Asanga: Mahayanasutralankara (= Msa)
Based on the edition by S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?]
(Buddhist Sanskrit Texts, 13).


Input by members of the Digital Sanskrit Buddhist Canon Input Project Member.
Proof reader: Milan Shakya
Input Year: 2008
[Last Modified: 2009-04-28 15:47:20

With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
www.uwest.edu/sanskritcanon



BOLD for references to S. Bagchi's 1960 edition (added)
[...] = emendation





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









mahāyānasūtrālaṃkāraḥ

|| oṃ ||

namaḥ sarvabuddhabodhisattvebhyaḥ

prathamo 'dhikāraḥ

arthajño 'rthavibhāvanāṃ prakurute vācā padaiścāmalai-
rduḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ |
dharmasyottamayānadeśitavidheḥ sattveṣu tadgāmiṣu
śliṣṭāmarthagatiṃ niruttaragatāṃ pañcātmikāṃ darśayan || Msa_1.1 ||

arthajño 'rthavibhāvanāṃ prakurute.........[ityādi] koṣadeśamārabhya ko 'laṃkaroti | arthajñaḥ | kamalaṃkāramalaṃkaroti arthavibhāvanāṃ kurute | kena vācā padaiścāmalaiḥ | amalayā vācetiṣa........[pauryādinā] amalaiḥ padairiti yuktaiḥ sahitairiti vistaraḥ | na hi vinā vācā padavyañjanairartho vibhāvayituṃ śakyata iti | kasmai duḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ | duḥkhitajane yatkāruṇyaṃ tasmātkāruṇyatastanmaya iti kāruṇyamayaḥ | kasyālaṃkāraṃ karoti | dharmasyottamayānadeśitavidheḥ | uttamayānasya deśito vidhiryasmindharme tasya dharmasya | kasminnalaṃkaroti | sattveṣu tadgāmiṣu | nimittasaptamyeṣā.........[mahāyāna]gāmisattvanimittamityarthaḥ | katividhamalaṃkāraṃ karoti | pañcavidham | śliṣṭāmarthagatiṃ niruttaragatāṃ pañcātmikāṃ darśayan | śliṣṭāmiti yuktām | niruttaragatāmityanuttarajñāna[yāna]gatām |

tāmidānīṃ pañcātmikāmarthagatiṃ dvitīyena ślokena darśayati |

ghaṭitamiva suvarṇaṃ vārijaṃ vā vibuddhaṃ
sukṛtamiva subhojyaṃ bhujyamānaṃ kṣudhārtaiḥ |
(MSA_Bagchi 2)
vidita iva sulekho ratnapeṭeva muktā
vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti || Msa_1.2 ||

anena ślokena pañcabhirdṛṣṭāntaiḥ sa hi dharmaḥ pañcavidhamarthamadhikṛtya deśitaḥ sādhyaṃ vyutpādyaṃ cintyamacintyaṃ pariniṣpannaṃ cādhigamārthaṃ pratyātmavedanīyaṃ bodhipakṣasvabhāvam | so 'nena sūtrālaṃkāreṇa vivṛtaḥ prītimagryāṃ dadhāti | yathākramaṃ ghaṭitasuvarṇādivat |

yadā sa dharmaḥ prakṛtyaiva guṇayuktaḥ kathaṃ so 'laṃkriyata ityasya codyasya parihārārthaṃ tṛtīyaḥ ślokaḥ |

yathā bimbaṃ bhūṣāprakṛtiguṇavaddarpaṇagataṃ
viśiṣṭaṃ prāmodyaṃ janayati nṛṇāṃ darśanavaśāt |
tathā dharmaḥ sūktaprakṛtiguṇayukto 'pi satataṃ
vibhaktārthastuṣṭiṃ janayati viśiṣṭāmiha satām || Msa_1.3 ||

anena kiṃ darśayati | yathā bimbaṃ bhūṣayā prakṛtyaiva guṇavat ādarśagataṃ darśanavaśādviśiṣṭaṃ prāmodyaṃ janayatyevaṃ sa dharmaḥ subhāṣitaiḥ prakṛtyaiva guṇayukto 'pi satataṃ vibhaktārthastuṣṭiṃ viśiṣṭāṃ janayati | buddhimatāmatastuṣṭiviśeṣotpādanādalaṃkṛta iva bhavatīti |

ataḥ paraṃ tribhiḥ ślokaistasmindharme trividhamanuśaṃsaṃ darśayatyādarotpādanārtham |

āghrāyamāṇakaṭukaṃ svādurasaṃ yathauṣadhaṃ tadvat |
dharma[rmo] dvayavyavasthā[stho] vyañjanato 'rtho na ca[rthataśca]jñeyaḥ || Msa_1.4 ||
rājeva durārādho dharmo 'yaṃ vipulagāḍhagambhīraḥ |
ārādhitaśca tadvadvaraguṇadhanadāyako bhavati || Msa_1.5 ||
ratnaṃ jātyamanarthaṃ[rghaṃ]yathāparīkṣakajanaṃ na toṣayati |
dharmastathāyamabughaṃ viparyayāttoṣayati tadvat || Msa_1.6 ||

(MSA_Bagchi 3)
trividho 'nuśaṃsaḥ | āvaraṇaprahāṇahetutvamauṣadhopamatvena | dvayavyavastha iti vyañjanārthavyavasthaḥ | vibhutvahetutvamabhijñādivaiśeṣikaguṇairśvaryadānādrājopamatvena | āryadha[ja]nopabhogahetutvaṃ ca anartha[rgha]jātyaratnopamatvena | parīkṣakajana āryajano veditavyaḥ |

naivedaṃ mahāyānaṃ buddhavacanaṃ kutastasyāyamanuśaṃso bhaviṣyatītyatra vipratipannāstasya buddhavacanatvaprasādhanārthaṃ kāraṇavibhājyamārabhya ślokaḥ |

ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ |
bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt || Msa_1.7 ||

ādāvavyākaraṇāt yadyetatsaddharmāntarāyipaścātkenāpyutpāditam | kasmādādau bhagavatā na vyākṛtamanāgatabhaya[bhaṃga]vat | samapravṛtteḥ samakālaṃ ca śrāvakayānena mahāyānasya pravṛttirupalabhyate na paścāditi kathamasyābuddhavacanatvaṃ vijñāyate | agocarānnāyamevamudāro gambhīraśca dharmastārkikāṇāṃ gocaraḥ | tīrthikaśāstreṣu tatprakārānupalambhāditi | nāyamanyairbhāṣito yujyate | ucyamāne 'pi tadanadhimukteḥ | siddherathānyenābhisaṃbudhya bhāṣitaḥ | siddhamasya buddhavacanatvam | sa eva buddho yo 'bhisaṃbudhya evaṃ bhāṣate | bhāvābhāve 'bhāvādyadi mahāyānaṃ kiṃcidasti tasya bhāva[ve] siddhamidaṃ buddhavacanamato 'nyasya mahāyānasyābhāvāt | atha nāsti tasyābhāve śrāvakayānasyāpyabhāvāt | śrāvakayānaṃ buddhavacanaṃ na mahāyānamiti na yujyate vinā buddhayānena buddhānāmanutpādāt | pratipakṣatvāt | bhāvyamānaṃ ca mahāyānaṃ sarvanirvikalpajñānāśrayatvena kleśānāṃ pratipakṣo bhavati tasmād buddhavacanam | rutānyatvāt | na cāsya yathārutamarthastasmānna yathārutārthānusāreṇedamabuddhavacanaṃ veditabyam |

yaduktamādāvavyākaraṇādityanābhogādetadanāgatāṃ bhagavatā na vyākṛtamiti kasyacit syādata upekṣāyā ayoge ślokaḥ |

pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ |
adhmanyanāvṛtajñānā upekṣāto na yujyate || Msa_1.8 ||

anena kiṃ darśayati | tribhiḥ kāraṇairanāgatasya mahataḥ śāsanopadravasyopekṣā na yujyate | buddhānāmayatnato jñānapravṛtteḥ pratyakṣacakṣuṣkatayā śāsanarakṣāyāśca[yāṃ ca] yatnavatvāt | anāgatajñānasamarthyācca sarvakālāvyāhatajñānatayeti |

yaduktaṃ bhāvābhāve 'bhāvāditi | etadeva śrāvakayānaṃ mahāyānametenaiva mahābodhiprāptiriti kasyacitsyādataḥ śrāvakayānasya mahāyānatvāyoge ślokaḥ |

(MSA_Bagchi 4)
vaikalyato virodhādanupāyatvāttathāpyanupadeśāt |
na śrāvakayānamidaṃ bhavati mahāyānadharmākhyam || Msa_1.9 ||

vaikalyātparārthopadeśasya | na hi śrāvakayāne kaścitparārtha upadiṣṭaḥ śrāvakāṇāmātmano nirvidvirāgavimuktimātropāyopadeśāt | na ca svārtha eva pareṣūpadiśyamānaḥ parārtho bhavitumarhati | virodhāt | svārthe hi paro niyujyamānaḥ svārtha eva prayujyate sa ātmana eva parinirvāṇārthaprayukto 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyata iti viruddhametat | na ca śrāvakayānenaiva cirakālaṃ bodhau ghaṭamāno buddho bhavitumarhati | anupāyatvāt | anupāyo hi śrāvakayānaṃ buddhatvasya na cānupāyena ciramapi prayujyamānaḥ prārthitamarthaṃ prāpnoti | śrṛṅgādiva dugdhaṃ na bhasrayā[bhasrāyāḥ] | athānyathāpyatropadiṣṭaṃ yathā bodhisattvena prayoktavyam | tathāpyanupadeśānna śrāvakayānameva mahāyānaṃ bhaviturmahati | na hi sa tādṛśa upadeśa etasminnupalabhyate |

viruddhameva cānyonyaṃ śrāvakayānaṃ mahāyānaṃ cetyanyonyavirodhe ślokaḥ |

āśayasyopadeśasya prayogasya virodhataḥ |
upastambhasya kālasya yat hīnaṃ hīnameva tat || Msa_1.10 ||

kathaṃ viruddham | pañcabhirvirodhaiḥ | āśayopadeśaprayogopastambhakālavirodhaiḥ | śrāvakayāne hyātmaparinirvāṇāyaivāśayastadarthamevopadeśastadarthameva prayogaḥ parīttaśca puṇyajñānasaṃbhārasaṃgṛhīta upastambhaḥ, kālena cālpena tadarthaprāptiryāvattribhirapi janmabhiḥ | mahāyāne tu sarvaṃ viparyayeṇa | tasmādanyonyavirodhād yad yānaṃ hīnaṃ hīnameva tat | na tanmahāyānaṃ bhavitumarhati |

buddhavacanasyedaṃ lakṣaṇaṃ yatsūtre 'vatarati vinaye saṃdṛśyate dharmatāṃ ca na vilomayati | na caivaṃ mahāyānam, sarvadharmaniḥsvabhāvatvopadeśāt | tasmānna buddhavacanamiti kasyacitsyādato lakṣaṇāvirodhe ślokaḥ |

svake 'vatārātsvasyaiva vinaye darśanādapi |
audāryādapi gāmbhīryādaviruddhaiva dharmatā || Msa_1.11 ||

anena ślokena kiṃ darśayati | avataratyevedaṃ svasmin mahāyānasūtre svasya ca kleśasya[kleśaḥ?] vinayaḥ[vinaye]saṃdṛśyate | yo mahāyāne bodhisattvānāṃ kleśaḥ uktaḥ | vikalpakleśā hi bodhisattvāḥ | audāryagāmbhīryalakṣaṇatvācca | na dharmatāṃ vilomayatyathaiva hi dharmatā mahābodhiprāptaye tasmānnāsti lakṣaṇavirodhaḥ |

(MSA_Bagchi 5)
agocarādityuktamatarstakagocaratvāyoge ślokaḥ |

niśrito 'niyato 'vyāpī sāṃvṛtaḥ khedavānapi |
bālāśrayo matastarkastasyāto viṣayo na tat || Msa_1.12 ||

adṛṣṭasatyāśrayo hi tarkaḥ kaścidāgamaniśrito bhavati | aniyataśca bhavati kālāntareṇānyathāpratyavagamāt | avyāpī ca na sarvajñeyaviṣayaḥ | saṃvṛtisatyaviṣayaśca na paramārthaviṣayaḥ | khedavāṃśca pratibhānaparyādānāt | mahāyānaṃ tu na niśritaṃ yāvadakhedavat | śatasāhasrikādyanekasūtropadeśāt | ato na tarkasya tadviṣayaḥ |

anupāyatvāt śrāvakayāne na buddhatvaṃ prāptamityuktam, atha mahāyānaṃ kathamupāyo yukta ityupāyatvayoge ślokaḥ |

audāryādapi gāmbhīryātparipāko 'vikalpanā |
deśanāto dvayasyāsmin sa copāyo niruttare || Msa_1.13 ||

anena ślokena kiṃ darśayati | prabhāvaudāryadeśanayā sattvānāṃ paripākaḥ prabhāvādhimuktito ghaṭanāt | gāmbhīryadeśanayā avikalpanā, ata etasya dvayasyāsmin mahāyāne deśanā | sa copāyo niruttare jñāne, tābhyāṃ yathākramaṃ sattvānāṃ paripācanādātmanaśca buddhadharmaparipākāditi |

ye punarasmāt trasanti tadarthamasthānatrāsādīnave kāraṇatvena ślokaḥ |

tadasthānatrāso bhavati jagatāṃ dāhakaraṇo
mahāpuṇyaskandhaprasavakaraṇāddīrghasamayam |
agotro 'sanmitro 'kṛtamatirapūrvācittaśubha-
strasatyasmin dharme patati mahato 'rthādgat iha || Msa_1.14 ||

trāsāsthāne trāsastadasthānatrāsaḥ | dāhakaraṇo bhavatyapāyeṣu | kiṃ kāraṇam | mahataḥ apuṇyaskandhaprasavasya karaṇāt | kiyantaṃ kālamiti dīrghasamayam | evaṃ paścādādīnavaḥ | yena ca kāraṇena yāvantaṃ ca kālaṃ tat saṃdarśayati | kiṃ punaḥ kāraṇe tu satīti caturvidhaṃ trāsakāraṇaṃ darśayati | gotraṃ cāsya na bhavati sanmitraṃ vā avyutpannamatirvā bhavati mahāyānadharmatāyāṃ pūrvaṃ vānupacitaśubho bhavati | patati mahato 'rthāditi mahābodhisaṃbhārārthāt | aprāptaparihāṇito 'paramādīnavaṃ darśayati |

(MSA_Bagchi 6)
trāsakāraṇamuktamatrāsakāraṇaṃ vaktavyamityatrāsakāraṇatve ślokaḥ |

tadanyānyā[nyasyā?]bhāvātparamagahanatvādanugamāt
vicitrasyākhyānād dhruvakathanayogādvahumukhāt |
yathākhyānaṃ nārthādbhagavati ca bhāvātigahanāt
na dharme 'smiṃstrāso bhavati viduṣāṃ yonivicayāt || Msa_1.15 ||

tadanyānyā[nyasyā?]bhāvāditi tato 'nyasya mahāyānasyābhāvāt | atha śrāvakayānameva mahāyānaṃ syādanyasya śrāvakasya pratyekabuddhasya vābhāvaḥ syāt | sarva eva hi buddhā bhaveyuḥ | paramagahanatvācca | sarvajñajñānamārgasyānugamācca tulyakālapravṛttyā | vicitrasyākhyānāt | vicitraścātra saṃbhā[sā?]ramārga ākhyāyate na kevalaṃ śūnyataiva | tasmāda[ā]bhiprāyikenānena bhavitavyamiti | dhruvakathanayogād, bahumukhādabhīkṣṇaṃ cātra śūnyatā kathyate bahumiśca paryāyaisteṣu teṣu sūtrānteṣu tasmādbhavitavyamatra mahatā prayojanena | anyathā hi satkṛtpratiṣedhamātrakṛtamabhabiṣyaditi | yathākhyānaṃ nārthāt na cāsya yathārutamartho 'smādapi trāso na yuktaḥ | bhagavati ca bhāvātigahanādatigahanaśca buddhānāṃ bhāvo durājñeyastasmānnāsmābhistadajñānāttrasitavyamiti | evaṃ yoniśaḥ pravicayādviduṣāṃ trāso na bhavati |

dūrānupraviṣṭajñānagocaratve ślokaḥ |

śrutaṃ niśrityādau prabhavati manaskāra iha yo
manaskārājjñānaṃ prabhavati ca tattvārthaviṣayam |
tato dharmaprāptiḥ prabhavati ca tasminmatirato
yadā pratyātmaṃ sā kathamasati tasminvyavasitiḥ || Msa_1.16 ||

śrutaṃ niśrityādau manaskāraḥ prabhavati yo yoniśa ityarthaḥ | yoniśo manaskārāttattvārthaviṣayaṃ jñānaṃ prabhavati lokottarā samyagdṛṣṭiḥ, tatastatphalasya dharmasya prāptiḥ, tatastasmin prāpte matirvimuktijñānaṃ prādurbhavati | evaṃ yadā pratyātmaṃ sā matirbhavati, kathamasati tasminneṣā vyavasitirniścayo bhavati naivedaṃ buddhavacanamitie |

atrāsapadasthānatve ślokaḥ |

ahaṃ na boddhā na gabhīraboddhā buddhau gabhīraṃ kimatarkagamyam |
kasmād gabhīrārthavidāṃ ca mokṣa ityetaduttrāsapadaṃ na yuktam || Msa_1.17 ||

(MSA_Bagchi 7)
yadi tāvadahamasya na boddhetyuttrāsapadam, tanna yuktam | atha buddho 'pi gambhī[bhī?] rasya padārthasya na boddhā sa kiṃ gabhīraṃ deśayiṣyatītyuttrāsapadam, tadayuktam | atha gambhī[bhī]raṃ kasmādatarkagamyamityuttrāsapadam, tanna yuktam | atha kasmād gabhīrārthavidāmeva mokṣo na tārkikāṇāmityuttrāsapadam, tanna yuktam |

anadhimuktita eva tatsidvau ślokaḥ |

hīnādhimukteḥ sunihīnadhātorhī naiḥ sahāyaiḥ parivāritasya |
audāryagāmbhīryasudeśite 'smin dharme 'dhimuktiryadi nāsti siddham || Msa_1.18 ||

yasya hīnā cādhika[cādhi]muktiḥ, tataśca hīna eva dhātuḥ samudāgata ālayavijñānabhāvanā | hīnaireva sahāyaiḥ samānādhimuktidhātukairyaḥ parivāritastasyāsminnaudāryagāmbhīryasudeśite mahāyānadharme yadyadhimuktirnāsti, ata eva siddhamutkṛṣṭamidaṃ mahāyānamiti |

aśrutasūtrāntapratikṣepāyoge ślokaḥ |

śrutānusāreṇa hi buddhimattāṃ labdhvāśrute yaḥ prakarotyavajñām |
śrute vicitre sati cāprameye śiṣṭe kuto niścayameti mūḍhaḥ || Msa_1.19 ||

kāmaṃ tāvadadhimuktirna syādaśrutānāṃ tu sūtrāntānāmaviśeṣeṇa pratikṣepo na yuktaḥ | śrutānusāreṇaiva hi buddhimattvaṃ labdhvā yaḥ śruta evāvajñāṃ karoti mūḍhaḥ sa satyevāvaśiṣṭe śrute vicitre cāprameye ca kutaḥ kāraṇānniścayameti na tadbuddhavacanamiti | na hi tasya śrutādanyabdalamasti tasmādaśrutvā pratikṣepo na yuktaḥ |

yadapi ca śrutaṃ tadyoniśo manasi kartavyaṃ nāyoniśa ityayoniśomanasikārādīnave ślokaḥ |

yathārute 'rthe parikalpyamāne svapratyayo hānimupaiti buddheḥ |
svākhyātatāṃ ca kṣipati kṣatiṃ ca prāpnoti dharme pratighāvatīva[pratīghātameva] || Msa_1.20 ||

(MSA_Bagchi 8)
svapratyaya iti svayaṃdṛṣṭiparāmarśako, na vijñānāmantikādarthaparyeṣī | hānimupaiti buddheriti yathābhū[ru]tajñānādaprāptiparihānitaḥ | dharmasya ca svākhyātatāṃ pratikṣipati tannidānaṃ cāpuṇyaprabhāvāt kṣatiṃ prāpnoti | dharme ca pratighātamāvaraṇaṃ ca dharmavyasanasaṃvartanīyaṃ karmetyayamatrādīnavaḥ |

ayathāvataścā[ayathārutañcā]rthamavijānato 'pi pratighāto na yukta iti pratighātāyoge ślokaḥ |

manaḥ pradoṣaḥ prakṛtipraduṣṭo ['yathārute cāpi]hyayuktarūpaḥ |
prāgeva saṃdehagatasya dharme tasmādupekṣaiva varaṃ hyadoṣā || Msa_1.21 ||

prakṛtipraduṣṭa iti prakṛtisāvadyaḥ | tasmādupekṣaiva varam | kasmāt | sā hyadoṣā | pratighātastu sadoṣaḥ |

| mahāyānasūtrālaṃkāre mahāyānasiddhyadhikāraḥ prathamaḥ ||


(MSA_Bagchi 9)
dvitīyo 'dhikāraḥ

śaraṇagamanaviśeṣasaṃgrahaślokaḥ |

ratnāni yo hi śaraṇapragato 'tra yāne jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṃ] gatānām |
sarvatragābhyupagamādhigamābhibhūtibhedaiścaturvidhamayārthaviśeṣaṇena || Msa_2.1 ||

sa eva paramaḥ śaraṇaṃ gatānāmiti | kena kāraṇena | caturvidhasvabhāvārthaviśeṣaṇena | caturvidho 'rthaḥ sarvatragābhyupagamādhigamābhibhūtibhedato veditavyaḥ | sarvatragārthaḥ | abhyupagamārthaḥ | adhigamārthaḥ | abhibhavārthaḥ | te punaruttaratra nirdekṣyante |

tathāpyatra śaraṇapragatānāṃ bahuduṣkarakāryatvāt kecinnotsahante | ślokaḥ |

yasmādādau duṣkara eṣa vyavasāyo duḥsādho 'sau naikasahasrairapi kalpaiḥ |
siddho yasmātsattvahitādhānamahārthastasmādagre yāna ihāgraśaraṇārthaḥ || Msa_2.2 ||

etena tasya śaraṇagamanavyavasāyasya praṇidhānapratipattiviśeṣābhyāṃ yaśohetutvaṃ darśayati | phalaprāptiviśeṣeṇa mahārthatvam |

pūrvādhikṛte sarvatragārthe ślokaḥ |

sarvān sattvāṃstārayituṃ yaḥ pratipanno
yāne jñāne sarvagate kauśalyayuktaḥ |
yo nirvāṇe saṃsaraṇe 'pyekaraso 'sau [saṃsṛtiśāntyekaraso 'sau]
jñeyo dhīmāneṣa hi sarvatraga evam || Msa_2.3 ||

etena caturvidhaṃ sarvatragārthaṃ...........................

asāṃketikaṃ dharmatāaprātilambhikaṃ ceti prabhedalakṣaṇā pravṛttiraudārikasūkṣmaprabhedena |

(MSA_Bagchi 10)
śaraṇapratipattiviśeṣaṇe ślokaḥ |

śaraṇagatimimāṃ gato mahārthāṃ guṇagaṇavṛddhimupaiti so 'prameyām |
sphurati jagadidaṃ kṛpāśayena prathayati cāpratimaṃ mahā[rya]dharmam || Msa_2.4 ||

atra śaraṇagamanasthāṃ mahārthatāṃ svaparārthapratipattibhyāṃ darśayati | svārthapratipattiḥ punarbahuprakārāprameyaguṇavṛddhyā | aprameyatvaṃ tarkasaṃkhyākālāprameyatayā veditavyam | na hi sā guṇavṛddhistarkeṇa prameyā na saṃkhyayā na kālenātyantikatvāt | parārthapratipattirāśayataśca karuṇāsphuraṇena prayogataśca mahāyānadharmaprathanena | mahāyānaṃ hi mahāryadṛśāṃ dharmaḥ |

|| mahāyānasūtrālaṃkāre śaraṇagamanādhikāro dvitīyaḥ ||


(MSA_Bagchi 11)
tṛtīyo 'dhikāraḥ

gotraprabhedasaṃgrahaślokaḥ

sattvāgratvaṃ svabhāvaśca liṅgaṃ gotraprabhedatā |
ādīnavo 'nuśaṃsaśca dvidhaupamyaṃ caturvidhā || Msa_3.1 ||

anena gotrasyāstitvamagratvaṃ svabhāvo liṅgaṃ bheda ādīnapravo 'nuśaṃso dvidhaupamyaṃ cetyeṣa prabhedaḥ saṃgṛhītaḥ | ete ca prabhedāḥ pratyekaṃ caturvidhāḥ |

anena gotrāstitvavibhāge ślokaḥ |

dhātūnāmadhimukteśca pratipatteśca bhedataḥ |
phalabhedopalabdheśca gotrāstitvaṃ nirūpyate || Msa_3.2 ||

nānādhātukatvātsattvānāmaparimāṇo dhātuprabhedo yathoktamakṣarāśisūtre | tasmādevaṃjātīyako 'pi dhātubhedaḥ pratyetavyaḥ iti | asti yānatraye gotrabhedaḥ | adhimuktibhedo 'pi sattvānāmupalabhyate | prathamata eva kasyacit kvacideva yāne 'dhimuktirbhavati | so 'ntareṇa gotrabhedaṃ na syāt | utpāditāyāmapi ca pratyayavaśenādhimuktau pratipattibheda upalabhyate kaścinnirboḍhā bhavati kaścinneti so 'ntareṇa gotraprabhedaṃ na syāt | phalabhedaścopalabhyate hīnamadhyaviśiṣṭā bodhayaḥ | so 'ntareṇa gotrabhedaṃ na syāt bījānurūpatvāt phalasya |

agratvavibhāge ślokaḥ |

udagratve 'tha sarvatve mahārthatve 'kṣayāya ca |
śubhasya tannimittatvāt gotragratvaṃ vidhīyate || Msa_3.3 ||

atra gotrasya caturvidhena nimittatvenāgratvaṃ darśayati | taddhi gotraṃ kuśalamūlānāmudagratve nimittaṃ, sarvatve, mahārthatve, akṣayatve ca | na hi śrāvakāṇāṃ tathodagrāṇi kuśalamūlāni, na ca sarvāṇi santi, balavaiśāradyādyabhāvāt | na ca mahārthānyaparārthatvāt | na cākṣayāṇyanupadhiśeṣanirvāṇāvasānatvāt |

lakṣaṇavibhāge ślokaḥ |

prakṛtyā paripuṣṭaṃ ca āśrayaścāśritaṃ ca tat |
sadasaccaiva vijñeyaṃ guṇottāraṇatārthataḥ || Msa_3.4 ||

(MSA_Bagchi 12)
etena caturvidhaṃ gotraṃ darśayati | prakṛtisthaṃ samudānītamāśrayasvabhāvamāśritasvabhāvaṃ ca tadeva yathākramam | tatpunarhetubhāvena sat phalabhāvenāsat guṇottāraṇārthena gotraṃ veditavyaṃ guṇā uttarantyasmādudbhavantīti kṛtvā |

liṅgavibhāge ślokaḥ |

kāruṇyamadhimuktiśca kṣāntiścādiprayogataḥ |
samācāraḥ śubhasyāpi gotraliṅgaṃ nirūpyate || Msa_3.5 ||

caturvidhaṃ liṅgaṃ bodhisattvagotre | ādiprayogata eva kāruṇyaṃ sattveṣu | adhimuktirmahāyānadharme | kṣāntirduṣkaracaryāyāṃ sahiṣṇutārthena | samācāraśca pāramitāmayasya kuśalasyeti |

prabhedavibhāge ślokaḥ |

niyatāniyataṃ gotramahāryaṃ hāryameva ca |
pratyayairgotrabhedo 'yaṃ samāsena caturvidhaḥ || Msa_3.6 ||

samāsena caturvidhaṃ gotraṃ niyatāniyataṃ tadeva yathākramaṃ pratyayairahāryaṃ hāryaṃ ceti |

ādīnavavibhāge ślokaḥ |

kleśābhyāsaḥ kumitratvaṃ vighātaḥ paratantratā |
gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ || Msa_3.7 ||

bodhisattvagotre samāsena caturvidha ādīnavo yena gotrastho 'guṇeṣu pravartate | kleśabāhulyam, akalyāṇamitratā, upakaraṇavighātaḥ, pāratantryaṃ ca |

anuśaṃsavibhāge ślokaḥ |

cirādapāyagamanamāśumokṣaśca tatra ca |
tanuduḥkhopasaṃvittiḥ sodvegā sattvapācanā || Msa_3.8 ||

caturvidho bodhisattvasya gotre 'nuśaṃsaḥ | cireṇāpāyān gacchati | kṣipraṃ ca tebhyo mucyate | mṛdukaṃ ca duḥkhaṃ teṣūpapannaḥ pratisaṃvedayate | saṃvignacetāstadupapannāṃśca sattvānkaruṇāyamānaḥ paripācayati |

mahāsuvarṇagotraupamye ślokaḥ |

suvarṇagotravat jñeyamameyaśubhatāśrayaḥ |
jñānanirmalatāyogaprabhāvāṇāṃ ca niśrayaḥ || Msa_3.9 ||

(MSA_Bagchi 13)
mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati | prabhūtasya, prabhāsvarasya, nirmalasya, karmaṇyasya ca | tatsādharmyeṇa bodhisattvagotramaprameyakuśalamūlāśrayaḥ | jñānāśrayaḥ | kleśanairmalyāprāptyāśrayaḥ | abhijñādiprabhāvāśrayaśca | tasmānmahāsuvarṇagotropamaṃ veditavyam |

mahāratnagotraupamye ślokaḥ |

suratnagotravajjñeyaṃ mahābodhinimittataḥ |
mahājñānasamādhyāryamahāsattvārthaniśrayāt || Msa_3.10 ||

mahāratnagotraṃ hi caturvidharatnāśrayo bhavati | jātyasya varṇasaṃpannasya saṃsthānasaṃpannasya pramāṇasaṃpannasya ca | tadupamaṃ bodhisattvagotraṃ veditavyam, mahābodhinimittatvāt, mahājñānanimittatvāt, āryasamādhinimittatvāt, cittasya hi saṃsthitiḥ samādhiḥ, mahāsattvaparipākanimittatvācca bahusattvaparipācanāt |

agotrasthavibhāge ślokaḥ |

aikāntiko duścarite 'sti kaścit kaścit samudghātitaśukladharmā |
amokṣabhāgīyaśubho 'sti kaścin nihīnaśuklo 'styapi hetuhīnaḥ || Msa_3.11 ||

aparinirvāṇadharmaka etasminnagotrastho 'bhipretaḥ | sa ca samāsato dvividhaḥ | tatkālāparinirvāṇadharmā atyantaṃ ca | tatkālāparinirvāṇadharmā caturvidhaḥ | duścaritaikāntikaḥ, samucchinnakuśalamūlaḥ, amokṣabhāgīyakuśalamūlaḥ, hīnakuśalamūlaścāparipūrṇasaṃbhāraḥ | atyantāparinirvāṇadharmā tu hetuhino yasya parinirvāṇagotrameva nāsti |

prakṛtiparipuṣṭagotramāhātmye ślokaḥ |

gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme
ajñātvaivādhimuktirbhavati suvipulā saṃprapattikṣamā ca |
saṃpattiścāvasāne dvayagataparamā yadbhavatyeva teṣāṃ
tajjñeyaṃ bodhisattvaprakṛtiguṇavatastatprapuṣṭācca gotrāt || Msa_3.12 ||

yadgābhī[mbhī]ryodāryavādini parahitakriyārthamukte vistīrṇe mahāyānadharme gāmbhīryaudāryārthamajñātvaivādhimuktirvipulā bhavati, pratipattau cotsāhaḥ [cākhedaḥ] saṃpattiścāvasāne mahābodhirdvayagatāyāḥ (MSA_Bagchi 14) saṃpatteḥ paramā, tatprakṛtyā guṇavataḥ paripuṣṭasya ca bodhisattvagotrasya māhātmyaṃ veditavyam | dvayagatā iti dvaye laukikāḥ śrāvakāśca | parameti viśiṣṭā |

phalato gotraviśeṣaṇe ślokaḥ |

suvipulaguṇabodhivṛkṣavṛddhyai ghanasukhaduḥkhaśamopalabdhaye ca |
svaparahitasukhakriyā phalatvād bhavati samudagra[samūlamudagra]gotrametat || Msa_3.13 ||

svaparahitaphalasya bodhivṛkṣasya praśastamūlatvamanena bodhisattvagotraṃ saṃdarśitam |

|| mahāyānasūtrālaṃkāre gotrādhikārastṛtīyaḥ ||


(MSA_Bagchi 15)
caturtho 'dhikāraḥ

cittotpādalakṣaṇe ślokaḥ |

mahotsāhā mahārambhā mahārthātha mahodayā |
cetanā bodhisattvānāṃ dvayārthā cittasaṃbhavaḥ || Msa_4.1 ||

mahotsāhā saṃnāhavīryeṇa gambhīraduṣkaradīrghakālapratipakṣotsa[ttyu]tsahanāt | mahārambhā yathāsaṃnāhaprayogavīryeṇa | mahārthā ātmaparahitādhikārāt | mahodayā mahābodhisamudāgamatvāt | so 'yaṃ trividho guṇaḥ paridīpitaḥ, puruṣakāraguṇo dvābhyāṃ padābhyāmarthakriyāguṇaḥ phalaparigrahaguṇaśca dvābhyām | dvayārthā mahābodhisattvārthakriyālambanatvāt | iti triguṇā dvayālambanā ca catenā cittotpāda ityucyate |

cittotpādaprabhede ślokaḥ |

cittotpādo 'dhimokṣo 'sau śuddhādhyāśayiko 'paraḥ |
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ || Msa_4.2 ||

caturvidho bodhisattvānāṃ cittotpādaḥ | ādhimokṣiko 'dhimukticaryābhūmau | śuddhādhyāśayikaḥ saptasu bhūmiṣu | vaipākiko 'ṣṭamyādiṣu | anāvaraṇiko buddhabhūmau |

cittotpādaviniścaye cattvāraḥ ślokāḥ |

karuṇāmūla iṣṭo 'sau sadāsattvahitāśayaḥ |
dharmādhimokṣastajjñānaparyeṣṭyālambanastathā || Msa_4.3 ||
uttaracchandayāno 'sau pratiṣṭhāśīlasaṃvṛtiḥ |
utthāpanā vipakṣasya paripantho 'dhivāsanā || Msa_4.4 ||
śubhavṛddhyanusaṃso 'sau puṇyajñānamayaḥ sa hi |
sadāpāramitāyoganiryāṇaśca sa kathyate || Msa_4.5 ||
bhūmiparyavasāno 'sau pratisvaṃ tatprayogataḥ |
vijñeyo bodhisattvānāṃ cittotpādaviniścayaḥ || Msa_4.6 ||

tathāyaṃ viniścayaḥ | kiṃmūla eṣa catuvirdho bodhisattvānāṃ cittotpādaḥ kimāśayaḥ kimadhimokṣaḥ kimālambanaḥ kiṃyānaḥ kiṃpratiṣṭhaḥ kimādīnavaḥ kimanuśaṃsaḥ kiṃniryāṇaḥ (MSA_Bagchi 16) kiṃparyavasāna iti | āha | karuṇāmūlaḥ | sadāsattvahitāśayaḥ | mahāyānadharmādhimokṣaḥ | tajjñānaparyeṣṭyākāreṇa tajjñānālambanāt [naḥ] | uttarottaracchandayānaḥ | bodhisattvaśīlasaṃvarapratiṣṭhaḥ | paripantha ādīnavaḥ | kaḥ punastatparipantho vipakṣasyānyayānacittasyotthāpanādhivāsanā vā | puṇyajñānamayakuśaladharmavṛddhyanuśaṃsaḥ | sadāpāramitābhyāsaniryāṇaḥ | bhūmiparyavasānaśca pratisvaṃ bhūmiprayogāt | yasyāṃ bhūmau yaḥ prayuktastasya tadbhūmiparyavasānaḥ |

samādānasāṃketikacittotpāde ślokaḥ |

mitrabalād hetubalānmūlabalācchrū tabalācchubhābhyāsāt |
adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt || Msa_4.7 ||

yo hi parākhyānāccittotpādaḥ paravijñāpanātsa ucyate samādānasāṃketikaḥ | sa punarmitrabalādvā bhavati kalyāṇamitrānurodhāt | hetubalādvā gotrasāmarthyāt | kuśalamūladvātīta[tadgotra]puṣṭitaḥ | śrutabalādvā tatra tatra dharmaparyāye bhāṣyamāṇe bahūnāṃ bodhicittotpādāt | śubhābhyāsādvā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ | sa punarmitrabalādadṛḍhodayo veditavyaḥ | hetvādibalād dṛḍhodayaḥ |

pāramārthikacittotpāde sapta ślokāḥ |

sūpāsitasaṃbuddhe susaṃbhūtajñānapuṇyasaṃbhāre |
dharmeṣu nirvikalpajñānaprasavātparamatāsya || Msa_4.8 ||
dharmeṣu ca sattveṣu ca tatkṛtyeṣūttame ca buddhatve |
samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya || Msa_4.9 ||
janmaudāryaṃ tasminnutsāhaḥ śuddhirāśayasyāpi |
kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam || Msa_4.10 ||
dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ |
dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī || Msa_4.11 ||
audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt |
utsāho boddhavyo duṣkaradīrghādhikākhedāt || Msa_4.12 ||
āsannabodhibodhāttadupāyajñānalābhataścāpi |
āśayaśuddhirjñeyā kauśalyaṃ tvanyabhūmigatam || Msa_4.13 ||
(MSA_Bagchi 17)
niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa |
tatkalpanatājñānādavikalpanayā ca tasyaiva || Msa_4.14 ||

prathamena ślokenopadeśapratipattyadhigamaviśeṣaiḥ pāramārthikatvaṃ cittotpādasya darśayati | sa ca pāramārthikaścittotpādaḥ pramuditāyāṃ bhūmāviti [pramuditābhūmiḥ] | prāmodyaviśiṣṭatāyāstatra kāraṇaṃ darśayati | tatra dharmeṣu samacittatā dharmanairātmyapratibodhāt | sattveṣu samacittatā ātmaparasamatopagamāt | sattvakṛtyeṣu samacittatā ātmana iva teṣāṃ duḥkhakṣayākāṅkṣaṇāt | buddhatve samacittatā taddharmadhātorātmanyabhedapratibodhāt | tasminneva ca pāramārthikacittotpāde ṣaḍarthā veditavyāḥ | janma audāryamutsāha āśayaśuddhiḥ pariśiṣṭakauśalyaṃ niryāṇaṃ ca | tatra janma bījamātṛgarbhadhātrīviśeṣādveditavyam | audāryaṃ daśamahāpraṇidhānābhinirhārāt | utsāho dīrghakālikaduṣkarākhedāt | āśayaśuddhirāsannabodhijñānāttadupāyajñānalābhācca | pariśiṣṭakauśalyamanyāsu bhūmiṣu kauśalyam | niryāṇaṃ yathāvyavasthānabhūmimanasikāreṇa | kathaṃ manasikāreṇa, tasya bhūmivyavasthānasya kalpanājñānātkalpanāmātrametaditi | tasyaiva ca kalpanājñānasyāvikalpanāt |

aupamyamāhātmye ṣaṭ ślokāḥ |

pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaścānyaḥ |
śuklanavacandrasadṛśo bahniprakhyo 'parocchrāyaḥ [jñeyaḥ] || Msa_4.15 ||
bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ |
sāgarasadṛśo jñeyo vajraprakhyo 'calendranibhaḥ || Msa_4.16 ||
bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho 'paro jñeyaḥ |
cintāmaṇiprakāśo dinakarasadṛśo 'paro jñeyaḥ || Msa_4.17 ||
gandharvamadhuraghoṣavadanyo rājopamo 'paro jñeyaḥ |
koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ || Msa_4.18 ||
yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ |
ānandaśabdasadṛśo mahānadīśrota[strotaḥ]sadṛśaśca || Msa_4.19 ||
meghasadṛśaśca kathitaścittotpādo jinātmajānāṃ hi |
tasmāttathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam || Msa_4.20 ||

(MSA_Bagchi 18)
prathamacittotpādo bodhisattvānāṃ pṛthivīsamaḥ sarvabuddhadharmatatsaṃbhāraprasavarasya pratiṣṭhābhūtatvāt | āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt | prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt | adhyāśayasahagato bahnisadṛśa indhanākaraviśeṣeṇevāgnistasyottarottaraviśeṣādhigamanāt | viśeṣādhigamāśayo hyadhyāśayaḥ | dānapāramitāsahagato mahānidhanopama āmiṣasaṃbhogenāprameyasattvasaṃtarpaṇādakṣayatvācca | śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt | kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt | vīryapāramitāsahagato vajropamo dṛḍhatvādabhedyatayā | dhyānapāramitāsahagataḥ parvatarājopamo niṣkampatvādavikṣepataḥ | prajñāpāramitāsahagato bhaiṣajyarājopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt | apramāṇasahagato mahāsuhṛtsaṃnibhaḥ sarvāvasthaṃ satvānupekṣakatvāt | abhijñāsahagataścintāmaṇisadṛśo yathādhimokṣaṃ tatphalasamṛddheḥ | saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt | pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt | pratiśaraṇasahagato mahārājopamo 'vipraṇāśahetutvāt | puṇyajñānasaṃbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṃbhārakoṣasthānatvāt | bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyatatvāt | śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt | dhāraṇā-pratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ | dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṃ vineyānāṃ priyaśrāvaṇāt | ekāyanamārgasahagato nadīśro[sro]taḥ samaḥ svarasavāhitvāt | anutpattikadharmakṣāntilābhe ekāyanatvaṃ tadbhūmigatānāṃ bodhisattvānāmabhinnakāryakriyātvāt | upāyakauśalyasahagato meghopamaḥ sarvasattvārthakriyātadadhīnatvāttuṣitabhavanavāsādisaṃdarśanataḥ | yathā meghātsarvabhājanalokasaṃpattyaḥ | eṣa ca dvāviṃśatyupamaścittotpāda āryākṣayamatisūtre 'kṣagatānusāreṇānugantavyaḥ |

cittānutpādaparibhāṣāyāṃ ślokaḥ |

parārthacittāttadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt |
mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tatsukham || Msa_4.21 ||

tena cittotpādena varjitāḥ sattvāścaturvidhaṃ sukhaṃ na labhante yadbodhisattvānāṃ parārthacintanātsukham | (MSA_Bagchi 19) yacca parārthopāyalābhāt | yacca mahābhisaṃdhyarthasaṃdarśanāt gambhīramahāyānasvato[sūtrā]bhiprāyikārthavibodhataḥ | yacca paramatattvasya dharmanairātmyasya saṃdarśanātsukham |

cittotpādapraśaṃsāyāṃ durgatiparikhedanirbhayatāmupādāya ślokaḥ |

sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt |
sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana[yan] dvayam || Msa_4.22 ||

tasya cittavarasya sahodayābdodhisattvasya susaṃvṛtaṃ cittaṃ bhavatyanantasattvādhiṣṭhānād duṣkṛtādato 'sya durgatito bhayaṃ na bhavati | sa ca dvayaṃ vardhayan śubhaṃ ca karma-kṛpāṃ ca nityaṃ ca śubhī bhavati kṛpāluśca tena sadā modate | sukhenāpi śubhitvāt | duḥkhenāpi parārthakriyānimittena kṛpālutvāt | ato 'sya bahukarttavyatāparikhedādapi bhayaṃ na bhavati |

akaraṇasaṃvaralābhe ślokaḥ |

yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam |
paropaghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravartsyati || Msa_4.23 ||

asya piṇḍārtho yasya para eva priyataro nātmā parārthaṃ svaśarīrajīvite nirapekṣatvāt | sa kathamātmārthaṃ paropaghātena duṣkṛte karmaṇi pravartsyatīti |

cittāvyāvṛttau ślokau |

māyopamānvīkṣya sa sarvadharmānudyānayātrāmiva copapattīḥ |
kleśācca duḥkhācca bibheti nāsau saṃpattikāle 'tha vipattikāle || Msa_4.24 ||
svakā guṇāḥ sattvahitācca modaḥ saṃcintyajanmarddhivikurvitaṃ ca |
vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām || Msa_4.25 ||

māyopamasarvadharmekṣaṇātsa bodhisattvaḥ saṃpattikāle kleśebhyo na vibheti | udyānayātropamopapattīkṣaṇāt vipattikāle duḥkhānna bibheti | tasya kuto bhayābdodhicittaṃ vyāvartiṣyate | api ca svaguṇā maṇḍanaṃ bodhisattvānām | parahitātprītirbhojanam | saṃcintyopapattirudyānabhūmiḥ | ṛddhivikurvitaṃ krīḍāratirbodhisattvānāmevāsti | nābodhisattvānām | teṣāṃ kathaṃ cittaṃ vyāvartiṣyate |

duḥkhatrāsapratiṣedhe ślokaḥ |

parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato 'sya ramyatām |
kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave || Msa_4.26 ||

(MSA_Bagchi 20)
api ca yasya parārthamudyogavataḥ karuṇātmakatvādavīcirapi ramyaḥ sa kathaṃ parārthanimittairduḥkhotpādairbhave punastrāsamāpatsyate | yato 'sya duḥkhāttrāsaḥ syāccittasya vyāvṛttirbhavati |

sattvopekṣāpratiṣedhe ślokaḥ |

mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ |
parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato 'tilajjanā || Msa_4.27 ||

yasya mahākaruṇācāryeṇa nityoṣitaḥ ātmā paraduḥkhaiśca duḥkhitaṃ cetastasyotpanne parārthaṃ karaṇīye yadi paraiḥ kalyāṇamitraiḥ samādāpanā kartavyā bhavati atilajjanā |

kauśīdyaparibhāṣāyāṃ ślokaḥ |

śirasi vinihitoccasattvabhāraḥ śithilagatirnahi śobhate 'grasattvaḥ |
svaparavividhabandhanātibaddhaḥ śataguṇamutsahamarhati prakarttum || Msa_4.28 ||

śirasi mahāntaṃ sattvabhāraṃ vinidhāya bodhisattvaḥ śithilaṃ parākramamāṇo na śobhate | śataguṇaṃ hi sa vīryaṃ kartumarhati śrāvakavīryāt tathā hi svaparabandhanairvividhairatyarthaṃ baddhaḥ kleśakarmajanmasvabhāvaiḥ |

|| mahāyānasūtrālaṃkāre cittotpādādhikāraścaturthaḥ ||


(MSA_Bagchi 21)
pañcamo 'dhikāraḥ

pratipattilakṣaṇe ślokaḥ |

mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate |
sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā || Msa_5.1 ||

tatra mahāśrayā cittotpādāśrayatvāt | mahārambhā svaparārthārambhāt | mahāphalodayā mahābodhiphalatvāt | ata eva yathākramaṃ mahādānā sarvasattvopādānāt | mahādhivāsanā sarvaduḥkhādhivāsanāt | mahārthasaṃpādanakṛtyakārikā vipulasattvārthasaṃpādanāt |

svaparārthanirviśeṣatve ślokaḥ |

paratralabdhvātmasamānacittatāṃ svato 'dhi vā śreṣṭhatareṣṭatāṃ pare |
tathātmano 'nyārthaviśiṣṭasaṃjñinaḥ svakārthatā kā katamā parārthatā || Msa_5.2 ||

paratrātmasamānacittatāṃ labdhvādhimuktito vā sāṃketikacittotpādalābhe jñānato vā pāramārthikacittotpādalābhe | ātmato vā punaḥ paratra viśiṣṭatarāmiṣṭatāṃ labdhvā tenaiva ca kāraṇenātmanaḥ parārthe viśiṣṭasaṃjñino bodhisattvasya kaḥ svārthaḥ parārtho vā | nirviśeṣaṃ hi tasyobhayamityarthaḥ |

parārthaviśeṣaṇe ślokaḥ |

paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau |
yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate || Msa_5.3 ||

yathā svātmanaḥ parārtho viśiṣyate tatsādhayati parārthamātmano 'tyarthaṃ saṃtāpanāt |

parārthapratipattivibhāge dvau ślokau |

nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatāvatāraṇā |
vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ || Msa_5.4 ||
guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā |
tathāgatajñānamanuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ || Msa_5.5 ||

(MSA_Bagchi 22)
trividhe sattvanikāye hīnamadhyaviśiṣṭagotrastheḥ trayodaśavidho bodhisattvasya parārthaḥ | sudeśanānuśāsanyādeśanāpratihāryābhyām | āvarjanā ṛddhiprātihāyerṇa | avatāraṇā śāsanābhyupagamanāt | vinītirarthe 'vatīrṇānāṃ saṃśayacchedanam | paripācanā kuśale | avavādaścittasthitiḥ prajñāvimuktiḥ, abhijñādibhirviśeṣakairguṇaiḥ samudāgamaḥ | tathāgatakule janma, aṣṭabhyāṃ bhūmau vyākaraṇaṃ daśamyāmabhiṣekaśca | saha tathāgatajñānenetyeṣa triṣu gotrastheṣu yathāyogaṃ trayodaśavidhaḥ parārtho bodhisattvasya |

parārthapratipattisaṃpattau ślokaḥ |

janānurūpāviparītadeśanā nirunnatā cāpyamamā vicakṣaṇā |
kṣamā ca dāntā ca sudūragākṣayā jinātmajānāṃ pratipattiruttamā || Msa_5.6 ||

yathāsau parārthapatipattiḥ saṃpannā bhavati tathā saṃdarśayati | kathaṃ cāsau saṃpannā bhavati | yadi gotrasthajanānurūpāviparītā ca deśanā bhavati | anunnatā cāvarjanā | amamā cāvatāraṇā | na ṛddhayā manyate na cāvatāritānsattvānmamāyati | vicakṣaṇā cārthe vinītipratipattirbhavati | kṣamā ca śubhe paripācanāpratipattiḥ | dāntā cāvavādādipratipattiḥ | na hyadānto 'vavādādiṣu pareṣāṃ samarthaḥ | sudūragā ca kulodayādipratipattiḥ | na hyadūragatayā pratipattyā kulodayādayaḥ pareṣāṃ kartuṃ śakyāḥ | sarvā caiṣā, parārthapratipattirbodhisattvānāmakṣayā bhavatyabhyupagatasattvākṣayatvādato 'pi saṃpannā veditavyā |

pratipattiviśeṣaṇe dvau ślokau |

mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ |
pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ || Msa_5.7 ||
jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām |
sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim || Msa_5.8 ||

tatra kāmānāṃ mahābhayatvaṃ bahukāyikacaitasikaduḥkhadurgatigamanahetutvāt | calaṃ viparyāsasukhaṃ rūpārūpyabhavapriyāṇāmanityatvātparamārthaduḥkhatvācca saṃskāraduḥkhatayā | ādhayaḥ kleśā veditavyā duḥkhādhānāt | vimūḍho janaḥ sadā svasukhārthaṃ pratipannaḥ sukhaṃ nāpnoti duḥkhamevāpnoti | bodhisattvastu parārthaṃ pratipannaḥ svaparārthaṃ saṃpādya nirvṛtisukhaṃ prāpnotyayamasyāparaḥ pratipattiviśeṣaḥ |

(MSA_Bagchi 23)
gocarapariṇāmane ślokaḥ |

yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ |
tathā tathā yuktasamānatāpadairhitāyā sattveṣvabhisaṃskaroti tat || Msa_5.9 ||

yena yena prakāreṇa cakṣurādīndriyagocare vicitre bodhisattvaḥ pravartate | īryāpathavyāpāracāre vartamānastena tena prakāreṇa saṃbaddhasādṛśyavacanairhitārthaṃ sattveṣu tatsarvamabhisaṃskaroti | yathā gocarapariśuddhisūtre vistareṇa nirdiṣṭam |

sattveṣvakṣāntipratiṣedhe ślokaḥ |

sadāsvatantrīkṛtadoṣacetane jane na saṃdoṣamupaiti buddhimān |
akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ || Msa_5.10 ||

sadā kleśairasvatantrīkṛtacetane jane na saṃdoṣamupaiti bodhisattvaḥ | kiṃ kāraṇam | akāmakāreṇaiṣāṃ vipratipattayo bhavantīti viditvā karuṇāvṛddhigamanāt |

pratipattimāhātmye ślokaḥ |

bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva |
vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ?]hya sadā kṛpāśayena || Msa_5.11 ||

caturvidhaṃ māhātmyaṃ saṃdarśayati | abhibhavamāhātmyaṃ sakalaṃ bhavatrayaṃ gatiṃ ca pañcavidhāmabhibhūyagamanāt | yathoktaṃ prajñāpāramitāyāṃ, rūpaṃ cetsubhūta[te] bhāvo 'bhaviṣyannābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuralokamabhibhūya niryāsyatīti vistaraḥ | nirvṛtimāhātmyamapratiṣṭhanirvāṇānugatatvāt | guṇavṛddhimāhātmyaṃ sattvāparityāgamāhātmyaṃ ceti |

|| mahāyānasūtrālaṃkāre pratipattyadhikāraḥ pañcamaḥ ||


(MSA_Bagchi 24)
ṣaṣṭho 'dhikāraḥ

paramārthalakṣaṇavibhāge ślokaḥ |

na sanna cāsanna tathā na cānyathā na jāyate vyeti na cā[nā]vahīyate |
na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam || Msa_6.1 ||

advayārtho hi paramārthaḥ | tamadvayārthaṃ pañcabhirākāraiḥ saṃdarśayati | na satparikalpitaparatantralakṣaṇābhyāṃ, na cāsatpariniṣpannalakṣaṇena | na tathā parikalpitaparatantrābhyāṃ pariniṣpannasyaikatvābhāvāt | na cānyathā tābhyamevānyatvābhāvāt | na jāyate na ca vyetyanabhisaṃskṛtatvāddharmadhātoḥ | na hīyate na ca vardhate saṃkleśavyavadānapakṣayornirodhotpāde tad[thā]vasthatvāt | na viśudhyati prakṛtyasaṃkliṣṭatvāt na ca na viśudhyati āgantukopakleśavigamāt | ityetatpañcavibhamadvayalakṣaṇaṃ paramārthalakṣaṇaṃ veditavyam |

ātmadṛṣṭiviparyāsapratiṣedhe ślokaḥ |

na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā |
dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṃkṣayaḥ || Msa_6.2 ||

na tāvadātmadṛṣṭirevātmalakṣaṇā | nāpi duḥsaṃsthitatā | tathā hi sā vilakṣaṇā ātmalakṣaṇātparikalpitāt | sā punaḥ pañcopādānaskandhāḥ kleśadauṣṭhulyaprabhāvitatvāt | nāpyato dvayādanyadātmalakṣaṇamupapadyate | tasmānnāstyātmā | bhrama eṣa tūtpanno yeyamātmadṛṣṭistasmādeva cātmābhāvonmokṣo 'pi bhramamātrasaṃkṣayo veditavyaḥ, na tu kaścinmuktaḥ |

viparyāsaparibhāṣāyāṃ dvau ślaukau |

kathaṃ jano vibhramamātrāmāśritaḥ paraiti duḥkhaprakṛtiṃ na saṃtatām |
avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ || Msa_6.3 ||
pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate 'nyakāritam |
tamaḥ prakāraḥ katamo 'yamīdṛśo yato 'vipaśyansadasannirīkṣate || Msa_6.4 ||

kathaṃ nāmāyaṃ loko bhrāntimātramātmadarśanaṃ niḥśritya satatānubaddhaṃ duḥkhasvabhāvaṃ saṃskārāṇāṃ na paśyati | avedako jñānena tasyā duḥkhaprakṛteḥ | vedako 'nubhavena (MSA_Bagchi 25) duḥkhasyā[sya] duḥkhito duḥkhasyāprahīṇatvāt | na duḥkhiuto duḥkhayuktasyātmano 'satvāt | dharmamayo dharmamātratvāt pudgalanairātmyena | na ca dharmamayo dharmanairātmyena | yadā ca loko bhāvānāṃ pratītyasamutpādaṃ pratyakṣaṃ paśyati taṃ taṃ pratyayaṃ pratītya te te bhāvā bhavantīti | tatkathametāṃ dṛṣṭiṃ śrayate 'nyakāritaṃ darśanādikaṃ na pratītyasamutpannamiti | katamo 'yamīdṛśastamaḥ prakāro lokasya yadvidyamānaṃ pratītyasamutpādamavipaśyannavidyamānamātmānaṃ nirīkṣate | śakyaṃ hi nāma tamasā vidyamānamadraṣṭuṃ syānna tvavidyamānaṃ draṣṭhumiti |

asatyātmani śamajanmayoge ślokaḥ |

ta cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha |
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām || Msa_6.5 ||

na cāsti saṃsāranirvāṇayoḥ kiṃcinnānākaraṇaṃ paramārthavṛttyā nairātmyasya samatayā | tathāpi janmakṣayānmokṣaprāptirbhavatyeva śubhakarmakāriṇāṃ ye mokṣamārgaṃ bhāvayanti | viparyāsaparibhāṣāṃ kṛtvā-

tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ |

saṃbhṛtya saṃbhāramanantapāraṃ jñānasya puṇyasya ca bodhisattvaḥ |
dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṃ paraiti || Msa_6.6 ||
arthānsa vijñāya ca jalpamātrān saṃtiṣṭhate tannibhacittamātre |
pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena || Msa_6.7 ||
nāstīti cittātparametya buddhyā cittasya nāstitvamupaiti tasmāt |
dvayasya nāstitvamupetya dhīmān saṃtiṣṭhate 'tadgatidharmadhātau || Msa_6.8 ||
akalpanājñānabalena dhīmataḥ samānuyātena samantataḥ sadā |
tadāśrayo gahvaradoṣasaṃcayo mahāgadeneva viṣaṃ nirasyate || Msa_6.9 ||

ekena saṃbhṛtasaṃbhāratvaṃ dharmacintāsuviniśri[ści]tatvaṃ samādhi[dhiṃ]niśrityabhāvanānmanojalpācca teṣāṃ dharmāṇāmarthaprakhyānāvagamāttatpraveśaṃ darśayati | asaṃkhyeyaprabhedakālaṃ pāramasya (MSA_Bagchi 26) paripūraṇamityanantapāram | dvitīyena manojalpamātrānarthānviditvā tadābhāse cittamātre 'vasthānamiyaṃ bodhisattvasya nirvedhabhāgīyāvasthā | tataḥ pareṇa dharmadhātoḥ pratyakṣato['va?] gamane dvayalakṣaṇena viyukto grāhyagrāhakalakṣaṇena | iyaṃ darśanamārgāvasthā | tṛtīyena yathāsau dharmadhātuḥ pratyakṣatāmeti tad darśayati | kathaṃ cāsau dharmadhātuḥ pratyakṣatāmeti | cittādanyadālambanaṃ grāhyaṃ nāstītyavagamya buddhyā tasyāpi cittamātrasya nāstitvāvagamanaṃ grāhya[ā]bhāve grāhakābhāvāt | dvaye cāsya [dvayasyāsya?] nāstitvaṃ viditvā dharmadhātāvavasthānamatadgatirgrāhyagrāhakalakṣaṇābhyāṃ rahitaṃ evaṃ dharmadhātuḥ pratyakṣatāmeti | caturthena bhāvanāmārgāvasthāyāmāśrayaparivartanāt pāramārthikajñānapraveśaṃ darśayati | sadā sarvatra samatānugatenāvikalpajñānabalena yatra tatsamatānugataṃ paratantre svabhāve tadāśrayasya dūrānupraviṣṭasya doṣasaṃcasya dauṣṭhulyalakṣaṇasya mahāgadeneva viṣasya nirasanāt |

paramārthajñānamāhātmye ślokaḥ |

munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau |
smṛtima[ga]timavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśudhīraḥ || Msa_6.10 ||

buddhavihite sudharme suvyavasthāpite sa paramārthajñānapraviṣṭo bodhisattvaḥ saṃpiṇḍitadharmālambanasya mūlacittasya dharmadhātau matimupanividhāya yā smṛtirūpalabhyate tāṃ sarvāṃ smṛtipravṛttiṃ kalpanāmātrāmavagacchatyevaṃ guṇārṇavasya pāraṃbuddhatvamāśu vrajatītyetatparamārthajñānasya māhātmyam |

|| mahāyānasūtrālaṃkāre tattvādhikāraḥ ṣaṣṭhaḥ ||


(MSA_Bagchi 27)
saptamo 'dhikāraḥ

prabhāvalakṣaṇavibhāge ślokaḥ |

utpattivākcittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam |
jñānaṃ hi sarvatragasaprabhedeṣvavyāhataṃ dhīragataḥ prabhāvaḥ || Msa_7.1 ||

pareṣāmupapattau jñānaṃ cyutopapādābhijñā | vāci jñānaṃ divyaśrotrābhijñāyāṃ[yayā] vācaṃ tatra gatvopapannā bhāṣante | citte jñānaṃ cetaḥ paryāyābhijñā | pūrvaśubhāśubhādhāne jñānaṃ pūrvanivāsābhijñā | yatra vineyāstiṣṭhanti tatsthānagamanajñānaṃ ṛddhiviṣayābhijñā | niḥsaraṇe jñānamāsravakṣayābhijñā, yathā sattvā upapattito niḥsarantīti | eṣu ṣaṭsvartheṣu sarvatra laukadhātau saprabhedeṣu padāparokṣamavyāhataṃ jñānaṃ sa prabhāvo bodhisattvānāṃ ṣaḍabhijñāsaṃgṛhītaḥ | prabhāvalakṣaṇavibhāge svabhāvārthaṃ uktaḥ |

hetvarthamārabhya ślokaḥ |

dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa |
yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṃ paramāṃ paraiti || Msa_7.2 ||

yena niśrayeṇa yena jñānena yena manasikāreṇa tasya prabhāvasya samudāgamastatsaṃdarśayati |

phalārthamārabhya ślokaḥ |

yenāryadivyāpratimairvihārairbrāhmaiśca nityaṃ viharatyudāraiḥ |
buddhāṃśca satvāṃśca sa dikṣu gatvā saṃmānayatyānayate viśuddhim || Msa_7.3 ||

trividhaṃ phalamasya prabhāvasya saṃdarśayati | ātmana āryādisukhavihāramatulyaṃ cotkṛṣṭaṃ ca lokadhātvantareṣu gatvā buddhānāṃ pūjanaṃ sattvānāṃ viśodhanaṃ ca |

karmārthaṃ ṣaḍvidhamārabhya catvāraḥ ślokāḥ |

darśanakarma saṃdarśanakarma cārabhya ślokaḥ |

māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān |
saṃdarśayatyeva ca tānyatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ || Msa_7.4 ||

(MSA_Bagchi 28)
svayaṃ ca sarvalokadhātūnāṃ sasattvānāṃ savivartasaṃvartānāṃ māyopamatvadarśanāt | pareṣāṃ yatheṣṭaṃ tatsaṃdarśanāt | anyaiśca vicitraiḥ kampanajvalanādiprakāraiḥ | daśavaśitālābhāt | yathā daśabhūmike 'ṣṭamyāṃ bhūmau nirdiṣṭāḥ |

raśmikarmārabhya ślokaḥ |

raśmipramokṣairbhṛśaduḥkhitāṃśca āpāyikānsvargagatānkaroti |
mārānvayān kṣubdhavimānaśobhān saṃkampayaṃstrāsayate samārān || Msa_7.5 ||

dvividhaṃ raśmikarma saṃdarśayati | apāyopapannānāṃ ca prasādaṃ janayitvā svargopapādanam | mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanam |

vikrīḍanakarma cārabhya ślokaḥ |

samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasyamadhye |
sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam || Msa_7.6 ||

aprameyasamādhivikrīḍitasaṃdarśanāt buddhaparṣanmaṇḍalamadhye trividhena nirmāṇena sadā sattvārthakaraṇācca | trividhaṃ nirmāṇaṃ śilpakarmasthānanirmāṇam | vineyavaśenayatheṣṭopapattinirmāṇam | uttamanirmāṇaṃ ca tuṣitabhavanavāsādikam |

kṣetrapariśuddhikarma ārabhya ślokaḥ |

jñānavasitvātsamupaiti śuddhiṃ kṣetraṃ yathākāmanidarśanāya |
abuddhanāmeṣu[?] ca buddhanāma saṃśrāvaṇāttankṣipate 'nyadhātau || Msa_7.7 ||

dvividhapāpaviśodhanayā | bhājanapariśodhanayā jñānavaśitvādyatheṣṭaṃ sphaṭikavaidūryādimayabuddhakṣetrasaṃdarśanataḥ | sattvapariśodhanayā ca buddhanāmavirahiteṣu lokadhātuṣūpapannānāṃ sattvānāṃ buddhanāmasaṃśrāvaṇayā prasādaṃ grāhayitvā tadavirahiteṣu lokadhātuṣūpapādanāt |

(MSA_Bagchi 29)
yogārthamārabhya ślokaḥ |

śakto bhavatyeva ca sattvapāke saṃjātapakṣaḥ śakuniryathaiva |
buddhātpraśaṃsāṃ labhate 'timātrāmādeyavākyo bhavati prajānām || Msa_7.8 ||

trividhaṃ yogaṃ pradarśayati | sattvaparipācanaśaktiyogaṃ praśaṃsāyogamādeyavākyatāyogaṃ ca |

vṛttyarthamārabhya ślokaḥ |

ṣaḍdhāpyabhijñā trividhā ca vidyā aṣṭau vimokṣābhibhuvastathāṣṭau |
daśāpi kṛtsnāyatanānyameyāḥ samādhayo dhīragataḥ prabhāvaḥ || Msa_7.9 ||

ṣaḍbhiḥ prabhedairbodhisattvasya prabhāvo vartate | abhijñāvidyāvimokṣābhibhvāyatanakṛtsnāyatanāpramāṇasamādhiprabhedaiḥ |

evaṃ ṣaḍarthena vibhāgalakṣaṇena prabhāvaṃ darśayitvā tanmāhātmyodbhāvanārthaṃ ślokaḥ |

sa hi paramavaśitvalabdhabuddhirjagadavaśaṃ svavaśe vidhāya nityam |
parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṃhavatsudhīraḥ || Msa_7.10 ||

trividhaṃ māhātmyaṃ darśayati | vaśitāmāhātmyaṃ svayaṃ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt | abhiratimāhātmyaṃ sadā parahitakriyaikārāmatvāt | bhavanirbhayatāmāhātmyaṃ ca |

|| prabhāvādhikāraḥ mahāyānasūtrālaṃkāre saptamaḥ ||


(MSA_Bagchi 30)
aṣṭamo 'dhikāraḥ

bodhisattvaparipāke saṃgrahaḥ ślokaḥ |

rūciḥ prasādaḥ praśamo 'nukampanā kṣamātha medhā prabalatvameva ca |
ahāryatāṅgaiḥ samupetatā bhṛśaṃ jinātmaje tatparipākalakṣaṇam || Msa_8.1 ||

rūcirmahāyānadeśanādharme, prasādastaddeśike, praśamaḥ kleśānām, anukampā sattveṣu, kṣamā duṣkaracaryāyāṃ, medhā grahaṇadhāraṇaprativedheṣu, prabalatvamadhigame, ahāryatā māraparapravādibhiḥ, prāhāṇikāṅgaiḥ samanvāgatatvam | bhṛśamiti rūcyādīnāmadhimātratvaṃ darśayati | eṣa samāsena bodhisattvānāṃ navaprakāra ātmaparipāko veditavyaḥ |

rūciparipākamārabhya ślokaḥ |

sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṃgrahaḥ |
kṛpālusaddharmamahāparigrahe mataṃ hi samyakparipākalakṣaṇam || Msa_8.2 ||

sumitratāditrayaṃ satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśomanasikāraśca | ugravīryatā adhimātro vīryārambhaḥ | parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā | uttamadharmasaṃgraho mahāyānadharmarakṣā, tatpratipannānāmupadravebhyo rakṣaṇāt |

bodhisattvasya mahāyānadharmaparigrahamadhikṛtyedaṃ rūciparipākalakṣaṇaṃ veditavyam | yena kāraṇena paripacyate sumitratāditrayeṇa | yaśca tasyāḥ paripāka ugravīryaparārdhaniṣṭhāyuktaḥ svabhāvaḥ | yatkarma cottamadharmasaṃgrahakaraṇāttadetena paridīṣitam |

prasādaparipākamārabhya ślokaḥ |

guṇajñatāthāśusamādhilābhitā phalānubhūtirmanaso 'dhyabheda[dya?]tā |
jīnātmaje śāstari saṃprapattaye mataṃ hi samyakparipākalakṣaṇam || Msa_8.3 ||

(MSA_Bagchi 31)
tatparipāko 'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ | guṇajñatā ityapi sa bhagavāṃstathāgata iti vistareṇa kāraṇam | avetyaprabhāva[sāda]lābhādabhedyacittatā svabhāvaḥ |

āśusamādhilābhastatphalasya cābhijñādikasya pratyanubhavanaṃ karma |

praśamaparipākamārabhya ślokaḥ |

susaṃvṛtiḥ kliṣṭavitarkavarjanā nirantarāyo 'tha śubhābhirāmatā |
jinātmaje kleśavinodanāyatanmataṃ hi samyakparipākalakṣaṇam || Msa_8.4 ||

kleśavinodanā bodhisattvasya praśamaḥ | tatparipāko 'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ | indriyāṇāṃ smṛtisaṃprajanyābhyāṃ susaṃvṛtiḥ kāraṇam | kliṣṭavitarkavarjanā svabhāvaḥ | pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma |

kṛpāparipākalakṣaṇamadhikṛtya ślokaḥ |

kṛpā prakṛtyā paraduḥkhadarśanaṃ nihīnacittasya ca saṃpravarjanam |
viśeṣagatvaṃ jagadagrajanmatā parānukampāparipākalakṣaṇam || Msa_8.5 ||

svaprakṛtyā ca gotreṇa paraduḥkhadarśanena nihīnayānaparivarjanatayā ca paripacyata itikāraṇam | viśeṣagāmitvaṃ paripākavṛddhigamanāt svabhāvaḥ | sarvalokaśreṣṭhātmabhāvatā karma avinivartanīyabhūmau |

kṣāntiparipākalakṣaṇamārabhya ślokaḥ |

ghṛtiḥ prakṛtyā pratisaṃkhyabhāvanā suduḥkhaśītādyadhivāsanā sadā |
viśeṣagāmitvaśubhābhirāmatā mataṃ kṣamāyāḥ paripākalakṣaṇam || Msa_8.6 ||

dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ tatatparipāke gotraṃ pratisaṃkhyānaṃ bhāvanā ca kāraṇam | tīvrāṇāṃ śītādiduḥkhānāmadhivāsanāsvabhāvaḥ | kṣamasya viśeṣagāmitvaṃ kuśalābhirāmatā ca karma |

(MSA_Bagchi 32)
medhāparipākamārabhya ślokaḥ |

vipākaśuddhiḥ śravaṇādyamoṣatā praviṣṭatā sūktadurūktayostathā |
smṛtermahābuddhyudaye ca yogyatā sumedhatāyāḥ paripākalakṣaṇam || Msa_8.7 ||

tatra medhānukūlā vipākaviśuddhiḥ kāraṇam | śrutacintitabhāvitacirakṛtacirabhāṣitānāmasaṃmoṣatā subhāṣitadurbhāṣitārthasupraviṣṭatā ca smṛtermedhāparipākasvabhāvaḥ | lokottaraprajñotpādanayogyatā karma |

balavatvapratilambhaparipākamārabhya ślokaḥ |

śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā |
manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam || Msa_8.8 ||

tatra puṇyajñānadvayena tasya puṇyajñānadvayasya bījapuṣṭatā tatparipāke kāraṇam | adhigamaṃ pratyāśrayayogyatā tatparipākasvabhāvaḥ | manorathasaṃpattirjagadagrabhūtatā ca karma |

ahāryatāparipākamārabhya ślokaḥ |

sudharmatāyuktivicāraṇāśayo viśeṣalābhaḥ parapakṣadūṣaṇam |
punaḥ sadā māranirantarāyatā ahāryatāyāḥ paripākalakṣaṇam || Msa_8.9 ||

tatparipākasya saddharme yuktivicāraṇākṛta āśayaḥ kāraṇam | māranirantarāyatā svabhāvo yadā māro na punaḥ śankotyantarāyaṃ kartum | viśeṣādhigamaḥ parapakṣadūṣaṇaṃ ca karma |

prāhāṇikāṅgasamanvāgamaparipākamadhikṛtya ślokaḥ |

śubhācayo 'thāśrayayatnayogyatā vivekatodagraśubhābhirāmatā |
jinātmaje hyaṅgasamanvaye punarmataṃ hi samyakparipākalakṣaṇam || Msa_8.10 ||

(MSA_Bagchi 33)
tatparipākasya kāraṇaṃ kuśalamūlopacayaḥ | āśrayasya vīryārambhakṣamatvaṃ svabhāvaḥ | vivekotkṛṣṭatā kuśalābhirāmatā ca karma |

navavidhātmaparipākamāhātmyamārabhya ślokaḥ |

iti navavidhavastupacitātmā paraparipācanayogyatāmupetaḥ |
śubha[dharma]mayasatatapravardhitātmā bhavati sadā jagato 'grabandhubhūtaḥ || Msa_8.11 ||

dvividhaṃ tanmāhātmyam | paraparipāke pratiśaraṇatvam | satataṃ dharmakāyavṛddhiśca | tata eva jagato 'grabandhubhūtaḥ |

sattvaparipākavibhāge ekādaśa ślokāḥ |

vraṇe 'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā |
tathāśraye 'smindvayapakṣaśāntatā[tāṃ]tathopabhogatvasuśāntapakṣatā[muśantipavkatām] || Msa_8.12 ||

anena paripākasvabhāvaṃ darśayati | yathā vraṇasya srāvaṇayogyatā paripākaḥ | bhojanasya ca bhogayogyatā | evaṃ sattvānāmāśraye vraṇabhojanasthānīye srāvaṇasthānīyaṃ vipakṣaśamanam | bhogasthānīyaśca pratipakṣopabhogaḥ | tadyogyatā āśrayasya paripāka iti | vipakṣapratipakṣāvatra pakṣadvayaṃ veditavyam |

dvitīyaślokaḥ |

vipācanoktā paripācanā tathā paripācanā cāpyanupācanāparā |
supācanā[cā]pyadhipācanā matā nipācanotpācananā ca dehiṣu || Msa_8.13 ||

anena paripākaprabhedaṃ darśayati | kleśavigamena pācananā [pācanā?] vipācanā | sarvato yānatrayeṇa pācanā paripācanā | bāhyaparipākaviśiṣṭatvāt prakṛṣṭā pācanā prapācanā | yathāvineyadharmadeśanāttadanurūpā pācanā anupācanā | satkṛtya pācanā supācanā | adhigamena pācanā adhipācanā aviparītārthena | nityā pācanā nipācanā aparihāṇīyārthena | krameṇottarottarapācanā utpācanā | ityayamaṣṭaprakāraḥ pariparipākaprabhedaḥ |

(MSA_Bagchi 34)
tṛtīyacaturthau ślokau |

hitāśayeneha yathā jinātmajo vyavasthitaḥ sarvajagadvipācayan |
tathā na mātā na pitā na bandhavaḥ suteṣu bandhuṣvapi suvyavasthitāḥ || Msa_8.14 ||
tathājano nātmani vatsalo mataḥ kuto 'pi susnigdhaparāśraye jane |
yathā kṛpātmā parasattvavatsalo hite sukhe caiva niyojanānmataḥ || Msa_8.15 ||

ābhyāṃ kiṃ darśayati | yādṛśenāśayena bodhisattvaḥ sattvānparipācayati tamāśayaṃ darśayati | mātāpitṛbāndhavāśayaviśiṣṭaṃ lokātmavātsalyaviśiṣṭaṃ ca hitasukhasaṃyojanāt | ātmavatsalastu loka ātmānaṃ hite ca sukhe ca saṃniyojayati |

avaśiṣṭaiḥ ślokairyena prayogeṇa sattvānparipācayati taṃ pāramitā pratipattyā saṃdarśayati |

yādṛśena dānena yathā sattvānparipācayati tadārabhya ślokaḥ |

na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṃ punarasti sarvathā |
anugraheṇa dvividhena pācayan paraṃ samairdānaguṇairna tṛpyate || Msa_8.16 ||

trividhena dānena pācayati | sarvasvaśarīrabhogadānena aviṣamadānena atṛptidānena ca | kathaṃ paripācayati dṛṣṭadharmasaṃparāyānugraheṇa | avighātenecchāparipūrṇāt [pūraṇāt] | anāgatena [tena] ca saṃgṛhya kuśalapratiṣṭhāpanāt |

yādṛśena śīlena yathā satvānparipācayati tadārabhya ślokaḥ |

sadāprakṛtyādhyavihiṃsakaḥ svayaṃ rato 'pramatto 'tra paraṃ niveśayan |
paraṃparānugrahakṛdūdvidhā pare vipākaniṣyandaguṇena pācakaḥ || Msa_8.17 ||

pañcavidhena śīlena | dhruvaśīlena prakṛtiśīlena paripūrṇaśīlenādhyaviṃhiṃsakatvāt | paripūrṇo hyavihiṃsako 'dhyavihiṃsako daśakuśalakarmapathaparipūritaḥ | yathoktaṃ dvitīyāyāṃ bhūmau | adhigamaśīlena svayaṃratatayā nirantarāskhalitaśīlena cāpramattatayā | kathaṃ ca (MSA_Bagchi 35) paripācayati | śīle saṃniveśanāt | dvidhānugrahakriyayā dṛṣṭadharme saṃparāye ca | saṃparāyānugrahaṃ pareṣu vipākaniṣyandaguṇābhyāṃ paraṃparayā karoti | tadvipākaniṣyandayoranyonyānukūlyenāvyavacchedāt |

yādṛśyā kṣāntyā yathā sattvānparipācayati tadārabhya ślokaḥ |

pare 'pakāriṇyupakāribuddhimān pramarṣayannugramapi vyatikramam |
upāyacittairapakāramarṣaṇaiḥ śubhe samādāpayate 'pakāriṇaḥ || Msa_8.18 ||

apakāriṇi pare upakāribuddhyā pragāḍhāpakāramarṣaṇakṣāntyā paripācayati | upakāribuddhitvaṃ punaḥ kṣāntipāramitāparipūryānukūlyavṛttitā veditavyam | kathaṃ paripācayati | dṛṣṭadharmānugraheṇa cāpakāramarṣaṇāt | saṃparāyānugraheṇa copāyajñastairapakāramarṣaṇairāvarjyāpakāriṇāṃ kuśale samādāpanāt |

yādṛśena vīryeṇa yathā sattvānparipācayati tadārabhya ślokaḥ |

punaḥ sa yatnaṃ paramaṃ samāśrito na khidyate kalpasahasrakoṭibhiḥ |
jinātmajaḥ sa[ttva]gaṇaṃ prapācayanparaikacittasya śubhasya kāraṇāt || Msa_8.19 ||

adhimātradīrghakālākhede vīryeṇa dīrghakālākheditvamanantasattvaparipācanāt | paraikacittasya kuśalasyārthe kalpasahasrakoṭibhirakhedāt | ata evoktaṃ bhavati yathā paripācayati | kuśalacittasaṃniyojanāt dṛṣṭadharmasaṃparāyānugraheṇeti |

yādṛśena dhyānena yathā sattvānparipācayati tadārabhya ślokaḥ |

vaśitvamāgamya manasyanuttaraṃ paraṃ samāvarjayate 'tra śāsane |
nihatya sarvāmavamānakāmatāṃ śubhena saṃvardhayate ca taṃ punaḥ || Msa_8.20 ||

prāptānuttaravaśitvena dhyānena nirāmiṣeṇa ca nihatasarvāvamānābhilāṣeṇa paripācayati | buddhaśāsane parasyāvarjanādāvarjitasya ca kuśaladharmasaṃvardhanāt paripācayati |

(MSA_Bagchi 36)
yādṛśyā prajñayā yathā sattvānparipācayati tadārabhya ślokaḥ |

sa tattvabhāvārthanaye suniścitaḥ karoti sattvānsuvinīta saṃśayān |
tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ || Msa_8.21 ||

sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati | kathaṃ paripācayati sattvānāṃ saṃśayavinayanāt | tataśca śāsanabahumānātteṣāmātmaparaguṇasaṃvardhakatvena |

niya[ga]mena ślokaḥ |

iti sugatigatau śubhatraye vā jagadakhilaṃ kṛpayā sa bodhisattvaḥ |
tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā || Msa_8.22 ||

anena yatra ca vinayati, sugatigamane yānatraye vā | yacca vinayati, jagadakhilam | yena ca vinayati, kṛpayā | yaśca vinayati bodhisattvaḥ | yādṛśaiśca paripācanaprakārai tanuparamavimadhyamaprakāraiḥ | yāvantaṃ ca kālaṃ, tatparidīpanāt samāsena paripākamāhātmyaṃ darśayati | tatra tanuḥ prakāro 'dhimukticaryābhūmau bodhisattvasya paramo 'ṣṭāmyādiṣu vimadhyamaḥ saptasu veditavyaḥ | yāvallokasya bhāvastatsamānayā gatyā atyantamityarthaḥ |

|| mahāyānasūtrālaṃkāre paripākādhikāro 'ṣṭamaḥ ||


(MSA_Bagchi 37)
navamo 'dhikāraḥ

sarvākārajñatāyāṃ dvau ślokau | tṛtīyastayoreva nirdeśabhūtaḥ |
ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ |
aprameyeṇa kālena ameyāvaraṇakṣayāt || Msa_9.1 ||
sarvakārajñatāvāptiḥ sarvāvaraṇanirmalā |
vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam || Msa_9.2 ||
kṛtvā duṣkaramadbhutaṃ śramaśataiḥ saṃcityasarvaṃśubhaṃ
kālenottamakalpayānamahatā sarvāvṛtīnāṃ kṣayāt |
sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā
ratnānāmiva sā prabhāvamahatāṃ peṭā samuddhāti[ṭi?]tā || Msa_9.3 ||

samudāgamataḥ svabhāvata aupamyataśca buddhatvamudbhāvitam | yāvadbhirduṣkaraśatairyāvadbhiḥ kuśalasaṃbhārairyāvatā kālena yāvataḥ kleśajñeyāvaraṇasya prahāṇātsamudāgacchati, ayaṃ samudāgamaḥ | sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā svabhāvaḥ | vivṛtāratnapeṭā tadaupamyam |

tasyaiva buddhatvasyādvayalakṣaṇe sānubhāve dvau lokau |

sarvadharmāśca buddhatvaṃ dharmo naiva ca kaścana |
śukladharmamayaṃ tacca na ca taistannirūpyate || Msa_9.4 ||
dharmaratnanimittatvāllabdharatnākaropamam |
śubhasasyanimittatvāllabdhameghopamaṃ matam || Msa_9.5 ||

sarvadharmāśca buddhatvaṃ, tathatāyā abhinnatvāttadviśuddhiprabhāvitatvācca | buddhatvasya na ca kaściddharmo 'sti | parikalpitena dharmasvabhāvena śukladharmamayaṃ ca buddhatvaṃ, pāramitādināṃ kuśalānāṃ tadbhāvena parivṛtteḥ | na ca taistannirdiśyate pāramitādīnāṃ pāramitādibhāvenāpariniṣpatteridamadvayalakṣaṇam | ratnākarameghopamatvamanubhāvaḥ, deśanādharmaratnānāṃ tatprabhavatvāt, kuśalasasyānāṃ ca vineyasaṃtānakṣetreṣu |

buddhatvaṃ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṃ
prodbhūterdharmaratnapratatasumahato dharmatnākarābham |
bhūtānāṃ śuklasasyaprasavasumahato hetuto meghabhūtaṃ
dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu || Msa_9.6 ||

(MSA_Bagchi 38)
anena tṛtīyena ślokena tamevārthaṃ nirdiśati | sumahataḥ pratatasya dharmaratnasya prodbhūtenimittatvādratnākarābham, bhūtānāṃ mahataḥ śuklasasyaprasavahetutvānmeghabhūtam | mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya dānāt prajāsvityayamatra padavigraho veditavyaḥ |

tasyaiva buddhatvasya śaraṇatvānuttarye pañca ślokāḥ |

paritrāṇaṃ hi buddhatvaṃ sarvakleśagaṇātsadā |
sarvaduścaritebhyaśca janmamaraṇato 'pi ca || Msa_9.7 ||

anena saṃkṣepataḥ kleśakarmajanmasaṃkleśaparitrāṇārthena śaraṇatvaṃ darśayati |

upadravebhyaḥ sarvebhyo apāyādanupāyataḥ |
satkāyāddhīnayānācca tasmāccharaṇamuttamam || Msa_9.8 ||

anena dvitiyenopadravādiparitrāṇādvistareṇa | tatra sarvopadravaparitrāṇatvaṃ yad buddhānubhāvena andhāścakṣūṃṣi pratilabhante, badhirāḥ śrotaṃ, vikṣiptacittāḥ svasthacittamītayaḥ śāmyantītyevamādi | apāyaparitrāṇatvaṃ buddhaprabhayā tadgatānāṃ mokṣaṇāt, tadagamane ca pratiṣṭhāpanāt | anupāyaparitrāṇatvaṃ tīrthikadṛṣṭivyutthāpanāt | satkāyaparitrāṇatvaṃ yānadvayena parinirvāpaṇāt |

hīnayānaparitrāṇatvamaniyatagotrāṇāṃ mahāyānaikāyanīkaraṇāt |
śaraṇamanupamaṃ tacchreṣṭhabuddhatvamiṣṭaṃ
jananamaraṇasarvakleśapāpeṣu rakṣā |
vividhabhayagatānāṃ sarvarakṣāpayānaṃ
pratatavividhaduḥkhāpāyanopāyagānāṃ || Msa_9.9 ||

anena tṛtīyena tasyaiva śaraṇatvasyānupamaśreṣṭhasya cānuttaryaṃ tenaivārthena darśayati |

bauddhairdharmairyacca susaṃpūrṇaśarīraṃ yatsaddharme vetti ca sattvānpravinetum |
yātaṃ pāraṃ yatkṛpayā sarvajagatsu tad buddhatvaṃ śreṣṭhamihatyaṃ[heṣṭaṃ] śaraṇānām || Msa_9.10 ||

anena caturthena yaiḥ kāraṇaistattathānuttaraṃ śaraṇaṃ bhavati tatsaṃdarśayati | bauddhairdharmairbalavaiśāradyādibhiḥ susaṃpūrṇasvabhāvatvāt svārthaniṣṭhāmadhikṛtya saddharmasattvavinayopāyajñānāt karuṇāpāragamanācca parārthaniṣṭhāmadhikṛtya |

ālokāt[kālāt]sarvasattvānāṃ buddhatvaṃ śaraṇaṃ mahat |
sarvavyasanasaṃpattivyāvṛttyabhyudaye matam || Msa_9.11 ||

(MSA_Bagchi 39)
anena pañcamena ślokena yāvantaṃ kālaṃ yāvatāṃ sattvānāṃ yatrārthe śaraṇaṃ bhavati tatsamāsena darśayati | yatrārthe iti sarvavyasanavyāvṛttau saṃpattyabhyudaye ca |

āśrayaparāvṛttau ṣaṭ ślokāḥ |

kleśajñeyavṛttīnāṃ satatamanugataṃ bījamutkṛṣṭakālaṃ
yasminnastaṃ prayātaṃ bhavati suvipulaiḥ sarvahāniprakāraiḥ |
buddhatvaṃ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāpti-
statprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt || Msa_9.12 ||

anena vipakṣabījaviyogataḥ pratipakṣasaṃpattiyogataścāśrayaparivṛttiḥ paridīpitā | yathā ca tatprāptirdvividhamārgalābhāt | suviśuddhalokottarajñānamārgalābhāt | tatpṛṣṭhalabdhānantajñeyaviṣayajñānamārgalābhācca | utkṛṣṭakālamityanādikālaṃ |

suvipulaiḥ sarvahāniprakārairiti bhūmiprakāraiḥ |

sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate |
śamābhirāmaṃ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā || Msa_9.13 ||

anena dvitīyenānyāśrayaparāvṛttibhyastadviśeṣaṃ darśayati | tatstho hi mahācalendrastha iva dūrāntaranikṛṣṭaṃ lokaṃ paśyati |

dṛṣṭvā ca karūṇāyate śrāvakapratyekabuddhānapi prāgeva tadanyān |

pravṛttirūdvittiravṛttirāśrayo nivṛttirāvṛttiratho dvayādvayā |
samāviśiṣṭā api sarvagātmikā tathāgatānāṃ parivṛttiriṣyate || Msa_9.14 ||

anena tṛtīyena taddaśaprabhedaṃdarśayati | sā hi tathāgatānāṃ parivṛttiḥ parārthavṛttiriti pravṛttiḥ | sarvadharmaviśiṣṭatvāduṣkṛṣṭā vṛttirityudvṛttiḥ | saṃkleśahetāvavṛttiḥ | āśraya iti yo 'sau parivṛttyāśrayastaṃ darśayati | saṃkleśānnivṛttito nivṛttiḥ | ātyantikatvādāyatā vṛttirityāvṛttiḥ | abhisaṃbodhiparinirvāṇadarśanavṛttyā dvayā vṛttiḥ | saṃsāranirvāṇāpratiṣṭhitatvātsaṃskṛtāsaṃskṛtatvenādvayā vṛttiḥ | vimuktisāmānyena śrāvakapratyekabuddhasamā vṛttiḥ | balavaiśāradyādibhiḥ buddhadharmairasamatvādviśiṣṭā vṛttiḥ |

sarvayānopadeśagatatvātsarvagatāvṛttiḥ |

yathāmbaraṃ sarvagataṃ sadāmataṃ tathaiva tatsarvagataṃ sadāmatam |
yathāmbaraṃ rūpagaṇeṣu sarvagaṃ tathaiva tatsattvagaṇeṣu sarvagam || Msa_9.15 ||

(MSA_Bagchi 40)
anena caturthena tatsvabhāvasya buddhatvasya sarvagatatvaṃ darśayati | ākāśasādharmyeṇauddeśanirdeśataḥ pūrvāparārdhābhyām | sattvagaṇeṣu sarvagatatvaṃ buddhatvasyātmatvena sarvasattvopagamane pariniṣpattito veditavyam |

yathodabhājane bhinne candrabimbaṃ na dṛśyate |
tathā duṣṭeṣu sattveṣu buddhabimbaṃ na dṛśyate || Msa_9.16 ||

anena pañcamena sarvagatatve 'pyabhājanabhūteṣu sattveṣu abuddhabimbadarśanaṃ dṛṣṭāntena sādhayati |

yathāgnirjvalate 'nyatra punaranyatraśāmyati |
buddheṣvapi tathā jñeyaṃ saṃdarśanamadarśanam || Msa_9.17 ||

anena ṣaṣṭhena buddhavineyeṣu satsubuddhotpādāttaddarśanaṃ | vinīteṣu parinirvāṇāttadadarśanaṃ agnijvalanaśamanasādharmyeṇa sādhayati |

anābhogāpratiprasrabdhabuddhakāryatve catvāraḥ ślokāḥ |

aghaṭitebhyastūryebhyo yathā syācchabdasaṃbhavaḥ |
tathā jine vinābhogaṃ deśanāyāḥ samudbhavaḥ || Msa_9.18 ||
yathā maṇervinā yatnaṃ svaprabhāva[sa]nidarśanam |
buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam || Msa_9.19 ||

ābhyāṃ ślokābhyāmanābhogena buddhakāryaṃ sādhayatyaghaṭitatūryaśabdamaṇiprabhāva[sa]sādharmyeṇa |

yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ |
tathaivānāsrave dhātau avicchinnā jinakriyāḥ || Msa_9.20 ||
yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā |
tathaivānāsrave dhātau buddhakāryodayavyayaḥ || Msa_9.21 ||

ābhyāmapyapratiprasrabdhabuddhakāryatvaṃ buddhakṛtyasyāvicchedāt | ākāśa iva lokakriyāṇāmavicchede 'pi cānyānyakriyodayavyayastathaiva |

anāsravadhātugāmbhīrye ṣoḍaśa ślokāḥ |

paurvāparya[ā]viśiṣṭāpi sarvāvaraṇanirmalā |
naśuddhā nāpi cāśuddhā tathatā buddhatā matā || Msa_9.22 ||

(MSA_Bagchi 41)
paurvāparyeṇa[ā]viśiṣṭatvānna śuddhā | paścātsarvāvaraṇanirmalatvānnāśuddhā malavigamāt |

śūnyatāyāṃ viśuddhāyāṃ nairātmyānmārgalābhataḥ |
buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām || Msa_9.23 ||

tatra cānāsrave dhātau buddhānāṃ paramātmā nirdiśyate | kiṃ kāraṇam | agranairātmyātmakatvāt | agraṃ nairātmyaṃ viśuddhā tathatā sā ca buddhānāmātmā svabhāvārthena tasyāṃ viśuddhāyāmagraṃ nairātmyamātmānaṃ buddhā labhante śuddham | ataḥ śuddhātmalābhitvāt buddhā ātmamāhātmyaṃ prāptā ityanenābhisaṃdhinā buddhānāmanāsrave dhātau paramātmā vyavasthāpyate |

na bhāvo nāpi cābhāvo buddhatvaṃ tena kathyate |
tasmādbuddhatathāpraśne avyākṛtanayo mataḥ || Msa_9.24 ||

tenaiva kāraṇena buddhatvaṃ na bhāva ucyate | pudgaladharmābhāvalakṣaṇatvāttadātmakatvācca buddhatvasya | nābhāva ucyate tathatālakṣaṇabhāvāt | ato buddhasya bhāvābhāvapraśne, bhavati tathāgataḥ paraṃ maraṇānna bhavatītyevamādiravyākṛtanayomataḥ |

dāhaśāntiryathā lohe darśane timirasya ca |
cittajñāne tathā bauddhe bhāvābhāvo na śasyate || Msa_9.25 ||

yathā ca lohe dāhaśāntirdarśane ca timirameta[?]sya śāntirna bhāvo dāhatimirayorabhāvalakṣaṇāt | nābhāvaḥ śāntilakṣaṇena bhāvāt | evaṃ buddhānāṃ cittajñāne ca dāhatimirasthānīyayo rāgāvidyayoḥ śāntirna bhāvaḥ śasyate tadabhāvaprabhāvitatvāccetaḥ prajñāvimuktyā nābhāvastena tena vimuktilakṣaṇena bhāvāt |

buddhānāmamale dhātau naikatā bahutā na ca |
ākāśavadadehatvātpūrvadehānusārataḥ || Msa_9.26 ||

buddhānāmanāsravadhātau naikatvaṃ pūrvadehānusāreṇa | na bahutvaṃ dehābhāvādākāśavat |

balādibuddhadharmeṣu bodhī ratnākaropamā |
jagatkuśalasasyeṣu mahāmeghopamā matā || Msa_9.27 ||
puṇyajñānasupūrṇatvātpūrṇacandropamā matā |
jñānālokakaratvācca mahādityopamā matā || Msa_9.28 ||

(MSA_Bagchi 42)
etau ratnākarameghopamatve pūrṇacandramahādityopamatve ca ślokau gatārthau |

ameyā raśmayo yadvadvayāmiśrā bhānumaṇḍale |
sadaikakāryā vartante lokamālokayanti ca || Msa_9.29 ||
tathaivānāsrave dhātau buddhānāmaprameyatā |
miśraikakāryā kṛtyeṣu jñānālokakarāmatā || Msa_9.30 ||

ekena vyāmiśraraśmyekakāryasyopamatayā sādhāraṇakarmatāṃ darśayati | raśmīnāmekakāryatvaṃ pācanaśoṣaṇasamānakāryatvādveditavyaṃ | dvitīyenānāsrave dhātau miśraikakāryatvaṃ nirmāṇādikṛtyeṣu |

yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ |
bhānostathaiva buddhānāṃ jñeyā jñānaviniḥsṛtiḥ || Msa_9.31 ||

ekakāle sarvaraśmiviniḥsṛtyā sa ca [saha?]buddhānāmekakāle jñānapravṛttiṃ darśayati |

yathaivādityaraśmīnāṃ vṛttau nāsti mamāyitam |
tathaiva buddhajñānānāṃ vṛttau nāsti mamāyitam || Msa_9.32 ||
yathā sūryaikamuktābhai raśmibhirbhāsyate jagat |
sakṛt jñeyaṃ tathā sarvaṃ buddhajñānaiḥ prabhāsyate || Msa_9.33 ||

mamatvābhāve jagajjñeyaprabhāsena[sane] ca yathākramaṃ ślokau gatārthau |

yathaivādityaraśmīnāṃ meghādyāvaraṇaṃ matam |
tathaiva buddhajñānānāmāvṛtiḥ sattvaduṣṭatā || Msa_9.34 ||

yathā raśmīnāṃ meghādyāvaraṇamaprabhāsena | tathā buddhajñānānāmāvaraṇaṃ sattvānāmā[ma]bhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā |

yathā pāṃśuvaśādvastre raṅgacitrāvicitratā |
tathāvedhavaśānmuktau jñānacitrāvicitratā || Msa_9.35 ||

yathā pāṃśuviśeṣeṇa vastre raṅgavicitratā kvacidavicitratā | tathaiva pūrvapraṇidhānacaryābalādhānaviśeṣād buddhānāṃ vimuktau jñānavicitratā bhavati |

śrāvakapratyekabuddhānāṃ vimuktāvavicitratā |

(MSA_Bagchi 43)
gāmbhīryamamale dhātau lakṣaṇasthānakarmasu |
buddhānāmetaduditaṃ raṅgairvākāśacitraṇā || Msa_9.36 ||

etadanāsravadhātau buddhānāṃ trividhaṃ gāmbhīryamevamuttam | lakṣaṇagāmbhīryaṃ caturbhiḥ ślokaiḥ | sthānagāmbhīryaṃpañcamenaikatvapṛthaktvābhyāmasthitatvāt | karmagāmbhīryaṃ daśabhiḥ | tatpunarlakṣaṇagāmbhīryaṃ viśuddhilakṣaṇaṃ paramātmalakṣaṇamavyākṛtalakṣaṇaṃ vimuktilakṣaṇaṃ cārabhyoktam | karmagāmbhīryaṃ bodhipakṣādiratnāśrayatvakarma sattvaparipācanakarma niṣṭhāgamanakarma dharmadeśanākarma nirmāṇādikṛtyakarma jñānapravṛttikarma avikalpanakarma citrākārajñānakarma jñānāpravṛttikarma vimuktisāmānyajñānaviśeṣakarma cārabhyoktam | seyamanāsrave dhātau niṣprapañcatvādākāśopame gāmbhīryaprabhedadeśanā yathā raṅgairākāśacitraṇī veditavyā |

sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā |
tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehinaḥ || Msa_9.37 ||

sarveṣāṃ nirviśiṣṭā tathatā taddhiśuddhisvabhāvaśca tathāgataḥ | ataḥ sarve sattvāstathāgatagarbhā ityucyate |

vibhutvavibhāge ślokā ekādaśa |
śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate |
pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate || Msa_9.38 ||
bodhisattvavibhutvasya tatkalāṃ nānugacchati |
tathāgatavibhutvasya tatkalāṃ nānugacchati || Msa_9.39 ||

ābhyāṃ tāvad dvābhyāṃ prabhāvotkarṣaviśeṣeṇa buddhānāṃ vibhutvaṃ darśayati |

aprameyamacintyaṃ ca vibhutvaṃ bauddhamiṣyate |
yasya yatra yathā yāvatkāle yasminpravartate || Msa_9.40 ||

anena tṛtīyena prakāraprabhedagāmbhīryaviśeṣābhyāṃ kathamaprameyaṃ kathaṃ vā cintyamityāha | yasya pudgalasyārthe tatpravarttate yatra lokadhātau yathā tādṛśaiḥ prakārairyāvadalpaṃ vā bahu vā yasminkāle |

avaśiṣṭaiḥ ślokaiḥ mano[parā]vṛttibhedena vibhutvabhedaṃ darśayati |

pañcendriyaparāvṛttau vibhutvaṃ labhyate param |
sarvārthavṛttau sarveṣāṃ guṇadvādaśaśatodaye || Msa_9.41 ||
(MSA_Bagchi 44)
pañcendriyaparāvṛttau dvividhaṃ vibhutvaṃ paramaṃ labhyate | sarveṣāṃ pañcānāmindriyāṇāṃ sarvapañcārthavṛttau | tatra pratyekaṃ dvādaśaguṇaśatotpattau |

manaso 'pi parāvṛttau vibhutvaṃ labhyate param |
vibhutvānucare jñāne nirvikalpe sunirmale || Msa_9.42 ||

manasaḥ parāvṛttau vibhutvānucare nirvikalpe suviśuddhe jñāne paramaṃ vibhutvaṃ labhyate | yena sahitaṃ sarvaṃ vibhutvajñānaṃ pravartate |

sārthodgrahaparāvṛttau vibhutvaṃ labhyate param |
kṣetraśuddhau yathākāmaṃ bhogasaṃdarśanāya hi || Msa_9.43 ||

arthaparāvṛttau udgrahaparāvṛttau ca kṣetraviśuddhivibhutvaṃ paramaṃ labhyate yena yathākāmaṃ bhogasaṃdarśanaṃ karoti |

vikalpasya parāvṛttau vibhutvaṃ labhyate param |
avyāghāte sadākālaṃ sarveṣāṃ jñānakarmaṇām || Msa_9.44 ||

vikalpaparāvṛttau sarveṣāṃ jñānānāṃ karmaṇāṃ ca sarvakālamavyāghāte paramaṃ vibhutvaṃ labhyate |

pratiṣṭhāyāḥ parāvṛttau vibhutvaṃ labhyate param |
apratiṣṭhitanirvāṇaṃ buddhānāmacale[male] pade || Msa_9.45 ||

pratiṣṭhāparāvṛttāvapratiṣṭhitanirvāṇaṃ paramaṃ vibhutvaṃ labhyate | buddhānāmanāsravedhātau |

maithunasya parāvṛttau vibhutvaṃ labhyate param |
buddhasaukhyabihāre 'tha dārāsaṃkleśadarśane || Msa_9.46 ||

maithunasya parāvṛttau dvayorbuddhasukhavihāre ca dārāsaṃkleśadarśane ca |

ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param |
cintitārthasamṛddhau ca gatirūpavibhāvane || Msa_9.47 ||

ākāśasaṃjñāvyāvṛttau dvayoreva cintitārthasamṛddhau ca yena gaganagarbho bhavati | gatirūpavibhāvena ca yatheṣṭagamanādāśavaśī[kāśī]karaṇācca |

ityameyaparāvṛttāvameyavibhutā matā |
acintyakṛtyānuṣṭhānābduddhānāmamalāśraye || Msa_9.48 ||

(MSA_Bagchi 45)
ityanena mukhenāprameyā parāvṛttiḥ |

tatra cāprameyaṃ vibhutvamacintyakarmānuṣṭhānaṃ buddhānāmanāsrave dhātau veditavyam |

tasyaiva buddhasya sattvaparipākanimittatve sapta ślokāḥ |

śubhe bṛddho loko vrajati suviśuddhau paramatāṃ
śubhe cānārabdhvā vrajati śubhavṛddhau paramatām |
vrajatyevaṃ loko diśi diśi jinānāṃ sukathitai-
rapakvaḥ pakvo vā [na] ca punaraśeṣaṃ dhruvamiha || Msa_9.49 ||

anena yādṛśasya paripākasya nimittaṃ bhavati taddarśayati | upacitakuśalamūlānāṃ ca vimuktau paramatāyāmanupacitakuśalamūlānāṃ ca kuśalamūlopacaye | apakvaḥ śubhavṛddhau paramatāṃ vrajana[n] pākaṃ vrajati pakvaḥ suviśuddhau paramatāṃ vrajati | evaṃ ca nityakālaṃ vrajati na ca niḥśeṣaṃ lokasyānantatvāt |

tathā kṛtvā caryāṃ [kṛcchrāvāpyāṃ] paramaguṇayogādbhutavatīṃ
mahābodhiṃ nityāṃ dhruvamaśaraṇānāṃ ca śaraṇam |
labhante yaddhīrā [diśi diśi] gasadā [sadā] sarvasamayaṃ
tadāścaryaṃ loke suvidhacaraṇānnādbhutamapi || Msa_9.50 ||

anena dvitīyena paripavkānāṃ bodhisattvānāṃ paripākasyāścaryaṃ nāścaryaṃ lakṣaṇam | sadā sarvasamayamiti nityaṃ nirantaraṃ ca tadanubhūya[rūpa]mārgacaraṇaṃ suvidhicaraṇam |

kvaciddharmāñcakaṃ[dharmyaṃ cakraṃ] bahumukhaśatairdarśayatiḥ yaḥ
kvacijjanmāntardhi kvacidapi vicitrāṃ janacarīm |
kvacitkṛtsnāṃ bodhiṃ kvacidapi ca nirvāṇamasakṛt
na ca sthānāttasmādvicalati sa sarvaṃ ca kurute || Msa_9.51 ||

anena tṛtīyena yugapadbahumukhaparipācanopāyaprayoge nimittatvaṃ darśayati | yathā yatrasthaḥ sattvān vinayati | vicitrā janacarī jātakabhedena | na ca sthānāccalatītyanāsravāddhātoḥ |

na buddhānāmevaṃ bhavati mamapakvo 'yamiti cāpra-
pācyo 'yaṃ dehī api ca adhunāpācyata iti |
vinā saṃskāraṃ tu prapacamupayātyeva janatā
śubhairdharmairnityaṃ diśi diśi samantātrayamukham || Msa_9.52 ||

(MSA_Bagchi 46)
anena caturthena tatparipākaprayoganimittatvamanabhisaṃskāreṇa darśayati |

trayamukhamiti yānatrayeṇa |

yathāyatnaṃ bhānuḥ pratataviṣadairaṃśavisaraiḥ
prapāka[kaṃ] sasyānāṃ diśi [diśi] samantātprakurūte |
tathā dharmārko 'pi praśamavidhidharmāśuvisaraiḥ
prapākaṃ sasyānāṃ diśi diśi samantātprakurūte || Msa_9.53 ||

anena pañcamenānabhisaṃskāraparipācanadṛṣṭāntaṃ darśayati |

yathaikasmāddīpādbhavati sumahāndīpanicayo
'prameyo 'saṃkhyeyo na ca sa punareti vyayamataḥ |
tathaikasmād buddhād [pākā]dbhavati sumahān paripāka[pāka]nicayo
'prameyo 'saṃkhyeyo na ca sa punareti[punarupaiti] vyayamataḥ || Msa_9.54 ||

anena ṣaṣṭhena paraṃparayā paripācanam |

yathā toyaistṛptiṃ vrajati na mahāsāgara iva
na vṛddhiṃ vā yāti pratataviṣadāmbu praviśanaiḥ |
tathā bauddho dhātuḥ satatasamitaiḥ śuddhiviśanai-
rnatṛptiṃ vṛddhiṃ vā vrajati paramāścaryamiha tat || Msa_9.55 ||

anena saptamena paripavkānāṃ vimuktipraveśe samudrodāharaṇena dharmadhātoratṛptiṃ cāvakāśadānādavṛddhiṃ dhyānā[cāna]dhikatvāt |

dharmadhātuviśuddhau catvāraḥ ślokāḥ |

sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ |
vastujñānatadālambavaśitākṣayalakṣaṇaḥ || Msa_9.56 ||

eṣa svabhāvārthamārabhyaikaḥ ślokaḥ |

kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca |
vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca |
sarvatastathatājñānabhāvanā samudāgamaḥ |
sarvasattvadvayādhānasarvathākṣayatā phalam || Msa_9.57 ||

eṣa hetvarthaṃ phalārthaṃ cārabhya dvitīyaḥ ślokaḥ | sarvatastathatājñānabhāvanā dharmadhātuviśuddhihetuḥ | sarvata iti sarvadharmaparyāyamukhaiḥ | sarvasattvānāṃ sarvathā hitasukhadvayādhānākṣayatā phalam |

(MSA_Bagchi 47)
kāyavākcittanirmāṇaprayogopāyakarmakaḥ |
samādhidhāraṇīdvāradvayāmeyasamanvitaḥ || Msa_9.58 ||

eṣa karmārthaṃ yogārthaṃ cārabhya tṛtīyaḥ ślokaḥ | trividhaṃ kāyādinirmāṇaṃ karma samādhidhāraṇīmukhābhyāṃ dvayena cāprameyeṇa puṇyajñānasaṃbhāreṇa samanvāgamo yogaḥ |

svabhāvadharmasaṃbhoganirmāṇairbhinnavṛttikaḥ |
dharmadhāturviśuddho 'yaṃ buddhānāṃ samudāhṛtaḥ || Msa_9.59 ||

eṣa vṛttyarthamārabhya caturthaḥ ślokaḥ | svābhāvikasāṃbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ |

buddhakāyavibhāge saptaślokāḥ |

svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ |
kāyabhedā hi buddhānāṃ prathamastu dvayāśrayaḥ || Msa_9.60 ||

trividhaḥ kāyo buddhānām | svābhāviko dharmakāya āśrayaparāvṛttilakṣaṇaḥ | sāṃbhogiko yena parṣanmaṇḍaleṣu dharmasaṃbhogaṃ karoti | nairmāṇiko yena nirmāṇena sattvārthaṃ karoti |

sarvadhātuṣu sāṃbhogyo bhinno gaṇaparigrahaiḥ |
kṣetraiśca nāmabhiḥ kāyairdharmasaṃbhogaceṣṭitaiḥ || Msa_9.61 ||

tatra sāṃbhogikaḥ sarvalokadhātuṣu parṣanmaṇḍalabuddhakṣetranāmaśarīradharmasaṃbhogakriyābhirbhinnaḥ |

samaḥ sūkṣmaśca tacchiṣṭaḥ[cchilaṣṭaḥ] kāyaḥ svābhāviko mataḥ |
saṃbhogāvibhutāheturyatheṣṭaṃ bhogadarśane || Msa_9.62 ||

svābhāvikaḥ sarvabuddhānāṃ samo nirviśiṣṭatayā | sūkṣmo durjñānatayā | tena saṃbhogikena kāyena saṃbaddhaḥ saṃbhogavibhutve ca heturyatheṣṭaṃ bhogadarśanāya |

ameyaṃ buddhanirmāṇaṃ kāyo nairmāṇiko mataḥ |
dvayordvayārthasaṃpattiḥ sarvākārā pratiṣṭhitā || Msa_9.63 ||

nairmāṇikastu kāyo buddhānāmaprameyaprabhedaṃ buddhanirmāṇaṃ sāṃbhogikaḥ svārthasaṃpattilakṣaṇaḥ | nairmāṇikaḥ parārthasaṃpattilakṣaṇaḥ | evaṃ dvayārthasaṃpattiryathākramaṃ dvayoḥ pratiṣṭhitā sāṃbhogike ca kāye nairmāṇike ca |

(MSA_Bagchi 48)
śilpajanmamahābodhisadānirvāṇadarśanaiḥ |
buddhanirmāṇakāyo 'yaṃ mahāmāyo[mahopāyo] vimocane || Msa_9.64 ||

sa punarnirmāṇakāyaḥ sadā vineyārthaṃ śilpasya vīṇāvādanādibhiḥ | janmanaścābhisaṃbodheśca nirvāṇasya ca darśanairvimocane mahopāyatvātparārthasaṃpattilakṣaṇo veditavyaḥ |

tribhiḥ kāyaistu vijñeyo buddhānāṃ kāyasaṃgrahaḥ |
sāśrayaḥ svaparārtho yastribhiḥ kāyairnidarśitaḥ || Msa_9.65 ||

tribhiśca kāyairbuddhānāṃ sarvakāyasaṃgraho veditavyaḥ | ebhistribhiḥ kāyaiḥ sāśrayaḥ svaparārtho nidarśitaḥ | dvayoḥ svaparārthaprabhāvitatvāt dvayośca tadāśritatvādyathā pūrvamuktam |

āśrayeṇāśayenāpi karmaṇā te samā matāḥ |
prakṛtyāsraṃsanenāpi prabandhenaiṣu nityatā || Msa_9.66 ||

te ca trayaḥ kāyāḥ sarvabuddhānāṃ yathākramaṃ tribhirnirviśeṣāḥ, āśrayeṇa dharmadhātorabhinnatvāt, āśayena pṛthagbuddhāśayasyābhāvāt | karmaṇā ca sādhāraṇakarmakatvāt | teṣu ca triṣu kāyeṣu yathākramaṃ trividhā nityatā veditavyā yena nityakāyāstathāgatā ucyante | prakṛtyā nityatā svābhāvikasya svabhāvena nityatvāt | asraṃsanena sāṃbhogikasya dharmasaṃbhogāvicchedāt | prabandhena nairmāṇikasyāntarvyaye[rdhāya]punaḥ punarnirmāṇadarśanāt |

buddhajñānavibhāge daśa ślokāḥ |

ādarśajñānamacalaṃ trayajñānaṃ tadāśritam |
samatāpratyavekṣāyāṃ kṛtyānuṣṭhāna eva ca || Msa_9.67 ||

caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca | ādarśajñānamacalaṃ trīṇī jñānāni tadāśritāni calāni |

ādarśajñānamamāparicchinnaṃ sadānugam |
sarvajñeyeṣvasaṃmūḍhaṃ na ca teṣvāmukhaṃ sadā || Msa_9.68 ||

ādarśajñānamamaparicchinnaṃ deśataḥ sadānugaṃ kālataḥ | saervajñeyeṣvasaṃmūḍhaṃ sadāvaraṇavigamāt, na ca teṣvāmukhamanākāratvāt |

sarvajñānanimittatvānmahājñānākaropamam |
saṃbhogabuddhatā jñānapratibimbodayācca tat || Msa_9.69 ||

(MSA_Bagchi 49)
teṣāṃ ca samatādijñānānāṃ sarvaprakārāṇāṃ hetutvātsarvajñānānāmākaropam | saṃbhogabuddhatvatajjñānapratibimbodayācca tadādarśajñānāmityucyate |

sattveṣu samatājñānaṃ bhāvanāśuddhito 'malaṃ [matam] |
apratiṣṭhasa[śa]māviṣṭaṃ samatājñānamiṣyate || Msa_9.70 ||

yabdodhisattvenābhisamayakāleṣu [sattveṣu] samatājñānaṃ pratilabdhaṃ tadbhāvanāśuddhito bodhiprāptasyāpratiṣṭhitanirvāṇe niviṣṭaṃ samatājñānamiṣyate |

mahāmaitrīkṛpābhyāṃ ca sarvakālānugaṃ matam |
yathādhimokṣaṃ sattvānāṃ buddhabimbanidarśakam || Msa_9.71 ||

mahāmaitrīkaruṇābhyāṃ sarvakālānugaṃ yathādhimokṣaṃ ca sattvānāṃ buddhabimbanidarśakam | yataḥ kecitsattvāstathāgataṃ nīlavarṇaṃ paśyanti kecitpītavarṇamityevamādi |

pratyavekṣaṇakaṃ jñāne [naṃ] jñeyeṣvavyāhataṃ sadā |
dhāraṇīnāṃ samādhīnāṃ nidhānopamameva ca || Msa_9.72 ||
pariṣanmaṇḍale sarvavibhūtīnāṃ nidarśakam |
sarvasaṃśayavicchedi mahādharmapravarṣakam || Msa_9.73 ||

pratyavekṣaṇakaṃ jñānaṃ yathāślokam |

kṛtyānuṣṭhānatājñānaṃ nirmāṇaiḥ sarvadhātuṣu |
citrāprameyācintyaiśca sarvasattvārthakārakam || Msa_9.74 ||

kṛtyānuṣṭhānajñānaṃ sarvalokadhātuṣu nirmāṇairnānāprakārairaprameyairacintyaiśca sarvasattvārthakam |

kṛtyaniṣpattibhirbhedaiḥ saṃkhyākṣetraiśca sarvadā |
acintyaṃ buddhanirmāṇaṃ vijñeyaṃ tacca sarvathā || Msa_9.75 ||

tacca buddhanirmāṇaṃ sadā sarvathā cācintyaṃ veditavyaṃ | kṛtyakriyābhedataḥ saṃkhyāta [taḥ] kṣetrataśca |

dhāraṇātsamacittācca samyagdharmaprakāśanāt |
kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ || Msa_9.76 ||

tatra dhāraṇāt śrutānāṃ dharmāṇām | samacittatā sarvasattveṣvātmaparasamatayā | śeṣaṃ gatārtham |

(MSA_Bagchi 50)
buddhānekatvāpṛthaktveślokaḥ |

gotrabhedādavaiyarthyātsākalyādapyanāditaḥ |
abhedānnaikabuddhatvaṃ bahutvaṃ cāmalāśraye || Msa_9.77 ||

eka eva buddha ityetanneṣyate | kiṃ kāraṇam | gotrabhedāt | anantā hi buddhagotrāḥ sattvāḥ | tatraika evābhisaṃbuddho nānye 'bhisaṃmotsyanta iti kuta etat | puṇyajñānasaṃbhāravaiyarthyaṃ ca syādanyeṣāṃ bodhisattvānāmanabhisaṃbodhānna ca yuktaṃ vaiyarthyam | tasmādavaiyarthyādapi naika eva buddhaḥ sattvārthakriyāsākalyaṃ ca na syāt | buddhasya buddhatve kasyacidapratiṣṭhāpanādetacca na yuktam | na ca kaścidādibuddho 'sti vinā saṃbhāreṇa buddhatvāyogādvinā cānyena buddhena saṃsthānā [saṃbhārā]yogādityanāditvādapyeko buddhau na yuktaḥ | bahutvamapi neṣyate buddhānāṃ dharmakāyasyābhedādanāsrave dhātau |

buddhatvopāyapraveśe catvāraḥ ślokāḥ |

yāvidyamānatā saiva paramā vidyamānatā |
sarvathānupalambhaśca upalambhaḥ paro mataḥ || Msa_9.78 ||

yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena | yaśca sarvathānupalambhaḥ parikalpitasya svabhāvasya sa eva parama upalambhaḥ pariniṣpanna svabhāvasya |

bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām |
pratilambhaḥ paraśceṣṭaḥ pratilambhaṃ na paśyatām || Msa_9.79 ||

saiva paramā bhāvanā yo bhāvanāyā anupalambhaḥ | sa eva paramaḥ pratilambho yaḥ pratilambhānupalambhaḥ |

paśyatāṃ gurutvaṃ [tāṃ] dīrghaṃ nimittaṃ vīryamātmanaḥ |
mānināṃ bodhisattvānāṃdu [dū]re bodhirnirūpyate || Msa_9.80 ||

ye ca gurutvaṃ buddhatvaṃ paśyanti adbhutadharmayuktam | dīrghaṃ ca kālaṃ paśyanti tatsamudāgamāya | nimittaṃ ca paśyanti cittālambanam | ātmanaśca vīryaṃ vayamārabdhavīryā buddhatvaṃ prāpsyāma iti |

teṣāmevaṃmānināṃ bodhisattvānāmaupalambhikatvāt dūre bodhirnirūpyate |

paśyatām, kalpanāmātraṃ sarvametadyathoditaṃ |
akalpabodhisattvānāṃ prāptā bodhirnirūpyate || Msa_9.81 ||

(MSA_Bagchi 51)
kalyanāmātraṃ tvetatsarvamiti paśyatāṃ tasyāpi kalpanāmātrasyāvikalpanādakalpabodhisattvānāmanutpattikadharmakṣāntilābhāvasthāyāmarthataḥ prāptaiva bodhirityucyate |

buddhānāmanyonyanai[nyai]kakāryatve catvāraḥ ślokāḥ |

bhinnāśrayā bhinnajalāśca nadyaḥ alpodakāḥ kṛtyapṛthaktvakāryāḥ |
jalāśritaprāṇitanūpabhogyā bhavanti pātālamasaṃpraviṣṭāḥ || Msa_9.82 ||
samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca |
miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam || Msa_9.83 ||
bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ |
parīttasattvārthasadopabhogyā bhavanti buddhatvamasaṃpraviṣṭāḥ || Msa_9.84 ||
buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ |
miśraikakāryāśca mahopabhogyāḥ sadā mahāsattvagaṇasya te hi || Msa_9.85 ||

tatra bhinnāśrayā nadyaḥ svabhājanabhedāt | kṛtyapṛthaktvakāryāḥ pṛthaktvena kṛtyakaraṇāt | tanūpabhogyā ityalpānāmupabhogyāḥ | śeṣaṃ gatārtham |

buddhatvaprotsāhane ślokaḥ |

itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ |
śubhaparamasukhākṣayakaratvāt śubhamatirarhati bodhicittamāptum || Msa_9.86 ||

nirūpamasukladharmayogāt svārthasaṃpattitaḥ | hitasukhahetutvācca buddhatvasya parārthasaṃpattiḥ | anavadyotkṛṣṭākṣayasukhākaratvācca sukhavihāro viśeṣataḥ | buddhimānahīnabodhicittamādātuṃ tatpraṇidhānaparigrahāt |

|| mahāyānasūtrālaṃkāre bodhyadhikāro navamaḥ ||


(MSA_Bagchi 52)
daśamodhikāraḥ
uddānam |

ādiḥ siddhiḥ śaraṇaṃ gotraṃ citte tathaiva cotpādaḥ |
svaparārthastatvārthaḥ prabhāvaparipākabodhiśca || Msa_10.1 ||

eṣa ca bodhyadhikāra ādimārabhya yāvat bodhipaṭalānusāreṇānugantavyaḥ |
adhimuktiprabhedalakṣaṇavibhāge ślokau |

jātā-jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca |
abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca || Msa_10.2 ||

jātā atītapratyutpannā | ajātā anāgatā | grāhikā ādhyātmikā[kī] yayālambanamadhimucyate | grāhyabhūtā bāhyā yānā[mā] lambanatvenādhimucyate | mitrādāttā audārikī | svātmataḥ sūkṣmā | bhrāntikā hīnā viparītādhimokṣāt | abhrāntikā praśāntā [praṇītā] | āmukhā antike samavahitapratyayatvāt | anāmukhā dūre viparyayāt | ghoṣācārā śrutamayī | eṣikā cintāmayī | īkṣikā bhāvanāmayī pratyavekṣaṇāt |

hāryā kīrṇāvyāvakīrṇā vipakṣairhīnodārā āvṛtānāvṛtā ca |
yuktāyuktā saṃbhṛtāsaṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ || Msa_10.3 ||

hāryā mṛdvī | vyavakīrṇā madhyā | avyavakīrṇā vipakṣairadhimātrā | hinānyayāne | udārāmahāyāne | āvṛtā sāvaraṇā viśeṣagamanāya | anāvṛtā nirāvaraṇā | yuktā sātatyasatkṛtyaprayogāt | ayuktā tadvirahitā | saṃbhṛtādhigamayogyā | asaṃbhṛtā viparyayāt | gāḍhaṃ viṣṭā bhūmipraviṣṭā | dūragā pariśiṣṭāsu bhūmiṣu |

adhimuktiparipanthe trayaḥ ślokāḥ |

amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ |
kumitraṃ śubhadaurbalyamayoniśomanaskriyā || Msa_10.4 ||

jātāyā amanasikārabāhulyaṃ paripanthaḥ | ajātāyāḥ kauśīdyam, grāhyagrāhakabhūtāyā yogavibhramaḥ, tathaivābhiniveśāt | mitrādāttāyāḥ kumitram, viparītagrāhaṇāt | svātmato 'dhimukteḥ kuśalamūladaurbalyam | abhrāntāyā ayoniśo amanasikāraḥ [manasikāraḥ] paripanthastadvirodhitvāt |

(MSA_Bagchi 53)
pramādo 'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā |
śamamātrābhimānaśca tathāparijayo mataḥ || Msa_10.5 ||

āmukhāyāḥ pramādaḥ, tasyā apramādakṛtatvāt | ghoṣācārāyā alpaśrutatvam, nītārthasūtrāntāśravaṇāt | eṣikāyāḥ śrutamātrasaṃtuṣṭatvamalpacintāsaṃtuṣṭatvaṃ ca | īkṣikāyāścintāmātrasaṃtuṣṭatvaṃ śamathamātrābhimānaśca | hāryāvyavakīrṇayoraparijayaḥ paripanthaḥ |

anudvegastathodvega āvṛttiścāpyayuktatā |
asaṃbhṛtiśca vijñeyādhimuktiparipanthatā || Msa_10.6 ||

hīnāyā anudvegaḥ saṃsārāt | udārāyā udvegaḥ anāvṛtāyāścāvṛtiḥ | yuktāyā ayuktatā | saṃbhṛtāyā asaṃbhṛtiḥ paripanthaḥ |

adhimuktāvanuśaṃse pañca ślokāḥ |

puṇyaṃ mahadakaukṛtyaṃ saumanasyaṃ sukhaṃ mahat |
avipraṇāśaḥ sthairyaṃ na viśeṣagamanaṃ tathā || Msa_10.7 ||
dharmābhisamayaścātha svaparārthāptirūttamā |
kṣiprābhijñatvamete hi anuśaṃsādhimuktitaḥ || Msa_10.8 ||

jātāyāṃ pratyutpannāyāṃ puṇyaṃ mahat | atītāyāmakaukṛtyamavipratisārāt | grāhikāyāṃ grāhyabhūtāyāṃ ca mahatsaumanasyaṃ samādhiyogāt | kalyāṇamitrajanitāyāmavipraṇāśaḥ | svayamadhimuktau sthairyam | bhrā[abhrā]ntikāyāmāmukhāyāṃ śrutamayādikāyāṃ ca yāvat madhyāyāṃ viśeṣagamanam | adhimātrāyāṃ dharmābhisamayaḥ | hīnāyāṃ svārthaprāptiḥ | udārāyāṃ parārthaprāptiḥ paramā | anāvṛtayuktasaṃbhṛtādiṣu śuklapakṣāsu kṣiprābhijñatvamanuśaṃsaḥ |

kāmināṃ sā śvasadṛśī kūrmaprakhyā samādhinām |
bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām || Msa_10.9 ||

yatha śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitako yathā kūrmaścāsau jalavivarake saṃkucitakaḥ | yathā bhṛtyo nityamupacakitamūrtirvicarati | yathā rājā ājñāviṣaye vaśa[cakra?]vartī viharati |

tathā kāmisthātṛsvaparajanakṛtyārthamudite
viśeṣo vijñeyaḥ satatamadhimuktyā vividhayā |
mahāyāne tasya vidhivadiha matvā paramatāṃ
bhṛśaṃ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt || Msa_10.10 ||

(MSA_Bagchi 54)
api khalu kāmināmadhimuktiḥ śvasadṛśī laukikasamādhigatānāṃ kūrmaprakhyāsvārthavatāṃ bhṛtyopamā | rājaprakhyā parārthavatām | etamevārthaṃ pareṇopapādya mahāyānādhimuktau samādāpayati |

adhimuktilayapratiṣedhe ślokāḥ[kaḥ] |

manuṣa[ṣya]bhūtāḥ saṃbodhiṃ prāpnuvanti pratikṣaṇam |
aprameyā yataḥ sattvā layaṃ nāto 'dhivāsayet || Msa_10.11 ||

tribhiḥ kāraṇairlayo na yuktaḥ | yato manuṣa[ṣya]bhūtā bodhiṃ prāpnuvanti | nityaṃ prāpnuvanti | aprameyāśca prāpnuvanti |

adhimuktipuṇyaviśeṣaṇe dvau ślokau |

yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat |
na tu svayaṃ sa bhuñjānastathā puṇyamahodayaḥ || Msa_10.12 ||
sūtrokto labhyate dharmātparārthāśrayadeśitāt |
na tu svārthāśrayāddharmāddeśitādupalabhyate || Msa_10.13 ||

yathā bhojanaṃ dadataḥ puṇyamutpadyate parārthādhikārāt | na tu svayaṃ bhuñjānasya svārthādhikārāt | evaṃ parārthāśrayadeśitāt mahāyānadharmātteṣu teṣu [mahāyāna] sūtreṣūktaḥ puṇyodayo mahāṃllabhyate | na tu svārthāśrayadeśitāt śrāvakayānadharmāt |

adhimuktiphalaparigrahe ślokaḥ |

iti vipulagatau mahogha[mahārya]dharme janiya [parijanayan?] sadā matimānmahādhimuktim |
vipulasatatapuṇyatadvivṛddhiṃ vrajati guṇairasamairmahātmatāṃ ca || Msa_10.14 ||

yatra yādṛśyādhimuktyā yo yatphalaṃ parigṛhṇāti | vistīrṇe mahāyānadharme 'pari[hā]ṇī[parijananī?] yayodārādhimuktyā matimān trividhaṃ phalaṃ parigṛhṇāti | vipulapuṇyavṛddhiṃ tasyā evādhimuktervṛddhiṃ taddhetukāṃ cātulyaguṇamahātmatāṃ buddhatvam |

|| mahāyānasūtrālaṃkāre adhimuktyadhikāro daśamaḥ ||


(MSA_Bagchi 55)
ekādaśo 'dhikāraḥ

dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ |

piṭakatrayaṃ dvayaṃ vā [ca?]saṃgrahataḥ kāraṇairnavabhiriṣṭam |
vāsanabodhanaśamanaprativedhaistadvimocayati || Msa_11.1 ||

piṭakatrayaṃ sūtravinayābhidharmāḥ | tadeva trayaṃ hīnayānāgra[mahā?]yānabhedena dvayaṃ bhavati | śrāvapiṭakaṃbodhisattvapiṭakaṃ ca | tatpunastrayaṃ dvayaṃ vā [ca?]kenārthena piṭakamityāha | saṃgrahataḥ sarvajñeyārthasaṃgrahādveditavyam | kena kāraṇena trayam | navabhiḥ kāraṇaiḥ, vicikitsāpratipakṣeṇa sūtram, yo yatrārthe saṃśayitastasya tanniścayārthaṃ deśanāt | antadvayānuyogapratipakṣeṇa vinayaḥ sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya, anavadyaparibhogānujñānata ātmaklamathānuyogāntasya | svayaṃdṛṣṭiparāmarṣapratipakṣeṇābhidharmo 'viparītadharmalakṣaṇābhidyotanāt |

punaḥ śikṣātrayadeśanā sūtreṇa adhiśīlādhicittasaṃpādanatā vinayena śīlavato 'vipratisārādavipratisāreṇa[dikrameṇa] samādhilābhāt | adhiprajñāsaṃpādanābhidharmeṇāviparītārthapravicayāt | punardharmārthadeśanā sūtreṇa | dharmārthamippattirvinayena kleśavinayasaṃyuktasya tayoḥ prativedhāt | dharmārthasāṃkathyaviniścayakauśalyamabhidharmeṇeti |

ebhirnavabhiḥ kāraṇaiḥ piṭakatrayamiṣṭam | tacca saṃsārādvimocanārtham | kathaṃ punastadvimocayati | vāsanabodhanaśamanaprativedhaistadvimocayati | śrūtena cittavāsanataḥ | cintayā bodhanataḥ | bhāvanayā śamathena śamanataḥ | vipaśyanayā prativedhataḥ |

sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena |
teṣāṃ jñānāddhīmānsarvākārajñatāmeti || Msa_11.2 ||

te ca sūtravinayabhidharmāḥ pratyekaṃ caturvidhārthāḥ samāsatasteṣāṃ jñānābdodhisattvaḥ sarvajñatāṃ prāpnoti | śrāvakastvekasyā api gāthāyā arthamājñāyāstravakṣayaṃprāpnoti |

āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram |
abhimukhato 'thāmīkṣṇyādabhibhavagatito 'bhidharmaśca || Msa_11.3 ||

(MSA_Bagchi 56)
kathaṃ pratyekaṃ caturvidhārthaḥ | āśrayalakṣaṇadharmārthasūcanātsūtram | tatrāśrayo yatra deśe deśitaṃ yena yasmai ca | lakṣaṇaṃ saṃvṛttisatyalakṣaṇaṃ paramārthasatyalakṣaṇaṃ ca | dharmāḥ skandhāyatanadhātvāhārapratītyasamutpādādayaḥ | artho 'nusaṃdhiḥ |

abhimukhatvādabhīkṣṇatvādabhibhavanādabhigamanāccābhidharmo veditavyaḥ | nirvāṇābhimukho dharmo 'bhidharmaḥ satyabodhipakṣavimokṣamu[su?]khādideśanāt | abhīkṣṇaṃ dharmo 'bhidharma ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt | abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ | abhigamyate sūtrārtha etenetyabhidharmaḥ |

āpatterūtthānādvyutthānānniḥsṛteścavinayatvam |
pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva || Msa_11.4 ||

āpattitaḥ samutthānato vyutthānato nisāraṇataśca veditavyaḥ | tatrāpattiḥ pañcāpattinikāyāḥ | samutthānamāpattīnāmajñānātpramādāt kleśaprācuryādanādarācca | vyutthānamāśayato na daṇḍakarmataḥ | niḥsaraṇaṃ saptavidham | pratideśanā, abhyupagamaḥ śikṣādattakādīnām, daṇḍakarmaṇaḥ[ṇām] | samavadyotaḥ [samavadhātaḥ], prajñapte śikṣāpade punaḥ paryāyeṇa a[ṇānu] jñānāt, prasrabdhiḥ samagreṇa saṃghena śikṣāpadasya pratiprasrambhaṇāt | āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā ve[ce]dāpattiḥ | bhūtapratyavekṣā dharmoddānāka[kā]raiḥ pratyavekṣāvaśeṣaḥ | dharmatāpratilambhaśca satyadarśanena kṣudrānukṣudrāpannā[ttya]bhāve dharma [tā]pratilambhāt | punaścaturvidhenārthena vinayo vaiditavyaḥ | pudgalato yamāgamya śikṣā prajñapyate | prajñaptito yadārocite pudgalāparādhe śāstā saṃnipātya saṃgha[saṃghaṃ?] śikṣāṃ prajñāpayati | pravibhāgato yaḥ prajñapte śikṣāpade taduddeśasya vibhāgaḥ | viniścayataśca tatrāpattiḥ kathaṃ bhavatyanāpattirveti nirdhāraṇāt |

ālambanalābhaparyeṣṭau trayaḥ ślokāḥ |

ālambanaṃ mato dharmaḥ adhyātmaṃ bāhyakaṃ[dvayam?] |
[lābho dvayordvayārthena dvayoścānupalambhataḥ] || Msa_11.5 ||

[dharmālambanaṃ yo deśitaḥ kāyādikañcādhyātmikaṃ] bāhyamādhyātmikabāhyañca | tatra grāhakabhūtaṃ kāyādikamādhyātmikaṃ grāhyabhūtaṃ bāhyaṃ tayoreva tathatā dvayam | tatra dvayorādhyātmikabāhyayorālambanayordvayārthena lābho yathākramam | yadi grāhyārthadgrāhakārthamabhinnaṃ paśyati grāhakārthācca grāhyārtham, dvayasya punaḥ samastasyādhyātmikabāhyālambanasya tathatāyā lābhastayorevadvayoranupalambhādveditavyaḥ |

(MSA_Bagchi 57)
manojalpairyathoktārthaprasannasya pradhāraṇāt |
arthakhyānasya jalpācca nāmni sthānācca cetasaḥ || Msa_11.6 ||
dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ |
trividhālambanalābhaśca pūrvoktastatsamāśritaḥ || Msa_11.7 ||

dharmālambanalābhaḥ punastribhirjñānairbhavati śrutacintābhāvanāmayaiḥ | tatra samāhitena cetasā manojalpairyathoktārthaprasannasya tatpradhāraṇāt | śrutamayena jñānena tallābhaḥ, manojalpairiti saṃkalpaiḥ | prasannasyetyadhimuktasya niścitasya | pradhāraṇāditi pravicayāt | jalpādarthakhyānasya pradhāraṇāccintāmayena tallābhaḥ | yadi manojalpādevāyamarthaḥ khyātīti paśyati nānyanmanojalpādyathoktaṃ dvayālambanalābhe | cittasya nāmni sthānāt bhāvanāmayena jñānena tallābho veditavyo dvayānupalambhādyathoktaṃ dvayālambanalābhe | ata eva ca sa pūrvoktastrividhālambanalābho dharmālambanalābhasaṃniśrito veditavyaḥ |

manasikāraparyeṣṭau pañca ślokāḥ |

tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo 'paraḥ |
adhimuktiniveśī ca tīvracchandakaro 'paraḥ || Msa_11.8 ||
hīnapūrṇāśrayo dvedhā sajalpo 'jalpa eva ca |
jñānena saṃprayuktaśca yogopaniṣadātmakaḥ || Msa_11.9 ||
saṃbhinnālambanaścāsau vibhinnālambanaḥ sa ca |
pañcadhā saptadha caiva parijñā pañcadhāsya ca || Msa_11.10 ||
catvāraḥ saptatriṃśacca ākārā bhāvanāgatāḥ |
mārgadvayasvabhāvo 'sau dvyunuśaṃsaḥ pratīcchakaḥ || Msa_11.11 ||
prayogī vaśavartī ca parītto vipulātmakaḥ |
yogināṃ hi manaskāra eṣa sarvātmako mataḥ || Msa_11.12 ||

aṣṭādaśavidho manaskāraḥ | dhātuniyataḥ kṛtyakara āśrayavibhakto 'dhimuktiniveśakaścchandajanakaḥ samādhisaṃniśrito jñānasaṃprayuktaḥ saṃbhinnālambano vibhinnālambanaḥ parijñāniyato bhāvanākārapraviṣṭaḥ śamathavipaśyanāmārgasvabhāvo 'nuśaṃsamanaskāraḥ pratīcchakaḥ prāyogikamanaskāro vaśavartimanaskāraḥ parīttamanaskāro vipulamanaskāraśca | tatra dhātuniyato yaḥ śrāvakādigotraniyataḥ | kṛtyakaro yaḥ saṃbhṛtasaṃbhārasya | āśrayavibhakto yaḥ sasaṃvādhagṛhasthāśrayo 'saṃbādhapravrajitāśrayaśca | adhimuktiniveśako yo buddhānusmṛtisahagataḥ | (MSA_Bagchi 58) cchandajanako yastatsaṃpratyayasahagataḥ | samādhisaṃniśrito yaḥ samantakamaulasamādhisahagataḥ savitarkasavicāra [rāvitarkavicāra?] (nirvitarkasavicāra?) mātrāvitarkāvicārasahagataśca | jñānasaṃprayukto yo yogopaniṣadyogasahagataḥ, sa punaryathākramaṃ śrutacintāmayo bhāvanāmayaśca | saṃbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgrahītayāvaddeśitālambanaḥ | vibhinnālambanaḥ saptavidho nāmālambanaḥ padālambano vyañjanālambanaḥ pudgalanairātmyālambano dharma nairātmyālambano rūpidharmālambano 'rūpidharmālambanaśca | tatra rūpidharmālambano yaḥ kāyālambanaḥ | arūpidharmālambano yo vedanācittadharmālambanaḥ | parijñāniyato yaḥ parijñeye vastuni parijñeye 'rthe parijñāyāṃ parijñāphale tatpravedanāyāṃ ca | tatra parijñeyaṃ vastu duḥkhaṃ parijñeyo 'rthastasyaivānityaduḥkhaśūnyānātmatā | parijñā mārgaḥ | parijñāphalaṃ vimuktiḥ | tatpravedanā vimuktijñānadarśanam | bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca | tatracaturākārabhāvanaḥ pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaśca | tatra saptatriṃśadākārabhāvanaḥ | aśubhākārabhāvano duḥkhākārabhāvano 'nityākārabhāvano 'nātmākārabhāvanaḥ smṛtyupasthāneṣu | pratilambhākārabhāvano nisevanākārabhāvano vinirdhāvanā [nirvirghāṭanā] kārabhāvanaḥ pratipakṣākārabhāvanaḥ samyakprahāṇeṣu | saṃtuṣṭiprātipakṣikamanaskārabhāvano yadā cchandaṃ janayati | vikṣepasaṃśayaprātipakṣikamanaskārabhāvano yadā vyāyacchate vīryamārabhate yathākramam | auddhatyaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pradadhāti[pragṛhṇāti] | layaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pragṛhṇāti [pradadhāti] | ete yathākramaṃ caturṣu ṛddhipādeṣu veditavyāḥ | sthitacittasya lokottarasaṃpattisaṃpratyayākārabhāvano yathā saṃpratyayākārabhāvana evaṃ vyavasāyākārabhāvano dharmāsaṃpramoṣākārabhāvanaścittasthityākārabhāvanaḥ pravicayākārabhāvana indriyeṣu | eta eva pañca nirlikhitavipakṣamanaskārā baleṣu | saṃbodhisaṃprakhyānākārabhāvanastatraiva vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ saptasaṃbodhyaṅgeṣu | prāptiniścayākārabhāvanaḥ parikarmabhūmisaṃrakṣaṇākārabhāvanaḥ parasaṃprāptyākārabhāvana āryakāntaśīlapraviṣṭākārabhāvanaḥ saṃlikhitavṛttisamudācāra[rā]kārabhāvanaḥ pūrvaparibhāvitapratilabdhamārgābhyāsākārabhāvano dharmasthitinimittāsaṃpramoṣākārabhāvano 'nimittasthityāśrayaparivṛttyākārabhāvanaśca mārgāṅgeṣu | śamathavipaśyanābhāvanāmārgasvabhāvayorna kaścinnirdeśaḥ | anuśaṃsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca | pratīcchako yo dharmastrotasi buddhabodhisattvānāmantikādavavādagrāhakaḥ | prāyogikamanaskāraḥ pañcavidhaḥ samādhigocare | saṃkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṃkhyāmupalakṣayate | (MSA_Bagchi 59) vṛttyupalakṣaṇaprāyogiko yena dvividhāṃ vṛttimupalakṣayate parimāṇavṛttiṃ ca vyañjanānāmaparimāṇavṛttiṃ ca nāmapadayoḥ | parikalpopalakṣaṇaprāyogiko yena dvayamupādāya dvayaparikalpamupalakṣayate | nāmaparikalpamupādāyārthaparikalpamarthaparikalpamupādāya nāmaparikalpamaparikalpamakṣaram | kramopalakṣaṇaprāyogiko yena nāmagrahaṇapūrvikāmarthagrahaṇapravṛttimupalakṣayate | prativedhaprāyogikaśca | sa punarekādaśavidho veditavya, āgantukatvaprativedhataḥ, saṃprakhyānanimittaprativedhataḥ, arthānupalambhaprativedhataḥ, upalambhānupalambhaprativedhataḥ, dharmadhātuprativedhataḥ pudgalanairātmyaprativedhataḥ, dharma nairātmyaprativedhataḥ, hīnāśayaprativedhataḥ, udāramāhātmyāśayaprativedhataḥ yathādhigamadharmavyavasthānaprativedhataḥ, vyavasthāpitadharmaprativedhataśca | vaśavartimanaskārastrividhaḥ, kleśāvaraṇasuviśuddhaḥ kleśajñeyāvaraṇasuviśuddhaḥ, guṇābhinirhārasuviśuddhaśca |

dharmatattvaparyeṣṭau dvau ślokau |

tattvaṃ yatsatataṃ dvayena rahitaṃ, bhrānteśca saṃniśrayaḥ,
śakyaṃ naiva ca sarvathābhilapituṃ yaccāprapañcātmakam |
jñeyaṃ heyamatho viśodhyamamalaṃ yacca prakṛtyā matam |
yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā || Msa_11.13 ||

satataṃ dvayena rahitaṃ tattvaṃ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt | bhrānteḥ saṃniśrayaḥ paratantrastena tatparikalpanāt | anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ | tatra prathamaṃ tattvaṃ parijñeyaṃ dvitīyaṃ praheyaṃ tṛtīyaṃ viśodhyaṃ cāgantukamalādviśuddhaṃ ca prakṛtyā, yasya prakṛtyā viśuddhasyākāśasuvarṇavārisadṛśī kleśādviśuddhiḥ | na hyākāśādīni prakṛtyā aśuddhāni na cāgantukamalāpagamādeṣāṃ viśuddhirneṣyata iti |

na khalu jagati tasmādvidyate kiṃcidanya-
jjagadapi tadaśeṣaṃ tatra saṃmūḍhabuddhi |
kathamayamabhirūḍho lokamohaprakāro |
yadasadabhiniviṣṭaḥ satsamantādvihāya || Msa_11.14 ||

na khalu tasmādevaṃlakṣaṇāddharmadhātoḥ kiṃcidanyalloke vidyate dharmatāyā dharmasyābhinnatvāt | śeṣaṃ gatārtham |

tattve māyopamaparyeṣṭau pañcadaśa ślokāḥ |

yathā māyā tathābhūtaparikalpo nirucyate |
yathā māyākṛtaṃ tadvat dvayabhrāntirnirucyate || Msa_11.15 ||

(MSA_Bagchi 60)
yathā māyā yantra [mantra]parigṛhītaṃ bhrāntinimittaṃ kāṣṭhaloṣṭādikam tathābhūtaparikalpaḥ paratantraḥ svabhāvo [svabhāvākāro] veditavyaḥ | yathā māyākṛtaṃ tasyāṃ māyāyāṃ hastyaśvasuvarṇādyākṛtistadbhāvena pratibhāsitā, tathā tasminnabhūtaparikalpe dvayabhrāntirgrāhyagrāhakatvenapratibhāsitā parikalpitasvabhāvākārā veditavyā |

yathā[']tasminna tadbhāvaḥ paramārthastatheṣyate |
yathā tasyopalabdhistu tathā saṃvṛtisatyatā || Msa_11.16 ||

yathā[']tasminna tadbhāvo māyākṛte hastitvādyabhāvastathā tasminparatantre paramārtha iṣyate parikalpitasya dvayalakṣaṇasyābhāvaḥ | yathā tasya māyākṛtasya hastyādibhāvenopalabdhiḥ, tathābhūtaparikalpasya saṃvṛtisatyatopalabdhiḥ |

tadabhāve yathā vyaktistannimittasya labhyate |
tathāśrayaparāvṛttāvasatkalpasya labhyate || Msa_11.17 ||

yathā māyākṛtasyābhāve tasya nimittasya kāṣṭhādikasya vyaktirbhūtārthopalabhyate, tathāśrayaparāvṛttau dvayabhrāntyabhāvādabhūtaparikalpasya bhūto 'rtha upalabhyate |

tannimitte yathā loko hyabhrāntaḥ kāmataścaret |
parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ[yatiḥ] || Msa_11.18 ||

yathā tannimitte kāṣṭhādāvabhrānto lokaḥ kāmataścarati svatantraḥ tathā'śrayaparāvṛttāvaparyasta āryaḥ kāmacāri bhavati svatantraḥ |

tadākṛtiśca tatrāsti tadbhāvaśca na vidyate |
tasmādastitvanāstitvaṃ māyādiṣu vidhīyate || Msa_11.19 ||

eṣa śloko gatārthaḥ |

na bhāvastatra cābhāvo nābhāvo bhāva eva ca |
bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate || Msa_11.20 ||

na bhāvastatra cābhāvo yastadākṛtibhāvo nāsau na bhāvaḥ | nābhāvo bhāva eva ca yo hastitvādyabhāvo nāsau na [?]bhāvaḥ | tayośca bhāvābhāvayoraviśeṣo māyādiṣu vidhīyate | ya eva hi tatra tadākṛtibhāvaḥ, sa eva hastitvādyabhāvaḥ | ya eva hastitvādyabhāvaḥ sa eva tadākṛtibhāvaḥ |

(MSA_Bagchi 61)
tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate |
tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate || Msa_11.21 ||

tathātrābhūtaparikalpe dvayābhāsatāsti dvayabhāvaśca nāsti | tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate 'bhūtaparikalpasvabhāveṣu |

na bhāvastatra cābhāvo nābhāvo bhāva eva ca |
bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate || Msa_11.22 ||

na bhāvastatra cābhāvaḥ | yā dvayābhāsatā | nābhāvo bhāva eva ca | yā dvayatānāstitā | bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate | ya eva hi dvayābhāsatāyā bhāvaḥ sa eva dvayasyābhāva iti |

samāropāpavādābha[nta?]pratiṣedhārthamiṣyate |
hīnayānena yānasya pratiṣedhārthameva ca || Msa_11.23 ||

kimarthaṃ punarayaṃ bhāvābhāvayoraikāntikatvamaviśeṣaśceṣyate | yathākramam | samāropāpavādābha[ntaḥ?]pratiṣedhārthamiṣyate, hīnayānagamanapratiṣedhārthaṃ ca | abhāvasya hyabhāvatvaṃ viditvā samāropaṃ na karoti | bhāvasya bhāvatvaṃ viditvāpavādaṃ na karoti | tayoścāviśeṣaṃ viditvā na bhāvādudvijate tasmānna hinayānena niryāti |

bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate |
arūpiṇī ca vijñaptirabhāvātsyānna cetarā || Msa_11.24 ||

rūpabhrānteryā nimittavijñaptiḥ sā rūpavijñaptiriṣyate rūpākhyā | sā tu rūpabhrāntirarūpiṇī vijñaptiḥ | abhāvādrūpavijñapteritarāpi na syādarūpiṇī vijñaptiḥ | kāeraṇābhāvāt |

māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam |
dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate || Msa_11.25 ||
bimbasaṃkalikāgrāhabhrānterdvayamudāhṛtam |
dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate || Msa_11.26 ||

māyāhastyākṛtigrāhya[ha]bhrantito dvayamudāhṛtam | grāhyaṃ grāhakaṃ ca, tatra yathā nāsti dvayaṃ caivopalabhyate | pratibimbaṃ[ba?] saṃkalikāṃ ca manasikurvataḥ tadgrāhabhrānterdvayamudāhṛtaṃ pūrvavat |

(MSA_Bagchi 62)
tathā bhāvāttathābhāvād bhāvābhāva[vā?]viśeṣataḥ |
sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ || Msa_11.27 ||

ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvāste sadasanto māyopamāśca | kiṃ kāraṇam | santastathābhāvādabhūtaparikalpatvena | asantastathābhāvāt grāhyagrāhakatvena | tayośca bhāvābhāvayoraviśiṣṭatvāt santo 'pyasanto 'pi māyāpi caivaṃlakṣaṇā sta[ta?]smānmāyopamāḥ |

tathābhāvāttathābhāvāttathābhāvādalakṣaṇāḥ |
māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ || Msa_11.28 ||

ye 'pi prātipakṣikā dharmā buddhenopadiṣṭāḥ smṛtyupasthānādayaste 'pyalakṣaṇā māyāśca nirdiṣṭāḥ | kiṃ kāraṇam | tathābhāvādyathā bālairgṛhyante | tathābhāvādyathā deśitāḥ | tathābhāvādyathā saṃdarśitā buddhena garbhāvakramaṇajanmābhiniṣkramaṇābhisaṃbodhyādayaḥ | evamalakṣaṇā avidyamānāśca khyānti tasmānmāyopamāḥ |

māyārājeva cānyena māyārājñā parājitaḥ |
ye sarvadharmān paśyanti nirmārāste jinātmajāḥ || Msa_11.29 ||

ye prātipakṣikā dharmāste māyārājasthānīyāḥ saṃkleśaprahāṇe vyavadānādhipattyāt | ye 'pi sāṃkleśikā dharmāste 'pi rājasthānīyāḥ saṃkleśanirvṛttāvādhipatyāt | atastaiḥ prātipakṣikaiḥ saṃkleśaparājayo māyā [?] rājñeva rājñaḥ parājayo draṣṭavyaḥ | tajjñānācca bodhisattvā nirmārā bhavanti ubhayapakṣe |

aupamyārthe ślokaḥ |

māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkopamā
vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ |
ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ
saṃskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ || Msa_11.30 ||

yattūktaṃ bhagavatā māyopamā dharmā yāvannirmāṇopamā iti | tatra māyopamā dharmāḥ ṣaḍādhyātmikānyāyatanāni | asatyātmajīvāditve tathā prakhyānāt | svapnopamāḥ ṣaṭ bāhyānyāyatanāni tadupabhogasyāvastukatvāt | marīcikopamau dvau dharmau cittaṃ caitasikāśca bhrāntikaratvāt | pratibimbopamāḥ punaḥ ṣaḍevādhyātmikānyāyatanāni pūrvakarmapratibimbatvāt | pratibhāsopamāḥ ṣaḍeva bāhyānyāyatanānyādhyātmikānāmāyatanānāṃ chāyābhūtatvāt tadādhipatyotpattitaḥ | (MSA_Bagchi 63) ṣaṭ dvayaṃ matāḥ ṣaṭ dvayamatāḥ | pratiśrutkopamā deśanādharmāḥ | udakacandrabimbopamāḥ samādhisaṃniśritā dharmāḥ samādherūdakasthānīyatvādacchatayā | nirmāṇopamāḥ saṃcintyabhavopapattiparigrahe 'saṃkliṣṭasarvakriyāprayogatvāt |

jñeyaparyeṣṭau ślokaḥ |

abhūtakalpo na bhūto nābhūto 'kalpa eva ca |
na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate || Msa_11.31 ||

abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ, na bhūto nābhūto yastadanukūlo yāvannirvedhabhāgīyaḥ | akalpastathatā lokottaraṃ ca jñānam | na kalpo nāpi cākalpo lokottarapṛṣṭhalabdhaṃ laukikaṃ jñānam | etāvacca sarvaṃ jñeyam |

saṃkleśavyavadānaparyeṣṭau ślokadvayam |

svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ |
vikalpāḥ saṃpravartante dvayadravyavivarjitāḥ || Msa_11.32 ||

svadhātuta iti bhāvāṅgā [svabījā?]dālayavijñānataḥ | dvayābhāsā iti grāhyagrāhakābhāsāḥ | sahāvidyayā kleśaiśca vṛttireṣāṃ ta ime sāvidyākleśavṛttayaḥ | dvayadravyavivarjitā iti grāhyadravyeṇa grāhakadravyeṇa ca | evaṃ kleśaḥ paryeṣitavyaḥ |

ālambanaviśeṣāptiḥ svadhātusthānayogataḥ |
ta eva hyadvayābhāsā vartante carmakāṇḍavat || Msa_11.33 ||
ālambanaviśeṣāptiriti yo dharmālambanalābhaḥ pūrvamuktaḥ | svadhātusthānayogata iti svadhāturvikalpānāṃ tathatā tatra sthānaṃ nāmni sthānāccetasaḥ | yogata ityabhyāsāt | bhāvanāmārgeṇa ta eva vikalpā advayābhāsā vartante parāvṛttāśrayasya | carmavat kāṇḍavacca | yathā hi svaratvāpagamāttadeva carma mṛdu bhavati | agnisaṃtāpanayā tadeva kāṇḍaṃ ṛju bhavati | evaṃ śamathavipaśyanābhāvanābhyāṃ cetaḥ prajñāvimuktilābhe parāvṛttāśrayasya ta eva vikalpā na punardvayābhāsāḥ pravartante | ityeva [vaṃ?] vyavadānaṃ paryeṣitavyam |

vijñaptimātratāparyeṣṭau dvau ślokau |

cittaṃ dvayaprabhāsaṃ rāgādyābhāsamiṣyate tadvat |
śraddhādyābhāsaṃ na tadanyo dharmaḥ kliṣṭakuśalo 'sti || Msa_11.34 ||

(MSA_Bagchi 64)
cittamātrameva dvayapratibhāsamiṣyate grāhyapratibhāsaṃ grāhakapratibhāsaṃ ca | tathā rāgādikleśābhāsaṃ tadeveṣyate | śraddhādikuśaladharmābhāsaṃ vā | na tu tadābhāsādanyaḥ kliṣṭo dharmo 'sti rāgādilakṣaṇaḥ kuśalo vā śraddhādilakṣaṇaḥ | yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ |

iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate |
tathābhāsobhāvābhāvo na tu dharmāṇāṃ mataḥ || Msa_11.35 ||

tatra cittameva vastutacci[ści]trābhāsaṃ pravartate | paryāyeṇa rāgābhāsaṃ vā dveṣābhāsaṃ vā | tadanyadharmābhāsaṃ vā | citrākāraṃ ca yugapat śraddhādyākāram | bhāso bhāvābhāvaḥ kliṣṭakuśalāvasthe cetasi | na tu dharmāṇāṃ [kliṣṭānāṃ?] kuśalānāṃ [vā?] tatpratibhāsavyatirekeṇa tallakṣaṇābhāvāt |

lakṣaṇaparyeṣṭau ślokā aṣṭau | ekanoddeśaḥ śeṣairnirdeśaḥ |

lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ |
anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ saṃprakāśitā || Msa_11.36 ||

anenoddeśaḥ |

sadṛṣṭikaṃ ca yaccittaṃ tatrāvasthāvikāritā |
lakṣyametatsamāsena hyapramāṇaṃ prabhedataḥ || Msa_11.37 ||

tatra cittaṃ vijñānaṃ rūpaṃ ca | dṛṣṭiścaitasikā dharmāḥ | tatrāvasthā cittaviprayuktā varmāḥ | avikāritā asaṃskṛtamākāśādikaṃ tadvijñapternityaṃ tathāpravṛtteḥ | ityetat samāsena pañcavidhaṃ lakṣyaṃ prabhedenāpramāṇam |

yathājalpārthasaṃjñāyā nimittaṃ tasya vāsanā |
tasmādapyarthavikhyānaṃ parikalpitalakṣaṇaṃ || Msa_11. || 38 ||

lakṣaṇaṃ samāsena trividhaṃ parikalpitādilakṣaṇam | tatra parikalpitalakṣaṇaṃ trividhaṃ yathā jalpārthasaṃjñāyā nimittaṃ tasya jalpasya vāsanā tasmācca vāsanādyo 'rthaḥ khyāti avyavahārakuśalānāṃ vināpi yathājalpārthasaṃjñayā | tatra yathābhilāpamarthasaṃjñā caitasikī yathājalpārthasaṃjñā | tasyā yadālambanaṃ tannimittamevaṃ [va] yacca parikalpyate yataśca kāraṇādvāsana[nā]tastadubhayaṃ parikalpitalakṣaṇamatrābhipretam |

yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā |
asaṃ[sat?] kalpanimittaṃ hi parikalpitalakṣaṇam || Msa_11.39 ||

(MSA_Bagchi 65)
aparaparyāyo yathā nāma cārthaśca yathānāmārthamarthasya nāmnaśca prakhyānatā yathā nāmārthaprakhyānatā | yadi yathā nāmārthaḥ khyāti yathārthaṃ vā nāma ityetadabhūtaparikalpālambanaṃ parikalpitalakṣaṇaṃ etāvaddhi parikalpyate yaduta nāma vā artho veti |

trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ |
abhūtaparikalpo hi paratantrasya lakṣaṇam || Msa_11.40 ||

trividhastrividhaścābhāso 'syeti trividhatrividhābhāsaḥ | tatra trividhābhāsaḥ padābhāso 'rthābhāso dehābhāsaśca | punastrividhābhāso manaudgrahavikalpābhāsaḥ | mano yat kliṣṭaṃ sarvadā | udgrahaḥ pañca vijñānakāyāḥ | vikalpo manovijñānam | tatra prathamatri[mastri-?] vidhābhāso grāhyalakṣaṇaḥ | dvitīyo grāhakalakṣaṇaḥ | ityayamabhūtaparikalpaḥ paratantrasya lakṣaṇam |

abhāvabhāvatā yā ca bhāvābhāvasamānatā |
aśāntaśāntākalpā ca pariniṣpannalakṣaṇam || Msa_11.41 ||

pariniṣpannalakṣaṇaṃ punastathatā sā hyabhāvatā ca, sarvadharmāṇāṃ parikalpitānā [nāṃ?] bhāvatā ca tadabhāvatvena bhāvāt | bhāvābhāvasamānatā ca tayorbhāvābhāvayorabhinnatvāt | aśāntā cāgantukairupakleśaiḥ, śāntā ca prakṛtipariśuddhatvāt | avikalpā ca vikalpāgocaratvāt niṣprapañcatayā | etena trividhaṃ lakṣaṇaṃ tathatāyāḥ paridīpitaṃ svalakṣaṇaṃ kle[saṃ]śavyavadānalakṣaṇamavikalpalakṣaṇaṃ ca uktaṃ trividhaṃ lakṣaṇam |

niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā |
cittasya dhātau sthānaṃ ca sadasattārthapaśyanā || Msa_11.42 ||

lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ | ādhāra ādhānamādarśa āloka āśrayaśca | tatrādhāro niṣpa[ṣya]ndadharmo yo buddhenādhigamo deśitaḥ sa tasyādhigamasya niṣpa[ṣya]ndaḥ | ādhānaṃ yoniśo manaskāraḥ | ādarśaḥ cittasya dhātau sthānaṃ samādhiryadetatpūrvaṃ nāmni sthānamuktam | ālokaḥ sadasattvenārthadarśanaṃ lokottarā prajñā, tathā[tayā] sacca sato yathābhūtaṃ paśyatyasaccāsataḥ |

āśraya āśrayaparāvṛttiḥ |

samatāgamanaṃ tasminnāryagotraṃ hi nirmalam |
samaṃ viśiṣṭamanyūnānadhikaṃ lakṣaṇā matā || Msa_11.43 ||

(MSA_Bagchi 66)
samatāgamanamanāsravadhātau āryagotre tadanyairāryaiḥ | tacca nirmalamāryagotraṃ buddhānām | samaṃ vimuktisamatā śrāvakapratyekabuddhaiḥ | viśiṣṭaṃ pañcabhirviśeṣaiḥ | viśuddhiviśeṣeṇa savāsanakleśaviśuddhitaḥ | pariśuddhiviśeṣeṇa kṣetrapariśuddhitaḥ | kāyaviśeṣaṇa dharmakāyatayā | saṃbhogaviśeṣeṇa parṣanmaṇḍaleṣvavicchinnadharmasaṃbhogapravartanataḥ | karmaviśeṣeṇa ca tuṣitabhavanavāsādinirmāṇaiḥ sattvārthakriyānuṣṭhānataḥ | na ca tasyonatvaṃ saṃkleśapakṣanirodhe nādhikatvaṃ vyavadānapakṣotpāda ityeṣā pañcavidhā yogabhūmirlakṣaṇā | tayā hi tallakṣyaṃ lakṣaṇaṃ ca lakṣyate |

vimuktiparyeṣṭau ṣaṭślokāḥ |

padārthadehanirbhāsaparāvṛttiranāsravaḥ |
dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ || Msa_11.44 ||

bījaparāvṛtterityālayavijñānaparāvṛttitaḥ | padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttiranāsravo dhāturvimuktiḥ | sa ca sarvatragāśrayaḥ śrāvakapratyekabuddhagataḥ |

caturdhā vaśitāvṛtermanasaścodgrahasya ca |
vikalpasyāvikalpe hi kṣetre jñāne 'tha karmaṇi || Msa_11.45 ||

manasaścodgrahasya ca vikalpasya cāvṛtteḥ parāvṛtterityarthaḥ | caturdhā vaśitā bhavati yathākramamavikalpe kṣetre jñānakarmaṇośca |

acalāditribhūmau ca vaśitā sā caturvidhā |
dvidhaikasyāṃ tadanyasyāmekaikā vaśitā matā || Msa_11.46 ||

sā ceyamacalādibhūmitraye caturdhā vaśitā veditavyā | ekasyāmacalāyāṃ bhūmau dvividhā | avikalpe na [?] cānabhisaṃskāranirvikalpatvāt | kṣetre ca buddhakṣetrapariśodhanāt | tadanyasyāṃ bhūmāvekai[vai]kā vaśitā sādhumatyāṃ jñānavaśitā pratisaṃvidviśeṣalābhāt | dharmameghāyāṃ karmaṇyabhijñākarmaṇāmavyāghātāt |

viditvā nairātmyaṃ dvividhamiha dhīmānbhavagataṃ
samaṃ tacca jñātvā praviśati sa tattvaṃ grahaṇataḥ |
tatastatra sthānānmanasa iha na khyāti tadapi
tadakhyānaṃ muktiḥ parama upalambhasya vigamaḥ || Msa_11.47 ||

aparo vimuktiparyāyaḥ |

(MSA_Bagchi 67)
dvividhaṃ nairātmyaṃ viditvā bhavatrayagataṃ bodhisattvaḥ samaṃ tacca jñātvā dvividhanairātmyaṃ parikalpitapudgalābhāvāt parikalpitadharmābhāvāt, na tu sarva thaivābhāvataḥ | tattvaṃ praviśati vijñaptimātratāṃ grahaṇato grahaṇamātrametaditi | tatastatra tattvavijñaptimātrasthānānmanasastadapi tattvaṃ na khyāti vijñaptimātram | tadakhyānaṃ muktiḥ parama upalambhasya yo vigamaḥ pudgaladharmayoranupalambhāt |

ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan |
paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ || Msa_11.48 ||

apara[raḥ]paryāyaḥ ādhāra iti śrutau saṃbhārāditi saṃbhṛtasaṃbhārasya pūrvasaṃbhāralābhāt | ādhāne satīti yoniśomanaskāre nāmamātraṃ paśyannityabhilāpamātramartharahitaṃ | paśyati hi nāmamātramiti vijñaptimātraṃ nāma arūpiṇaścatvāraḥ skandhā iti kṛtvā tatpaśyaṃstadapi bhūyo naiva paśyatyarthābhāve tadvijñaptyadarśanādityayamanupalambho vimuktiḥ |

cittametatsadauṣṭhulyamātmadarśanapāśitam |
pravarttate nivṛttistu tadadhyātmasthitermatā || Msa_11.49 ||

apara[raḥ] prakāraḥ cittametatsadauṣṭhulyaṃ pravartate janmasu | ātmadarśanapāśitamiti dauṣṭhulyakāraṇaṃ darśayati | dvividhenātmadarśanena pāśitam ataḥ sadauṣṭhulyamiti | nivṛttistu tadadhyātmasthiteriti tasya cittasya citta evāvasthānādālambanānupalambhataḥ |

niḥsvabhāvatāparyeṣṭau ślokadvayam |

svayaṃ svenātmanābhāvātsvabhāve cānavasthiteḥ |
grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate || Msa_11.50 ||

svayamabhāvānniḥsvabhāvatvaṃ dharmāṇāṃ pratyayādhīnatvāt | svenātmanābhāvānniḥsvabhāvatvaṃ niruddhānāṃ punastenā [svenā?]tmanānutpatteḥ | svabhāva[ve] 'navasthitatvānniḥsvabhāvatvaṃ kṣaṇikatvādityetattrividhaṃ niḥsvabhāvatvam saṃskṛtalakṣaṇatrayānugaṃ veditavyam | grāhavattadabhāvācca niḥsvabhāvatvam | tadabhāvāditi svābhāvāt | yathā bālānāṃ svabhāvagrāho nityasukhaśucyātto[tmā] vānyena vā parikalpitalakṣaṇena tathāsau svabhāvo nāsti tasmādapi niḥsvabhāvatvaṃ dharmāṇāmiṣyate | ..........

[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ |
anutpannā niroddhādiśāntaprakṛtinirvṛtāḥ || Msa_11.51 ||]

(MSA_Bagchi 68)
[siddhā] niḥsvabhāvatayānutpādādayaḥ | yo hi niḥsvabhāvaḥ so 'nutpannaḥ, yo 'nutpannaḥ so 'nirūddhaḥ, yo 'nirūddhaḥ sa ādiśāntaḥ ya ādiśāntaḥ sa prakṛtiparinirvṛta ityevamuttarottaraniśrayairebhirniḥsvabhāvatā[di]bhirniḥsvabhāvatayānutpādādayaḥ siddhā bhavanti |

anutpattidharmakṣāntiparyeṣṭāvāryā |

ādau tattve 'nyatve svalakṣaṇe svayamathānyathābhāve |
saṃkleśa 'tha viśeṣe kṣāntiranutpattidharmoktā || Msa_11.52 ||

aṣṭāsvanutpattidharmeṣu kṣāntiranutpattikadharmakṣāntiḥ | ādau saṃsārasya, na hi tasyādyutpattirasti | tattve 'nyatve ca pūrvapaścimānāṃ, na hi saṃsāre teṣāmeva dharmāṇāmutpattiḥ, ye pūrvamutpannāstadbhāvenānutpatteḥ | na cānyeṣām, apūrvaprakārānutpatteḥ | svalakṣaṇe parikalpitasya svabhāvasya, na hi tasya kadācidutpattiḥ | svayamanutpattau paratantrasya | anyathābhāve pariniṣpannasya na hi tadanyathābhāvasyotpattirasti | saṃkleśe prahīṇe, na hi kṣayajñānalābhinaḥ saṃkleśasyotpattiṃ punaḥ paśyanti | viśeṣe buddhadharmakāyānām, na hi teṣāṃ viśeṣotpattirasti | ityeteṣvanutpattidharmeṣu kṣāntiranutpattidharmoktā |

ekayānatāparyeṣṭau sapta ślokāḥ |

dharme nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ |
dvyāśayāpteśca nirmāṇātparyantādekayānatā || Msa_11.53 ||

dharmatulyatvādekayānatā, śrāvakādīnāṃ dharmadhātorabhinnatvāt yātavyaṃ yānamiti kṛtvā | nairātmyasya tulyatvādekayānatā, śrāvakādīnāmātmābhāvatāsāmānyādyātā yānamiti kṛtvā | vimuktitulyatvādekayānatā, yāti yānamiti kṛtvā | gotrabhedādekayānatā | aniyataśrāvakagotrāṇāṃ mahāyānena niryāṇāt yānti tena yānamiti kṛtvā | dvyāśayāpte rekayānatā | buddhānāṃ ca sarvasattveṣvātmāśayaprāpteḥ, śrāvakāṇāṃ ca tadgotraniyatānāṃ pūrvaṃ bodhisaṃbhāracaritādanā[nāmā]tmani buddhāśayaprāpterabhinnasaṃtānādhimokṣalābhato buddhānubhāvena tathāgatānugrahaviśeṣapradeśalābhāya ityekatvāśayalābhenaikatvād buddhatacchrāvakāṇāmekayānatā | nirmāṇādekayānatā, yathoktamanekaśatakṛtvo 'haṃ śrāvakayānena parinirvṛta iti vineyānāmarthe tathā nirmāṇasaṃdarśanāt | paryantādapyekayānatā yataḥ pareṇa yātavyaṃ nāsti tadyānamiti kṛtvā | buddhatvamekayānam, evaṃ tatratatra sūtre tena tanābhiprāyeṇaikayānatā veditavyā, na tu yānatrayaṃ nāsti |

(MSA_Bagchi 69)
kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā |

ākarṣaṇārthamekeṣāmanyasaṃghāraṇāya ca |
deśitāniyatānāṃ hi saṃbuddhairekayānatā || Msa_11.54 ||

ākarṣaṇārthamekeṣāmiti ye śrāvakagotrā aniyatāḥ | anyeṣāṃ ca saṃdhāraṇāya, ye bodhisattvagotrā aniyatāḥ |

śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ |
dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ || Msa_11.55 ||

śrāvakaḥ punaraniyato dvividho veditavyaḥ | dṛṣṭārthayānaśca yo dṛṣṭasatyo mahāyānena niryāti, adṛṣṭārthayānaśca yo na dṛṣṭasatyo mahāyānena niryāti | dṛṣṭārthaḥ punarvītarāgaścāvītarāgaśca kāmebhyaḥ | asau ca mṛdurdhandhagatiko veditavyaḥ |

yo dṛṣṭārtho dvividha uktaḥ |

tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt |
acintyapariṇāmikyā upapattyā samanvitau || Msa_11.56 ||

tau ca dṛṣṭārthau labdhasyāryamārgasya bhaveṣu pariṇāmanāt acintyapariṇāmikyā upapattyā samanvāgatau veditavyau | acintyo hi tasyāryamārgasya pariṇāma upapattau tasmādacintyapariṇāmikī |

praṇidhānavaśādeka upapattiṃ prapadyate |
eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate || Msa_11.57 ||

tayoścaikaḥ praṇidhānavaśādupapattiṃ gṛhṇāti yatheṣṭaṃ yo na vītarāgaḥ | eko 'nāgāmitāyogabalena nirmāṇaiḥ |

nirvāṇābhiratatvācca tau dhandhagatikau matau |
punaḥ punaḥ svacittasya samudācārayogataḥ || Msa_11.58 ||

tau ca nirvāṇābhiratatvādubhāvapi dhandhagatikau matau ciratareṇābhisaṃbodhataḥ | svasya śrāvakacittasya nirvitsahagatasyābhīkṣṇaṃ samudācārāt |

so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ |
nirmāṇārthī tadāśritya parāṃ bodhimavāpnute || Msa_11.59 ||

(MSA_Bagchi 70)
yaḥ punarasāvavītarāgo dṛṣṭasatyaḥ so 'kṛtārthaḥ śaikṣo bhavan buddharahite kāle jāto dhyānārthamudyato bhavati nirmāṇārthī | tacca nirmāṇamāśritya krameṇa parāṃ bodhiṃ prāpnoti | tamavasthātrayasthaṃ saṃdhāyoktaṃ bhagavatā śrīmālāsūtre | śrāvako bhūtvā pratyekabuddho bhavati punaśca buddha iti | agnidṛṣṭānte[na] ca yadā ca pūrvaṃ dṛṣṭasatyāvasthā[stho] yadā buddharahite kāle svayaṃ dhyānamutpādya janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti yadā ca parāṃ bodhiṃ prāpnotīti |

vidyāsthānaparyeṣṭau ślokaḥ |

vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcitparamāryaḥ |
ityanyeṣāṃ nigrahaṇānugrahaṇāya svājñārthaṃ vā tatra karotyeva sa yogam || Msa_11.60 ||

pañcavidhaṃ vidyāsthānam | adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca | tadyadarthaṃ bodhisattvena paryeṣitavyaṃ taddarśayati | sarvajñatvaprāptyarthamabhedena sarvam | bhedena punarhetuvidyāṃ śabdavidyāṃ ca paryeṣate nigrahārthamanyeṣāṃ tadanadhimuktānām | cikitsāvidyāṃ śilpakarmasthānavidyāṃ cānyeṣāmanugrahārthaṃ tadarthikānām | adhyātmavidyāṃ svayamājñārtham |

dhātupuṣṭiparyeṣṭau trayodaśa ślokāḥ | pāramitāparipūraṇārthaṃ ye pāramitāpratisaṃyuktā evaṃ manasikārā dhātupuṣṭaye bhavanti ta etābhirgāthābhirdeśitāḥ |

hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ |
sādhāraṇaphalecchā ca yathābodhādhimucyanā || Msa_11.61 ||

te punarhetūpalabdhituṣṭiumanasikārāt yāvadagratvātmāvadhāraṇamanasikāraḥ | tatra hetūpalabdhituṣṭimanasikāra ādita eva tāvat | gotrastho bodhisattvaḥ svātmani pāramitānāṃ gotraṃ paśyan hetūpalabdhituṣṭyā pāramitādhātupuṣṭiṃ karoti | gotrastho 'nuttarāyāṃ samyaksaṃbodhau cittamutpādayatītyato 'nantaraṃ niśrayatadanusmṛtimanasikāraḥ | sa hi bodhisattvaḥ svātmani pāramitānāṃ saṃniśrayabhūtaṃ bodhicittaṃ samanupaśyannevaṃ manasikaroti niyatametāḥ pāramitāḥ paripūriṃ gamiṣyanti | tathā hyasmākaṃ bodhicittaṃ saṃvidyate iti | utpāditabodhicittasya pāramitābhiḥ svaparārthaprayoge sādharaṇaphalecchāmanasikāra, āsāṃ pāramitānāṃ parasādhāraṇaṃ vā phalaṃ bhavatvanyathā vā mā bhūdityabhisaṃskaraṇāt | svaparārthaṃ prayujyamāno 'saṃkleśopāyaṃ tattvārthaṃ pratividhyatītyato 'nantaraṃ yathābodhādhimucyanāmanasikāraḥ | evaṃ sarvatrānukamo veditavyaḥ | yathā buddhairbhagavadbhiḥ pāramitā abhisaṃbuddhā abhisaṃbhotsyante 'bhisaṃbudhyante ca tathāhamadhimucye ityabhisaṃskaraṇāt |

(MSA_Bagchi 71)
caturvidhānubhāvena prīyaṇākhedaniścayaḥ |
vipakṣe pratipakṣe ca pratipattiścaturvidhā || Msa_11.62 ||

anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā, caturvidhānubhāvo vipakṣaprahāṇaṃ, saṃbhāraparipākaḥ, svaparānugraha, āyatyāṃ vipākaphalaniḥṣyandaphaladānatā ca | sattvasvabuddhadharmaparipākamārabhyākhedaniścayamanasikāraḥ, sarvasattvavipratipattibhiḥ sarvaduḥkhāpattipātaiścākhedaniścayābhisaṃskaraṇāt paramabodhiprāptaye | vipakṣe pattipakṣe ca caturvidhapratipattimanasikāraḥ | dānādivipakṣāṇāṃ ca mātsaryādīnāṃ pratideśanā, pratipakṣāṇāṃ ca dānādīnāmanumodanā, tadadhipateyadharmadeśanārthaṃ ca buddhādhyeṣaṇā | tāsāṃ ca bodhau pariṇāmanā |

prasādaḥ saṃpratīkṣā ca dānacchandaḥ paratra ca |
saṃnāhaḥ praṇidhānaṃ ca abhinandamanaskriyā || Msa_11.63 ||

adhimuktibalādhānatāmārabhya pāramitādhipateyadharmārthe ca prasādamanasikāraḥ | dharmaparyeṣṭimārabhya saṃpratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā | da[de]śanāmārabhya dānacchandamanasikāro dharmasyārthasya ca prakāśanārthaṃ pareṣām | pratipattimārabhya saṃnāhamanasikāro dānādiparipūriye saṃnahanāt | praṇidhānamanasikārastatparipūriprāptaye[pratyaye] samavadhānārthaṃ | abhinandamanasikāro 'ho bata dānādipratipattyā samyak saṃpādayeyamityabhinandanāt | eta eva trayo manasikārā avavādānuśāsanyāṃ yojayitavyāḥ | upāyopasaṃhitakarmamanasikāraḥ saṃkalpaiḥ sarvaprakāradānādiprayogamanasikaraṇāt |

śaktilābhe sadautsukyaṃ dānādau ṣaḍvidhedyanam |
paripāke 'tha pūjāyāṃ sevāyāmanukampanā || Msa_11.64 ||

autsukyamanasikāraścaturvidhaḥ | śaktilābhe ca dānādau ṣaḍvidhe dānadāne yāvat prajñādāne | evaṃ śīlādiṣu ṣaḍvidheṣu | pāramitābhireva saṃgrahavastuprayogeṇa sattvaparipāke | pūjāyāṃ ca dānena lābhasatkārapūjayā | śeṣābhiśca pratipattipūjayā |

aviparītapāramitopadeśāpa[rtha]ñcakalyāṇamitrasevāyāmautsukyamanasikāro veditavyaḥ | anukampāmanasikāraścaturbhirapramāṇairdānādyupasaṃhāreṇa maitrāyataḥ | mātsaryādisamavadhānena sattveṣu karuṇāyataḥ | dānādisamanvāgateṣu muditāyataḥ | tadasaṃkleśādhimokṣataśca upekṣāyataḥ

akṛte kukṛte lajjā kaukṛtyaṃ viṣaye ratiḥ |
amitrasaṃjñā khede ca racanodbhāvanāmatiḥ || Msa_11.65 ||

(MSA_Bagchi 72)
hīdharmamārabhya lajjāmanaskāraḥ, akṛteṣu vā dānādiṣvaparipūrṇamithyākṛteṣu vā lajjā, lajjāyamānaśca pravṛttinivṛttyarthamanānuṣaṅgikaṃ kaukṛtyāyate | dhṛtimārabhya ratimanaskāro dānādyālambane 'vikṣepataścittasya dhāraṇāt | akhedamanaskāro dānādiprayogaparikhede śatrusaṃjñākaraṇāt | racanācchandamanaskāraḥ pāramitāpratisaṃyuktaśāsraracanābhisaṃskaraṇāt | lokajñatāmārabhya udbhāvanāmanaskārastasyaiva śāstrasya loke yathābhājanamudbhāvanābhisaṃskaraṇāt |

dānādayaḥ pratisaraṇaṃ sambodhau neśvarādayaḥ |
doṣāṇāṃ ca guṇānāṃ ca pratisaṃvedanād [?]dvayoḥ || Msa_11.66 ||

pratisaraṇamanaskāro bodhiprāptaye dānādīnāṃ pratisaraṇānneśvarādīnām, pratisaṃvinmanaskāro mātsaryadānādi vipakṣapratipakṣayordoṣaguṇapratisaṃvedanāt |

cayānusmaraṇaprītirmāhārthyasya ca darśanam |
yoge 'bhilāṣo 'vikalpe taddhṛtyāṃ pratyayāgame || Msa_11.67 ||

cayānusmaraṇaprītimanaskāro dānādyupacaye puṇyajñānasaṃbhāropacayasaṃdarśanāt | māhārthyasaṃdarśanamanaskāro dānādīnāṃ bodhipakṣe bhāvārthena mahābodhiprāptyarthasaṃdarśanāt | abhilāṣamanaskāraḥ sa punaścaturvidhaḥ | yogābhilāṣamanaskāraḥ śamathavipaśyanāyogabhāvanābhilāṣāt | avikalpābhilāṣamanaskāraḥ pāramitāparipūraṇārthamupāyakauśalyābhilāṣāt | dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt | pratyayābhigamābhilāṣamanaskāraḥ samyak praṇidhānābhisaṃskaraṇāt |

saptaprakārāsadgrāhavyutthāne śaktidarśanam |
āścaryaṃ cāpyanāścaryaṃ saṃjñā caiva caturvidhā || Msa_11.68 ||

saptaprakārāsadgrāhavyutthānaśaktidarśanamanaskāraḥ | saptavidho 'sadgrāhaḥ | asati sadgrāhaḥ, doṣavati guṇavatvagrāhaḥ, guṇavatyaguṇavatvagrāhaḥ, sarvasaṃskāreṣu ca nityasukhāsadgrāhau, sarvadharmeṣu cātmāsadgrāhaḥ, nirvāṇe cāśāntāsadgrāhaḥ | yasya pratipakṣeṇa śūnyatā [di]samādhitrayaṃ dharmoddānacatuṣṭayaṃ ca deśyate | āścarye caturvidhasaṃjñāmanaskāraḥ | pāramitāsūdārasaṃjñā, āyatattvasaṃjñā, pratikāranirapekṣasaṃjñā, vipākanirapekṣasaṃjñā ca | anāścarye 'pi caturvidha[saṃjñā]manaskāraḥ | caturvidhamanāścaryamaudarya āyatatve ca sati pāramitānāṃ buddhatvaphalābhinirvartanāt | asminneva ca dvaye sati svaparasamacittāvasthāpanāt [vasthāpanā?]tadviśiṣṭebhyaśca (MSA_Bagchi 73) śaru[śakrā]dibhyaḥ pūjādilābhe sati pratikāranirapekṣatā ..... [sarvalokebhyo viśiṣṭaśarīrabhoga]lābhe satyapi vipākanirapekṣatā |

samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā |
paraguṇapratikārasrayāśāstirnirantaraḥ || Msa_11.69 ||

samatāmanaskāraḥ sarvasattveṣu dānādibhiḥ samatāpravṛttyabhisaṃskaraṇāt | mahātmadṛṣṭimanaskāraḥ sarvasattvopakāratayā pāramitāsaṃdarśanāt | pratyaya[pratyupa]kārāśaṃsanamanaskāro dānādiguṇapravṛttyā parebhyaḥ | āśāstimanaskāraḥ sattveṣu tristhānāśaṃsanāt pāramitānāṃ bodhisattvabhūminiṣṭhāyā buddhabhūminiṣṭhāyāḥ sattvāva[rthāca]raṇāśaṃsanācca | nirantaramanaskāro dānādibhirabadhya[ndhya]kālakaraṇābhisaṃskaraṇāt |

buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā] |
taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā || Msa_11.70 ||

samyakprayogamanaskāro 'viparītānuṣṭhānādarvāgasthānamanasikaraṇāt | anāmodamanaskāro dānādibhirhīyamāneṣu | pramodamanaskāro dānādibhirvardhamāneṣu sattveṣu |

prativarṇikāyāṃ[varṇikā]bhūtāyāṃ bhāvanāyāṃ ca nārūciḥ |
nādhivāsamanaskāro vyākṛtaniyate spṛhā || Msa_11.71 ||

arūcimanaskāraḥ pāramitāprativarṇikābhāvanāyām | rūcimanaskāro bhūtāyām | anadhivāsanāmanaskāro mātsaryādivipakṣavinayanābhisaṃskāraṇāt | spṛhāmanaskāro dvividhaḥ pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ pāramitāniyatabhūmyavasthālābhaspṛhāmanaskāraśca |

āyatyāṃ darśanādvṛtticetanā samatekṣaṇā |
agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā] || Msa_11.72 ||

āyatyāṃ darśanādvṛttimanaskāro yātvā[yāṃ yāṃ] gatiṃ gatvā bodhisattvena satāvaśya karaṇīyatābhisaṃskāraṇāt | dānādīnāṃ samatekṣaṇāmanaskārastadanyairbodhisattvaiḥ sahātmanaḥ pāramitāsātatyakaraṇādhimokṣārtham | agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasaṃdarśanāt |

(MSA_Bagchi 74)
ete śubhamanaskārā daśapāramitānbayāḥ |
sarvadā bodhisattvānāṃ dhātupuṣṭau bhavanti hi || Msa_11.73 ||

iti nigamanaśloko gatārthaḥ |

dharmaparyeṣṭibhede dvau ślokau |

puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre |
savivāsā hyavivāsā tathaiva vaibhutvikī teṣām || Msa_11.74 ||
asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām |
bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā || Msa_11.75 ||

trayodaśavidhā paryeṣṭiḥ | puṣṭitaḥ śrutādhimuktipuṣṭyā | adhyāśayato dharmamukhastrotasā | mahatī citta[vibhu]tvalābhinām | sabiprabāsā prathamā | avipravāsā dvitīyā | vaibhutvikī tṛtīyā | akāyā śrutacintāmayī dharmakāyarahitatvāt | sakāyā bhāvanāmayī adhimukticaryābhūmo | laghu[labdha]kāyā saptasu bhūmiṣu | paripūrṇakāyā śeṣāsu | bahumānādhimukticaryābhūmau | sūkṣmamānā saptasu | nirmāṇā śeṣāsu |

dharmahetutvaparyeṣṭau ślokaḥ |

rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṃ[gye] |
aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām || Msa_11.76 ||

rūpe lakṣaṇaheturdharmaḥ | arūpe ārogyahetuḥ kleśavyādhipraśamanāt | aiśvaryaheturabhijñābhistadakṣayatvahetuścānupadhiśeṣanirvāṇe 'pyanupacchedāt | ata evoktaṃ brahmaparipṛcchāsūtre | caturbhirdharmaiḥ samanvāgatā bodhisattvā dharmaṃ paryeṣante | ratnasaṃjñayā durlabhārthena bhaiṣajyasaṃjñayā kleśavyādhipraśamanārthena arthasaṃjñayā avipraṇāśārthena nirvāṇasaṃjñayā sarvaduḥkhapraśamanārthena | ratnabhūtāni hi lakṣaṇāni śobhākaratvādatastaddhetutvāddharmaratnasaṃjñā | ārogyahetutvādbhaiṣajyasaṃjñā | abhijñaiścaryahetutvādarthasaṃjñā | tadakṣayahetutvānnirvāṇasaṃjñākṣayanirbhayatārthena |

vikalpaparyeṣṭau ślokaḥ |

abhāvabhābādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ |
yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṃparivarjanīyāḥ || Msa_11.77 ||

daśavidhavikalpo bodhisattvena parivarjanīyaḥ | abhāvavikalpo yasya pratipakṣeṇāha | prajñāpāramitāyāmiha bodhisattvo bodhisattva eva sanniti | bhāvavikalpo yasya pratipakṣeṇāha | (MSA_Bagchi 75) bodhisattvaṃ na samanupaśyatītyevamādi | adhyāropavikalpo yasya pratipakṣeṇāha | rūpaṃ śāriputra svabhāvena śūnyamiti | apavādavikalpo yasya pratipakṣeṇāha | na śūnyatayeti | ekatvavikalpo yasya pratipakṣeṇāha | yā rūpasya śūnyatā na tadrūpamiti | nānātvavikalpo yasya pratipakṣeṇāha | na cānyatra śūnyatāyā rūpaṃ rūpameva śūnyatā śūnyataiva rūpamiti | svalakṣaṇavikalpo yasya pratipakṣeṇāha | nāmamātramidaṃ yadidaṃ rūpamiti | viśeṣavikalpo yasya pratipakṣeṇāha | rūpasya hi notpādo na nirodho na saṃkleśo na vyavadānamiti | yathānāmārthābhiniveśavikalpo yasya pratipakṣeṇāha | kṛtrimaṃ nāmetyevamādi | yathārthanāmābhiniveśavikalpaśca yasya pratipakṣeṇāha | tāni bodhisattvaḥ sarvanāmāni na samanupaśyatyasamanupaśyannābhiniviśate yathārthatayetyabhiprāyaḥ |

iti śubhamatiretya yatnamugraṃ dvayaparyeṣitadharmatāsatattvā |
pratiśaraṇamataḥ sadā prajānāṃ bhavati guṇaiḥ sa samudravatprapūrṇaḥ || Msa_11.78 ||

anena nigamanaślokena paryeṣṭimāhātmyaṃ trividhaṃ darśayati | upāyamāhātmyamugravīryatayā saṃvṛttiparamārthasatyadharmatāparyeṣaṇataśca tattvaṃ satyamityarthaḥ | parārthamāhātmyaṃ pratiśaraṇībhāvāt prajānām | svārthamāhātmyaṃ ca guṇaiḥ samudravat prapūrṇatvāt |

|| mahāyānasūtrālaṃkāre dharmaparyeṣṭyadhikāra ekādaśaḥ ||


(MSA_Bagchi 76)
dvādaśo 'dhikāraḥ

dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ |

prāṇānbhogāṃśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān
sattvebhyo duḥkhitebhya satatamavasṛjantyuccadānaprakāraiḥ |
prāgevodāradharmaṃ hitakaramasakṛtsarvathaiva prajānāṃ
kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca || Msa_12.1 ||

kṛcchralabdhānapyasārān kṣayitvā[t]prāṇān bhogāṃśca bodhisattvā duḥkhitebhyaḥ kāruṇyāt satatasamudārairvisargairutsṛjanti prāgeva dharmaṃ yo naiva kṛcchreṇa vā bhṛśamapi vāvasṛjatāṃ vṛddhiṃ gacchati na kṣayaṃ |

dharma nairarthakyasārthakye ślokadvayaṃ |

dharmo naiva ca deśito bhagavatā pratyātmavedyo yata
ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svakīṃ dharmatāṃ
svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye
lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā || Msa_12.2 ||

tatra buddhā ajagaropamāsteṣāṃ svaśānti[śānte?]rāsyapuṭaṃ dharmakāyaḥ | viśuddhivipulaṃ savāsanakleśajñeyāvaraṇaviśuddhitaḥ | sādhāraṇaṃ sarvabuddhaiḥ akṣayamātyantikatvāt |

tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṃ
tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī |
dṛṣṭo 'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā
aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā || Msa_12.3 ||

tasmānna nirarthikā yogināṃ bhāvanā bhavati pratyātmavedyasya dharmasya tadvaśenābhigamāt | na nirarthikā deśanā bhavati yuktivihitairdharmaiḥ svadharmatāyāṃ janatākarṣaṇāt | yathā punarbhāvanā sārthikā bhaveddeśanā vā tat ślokārdhena darśayati | śeṣaṃ gatārtham |

deśanāvibhāge ślokaḥ |

āgamato adhigamato vibhutvato deśanāgrasatvānāṃ |
mukhato rūpātsarvā[rvataā]kāśāduccaraṇatāpi ...... || Msa_12.4 ||

tatra vibhutvato yā mahābhūmipraviṣṭānāṃ | sarvato rūpādyā vṛkṣavāditrādibhyo 'pi niścarati | śeṣaṃ gatārtham |

(MSA_Bagchi 77)
deśanāsaṃpatau ślokadvayaṃ |

viṣadā saṃdehajahā ādeyā tattvadarśikā dvividhā |
saṃpannadeśaneyaṃ vijñeyaṃ[yā] bodhisattvānāṃ || Msa_12.5 ||

ayaṃ catuṣkārthanirdeśena ślokaḥ | yaduktaṃ brahmaparipṛcchāyāṃ | catrubhirdharmaiḥ samanvāgatā bodhisattvā mahādharmadānaṃ vitaranti saddharmaparigrahaṇatayā ātmanaḥ prajñottāpanatayā satpurūṣakarmakaraṇatayā saṃkleśavyavadānasaṃdeśanatayā ca | ekena hi bāhuśrutyādviṣadā deśanā bhavati | dvitīyena mahāprājñatvāt | saṃśayajahā pareṣāṃ saṃśayacchedāt |

tṛtīyenānavadyakarmattvādādeyā | caturthena tattvadarśikā dvividhā saṃkleśalakṣaṇasya ca tattvasya vyavadānalakṣaṇasya ca dvābhyāṃ dvābhyāṃ satyābhyām |

madhurā madavyapetā na ca khinnā deśanāgrasattvānāṃ |
sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva || Msa_12.6 ||

asmindvitīye śloke madhurā pareṇākṣiptasyāparūṣavacanāt | madavyapetā stutau siddhau vā madānanugamanāt | akhinnā akilāsikatvāt | sphuṭā nirācāryamuṣṭitvāt kṛtsnadeśanataḥ | citrā apunaruktatvāt | yuktā pramāṇāviruddhatvāt | gamikāpratītapadavyañjanatvāt | nirāmiṣā prasannādhikārānadhi[rthi]katvāt | sarvatragā yānatrayagatatvāt |

vāksaṃpattau ślokaḥ |

adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje] |
[yathārhānāmiṣācaiva pramitā viṣadā tathā] || Msa_12.7 ||

adīnā paurī parṣatpūraṇāt | madhurā valguḥ | sūktā vispaṣṭā sunirūktākṣaratvāt | pratītā vijñeyā pratītābhidhānatvāt | yathārhā śravaṇīyā vineyānurūpatvāt | anāmiṣā aniḥśrita[tā]lābhasatkārāloke[raśloke] | pratatā[pramitā] apratikūlā parimitāyāmakhedāt | viṣadā aparyāttā |

vyañjanasaṃpattau ślokadvayaṃ |

uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt |
prātītyādyāthārhānnairyāṇyādānukūlyatvāt || Msa_12.8 ||

yuktaiḥ padavyañjanairūddeśātpramāṇāvirodhena | sahitairnirdeśāduddeśāvirodhena | yānānulomanādānulomikairyānatrayāvirodhena | ślākṣṇyāda[dā]nucchavikairakaṣṭaśabdatayā | prātītyādaupayikaiḥ (MSA_Bagchi 78) pratītārthatayā cārthopagamanāt | yāthārhātpratirūpairvineyānurūpatayā | nairyāṇyātpradakṣiṇairnirvāṇādhikāratayā | ānukūlyānnipakasyāṅgasaṃbhāraiḥ śaikṣasyāryāṣṭāṅgamārgānukūlyāt |

vyañjanasaṃpaccaiṣā vijñeyā sarvathāgrasattvānāṃ |
ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṃ || Msa_12.9 ||

ṣaṣṭyaṅgī sācintyā yā guhyakādhipatinirdeśe buddhasya ṣaṣṭyākārā vāg nirdiṣṭā | punaraparaṃ śāntamate tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ | tatra snigdhā sattvādhātukuśalamūlopastambhikatvāt | mṛdukā dṛṣṭa eva dharme sukhasaṃsparśatvāt | manojñā svarthatvāt | manoramā suvyañjanatvāt | śuddhā nirūttaralokottarapṛṣṭhalabdhatvāt | vimalā sarvakleśānuśayavāsanāvisaṃyuktatvāt | prabhāsvarā pratītapadavyañjanatvāt | valguḥ sarvatīrthyakumatidṛṣṭividhātabalaguṇayuktatvāt | śravaṇīyā pratipattinairyāṇikatvāt | anantā[anelā] sarvaparapravādibhiranāchedyatvāt | kalā rañjikatvāt | vinītā rāgādipratipakṣatvāt | akarkaśā śikṣāprajñaptisukhopāyatvāt | aparūṣā tadvyatikramasaṃpanniḥsaraṇopadeśakatvāt | suvinītā yānatrayanayopadeśikatvāt | karṇasukhā vikṣepapratipakṣatvāt | kāyaprahṇādanakarī samādhyābāhakatvāt | cittaudvilyakarī vipaśyanāprāmodyāvāhaphalakatvāt | hṛdayasaṃtuṣṭikarī saṃśayacchedikatvāt | prītisukhasaṃjananī mithyāniścayāpakarṣikatvāt | niḥparidāhā pratipattāvavipratisāratvāt | ājñeyā saṃpannaśrutamayajñānāśrayatvāt | vijñeyā saṃpannacintāmayajñānāśrayatvāt | viṣpaṣṭā anācāryamuṣṭidharmavihitatvāt | premaṇīyānuprāptasvakārthānāṃ premakaratvāt | abhinandanīyānanuprāptasvakārthānāṃ spṛhaṇīyatvāt | ājñāpanīyā acintyadharmasamyagdarśikatvāt | vijñāpanīyā cintyadharmasamyagdeśikatvāt | yuktā pramāṇāvirūddhatvāt | sahitā yathārhavineyadeśikatvāt | punarūktadoṣajahā avandhyatvāt | siṃhasvaravegā sarvatīrthyasaṃtrāsakatvāt | nāgasvaraśabdā udāratvāt | meghasvaraghoṣā gambhīratvāt | nāgendrarutā ādeyatvāt | kinnarasaṃgītighoṣā madhuratvāt | kalaviṅkasvararūtaravitābhī[tī]kṣṇabhaṅguratvāt | brahmasvararutaravitā dūraṃgamatvāt | jīvaṃjīvakasvararutaravitā sarvasiddhipūrvaṃgamamaṅgalatvāt | devendramadhuranirghoṣā anatikramaṇīyatvāt | dundubhisvarā sarvamārapratyarthikavijayapūrvaṃgamatvāt | anunnatā stutyasaṃkliṣṭatvāt | anavanatā nindāsaṃkliṣṭatvāt | sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt | apaśabdavigatā smṛtisaṃpramoṣe tadaniścaraṇatvāt | avikalā vineyakṛtyasarvakālapratyupasthitatvāt | alīnā lābhasatkārāniśritatvāt | adīnā sāvadyāpagatvāt | pramuditā akheditvāt | prasṛtā sarvavidyāsthānakauśalyānugatatvāt | akhilā[sakhilā] sattvānāṃ (MSA_Bagchi 79) tatsakalārthasaṃpādakatvāt | saritā prabandhānupacchinnatvāt | lalitā vicitrākārapratyupasthānatvāt | sarvasvarapūraṇī ekasvaranaikaśabdavijñaptipratyupasthāpanatvāt | sarvasattvendriyasaṃtoṣaṇī ekānekārthavijñaptipratyupasthānatvāt | aninditā yathāpratijñatvāt | acañcalā āgamitakālaprayuktatvāt | acapalā atvaramāṇavihitatvāt | sarvaparṣadanuravitā durāntikaparṣattulyaśravaṇatvāt | sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt |

deśanāmāhātmye catvāraḥ ślokāḥ |

vācā padaiḥ suyuktairanudeśavibhāgasaṃśayacchedaiḥ |
bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu || Msa_12.10 ||

ākhyāti vācā | prajñāpayati padaiḥ suyuktaiḥ | prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ | uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānārthaṃ | deśayatyuddhaṭitajñeṣu | saṃprakāśayati vipañcitajñeṣu |

śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ |
doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā || Msa_12.11 ||

śuddhā trimaṇḍaleneti | yena ca deśayati vācā padaiśca | yathā coddeśādiprakāraiḥ | yeṣu coddhaṭitavipañcitajñeṣu | eṣaiva ca deśanā punaraṣṭadoṣavivarjitā veditavyā yathākramam |

kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam |
saṃdehasyācchedastadvigamasyādṛḍhīkaraṇam || Msa_12.12 ||

te punaraṣṭau doṣāḥ | kauśīdyamanavasaṃbodhaḥ avakāśasyākaraṇaṃ anītārthatvaṃ saṃdehasyācchedanā tadvigamasyādṛḍhīkaraṇaṃ niścayaśyetyarthaḥ |

khedo 'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi |
tadabhāvādbuddhānāṃ nirūttarā deśanā bhavati || Msa_12.13 ||

khedo yenābhīkṣṇaṃ na deśayet | matsaritvaṃ [matsaritvaṃ] cākṛtsnaprakāśanāt | arthasaṃpattau ślokadvayaṃ |

kalyāṇo dharmo 'yaṃ hetutvādbhaktituṣṭibuddhīnāṃ |
dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ || Msa_12.14 ||
paraisādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam |
svabhāvaśuddhaṃ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate || Msa_12.15 ||

caturguṇabrahmacaryasaṃprakāśako dharmaḥ | ādimadhyaparyavasānakalyāṇo yathākramaṃ śrutacintābhāvanābhirbhaktituṣṭibuddhihetutvāt | tatra bhaktiradhimuktiḥ saṃpratyayaḥ tuṣṭiḥ prāmodyaṃ (MSA_Bagchi 80) yuktinidhyānācchakyaprāptitāṃ viditvā | buddhiḥ samāhitacittasya yathābhūtajñānaṃ | dvividhārtha ityataḥ svarthaḥ saṃvṛtiparamārthasatyayogāt | sugrāhya ityataḥ suvyañjanaḥ pratītapadavyañjanatvāt | caturguṇaṃ brahmacaryam | kevalaṃ paraisādhāraṇātvāt paripūrṇaṃ tridhātukleśaprahāṇaparipūraṇāt | pariśuddhaṃ svabhāvaviśuddhito 'nāsravatvāt | paryavadātaṃ malaviśuddhitaḥ saṃtānaviśuddhyā kṣīṇāsravāṇām |

abhisaṃdhivibhāge ślokadvayam |

avatāraṇasaṃdhiśca saṃdhirlakṣaṇato 'paraḥ |
pratipakṣābhisaṃdhiśca saṃdhiḥ pariṇatāvapi || Msa_12.16 ||
śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā |
abhidhānasya gāmbhīrye saṃdhireṣa caturvidhaḥ || Msa_12.17 ||

caturvidho 'bhisaṃdhirdeśanāyāṃ buddhasya veditavyaḥ | avatāraṇābhisaṃdhirlakṣaṇābhisaṃdhiḥ pratipakṣābhisaṃdhiḥ pariṇāmanābhisaṃdhiśca | tatrāvatāraṇābhisaṃdhiḥ śrāvakeṣu draṣṭavyaḥ | śāsanāvatāraṇārthamanutrāsāya rūpādyastitvadeśanāt | lakṣaṇābhisaṃdhistriṣu parikalpitādisvabhāveṣu draṣṭavyo niḥsvabhāvānutpannādisarvadharmadeśanāt | pratipakṣābhisaṃdhirdoṣāṇāṃ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣāgrayānasaṃbhāṣāsānuśaṃse[saṃ] gāthādvayaṃ vakṣyati | pariṇāmanābhisaṃdhirabhidhānagāmbhīrye draṣṭavyo yathāha |

asāre sāramatayo viparyāse ca susthitāḥ |
kleśena ca susaṃkliṣṭā labhante bodhimuttamāṃ || Msa_12.iti |

ayamatrābhisaṃdhiḥ | asāre sāramataya ityavikṣepe yeṣāṃ sārabuddhiḥ pradhānabuddhirvikṣepo hi visāraścetasaḥ | viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇānityādike viparyāse susthitā aparihāṇitaḥ | kleśena ca sa saṃkliṣṭā iti dīrghaduṣkaravyāyāmaśrameṇātyarthaṃ parikliṣṭāḥ |

abhiprāyavibhāge ślokaḥ |

samatārthāntare jñeyastathā kālāntare punaḥ |
pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ || Msa_12.18 ||

caturvidho 'bhiprāyaḥ | sata[ma]tābhiprāyo yadāha | ahameva sa tasminsamaye vipaśvī samyaksaṃbuddho 'bhūvamityaviśiṣṭadharmakāyatvāt | arthāntarābhiprāyo yadāha | niḥ svabhāvāḥ sarvadharmā anutpannāityevamādi ayathārūtārthatvāt | kālantarābhiprāyo yadāha | ye (MSA_Bagchi 81) sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti kālāntareṇetyabhiprāyaḥ | pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsate kasyacidvigarhate 'lpamātrasaṃtuṣṭasya vaipulyasaṃgrahāt mahāyānasūtrāntasānuśaṃsaṃ gāthādvayamupādāyāha |

buddhe dharme 'vajñā kauśīdyaṃ tuṣṭiralpamātreṇa |
rāge māne caritaṃ kaukṛtyaṃ cāniyatabhedaḥ || Msa_12.19 ||
sattvānāmāvaraṇaṃ tatpratipakṣo 'grayānasaṃbhāṣā |
sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati || Msa_12.20 ||
yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta |
sa hi daśavidhamanuśaṃsaṃ labhate sattvottamo dhīmān || Msa_12.21 ||
kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle |
janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra || Msa_12.22 ||
buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya |
adhimuktiṃ saha buddhyā dvayamukhatāmāśubodhiṃ ca || Msa_12.23 ||

buddhe dharme 'vajñeti pañca gāthāḥ | tatrāniyatabhedo bodhisattvānāmaniyatānāṃ mahāyānādbhedaḥ | agrayānasaṃbhāṣā yā mahāyānadeśanā | buddhe 'vajñāvaraṇasya pratipakṣasaṃbhāṣā | ahameva sa tena kālena vipaśvī samyaksaṃbuddho 'bhūvamiti | dharme 'vajñāvaraṇasya pratipakṣasaṃbhāṣā | iyato gaṃgānadīvālikāsamānabuddhānparyupāsya mahāyāne 'vabodha utpadyata iti | kauśīdyāvaraṇasya pratipakṣasaṃbhāṣā | ye sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti | vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṃ samyaksaṃbodhāviti | alpamātrasaṃtuṣṭyāvaraṇasya pratipakṣasaṃbhāṣā | yatra bhagavān kvaciddānādi vivarṇayati anyatra varṇitavān | rāgacaritasya cāvaraṇasya pratipakṣasaṃbhāṣā | yatra bhagavān buddhakṣetravibhūtiṃ varṇayati | mānacaritasyāvaraṇasya pratipakṣasaṃbhāṣā | yatra bhagavān kasyacid buddhasyādhikāṃ saṃpattiṃ varṇayati | kaukṛtyāvaraṇasya pratipakṣasaṃbhāṣā | ye buddhabodhisattveṣva[ṣvapa]kāraṃ kariṣyanti te sarve svargopagā bhaviṣyantīti | aniyatabhedasyāvaraṇasya pratipakṣasaṃbhāṣā | mahāśrāvakāṇāṃ buddhatve vyākaraṇadeśanā ekayānadeśanā ca | kṛtsnadhātupuṣṭiḥ sarvamahāyānādhiṣṭhānāya dhātupuṣṭistadāvaraṇavigamāt sarvatra mahāyāne 'dhimuktilābhataḥ | dvayamukhatā samādhimukhatā dhāraṇīmukhatā ca | dṛṣṭe dharme dvividho 'nuśaṃsaḥ sāṃparāyike 'ṣṭavidhaḥ krameṇottarottaraviśeṣalābhādveditavyaḥ |

(MSA_Bagchi 82)
deśanānuśaṃseślokaḥ |

iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ |
bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ || Msa_12.24 ||

pañcabhiḥ kāraṇaiḥ sukathikatvaṃ | sūryavatpratapanaṃ cānuśaṃsaḥ | lokāvarjanato bahumatatvāt | pañca kāraṇāni sukathikatvasya yenāviparītaṃ darśayati abhīkṣṇaṃ nirāmiṣacitta ādeyavākyavineyānurūpaṃ ca |

|| mahāyānasūtrālaṃkāre deśanādhikāro dvādaśaḥ ||


(MSA_Bagchi 83)
trayodaśo 'dhikāraḥ

pratipattivibhāge ṣaṭ ślokāḥ |

dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ |
dvayamithyātvasamyaktvaṃ vivarjyeta trayeṇa hi || Msa_13.1 ||

yathārthamājñāya dharmamājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno 'nudharmacārī tatsaṃdarśayati | tatra dvidhā pudgaladharma nairātmyajñānaṃ grāhyagrāhakābhāvataḥ | dvayamithyātvasamyakttvaṃ vivarjyaṃ trayaṃ | abhāve ca śūnyatāsamādhiḥ parikalpitasya svabhāvasya | bhāve cāpraṇīhitānimittau paratantraniṣpannayoḥ svabhāvayoḥ | etatsamādhitrayaṃ laukikaṃ na mithyātvaṃ lokottarajñānāvāhanāt | na samyaktvamalokottaratvāt |

arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatāṃ |
śrutatuṣṭiprahāṇāya dharmajñastena kathyate || Msa_13.2 ||

evamarthajñaḥ sarvadharmāṇāṃ sūtrādīnāṃ kolopamatāṃ jānāti | śrutamātrasaṃtuṣṭiprahāṇāya tena dharmajño bhavati |

pārthagjanena jñānena pratividhya dvayaṃ tathā |
tajjñānapariniṣpattāvanudharmaṃ prapadyate || Msa_13.3 ||

etena dvividhena pārthagjanenārthadharmajñānena dvayaṃ nairātmyabhāvaṃ pratividhya yathākramaṃ [nairātmyaṃ tathā pratividhya yathoktaṃ] tasya jñānasya pariniṣpattyarthaṃ pratipadyate | evamanudharmaṃ pratipadyate |

tato jñānaṃ sa labhate lokottaramanuttaraṃ |
ādibhūmau samaṃ sarvairbodhisattvaistadātmabhiḥ || Msa_13.4 ||

tato jñānaṃ sa labhate lokottaramanuttaramiti | viśiṣṭatarayānābhāvāt | ādibhūmau pramuditāyāṃ bhūmau samaṃ sarvairbodhisattvaistadātmabhiriti tadbhūmikairevaṃ sāmīcīpratipanno bhavati tadbhūmikabodhisattvasamatayā |

kṛtvā darśanajñeyānāṃ[heyānāṃ] kleśānāṃ sarvasaṃkṣayam |
jñeyāvaraṇajñānāyā[hānāya] bhāvanāyāṃ prayujyate || Msa_13.5 ||

(MSA_Bagchi 84)
śloko gatārthaḥ |

vyavasthānavikalpena jñānena sahacāriṇā |
anudharmaṃ caratyevaṃ pariśiṣṭāsu bhūmiṣu || Msa_13.6 ||

śeṣeṇānudharmacāritvaṃ darśayati | vyavasthānāvikalpeneti bhūmivyavasthānajñānenāvikalpena ca | sahacāriṇetyanusaṃbaddhacāriṇā anyonyanairantaryeṇa | etena ślokadvayenānudharmacāritvaṃ darśitaṃ |

pratipattāvapramādakriyāyāṃ catvāraḥ ślokāḥ |

sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ |
suyogo guṇavān deśo yatra dhīmān prapadyate || Msa_13.7 ||

caturbhiścakrairapramādakriyāṃ darśayati pratirūpadeśavāsādibhiḥ | tatrānena ślokena pratirūpadeśavāsaṃ darśayati | sulābhaścīvarapiṇḍapātādīnāṃ jīvitapariṣkārāṇāmakṛcchreṇa lābhāt | svadhiṣṭhāno durjanairdasyuprabhṛtibhiranadhiṣṭhitatvāt | subhūmirārogyabhūmitvāt | susahāyakaḥ sabhāgaśīladṛṣṭisahāyakatvāt | suyogo divālpākīrṇābhilāpakatvāt rātrau cālpaśabdādikatvāt |

bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ |
akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān || Msa_13.8 ||

anena dvitīyena satpurūṣaṃ darśayati | āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt |

svālambanā musaṃbharā [susaṃstabdhā] subhāvanaiva [supāyācaiva?] deśitā |
suniryāṇaprayogā ca ātmasamyakpradhānatā || Msa_13.9 ||

anena tṛtīyena yoniśomanaskārasaṃgṛhītamātmanaḥ samyakpraṇīdhānatāṃ darśayati | saddharmālambanatayā susaṃbhṛtasaṃbhāratayā śamathādinimittānāṃ kālena kālaṃ bhāvanātayā alpamātrāsaṃtuṣṭitayā satyuttarakaraṇīye sātatyasatkṛtyaprayogatayā ca |

rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṃ |
samādhervicayasyāpi pūrve hi kṛtapuṇyatā || Msa_13.10 ||

anena caturthena pūrvakṛtapuṇyatāṃ pañcavidhena hetutvena darśayati | ratihetutvena yataḥ pratirūpadeśavāse 'bhiramate | kṣaṇopapattihetutvena yataḥ satpurūṣāyāśrayaṃ labhate | (MSA_Bagchi 85) ārogyasamādhiprajñāhetutvena ca yata ātmanaḥ samyakpraṇidhānaṃ sampadyate |

kleśata eva kleśaniḥsaraṇe ślokāstrayaḥ |

dharmadhātuvinirmukto yasmāddharmo na vidyate |
tasmādrāgādayasteṣāṃ buddhairniḥsaraṇaṃ matāḥ || Msa_13.11 ||

yaduktaṃ bhagavatā | nāhamanyatra rāgādrāgasya niḥsaraṇaṃ vadāmyevaṃ dveṣānmohāditi | tatrābhisaṃdhiṃ darśayati | yasmāddharmadhātuvinirmukto dharmo nāsti dharmatāvyatirekeṇa dharmābhāvāt | tasmādrāgādidharmatāpi rāgādyākhyāṃ labhate sa ca niḥsaraṇaṃ rāgādīnāmityevaṃ tatrābhisaṃdhirveditavyaḥ |

dharmadhātuvinirmukto yasmāddharmo na vidyate |
tasmātsaṃkleśanirdeśe sa saṃvid[saṃdhira] dhīmatāṃ mataḥ || Msa_13.12 ||

yaduktaṃ | avidyā ca bodhiścaikamiti | tatrāpi sakleśanirdeśe sa evābhisaṃdhiḥ | avidyā bodhidharmatā syāttadupacārāt |

yatastāneva rāgādīnyoniśaḥ pratipadyate |
tato vimucyate tebhyastenaiṣāṃ niḥsṛtistataḥ || Msa_13.13 ||

tāneva rāgādīnyoniśaḥ pratipadyamānastebhyo vimucyate tasmātparijñātāsta eva teṣāṃ niḥsaraṇaṃ bhavatītyayamatrābhisaṃdhiḥ |

śrāvakapratyekabuddhamanasikāraparivarjane ślokadvayaṃ |

na khalu jinasutānāṃ bādhakaṃ duḥkhamugraṃ
narakabhavanavāsaiḥ sattvahetoḥ kathaṃcit |
śamabhavaguṇadoṣapreritā hīnayāne
vividhaśubhavikalpā bādhakā dhīmatāṃ tu || Msa_13.14 ||
na khalu narakavāso dhīmatāṃ sarvakālaṃ
vimalavipulabodherantarāyaṃ karoti |
svahitaparamaśītastvanyayāne vikalpaḥ
paramasukhavihāre 'pyantarāyaṃ karoti || Msa_13.15 ||

anayoḥ ślokayorekasya dvitīyaḥ sādhakaḥ | ubhau gatārthau |

niḥsvabhāvatāprakṛtipariśuddhitrāsapratiṣedhe catvāraḥ ślokāḥ |

(MSA_Bagchi 86)
dharmābhāvopalabdhiśca niḥsaṃkleśaviśuddhitā |
māyādisadṛśī jñeyā ākāśasadṛśī tathā || Msa_13.16 ||
yathaiva citre vidhivadvicitrite natonnataṃ nāsti ca dṛśyate 'tha ca |
abhūtakalpe 'pi tathaiva sarvathā dvayaṃ sadā nāsti sa dṛśyate 'tha ca || Msa_13.17 ||
yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ |
malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi || Msa_13.18 ||
mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitaṃ |
na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṃ prakṛtau vidhīyate || Msa_13.19 ||

dharmābhāvaśca dharmopalabdhiśceti trāsasthānaṃ niḥsaṃkleśatā ca dharmadhātoḥ prakṛtyā viśuddhatā ca paścāditi trāsasthānaṃ bālānāṃ | tadyathākramaṃ māyādisādṛśyenākāśasādṛśyena ca prasādhayaṃstatastrāsaṃ pratiṣedhayati | tathā citre natonnatasādṛśyena luti[ṭi]taprasāditatoyasādṛśyena ca yathākramaṃ | caturthena ślokena toyasādharmyaṃ citte pratipādayati | yathā toyaṃ prakṛtyā prasannamāgantukena tu kāluṣyeṇa luti[ṭi]taṃ bhavatyevaṃ cittaṃ prakṛtyā prabhāsvaraṃ matamāgantukaistu dauṣairdūṣitamiti | na ca dharmatācittādṛte 'nyasya cetasaḥ paratantralakṣaṇasya prakṛtiprabhāsvaratvaṃ vidhīyate | tasmāccittatathataivātra cittaṃ veditavyaṃ |

rāgajāpattipratiṣedhe catvāraḥ ślokāḥ |

bodhisattvasya sattveṣu prema majjagataṃ mahat |
yathaikaputrake tasmātsadā hitakaraṃ matam || Msa_13.20 ||
sattveṣu hitakāritvannaityāpattiṃ sa rāgajāṃ |
dveṣo virudyate tvasya sarvasattveṣu satpathā[sarvathā] || Msa_13.21 ||
yathā kapotī svasutātivatsalā svabhāvakāṃstānupaguhya tiṣṭhati |
tathāvidhāyāṃ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu || Msa_13.22 ||
maitrī yataḥ pratighacittamato viruddhaṃ
śāntiryato vyasanacittamato viruddhaṃ |
artho yato nikṛticittamato viruddhaṃ
lhādo yataḥ pratibhayaṃ na[ca] tato viruddhaṃ || Msa_13.23 ||

yatsattveṣu bodhisattvasya prema so 'tra rāgo 'bhipretastatkṛtāmāpattiṃ teṣāṃ pratiṣedhayati | sattvahitakriyāhetutvāt | kapotīmudāharati tabdahurāgatvāt apatyasnehādhimātratayā (MSA_Bagchi 87) sakṛpe bodhisattve dehiṣu sattveṣu pratigho virudhyate | bodhisattvānāṃ sattveṣu maitrī bhavati vyasanaśāntiḥ arthadānaṃ lhādaśca prītyutpādāt | yata ime maitryādayastata eva pratighacittaṃ viruddhaṃ | tatpūrvakāṇi ca vyasanacittādīni |

pratipattibhede pañca ślokāḥ |

yathāturaḥ subhaiṣajye saṃsāre pratipadyate |
āture ca yathā vaidyaḥ sattveṣu pratipadyate || Msa_13.24 ||
aniṣpanne yathā ceṭe svātmani pratipadyate |
vaṇigyathā punaḥ paṇye kāmeṣu pratipadyate || Msa_13.25 ||
yathaiva rajako vastre karmaṇe pratipadyate |
pitā yathā sute bāle sattvāheṭhe prapadyate || Msa_13.26 ||
agnyarthī vādharāraṇyāṃ sātatye pratipadyate |
vaiśvāsiko vāniṣpanne adhicitte prapadyate || Msa_13.27 ||
māyākāra iva jñeye prajñayā pratipadyate |
pratipattiryathā yasmin bodhisattvasya sā matā || Msa_13.28 ||

yathā yasminpratipadyate tadabhidyotayati | yatheti subhaiṣajyādiṣvivāturādayaḥ | yatreti saṃsārādiṣu pratisaṃkhyāya saṃsāraniṣevaṇāt | kāruṇyena kleśāturasattvāparityāgāt | svapraṇihitatvacittakaraṇāt | dānādipāramitābhiśca yathākramaṃ bhogavṛddhinayanāt | kāyādikarmapariśodhanāt | sattvāpakārākopāt | kuśalabhāvanānirantarābhiyogāt | samādhyanāsvādanāt | jñeyāviparyāsācca |

pratipattitrimaṇḍalapariśuddhau ślokaḥ |

iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ |
paramavimalanirvikalpaguddhyā vrajati sa siddhimanuttamāṃ krameṇa || Msa_13.29 ||

iti nirvikalpena dharma nairātmyajñānena pratipattuḥ pratipattavyasya pratipatteścāvikalpanā trimaṇḍalapariśuddhirveditavyā | dvayaparipācanaśodhaneṣu [su]yukta iti sattvānāmātmanaśca |

|| mahāyānasūtrālaṃkāre pratipattyadhikārastrayodaśaḥ ||


(MSA_Bagchi 88)
caturdaśo 'dhikāraḥ

avavādānuśāsanīvibhāge ślokā ekapañcāśat |

kalpāsaṃkhyeyaniryāto hyadhimuktiṃ vivardhayan |
saṃpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā || Msa_14.1 ||

adhimuktiṃ vivardhayannityadhimātrāvasthānayanāt | śeṣaṃ gatārtham |

tathā saṃbhṛtasaṃbhāro hyādiśuddho jinātmajaḥ |
suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṃ prayujyate || Msa_14.2 ||

ādiśuddho bodhisattvasaṃvarapariśodhanānmahāyāne dṛṣṭiṛjju[ju]karaṇāccāviparītārthagrahaṇataḥ | suvijño bahuśrutatvāt | kalpa[lya]citto vinivaraṇatvāt |

dharmastrotasi buddhebhyo 'vavādaṃ labhate tadā |
vipulaṃ śamathajñānavaipulyagamanāya hi || Msa_14.3 ||

śloko gatārthaḥ |

tataḥ sūtrādike dharme so 'dvayārthavibhāvake |
sūtrādināmni bandhīyāccittaṃ prathamato yatiḥ || Msa_14.4 ||
tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ |
vicārayettadarthāṃśca pratyātmayoniśaśca saḥ || Msa_14.5 ||
avadhṛtya ca tānarthāndharme saṃkalayetpunaḥ
tataḥ kuryātsamāśāstiṃ tadarthādhigamāya saḥ || Msa_14.6 ||

sūtrageyādike dharme yatsūtrādināma daśabhūmikamityevamādi tatra cittaṃ prathamato badhnīyāt | ebhistribhiḥ ślokaiḥ ṣaṭ cittānyupadiṣṭāni | mūlacittamanucaracittaṃ vicāraṇācittamavadhāraṇācittaṃ saṃkalanacittamāśāsticittaṃ ca | tatra mūlacittaṃ yatsūtrādīnāṃ dharmāṇāṃ nāmālambanaṃ | avavādaṃ śrutvā svayaṃ vā kalpayitvā | tadyathānityaṃ duḥkhaṃ śūnyamanātmyaṃ ya yoniśo na cetyādi | anucaracittaṃ yena sūtrādīnāṃ nāmata ālambitānāṃ padaprabhedamanugacchati | vicāraṇācittaṃ yenārthaṃ vyañjanaṃ ca vicārayati | tatrārthaṃ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṃsayā pratyavekṣaṇayā ca | tatra gaṇanā saṃgrahaṇaṃ tadyathā rūpaṃ daśāyatanānyekasya ca pradeśo vedanā ṣaḍ vedanākāyā ityevamādi | tulanā saṃkhyāvato (MSA_Bagchi 89) dharmasya śamalakṣa[ṇa?]grahaṇamanādhyāropānapavādataḥ | mīmāṃsā pramāṇaparīkṣa | pratyavekṣaṇāgaṇitatulitamīmāṃsitasyārthasyāvalokanaṃ | vyañjanaṃ dvābhyāmākārābhyāṃ vicārayati | sārthatathā[yā] ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānāṃ | avadhāraṇācittaṃ yena yathānucaritaṃ vicāritaṃ vā tannimittamavadhārayati | saṃkalanacittaṃ tadyathā vicāritamarthaṃ mūlacitte saṃkṣipyaparipiṇḍitākāraṃ vartate | āśāsticittaṃ yadarthaṃ prayukto bhavati samā[dhyarthaṃ vā?] tatparipūryarthaṃ vā śrāmaṇyaphalārthaṃ vā bhūmipraveśārthaṃ vā viśeṣagamanārthaṃ vā tacchandasahagataṃ vartate | cittameva hyālambanapratibhāsaṃ vartate na cittādanyadālambanamastīti jānato vā cittamātramajānato vā cittamevālambanaṃ nānyat | iti ṣaḍvidhaṃ cittamālambanaṃ vyavasthāpyate |

eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ |
nirjalpaikarasaiścāpi manaskārairvicārayet || Msa_14.7 ||
jñeyaḥ śamathamārgo 'sya dharmanāma ca piṇḍitaṃ |
jñeyo vipaśyanāmārgastadarthānāṃ vicāraṇā || Msa_14.8 ||
yuganaddhaśca vijñeyo mārgastatpiṇḍitaṃ punaḥ |
līnaṃ cittasya gṛhṇīyāduddhataṃ śamayetpunaḥ || Msa_14.9 ||
śa[sa]maprāptamupekṣeta tasminnālambane punaḥ
sātatyenātha satkṛtya sarvasminyojayetpunaḥ || Msa_14.10 ||

ebhiścaturbhiḥ ślokairekādaśa manaskārā upadiṣṭāḥ | savitarkaḥ savicāraḥ | avitarko vicāramātraḥ | avitarko 'vicāraḥ | śamathamanaskāraḥ | vipaśyanā manaskāraḥ | yuganaddhamanaskāraḥ | [pragrahanimittamanaskāraḥ] śamathanimittamanaskāraḥ | upekṣānimitta manaskāraḥ | sātatyamanaskāraḥ | satkṛtyamanaskāraśca |

nibadhyālambane cittaṃ tatpravedhaṃ[vāhaṃ] na vikṣipet |
avagamyāśu vikṣepaṃ tasmin pratiharetpunaḥ || Msa_14.11 ||
pratyātmaṃ saṃkṣipeccittamuparyupari buddhimān |
tataścara [da]mayeccittaṃ samādhau guṇadarśanāt || Msa_14.12 ||
aratiṃ śamayettasminvikṣepadoṣadarśanāt |
abhidhyādaurmanasyādīnvyutthitān śamayettathā || Msa_14.13 ||
tataśca sābhisaṃskārāṃ citte svarasavāhitāṃ |
labhetānabhisaṃskārān [rāṃ] tadbhyāsātpunaryatiḥ || Msa_14.14 ||

(MSA_Bagchi 90)
ebhiścaturbhiḥ ślokairnavākārayā cittasthityā sthityupāya upadiṣṭaḥ | cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṃ samādaghātīti navākārāḥ |

tataḥ sa tanukāṃ labdhvā praśrabdhiṃ kāyacetasoḥ |
vijñeyaḥ samanaskāraḥ punastān[stāṃ]sa vivardhayan || Msa_14.15 ||
vṛddhidūraṃgamatvena maulīṃ sa labhate sthitiṃ |
tāṃ śodhayannabhijñārthameti karmaṇyatāṃ parāṃ || Msa_14.16 ||
dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati |
pūjārthamaprameyāṇāṃ buddhānāṃ śravaṇāya ca || Msa_14.17 ||
aprameyānupāsyāsau buddhānkalpairameyagaiḥ |
karmaṇyatāṃ parāmeti cetasastadupāsanāt || Msa_14.18 ||

iti karmaṇyatāṃ parāṃ dhyāne iti saṃbandhanīyaṃ | kalpairameyagairityaprameyasaṃkhyāgataiḥ | śeṣameṣāṃ ślokānāṃ gatārthaṃ |

tato 'nuśaṃsāna labhate pañca śuddhaiḥ sa pūrvagān |
viśuddhibhājanatvaṃ ca tato yāti niruttaraṃ || Msa_14.19 ||
kṛtsnādausvalpa[dauṣṭhulya]kāyo hi dravate 'sya pratikṣaṇaṃ |
āpūryate ca praśrabdhyā kāyacittaṃ samantataḥ || Msa_14.20 ||
aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ |
akalpitāni saṃśuddhau nimittāni prapaśyati || Msa_14.21 ||
prapūrau ca viśuddhau ca dharmakāyasya sarvathā |
karoti satataṃ dhīmānevaṃ hetuparigrahaṃ || Msa_14.22 ||

tataḥ śuddheḥ pūrvaṃgamānpañcānuśaṃsān labhate | śuddheriti śuddhyāśayabhūmeḥ | teṣāṃ ca lābhādviśuddhibhājanatvaṃ prāpnoti | nirūttaraṃ yānānantaryāt[nuttaryāt] | prapūrau ca viśuddhau ca dharmakāyasyeti daśamyāṃ bhūmau paripūrirbuddhabhūmau viśuddhiḥ | eteṣāṃ pañcānāmanuśaṃsānāṃ trayaḥ śamathapakṣā dvau vipaśyanāpakṣau veditavyau | ato yāvallaukikaḥ samudāgamaḥ |

tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ |
manojalpādvinirmuktān sarvārthānna prapaśyati || Msa_14.23 ||
(MSA_Bagchi 91)
dharma[rmā]lokasya vṛdhdyartha vīryamārabhate dṛḍhaṃ |
dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate || Msa_14.24 ||
sarvārthapratibhāsatvaṃ tataścitte prapaśyati |
prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau || Msa_14.25 ||
tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate |
ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ || Msa_14.26 ||

ata ūrdhvaṃ nirvedhabhāgīyāni | tathābhūto bodhisattvaḥ samāhitacitto manojalpādvinirmuktān sarvadharmānna paśyati svalakṣaṇasāmānyalakṣaṇākhyānmanojalpamātrameva khyāti | sāsyoṣmagatāvasthā | ayaṃ sa āloko yamadhikṛtyoktaṃ kṣāranadyām | āloka iti dharmanidhyānakṣānteretadadhivacanamiti | sa tasyaiva dharmālokasya vivṛdhdyarthamāsthitakriyayā dṛḍhaṃ vīryamārabhate | sāsya mūrdhāvasthā | dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate | cittametaditi prativedhāt | tataścitta eva sarvārthapratibhāsatvaṃ paśyati | na cittādanyamarthaṃ | tadā cāsya grāhyavikṣepaḥ prahīno bhavati | grāhakavikṣepaḥ kevalo 'vaśiṣyate | sāsya kṣāntyavasthā | tadā ca kṣipramānantaryasamādhiṃ spṛśati | sāsya laukikāgradharmāvasthā | kena kāraṇena sa ānantarya ucyate |

yato grāhakavikṣepo hīyate tadanantaraṃ |
jñeyānyuṣmagatādīni etāni hi yathākramaṃ || Msa_14.27 ||

ityetānyuṣmagatādīni nirvedhabhāgīyāni |

dvayagrāhavisaṃyuktaṃ lokottaramanuttaraṃ |
nirvikalpaṃ malāpetaṃ jñānaṃ sa labhate punaḥ || Msa_14.28 ||

ataḥ pareṇa darśanamārgāvasthā | dvayagrāhavisaṃyuktaṃ grāhyagrāhagrāhakagrāhavisaṃyogāt | anuttaraṃ yānānantaryeṇa[nuttaryeṇa] | nirvikalpaṃ grāhyagrāhakavikalpavisaṃyogāt | malāpetaṃ darśanajñe[he]yakleśaprahāṇāt | etena virajo vigatamalamityuktaṃ bhavati |

sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate |
ameyaiścāsya sā kalpaiḥ suviśuddhiṃ nigacchati || Msa_14.29 ||

śloko gatārthaḥ |

dharmadhātośca samatāṃ pratividhya punastadā |
sarvasattveṣu labhate sadātmasamacittatāṃ || Msa_14.30 ||
(MSA_Bagchi 92)
nirātmatāyāṃ duḥkhārthe kṛtye niḥpratikarmaṇi |
sattveṣu samacitto 'sau yathānye 'pi jinātmajāḥ || Msa_14.31 ||

dharmanairātmyena ca dharmasamatāṃ pratividhya sarvasattveṣu sadā ātmasamacittatāṃ prattilabhate | pañcavidhayā samatayā | nairātmyasamatayā duḥkhasamatayā svaparasaṃtāneṣu nairātmyaduḥkhatayoraviśeṣāt | kṛtyasamatayā svaparaduḥkhaprahāṇakāmatāsāmānyāt | niṣpratikārasamatayā | ātmana iva parataḥ pratikārānabhinandanāt | tadanyabodhisattvasamatayā ca yathā tairabhisamitaṃ tathābhisamayāt |

traidhātukātmasaṃskārānabhūtaparikalpataḥ |
jñānena suviśuddhena addhayārthena paśyati || Msa_14.32 ||

sa traidhātukātmasaṃskārānabhūtaparikalpanāmātrānpaśyati | suviśuddhena jñānena lokottaratvāt | advayārthenetyagrāhyagrāhakārthena |

tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ |
labdhvā darśanamārgo hi tadā tena nirūcyate || Msa_14.33 ||

tasya grāhyagrāhakābhāvasya bhāvaṃ dharmadhātūndarśanaprahātavyaiḥ kleśairvimuktaṃ paśyati |

abhāvaśūnyatāṃ jñātvā tathābhāvasya śūnyatāṃ |
prakṛtyā śūnyatāṃ jñātvā śūnyajña iti kathyate || Msa_14.34 ||

sa ca bodhisattvaḥ śūnyajña ityucyate | trividhaśūnyatājñānāt | abhāvaśūnyatā parikalpitaḥ svabhāvaḥ svena lakṣaṇenābhāvāt | tathābhāvasya śūnyatā paratantrasya sa hi na tathābhāvo yathā kalpyate svena lakṣaṇena bhāvaḥ | prakṛtiśūnyatā pariniṣpannaḥ svabhāvaḥ śūnyatāsvabhāvatvāt |

animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ |
abhūtaparikalpaśca tadapraṇihitasya hi || Msa_14.35 ||

animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ | abhūtaparikalpastadapraṇidhānasya padamālambanamityarthaḥ |

tena darśanamārgeṇa saha lābhaḥ sadā mataḥ |
sarveṣāṃ bodhipakṣāṇāṃ vicitrāṇāṃ jinātmaje || Msa_14.36 ||

(MSA_Bagchi 93)
tena darśanamārgeṇa saha bodhisattvasya sarveṣāṃ bodhipakṣāṇāṃ dharmāṇāṃ lābho veditavyaḥ smṛtyupasthānādīnāṃ |

saṃskāramātraṃ jagadetya buddhyā nirātmakaṃ duḥkhivirūḍhimātraṃ |
vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṃ śrayate mahārthā || Msa_14.37 ||
vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca |
sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā || Msa_14.38 ||
yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena |
duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva || Msa_14.39 ||
svaṃ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṃ |
janmaikamālokayate[gataṃ] tvacinto viparyayāttasya tu bodhisattvaḥ || Msa_14.40 ||
yatprema yā vatsalatā prayogaḥ sattveṣvakhedaśca jinātmajānāṃ |
āścaryametatparamaṃ bhaveṣu na caiva sattvātmasamānabhāvāt || Msa_14.41 ||

ebhiḥ pañcabhiḥ ślokairdarśanamārgalābhino bodhisattvasya māhātmyodbhāvanam | anarthamayātmadṛṣṭiryā kliṣṭā satkāyadṛṣṭiḥ | mahātmadṛṣṭiriti mahārthā yā sarvasattveṣvātmasamacittalābhātmadṛṣṭiḥ | sā hi sarvasattvārthakriṃyāhetutvāt mahārthā | vinātmadṛṣṭyā anarthamayyātmadṛṣṭirmahārthā yā vināpi duḥkhena svasaṃtānajena suduḥkhitā sarvasattvasaṃtānajena | yo vimuktacitto darśanaprahātavyebhyaḥ parayā vimuktyānuttareṇa yānena | baddhaśca gāḍhāyatabandhanena sarvasattvasāṃntānikena duḥkhasya paryantaṃ na paśyati sva[sattva]dhātoranantatvādākāśavat prayujyate ca duḥkhasyāntakriyāyai sattvānāṃ karoti caiva tāma[arthaṃ] prameyāṇāṃ sattvānāṃ | viparyayāttasya tu bodhisattvaḥ sa hi saṃpiṇḍitasarvasattvaduḥkhaṃ yāvallokagatamudvoḍhuṃ samarthaḥ | yā sattveṣu bodhisattvasya priyatā yā ca hitasukhaiṣitā yaśca tadarthaṃ prayogo yaścitta[yaścatat]prayuktasyākheda etatsarvamāścaryaṃ paramaṃ lokeṣu | na caivāścaryaṃ sattvānāmātmasamānatvāt |

tato 'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu |
jñānasya dvividhasyeha bhāvanāyai prayujyate || Msa_14.42 ||
nivirkalpaṃ ca tajjñānaṃ buddhadharmaviśodhakaṃ |
anyadyathāvyavasthānaṃ sattvānāṃ paripācakaṃ || Msa_14.43 ||
bhāvanāyāśca niryāṇaṃ dvayasaṃkhyeyasamāptitaḥ |
paścimāṃ bhāvanāmetya bodhisattvau 'bhiṣiktakaḥ || Msa_14.44 ||
(MSA_Bagchi 94)
vajropamaṃ samādhānaṃ vikalpābhedyametya ca |
niṣṭhāśrayaparāvṛttiṃ sarvāvaraṇanirmalāṃ || Msa_14.45 ||
sarvakārajñatāṃ caiva labhate 'nuttaraṃ padaṃ |
yatrasthaḥ sarvasattvānāṃ hitāya pratipadyate || Msa_14.46 ||

ebhirbhāvanāmārgaḥ paridīpitaḥ dvividhaṃ jñānaṃ | nirvikalpaṃ ca yenātmano buddhadharmān viśodhayati | yathāvyavasthānaṃ ca lokottarapṛṣṭhalabdhaṃ laukikaṃ yena sattvānparipācayati | asaṃkhyeyadvayasya samāptau paścimāṃ bhāvanāmāgamyāvasānagatāmabhiṣikto vajropamaṃ samādhiṃ labhate | vikalpānuśayābhedyārthena vajropamaḥ | tato niṣṭhāgatāmāśrayaparāvṛttiṃ labhate sarvakleśajñeyāvaraṇanirmalāṃ | sarvākārajñatāṃ cānuttarapadaṃ yatrastho yāvatsaṃsāramabhisaṃbodhinirvāṇasaṃdarśanādibhiḥ sattvānāṃ hitāya pratipadyate |

kathaṃ tathā durlabhadarśane munau bhavenmahārthaṃ na hi nityadarśanaṃ |
bhṛśaṃ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ || Msa_14.47 ||
a[pra]codyamānaḥ satataṃ ca saṃmukhaṃ tathāgatairdharmasu[mu]khe vyavasthitaḥ |
nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau ca balānniveśyate || Msa_14.48 ||
sa sarvalokaṃ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā |
mahāndhakāraṃ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ || Msa_14.49 ||

ebhistribhiḥ ślokairavavādamāhātmyaṃ darśayati | yo hi dharmamukhaśrotasyavavādaṃ labhate tasya nityaṃ buddhadarśanaṃ bhavati | tataścāsamaṃ dharmaśravaṇaṃ | yato 'syātyarthaṃ prasādaḥ prasādavegairāpyāyitacetasastannityadarśanaṃ buddhānāṃ mahārthaṃ bhavati | śeṣaṃ gatārtham |

buddhāḥ samyakpraśaṃsāṃ vidadhati satataṃ svārthasamyakprayukte,
nindāmīrṣyāprayukte sthitivicapare cāntarāyānukūlān |
dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasattve,
yān varjyāsevya yoge bhavati vipulatā saugate śāsane 'smim || Msa_14.50 ||

caturvidhāmanuśāsanīmetena ślokena darśayati | adhiśīlamadhikṛtya samyaksvārthaprayukte bodhisattve praśaṃsāvidhānataḥ | adhicittamadhiprajñaṃ cādhikṛtya sthitivicayapare tadantarāyāṇāṃ (MSA_Bagchi 95) tadanukūlānāṃ ca sarvaprakārāṇāṃ dharmāṇāṃ deśanataḥ | yānvarjyāsevyetyantarāyānanukūlāṃśca yathākramaṃ | yoga iti śamathavipaśyanābhāvanāyāṃ |

iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṃ |
munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasattvaḥ || Msa_14.51 ||

nigamanaśloko gatārthaḥ |

|| mahāyānasūtrālaṃkāre avavādānuśāsanyadhikāraścaturdaśaḥ ||


(MSA_Bagchi 96)
pañcadaśo 'dhikāraḥ

uddānam

adhimukterbahulatā dharmaparyeṣṭideśane
pratipattistathā samyagavavādānuśāsanaṃ || Msa_15.1 ||

upāyasahitakarmavibhāge catvāraḥ ślokāḥ |

yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī samantataḥ |
tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṃ nirucyate || Msa_15.2 ||

anena ślokena samutthānopāyaṃ darśayati | sarvaprakārasya dānādiśubhasya pāramitābodhipakṣādikasya karmatrayasamutthitatvāt | budheṣviti bodhisattveṣu | vanādigrahaṇamupabhojyā sthirasthiravastunidarśanārtham |

suduṣkaraiḥ karmabhirudyatātmanāṃ vicitrarūpairbahukalpanirgataiḥ |
na kāyavākcittamayasya karmaṇo jinātmajānāṃ bhavatīha saṃnatiḥ || Msa_15.3 ||
yathā viṣācchasramahāśanād[ne] ripornivārayedātmahitaḥ svamāśrayaṃ |
nihīnayānādvividhājjinātmajo nivārayetkarma tathā trayātmakaṃ || Msa_15.4 ||

ābhyāṃ ślokābhyāṃ vyutthānopāyaṃ darśayati | mahāyānakhedānyayānapātavyutthānādyathākramaṃ | saṃnatiḥ kheda ityarthaḥ | viṣādisādharmyaṃ hīnayānapratisaṃyuktasya karmaṇo hīnayānacittapariṇāmanāt mahāyāne kuśalamūlasamucchedanāt anutpannakuśalamūlānutpādāya | utpanna kuśalamūla[sa?]sya dhvaṃsanāt | buddhatvasaṃpatprāptivibandhanācca |

na karmiṇaḥ karma na karmaṇaḥ kriyāṃ sadāvikalpaḥ samudīkṣate tridhā |
tato 'sya tatkarma viśuddhipāragaṃ bhavatyanantaṃ tadupāyasaṃgrahāt || Msa_15.5 ||

anena ślokena caturthena viśuddhyupāyaṃ karmaṇo darśayati | maṇḍalapariśuddhitaḥ kartṛkarmakriyāṇāmanupalambhāt | anantamityakṣayam |

|| mahāyānasūtrālaṃkāra upāyasahitakarmādhikāraḥ pañcadaśaḥ ||


(MSA_Bagchi 97)
ṣoḍaśo 'dhikāraḥ

pāramitāprabhedasaṃgrahe uddānaślokaḥ |

sāṃkhyātha tallalakṣaṇamānupūrvī niruktirabhyāsaguṇaśca tāsāṃ |
prabhedanaṃ saṃgrahaṇaṃ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca || Msa_16.1 ||

saṃkhyāvibhāge ṣaṭ ślokāḥ |

bhogātmabhāvasaṃpatparicārārambhasaṃpadabhyudayaḥ |
kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ || Msa_16.2 ||

iti prathamaḥ | tatra catasṛbhiḥ pāramitābhiścaturvidho 'bhyudayaḥ | dānena bhogasaṃpat | śīlenātmabhāvasaṃpat | kṣāntyā paricārasaṃpat | tathā hi tadāsevanādāyatyād[tyāṃ] bahujanasupriyo bhavati | vīryeṇārambhasaṃpat sarvakarmāntasaṃpattitaḥ | pañcamyā kleśāvaśagatvaṃ dhyānena kleśaviṣkambhanāt | ṣaṣṭhyā kṛtyeṣvaviparyāsaḥ sarvakāryayathābhūtaparijñānāt | ityabhyudayaḥ tatra cāsaṃkleśamaviparītakṛtyārambhaṃ cādhikṛtya ṣaṭ pāramitā vyavasthitāḥ |

sattvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute |
sanidānasthitimuktyā ātmārthaṃ sarvathā carati || Msa_16.3 ||

iti dvitīyaḥ | sattvārtheṣu samyakprayukto bodhisattvastisṛbhirdānaśīlakṣāntipāramitābhiryathākramaṃ tyāgenānupaghātenopaghātamarṣaṇena ca sattvārthaṃ kurute | tisṛbhiḥ sanidānatayā [sanidānayā] cittasthityā vimuktyā ca sarvaprakāramātmārthaṃ carati | vīryaṃ niśritya yathākramaṃ dhyānaprajñābhyāsa[ma]samāhitasya cittasya samavadhānāt samāhitasya mocanāt | iti parārthamātmārthaṃ cārabhya ṣaṭ pāramitāḥ |

avighātairaviheṭhairviheṭhasaṃmarṣaṇaiḥ kriyākhedaiḥ |
āvarjanaiḥ sulapitaiḥ parārtha ātmārthaṃ etasmāt || Msa_16.4 ||

iti tṛtīyaḥ | dānādibhirbodhisattvasya sakalaḥ parārtho bhavati | yathākramaṃ pareṣāmupakaraṇāvidhātaiḥ | aviheṭhaiḥ viheṭhanāmarṣaṇaiḥ | sāhāyya kriyāsvakhedaiḥ ṛddhyādiprabhāvāvarjanaiḥ subhāṣitasulapitaiśca saṃśayacchedanāt | etasmātparārthāt bodhisattvasyātmārtho bhavati | parākāryasvakāryatvānmahābodhiprāptitaśca | iti sakalaparārthādhikārāt ṣaṭ pāramitāḥ |
(MSA_Bagchi 98)
bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca |
yogaśca nirvikalpaḥ samastamidamuttamaṃ yānaṃ || Msa_16.5 ||

iti caturthaḥ | dānena bodhisattvasya bhogeṣvabhi[ṣvanabhi]ratirnirapekṣatvāt | śīlasamādānena bodhisattvaśikṣāsu tīvrā gurutā | kṣāntyā vīryeṇa cākhedo dvaye yathākramaṃ duḥkhe ca sattvāsattvakṛte kuśalaprayoge ca | dhyānaprajñāyāṃ[bhyāṃ] nirvikalpo yogaḥ śamathavipaśyanāsaṃgṛhītaḥ | etāvacca samasta [mahāyānam iti?] mahāyānasaṃgrahādhikārāt ṣaṭ pāramitāḥ |

viṣayeṣvasaktimārgastadāptivikṣepasaṃyameṣvaparaḥ |
sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ || Msa_16.6 ||

iti pañcamaḥ | tatra dānaṃ viṣayeṣvasaktimārgastyāgābhyāsena tatsaktivigamāt | śīlaṃ tadāptivikṣepasaṃyameṣu bhikṣusaṃvarasthasya viṣayaprāptaye sarvakarmāntavikṣepāṇāmapravṛtteḥ | kṣāntiḥ sattvānutsarge sarvo[vā]pakāraduḥkhānudvegāt | vīryaṃ kuśalavivardhana ārabdhavīryasya tadbuddhigamanāt | dhyānaṃ prajñā cāvaraṇaviśodhaneṣu mārgastābhyāṃ kleśajñeyāvaraṇaviśodhanāt | mārga ityupāyaḥ | evaṃ sarvākāramārgādhikārāt ṣaṭ pāramitāḥ |

śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ |
ādyā tisro dvedhā antyadvayatastisṛṣvekā || Msa_16.7 ||

iti ṣaṣṭhaḥ | tatrādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sasaṃbhārasaparivāragrahaṇāt | dānena hi bhoganirapekṣaḥ śīlaṃ samādatte samāttaṃ ca kṣāntyā rakṣatyākruṣṭāpratyākrośanādibhiḥ | dvidhetyadhicittamadhiprajñaṃ ca śikṣā sā antena dvayena saṃgṛhītā yathākramaṃ dhyānena prajñayā ca | tisṛṣvapi śikṣāsvekā vīryapāramitā veditavyā | sarvāsāṃ vīryasahāyatvāt | lakṣaṇavibhāge ślokāḥ ṣaṭ |

dānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena |
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā || Msa_16.8 ||

bodhisattvānāṃ dānaṃ caturvidhalakṣaṇaṃ | vipakṣahīnaṃ tā[mā]tsaryasya prahīṇatvāt | nirvikalpajñānasahagataṃ dharma nairātmyaprativedhayogāt sarvecchāparipūrakaṃ yo yadicchati tasmai tasya dānāt | sattvaparipācakaṃ tredhā dānena sattvān saṃgṛhya triṣu yāneṣu yathābhavyaniyojanāt |

(MSA_Bagchi 99)
śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena |
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā || Msa_16.9 ||
kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena |
sarvecchāparipūrā api sattvavipācikā tredhā || Msa_16.10 ||
vīryaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena |
sarvecchaparipūrakamapi sattvavipācakaṃ tredhā || Msa_16.11 ||
dhyānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena |
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā || Msa_16.12 ||
prajñā vipakṣahīnā jñānena gatā ca nirvikalpena |
sarvecchāparipūrā api sattvavipācikā tredhā || Msa_16.13 ||

yathā dānalakṣaṇaṃ caturvidhamevaṃ śīlādīnāṃ veditavyam | eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramaṃ | sarvecchāparipūrakatvaṃ śīlādibhiḥ pareṣāṃ sarvakāyavāksaṃyamāparādhamarṣaṇasāhāyyamanorathasaṃśayacchedanecchāparipūraṇāt | sattvaparipācakatvaṃ śīlādibhirāvarjya triṣu yāneṣu paripācanāt |

anukramavibhāge ślokaḥ |

pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ |
hīnotkarṣasthānādaudārikasūkṣmataścāpi || Msa_16.14 ||

tribhiḥ kāraṇaisteṣāṃ dānādīnāṃ krameṇa nirdeśaḥ | pūrvasaṃniśrayeṇottarasyotpatteḥ | bhoganirapekṣo hi śīlaṃ samātte śīlavān kṣamo bhavati kṣamāvān vīryamārabhate ārabdhavīryaḥ samādhimutpādayati samāhitacitto yathābhūtaṃ prajānāti | pūrvasya ca hīnatvāt uttarasyotkarṣasthānatvāt | hīnaṃ hi dānamutkṛṣṭaṃ śīlamevaṃ yāvaddhīnaṃ dhyānamutkṛṣṭā prajñeti | pūrvasya caudārikatvāduttarasyasūkṣmatvāt | audārikaṃ hi dānaṃ supraveśatvāt sukaratvācca | sūkṣmaṃ jñīlaṃ tato duṣpraveśatvād duṣkaratvācca | evaṃ yāvadaudārikaṃ dhyānaṃ sūkṣmā prajñeti |

nirvacanavibhāge ślokaḥ |

dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ |
varayogamanodhāraṇaparamāthajñānataścoktiḥ || Msa_16.15 ||

dāridyamapanayatīti dānaṃ | śaityaṃ lambhayatīti śīlaṃ tadvato viṣayanimittakleśaparidāhābhāvāt | kṣayaḥ kruddheriti kṣāntistayā krodhakṣayāt | vareṇa yojayatīti vīryaṃ kuśaladharmayojanāt | dhārayatyadhyātmaṃ mana iti dhyānaṃ | paramārtha[rthaṃ] jānātyanayeti prajñā |

(MSA_Bagchi 100)
bhāvanāvibhāge ślokaḥ |

bhāvanopadhimāśritya manaskāraṃ tathāśayaṃ |
upāyaṃ ca vibhutvaṃ ca sarvāsāmeva kathyate || Msa_16.16 ||

pañcavidhā pāramitābhāvanā | upadhisaṃniśritā | tatropadhisaṃniśritā caturākārā hetusaṃniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ | vipākasaṃniśritā ca ātmabhāvasaṃpattibalena | praṇidhānasaṃniśritā yaḥ pūrvapraṇidhānabalena | pratisaṃkhyānasaṃniśratā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ | manasikārasaṃniśritā pāramitābhāvanā caturākārā | adhimuktimanaskāreṇa sarvapāramitāpratisaṃyuktaṃ sūtrāntamadhimucyamānasya | āsvādanāmanaskāreṇa labdhāḥ pāramitā āsvādayato guṇasaṃdarśayogena | anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṃ dānādikamanumodamānasya | abhinandanāmanaskāreṇātmanaḥ sattvānāṃ cānāgataṃ pāramitāviśeṣamabhinandamānasya | āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā | atṛptāśayena vipulāśayena muditāśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca | tatra bodhisattvasya dāne 'tṛptāśayo yadbodhisattva ekasattvasyaikakṣaṇe gaṃgānadībālukāsamān lokadhātūn saptaratnaparipūrṇān kṛtvā pratipādayet | gaṃgānadībālikāsamāṃścātmabhāvān | evaṃ ca pratikṣaṇaṃ gaṃgānadīvālikāsamānkalpānpratipādayet | yathā caikasya sattvasyaivaṃ yāvān sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācayitavyastamanena paryāyeṇa pratipādayet | atṛpta eva bodhisattvasya dānāśaya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne 'tṛptāśayaḥ | na ca bodhisattva evaṃrūpāṃ dānaparaṃparāṃ kṣaṇamātramapi hāpayati | na vicchinattyā bodhimaṇḍaniṣadanāditi | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne vipulāśaya iti | muditataraśca bodhisattvo bhavati tānsattvāndānena tathānugṛhṇan | na tveva te satvāstena dānenānugṛhyamāṇā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne muditāśayaḥ | upakārakatarāṃśca sa bodhisattvastānsattvānātmanaḥ samanupaśyati | yeṣāṃ tathā dānenopakaroti nātmānaṃ | teṣāmanuttarasamyaksaṃbodhyupastambhatāmupādāya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne upakārāśayaḥ | na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vā artho[rthī] bhavati vipākena vā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ nirlepāśayaḥ | yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṃ satveṣvabhinandati nātmanaḥ | sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ kalyāṇāśayaḥ | tatra bodhisattvasya (MSA_Bagchi 101) śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ | yadvodhisattvo gaṃgānadībālikāsameṣvātmabhāveṣu gaṃgānadībālikāsamakalpāyuṣpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhasramahāsāhasralokadhātāvagnipratipūrṇe caturvidhamīryāpathaṃ kalpayannekaṃ śīlapāramitākṣaṇaṃ yāvatprajñāpāramitākṣaṇaṃ bhāvayedetena paryāyeṇa yāvāṃśchīlaskandho yāvān ca prajñāskandho yenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate śīlaskandhaṃ yāvatprajñāskandhaṃ bhāvayedatṛpta eva bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanāyāmāśaya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ | yadbodhisattvastāṃ śīlapāramitābhāvanāparaṃparāṃ yāvatprajñāpāramitābhāvanāparaṃparāmābodhimaṇḍaniṣadanānna sraṃsayati na vicchinatti iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ vipulāśayaḥ | muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan | na tveva[vaṃ] te sattvā anugṛhyamāṇā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ muditāśayaḥ | upakārakatarāṃśca bodhisattvastān sattvānātmanaḥ samanupaśyati | yeṣāṃ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakaroti nātmānaṃ | teṣāmanuttarasamyaksaṃbodhyupastambhatāmupādāya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmupakārāśayaḥ | na ca bodhisattvastathā vipulamapi śīlapāramitābhāvanāmayaṃ yāvatprajñāpāramitābhāvanāmayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vārthī bhavati vipāke na vā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlāpāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ nirlepāśayaḥ | tatra yadbodhisattva evaṃ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayapuṇyaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ | sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ kalyāṇāśayaḥ | upāyasaṃniśritā bhāvanā tryākārā | nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya | tathā hi sa upāyaḥ sarvamanasikārāṇāmabhiniṣpattaye | vibhutvasaṃniśritā pāramitābhāvanā tryākārā | kāyavibhutvataḥ | caryāvibhutvataḥ | deśanāvibhutvataśca | tatra kāyavibhutvaṃ tathāgate dvau kāyau draṣṭavyau svābhāvikaḥ sāṃbhogikaśca | tatra caryāvibhutvaṃ nairmāṇikaḥ kāyo draṣṭavyaḥ | yena sarvākārāṃ sarvasattvānāṃ sahadhārmikacaryāṃ darśayati | deśanāvibhutvaṃ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātaḥ | prabhedasaṃgrahe dvādaśaślokāḥ | dānādīnāṃ pratyekaṃ ṣaḍarthaprabhedataḥ | (MSA_Bagchi 102) ṣaḍarthāḥ svabhāvahetuphalakarmayogavṛttyarthāḥ |

tatra dānaprabhede dvau ślokau |

pratipādanamarthasya cetanā mūlaniścitā |
bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ || Msa_16.17 ||
amātsaryayutaṃ tacca dṛṣṭadharmāmiṣābhaye |
dānameva[vaṃ] parijñāya paṇḍitaḥ samudānayet || Msa_16.18 ||

arthapratipādanaṃ pratigrāhakeṣu dānasya svabhāvaḥ | alobhādisahajā cetanā hetuḥ | bhogasaṃpattirātmabhāvasaṃpattiścāyurādisaṃgṛhītā phalaṃ pañcasthānasūtravat | svaparānugraho mahābodhisaṃbhāraparipūriśca karma | amātsaryayogo amatsariṣu vartate | dṛṣṭadharmāmiṣābhayapradānaprabhedena ceti vṛttiḥ |

śīlaprabhede dvau ślokau |

ṣaḍaṅga[ṅgaṃ]śamabhāvāntaṃ sugatisthitidāyakaṃ |
pratiṣṭhāśāntanirbhītaṃ puṇyasaṃbhārasaṃyutaṃ || Msa_16.19 ||
saṃketadharmatālabdhaṃ saṃvarastheṣu vidyate |
śīlamevaṃ parijñāya paṇḍitaḥ samudānayet || Msa_16.20 ||

ṣaḍaṅgamiti svabhāvaḥ | ṣaḍaṅgīti śīlavān viharati yāvatsamādāya śikṣate śikṣāpadeṣviti | śamabhāvāntamiti hetuḥ | nirvāṇābhiprāyeṇa samādānāt | sugatisthitidāyakamiti phalaṃ | śīlena sugatigamanāt | avipratisārādikrameṇa cittasthitilābhācca | pratiṣṭhāśāntanirbhītamiti karma | śīlaṃ hi sarvaguṇānāṃ pratiṣṭhā bhavati | kleśaparidāhaśāntyā ca śāntaṃ | prāṇātipātādipratyayānāṃ ca bhayāvadyavairāṇāmaprasavānnirbhītaṃ | puṇyasaṃbhārasaṃyutamiti yogaḥ sarvakālaṃ kāyavāṅmanaskarmasamāva[ca]raṇāt | saṃketadharmatālabdhaṃ saṃvarastheṣu vidyata iti vṛttistatra saṃketalabdhaṃ prātimokṣasaṃvarasaṃgṛhītaṃ | dharmatāpratilabdhaṃ dhyānānāsravasaṃvarasaṃgṛhītameṣāsya prabhedavṛttiḥ trividhena prabhedena vartanāt | saṃvarastheṣu vidyata ityācā[dhā]ravṛttiḥ |

kṣāntiprabhede dvau ślokau |

marṣādhivāsanajñānaṃ kāruṇyāddharmasaṃśrayāt |
pañcānuśaṃsamākhyātaṃ dvayorarthakaraṃ ca tat || Msa_16.21 ||
tapaḥ prābalyasaṃyuktaṃ teṣu tattrividhaṃ mataṃ |
kṣāntimevaṃ parijñāya paṇḍitaḥ samudānayet || Msa_16.22 ||

(MSA_Bagchi 103)
marṣādhivāsajñānamiti trividhāyāḥ kṣānteḥ svabhāvaḥ | apakāramarṣaṇakṣāntermarṣaṇaṃ marṣa iti kṛtvā | duḥkhādhivāsakṣānterdharmanidhyānakṣānteśca yathākramaṃ | kārūṇyāddharmasaṃśrayāditi hetuḥ | dharmasaṃśrayaḥ punaḥ | śīlasamādānaṃ śrutaparyavāptiśca | pañcānuśaṃsamākhyātamiti phalaṃ | yathoktaṃ sūtre | pañcānuśaṃsāḥ kṣāntau | na vairabahulo bhavati | na bhedabahulo bhavati | sukhasaumanasyabahulo bhavati | avipratisārī kālaṃ karoti | kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate iti | dvayorarthakaraṃ ca taditi marṣādhivāsanamityadhikṛtaṃ idaṃ karma | yathoktam |

dvayorarthaṃ sa kurūte ātmanaśca parasya ca |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati || iti ||

tapaḥ prābalyasaṃyuktamiti yogaḥ | yathoktaṃ | kṣāntiḥ paramaṃ tapa iti | teṣu tadityādhāravṛttiḥ kṣamiṣu tadvṛtteḥ | trividhaṃ matamiti prabhedavṛttistrividhakṣāntiprabhedena yathoktaṃ prāk |

vīryaprabhede dvau ślokau |

utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ |
smṛtyādiguṇavṛddhau ca saṃkleśaprātipakṣikaḥ || Msa_16.23 ||
alobhādiguṇopetasteṣu saptavidhaśca saḥ |
vīryamevaṃ parijñāya paṇḍitaḥ samudānayeta || Msa_16.24 ||

utsāhaḥ kuśale samyagiti svabhāvaḥ | kuśala iti tadanyakṛtyotsāhavyudāsātha[rthaṃ] samyagityanyatīrthikamokṣārthotsāhavyudāsārthaṃ | śraddhācchandapratiṣṭhita iti hetuḥ śraddadhāno hyatīva[hyarthiko] vīryamārabhati | smṛtyādiguṇavṛddhāviti phalam | ārabdhavīryasya smṛtisamādhyādiguṇodbhavāt | saṃkleśaprātipakṣika iti karma | yathoktam | ārabdhavīryastu sukhaṃ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmairiti | alobhādiguṇopeta iti yogaḥ | teṣvityārabdhavīryeṣu iyamādhāravṛttiḥ | saptavidha iti prabhedavṛttiḥ | sa punaradhiśīlādi śikṣātraye kāyikaṃ cetasikaṃ ca sātatyena satkṛtya ca yadvīryam |

dhyānaprabhede dvau ślokau |

sthitiścetasa adhyātmaṃ smṛtivīryapratiṣṭhitaṃ |
sukhopapattaye 'bhijñāvihāravaśavartakam || Msa_16.25 ||
(MSA_Bagchi 104)
dharmāṇāṃ pramukhaṃ teṣu vidyate trividhaśca saḥ |
dhyānamevaṃ parijñāya paṇḍitaḥ samudānayet || Msa_16.26 ||

sthitiścetasa adhyātmamiti svabhāvaḥ | smṛtivīryapratiṣṭhitamiti hetuḥ | ālambanāsaṃpramoṣe sati vīryaṃ niśritya samāpattyabhinirhārāt | sukhopapattaye iti phalaṃ dhyānasyāvyābādhopapattiphalatvāt | abhijñāvihāravaśavartakamiti karma | dhyānenābhijñāvaśavartanāt | āryadivyabrāhmavihāravaśavartanācca | dharmāṇāṃ pramukhamiti prāmukhyena yogaḥ | yathoktaṃ | samādhipramukhāḥ sarvadharmā iti | teṣu vidyata iti dhyāyiṣviyamādhāravṛttiḥ | triviśca sa iti savitarkaḥ savicāraḥ avitarko vicāramātraḥ | avitarko avicāraḥ | punaḥ prītisahagataḥ | sātasahagataḥ | upekṣāsahagataśca | iyaṃ prabhedavṛttiḥ |

prajñāprabhede dvau ślokau |

samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ |
suvimokṣāya saṃkleśātprajñājīvasudeśanaḥ || Msa_16.27 ||
dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ |
prajñāmevaṃ parijñāya paṇḍitaḥ samudānayet || Msa_16.28 ||

samyak pravicayo jñeya iti svabhāvaḥ | samyagiti na mithyā jñeya iti laukikakṛtyasamyakpravicayavyudāsārthaṃ | samādhānapratiṣṭhita iti hetuḥ | samāhitacitto yathābhūtaṃ prajānāti | yasmātsuvimokṣāya saṃkleśāditi phalaṃ | tena hi saṃkleśātsu vimokṣo bhavati | laukikahīnalokottaramahālokottareṇa pravicayena | prajñājīvasudeśana iti prajñājīvaḥ sudeśanā cāsya karma | tena hyanuttara[raḥ] prajñājīvakānāṃ jīvati | samyag dharmaṃ deśayatīti | dharmāṇāmuttara ityuttaratvena yogaḥ | yathoktaṃ | prajñottarāḥ sarvadharmā iti | teṣu vidyate trividhaśca sa iti vṛttiḥ | prājñeṣu vartanāt trividhena ca prabhedena | laukiko hīnalokottaro mahālokottaraśca | uktaḥ pratyekaṃ dīnādīnāṃ ṣaḍarthaprabhedena prabhedaḥ |

saṃgrahavibhāge ślokaḥ |

sarve śuklā dharmā viviptasamāhitobhayā jñeyāḥ |
dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ || Msa_16.29 ||

sarve śuklā dharmā dānādidharmāḥ | tatra vikṣiptā dvābhyāṃ pāramitābhyāṃ saṃgṛhītāḥ prathamābhyāṃ dānasamādānaśīlayorasamāhitatvāt | samāhitā dvābhyāṃ paścimābhyāṃ dhyānayathābhūtaprajñayoḥ (MSA_Bagchi 105) samāhitatvāt | ubhaye dvābhyāṃ kṣāntivīryābhyāṃ | tayoḥ samāhitāsamāhitatvāt |

vipakṣavibhāge ślokāḥ ṣaṭ |

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dānaṃ |
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām || Msa_16.30 ||

saptavidhā saktirdānasya vipakṣaḥ | bhogasaktiḥ vilambanasaktiḥ tanmātrasaṃtuṣṭisaktiḥ pakṣapātasaktiḥ[?] pratikārasaktiḥ vipākasaktiḥ | vipakṣasaktistu tadvipakṣalābhānuśayāsamuddhātāt | vikṣepasaktiśca | sa punarvikṣepo dvividhaḥ | manasikāravikṣepaśca hīnayānaspṛhaṇāt | vikalpavikṣepaśca dāyakapratigrāhakadānavikalpanāt | ataḥ saptavidhasaktimuktatvāt saptakṛtvo dānasyāsaktatvamuktam |

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca śīlaṃ |
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām || Msa_16.31 ||
na ca saktā na ca saktā na ca saktā saktikā na kṣāntiḥ |
na ca saktā na ca saktā na ca saktā bodhisattvānām || Msa_16.32 ||
na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva ca na vīryaṃ |
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām || Msa_16.33 ||
na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dhyānaṃ |
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām || Msa_16.34 ||
na ca saktā na ca saktā na ca saktā saktikā na ca prajñā |
na ca saktā na ca saktā na ca saktā bodhisattvānām || Msa_16.35 ||

yathā dānāsaktirūktā evaṃ śīle yāvatprajñāyāṃ veditavyā | atra tu viśeṣabhogasaktiparivartena dauḥśīlyādyāsāktirveditavyā vipakṣasaktistadvipakṣānuśayā samuddhātanāt | vikalpavikṣepaśca yathāyogaṃ trimaṇḍalaparikalpanāt | guṇavibhāge trayoviṃśatiḥ ślokāḥ |

tyaktaṃ buddhasutaiḥ svajīvitamapi prāpyārthinaṃ sarvadā |
kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitaṃ |
dānenaiva ca tena sarvajanatā bodhitraye ropitā |
dānaṃ jñānaparigraheṇa ca punarloke 'jñayaṃ sthāpitam || Msa_16.36 ||

iti subodhaḥ padārthaḥ |

āttaṃ buddhasutairyamodyamamayaṃ śīlatrayaṃ sarvadā
svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā |
(MSA_Bagchi 106)
śīlenaiva ca tena sarvajanatā bodhitraye ropitā |
śīlaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam || Msa_16.37 ||

trividhaṃ śīlaṃ | saṃgharaśīlaṃ | kuśaladharmasaṃgrāhakaśīlaṃ | sattvārthakriyāśīlaṃ ca | ekātmakam[eṣāmekaṃ] yamasvabhāvaṃ | dve udyamasvabhāve |

kṣāntaṃ buddhasutaiḥ suduṣkaramatho sarvāpakāraṃ nṛṇāṃ
na svargārthamasa[śa]ktito na ca bhayānnaivopakārekṣaṇāt |
kṣāntyānuttarayā ca sarvatanajā bodhitraye ropitā |
kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā || Msa_16.38 ||

iti | jñāntyānuttarayā ceti duḥkhādhivāsanakṣāntyā ca parāpakāramarṣaṇakṣāntyā ca yathākramam |

vīryaṃ buddhasutaiḥ kṛtaṃ nirūpamaṃ saṃnāhayogātmakaṃ
hantuṃ kleśagaṇaṃ svato 'pi parata prāptaṃ ca bodhiṃ parāṃ |
vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā |
vīryaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam || Msa_16.39 ||

iti | saṃnāhavīryaṃ prayogavīryaṃ ca |

dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā
śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā |
dhyānenaiva ca tena sarvajanatā bodhitraye ropitā |
dhyānaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam || Msa_16.40 ||

iti | samādhibahulamiti anantabodhisattvasamādhisaṃgṛhītam |

jñātaṃ buddhasutaiḥ satattvamakhilaṃ jñeyaṃ ca yatsarvathā
saktirnaiva ca nirvṛttau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṃvṛttau |
jñānenaiva ca tena sarvajanatā bodhitraye ropitā |
jñānaṃ sattvaparigraheṇa punarloke 'kṣayaṃ sthāpitam || Msa_16.41 ||

iti | satattvaṃ parmārthasaṃgṛhītaṃ sāmānyalakṣaṇaṃ pudgaladharma nairātmyaṃ | jñeyaṃ ca yatsarvathetyanantasvasaṃketādilakṣaṇabhedabhinnaṃ yadajñe[yajjñe] (yadaparaṃjñeyaṃ) | dānādīnāṃ nirvikalpajñānaparigraheṇākṣayatvaṃ nirupadhiśeṣanirvāṇe 'pi tadakṣayāt | jñānasya punaḥ sattvaparigraheṇa karuṇayā sattvānāmaparityāgāt | eṣāṃ punaḥ ṣaṇāṃ ślokānāṃ piṇḍārthaḥ saptamena ślokena nirdiṣṭaḥ |

(MSA_Bagchi 107)
audāryānāmiṣatvaṃ ca mahārthākṣayatāpi ca |
dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam || Msa_16.42 ||

iti | tatradānādīnāṃ prathamena pādenodāratā paridīpitā | dvitīyena nirāmipatā | tṛtīyena mahārthatā mahataḥ sattvārthasya saṃpādanāt | caturthenākṣayatā ityeṣāṃ guṇacatuṣṭayamebhiḥ ślokairveditavyam |

darśanapūraṇatuṣṭiṃ yācanake 'tuṣṭimapi samāśāstiṃ |
abhibhavati sa tāṃ dātā kṛpālurādhikyayogena || Msa_16.43 ||

yācanake hi jane dāyakadarśanāttataśca yathepsitaṃ labdhvā manorathaparipūraṇādyā tuṣṭirūtpadyate | atuṣṭiścādarśanādaparipūraṇācca | āśāstiśca yā taddarśane manorathaparipūraṇe ca | sā bodhisattvasyādhikotpadyate sarvakālaṃ yācanakadarśanāttanmanorathaparipūraṇācca | adarśanādaparipūraṇāccātuṣṭiḥ | ato dātā kṛpālustāṃ sarvamabhibhavatyādhikyayogāt |

prāṇānbhogāndārānsattveṣu sadānya[tya]janakṛpālutvāt |
āmodate nikāmaṃ tadviratiṃ pālayenna katham || Msa_16.44 ||

tebhyo viratiṃ tadviratiṃ parakīyebhyaḥ prāṇabhogadārebhyaḥ | etena trividhātkāyaduścaritādviratiśīlaguṇaṃ darśayati |

nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ |
mithyāvādaṃ brūyātparopaghātāya kathamāryaḥ || Msa_16.45 ||

etena mṛṣāvādādviratiguṇaṃ darśayati | ātmahetormṛṣāvāda ucyeta kāyajīvitāpekṣayā | parahetorvā priyajanapremnā | bhayena vā rājādibhayāt | āmiṣakiṃcitkahetorvā lābhārthaṃ | bodhisattvaśca svakāyajīvitanirapekṣaḥ | samacittaśca sarvasattveṣvātmasamacittatayā | nirbhayaśca pañcabhayasamatikrāntatvāt | sarvapradaścārthibhyaḥ sarvasattvaparityāgāt | sa kena hetunā mṛṣāvādaṃ brūyāt |

saṃmahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīruśca |
sattvavinaye suyuktaḥ suvidūre trividhavāgdoṣāt || Msa_16.46 ||

bodhisattvaḥ sarvasattveṣu samaṃ hitakāmaḥ sa kathaṃ pareṣāṃ mitrabhedārthaṃ paiśunyaṃ kariṣyatīti | sukṛpaśca paraduḥkhāpanayābhiprāyāt | paraduḥkhotpādane cātyarthaṃ bhīrūḥ sa (MSA_Bagchi 108) kathaṃ pareṣāṃ duḥkhotpādanārthaṃ parūṣaṃ vakṣyati | sattvānāṃ vinaye samyakprayuktaḥ sa kathaṃ saṃbhinnapralāpaṃ kariṣyati tasmādasau sūvidūre trividhavāgdoṣāt paiśunyātpārūṣyātsaṃbhinnapralāpācca |

sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca |
adhivāsayetkathamasau sarvākāraṃ manaḥ kleśam || Msa_16.47 ||

abhidhyā vyāpādo mithyādṛṣṭirvā yathākramaṃ | eṣa dauḥśīlyapratipakṣadharmaviśeṣayogācchīlaviśuddhigū[gu?]ṇo bodhisattvānāṃ veditavyaḥ |

upakarasaṃjñāmodaṃ hyapakāriṇiparahita saṃjñāṃ[parahite sadā] duḥkhe |
labhate yadā kṛpāluḥ kṣamitavyaṃ ... [kiṃ kutastasya] || Msa_16.48 ||

[apakāriṇi hi kṣamitavyaṃ bhavati | tatra ca bodhisattva apakārisajñāṃ labhate kṣāntisaṃbhāranimittatvāt duḥkhañca kṣamitavyaṃ bhavati | tatra ca parahitahetubhūte duḥkhe bodhisattvaḥ sadā modaṃ labhate tasya kutaḥ kiṃ kṣamitavyaṃ] | yasya nāpakārisaṃjñā pravartate na duḥkhasaṃjñā |

paraparasaṃjñāpagamātsvato 'dhikatarātsadā parasnehāt |
duṣkaracaraṇātsakṛpe hyaduṣkaraṃ vīryaṃ || Msa_16.49 ||

sakṛpo bodhisattvaḥ | tatra sakṛpe yatparārthaṃ duṣkaracaraṇādvīryaṃ tadduṣkaraṃ ca suduṣkaraṃ ca kathamaduṣkaraṃ | paratra parasaṃjñāpagamāt | svato 'dhikatarācca sarvadā pareṣu snehāt | kathaṃ suduṣkaraṃ | yadevaṃ parasaṃjñāpagataṃ ca svatodhikatarasnehaṃ ca tadvīryam |

alpasukhaṃ hyātmasukhaṃ līnaṃ parihāṇikaṃ kṣayi samohaṃ |
dhyānaṃ mataṃ trayāṇāṃ viparyayādbodhisattvānām || Msa_16.50 ||

alpasukhaṃ dhyānaṃ laukikānāmātmasukhaṃ śrāvakapratyekabuddhānāṃ | līnaṃ laukikānāṃ satkāye śrāvakapratyekabuddhānāṃ ca nirvāṇe | parihāṇikaṃ laukikānāṃ kṣayi śrāvakapratyekabuddhānāṃ nirūpadhiśeṣanirvāṇe tatkṣayāt | samohaṃ sarveṣāṃ yathāyogakliṣṭākliṣṭena mohena | bodhisattvānāṃ punardhyāna bahusukhamātmaparasukhamalīnamaparihāṇikamakṣayyasamohaṃ ca |

āmoṣaistamasi yathā dīpairnunnaṃ[śchanne] tathā trayajñānaṃ |
dinakarakiraṇauriva tu jñānamatulyaṃ kṛpālunām || Msa_16.51 ||

(MSA_Bagchi 109)
yathā hastāmoṣaistamasi jñānaṃ parīttaviṣayamapratyakṣamavyaktaṃ ca tathā pṛthagjanānāṃ | yathāvacarake[gahavarake] dīpairjñānaṃ prādeśikaṃ pratyakṣaṃ nātinirmalaṃ tathā śrāvakāṇāṃ pratyekabuddhānāṃ ca | yathā dinakarakiraṇairjñānaṃ samantātpratyakṣaṃ sunirmalaṃ ca tathā bodhisattvānāṃ | ata eva tadatulyam |

āśrayādvastuto dānaṃ nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam || Msa_16.52 ||

tatrāśrayo bodhisattvaḥ | vastu āmiṣadānasyādhyātmikaṃ vastu paramam | abhayadānasthāpāyasaṃsārabhītebhyastu tadabhayaṃ | dharmadānasya mahāyānaṃ | nimittaṃ karuṇā | pariṇāmanā tena mahābodhiphalaprārthanā | hetuḥ pūrvadānapāramitābhyāsavāsanā | jñānaṃ nirvikalpaṃ yena trimaṇḍalapariśuddhaṃ dānaṃ dadāti dātṛdeyapratigrāhakrāvikalpanāt | kṣetraṃ pañcavidham | arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca | caturṇāmuttaraṃ kṣetraṃ paraṃ | tadabhāve pañcamaṃ | niśrayastrividho yaṃ niśritya dadāti | adhimuktirmanasikāraḥ samādhiśca | adhimuktiryathā bhāvanāvibhāge 'dhimuktimanaskāra uktaḥ | manaskāro yathā tatraivāsvādanābhinandana[naumodanābhi] manaskāra uktaḥ | samādhirgaganagañjādiryathā tatraiva vibhutvamuktaṃ | evamāśrayādiparasamayo dānaṃ paramaṃ | so 'yaṃ cāpadeśo veditavyaḥ | yaśca dadāti yacca yena ca yasmai ca yataśca yasya ca parigraheṇa yatra ca yāvatprakāraṃ taddānam |

āśrayādvastutaḥ śīlaṃ nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam || Msa_16.53 ||
[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca parā matā ||
āśrayādvastuto vīryaṃ nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam || Msa_16.54 ||
āśrayādvastuto dhyānaṃ nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrāniśrayācca paraṃ matam || Msa_16.55 ||
āśrayādvastutaḥ prajñā nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca parā matā || Msa_16.56 ||

(MSA_Bagchi 110)
śīlasya paramaṃ vastu bodhisattvasaṃvaraḥ | kṣānteḥ prāṇāpahāriṇau hīnadurbalau | vīryasya pāramitābhāvanā tadvipakṣaprahāṇaṃ ca | dhyānasya bodhisattvasamādhayaḥ | prajñāyāstathatā | sarveṣāṃ śīlādīnāṃ kṣetraṃ mahāyānaṃ | śeṣaṃ pūrvabaddheditavyam |

ekasattvasukhaṃ dānaṃ bahukalpavighātakṛta |
priyaṃ syadbodhisattvānāṃ prāgeva tadviparyayāt || Msa_16.57 ||

yadi bodhisattvānāṃ dānamekasyaiva sattvasya sukhadaṃ syādātmanaśca bahukalpavighātakṛta | tathāpi tatteṣāṃ priyaṃ syātkaruṇāviśeṣātkiṃ punaryadanekasattvasukhaṃ ca bhavatyātmanaśca bahukalpānugrahakṛt |
yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu |
śarīrahetordhanamiṣyate janaistadeva dhīraḥ śataśo visṛjyate || Msa_16.58 ||

atra pūrvārdhamuttarārdhe vyākhyātam |

śarīramevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā |
tadasya lokottaramiti yanmudaṃ sa tena tattasya taduttaraṃ punaḥ || Msa_16.59 ||

atra śarīramevotsṛjato yadā mano na duḥkhyate tadasya lokottaramiti saṃdarśitaṃ | eti yanmudaṃ sa tena duḥkhena tattasya taduttaramiti tasmāllokottarāduttaram |

pratigrahairiṣṭanikāmalabdhairna tuṣṭimāyāti tathārthiko 'pi |
sarvāstidānena yatheha dhīmān tuṣṭiṃ vrajatyarthijanasya tuṣṭyā || Msa_16.60 ||

iṣṭanikāmalabdhairityabhipretaparyāptalabdhaiḥ | sarvāstidāneneti yāvatsvajīvitadānena |

saṃpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi |
sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṃ || Msa_16.61 ||

suvipulamapi vittaṃ prāpya naivopakāraṃ
vigaṇayati tathārthī dāyakāllābhahetoḥ |
vidhivadiha sudānairarthinastarpayitvā
mahadupakarasaṃjñā teṣu dhīmānyathaiti || Msa_16.62 ||

karuṇāviśeṣād | gatārthau ślokau |

svayamapagataśokā dehinaḥ svastharūpā
vipulamapi gṛhītvā bhuñjate yasya vittaṃ |
pathi paramaphalāḍhyādbhogavṛkṣādyathaiva
pravisṛtiratibhogī bodhisattvānna so 'nyaḥ || Msa_16.63 ||

(MSA_Bagchi 111)
pravisṛtiratibhogaścāsyeti pravisṛtiratibhogī sa ca nānyo bodhisattvādveditavyaḥ | śeṣaṃ gatārtham |

prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca |
caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam || Msa_16.64 ||

ṣaḍvidhena prabhedena vīryaṃ parijñeyaṃ | prādhānyabhedena | tatkāraṇabhedena | [karmabhedena] prakārabhedena | āśrayabhedena | caturvibandhapratipakṣabhedena ca | asyoddeśasyottaraiḥ | ślokairnirdeśaḥ |

vīryaṃ paraṃ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ |
vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiḥ || Msa_16.65 ||

vīryaṃ paraṃ śuklagaṇasya madhye iti sarvakuśaladharmaprādhānyaṃ vīryasya nirdiṣṭaṃ | tanniśritastasya yato 'nulābha iti prādhānyakāraṇaṃ nirdiṣṭaṃ | yasmādvīryāśritaḥ sarvakuśaladharmalābhaḥ | vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiriti karma nirdiṣṭaṃ vīryeṇa hi dṛṣṭadharme paramaḥ sukhavihāraḥ | sarvā ca lokottarā siddhirlaukikī ca kriyate |

vīryādavāptaṃ bhavabhogamiṣṭaṃ vīryeṇa śuddhiṃ prabalāmupetāḥ |
vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṃ paramāṃ vibuddhāḥ || Msa_16.66 ||

iti | paryāyadvāreṇa [paryāyāntareṇa] vīryasya karma nirdiṣṭaṃ | laukikalokottarasiddhibhedāt | tatra prabalā laukikī siddhiranātyantikatvāt |

punarmataṃ hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣamanyat |
tattve praviṣṭaṃ parivartakaṃ ca vīryaṃ mahārthaṃ ca niruktamanyata || Msa_16.67 ||
saṃnāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivatprahitaṃ |
alīnamakṣobhyamatuṣṭivīryaṃ sarvaprakāraṃ pravadanti buddhāḥ || Msa_16.68 ||

ityeṣa prakārabhedaḥ | tatra hānivivṛddhivīryaṃ samyakprahāṇeṣu [dvayorakuśaladharmahānayeapi?] ca dvayoḥ kuśaladharmābhivṛddhaye | mokṣādhipaṃ vīryamindriyeṣu | mokṣādhipattyārthena yasmādindriyāṇi | pakṣavipakṣaṃ baleṣu vipakṣānavamṛdyārthena yasmādbalāni | tattve praviṣṭaṃ bodhyaṅgeṣu darśanamārge tadvya1sthāpanāt | parivarttakaṃ mārgāṅgeṣu bhāvanāmārge 'ntasyā[tasyā]śrayaparivṛttihetutvāt | (MSA_Bagchi 112) mahārthaṃ vīryaṃ pāramitāsvabhāvaṃ svaparārthādhikārāt | saṃnāhavīryaṃ prayogāya saṃnahyataḥ | prayogavīryaṃ tathā prayogataḥ | alīnavīryamudāre 'pyadhigantavye layābhāvataḥ | akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ | asaṃtuṣṭivīryamalpenādhigamenāsaṃtuṣṭitaḥ | ebhireva saṃnāhavīryādibhiḥ sūtre | sthāmavān vīryavānutsāhī dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate yathākramam |

nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa |
līnātyudārāśayabuddhiyogāt vīryaṃ tadalpārthamahārthamiṣṭam || Msa_16.69 ||

atrāśrayaprabhedena vīryabhedo nirdiṣṭaḥ | yānatraye prayukto yo janastadāśrayeṇa yathākramaṃ nikṛṣṭamadhyottamaṃ vīryaṃ veditavyaṃ | kiṃ kāraṇaṃ | līnātyudārāśayabuddhiyogāt | līno hi buddhyāśayo yānadvaye prayuktānāṃ kevalātmārthādhikārāt | atyudāro mahāyāne prayuktānāṃ parārthādhikārāt | ata eva yathākramaṃ vīryaṃ tadalpārthaṃ mahārthamiva[ṣṭam] svārthādhikārācca [svaparārthādhikaraṇatvācca |]

na vīryavānbhogaparājito 'sti
no vīryavān kleśaparājito 'sti |
na vīryavān khedaparājito 'sti
no vīryavān prāptiparājito 'sti || Msa_16.70 ||

ityayaṃ caturvibandhapratipakṣabhedaḥ | caturvidho dānādīnāṃ vibandho yena dānādiṣu na pravartate | bhogasaktistadāgrahataḥ | kleśasaktistatparibhogādhyavasānataḥ | khedo dānādiṣu prayogābhiyogaparikhedataḥ | prāptiralpamātradānādisaṃtuṣṭitaḥ | tatpratipakṣabhede naitaccaturvidhaṃ vīryamuktam |

anyonyaviniścayavibhāge ślokaḥ |

anyonyaṃ saṃgrahataḥ prabhedato dharmato nimittācca |
ṣaṇāṃ pāramitānāṃ viniścayaḥ sarvathā jñeyaḥ || Msa_16.71 ||

anyonyasaṃgrahato viniścayaḥ | abhayapradānena śīlakṣāntisaṃgraho yasmāttābhyāmabhayaṃ dadāti | dharmadānena dhyānaprajñayoryasmāttābhyāṃ dharmaṃ dadāti | ubhābhyāṃ vīryasya yasmāttenobhayaṃ dadāti | kuśaladharmasaṃgrāhakeṇa śīlena sarveṣāṃ dānādīnāṃ saṃgrahaḥ | evaṃ kṣāntyādibhiranyonyasaṃgraho yathāyogaṃ yojyaḥ | prabhedato viniścayaḥ | dānaṃ ṣaḍvidhaṃ dānadānaṃ śīladānaṃ yāvatprajñādānaṃ | parasaṃtāneṣu śīlādiniveśanāt | dharmato viniścayaḥ | (MSA_Bagchi 113) ye sūtrādayo yeṣu dānādiṣvartheṣu saṃdṛśyante | ye ca dānādayo yeṣu sūtrādiṣu dharmeṣu saṃdṛśyante | teṣāṃ parasparaṃ saṃgraho veditavyaḥ | nimittato viniścayaḥ | dānaṃ śīlādīnāṃ nimittaṃ bhavati | bhoganirapekṣasya śīlādiṣu pravṛtteḥ | śīlamapi dānādīnāṃ | bhikṣusaṃvarasamādānaṃ sarvasvaparigrahatyāgācchīlapratiṣṭhitasya ca kṣāntyādiyogāt | kuśaladharmasaṃgrāhakaśīlasamādānaṃ ca sarveṣāṃ dānādīnāṃ nimittaṃ | evaṃ kṣāntyādīnāmanyonyanimittabhāvo yathā yojyaḥ [yogaṃ] saṃgrahavastuvibhāge sapta ślokāḥ | catvāri saṃgrahavastūni | dānaṃ priyavāditā arthacaryā samānārthatā | tatra |

dānaṃ samaṃ priyākhyānamarthacaryā samārthatā |
taddeśanā samādāya svānuvṛttibhiriṣyate || Msa_16.72 ||

dānaṃ samamiṣyate yathā pāramitāsu priyākhyānaṃ taddeśanā | arthacaryā tatsamādāpanā tacchabdena pāramitānāṃ grahaṇātpāramitādeśanā pāramitāsamādāpanetyarthaḥ | samānārthatā yatra paraṃ samādāpayati tatra svayamanuvṛttiḥ | kimarthaṃ punaretāni catvāri saṃgrahavastūnīṣyante | eṣa hi pareṣāṃ |

upāyo 'nugrahakaro grāhako 'tha pravartakaḥ |
tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ || Msa_16.73 ||

dānamanugrāhaka upāyaḥ | āmiṣadānena kāyikānugrahotpādanāt priyavāditā grāhakaḥ | avyutpannasaṃdigdhārthagrāhaṇāt | arthacaryā pravartakaḥ | kuśale pravartanāt | samānārthatānuvartakaḥ | yathāvāditathākāriṇaṃ hi samādāpakaṃ viditvā yatra kuśale tena pravartitāḥ pare bhavanti tadanuvartante |

ādyena bhājanībhāvo dvitīyenādhimucyanā |
pratipattistṛtīyena caturthena viśodhanā || Msa_16.74 ||

āmiṣadānena bhājanībhavati dharmasya vidheyatāpatteḥ | priyavāditayā taṃ dharmamadhimucyate tadarthavyutpādanasaṃśayacchedanataḥ | arthacaryayā pratipadyate yathādharmaṃ | samānārthatayā tāṃ pratipattiṃ viśodhayati dīrghakālānuṣṭhānād | idaṃ saṃgrahavastūnāṃ karma |

catuḥ saṃgrahavastutvaṃ saṃgrahadvayato mataṃ |
āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi[dinā] || Msa_16.75 ||

(MSA_Bagchi 114)
yadapyanyatsaṃgrahavastudvayamuktaṃ bhagavatā āmiṣasaṃgraho dharmasaṃgrahaśca | tābhyāmetānyeva catvāri saṃgrahavastūni saṃgṛhītāni |

āmiṣasaṃgraheṇa prathame | dharmasaṃgraheṇāvaśiṣṭāni | tāni punastrividhena dharmeṇa | ālambanadharmeṇa pratipattidharmeṇa tadviśuddhidharmeṇa ca yathākramam |

hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṃgrahaḥ |
abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ || Msa_16.76 ||

eṣa saṃgrahasya prakārabhedaḥ | tatra hīnamadhyottamaḥ saṃgraho bodhisattvānāṃ yānatrayaprayukteṣu veditavyo yathākramaṃ | prāyeṇa vandhyo 'dhimukticaryābhūmau | prāyeṇābandhyo bhūmipraviṣṭānām | avandhyaḥ sarvathā aṣṭāmyādiṣu bhūmiṣu sattvārthasyāvaśyaṃ saṃpādanāt |

parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ |
sarvārthasiddhau sarveṣāṃ sukhopāyaśca śasyate || Msa_16.77 ||

ye kecitparṣatkarṣaṇe prayuktāḥ sarvaistairayamevopāyaḥ samāśrito yaduta catvāri saṃgrahavastūni | tathā hi sarvārthasiddhaye sarveṣāṃ sukhaścaiṣa upāyaḥ praśasyate buddhaiḥ |

saṃgṛhītā grahīṣyante saṃgṛhyante ca ye 'dhunā |
sarve ta evaṃ tasmācca vartma tatsattvapācane || Msa_16.78 ||

etena lokatraye 'pi sarvasattvānāṃ paripācane caturṇāṃ saṃgrahavastūnāmekāyanamārgatvaṃ darśayati | anyamārgābhāvāt |

iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā |
bhavaviṣayanimittanirvikalpo bhavati sa sattvagaṇasya saṃgṛhītā || Msa_16.79 ||

etena yathoktāsu ṣaṭsu pāramitāsu sthitasya bodhisattvasya saṃgrahavastuprayogaṃ darśayati svaparārthasaṃpādanāt pāramitābhiḥ saṃgrahavastubhiśca yathākramam |

|| mahāyānasūtrālaṃkāre pāramitādhikāraḥ [ṣoḍaśaḥ] samāptaḥ ||


(MSA_Bagchi 115)
saptadaśo 'dhikāraḥ |

buddhapūjāvibhāge sapta ślokāḥ |

saṃmukhaṃ vimukhaṃ pūjā buddhānāṃ cīvarādibhiḥ |
gāḍhaprasannacittasya saṃbhāradvayapūraye || Msa_17.1 ||
abandhyabuddhajanmatve praṇidhānavataḥ sataḥ |
trayasyānupalambhastu niṣpannā buddhapūjanā || Msa_17.2 ||
sattvānāmaprameyānāṃ paripākāya cāparā |
upadheścittataścānyā adhimukternidhānataḥ || Msa_17.3 ||
anukampākṣamābhyāṃ ca samudācārato 'parā |
vastvābhogāvabodhācca vimukteśca tathātvataḥ || Msa_17.4 ||

ityebhiścaturbhiḥ ślokaiḥ |

āśrayādvastutaḥ pūjā nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā || Msa_17.5 ||

veditavyā | tatrāśrayaḥ samakṣaparokṣā buddhāḥ | vastu cīvarādayaḥ | nimittaṃ pragāḍhaprasādasahagataṃ cittaṃ | pariṇāmanā puṇyajñānasaṃbhāraparipūraye | heturabandhyo me buddhotpādaḥ syāditi pūrvapraṇidhānaṃ | jñānaṃ nirvikalpaṃ pūjakapūjyapūjānupalambhataḥ | kṣetramaprameyāḥ sattvāḥ | tatparipācanāya taistatprayojatā[nā]t teṣu tadropaṇataḥ | niśraya upadhiścittaṃ ca | tatropadhiṃ niśritya pūjācīvarādibhiścittaṃ niśrityāsvādanānumodanābhinandanamanaskāraiḥ | ta [ya]thoktaiścādhimuktyādibhiryaduta mahāyānadharmādhimuktitaḥ bodhicittotpādataḥ | praṇidhānameva hi nidhānamatroktaṃ ślokavattvā[bandhā]nurodhāt | sattvānukampanataḥ | duṣkaracaryā duḥkhakṣamaṇataḥ pāramitāsamudācārataḥ | yoniśo dharmamanasikārataḥ | sa hyaviparyayastattvādvastvābhogaḥ | samyagdṛṣṭito darśanamārge | sa hi yathābhūtāvabodhādvastvavabodhaḥ |

vimuktitaḥ kleśavimokṣācchrāvakāṇāṃ | tathātvato mahābodhiprāpterityayaṃ pūjāyāḥ prakārabhedaḥ |

hetutaḥ phalataścaiva ātmanā ca parairapi |
lābhasatkārataścaiva pratipatterdvidhā ca sā || Msa_17.6 ||
(MSA_Bagchi 116)
parīttā mahatī pūjā samānāmānikā ca sā |
prayogādgatitaścaiva praṇidhānācca sā matā || Msa_17.7 ||

ityayamarthā[dhvā]dibhedenāparaḥ prakārabhedaḥ | tatrātītā hetuḥ pratyutpannā phalaṃ pratyutpannā heturanāgatā phalamityevaṃ hetuphalato 'tītānāgatapratyutpannā veditavyā | ātmanetyādhyātmikī parairiti bāhyā | lābhasatkārato audārikī | pratipattitaḥ sūkṣmā | parīttā hīnā mahatī praṇītā | punaḥ samānā hīnā nirmānā praṇītā trimaṇḍalāvikalpanāt | kālāntaraprayojyā dūre | tatkālaprayojyāntike | punarvichinnāyāṃ gatau dūre | samanantarāyāmantike | punaryāṃ pūjāmāyatyāṃ prayojayituṃ praṇidadhāti sā dūre yāṃ praṇihitaḥ kartuṃ sāntike | katamā punarbuddhapūjā paramā veditavyetyāha |

buddheṣu pūjā paramā svacittāt dharmādhimuktyāśayato vibhutvāt |
akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca || Msa_17.8 ||

ityebhiḥ pañcabhirākāraiḥ svacittapūjā buddheṣu paramā veditavyā | yaduta pūjopasaṃhitamahāyānadharmādhimuktitaḥ | āśayato navabhirāśayaiḥ | āsvādanānumodanābhinandanāśayaiḥ | atṛptavipulamuditopakaranirlepakalyāṇāśayaiśca ye pāramitābhāvanāyāṃ nirdiṣṭāḥ | vibhutvato gaganagañjādisamādhibhiḥ | nirvikalpajñānopāyaparigrahataḥ | sarvamahābodhisattvaikakāryatvapraveśataśca miśropamiśrakāryatvāt |

kalyāṇamitrasevāvibhāge sapta ślokāḥ | tatrārdhapañcamaiḥ ślokaiḥ |

āśrayādvastutaḥ sevā nimittātpariṇāmanāt |
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā || Msa_17.9 ||
mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyaṃ |
prabuddhatatvaṃ vacasābhyupetaṃ kṛpātmakaṃ khedavivarjitaṃ ca || Msa_17.10 ||

ityevaṃguṇamitraṃ sevāyā āśrayaḥ | dāntaṃ śīlayogādindriyadamena | śāntaṃ samādhiyogādadhyātmaṃ cetaḥ śamathena | upaśāntaṃ prayogā[prajñāyogā] (prajñātvā)dupasthitakleśopaśamanataḥ | guṇairadhikaṃ na samaṃ vā nyūnaṃ vā | sodyamaṃ nodasīnaṃ parārthe | āgamāḍhyaṃ nālpaśrutaṃ | prabuddhatatvaṃ tatvādhigamāt | vacasābhyupetaṃ vākkaraṇenopetaṃ | kṛpātmakaṃ nirāmiṣacittatvāt | khedavivarjitaṃ sātatyasatkṛtyadharmadeśanāt |

(MSA_Bagchi 117)
satkāralābhaiḥ paricaryayā ca seveta mitraṃ pratipattitaśca |

iti | sevāyā[va]stu |

dharme tathājñāśaya eva dhīmān mitraṃ pragacchetsamaye nataśca || Msa_17.11 ||

iti trividhaṃ nimittaṃ | ājñātukāmatā | kālajñatā | nirmānatā ca |

satkāralābheṣu gataspṛho 'sau prapattaye taṃ pariṇāmayecca |

iti pariṇāmanā pratipattyarthaṃ sevanānna lābhasatkārārthaṃ |

yathānuśiṣṭapratipattitaśca saṃrādhayeccittamato 'sya dhīraḥ || Msa_17.12 ||

iti | yathānuśiṣṭapratipattiḥ sevāhetuḥ | tayā taccittārādhanāt |

yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau |

iti yānatrayakauśalāt jñānaṃ |

sattvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya || Msa_17.13 ||

iti dvividhaṃ kṣetraṃ tatsevāyāḥ | aprameyāśca sattvāḥ pariśuddhaṃ ca buddhakṣetraṃ | dharmaṃ śrutvā yeṣu pratiṣṭhāpanāt | yatra ca sthitena |

dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravasetsa mitram |

iti niśrayaḥ sevāyāḥ | dharmadāyādatāṃ niśritya kalyāṇamitraṃ seveta | nāmiṣadāyādatāṃ | ata ūrdhvamadhyardhena ślokena prakārabhedaḥ sevāyā veditavyaḥ |

hetoḥ phalāddharmamukhānuyānātseveta mitraṃ bahitaśca dhīmān || Msa_17.14 ||

śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt |

hetoḥ phalādityatītādibhedataḥ pūrvavat dharmamukhānuyānātseveta mitraṃ bahitaśca dhīmānityādhyātmikabāhyabhedaḥ | dharmamukhastroto hi dharmamukhānuyānaṃ bahirdhā bahitaḥ śrutaśravāccetasi yogataścetyaudārikasūkṣmabhedaḥ | śravaṇaṃ hyaudārikaṃ cintanabhāvanaṃ sūkṣmaṃṃ | tadeva cetasi yogaḥ | samānanirmānamano 'nuyogāditi hīnapraṇītabhedaḥ |

gatiprayogapraṇidhānataśca kalyāṇamitraṃ hi bhajeta dhīmān || Msa_17.15 ||

iti dūrāntikabhedaḥ pūrvavadyojayitavyaḥ | katamā punaḥ paramā seveti saptamaḥ ślokaḥ |

sanmitrasevā paramā svacittād dharmādhimuktyāśayato vibhutvaiḥ |
akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca || Msa_17.16 ||

(MSA_Bagchi 118)
iti pūrvavat |

apramāṇavibhāge dvādaśaślokāḥ |

brāhmyā vipakṣahīnā jñānena gatāśca nirvikalpena |
trividhālambanavṛttāḥ sattvānāṃ pācakā dhīre || Msa_17.17 ||

brāhmyā vihārāścatvāryapramāṇāni | maitrī karuṇā muditopekṣā ca | te punarbodhisattve caturlakṣaṇā veditavyāḥ | vipakṣahānitaḥ | pratipakṣaviśeṣayogataḥ | vṛttiviśeṣatastrividhālambanavṛttitvāt | tathā hi te sattvālambanā dharmālambanāśca[dharmālambanā anālambanāśca] | karmaviśeṣataśca | sattvaparipācakatvāt | sattvadharmālambanāt | punaḥ katamasmin sattvanikāye dharme vā pravartante | anālambanāśca katamasminnālambane |

saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante |
taddeśite ca dharme tattathatāyāṃ ca dhīrāṇām || Msa_17.18 ||

sattvālambanāḥ sukhārthini yāvat kliṣṭe sattvanikāye pravartante | tathā hi maitrī sattveṣu sukhasaṃyogākārā | karuṇā duḥkhaviyogākārā | muditā sukhaviyogākārā | upekṣāsu vedanāsu teṣāṃ sattvānāṃ niḥkleśatopasaṃhārākārā | dharmālambanāstaddeśite dharme | yatra te vihārā deśitāḥ | anālambanāstattathatāyāṃ | te hyavikalpatvādanālambanā ivetyanālambanāḥ | api khalu |

tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ |
karmadvayādanālambā maitrī kleśakṣayādapi || Msa_17.19 ||

ebhiścaturbhiḥ kāraṇairanālambanā maitrī veditavyā | tathatālambanatvāt | anutpattikadharmakṣāntilābhenāṣṭamyāṃ bhūmau | dhātupuṣṭyā tadviśuddhitaḥ | karmadvayataśca | yā maitrī niṣpandena kāyakarmaṇā [vākkarmaṇā?] ca? saṃgṛhītā kleśakṣayataśca | tathā hi kleśa ālambanamuktaṃ | manomayānāṃ granthānāṃ prahāṇāducchidyate ālambanamiti vacanāt |

te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ |

te ca brāhmyā vihārāścaturvidhā veditavyāḥ | tatra calā hānabhāgīyāḥ parihāṇīyatvāt | acalāḥ sthitiviśeṣabhāgīyā aparihāṇīyatvāt | āsvāditāḥ kliṣṭāḥ anāsvāditā akliṣṭāḥ | kṛpaṇairiti sukhalolairanudāracittaiḥ | eṣa brāhmyavihārāṇāṃ hānabhāgīyādiprakārabhedaḥ | teṣu punaḥ |

acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu || Msa_17.20 ||

(MSA_Bagchi 119)
na caleṣu nāpyāsvāditeṣu |

asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye 'pi |
hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ || Msa_17.21 ||

eṣa mṛdvadhimātratābhedaḥ | tatra ṣaḍvidhā mṛdukā asamāhitasvabhāvāḥ | sarve samāhitā api | ye mṛdumadhyāḥ | hīnabhūmikā ye 'pi uttarāṃ bodhisattvabhūmimapekṣya | hīnāśayā api | śrāvakādīnāṃ samānā api | ye 'nutpattikadharmakṣāntirahitā hīnāste mṛdukā ityarthaḥ | anyathā tvadhikā iti yathoktaviparyayeṇādhimātratā veditavyā |

brāhmyairvihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān |
saṃbhārānpūrayate sattvāṃśca vipācayati tena || Msa_17.22 ||
sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa |
tatpratyayairapi bhṛśairna yāti vikṛtiṃ pramatto 'pi || Msa_17.23 ||

hetuphalaliṅgabhedaḥ | tatra brāhmyairvihṛto vihārairiti hetuḥ | kāmiṣu sattveṣu saṃjāyata iti vipākaphalaṃ | saṃbhārānpūrayatyadhipatiphalaṃ | sattvānparipācayatīti puruṣakāraphalaṃ | sarvatra cāvirahito brāhmyairvihārairjāyata iti niṣpandaphalaṃ | rahitaśca tadvipakṣeṇeti visaṃyogaphalaṃ | bhṛśairapi tatpratyayairavikṛtigamanaṃ liṅgaṃ | pramatto 'pītyasaṃmukhībhūte 'pi pratipakṣe | anyeścaturbhiḥ ślokairguṇadoṣabhedaḥ |

vyāpādavihiṃsābhyāmarativyāpādakāmarāgaiśca |
yukto hi bodhisattvo bahuvidhamādīnavaṃ spṛśati || Msa_17.24 ||

iti doṣaḥ | brāhmyavihārābhāve tadvipakṣayogāt | tatra vyāpādādayo maitryādīnāṃ yathākramaṃ vipakṣāḥ | vyāpādakāmarāgāvupekṣāyāḥ | kathaṃ bahuvidhādīnavaṃ spṛśatītyāha |

kleśairhantyātmānaṃ sattvānupahanti śīlamupahanti |
savilekhalābhahīno rakṣāhīnastathā śāstrā[tā] || Msa_17.25 ||
sādhikaraṇo 'śayasvī paratra saṃjāyate 'kṣaṇeṣu sa ca |
prāptāprāptavihīno manasi mahad duḥkhamāpnoti || Msa_17.26 ||

tatra prathamaistribhiḥ padairātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāyetyetamādīnavaṃ darśayati | savilekhādibhiḥ ṣaḍbhiḥ padairdṛṣṭadhārmikamavadyaṃ prasavatīti darśayati | kathaṃ ca prasavati | ātmāsyāpavadate | pare 'pi devatā api | śāstāpyanye 'pi vijñāḥ (MSA_Bagchi 120) sabrahmacāriṇo dharmatayā vigarhante | digvidikṣu cāsya pāpako 'varṇaśabdaśloko niścaratītyevaṃ savilekho yāvadayaśasvītyeanena yathākramaṃ darśayati | śeṣaistribhiḥ padairyathākramaṃ sāṃparāyikaṃ dṛṣṭadharmasāṃparāyikamavadyaṃ prasavati | tajjaṃ caitasikaṃ duḥkha[khaṃ] daurmanasya prati saṃvedayata ityetadādīnavaṃ darśayati |

ete sarve doṣā maitryādiṣu susthitasya na bhavanti |
akliṣṭaḥ saṃsāraṃ sattvārthaṃ no ca saṃtyajati || Msa_17.27 ||

iti | brāhmavihārayoge tri[dvi]vidhaṃ guṇaṃ darśayati | yathoktadoṣābhāvam akliṣṭasya sattvahetoḥ saṃsārāparityāgaṃ |

na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasattvānāṃ |
maitryādicetaneyaṃ sattveṣu yathā jinasutānāṃ || Msa_17.28 ||

ityete[na?] ca bodhisattvamaitrādīnāṃ tīvratāṃ darśayati |

karūṇāvibhāge tadālambanaprabhedamārabhya dvau ślokau |

pradīptān śatruvaśagān duḥkhākrāntāṃstamovṛtān |
durgamārgasamārūḍhānmahābandhanasaṃyutān || Msa_17.29 ||
mahāśanaviṣākrāntalolānmārgapranaṣṭakān |
utpathaprasthitān sattvāndurbalān karuṇāyate || Msa_17.30 ||

tatra pradīptāḥ kāmarāgeṇa kāmasugvabhaktāḥ | śatruvaśagā mārakṛtāntarāyāḥ kuśale 'prayuktāḥ duḥkhākrāntāḥ duḥkhā[bhi?]bhūtā narakādiṣu | tamovṛtā aurabhrikādayo duścaritaikāntikāḥ | karmavipākasaṃmūḍhatvāt | durgamārgasamārūḍhā aparinirvāṇadharmāṇaḥ saṃsāravartmātyantānupacchedāt | mahābandhanasaṃyutā anyatīrthyāḥ[rthya]mokṣasaṃprasthitā nānākudṛṣṭigāḍhabandhanabaddhatvāt | mahāśanaviṣākrāntalolāḥ samāpattisukhasaktāḥ | teṣāṃ hi tat kliṣṭaṃ samāpattisukhaṃ | yathā mṛṣṭamaśanaṃ viṣākrāntaṃ | tataḥ pracyāvanāt | mārgapraṇaṣṭakā abhimānikā mokṣamārgabhrāntatvāt | utpathaprasthitā hīnayānaprayuktā aniyatāḥ | durbalā aparipūrṇasaṃbhārā bodhisattvāḥ | ityete daśavidhāḥ satvā bodhisattvakaruṇāyā ālambanam |

pañcaphalasaṃdarśane karuṇāyāḥ ślokaḥ |

heṭhāpahaṃ hyuttamabodhibījaṃ sukhāvahaṃ tāya[pa]kamiṣṭahetuṃ |
svabhāvadaṃ dharmamupāśritasya bodhirna dūre jinātmajasya || Msa_17.31 ||

(MSA_Bagchi 121)
tataḥ heṭhāpahatvena tadvipakṣavihiṃsāprahāṇādvisaṃyogaphalaṃ darśayati | uttamabodhibījatvenādhipatiphalaṃ | parātmanoryathākramaṃ sukhāvahatāya[pa]katvena puruṣakāraphalaṃ | iṣṭahetutvena vipākaphalaṃ | svabhāvadatvena niṣpandaphalamāyatyāṃ viśiṣṭakaruṇāphaladānāt | evaṃ pañcavidhāṃ karuṇāmāśritya buddhatvamadūre veditavyaṃ |

apratiṣṭhitasaṃsāranirvāṇatve ślokaḥ |

vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca |
nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ || Msa_17.32 ||

sarvaṃ saṃsāraṃ yathābhūtaṃ parijñāya bodhisattvo nodvegamāyāti kāruṇikatvāt | na doṣairbādhyate 'grabuddhitvāt | evaṃ nirvāṇe pratiṣṭhito bhavati na saṃsāre yathākramaṃ | saṃsāraparijñāne ślokaḥ |

duḥkhātmakaṃ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat |
tasyābhyupāyaṃ parivarjane ca na khedamāyātyapi vā kṛpāluḥ || Msa_17.33 ||

duḥkhāyata iti karuṇāyate | vetti ca tadyathāvaditi duḥkhaṃ yathābhūtaṃ tasya ca duḥkhasya parivarjane 'bhyupāyaṃ | vetti yenāsya duḥkhaṃ nirudhyate | etena jānannapi saṃsāraduḥkhaṃ yathābhūtaṃ tatparityāgopāyaṃ ca na khedamāpadyate bodhisattvaḥ karuṇāviśeṣāditi pradarśayati |

karūṇāprabhede dvau ślokau |

kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt |
vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karuṇātmakānāṃ || Msa_17.34 ||

seyaṃ yathākramaṃ gotraviśeṣataḥ guṇadoṣaparīkṣaṇataḥ | janmāntaraparibhāvanataḥ | vairāgyalābhataśca veditavyāḥ | tadvipakṣavihiṃsāprahāṇe sati viśuddhilābhata iti vairāgyalābhataḥ |

na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā |
vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ || Msa_17.35 ||

tatra samā sukhitādiṣu yatkiṃcidveditamidamatra duḥkhasyeti viditvā | sadā nirūpadhiśeṣanirvāṇe tadakṣayāt | adhyāśayādbhūmipraviṣṭānāmātmaparasamatāśayalābhāt | (MSA_Bagchi 122) pratipattito duḥkhaparitrāṇakriyayā | vairāgyatastadvipakṣavihiṃsāprahāṇāt | anupalambhato 'nutpattikadharmakṣāntilābhāt |

karuṇāvṛkṣapratibimbake pañca ślokāḥ |

karuṇā kṣāntiścintā praṇidhānaṃ janmasattvaparipākaḥ |
karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra](paścimānta)phalaḥ || Msa_17.36 ||

ityeṣa mūlaskandhaśākhāpatrapuṣpaphalāvasthaḥ karuṇāvṛkṣo veditavyaḥ | etasya karuṇā mūlaṃ | kṣāntiḥ skandhaḥ | sattvārthacintā śākhā | praṇidhānaṃ śobhaneṣu janmasu patrāṇi | śobhanaṃ janma puṣpaṃ | sattvaparipākaḥ phalaṃ |

mūlaṃ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet |
duḥkhākṣamaśca dhīmān satvārthaṃ cintayennaiva || Msa_17.37 ||
cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt |
śubhajanmānanugacchansattvānparipācayennaiva || Msa_17.38 ||

ābhyāṃ ślokābhyāṃ pūrvottaraprasavasādharmyātkaruṇādīnāṃ mūlādibhāvaṃ sādhayati |

karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ |
śākhāvṛddhirviśadā yonimanaskārato jñeyā || Msa_17.39 ||
parṇatyāgādānaṃ praṇidhīnāṃ saṃtateranucchedāt |
dvividhapratyayasiddheḥ puṣpamabandhyaṃ phalaṃ cāsmāt || Msa_17.40 ||

etābhyāṃ ślokābhyāṃ vṛkṣamūlasekādisādharmyaṃ karuṇāvṛkṣasya darśayati | karuṇā hi mūlavṛkṣā[mūlamityuktā] | tasyāḥ seko maitrī tayā tadāpyāyanāt | maitracitto hi paraduḥkhena duḥkhāyate | tataśca karuṇodbhava[karuṇāto yad]duḥkhamutpadyate bodhisattvasyasvā[sattvā]rthaprayuktasya tatra saukhyotpādādvipulapuṣṭiḥ kṣāntipuṣṭirityarthaḥ | sā hi skandha ityuktā | skandhaśca vipulaḥ | yoniśomanaskārād bahuvidhā mahāyāne śākhāvṛddhiḥ | cintā hi śākhetyuktā | pūrvāparanirodhotpādakrameṇa praṇidhānasaṃtānasyānucchedāt | parṇatyāgādānasādharmyaṃ praṇīdhānānāṃ veditavyam | ādhyātmikapratyayasiddhitaḥ svasaṃtānaparipākātpuṣpamiva janmābandhyaṃ veditavyam | bāhyapratyayasiddhitaḥ parasaṃtānaparipākāt phalabhūtaḥ sattvaparipāko ['bandhyo?] veditavyaḥ |

karuṇānuśaṃse ślokaḥ |

kaḥ kurvīta na karuṇāṃ sattveṣu mahākṛpāguṇakareṣu |
duḥkhe 'pi saukhyamatulaṃ bhavati yadeṣāṃ kṛpājanitaṃ || Msa_17.41 ||

(MSA_Bagchi 123)
atra mahākaruṇāguṇa uttarārdhena saṃdarśitaḥ | śeṣo gatārthaḥ | karuṇāniḥsaṅgatāyāṃ ślokaḥ |

āviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṃ |
kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ || Msa_17.42 ||

sarvasya hi lokasya laukike saukhye svajīvite ca snehaḥ | tatrāpi ca niḥsnehānāṃ śrāvakapratyekabuddhānāṃ sarvaduḥkhopaśame nirvāṇe pratiṣṭhitaṃ manaḥ | bodhisattvānāṃ tu karuṇāviṣṭatvānnirvāṇe 'pi mano na pratiṣṭhitaṃ | kuta eva tayoḥ sneho bhaviṣyati | karuṇāsnehavaiśeṣye trayaḥ ślokāḥ |

sneho na vidyate 'sau yo niravadyo na laukiko yaśca |
dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ || Msa_17.43 ||

mātāpitṛprabhṛtīnāṃ hi tṛṣṇāmayaḥ snehaḥ sāvadyaḥ | laukikakarūṇāvihāriṇāṃ niravadyo 'pi laukikaḥ | bodhisattvānāṃ tu karūṇāmayaḥ | sneho niravadyaśca laukikātikrāntaśca | kathaṃ ca punarniravadya ityāha |

duḥkhājñānamahaughe mahāndhakāre ca niśritaṃ lokaṃ |
uddhartuṃ ya upāyaḥ kathamiva na syātsa niravadyaḥ || Msa_17.44 ||

duḥkhamahaugha ajñānamahāndhakāre ceti yojyaṃ | śeṣaṃ gatārthaṃ | kathaṃ lokātikrānta ityāha |

sneho na so 'tsyarihatāṃ loke pratyekabodhibuddhānāṃ |
prāgeva tadanyeṣāṃ kathamiva lokottaro na syāt || Msa_17.45 ||

pratyekāṃ bodhiṃ buddhāḥ | śeṣaṃ gatārtham |

trāsābhinandananimittatve ślokaḥ |

duḥkhābhāve duḥkhaṃ yatkṛpayā bhavati bodhisattvānāṃ |
saṃtrāsayati tadādau spṛṣṭaṃ tvabhinandayati gāḍhaṃ || Msa_17.46 ||

duḥkhābhāve iti duḥkhābhāvo nimittaṃ sattveṣu karuṇayā bodhisattvānāṃ yad duḥkhamutpadyate tadādau saṃtrāsayati adhimukticaryābhūmau | ātmaparasamatayā duḥkhasya yathābhūtamaspṛṣṭatvāt | spṛṣṭaṃ tu śuddhādhyāśayabhūmāvabhinandayatyevetyarthaḥ |

karuṇāduḥkhena sukhābhibhave ślokaḥ |

kimataḥ paramāścaryaṃ yad duḥkhaṃ saukhyamabhibhavati sarvaṃ |
kṛpayā janitaṃ laukyaṃ yena vimukto api kṛtārthaḥ || Msa_17.47 ||

(MSA_Bagchi 124)
nāsyata āścaryataraṃ yad duḥkhameva karuṇājanitaṃ bodhisattvānāṃ tathā sukhaṃ bhavati | yatsarvaṃ laukikaṃ sukhamabhibhavati | yena sukhena vimuktā arhanto 'pi kṛtārthāḥ prāgevānye |

kṛpākṛtadānānuśaṃse ślokaḥ |

kṛpayā sahitaṃ dānaṃ yaddānasukhaṃ karoti dhīrāṇāṃ |
traidhātukamupabhogairna tatsukhaṃ tatkalāṃ spṛśati || Msa_17.48 ||

yacca traidhātukaṃ sukhamupabhogai kṛtaṃ na tatsukhaṃ tasya sukhasya kalāṃ spṛśatītyayamuttarārdhasyārthaḥ | śeṣaṃ gatārtham |

kṛpayā duḥkhābhyupagame ślokaḥ |

duḥkhamayaṃ saṃsāraṃ yatkṛpayā na tyajati sattvārthaṃ |
parahitahetorduḥkhaṃ kiṃ kāruṇikairna samupetam || Msa_17.49 ||

sarvaṃ hi duḥkhaṃ saṃsāraduḥkhe 'ntarbhūtaṃ | tasyābhyupagamāt sarvaṃ duḥkhamabhyupagataṃ bhavati |

tatra tatphalavṛddhau ślokaḥ |

karūṇā dānaṃ bhogāḥ sadā kṛpālorvivuddhimupayānti |
snehānugrahajanitaṃ tacchaktikṛtaṃ sukhaṃ cāsmāt || Msa_17.50 ||

trayaṃ bodhisattvānāṃ sarvajanmasu vardhate karūṇāyogāt | karūṇā tadabhyāsāt | dānaṃ karuṇāvaśāt | bhogāśca dānavaśāt | tasmācca trayātphalaṃ trividhaṃ sukhaṃ bhavati | snehajanitaṃ karuṇātaḥ | sattvānugrahajanitaṃ dānāt | tadanugrahakriyāśaktikṛtaṃ bhogebhyaḥ |

dānaprotsāhanāyāṃ ślokaḥ |

vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi |
ākarṣāmi nayāmi ca karuṇā sannānpravadatīva || Msa_17.51 ||

dāne sannāniti saṃbandhanīyaṃ | ṣaḍbhirguṇairdānai 'vasannān bodhisattvānkaruṇā protsahayatīva | svabhāvavṛddhyā | bhogaistadvardhanayā | dānena sattvaparipācanayā | dātuśca sukhotpādanāt | mahābodhisaṃbhārasyānyasyā[saṃbhārasyā]karṣaṇāt | mahābodhisamīpanayanācca |

parasaukhyena sukhā[nu?]bhave ślokaḥ |

duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt |
sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam || Msa_17.52 ||

karuṇayā bodhisattvaḥ paraduḥkhairduḥkhitaḥ sattveṣvanādhāya sukhaṃ kathaṃ sukhitaḥ syāt | tasmātpareṣu sukhamādhāya bodhisatva ātmānameva sukhayatīti veditavyam |

kṛpayā dānasamanuśāstau ṣaṭ ślokāḥ |

(MSA_Bagchi 125)
svaṃ dānaṃ kāruṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ |
bhogaiḥ sukhaya paraṃ vā māmapyayutasaukhyam || Msa_17.53 ||

na hi kāruṇikasya vinā parasukhenāsti sukhaṃ | tasyāyutasaukhyatvādvaudhisattvastena vinā[tma?]no dānasya phalaṃ sukhaṃ necchati |

saphalaṃ dānaṃ dattaṃ tanme sattveṣu tatsukhasukhena |
phala teṣveva nikāmaṃ yadi me kartavyatā te 'sti || Msa_17.54 ||

dānaṃ dadatā dānaṃ ca dānaphalaṃ ca tanmayā sattveṣu dattaṃ | tatsukhameva me sukhaṃ yasmāt | atasteṣveva yāvatphalitavyaṃ tāvatphaleti loṭ | bodhisattvaḥ karūṇayā dānamanuśāsti |

bhogadveṣṭurdāturbhogā bahuśubhataropasarpanti |
na hi tatsukhaṃ mataṃ me dāne pāraṃparo 'smi yataḥ || Msa_17.55 ||

bhogavimukhasya dāturbhogā bahutarāścopatiṣṭhante | śobhanatarāśca | dharma taiveyaṃ cittasyodārataratvāt | na hi tatsukhaṃ mataṃ me yad bhogāstathopatiṣṭhante | yasmādahaṃ dāne pāraṃparastatprabandhakāmatvānnasukhe |

sarvāstiparityāge yatkṛpayā māṃ nirīkṣase satataṃ |
nanu te tena jñeyaṃ na matphalenārthitāsyeti || Msa_17.56 ||

yo 'haṃ dānaphalaṃ sarvameva karuṇayā nityaṃ parityajāmi nanvata eva veditavyaṃ nāsti me dānaphalenārthitvamiti bodhisattvo dānaṃ samanuśāsti |

dānābhirato na syāṃ prāptaṃ cettatphalaṃ na visṛjeyaṃ |

tathā hi |

kṣaṇamapi dānena vinā dānābhirato bhavati naiva || Msa_17.57 ||

iti gatārthaḥ ślokaḥ |

akṛtaṃ na phalasi yasmātpratikārāpekṣayā na me tulyaṃ |

yastvā karoti tasya tvaṃ phalasi | tasmāttvaṃ pratikārapekṣayā na mattulyam |

tathā hyahaṃ |

pratikāranirvyapekṣaḥ paratra phalado 'sya kāmaṃ te || Msa_17.58 ||

(MSA_Bagchi 126)
gatārthametat |

kṛpādānena dvau ślokau |
niravadyaṃ śuddhapadaṃ hitāvahaṃ caiva sānurakṣaṃ ca |
nirmṛgyaṃ nirlepaṃ jinātmajānāṃ kṛpādānam || Msa_17.59 ||

tatra niravadyaṃ paramanupahṛtya dānāt | śuddhapadaṃ kalpikavasu[vastu]dānāt | viṣaśasramadyādivivarjanataḥ | hitāvahaṃ dānena saṃgṛhya kuśale niyojanāt | sānurakṣaṃ parijanasyāvighātaṃ kṛtvā anyasmai dānāt | nirmṛgyamayācamāne 'pyarthitvaṃ vighātaṃ vāvagamya svayameva dānāt dakṣiṇīyāparimārgaṇācca | nirlepaṃ pratikāravipākaniḥspṛhatvāt | aparaḥ prakāraḥ |

sakalaṃ vipulaṃ śreṣṭhaṃ satataṃ muditaṃ nirāmiṣaṃ śuddhaṃ |
bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛpādānam || Msa_17.60 ||

tatra sakalamādhyātmikabāhyavastudānāt | vipulaṃ prabhūtavastudānāt | śreṣṭhaṃ praṇītavastudānāt | satatamabhīkṣṇadānāt | mudītamapratisaṃkhyāya prahṛṣṭadānāt | nirāmiṣaṃ yathā nirlepaṃ | śuddhaṃ yathā śuddhapadaṃ | bodhinataṃ mahābodhipariṇāmanāt | kuśalanataṃ yathā hitāvahaṃ |

upabhoagaviśeṣe ślokaḥ |

na tathopabhogatuṣṭiṃ labhate bhogī yathā parityāgāt |
tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ || Msa_17.61 ||

tatra sukhatrayaṃ dānaprītiḥ parānugrahaprītiḥ bodhisaṃbhārasaṃbharaṇaprītiśca | śeṣaṃ gatārthaṃ |

pāramitābhinirhārakaruṇāyāṃ ślokaḥ |

kṛpaṇakṛpā raudrakṛpā saṃkṣubdhakṛpā kṛpā pramatteṣu |
viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca || Msa_17.62 ||

tatra kṛpaṇā matsariṇaḥ | raudrā duḥśīlāḥ paropatāpinaḥ | saṃkṣubdhāḥ krodhanāḥ | pramattāḥ kuśīdāḥ | viṣayaparatantrā kāmeṣu vikṣiptacittāḥ | mithyābhiniviṣṭāḥ duḥprajñāḥ tīrthikādayaḥ | eṣu pāramitāvipakṣadharmāvasthiteṣu yā karuṇā sā kṛpaṇādikaruṇā | sā ca tadvipakṣavidūṣaṇātpāramitābhinirhārāya saṃpadyate | tasmātpāramitābhinirhārakaruṇetyucyate |

karuṇāpratyayasaṃdarśane ślokaḥ |

karuṇā bodhisattvānāṃ sukhād duḥkhāttadanvayāt |
karuṇā bodhisattvānāṃ hetormitrātsvabhāvataḥ || Msa_17.63 ||

tatra pūrvārdhenālambanapratyayaṃ karuṇāyāḥ saṃdarśayati | trividhāṃ vedanāmālambya tisṛbhirduḥkhatābhiḥ karuṇāyanāt | aduḥkhāsukhā hi vedanā sukhaduḥkhayoranvayaḥ punastadāvāhanāt | (MSA_Bagchi 127) uttarārdhena yathākramaṃ hetumitrasvabhāvaiḥ karuṇāyā hetvadhipatisamanantarapratyayānsaṃdarśayati |

mahākaruṇatve ślokaḥ |

karuṇā bodhisattvānāṃ samā jñeyā tadāśayāt |
pratipattervirāgācca nopalambhādviśuddhitaḥ || Msa_17.64 ||

tatra samā trividhavedanāvastheṣu yatkiṃcidveditamidamatra duḥkhasyeti viditvā | sā punarāśayato 'pi cittena karuṇāyanāt | pratipattito 'pi tatparitrāṇāt | virāgato 'pi tadvipakṣavihiṃsāprahāṇāt | anupalambhato 'pyātmaparakaruṇānupalambhāt | viśuddhito 'pyaṣṭabhyāṃ bhūmāvanutpattikadharmakṣāntilābhāt |

maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca |
āśayato 'pi vibhutvādavikalpādaikyataścāpi || Msa_17.65 ||

iti | pūrvanirdeśānusāreṇārtho 'nugantavyaḥ |

iti bhagavati jātusuprasādo mahadupadhidhruvasatkriyādhipūjī |
bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṃ || Msa_17.66 ||

etena yathoktānāṃ pūjāsevāpramāṇānāmanukramaṃ guṇaṃ ca samāsena saṃdarśayati | mahopadhibhirdhruvaṃ satkriyā[yayā] cātyarthaṃ pūjanānmahadupadhidhruvasatkriyābhipūjī veditavyaḥ | satkriyā punaḥ samyakpratipattirveditavyā | evaṃ [lābha?]satkārapratipattipūjī bhavati | bahuguṇaṃ mitraṃ tadanyairguṇaiḥ | hitamanukampakatvena veditavyaṃ | eti sarvasiddhimiti svaparārthasiddhiṃ prāpnotīti |

|| mahāyānasūtrālaṃkāre pūjāsevāpramāṇādhikāraḥ [saptadaśaḥ] samāptaḥ ||


(MSA_Bagchi 128)
aṣṭādaśo 'dhikāraḥ

lajjāvibhāge ṣoḍaśaḥ ślokāḥ |

lajjā vipakṣahīnā jñānena gatā ca nirvikalpena |
hīnānavadyaviṣayā sattvānāṃ pācikā dhīre || Msa_18.1 ||

etena svabhāvasahāyālambanakarmasaṃpadā caturvidhaṃ lakṣaṇaṃ bodhisattvalajjāyāḥ saṃdarśitaṃ | hīnānavadyaviṣayā | śrāvakapratyekabuddhānāṃ [yānaṃ?] tadvi[ddhi]hīnaṃ ca mahāyānādanavadyaṃ ca | tena ca bodhisattvo lajjate | kathaṃ sattvānāṃ pācikā | tasyāmeva lajjā[yāṃ] paraprasthāpanāt |

ṣaṇṇāṃ pāramitānāṃ vipakṣe vṛddhyā bodhisattvānāṃ |
pratipakṣe hānitaścāpyatīva saṃpadyate lajjā |

iyaṃ bodhisattvānāṃ bṛddhyā parihānitaśca lajjā [?] pāramitāviṣakṣavṛddhyā tatpratipakṣaparihāṇyā cātyarthaṃ lajjotpādanāt |

ṣaṇṇāṃ pāramitānāṃ niṣevaṇālasyato bhavati lajjā |
kveśānukūladharmaprayogataścaiva dhīrāṇāṃ || Msa_18.2 ||

iyamaprayoga[prayoga?]lajjā pāramitābhāvanāyāmaprayogena | kleśānukūleṣu dharmeṣvindriyāguptadvāratvādiṣu ca prayogena lajjotpādanāt |

asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā |
hīnāśayā samānā hīnā hi tadanyathā tvadhikā || Msa_18.3 ||

iyaṃ mṛdvadhimātrā lajjā | pūrvanirdeśānusāreṇāsya ślokasyārtho 'nugantavyaḥ | ataḥ paraṃ caturbhistribhiśca ślokairyathākramaṃ lajjāvipakṣe lajjāyāṃ ca doṣaguṇabhedaṃ darśayati |

lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ |
pratighopekṣāmānaḥ sattvānupahanti śīlaṃ ca || Msa_18.4 ||

ityatra ātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāya ceti saṃdarśitam | ayoniśata ityayoniśo manaskāreṇa | kathamupekṣayā sattvānupahanti | sattvārthapramādataḥ |

(MSA_Bagchi 129)
kaukṛtyātsavilekho bhavati sa saṃmānahānimāpnoti |
śrāddhātmā[mā]nuṣasaṃghācchāsrā copekṣyate tasmāt || Msa_18.5 ||
sahadhārmi kairjinasutairvinindyate lokato 'yaśo labhate |
dṛṣṭe dharme

ityanena dṛṣṭadhārmikamavadyaṃ prasavatīti darśitaṃ | yathākramamātmaparadevatāśāstṛbhirapavadanāt | vijñaiḥ sabrahmacāribhirdharmatayā vigarhaṇāt | digvidikṣu ca pāpakāvarṇaniścaraṇāt |

'nyatra kṣaṇarahito jāyate bhūyaḥ || Msa_18.6 ||

ityanena sāṃparāyikamavadyaṃ prasavatīti saṃdarśitamakṣaṇeṣūpapatteḥ |

prāptāprāptavihāniṃ śuklairdharmaiḥ samāpnute tena |

ityanena dṛṣṭadharmasāṃparāyikamavadyaṃ prasavatīti saṃdarśitaṃ | prāptakuśaladharmaparihāṇitaḥ | aprāptaparihāṇitaśca yathākramam |

duḥkhaṃ viharati tasmānmanaso 'pyasvasthatāmeti || Msa_18.7 ||

ityanena tajjaṃ caitasikaṃ duḥkhaṃ daurmanasyaṃ pratisaṃvedayata iti saṃdarśitam |

ete sarve doṣā hīmatsu bhavanti no jinasuteṣu |

ityata upādāya lajjāguṇo veditavyaḥ | yadete ca doṣā na bhavanti |

deveṣu ca manujeṣu ca nityaṃ saṃjāyate ca budhaḥ || Msa_18.8 ||

ityetadasya vipākaphalaṃ bhavati |

saṃbhārāṃśca sa bodheḥ kṣipraṃ pūrayati lajjayā dhīmān |

ityetadadhipatiphalaṃ |

sattvānāṃ pācanayā na khidyate caiva jinaputraḥ || Msa_18.9 ||

ityetatpuruṣakāraphalam |

sa vipakṣapratipakṣai rahito 'rahitaśca jāyate satataṃ |

ityete visaṃyoganiṣpandaphale | yaduta vipakṣarahitatvaṃ pratipakṣārahitatvaṃ ca |

ityetamānuśaṃsaṃ hīmānāpnoti jinaputraḥ || Msa_18.10 ||

iti yathoktadoṣābhāvaṃ guṇayogaṃ ca prāpnotīti saṃdarśitam |

doṣamalino hi bālo hīvirahātsuvasanaiḥ sugupto 'pi |
nirvasano 'pi jinasuto hrīvasano muktadoṣamalaḥ || Msa_18.11 ||

etena vasraviśeṣaṇaṃ hriyaḥ | tadanyavasraprāvṛtasyāpi hrīrahitasya doṣamalinatvāt | nagnasyāpi na hrīmato nirmalatvāt | ākāśamiva na lipto hrīyukto jinasuto bhavati dharmaiḥ | dharmairiti lokadharmaiḥ |

(MSA_Bagchi 130)
hībhūṣitaśca śobhati saṃparkagato jinasutānām || Msa_18.12 ||

etena ślokena hriya ākāśabhūṣaṇasamatāṃ darśayati |

māturiva vatsalatvaṃ hriyo vineyeṣu bodhisatvānāṃ |

trātavyasattvopekṣāyā lajjanāt |

ārakṣā cāpi hrīḥ saṃsaratāṃ sarvadoṣebhyaḥ || Msa_18.13 ||

hastyaśvakāyādibhūtatvāt | ebhirvastrādidṛṣṭāntairvihāre kleśapratipakṣatāṃ cāre lokadharmapratipakṣatāṃ | sahadhārmikasaṃvāsānukūlatāṃ | sattvāparipākānukūlatām | akliṣṭasaṃsārānukūlatāṃ ca hriyo darśayati |

sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca |
sarveṣu ca pravṛttirhrīvihitaṃ hīmato liṅgam || Msa_18.14 ||

etena caturvidhaṃ hrīkṛtaṃ liṅgaṃ hīmato darśayati | yaduta sarvadoṣeṣvanadhivāsanā cāpravṛttiśca | sarvaguṇeṣvadhivāsanā ca pravṛttiśca |

hrībhāvanā pradhānā svacittato dharmato 'dhimokṣācca |
āśayato 'pi vibhutvādakalpanādaikyataścāpi || Msa_18.15 ||

ityasya nirdeśo yathāpūrvaṃ |

dhṛtivibhāge sapta ślokāḥ |

dhṛtiśca bodhisattvānāṃ lakṣaṇena prabhedataḥ |
dṛḍhatvena sa sarvebhyastadanyebhyo viśiṣyate || Msa_18.16 ||
vīryaṃ samādhiḥ prajñā ca sattvaṃ dhairyaṃ dhṛtirmatā |
nirbhīto bodhisattvo hi trayādyasmātpravartate || Msa_18.17 ||

etena dhṛtilakṣaṇaṃ saparyāyaṃ sasādhanaṃ coktaṃ | vīryādikaṃ lakṣaṇaṃ sattvādikaṃ paryāyaḥ | śeṣaṃ sādhanaṃ | katamasmāttrayānnirbhītaḥ pravartata ityāha |

līnatvācca calatvācca mohāccotpadyate bhayaṃ |
kṛtyeṣu tasmādvijñeyā dhṛtisaṃjñā nije traye || Msa_18.18 ||

sarvakāryeṣu hi līnacittatayā vā bhayamutpadyate tadanutsāhataḥ | calacittatayā vā cittānavasthānataḥ | saṃmohato vā tadupāyajñānataḥ | tatpratipakṣāśca yathākramaṃ vīryādayaḥ | tasmānnijavīryāditraye dhṛtisaṃjñā veditavyā nija ityapratisaṃkhyānakaraṇīye |

prakṛtyā praṇidhāne ca nirapekṣatva eva ca |
sattvavipratipattau ca gambhīryaudāryasaṃśrave || Msa_18.19 ||
(MSA_Bagchi 131)
vineyadurvinayatve kāyācintye jinasya ca |
duṣkareṣu vicitreṣu saṃsārātyāga eva ca || Msa_18.20 ||
niḥsaṃkleśe ca tatraiva dhṛtirdhīrasya jāyate |
asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṃ yataḥ[mataḥ] || Msa_18.21 ||

ebhistribhiḥ ślaukairdhṛtiprabhedaḥ darśayati | yathākramaṃ gotrataḥ | cittotpādataḥ | svārthataḥ | satvārthataḥ [parārthataḥ | tatvārthataḥ |] prabhāvataḥ | satvaparipācanataḥ | paramabodhitaśca | tatra nirapekṣatvaṃ svārthaprayuktasya kāyajīvitanirapekṣatvādveditavyaṃ | punarduṣkaracaryātaḥ | saṃcintyabhavopapattitaḥ | tadasaṃkleśato 'pi prabhedaḥ |

kumitraduḥkhagambhīraśravādvīro na kampate |
śalabhaiḥ pakṣavātaiśca samudraiśca sumeruvat || Msa_18.22 ||

etena bodhisattvadhṛterdṛḍhatvaṃ darśayati | upamātrayaṃ trayeṇākampane[naṃ] yathākramaṃ veditavyam |

akhedavibhāge dvau ślaukau |

akhedo bodhisatvānāmasamastriṣu vastuṣu |
śrutātṛptimahāvīryaduḥkhe hrīdhṛtiniśritaḥ || Msa_18.23 ||
tīvracchando mahābodhāvakhedo dhīmatāṃ mataḥ |
aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu || Msa_18.24 ||

ābhyāṃ vastuto niśrayataḥ svabhāvataḥ prabhedataścākhedo nirdiṣṭaḥ | triṣu vastuṣu | śrutātṛptau | dīrghakālavīryārambhe | saṃsāraduḥkhe ca | hriyaṃ dhṛtiṃ ca niśritya | tābhyāṃ hi khedotpattito lajjayate na cotpādayati | tīvracchando mahābodhāviti svabhāvaḥ | chande hi vyāvṛtte khinno bhavati | aniṣpanno 'dhimukticaryābhūmau | niṣpannaḥ saptabhūmiṣu | suniṣpannaḥ pareṇa ityeṣa prabhedaḥ |

śāstrajñatāyāṃ dvau ślokau |

vastunā cādhikāreṇa karmaṇā ca viśiṣyate |
lakṣaṇenākṣayatvena phalasyodāgamena ca || Msa_18.25 ||
śāstrajñatā hi dhīrāṇāṃ samādhimukhadhāraṇī |
gṛhītā sattvapākāya saddharmasya ca dhāraṇe || Msa_18.26 ||

tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu | adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca | svaparārthakriyā adhikāraḥ | karma prathamavastuni (MSA_Bagchi 132) svayaṃ pratipattiḥ parebhyaśca tatsamākhyānaṃ | dvitīye taddoṣaparijñānaṃ paravādinigrahaśca | tṛtīye svayaṃ sunirūktābhidhānaṃ parasaṃpratyayaśca | caturthe pareṣāṃ vyādhiśamanaṃ | pañcame parebhyastatsaṃvibhāgaḥ | lakṣaṇaṃ śāstrajñatāyā etānyeva pañca vastūni śrutāni bhavanti | dhṛtāni | vacasā parijitāni | manasā anvīkṣitāni | dṛṣṭyā supratividdhāni | śrutvā yathākramaṃ tadudgrahaṇātaḥ | svādhyāyataḥ | prasannena manasārthacittanato yathāyogaṃ taddoṣaguṇāvagamāt svākhyātadurākhyātāvadhāraṇataśca | akṣayatvaṃ nirupadhiśeṣanirvāṇe 'pyakṣayāt | phalasamudāgamaḥ sarvadharmasarvākārajñatā | sā punareṣā śāsrajñatā bodhisattvānāṃ samādhimukhairdhāraṇīmukhaiśca saṃgṛhītā | sattvaparipākāya ca bhavati | samādhimukhaistatkṛtyānuṣṭhānāt | saddharmapāraṇāya ca dhāraṇībhistaddhāraṇāt |

lokajñatāyāṃ catvāraḥ ślokāḥ |

kāyena vacasā caiva satyajñānena cāsamā |
lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate || Msa_18.27 ||

kathaṃ kāyenetyāha | kṛtasmitamukhā nityaṃ | kathaṃ vācetyāha | dhīrāḥ pūrvābhibhāṣiṇaḥ |

sā punaḥ kimarthamityāha | sattvānāṃ bhājanatvāya |
kasminnarthe bhājanatvāya | saddharmapratipattaye || Msa_18.28 ||

kathaṃ satyajñānenetyāha |

satyadvayādyataśceṣṭo lokānāmudayo 'sakṛt |
dvayādastaṃgamastasmāt tajjño lokajña ucyate || Msa_18.29 ||

dvābhyāṃ satyābhyāṃ lokasyodayaḥ punaḥ punaḥ saṃsāro yaścodayo yena ceti kṛtvā | dvābhyāmastaṃgamo nirodhamārgasatyābhyāṃ | yaścāstaṃgamo yena ceti kṛtvā | tasmāttajjño lokajña ucyate | lokasyodayāstaṃgāminyā prajñayā samanvāgatatvāt |

śamāya prāptaye teṣāṃ dhīmān satyeṣu yujyate |
satyajñānadyato dhīmān lokajño hi nirucyate || Msa_18.30 ||

anena lokajñatāyāḥ karma nirdiṣṭaṃ | tatra śamāya duḥkhasamudayasatyayoḥ prāptaye nirodhamārgasatyayoḥ |

(MSA_Bagchi 133)
pratisaraṇavibhāge trayaḥ ślokāḥ

ārṣaśca deśanādharmo artho 'bhiprāyiko 'sya ca |
prāmāṇikaśca nītārtho nirjalpā prāptirasya ca || Msa_18.31 ||

idaṃ pratisaraṇānāṃ lakṣaṇaṃ | tatra prāmāṇiko 'rtho yaḥ pramāṇabhūtena nīto vibhaktaḥ śāstrā vā tatpramāṇīkṛtena vā | nirjalpā prāptiradhigamajñānaṃ lokottaraṃ | tasyānabhilāpyatvāt | śeṣaṃ gatārtham |

pratikṣepturyathoktasya mithyāsaṃtīritasya ca |
sābhilāṣa[pa]sya ca prāpteḥ pratiṣedho 'tra deśitaḥ || Msa_18.32 ||

prathame pratisaraṇe ārṣadharmapratikṣeptuḥ pudnalasya pratiṣedho deśitaḥ | dvitīye yathārutārthasya vyañjanasya nābhiprāyikārthena | tṛtīye mithyā cintitārthasya viparītaṃ nīyamānasya | caturthe sābhilāṣa[pa]sya jñānasya[ā]pratyātmavedanīyasya |

adhimuktervicārācca yathāvatparataḥ śravāt |
nirjalpādapi ca jñānādapraṇāśo hi dhīmatāṃ || Msa_18.33 ||

ayaṃ pratisaraṇānuśaṃsaḥ | prathamena pratisaraṇenārṣadharmādhimuktito na praṇaśyati | dvitīyena svayamābhiprāyikārthavicāraṇāt | tṛtīyena paratastadaviparītārthanayaśravāt | caturthena lokottarajñānāt |

pratisaṃvidvibhāge catvāraḥ ślokāḥ |

asamā bodhisattvānāṃ catasraḥ pratisaṃvidaḥ |
paryāye lakṣaṇe vākye jñāne jñānācca tā matāḥ || Msa_18.34 ||

prathamā paryāye jñānamekaikasyārthasya yāvanto nāmaparyāyāḥ | dvitīyā lakṣaṇe yasyārthasya tannāma | tṛtīyā vākye pratyekaṃ janapadeṣu yā bhāṣāḥ | caturthā jñāne svayaṃ yatpratibhānam | idaṃ pratisaṃvidāṃlakṣaṇam |

deśanāyāṃ prayuktasya yasya yena ca deśanā |
dharmārthayordvayorvācā jñānenaiva ca deśanā || Msa_18.35 ||
dharmasyoddeśanirdeśātsarvathā prāpaṇād dvayoḥ |
parijñānā[hānā]cca codyānāṃ pratisaṃviccatuṣṭayam || Msa_18.36 ||

(MSA_Bagchi 134)
iti catuṣṭve kāraṇaṃ | deśanāyāṃ hi prayuktasya yasya ca deśanā yena ca | tatra jñānena prayojanaṃ | kasya punardeśanā | dharmasyārthasya | kena deśanā vacanena jñānena ca | tatra dharmārthayordeśanā | dharmasyoddeśanirdeśāt | vākyena deśanā tayoreva dvayoḥ sarvathā prāpaṇāt |

jñānena deśanā codyānāṃ pariharaṇāt | ato yacca yena ca deśyate tajjñānāt catasraḥ pratisaṃvido vyavasthāpitāḥ |

pratyātmaṃ samatāmetya yottaratra pravedanā |
sarvasaṃśayanāśāya pratisaṃvinnirucyate || Msa_18.37 ||

etena pratisaṃvidāṃ nirvacanaṃ karma ca darśitaṃ | pratyātmaṃ lokottareṇa jñānena sarvadharmasamatāṃ tathatāmavetya uttarakālaṃ tatpṛṣṭhalabdhena jñānena pravedanā paryāyādīnāṃ pratisaṃviditi nirvacanaṃ | sarvasaṃśayanāśāya pareṣāmiti karma |

saṃbhāravibhāge catvāraḥ ślokāḥ |

saṃbhāro bodhisattvānāṃ puṇyajñānamayo 'samaḥ |
saṃsāre 'bhyudayāyaikaḥ anyo 'saṃkliṣṭasaṃsṛtau || Msa_18.38 ||

yaśca saṃbhāro yadarthaṃ ca tatsaṃdarśitam | dvividhaḥ saṃbhāraḥ | tatra puṇyasaṃbhāraḥ saṃsāre 'bhyudayāya saṃvartate | jñānasaṃbhāro 'saṃkliṣṭasaṃsaraṇāya |

dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya saṃbhṛtiḥ |
trayaṃ cānyaddvyasyāpi pañcāpi jñānasaṃbhṛtiḥ || Msa_18.39 ||

etena pāramitābhistadubhayasaṃbhārasaṃgrahaṃ darśayati | kṣāntivīryadhyānabalena hyubhayaṃ kriyate | tasmāddvayasaṃbhārasrayaṃ bhavati | punaḥ prajñāyāṃ pariṇāmanātsarvāḥ pañca pāramitā jñānasaṃbhāro veditavyaḥ |

saṃtatyā bhāvanāmetya bhūyo bhūyaḥ śubhasya hi |
āhāro yaḥ sa saṃbhāro vī[dhī]re sarvārthasādhakaḥ || Msa_18.40 ||

etatsaṃbhāranirvacanaṃ karma ca | samiti saṃtatyā | bhā iti bhāvanāmāgamya | ra iti bhūyo bhūya āhāraḥ | sarvārthasādhaka iti karma | svaparārthayoḥ sādhanāt |

(MSA_Bagchi 135)
praveśāyānimittāya anābhogāya saṃbhṛtiḥ |
abhiṣekāya niṣṭhāyai dhīrāṇāmupacīyate || Msa_18.41 ||

ayaṃ saṃbhāraprabhedaḥ | tatrādhimukticaryābhūmau saṃbhāro bhūmipraveśāya | ṣaṭsu bhūmiṣvanimittāya saptamībhūmisaṃgṛhītāya | tasyāṃ nimitta-[ā] samudācārāt | saptamyāṃ bhūmāvanābhogāya tadanyabhūmidvayasaṃgṛhītāyā | tayoḥ saṃbhārā[ro ']bhiṣekāya daśamībhūmisaṃgṛhītāya | tasyāṃ saṃbhāro niṣṭhāgamanāya buddhabhūmisaṃgṛhītāya |

smṛtyupasthānavibhāge trayaḥ ślokāḥ |

caturdaśabhirākāraiḥ smṛtyupasthānabhāvanā |
dhīmatāmasamatvātsā tadanyebhyo viśiṣyate || Msa_18.42 ||

katamaiścaturdaśabhiḥ |

niśrayātpratipakṣācca avatārāttathaiva ca |
ālambanamanaskāraprāptitaśca viśiṣyate || Msa_18.43 ||
ānukūlyānuvṛttibhyāṃ parijñotpattito 'parā |
mātrayā paramatvena bhāvanāsamudāgamāt || Msa_18.44 ||

ityebhiścaturdaśabhirākārairbodhisatvānāṃ smṛtyupasthānabhāvanā viśiṣyate | kathamāśrayato mahāyāne śrutacintābhāvanāmayīṃ prajñāmāśritya | kathaṃ pratipakṣataḥ caturviparyāsapratipakṣāṇāmapyaśuciduḥkhānityānātmasaṃjñānāṃ pratipakṣatvātkāyādidharma nairātmyapraveśataḥ | kathamavatārataḥ | caturbhiḥ smṛtyupasthānairyathākramaṃ duḥkhasamudayanirodhamārgasatyāvatārātsvayaṃ pareṣāṃ cāvatāraṇāt | yathoktaṃ madhyāntavibhāge | kathamālambanataḥ sarvasattvakāyādyālambanāt | kathaṃ manaskārataḥ kāyādyanupalambhāt | kathaṃ prāptitaḥ kāyādīnāṃ na visaṃyogāya nāvisaṃyogāya | kathamānukūlyataḥ pāramitānukūlyena tadvipakṣapratipakṣatvāt | kathamanuvṛttitaḥ laukikānāṃ śrāvakapratyekabuddhānāṃ cānuvṛttyā tadupasaṃhitasmṛtyupasthānabhāvanāttebhyastadupadeśārthaṃ | kathaṃ parijñātaḥ kāyasya māyopamatvaparijñayā tathaivābhūtarūpasaṃprakhyānāt | vedanāyāḥ svapnopamatvaparijñayā tathaiva mithyānubhavāt | cittasya prakṛtiprabhāsvaratvaparijñayā ākāśavat | dharmāṇāmāgantukatvaparijñayā ākāśāganturajodhūmābhranīhāropakleśavat | kathamutpattitaḥ saṃcityabhavopapattau cakravartyādibhūtasya viśiṣṭakāyavedanādisaṃpattau tadasaṃkleśataḥ | kathaṃ mātrātaḥ mṛdvā api smṛtyupasthānabhāvanāyāstadanyebhyo 'dhimātratvāt | prakṛtitīkṣṇendriyatayā | kathaṃ paramatvena pariniṣpannānāmanābhogamiśropamiśrabhāvanāt | kathaṃ bhāvanātaḥ (MSA_Bagchi 136) atyantaṃ tadbhāvanāt nirupadhiśeṣanirvāṇe 'pi tadakṣayāt | kathaṃ samudāgamataḥ | daśasu bhūmiṣu buddhatve ca samudāgamāt |

samyakprahāṇavibhāge pañca ślokāḥ |

samyakprahāṇaṃ dhīrāṇāmasamaṃ sarvadehibhiḥ |
smṛtyupasthānadoṣa[ā]ṇāṃ pratipakṣeṇa bhāvyate || Msa_18.45 ||

yāvatyaḥ smṛtyupasthānabhāvanā uktāḥ tadvipakṣāṇāṃ doṣāṇāṃ pratipakṣeṇa samyakprahāṇabhāvaneti samastaṃ samyakprahāṇalakṣaṇam | prabhedena punaḥ |

saṃsārasyopabhoge ca tyāge nivaraṇasya ca |
manaskārasya ca tyāge praveśe caiva bhūmiṣu || Msa_18.46 ||
animittavihāre ca labdhau vyākaraṇasya ca |
sattvānāṃ paripāke ca abhiṣeke ca dhīmatāṃ || Msa_18.47 ||
kṣetrasya ca viśuddhyarthaṃ niṣṭhāgamana eva ca |
bhāvyate bodhisattvānāṃ vipakṣapratipakṣataḥ || Msa_18.48 ||

ayaṃ samyakprahāṇabhāvanāprabhedaḥ | saṃsārasyāsaṃkliṣṭaparibhoge saṃpattiṣu | pañcanivāraṇatyāge | śrāvakapratyekabuddhamanaskāratyāge | bhūmipraveśe | animittavihāre saptamyāṃ bhūmau | vyākaraṇalābhe aṣṭamyāṃ | sattvānāṃ paripācane | navamyāṃ | abhiṣeke ca daśamyāṃ | kṣetraviśuddhyarthaṃ traye 'pi | niṣṭhāgamane ca buddhabhūmau | ye ca vipakṣāsteṣāṃ pratipakṣeṇa samyakprahāṇabhāvanā veditavyā | ayamasyāḥ prabhedaḥ |

chandaṃ niśritya yogasya bhāvanā sanimittikā |
sarvasamyakprahāṇeṣu pratipakṣo nirucyate || Msa_18.49 ||

etena chandaṃ janayati | vyāyacchate vīryamārabhate | cittaṃ pragṛṇhāti | samyak pradadhātīti | eṣāṃ padānāmarthanirdeśaḥ | chandaṃ hi niśritya śamathavipaśyanākhyaṃ yogaṃ bhāvayatīti vyāyacchate | sā ca bhāvanā śamathapragrahopekṣānimittaiḥ saha bhāvyate | tasmātsā sanimittikā | kathaṃ ca punarbhāvyate | yacchamathapragrahopakleśayorlayauddhatyayoḥ pratipakṣeṇa vīryamārabhate | kathamārabhate | cittaṃ pragṛṇhāti pradadhāti ca | [tatra pragṛṇhātītiprajñayā | pradadhātīti?] śamathe [na?] samaprāpte co[ptaśco]pekṣāyāṃ pradadhāti | eṣā yogabhāvanā yathoktaprabhedeṣu sarvasamyakprahāṇeṣu pratipakṣa ucyate |

ṛddhipādavibhāge pañca ślokāḥ |

(MSA_Bagchi 137)
ṛddhipādāśca catvāro dhīrāṇāmagralakṣaṇāḥ |
sarvārthasiddhau jāyante ātmanaśca parasya ca || Msa_18.50 ||

sarvārthasiddhirlaukikī lokottarā ca veditavyā | śeṣaṃ gatārtham |

niśrayācca prabhedācca upāyādabhinirhṛteḥ |
vyavasthā ṛddhipādānāṃ dhīmatāṃ sarvatheṣyate || Msa_18.51 ||

asyoddeśasya śeṣo nirdeśaḥ |

dhyānapāramimāśritya prabhedo hi caturvidhaḥ |
upāyaścābhinirhāraḥ ṣaḍvidhaśca vidhīyate || Msa_18.52 ||

dhyānapāramitāniśrayaḥ prabhedaścaturvidhaśchandavīryacittamīmāṃsāsamādhibhedāt | upāyaścaturvidha eva | abhinirhāraḥ ṣaḍvidhaḥ | caturvidha upāyaḥ katamaḥ |

vyāvasāyika ekaśca dvitiyo 'nugrahātmakaḥ |
naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ || Msa_18.53 ||

aṣṭānāṃ prahāṇasaṃskārāṇāṃ chando vyāyāmaḥ śraddhā vyāvasāyikaḥ upāyaḥ | śraddadhānasyārthino vyāyāmāt | praśrabdhiranugrāhakaḥ | smṛtiḥ saṃprajanyaṃ caupanibandhakaḥ | ekena cittasyālambanāvisārāt | dvitīyena visāraprajñānāt | cetanā copekṣā ca prātipakṣika upāyaḥ | layauddhatyopakleśayoḥ kleśānāṃ ca pratipakṣatvāt | ṣaḍvidho 'bhinirhāraḥ katamaḥ |

darśanasyāvavādasya sthitivikrīḍitasya ca |
praṇidhervaśitāyāśca dharmaprāpteśca nirhṛtiḥ || Msa_18.54 ||
tatra darśanaṃ cakṣuḥ pañcavidhaṃ māṃsacakṣuḥ dīvyaṃ cakṣuḥ āryaṃ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuśca | avavādaḥ ṣaḍabhijñā yathākramaṃ | tābhirupasaṃkramya bhāṣāṃ cittaṃ cāgatiṃ ca gatiṃ ca viditvā niḥsaraṇāyāvavadanāt | sthitivikriḍitaṃ yasmāt bodhisattvānāṃ bahuvidhaṃ nirmāṇādibhiḥ samādhivikrīḍitaṃ | praṇidhiryena praṇidhijñānena praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikrīḍanti | yeṣāṃ na sukaraṃ saṃkhyā kartuṃ kāyasya vā prabhāyā vā svarasya veti vistareṇa yathā daśabhūmike sūtre | vaśitā yathā tatraiva daśa vaśitā nirdiṣṭāḥ | dharmaprāptirbalavaiśāradyāveṇikabuddhadharmāṇāṃ prāptiḥ | ityeṣa darśanādīnāmabhinirhāraḥ ṣaḍvidhaḥ |

(MSA_Bagchi 138)
indriyavibhāge ślokaḥ |

bodhiścaryā śrutaṃ cātra[graṃ]śamatho 'tha vipaśyanā |
śraddhādīnāṃ padaṃ jñeyamarthasiddhyadhikārataḥ || Msa_18.55 ||

śraddhendriyasya bodhiḥ padamālambanamityarthaḥ | vīryendriyasya bodhisattvacaryā | smṛtīndriyasya mahāyānasaṃgṛhītaṃ śrutaṃ | samādhīndriyasya śamathaḥ | prajñendriyasya vipaśyanā padaṃ | tadarthādhikāreṇaiva caitāni śraddhādīni ādhipatyārthenendriyāṇyucyante |

balavibhāge ślokaḥ |

bhūmipraveśasaṃkliṣṭāśceṣṭāḥ śraddhādayaḥ punaḥ |
vipakṣadurbalatvena ta eva balasaṃjñitāḥ || Msa_18.56 ||

gatārthaḥ ślokaḥ |

bodhyaṅgavibhāge sapta ślokāḥ |

bhūmiviṣṭasya bodhyaṅgavyavasthānaṃ vidhīyate |
dharmāṇāṃ sarvasattvānāṃ samatāvagamātpunaḥ || Msa_18.57 ||

etena yasyāmavasthāyāṃ yasyāvabodhāt bodhyaṅgāni vyavasthāpyante tadupadiṣṭaṃ | bhūmipraviṣṭāvasthāyāṃ sarvadharmāṇāṃ sarvasattvānāṃ ca samatāvabodhādyathākramaṃ dharmanairātmyenātmaparasamatayā ca | ataḥ paraṃ cakrādisaptaratnasādharmyaṃ bodhyaṅgānāṃ darśayati |

smṛtiścarati sarvatra jñeyājitavinirjaye |

ajitajñeyavinirjayāya | yathā cakravartinaścakraratnamajitadeśavinirjayāya |

sarvakalpanimittānāṃ bhaṅgāya vicayo 'sya ca || Msa_18.58 ||

yathā hastiratnaṃ pratyarthikabhaṅgāya |

āśu cāśeṣabodhāya vīryamasya pravartate |

kṣiprābhijñatotpādanāt | yathāśvaratnamāśu samudraparyantamahāpṛthivīgamanāya |

dharmālokavivṛddhyā ca prītyā āpūryate dhruvam || Msa_18.59 ||

ārabdhavīryasya bodhisattvasya dharmālokā vivardhante | tataḥ prītiḥ sarvaṃ kāryaṃ[yaṃ] sadā prīṇayati | yathā maṇiratnamālokaviśeṣeṇa cakravartinaṃ prīṇayati |

sarvāvaraṇanirmokṣāt praśrabdhyā sukhameti ca |

sarvadauṣṭhulyasamutpāda[ṭa]nāt | yathā strīratnena cakravartī sukhamanubhavati |

(MSA_Bagchi 139)
cintitārthasamṛddhiśca samādherūpajāyate || Msa_18.60 ||

yathā cakravartino gṛhapatiratnāt |

upekṣayā yathākāmaṃ sarvatra viharatyasau |
pa[pṛ]ṣṭhalabdhāvikalpena vikalpena[vihāreṇa]sadottamaḥ || Msa_18.61 ||

upekṣocyate nirvikalpaṃ jñānaṃ tayā bodhisattvaḥ sarvatra yathākāmaṃ viharati | tatpṛṣṭhalabdhena ca vihāreṇānyasyopagamāt | anyasyāpagamāt | nirvikalpena vihāreṇa tatra nirvyāpāratayā vāsakalpanāt | yathā cakravartinaḥ pariṇāyakaratnaṃ caturaṅgabalakāyamupanetavyaṃ copapraṇayati[gamayati] | apanetavyaṃ cāpanayati | tatra ca gatvā vāsaṃ kalpayati yatrākhinnaḥ caturaṅgo bālakāyaḥ paraiti |

evaṃguṇo bodhisattvaścakravartīva vartate |
saptaratnopamairnityaṃ bodhyaṅgaiḥ parivāritaḥ || Msa_18.62 ||

iti saptaratnopamatvaṃ bodhyaṅgānāṃ nigamayati |

niśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakaṃ |
caturthamanuśaṃsāṅgamakleśāṅgaṃ trayātmakam || Msa_18.63 ||

etena yabdodhyaṅgaṃ yathāṅgaṃ tadabhidyotitaṃ | smṛtirniśrayāṅgaṃ sarveṣāṃ tanniśrayeṇa pravṛtteḥ | dharmapravicayaḥ svabhāvāṅgaṃ bodhestatsvabhāvatvāt | vīryaṃ niryāṇāṅgaṃ tenāprāpyaniṣṭhā yāmadhiṣṭhānāt [vicchedāt] | prītiranuśaṃsāṅgaṃ cittasukhatvāt | praśrabdhisamādhyupekṣā asaṃkleśāṅgaṃ | yena yanniśritya yo 'saṃkleśa iti trividhamasaṃkleśāṅgaṃ veditavyam |

mārgāṅgavibhāge dvau ślokau |

yathābodhānuvṛttiśca tadūrdhvamupajāyate |
yathābodhavyavasthānaṃ praveśaśca vyavasthitau || Msa_18.64 ||
karmatrayaviśuddhiśca pratipakṣaśca bhāvanā |
jñeyāvṛtteśca mārgasya vaiśeṣikaguṇasya ca || Msa_18.65 ||

bodhyaṅgakālādūrdhvaṃ yathābhūtāvabodhānuvṛttiḥ samyagdṛṣṭiḥ | tasyaivāvabodhasya vyavasthānaṃ paricchedaḥ samyaksaṃkalpaḥ | tadvyavasthāne ca sūtrādike bhagavatā kṛte sa eva praveśastena tadarthāvabodhāt | karmatrayaviśuddhiḥ samyagvākkarmāntājīvāḥ | vākkāyobhayakarmasaṃgrahāt | pratipakṣasya bhāvanā samyagvyāyāmādayo yathākramaṃ jñeyāvaraṇasya mārgāvaraṇasya ca vaiśeṣikaguṇāvaraṇasya ca samyagvyāyāmena dīrghaṃ hi kālam akhidyamāno jñeyāvaraṇasya pratipakṣaṃ bhāvayati | (MSA_Bagchi 140) samyaksmṛtyā śamathapragrahopekṣānimitteṣu layoddhatyābhāvānmārgasaṃmukhībhāvāyāvaraṇasya pratipakṣaṃ bhāvayati | samyaksamādhinā vaiśeṣikaguṇābhinirhārāyāvaraṇasya pratipakṣaṃ bhāvayatyevamaṣṭau mārgāṅgāni vyavasthāpyante |

śamathavipaśyanāvibhāge trayaḥ ślokāḥ |

cittasya citte sthānācca dharmapravicayādapi |
samyaksthitimupāśritya śamatho 'tha vipaśyanā || Msa_18.66 ||

samyaksamādhiṃ niśritya citte cittasyāvasthānāt | dharmāṇāṃ ca pravicayādyathākramaṃ śamatho vipaśyanā ca veditavyā | na tu vinā samyaksamādhinetyetacchamathavipaśyanālakṣaṇabhū |

sarvatragā ca saikāṃśā naikāṃśopaniṣanmatā |

sā ca śamathavipaśyanā sarvatragā yaṃ yaṃ guṇamākāṅkṣati tatra tatra tadbhāvanāt | yathoktaṃ sūtre | ākāṅkṣedbhikṣuraho vatāhaṃ viviktaṃ kāmairiti vistareṇa yāvat tena bhikṣuṇā imāveva dvau dharmau bhāvayitavyau | yaduta śamathaśca vipaśyanā cetyevamādi | ekāṃśā śamathavipaśyanā yadā śamathaṃ bhāvayati | vipaśyanāṃ vā | ubhayāṃśā yadā yugapadubhayaṃ bhāvayati | upaniṣatsaṃmatā śamathavipaśyanā bodhisattvānāmadhimukticaryābhūmau |

prativedhe ca niryāṇe animitte hyasaṃskṛte || Msa_18.67 ||
pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā |
sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ || Msa_18.68 ||

ityupaniṣanmatetyevamādinā śamathavipaśyanāyāḥ prabhedaḥ karma ca nirdiṣṭaṃ | yoga upāyo veditavyaḥ | tatra prativedhaḥ prathamabhūmipraveśaḥ | niryāṇaṃ yāvat ṣaṣṭhī bhūmiḥ | tābhiḥ sanimittaprayoganiryāṇāt | animittaṃ saptamī bhūmiḥ | asaṃskṛtamanyadbhūmitrayamanabhisaṃskāravāhitvāt | saṃskāro hi saṃskṛtaṃ tadatra nāstītyasaṃskṛtaṃ | tadeva ca bhūmitrayaṃ niśritya buddhakṣetraṃ ca pariśodhayitavyaṃ | buddhatvaṃ ca prāptavyaṃ | tadetadyathākramaṃ pariśuddhirviśuddhiśca |

upāyakauśalyavibhāge dvau ślokau |

pūraye buddhadharmāṇāṃ sattvānāṃ paripācane |
kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṃ || Msa_18.69 ||
upāye bodhisattvānāmasamaṃ sarvabhūmiṣu |
yatkauśalyaṃ samāśritya sarvārthānsādhayanti te || Msa_18.70 ||

(MSA_Bagchi 141)
anenopāyakauśalyasya prabhedaḥ karma ca darśitaṃ | tatra buddhadharmaparipūraye nirvikalpaṃ jñānamupāyaḥ | sattvaparipācane catvāri saṃgrahavastūni | kṣiprābhisaṃbodhe sarvaṃ pāpaṃ pratideśayāmi yāvad bhavatu me jñānaṃ saṃbodhāyeti pratideśanānumodanādhyeṣaṇā pariṇāmanā | kriyāśuddhau samādhidhāraṇīmukhāni | taiḥ sarvārthakriyāsādhanāt | vartmānupacchede apratiṣṭhitanirvāṇe | asmin pañcavidha upāye sarvabhūmiṣu bodhisattvānāmasamaṃ tadanyaiḥ kauśalamityayaṃ prabhedaḥ | sarvasvaparārthasādhanaṃ karma |

dhāraṇīvibhāge trayaḥ ślokāḥ |

vipākena śrutābhyāsāt dhāraṇyapi samādhinā |
parīttā mahatī sā ca mahatī trividhā punaḥ || Msa_18.71 ||
apraviṣṭavipraviṣṭānāṃ dhīmatāṃ mṛdumadhyamā |
aśuddhabhūmikānāṃ hi mahatī śuddhabhūmikā || Msa_18.72 ||
dhāraṇī[ṇīṃ]tāṃ samāśritya bodhisatvā punaḥ punaḥ |
prakāśayanti saddharmaṃ nityaṃ saṃdhārayanti ca || Msa_18.73 ||

atrāpi prabhedaḥ karma ca dhāraṇyāḥ saṃdarśitaṃ | tatra trividhā dhāraṇī | pūrvakarmavipākena | śrutābhyāsena | dṛṣṭadharmabāhuśrutyena grahaṇadhāraṇasāmarthyaviśeṣaṇāt | samādhisaṃniśrayeṇa ca | sā punarvipākaśrutābhyāsābhyāṃ parīttā veditavyā | samādhinā mahatī | sāpi mahatī punastrividhā | abhūmipraviṣṭānāṃ mṛdvī bhūmipraviṣṭānām aśuddhabhūmikānāṃ madhyā saptasu bhūmiṣu | pariśuddhabhūmikā tvadhimātrā śeṣāsu bhūmiṣu ityayaṃ prabhedo dhāraṇyāḥ | saddharmasya prakāśanaṃ dhāraṇaṃ ca karma |

praṇidhānavibhāge trayaḥ ślokāḥ |

cetanā chandasahitā jñānena preritā ca tat |
praṇidhānaṃ hi dhīrāṇāmasamaṃ sarvabhūmiṣu || Msa_18.74 ||
hetubhūtaṃ ca vijñeyaṃ cittātsadyaḥ phalaṃ ca tat |
āyatyāmarthasiddhyarthaṃ cittamātrātsamṛddhitaḥ || Msa_18.75 ||
citraṃ mahadviśuddhaṃ ca uttarottarabhūmiṣu |
ābodherbodhisattvānāṃ svaparārthaprasādhakaṃ || Msa_18.76 ||

atra praṇidhānaṃ svabhāvato nidānato bhūmitaḥ prabhedataḥ karmataśca paridīpitaṃ | cetanā chandasaṃprayuktā svabhāvaḥ | jñānaṃ nidānaṃ | sarvabhūmiṣviti bhūmiḥ | tacca praṇidhānaṃ hetubhūtaṃ (MSA_Bagchi 142) cittādeva sadyaḥ phalatvāt | āyatyāṃ vā[cā]bhipretārthasiddhyarthaṃ cittātpunaḥ sadyaḥphalaṃ cittamātrāt yathābhipretārthasamṛddhitā[to] | veditavyā[vyaṃ] | yena praṇidhānena balikā bodhisattvā vikrīḍanti | yasya na sukarā saṃkhyā kartuṃ kāyasya veti vistaraḥ | citramadhimukticaryābhūmāvevaṃ caivaṃ ca syāmiti | mahadbhumipraviṣṭasya daśa mahāpraṇidhānāni | viśuddhamuttarottarāsu bhūmiṣu viśuddhiviśeṣādābodherityeṣa prabhedataḥ | svaparārthaprasādhanaṃ karma |

samādhitrayavibhāge trayaḥ ślokāḥ |

nairātmyaṃ dvividhaṃ jñeyo hyātmagrāhasya cāśrayaḥ |
tasya copaśamo nityaṃ samādhitrayagocaraḥ || Msa_18.77 ||

trayāṇāṃ samādhīnāṃ trividho gocaro jñeyaḥ | pudgaladharmanairātmyaṃ śūnyatāsamādheḥ | tadubhayātmagrāhasyāśrayaḥ pañcopādānaskandhā apraṇihitasamādheḥ | tasyāśrayasyātyantopaśama ānimittasamādhiḥ | sa eva |

samādhistrividho jñeyo grāhyagrāhakabhāvataḥ |

trividhaśca grāhyasya gocarasya grāhakā ye samādhayaḥ | te śūnyatādisamādhayaḥ iti grāhyagrāhakabhāvena trayaḥ samādhayo jñātavyāḥ | te punaryathākramaṃ |

nirvikalpo 'pi vimukho ratiyuktaśca sarvadā || Msa_18.78 ||

śūnyatāsamādhirnirvikalpaḥ | pudgaladharmātmanoravikalpanāt | apraṇihito vimukhastasmādātmagrāhāśrayāt | ānimitto ratisaṃprayuktaḥ sarvakālaṃ tasmiṃstadāśrayopaśame |

parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca |
śūnyatādisamādhīnāṃ tridhārthaḥ parikīrtitaḥ || Msa_18.79 ||

pudgaladharma naierātmyayoḥ parijñārthaṃ śūnyatā | tadātmagrāhāśrayasya prahāṇārthamapraṇihitaḥ | tadupaśamasya sākṣātkriyārthamānimittaḥ samādhiḥ |

dharmoddānavibhāge ślokau |

samādhyupaniṣattvena dharmoddānacatuṣṭayaṃ |
deśitaṃ bodhisattvebhyaḥ sattvānāṃ hitakāmyayā || Msa_18.80 ||

tatra sarvasaṃskārā anityāḥ sarvasaṃskārā duḥkhāḥ ityapraṇihitasya samādherūpaniṣadbhāvena deśitaṃ | sarvadharmā anātmāna iti śūnyatāyāḥ | śāntaṃ nirvāṇamiti ānimittasya samādheḥ | kaḥ punaranityārtho yāvacchāntārthaḥ ityāha |

asadartho 'vikalpārthaḥ parikalpārtha eva ca |
vikalpopaśamārthaśca dhīmatāṃ taccatuṣṭayam || Msa_18.81 ||

(MSA_Bagchi 143)
bodhisattvānāmasadartho 'nityārthaḥ | yannityaṃ nāsti tadanityaṃ teṣāṃ yatparikalpitalakṣaṇam | abhūtavikalpārtho duḥkhārtho yatparatantralakṣaṇaṃ | parikalpamātrārtho 'nātmārthaḥ | evaśabdenāvadhāraṇaṃ parikalpita ātmā nāsti parikalpamātraṃ tvastīti parikalpitalakṣaṇasyābhāvārtho 'nātmārtha ityuktaṃ bhavati | vikalpopaśamārthaḥ śāntārthaḥ pariniṣpannalakṣaṇaṃ nirvāṇaṃ | kṣaṇabhaṅgārtho 'pyanityārtho veditavyaḥ paratantralakṣaṇasya | atastatprasādhanārthaṃ kṣaṇikatvavibhāge daśa ślokāḥ |

ayogāddhetutotpattervirodhātsvayamasthiteḥ |
abhāvāllakṣaṇaikāntyādanuvṛtternirodhataḥ || Msa_18.82 ||
pariṇāmopalabdheśca taddhetutvaphalatvataḥ |
upāttatvādhipatvā[tyā]cca śuddhasattvānuvṛttitaḥ || Msa_18.83 ||

tatra kṣaṇikaṃ sarvaṃ saṃskṛtamiti paścādvacanadiyaṃ pratijñā veditavyā | tatpunaḥ kathaṃ sidhyati | kṣaṇikatvamantareṇa saṃskārāṇāṃ pravṛtterayogāt | prabandhena hi vṛttiḥ pravṛttiḥ | sā cāntareṇa pratikṣaṇamutpādanirodhau na yujyate | atha kālāntaraṃ sthitvā pūrvottaranirodhotpādataḥ prabandheneṣyate vṛttiḥ | tadanantaraṃ pravṛttirna syāt prabandhābhāvāt | naiva cotpannasya vinā prabandhena kālāntaraṃ bhāvo yujyate | kiṃ kāraṇaṃ hetuta utpattiḥ | hetuto hi sarvaṃ saṃskṛtamutpadyate bhavatītyarthaḥ | tadyadi bhūtvā punaruttarakālaṃ bhavati tasyāvaśyaṃ hetunā bhavitavyaṃ | vinā hetunā ādita ivā[evā]bhāvāt | na ca tattenaiva hetunā bhavitumarhati tasyopayu[bhu]ktahetukatvāt | na cānyo heturupalambhate | tasmātpratikṣaṇamavaśyaṃ pūrvahetukamanyadbhavatīti veditavyaṃ | evaṃ vinā prabandhenotpannasya kālāntaraṃ bhāvo na yujyate |

athāpyevamiṣyeta notpannaṃ punarutpadyate yadarthaṃ hetunā bhavitavyaṃ syādutpannaṃ tu kālāntareṇa paścānnirudhyate notpannamātrameveti | tatpaścātkena nirudhyate | yadyutpādahetunaiva tadayuktaṃ | kiṃ kāraṇam | utpādanirodhayorvirodhāt | na hi virodhayostulyo heturupalabhyate | tadyathā chāyātapayoḥ śītoṣṇayośca | kālāntaranirodhasyaiva ca virodhāt | kena virodhāt | āgamena ca | yaduktaṃ bhagavatā | māyopamāste bhikṣo saṃskārā āpāyikāstāvatkālikā itvarapratyupasthāyina iti | manaskāreṇa ca yogināṃ | te hi saṃskārāṇāmudayavyayau manasikurvantaḥ pratikṣaṇaṃ teṣāṃ nirodhaṃ paśyanti | anyathā hi teṣāmapi nirvidvirāgavimuktayo na syuryathānyeṣāṃ maraṇakālādiṣu nirodhaṃ paśyatāṃ | yadi cotpannaḥ saṃskāraḥ kālāntaraṃ tiṣṭhet sa svayameva vā tiṣṭhetsvayameva sthātuṃ samarthaḥ | sthitikāraṇena (MSA_Bagchi 144) vā kenacit | svayaṃ tāvadavasthānamayuktaṃ | kiṃ kāraṇaṃ | paścātsvayamasthiteḥ | kena vā so 'nte punaḥ sthātuṃ na samarthaḥ | sthitikāraṇenāpi na yuktaṃ tasyābhāvāt | na hi tatkiṃcidupalabhyate | athāpi syādvināpi sthitikāraṇena vināśakāraṇābhāvāt avatiṣṭhate | labdhe tu vināśakāraṇe paścādvinaśyati agnimeva śyāmateti | tadayuktaṃ, tasyābhāvāt | na hi vināśakāraṇaṃ paścādapi kiṃcidasti | agnināpi śyāmatā vinasyatīti suprasiddhaṃ [na prasiddhaṃ,] | visadṛśotpattau tu tasya sāmarthyaṃ prasiddhaṃ | tathā hi tatsaṃbandhāt śyāmatāyāḥ saṃtatirvisadṛśī gṛhyate na tu sarvathaivāpravṛttiḥ | apāmapi kvāthyamānānāmagnisambandhādalpataratamotpattito 'timāndyādante punaranutpattirgṛhyate | na tu sakṛdevāgnisaṃbandhāttadabhāvaḥ | naiva cotpannasya kasyacid[ta] sthānaṃ yujyate | lakṣaṇaikāntyāt | aikāntikaṃ hyetatsaṃskṛtalakṣaṇamuktaṃ bhagavatā yaduta saṃskṛtasyānityatā | tadyadi notpannamātraṃ vinaśyet | kaṃcitkālamasyānityatā na syāditi anaikāntikamanityatālakṣaṇaṃ prasahya[jya]te | athāpi syātpratikṣaṇamapūrvotpattau tadevedamiti pratyabhijñānaṃ na syāditi | tadbhavatyeva sādṛśyasya anuvṛttermāyākāra pa[pha]lakavat | sādṛśyāttadbuddhirna tadbhāvāditi | kathaṃ gamyate | nirodhataḥ | na hi tathaivāvasthitasyānte nirodhaḥ syādādikṣaṇanirviśiṣṭatvāt | tasmānna tattadevetyavadhāryate ante pariṇāmopalabdheśca | pariṇāmo hi nāmānyathātvaṃ | tadyadi nādita evārabdhaṃ bhavedādhyātmikabāhyānāṃ bhāvānāmante pariṇāmo nopalabhyeta | tasmādādita evānyathātvamārabdhaṃ yatkrameṇābhivardhamānamante vyaktimāpadyate kṣīrasyeva dadyavasthāyāṃ | yāvattu tadanyathātvaṃ sūkṣmatvānna paricchidyate | tāvatsādṛśyānuvṛttestadevedamimi [ti]jñāyata iti siddhaṃ | tataśca pratikṣaṇamanyathātvāt | kṣaṇikatvaṃ prasiddhaṃ | kutaśca prasiddhaṃ | taddhetutvaphalatvataḥ | kṣaṇikahetutvāt | kṣaṇikaphalatvāccetyarthaḥ |

kṣaṇikaṃ hi cittaṃ prasiddhaṃ tasya cānye saṃskārāścakṣurūpādayo hetutaḥ | tasmātte 'pi kṣaṇikā iti siddhaṃ | na tvakṣaṇikāt kṣaṇikaṃ bhavitumarhati yathā nityādanityamiti | cittasya khalvapi sarve saṃskārāḥ phalaṃ | kathamidaṃ gamyate | upāttatvādādhipatyācchuddhasattvānuvṛttitaśca | cittena hi sarve saṃskārāścakṣurādayaḥ sādhiṣṭhānā upāttāḥ sahasaṃmurchanāḥ tadanugrahānuvṛttitaḥ | tasmātte cittasya phalaṃ | cittasya cādhipatyaṃ saṃskāreṣu | yathoktaṃ bhagavatā | cittenāyaṃ loko nīyate cittena parikṛṣyate cittasyotpannasyotpannasya vaśe vartate iti | tathā vijñānapratyayaṃ nāma rūpamityuktaṃ | tasmāccittasya phalaṃ | śuddhacittānuvṛttitaśca | śuddhaṃ hi yogināṃ cittaṃ saṃskārā anuvartante | yathoktaṃ | dhyāyī bhikṣuḥ ṛddhimāṃścittavaśe prāpta imaṃ dāruskandhaṃ sacet suvarṇamadhimucyate tadapyasya tathaiva (MSA_Bagchi 145) syāditi | tasmādapi cittaphalaṃ saṃskārāḥ | sattvānuvṛttitaśca | tathā hi pāpakāriṣu sattveṣu bāhyā bhāvā hīnā bhavanti | puṇyakāriṣu ca praṇītāḥ | atastaccittānuvartanāt cittaphalatvaṃ saṃskārāṇāṃ siddhaṃ | tataśca teṣāṃ kṣaṇikatvaṃ | na hi kṣaṇikasyākṣaṇikaṃ phalaṃ yujyate tadanuvidhāyitvāt | evaṃ tāvadaviśeṣeṇa saṃskārāṇāṃ kṣaṇikatvaṃ dvābhyāṃ ślokābhyāṃ sādhitam |

ādhyātmikānāṃ punaḥ sādhanārthaṃ pañca ślokā veditavyāḥ |

ādyastaratamenāpi cayenāśrayabhāvataḥ |
vikāraparipākābhyāṃ tathā hīnaviśiṣṭataḥ || Msa_18.84 ||
bhāsvarābhāsvaratvena deśāntaragamena ca |
sabījābījabhāvena pratibimbena codayaḥ || Msa_18.85 ||
caturdaśavidhotpattau hetumānaviśeṣataḥ |
cayāyā[pā]rthādayogācca āśrayatva asaṃbhavāt || Msa_18.86 ||
sthitasyasaṃbhavādante ādyanāśāvikārataḥ |
tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca || Msa_18.87 ||
gatyabhāvātsthitāyogāccaramatva asaṃbhavāt |
anuvṛtteśca cittasya kṣaṇikaṃ sarvasaṃskṛtam || Msa_18.88 ||

ādyastaratamenāpi yāvatkṣaṇikaṃ sarvasaṃskṛtamiti | kathameṣāmebhiḥ kṣaṇikatvaṃ sidhyati | ādhyātmikānāṃ hi saṃskārāṇāṃ caturdaśavidha utpādaḥ | ādya utpādo yāvatprathamata ātmabhāvābhinirvṛttiḥ | taratamena yaḥ prathamajanmakṣaṇādūrdhvaṃ | cayena ya āhārasvapnabrahmacaryāsamāpattyupacayena | āśrayabhāvataḥ yaścakṣurvijñānādīnāṃ cakṣurādībhirāśrayaiḥ | vikāreṇa yo rāgādibhirvarṇādivipariṇāmataḥ | paripākena yo garbhabālakumārayuvamadhyamavṛddhāvasthāsu | hīnatvena viśiṣṭatvena ca yo durgatau [sugatau?] cotpadyamānānāṃ yathākramaṃ | bhāsvaratvena yo nirmitakāmeṣu paranirmitakāmeṣu rūpārūpyeṣu copapannānāṃ cittamātrādhīnatvāt | abhāsvaratvena yastadanyatropapannānāṃ | deśāntaragamanena yo 'nyadeśotpādanirodhe 'nyadeśotpādaḥ | sabījatvena yo 'hartaścaramān skandhānvarjayitvā | abījatvena yasteṣāmevārhataścarameṣāṃ | pratibimbatvena yo aṣṭavimokṣadhyāyināṃ samādhivaśena pratibimbānāṃ[khyānāṃ] saṃskārāṇāmutpādaḥ | etasyāṃ caturdaśavidhāyāmutpattāvādhyātmikānāṃ saṃskārāṇāṃ kṣaṇikatvaṃ hetumānaviśeṣādibhiḥ kāraṇairveditavyam | ādyotpāde tāvat hetutvaviśeṣāt | yadi hi tasya hetutvena viśeṣo na syāt taduttarāyāḥ saṃskārapravṛtteruttarottaraviśeṣo (MSA_Bagchi 146) nopalabhyeta hetvaviśeṣāt | viśeṣe ca sati taduttarebhyastasyānyatvāt kṣaṇikatvasiddhiḥ | taratamotpāde mānaviśeṣāt | mānaṃ pramāṇamityarthaḥ | na hi pratikṣaṇaṃ vinānyatvena parimāṇaviśeṣo bhavet | upacayotpāde cayāpārthyāt | upastambho hi cayaḥ | tasyāpārthyaṃ syādantareṇa kṣaṇikatvaṃ tathaivāvasthitatvāt | ayogāccopacayasyaiva | na hi pratikṣaṇaṃ vinā puṣṭatarotpattyā yujyetopacayaḥ | āśrayabhāvenotpattāvāśritatvāsaṃbhavāt | na hi tiṣṭhatyāśraye ca tadāśritasyānavasthānaṃ yujyate | yāne tiṣṭhati tadārūḍhānavasthānavadanyathā hyāśrayatvaṃ na saṃbhavet | vikārotpattau paripākotpattau ca sthitasyāsaṃbhavāt | ādyanāśāvikārataḥ | na hi tathāsthitasyaiva rāgādibhirvikāraḥ saṃbhavati | na cāvasthāntareṣu paripāka ādāvavināśe satyante vikārābhāvāt | tathā hīnaviśiṣṭotpattau kṣaṇikatvaṃ veditavyaṃ yathā vikāraparipākotpattau | na hi tathāsthiteṣveva saṃskāreṣu karmavāsanā vṛttiṃ labhate yato durgatau vā syādutpattiḥ sugatau vā | krameṇa hi saṃtatipariṇāmaviśeṣāt vṛttilābho yujyate | bhāsvarābhāsvare 'pi cotpāde tathaiva kṣaṇikatvaṃ yujyate | bhāsvare tāvat tathāsthitasyāsaṃbhavāt cittādhīnavṛttitāyāḥ | abhāsvare 'pi cādau vināśamantareṇānte vikārāyogāt |

deśāntaragamanenotpattau gatyabhāvāt | na hi saṃskārāṇāṃ deśāntarasaṃkrāntilakṣaṇā gatirnāma kācit kriyā yujyate | sā hyutpannā vā saṃskāraṃ deśāntaraṃ gamayedanutpannā vā | yadyutpannā tena gatikāle na kaṃcidgata iti sthitasyaiva gamanaṃ nopapadyate | athānutpannā tenāsatyāṃ gatau gata iti na yujyate | sā ca kriyā yadi taddeśastha eva saṃskāre kāritraṃ karoti na yujyate | sthitasyānyadeśāprāpteḥ | athānyadeśasthe na yujyate | vinā kriyayānyadeśāprāpteḥ | na ca kriyā tatra vā anyatra vā deśe sthitā saṃskārādanyopalabhyate | tasmānnāsti saṃskārāṇāṃ deśāntarasaṃtatyutpādādanyā gatiḥ | tadabhāvācca siddhaṃ kṣaṇikatvaṃ | deśāntaranirantarotpattilakṣaṇā gatirvibhavadbhiḥ kāraṇairveditavyā | asti cittavaśena yathā caṅkramaṇādyavasthāsu | asti pūrvakarmāvedhena yathāntarābhavaḥ | astyabhidhāta[astyākṣipta]vaśena yathā kṣiptasyeṣoḥ | asti saṃbandhavaśena yathā yānanadīplavārūḍhānāṃ | asti nodanavaśena yathā vāyupreritānāṃ tṛṇādīnām | asti svabhāvavaśena yathā vāyostiryaggamanamagnerūrdhvaṃ jvalanamapāṃ nimne syandanaṃ | astyanubhāvena yathā mantrauṣadhānubhāvena | keṣāṃcidayaskāntānubhāvenāyasāṃ | ṛddhyanubhāvena ṛddhimatāṃ | sabījābījabhāvenotpattau kṣaṇikatvaṃ veditavyaṃ sthitāyogāccaramāsaṃbhavācca | na hi pratikṣaṇaṃ hetubhāvamantareṇa tathāsthitasyānyasminkāle punarbījabhāvo yujyate | nirbījatvaṃ vā carame kṣaṇe | na ca śakyaṃ (MSA_Bagchi 147) pūrvaṃ sabījatvaṃ carame kṣaṇe nirbījatvamabhyupagantuṃ | tadabhāve caramatvāsaṃbhavāt | tathā hi caramatvameva na saṃbhavati | pratibimbotpattau kṣaṇikatvaṃ cittānuvṛttito veditavyaṃ | pratikṣaṇaṃ cittavaśena tadutpādāt | ekāntāt[evaṃ tāvat]sādhitamādhyātmikaṃ sarvasaṃskṛtaṃ kṣaṇikamiti |

bāhyasyedānīṃ kṣaṇikatvaṃ tribhiḥ ślokaiḥ sādhayati |

bhūtānāṃ ṣaḍivadhārthasya kṣaṇikatvaṃ vidhīyate |
śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ || Msa_18.89 ||
tatsaṃbhavātpṛthivyāśca pariṇāmacatuṣṭayāt |
varṇagandharasasparśatulyatvācca tathaiva tat || Msa_18.90 ||
indhanādhīnavṛttitvāttāratamyopalabdhitaḥ |
cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṃ bāhyamapyataḥ || Msa_18.91 ||

kiṃ punastadbāhyaṃ | catvāri mahābhūtāni | ṣaḍivadhaścārthaḥ | varṇagandharasasparśaśabdā dharmāyatanikaṃ ca rūpam | ato bhūtānāṃ ṣaḍivadhārthasya ca kṣaṇikatvaṃ vidhīyate | kathaṃ vidhīyate | apāṃ tāvacchoṣavṛddheḥ | utsasarastaṭāgādiṣvapāṃ krameṇa vṛddhiḥ śoṣaścopalabhyate | taccobhayamantareṇa pratikṣaṇaṃ pariṇāmaṃ na syātpaścādviśeṣakāraṇābhāvāt | vāyoḥ prakṛtyā calatvād vṛddhihānitaśca | na hyavasthitasya calatvaṃ syāttatsvābhāvāditi[gatyabhāvāditi] prasādhitametat | na ca vṛddhihāsau tathaivāvasthitatvāt | pṛthivyāstatsaṃbhavāt pariṇāmacatuṣṭayācca | tacchabdenāpaśca gṛhyante vāyuśca | adbhyo hi vāyusahitābhyaḥ pṛthivī saṃbhūtā vivartakāle | tasmāttatphalatvāt sāpi kṣaṇikā veditavyā | caturvidhaśca pariṇāmaḥ pṛthivyā upalabhyate | karmakṛtaḥ sattvānāṃ karmaviśeṣāt | upakramakṛtaḥ prahādibhiḥ | bhūtakṛto 'gnyādibhiḥ | kālakṛtaḥ kālāntarapariṇāmataḥ[vāsataḥ] | sa cāntareṇa pratikṣaṇamanyotpattiṃ na yujyate vināśakāraṇābhāvāt | varṇagandharasasparśānāṃ pṛthivyādibhistulyakāraṇatvāt tathaiva kṣaṇikatvaṃ veditavyaṃ | tejasaḥ punaḥ kṣaṇikatvamindhanādhīnavṛttitvāt |

na hi tejasyutpanne tejaḥ sahotpannamindhanaṃ tathaivāvatiṣṭhate | na ca dagdhendhanaṃ tejaḥ sthātuṃ samarthaṃ | mā bhūdante 'pyanindhanasyāvasthānamiti | ślokabandhānurodhādvarṇādīnāṃ pūrvamabhidhānaṃ paścāttejasaḥ | śabdaḥ punaryo 'pi kālāntaramupalabhyate ghaṇṭādīnāṃ tasyāpi kṣaṇikatvaṃ veditavyaṃ tāratamyopalabdheḥ | na hyasati kṣaṇikatve pratikṣaṇamandataratamopalabdhiḥ syāt | dharmāyatanikasyāpi rūpasya kṣaṇikatvaṃ prasiddhameva cittānuvṛtteryathā pūrvamuktaṃ | tasmādvāhyamapi kṣaṇikaṃ prasiddhaṃ | pṛcchrayate khalvapi sarvasaṃskārāṇāṃ kṣaṇikatvaṃ sidhyati (MSA_Bagchi 148) kathaṃ kṛtvā | idaṃ tāvadayamakṣaṇikavādī praṣṭavyaḥ | kasmādbhavānanityatvamicchati na [?] saṃskārāṇāṃ kṣaṇikatvaṃ necchatīti | yadyevaṃ vadet pratikṣaṇamanya[nitya]tvasyāgrahaṇāditi sa idaṃ syādvacanīyaḥ | prasiddhakṣaṇikabhāveṣvapi pradīpādiṣu niścalāvasthāyāṃ tadagrahaṇādakṣaṇikatvaṃ kasmānneṣyate | yadyevaṃ vadet pūrvavatpaścādagrahaṇāditi | sa idaṃ syādvacanīyaḥ | saṃskārāṇāmapi kasmādevaṃ neṣyate | yadyevaṃ vadet vilakṣaṇatvāt pradīpāditadanyasaṃskārāṇāmiti | sa idaṃ syādvacanīyaḥ | dvividhaṃ hi vailakṣaṇyaṃ svabhāvavailakṣaṇyaṃ vṛttivailakṣaṇyaṃ ca | tadyadi tāvat svabhāvavailakṣaṇyamabhipretamata eva dṛṣṭāntatvaṃ yujyate | na hi tatsvabhāva eva tasya dṛṣṭānto bhavati yathā pradīpaḥ pradīpasya gaurvā goriti | atha vṛttivailakṣaṇyamata eva dṛṣṭāntatvaṃ pradīpādīnāṃ prasiddhatvāt | kṣaṇikatvānuvṛtteḥ punaḥ sa idaṃ praṣṭavyaḥ | kaccidicchasi yāne tiṣṭhati yānārūḍho gacchediti | yadi no hīti vadet | sa idaṃ syādvacanīyaḥ | cakṣurādiṣu tiṣṭhatsu tadāśritaṃ vijñānaṃ prabandhena gacchatīti na yujyate | yadyevaṃ vadet nanu ca dṛṣṭaṃ vartisaṃniśrite pradīpe prabandhena gacchati vartyā avasthānamiti | sa idaṃ syādvacanīyaḥ | na dṛṣṭaṃ tatprabandhena vartyāḥ pratikṣaṇaṃ vikārotpatteriti | yadyevaṃ vadet sati kṣaṇikattve saṃskārāṇāṃ kasmātpradīpādiva kṣaṇiakatvaṃ na siddhamiti | sa idaṃ syādvacanīyaḥ viparyāsavastutvāt | sadṛśasaṃtatiprabandhavṛttyā hi kṣaṇikatvameṣāṃ na prajñāyate | yataḥ satyapyaparāparatve tadevedamiti viparyāso jāyate | itarathā hi anityanityaviparyāso na syāttadabhāve saṃkleśo na syāt kutaḥ punarvyavadānamityevaṃ paryanuyogato 'pi kṣaṇikatvaṃ sarvasaṃskārāṇāṃ prasiddhaṃ |

pudgalanairātmyaprasādhanārthaṃ nairātmyavibhāge dvādaśa ślokāḥ |

prajñaptyastitayā vācyaḥ pudgalo dravyato na tu |
nopalambhādviparyāsāt saṃkleśāt kliṣṭahetutaḥ || Msa_18.92 ||
ekatvānyatvatovācyastasmāddoṣadvayādasau |
skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ || Msa_18.93 ||
dravyasan yadyavācyaśca vacanīyaṃ prayojanaṃ |
ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ || Msa_18.94 ||
lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate |
indhanāgnyoravācyatvamupalabdherdvayena hi || Msa_18.95 ||
dvaye sati ca vijñānasaṃbhavātpratyayo na saḥ |
nairarthakyādato draṣṭā yāvanmoktā na yujyate || Msa_18.96 ||
(MSA_Bagchi 149)
svāmitve sati cānityamaniṣṭaṃ na pravartayet |
tatkarmalakṣaṇaṃ sādhyaṃ saṃbodho bādhyate tridhā || Msa_18.97 ||
darśanādau ca tadyatnaḥ svayaṃbhūrna trayādapi |
tadyatnapratyayatvaṃ ca niryatnaṃ darśanādikaṃ || Msa_18.98 ||
akartṛtvādanityatvātsakṛnnityapravṛttitaḥ |
darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate || Msa_18.99 ||
tathā sthitasya naṣṭasya prāgabhāvādanityataḥ |
tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate || Msa_18.100 ||
sarvadharmā anātmānaḥ paramārthena śūnyatā |
ātmopalambhe doṣaśca deśito yata eva ca || Msa_18.101 ||
saṃkleśavyavadāne ca avasthācchedabhinnake |
vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ || Msa_18.102 ||
ātmadṛṣṭiranutpādyā abhyāso 'nādikālikaḥ |
ayatnamokṣaḥ sarveṣāṃ na mokṣaḥ pudgalo 'sti vā || Msa_18.103 ||

pudgala kimastīti vaktavyo nāstīti vaktavyaḥ | āha |

prajñaptyastitayā vācyaḥ pudgalo dravyato na tu |

yataśca prajñaptito 'stīti vaktavyo dravyato nāstīti vaktavyaḥ | evamanekāṃśavādaparigrahe naivāstitve doṣāvakāśo na nāstitve | sa punardravyato nāstīti kathaṃ veditavyaḥ | nopalambhāt | na hi sa dravyata upalabhyate rūpādivat | upalabdhirhi nāma buddhyā pratipattiḥ | na ca pudgalaṃ buddhyā na pratipadyante pudgalavādinaḥ | uktaṃ ca bhagavatā | dṛṣṭa eva dharme ātmānamupalabhate prajñāpayatīti kathaṃ nopalabdho bhavati | na sa evamupalabhyamāno dravyata upalabdho bhavati | kiṃ kāraṇaṃ | viparyāsāt tathā hyanātmanyātmeti viparyāsa ukto bhagavatā | tasmādya evaṃ pudgalagrāho viparyāsaḥ saḥ | kathamidaṃ gamyate | saṃkleśāt | satkāyadṛṣṭikleśalakṣaṇo hyeṣa saṃkleśo yaduta ahaṃ mameti | na ca [cā] viparyāsaḥ saṃkleśo bhavitumarhati | na[sa] caiṣa saṃkleśa iti kathaṃ veditavyaṃ | kliṣṭahetutaḥ | tathāhi taddhetukāḥ kliṣṭā rāgādaya utpadyante | yatra punarvastuni rūpādisaṃjñakeprajñaptiḥ pudgala iti tasmātkimekatvena pudgalo vaktavya āhosvidanyetvena | āha |

ekatvānyatvato 'vācyastasmādasau |

kiṃ kāraṇaṃ | doṣadvayāt | katamasmāddoṣadvayāt |

(MSA_Bagchi 150)
skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ |

ekatve hi skandhānāmātmatvaṃ prasajyate pudgalasya ca dravyasattvaṃ | athānyatve pudgalasya dravyasattvaṃ | evaṃ hi pudgalasya prajñaptito 'stitvādavaktavyatvaṃ yuktaṃ | tenāvyākṛtavastusiddhiḥ | ye punaḥ śāstuḥ śāsanamatikramya pudgalasya dravyato 'stitvamicchanti ta idaṃ syurvacanīyāḥ |

dravyasanyadyavācyaśca vacanīyaṃ prayojanaṃ |

kiṃ kāraṇaṃ |

ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ |

atha dṛṣṭāntamātrāt pudgalasyāvaktavyatvamiccheyuḥ | yathāgnirindhanānnānyo nānanyo vaktavya iti | ta idaṃ syurvacanīyāḥ |

lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate |

indhanāgnyoravācyatvamupalabdherdvayena hi |

ekatvenānyatvena ca agnirhi nāma tejodhāturindhanaṃ śeṣāṇi bhūtāni | teṣāṃ ca bhinnaṃ lakṣaṇamityanya evāgnirindhanāt | loke ca vināpyagninā dṛṣṭamindhanaṃ kāṣṭhādi vināpi cendhanenāgniriti siddhamanyatvaṃ | śāstre ca bhagavatā na kvacidagnīndhanayoravācyatvamuktamityayuktametat | vina punarindhanenāgnirastīti kathamidaṃ vijñāyate | upalabdhestathā hi vāyunā vikṣiptaṃ dūramapi jvalatparaiti | athāpi syādvānustatrendhanamiti ata evāgnīndhanayoranyatvamiti siddhiḥ | kutaḥ | dvayena hi upalabdheriti prakṛtaṃ | dvayaṃ hi tatropalabhyate arcirvāyuścendhanatvena | astyeva pudgalo ya eṣa draṣṭā yāvadvijñātā kartā bhoktā jñātā moktā ca | na sa draṣṭā yujyate | nāpi yāvanmoktā | sa hi darśānādisaṃjñakānāṃ vijñānānāṃ pratyayabhāvena vā kartā bhavet svāmitvena vā | tatra tāvat |

dvayaṃ pratītya vijñānasaṃbhavātpratyayo na saḥ |

kiṃ kāraṇaṃ | nairarthakyāt | na hi tasya tatra kiṃcitsāmarthyaṃ dṛṣṭaṃ |

svāmitve sati vānityamaniṣṭaṃ na pravartayet ||

sa hi vijñānapravṛttau svāmībhavannani[bhavanni]ṣṭaṃ vijñānamanityaṃ na pravartayet | aniṣṭaṃ ca | naiva tasmādubhayathāpyasaṃbhavāt | asau draṣṭā yāvanmoktā na yujyate | api khalu yadi dravyataḥ pudgalo 'sti |

tatkarmalakṣaṇaṃ sādhyaṃ
(MSA_Bagchi 151)
yadi dravyato 'stitasya karmāpyupalabhyate | yathā cakṣurādīnāṃ darśanādilakṣaṇaṃ ca rūpaprasādādi | na caivaṃ pudgalasya | tasmānna so 'sti dravyataḥ | tasmiṃśca dravyata iṣyamāṇe buddhasya bhagavataḥ |
saṃbodho bādhyate tridhā |

gambhīrābhisaṃbodhaḥ | asādhāraṇābhisaṃbodhaḥ | lokottarābhisaṃbodhaśca | na hi pudgalābhisaṃbodhe kiṃcidgambhīramabhisaṃbuddhaṃ bhavati | na tīrthyāsādhāraṇaṃ | na lokānucittaṃ | tathā hyeṣa grāhaḥ sarvalokagamyaḥ | tīrthyābhiniviṣṭaḥ | dirghasaṃsārocittaśca | api khalu pudgalo draṣṭā bhavan yāvadvijñātā darśanādiṣu saprayatno vā bhavenniṣprayatno vā | saprayatnasya vā punarasau prayatnaḥ svayaṃbhūrvā bhavedākasmikaḥ | tatpratyayo [vā?]

darśanādau ca tadyatnaḥ svayaṃbhūrna trayādapi |

tasmādeva ca doṣatrayādvakṣyamāṇāt

tadyatnapratyayatvaṃ ca

neti vartate | niṣprayatnasya vā punaḥ sataḥ siddhaṃ bhavati |

niryatnaṃ darśanādikam |

ityasati vyāpāre pudgalasya darśanādau kathamasau draṣṭā bhavati | yāvadvijñātā | doṣatrayādityuktaṃ katamasmāddoṣatrayāt |

akartṛtvādanityatvātsakṛnnityapravṛttitaḥ |
darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate ||

yadi darśanādiṣu prayatna ākasmiko yato darśanādīni | na tarhi teṣāṃ pudgalaḥ karteti kathamasau draṣṭā bhavati yāvadvijñātā sati vākasmikatve nirapekṣatvāt na kadācitprayatno na syādanityo na syāt | nitye ca prayatne darśanādīnāṃ yugapacca nityaṃ ca pravṛttiḥ syāditi doṣaḥ | tasmānna yujyate darśanādiṣu prayatnasya svayaṃbhūtvaṃ |

tathā sthitasya naṣṭasya prāgabhāvādanityataḥ |
tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate ||

atha pudgalapratyayaḥ prayatnaḥ syāt | tasya tathā sthitasya pratyayatvaṃ na yujyate | prāgabhāvāt | sati hi tatpratyayatve na kadācitpudgalo nāstīti | kimarthaṃ prāk prayatno na syādyadā notpannaḥ | vinaṣṭasyāpi pratyayatvaṃ na yujyate pudgalasyānityatvaprasaṅgāt | (MSA_Bagchi 152) tṛtīyaśca kaścitpakṣo nāsti yanna sthito na vinaṣṭaḥ syāditi | tatpratyayo 'pi prayatno na yujyate | evaṃ tāvadyuktimāśritya dravyataḥ pudgalo nopalabhyate |

sarve dharmā anātmānaḥ paramārthena śūnyatā |
ātmopalambhe doṣaśca deśito yata eva ca ||

dharmoddāneṣu hi bhagavatā sarve dharmā anātmāna iti deśitaṃ paramārthaśūnyatāyāmasti karmāsti vipākaḥ kārakastu nopalabhyate ya imāṃśca skandhānnikṣipati anyāṃśca skandhānpratisaṃdadhāti | anyatra dharmasaṃketāditi deśitaṃ | pañcakeṣu pañcādīnavā ātmopalambha iti deśitā | ātmadṛṣṭirbhavati jīvadṛṣṭiḥ nirviśeṣo bhavati tīrthikaiḥ | unmārgapratipanno bhavati | śūnyatāyāmasya cittaṃ na praskandati na prasīdati na saṃtiṣṭhate nādhimucyate | āryadharmā asya na vyavadāyante | evamāgamato 'pi na yujyate | pudgalo 'pi hi bhagavatā tatra tatra deśitaḥ | parijñātāvī bhārahāraḥ śraddhānusāryādipudgalavyavasthānata ityasati dravyato 'stitve kasmāddeśitaḥ |

saṃkleśe vyavadāne ca avasthācchedabhinnake |
vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ ||

avasthābhinne hi saṃkleśavyavadāne chedabhinne ca | pudgalaprajñaptimantareṇa tadvṛttibhedaḥ saṃtānabhedaśca deśayituṃ na śakyaḥ | tatra parijñāsūtre parijñeyā dharmāḥ saṃkleśaḥ parijñā vyavadānaṃ | bhārahārasūtre | bhāro bhārādānaṃ ca saṃkleśaḥ | bhāranikṣepaṇaṃ vyavadānaṃ | tayorvṛttibhedaḥ saṃtānabhedaścāntareṇa parijñātāvibhārahārapudgalaprajñaptiṃ na śakyeta deśayituṃ | bodhipakṣāśca dharmā bahudhāvasthāḥ prayogadarśanabhāvanāniṣṭhāmārga viśeṣabhedataḥ | teṣāṃ vṛttibhedaḥ saṃtānabhedaścāntareṇa śraddhānusāryādipudgalaprajñaptiṃ na śakyeta deśayituṃ | yenāsati dravyato 'stitve pudgalo deśita ityayamatra nayo veditavyaḥ | itarathā hi pudgaladeśanā niṣprayojanā prāpnoti | na hi tāvadasāvātmadṛṣṭyutpādanārthaṃ yujyate yasmāt

ātmadṛṣṭiranūtpādyā

pūrvamevotpannatvāt | nāpi tadabhyāsārthaṃ yasmādātmadṛṣṭer

abhyāso 'nādikālikaḥ |

yadi cātmadarśanena mokṣa ityasau deśyeta | evaṃ sati syāt

ayatnamokṣaḥ sarveṣāṃ

tathā hi sarveṣāṃ na dṛṣṭasatyānāmātmadarśanaṃ vidyate | naiva vā mokṣo 'stīti prāpnoti | na hi pūrvamātmānamanātmato gṛhītvā satyābhisamayakāle kaścidātmato gṛhṇāti | (MSA_Bagchi 153) yathā duḥkhaṃ duḥkhataḥ pūrvamagṛhītvā paścādgṛhṇātīti yathāpūrvaṃ tathā paścādapi mokṣo na syāt | sati cātmanyavaśyamahaṃkāramamakārābhyāmātmatṛṣṇayā cānyaiśca tannidānaiḥ kleśairbhavitavyamiti ato 'pi mokṣo na syāt | na vā pudgalo 'stīti abhyupagantavyaṃ | tasminhi sati niyatamete doṣāḥ prasajyante |

evamebhirguṇairnityaṃ bodhisattvāḥ samanvitāḥ |
ātmārthaṃ ca na riñcanti parārthaṃ sādhayanti ca || Msa_18.104 ||

hīdhṛtiprabhṛtīnāṃ guṇānāṃ samāsena karma nirdiṣṭam |

|| mahāyānasūtrālaṃkāre bodhipakṣādhikāraḥ [aṣṭādaśaḥ] samāptaḥ ||


(MSA_Bagchi 154)
ekonaviṃśatyadhikāraḥ

āścaryavibhāge trayaḥ ślokāḥ |

svadehasya parityāgaḥ saṃpatteścaiva saṃvṛttau |
durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ || Msa_19.1 ||
vīryārambho hyanāsvādo dhyāneṣu sukha eva ca |
niṣkalpanā ca prajñāyāmāścaryaṃ dhīmatāṃ ga[ma]taṃ || Msa_19.2 ||
tathāgatakule janmalābho vyākaraṇasya ca |
abhiṣekasya ca prāptirbodheścāścaryamiṣyate || Msa_19.3 ||

atra dvābhyāṃ ślokābhyāṃ pratipattyāścaryamuktaṃ ṣaṭpāramitā ārabhya | dānena hi svadehaparityāga āścaryaṃ śīlasaṃvaranimittamudārasaṃpattityāgaḥ | śeṣaṃ gatārthaṃ | tṛtīyena ślokena phalāścaryamuktaṃ catvāri bodhisattvaphalānyārabhya prathamāyāmaṣṭamyāṃ daśamyāṃ trīṇi śaikṣāṇi phalāni | buddhabhūmau caturthamaśaikṣamatra phalaṃ |

anāścaryavibhāge ślokaḥ |

vairāgyaṃ karuṇāṃ caitya bhāvanāṃ paramāmapi |
tathaiva samacittatvaṃ nāścaryaṃ tāsu yuktatā || Msa_19.4 ||

tāsviti pāramitāsu | vairāgyamāgamya dāne prayogo nāścaryaṃ | karuṇāmāgamya śīle kṣāntau ca | paramāṃ bhāvanāmāgamyāṣṭamyāṃ bhūmau nirabhisaṃskāranirvikalpo vīryādiprayogo nāścaryam | ātmaparasamacittatāmāgamya sarvāsveva pāramitāsu prayogo nāścaryamātmārtha iva parārthe khedābhāvāt |

samacittatāyāṃ trayaḥ ślokāḥ |

na tathātmani dāreṣu sutamitreṣu bandhuṣu |
sattvānāṃ pragataḥ sneho yathā sattveṣu dhīmatāṃ || Msa_19.5 ||
arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṃ |
kṣāntiḥ sarvatra sattvārthaṃ[sarvārthaṃ]vīryārambho mahānapi || Msa_19.6 ||
dhyānaṃ ca kuśalaṃ nityaṃ prajñā caivāvikalpikā |
vijñeyā bodhisattvānāṃ tāsveva samacittatā || Msa_19.7 ||

(MSA_Bagchi 155)
ekaḥ ślokaḥ sattveṣu samacittatāyāṃ | dvau pāramitāsu | na hi sattvānāmātmādiṣu snehaḥ samatayā anugato na cātyantaṃ | tathā hyātmānamapi kadācinmārayanti | bodhisattvānāṃ tu sarvasattveṣu samatayātyantaṃ ca pāramitāsu punardāne samacittatvamarthiṣvapakṣapātāt | śīle 'ṇumātrasyāpi nityamakhaṇḍanā | kṣāntiḥ sarvatreti deśakāle satveṣvabhedanā | vīrye sattvārthaṃ[sarvārthaṃ]vīryārambhātsvaparārthaṃ samaṃ prayogātsarvakuśalārthaṃ ca | śeṣaṃ gatārtham |

upakāritvavibhāge ṣoḍaśa ślokāḥ |

sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṃ |
marṣaṇā cāpakārasya arthe vyāpāragāmitā || Msa_19.8 ||
āvarjanā śāsane 'smiṃśchedanā saṃśayasya ca |
sattveṣu upakāritvaṃ dhīmatāmetadiṣyate || Msa_19.9 ||

ābhyāṃ ślokābhyāṃ ṣaḍbhiḥ pāramitābhiryathopakāritvaṃ bodhisattvānāṃ tatparidīpitaṃ | dānena hi sattvānāṃ bhājanatve sthāpayanti kuśalakriyāyāḥ | dhyānenāvarjayanti prabhāvaviśeṣayogāt | śeṣaṃ gatārthaṃ | śeṣaiḥ ślokaiḥ mātrādisādharmyeṇopakāritvaṃ darśitam |

samāśayena sattvānāṃ dhārayanti sadaiva ye |
janayantyāryabhūmau ca kuśalairvardhayanti ca || Msa_19.10 ||
duṣkṛtātparirakṣanti śrutaṃ vyutpādayanti ca |
pañcabhiḥ karmabhiḥ sattvamātṛkalpā jinātmajāḥ || Msa_19.11 ||

sattvānāṃ mātṛbhūtāḥ sattvamātṛkalpā | mātā hi putrasya pañcavidhamupakāraṃ karoti | garbheṇa dhārayati | janayati | āpāyayati poṣayati saṃvardhayati | apāyādrakṣate | abhilāpaṃ ca śikṣayati | tatsādharmyeṇaitāni pañcabodhisattvakarmāṇi veditavyāni | āryabhūmirāryadharmā veditavyāḥ |

śraddhāyāḥ sarvasattveṣu sarvadā cāvaropaṇāt |
adhiśīladiśikṣāyāṃ vimuktau ca niyojanāt || Msa_19.12 ||
buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt |
pañcabhiḥ karmabhiḥ sattvapitṛkalpā jinātmajāḥ || Msa_19.13 ||

pitā hi putrāṇāṃ pañcavidhamupakāraṃ karoti | bījaṃ teṣāmavaropayati | śilpaṃ śikṣayati | pratirūpairdārairniyojayati | sanmitreṣupanikṣipati | anṛṇaṃ karoti yathā na (MSA_Bagchi 156) paitṛkamṛṇaṃ dāpyate | tatsādharmyeṇa bodhisattvānāmetāni pañca karmāṇi veditavyāni | śraddhā hi sattvānāmāryātmabhāvapratilambhasya bījaṃ | śaikṣāḥ śilpaṃ | vimuktirbhāryā vimuktiprītisukhasaṃvedanā[t?]buddhāḥ kalyāṇamitrāṇi | avaraṇamṛṇasthānam |

anarhadeśanāṃ ye ca sattvānāṃ gūhayanti hi |
śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam || Msa_19.14 ||
avavādaṃ ca yacchanti mārānāvedayanti hi |
pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ || Msa_19.15 ||

bandhavo hi bandhūnāṃ pañcavidhamupakāraṃ kurvanti | guhyaṃ gūhayanti | kuceṣṭitaṃ vigarhanti | suceṣṭitaṃ praśaṃsanti | karaṇīyeṣu sāhāyyaṃ gacchanti | vyasanasthānebhyaśca nivārayanti | tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni | anarhebhyo gambhīradharmedeśanāvinigūhanāt śikṣāvipattisaṃpattyoryathākramaṃ nindanātpraśaṃsanācca | adhigamāyāvavādāt mārakarmavedanācca |

saṃkleśe vyavadāne ca svayamaśrāntabuddhayaḥ |
yacchanti laukikīṃ kṛtsnāṃ saṃpadaṃ cātilaukikīm || Msa_19.16 ||
sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ |
pañcabhiḥ karmabhiḥ sattvamitrakalpā jinātmajāḥ || Msa_19.17 ||

taddhi mitraṃ yanmitrasya hite ca sukhe cāviparyastaṃ | sukhaṃ copasaṃharati hitaṃ cābhedyaṃ ca bhavati | hitasukhaiṣi ca nityaṃ | tathā bodhisattvāḥ sattvānāṃ pañcabhiḥ karmabhirmitrakalpā beditavyāḥ | laukikī hi saṃpat sukhaṃ | tayā sukhānubhavāt | lokottarā hitaṃ | kleśavyādhipratipakṣatvāt |

sarvadodyamavanto ye sattvānāṃ paripācane |
samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu || Msa_19.18 ||
dvayasaṃpattidātārastadupāye ca kovidāḥ |
pañcabhiḥ karmabhiḥ sattvadāsakalpā jinātmajāḥ || Msa_19.19 ||

dāso hi pañcabhiḥ karmabhiḥ samyag vartate | utthānasaṃpanno bhavati | kṛtyeṣu avisaṃvādako bhavati | kṣamo bhavati paribhāṣaṇatāḍanādīnāṃ | nipuṇo bhavati sarvakāryakaraṇāt | (MSA_Bagchi 157) vicakṣaṇaśca bhavati upāyajñaḥ | tatsādharmyeṇaitāni pañca karmāṇi bodhisattvānāṃ veditavyāni | dvayasaṃpattirlaukikī lokottarā ca veditavyā |

anutpattikadharmeṣu kṣāntiṃ prāptāśca ye matāḥ |
sarvayānāpadeṣṭāraḥ siddhayogāniyojakāḥ || Msa_19.20 ||
sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ |
pañcabhiḥ karmabhiḥ sattvācāryakalpā jinātmajāḥ || Msa_19.21 ||

pañcavidhena karmaṇā[cāryaḥ?]śiṣyāṇāmupakārī bhavati | svayaṃ suśikṣito bhavati | sarvaṃ śikṣayati | kṣipraṃ śikṣayati | sumukho bhavati suratajātīyaḥ | nirāmiṣacittaśca bhavati | tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni |

sattvakṛtyārthamudyuktāḥ saṃbhārānpurayanti ye |
saṃbhṛtānmocayantyāśu vipakṣaṃ hāpayanti ca || Msa_19.22 ||
lokasaṃpattibhiścitrairalokairyojayanti ca |
pañcabhiḥ karmabhiḥ sattvopādhyāyakalpā jinātmajāḥ || Msa_19.23 ||

upādhyāyaḥ pañcavidhena karmaṇā sārdhaṃ vihāriṇāmupakārī bhavati | pravrājayati upasaṃpādayati | anuśāsti doṣaparivarjane | āmiṣeṇa saṃgṛhṇāti dharmeṇa ca | tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni |

pratikāravibhāge dvau ślokau |

asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ |
kṛtajñatānuyogācca pratipattau ca yogataḥ || Msa_19.24 ||
ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ |
bhavanti bodhisattvānāṃ tathā pratyupakāriṇaḥ || Msa_19.25 ||

tatheti yathā teṣāṃ bodhisattvā upakāriṇaḥ | tatra bhogeṣvanāsaktyā dāne vartante | śīlasyākhaṇḍanena śīle | kṛtajñatānuyogāt kṣāntau | upakāribodhisattvasya kṛtajñatayā te hi kṣāntipriyā iti | pratipattiyogato vīryadhyānaprajñāsu yena ca pratipadyante yatra ceti kṛtvā |

āśāstivibhāge ślokaḥ |

vṛddhiṃ hāniṃ ca kāṅkṣanti sattvānāṃ ca prapācanaṃ |
viśeṣagamanaṃ bhūmau bodhiṃ cānuttarāṃ sadā || Msa_19.26 ||

(MSA_Bagchi 158)
pañca sthānāni bodhisattvāḥ sadaivāśaṃsante | pāramitāvṛddhiṃ | tadvipakṣahāniṃ | sattvaparipācanaṃ | bhūmiviśeṣagamanaṃ | anuttarāṃ ca samyaksaṃbodhim |

abandhyaprayogavibhāge ślokaḥ |

trāsahānau samutpāde saṃśayacchedane 'pi ca |
pratipattyavavāde ca sadābandhyā jinātmajāḥ || Msa_19.27 ||

caturvidhe sattvārthe bodhisattvānāmabandhyaḥ prayogo veditavyaḥ | gambhirodāradharmatrāsa[ā?]yoge | bodhicittasamutpāde | utpāditabodhicittānāṃ saṃśayopacchedane | pāramitāpratipattyavavāde ca |

samyakprayogavibhāge dvau ślokau |

dānaṃ niṣpratikāṅkṣasya niḥspṛhasya punarbhave |
śīlaṃ kṣāntiśca sarvatra vīryaṃ sarvaśubhodaye || Msa_19.28 ||
vinā[ā?]rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā |
samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsuhi || Msa_19.29 ||

yathoktaṃ ratnakūṭe | vipāko 'pratikāṅikṣaṇo dāneneti vistaraḥ |

parihāṇiviśeṣabhāgīyadharmavibhāge dvau ślokau |

bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā |
āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ || Msa_19.30 ||
sthitānāṃ bodhisattvānāṃ pratipakṣeṣu teṣu ca |
jñeyā viśeṣabhāgīyā dharmā etadviparyayāt || Msa_19.31 ||

ṣaṇāṃ pāramitānāṃ vipakṣā hānabhāgīyāḥ | tatpratipakṣā viśeṣabhāgīyā veditavyāḥ |

pratirūpakabhūtaguṇavibhāge dvau ślokau | ekaḥ paṭpādaḥ |

pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā |
lobhatvena tathā vṛttiḥ śāntavākkāyatā tathā || Msa_19.32 ||
suvākkaraṇasaṃpacca pratipattivivarjitā |
ete hi bodhisattvānāmabhūtatvāya deśitāḥ |
viparyayātprayuktānāṃ tadbhūtatvāya deśitāḥ || Msa_19.33 ||

(MSA_Bagchi 159)
ṣaṇāṃpāramitānāṃ pratirūpakāḥ ṣaḍ bodhisattvaguṇāḥ pravā[tā]raṇādayo veditavyāḥ | śeṣaṃ gatārtham |

vinayavibhāge ślokaḥ |

te dānādyupasaṃhāraiḥ sattvānāṃ vinayanti hi |
ṣaṭprakāraṃ vipakṣaṃ hi dhīmantaḥ sarvabhūmiṣu || Msa_19.34 ||

ṣaṭprakāro vipakṣaḥ | ṣaṇāṃ pāramitānāṃ mātsaryadauḥśīlyakrodhakausīdyavikṣepadauṣprajñyāni yathāṃkramaṃ | śeṣaṃ gatārtham |

vyākaraṇavibhāge trayaḥ ślokāḥ |

dhīmadvyākaraṇaṃ dvedhā kālapudgalabhedataḥ |
bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṃ || Msa_19.35 ||
notpattikṣāntilābhena mānābhogavihānitaḥ |
ekībhāvagamatvācca sarvabuddhajinātmajaiḥ || Msa_19.36 ||
kṣetreṇa nāmnā kālena kalpanāmnā ca tatpunaḥ |
parivārānuvṛttyā ca saddharmasya tadiṣyate || Msa_19.37 ||

tatra pudgalabhedena vyākaraṇaṃ gotrasthotpāditacittasaṃmukhāsamakṣapudgalavyākaraṇāt | kālabhedena parimitāparimitakālavyākaraṇāt | punarbodhau vyākaraṇaṃ bhavati | vyākaraṇe vā evaṃnāmā tathāgata evamamuṣminkāle vyākariṣyatīti | anyatpunarmahāvyākaraṇaṃ yadaṣṭamyāṃ bhūmāvanutpattikadharmakṣāntilābhataḥ | ahaṃ buddho bhaviṣyāmīti mānaprahāṇataḥ | sarvanimitta[ā?]bhogaprahāṇataḥ | sarvabuddhabodhisatvai[tva]śca sārdhamekībhāvopagamanataḥ | tadātmasaṃtānabhedādarśanāt | punaḥ kṣetrādibhirvyākaraṇamīdṛśe buddhakṣetre evaṃnāmā iyatā kālena buddho bhaviṣyati | evaṃnāmake kalpe īdṛśaścāsya parivāro bhaviṣyati | etāvadantaraṃ kālamasya saddharmānuvṛttirbhaviṣyatīti |

niyatipātavibhāge ślokaḥ ṣaṭpādaḥ |

saṃpattyutpattinaiyamyapāto 'khede ca dhīmatāṃ |
bhāvanāyāśca sātatye samādhānācyutāvapi |
kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā || Msa_19.38 ||

ṣaṭpāramitādhikāreṇa ṣaḍvidho niyatipāta eṣa nirdiṣṭaḥ | saṃpattiniyatipāto nityamudārabhogasaṃpattilābhāt | upapattiniyatipāto nityaṃ yatheṣṭopapattiparigrahāt | akhedaniyatipāto n(MSA_Bagchi 160) ityaṃ saṃsāraduḥkhairakhedāt | bhāvanāsātatyaniyatipāto nityaṃ bhāvanāsātatyāt | samādhānācyutau kṛtyasiddhau ca niyatipāto nityaṃ samādhyaparihāṇitaḥ sattvakṛtyasādhanataśca | anābhogānutpattikadharmakṣāntilābhe niyatipātaśca nityamanābhoganirvikalpajñānavihārāt |

avaśyakaraṇīyavibhāge ślokaḥ ṣaṭpādaḥ |

pūjā śikṣāsamādānaṃ karuṇā śubhabhāvanā |
apramādastathāraṇye śrutārthātṛptireva ca |
sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā || Msa_19.39 ||

ṣaṭpāramitā adhikṛtyeyaṃ ṣaḍvidhāvaśyakaraṇīyatā gatārthaḥ ślokaḥ |

sātatyakaraṇīyavibhāge dvau ślokau |

kāmeṣvādīnavajñānaṃ skhaliteṣu nirīkṣaṇā |
duḥkhādhivāsanā caiva kuśalasya ca bhāvanā || Msa_19.40 ||
anāsvādaḥ sukhe caiva nimittānāmakalpanā |
sātatyakaraṇīyaṃ hī dhīmatāṃ sarvabhūmiṣu || Msa_19.41 ||

ṣaṭpāramitāpariniṣpādanārthaṃ ṣaṭ sātatyakaraṇīyāni | gatārthau ślokau | pradhānavastuvibhāge ślokaḥ ṣaṭpādaḥ |

dharmadānaṃ śīlaśuddhirnotpattikṣāntireva ca |
vīryārambho mahāyāne antyā sakaruṇā sthitiḥ |
prajñā pāramitānāṃ ca pradhānaṃ dhīmatāṃ matam || Msa_19.42 ||

ṣaṭsu pāramitāsvetat ṣaḍvidhaṃ pradhānaṃ | tatra śīlaviśuddhirāryakāntaṃ śīlam | antyā sakaruṇā sthitiścaturthaṃ dhyānaṃ karuṇāpramāṇayuktaṃ | śeṣaṃ gatārtham |

prajñaptivyavasthānavibhāge catvāraḥ ślokāḥ |

vidyāsthānavyavasthānaṃ sūtrādyākārabhedataḥ |
jñeyaṃ dharmavyavasthānaṃ dhīmatāṃ sarvabhūmiṣu || Msa_19.43 ||
punaḥ satyavyavasthānaṃ saptadhā tathatāśrayāt |
caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ || Msa_19.44 ||
yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā |
pramāṇairvicayo 'cintyaṃ jñeyaṃ yukticatuṣṭayam || Msa_19.45 ||
(MSA_Bagchi 161)
āśayāddeśanāccaiva prayogātsaṃbhṛterapi |
samudāgamabhedācca trividhaṃ yānamiṣyate || Msa_19.46 ||

caturvidhaṃ prajñaptivyavasthānaṃ | dharmasatyayuktiyānaprajñaptivyavasthānabhedāt | tatra pañcavidyāsthānavyavasthānaṃ dharmavyavasthānaṃ veditavyaṃ sūtrageyādibhirākārabhedaiḥ | tadantarbhūtānyeva hi tadanyāni vidyāsthānāni mahāyāne bodhisattvebhyo deśyante | satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ lakṣaṇatathatāṃ vijñaptitathatāṃ saṃniveśatathatāṃ mithyāpratipattitathatāṃ [viśuddhitathatāṃ?]samyakpratipattitathatāṃ ca | yuktiprajñaptivyavasthānaṃ caturvidham | apekṣāyuktiḥ | kāryakāraṇayuktiḥ | upapattisādhanayuktiḥ | dharmatāyuktiśca | yānaprajñaptivyavasthānaṃ trividhaṃ | śrāvakayānaṃ | pratyekabuddhayānaṃ | mahāyānaṃ ca | tatrāpekṣāyuktistriṣvapi yāneṣu yoniśomanaskāraḥ | tamapekṣya tena pratyayena lokottarāyāḥ samyagdṛṣṭerutpādāt | kāryakāraṇayuktiḥ samyagdṛṣṭiḥ saphalā | upapattisādhanayuktiḥ pratyakṣādibhiḥ pramāṇaiḥ parīkṣā | dharmatāyuktiracintyaṃ sthānaṃ | siddhā hi dharmatā na punaścintyā | kasmād- yoniśomanaskārāt samyagdṛṣṭirbhavati | tato vā kleśaprahāṇaṃ phalamityevamādi | yānatrayavyavasthānaṃ pañcabhirākā rairveditavyaṃ | āśayato deśanātaḥ prayogataḥ saṃbhārataḥ samudāgamataśca | tatra hīnāmāśayadeśanāprayogasaṃbhārasamudāgamāḥ śrāvakayānaṃ madhyāḥ pratyekabuddhayānamuttamā mahāyānaṃ | yathāśayaṃ hi yathābhiprāyaṃ dharmadeśanābhibhavati | yathā deśanaṃ tathā prayogaḥ | yathāprayogaṃ saṃbhāraḥ | yathāsaṃbhāraṃ ca bodhisamudāgama iti |

paryeṣaṇāvibhāge ślokaḥ |
āgantukatvaparyeṣā anyonyaṃ nāmavastunoḥ |
prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā || Msa_19.47 ||

caturvidhā paryeṣaṇā dharmāṇāṃ | nāmaparyeṣaṇā vastuparyeṣaṇā | svabhāvaprajñaptiparyeṣaṇā | viśeṣaprajñaptiparyeṣaṇā ca | tatra nāmno vastunyāgantukatvaparyeṣaṇā nāmaparyeṣaṇā veditavyā | vastūno nāmnyāgantukatvaparyeṣaṇā vastuparyeṣaṇā veditavyā | tadubhayābhisaṃbandhe svabhāvaviśeṣaprajñaptyoḥ prajñaptimātratvaparyeṣaṇā svabhāvaviśeṣaprajñaptiparyeṣaṇā veditavyā |

yathābhūtaparihāra[jñāna]vibhāge daśa ślokāḥ |

sarvasyānupalambhācca bhūtajñānaṃ caturvidhaṃ |
sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate || Msa_19.48 ||

(MSA_Bagchi 162)
caturvidhaṃ yathābhūtaparijñānaṃ dharmāṇāṃ nāmaparyeṣaṇāgataṃ | vastuparyeṣaṇāgataṃ | svabhāvaprajñaptiparyeṣaṇāgataṃ | viśeṣaprajñaptiparyeṣaṇāgataṃ ca | tacca sarvasyāsya nāmādikasyānupalambhādveditavyaṃ | uttarārdhena yathābhūtaparijñānasya karmaṇāṃ mahātmyaṃ darśayati |

pratiṣṭhābhogabījaṃ hi nimittaṃ bandhanasya hi |
sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ || Msa_19.49 ||

tatra pratiṣṭhānimittaṃ bhājanalokaḥ | bhoganimittaṃ pañca rūpādayo viṣayāḥ | bījanimittaṃ yatteṣāṃ bījamālayavijñānaṃ | yatra[atra]trividhe nimitte sāśrayāścittacaittā vadhyante | yacca teṣāṃ bījamālayavijñānam | āśrayāḥ punaścakṣurādayo veditavyāḥ |

purataḥ sthāpitaṃ yacca nimittaṃ yatsthitaṃ svayaṃ |
sarvaṃ vibhāvayandhīmān labhate bodhimuttamām || Msa_19.50 ||

tatra purataḥ sthāpitaṃ nimittaṃ yacchrutacintābhāvanāprayogenālambanīkṛtaṃ parikalpitaṃ | sthitaṃ svayameva yatprakṛtyālambanībhūtamayatnaparikalpitaṃ | tasya vibhāvanādhi[vi]gamo 'nālambanībhāvaḥ | akalpanā tadupāyo nimittapratipakṣaḥ | taccobhayaṃ kramādbhavati | pūrvaṃ hi sthāpitasya paścāt svayaṃsthitasya | tatra caturviparyāsānugataṃ pudgalanimittaṃ vibhāvayanyogī śrāvakabodhiṃ pratyekabodhiṃ vā labhate | sarvadharmanimittaṃ vibhāvayan mahābodhim | etena yathā tattvaṃ parijñāya mokṣāya saṃvartate yathābhūtaṃ parijñānaṃ | tatparidīpitam |

tathatālambanaṃ jñānaṃ dvayagrāhavivarjitaṃ |
dauṣṭhulyakāyapratyakṣaṃ tatkṣaye dhīmatāṃ matam || Msa_19.51 ||

etena yathāsvabhāvatrayaparijñānāt paratantrasvabhāvakṣayāya saṃvartate | tatparidīpitaṃ | tathatālambanatvena pariniṣpannaṃ svabhāvaṃ parijñāya | dvayagrāhavivarjitatvena kalpitaṃ | dauṣṭhulyakāyapratyakṣatvena paratantraṃ | tasyaiva kṣayāya saṃvartate dauṣṭhulyakāyasyālayavijñānasya tatkṣayārthaṃ tatkṣaye |

tathatālambanaṃ jñānamanānākārabhāvitaṃ |
sadasattārthe pratyakṣaṃ vikalpavibhu cocyate || Msa_19.52 ||

anānākārabhāvitaṃ nimittatathatayoranānātvadarśanāt | etena śrāvakānimittādvodhisattvānimittasya viśeṣaḥ paridīpitaḥ | te hi nimittānimittayornānātvaṃ paśyantu | (MSA_Bagchi 163) sarvanimittānāmamanasikārādanimittasya ca dhātormanasikārādanimittaṃ samāpadyante | bodhisattvāstu tathatāvyatirekeṇa nimittapaśyanto nimittamevānimittaṃ paśyantyatasteṣāṃ tajjñānamanānākārabhāvitaṃ | sattārthe ca tathatāyāmasattārthe ca nimitte pratyakṣaṃ vikalpavibhu cocyate | vikalpavibhutvalābhādyathāvikalpaṃ sarvārthasamṛddhitaḥ |

tattvaṃ saṃcchādya bālānāmatattvaṃ khyāti sarvataḥ |
tattvaṃ tu bodhisattvānāṃ sarvataḥ khyātyapāsya tat || Msa_19.53 ||

etena yathā bālānāṃ svarasenātattvameva khyāti nimittaṃ na tattvaṃ tathatā | evaṃ bodhisattvānāṃ svarasena tattvameva khyāti nātatvamityupadarśitam |

akhyānakhyānatā jñeyā asadarthasadarthayoḥ |
āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ || Msa_19.54 ||

asadarthasya nimittasyākhyānatā sadarthasya tathatāyāḥ khyānatā āśrayaparāvṛttirveditavyā | tayā hi tadakhyānaṃ khyānaṃ ca | saiva ca mokṣo veditavyaḥ | kiṃ kāraṇaṃ | kāmacārataḥ | tadā hi svatantro bhavati svacittavaśavartī prakṛtyaiva nimittāsamudācārāt |

anyonyaṃ tulyajātīyaḥ khyātyarthaḥ sarvato mahān |
antarāyakarastasmātparijñāyainamutsṛjet || Msa_19.55 ||

idaṃ kṣetrapariśodhano[nau]pāye[ya]yathābhūtaparijñānaṃ | bhājanalokā[ko ']rtho mahānanyonyo vartamānastulyajātīyaḥ khyāti sa evāyamiti | sa caivaṃ khyānādantarāyakaro bhavati buddhakṣetrapariśuddhaye | tasmādantarāyakaraṃ parijñāyainamutsṛjedevaṃ khyātaṃ |

aprameyavibhāge ślokaḥ |

paripācyaṃ viśodhyaṃ ca prāpyaṃ yogyaṃ ca pācane |
samyaktvadeśanāvastu aprameyaṃ hi dhīmatām || Msa_19.56 ||

pañcavidhaṃ hi vastu bodhisattvānāmaprameyaṃ | paripācyaṃ vastu sattvadhāturaviśeṣeṇa viśodhyaṃ lokadhāturbhājanalokasaṃgṛhītaḥ | prāpyaṃ dharmadhātuḥ | paripācanayogyaṃ vineyadhātuḥ | samyagdeśanāvastu vinayopāyadhātuḥ |

deśanāphalavibhāge dvau ślokau |

(MSA_Bagchi 164)
bodhisattva[citta]sya cotpādo notpādakṣāntireva ca |
cakṣuśca nirmalaṃ hīnamāśravakṣaya eva ca || Msa_19.57 ||
saddharmasya sthitirdīrghā vyutpatticchittibhogatā |
deśanāyāḥ phalaṃ jñeyaṃ tatprayuktasya dhīmataḥ || Msa_19.58 ||

deśanāyāṃ prayuktasya bodhisattvasyāṣṭavidhaṃ deśanāyāḥ phalaṃ veditavyaṃ | śrotṛṣu kecidbodhicittamutpādayanti | kecidanutpattikadharmakṣāntiṃ pratilabhante | kecidvirajo vigatamalaṃ dharmeṣu dharmacakṣurutpādayanti hīnayānasaṃgṛhītaṃ | keccidāśravakṣayaṃ prāpnuvanti | saddharmaśca cirasthitiko bhavati paraṃparādhāraṇatayā | avyutpannānāmarthavyutpattirbhavati | saṃśayitānāṃ saṃśayacchedo bhavati | viniścitānāṃ saddharmasaṃbhogo bhavati anavadyo prītirasaḥ |

mahāyānamahattvavibhāge dvau ślokau |

ālambanamahatvaṃ ca pratipatterdvayostathā |
jñānasya vīryārambhasya upāye kauśalasya ca || Msa_19.59 ||
udāgamamahattvaṃ ca mahattvaṃ buddhakarmaṇaḥ |
etanmahattvayogāddhi mahāyānaṃ nirucyate || Msa_19.60 ||

saptavidhamahattvayogānmahāyānamityucyate | ālambanamahattvenāpramāṇavistīrṇasūtrādidharmayogāt | pratipattimahattvena dvayoḥ pratipatteḥ svārthe parārthe ca | jñānamahattvato dvayorjñānātpudgalanairātmyasya dharmanairātmyasya ca prativedhakāle | vīryārambhamahattvena trīṇi kalpāsaṃkhyeyāni sātatyasatkṛtyaprayogāt | upāyakauśalyamahattvena saṃsārāparityāgāsaṃkleśataḥ | samudāgamamahattvena balavaiśāradyāveṇikabuddhadharmasamudāgamāt | buddhakarmamahattvena ca punaḥ punarabhisaṃbodhimahāparinirvāṇasaṃdarśanataḥ |

mahāyānasaṃgrahavibhāge dvau ślokau |

gotraṃ dharmādhimuktiśca cittasyotpādanā tathā |
dānādipratipattiśca nyāyā[mā]vakrāntireva ca || Msa_19.61 ||
sattvānāṃ paripākaśca kṣetrasya ca viśodhanā |
apratiṣṭhitanirvāṇaṃ bodhiḥ śreṣṭhā ca darśanāt[darśanā] || Msa_19.62 ||

etena daśavidhena vastuna kṛtsnaṃ mahāyānaṃ saṃgṛhītaṃ | tatra satvānāṃ paripācanaṃ bhūmipratiṣṭha[praviṣṭa]sya yāvatsaptamyāṃ bhūmau veditavyaṃ | kṣetrapariśodhanamapratiṣṭhitanirvāṇaṃ cāvinivartanīyāyāṃ bhūmau trividhāyāṃ | śreṣṭhā bodhirbuddhabhūmau | tatraiva cābhisaṃbodhimahāparinirvāṇasaṃdarśanā veditavyā | śeṣaṃ gatārtham |

(MSA_Bagchi 165)
bodhisattvavibhāge daśa ślokāḥ |

ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ |
nimitte cānimitte ca cāryapyanabhisaṃskṛte |
bodhisattvā hi vijñeyāḥ pañcaite sarvabhūmiṣu || Msa_19.63 ||

tatra nimittacārī dvitīyāṃ bhūmimupādāya yāvat ṣaṣṭhayāṃ | animittacārī saptamyām | anabhisaṃskāracārī pareṇa | śeṣaṃ gatārtham |

kāmeṣvasaktastriviśuddhakarmā krodhābhibhūmyaṃ guṇatatparaśca |
dharme 'calastattvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ || Msa_19.64 ||

etena ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṃ paridīpitam |

anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca |
dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ || Msa_19.65 ||

tatra dhīra ārabdhavīryo duḥkhairaviṣādāt | apramatto dhyānasukheṣvasaktaḥ | śeṣaṃ gatārtham |

ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ |
yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṃsthaḥ khalu bodhisattvaḥ || Msa_19.66 ||

tatra bhogeṣvasakto yastānvihāya pravrajati | nimittakuśalaḥ śamathādinimittatrayakauśalyāt | adhyātmasaṃstho mahāyānāvikampanāt | mahāyānaṃ hi bodhisattvānāmadhyātmaṃ | śeṣaṃ gatārtham |

dayānvito hrīguṇasaṃniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ |
smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ || Msa_19.67 ||

tatra smṛtipradhāno dhyānavān smṛtibalena cittasamādhānāt | susamāhitātmā nirvikalpajñānaḥ | śeṣaṃ gatārtham |

duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ |
duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ || Msa_19.68 ||

tatra duḥkhādvimukto dhyānavān kāmadhātuvairāgyād duḥkhaduḥkhatāmokṣataḥ | duḥkhābhyupetaḥ saṃsārābhyupagamāt | śeṣaṃ gatārtham |

dharmerato 'dharmarataḥ [dharme 'rato 'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ |
dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ || Msa_19.69 ||

(MSA_Bagchi 166)
atra dharme jugupsī akṣāntijugupsanāt | dharme vaśī samāpattau | dharmapradhāno mahābodhiparamaḥ | dharma evātra dharama ukto vṛttānuvṛttyā | śeṣaṃ gatārtham |

bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ |
sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ || Msa_19.70 ||

ratra rakṣāpramattaḥ kṣāntimān svaparacittānurakṣaṇāt | dharmāpramatto yathābhūtadharmaprajñānāt | śeṣaṃ gatārtham |

vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ |
viśāla[visāra]lajjastunadṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ || Msa_19.71 ||

tatra vimānalajjo yo 'rthino na vimānayati | tanudoṣalajjo 'ṇumātreṣvavadyeṣu bhayadarśī tanudṛṣṭilajjo dharma nairātmyaprativedhī | śeṣaṃ gatārthaṃ | sarvairebhiḥ ślokaiḥ paryāyāntareṇa ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṃ paridīpitam |

ihāpi cāmutra upekṣaṇena saṃskārayogena vibhutvalābhaiḥ |
śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ || Msa_19.72 ||

ihaiva sattvānāmanugrahe vartate dānena | amutra śīlenopapattiviśeṣaṃ prāpya | saṃskārayogeneti vīryayogena | mahāphaleneti buddhatvena | śeṣaṃ gatārtham | etena ṣaḍbhiḥ pāramitābhirmahābodhipraṇidhānena ca yathā sattvānugrahe bodhisattvo vartate tatparidīpitam |

bodhisattvasāmānyanāmavibhāge aṣṭau ślokāḥ |

bodhisattvo mahāsattvo dhīmāṃścaivottamadhyutiḥ |
jinaputro jinādhāro vijetātha jināṅkuraḥ || Msa_19.73 ||
vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ |
kṛpāluśca mahāpuṇya īśvaro dhārmikastathā || Msa_19.74 ||

etāni ṣoḍaśa sarvabodhisattvānāmanvarthanāmāni sāmānyena |

sutattvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ |
upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisattvaḥ || Msa_19.75 ||

pañcavidhena bodhaviśeṣeṇa bodhisattva ityucyate | pudgaladharma nairātmyabodhena | sarvākārasarvārthabodhena akṣayāvabodhena parinirvāṇasaṃdarśane 'pi | yathā vineyaṃ ca vinayopāyabodhena |

(MSA_Bagchi 167)
ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca |
sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisattvaḥ || Msa_19.76 ||

atra punaścaturvidhabodhaviśeṣaṃ darśayati cittamanovijñānabodhataḥ | teṣāṃ cābhūtaparikalpatvāvabodhataḥ | tatra cittamālayavijñānaṃ | manastadālambanamātmadṛṣṭyādisaṃprayuktaṃ | vijñānaṃ ṣaḍvijñānakāyāḥ |

abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt |
abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ || Msa_19.77 ||

atra punaḥ pañcavidhaṃ bodhaviśeṣaṃ darśayati | avidyābodhāt | vidyābodhāt | parikalpitādisvabhāvatrayabodhācca | tatrābodhatvena bodhapratibodhāt pariniṣpannasvabhāvabodho veditavyaḥ |

anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt |
boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ || Msa_19.78 ||

atra pañcavidhaṃ bodhaviśeṣaṃ darśayati | paratantralakṣaṇabodhāt | pariniṣpannalakṣaṇabodhāt | [parikalpitalakṣaṇabodhāt?] sarvajñeyasarvākārabodhāt | bodhyabodhakabodhi[dha]trimaṇḍalapariśuddhibodhācca |

niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya |
bodhādbhṛśaṃ saṃśayahānibodhāt tenocyate hetuna bodhisattvaḥ || Msa_19.79 ||

tatra niṣpannabodho buddhatvaṃ | padabodho yena tuṣitabhavane vasati | garbhānubodho yena mātuḥ kukṣimavakrāmati | kramadarśane bodho yena garbhānniṣkramaṇaṃ kāmaparibhogaṃ pravrajyāṃ duṣkaracaryāmabhisaṃbodhiṃ ca darśayati | bhṛśaṃ saṃśayahānibodho yena sarvasaṃśayacchedāya sattvānāṃ dharmacakraṃ pravartayati |

lābhī hyalābhī dhīsaṃsthitaśca boddhānuboddhā pratideśakaśca |
nirjalpabuddhirhatamānamānī hyapakvasaṃpakvamatiśca dhīmān || Msa_19.80 ||

atraikādaśavidhenātītādinā bodhena bodhisattvaḥ paridīpitaḥ | tatra lābhī alābhī dhīsaṃsthitaścātītānāgatapratyutpannairbodhairyathākramaṃ | boddhā svayaṃbodhāt | anuboddhā parato bodhādetenādhyātmikabāhyaṃ bodhaṃ darśayati | pratideśako nirjalpabuddhirityaudārikasūkṣmaṃ | mānī hatamānīti hīnapraṇītam | apakvasaṃpakvamatiśceti dūrāntikaṃ bodhaṃ darśayati |

|| mahāyānasūtrālaṃkāre guṇādhikāraḥ [ekonaviṃśatitamaḥ?] samāptaḥ ||


(MSA_Bagchi 168)
viṃśatitamaekaviṃśatitamaścādhikāraḥ

liṅgavibhāge dvau ślokau |

anukampā priyākhyānaṃ dhīratā muktahastatā |
gambhīrasaṃdhinirmokṣo liṅgānyetāni dhīmatāṃ || Msa_20.1 ||
parigrahe 'dhimuktyāptāvakhede dvayasaṃgrahe |
āśayācca prayogācca vijñeyaṃ liṅgapañcakaṃ || Msa_20.2 ||

tatraprathamena ślokena pañca bodhisattvaliṅgāni darśayati | dvitīyena teṣāṃ karma samāsa saṃgrahaṃ ca | tatrānukampā bodhicittena sattvaparigrahārthaṃ priyākhyānaṃ sattvānāṃ buddhaśāsanādhimuktilābhārthaṃ dhīratā duṣkaracaryādibhirakhedārthaṃ muktahastatā gambhīrasaṃdhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam | eṣāṃ pañcānāṃ liṅgānām anukampā āśayato veditavyā | śeṣāṇi prayogataḥ |

gṛhipravrajitapakṣavibhāge trayaḥ ślokāḥ |

bodhisattvā hi satataṃ bhavantaścakravartinaḥ |
prakurvanti hi sattvārthaṃ gṛhiṇaḥ sarvajanmasu || Msa_20.3 ||
ādānalabdhā pravrajyā dharmatopagatā parā |
nidarśikā ca pravrajyā dhīmatāṃ sarvabhūmiṣu || Msa_20.4 ||
aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu |
gṛhiṇo bodhisattvāddhi yatistasmādviśiṣyate || Msa_20.5 ||

ekena ślokena yādṛśe gṛhipakṣe sthito bodhisattvaḥ sattvārthaṃ karoti tatparidīpitaṃ | dvitīyena yādṛśe pravrajitapakṣe | tatra trividhā pravrajyā veditavyā | samādānalabdhā | dharmatālabdhā | nidarśikā ca nirmāṇaiḥ | tṛtīyena gṛhipakṣāt pravrajitapakṣasya viśeṣaḥ paridīpitaḥ |

adhyāśayavibhāge ślokaḥ ṣaṭpādaḥ |

paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca |
nirvāṇecchā ca dhīrāṇāṃ sattveṣvāśaya iṣyate |
aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu || Msa_20.6 ||

(MSA_Bagchi 169)
etena samāsataḥ pañcavidho 'dhyāśayaḥ paridīpitaḥ | sukhādhyāśayaḥ | paratreṣṭaphalecchāhitādhyāśayaḥ ihaiva kuśalapravṛttīcchā nirvāṇecchā tadubhayādhyāśaya eveti nānyo veditavyaḥ | aśuddhādikāstrayo 'dhyāśayā apraviṣṭānāṃ | bhūmipraviṣṭānāṃ | avinivartanīyabhūmiprāptānāṃ ca yathākramaṃ veditavyāḥ |

parigrahavibhāge ślokaḥ |

praṇidhānātsamāccittādādhipatyātparigrahaḥ |
gaṇasya karṣaṇatvācca dhīmatāṃ sarvabhūmiṣu || Msa_20.7 ||

caturvidhaḥ sattvaparigraho bodhisattvānāṃ praṇidhānaparigraho veditavyo bodhicittena sarvasattvaparigrahaṇāt | samacittatāparigraha ātmaparasamatālābhādabhisamayakāle | ādhipatyaparigrahaḥ svāmibhūtasya yeṣāmasau svāmī | gaṇaparikarṣaṇaparigrahaśca śiṣyagaṇopādanāt |

upapattivibhāge ślokaḥ |

karmaṇaścādhipatyena praṇidhānasya cāparā |
samādheśca vibhutvasya cotpattirdhīmatāṃ matā || Msa_20.8 ||

caturvidhā bodhisattvānāmupapattiḥ karmādhipatyena yādhimukticaryābhūmisthitānāṃ karmavaśenābhipretasthānopapattiḥ praṇidhānavaśena yā bhūmipraviṣṭānāṃ sarvasattvaparipācanārthaṃ tiryagādihīnasthānopapattiḥ | samādhyādhipatyena yā dhyānāni vyāvartya kāmadhātāvupapattiḥ | vibhutvādhipatyena yā nirmāṇaistuṣitabhavanādyupapattisaṃdarśanāt |

vihārabhūmivibhāge triṃśat [udāna] ślokāḥ |

lakṣaṇātpudlācchikṣāskandhaniṣpattiliṅgataḥ |
nirukteḥ prāptitaścaiva vihāro bhūmireva ca || Msa_20.9 ||

lakṣaṇavibhāgamārabhya pañca ślokāḥ |

śūnyatā paramātmasya karma[ā?]nāśe vyavasthitiḥ |
vihṛtya sasukhairdhyānairjanma kāme tataḥ param || Msa_20.10 ||
tataśca bodhipakṣāṇāṃ saṃsāre pariṇāmanā |
vinā ca cittasaṃkleśaṃ sattvānāṃ paripācanā || Msa_20.11 ||
upapattau ca saṃcitya saṃkleśasyānurakṣaṇā |
ekāyanapathaśliṣṭānimittaikāntikaḥ pathaḥ || Msa_20.12 ||
(MSA_Bagchi 170)
animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā |
sattvapākasya niṣpattirjāyate ca tataḥ param || Msa_20.13 ||
samādhidhāraṇīnāṃ ca bodheścaiva viśuddhatā |
etasmācca vyavasthānādvijñeyaṃ bhūmilakṣaṇam || Msa_20.14 ||

ekādaśa vihārā ekādaśa bhūmayaḥ | tepāṃ lakṣaṇaṃ | prathamāyāṃ bhūmau paramaśūnyatābhisamayo lakṣaṇaṃ pudgaladharma nairātmyābhisamayāt | dvitīyāyāṃ karmaṇāmavipraṇāśavyavasthānaṃ kuśalākuśalakarmapathatatphalavaicitryajñānāt | tṛtīyāyāṃ sātiśayasukhairbodhisattvadhyānairvihṛtyāparihīnasyaiva tebhyaḥ kāmadhātāvupapattiḥ | caturthyā bodhipakṣabahulavihāriṇo 'pi bodhipakṣāṇāṃ saṃsāre pariṇāmanā | pañcabhyāṃ caturāryasatyabahulavihāritayāvinātmanaścittasaṃkleśena sattvānāṃ paripācanāyāṃ nānāśāstraśilpapraṇayanāt | ṣaṣṭhyāṃ pratītyasamutpādabahulavihāritayā saṃcityabhavopapattau tatra saṃkleśasyānurakṣaṇā | saptamyāṃ miśropamiśratvenaikāyanapathasyāṣṭamasya vihārasya śliṣṭa ānimittikaikāntiko mārgaḥ | aṣṭabhyāmanimitte 'pyanābhogo nirabhisaṃskārānimittavihāritvād buddhakṣetrapariśodhanā ca | navamyāṃ pratisaṃvidvaśitayā sattvaparipākaniṣpattiḥ sarvākāraparipācanasāmarthyāt | daśamyāṃ samādhimukhānāṃ dhāraṇīmukhānāṃ ca viśuddhatā | ekādaśyāṃ buddhabhūmau bodhiviśuddhatā lakṣaṇāṃ [ṇaṃ]sarvajñeyāvaraṇaprahāṇāt |

bhūmiṣṭhe ca [ṣvevaṃ] pudgalavibhāgamārabhya dvau ślokau |

viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ |
saṃtānasaṃkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ || Msa_20.15 ||

upekṣakaḥ kṣetraviśodhakaśca syātsattvapāke kuśalo maharddhiḥ |
saṃpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisattvaḥ || Msa_20.16 ||

daśasu bhūmiṣu daśa bodhisattvā vyavasthāpyante | prathamāyāṃ viśuddhadṛṣṭiḥ pudgaladharmadṛṣṭipratipakṣajñānalābhāt | dvitīyāyāṃ suviśuddhaśīlaḥ sūkṣmāpattiskhalitasamudācārasyāpyabhāvāt | tṛtīyāyāṃ samāhito bhavatyacyutadhyānasamādhilābhāt | caturthyāṃ dharmavibhūtamānaḥ sūtrādidharmanānātvamānasya vibhūtatvāt | pañcamyāṃ saṃtānabhede nirmāṇo daśabhiścittāśayaviśuddhisamatābhiḥ sarvasaṃtānasamatāpraveśāt | ṣaṣṭhyāṃ saṃkleśavyavadānabhede nirmāṇaḥ pratītyasamutpādatathatābahulavihāritayā kṛṣṇaśuklapakṣābhyāṃ tathatāyāḥ saṃkleśavyavadānādarśanāt | prakṛtiviśuddhitāmupādāya | saptamyāmekacittakṣalabdhabuddhirnirnimittavihārasāmarthyāt pratikṣaṇaṃ saptatriṃśadbodhipakṣabhāvanātaḥ | aṣṭamyāmupekṣakaḥ kṣetraviśodhakaścānābhoganirnimittavihāritvād miśropamiśraprayogataścāvinivartanīyabhūmipraviṣṭairbodhisattvaiḥ | navamyāṃ sattvaparipākakuśalaḥ (MSA_Bagchi 171) pūrvavat | daśamyāṃ bodhisattvabhūmau bodhisattvo maharddhikaśca vyavasthāpyate mahābhijñālābhāt | saṃpūrṇadharmakāyaścāpramāṇasamādhidhāraṇīmukhasphuraṇādāśrayasya nidarśane ca śakto vyavasthāpyate tuṣitabhavanavāsādinirmāṇanidarśanāt | abhiṣiktaśca buddhatve sarvabuddhebhyastatrābhiṣekalābhāt |

śikṣāvyavasthānamārabhya pañca ślokāḥ |

dharmatāṃ pratividhyeha adhiśīle 'nuśīkṣaṇe |
adhicitte 'pyadhiprajñe prajñā tu dvayagocarā || Msa_20.17 ||
dharmatattvaṃ tadajñānajñānādyā vṛttireva ca |
prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ || Msa_20.18 ||
śikṣāṇāṃ bhāvanāyāśca phalamanyaccaturvidham |
animittasaṃskāro vihāraḥ prathamaṃ phalam || Msa_20.19 ||
sa evānabhisaṃskāro dvitīyaṃ phalamiṣyate |
kṣetraśuddhiśca sattvānāṃ pākaniṣpattireva ca || Msa_20.20 ||
samādhidhāraṇīnāṃ ca niṣpattiḥ paramaṃ phalaṃ |
caturvidhaṃ phalaṃ hyetat caturbhūmisamāśritam || Msa_20.21 ||

prathamāyāṃ bhūmau dharmatāṃ pratividhya dvitiyāyāmadhiśīlaṃ śikṣate | tṛtīyāyāmadhicittaṃ | caturthīpañcamīṣaṣṭhīṣvadhiprajñaṃ | bodhipakṣasaṃgṛhītā hi prajñā caturthyāṃ bhūmau | sā punardvayagocarā bhūmidvaye | dvayaṃ punardharmatattvaṃ ca duḥkhādisatyaṃ | tadajñānajñānādikā ca vṛttiranulomaḥ [pratilomaḥ?] pratītyasamutpādaḥ | tadajñānādikā hi vṛttiravidyādikā | tajjñānādikā ca vṛttirvidyādikā | tasmādbhūmidvaye 'pyadhiprajñavyavasthānaṃ | ataḥ paraṃ caturvidhaṃ śikṣāphalaṃ caturbhūmisamāśritaṃ veditavyaṃ yathākramaṃ | tatra[prathamaṃ phalam animittovihāraḥ sasaṃskāraḥ?] dvitīyaṃ phalaṃ sa evānimitto vihāro 'nabhisaṃskāraḥ kṣetrapariśuddhiśca veditavyaṃ | śeṣaṃ gatārtham |

skandhavyavasthānamārabhya dvau ślokau |

dharmatāṃ pratividhyeha śīlaskandhasya śodhanā |
samādhiprajñāskandhasya tata ūrdhvaṃ viśodhanā || Msa_20.22 ||
vimuktimuktijñānasya tadanyāsu viśodhanā |
caturvidhādāvaraṇāt pratighātāvṛterapi || Msa_20.23 ||

(MSA_Bagchi 172)
tadanyāsviti saptamyāṃ yāvad buddhabhūmāvubhayorvimuktivimuktijñānayorviśodhanā | sā punarvimuktiścaturvidhaphalāvaraṇācca veditavyā | pratighātāvaraṇācca buddhabhūmau | yenānyeṣāṃ jñeye jñānaṃ pratihanyate | buddhānāṃ tu tadvimokṣāt sarvatrāpratihataṃ jñānaṃ | śeṣaṃ gatārtham |

niṣpattivyavasthānamārabhya trayaḥ ślokāḥ |

aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ |
niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ || Msa_20.24 ||
niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa |
tatkalpanatājñānādavikalpanayā ca tasyaiva || Msa_20.25 ||
bhāvanā api niṣpattiracintyaṃ sarvabhūmiṣu |
pratyātmavedanīyatvāt buddhānāṃ viṣayādapi || Msa_20.26 ||

tatrādhimukticaryābhūmiraniṣpannā | śeṣā niṣpannā ityetāḥ sarvabhūmayaḥ | niṣpannā api punaḥ saptāniṣpannāḥ | śeṣā niṣpannā nirabhisaṃskāravāhitvāt | yatpunaḥ pramuditādibhūmirniṣpannā pūrvamuktā tatra niṣpattiryathāvyavasthāpitabhūmimanasikāreṇa | tasya bhūmivyavasthānasya kalpanāmātrajñānāt tadavikalpanā[nayā] ca veditavyā | yadā tadbhūmivyavasthānaṃ kalpanāmātraṃ jānīte | tadapi ca kalpanāmātraṃ na vikalpayatyevaṃ grāhyagrāhakāvikalpajñānalābhādbhūmipariniṣpattiruktā bhavati | api khalu bhūmīnāṃ bhāvanā ca niṣpattiścobhayamacintyaṃ sarvabhūmiṣu | tathā hi tadbodhisattvānāṃ pratyātmavedanīyaṃ buddhānāṃ ca viṣayo nānyeṣām |

bhūmipratiṣṭha[viṣṭa]sya liṅgavibhāgamārabhya dvau ślokau |

adhimuktirhi sarvatra sālokā liṅgamiṣyate |
alīnatvamadīnatvamaparapratyayātmatā || Msa_20.27 ||
prativedhaśca sarvatra sarvatra samacittatā |
aneyānunayopāyajñānaṃ maṇḍalajanma ca || Msa_20.28 ||

etadbhūmipraviṣṭasya bodhisattvasya daśavidhaṃ liṅgaṃ sarvāsu bhūmiṣu veditavyaṃ | yāṃ bhūmiṃ praviṣṭastatra sāloko yāṃ na praviṣṭastatrādhimuktirityetadekaṃ liṅgam | alīnatvaṃ paramodāragambhīreṣu dharmeṣu | adīnatvaṃ duṣkaracaryāsu | aparapratyayatvaṃ svasyāṃ bhūmau | sarvabhūmiprativedhaśca tadabhinirhārakauśalyataḥ sarvasattveṣvātmasamacittatā | aneyā varṇāvarṇaśabdābhyāṃ | ananunayaścakravartītyādisaṃpattiṣu | upāyakauśalyamanupalambhastasya[lambhasya] buddhatvopāyajñānāt | buddhaparṣanmaṇḍaleṣu cotpattiḥ sarvakālamityetāni aparāṇi liṅgāni bodhisattvasya |

(MSA_Bagchi 173)
bhūmiṣu pāramitālābhaliṅgavibhāge dvau ślokau |

nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso
nāmaitrīkarūṇāśayo na kumatiḥ kalparvikalparhataḥ |
no vikṣiptamatiḥ sukhairna ca hato duḥkharna vā [vyā]vartate
satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari || Msa_20.29 ||
sarvaṃ puṇyasamuccayaṃ suvipulaṃ kṛtvānyasādhāraṇaṃ
saṃbodhau pariṇāmayatyaharaharyo hyuttamopāyavit |
jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ
sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ || Msa_20.30 ||

daśapāramitālābhino bodhisattvasya ṣoḍaśavidhaṃ liṅgaṃ darśayati | ṣoḍaśavidhaṃ liṅgaṃ | sadā pāramitāpratipatticchandenāvirahitatvaṃ | ṣaṭpāramitāvipakṣaiśca rahitatvaṃ pratyekam | anyayānamanasikāreṇāvikṣiptatā | saṃpattisukheṣvasaktatā | vipattiduṣkaracaryāduḥkhaiḥ prayogānirvartitā | kalyāṇamitrāśrayaḥ | śrutaparatvaṃ | śāstṛpūjāparatvaṃ | samyakpariṇāmanā upāyakauśalyapāramitayā | svāyatanopapattiḥ praṇidhānapāramitayā buddhabodhisattvāvirahitasthānopapatteḥ | sadāśubhakaratve[tvaṃ]balapāramitayā tadvipakṣadharmāvyavakiraṇāt | abhijñāguṇavikrīḍanaṃ ca jñānapāramitayā | tatra maitrī vyāpādapratipakṣaḥ sukhopasaṃhārāśayaḥ | karuṇā vihiṃsāpratipakṣo duḥkhāpagamāśayaḥ | svabhāvakalpanaṃ kalpaḥ | viśeṣakalpanaṃ vikalpo veditavyaḥ |

tatraivānuśaṃsavibhāge ślokaḥ |

śamathe vipaśyanāyāṃ ca dvayapañcātmako mataḥ |
dhīmatāmanuśaṃso hi sarvathā sarvabhūmiṣu || Msa_20.31 ||

tatraiva pāramitālābhe sarvabhūmiṣu bodhisattvānāṃ sarvaprakāro 'nuśaṃsaḥ pañcavidho veditavyaḥ | pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati | nānātvasaṃjñāvigatiṃ ca dharmārāmaratiḥ pratilabhate | aparicchinnākāraṃ ca sarvato 'pramāṇaṃ dharmāvabhāsaṃ saṃjānīte | avikalpitāni cāsya viśuddhibhāgīyāni nimittāni samudācaranti | dharmakāyaparipūripariniṣpattaye ca uttarāduttarataraṃ hetusaṃparigrahaṃ karoti | tatra prathamadvitīyau śamathapakṣe veditavyau | tṛtīyacaturthau vipaśyanāpakṣe | śeṣamubhayapakṣe |

bhūminiruktivibhāge nava ślokāḥ |

(MSA_Bagchi 174)
paśyatāṃ bodhimāsannāṃ sattvārthasya ca sādhanaṃ |
tīvra utpadyate modo muditā tena kathyate || Msa_20.32 ||

atra na kiṃcidvyākhyeyaṃ |

dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate |

dauḥ śīlyamalasyānyayānamanasikāramalasya cātikramādvimaletyucyate | tasmāttarhyasmābhistulyābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīya iti vacanāt |

mahādharmāvabhāsasya karaṇācca prabhākarī || Msa_20.33 ||

tathā hi tasyāṃ samādhibalenāpramāṇadharmaparyeṣaṇadhāraṇāt mahāntaṃ dharmāvabhāsaṃ pareṣāṃ karoti |

arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ |
arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ || Msa_20.34 ||

sā hi bodhipakṣātmikā prajñā dvayadahanapratyupasthānā tasyāṃ bāhulyena | dvyaṃ punaḥ kleśāvaraṇaṃ jñeyāvaraṇaṃ cātra veditavyam |

sattvānāṃ paripākaśca svacittasya ca rakṣaṇā |
dhīmadbhirjīyate duḥkhaṃ durjayā tena kathyate || Msa_20.35 ||

tatra sattvaparipākābhiyukto 'pi na saṃkliśyate | sattvavipratipattyā taccobhayaṃ duṣkaratvād durjayam |

ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ |
uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt || Msa_20.36 ||

sā hi prajñāpāramitāśrayeṇa nirvāṇasaṃsārayorapratiṣṭhānāt saṃsāranirvāṇayorabhimukhī |

ekāyanapathaśleṣādbhūmirdūraṃgamā matā |

ekāyanapathaḥ pūrvaṃ nirdiṣṭastadupaśliṣṭatvāt dūraṃ gatā bhavati prayogaparyantagamanāt |

dvayasaṃjñāvicalanādacalā ca nirucyate || Msa_20.37 ||

dvābhyāṃ saṃjñābhyāṃ avicalanāt | nimittasaṃjñayā[nimittābhogasaṃjñayā]animittābhogasaṃjñayā ca |

pratisaṃvinmatisādhutvādbhūmiḥ sādhumatī matā |

pratisaṃvinmateḥ sādhutvāditi pradhānatvāt |

dharmameghā dvayavyāpterdharmākāśasya meghavat || Msa_20.38 ||

(MSA_Bagchi 175)
dvayavyāpteriti samādhimukhadhāraṇīmukhavyāpanānmeghenevākāśasthalīyasyāśrayasaṃniviṣṭasya śrutadharmasya dharmameghetyucyate |

vividhe śubhanirhāre ratyā viharaṇātsadā |
sarvatra bodhisattvānāṃ vihārabhūmayo matāḥ || Msa_20.39 ||

vividhakuśalābhinirhāranimittaṃ sadā sarvatra ratyā viharaṇādvodhisattvānāṃ bhūmayo vihārā ityucyante |

bhūyo bhūyo 'mitāsvāsu ūrdhvaṃgamanayogataḥ |
bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ || Msa_20.40 ||

bhūyo bhūyo 'mitāsvāsūrdhvaṃgamanayogādbhūtāmitābhayārthāya ta eva vihārāḥ punarbhūmaya ucyante | amitāsviti daśasu bhūmiṣu ekaikasyāpramāṇatvāt | ūrdhvaṃgamanayogāditi uparibhūmigamanayogāt | bhūtāmitābhayārthamityamitānāṃ bhūtānāṃ bhayaprahāṇārtham |

prāptivihāre[vibhāge]ślokaḥ |

bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt |
prativedhācca bhūmīnāṃ niṣpatteśca caturvidhaḥ || Msa_20.41 ||

caturvidho bhūmīnāṃ lābhaḥ | adhimuktilābho yathoktādhimuktito 'dhimukticaryābhūmau | caritalābho daśasu dharmacariteṣu vartanāttasyāmeva | paramārtha [prativedha] lābhaḥ paramārthaprativedhato bhūmipraveśe | niṣpatilābhaścāvinivartanīyabhūmipraveśe |

caryāvibhāge ślokaḥ ṣaṭpādaḥ |

mahāyāne 'dhimuktānāṃ hīnayāne ca dehināṃ |
dvayorāvarjanārthāya vinayāya ca deśitāḥ |
caryāścatasro dhīrāṇāṃ yathāsūtrānusārataḥ || Msa_20.42 ||

tatra pāramitācaryā mahāyānādhimuktānāmarthe deśitā | bodhipakṣacaryā śrāvakapratyekabuddhayānādhimuktānām | abhijñācaryā dvayorapi mahāyānahīnayānādhimuktayoḥ prabhāveṇāvarjanārthaṃ | sattvaparipākacaryā dvayoreva paripācanārthaṃ | paripācanaṃ hyatra vinayanam |

buddhaguṇavibhāge bahavaḥ ślokāḥ | apramāṇavibhāge tad buddhastotramārabhyaikaḥ |

anukampakasattveṣu saṃyogavigamāśaya |
aviyogāśaya saukhyahitāśaya namo 'stute || Msa_20.43 ||

(MSA_Bagchi 176)
[atra] anukampakatvaṃ sattveṣu hitasukhāśayatvena saṃdarśitaṃ | sukhāśayatvaṃ punaḥ sukhasaṃyogāśayatvena maitryā | duḥkhaviyogāśayatvena ca karuṇayā | sukhāviyogāśayatvena ca muditayā | hitāśayatvamupekṣayā | sā punarniḥ saṃkleśatāśayalakṣaṇā veditavyā |

vimokṣābhibhvāyatanakṛtsnāyatanavibhāge ślokāḥ |

sarvāvaraṇanirmukta sarvalokābhibhū mune |
jñānena jñeyaṃ vyāptaṃ te muktacitta namo 'stute || Msa_20.44 ||

atra vimokṣaviśeṣaṃ bhagavataḥ sarvakleśajñeyāvaraṇanirmuktatayā darśayati | abhibhvāyatanaviśeṣaṃ sarvalokābhibhutvena svacittavaśavartanādyatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ | kṛtsnāyatanaviśeṣaṃ sarvajñeyajñānāvyāghātataḥ [jñānavyāptaḥ] | ata eva vimokṣādiguṇavipakṣamuktatvāt muktacittaḥ |

araṇāvibhāge ślokaḥ |

aśeṣaṃ sarvasattvānāṃ sarvakleśavināśaka |
kleśaprahāraka kliṣṭasānukrośa namo 'stute || Msa_20.45 ||

atrāraṇāviśeṣaṃ bhagavataḥ sarvasattvakleśavinayanādutpāditakleśeṣvapi ca tatkleśapratipakṣavidhānāt kliṣṭajanānukampayā saṃdarśayati | anye hyaraṇāvihāriṇaḥ sattvānāṃ kasyacideva tadālambanasya kleśasyotpattipratyayamātraṃ pratiharanti | na tu kleśasaṃtānādapanayanti |

praṇidhijñānaviśeṣe[vibhāge]ślokaḥ |

anābhoga nirāsaṅga avyāghāta samāhita |
sadaiva sarvapraśnānāṃ visarjaka namo 'stu te || Msa_20.46 ||

atra pañcabhirākāraiḥ praṇidhijñānaviśeṣaṃ bhagavataḥ saṃdarśayati | anābhogasaṃmukhībhāvataḥ | asaktisaṃmukhībhāvataḥ | sarvajñeyāvyāghātataḥ | sadā samāhitatvataḥ | sarvasaṃśayacchedanataśca sattvānāṃ | anye hi praṇidhijñānalābhino nānābhogān [bhogenā] praṇidhāya praṇidhījñānaṃ saṃmukhīkurvanti | na cāsaktaṃ samāpattipraveśāpekṣatvāt | na cāvyāhataṃ pradeśajñānāt | na ca sadā samāhitā bhavanti na ca sarvasaṃśayāṃśchindanti |

pratisaṃvidvibhāge ślokaḥ |

āśraye 'thāśrite deśye vākye jñāne ca deśike |
avyāhatamate nityaṃ sudeśika namo 'stute || Msa_20.47 ||

(MSA_Bagchi 177)
atra samāsato yacca deśyate yena ca deśyate tatra nityamavyāhatamatitvena bhagavataścatasraḥ pratisaṃvido deśitāḥ | tatra dvayaṃ deśyate āśrayaśca dharmaḥ | tadāśritaścārthaḥ | dvayena deśyate vācā jñānena ca | sudeśikatvena tāsāṃ karma saṃdarśitam |

abhijñāvibhāge ślokaḥ |

upetya vacanaisteṣāṃ carijña āgatau gatau |
niḥ sāre caiva sattvānāṃ svavavāda namo 'stu te || Msa_20.48 ||

atra ṣaḍbhirabhijñābhiḥ samyagavavādatvaṃ bhagavato darśitam | upetya vineyasakāśamṛdhdyabhijñayā | teṣāṃ bhāṣayā divyaśrotrābhijñayā cittacaritraṃ jñātvā cetaḥparyāyābhijñayā yathā pūrvāntādihagatiryathā cāparānte gatiryathā ca saṃsārānniḥ saraṇaṃ | tatrāvavādaṃ dadātyavaśiṣṭābhistisṛbhirabhijñābhiryathākramam |

lakṣaṇānuvyañjanavibhāge ślokaḥ |

satpauruṣyaṃ prapadyante tvāṃ dṛṣṭvā sarvadehinaḥ |
dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te || Msa_20.49 ||

atra lakṣaṇānuvyañjanānāṃ bhagavati mahāpuruṣatvasaṃpratyayena darśanamātrātpareṣāṃ prasādajanakatvaṃ karma saṃdarśitam |

pariśuddhivibhāge ślokaḥ |

ādanasthānasaṃtyāganirmāṇapariṇāmane |
samādhijñānavaśitāmanuprāpta namo 'stu te || Msa_20.50 ||

atra bhagavataścaturvidhayā vaśitayā sarvākāraścatasraḥ pariśuddhayaḥ paridīpitāḥ | āśrayapariśuddhirātmabhāvasyādānasthānatyāgavaśitayā | ālambanapariśuddhirnirmāṇapariṇāmanavaśitayā | cittapariśuddhiḥ sarvākārasamādhivaśitayā | prajñāpariśuddhiḥ sarvākārajñānavaśitayā |

balavibhāge ślokaḥ |

upāye śaraṇe śuddhau sattvānāṃ vipravādane |
mahāyāne ca niryāṇe mārabhañja namo 'stu te || Msa_20.51 ||

atra caturṣvartheṣu sattvānāṃ vipravādanāya māro yastadbhañjakatvena bhagavato daśānāṃ balānāṃ karma saṃdarśitaṃ | yaduta sugatidurgatigamanādyupāyavipravādane | aśaraṇe devādiṣu śaraṇavipravādane | sāśravaśuddhimātreṇa śuddhivipravādane | mahāyānaniryāṇavipravādane ca | (MSA_Bagchi 178) sthānāsthānajñānabalena hi bhagavānprathame 'rthe mārabhañjako veditavyaḥ | karmavipākajñānabalena dvitīye | dhyānavimokṣasamādhisamāpattijñānabalena tṛtīye | indriyaparāparatvādijñānabalena caturthe | hīnānīndriyādīni varjayitvā śreṣṭhasaṃniyojanāt |

vaiśāradyavibhāge ślokaḥ |

jñānaprahāṇaniryāṇavighnakārakadeśika |
svaparārthe 'nyatīrthyānāṃ nirādhṛṣya namo 'stu te || Msa_20.52 ||

atra jñānaprahāṇakārakatvena svārthe | niryāṇavighnadeśikatvena ca parārthe | nirādhṛṣyatvādanyatīrthyairbhagavato yathākramaṃ caturvidhaṃ vaiśāradyamudbhāvitam |

ārakṣasmṛtyupasthānavibhāge ślokaḥ |

vi[ni]gṛhyavaktā parṣatsu dvayasaṃkleśavarjita |
nirārakṣa asaṃmoṣa gaṇakarṣa namo 'stu te || Msa_20.53 ||

anena trīṇyarakṣāṇi trīṇi ca smṛtyupasthānāni bhagavataḥ paridīpitāni teṣāṃ ca karma gaṇaparipakarṣakatvaṃ | tairhi yathākramaṃ vi[ni]gṛhyavaktā ca bhavati parṣatsu nirārakṣatvāt | dvyasaṃkleśavarjitaścānunayapratighābhāvādasaṃmoṣatayā sadābhūya sthitasmṛtitvāt |

vāsanāsamuddhātavibhāge ślokaḥ |

cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṃ |
sarvadā tava sarvajña bhūtārthika namo 'stu te || Msa_20.54 ||

anena cāre vihāre vā sarvatra sarvadā vāsarvajñaceṣṭitasyābhāvāt bhagavataḥ sarvakleśavāsanāsasuddhātaḥ paridīpitaḥ | asarvajño hi kṣīṇakleśo 'pyasamuddhātitatvād vāsanāyā ekadā bhrāntena hastinā sārdhaṃ samāgacchati bhrāntena rathenetyevamādikamasarvajñaceṣṭitaṃ karoti | yathoktaṃ māṇḍavyasūtre | tacca bhagavato bhūtārthasarvajñatvaṃ[jñatvena]nāsti |

asaṃmoṣatāvibhāge ślokaḥ |

sarvasattvārthakṛtyeṣu kālaṃ tvaṃ nātivartase |
abandhyakṛtya satatamasaṃmoṣa namo 'stu te || Msa_20.55 ||

anena yasya sattvasya yo 'rthaḥ karaṇīyo yasminkāle tatkālānativartanāt abandhyaṃ kṛtyaṃ sadā bhagavata ityasaṃmoṣadharmatvaṃ svabhāvataḥ karmataśca saṃdarśitam |

mahākaruṇāvibhāge ślokaḥ |

(MSA_Bagchi 179)
sarvalokamahorātraṃ ṣaṭkṛtvaḥ pratyavekṣase |
mahākaruṇayā yukta hitāśaya namo 'stu te || Msa_20.56 ||

atra mahākaruṇā bhagavataḥ karmataḥ svabhāvataśca paridīpitā | mahākaruṇayā hi bhagavān ṣaṭkṛtvo rātrindivena lokaṃ pratyavekṣate ko hīyate ko vardhate ityevamādi | tadyogācca bhagavān sarvasattveṣu nityaṃ hitāśayaḥ |

āveṇikaguṇavibhāge ślokaḥ |

cāreṇādhigamenāpi jñānenāpi ca karmaṇā |
sarvaśrāvakapratyekabuddhottama namo 'stu te || Msa_20.57 ||

atra cārasaṃgṛhītaiḥ ṣaḍbhirāveṇikairbuddhadharmaiḥ | adhigamasaṃgṛhītaiḥ ṣaḍbhiḥ | jñānasaṃgṛhītaistribhiḥ | karmasaṃgṛhītaiśca tribhiḥ | tadanyasattvottamānāmapi śrāvakapratyekabuddhānāmantikāduttamatvena sarvasattvottamatvaṃ bhagavataḥ paridīpitaṃ | tatra nāsti tathāgatasya skhalitaṃ | nāsti ravitaṃ | nāsti muṣitā smṛtiḥ | nāstyasamāhitaṃ cittaṃ | nāsti nānātvasaṃjñā | nāstyapratisaṃkhyāyopekṣeti cārasaṃgṛhītāḥ ṣaḍāveṇikā buddhadharmā ye buddhasyaiva saṃvidyante nānyeṣāṃ | nāsti chandaparihāṇirnāsti vīryasmṛtisamādhiprajñāvimuktiparihāṇirityadhigamasaṃgṛhītāḥ ṣaṭ | atīte 'dhvani tathāgatasyāsaṅgamapratihataṃ jñānam | anāgate pratyutpanne 'dhvani tathāgatasyāsaṅgamapratihataṃ jñānamiti jñānasaṃgṛhītāstrayaḥ | sarvaṃ tathāgatasya kāyakarma jñānapūrvaṃgamaṃ jñānānuparivarti | sarvaṃ vākkarma sarvaṃ manaskarmeti karmasaṃgahītāstrayaḥ |

sarvākārajñatāvibhāge ślokaḥ |

tribhiḥ kāyairmahābodhiṃ sarvākārāmupāgata |
sarvatra sarvasattvānāṃ kāṅkṣāchida namo 'stu te || Msa_20.58 ||

anena tribhiśca kāyaiḥ sarvākārabodhyupagamatvāt sarvajñeyasarvākārajñānācca sarvākārajñatā bhagavataḥ paridīpitā | trayaḥ kāyāḥ svābhāvikaḥ sāṃbhogiko nairmāṇikaśca | sarvajñeyasarvākārajñānaṃ punaratra sarvasattvānāṃ devamanuṣyādīnāṃ sarvasaṃśayacchedena karmaṇā nirdiṣṭam |

pāramitāparipurivibhāge ślokaḥ |

niravagraha nirdoṣa niṣkāluṣyānavasthita |
āniṅkṣya sarvadharmeṣu niṣprapañca namo 'stu te || Msa_20.59 ||

(MSA_Bagchi 180)
anena sakalaṣaṭpāramitāvipakṣanirmuktatayā ṣaṭpāramitāparipūrirbhagavata udbhāvitā | tatrānavagrahatvaṃ bhoganirāgrahatvādveditavyaṃ | nirdoṣatvaṃ nirmalakāyādikarmatvāt | niṣkāluṣyatvaṃ lokadharmaduḥkhābhyāṃ cittākaluṣīkaraṇāt | anavasthitatvamalpāvaraṇa[vara]mātrādhigamānavasthānāt | āniṅkṣyatvamavikṣepāt | niṣprapañcatvaṃ sarvavikalpaprapañcāsamudācārāt |

buddhalakṣaṇavibhāge dvau ślokau |

niṣpannaparamārtho 'si sarvabhūmiviniḥsṛtaḥ |
sarvasattvāgratāṃ prāptaḥ sarvasattvavimocakaḥ || Msa_20.60 ||
akṣayairasamairyukto guṇairlokeṣu dṛśyase |
maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ || Msa_20.61 ||

atra ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthairbuddhalakṣaṇaṃ paridīpitaṃ | tatra viśuddhā tathatā niṣpannaḥ paramārthaḥ | sa ca buddhānāṃ svabhāvaḥ | sarvabodhisattvabhūminiryātatvaṃ hetuḥ | sarvasattvāgratāṃ prāptatvaṃ phalaṃ | sarvasattvavimocakatvaṃ karma | akṣayāsamaguṇayuktatvaṃ yogaḥ |

nānālokadhātuṣu dṛśyamānatā nirmāṇakāyena parṣanmaṇḍaleṣvapi dṛśyamānatā sāṃbhogikena kāyena | sarvathā | cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttiriti |

|| mahāyānasūtrālaṃkāreṣu vyavadātasamayamahābodhisattvabhāṣite caryāpratiṣṭhādhikāro
nāmaikaviṃśatitamo 'dhikāraḥ ||
|| samāptaśca mahāyānasūtrālaṃkāra iti ||