣayaṃ sthāpitam || Msa_16.41 ||

iti | satattvaṃ parmārthasaṃgṛhītaṃ sāmānyalakṣaṇaṃ pudgaladharma nairātmyaṃ | jñeyaṃ ca yatsarvathetyanantasvasaṃketādilakṣaṇabhedabhinnaṃ yadajñe[yajjñe] (yadaparaṃjñeyaṃ) | dānādīnāṃ nirvikalpajñānaparigraheṇākṣayatvaṃ nirupadhiśeṣanirvāṇe 'pi tadakṣayāt | jñānasya punaḥ sattvaparigraheṇa karuṇayā sattvānāmaparityāgāt | eṣāṃ punaḥ ṣaṇāṃ ślokānāṃ piṇḍārthaḥ saptamena ślokena nirdiṣṭaḥ |

MSA_Bagchi 107

audāryānāmiṣatvaṃ ca mahārthākṣayatāpi ca |
dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam || Msa_16.42 ||

iti | tatradānādīnāṃ prathamena pādenodāratā paridīpitā | dvitīyena nirāmipatā | tṛtīyena mahārthatā mahataḥ sattvārthasya saṃpādanāt | caturthenākṣayatā ityeṣāṃ guṇacatuṣṭayamebhiḥ ślokairveditavyam |

darśanapūraṇatuṣṭiṃ yācanake 'tuṣṭimapi samāśāstiṃ |
abhibhavati sa tāṃ dātā kṛpālurādhikyayogena || Msa_16.43 ||

yācanake hi jane dāyakadarśanāttataśca yathepsitaṃ labdhvā manorathaparipūraṇādyā tuṣṭirūtpadyate | atuṣṭiścādarśanādaparipūraṇācca | āśāstiśca yā taddarśane manorathaparipūraṇe ca | sā bodhisattvasyādhikotpadyate sarvakālaṃ yācanakadarśanāttanmanorathaparipūraṇācca | adarśanādaparipūraṇāccātuṣṭiḥ | ato dātā kṛpālustāṃ sarvamabhibhavatyādhikyayogāt |

prāṇānbhogāndārānsattveṣu sadānya[tya]janakṛpālutvāt |
āmodate nikāmaṃ tadviratiṃ pālayenna katham || Msa_16.44 ||

tebhyo viratiṃ tadviratiṃ parakīyebhyaḥ prāṇabhogadārebhyaḥ | etena trividhātkāyaduścaritādviratiśīlaguṇaṃ darśayati |

nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ |
mithyāvādaṃ brūyātparopaghātāya kathamāryaḥ || Msa_16.45 ||

etena mṛṣāvādādviratiguṇaṃ darśayati | ātmahetormṛṣāvāda ucyeta kāyajīvitāpekṣayā | parahetorvā priyajanapremnā | bhayena vā rājādibhayāt | āmiṣakiṃcitkahetorvā lābhārthaṃ | bodhisattvaśca svakāyajīvitanirapekṣaḥ | samacittaśca sarvasattveṣvātmasamacittatayā | nirbhayaśca pañcabhayasamatikrāntatvāt | sarvapradaścārthibhyaḥ sarvasattvaparityāgāt | sa kena hetunā mṛṣāvādaṃ brūyāt |

saṃmahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīruśca |
sattvavinaye suyuktaḥ suvidūre trividhavāgdoṣāt || Msa_16.46 ||

bodhisattvaḥ sarvasattveṣu samaṃ hitakāmaḥ sa kathaṃ pareṣāṃ mitrabhedārthaṃ paiśunyaṃ kariṣyatīti | sukṛpaśca paraduḥkhāpanayābhiprāyāt | paraduḥkhotpādane cātyarthaṃ bhīrūḥ sa (MSA_Bagchi 108) kathaṃ pareṣāṃ duḥkhotpādanārthaṃ parūṣaṃ vakṣyati | sattvānāṃ vinaye samyakprayuktaḥ sa kathaṃ saṃbhinnapralāpaṃ kariṣyati tasmādasau sūvidūre trividhavāgdoṣāt paiśunyātpārūṣyātsaṃbhinnapralāpācca |

sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca |
adhivāsayetkathamasau sarvākāraṃ manaḥ kleśam || Msa_16.47 ||

abhidhyā vyāpādo mithyādṛṣṭirvā yathākramaṃ | eṣa dauḥśīlyapratipakṣadharmaviśeṣayogācchīlaviśuddhigū[gu?]ṇo bodhisattvānāṃ veditavyaḥ |

upakarasaṃjñāmodaṃ hyapakāriṇiparahita saṃjñāṃ[parahite sadā] duḥkhe |
labhate yadā kṛpāluḥ kṣamitavyaṃ ... [kiṃ kutastasya] || Msa_16.48 ||

[apakāriṇi hi kṣamitavyaṃ bhavati | tatra ca bodhisattva apakārisajñāṃ labhate kṣāntisaṃbhāranimittatvāt duḥkhañca kṣamitavyaṃ bhavati | tatra ca parahitahetubhūte duḥkhe bodhisattvaḥ sadā modaṃ labhate tasya kutaḥ kiṃ kṣamitavyaṃ] | yasya nāpakārisaṃjñā pravartate na duḥkhasaṃjñā |

paraparasaṃjñāpagamātsvato 'dhikatarātsadā parasnehāt |
duṣkaracaraṇātsakṛpe hyaduṣkaraṃ vīryaṃ || Msa_16.49 ||

sakṛpo bodhisattvaḥ | tatra sakṛpe yatparārthaṃ duṣkaracaraṇādvīryaṃ tadduṣkaraṃ ca suduṣkaraṃ ca kathamaduṣkaraṃ | paratra parasaṃjñāpagamāt | svato 'dhikatarācca sarvadā pareṣu snehāt | kathaṃ suduṣkaraṃ | yadevaṃ parasaṃjñāpagataṃ ca svatodhikatarasnehaṃ ca tadvīryam |

alpasukhaṃ hyātmasukhaṃ līnaṃ parihāṇikaṃ kṣayi samohaṃ |
dhyānaṃ mataṃ trayāṇāṃ viparyayādbodhisattvānām || Msa_16.50 ||

alpasukhaṃ dhyānaṃ laukikānāmātmasukhaṃ śrāvakapratyekabuddhānāṃ | līnaṃ laukikānāṃ satkāye śrāvakapratyekabuddhānāṃ ca nirvāṇe | parihāṇikaṃ laukikānāṃ kṣayi śrāvakapratyekabuddhānāṃ nirūpadhiśeṣanirvāṇe tatkṣayāt | samohaṃ sarveṣāṃ yathāyogakliṣṭākliṣṭena mohena | bodhisattvānāṃ punardhyāna bahusukhamātmaparasukhamalīnamaparihāṇikamakṣayyasamohaṃ ca |

āmoṣaistamasi yathā dīpairnunnaṃ[śchanne] tathā trayajñānaṃ |
dinakarakiraṇauriva tu jñānamatulyaṃ kṛpālunām || Msa_16.51 ||

MSA_Bagchi 109

yathā hastāmoṣaistamasi jñānaṃ parīttaviṣayamapratyakṣamavyaktaṃ ca tathā pṛthagjanānāṃ | yathāvacarake[gahavarake] dīpairjñānaṃ prādeśikaṃ pratyakṣaṃ nātinirmalaṃ tathā śrāvakāṇāṃ pratyekabuddhānāṃ ca | yathā dinakarakiraṇairjñānaṃ samantātpratyakṣaṃ sunirmalaṃ ca tathā bodhisattvānāṃ | ata eva tadatulyam |

āśrayādvastuto dānaṃ nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam || Msa_16.52 ||

tatrāśrayo bodhisattvaḥ | vastu āmiṣadānasyādhyātmikaṃ vastu paramam | abhayadānasthāpāyasaṃsārabhītebhyastu tadabhayaṃ | dharmadānasya mahāyānaṃ | nimittaṃ karuṇā | pariṇāmanā tena mahābodhiphalaprārthanā | hetuḥ pūrvadānapāramitābhyāsavāsanā | jñānaṃ nirvikalpaṃ yena trimaṇḍalapariśuddhaṃ dānaṃ dadāti dātṛdeyapratigrāhakrāvikalpanāt | kṣetraṃ pañcavidham | arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca | caturṇāmuttaraṃ kṣetraṃ paraṃ | tadabhāve pañcamaṃ | niśrayastrividho yaṃ niśritya dadāti | adhimuktirmanasikāraḥ samādhiśca | adhimuktiryathā bhāvanāvibhāge 'dhimuktimanaskāra uktaḥ | manaskāro yathā tatraivāsvādanābhinandana[naumodanābhi] manaskāra uktaḥ | samādhirgaganagañjādiryathā tatraiva vibhutvamuktaṃ | evamāśrayādiparasamayo dānaṃ paramaṃ | so 'yaṃ cāpadeśo veditavyaḥ | yaśca dadāti yacca yena ca yasmai ca yataśca yasya ca parigraheṇa yatra ca yāvatprakāraṃ taddānam |

āśrayādvastutaḥ śīlaṃ nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam || Msa_16.53 ||

[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca parā matā ||

āśrayādvastuto vīryaṃ nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam || Msa_16.54 ||

āśrayādvastuto dhyānaṃ nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrāniśrayācca paraṃ matam || Msa_16.55 ||

āśrayādvastutaḥ prajñā nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca parā matā || Msa_16.56 ||

MSA_Bagchi 110

śīlasya paramaṃ vastu bodhisattvasaṃvaraḥ | kṣānteḥ prāṇāpahāriṇau hīnadurbalau | vīryasya pāramitābhāvanā tadvipakṣaprahāṇaṃ ca | dhyānasya bodhisattvasamādhayaḥ | prajñāyāstathatā | sarveṣāṃ śīlādīnāṃ kṣetraṃ mahāyānaṃ | śeṣaṃ pūrvabaddheditavyam |

ekasattvasukhaṃ dānaṃ bahukalpavighātakṛta |
priyaṃ syadbodhisattvānāṃ prāgeva tadviparyayāt || Msa_16.57 ||

yadi bodhisattvānāṃ dānamekasyaiva sattvasya sukhadaṃ syādātmanaśca bahukalpavighātakṛta | tathāpi tatteṣāṃ priyaṃ syātkaruṇāviśeṣātkiṃ punaryadanekasattvasukhaṃ ca bhavatyātmanaśca bahukalpānugrahakṛt |

yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu |
śarīrahetordhanamiṣyate janaistadeva dhīraḥ śataśo visṛjyate || Msa_16.58 ||

atra pūrvārdhamuttarārdhe vyākhyātam |

śarīramevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā |
tadasya lokottaramiti yanmudaṃ sa tena tattasya taduttaraṃ punaḥ || Msa_16.59 ||

atra śarīramevotsṛjato yadā mano na duḥkhyate tadasya lokottaramiti saṃdarśitaṃ | eti yanmudaṃ sa tena duḥkhena tattasya taduttaramiti tasmāllokottarāduttaram |

pratigrahairiṣṭanikāmalabdhairna tuṣṭimāyāti tathārthiko 'pi |
sarvāstidānena yatheha dhīmān tuṣṭiṃ vrajatyarthijanasya tuṣṭyā || Msa_16.60 ||

iṣṭanikāmalabdhairityabhipretaparyāptalabdhaiḥ | sarvāstidāneneti yāvatsvajīvitadānena |

saṃpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi |
sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṃ || Msa_16.61 ||

suvipulamapi vittaṃ prāpya naivopakāraṃ
vigaṇayati tathārthī dāyakāllābhahetoḥ |
vidhivadiha sudānairarthinastarpayitvā
mahadupakarasaṃjñā teṣu dhīmānyathaiti || Msa_16.62 ||

karuṇāviśeṣād | gatārthau ślokau |

svayamapagataśokā dehinaḥ svastharūpā
vipulamapi gṛhītvā bhuñjate yasya vittaṃ |
pathi paramaphalāḍhyādbhogavṛkṣādyathaiva
pravisṛtiratibhogī bodhisattvānna so 'nyaḥ || Msa_16.63 ||

MSA_Bagchi 111

pravisṛtiratibhogaścāsyeti pravisṛtiratibhogī sa ca nānyo bodhisattvādveditavyaḥ | śeṣaṃ gatārtham |

prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca |
caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam || Msa_16.64 ||

ṣaḍvidhena prabhedena vīryaṃ parijñeyaṃ | prādhānyabhedena | tatkāraṇabhedena | [karmabhedena] prakārabhedena | āśrayabhedena | caturvibandhapratipakṣabhedena ca | asyoddeśasyottaraiḥ | ślokairnirdeśaḥ |

vīryaṃ paraṃ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ |
vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiḥ || Msa_16.65 ||

vīryaṃ paraṃ śuklagaṇasya madhye iti sarvakuśaladharmaprādhānyaṃ vīryasya nirdiṣṭaṃ | tanniśritastasya yato 'nulābha iti prādhānyakāraṇaṃ nirdiṣṭaṃ | yasmādvīryāśritaḥ sarvakuśaladharmalābhaḥ | vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiriti karma nirdiṣṭaṃ vīryeṇa hi dṛṣṭadharme paramaḥ sukhavihāraḥ | sarvā ca lokottarā siddhirlaukikī ca kriyate |

vīryādavāptaṃ bhavabhogamiṣṭaṃ vīryeṇa śuddhiṃ prabalāmupetāḥ |
vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṃ paramāṃ vibuddhāḥ || Msa_16.66 ||

iti | paryāyadvāreṇa [paryāyāntareṇa] vīryasya karma nirdiṣṭaṃ | laukikalokottarasiddhibhedāt | tatra prabalā laukikī siddhiranātyantikatvāt |

punarmataṃ hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣamanyat |
tattve praviṣṭaṃ parivartakaṃ ca vīryaṃ mahārthaṃ ca niruktamanyata || Msa_16.67 ||

saṃnāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivatprahitaṃ |
alīnamakṣobhyamatuṣṭivīryaṃ sarvaprakāraṃ pravadanti buddhāḥ || Msa_16.68 ||

ityeṣa prakārabhedaḥ | tatra hānivivṛddhivīryaṃ samyakprahāṇeṣu [dvayorakuśaladharmahānayeapi?] ca dvayoḥ kuśaladharmābhivṛddhaye | mokṣādhipaṃ vīryamindriyeṣu | mokṣādhipattyārthena yasmādindriyāṇi | pakṣavipakṣaṃ baleṣu vipakṣānavamṛdyārthena yasmādbalāni | tattve praviṣṭaṃ bodhyaṅgeṣu darśanamārge tadvya1sthāpanāt | parivarttakaṃ mārgāṅgeṣu bhāvanāmārge 'ntasyā[tasyā]śrayaparivṛttihetutvāt | (MSA_Bagchi 112) mahārthaṃ vīryaṃ pāramitāsvabhāvaṃ svaparārthādhikārāt | saṃnāhavīryaṃ prayogāya saṃnahyataḥ | prayogavīryaṃ tathā prayogataḥ | alīnavīryamudāre 'pyadhigantavye layābhāvataḥ | akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ | asaṃtuṣṭivīryamalpenādhigamenāsaṃtuṣṭitaḥ | ebhireva saṃnāhavīryādibhiḥ sūtre | sthāmavān vīryavānutsāhī dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate yathākramam |

nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa |
līnātyudārāśayabuddhiyogāt vīryaṃ tadalpārthamahārthamiṣṭam || Msa_16.69 ||

atrāśrayaprabhedena vīryabhedo nirdiṣṭaḥ | yānatraye prayukto yo janastadāśrayeṇa yathākramaṃ nikṛṣṭamadhyottamaṃ vīryaṃ veditavyaṃ | kiṃ kāraṇaṃ | līnātyudārāśayabuddhiyogāt | līno hi buddhyāśayo yānadvaye prayuktānāṃ kevalātmārthādhikārāt | atyudāro mahāyāne prayuktānāṃ parārthādhikārāt | ata eva yathākramaṃ vīryaṃ tadalpārthaṃ mahārthamiva[ṣṭam] svārthādhikārācca [svaparārthādhikaraṇatvācca |]

na vīryavānbhogaparājito 'sti
no vīryavān kleśaparājito 'sti |
na vīryavān khedaparājito 'sti
no vīryavān prāptiparājito 'sti || Msa_16.70 ||

ityayaṃ caturvibandhapratipakṣabhedaḥ | caturvidho dānādīnāṃ vibandho yena dānādiṣu na pravartate | bhogasaktistadāgrahataḥ | kleśasaktistatparibhogādhyavasānataḥ | khedo dānādiṣu prayogābhiyogaparikhedataḥ | prāptiralpamātradānādisaṃtuṣṭitaḥ | tatpratipakṣabhede naitaccaturvidhaṃ vīryamuktam |

anyonyaviniścayavibhāge ślokaḥ |

anyonyaṃ saṃgrahataḥ prabhedato dharmato nimittācca |
ṣaṇāṃ pāramitānāṃ viniścayaḥ sarvathā jñeyaḥ || Msa_16.71 ||

anyonyasaṃgrahato viniścayaḥ | abhayapradānena śīlakṣāntisaṃgraho yasmāttābhyāmabhayaṃ dadāti | dharmadānena dhyānaprajñayoryasmāttābhyāṃ dharmaṃ dadāti | ubhābhyāṃ vīryasya yasmāttenobhayaṃ dadāti | kuśaladharmasaṃgrāhakeṇa śīlena sarveṣāṃ dānādīnāṃ saṃgrahaḥ | evaṃ kṣāntyādibhiranyonyasaṃgraho yathāyogaṃ yojyaḥ | prabhedato viniścayaḥ | dānaṃ ṣaḍvidhaṃ dānadānaṃ śīladānaṃ yāvatprajñādānaṃ | parasaṃtāneṣu śīlādiniveśanāt | dharmato viniścayaḥ | (MSA_Bagchi 113) ye sūtrādayo yeṣu dānādiṣvartheṣu saṃdṛśyante | ye ca dānādayo yeṣu sūtrādiṣu dharmeṣu saṃdṛśyante | teṣāṃ parasparaṃ saṃgraho veditavyaḥ | nimittato viniścayaḥ | dānaṃ śīlādīnāṃ nimittaṃ bhavati | bhoganirapekṣasya śīlādiṣu pravṛtteḥ | śīlamapi dānādīnāṃ | bhikṣusaṃvarasamādānaṃ sarvasvaparigrahatyāgācchīlapratiṣṭhitasya ca kṣāntyādiyogāt | kuśaladharmasaṃgrāhakaśīlasamādānaṃ ca sarveṣāṃ dānādīnāṃ nimittaṃ | evaṃ kṣāntyādīnāmanyonyanimittabhāvo yathā yojyaḥ [yogaṃ] saṃgrahavastuvibhāge sapta ślokāḥ | catvāri saṃgrahavastūni | dānaṃ priyavāditā arthacaryā samānārthatā | tatra |

dānaṃ samaṃ priyākhyānamarthacaryā samārthatā |
taddeśanā samādāya svānuvṛttibhiriṣyate || Msa_16.72 ||

dānaṃ samamiṣyate yathā pāramitāsu priyākhyānaṃ taddeśanā | arthacaryā tatsamādāpanā tacchabdena pāramitānāṃ grahaṇātpāramitādeśanā pāramitāsamādāpanetyarthaḥ | samānārthatā yatra paraṃ samādāpayati tatra svayamanuvṛttiḥ | kimarthaṃ punaretāni catvāri saṃgrahavastūnīṣyante | eṣa hi pareṣāṃ |

upāyo 'nugrahakaro grāhako 'tha pravartakaḥ |
tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ || Msa_16.73 ||

dānamanugrāhaka upāyaḥ | āmiṣadānena kāyikānugrahotpādanāt priyavāditā grāhakaḥ | avyutpannasaṃdigdhārthagrāhaṇāt | arthacaryā pravartakaḥ | kuśale pravartanāt | samānārthatānuvartakaḥ | yathāvāditathākāriṇaṃ hi samādāpakaṃ viditvā yatra kuśale tena pravartitāḥ pare bhavanti tadanuvartante |

ādyena bhājanībhāvo dvitīyenādhimucyanā |
pratipattistṛtīyena caturthena viśodhanā || Msa_16.74 ||

āmiṣadānena bhājanībhavati dharmasya vidheyatāpatteḥ | priyavāditayā taṃ dharmamadhimucyate tadarthavyutpādanasaṃśayacchedanataḥ | arthacaryayā pratipadyate yathādharmaṃ | samānārthatayā tāṃ pratipattiṃ viśodhayati dīrghakālānuṣṭhānād | idaṃ saṃgrahavastūnāṃ karma |

catuḥ saṃgrahavastutvaṃ saṃgrahadvayato mataṃ |
āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi[dinā] || Msa_16.75 ||

MSA_Bagchi 114

yadapyanyatsaṃgrahavastudvayamuktaṃ bhagavatā āmiṣasaṃgraho dharmasaṃgrahaśca | tābhyāmetānyeva catvāri saṃgrahavastūni saṃgṛhītāni |

āmiṣasaṃgraheṇa prathame | dharmasaṃgraheṇāvaśiṣṭāni | tāni punastrividhena dharmeṇa | ālambanadharmeṇa pratipattidharmeṇa tadviśuddhidharmeṇa ca yathākramam |

hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṃgrahaḥ |
abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ || Msa_16.76 ||

eṣa saṃgrahasya prakārabhedaḥ | tatra hīnamadhyottamaḥ saṃgraho bodhisattvānāṃ yānatrayaprayukteṣu veditavyo yathākramaṃ | prāyeṇa vandhyo 'dhimukticaryābhūmau | prāyeṇābandhyo bhūmipraviṣṭānām | avandhyaḥ sarvathā aṣṭāmyādiṣu bhūmiṣu sattvārthasyāvaśyaṃ saṃpādanāt |

parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ |
sarvārthasiddhau sarveṣāṃ sukhopāyaśca śasyate || Msa_16.77 ||

ye kecitparṣatkarṣaṇe prayuktāḥ sarvaistairayamevopāyaḥ samāśrito yaduta catvāri saṃgrahavastūni | tathā hi sarvārthasiddhaye sarveṣāṃ sukhaścaiṣa upāyaḥ praśasyate buddhaiḥ |

saṃgṛhītā grahīṣyante saṃgṛhyante ca ye 'dhunā |
sarve ta evaṃ tasmācca vartma tatsattvapācane || Msa_16.78 ||

etena lokatraye 'pi sarvasattvānāṃ paripācane caturṇāṃ saṃgrahavastūnāmekāyanamārgatvaṃ darśayati | anyamārgābhāvāt |

iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā |
bhavaviṣayanimittanirvikalpo bhavati sa sattvagaṇasya saṃgṛhītā || Msa_16.79 ||

etena yathoktāsu ṣaṭsu pāramitāsu sthitasya bodhisattvasya saṃgrahavastuprayogaṃ darśayati svaparārthasaṃpādanāt pāramitābhiḥ saṃgrahavastubhiśca yathākramam |

|| mahāyānasūtrālaṃkāre pāramitādhikāraḥ [ṣoḍaśaḥ] samāptaḥ ||

MSA_Bagchi 115

saptadaśo 'dhikāraḥ |

buddhapūjāvibhāge sapta ślokāḥ |

saṃmukhaṃ vimukhaṃ pūjā buddhānāṃ cīvarādibhiḥ |
gāḍhaprasannacittasya saṃbhāradvayapūraye || Msa_17.1 ||

abandhyabuddhajanmatve praṇidhānavataḥ sataḥ |
trayasyānupalambhastu niṣpannā buddhapūjanā || Msa_17.2 ||

sattvānāmaprameyānāṃ paripākāya cāparā |
upadheścittataścānyā adhimukternidhānataḥ || Msa_17.3 ||

anukampākṣamābhyāṃ ca samudācārato 'parā |
vastvābhogāvabodhācca vimukteśca tathātvataḥ || Msa_17.4 ||

ityebhiścaturbhiḥ ślokaiḥ |

āśrayādvastutaḥ pūjā nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā || Msa_17.5 ||

veditavyā | tatrāśrayaḥ samakṣaparokṣā buddhāḥ | vastu cīvarādayaḥ | nimittaṃ pragāḍhaprasādasahagataṃ cittaṃ | pariṇāmanā puṇyajñānasaṃbhāraparipūraye | heturabandhyo me buddhotpādaḥ syāditi pūrvapraṇidhānaṃ | jñānaṃ nirvikalpaṃ pūjakapūjyapūjānupalambhataḥ | kṣetramaprameyāḥ sattvāḥ | tatparipācanāya taistatprayojatā[nā]t teṣu tadropaṇataḥ | niśraya upadhiścittaṃ ca | tatropadhiṃ niśritya pūjācīvarādibhiścittaṃ niśrityāsvādanānumodanābhinandanamanaskāraiḥ | ta [ya]thoktaiścādhimuktyādibhiryaduta mahāyānadharmādhimuktitaḥ bodhicittotpādataḥ | praṇidhānameva hi nidhānamatroktaṃ ślokavattvā[bandhā]nurodhāt | sattvānukampanataḥ | duṣkaracaryā duḥkhakṣamaṇataḥ pāramitāsamudācārataḥ | yoniśo dharmamanasikārataḥ | sa hyaviparyayastattvādvastvābhogaḥ | samyagdṛṣṭito darśanamārge | sa hi yathābhūtāvabodhādvastvavabodhaḥ |

vimuktitaḥ kleśavimokṣācchrāvakāṇāṃ | tathātvato mahābodhiprāpterityayaṃ pūjāyāḥ prakārabhedaḥ |

hetutaḥ phalataścaiva ātmanā ca parairapi |
lābhasatkārataścaiva pratipatterdvidhā ca sā || Msa_17.6 ||

MSA_Bagchi 116

parīttā mahatī pūjā samānāmānikā ca sā |
prayogādgatitaścaiva praṇidhānācca sā matā || Msa_17.7 ||

ityayamarthā[dhvā]dibhedenāparaḥ prakārabhedaḥ | tatrātītā hetuḥ pratyutpannā phalaṃ pratyutpannā heturanāgatā phalamityevaṃ hetuphalato 'tītānāgatapratyutpannā veditavyā | ātmanetyādhyātmikī parairiti bāhyā | lābhasatkārato audārikī | pratipattitaḥ sūkṣmā | parīttā hīnā mahatī praṇītā | punaḥ samānā hīnā nirmānā praṇītā trimaṇḍalāvikalpanāt | kālāntaraprayojyā dūre | tatkālaprayojyāntike | punarvichinnāyāṃ gatau dūre | samanantarāyāmantike | punaryāṃ pūjāmāyatyāṃ prayojayituṃ praṇidadhāti sā dūre yāṃ praṇihitaḥ kartuṃ sāntike | katamā punarbuddhapūjā paramā veditavyetyāha |

buddheṣu pūjā paramā svacittāt dharmādhimuktyāśayato vibhutvāt |
akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca || Msa_17.8 ||

ityebhiḥ pañcabhirākāraiḥ svacittapūjā buddheṣu paramā veditavyā | yaduta pūjopasaṃhitamahāyānadharmādhimuktitaḥ | āśayato navabhirāśayaiḥ | āsvādanānumodanābhinandanāśayaiḥ | atṛptavipulamuditopakaranirlepakalyāṇāśayaiśca ye pāramitābhāvanāyāṃ nirdiṣṭāḥ | vibhutvato gaganagañjādisamādhibhiḥ | nirvikalpajñānopāyaparigrahataḥ | sarvamahābodhisattvaikakāryatvapraveśataśca miśropamiśrakāryatvāt |

kalyāṇamitrasevāvibhāge sapta ślokāḥ | tatrārdhapañcamaiḥ ślokaiḥ |

āśrayādvastutaḥ sevā nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā || Msa_17.9 ||

mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyaṃ |
prabuddhatatvaṃ vacasābhyupetaṃ kṛpātmakaṃ khedavivarjitaṃ ca || Msa_17.10 ||

ityevaṃguṇamitraṃ sevāyā āśrayaḥ | dāntaṃ śīlayogādindriyadamena | śāntaṃ samādhiyogādadhyātmaṃ cetaḥ śamathena | upaśāntaṃ prayogā[prajñāyogā] (prajñātvā)dupasthitakleśopaśamanataḥ | guṇairadhikaṃ na samaṃ vā nyūnaṃ vā | sodyamaṃ nodasīnaṃ parārthe | āgamāḍhyaṃ nālpaśrutaṃ | prabuddhatatvaṃ tatvādhigamāt | vacasābhyupetaṃ vākkaraṇenopetaṃ | kṛpātmakaṃ nirāmiṣacittatvāt | khedavivarjitaṃ sātatyasatkṛtyadharmadeśanāt |

MSA_Bagchi 117

satkāralābhaiḥ paricaryayā ca seveta mitraṃ pratipattitaśca |

iti | sevāyā[va]stu |

dharme tathājñāśaya eva dhīmān mitraṃ pragacchetsamaye nataśca || Msa_17.11 ||

iti trividhaṃ nimittaṃ | ājñātukāmatā | kālajñatā | nirmānatā ca |

satkāralābheṣu gataspṛho 'sau prapattaye taṃ pariṇāmayecca |

iti pariṇāmanā pratipattyarthaṃ sevanānna lābhasatkārārthaṃ |

yathānuśiṣṭapratipattitaśca saṃrādhayeccittamato 'sya dhīraḥ || Msa_17.12 ||

iti | yathānuśiṣṭapratipattiḥ sevāhetuḥ | tayā taccittārādhanāt |

yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau |

iti yānatrayakauśalāt jñānaṃ |

sattvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya || Msa_17.13 ||

iti dvividhaṃ kṣetraṃ tatsevāyāḥ | aprameyāśca sattvāḥ pariśuddhaṃ ca buddhakṣetraṃ | dharmaṃ śrutvā yeṣu pratiṣṭhāpanāt | yatra ca sthitena |

dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravasetsa mitram |

iti niśrayaḥ sevāyāḥ | dharmadāyādatāṃ niśritya kalyāṇamitraṃ seveta | nāmiṣadāyādatāṃ | ata ūrdhvamadhyardhena ślokena prakārabhedaḥ sevāyā veditavyaḥ |

hetoḥ phalāddharmamukhānuyānātseveta mitraṃ bahitaśca dhīmān || Msa_17.14 ||

śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt |

hetoḥ phalādityatītādibhedataḥ pūrvavat dharmamukhānuyānātseveta mitraṃ bahitaśca dhīmānityādhyātmikabāhyabhedaḥ | dharmamukhastroto hi dharmamukhānuyānaṃ bahirdhā bahitaḥ śrutaśravāccetasi yogataścetyaudārikasūkṣmabhedaḥ | śravaṇaṃ hyaudārikaṃ cintanabhāvanaṃ sūkṣmaṃṃ | tadeva cetasi yogaḥ | samānanirmānamano 'nuyogāditi hīnapraṇītabhedaḥ |

gatiprayogapraṇidhānataśca kalyāṇamitraṃ hi bhajeta dhīmān || Msa_17.15 ||

iti dūrāntikabhedaḥ pūrvavadyojayitavyaḥ | katamā punaḥ paramā seveti saptamaḥ ślokaḥ |

sanmitrasevā paramā svacittād dharmādhimuktyāśayato vibhutvaiḥ |
akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca || Msa_17.16 ||

MSA_Bagchi 118

iti pūrvavat |

apramāṇavibhāge dvādaśaślokāḥ |

brāhmyā vipakṣahīnā jñānena gatāśca nirvikalpena |
trividhālambanavṛttāḥ sattvānāṃ pācakā dhīre || Msa_17.17 ||

brāhmyā vihārāścatvāryapramāṇāni | maitrī karuṇā muditopekṣā ca | te punarbodhisattve caturlakṣaṇā veditavyāḥ | vipakṣahānitaḥ | pratipakṣaviśeṣayogataḥ | vṛttiviśeṣatastrividhālambanavṛttitvāt | tathā hi te sattvālambanā dharmālambanāśca[dharmālambanā anālambanāśca] | karmaviśeṣataśca | sattvaparipācakatvāt | sattvadharmālambanāt | punaḥ katamasmin sattvanikāye dharme vā pravartante | anālambanāśca katamasminnālambane |

saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante |
taddeśite ca dharme tattathatāyāṃ ca dhīrāṇām || Msa_17.18 ||

sattvālambanāḥ sukhārthini yāvat kliṣṭe sattvanikāye pravartante | tathā hi maitrī sattveṣu sukhasaṃyogākārā | karuṇā duḥkhaviyogākārā | muditā sukhaviyogākārā | upekṣāsu vedanāsu teṣāṃ sattvānāṃ niḥkleśatopasaṃhārākārā | dharmālambanāstaddeśite dharme | yatra te vihārā deśitāḥ | anālambanāstattathatāyāṃ | te hyavikalpatvādanālambanā ivetyanālambanāḥ | api khalu |

tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ |
karmadvayādanālambā maitrī kleśakṣayādapi || Msa_17.19 ||

ebhiścaturbhiḥ kāraṇairanālambanā maitrī veditavyā | tathatālambanatvāt | anutpattikadharmakṣāntilābhenāṣṭamyāṃ bhūmau | dhātupuṣṭyā tadviśuddhitaḥ | karmadvayataśca | yā maitrī niṣpandena kāyakarmaṇā [vākkarmaṇā?] ca? saṃgṛhītā kleśakṣayataśca | tathā hi kleśa ālambanamuktaṃ | manomayānāṃ granthānāṃ prahāṇāducchidyate ālambanamiti vacanāt |

te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ |

te ca brāhmyā vihārāścaturvidhā veditavyāḥ | tatra calā hānabhāgīyāḥ parihāṇīyatvāt | acalāḥ sthitiviśeṣabhāgīyā aparihāṇīyatvāt | āsvāditāḥ kliṣṭāḥ anāsvāditā akliṣṭāḥ | kṛpaṇairiti sukhalolairanudāracittaiḥ | eṣa brāhmyavihārāṇāṃ hānabhāgīyādiprakārabhedaḥ | teṣu punaḥ |

acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu || Msa_17.20 ||

MSA_Bagchi 119

na caleṣu nāpyāsvāditeṣu |

asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye 'pi |
hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ || Msa_17.21 ||

eṣa mṛdvadhimātratābhedaḥ | tatra ṣaḍvidhā mṛdukā asamāhitasvabhāvāḥ | sarve samāhitā api | ye mṛdumadhyāḥ | hīnabhūmikā ye 'pi uttarāṃ bodhisattvabhūmimapekṣya | hīnāśayā api | śrāvakādīnāṃ samānā api | ye 'nutpattikadharmakṣāntirahitā hīnāste mṛdukā ityarthaḥ | anyathā tvadhikā iti yathoktaviparyayeṇādhimātratā veditavyā |

brāhmyairvihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān |
saṃbhārānpūrayate sattvāṃśca vipācayati tena || Msa_17.22 ||

sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa |
tatpratyayairapi bhṛśairna yāti vikṛtiṃ pramatto 'pi || Msa_17.23 ||

hetuphalaliṅgabhedaḥ | tatra brāhmyairvihṛto vihārairiti hetuḥ | kāmiṣu sattveṣu saṃjāyata iti vipākaphalaṃ | saṃbhārānpūrayatyadhipatiphalaṃ | sattvānparipācayatīti puruṣakāraphalaṃ | sarvatra cāvirahito brāhmyairvihārairjāyata iti niṣpandaphalaṃ | rahitaśca tadvipakṣeṇeti visaṃyogaphalaṃ | bhṛśairapi tatpratyayairavikṛtigamanaṃ liṅgaṃ | pramatto 'pītyasaṃmukhībhūte 'pi pratipakṣe | anyeścaturbhiḥ ślokairguṇadoṣabhedaḥ |

vyāpādavihiṃsābhyāmarativyāpādakāmarāgaiśca |
yukto hi bodhisattvo bahuvidhamādīnavaṃ spṛśati || Msa_17.24 ||

iti doṣaḥ | brāhmyavihārābhāve tadvipakṣayogāt | tatra vyāpādādayo maitryādīnāṃ yathākramaṃ vipakṣāḥ | vyāpādakāmarāgāvupekṣāyāḥ | kathaṃ bahuvidhādīnavaṃ spṛśatītyāha |

kleśairhantyātmānaṃ sattvānupahanti śīlamupahanti |
savilekhalābhahīno rakṣāhīnastathā śāstrā[tā] || Msa_17.25 ||

sādhikaraṇo 'śayasvī paratra saṃjāyate 'kṣaṇeṣu sa ca |
prāptāprāptavihīno manasi mahad duḥkhamāpnoti || Msa_17.26 ||

tatra prathamaistribhiḥ padairātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāyetyetamādīnavaṃ darśayati | savilekhādibhiḥ ṣaḍbhiḥ padairdṛṣṭadhārmikamavadyaṃ prasavatīti darśayati | kathaṃ ca prasavati | ātmāsyāpavadate | pare 'pi devatā api | śāstāpyanye 'pi vijñāḥ (MSA_Bagchi 120) sabrahmacāriṇo dharmatayā vigarhante | digvidikṣu cāsya pāpako 'varṇaśabdaśloko niścaratītyevaṃ savilekho yāvadayaśasvītyeanena yathākramaṃ darśayati | śeṣaistribhiḥ padairyathākramaṃ sāṃparāyikaṃ dṛṣṭadharmasāṃparāyikamavadyaṃ prasavati | tajjaṃ caitasikaṃ duḥkha[khaṃ] daurmanasya prati saṃvedayata ityetadādīnavaṃ darśayati |

ete sarve doṣā maitryādiṣu susthitasya na bhavanti |
akliṣṭaḥ saṃsāraṃ sattvārthaṃ no ca saṃtyajati || Msa_17.27 ||

iti | brāhmavihārayoge tri[dvi]vidhaṃ guṇaṃ darśayati | yathoktadoṣābhāvam akliṣṭasya sattvahetoḥ saṃsārāparityāgaṃ |

na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasattvānāṃ |
maitryādicetaneyaṃ sattveṣu yathā jinasutānāṃ || Msa_17.28 ||

ityete[na?] ca bodhisattvamaitrādīnāṃ tīvratāṃ darśayati |

karūṇāvibhāge tadālambanaprabhedamārabhya dvau ślokau |

pradīptān śatruvaśagān duḥkhākrāntāṃstamovṛtān |
durgamārgasamārūḍhānmahābandhanasaṃyutān || Msa_17.29 ||

mahāśanaviṣākrāntalolānmārgapranaṣṭakān |
utpathaprasthitān sattvāndurbalān karuṇāyate || Msa_17.30 ||

tatra pradīptāḥ kāmarāgeṇa kāmasugvabhaktāḥ | śatruvaśagā mārakṛtāntarāyāḥ kuśale 'prayuktāḥ duḥkhākrāntāḥ duḥkhā[bhi?]bhūtā narakādiṣu | tamovṛtā aurabhrikādayo duścaritaikāntikāḥ | karmavipākasaṃmūḍhatvāt | durgamārgasamārūḍhā aparinirvāṇadharmāṇaḥ saṃsāravartmātyantānupacchedāt | mahābandhanasaṃyutā anyatīrthyāḥ[rthya]mokṣasaṃprasthitā nānākudṛṣṭigāḍhabandhanabaddhatvāt | mahāśanaviṣākrāntalolāḥ samāpattisukhasaktāḥ | teṣāṃ hi tat kliṣṭaṃ samāpattisukhaṃ | yathā mṛṣṭamaśanaṃ viṣākrāntaṃ | tataḥ pracyāvanāt | mārgapraṇaṣṭakā abhimānikā mokṣamārgabhrāntatvāt | utpathaprasthitā hīnayānaprayuktā aniyatāḥ | durbalā aparipūrṇasaṃbhārā bodhisattvāḥ | ityete daśavidhāḥ satvā bodhisattvakaruṇāyā ālambanam |

pañcaphalasaṃdarśane karuṇāyāḥ ślokaḥ |

heṭhāpahaṃ hyuttamabodhibījaṃ sukhāvahaṃ tāya[pa]kamiṣṭahetuṃ |
svabhāvadaṃ dharmamupāśritasya bodhirna dūre jinātmajasya || Msa_17.31 ||

MSA_Bagchi 121

tataḥ heṭhāpahatvena tadvipakṣavihiṃsāprahāṇādvisaṃyogaphalaṃ darśayati | uttamabodhibījatvenādhipatiphalaṃ | parātmanoryathākramaṃ sukhāvahatāya[pa]katvena puruṣakāraphalaṃ | iṣṭahetutvena vipākaphalaṃ | svabhāvadatvena niṣpandaphalamāyatyāṃ viśiṣṭakaruṇāphaladānāt | evaṃ pañcavidhāṃ karuṇāmāśritya buddhatvamadūre veditavyaṃ |

apratiṣṭhitasaṃsāranirvāṇatve ślokaḥ |

vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca |
nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ || Msa_17.32 ||

sarvaṃ saṃsāraṃ yathābhūtaṃ parijñāya bodhisattvo nodvegamāyāti kāruṇikatvāt | na doṣairbādhyate 'grabuddhitvāt | evaṃ nirvāṇe pratiṣṭhito bhavati na saṃsāre yathākramaṃ | saṃsāraparijñāne ślokaḥ |

duḥkhātmakaṃ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat |
tasyābhyupāyaṃ parivarjane ca na khedamāyātyapi vā kṛpāluḥ || Msa_17.33 ||

duḥkhāyata iti karuṇāyate | vetti ca tadyathāvaditi duḥkhaṃ yathābhūtaṃ tasya ca duḥkhasya parivarjane 'bhyupāyaṃ | vetti yenāsya duḥkhaṃ nirudhyate | etena jānannapi saṃsāraduḥkhaṃ yathābhūtaṃ tatparityāgopāyaṃ ca na khedamāpadyate bodhisattvaḥ karuṇāviśeṣāditi pradarśayati |

karūṇāprabhede dvau ślokau |

kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt |
vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karuṇātmakānāṃ || Msa_17.34 ||

seyaṃ yathākramaṃ gotraviśeṣataḥ guṇadoṣaparīkṣaṇataḥ | janmāntaraparibhāvanataḥ | vairāgyalābhataśca veditavyāḥ | tadvipakṣavihiṃsāprahāṇe sati viśuddhilābhata iti vairāgyalābhataḥ |

na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā |
vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ || Msa_17.35 ||

tatra samā sukhitādiṣu yatkiṃcidveditamidamatra duḥkhasyeti viditvā | sadā nirūpadhiśeṣanirvāṇe tadakṣayāt | adhyāśayādbhūmipraviṣṭānāmātmaparasamatāśayalābhāt | (MSA_Bagchi 122) pratipattito duḥkhaparitrāṇakriyayā | vairāgyatastadvipakṣavihiṃsāprahāṇāt | anupalambhato 'nutpattikadharmakṣāntilābhāt |

karuṇāvṛkṣapratibimbake pañca ślokāḥ |

karuṇā kṣāntiścintā praṇidhānaṃ janmasattvaparipākaḥ |
karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra](paścimānta)phalaḥ || Msa_17.36 ||

ityeṣa mūlaskandhaśākhāpatrapuṣpaphalāvasthaḥ karuṇāvṛkṣo veditavyaḥ | etasya karuṇā mūlaṃ | kṣāntiḥ skandhaḥ | sattvārthacintā śākhā | praṇidhānaṃ śobhaneṣu janmasu patrāṇi | śobhanaṃ janma puṣpaṃ | sattvaparipākaḥ phalaṃ |

mūlaṃ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet |
duḥkhākṣamaśca dhīmān satvārthaṃ cintayennaiva || Msa_17.37 ||

cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt |
śubhajanmānanugacchansattvānparipācayennaiva || Msa_17.38 ||

ābhyāṃ ślokābhyāṃ pūrvottaraprasavasādharmyātkaruṇādīnāṃ mūlādibhāvaṃ sādhayati |

karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ |
śākhāvṛddhirviśadā yonimanaskārato jñeyā || Msa_17.39 ||

parṇatyāgādānaṃ praṇidhīnāṃ saṃtateranucchedāt |
dvividhapratyayasiddheḥ puṣpamabandhyaṃ phalaṃ cāsmāt || Msa_17.40 ||

etābhyāṃ ślokābhyāṃ vṛkṣamūlasekādisādharmyaṃ karuṇāvṛkṣasya darśayati | karuṇā hi mūlavṛkṣā[mūlamityuktā] | tasyāḥ seko maitrī tayā tadāpyāyanāt | maitracitto hi paraduḥkhena duḥkhāyate | tataśca karuṇodbhava[karuṇāto yad]duḥkhamutpadyate bodhisattvasyasvā[sattvā]rthaprayuktasya tatra saukhyotpādādvipulapuṣṭiḥ kṣāntipuṣṭirityarthaḥ | sā hi skandha ityuktā | skandhaśca vipulaḥ | yoniśomanaskārād bahuvidhā mahāyāne śākhāvṛddhiḥ | cintā hi śākhetyuktā | pūrvāparanirodhotpādakrameṇa praṇidhānasaṃtānasyānucchedāt | parṇatyāgādānasādharmyaṃ praṇīdhānānāṃ veditavyam | ādhyātmikapratyayasiddhitaḥ svasaṃtānaparipākātpuṣpamiva janmābandhyaṃ veditavyam | bāhyapratyayasiddhitaḥ parasaṃtānaparipākāt phalabhūtaḥ sattvaparipāko ['bandhyo?] veditavyaḥ |

karuṇānuśaṃse ślokaḥ |

kaḥ kurvīta na karuṇāṃ sattveṣu mahākṛpāguṇakareṣu |
duḥkhe 'pi saukhyamatulaṃ bhavati yadeṣāṃ kṛpājanitaṃ || Msa_17.41 ||

MSA_Bagchi 123

atra mahākaruṇāguṇa uttarārdhena saṃdarśitaḥ | śeṣo gatārthaḥ | karuṇāniḥsaṅgatāyāṃ ślokaḥ |

āviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṃ |
kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ || Msa_17.42 ||

sarvasya hi lokasya laukike saukhye svajīvite ca snehaḥ | tatrāpi ca niḥsnehānāṃ śrāvakapratyekabuddhānāṃ sarvaduḥkhopaśame nirvāṇe pratiṣṭhitaṃ manaḥ | bodhisattvānāṃ tu karuṇāviṣṭatvānnirvāṇe 'pi mano na pratiṣṭhitaṃ | kuta eva tayoḥ sneho bhaviṣyati | karuṇāsnehavaiśeṣye trayaḥ ślokāḥ |

sneho na vidyate 'sau yo niravadyo na laukiko yaśca |
dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ || Msa_17.43 ||

mātāpitṛprabhṛtīnāṃ hi tṛṣṇāmayaḥ snehaḥ sāvadyaḥ | laukikakarūṇāvihāriṇāṃ niravadyo 'pi laukikaḥ | bodhisattvānāṃ tu karūṇāmayaḥ | sneho niravadyaśca laukikātikrāntaśca | kathaṃ ca punarniravadya ityāha |

duḥkhājñānamahaughe mahāndhakāre ca niśritaṃ lokaṃ |
uddhartuṃ ya upāyaḥ kathamiva na syātsa niravadyaḥ || Msa_17.44 ||

duḥkhamahaugha ajñānamahāndhakāre ceti yojyaṃ | śeṣaṃ gatārthaṃ | kathaṃ lokātikrānta ityāha |

sneho na so 'tsyarihatāṃ loke pratyekabodhibuddhānāṃ |
prāgeva tadanyeṣāṃ kathamiva lokottaro na syāt || Msa_17.45 ||

pratyekāṃ bodhiṃ buddhāḥ | śeṣaṃ gatārtham |

trāsābhinandananimittatve ślokaḥ |

duḥkhābhāve duḥkhaṃ yatkṛpayā bhavati bodhisattvānāṃ |
saṃtrāsayati tadādau spṛṣṭaṃ tvabhinandayati gāḍhaṃ || Msa_17.46 ||

duḥkhābhāve iti duḥkhābhāvo nimittaṃ sattveṣu karuṇayā bodhisattvānāṃ yad duḥkhamutpadyate tadādau saṃtrāsayati adhimukticaryābhūmau | ātmaparasamatayā duḥkhasya yathābhūtamaspṛṣṭatvāt | spṛṣṭaṃ tu śuddhādhyāśayabhūmāvabhinandayatyevetyarthaḥ |

karuṇāduḥkhena sukhābhibhave ślokaḥ |

kimataḥ paramāścaryaṃ yad duḥkhaṃ saukhyamabhibhavati sarvaṃ |
kṛpayā janitaṃ laukyaṃ yena vimukto api kṛtārthaḥ || Msa_17.47 ||

MSA_Bagchi 124

nāsyata āścaryataraṃ yad duḥkhameva karuṇājanitaṃ bodhisattvānāṃ tathā sukhaṃ bhavati | yatsarvaṃ laukikaṃ sukhamabhibhavati | yena sukhena vimuktā arhanto 'pi kṛtārthāḥ prāgevānye |

kṛpākṛtadānānuśaṃse ślokaḥ |

kṛpayā sahitaṃ dānaṃ yaddānasukhaṃ karoti dhīrāṇāṃ |
traidhātukamupabhogairna tatsukhaṃ tatkalāṃ spṛśati || Msa_17.48 ||

yacca traidhātukaṃ sukhamupabhogai kṛtaṃ na tatsukhaṃ tasya sukhasya kalāṃ spṛśatītyayamuttarārdhasyārthaḥ | śeṣaṃ gatārtham |

kṛpayā duḥkhābhyupagame ślokaḥ |

duḥkhamayaṃ saṃsāraṃ yatkṛpayā na tyajati sattvārthaṃ |
parahitahetorduḥkhaṃ kiṃ kāruṇikairna samupetam || Msa_17.49 ||

sarvaṃ hi duḥkhaṃ saṃsāraduḥkhe 'ntarbhūtaṃ | tasyābhyupagamāt sarvaṃ duḥkhamabhyupagataṃ bhavati |

tatra tatphalavṛddhau ślokaḥ |

karūṇā dānaṃ bhogāḥ sadā kṛpālorvivuddhimupayānti |
snehānugrahajanitaṃ tacchaktikṛtaṃ sukhaṃ cāsmāt || Msa_17.50 ||

trayaṃ bodhisattvānāṃ sarvajanmasu vardhate karūṇāyogāt | karūṇā tadabhyāsāt | dānaṃ karuṇāvaśāt | bhogāśca dānavaśāt | tasmācca trayātphalaṃ trividhaṃ sukhaṃ bhavati | snehajanitaṃ karuṇātaḥ | sattvānugrahajanitaṃ dānāt | tadanugrahakriyāśaktikṛtaṃ bhogebhyaḥ |

dānaprotsāhanāyāṃ ślokaḥ |

vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi |
ākarṣāmi nayāmi ca karuṇā sannānpravadatīva || Msa_17.51 ||

dāne sannāniti saṃbandhanīyaṃ | ṣaḍbhirguṇairdānai 'vasannān bodhisattvānkaruṇā protsahayatīva | svabhāvavṛddhyā | bhogaistadvardhanayā | dānena sattvaparipācanayā | dātuśca sukhotpādanāt | mahābodhisaṃbhārasyānyasyā[saṃbhārasyā]karṣaṇāt | mahābodhisamīpanayanācca |

parasaukhyena sukhā[nu?]bhave ślokaḥ |

duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt |
sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam || Msa_17.52 ||

karuṇayā bodhisattvaḥ paraduḥkhairduḥkhitaḥ sattveṣvanādhāya sukhaṃ kathaṃ sukhitaḥ syāt | tasmātpareṣu sukhamādhāya bodhisatva ātmānameva sukhayatīti veditavyam |

kṛpayā dānasamanuśāstau ṣaṭ ślokāḥ |

MSA_Bagchi 125

svaṃ dānaṃ kāruṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ |
bhogaiḥ sukhaya paraṃ vā māmapyayutasaukhyam || Msa_17.53 ||

na hi kāruṇikasya vinā parasukhenāsti sukhaṃ | tasyāyutasaukhyatvādvaudhisattvastena vinā[tma?]no dānasya phalaṃ sukhaṃ necchati |

saphalaṃ dānaṃ dattaṃ tanme sattveṣu tatsukhasukhena |
phala teṣveva nikāmaṃ yadi me kartavyatā te 'sti || Msa_17.54 ||

dānaṃ dadatā dānaṃ ca dānaphalaṃ ca tanmayā sattveṣu dattaṃ | tatsukhameva me sukhaṃ yasmāt | atasteṣveva yāvatphalitavyaṃ tāvatphaleti loṭ | bodhisattvaḥ karūṇayā dānamanuśāsti |

bhogadveṣṭurdāturbhogā bahuśubhataropasarpanti |
na hi tatsukhaṃ mataṃ me dāne pāraṃparo 'smi yataḥ || Msa_17.55 ||

bhogavimukhasya dāturbhogā bahutarāścopatiṣṭhante | śobhanatarāśca | dharma taiveyaṃ cittasyodārataratvāt | na hi tatsukhaṃ mataṃ me yad bhogāstathopatiṣṭhante | yasmādahaṃ dāne pāraṃparastatprabandhakāmatvānnasukhe |

sarvāstiparityāge yatkṛpayā māṃ nirīkṣase satataṃ |
nanu te tena jñeyaṃ na matphalenārthitāsyeti || Msa_17.56 ||

yo 'haṃ dānaphalaṃ sarvameva karuṇayā nityaṃ parityajāmi nanvata eva veditavyaṃ nāsti me dānaphalenārthitvamiti bodhisattvo dānaṃ samanuśāsti |

dānābhirato na syāṃ prāptaṃ cettatphalaṃ na visṛjeyaṃ |

tathā hi |

kṣaṇamapi dānena vinā dānābhirato bhavati naiva || Msa_17.57 ||

iti gatārthaḥ ślokaḥ |

akṛtaṃ na phalasi yasmātpratikārāpekṣayā na me tulyaṃ |

yastvā karoti tasya tvaṃ phalasi | tasmāttvaṃ pratikārapekṣayā na mattulyam |

tathā hyahaṃ |

pratikāranirvyapekṣaḥ paratra phalado 'sya kāmaṃ te || Msa_17.58 ||

MSA_Bagchi 126

gatārthametat |

kṛpādānena dvau ślokau |
niravadyaṃ śuddhapadaṃ hitāvahaṃ caiva sānurakṣaṃ ca |
nirmṛgyaṃ nirlepaṃ jinātmajānāṃ kṛpādānam || Msa_17.59 ||

tatra niravadyaṃ paramanupahṛtya dānāt | śuddhapadaṃ kalpikavasu[vastu]dānāt | viṣaśasramadyādivivarjanataḥ | hitāvahaṃ dānena saṃgṛhya kuśale niyojanāt | sānurakṣaṃ parijanasyāvighātaṃ kṛtvā anyasmai dānāt | nirmṛgyamayācamāne 'pyarthitvaṃ vighātaṃ vāvagamya svayameva dānāt dakṣiṇīyāparimārgaṇācca | nirlepaṃ pratikāravipākaniḥspṛhatvāt | aparaḥ prakāraḥ |

sakalaṃ vipulaṃ śreṣṭhaṃ satataṃ muditaṃ nirāmiṣaṃ śuddhaṃ |
bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛpādānam || Msa_17.60 ||

tatra sakalamādhyātmikabāhyavastudānāt | vipulaṃ prabhūtavastudānāt | śreṣṭhaṃ praṇītavastudānāt | satatamabhīkṣṇadānāt | mudītamapratisaṃkhyāya prahṛṣṭadānāt | nirāmiṣaṃ yathā nirlepaṃ | śuddhaṃ yathā śuddhapadaṃ | bodhinataṃ mahābodhipariṇāmanāt | kuśalanataṃ yathā hitāvahaṃ |

upabhoagaviśeṣe ślokaḥ |

na tathopabhogatuṣṭiṃ labhate bhogī yathā parityāgāt |
tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ || Msa_17.61 ||

tatra sukhatrayaṃ dānaprītiḥ parānugrahaprītiḥ bodhisaṃbhārasaṃbharaṇaprītiśca | śeṣaṃ gatārthaṃ |

pāramitābhinirhārakaruṇāyāṃ ślokaḥ |

kṛpaṇakṛpā raudrakṛpā saṃkṣubdhakṛpā kṛpā pramatteṣu |
viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca || Msa_17.62 ||

tatra kṛpaṇā matsariṇaḥ | raudrā duḥśīlāḥ paropatāpinaḥ | saṃkṣubdhāḥ krodhanāḥ | pramattāḥ kuśīdāḥ | viṣayaparatantrā kāmeṣu vikṣiptacittāḥ | mithyābhiniviṣṭāḥ duḥprajñāḥ tīrthikādayaḥ | eṣu pāramitāvipakṣadharmāvasthiteṣu yā karuṇā sā kṛpaṇādikaruṇā | sā ca tadvipakṣavidūṣaṇātpāramitābhinirhārāya saṃpadyate | tasmātpāramitābhinirhārakaruṇetyucyate |

karuṇāpratyayasaṃdarśane ślokaḥ |

karuṇā bodhisattvānāṃ sukhād duḥkhāttadanvayāt |
karuṇā bodhisattvānāṃ hetormitrātsvabhāvataḥ || Msa_17.63 ||

tatra pūrvārdhenālambanapratyayaṃ karuṇāyāḥ saṃdarśayati | trividhāṃ vedanāmālambya tisṛbhirduḥkhatābhiḥ karuṇāyanāt | aduḥkhāsukhā hi vedanā sukhaduḥkhayoranvayaḥ punastadāvāhanāt | (MSA_Bagchi 127) uttarārdhena yathākramaṃ hetumitrasvabhāvaiḥ karuṇāyā hetvadhipatisamanantarapratyayānsaṃdarśayati |

mahākaruṇatve ślokaḥ |

karuṇā bodhisattvānāṃ samā jñeyā tadāśayāt |
pratipattervirāgācca nopalambhādviśuddhitaḥ || Msa_17.64 ||

tatra samā trividhavedanāvastheṣu yatkiṃcidveditamidamatra duḥkhasyeti viditvā | sā punarāśayato 'pi cittena karuṇāyanāt | pratipattito 'pi tatparitrāṇāt | virāgato 'pi tadvipakṣavihiṃsāprahāṇāt | anupalambhato 'pyātmaparakaruṇānupalambhāt | viśuddhito 'pyaṣṭabhyāṃ bhūmāvanutpattikadharmakṣāntilābhāt |

maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca |
āśayato 'pi vibhutvādavikalpādaikyataścāpi || Msa_17.65 ||

iti | pūrvanirdeśānusāreṇārtho 'nugantavyaḥ |

iti bhagavati jātusuprasādo mahadupadhidhruvasatkriyādhipūjī |
bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṃ || Msa_17.66 ||

etena yathoktānāṃ pūjāsevāpramāṇānāmanukramaṃ guṇaṃ ca samāsena saṃdarśayati | mahopadhibhirdhruvaṃ satkriyā[yayā] cātyarthaṃ pūjanānmahadupadhidhruvasatkriyābhipūjī veditavyaḥ | satkriyā punaḥ samyakpratipattirveditavyā | evaṃ [lābha?]satkārapratipattipūjī bhavati | bahuguṇaṃ mitraṃ tadanyairguṇaiḥ | hitamanukampakatvena veditavyaṃ | eti sarvasiddhimiti svaparārthasiddhiṃ prāpnotīti |

|| mahāyānasūtrālaṃkāre pūjāsevāpramāṇādhikāraḥ [saptadaśaḥ] samāptaḥ ||

MSA_Bagchi 128

aṣṭādaśo 'dhikāraḥ

lajjāvibhāge ṣoḍaśaḥ ślokāḥ |

lajjā vipakṣahīnā jñānena gatā ca nirvikalpena |
hīnānavadyaviṣayā sattvānāṃ pācikā dhīre || Msa_18.1 ||

etena svabhāvasahāyālambanakarmasaṃpadā caturvidhaṃ lakṣaṇaṃ bodhisattvalajjāyāḥ saṃdarśitaṃ | hīnānavadyaviṣayā | śrāvakapratyekabuddhānāṃ [yānaṃ?] tadvi[ddhi]hīnaṃ ca mahāyānādanavadyaṃ ca | tena ca bodhisattvo lajjate | kathaṃ sattvānāṃ pācikā | tasyāmeva lajjā[yāṃ] paraprasthāpanāt |

ṣaṇṇāṃ pāramitānāṃ vipakṣe vṛddhyā bodhisattvānāṃ | pratipakṣe hānitaścāpyatīva saṃpadyate lajjā |

iyaṃ bodhisattvānāṃ bṛddhyā parihānitaśca lajjā [?] pāramitāviṣakṣavṛddhyā tatpratipakṣaparihāṇyā cātyarthaṃ lajjotpādanāt |

ṣaṇṇāṃ pāramitānāṃ niṣevaṇālasyato bhavati lajjā |
kveśānukūladharmaprayogataścaiva dhīrāṇāṃ || Msa_18.2 ||

iyamaprayoga[prayoga?]lajjā pāramitābhāvanāyāmaprayogena | kleśānukūleṣu dharmeṣvindriyāguptadvāratvādiṣu ca prayogena lajjotpādanāt |

asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā |
hīnāśayā samānā hīnā hi tadanyathā tvadhikā || Msa_18.3 ||

iyaṃ mṛdvadhimātrā lajjā | pūrvanirdeśānusāreṇāsya ślokasyārtho 'nugantavyaḥ | ataḥ paraṃ caturbhistribhiśca ślokairyathākramaṃ lajjāvipakṣe lajjāyāṃ ca doṣaguṇabhedaṃ darśayati |

lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ |
pratighopekṣāmānaḥ sattvānupahanti śīlaṃ ca || Msa_18.4 ||

ityatra ātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāya ceti saṃdarśitam | ayoniśata ityayoniśo manaskāreṇa | kathamupekṣayā sattvānupahanti | sattvārthapramādataḥ |

MSA_Bagchi 129

kaukṛtyātsavilekho bhavati sa saṃmānahānimāpnoti |
śrāddhātmā[mā]nuṣasaṃghācchāsrā copekṣyate tasmāt || Msa_18.5 ||

sahadhārmi kairjinasutairvinindyate lokato 'yaśo labhate | dṛṣṭe dharme

ityanena dṛṣṭadhārmikamavadyaṃ prasavatīti darśitaṃ | yathākramamātmaparadevatāśāstṛbhirapavadanāt | vijñaiḥ sabrahmacāribhirdharmatayā vigarhaṇāt | digvidikṣu ca pāpakāvarṇaniścaraṇāt |

'nyatra kṣaṇarahito jāyate bhūyaḥ || Msa_18.6 ||

ityanena sāṃparāyikamavadyaṃ prasavatīti saṃdarśitamakṣaṇeṣūpapatteḥ |

prāptāprāptavihāniṃ śuklairdharmaiḥ samāpnute tena |

ityanena dṛṣṭadharmasāṃparāyikamavadyaṃ prasavatīti saṃdarśitaṃ | prāptakuśaladharmaparihāṇitaḥ | aprāptaparihāṇitaśca yathākramam |

duḥkhaṃ viharati tasmānmanaso 'pyasvasthatāmeti || Msa_18.7 ||

ityanena tajjaṃ caitasikaṃ duḥkhaṃ daurmanasyaṃ pratisaṃvedayata iti saṃdarśitam |

ete sarve doṣā hīmatsu bhavanti no jinasuteṣu |

ityata upādāya lajjāguṇo veditavyaḥ | yadete ca doṣā na bhavanti |

deveṣu ca manujeṣu ca nityaṃ saṃjāyate ca budhaḥ || Msa_18.8 ||

ityetadasya vipākaphalaṃ bhavati |

saṃbhārāṃśca sa bodheḥ kṣipraṃ pūrayati lajjayā dhīmān |

ityetadadhipatiphalaṃ |

sattvānāṃ pācanayā na khidyate caiva jinaputraḥ || Msa_18.9 ||

ityetatpuruṣakāraphalam |

sa vipakṣapratipakṣai rahito 'rahitaśca jāyate satataṃ |

ityete visaṃyoganiṣpandaphale | yaduta vipakṣarahitatvaṃ pratipakṣārahitatvaṃ ca |

ityetamānuśaṃsaṃ hīmānāpnoti jinaputraḥ || Msa_18.10 ||

iti yathoktadoṣābhāvaṃ guṇayogaṃ ca prāpnotīti saṃdarśitam |

doṣamalino hi bālo hīvirahātsuvasanaiḥ sugupto 'pi |
nirvasano 'pi jinasuto hrīvasano muktadoṣamalaḥ || Msa_18.11 ||

etena vasraviśeṣaṇaṃ hriyaḥ | tadanyavasraprāvṛtasyāpi hrīrahitasya doṣamalinatvāt | nagnasyāpi na hrīmato nirmalatvāt | ākāśamiva na lipto hrīyukto jinasuto bhavati dharmaiḥ | dharmairiti lokadharmaiḥ |

MSA_Bagchi 130

hībhūṣitaśca śobhati saṃparkagato jinasutānām || Msa_18.12 ||

etena ślokena hriya ākāśabhūṣaṇasamatāṃ darśayati |

māturiva vatsalatvaṃ hriyo vineyeṣu bodhisatvānāṃ |

trātavyasattvopekṣāyā lajjanāt |

ārakṣā cāpi hrīḥ saṃsaratāṃ sarvadoṣebhyaḥ || Msa_18.13 ||

hastyaśvakāyādibhūtatvāt | ebhirvastrādidṛṣṭāntairvihāre kleśapratipakṣatāṃ cāre lokadharmapratipakṣatāṃ | sahadhārmikasaṃvāsānukūlatāṃ | sattvāparipākānukūlatām | akliṣṭasaṃsārānukūlatāṃ ca hriyo darśayati |

sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca |
sarveṣu ca pravṛttirhrīvihitaṃ hīmato liṅgam || Msa_18.14 ||

etena caturvidhaṃ hrīkṛtaṃ liṅgaṃ hīmato darśayati | yaduta sarvadoṣeṣvanadhivāsanā cāpravṛttiśca | sarvaguṇeṣvadhivāsanā ca pravṛttiśca |

hrībhāvanā pradhānā svacittato dharmato 'dhimokṣācca |
āśayato 'pi vibhutvādakalpanādaikyataścāpi || Msa_18.15 ||

ityasya nirdeśo yathāpūrvaṃ |

dhṛtivibhāge sapta ślokāḥ |

dhṛtiśca bodhisattvānāṃ lakṣaṇena prabhedataḥ |
dṛḍhatvena sa sarvebhyastadanyebhyo viśiṣyate || Msa_18.16 ||

vīryaṃ samādhiḥ prajñā ca sattvaṃ dhairyaṃ dhṛtirmatā |
nirbhīto bodhisattvo hi trayādyasmātpravartate || Msa_18.17 ||

etena dhṛtilakṣaṇaṃ saparyāyaṃ sasādhanaṃ coktaṃ | vīryādikaṃ lakṣaṇaṃ sattvādikaṃ paryāyaḥ | śeṣaṃ sādhanaṃ | katamasmāttrayānnirbhītaḥ pravartata ityāha |

līnatvācca calatvācca mohāccotpadyate bhayaṃ |
kṛtyeṣu tasmādvijñeyā dhṛtisaṃjñā nije traye || Msa_18.18 ||

sarvakāryeṣu hi līnacittatayā vā bhayamutpadyate tadanutsāhataḥ | calacittatayā vā cittānavasthānataḥ | saṃmohato vā tadupāyajñānataḥ | tatpratipakṣāśca yathākramaṃ vīryādayaḥ | tasmānnijavīryāditraye dhṛtisaṃjñā veditavyā nija ityapratisaṃkhyānakaraṇīye |

prakṛtyā praṇidhāne ca nirapekṣatva eva ca |
sattvavipratipattau ca gambhīryaudāryasaṃśrave || Msa_18.19 ||

MSA_Bagchi 131

vineyadurvinayatve kāyācintye jinasya ca |
duṣkareṣu vicitreṣu saṃsārātyāga eva ca || Msa_18.20 ||

niḥsaṃkleśe ca tatraiva dhṛtirdhīrasya jāyate |
asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṃ yataḥ[mataḥ] || Msa_18.21 ||

ebhistribhiḥ ślaukairdhṛtiprabhedaḥ darśayati | yathākramaṃ gotrataḥ | cittotpādataḥ | svārthataḥ | satvārthataḥ [parārthataḥ | tatvārthataḥ |] prabhāvataḥ | satvaparipācanataḥ | paramabodhitaśca | tatra nirapekṣatvaṃ svārthaprayuktasya kāyajīvitanirapekṣatvādveditavyaṃ | punarduṣkaracaryātaḥ | saṃcintyabhavopapattitaḥ | tadasaṃkleśato 'pi prabhedaḥ |

kumitraduḥkhagambhīraśravādvīro na kampate |
śalabhaiḥ pakṣavātaiśca samudraiśca sumeruvat || Msa_18.22 ||

etena bodhisattvadhṛterdṛḍhatvaṃ darśayati | upamātrayaṃ trayeṇākampane[naṃ] yathākramaṃ veditavyam |

akhedavibhāge dvau ślaukau |

akhedo bodhisatvānāmasamastriṣu vastuṣu |
śrutātṛptimahāvīryaduḥkhe hrīdhṛtiniśritaḥ || Msa_18.23 ||

tīvracchando mahābodhāvakhedo dhīmatāṃ mataḥ |
aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu || Msa_18.24 ||

ābhyāṃ vastuto niśrayataḥ svabhāvataḥ prabhedataścākhedo nirdiṣṭaḥ | triṣu vastuṣu | śrutātṛptau | dīrghakālavīryārambhe | saṃsāraduḥkhe ca | hriyaṃ dhṛtiṃ ca niśritya | tābhyāṃ hi khedotpattito lajjayate na cotpādayati | tīvracchando mahābodhāviti svabhāvaḥ | chande hi vyāvṛtte khinno bhavati | aniṣpanno 'dhimukticaryābhūmau | niṣpannaḥ saptabhūmiṣu | suniṣpannaḥ pareṇa ityeṣa prabhedaḥ |

śāstrajñatāyāṃ dvau ślokau |

vastunā cādhikāreṇa karmaṇā ca viśiṣyate |
lakṣaṇenākṣayatvena phalasyodāgamena ca || Msa_18.25 ||

śāstrajñatā hi dhīrāṇāṃ samādhimukhadhāraṇī |
gṛhītā sattvapākāya saddharmasya ca dhāraṇe || Msa_18.26 ||

tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu | adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca | svaparārthakriyā adhikāraḥ | karma prathamavastuni (MSA_Bagchi 132) svayaṃ pratipattiḥ parebhyaśca tatsamākhyānaṃ | dvitīye taddoṣaparijñānaṃ paravādinigrahaśca | tṛtīye svayaṃ sunirūktābhidhānaṃ parasaṃpratyayaśca | caturthe pareṣāṃ vyādhiśamanaṃ | pañcame parebhyastatsaṃvibhāgaḥ | lakṣaṇaṃ śāstrajñatāyā etānyeva pañca vastūni śrutāni bhavanti | dhṛtāni | vacasā parijitāni | manasā anvīkṣitāni | dṛṣṭyā supratividdhāni | śrutvā yathākramaṃ tadudgrahaṇātaḥ | svādhyāyataḥ | prasannena manasārthacittanato yathāyogaṃ taddoṣaguṇāvagamāt svākhyātadurākhyātāvadhāraṇataśca | akṣayatvaṃ nirupadhiśeṣanirvāṇe 'pyakṣayāt | phalasamudāgamaḥ sarvadharmasarvākārajñatā | sā punareṣā śāsrajñatā bodhisattvānāṃ samādhimukhairdhāraṇīmukhaiśca saṃgṛhītā | sattvaparipākāya ca bhavati | samādhimukhaistatkṛtyānuṣṭhānāt | saddharmapāraṇāya ca dhāraṇībhistaddhāraṇāt |

lokajñatāyāṃ catvāraḥ ślokāḥ |

kāyena vacasā caiva satyajñānena cāsamā |
lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate || Msa_18.27 ||

kathaṃ kāyenetyāha | kṛtasmitamukhā nityaṃ | kathaṃ vācetyāha | dhīrāḥ pūrvābhibhāṣiṇaḥ |

sā punaḥ kimarthamityāha | sattvānāṃ bhājanatvāya | kasminnarthe bhājanatvāya | saddharmapratipattaye || Msa_18.28 ||

kathaṃ satyajñānenetyāha |

satyadvayādyataśceṣṭo lokānāmudayo 'sakṛt |
dvayādastaṃgamastasmāt tajjño lokajña ucyate || Msa_18.29 ||

dvābhyāṃ satyābhyāṃ lokasyodayaḥ punaḥ punaḥ saṃsāro yaścodayo yena ceti kṛtvā | dvābhyāmastaṃgamo nirodhamārgasatyābhyāṃ | yaścāstaṃgamo yena ceti kṛtvā | tasmāttajjño lokajña ucyate | lokasyodayāstaṃgāminyā prajñayā samanvāgatatvāt |

śamāya prāptaye teṣāṃ dhīmān satyeṣu yujyate |
satyajñānadyato dhīmān lokajño hi nirucyate || Msa_18.30 ||

anena lokajñatāyāḥ karma nirdiṣṭaṃ | tatra śamāya duḥkhasamudayasatyayoḥ prāptaye nirodhamārgasatyayoḥ |

MSA_Bagchi 133

pratisaraṇavibhāge trayaḥ ślokāḥ

ārṣaśca deśanādharmo artho 'bhiprāyiko 'sya ca |
prāmāṇikaśca nītārtho nirjalpā prāptirasya ca || Msa_18.31 ||

idaṃ pratisaraṇānāṃ lakṣaṇaṃ | tatra prāmāṇiko 'rtho yaḥ pramāṇabhūtena nīto vibhaktaḥ śāstrā vā tatpramāṇīkṛtena vā | nirjalpā prāptiradhigamajñānaṃ lokottaraṃ | tasyānabhilāpyatvāt | śeṣaṃ gatārtham |

pratikṣepturyathoktasya mithyāsaṃtīritasya ca |
sābhilāṣa[pa]sya ca prāpteḥ pratiṣedho 'tra deśitaḥ || Msa_18.32 ||

prathame pratisaraṇe ārṣadharmapratikṣeptuḥ pudnalasya pratiṣedho deśitaḥ | dvitīye yathārutārthasya vyañjanasya nābhiprāyikārthena | tṛtīye mithyā cintitārthasya viparītaṃ nīyamānasya | caturthe sābhilāṣa[pa]sya jñānasya[ā]pratyātmavedanīyasya |

adhimuktervicārācca yathāvatparataḥ śravāt |
nirjalpādapi ca jñānādapraṇāśo hi dhīmatāṃ || Msa_18.33 ||

ayaṃ pratisaraṇānuśaṃsaḥ | prathamena pratisaraṇenārṣadharmādhimuktito na praṇaśyati | dvitīyena svayamābhiprāyikārthavicāraṇāt | tṛtīyena paratastadaviparītārthanayaśravāt | caturthena lokottarajñānāt |

pratisaṃvidvibhāge catvāraḥ ślokāḥ |

asamā bodhisattvānāṃ catasraḥ pratisaṃvidaḥ |
paryāye lakṣaṇe vākye jñāne jñānācca tā matāḥ || Msa_18.34 ||

prathamā paryāye jñānamekaikasyārthasya yāvanto nāmaparyāyāḥ | dvitīyā lakṣaṇe yasyārthasya tannāma | tṛtīyā vākye pratyekaṃ janapadeṣu yā bhāṣāḥ | caturthā jñāne svayaṃ yatpratibhānam | idaṃ pratisaṃvidāṃlakṣaṇam |

deśanāyāṃ prayuktasya yasya yena ca deśanā |
dharmārthayordvayorvācā jñānenaiva ca deśanā || Msa_18.35 ||

dharmasyoddeśanirdeśātsarvathā prāpaṇād dvayoḥ |
parijñānā[hānā]cca codyānāṃ pratisaṃviccatuṣṭayam || Msa_18.36 ||

MSA_Bagchi 134

iti catuṣṭve kāraṇaṃ | deśanāyāṃ hi prayuktasya yasya ca deśanā yena ca | tatra jñānena prayojanaṃ | kasya punardeśanā | dharmasyārthasya | kena deśanā vacanena jñānena ca | tatra dharmārthayordeśanā | dharmasyoddeśanirdeśāt | vākyena deśanā tayoreva dvayoḥ sarvathā prāpaṇāt |

jñānena deśanā codyānāṃ pariharaṇāt | ato yacca yena ca deśyate tajjñānāt catasraḥ pratisaṃvido vyavasthāpitāḥ |

pratyātmaṃ samatāmetya yottaratra pravedanā |
sarvasaṃśayanāśāya pratisaṃvinnirucyate || Msa_18.37 ||

etena pratisaṃvidāṃ nirvacanaṃ karma ca darśitaṃ | pratyātmaṃ lokottareṇa jñānena sarvadharmasamatāṃ tathatāmavetya uttarakālaṃ tatpṛṣṭhalabdhena jñānena pravedanā paryāyādīnāṃ pratisaṃviditi nirvacanaṃ | sarvasaṃśayanāśāya pareṣāmiti karma |

saṃbhāravibhāge catvāraḥ ślokāḥ |

saṃbhāro bodhisattvānāṃ puṇyajñānamayo 'samaḥ |
saṃsāre 'bhyudayāyaikaḥ anyo 'saṃkliṣṭasaṃsṛtau || Msa_18.38 ||

yaśca saṃbhāro yadarthaṃ ca tatsaṃdarśitam | dvividhaḥ saṃbhāraḥ | tatra puṇyasaṃbhāraḥ saṃsāre 'bhyudayāya saṃvartate | jñānasaṃbhāro 'saṃkliṣṭasaṃsaraṇāya |

dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya saṃbhṛtiḥ |
trayaṃ cānyaddvyasyāpi pañcāpi jñānasaṃbhṛtiḥ || Msa_18.39 ||

etena pāramitābhistadubhayasaṃbhārasaṃgrahaṃ darśayati | kṣāntivīryadhyānabalena hyubhayaṃ kriyate | tasmāddvayasaṃbhārasrayaṃ bhavati | punaḥ prajñāyāṃ pariṇāmanātsarvāḥ pañca pāramitā jñānasaṃbhāro veditavyaḥ |

saṃtatyā bhāvanāmetya bhūyo bhūyaḥ śubhasya hi |
āhāro yaḥ sa saṃbhāro vī[dhī]re sarvārthasādhakaḥ || Msa_18.40 ||

etatsaṃbhāranirvacanaṃ karma ca | samiti saṃtatyā | bhā iti bhāvanāmāgamya | ra iti bhūyo bhūya āhāraḥ | sarvārthasādhaka iti karma | svaparārthayoḥ sādhanāt |

MSA_Bagchi 135

praveśāyānimittāya anābhogāya saṃbhṛtiḥ |
abhiṣekāya niṣṭhāyai dhīrāṇāmupacīyate || Msa_18.41 ||

ayaṃ saṃbhāraprabhedaḥ | tatrādhimukticaryābhūmau saṃbhāro bhūmipraveśāya | ṣaṭsu bhūmiṣvanimittāya saptamībhūmisaṃgṛhītāya | tasyāṃ nimitta-[ā] samudācārāt | saptamyāṃ bhūmāvanābhogāya tadanyabhūmidvayasaṃgṛhītāyā | tayoḥ saṃbhārā[ro ']bhiṣekāya daśamībhūmisaṃgṛhītāya | tasyāṃ saṃbhāro niṣṭhāgamanāya buddhabhūmisaṃgṛhītāya |

smṛtyupasthānavibhāge trayaḥ ślokāḥ |

caturdaśabhirākāraiḥ smṛtyupasthānabhāvanā |
dhīmatāmasamatvātsā tadanyebhyo viśiṣyate || Msa_18.42 ||

katamaiścaturdaśabhiḥ |

niśrayātpratipakṣācca avatārāttathaiva ca |
ālambanamanaskāraprāptitaśca viśiṣyate || Msa_18.43 ||

ānukūlyānuvṛttibhyāṃ parijñotpattito 'parā |
mātrayā paramatvena bhāvanāsamudāgamāt || Msa_18.44 ||

ityebhiścaturdaśabhirākārairbodhisatvānāṃ smṛtyupasthānabhāvanā viśiṣyate | kathamāśrayato mahāyāne śrutacintābhāvanāmayīṃ prajñāmāśritya | kathaṃ pratipakṣataḥ caturviparyāsapratipakṣāṇāmapyaśuciduḥkhānityānātmasaṃjñānāṃ pratipakṣatvātkāyādidharma nairātmyapraveśataḥ | kathamavatārataḥ | caturbhiḥ smṛtyupasthānairyathākramaṃ duḥkhasamudayanirodhamārgasatyāvatārātsvayaṃ pareṣāṃ cāvatāraṇāt | yathoktaṃ madhyāntavibhāge | kathamālambanataḥ sarvasattvakāyādyālambanāt | kathaṃ manaskārataḥ kāyādyanupalambhāt | kathaṃ prāptitaḥ kāyādīnāṃ na visaṃyogāya nāvisaṃyogāya | kathamānukūlyataḥ pāramitānukūlyena tadvipakṣapratipakṣatvāt | kathamanuvṛttitaḥ laukikānāṃ śrāvakapratyekabuddhānāṃ cānuvṛttyā tadupasaṃhitasmṛtyupasthānabhāvanāttebhyastadupadeśārthaṃ | kathaṃ parijñātaḥ kāyasya māyopamatvaparijñayā tathaivābhūtarūpasaṃprakhyānāt | vedanāyāḥ svapnopamatvaparijñayā tathaiva mithyānubhavāt | cittasya prakṛtiprabhāsvaratvaparijñayā ākāśavat | dharmāṇāmāgantukatvaparijñayā ākāśāganturajodhūmābhranīhāropakleśavat | kathamutpattitaḥ saṃcityabhavopapattau cakravartyādibhūtasya viśiṣṭakāyavedanādisaṃpattau tadasaṃkleśataḥ | kathaṃ mātrātaḥ mṛdvā api smṛtyupasthānabhāvanāyāstadanyebhyo 'dhimātratvāt | prakṛtitīkṣṇendriyatayā | kathaṃ paramatvena pariniṣpannānāmanābhogamiśropamiśrabhāvanāt | kathaṃ bhāvanātaḥ (MSA_Bagchi 136) atyantaṃ tadbhāvanāt nirupadhiśeṣanirvāṇe 'pi tadakṣayāt | kathaṃ samudāgamataḥ | daśasu bhūmiṣu buddhatve ca samudāgamāt |

samyakprahāṇavibhāge pañca ślokāḥ |

samyakprahāṇaṃ dhīrāṇāmasamaṃ sarvadehibhiḥ |
smṛtyupasthānadoṣa[ā]ṇāṃ pratipakṣeṇa bhāvyate || Msa_18.45 ||

yāvatyaḥ smṛtyupasthānabhāvanā uktāḥ tadvipakṣāṇāṃ doṣāṇāṃ pratipakṣeṇa samyakprahāṇabhāvaneti samastaṃ samyakprahāṇalakṣaṇam | prabhedena punaḥ |

saṃsārasyopabhoge ca tyāge nivaraṇasya ca |
manaskārasya ca tyāge praveśe caiva bhūmiṣu || Msa_18.46 ||

animittavihāre ca labdhau vyākaraṇasya ca |
sattvānāṃ paripāke ca abhiṣeke ca dhīmatāṃ || Msa_18.47 ||

kṣetrasya ca viśuddhyarthaṃ niṣṭhāgamana eva ca |
bhāvyate bodhisattvānāṃ vipakṣapratipakṣataḥ || Msa_18.48 ||

ayaṃ samyakprahāṇabhāvanāprabhedaḥ | saṃsārasyāsaṃkliṣṭaparibhoge saṃpattiṣu | pañcanivāraṇatyāge | śrāvakapratyekabuddhamanaskāratyāge | bhūmipraveśe | animittavihāre saptamyāṃ bhūmau | vyākaraṇalābhe aṣṭamyāṃ | sattvānāṃ paripācane | navamyāṃ | abhiṣeke ca daśamyāṃ | kṣetraviśuddhyarthaṃ traye 'pi | niṣṭhāgamane ca buddhabhūmau | ye ca vipakṣāsteṣāṃ pratipakṣeṇa samyakprahāṇabhāvanā veditavyā | ayamasyāḥ prabhedaḥ |

chandaṃ niśritya yogasya bhāvanā sanimittikā |
sarvasamyakprahāṇeṣu pratipakṣo nirucyate || Msa_18.49 ||

etena chandaṃ janayati | vyāyacchate vīryamārabhate | cittaṃ pragṛṇhāti | samyak pradadhātīti | eṣāṃ padānāmarthanirdeśaḥ | chandaṃ hi niśritya śamathavipaśyanākhyaṃ yogaṃ bhāvayatīti vyāyacchate | sā ca bhāvanā śamathapragrahopekṣānimittaiḥ saha bhāvyate | tasmātsā sanimittikā | kathaṃ ca punarbhāvyate | yacchamathapragrahopakleśayorlayauddhatyayoḥ pratipakṣeṇa vīryamārabhate | kathamārabhate | cittaṃ pragṛṇhāti pradadhāti ca | [tatra pragṛṇhātītiprajñayā | pradadhātīti?] śamathe [na?] samaprāpte co[ptaśco]pekṣāyāṃ pradadhāti | eṣā yogabhāvanā yathoktaprabhedeṣu sarvasamyakprahāṇeṣu pratipakṣa ucyate |

ṛddhipādavibhāge pañca ślokāḥ |

MSA_Bagchi 137

ṛddhipādāśca catvāro dhīrāṇāmagralakṣaṇāḥ |
sarvārthasiddhau jāyante ātmanaśca parasya ca || Msa_18.50 ||

sarvārthasiddhirlaukikī lokottarā ca veditavyā | śeṣaṃ gatārtham |

niśrayācca prabhedācca upāyādabhinirhṛteḥ |
vyavasthā ṛddhipādānāṃ dhīmatāṃ sarvatheṣyate || Msa_18.51 ||

asyoddeśasya śeṣo nirdeśaḥ |

dhyānapāramimāśritya prabhedo hi caturvidhaḥ |
upāyaścābhinirhāraḥ ṣaḍvidhaśca vidhīyate || Msa_18.52 ||

dhyānapāramitāniśrayaḥ prabhedaścaturvidhaśchandavīryacittamīmāṃsāsamādhibhedāt | upāyaścaturvidha eva | abhinirhāraḥ ṣaḍvidhaḥ | caturvidha upāyaḥ katamaḥ |

vyāvasāyika ekaśca dvitiyo 'nugrahātmakaḥ |
naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ || Msa_18.53 ||

aṣṭānāṃ prahāṇasaṃskārāṇāṃ chando vyāyāmaḥ śraddhā vyāvasāyikaḥ upāyaḥ | śraddadhānasyārthino vyāyāmāt | praśrabdhiranugrāhakaḥ | smṛtiḥ saṃprajanyaṃ caupanibandhakaḥ | ekena cittasyālambanāvisārāt | dvitīyena visāraprajñānāt | cetanā copekṣā ca prātipakṣika upāyaḥ | layauddhatyopakleśayoḥ kleśānāṃ ca pratipakṣatvāt | ṣaḍvidho 'bhinirhāraḥ katamaḥ |

darśanasyāvavādasya sthitivikrīḍitasya ca |
praṇidhervaśitāyāśca dharmaprāpteśca nirhṛtiḥ || Msa_18.54 ||

tatra darśanaṃ cakṣuḥ pañcavidhaṃ māṃsacakṣuḥ dīvyaṃ cakṣuḥ āryaṃ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuśca | avavādaḥ ṣaḍabhijñā yathākramaṃ | tābhirupasaṃkramya bhāṣāṃ cittaṃ cāgatiṃ ca gatiṃ ca viditvā niḥsaraṇāyāvavadanāt | sthitivikriḍitaṃ yasmāt bodhisattvānāṃ bahuvidhaṃ nirmāṇādibhiḥ samādhivikrīḍitaṃ | praṇidhiryena praṇidhijñānena praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikrīḍanti | yeṣāṃ na sukaraṃ saṃkhyā kartuṃ kāyasya vā prabhāyā vā svarasya veti vistareṇa yathā daśabhūmike sūtre | vaśitā yathā tatraiva daśa vaśitā nirdiṣṭāḥ | dharmaprāptirbalavaiśāradyāveṇikabuddhadharmāṇāṃ prāptiḥ | ityeṣa darśanādīnāmabhinirhāraḥ ṣaḍvidhaḥ |

MSA_Bagchi 138

indriyavibhāge ślokaḥ |

bodhiścaryā śrutaṃ cātra[graṃ]śamatho 'tha vipaśyanā |
śraddhādīnāṃ padaṃ jñeyamarthasiddhyadhikārataḥ || Msa_18.55 ||

śraddhendriyasya bodhiḥ padamālambanamityarthaḥ | vīryendriyasya bodhisattvacaryā | smṛtīndriyasya mahāyānasaṃgṛhītaṃ śrutaṃ | samādhīndriyasya śamathaḥ | prajñendriyasya vipaśyanā padaṃ | tadarthādhikāreṇaiva caitāni śraddhādīni ādhipatyārthenendriyāṇyucyante |

balavibhāge ślokaḥ |

bhūmipraveśasaṃkliṣṭāśceṣṭāḥ śraddhādayaḥ punaḥ |
vipakṣadurbalatvena ta eva balasaṃjñitāḥ || Msa_18.56 ||

gatārthaḥ ślokaḥ |

bodhyaṅgavibhāge sapta ślokāḥ |

bhūmiviṣṭasya bodhyaṅgavyavasthānaṃ vidhīyate |
dharmāṇāṃ sarvasattvānāṃ samatāvagamātpunaḥ || Msa_18.57 ||

etena yasyāmavasthāyāṃ yasyāvabodhāt bodhyaṅgāni vyavasthāpyante tadupadiṣṭaṃ | bhūmipraviṣṭāvasthāyāṃ sarvadharmāṇāṃ sarvasattvānāṃ ca samatāvabodhādyathākramaṃ dharmanairātmyenātmaparasamatayā ca | ataḥ paraṃ cakrādisaptaratnasādharmyaṃ bodhyaṅgānāṃ darśayati |

smṛtiścarati sarvatra jñeyājitavinirjaye |

ajitajñeyavinirjayāya | yathā cakravartinaścakraratnamajitadeśavinirjayāya |

sarvakalpanimittānāṃ bhaṅgāya vicayo 'sya ca || Msa_18.58 ||

yathā hastiratnaṃ pratyarthikabhaṅgāya |

āśu cāśeṣabodhāya vīryamasya pravartate |

kṣiprābhijñatotpādanāt | yathāśvaratnamāśu samudraparyantamahāpṛthivīgamanāya |

dharmālokavivṛddhyā ca prītyā āpūryate dhruvam || Msa_18.59 ||

ārabdhavīryasya bodhisattvasya dharmālokā vivardhante | tataḥ prītiḥ sarvaṃ kāryaṃ[yaṃ] sadā prīṇayati | yathā maṇiratnamālokaviśeṣeṇa cakravartinaṃ prīṇayati |

sarvāvaraṇanirmokṣāt praśrabdhyā sukhameti ca |

sarvadauṣṭhulyasamutpāda[ṭa]nāt | yathā strīratnena cakravartī sukhamanubhavati |

MSA_Bagchi 139

cintitārthasamṛddhiśca samādherūpajāyate || Msa_18.60 ||

yathā cakravartino gṛhapatiratnāt |

upekṣayā yathākāmaṃ sarvatra viharatyasau |
pa[pṛ]ṣṭhalabdhāvikalpena vikalpena[vihāreṇa]sadottamaḥ || Msa_18.61 ||

upekṣocyate nirvikalpaṃ jñānaṃ tayā bodhisattvaḥ sarvatra yathākāmaṃ viharati | tatpṛṣṭhalabdhena ca vihāreṇānyasyopagamāt | anyasyāpagamāt | nirvikalpena vihāreṇa tatra nirvyāpāratayā vāsakalpanāt | yathā cakravartinaḥ pariṇāyakaratnaṃ caturaṅgabalakāyamupanetavyaṃ copapraṇayati[gamayati] | apanetavyaṃ cāpanayati | tatra ca gatvā vāsaṃ kalpayati yatrākhinnaḥ caturaṅgo bālakāyaḥ paraiti |

evaṃguṇo bodhisattvaścakravartīva vartate |
saptaratnopamairnityaṃ bodhyaṅgaiḥ parivāritaḥ || Msa_18.62 ||

iti saptaratnopamatvaṃ bodhyaṅgānāṃ nigamayati |

niśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakaṃ |
caturthamanuśaṃsāṅgamakleśāṅgaṃ trayātmakam || Msa_18.63 ||

etena yabdodhyaṅgaṃ yathāṅgaṃ tadabhidyotitaṃ | smṛtirniśrayāṅgaṃ sarveṣāṃ tanniśrayeṇa pravṛtteḥ | dharmapravicayaḥ svabhāvāṅgaṃ bodhestatsvabhāvatvāt | vīryaṃ niryāṇāṅgaṃ tenāprāpyaniṣṭhā yāmadhiṣṭhānāt [vicchedāt] | prītiranuśaṃsāṅgaṃ cittasukhatvāt | praśrabdhisamādhyupekṣā asaṃkleśāṅgaṃ | yena yanniśritya yo 'saṃkleśa iti trividhamasaṃkleśāṅgaṃ veditavyam |

mārgāṅgavibhāge dvau ślokau |

yathābodhānuvṛttiśca tadūrdhvamupajāyate |
yathābodhavyavasthānaṃ praveśaśca vyavasthitau || Msa_18.64 ||

karmatrayaviśuddhiśca pratipakṣaśca bhāvanā |
jñeyāvṛtteśca mārgasya vaiśeṣikaguṇasya ca || Msa_18.65 ||

bodhyaṅgakālādūrdhvaṃ yathābhūtāvabodhānuvṛttiḥ samyagdṛṣṭiḥ | tasyaivāvabodhasya vyavasthānaṃ paricchedaḥ samyaksaṃkalpaḥ | tadvyavasthāne ca sūtrādike bhagavatā kṛte sa eva praveśastena tadarthāvabodhāt | karmatrayaviśuddhiḥ samyagvākkarmāntājīvāḥ | vākkāyobhayakarmasaṃgrahāt | pratipakṣasya bhāvanā samyagvyāyāmādayo yathākramaṃ jñeyāvaraṇasya mārgāvaraṇasya ca vaiśeṣikaguṇāvaraṇasya ca samyagvyāyāmena dīrghaṃ hi kālam akhidyamāno jñeyāvaraṇasya pratipakṣaṃ bhāvayati | (MSA_Bagchi 140) samyaksmṛtyā śamathapragrahopekṣānimitteṣu layoddhatyābhāvānmārgasaṃmukhībhāvāyāvaraṇasya pratipakṣaṃ bhāvayati | samyaksamādhinā vaiśeṣikaguṇābhinirhārāyāvaraṇasya pratipakṣaṃ bhāvayatyevamaṣṭau mārgāṅgāni vyavasthāpyante |

śamathavipaśyanāvibhāge trayaḥ ślokāḥ |

cittasya citte sthānācca dharmapravicayādapi |
samyaksthitimupāśritya śamatho 'tha vipaśyanā || Msa_18.66 ||

samyaksamādhiṃ niśritya citte cittasyāvasthānāt | dharmāṇāṃ ca pravicayādyathākramaṃ śamatho vipaśyanā ca veditavyā | na tu vinā samyaksamādhinetyetacchamathavipaśyanālakṣaṇabhū |

sarvatragā ca saikāṃśā naikāṃśopaniṣanmatā |

sā ca śamathavipaśyanā sarvatragā yaṃ yaṃ guṇamākāṅkṣati tatra tatra tadbhāvanāt | yathoktaṃ sūtre | ākāṅkṣedbhikṣuraho vatāhaṃ viviktaṃ kāmairiti vistareṇa yāvat tena bhikṣuṇā imāveva dvau dharmau bhāvayitavyau | yaduta śamathaśca vipaśyanā cetyevamādi | ekāṃśā śamathavipaśyanā yadā śamathaṃ bhāvayati | vipaśyanāṃ vā | ubhayāṃśā yadā yugapadubhayaṃ bhāvayati | upaniṣatsaṃmatā śamathavipaśyanā bodhisattvānāmadhimukticaryābhūmau |

prativedhe ca niryāṇe animitte hyasaṃskṛte || Msa_18.67 ||

pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā |
sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ || Msa_18.68 ||

ityupaniṣanmatetyevamādinā śamathavipaśyanāyāḥ prabhedaḥ karma ca nirdiṣṭaṃ | yoga upāyo veditavyaḥ | tatra prativedhaḥ prathamabhūmipraveśaḥ | niryāṇaṃ yāvat ṣaṣṭhī bhūmiḥ | tābhiḥ sanimittaprayoganiryāṇāt | animittaṃ saptamī bhūmiḥ | asaṃskṛtamanyadbhūmitrayamanabhisaṃskāravāhitvāt | saṃskāro hi saṃskṛtaṃ tadatra nāstītyasaṃskṛtaṃ | tadeva ca bhūmitrayaṃ niśritya buddhakṣetraṃ ca pariśodhayitavyaṃ | buddhatvaṃ ca prāptavyaṃ | tadetadyathākramaṃ pariśuddhirviśuddhiśca |

upāyakauśalyavibhāge dvau ślokau |

pūraye buddhadharmāṇāṃ sattvānāṃ paripācane |
kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṃ || Msa_18.69 ||

upāye bodhisattvānāmasamaṃ sarvabhūmiṣu |
yatkauśalyaṃ samāśritya sarvārthānsādhayanti te || Msa_18.70 ||

MSA_Bagchi 141

anenopāyakauśalyasya prabhedaḥ karma ca darśitaṃ | tatra buddhadharmaparipūraye nirvikalpaṃ jñānamupāyaḥ | sattvaparipācane catvāri saṃgrahavastūni | kṣiprābhisaṃbodhe sarvaṃ pāpaṃ pratideśayāmi yāvad bhavatu me jñānaṃ saṃbodhāyeti pratideśanānumodanādhyeṣaṇā pariṇāmanā | kriyāśuddhau samādhidhāraṇīmukhāni | taiḥ sarvārthakriyāsādhanāt | vartmānupacchede apratiṣṭhitanirvāṇe | asmin pañcavidha upāye sarvabhūmiṣu bodhisattvānāmasamaṃ tadanyaiḥ kauśalamityayaṃ prabhedaḥ | sarvasvaparārthasādhanaṃ karma |

dhāraṇīvibhāge trayaḥ ślokāḥ |

vipākena śrutābhyāsāt dhāraṇyapi samādhinā |
parīttā mahatī sā ca mahatī trividhā punaḥ || Msa_18.71 ||

apraviṣṭavipraviṣṭānāṃ dhīmatāṃ mṛdumadhyamā |
aśuddhabhūmikānāṃ hi mahatī śuddhabhūmikā || Msa_18.72 ||

dhāraṇī[ṇīṃ]tāṃ samāśritya bodhisatvā punaḥ punaḥ |
prakāśayanti saddharmaṃ nityaṃ saṃdhārayanti ca || Msa_18.73 ||

atrāpi prabhedaḥ karma ca dhāraṇyāḥ saṃdarśitaṃ | tatra trividhā dhāraṇī | pūrvakarmavipākena | śrutābhyāsena | dṛṣṭadharmabāhuśrutyena grahaṇadhāraṇasāmarthyaviśeṣaṇāt | samādhisaṃniśrayeṇa ca | sā punarvipākaśrutābhyāsābhyāṃ parīttā veditavyā | samādhinā mahatī | sāpi mahatī punastrividhā | abhūmipraviṣṭānāṃ mṛdvī bhūmipraviṣṭānām aśuddhabhūmikānāṃ madhyā saptasu bhūmiṣu | pariśuddhabhūmikā tvadhimātrā śeṣāsu bhūmiṣu ityayaṃ prabhedo dhāraṇyāḥ | saddharmasya prakāśanaṃ dhāraṇaṃ ca karma |

praṇidhānavibhāge trayaḥ ślokāḥ |

cetanā chandasahitā jñānena preritā ca tat |
praṇidhānaṃ hi dhīrāṇāmasamaṃ sarvabhūmiṣu || Msa_18.74 ||

hetubhūtaṃ ca vijñeyaṃ cittātsadyaḥ phalaṃ ca tat |
āyatyāmarthasiddhyarthaṃ cittamātrātsamṛddhitaḥ || Msa_18.75 ||

citraṃ mahadviśuddhaṃ ca uttarottarabhūmiṣu |
ābodherbodhisattvānāṃ svaparārthaprasādhakaṃ || Msa_18.76 ||

atra praṇidhānaṃ svabhāvato nidānato bhūmitaḥ prabhedataḥ karmataśca paridīpitaṃ | cetanā chandasaṃprayuktā svabhāvaḥ | jñānaṃ nidānaṃ | sarvabhūmiṣviti bhūmiḥ | tacca praṇidhānaṃ hetubhūtaṃ (MSA_Bagchi 142) cittādeva sadyaḥ phalatvāt | āyatyāṃ vā[cā]bhipretārthasiddhyarthaṃ cittātpunaḥ sadyaḥphalaṃ cittamātrāt yathābhipretārthasamṛddhitā[to] | veditavyā[vyaṃ] | yena praṇidhānena balikā bodhisattvā vikrīḍanti | yasya na sukarā saṃkhyā kartuṃ kāyasya veti vistaraḥ | citramadhimukticaryābhūmāvevaṃ caivaṃ ca syāmiti | mahadbhumipraviṣṭasya daśa mahāpraṇidhānāni | viśuddhamuttarottarāsu bhūmiṣu viśuddhiviśeṣādābodherityeṣa prabhedataḥ | svaparārthaprasādhanaṃ karma |

samādhitrayavibhāge trayaḥ ślokāḥ |

nairātmyaṃ dvividhaṃ jñeyo hyātmagrāhasya cāśrayaḥ |
tasya copaśamo nityaṃ samādhitrayagocaraḥ || Msa_18.77 ||

trayāṇāṃ samādhīnāṃ trividho gocaro jñeyaḥ | pudgaladharmanairātmyaṃ śūnyatāsamādheḥ | tadubhayātmagrāhasyāśrayaḥ pañcopādānaskandhā apraṇihitasamādheḥ | tasyāśrayasyātyantopaśama ānimittasamādhiḥ | sa eva |

samādhistrividho jñeyo grāhyagrāhakabhāvataḥ |

trividhaśca grāhyasya gocarasya grāhakā ye samādhayaḥ | te śūnyatādisamādhayaḥ iti grāhyagrāhakabhāvena trayaḥ samādhayo jñātavyāḥ | te punaryathākramaṃ |

nirvikalpo 'pi vimukho ratiyuktaśca sarvadā || Msa_18.78 ||

śūnyatāsamādhirnirvikalpaḥ | pudgaladharmātmanoravikalpanāt | apraṇihito vimukhastasmādātmagrāhāśrayāt | ānimitto ratisaṃprayuktaḥ sarvakālaṃ tasmiṃstadāśrayopaśame |

parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca |
śūnyatādisamādhīnāṃ tridhārthaḥ parikīrtitaḥ || Msa_18.79 ||

pudgaladharma naierātmyayoḥ parijñārthaṃ śūnyatā | tadātmagrāhāśrayasya prahāṇārthamapraṇihitaḥ | tadupaśamasya sākṣātkriyārthamānimittaḥ samādhiḥ |

dharmoddānavibhāge ślokau |

samādhyupaniṣattvena dharmoddānacatuṣṭayaṃ |
deśitaṃ bodhisattvebhyaḥ sattvānāṃ hitakāmyayā || Msa_18.80 ||

tatra sarvasaṃskārā anityāḥ sarvasaṃskārā duḥkhāḥ ityapraṇihitasya samādherūpaniṣadbhāvena deśitaṃ | sarvadharmā anātmāna iti śūnyatāyāḥ | śāntaṃ nirvāṇamiti ānimittasya samādheḥ | kaḥ punaranityārtho yāvacchāntārthaḥ ityāha |

asadartho 'vikalpārthaḥ parikalpārtha eva ca |
vikalpopaśamārthaśca dhīmatāṃ taccatuṣṭayam || Msa_18.81 ||

MSA_Bagchi 143

bodhisattvānāmasadartho 'nityārthaḥ | yannityaṃ nāsti tadanityaṃ teṣāṃ yatparikalpitalakṣaṇam | abhūtavikalpārtho duḥkhārtho yatparatantralakṣaṇaṃ | parikalpamātrārtho 'nātmārthaḥ | evaśabdenāvadhāraṇaṃ parikalpita ātmā nāsti parikalpamātraṃ tvastīti parikalpitalakṣaṇasyābhāvārtho 'nātmārtha ityuktaṃ bhavati | vikalpopaśamārthaḥ śāntārthaḥ pariniṣpannalakṣaṇaṃ nirvāṇaṃ | kṣaṇabhaṅgārtho 'pyanityārtho veditavyaḥ paratantralakṣaṇasya | atastatprasādhanārthaṃ kṣaṇikatvavibhāge daśa ślokāḥ |

ayogāddhetutotpattervirodhātsvayamasthiteḥ |
abhāvāllakṣaṇaikāntyādanuvṛtternirodhataḥ || Msa_18.82 ||

pariṇāmopalabdheśca taddhetutvaphalatvataḥ |
upāttatvādhipatvā[tyā]cca śuddhasattvānuvṛttitaḥ || Msa_18.83 ||

tatra kṣaṇikaṃ sarvaṃ saṃskṛtamiti paścādvacanadiyaṃ pratijñā veditavyā | tatpunaḥ kathaṃ sidhyati | kṣaṇikatvamantareṇa saṃskārāṇāṃ pravṛtterayogāt | prabandhena hi vṛttiḥ pravṛttiḥ | sā cāntareṇa pratikṣaṇamutpādanirodhau na yujyate | atha kālāntaraṃ sthitvā pūrvottaranirodhotpādataḥ prabandheneṣyate vṛttiḥ | tadanantaraṃ pravṛttirna syāt prabandhābhāvāt | naiva cotpannasya vinā prabandhena kālāntaraṃ bhāvo yujyate | kiṃ kāraṇaṃ hetuta utpattiḥ | hetuto hi sarvaṃ saṃskṛtamutpadyate bhavatītyarthaḥ | tadyadi bhūtvā punaruttarakālaṃ bhavati tasyāvaśyaṃ hetunā bhavitavyaṃ | vinā hetunā ādita ivā[evā]bhāvāt | na ca tattenaiva hetunā bhavitumarhati tasyopayu[bhu]ktahetukatvāt | na cānyo heturupalambhate | tasmātpratikṣaṇamavaśyaṃ pūrvahetukamanyadbhavatīti veditavyaṃ | evaṃ vinā prabandhenotpannasya kālāntaraṃ bhāvo na yujyate |

athāpyevamiṣyeta notpannaṃ punarutpadyate yadarthaṃ hetunā bhavitavyaṃ syādutpannaṃ tu kālāntareṇa paścānnirudhyate notpannamātrameveti | tatpaścātkena nirudhyate | yadyutpādahetunaiva tadayuktaṃ | kiṃ kāraṇam | utpādanirodhayorvirodhāt | na hi virodhayostulyo heturupalabhyate | tadyathā chāyātapayoḥ śītoṣṇayośca | kālāntaranirodhasyaiva ca virodhāt | kena virodhāt | āgamena ca | yaduktaṃ bhagavatā | māyopamāste bhikṣo saṃskārā āpāyikāstāvatkālikā itvarapratyupasthāyina iti | manaskāreṇa ca yogināṃ | te hi saṃskārāṇāmudayavyayau manasikurvantaḥ pratikṣaṇaṃ teṣāṃ nirodhaṃ paśyanti | anyathā hi teṣāmapi nirvidvirāgavimuktayo na syuryathānyeṣāṃ maraṇakālādiṣu nirodhaṃ paśyatāṃ | yadi cotpannaḥ saṃskāraḥ kālāntaraṃ tiṣṭhet sa svayameva vā tiṣṭhetsvayameva sthātuṃ samarthaḥ | sthitikāraṇena (MSA_Bagchi 144) vā kenacit | svayaṃ tāvadavasthānamayuktaṃ | kiṃ kāraṇaṃ | paścātsvayamasthiteḥ | kena vā so 'nte punaḥ sthātuṃ na samarthaḥ | sthitikāraṇenāpi na yuktaṃ tasyābhāvāt | na hi tatkiṃcidupalabhyate | athāpi syādvināpi sthitikāraṇena vināśakāraṇābhāvāt avatiṣṭhate | labdhe tu vināśakāraṇe paścādvinaśyati agnimeva śyāmateti | tadayuktaṃ, tasyābhāvāt | na hi vināśakāraṇaṃ paścādapi kiṃcidasti | agnināpi śyāmatā vinasyatīti suprasiddhaṃ [na prasiddhaṃ,] | visadṛśotpattau tu tasya sāmarthyaṃ prasiddhaṃ | tathā hi tatsaṃbandhāt śyāmatāyāḥ saṃtatirvisadṛśī gṛhyate na tu sarvathaivāpravṛttiḥ | apāmapi kvāthyamānānāmagnisambandhādalpataratamotpattito 'timāndyādante punaranutpattirgṛhyate | na tu sakṛdevāgnisaṃbandhāttadabhāvaḥ | naiva cotpannasya kasyacid[ta] sthānaṃ yujyate | lakṣaṇaikāntyāt | aikāntikaṃ hyetatsaṃskṛtalakṣaṇamuktaṃ bhagavatā yaduta saṃskṛtasyānityatā | tadyadi notpannamātraṃ vinaśyet | kaṃcitkālamasyānityatā na syāditi anaikāntikamanityatālakṣaṇaṃ prasahya[jya]te | athāpi syātpratikṣaṇamapūrvotpattau tadevedamiti pratyabhijñānaṃ na syāditi | tadbhavatyeva sādṛśyasya anuvṛttermāyākāra pa[pha]lakavat | sādṛśyāttadbuddhirna tadbhāvāditi | kathaṃ gamyate | nirodhataḥ | na hi tathaivāvasthitasyānte nirodhaḥ syādādikṣaṇanirviśiṣṭatvāt | tasmānna tattadevetyavadhāryate ante pariṇāmopalabdheśca | pariṇāmo hi nāmānyathātvaṃ | tadyadi nādita evārabdhaṃ bhavedādhyātmikabāhyānāṃ bhāvānāmante pariṇāmo nopalabhyeta | tasmādādita evānyathātvamārabdhaṃ yatkrameṇābhivardhamānamante vyaktimāpadyate kṣīrasyeva dadyavasthāyāṃ | yāvattu tadanyathātvaṃ sūkṣmatvānna paricchidyate | tāvatsādṛśyānuvṛttestadevedamimi [ti]jñāyata iti siddhaṃ | tataśca pratikṣaṇamanyathātvāt | kṣaṇikatvaṃ prasiddhaṃ | kutaśca prasiddhaṃ | taddhetutvaphalatvataḥ | kṣaṇikahetutvāt | kṣaṇikaphalatvāccetyarthaḥ |

kṣaṇikaṃ hi cittaṃ prasiddhaṃ tasya cānye saṃskārāścakṣurūpādayo hetutaḥ | tasmātte 'pi kṣaṇikā iti siddhaṃ | na tvakṣaṇikāt kṣaṇikaṃ bhavitumarhati yathā nityādanityamiti | cittasya khalvapi sarve saṃskārāḥ phalaṃ | kathamidaṃ gamyate | upāttatvādādhipatyācchuddhasattvānuvṛttitaśca | cittena hi sarve saṃskārāścakṣurādayaḥ sādhiṣṭhānā upāttāḥ sahasaṃmurchanāḥ tadanugrahānuvṛttitaḥ | tasmātte cittasya phalaṃ | cittasya cādhipatyaṃ saṃskāreṣu | yathoktaṃ bhagavatā | cittenāyaṃ loko nīyate cittena parikṛṣyate cittasyotpannasyotpannasya vaśe vartate iti | tathā vijñānapratyayaṃ nāma rūpamityuktaṃ | tasmāccittasya phalaṃ | śuddhacittānuvṛttitaśca | śuddhaṃ hi yogināṃ cittaṃ saṃskārā anuvartante | yathoktaṃ | dhyāyī bhikṣuḥ ṛddhimāṃścittavaśe prāpta imaṃ dāruskandhaṃ sacet suvarṇamadhimucyate tadapyasya tathaiva (MSA_Bagchi 145) syāditi | tasmādapi cittaphalaṃ saṃskārāḥ | sattvānuvṛttitaśca | tathā hi pāpakāriṣu sattveṣu bāhyā bhāvā hīnā bhavanti | puṇyakāriṣu ca praṇītāḥ | atastaccittānuvartanāt cittaphalatvaṃ saṃskārāṇāṃ siddhaṃ | tataśca teṣāṃ kṣaṇikatvaṃ | na hi kṣaṇikasyākṣaṇikaṃ phalaṃ yujyate tadanuvidhāyitvāt | evaṃ tāvadaviśeṣeṇa saṃskārāṇāṃ kṣaṇikatvaṃ dvābhyāṃ ślokābhyāṃ sādhitam |

ādhyātmikānāṃ punaḥ sādhanārthaṃ pañca ślokā veditavyāḥ |

ādyastaratamenāpi cayenāśrayabhāvataḥ |
vikāraparipākābhyāṃ tathā hīnaviśiṣṭataḥ || Msa_18.84 ||

bhāsvarābhāsvaratvena deśāntaragamena ca |
sabījābījabhāvena pratibimbena codayaḥ || Msa_18.85 ||

caturdaśavidhotpattau hetumānaviśeṣataḥ |
cayāyā[pā]rthādayogācca āśrayatva asaṃbhavāt || Msa_18.86 ||

sthitasyasaṃbhavādante ādyanāśāvikārataḥ |
tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca || Msa_18.87 ||

gatyabhāvātsthitāyogāccaramatva asaṃbhavāt |
anuvṛtteśca cittasya kṣaṇikaṃ sarvasaṃskṛtam || Msa_18.88 ||

ādyastaratamenāpi yāvatkṣaṇikaṃ sarvasaṃskṛtamiti | kathameṣāmebhiḥ kṣaṇikatvaṃ sidhyati | ādhyātmikānāṃ hi saṃskārāṇāṃ caturdaśavidha utpādaḥ | ādya utpādo yāvatprathamata ātmabhāvābhinirvṛttiḥ | taratamena yaḥ prathamajanmakṣaṇādūrdhvaṃ | cayena ya āhārasvapnabrahmacaryāsamāpattyupacayena | āśrayabhāvataḥ yaścakṣurvijñānādīnāṃ cakṣurādībhirāśrayaiḥ | vikāreṇa yo rāgādibhirvarṇādivipariṇāmataḥ | paripākena yo garbhabālakumārayuvamadhyamavṛddhāvasthāsu | hīnatvena viśiṣṭatvena ca yo durgatau [sugatau?] cotpadyamānānāṃ yathākramaṃ | bhāsvaratvena yo nirmitakāmeṣu paranirmitakāmeṣu rūpārūpyeṣu copapannānāṃ cittamātrādhīnatvāt | abhāsvaratvena yastadanyatropapannānāṃ | deśāntaragamanena yo 'nyadeśotpādanirodhe 'nyadeśotpādaḥ | sabījatvena yo 'hartaścaramān skandhānvarjayitvā | abījatvena yasteṣāmevārhataścarameṣāṃ | pratibimbatvena yo aṣṭavimokṣadhyāyināṃ samādhivaśena pratibimbānāṃ[khyānāṃ] saṃskārāṇāmutpādaḥ | etasyāṃ caturdaśavidhāyāmutpattāvādhyātmikānāṃ saṃskārāṇāṃ kṣaṇikatvaṃ hetumānaviśeṣādibhiḥ kāraṇairveditavyam | ādyotpāde tāvat hetutvaviśeṣāt | yadi hi tasya hetutvena viśeṣo na syāt taduttarāyāḥ saṃskārapravṛtteruttarottaraviśeṣo (MSA_Bagchi 146) nopalabhyeta hetvaviśeṣāt | viśeṣe ca sati taduttarebhyastasyānyatvāt kṣaṇikatvasiddhiḥ | taratamotpāde mānaviśeṣāt | mānaṃ pramāṇamityarthaḥ | na hi pratikṣaṇaṃ vinānyatvena parimāṇaviśeṣo bhavet | upacayotpāde cayāpārthyāt | upastambho hi cayaḥ | tasyāpārthyaṃ syādantareṇa kṣaṇikatvaṃ tathaivāvasthitatvāt | ayogāccopacayasyaiva | na hi pratikṣaṇaṃ vinā puṣṭatarotpattyā yujyetopacayaḥ | āśrayabhāvenotpattāvāśritatvāsaṃbhavāt | na hi tiṣṭhatyāśraye ca tadāśritasyānavasthānaṃ yujyate | yāne tiṣṭhati tadārūḍhānavasthānavadanyathā hyāśrayatvaṃ na saṃbhavet | vikārotpattau paripākotpattau ca sthitasyāsaṃbhavāt | ādyanāśāvikārataḥ | na hi tathāsthitasyaiva rāgādibhirvikāraḥ saṃbhavati | na cāvasthāntareṣu paripāka ādāvavināśe satyante vikārābhāvāt | tathā hīnaviśiṣṭotpattau kṣaṇikatvaṃ veditavyaṃ yathā vikāraparipākotpattau | na hi tathāsthiteṣveva saṃskāreṣu karmavāsanā vṛttiṃ labhate yato durgatau vā syādutpattiḥ sugatau vā | krameṇa hi saṃtatipariṇāmaviśeṣāt vṛttilābho yujyate | bhāsvarābhāsvare 'pi cotpāde tathaiva kṣaṇikatvaṃ yujyate | bhāsvare tāvat tathāsthitasyāsaṃbhavāt cittādhīnavṛttitāyāḥ | abhāsvare 'pi cādau vināśamantareṇānte vikārāyogāt |

deśāntaragamanenotpattau gatyabhāvāt | na hi saṃskārāṇāṃ deśāntarasaṃkrāntilakṣaṇā gatirnāma kācit kriyā yujyate | sā hyutpannā vā saṃskāraṃ deśāntaraṃ gamayedanutpannā vā | yadyutpannā tena gatikāle na kaṃcidgata iti sthitasyaiva gamanaṃ nopapadyate | athānutpannā tenāsatyāṃ gatau gata iti na yujyate | sā ca kriyā yadi taddeśastha eva saṃskāre kāritraṃ karoti na yujyate | sthitasyānyadeśāprāpteḥ | athānyadeśasthe na yujyate | vinā kriyayānyadeśāprāpteḥ | na ca kriyā tatra vā anyatra vā deśe sthitā saṃskārādanyopalabhyate | tasmānnāsti saṃskārāṇāṃ deśāntarasaṃtatyutpādādanyā gatiḥ | tadabhāvācca siddhaṃ kṣaṇikatvaṃ | deśāntaranirantarotpattilakṣaṇā gatirvibhavadbhiḥ kāraṇairveditavyā | asti cittavaśena yathā caṅkramaṇādyavasthāsu | asti pūrvakarmāvedhena yathāntarābhavaḥ | astyabhidhāta[astyākṣipta]vaśena yathā kṣiptasyeṣoḥ | asti saṃbandhavaśena yathā yānanadīplavārūḍhānāṃ | asti nodanavaśena yathā vāyupreritānāṃ tṛṇādīnām | asti svabhāvavaśena yathā vāyostiryaggamanamagnerūrdhvaṃ jvalanamapāṃ nimne syandanaṃ | astyanubhāvena yathā mantrauṣadhānubhāvena | keṣāṃcidayaskāntānubhāvenāyasāṃ | ṛddhyanubhāvena ṛddhimatāṃ | sabījābījabhāvenotpattau kṣaṇikatvaṃ veditavyaṃ sthitāyogāccaramāsaṃbhavācca | na hi pratikṣaṇaṃ hetubhāvamantareṇa tathāsthitasyānyasminkāle punarbījabhāvo yujyate | nirbījatvaṃ vā carame kṣaṇe | na ca śakyaṃ (MSA_Bagchi 147) pūrvaṃ sabījatvaṃ carame kṣaṇe nirbījatvamabhyupagantuṃ | tadabhāve caramatvāsaṃbhavāt | tathā hi caramatvameva na saṃbhavati | pratibimbotpattau kṣaṇikatvaṃ cittānuvṛttito veditavyaṃ | pratikṣaṇaṃ cittavaśena tadutpādāt | ekāntāt[evaṃ tāvat]sādhitamādhyātmikaṃ sarvasaṃskṛtaṃ kṣaṇikamiti |

bāhyasyedānīṃ kṣaṇikatvaṃ tribhiḥ ślokaiḥ sādhayati |

bhūtānāṃ ṣaḍivadhārthasya kṣaṇikatvaṃ vidhīyate |
śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ || Msa_18.89 ||

tatsaṃbhavātpṛthivyāśca pariṇāmacatuṣṭayāt |
varṇagandharasasparśatulyatvācca tathaiva tat || Msa_18.90 ||

indhanādhīnavṛttitvāttāratamyopalabdhitaḥ |
cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṃ bāhyamapyataḥ || Msa_18.91 ||

kiṃ punastadbāhyaṃ | catvāri mahābhūtāni | ṣaḍivadhaścārthaḥ | varṇagandharasasparśaśabdā dharmāyatanikaṃ ca rūpam | ato bhūtānāṃ ṣaḍivadhārthasya ca kṣaṇikatvaṃ vidhīyate | kathaṃ vidhīyate | apāṃ tāvacchoṣavṛddheḥ | utsasarastaṭāgādiṣvapāṃ krameṇa vṛddhiḥ śoṣaścopalabhyate | taccobhayamantareṇa pratikṣaṇaṃ pariṇāmaṃ na syātpaścādviśeṣakāraṇābhāvāt | vāyoḥ prakṛtyā calatvād vṛddhihānitaśca | na hyavasthitasya calatvaṃ syāttatsvābhāvāditi[gatyabhāvāditi] prasādhitametat | na ca vṛddhihāsau tathaivāvasthitatvāt | pṛthivyāstatsaṃbhavāt pariṇāmacatuṣṭayācca | tacchabdenāpaśca gṛhyante vāyuśca | adbhyo hi vāyusahitābhyaḥ pṛthivī saṃbhūtā vivartakāle | tasmāttatphalatvāt sāpi kṣaṇikā veditavyā | caturvidhaśca pariṇāmaḥ pṛthivyā upalabhyate | karmakṛtaḥ sattvānāṃ karmaviśeṣāt | upakramakṛtaḥ prahādibhiḥ | bhūtakṛto 'gnyādibhiḥ | kālakṛtaḥ kālāntarapariṇāmataḥ[vāsataḥ] | sa cāntareṇa pratikṣaṇamanyotpattiṃ na yujyate vināśakāraṇābhāvāt | varṇagandharasasparśānāṃ pṛthivyādibhistulyakāraṇatvāt tathaiva kṣaṇikatvaṃ veditavyaṃ | tejasaḥ punaḥ kṣaṇikatvamindhanādhīnavṛttitvāt |

na hi tejasyutpanne tejaḥ sahotpannamindhanaṃ tathaivāvatiṣṭhate | na ca dagdhendhanaṃ tejaḥ sthātuṃ samarthaṃ | mā bhūdante 'pyanindhanasyāvasthānamiti | ślokabandhānurodhādvarṇādīnāṃ pūrvamabhidhānaṃ paścāttejasaḥ | śabdaḥ punaryo 'pi kālāntaramupalabhyate ghaṇṭādīnāṃ tasyāpi kṣaṇikatvaṃ veditavyaṃ tāratamyopalabdheḥ | na hyasati kṣaṇikatve pratikṣaṇamandataratamopalabdhiḥ syāt | dharmāyatanikasyāpi rūpasya kṣaṇikatvaṃ prasiddhameva cittānuvṛtteryathā pūrvamuktaṃ | tasmādvāhyamapi kṣaṇikaṃ prasiddhaṃ | pṛcchrayate khalvapi sarvasaṃskārāṇāṃ kṣaṇikatvaṃ sidhyati (MSA_Bagchi 148) kathaṃ kṛtvā | idaṃ tāvadayamakṣaṇikavādī praṣṭavyaḥ | kasmādbhavānanityatvamicchati na [?] saṃskārāṇāṃ kṣaṇikatvaṃ necchatīti | yadyevaṃ vadet pratikṣaṇamanya[nitya]tvasyāgrahaṇāditi sa idaṃ syādvacanīyaḥ | prasiddhakṣaṇikabhāveṣvapi pradīpādiṣu niścalāvasthāyāṃ tadagrahaṇādakṣaṇikatvaṃ kasmānneṣyate | yadyevaṃ vadet pūrvavatpaścādagrahaṇāditi | sa idaṃ syādvacanīyaḥ | saṃskārāṇāmapi kasmādevaṃ neṣyate | yadyevaṃ vadet vilakṣaṇatvāt pradīpāditadanyasaṃskārāṇāmiti | sa idaṃ syādvacanīyaḥ | dvividhaṃ hi vailakṣaṇyaṃ svabhāvavailakṣaṇyaṃ vṛttivailakṣaṇyaṃ ca | tadyadi tāvat svabhāvavailakṣaṇyamabhipretamata eva dṛṣṭāntatvaṃ yujyate | na hi tatsvabhāva eva tasya dṛṣṭānto bhavati yathā pradīpaḥ pradīpasya gaurvā goriti | atha vṛttivailakṣaṇyamata eva dṛṣṭāntatvaṃ pradīpādīnāṃ prasiddhatvāt | kṣaṇikatvānuvṛtteḥ punaḥ sa idaṃ praṣṭavyaḥ | kaccidicchasi yāne tiṣṭhati yānārūḍho gacchediti | yadi no hīti vadet | sa idaṃ syādvacanīyaḥ | cakṣurādiṣu tiṣṭhatsu tadāśritaṃ vijñānaṃ prabandhena gacchatīti na yujyate | yadyevaṃ vadet nanu ca dṛṣṭaṃ vartisaṃniśrite pradīpe prabandhena gacchati vartyā avasthānamiti | sa idaṃ syādvacanīyaḥ | na dṛṣṭaṃ tatprabandhena vartyāḥ pratikṣaṇaṃ vikārotpatteriti | yadyevaṃ vadet sati kṣaṇikattve saṃskārāṇāṃ kasmātpradīpādiva kṣaṇiakatvaṃ na siddhamiti | sa idaṃ syādvacanīyaḥ viparyāsavastutvāt | sadṛśasaṃtatiprabandhavṛttyā hi kṣaṇikatvameṣāṃ na prajñāyate | yataḥ satyapyaparāparatve tadevedamiti viparyāso jāyate | itarathā hi anityanityaviparyāso na syāttadabhāve saṃkleśo na syāt kutaḥ punarvyavadānamityevaṃ paryanuyogato 'pi kṣaṇikatvaṃ sarvasaṃskārāṇāṃ prasiddhaṃ |

pudgalanairātmyaprasādhanārthaṃ nairātmyavibhāge dvādaśa ślokāḥ |

prajñaptyastitayā vācyaḥ pudgalo dravyato na tu |
nopalambhādviparyāsāt saṃkleśāt kliṣṭahetutaḥ || Msa_18.92 ||

ekatvānyatvatovācyastasmāddoṣadvayādasau |
skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ || Msa_18.93 ||

dravyasan yadyavācyaśca vacanīyaṃ prayojanaṃ |
ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ || Msa_18.94 ||

lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate |
indhanāgnyoravācyatvamupalabdherdvayena hi || Msa_18.95 ||

dvaye sati ca vijñānasaṃbhavātpratyayo na saḥ |
nairarthakyādato draṣṭā yāvanmoktā na yujyate || Msa_18.96 ||

MSA_Bagchi 149

svāmitve sati cānityamaniṣṭaṃ na pravartayet |
tatkarmalakṣaṇaṃ sādhyaṃ saṃbodho bādhyate tridhā || Msa_18.97 ||

darśanādau ca tadyatnaḥ svayaṃbhūrna trayādapi |
tadyatnapratyayatvaṃ ca niryatnaṃ darśanādikaṃ || Msa_18.98 ||

akartṛtvādanityatvātsakṛnnityapravṛttitaḥ |
darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate || Msa_18.99 ||

tathā sthitasya naṣṭasya prāgabhāvādanityataḥ |
tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate || Msa_18.100 ||

sarvadharmā anātmānaḥ paramārthena śūnyatā |
ātmopalambhe doṣaśca deśito yata eva ca || Msa_18.101 ||

saṃkleśavyavadāne ca avasthācchedabhinnake |
vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ || Msa_18.102 ||

ātmadṛṣṭiranutpādyā abhyāso 'nādikālikaḥ |
ayatnamokṣaḥ sarveṣāṃ na mokṣaḥ pudgalo 'sti vā || Msa_18.103 ||

pudgala kimastīti vaktavyo nāstīti vaktavyaḥ | āha |

prajñaptyastitayā vācyaḥ pudgalo dravyato na tu |

yataśca prajñaptito 'stīti vaktavyo dravyato nāstīti vaktavyaḥ | evamanekāṃśavādaparigrahe naivāstitve doṣāvakāśo na nāstitve | sa punardravyato nāstīti kathaṃ veditavyaḥ | nopalambhāt | na hi sa dravyata upalabhyate rūpādivat | upalabdhirhi nāma buddhyā pratipattiḥ | na ca pudgalaṃ buddhyā na pratipadyante pudgalavādinaḥ | uktaṃ ca bhagavatā | dṛṣṭa eva dharme ātmānamupalabhate prajñāpayatīti kathaṃ nopalabdho bhavati | na sa evamupalabhyamāno dravyata upalabdho bhavati | kiṃ kāraṇaṃ | viparyāsāt tathā hyanātmanyātmeti viparyāsa ukto bhagavatā | tasmādya evaṃ pudgalagrāho viparyāsaḥ saḥ | kathamidaṃ gamyate | saṃkleśāt | satkāyadṛṣṭikleśalakṣaṇo hyeṣa saṃkleśo yaduta ahaṃ mameti | na ca [cā] viparyāsaḥ saṃkleśo bhavitumarhati | na[sa] caiṣa saṃkleśa iti kathaṃ veditavyaṃ | kliṣṭahetutaḥ | tathāhi taddhetukāḥ kliṣṭā rāgādaya utpadyante | yatra punarvastuni rūpādisaṃjñakeprajñaptiḥ pudgala iti tasmātkimekatvena pudgalo vaktavya āhosvidanyetvena | āha |

ekatvānyatvato 'vācyastasmādasau |

kiṃ kāraṇaṃ | doṣadvayāt | katamasmāddoṣadvayāt |

MSA_Bagchi 150

skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ |

ekatve hi skandhānāmātmatvaṃ prasajyate pudgalasya ca dravyasattvaṃ | athānyatve pudgalasya dravyasattvaṃ | evaṃ hi pudgalasya prajñaptito 'stitvādavaktavyatvaṃ yuktaṃ | tenāvyākṛtavastusiddhiḥ | ye punaḥ śāstuḥ śāsanamatikramya pudgalasya dravyato 'stitvamicchanti ta idaṃ syurvacanīyāḥ |

dravyasanyadyavācyaśca vacanīyaṃ prayojanaṃ |

kiṃ kāraṇaṃ |

ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ |

atha dṛṣṭāntamātrāt pudgalasyāvaktavyatvamiccheyuḥ | yathāgnirindhanānnānyo nānanyo vaktavya iti | ta idaṃ syurvacanīyāḥ |

lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate |

indhanāgnyoravācyatvamupalabdherdvayena hi |

ekatvenānyatvena ca agnirhi nāma tejodhāturindhanaṃ śeṣāṇi bhūtāni | teṣāṃ ca bhinnaṃ lakṣaṇamityanya evāgnirindhanāt | loke ca vināpyagninā dṛṣṭamindhanaṃ kāṣṭhādi vināpi cendhanenāgniriti siddhamanyatvaṃ | śāstre ca bhagavatā na kvacidagnīndhanayoravācyatvamuktamityayuktametat | vina punarindhanenāgnirastīti kathamidaṃ vijñāyate | upalabdhestathā hi vāyunā vikṣiptaṃ dūramapi jvalatparaiti | athāpi syādvānustatrendhanamiti ata evāgnīndhanayoranyatvamiti siddhiḥ | kutaḥ | dvayena hi upalabdheriti prakṛtaṃ | dvayaṃ hi tatropalabhyate arcirvāyuścendhanatvena | astyeva pudgalo ya eṣa draṣṭā yāvadvijñātā kartā bhoktā jñātā moktā ca | na sa draṣṭā yujyate | nāpi yāvanmoktā | sa hi darśānādisaṃjñakānāṃ vijñānānāṃ pratyayabhāvena vā kartā bhavet svāmitvena vā | tatra tāvat |

dvayaṃ pratītya vijñānasaṃbhavātpratyayo na saḥ |

kiṃ kāraṇaṃ | nairarthakyāt | na hi tasya tatra kiṃcitsāmarthyaṃ dṛṣṭaṃ |

svāmitve sati vānityamaniṣṭaṃ na pravartayet ||

sa hi vijñānapravṛttau svāmībhavannani[bhavanni]ṣṭaṃ vijñānamanityaṃ na pravartayet | aniṣṭaṃ ca | naiva tasmādubhayathāpyasaṃbhavāt | asau draṣṭā yāvanmoktā na yujyate | api khalu yadi dravyataḥ pudgalo 'sti |

tatkarmalakṣaṇaṃ sādhyaṃ MSA_Bagchi 151 yadi dravyato 'stitasya karmāpyupalabhyate | yathā cakṣurādīnāṃ darśanādilakṣaṇaṃ ca rūpaprasādādi | na caivaṃ pudgalasya | tasmānna so 'sti dravyataḥ | tasmiṃśca dravyata iṣyamāṇe buddhasya bhagavataḥ | saṃbodho bādhyate tridhā |

gambhīrābhisaṃbodhaḥ | asādhāraṇābhisaṃbodhaḥ | lokottarābhisaṃbodhaśca | na hi pudgalābhisaṃbodhe kiṃcidgambhīramabhisaṃbuddhaṃ bhavati | na tīrthyāsādhāraṇaṃ | na lokānucittaṃ | tathā hyeṣa grāhaḥ sarvalokagamyaḥ | tīrthyābhiniviṣṭaḥ | dirghasaṃsārocittaśca | api khalu pudgalo draṣṭā bhavan yāvadvijñātā darśanādiṣu saprayatno vā bhavenniṣprayatno vā | saprayatnasya vā punarasau prayatnaḥ svayaṃbhūrvā bhavedākasmikaḥ | tatpratyayo [vā?]

darśanādau ca tadyatnaḥ svayaṃbhūrna trayādapi |

tasmādeva ca doṣatrayādvakṣyamāṇāt

tadyatnapratyayatvaṃ ca

neti vartate | niṣprayatnasya vā punaḥ sataḥ siddhaṃ bhavati |

niryatnaṃ darśanādikam |

ityasati vyāpāre pudgalasya darśanādau kathamasau draṣṭā bhavati | yāvadvijñātā | doṣatrayādityuktaṃ katamasmāddoṣatrayāt |

akartṛtvādanityatvātsakṛnnityapravṛttitaḥ |
darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate ||

yadi darśanādiṣu prayatna ākasmiko yato darśanādīni | na tarhi teṣāṃ pudgalaḥ karteti kathamasau draṣṭā bhavati yāvadvijñātā sati vākasmikatve nirapekṣatvāt na kadācitprayatno na syādanityo na syāt | nitye ca prayatne darśanādīnāṃ yugapacca nityaṃ ca pravṛttiḥ syāditi doṣaḥ | tasmānna yujyate darśanādiṣu prayatnasya svayaṃbhūtvaṃ |

tathā sthitasya naṣṭasya prāgabhāvādanityataḥ |
tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate ||

atha pudgalapratyayaḥ prayatnaḥ syāt | tasya tathā sthitasya pratyayatvaṃ na yujyate | prāgabhāvāt | sati hi tatpratyayatve na kadācitpudgalo nāstīti | kimarthaṃ prāk prayatno na syādyadā notpannaḥ | vinaṣṭasyāpi pratyayatvaṃ na yujyate pudgalasyānityatvaprasaṅgāt | (MSA_Bagchi 152) tṛtīyaśca kaścitpakṣo nāsti yanna sthito na vinaṣṭaḥ syāditi | tatpratyayo 'pi prayatno na yujyate | evaṃ tāvadyuktimāśritya dravyataḥ pudgalo nopalabhyate |

sarve dharmā anātmānaḥ paramārthena śūnyatā |
ātmopalambhe doṣaśca deśito yata eva ca ||

dharmoddāneṣu hi bhagavatā sarve dharmā anātmāna iti deśitaṃ paramārthaśūnyatāyāmasti karmāsti vipākaḥ kārakastu nopalabhyate ya imāṃśca skandhānnikṣipati anyāṃśca skandhānpratisaṃdadhāti | anyatra dharmasaṃketāditi deśitaṃ | pañcakeṣu pañcādīnavā ātmopalambha iti deśitā | ātmadṛṣṭirbhavati jīvadṛṣṭiḥ nirviśeṣo bhavati tīrthikaiḥ | unmārgapratipanno bhavati | śūnyatāyāmasya cittaṃ na praskandati na prasīdati na saṃtiṣṭhate nādhimucyate | āryadharmā asya na vyavadāyante | evamāgamato 'pi na yujyate | pudgalo 'pi hi bhagavatā tatra tatra deśitaḥ | parijñātāvī bhārahāraḥ śraddhānusāryādipudgalavyavasthānata ityasati dravyato 'stitve kasmāddeśitaḥ |

saṃkleśe vyavadāne ca avasthācchedabhinnake |
vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ ||

avasthābhinne hi saṃkleśavyavadāne chedabhinne ca | pudgalaprajñaptimantareṇa tadvṛttibhedaḥ saṃtānabhedaśca deśayituṃ na śakyaḥ | tatra parijñāsūtre parijñeyā dharmāḥ saṃkleśaḥ parijñā vyavadānaṃ | bhārahārasūtre | bhāro bhārādānaṃ ca saṃkleśaḥ | bhāranikṣepaṇaṃ vyavadānaṃ | tayorvṛttibhedaḥ saṃtānabhedaścāntareṇa parijñātāvibhārahārapudgalaprajñaptiṃ na śakyeta deśayituṃ | bodhipakṣāśca dharmā bahudhāvasthāḥ prayogadarśanabhāvanāniṣṭhāmārga viśeṣabhedataḥ | teṣāṃ vṛttibhedaḥ saṃtānabhedaścāntareṇa śraddhānusāryādipudgalaprajñaptiṃ na śakyeta deśayituṃ | yenāsati dravyato 'stitve pudgalo deśita ityayamatra nayo veditavyaḥ | itarathā hi pudgaladeśanā niṣprayojanā prāpnoti | na hi tāvadasāvātmadṛṣṭyutpādanārthaṃ yujyate yasmāt

ātmadṛṣṭiranūtpādyā

pūrvamevotpannatvāt | nāpi tadabhyāsārthaṃ yasmādātmadṛṣṭer

abhyāso 'nādikālikaḥ |

yadi cātmadarśanena mokṣa ityasau deśyeta | evaṃ sati syāt

ayatnamokṣaḥ sarveṣāṃ

tathā hi sarveṣāṃ na dṛṣṭasatyānāmātmadarśanaṃ vidyate | naiva vā mokṣo 'stīti prāpnoti | na hi pūrvamātmānamanātmato gṛhītvā satyābhisamayakāle kaścidātmato gṛhṇāti | (MSA_Bagchi 153) yathā duḥkhaṃ duḥkhataḥ pūrvamagṛhītvā paścādgṛhṇātīti yathāpūrvaṃ tathā paścādapi mokṣo na syāt | sati cātmanyavaśyamahaṃkāramamakārābhyāmātmatṛṣṇayā cānyaiśca tannidānaiḥ kleśairbhavitavyamiti ato 'pi mokṣo na syāt | na vā pudgalo 'stīti abhyupagantavyaṃ | tasminhi sati niyatamete doṣāḥ prasajyante |

evamebhirguṇairnityaṃ bodhisattvāḥ samanvitāḥ |
ātmārthaṃ ca na riñcanti parārthaṃ sādhayanti ca || Msa_18.104 ||

hīdhṛtiprabhṛtīnāṃ guṇānāṃ samāsena karma nirdiṣṭam |

|| mahāyānasūtrālaṃkāre bodhipakṣādhikāraḥ [aṣṭādaśaḥ] samāptaḥ ||

MSA_Bagchi 154

ekonaviṃśatyadhikāraḥ

āścaryavibhāge trayaḥ ślokāḥ |

svadehasya parityāgaḥ saṃpatteścaiva saṃvṛttau |
durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ || Msa_19.1 ||

vīryārambho hyanāsvādo dhyāneṣu sukha eva ca |
niṣkalpanā ca prajñāyāmāścaryaṃ dhīmatāṃ ga[ma]taṃ || Msa_19.2 ||

tathāgatakule janmalābho vyākaraṇasya ca |
abhiṣekasya ca prāptirbodheścāścaryamiṣyate || Msa_19.3 ||

atra dvābhyāṃ ślokābhyāṃ pratipattyāścaryamuktaṃ ṣaṭpāramitā ārabhya | dānena hi svadehaparityāga āścaryaṃ śīlasaṃvaranimittamudārasaṃpattityāgaḥ | śeṣaṃ gatārthaṃ | tṛtīyena ślokena phalāścaryamuktaṃ catvāri bodhisattvaphalānyārabhya prathamāyāmaṣṭamyāṃ daśamyāṃ trīṇi śaikṣāṇi phalāni | buddhabhūmau caturthamaśaikṣamatra phalaṃ |

anāścaryavibhāge ślokaḥ |

vairāgyaṃ karuṇāṃ caitya bhāvanāṃ paramāmapi |
tathaiva samacittatvaṃ nāścaryaṃ tāsu yuktatā || Msa_19.4 ||

tāsviti pāramitāsu | vairāgyamāgamya dāne prayogo nāścaryaṃ | karuṇāmāgamya śīle kṣāntau ca | paramāṃ bhāvanāmāgamyāṣṭamyāṃ bhūmau nirabhisaṃskāranirvikalpo vīryādiprayogo nāścaryam | ātmaparasamacittatāmāgamya sarvāsveva pāramitāsu prayogo nāścaryamātmārtha iva parārthe khedābhāvāt |

samacittatāyāṃ trayaḥ ślokāḥ |

na tathātmani dāreṣu sutamitreṣu bandhuṣu |
sattvānāṃ pragataḥ sneho yathā sattveṣu dhīmatāṃ || Msa_19.5 ||

arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṃ |
kṣāntiḥ sarvatra sattvārthaṃ[sarvārthaṃ]vīryārambho mahānapi || Msa_19.6 ||

dhyānaṃ ca kuśalaṃ nityaṃ prajñā caivāvikalpikā |
vijñeyā bodhisattvānāṃ tāsveva samacittatā || Msa_19.7 ||

MSA_Bagchi 155

ekaḥ ślokaḥ sattveṣu samacittatāyāṃ | dvau pāramitāsu | na hi sattvānāmātmādiṣu snehaḥ samatayā anugato na cātyantaṃ | tathā hyātmānamapi kadācinmārayanti | bodhisattvānāṃ tu sarvasattveṣu samatayātyantaṃ ca pāramitāsu punardāne samacittatvamarthiṣvapakṣapātāt | śīle 'ṇumātrasyāpi nityamakhaṇḍanā | kṣāntiḥ sarvatreti deśakāle satveṣvabhedanā | vīrye sattvārthaṃ[sarvārthaṃ]vīryārambhātsvaparārthaṃ samaṃ prayogātsarvakuśalārthaṃ ca | śeṣaṃ gatārtham |

upakāritvavibhāge ṣoḍaśa ślokāḥ |

sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṃ |
marṣaṇā cāpakārasya arthe vyāpāragāmitā || Msa_19.8 ||

āvarjanā śāsane 'smiṃśchedanā saṃśayasya ca |
sattveṣu upakāritvaṃ dhīmatāmetadiṣyate || Msa_19.9 ||

ābhyāṃ ślokābhyāṃ ṣaḍbhiḥ pāramitābhiryathopakāritvaṃ bodhisattvānāṃ tatparidīpitaṃ | dānena hi sattvānāṃ bhājanatve sthāpayanti kuśalakriyāyāḥ | dhyānenāvarjayanti prabhāvaviśeṣayogāt | śeṣaṃ gatārthaṃ | śeṣaiḥ ślokaiḥ mātrādisādharmyeṇopakāritvaṃ darśitam |

samāśayena sattvānāṃ dhārayanti sadaiva ye |
janayantyāryabhūmau ca kuśalairvardhayanti ca || Msa_19.10 ||

duṣkṛtātparirakṣanti śrutaṃ vyutpādayanti ca |
pañcabhiḥ karmabhiḥ sattvamātṛkalpā jinātmajāḥ || Msa_19.11 ||

sattvānāṃ mātṛbhūtāḥ sattvamātṛkalpā | mātā hi putrasya pañcavidhamupakāraṃ karoti | garbheṇa dhārayati | janayati | āpāyayati poṣayati saṃvardhayati | apāyādrakṣate | abhilāpaṃ ca śikṣayati | tatsādharmyeṇaitāni pañcabodhisattvakarmāṇi veditavyāni | āryabhūmirāryadharmā veditavyāḥ |

śraddhāyāḥ sarvasattveṣu sarvadā cāvaropaṇāt |
adhiśīladiśikṣāyāṃ vimuktau ca niyojanāt || Msa_19.12 ||

buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt |
pañcabhiḥ karmabhiḥ sattvapitṛkalpā jinātmajāḥ || Msa_19.13 ||

pitā hi putrāṇāṃ pañcavidhamupakāraṃ karoti | bījaṃ teṣāmavaropayati | śilpaṃ śikṣayati | pratirūpairdārairniyojayati | sanmitreṣupanikṣipati | anṛṇaṃ karoti yathā na (MSA_Bagchi 156) paitṛkamṛṇaṃ dāpyate | tatsādharmyeṇa bodhisattvānāmetāni pañca karmāṇi veditavyāni | śraddhā hi sattvānāmāryātmabhāvapratilambhasya bījaṃ | śaikṣāḥ śilpaṃ | vimuktirbhāryā vimuktiprītisukhasaṃvedanā[t?]buddhāḥ kalyāṇamitrāṇi | avaraṇamṛṇasthānam |

anarhadeśanāṃ ye ca sattvānāṃ gūhayanti hi |
śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam || Msa_19.14 ||

avavādaṃ ca yacchanti mārānāvedayanti hi |
pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ || Msa_19.15 ||

bandhavo hi bandhūnāṃ pañcavidhamupakāraṃ kurvanti | guhyaṃ gūhayanti | kuceṣṭitaṃ vigarhanti | suceṣṭitaṃ praśaṃsanti | karaṇīyeṣu sāhāyyaṃ gacchanti | vyasanasthānebhyaśca nivārayanti | tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni | anarhebhyo gambhīradharmedeśanāvinigūhanāt śikṣāvipattisaṃpattyoryathākramaṃ nindanātpraśaṃsanācca | adhigamāyāvavādāt mārakarmavedanācca |

saṃkleśe vyavadāne ca svayamaśrāntabuddhayaḥ |
yacchanti laukikīṃ kṛtsnāṃ saṃpadaṃ cātilaukikīm || Msa_19.16 ||

sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ |
pañcabhiḥ karmabhiḥ sattvamitrakalpā jinātmajāḥ || Msa_19.17 ||

taddhi mitraṃ yanmitrasya hite ca sukhe cāviparyastaṃ | sukhaṃ copasaṃharati hitaṃ cābhedyaṃ ca bhavati | hitasukhaiṣi ca nityaṃ | tathā bodhisattvāḥ sattvānāṃ pañcabhiḥ karmabhirmitrakalpā beditavyāḥ | laukikī hi saṃpat sukhaṃ | tayā sukhānubhavāt | lokottarā hitaṃ | kleśavyādhipratipakṣatvāt |

sarvadodyamavanto ye sattvānāṃ paripācane |
samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu || Msa_19.18 ||

dvayasaṃpattidātārastadupāye ca kovidāḥ |
pañcabhiḥ karmabhiḥ sattvadāsakalpā jinātmajāḥ || Msa_19.19 ||

dāso hi pañcabhiḥ karmabhiḥ samyag vartate | utthānasaṃpanno bhavati | kṛtyeṣu avisaṃvādako bhavati | kṣamo bhavati paribhāṣaṇatāḍanādīnāṃ | nipuṇo bhavati sarvakāryakaraṇāt | (MSA_Bagchi 157) vicakṣaṇaśca bhavati upāyajñaḥ | tatsādharmyeṇaitāni pañca karmāṇi bodhisattvānāṃ veditavyāni | dvayasaṃpattirlaukikī lokottarā ca veditavyā |

anutpattikadharmeṣu kṣāntiṃ prāptāśca ye matāḥ |
sarvayānāpadeṣṭāraḥ siddhayogāniyojakāḥ || Msa_19.20 ||

sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ |
pañcabhiḥ karmabhiḥ sattvācāryakalpā jinātmajāḥ || Msa_19.21 ||

pañcavidhena karmaṇā[cāryaḥ?]śiṣyāṇāmupakārī bhavati | svayaṃ suśikṣito bhavati | sarvaṃ śikṣayati | kṣipraṃ śikṣayati | sumukho bhavati suratajātīyaḥ | nirāmiṣacittaśca bhavati | tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni |

sattvakṛtyārthamudyuktāḥ saṃbhārānpurayanti ye |
saṃbhṛtānmocayantyāśu vipakṣaṃ hāpayanti ca || Msa_19.22 ||

lokasaṃpattibhiścitrairalokairyojayanti ca |
pañcabhiḥ karmabhiḥ sattvopādhyāyakalpā jinātmajāḥ || Msa_19.23 ||

upādhyāyaḥ pañcavidhena karmaṇā sārdhaṃ vihāriṇāmupakārī bhavati | pravrājayati upasaṃpādayati | anuśāsti doṣaparivarjane | āmiṣeṇa saṃgṛhṇāti dharmeṇa ca | tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni |

pratikāravibhāge dvau ślokau |

asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ |
kṛtajñatānuyogācca pratipattau ca yogataḥ || Msa_19.24 ||

ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ |
bhavanti bodhisattvānāṃ tathā pratyupakāriṇaḥ || Msa_19.25 ||

tatheti yathā teṣāṃ bodhisattvā upakāriṇaḥ | tatra bhogeṣvanāsaktyā dāne vartante | śīlasyākhaṇḍanena śīle | kṛtajñatānuyogāt kṣāntau | upakāribodhisattvasya kṛtajñatayā te hi kṣāntipriyā iti | pratipattiyogato vīryadhyānaprajñāsu yena ca pratipadyante yatra ceti kṛtvā |

āśāstivibhāge ślokaḥ |

vṛddhiṃ hāniṃ ca kāṅkṣanti sattvānāṃ ca prapācanaṃ |
viśeṣagamanaṃ bhūmau bodhiṃ cānuttarāṃ sadā || Msa_19.26 ||

MSA_Bagchi 158

pañca sthānāni bodhisattvāḥ sadaivāśaṃsante | pāramitāvṛddhiṃ | tadvipakṣahāniṃ | sattvaparipācanaṃ | bhūmiviśeṣagamanaṃ | anuttarāṃ ca samyaksaṃbodhim |

abandhyaprayogavibhāge ślokaḥ |

trāsahānau samutpāde saṃśayacchedane 'pi ca |
pratipattyavavāde ca sadābandhyā jinātmajāḥ || Msa_19.27 ||

caturvidhe sattvārthe bodhisattvānāmabandhyaḥ prayogo veditavyaḥ | gambhirodāradharmatrāsa[ā?]yoge | bodhicittasamutpāde | utpāditabodhicittānāṃ saṃśayopacchedane | pāramitāpratipattyavavāde ca |

samyakprayogavibhāge dvau ślokau |

dānaṃ niṣpratikāṅkṣasya niḥspṛhasya punarbhave |
śīlaṃ kṣāntiśca sarvatra vīryaṃ sarvaśubhodaye || Msa_19.28 ||

vinā[ā?]rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā |
samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsuhi || Msa_19.29 ||

yathoktaṃ ratnakūṭe | vipāko 'pratikāṅikṣaṇo dāneneti vistaraḥ |

parihāṇiviśeṣabhāgīyadharmavibhāge dvau ślokau |

bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā |
āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ || Msa_19.30 ||

sthitānāṃ bodhisattvānāṃ pratipakṣeṣu teṣu ca |
jñeyā viśeṣabhāgīyā dharmā etadviparyayāt || Msa_19.31 ||

ṣaṇāṃ pāramitānāṃ vipakṣā hānabhāgīyāḥ | tatpratipakṣā viśeṣabhāgīyā veditavyāḥ |

pratirūpakabhūtaguṇavibhāge dvau ślokau | ekaḥ paṭpādaḥ |

pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā |
lobhatvena tathā vṛttiḥ śāntavākkāyatā tathā || Msa_19.32 ||

suvākkaraṇasaṃpacca pratipattivivarjitā |
ete hi bodhisattvānāmabhūtatvāya deśitāḥ |
viparyayātprayuktānāṃ tadbhūtatvāya deśitāḥ || Msa_19.33 ||

MSA_Bagchi 159

ṣaṇāṃpāramitānāṃ pratirūpakāḥ ṣaḍ bodhisattvaguṇāḥ pravā[tā]raṇādayo veditavyāḥ | śeṣaṃ gatārtham |

vinayavibhāge ślokaḥ |

te dānādyupasaṃhāraiḥ sattvānāṃ vinayanti hi |
ṣaṭprakāraṃ vipakṣaṃ hi dhīmantaḥ sarvabhūmiṣu || Msa_19.34 ||

ṣaṭprakāro vipakṣaḥ | ṣaṇāṃ pāramitānāṃ mātsaryadauḥśīlyakrodhakausīdyavikṣepadauṣprajñyāni yathāṃkramaṃ | śeṣaṃ gatārtham |

vyākaraṇavibhāge trayaḥ ślokāḥ |

dhīmadvyākaraṇaṃ dvedhā kālapudgalabhedataḥ |
bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṃ || Msa_19.35 ||

notpattikṣāntilābhena mānābhogavihānitaḥ |
ekībhāvagamatvācca sarvabuddhajinātmajaiḥ || Msa_19.36 ||

kṣetreṇa nāmnā kālena kalpanāmnā ca tatpunaḥ |
parivārānuvṛttyā ca saddharmasya tadiṣyate || Msa_19.37 ||

tatra pudgalabhedena vyākaraṇaṃ gotrasthotpāditacittasaṃmukhāsamakṣapudgalavyākaraṇāt | kālabhedena parimitāparimitakālavyākaraṇāt | punarbodhau vyākaraṇaṃ bhavati | vyākaraṇe vā evaṃnāmā tathāgata evamamuṣminkāle vyākariṣyatīti | anyatpunarmahāvyākaraṇaṃ yadaṣṭamyāṃ bhūmāvanutpattikadharmakṣāntilābhataḥ | ahaṃ buddho bhaviṣyāmīti mānaprahāṇataḥ | sarvanimitta[ā?]bhogaprahāṇataḥ | sarvabuddhabodhisatvai[tva]śca sārdhamekībhāvopagamanataḥ | tadātmasaṃtānabhedādarśanāt | punaḥ kṣetrādibhirvyākaraṇamīdṛśe buddhakṣetre evaṃnāmā iyatā kālena buddho bhaviṣyati | evaṃnāmake kalpe īdṛśaścāsya parivāro bhaviṣyati | etāvadantaraṃ kālamasya saddharmānuvṛttirbhaviṣyatīti |

niyatipātavibhāge ślokaḥ ṣaṭpādaḥ |

saṃpattyutpattinaiyamyapāto 'khede ca dhīmatāṃ |
bhāvanāyāśca sātatye samādhānācyutāvapi |
kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā || Msa_19.38 ||

ṣaṭpāramitādhikāreṇa ṣaḍvidho niyatipāta eṣa nirdiṣṭaḥ | saṃpattiniyatipāto nityamudārabhogasaṃpattilābhāt | upapattiniyatipāto nityaṃ yatheṣṭopapattiparigrahāt | akhedaniyatipāto n(MSA_Bagchi 160) ityaṃ saṃsāraduḥkhairakhedāt | bhāvanāsātatyaniyatipāto nityaṃ bhāvanāsātatyāt | samādhānācyutau kṛtyasiddhau ca niyatipāto nityaṃ samādhyaparihāṇitaḥ sattvakṛtyasādhanataśca | anābhogānutpattikadharmakṣāntilābhe niyatipātaśca nityamanābhoganirvikalpajñānavihārāt |

avaśyakaraṇīyavibhāge ślokaḥ ṣaṭpādaḥ |

pūjā śikṣāsamādānaṃ karuṇā śubhabhāvanā |
apramādastathāraṇye śrutārthātṛptireva ca |
sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā || Msa_19.39 ||

ṣaṭpāramitā adhikṛtyeyaṃ ṣaḍvidhāvaśyakaraṇīyatā gatārthaḥ ślokaḥ |

sātatyakaraṇīyavibhāge dvau ślokau |

kāmeṣvādīnavajñānaṃ skhaliteṣu nirīkṣaṇā |
duḥkhādhivāsanā caiva kuśalasya ca bhāvanā || Msa_19.40 ||

anāsvādaḥ sukhe caiva nimittānāmakalpanā |
sātatyakaraṇīyaṃ hī dhīmatāṃ sarvabhūmiṣu || Msa_19.41 ||

ṣaṭpāramitāpariniṣpādanārthaṃ ṣaṭ sātatyakaraṇīyāni | gatārthau ślokau | pradhānavastuvibhāge ślokaḥ ṣaṭpādaḥ |

dharmadānaṃ śīlaśuddhirnotpattikṣāntireva ca |
vīryārambho mahāyāne antyā sakaruṇā sthitiḥ |
prajñā pāramitānāṃ ca pradhānaṃ dhīmatāṃ matam || Msa_19.42 ||

ṣaṭsu pāramitāsvetat ṣaḍvidhaṃ pradhānaṃ | tatra śīlaviśuddhirāryakāntaṃ śīlam | antyā sakaruṇā sthitiścaturthaṃ dhyānaṃ karuṇāpramāṇayuktaṃ | śeṣaṃ gatārtham |

prajñaptivyavasthānavibhāge catvāraḥ ślokāḥ |

vidyāsthānavyavasthānaṃ sūtrādyākārabhedataḥ |
jñeyaṃ dharmavyavasthānaṃ dhīmatāṃ sarvabhūmiṣu || Msa_19.43 ||

punaḥ satyavyavasthānaṃ saptadhā tathatāśrayāt |
caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ || Msa_19.44 ||

yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā |
pramāṇairvicayo 'cintyaṃ jñeyaṃ yukticatuṣṭayam || Msa_19.45 ||

MSA_Bagchi 161

āśayāddeśanāccaiva prayogātsaṃbhṛterapi |
samudāgamabhedācca trividhaṃ yānamiṣyate || Msa_19.46 ||

caturvidhaṃ prajñaptivyavasthānaṃ | dharmasatyayuktiyānaprajñaptivyavasthānabhedāt | tatra pañcavidyāsthānavyavasthānaṃ dharmavyavasthānaṃ veditavyaṃ sūtrageyādibhirākārabhedaiḥ | tadantarbhūtānyeva hi tadanyāni vidyāsthānāni mahāyāne bodhisattvebhyo deśyante | satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ lakṣaṇatathatāṃ vijñaptitathatāṃ saṃniveśatathatāṃ mithyāpratipattitathatāṃ [viśuddhitathatāṃ?]samyakpratipattitathatāṃ ca | yuktiprajñaptivyavasthānaṃ caturvidham | apekṣāyuktiḥ | kāryakāraṇayuktiḥ | upapattisādhanayuktiḥ | dharmatāyuktiśca | yānaprajñaptivyavasthānaṃ trividhaṃ | śrāvakayānaṃ | pratyekabuddhayānaṃ | mahāyānaṃ ca | tatrāpekṣāyuktistriṣvapi yāneṣu yoniśomanaskāraḥ | tamapekṣya tena pratyayena lokottarāyāḥ samyagdṛṣṭerutpādāt | kāryakāraṇayuktiḥ samyagdṛṣṭiḥ saphalā | upapattisādhanayuktiḥ pratyakṣādibhiḥ pramāṇaiḥ parīkṣā | dharmatāyuktiracintyaṃ sthānaṃ | siddhā hi dharmatā na punaścintyā | kasmād- yoniśomanaskārāt samyagdṛṣṭirbhavati | tato vā kleśaprahāṇaṃ phalamityevamādi | yānatrayavyavasthānaṃ pañcabhirākā rairveditavyaṃ | āśayato deśanātaḥ prayogataḥ saṃbhārataḥ samudāgamataśca | tatra hīnāmāśayadeśanāprayogasaṃbhārasamudāgamāḥ śrāvakayānaṃ madhyāḥ pratyekabuddhayānamuttamā mahāyānaṃ | yathāśayaṃ hi yathābhiprāyaṃ dharmadeśanābhibhavati | yathā deśanaṃ tathā prayogaḥ | yathāprayogaṃ saṃbhāraḥ | yathāsaṃbhāraṃ ca bodhisamudāgama iti |

paryeṣaṇāvibhāge ślokaḥ |
āgantukatvaparyeṣā anyonyaṃ nāmavastunoḥ |
prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā || Msa_19.47 ||

caturvidhā paryeṣaṇā dharmāṇāṃ | nāmaparyeṣaṇā vastuparyeṣaṇā | svabhāvaprajñaptiparyeṣaṇā | viśeṣaprajñaptiparyeṣaṇā ca | tatra nāmno vastunyāgantukatvaparyeṣaṇā nāmaparyeṣaṇā veditavyā | vastūno nāmnyāgantukatvaparyeṣaṇā vastuparyeṣaṇā veditavyā | tadubhayābhisaṃbandhe svabhāvaviśeṣaprajñaptyoḥ prajñaptimātratvaparyeṣaṇā svabhāvaviśeṣaprajñaptiparyeṣaṇā veditavyā |

yathābhūtaparihāra[jñāna]vibhāge daśa ślokāḥ |

sarvasyānupalambhācca bhūtajñānaṃ caturvidhaṃ |
sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate || Msa_19.48 ||

MSA_Bagchi 162

caturvidhaṃ yathābhūtaparijñānaṃ dharmāṇāṃ nāmaparyeṣaṇāgataṃ | vastuparyeṣaṇāgataṃ | svabhāvaprajñaptiparyeṣaṇāgataṃ | viśeṣaprajñaptiparyeṣaṇāgataṃ ca | tacca sarvasyāsya nāmādikasyānupalambhādveditavyaṃ | uttarārdhena yathābhūtaparijñānasya karmaṇāṃ mahātmyaṃ darśayati |

pratiṣṭhābhogabījaṃ hi nimittaṃ bandhanasya hi |
sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ || Msa_19.49 ||

tatra pratiṣṭhānimittaṃ bhājanalokaḥ | bhoganimittaṃ pañca rūpādayo viṣayāḥ | bījanimittaṃ yatteṣāṃ bījamālayavijñānaṃ | yatra[atra]trividhe nimitte sāśrayāścittacaittā vadhyante | yacca teṣāṃ bījamālayavijñānam | āśrayāḥ punaścakṣurādayo veditavyāḥ |

purataḥ sthāpitaṃ yacca nimittaṃ yatsthitaṃ svayaṃ |
sarvaṃ vibhāvayandhīmān labhate bodhimuttamām || Msa_19.50 ||

tatra purataḥ sthāpitaṃ nimittaṃ yacchrutacintābhāvanāprayogenālambanīkṛtaṃ parikalpitaṃ | sthitaṃ svayameva yatprakṛtyālambanībhūtamayatnaparikalpitaṃ | tasya vibhāvanādhi[vi]gamo 'nālambanībhāvaḥ | akalpanā tadupāyo nimittapratipakṣaḥ | taccobhayaṃ kramādbhavati | pūrvaṃ hi sthāpitasya paścāt svayaṃsthitasya | tatra caturviparyāsānugataṃ pudgalanimittaṃ vibhāvayanyogī śrāvakabodhiṃ pratyekabodhiṃ vā labhate | sarvadharmanimittaṃ vibhāvayan mahābodhim | etena yathā tattvaṃ parijñāya mokṣāya saṃvartate yathābhūtaṃ parijñānaṃ | tatparidīpitam |

tathatālambanaṃ jñānaṃ dvayagrāhavivarjitaṃ |
dauṣṭhulyakāyapratyakṣaṃ tatkṣaye dhīmatāṃ matam || Msa_19.51 ||

etena yathāsvabhāvatrayaparijñānāt paratantrasvabhāvakṣayāya saṃvartate | tatparidīpitaṃ | tathatālambanatvena pariniṣpannaṃ svabhāvaṃ parijñāya | dvayagrāhavivarjitatvena kalpitaṃ | dauṣṭhulyakāyapratyakṣatvena paratantraṃ | tasyaiva kṣayāya saṃvartate dauṣṭhulyakāyasyālayavijñānasya tatkṣayārthaṃ tatkṣaye |

tathatālambanaṃ jñānamanānākārabhāvitaṃ |
sadasattārthe pratyakṣaṃ vikalpavibhu cocyate || Msa_19.52 ||

anānākārabhāvitaṃ nimittatathatayoranānātvadarśanāt | etena śrāvakānimittādvodhisattvānimittasya viśeṣaḥ paridīpitaḥ | te hi nimittānimittayornānātvaṃ paśyantu | (MSA_Bagchi 163) sarvanimittānāmamanasikārādanimittasya ca dhātormanasikārādanimittaṃ samāpadyante | bodhisattvāstu tathatāvyatirekeṇa nimittapaśyanto nimittamevānimittaṃ paśyantyatasteṣāṃ tajjñānamanānākārabhāvitaṃ | sattārthe ca tathatāyāmasattārthe ca nimitte pratyakṣaṃ vikalpavibhu cocyate | vikalpavibhutvalābhādyathāvikalpaṃ sarvārthasamṛddhitaḥ |

tattvaṃ saṃcchādya bālānāmatattvaṃ khyāti sarvataḥ |
tattvaṃ tu bodhisattvānāṃ sarvataḥ khyātyapāsya tat || Msa_19.53 ||

etena yathā bālānāṃ svarasenātattvameva khyāti nimittaṃ na tattvaṃ tathatā | evaṃ bodhisattvānāṃ svarasena tattvameva khyāti nātatvamityupadarśitam |

akhyānakhyānatā jñeyā asadarthasadarthayoḥ |
āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ || Msa_19.54 ||

asadarthasya nimittasyākhyānatā sadarthasya tathatāyāḥ khyānatā āśrayaparāvṛttirveditavyā | tayā hi tadakhyānaṃ khyānaṃ ca | saiva ca mokṣo veditavyaḥ | kiṃ kāraṇaṃ | kāmacārataḥ | tadā hi svatantro bhavati svacittavaśavartī prakṛtyaiva nimittāsamudācārāt |

anyonyaṃ tulyajātīyaḥ khyātyarthaḥ sarvato mahān |
antarāyakarastasmātparijñāyainamutsṛjet || Msa_19.55 ||

idaṃ kṣetrapariśodhano[nau]pāye[ya]yathābhūtaparijñānaṃ | bhājanalokā[ko ']rtho mahānanyonyo vartamānastulyajātīyaḥ khyāti sa evāyamiti | sa caivaṃ khyānādantarāyakaro bhavati buddhakṣetrapariśuddhaye | tasmādantarāyakaraṃ parijñāyainamutsṛjedevaṃ khyātaṃ |

aprameyavibhāge ślokaḥ |

paripācyaṃ viśodhyaṃ ca prāpyaṃ yogyaṃ ca pācane |
samyaktvadeśanāvastu aprameyaṃ hi dhīmatām || Msa_19.56 ||

pañcavidhaṃ hi vastu bodhisattvānāmaprameyaṃ | paripācyaṃ vastu sattvadhāturaviśeṣeṇa viśodhyaṃ lokadhāturbhājanalokasaṃgṛhītaḥ | prāpyaṃ dharmadhātuḥ | paripācanayogyaṃ vineyadhātuḥ | samyagdeśanāvastu vinayopāyadhātuḥ |

deśanāphalavibhāge dvau ślokau |

MSA_Bagchi 164

bodhisattva[citta]sya cotpādo notpādakṣāntireva ca |
cakṣuśca nirmalaṃ hīnamāśravakṣaya eva ca || Msa_19.57 ||

saddharmasya sthitirdīrghā vyutpatticchittibhogatā |
deśanāyāḥ phalaṃ jñeyaṃ tatprayuktasya dhīmataḥ || Msa_19.58 ||

deśanāyāṃ prayuktasya bodhisattvasyāṣṭavidhaṃ deśanāyāḥ phalaṃ veditavyaṃ | śrotṛṣu kecidbodhicittamutpādayanti | kecidanutpattikadharmakṣāntiṃ pratilabhante | kecidvirajo vigatamalaṃ dharmeṣu dharmacakṣurutpādayanti hīnayānasaṃgṛhītaṃ | keccidāśravakṣayaṃ prāpnuvanti | saddharmaśca cirasthitiko bhavati paraṃparādhāraṇatayā | avyutpannānāmarthavyutpattirbhavati | saṃśayitānāṃ saṃśayacchedo bhavati | viniścitānāṃ saddharmasaṃbhogo bhavati anavadyo prītirasaḥ |

mahāyānamahattvavibhāge dvau ślokau |

ālambanamahatvaṃ ca pratipatterdvayostathā |
jñānasya vīryārambhasya upāye kauśalasya ca || Msa_19.59 ||

udāgamamahattvaṃ ca mahattvaṃ buddhakarmaṇaḥ |
etanmahattvayogāddhi mahāyānaṃ nirucyate || Msa_19.60 ||

saptavidhamahattvayogānmahāyānamityucyate | ālambanamahattvenāpramāṇavistīrṇasūtrādidharmayogāt | pratipattimahattvena dvayoḥ pratipatteḥ svārthe parārthe ca | jñānamahattvato dvayorjñānātpudgalanairātmyasya dharmanairātmyasya ca prativedhakāle | vīryārambhamahattvena trīṇi kalpāsaṃkhyeyāni sātatyasatkṛtyaprayogāt | upāyakauśalyamahattvena saṃsārāparityāgāsaṃkleśataḥ | samudāgamamahattvena balavaiśāradyāveṇikabuddhadharmasamudāgamāt | buddhakarmamahattvena ca punaḥ punarabhisaṃbodhimahāparinirvāṇasaṃdarśanataḥ |

mahāyānasaṃgrahavibhāge dvau ślokau |

gotraṃ dharmādhimuktiśca cittasyotpādanā tathā |
dānādipratipattiśca nyāyā[mā]vakrāntireva ca || Msa_19.61 ||

sattvānāṃ paripākaśca kṣetrasya ca viśodhanā |
apratiṣṭhitanirvāṇaṃ bodhiḥ śreṣṭhā ca darśanāt[darśanā] || Msa_19.62 ||

etena daśavidhena vastuna kṛtsnaṃ mahāyānaṃ saṃgṛhītaṃ | tatra satvānāṃ paripācanaṃ bhūmipratiṣṭha[praviṣṭa]sya yāvatsaptamyāṃ bhūmau veditavyaṃ | kṣetrapariśodhanamapratiṣṭhitanirvāṇaṃ cāvinivartanīyāyāṃ bhūmau trividhāyāṃ | śreṣṭhā bodhirbuddhabhūmau | tatraiva cābhisaṃbodhimahāparinirvāṇasaṃdarśanā veditavyā | śeṣaṃ gatārtham |

MSA_Bagchi 165

bodhisattvavibhāge daśa ślokāḥ |

ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ |
nimitte cānimitte ca cāryapyanabhisaṃskṛte |
bodhisattvā hi vijñeyāḥ pañcaite sarvabhūmiṣu || Msa_19.63 ||

tatra nimittacārī dvitīyāṃ bhūmimupādāya yāvat ṣaṣṭhayāṃ | animittacārī saptamyām | anabhisaṃskāracārī pareṇa | śeṣaṃ gatārtham |

kāmeṣvasaktastriviśuddhakarmā krodhābhibhūmyaṃ guṇatatparaśca |
dharme 'calastattvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ || Msa_19.64 ||

etena ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṃ paridīpitam |

anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca |
dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ || Msa_19.65 ||

tatra dhīra ārabdhavīryo duḥkhairaviṣādāt | apramatto dhyānasukheṣvasaktaḥ | śeṣaṃ gatārtham |

ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ |
yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṃsthaḥ khalu bodhisattvaḥ || Msa_19.66 ||

tatra bhogeṣvasakto yastānvihāya pravrajati | nimittakuśalaḥ śamathādinimittatrayakauśalyāt | adhyātmasaṃstho mahāyānāvikampanāt | mahāyānaṃ hi bodhisattvānāmadhyātmaṃ | śeṣaṃ gatārtham |

dayānvito hrīguṇasaṃniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ |
smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ || Msa_19.67 ||

tatra smṛtipradhāno dhyānavān smṛtibalena cittasamādhānāt | susamāhitātmā nirvikalpajñānaḥ | śeṣaṃ gatārtham |

duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ |
duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ || Msa_19.68 ||

tatra duḥkhādvimukto dhyānavān kāmadhātuvairāgyād duḥkhaduḥkhatāmokṣataḥ | duḥkhābhyupetaḥ saṃsārābhyupagamāt | śeṣaṃ gatārtham |

dharmerato 'dharmarataḥ [dharme 'rato 'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ |
dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ || Msa_19.69 ||

MSA_Bagchi 166

atra dharme jugupsī akṣāntijugupsanāt | dharme vaśī samāpattau | dharmapradhāno mahābodhiparamaḥ | dharma evātra dharama ukto vṛttānuvṛttyā | śeṣaṃ gatārtham |

bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ |
sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ || Msa_19.70 ||

ratra rakṣāpramattaḥ kṣāntimān svaparacittānurakṣaṇāt | dharmāpramatto yathābhūtadharmaprajñānāt | śeṣaṃ gatārtham |

vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ |
viśāla[visāra]lajjastunadṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ || Msa_19.71 ||

tatra vimānalajjo yo 'rthino na vimānayati | tanudoṣalajjo 'ṇumātreṣvavadyeṣu bhayadarśī tanudṛṣṭilajjo dharma nairātmyaprativedhī | śeṣaṃ gatārthaṃ | sarvairebhiḥ ślokaiḥ paryāyāntareṇa ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṃ paridīpitam |

ihāpi cāmutra upekṣaṇena saṃskārayogena vibhutvalābhaiḥ |
śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ || Msa_19.72 ||

ihaiva sattvānāmanugrahe vartate dānena | amutra śīlenopapattiviśeṣaṃ prāpya | saṃskārayogeneti vīryayogena | mahāphaleneti buddhatvena | śeṣaṃ gatārtham | etena ṣaḍbhiḥ pāramitābhirmahābodhipraṇidhānena ca yathā sattvānugrahe bodhisattvo vartate tatparidīpitam |

bodhisattvasāmānyanāmavibhāge aṣṭau ślokāḥ |

bodhisattvo mahāsattvo dhīmāṃścaivottamadhyutiḥ |
jinaputro jinādhāro vijetātha jināṅkuraḥ || Msa_19.73 ||

vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ |
kṛpāluśca mahāpuṇya īśvaro dhārmikastathā || Msa_19.74 ||

etāni ṣoḍaśa sarvabodhisattvānāmanvarthanāmāni sāmānyena |

sutattvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ |
upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisattvaḥ || Msa_19.75 ||

pañcavidhena bodhaviśeṣeṇa bodhisattva ityucyate | pudgaladharma nairātmyabodhena | sarvākārasarvārthabodhena akṣayāvabodhena parinirvāṇasaṃdarśane 'pi | yathā vineyaṃ ca vinayopāyabodhena |

MSA_Bagchi 167

ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca |
sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisattvaḥ || Msa_19.76 ||

atra punaścaturvidhabodhaviśeṣaṃ darśayati cittamanovijñānabodhataḥ | teṣāṃ cābhūtaparikalpatvāvabodhataḥ | tatra cittamālayavijñānaṃ | manastadālambanamātmadṛṣṭyādisaṃprayuktaṃ | vijñānaṃ ṣaḍvijñānakāyāḥ |

abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt |
abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ || Msa_19.77 ||

atra punaḥ pañcavidhaṃ bodhaviśeṣaṃ darśayati | avidyābodhāt | vidyābodhāt | parikalpitādisvabhāvatrayabodhācca | tatrābodhatvena bodhapratibodhāt pariniṣpannasvabhāvabodho veditavyaḥ |

anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt |
boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ || Msa_19.78 ||

atra pañcavidhaṃ bodhaviśeṣaṃ darśayati | paratantralakṣaṇabodhāt | pariniṣpannalakṣaṇabodhāt | [parikalpitalakṣaṇabodhāt?] sarvajñeyasarvākārabodhāt | bodhyabodhakabodhi[dha]trimaṇḍalapariśuddhibodhācca |

niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya |
bodhādbhṛśaṃ saṃśayahānibodhāt tenocyate hetuna bodhisattvaḥ || Msa_19.79 ||

tatra niṣpannabodho buddhatvaṃ | padabodho yena tuṣitabhavane vasati | garbhānubodho yena mātuḥ kukṣimavakrāmati | kramadarśane bodho yena garbhānniṣkramaṇaṃ kāmaparibhogaṃ pravrajyāṃ duṣkaracaryāmabhisaṃbodhiṃ ca darśayati | bhṛśaṃ saṃśayahānibodho yena sarvasaṃśayacchedāya sattvānāṃ dharmacakraṃ pravartayati |

lābhī hyalābhī dhīsaṃsthitaśca boddhānuboddhā pratideśakaśca |
nirjalpabuddhirhatamānamānī hyapakvasaṃpakvamatiśca dhīmān || Msa_19.80 ||

atraikādaśavidhenātītādinā bodhena bodhisattvaḥ paridīpitaḥ | tatra lābhī alābhī dhīsaṃsthitaścātītānāgatapratyutpannairbodhairyathākramaṃ | boddhā svayaṃbodhāt | anuboddhā parato bodhādetenādhyātmikabāhyaṃ bodhaṃ darśayati | pratideśako nirjalpabuddhirityaudārikasūkṣmaṃ | mānī hatamānīti hīnapraṇītam | apakvasaṃpakvamatiśceti dūrāntikaṃ bodhaṃ darśayati |

|| mahāyānasūtrālaṃkāre guṇādhikāraḥ [ekonaviṃśatitamaḥ?] samāptaḥ ||

MSA_Bagchi 168

viṃśatitamaekaviṃśatitamaścādhikāraḥ

liṅgavibhāge dvau ślokau |

anukampā priyākhyānaṃ dhīratā muktahastatā |
gambhīrasaṃdhinirmokṣo liṅgānyetāni dhīmatāṃ || Msa_20.1 ||

parigrahe 'dhimuktyāptāvakhede dvayasaṃgrahe |
āśayācca prayogācca vijñeyaṃ liṅgapañcakaṃ || Msa_20.2 ||

tatraprathamena ślokena pañca bodhisattvaliṅgāni darśayati | dvitīyena teṣāṃ karma samāsa saṃgrahaṃ ca | tatrānukampā bodhicittena sattvaparigrahārthaṃ priyākhyānaṃ sattvānāṃ buddhaśāsanādhimuktilābhārthaṃ dhīratā duṣkaracaryādibhirakhedārthaṃ muktahastatā gambhīrasaṃdhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam | eṣāṃ pañcānāṃ liṅgānām anukampā āśayato veditavyā | śeṣāṇi prayogataḥ |

gṛhipravrajitapakṣavibhāge trayaḥ ślokāḥ |

bodhisattvā hi satataṃ bhavantaścakravartinaḥ |
prakurvanti hi sattvārthaṃ gṛhiṇaḥ sarvajanmasu || Msa_20.3 ||

ādānalabdhā pravrajyā dharmatopagatā parā |
nidarśikā ca pravrajyā dhīmatāṃ sarvabhūmiṣu || Msa_20.4 ||

aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu |
gṛhiṇo bodhisattvāddhi yatistasmādviśiṣyate || Msa_20.5 ||

ekena ślokena yādṛśe gṛhipakṣe sthito bodhisattvaḥ sattvārthaṃ karoti tatparidīpitaṃ | dvitīyena yādṛśe pravrajitapakṣe | tatra trividhā pravrajyā veditavyā | samādānalabdhā | dharmatālabdhā | nidarśikā ca nirmāṇaiḥ | tṛtīyena gṛhipakṣāt pravrajitapakṣasya viśeṣaḥ paridīpitaḥ |

adhyāśayavibhāge ślokaḥ ṣaṭpādaḥ |

paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca |
nirvāṇecchā ca dhīrāṇāṃ sattveṣvāśaya iṣyate |
aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu || Msa_20.6 ||

MSA_Bagchi 169

etena samāsataḥ pañcavidho 'dhyāśayaḥ paridīpitaḥ | sukhādhyāśayaḥ | paratreṣṭaphalecchāhitādhyāśayaḥ ihaiva kuśalapravṛttīcchā nirvāṇecchā tadubhayādhyāśaya eveti nānyo veditavyaḥ | aśuddhādikāstrayo 'dhyāśayā apraviṣṭānāṃ | bhūmipraviṣṭānāṃ | avinivartanīyabhūmiprāptānāṃ ca yathākramaṃ veditavyāḥ |

parigrahavibhāge ślokaḥ |

praṇidhānātsamāccittādādhipatyātparigrahaḥ |
gaṇasya karṣaṇatvācca dhīmatāṃ sarvabhūmiṣu || Msa_20.7 ||

caturvidhaḥ sattvaparigraho bodhisattvānāṃ praṇidhānaparigraho veditavyo bodhicittena sarvasattvaparigrahaṇāt | samacittatāparigraha ātmaparasamatālābhādabhisamayakāle | ādhipatyaparigrahaḥ svāmibhūtasya yeṣāmasau svāmī | gaṇaparikarṣaṇaparigrahaśca śiṣyagaṇopādanāt |

upapattivibhāge ślokaḥ |

karmaṇaścādhipatyena praṇidhānasya cāparā |
samādheśca vibhutvasya cotpattirdhīmatāṃ matā || Msa_20.8 ||

caturvidhā bodhisattvānāmupapattiḥ karmādhipatyena yādhimukticaryābhūmisthitānāṃ karmavaśenābhipretasthānopapattiḥ praṇidhānavaśena yā bhūmipraviṣṭānāṃ sarvasattvaparipācanārthaṃ tiryagādihīnasthānopapattiḥ | samādhyādhipatyena yā dhyānāni vyāvartya kāmadhātāvupapattiḥ | vibhutvādhipatyena yā nirmāṇaistuṣitabhavanādyupapattisaṃdarśanāt |

vihārabhūmivibhāge triṃśat [udāna] ślokāḥ |

lakṣaṇātpudlācchikṣāskandhaniṣpattiliṅgataḥ |
nirukteḥ prāptitaścaiva vihāro bhūmireva ca || Msa_20.9 ||

lakṣaṇavibhāgamārabhya pañca ślokāḥ |

śūnyatā paramātmasya karma[ā?]nāśe vyavasthitiḥ |
vihṛtya sasukhairdhyānairjanma kāme tataḥ param || Msa_20.10 ||

tataśca bodhipakṣāṇāṃ saṃsāre pariṇāmanā |
vinā ca cittasaṃkleśaṃ sattvānāṃ paripācanā || Msa_20.11 ||

upapattau ca saṃcitya saṃkleśasyānurakṣaṇā |
ekāyanapathaśliṣṭānimittaikāntikaḥ pathaḥ || Msa_20.12 ||

MSA_Bagchi 170

animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā |
sattvapākasya niṣpattirjāyate ca tataḥ param || Msa_20.13 ||

samādhidhāraṇīnāṃ ca bodheścaiva viśuddhatā |
etasmācca vyavasthānādvijñeyaṃ bhūmilakṣaṇam || Msa_20.14 ||

ekādaśa vihārā ekādaśa bhūmayaḥ | tepāṃ lakṣaṇaṃ | prathamāyāṃ bhūmau paramaśūnyatābhisamayo lakṣaṇaṃ pudgaladharma nairātmyābhisamayāt | dvitīyāyāṃ karmaṇāmavipraṇāśavyavasthānaṃ kuśalākuśalakarmapathatatphalavaicitryajñānāt | tṛtīyāyāṃ sātiśayasukhairbodhisattvadhyānairvihṛtyāparihīnasyaiva tebhyaḥ kāmadhātāvupapattiḥ | caturthyā bodhipakṣabahulavihāriṇo 'pi bodhipakṣāṇāṃ saṃsāre pariṇāmanā | pañcabhyāṃ caturāryasatyabahulavihāritayāvinātmanaścittasaṃkleśena sattvānāṃ paripācanāyāṃ nānāśāstraśilpapraṇayanāt | ṣaṣṭhyāṃ pratītyasamutpādabahulavihāritayā saṃcityabhavopapattau tatra saṃkleśasyānurakṣaṇā | saptamyāṃ miśropamiśratvenaikāyanapathasyāṣṭamasya vihārasya śliṣṭa ānimittikaikāntiko mārgaḥ | aṣṭabhyāmanimitte 'pyanābhogo nirabhisaṃskārānimittavihāritvād buddhakṣetrapariśodhanā ca | navamyāṃ pratisaṃvidvaśitayā sattvaparipākaniṣpattiḥ sarvākāraparipācanasāmarthyāt | daśamyāṃ samādhimukhānāṃ dhāraṇīmukhānāṃ ca viśuddhatā | ekādaśyāṃ buddhabhūmau bodhiviśuddhatā lakṣaṇāṃ [ṇaṃ]sarvajñeyāvaraṇaprahāṇāt |

bhūmiṣṭhe ca [ṣvevaṃ] pudgalavibhāgamārabhya dvau ślokau |

viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ |
saṃtānasaṃkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ || Msa_20.15 ||

upekṣakaḥ kṣetraviśodhakaśca syātsattvapāke kuśalo maharddhiḥ |
saṃpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisattvaḥ || Msa_20.16 ||

daśasu bhūmiṣu daśa bodhisattvā vyavasthāpyante | prathamāyāṃ viśuddhadṛṣṭiḥ pudgaladharmadṛṣṭipratipakṣajñānalābhāt | dvitīyāyāṃ suviśuddhaśīlaḥ sūkṣmāpattiskhalitasamudācārasyāpyabhāvāt | tṛtīyāyāṃ samāhito bhavatyacyutadhyānasamādhilābhāt | caturthyāṃ dharmavibhūtamānaḥ sūtrādidharmanānātvamānasya vibhūtatvāt | pañcamyāṃ saṃtānabhede nirmāṇo daśabhiścittāśayaviśuddhisamatābhiḥ sarvasaṃtānasamatāpraveśāt | ṣaṣṭhyāṃ saṃkleśavyavadānabhede nirmāṇaḥ pratītyasamutpādatathatābahulavihāritayā kṛṣṇaśuklapakṣābhyāṃ tathatāyāḥ saṃkleśavyavadānādarśanāt | prakṛtiviśuddhitāmupādāya | saptamyāmekacittakṣalabdhabuddhirnirnimittavihārasāmarthyāt pratikṣaṇaṃ saptatriṃśadbodhipakṣabhāvanātaḥ | aṣṭamyāmupekṣakaḥ kṣetraviśodhakaścānābhoganirnimittavihāritvād miśropamiśraprayogataścāvinivartanīyabhūmipraviṣṭairbodhisattvaiḥ | navamyāṃ sattvaparipākakuśalaḥ (MSA_Bagchi 171) pūrvavat | daśamyāṃ bodhisattvabhūmau bodhisattvo maharddhikaśca vyavasthāpyate mahābhijñālābhāt | saṃpūrṇadharmakāyaścāpramāṇasamādhidhāraṇīmukhasphuraṇādāśrayasya nidarśane ca śakto vyavasthāpyate tuṣitabhavanavāsādinirmāṇanidarśanāt | abhiṣiktaśca buddhatve sarvabuddhebhyastatrābhiṣekalābhāt |

śikṣāvyavasthānamārabhya pañca ślokāḥ |

dharmatāṃ pratividhyeha adhiśīle 'nuśīkṣaṇe |
adhicitte 'pyadhiprajñe prajñā tu dvayagocarā || Msa_20.17 ||

dharmatattvaṃ tadajñānajñānādyā vṛttireva ca |
prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ || Msa_20.18 ||

śikṣāṇāṃ bhāvanāyāśca phalamanyaccaturvidham |
animittasaṃskāro vihāraḥ prathamaṃ phalam || Msa_20.19 ||

sa evānabhisaṃskāro dvitīyaṃ phalamiṣyate |
kṣetraśuddhiśca sattvānāṃ pākaniṣpattireva ca || Msa_20.20 ||

samādhidhāraṇīnāṃ ca niṣpattiḥ paramaṃ phalaṃ |
caturvidhaṃ phalaṃ hyetat caturbhūmisamāśritam || Msa_20.21 ||

prathamāyāṃ bhūmau dharmatāṃ pratividhya dvitiyāyāmadhiśīlaṃ śikṣate | tṛtīyāyāmadhicittaṃ | caturthīpañcamīṣaṣṭhīṣvadhiprajñaṃ | bodhipakṣasaṃgṛhītā hi prajñā caturthyāṃ bhūmau | sā punardvayagocarā bhūmidvaye | dvayaṃ punardharmatattvaṃ ca duḥkhādisatyaṃ | tadajñānajñānādikā ca vṛttiranulomaḥ [pratilomaḥ?] pratītyasamutpādaḥ | tadajñānādikā hi vṛttiravidyādikā | tajjñānādikā ca vṛttirvidyādikā | tasmādbhūmidvaye 'pyadhiprajñavyavasthānaṃ | ataḥ paraṃ caturvidhaṃ śikṣāphalaṃ caturbhūmisamāśritaṃ veditavyaṃ yathākramaṃ | tatra[prathamaṃ phalam animittovihāraḥ sasaṃskāraḥ?] dvitīyaṃ phalaṃ sa evānimitto vihāro 'nabhisaṃskāraḥ kṣetrapariśuddhiśca veditavyaṃ | śeṣaṃ gatārtham |

skandhavyavasthānamārabhya dvau ślokau |

dharmatāṃ pratividhyeha śīlaskandhasya śodhanā |
samādhiprajñāskandhasya tata ūrdhvaṃ viśodhanā || Msa_20.22 ||

vimuktimuktijñānasya tadanyāsu viśodhanā |
caturvidhādāvaraṇāt pratighātāvṛterapi || Msa_20.23 ||

MSA_Bagchi 172

tadanyāsviti saptamyāṃ yāvad buddhabhūmāvubhayorvimuktivimuktijñānayorviśodhanā | sā punarvimuktiścaturvidhaphalāvaraṇācca veditavyā | pratighātāvaraṇācca buddhabhūmau | yenānyeṣāṃ jñeye jñānaṃ pratihanyate | buddhānāṃ tu tadvimokṣāt sarvatrāpratihataṃ jñānaṃ | śeṣaṃ gatārtham |

niṣpattivyavasthānamārabhya trayaḥ ślokāḥ |

aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ |
niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ || Msa_20.24 ||

niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa |
tatkalpanatājñānādavikalpanayā ca tasyaiva || Msa_20.25 ||

bhāvanā api niṣpattiracintyaṃ sarvabhūmiṣu |
pratyātmavedanīyatvāt buddhānāṃ viṣayādapi || Msa_20.26 ||

tatrādhimukticaryābhūmiraniṣpannā | śeṣā niṣpannā ityetāḥ sarvabhūmayaḥ | niṣpannā api punaḥ saptāniṣpannāḥ | śeṣā niṣpannā nirabhisaṃskāravāhitvāt | yatpunaḥ pramuditādibhūmirniṣpannā pūrvamuktā tatra niṣpattiryathāvyavasthāpitabhūmimanasikāreṇa | tasya bhūmivyavasthānasya kalpanāmātrajñānāt tadavikalpanā[nayā] ca veditavyā | yadā tadbhūmivyavasthānaṃ kalpanāmātraṃ jānīte | tadapi ca kalpanāmātraṃ na vikalpayatyevaṃ grāhyagrāhakāvikalpajñānalābhādbhūmipariniṣpattiruktā bhavati | api khalu bhūmīnāṃ bhāvanā ca niṣpattiścobhayamacintyaṃ sarvabhūmiṣu | tathā hi tadbodhisattvānāṃ pratyātmavedanīyaṃ buddhānāṃ ca viṣayo nānyeṣām |

bhūmipratiṣṭha[viṣṭa]sya liṅgavibhāgamārabhya dvau ślokau |

adhimuktirhi sarvatra sālokā liṅgamiṣyate |
alīnatvamadīnatvamaparapratyayātmatā || Msa_20.27 ||

prativedhaśca sarvatra sarvatra samacittatā |
aneyānunayopāyajñānaṃ maṇḍalajanma ca || Msa_20.28 ||

etadbhūmipraviṣṭasya bodhisattvasya daśavidhaṃ liṅgaṃ sarvāsu bhūmiṣu veditavyaṃ | yāṃ bhūmiṃ praviṣṭastatra sāloko yāṃ na praviṣṭastatrādhimuktirityetadekaṃ liṅgam | alīnatvaṃ paramodāragambhīreṣu dharmeṣu | adīnatvaṃ duṣkaracaryāsu | aparapratyayatvaṃ svasyāṃ bhūmau | sarvabhūmiprativedhaśca tadabhinirhārakauśalyataḥ sarvasattveṣvātmasamacittatā | aneyā varṇāvarṇaśabdābhyāṃ | ananunayaścakravartītyādisaṃpattiṣu | upāyakauśalyamanupalambhastasya[lambhasya] buddhatvopāyajñānāt | buddhaparṣanmaṇḍaleṣu cotpattiḥ sarvakālamityetāni aparāṇi liṅgāni bodhisattvasya |

MSA_Bagchi 173

bhūmiṣu pāramitālābhaliṅgavibhāge dvau ślokau |

nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso
nāmaitrīkarūṇāśayo na kumatiḥ kalparvikalparhataḥ |
no vikṣiptamatiḥ sukhairna ca hato duḥkharna vā [vyā]vartate
satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari || Msa_20.29 ||

sarvaṃ puṇyasamuccayaṃ suvipulaṃ kṛtvānyasādhāraṇaṃ
saṃbodhau pariṇāmayatyaharaharyo hyuttamopāyavit |
jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ
sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ || Msa_20.30 ||

daśapāramitālābhino bodhisattvasya ṣoḍaśavidhaṃ liṅgaṃ darśayati | ṣoḍaśavidhaṃ liṅgaṃ | sadā pāramitāpratipatticchandenāvirahitatvaṃ | ṣaṭpāramitāvipakṣaiśca rahitatvaṃ pratyekam | anyayānamanasikāreṇāvikṣiptatā | saṃpattisukheṣvasaktatā | vipattiduṣkaracaryāduḥkhaiḥ prayogānirvartitā | kalyāṇamitrāśrayaḥ | śrutaparatvaṃ | śāstṛpūjāparatvaṃ | samyakpariṇāmanā upāyakauśalyapāramitayā | svāyatanopapattiḥ praṇidhānapāramitayā buddhabodhisattvāvirahitasthānopapatteḥ | sadāśubhakaratve[tvaṃ]balapāramitayā tadvipakṣadharmāvyavakiraṇāt | abhijñāguṇavikrīḍanaṃ ca jñānapāramitayā | tatra maitrī vyāpādapratipakṣaḥ sukhopasaṃhārāśayaḥ | karuṇā vihiṃsāpratipakṣo duḥkhāpagamāśayaḥ | svabhāvakalpanaṃ kalpaḥ | viśeṣakalpanaṃ vikalpo veditavyaḥ |

tatraivānuśaṃsavibhāge ślokaḥ |

śamathe vipaśyanāyāṃ ca dvayapañcātmako mataḥ |
dhīmatāmanuśaṃso hi sarvathā sarvabhūmiṣu || Msa_20.31 ||

tatraiva pāramitālābhe sarvabhūmiṣu bodhisattvānāṃ sarvaprakāro 'nuśaṃsaḥ pañcavidho veditavyaḥ | pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati | nānātvasaṃjñāvigatiṃ ca dharmārāmaratiḥ pratilabhate | aparicchinnākāraṃ ca sarvato 'pramāṇaṃ dharmāvabhāsaṃ saṃjānīte | avikalpitāni cāsya viśuddhibhāgīyāni nimittāni samudācaranti | dharmakāyaparipūripariniṣpattaye ca uttarāduttarataraṃ hetusaṃparigrahaṃ karoti | tatra prathamadvitīyau śamathapakṣe veditavyau | tṛtīyacaturthau vipaśyanāpakṣe | śeṣamubhayapakṣe |

bhūminiruktivibhāge nava ślokāḥ |

MSA_Bagchi 174

paśyatāṃ bodhimāsannāṃ sattvārthasya ca sādhanaṃ |
tīvra utpadyate modo muditā tena kathyate || Msa_20.32 ||

atra na kiṃcidvyākhyeyaṃ |

dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate |

dauḥ śīlyamalasyānyayānamanasikāramalasya cātikramādvimaletyucyate | tasmāttarhyasmābhistulyābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīya iti vacanāt |

mahādharmāvabhāsasya karaṇācca prabhākarī || Msa_20.33 ||

tathā hi tasyāṃ samādhibalenāpramāṇadharmaparyeṣaṇadhāraṇāt mahāntaṃ dharmāvabhāsaṃ pareṣāṃ karoti |

arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ |
arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ || Msa_20.34 ||

sā hi bodhipakṣātmikā prajñā dvayadahanapratyupasthānā tasyāṃ bāhulyena | dvyaṃ punaḥ kleśāvaraṇaṃ jñeyāvaraṇaṃ cātra veditavyam |

sattvānāṃ paripākaśca svacittasya ca rakṣaṇā |
dhīmadbhirjīyate duḥkhaṃ durjayā tena kathyate || Msa_20.35 ||

tatra sattvaparipākābhiyukto 'pi na saṃkliśyate | sattvavipratipattyā taccobhayaṃ duṣkaratvād durjayam |

ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ |
uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt || Msa_20.36 ||

sā hi prajñāpāramitāśrayeṇa nirvāṇasaṃsārayorapratiṣṭhānāt saṃsāranirvāṇayorabhimukhī |

ekāyanapathaśleṣādbhūmirdūraṃgamā matā |

ekāyanapathaḥ pūrvaṃ nirdiṣṭastadupaśliṣṭatvāt dūraṃ gatā bhavati prayogaparyantagamanāt |

dvayasaṃjñāvicalanādacalā ca nirucyate || Msa_20.37 ||

dvābhyāṃ saṃjñābhyāṃ avicalanāt | nimittasaṃjñayā[nimittābhogasaṃjñayā]animittābhogasaṃjñayā ca |

pratisaṃvinmatisādhutvādbhūmiḥ sādhumatī matā |

pratisaṃvinmateḥ sādhutvāditi pradhānatvāt |

dharmameghā dvayavyāpterdharmākāśasya meghavat || Msa_20.38 ||

MSA_Bagchi 175

dvayavyāpteriti samādhimukhadhāraṇīmukhavyāpanānmeghenevākāśasthalīyasyāśrayasaṃniviṣṭasya śrutadharmasya dharmameghetyucyate |

vividhe śubhanirhāre ratyā viharaṇātsadā |
sarvatra bodhisattvānāṃ vihārabhūmayo matāḥ || Msa_20.39 ||

vividhakuśalābhinirhāranimittaṃ sadā sarvatra ratyā viharaṇādvodhisattvānāṃ bhūmayo vihārā ityucyante |

bhūyo bhūyo 'mitāsvāsu ūrdhvaṃgamanayogataḥ |
bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ || Msa_20.40 ||

bhūyo bhūyo 'mitāsvāsūrdhvaṃgamanayogādbhūtāmitābhayārthāya ta eva vihārāḥ punarbhūmaya ucyante | amitāsviti daśasu bhūmiṣu ekaikasyāpramāṇatvāt | ūrdhvaṃgamanayogāditi uparibhūmigamanayogāt | bhūtāmitābhayārthamityamitānāṃ bhūtānāṃ bhayaprahāṇārtham |

prāptivihāre[vibhāge]ślokaḥ |

bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt |
prativedhācca bhūmīnāṃ niṣpatteśca caturvidhaḥ || Msa_20.41 ||

caturvidho bhūmīnāṃ lābhaḥ | adhimuktilābho yathoktādhimuktito 'dhimukticaryābhūmau | caritalābho daśasu dharmacariteṣu vartanāttasyāmeva | paramārtha [prativedha] lābhaḥ paramārthaprativedhato bhūmipraveśe | niṣpatilābhaścāvinivartanīyabhūmipraveśe |

caryāvibhāge ślokaḥ ṣaṭpādaḥ |

mahāyāne 'dhimuktānāṃ hīnayāne ca dehināṃ |
dvayorāvarjanārthāya vinayāya ca deśitāḥ |
caryāścatasro dhīrāṇāṃ yathāsūtrānusārataḥ || Msa_20.42 ||

tatra pāramitācaryā mahāyānādhimuktānāmarthe deśitā | bodhipakṣacaryā śrāvakapratyekabuddhayānādhimuktānām | abhijñācaryā dvayorapi mahāyānahīnayānādhimuktayoḥ prabhāveṇāvarjanārthaṃ | sattvaparipākacaryā dvayoreva paripācanārthaṃ | paripācanaṃ hyatra vinayanam |

buddhaguṇavibhāge bahavaḥ ślokāḥ | apramāṇavibhāge tad buddhastotramārabhyaikaḥ |

anukampakasattveṣu saṃyogavigamāśaya |
aviyogāśaya saukhyahitāśaya namo 'stute || Msa_20.43 ||

MSA_Bagchi 176

[atra] anukampakatvaṃ sattveṣu hitasukhāśayatvena saṃdarśitaṃ | sukhāśayatvaṃ punaḥ sukhasaṃyogāśayatvena maitryā | duḥkhaviyogāśayatvena ca karuṇayā | sukhāviyogāśayatvena ca muditayā | hitāśayatvamupekṣayā | sā punarniḥ saṃkleśatāśayalakṣaṇā veditavyā |

vimokṣābhibhvāyatanakṛtsnāyatanavibhāge ślokāḥ |

sarvāvaraṇanirmukta sarvalokābhibhū mune |
jñānena jñeyaṃ vyāptaṃ te muktacitta namo 'stute || Msa_20.44 ||

atra vimokṣaviśeṣaṃ bhagavataḥ sarvakleśajñeyāvaraṇanirmuktatayā darśayati | abhibhvāyatanaviśeṣaṃ sarvalokābhibhutvena svacittavaśavartanādyatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ | kṛtsnāyatanaviśeṣaṃ sarvajñeyajñānāvyāghātataḥ [jñānavyāptaḥ] | ata eva vimokṣādiguṇavipakṣamuktatvāt muktacittaḥ |

araṇāvibhāge ślokaḥ |

aśeṣaṃ sarvasattvānāṃ sarvakleśavināśaka |
kleśaprahāraka kliṣṭasānukrośa namo 'stute || Msa_20.45 ||

atrāraṇāviśeṣaṃ bhagavataḥ sarvasattvakleśavinayanādutpāditakleśeṣvapi ca tatkleśapratipakṣavidhānāt kliṣṭajanānukampayā saṃdarśayati | anye hyaraṇāvihāriṇaḥ sattvānāṃ kasyacideva tadālambanasya kleśasyotpattipratyayamātraṃ pratiharanti | na tu kleśasaṃtānādapanayanti |

praṇidhijñānaviśeṣe[vibhāge]ślokaḥ |

anābhoga nirāsaṅga avyāghāta samāhita |
sadaiva sarvapraśnānāṃ visarjaka namo 'stu te || Msa_20.46 ||

atra pañcabhirākāraiḥ praṇidhijñānaviśeṣaṃ bhagavataḥ saṃdarśayati | anābhogasaṃmukhībhāvataḥ | asaktisaṃmukhībhāvataḥ | sarvajñeyāvyāghātataḥ | sadā samāhitatvataḥ | sarvasaṃśayacchedanataśca sattvānāṃ | anye hi praṇidhijñānalābhino nānābhogān [bhogenā] praṇidhāya praṇidhījñānaṃ saṃmukhīkurvanti | na cāsaktaṃ samāpattipraveśāpekṣatvāt | na cāvyāhataṃ pradeśajñānāt | na ca sadā samāhitā bhavanti na ca sarvasaṃśayāṃśchindanti |

pratisaṃvidvibhāge ślokaḥ |

āśraye 'thāśrite deśye vākye jñāne ca deśike |
avyāhatamate nityaṃ sudeśika namo 'stute || Msa_20.47 ||

MSA_Bagchi 177

atra samāsato yacca deśyate yena ca deśyate tatra nityamavyāhatamatitvena bhagavataścatasraḥ pratisaṃvido deśitāḥ | tatra dvayaṃ deśyate āśrayaśca dharmaḥ | tadāśritaścārthaḥ | dvayena deśyate vācā jñānena ca | sudeśikatvena tāsāṃ karma saṃdarśitam |

abhijñāvibhāge ślokaḥ |

upetya vacanaisteṣāṃ carijña āgatau gatau |
niḥ sāre caiva sattvānāṃ svavavāda namo 'stu te || Msa_20.48 ||

atra ṣaḍbhirabhijñābhiḥ samyagavavādatvaṃ bhagavato darśitam | upetya vineyasakāśamṛdhdyabhijñayā | teṣāṃ bhāṣayā divyaśrotrābhijñayā cittacaritraṃ jñātvā cetaḥparyāyābhijñayā yathā pūrvāntādihagatiryathā cāparānte gatiryathā ca saṃsārānniḥ saraṇaṃ | tatrāvavādaṃ dadātyavaśiṣṭābhistisṛbhirabhijñābhiryathākramam |

lakṣaṇānuvyañjanavibhāge ślokaḥ |

satpauruṣyaṃ prapadyante tvāṃ dṛṣṭvā sarvadehinaḥ |
dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te || Msa_20.49 ||

atra lakṣaṇānuvyañjanānāṃ bhagavati mahāpuruṣatvasaṃpratyayena darśanamātrātpareṣāṃ prasādajanakatvaṃ karma saṃdarśitam |

pariśuddhivibhāge ślokaḥ |

ādanasthānasaṃtyāganirmāṇapariṇāmane |
samādhijñānavaśitāmanuprāpta namo 'stu te || Msa_20.50 ||

atra bhagavataścaturvidhayā vaśitayā sarvākāraścatasraḥ pariśuddhayaḥ paridīpitāḥ | āśrayapariśuddhirātmabhāvasyādānasthānatyāgavaśitayā | ālambanapariśuddhirnirmāṇapariṇāmanavaśitayā | cittapariśuddhiḥ sarvākārasamādhivaśitayā | prajñāpariśuddhiḥ sarvākārajñānavaśitayā |

balavibhāge ślokaḥ |

upāye śaraṇe śuddhau sattvānāṃ vipravādane |
mahāyāne ca niryāṇe mārabhañja namo 'stu te || Msa_20.51 ||

atra caturṣvartheṣu sattvānāṃ vipravādanāya māro yastadbhañjakatvena bhagavato daśānāṃ balānāṃ karma saṃdarśitaṃ | yaduta sugatidurgatigamanādyupāyavipravādane | aśaraṇe devādiṣu śaraṇavipravādane | sāśravaśuddhimātreṇa śuddhivipravādane | mahāyānaniryāṇavipravādane ca | (MSA_Bagchi 178) sthānāsthānajñānabalena hi bhagavānprathame 'rthe mārabhañjako veditavyaḥ | karmavipākajñānabalena dvitīye | dhyānavimokṣasamādhisamāpattijñānabalena tṛtīye | indriyaparāparatvādijñānabalena caturthe | hīnānīndriyādīni varjayitvā śreṣṭhasaṃniyojanāt |

vaiśāradyavibhāge ślokaḥ |

jñānaprahāṇaniryāṇavighnakārakadeśika |
svaparārthe 'nyatīrthyānāṃ nirādhṛṣya namo 'stu te || Msa_20.52 ||

atra jñānaprahāṇakārakatvena svārthe | niryāṇavighnadeśikatvena ca parārthe | nirādhṛṣyatvādanyatīrthyairbhagavato yathākramaṃ caturvidhaṃ vaiśāradyamudbhāvitam |

ārakṣasmṛtyupasthānavibhāge ślokaḥ |

vi[ni]gṛhyavaktā parṣatsu dvayasaṃkleśavarjita |
nirārakṣa asaṃmoṣa gaṇakarṣa namo 'stu te || Msa_20.53 ||

anena trīṇyarakṣāṇi trīṇi ca smṛtyupasthānāni bhagavataḥ paridīpitāni teṣāṃ ca karma gaṇaparipakarṣakatvaṃ | tairhi yathākramaṃ vi[ni]gṛhyavaktā ca bhavati parṣatsu nirārakṣatvāt | dvyasaṃkleśavarjitaścānunayapratighābhāvādasaṃmoṣatayā sadābhūya sthitasmṛtitvāt |

vāsanāsamuddhātavibhāge ślokaḥ |

cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṃ |
sarvadā tava sarvajña bhūtārthika namo 'stu te || Msa_20.54 ||

anena cāre vihāre vā sarvatra sarvadā vāsarvajñaceṣṭitasyābhāvāt bhagavataḥ sarvakleśavāsanāsasuddhātaḥ paridīpitaḥ | asarvajño hi kṣīṇakleśo 'pyasamuddhātitatvād vāsanāyā ekadā bhrāntena hastinā sārdhaṃ samāgacchati bhrāntena rathenetyevamādikamasarvajñaceṣṭitaṃ karoti | yathoktaṃ māṇḍavyasūtre | tacca bhagavato bhūtārthasarvajñatvaṃ[jñatvena]nāsti |

asaṃmoṣatāvibhāge ślokaḥ |

sarvasattvārthakṛtyeṣu kālaṃ tvaṃ nātivartase |
abandhyakṛtya satatamasaṃmoṣa namo 'stu te || Msa_20.55 ||

anena yasya sattvasya yo 'rthaḥ karaṇīyo yasminkāle tatkālānativartanāt abandhyaṃ kṛtyaṃ sadā bhagavata ityasaṃmoṣadharmatvaṃ svabhāvataḥ karmataśca saṃdarśitam |

mahākaruṇāvibhāge ślokaḥ |

MSA_Bagchi 179

sarvalokamahorātraṃ ṣaṭkṛtvaḥ pratyavekṣase |
mahākaruṇayā yukta hitāśaya namo 'stu te || Msa_20.56 ||

atra mahākaruṇā bhagavataḥ karmataḥ svabhāvataśca paridīpitā | mahākaruṇayā hi bhagavān ṣaṭkṛtvo rātrindivena lokaṃ pratyavekṣate ko hīyate ko vardhate ityevamādi | tadyogācca bhagavān sarvasattveṣu nityaṃ hitāśayaḥ |

āveṇikaguṇavibhāge ślokaḥ |

cāreṇādhigamenāpi jñānenāpi ca karmaṇā |
sarvaśrāvakapratyekabuddhottama namo 'stu te || Msa_20.57 ||

atra cārasaṃgṛhītaiḥ ṣaḍbhirāveṇikairbuddhadharmaiḥ | adhigamasaṃgṛhītaiḥ ṣaḍbhiḥ | jñānasaṃgṛhītaistribhiḥ | karmasaṃgṛhītaiśca tribhiḥ | tadanyasattvottamānāmapi śrāvakapratyekabuddhānāmantikāduttamatvena sarvasattvottamatvaṃ bhagavataḥ paridīpitaṃ | tatra nāsti tathāgatasya skhalitaṃ | nāsti ravitaṃ | nāsti muṣitā smṛtiḥ | nāstyasamāhitaṃ cittaṃ | nāsti nānātvasaṃjñā | nāstyapratisaṃkhyāyopekṣeti cārasaṃgṛhītāḥ ṣaḍāveṇikā buddhadharmā ye buddhasyaiva saṃvidyante nānyeṣāṃ | nāsti chandaparihāṇirnāsti vīryasmṛtisamādhiprajñāvimuktiparihāṇirityadhigamasaṃgṛhītāḥ ṣaṭ | atīte 'dhvani tathāgatasyāsaṅgamapratihataṃ jñānam | anāgate pratyutpanne 'dhvani tathāgatasyāsaṅgamapratihataṃ jñānamiti jñānasaṃgṛhītāstrayaḥ | sarvaṃ tathāgatasya kāyakarma jñānapūrvaṃgamaṃ jñānānuparivarti | sarvaṃ vākkarma sarvaṃ manaskarmeti karmasaṃgahītāstrayaḥ |

sarvākārajñatāvibhāge ślokaḥ |

tribhiḥ kāyairmahābodhiṃ sarvākārāmupāgata |
sarvatra sarvasattvānāṃ kāṅkṣāchida namo 'stu te || Msa_20.58 ||

anena tribhiśca kāyaiḥ sarvākārabodhyupagamatvāt sarvajñeyasarvākārajñānācca sarvākārajñatā bhagavataḥ paridīpitā | trayaḥ kāyāḥ svābhāvikaḥ sāṃbhogiko nairmāṇikaśca | sarvajñeyasarvākārajñānaṃ punaratra sarvasattvānāṃ devamanuṣyādīnāṃ sarvasaṃśayacchedena karmaṇā nirdiṣṭam |

pāramitāparipurivibhāge ślokaḥ |

niravagraha nirdoṣa niṣkāluṣyānavasthita |
āniṅkṣya sarvadharmeṣu niṣprapañca namo 'stu te || Msa_20.59 ||

MSA_Bagchi 180

anena sakalaṣaṭpāramitāvipakṣanirmuktatayā ṣaṭpāramitāparipūrirbhagavata udbhāvitā | tatrānavagrahatvaṃ bhoganirāgrahatvādveditavyaṃ | nirdoṣatvaṃ nirmalakāyādikarmatvāt | niṣkāluṣyatvaṃ lokadharmaduḥkhābhyāṃ cittākaluṣīkaraṇāt | anavasthitatvamalpāvaraṇa[vara]mātrādhigamānavasthānāt | āniṅkṣyatvamavikṣepāt | niṣprapañcatvaṃ sarvavikalpaprapañcāsamudācārāt |

buddhalakṣaṇavibhāge dvau ślokau |

niṣpannaparamārtho 'si sarvabhūmiviniḥsṛtaḥ |
sarvasattvāgratāṃ prāptaḥ sarvasattvavimocakaḥ || Msa_20.60 ||

akṣayairasamairyukto guṇairlokeṣu dṛśyase |
maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ || Msa_20.61 ||

atra ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthairbuddhalakṣaṇaṃ paridīpitaṃ | tatra viśuddhā tathatā niṣpannaḥ paramārthaḥ | sa ca buddhānāṃ svabhāvaḥ | sarvabodhisattvabhūminiryātatvaṃ hetuḥ | sarvasattvāgratāṃ prāptatvaṃ phalaṃ | sarvasattvavimocakatvaṃ karma | akṣayāsamaguṇayuktatvaṃ yogaḥ |

nānālokadhātuṣu dṛśyamānatā nirmāṇakāyena parṣanmaṇḍaleṣvapi dṛśyamānatā sāṃbhogikena kāyena | sarvathā | cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttiriti |

|| mahāyānasūtrālaṃkāreṣu vyavadātasamayamahābodhisattvabhāṣite caryāpratiṣṭhādhikāro nāmaikaviṃśatitamo 'dhikāraḥ ||

|| samāptaśca mahāyānasūtrālaṃkāra iti ||