Mṛgendrāgama (= Mrgendratantra)

Header

This file is an html transformation of sa_mRgendrAgama.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dominic Goodall

Contribution: Dominic Goodall

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from mrgt1mau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Mrgendragama (=Mrgendratantra),
1. Vidyapada (Mula text only.)
Based on the edition by Madhusudan Kaul Shastri,
Bombay (Srinagar) : Nirnayasagara Press, 1930.
(Kashmir Series of Texts and Studies, 50)

Input by Dominic Goodall
The text is not proofread.

TEXT WITH PADA MARKERS

Revisions:


Text

parameśaṃ namaskṛtya bharadvājamṛṣiṃ tataḥ
harādindrakramāyātaṃ jñānaṃ śṛṇuta suvratāḥ // MrgT_1,1.1

nārāyaṇāśrame puṇye bharadvājādayo dvijāḥ
tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ // MrgT_1,1.2

atha tānbhāvitānmatvā kadācittridaśādhipaḥ
tadāśramapadaṃ bheje svayaṃ tāpasaveṣabhṛt // MrgT_1,1.3

sa taiḥ saṃpūjitaḥ pṛṣṭvā tāṃśca sarvānanāmayam
provāca codanādharmaḥ kimarthaṃ nānuvartyate // MrgT_1,1.4

ta ūcurnanvayaṃ dharmaś codanāvihito mune
devatārādhanopāyas tapasābhīṣṭasiddhaye // MrgT_1,1.5

vede 'sti saṃhitā raudrī vācyā rudraśca devatā
sānnidhyakaraṇe 'pyasmin vihitaḥ kālpiko vidhiḥ // MrgT_1,1.6

ityukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasanprabhuḥ
tānāha mithyā jñānaṃ vaḥ śabdamātraṃ hi devatā // MrgT_1,1.7

śabdetaratve yugapadbhinnadeśeṣu yaṣṭṛṣu
na sā prayāti sāṃnidhyaṃ mūrtatvadasmadādivat // MrgT_1,1.8

na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhātyabādhitam
vākyaṃ tadanyathāsiddhaṃ lokavādāḥ kva sādhavaḥ // MrgT_1,1.9

ityanīśavacovārivelānunno 'bdhineva saḥ
śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt // MrgT_1,1.10

na jātu devatāmūrtir asmadādiśarīravat
viśiṣṭaiśvaryasampannā sāto naitannidarśanam // MrgT_1,1.11

athāstvevaṃ ghaṭe nyāyaḥ śabdatvādindraśabdavat
nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate // MrgT_1,1.12

athānyaviṣayaṃ vākyam astu śakrādivācakam
karmarūpādiśabdānāṃ sārthakatvaṃ katham bhavet // MrgT_1,1.13

pravādo 'pyakhilo mithyā samūlatvānna yuktimat
na cedamūlaṃ bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ // MrgT_1,1.14

upamanyurharaṃ dṛṣṭvā vimanyurabhavanmuniḥ
kathaṃ tasya vaco mithyā yasya vaśyaḥ payonidhiḥ // MrgT_1,1.15

kroḍīkṛto 'hipāśena viṣajvālāvalīmucā
huṅkṛtya mocitaḥ patyā dṛṣṭaḥ śveto dhanairjanaiḥ // MrgT_1,1.16

iti vādānuṣaṅgeṇa haraśaṃsāpraharṣitān
sāśrugadgadavācastān vīkṣya prīto 'bhavaddhariḥ // MrgT_1,1.17

svaṃ rūpaṃ darśayāmāsa vajrī devaḥ śatakratuḥ
taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ // MrgT_1,1.18

te tamṛgbhiryajurbhiśca sāmabhiścāstuvannatāḥ
so 'bravīducyatāṃ kāmo jagatsu pravaro 'pi yaḥ // MrgT_1,1.19

te vavrire śivajñānaṃ śrūyatāmiti so 'bravīt
kiṃtveko 'stu mama praṣṭā nikhilaśrotṛsammataḥ // MrgT_1,1.20

atha teṣāṃ bharadvājo bhagavānagraṇīrabhūt
vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam // MrgT_1,1.21

kathaṃ maheśvarādetad āgataṃ jñānamuttamam
kiṃ ca cetasi saṃsthāpya nirmame bhagavānidam // MrgT_1,1.22

sṛṣṭikāle maheśānaḥ puruṣārthaprasiddhaye
vidhatte vimalaṃ jñānaṃ pañcasroto 'bhilakṣitam // MrgT_1,1.23

tadvartivācakavrātavācyānaṣṭau maheśvarān
saptakoṭiprasaṃkhyātān mantrāṃśca parame 'dhvani // MrgT_1,1.24

aṣṭādaśādhikaṃ cānyac chrutaṃ māyādhikāriṇām
mantreśvarāṇāmūrdhvādhvasthiteśopamatejasām // MrgT_1,1.25

teṣu vyaktaḥ sa bhagavān idaṃ yogyeṣu siddhaye
prakāśayatyato 'nyeṣu yo 'rthaḥ samupapadyate // MrgT_1,1.26

śivodgīrṇamidaṃ jñānaṃ mantramantreśvareśvaraiḥ
kāmadatvātkāmiketi pragītaṃ bahuvistaram // MrgT_1,1.27

tebhyo 'vagatya dṛgjyotir jvālālīḍhasmaradrumaḥ
dadāvumāpatirmahyaṃ sahasrairbhavasaṃmitaiḥ // MrgT_1,1.28

tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ
vakṣye nirākulaṃ jñānaṃ taduktaireva bhūyasā // MrgT_1,1.29

athānādimalāpetaḥ sarvakṛtsarvavicchivaḥ
pūrvavyatyāsitasyāṇoḥ pāśajālamapohati // MrgT_1,2.1

tripadārthaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ
sūtreṇaikena saṃhṛtya prāha vistaraśaḥ punaḥ // MrgT_1,2.2

jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ
kṛtyaṃ sakārakaphalaṃ jñeyamasyaitadeva hi // MrgT_1,2.3

tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā
arvāksiddhe 'navasthā syān mokṣo nirhetuko 'pi vā // MrgT_1,2.4

caitanyaṃ dṛkkriyārūpaṃ tadastyātmani sarvadā
sarvataśca yato muktau śrūyate sarvatomukham // MrgT_1,2.5

sadapyabhāsamānatvāt tanniruddhaṃ pratīyate
vaśyo 'nāvṛtavīryasya so 'ta evāvimokṣaṇāt // MrgT_1,2.6

prāvṛtīśabale karma māyākāryaṃ caturvidham
pāśajālaṃ samāsena dharmā nāmnaiva kīrtitāḥ // MrgT_1,2.7

iti vastutrayasyāsya prākpādakṛtasaṃsthiteḥ
caryāyogakriyāpādair viniyogo 'bhidhāsyate // MrgT_1,2.8

viniyogaphalaṃ muktir bhuktirapyanuṣaṅgataḥ
parāparavibhāgena bhidyete te tvanekadhā // MrgT_1,2.9

vedānasāṃkhyasadasatpādārthikamatādiṣu
sasādhanā muktirasti ko viśeṣaḥ śivāgame // MrgT_1,2.10

praṇetrasarvadarśitvān na sphuṭo vastusaṃgrahaḥ
upāyāḥ saphalāstadvac chaive sarvamidaṃ param // MrgT_1,2.11

vedānteṣveka evātmā cidacidvyaktilakṣitaḥ
pratijñāmātramevedaṃ niścayaḥ kiṃnibandhanaḥ // MrgT_1,2.12

atha pramāṇaṃ tatrātmā prameyatvaṃ prapadyate
yatraitadubhayaṃ tatra catuṣṭayamapi sthitam // MrgT_1,2.13

advaitahānirevaṃ syān niṣpramāṇakatānyathā
bhogasāmyāvimokṣau ca yau neṣṭāvātmavādibhiḥ // MrgT_1,2.14

sāṃkhyajñāne 'pi mithyātvaṃ kārye kāraṇabuddhitaḥ
akartṛbhāvādbhoktuśca svātantryādapyacittvataḥ // MrgT_1,2.15

iha sapta padārthāḥ syur jīvājīvāstravāstrayaḥ
saṃvaro nirjaraścaiva bandhamokṣāvubhāvapi // MrgT_1,2.16

syādvādalāñchitāścaite sarve 'naikāntikatvataḥ
tadeva sattadevāsad iti kena pramīyate // MrgT_1,2.17

sadanyadasadanyacca tadevaṃ siddhasādhyatā
asajjaghanyaṃ sacchreṣṭham ityapi bruvate budhāḥ // MrgT_1,2.18

naikatra tadapekṣātaḥ sthitamevobhayaṃ tataḥ
atha cetsadasadbhāvaḥ sadāyuktataro mataḥ // MrgT_1,2.19

tatkarmasaṃkarabhayād avyāpitvaṃ ca te jaguḥ
sāmānyetarasambandhajñānābhāvādacetasaḥ // MrgT_1,2.20

yaḥ prāgavyāpakaḥ so 'nte kathamanyādṛśo bhavet
sa vikāsādidharmā cet tato doṣaparamparā // MrgT_1,2.21

ṣaṭpadārthaparijñānān mithyājñānaṃ nivartate
rāgadveṣau mamatvaṃ ca tadviśeṣaguṇāstataḥ // MrgT_1,2.22

kramaśo vinivartante dehasaṃyogajā yataḥ
sā muktirjaḍatārūpā tato muktaḥ śavo na kim // MrgT_1,2.23

cidvyañjakasya karmādeḥ kṣaṇikatvānmuhurmuhuḥ
vyajyate jāyamānaiva kṣaṇiketi matā paraiḥ // MrgT_1,2.24

tadasatkarmaṇo bhogād atītānubhavasmṛteḥ
sthitirniranvaye nāśe na smṛternāpi karmaṇaḥ // MrgT_1,2.25

vināśalakṣaṇo 'paiti na muktāvapyupaplavaḥ
na cāstyanubhavaḥ kaścid bhavāvasthā varaṃ tataḥ // MrgT_1,2.26

ityādyajñānamūḍhāṇāṃ matamāśrityadurdhiyaḥ
apavargamabhīpsanti khadyotātpāvakārthinaḥ // MrgT_1,2.27

yatkaivalyaṃ puṃsprakṛtyor vivekād yo vā sarvaṃ brahma matvā virāmaḥ
yā vā kāścinmuktayaḥ pāśajanyās tāstāḥ sarvā bhedamāyānti sṛṣṭau // MrgT_1,2.28

śaive siddho bhāti mūrdhnītareṣāṃ muktaḥ sṛṣṭau punarabhyeti nādhaḥ
viśvānarthānsvena viṣṭabhya dhāmnā sarveśānānīśitaḥ sarvadāste // MrgT_1,2.29

athopalabhya dehādi vastu kāryatvadharmakam
kartāramasya jānīmo viśiṣṭamanumānataḥ // MrgT_1,3.1

vaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāvapi
This last half-line appears as part of the commentary (Ked p.104, lines 4--5) but it probably belongs to the text and is quoted as part of it in Trilocana's Siddhāntārthasamuccaya (IFP MS T.206, p.62 and T.284, p.133). yadyathā yādṛśaṃ yāvat kāryaṃ tatkāraṇaṃ tathā
nityaṃ kālānavacchedād dvaitatyānna pradeśagam // MrgT_1,3.2

kramākramasamutpatteḥ kramādyutpattiśaktimat
tasyāsti karaṇaṃ yena dṛṣṭā nākaraṇā kṛtiḥ // MrgT_1,3.3

anāgāmi ca tajjñeyaṃ kāryasyānādisaṃsthiteḥ
karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ // MrgT_1,3.4

viṣayāniyamādekaṃ bodhe kṛtye ca tattathā
kāryaṃ na sthitijanmādi bījasya prakṛteraṇoḥ // MrgT_1,3.5

pāriśeṣyānmaheśasya muktasya śiva eva saḥ
sambandhāgrahaṇe bādhā mānasyābhyeti kasyacit // MrgT_1,3.6

sā parasyāpi dhūmo 'nyo girau māhānasādyataḥ
loke vapuṣmato dṛṣṭaṃ kṛtyaṃ so 'pyasmadādivat // MrgT_1,3.7

mūlādyasambhavācchāktaṃ vapurno tādṛśaṃ prabhoḥ
tadvapuḥ pañcabhirmantraiḥ pañcakṛtyopayogibhiḥ // MrgT_1,3.8

īśatatpuruṣāghoravāmājairmastakādikam
īṣṭe yena jagatsarvaṃ guṇenoparivartinā // MrgT_1,3.9

sa mūrdhasamadeśatvān mūrdhā nāvayavastanoḥ
tasya tasya tanuryā pūs tasyāmuṣati yena saḥ // MrgT_1,3.10

tattrāṇādvyañjanāccāpi sa tatpuruṣavaktrakaḥ
hṛdayaṃ bodhaparyāyaḥ so 'syāghoraḥ śivo yataḥ // MrgT_1,3.11

parigrahasya ghoratvād ghoroktirupacārataḥ
vāmastrivargavāmatvād rahasyaśca svabhāvataḥ
vāmaṃ dhāma paraṃ guhyaṃ yasyāsau vāmaguhyakaḥ // MrgT_1,3.12

sadyo 'ṇūnāṃ mūrtayaḥ sambhavanti yasyecchātastena sadyo 'bhidhānaḥ
sadyo mūrtīryogināṃ vā vidhatte sadyomūrtiḥ kṛtyaśaighryānna mūrteḥ // MrgT_1,3.13

itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ
tasyā bhedā ye 'pi vāmādayaḥ syus te 'pi proktāḥ kṛtyabhedena sadbhiḥ // MrgT_1,3.14

sa itthaṃvigraho 'nena karaṇenāhataujasā
karoti sarvadā kṛtyaṃ yadā yadupapadyate // MrgT_1,4.1

tatrādau kevalāṇūnāṃ yogyānāṃ kurute 'ṣṭakam
vāmādiśaktibhiryuktaṃ saptakoṭiparicchadam // MrgT_1,4.2

teṣāmanantaḥ sūkṣmaśca tathā caiva śivottamaḥ
ekanetraikarudrau ca trimūrtiścāmitadyutiḥ // MrgT_1,4.3

śrīkaṇṭhaśca śikhaṇḍī ca rājarājeśvareśvarāḥ
īṣadaprāptayogatvān niyojyāḥ parameṣṭhinaḥ // MrgT_1,4.4

sarvajñatvādiyoge 'pi niyojyatvaṃ malāṃśataḥ
parasparaṃ viśiṣyante mantrāścaivamadhaḥ sthitāḥ // MrgT_1,4.5

te ca mantreśvaravyaktaśivaśaktipracoditāḥ
kurvantyanugrahaṃ puṃsāṃ yadā yeṣāṃ sa yujyate // MrgT_1,4.6

prayoktṛdehasāpekṣaṃ tadardhamakhile 'dhvani
kṛtvādhikāraṃ sthityante śivaṃ viśati seśvaram // MrgT_1,4.7

vinādhikaraṇenānyat pradhānavikṛteradhaḥ
kṛtvādhikāramīśeṣṭam apaiti svādhvasaṃhṛtau // MrgT_1,4.8

tato 'nantādyabhivyaktaḥ patīnāṃ granthitattvataḥ
kalādyārabdhadehānāṃ karotyaṣṭādaśaṃ śatam // MrgT_1,4.9

tānapyāviśya bhagavān sāñjanān bhuvanādhipān
yebhyaḥ sarvamidaṃ yeṣāṃ śaktiḥ karmanibandhanā // MrgT_1,4.10

praṇetṝṇ paśuśāstrāṇāṃ paśūṃstadanuvartakān
svasādhyakārakopetān kāladhāmāvadhisthitān // MrgT_1,4.11

sthitau sakārakānetān samākramya svatejasā
yunakti svārthasiddhyarthaṃ bhūtairanabhilakṣitaḥ // MrgT_1,4.12

bhogasādhanamākṣipya kṛtvā kāraṇasaṃśrayam
tacca sātmakamākramya viśramāyāvatiṣṭhate // MrgT_1,4.13

bhavināṃ bhavakhinnānāṃ sarvabhūtahito yataḥ
svāpāvasānamāsādya punaḥ prāgvatpravartate // MrgT_1,4.14

svāpe 'pyāste bodhayanbodhayogyān rodhyānrundhanpācayan karmikarma
māyāśaktīrvyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam // MrgT_1,4.15

tamaḥśaktyadhikārasya nivṛttestatparicyutau
vyanakti dṛkkriyānantyaṃ jagadbandhuraṇoḥ śivaḥ // MrgT_1,5.1

yānvimocayati svāpe śivāḥ sadyo bhavanti te
saṃhṛtau vā samudbhūtāv aṇavaḥ patayo 'thavā // MrgT_1,5.2

rudramantrapatīśānapadabhājo bhavanti te
sthitau yānanugṛhṇāti gurumāsthāya cidvataḥ // MrgT_1,5.3

yeṣāṃ śarīriṇāṃ śaktiḥ patatyapi nivṛttaye
teṣāṃ talliṅgamautsukyaṃ muktau dveṣo bhavasthitau // MrgT_1,5.4

bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau
anenānumitiḥ śiṣṭahetoḥ sthūladhiyāmapi // MrgT_1,5.5

paśudṛgyogasiddhānāṃ karmavyaktidvayaṃ samam
jyeṣṭhādiphalayogyānāṃ sādhikārāsu muktiṣu // MrgT_1,5.6

upāyādaravaiśiṣṭyān mṛgyate tattrayaṃ punaḥ
dvayorvyaktikaraḥ kaścic cyutisiddhivilakṣitaḥ // MrgT_1,5.7

īṣadardhanivṛtte tu rodhakatve tamaḥpateḥ
bhavantyetāni liṅgāni kiṃcicchiṣṭe ca dehinām // MrgT_1,5.8

yogyatātrayamapyetat samatītya maheśvaraḥ
svāpe 'numanugṛhṇāti sādhikāramidaṃ yataḥ // MrgT_1,5.9

sargamūle tṛtīyāyāṃ svāpavadbhūtasaṃhṛtau
sa yadvyapāsya kriyate tadvidho yo 'ṇurucyate // MrgT_1,5.10

tathā bījaṃ śarīrādeḥ pācayatyāniveśanāt
na yogyatāṅgamabhajat sadyaḥ syādauṣadhādivat // MrgT_1,5.11

pākārhamapi tatpaktuṃ neśatyātmānamātmanā
dharmasāmānya evāyaṃ sarvasya pariṇāminaḥ // MrgT_1,5.12

sarvajñaḥ sarvakartṛtvāt sādhanāṅgaphalaiḥ saha
yo yajjānāti kurute sa tadeveti susthitam // MrgT_1,5.13

taccāsyāvṛtiśūnyatvān na vyañjakamapekṣate
tanna sāṃśayikaṃ tasmād viparītaṃ na jātucit // MrgT_1,5.14

yāni vyañjakamīkṣante vṛtatvānmalaśaktibhiḥ
vyañjakasyānurodhena tāni syurvyāhatānyapi // MrgT_1,5.15

nādhyakṣaṃ nāpi tallaiṅgaṃ na śābdamapi śāṅkaram
jñānamābhāti vimalaṃ sarvadā sarvavastuṣu // MrgT_1,5.16

tadekaṃ viṣayānantyād bhedānantyaṃ prapadyate
kartṛtvaṃ tadabhinnatvāt tadvadevopacārataḥ // MrgT_1,5.17

sattasvarūpakaraṇārthavidheyadṛgbhir leśoditābhiriti ye vidurīśatattvam
te mocayanti bhavino bhavapaṅkamagnān no vistareṇa puruṣāḥ paśupāśarūpam // MrgT_1,5.18

atha viśvanimittasya prāptaṃ lakṣaṇamātmanaḥ
tadīśoktau gataprāyaṃ tathāpyuddeśa ucyate // MrgT_1,6.1

kāryaṃ kṣityādi karteśas tatkarturnopayujyate
na svārthamapyacidbhāvān nānarthyaṃ kartṛgauravāt // MrgT_1,6.2

pāriśeṣyātparārthaṃ tat kṣetrajñaḥ sa parastayoḥ
paro dehastadarthatvāt parārthāḥ kṣmādayo nanu // MrgT_1,6.3

kāyo 'pyacittvādānyārthyaṃ sutarāṃ pratipadyate
cetanaścenna bhogyatvād vikāritvācca jātucit // MrgT_1,6.4

bhogyā vikāriṇo dṛṣṭāś cidvihīnāḥ paṭādayaḥ
yasminsati ca sattvādvā na satyapi śave citiḥ // MrgT_1,6.5

pariṇāmasay vaiśiṣṭyād asti cet na smṛtistadā
nāpyevaṃ supratītatvāt smartā kāyetaro 'styataḥ // MrgT_1,6.6

nāvyāpako na kṣaṇiko naiko nāpi jaḍātmakaḥ
nākartā bhinnacidyogī pāśānte śivatāśruteḥ // MrgT_1,6.7

athāvidyādayaḥ pāśāḥ kathyante leśato 'dhunā
yeṣāmapāye patayo bhavanti jagato 'ṇavaḥ // MrgT_1,7.1

pāśābhāve pāratantryaṃ vaktavyaṃ kinnibandhanam
svābhāvikaṃ cenmukteṣu muktaśabdo nivartate // MrgT_1,7.2

bandhaśūnyasya vaśitā dṛṣṭā baddhasya vaśyatā
etāvatī te baddhatvamuktatve baddhamuktayoḥ // MrgT_1,7.3

tatpāratantryaṃ baddhatvaṃ tasminnitye cidādivat
muktisādhanasaṃdoho vyartho 'lamanayā dhiyā // MrgT_1,7.4

nityavyāpakacicchaktinidhirapyarthasiddhaye
pāśavaṃ śāmbhavaṃ vāpi nānviṣyatyanyathā balam // MrgT_1,7.5

tadāvaraṇamasyāṇoḥ pañcasrotasi śāṅkare
paryāyairbahubhirgītam adṛṣṭaṃ paśubhiḥ sadā // MrgT_1,7.6

paśutvapaśunīhāramṛtyumūrcchāmalāñjanaiḥ
avidyāvṛtirugglānipāpamūlakṣapādibhiḥ // MrgT_1,7.7

tadekaṃ sarvabhūtānām anādi nibiḍaṃ mahat
pratyātmasthasvakālāntāpāyiśaktisamūhavat // MrgT_1,7.8

tadanādisthamarvāgvā taddhetustadato 'nyathā
ruṇaddhi muktānevaṃ cen mokṣe yatnastato mṛṣā // MrgT_1,7.9

tadekaṃ bahusaṃkhyaṃ tu tādṛgutpattimadyataḥ
kintu tacchaktayo 'nekā yugapanmuktyadarśanāt // MrgT_1,7.10

tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā
dharmānuvartanādeva pāśa ityupacaryate // MrgT_1,7.11

pariṇāmayatyetāśca rodhāntaṃ kārkacittviṣā
yadonmīlanamādhatte tadānugrāhikocyate // MrgT_1,7.12

śambhościdādyanugrāhyaṃ tadvirodhitayā mithaḥ
yugapanna kṣamaṃ śaktiḥ sarvānugrāhikā katham // MrgT_1,7.13

kathaṃ bhūtopakārārthaṃ pravṛttasya jagatprabhoḥ
apakārakamāviśya yujyate tunnatodanam // MrgT_1,7.14

na todanāya kurute malasyāṇoranugraham
kintu yatkriyate kiñcit tadupāyena nānyathā // MrgT_1,7.15

na sādhikāre tamasi muktirbhavati kasyacit
adhikāro 'pi tacchakteḥ pariṇāmānnivartate // MrgT_1,7.16

so 'pi na svata eva syād api yogyasya vastunaḥ
sarvathā sarvadā yasmāc citprayojyamacetanam // MrgT_1,7.17

yathā kṣārādinā vaidyas tudannapi na rogiṇam
koṭāviṣṭārthadāyitvād duḥkhahetuḥ pratīyate // MrgT_1,7.18

sarvagatvānmaheśasya nādhiṣṭhānaṃ vihanyate
na ca yatrāsti kartavyaṃ tasminnaudāsyameti saḥ // MrgT_1,7.19

dharmiṇo 'nugraho nāma yattaddharmānuvartanam
na so 'sti kasyacijjātu yaḥ patyā nānuvartate // MrgT_1,7.20

gatādhikāranīhāravīryasya sata edhate
paśoranugraho 'nyasya tādarthyādasti karmaṇaḥ // MrgT_1,7.21

boddhṛtvapariṇāmitvadharmayoranuvartanam
malasya sādhikārasya nivṛttestatparicyutau // MrgT_1,7.22

ityevaṃ yaugapadyena kramātsughata eva hi
māyāyāḥ sādhikārāyāḥ karmaṇaścokta eva saḥ // MrgT_1,7.23

athendriyaśarīrārthaiś cidyogasyānumīyate
nimittamāgāmibhāvād yato nāgāmyahetumat // MrgT_1,8.1

tasya pradeśavartitvād vaicitryātkṣaṇikatvataḥ
pratipuṃniyatatvācca santatatvācca tadguṇam // MrgT_1,8.2

īśāvidyādyapekṣitvāt sahakāri taducyate
karma vyāpārajanyatvād adṛṣṭaṃ sūkṣmabhāvataḥ // MrgT_1,8.3

janakaṃ dhārakaṃ bhogyam adhyātmāditrisādhanam
tatsatyānṛtayonitvād dharmādharmasvarūpakam // MrgT_1,8.4

svāpe vipākamabhyeti tatsṛṣṭāvupayujyate
māyāyāṃ vartate cānte nābhuktaṃ layameti ca // MrgT_1,8.5

iti māyādikālāntapravartakamanādimat
karma vyañjakamapyetad rodhi sadyanna muktaye // MrgT_1,8.6

atha sarvajñavākyena pratipannasya lakṣaṇam
kathyate granthipāśasya kiñcidyuktyāpi leśataḥ // MrgT_1,9.1

tadekamaśivaṃ bījaṃ jagataścitraśaktimat
sahakāryadhikārāntasaṃrodhi vyāpyanaśvaram // MrgT_1,9.2

kartānumīyate yena jagaddharmeṇa hetunā
tenopādānamapyasti na paṭastantubhirvinā // MrgT_1,9.3

tadacetanameva syāt kāryasyācittvadarśanāt
prāptaḥ sarvaharo doṣaḥ kāraṇāniyamo 'nyathā // MrgT_1,9.4

yadyanityamidaṃ kāryaṃ kasmādutpadyate punaḥ
avyāpi cetkutastatsyāt sarveṣāṃ sarvatomukham // MrgT_1,9.5

yadanekamacittattu dṛṣṭamutpattidharmakam
na tadutpattimattasmād ekamabhyupagamyatām // MrgT_1,9.6

paṭastantugaṇāddṛṣṭaḥ sarvamekamanekataḥ
tadapyanekamekasmād eva bījātprajāyate // MrgT_1,9.7

yeṣāṃ ciddharmakāddhetor acidapyupajāyate
teṣāṃ dhūmena liṅgena jalaṃ kiṃ nānumīyate // MrgT_1,9.8

bhūtāvadhi jagadyeṣāṃ kāraṇaṃ paramāṇavaḥ
teṣāṃ pūrvoditāddhetor jñātaiva jñānasūkṣmatā // MrgT_1,9.9

śarīrādeḥ śarīrādi yadi tannikhilātyaye
kā vārtā nākhiladhvaṃso na sarvajño mṛṣā vadet // MrgT_1,9.10

ekadeśe 'pi yo dharmaḥ pratīto yasya dharmiṇaḥ
sa tasya sarvataḥ kena jāyamāno nivāryate // MrgT_1,9.11

koṭiśo maraṇaṃ dṛṣṭvā saṃhatānāṃ śarīriṇām
so 'pi pratīyate kālo yatrāśeṣajanakṣayaḥ // MrgT_1,9.12

tadādhārāṇi kāryāṇi śaktirūpāṇi saṃhṛtau
vivṛtau vyaktirūpāṇi vyāpriyante 'rthasiddhaye // MrgT_1,9.13

tantvādikārakādānaṃ paṭāsattve paṭārthinaḥ
sattve kārakaśabdo 'pi vyapaitīti hataṃ jagat // MrgT_1,9.14

sāphalyamasadutpattāv astu kārakavastunaḥ
utpādayatu sarvasmāt sarvaḥ sarvamabhīpsitam // MrgT_1,9.15

athāśakyaṃ yataḥ śakyam atra vaḥ kiṃ niyāmakam
na ca paśyāmi tatkiṃcit śaktiścetsiddhasādhyatā // MrgT_1,9.16

anyathā kārakavrātapravṛttyanupapattitaḥ
śrutirādānamarthaśca vyapaitītyapi taddhatam // MrgT_1,9.17

athāstyutpādikā śaktir na kāryaṃ śaktirūpakam
tayorviśeṣaṇaṃ vācyaṃ naitatpaśyāmi kiñcana // MrgT_1,9.18

tasmānniyāmikā janyaśaktiḥ kāra[ṇa]vastunaḥ
sānvayavyatirekābhyāṃ rūḍhito vāvasīyate // MrgT_1,9.19

tadvyatkirjananaṃ nāma tatkārakasamāśrayāt
tena tantugatākāraṃ paṭākārāvarodhakam // MrgT_1,9.20

vemādināpanīyātha paṭavyaktiḥ prakāśyate
yathā kaṭādigūḍhasya paṭādestadvyudāsataḥ
nāsataḥ kriyate vyaktiḥ kalādergranthitastathā // MrgT_1,9.21

granthijanyaṃ kalākālavidyārāganṛmātaraḥ
guṇadhīgarvacittākṣamātrābhūtānyanukramāt // MrgT_1,10.1

vidhatte dehasiddhyarthaṃ yatsākṣādyatpadāntarāt
yathā yunakti yaddhetos tādṛktadadhunocyate // MrgT_1,10.2

kartṛśaktiraṇornityā vibhvī ceśvaraśaktivat
tamaścchannatayārtheṣu nābhāti niranugrahā // MrgT_1,10.3

tadanugrāhakaṃ tattvaṃ kalākhyaṃ taijasaṃ haraḥ
māyāṃ vikṣobhya kurute pravṛttyaṅgaṃ paraṃ hi tat // MrgT_1,10.4

tena pradīpakalpena tadāsvacchaciteraṇoḥ
prakāśayatyekadeśaṃ vidārya timiraṃ ghanam // MrgT_1,10.5

kala ityeṣa yo dhātuḥ saṃkhyāne preraṇe ca saḥ
protsāraṇaṃ preraṇaṃ sā kurvatī tamasaḥ kalā // MrgT_1,10.6

ityetadubhayaṃ vipra saṃbhūyānanyavatsthitam
bhogakriyāvidhau jantor nijaguḥ kartṛkārakam // MrgT_1,10.7

evaṃ vyaktakriyāśaktir didṛkṣurgocaraṃ dṛśaḥ
bhajatyanugrahāpekṣaṃ svayaṃ draṣṭumaśaknuvat // MrgT_1,10.8

tadarthaṃ kṣobhayitveśaḥ kalāmeva janikṣamām
tattvaṃ vidyākhyamasṛjat karaṇaṃ paramātmanaḥ // MrgT_1,10.9

tena prakāśarūpeṇa jñānaśaktiprarocinā
sarvakārakaniṣpādyam avaiti viṣayaṃ param // MrgT_1,10.10

tadabhivyaktacicchaktidṛṣṭārtho 'pyapipāsitaḥ
naiti taṃ janakaṃ rāgaṃ tasmādevāsṛjatprabhuḥ // MrgT_1,10.11

sa tena rañjito bhogyaṃ malīmasamapi spṛhan
ādatte na ca bhuñjāno virāgamadhigacchati // MrgT_1,10.12

iti pravṛttaḥ karaṇaiḥ kāryarūḍhaiḥ sabhauvanaiḥ
bhogabhūmiṣu nā bhuṅkte bhogānkālānuvartinaḥ // MrgT_1,10.13

tuṭyādipratyayasyārthaḥ kālo māyāsamudbhavaḥ
kalayannā samutthānān niyatyā niyataṃ paśum // MrgT_1,10.14

sasādhanasya bhogasya karmatantratayā jaguḥ
kecinniyāmakaṃ karma yadanyadatiricyate // MrgT_1,10.15

bhogo 'rthaḥ sarvatattvānāṃ so 'pi karmanibandhanaḥ
karmaivāstu śarīrādi tataḥ sarvamapārthakam // MrgT_1,10.16

atha dehādisāpekṣaṃ tatpumarthaprasādhakam
tato niyatisāpekṣam astu karma niyāmakam // MrgT_1,10.17

puṃstattvaṃ tata evābhūt puṃspratyayanibandhanam
āpūrakaṃ pradhānāder bhauvanerudrasaṃśrayam // MrgT_1,10.18

tataḥ prādhānikaṃ tattvaṃ kalātattvādajījanat
saptagranthinidānasya yattadgauṇasya kāraṇam // MrgT_1,10.19

tato buddhyādyupādānaṃ gauṇaṃ sattvaṃ rajastamaḥ
tadvṛttayaḥ prakāśādyāḥ prasiddhā eva bhūyasā // MrgT_1,10.20

trayo guṇāstathāpyekaṃ tattvaṃ tadaviyogataḥ
ekaikaśrutireteṣāṃ vṛttyādhikyanibandhanā // MrgT_1,10.21

na tadasti jagatyasmin vastu kiñcidacetanam
yanna vyāptaṃ guṇairyasminn eko vāmiśrako guṇaḥ // MrgT_1,10.22

buddhitattvaṃ tato nānābhāvapratyayalakṣaṇam
paraṃ tadātmano bhogyaṃ vakṣyamāṇārthasaṃskṛtam // MrgT_1,10.23

bhāvā buddhiguṇā dharmajñānavairāgyabhūtayaḥ
sāttvikā vyatyayenaite rāgamutsṛjya tāmasāḥ // MrgT_1,10.24

pratyayāstadupādānās te 'ṣṭau nava caturguṇāḥ
sapta pañca ca vikhyātāḥ siddhyādyā vargaśo mune // MrgT_1,10.25

bhāvāḥ sapratyayāsteṣāṃ leśāllakṣaṇamucyate
sāṃsiddhikā vainayikāḥ prākṛtāśca bhavantyaṇoḥ // MrgT_1,10.26

viśiṣṭadharmasaṃskārasamuddīpitacetasām
guṇaḥ sāṃsiddhiko bhāti dehābhāve 'pi pūrvavat // MrgT_1,10.27

lokadhīguruśāstrebhyo bhāti vainayiko guṇaḥ
samarjito vainayiko manovāktanuceṣṭayā // MrgT_1,10.28

prākṛto dehasaṃyoge vyaktaḥ svapnādibodhavat
svargo muktiḥ prakṛtitvā- vighātau yonikrāntirnirayāvāptibandhau
rūpeṣvarthā vainayaprākṛteṣu sampadyante savighātāḥ krameṇa // MrgT_1,10.29

vaśyākrāntistatparijñānayogo bhogānicchā vighnasaṃghavyapāyaḥ
bhogāsaktirnyakkṛtirdehalabdhir vighnaścārthāsteṣu sāṃsiddhikeṣu // MrgT_1,10.30

atha siddhyādivargāṇāṃ leśātsāmānyalakṣaṇam
kathyate viplavo mā bhūt samāsokteḥ prabhedaśaḥ // MrgT_1,11.1

puṃsprakṛtyādiviṣayā buddhiryā siddhiratra sā
tuṣṭirnurakṛtārthasya kṛtārtho 'smīti yā matiḥ // MrgT_1,11.2

aśaktiḥ kārakāpāye sadarthāprabhaviṣṇutā
kiñcitsāmānyato 'nyatra matiranyā viparyayaḥ // MrgT_1,11.3

prakāśakatayā siddhir vyaktādeḥ sattvabhāvajā
prakāśārthapravṛttatvād rajoṃśaprabhavapi ca // MrgT_1,11.4

tuṣṭirmithyāsvarūpatvāt tamoguṇanibandhanā
sukharūpatayā brahman sāttvikyapyavasīyate // MrgT_1,11.5

aśaktirapravṛttatvāt tāmasī duḥkhabhāvataḥ
rājasyapi guṇo dṛṣṭaḥ kārye kāraṇasaṃśrayaḥ // MrgT_1,11.6

viparyayastamoyonir mithyārūpatayā sa ca
sāmānyamātrakābhāsāt sattvātmeti viniścitaḥ // MrgT_1,11.7

iti buddhiprakāśo 'yaṃ bhāvapratyayalakṣaṇaḥ
bodha ityucyate bodhavyaktibhūmitayā paśoḥ // MrgT_1,11.8

buddhirbodhanimittaṃ ced vidyā tadvyatiricyate
rāgo 'pi satyavairāgye kalāyoniḥ karoti kim // MrgT_1,11.9

vyañjakāntarasadbhāve vyañjakaṃ yadyapārthakam
manodevārthasadbhāve sati dhīrapyanarthikā // MrgT_1,11.10

athaivaṃ bruvate kecit karaṇatvavivakṣayā
so 'pi devairmanaḥṣaṣṭhaiḥ pakṣo 'naikāntikaḥ smṛtaḥ // MrgT_1,11.11

athaikaviniyogitve satyekamatiricyate
śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ // MrgT_1,11.12

na caikaviniyogitvaṃ vidyābuddhyoḥ kathañcana
viniyogāntaradvārā na duṣṭānekasādhyatā // MrgT_1,11.13

vidyā vyaktāṇucicchaktir nunnākṣeśākṣagocarān
svīkṛtya puṃsprayuktasya karaṇasyaiti karmatām // MrgT_1,11.14

matistenetarā rāgo na gauṇastadvidharmataḥ
tacca bhogyatvametadvā vītarāgastato hataḥ // MrgT_1,11.15

rāgo 'rtheṣvabhilāṣo yo na so 'sti viṣayadvaye
karmāstu vyāpakaṃ kalpyaṃ kalpite 'pītaratra yat // MrgT_1,11.16

karmaṇaḥ kevalasyoktaṃ niyatāveva dūṣaṇam
doṣaḥ sahānavasthāno nāsāmyāddveṣarāgayoḥ // MrgT_1,11.17

sarvasya sarvadā sarvā pravṛttiḥ sukhabuddhijā
pravṛttasya sukhaṃ duḥkhaṃ moho vāpyupajāyate // MrgT_1,11.18

pravṛttyanantaraṃ dveṣo rāgastatpūrvakālataḥ
dveṣānte sa punaryena vīryavadyogakāraṇam // MrgT_1,11.19

atha vyaktāntarādbuddher garvo 'bhūtkaraṇaṃ citaḥ
vyāpārādyasya ceṣṭante śārīrāḥ pañca vāyavaḥ // MrgT_1,11.20

prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ
vṛttiṃ leśānnigadato bharadvāja nibodha me // MrgT_1,11.21

vṛttiḥ praṇayanaṃ nāma yattajjīvanamucyate
yattadūhaṃ matiḥ puṃsāṃ bhramatyandheva mārgatī // MrgT_1,11.22

tatkurvannucyate prāṇaḥ prāṇo vā prāṇayogataḥ
cityātivāhike śaktau prāṇaśabdaḥ kalāsu ca // MrgT_1,11.23

tathāpanayanaṃ bhuktapītaviṇmūtraretasām
kurvannapānaśabdena gīyate tattvadarśibhiḥ // MrgT_1,11.24

samantato 'nnapānasya samatvena samarpaṇam
kurvansamāna ityukto vyāno vinamanāttanoḥ // MrgT_1,11.25

vivakṣāyatnapūrveṇa koṣṭhavyomaguṇadhvaneḥ
vāgindriyasahāyena kriyate yena varṇatā // MrgT_1,11.26

sa udānaḥ śarīre 'smin sthānaṃ yadyasya dhāraṇe
jayaḥ phalaṃ vācyaśeṣaṃ patyā skandhāntareritam // MrgT_1,11.27

atha śeṣārthasiddhyarthaṃ skandhānasyāta eva saḥ
trīnniścakarṣa sattvādibhūyiṣṭhānīśaśaktigaḥ // MrgT_1,12.1

taijaso vaikṛto yo 'nyo bhūtādiriti saṃsmṛtaḥ
tebhyaḥ samātrakā devā mātrebhyo bhūtapañcakam // MrgT_1,12.2

śrotraṃ tvakcakṣuṣī jihvā nāsā ca manasā saha
prakāśānvayataḥ sāttvās taijasaśca sa sāttvikaḥ // MrgT_1,12.3

vāṇī pāṇī bhagaḥ pāyuḥ pādau ceti rajobhuvaḥ
karmānvayādrajobhūyān gaṇo vaikāriko 'tra yaḥ // MrgT_1,12.4

śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ
guṇāviśiṣṭāstanmātrās tanmātrapadayojitāḥ // MrgT_1,12.5

prakāśakarmakṛdvargavailakṣaṇyāttamobhavāḥ
prakāśyatvācca bhūtādir ahaṅkāreṣu tāmasaḥ // MrgT_1,12.6

devapravartakaṃ śīghrakāri saṃkalpadharmi ca
manaḥ śabdādiviṣaye grāhakāḥ śravaṇādayaḥ // MrgT_1,12.7

vacanādānasaṃhlādavisargavihṛtikriyāḥ
vāgādīnāṃ padānyatvaṃ pade satyapyatadguṇāḥ // MrgT_1,12.8

ātmendriyārthanaikṛṣṭye sarvadevāpravṛttitā
pravṛttikārakāstitvaṃ yuktito 'pyavasīyate // MrgT_1,12.9

tattvāntaroktavṛttibhyo vailakṣaṇyādvilakṣaṇaḥ
saṃkalpo bījamabhyeti manastatpāriśeṣyataḥ // MrgT_1,12.10

jñānaṃ tadakṣayogāttat kramayogitayā kramāt
tathāpyābhāti yugapan nāśusaṃcaraṇādṛte // MrgT_1,12.11

niyatārthatayākṣāṇi nānāyonīni kasyacit
gandhādivyañjakatvācca tadādhārātmakānyapi // MrgT_1,12.12

śabdaikagrāhakaṃ śrotraṃ sparśaikagrāhiṇī ca tvak
tathāstu yadi nādatte saguṇaṃ kāraṇāntaram // MrgT_1,12.13

tvagindriyamayuktārthagrāhi yuktaparāṅmukham
tejovārimahīdravyaṃ dṛgādatte sarūpakam // MrgT_1,12.14

tatastridravyajā sā syān na pareṇeṣyate tathā
yenopalabhyate yo 'rthaḥ sa tasyārthasya kāraṇam // MrgT_1,12.15

na prāptamapi karmādi seyaṃ vyasanasantatiḥ
karṇarandhraviśiṣṭaṃ khaṃ śabdavargāvabhāsakam // MrgT_1,12.16

nāsārandhaviśiṣṭaṃ tad brūta kena nivāryate
tadadṛṣṭāvaruddhaṃ vā tadapyanyatra kiṃ kṛtam // MrgT_1,12.17

prāptaṃ gṛhṇāti nātodye śaptaṃ kenāpi dasyunā
yuktyagamye 'pi sadvākyāt pratītiraupadravā // MrgT_1,12.18

mitārthādamitārthasya jyāyastvamiti sūrayaḥ
vyomaprabhañjanāgnyambubhūmayo bhūtapañcakam // MrgT_1,12.19

śabdādyekottaraguṇam avakāśādivṛttimat
dhūnanajvalanaplāvakharatvāvedino guṇāḥ // MrgT_1,12.20

śabdā vāyvādiṣu vyomni savarṇapratiśabdagāḥ
vyūho 'vakāśadānaṃ ca paktisaṃgrahadhāraṇāḥ // MrgT_1,12.21

vāyuvyomahutāśāmbudharaṇīnāṃ ca vṛttayaḥ
śabdaḥ khaguṇa eveti tadanyatropalabdhitaḥ // MrgT_1,12.22

bruvate bhagavan kecit sarvabhūtaguṇaḥ katham
kvānyatra śravaṇākāśe kathamanyatra tadguṇaḥ // MrgT_1,12.23

pareṣṭādāśrayāttatra nirṇetānubhavo nṛṇām
kadācitkarṇamūle 'pi saṃvidityatha manyase // MrgT_1,12.24

śrotravṛttivadasyāpi pariṇāmo 'stu kā kṣatiḥ
āgamādhyakṣavihatā hetavo nārthasādhakāḥ // MrgT_1,12.25

kālātyayāpadiṣṭatvād iti nyāyavido viduḥ
ityapi sthitamevāyaṃ gandho 'pyastu nabhoguṇaḥ // MrgT_1,12.26

yena ketakapuṣpāder vaikṛṣṭye 'pyupalabhyate
iti pañcasu śabdo 'yaṃ sparśo bhūtacatuṣṭaye // MrgT_1,12.27

aśītoṣṇo mahīvāyvoḥ śītoṣṇau vāritejasoḥ
bhāsvadagnau jale śuklaṃ kṣitau śuklādyanekadhā // MrgT_1,12.28

rūpaṃ triṣu raso 'mbhaḥsu madhuraḥ ṣaḍvidhaḥ kṣitau
gandhaḥ kṣitāvasūrabhiḥ surabhiśca mato budhaiḥ // MrgT_1,12.29

dehe 'sthimāṃsakeśatvaṅnakhadanteṣu cāvaniḥ
mūtraraktakaphasvedaśukrādau vāri saṃsthitam // MrgT_1,12.30

hṛdi paktau dṛśoḥ pitte tejastaddharmadarśanāt
prāṇādivṛttibhedena nabhasvānukta eva te // MrgT_1,12.31

garvavṛttyanuṣaṅgeṇa khaṃ samastāsu nāḍiṣu
prayoktryādimahīprāntam etadaṇvarthasādhanam // MrgT_1,12.32

pratyātmaniyataṃ bhogabhedato vyavasīyate
sarvato yugapadvṛtter anutpādādasarvagam
bhinnajātīyamapyekaphalaṃ dīpāṅgavastuvat // MrgT_1,12.33

ityātivāhikamidaṃ vapurasya jantoś citsaṅgacidgahanagarbhavivarti leśāt
naitāvatālamiti bhauvanatattvapaṅktim ādhāradehaviṣayābhyudayāya vakṣye // MrgT_1,12.34

athoktārthaprasiddhyarthaṃ bhuvanādi vinirmame
sādhāraṇebhyo yonibhyaḥ kalādibhyo maheśvaraḥ // MrgT_1,13.1

tāni kālānalādīni kalāprāntāni maṇḍalam
saṃsāramiti tattvajñā bhogasthānaṃ pracakṣate // MrgT_1,13.2

māyāyāmapi paṭhyante gahaneśādayo 'dhipāḥ
tattvaśuddhiśca dīkṣāyāṃ sarvaṃ tatkṛtimastake // MrgT_1,13.3

nityatvavyāpakatvādiśravaṇādavasīyate
dṛṣṭaṃ purādi yadbhogyaṃ mūrtaṃ pralayadharmi ca // MrgT_1,13.4

śuddhādhvanyapi māyāyāḥ parasyāḥ patayaḥ kṛtau
te tasyāmapi paṭhyante te 'pi tatkṛtimastake // MrgT_1,13.5

rajo vilokyate tiryagjālāviṣṭārkarociṣām
tadaṣṭāṣṭaguṇasthāne tṛtīye syātkacāgrakam // MrgT_1,13.6

likṣā yūkā yavo 'pyevam aṅgulaṃ tattrisaṃguṇaiḥ
taireva guṇitaṃ pāṇir dhanustadvedalakṣitam // MrgT_1,13.7

daṇḍo dve dhanuṣī jñeyaḥ krośastaddvisahasrakam
dvikrośamāhurgavyūtiṃ dvigavyūtiṃ ca yojanam // MrgT_1,13.8

kapālamarbudaṃ sthaulyād brahmaṇo 'ṇḍasya yojanaiḥ
tasyāntaḥ kāñcanaṃ dhāma kālāgnestāvadeva hi // MrgT_1,13.9

yatrāntakālatīkṣṇāṃśukoṭitejāstathāvidhaiḥ
rudrairāste vṛto devaḥ kālāgniriti viśrutaḥ // MrgT_1,13.10

sarvādhvavartibhūtānāṃ yasminnudvṛttatejasi
bhayamutpadyate śaktyā saṃhartryā codite prabhoḥ // MrgT_1,13.11

tasya svabhāvato jvālāḥ pravṛttā daśakoṭayaḥ
yojanānāṃ tadardhena dhūmaḥ sāndraḥ sudāruṇaḥ // MrgT_1,13.12

tataḥ puṭāstrayastriṃśaddaśalakṣonakoṭikāḥ
tadantarāṇi dvātriṃśallakṣakāṇi durātmanām // MrgT_1,13.13

sthānāni yātanāhetor nirmitānyadhvavedhasā
tāni te nāmabhirvakṣye dvijamukhya nibodha me // MrgT_1,13.14

rauravadhvāntaśītoṣṇasaṃtāpābjamahāmbujāḥ
kālasūtrāṣṭamā hyete narakā iti viśrutaḥ // MrgT_1,13.15

sūcyāsyatālakhaḍgākhya kṣuradhārāmbarīṣakāḥ
kālakhaḍgākhya KSTS taptāṅgārā mahādāhāḥ saṃtāpāśceti ye mune // MrgT_1,13.16

bhavantyaṣṭau subībhatsā mahāśabdapadānugāḥ
lākṣāpralepamāṃsādanirucchvāsanasocchvāsāḥ // MrgT_1,13.17

yugmādriśālmalīlohapradīptakṣutpipāsakāḥ
kṛmīṇāṃ nicayaśceti rājānaḥ parikīrtitāḥ // MrgT_1,13.18

lohastambho 'tha viṇmūtras tathā vaitaraṇī nadī
tāmisraścāndhatāmisraḥ kumbhīpākaḥ sarauravaḥ // MrgT_1,13.19

mahāpadānugo 'vīcī rājarājeśvareśvarāḥ
eṣāṃ puṭānāṃ narakaiḥ sārdhaṃ yojanasaṃkhyayā // MrgT_1,13.20

bhavanti koṭayastriṃśad dve ca lakṣe dvijottama
tatasttriṃśatsahasrāṇi tyaktvā bhūrnavalākṣikī // MrgT_1,13.21

bhavatyayomayyardhena pūrveṇārdhena kāñcanī
yo 'pyadhastātpuṭastasyā mṛdardhaṃ cārdhamāyasam // MrgT_1,13.22

tatra dvātriṃśato 'mīṣāṃ nirayāṇāṃ patiḥ sthitaḥ
kūṣmāṇḍa iti vikhyātaḥ pralayārkānaladyutiḥ // MrgT_1,13.23

karālavadanaḥ kruddho vṛttakoṭaralocanaḥ
taṅkapāṇistathābhūtair bhūtairbhūyobhirāvṛtaḥ // MrgT_1,13.24

ayorukmapuṭādūrdhvam aṣṭamīyaṃ vasundharā
sāhasrāḥ ṣaṭ parā madhyā vyarkalakṣatrikoṭikī // MrgT_1,13.25

vasatyo navasāhasrāḥ parā daśasahasrikī
tadāsāṃ saptakaṃ sadbhiḥ khyātaṃ pātālasaptakam // MrgT_1,13.26

tannāmato 'dhipatita ucyamānaṃ nibodha me
ābhāsaṃ paratālākhyaṃ tritalaṃ ca gabhastimān // MrgT_1,13.27

mahātalaṃ rasāṅkaṃ ca pātālaṃ saptamaṃ mune
saptasveteṣu daityendrabhujaṅgakṣaṇadācarāḥ // MrgT_1,13.28

sapta sapta samākhyātās tānapyatha nibodha me
daityāḥ śaṅkuśrutiḥ pūrve prahlādaḥ śiśupālakaḥ // MrgT_1,13.29

karkandhako hiraṇyākṣo bṛhadgarbho balistathā
kādraveyāḥ kuṭilako vāsukiḥ kambalastathā // MrgT_1,13.30

kārkoṭako 'tha kālāṅgo durdarśastakṣakastathā
vikaṭo lohitākṣaśca yamākṣo vikaṭānanaḥ // MrgT_1,13.31

karālo bhīmanirhrādaḥ piṅgalaśceti rākṣasāḥ
teṣāmupari niśeṣapātālādhipatīśvaraḥ // MrgT_1,13.32

sāhasre kāñcane dhāmamaṇḍale hāṭakaḥ sthitaḥ
yaṃ stuvanti priyaprāptyai yatā yativibhūṣaṇaiḥ // MrgT_1,13.33

daityayakṣāsurādhīśalalanā lalitaiḥ padaiḥ
tataḥ koṭiśataṃ pṛthvī nānājanasamāśrayā // MrgT_1,13.34

dvīpaśailasaridvārinidhimaṇḍalamaṇḍitā
jambūśākakuśakrauñcaśālmagomedhapuṣkarāḥ // MrgT_1,13.35

lakṣādidviguṇā dvīpāḥ kṣārādyabdhibhirāvṛtāḥ
tato hiraṇmayī bhūmir lokālokaśca parvataḥ // MrgT_1,13.36

tamaḥ parastādgarbhodaḥ kaṭāhaśceti bhūtalam
triśailasariddvīpakān an[al]odadhyalaṃkṛtām // MrgT_1,13.37

pṛthvīṃ bhagavatīṃ śakra śrotumicchāmi vistarāt
tvayi vaktari deveśa sarvapratyakṣadarśini // MrgT_1,13.38

niṣṭhājñaptirasākṛṣṭaṃ śrutau dhāvati me manaḥ
vartayiṣye dvijaśreṣṭha prastutoktiśarīravat // MrgT_1,13.39

dvīpānnadīvanāntāṃśca śṛṇuśvaikāgramānasaḥ
jambudvīpaṃ kṣiternābhis tadvṛttaṃ lakṣayojanam // MrgT_1,13.40

kṣārābdhinā parivṛttaṃ parivṛttena tāvatā
tasya madhye sthitaḥ śailarājarājo hiraṇmayaḥ // MrgT_1,13.41

tiraskṛtāṃśumajjyotir meruḥ suraniṣevitaḥ
sa ṣoḍaśa sahasrāṇi kṣitau viṣṭo mahītalāt // MrgT_1,13.42

tadūnamunnato lakṣaṃ mūle ṣoḍaśa vistṛtaḥ
triṣu pādāntareṣvasya caturvṛddheṣu parvasu // MrgT_1,13.43

nemayaḥ kaṭakākārā nirgatā dīptimattarāḥ
ekā daśasahasrā tu manusāhasrikī parā // MrgT_1,13.44

nemiryā mastakopānte lokapālasamāśrayā
cakravāṭeti tāmāhuḥ sarvaratnaprabhāvatīm // MrgT_1,13.45

siddhagandharvamahatāṃ tadadhaḥ parvasu sthitiḥ
prācyādiṣvindramukhyānāṃ nāmatastānibodhata // MrgT_1,13.46

nānaratnaprabhājālamaṇḍalālaṅkṛtā hareḥ
siddhasādhyamarujjuṣṭā rukmabhūramarāvatī // MrgT_1,13.47

raktapītamaṇiprāyahemaprākāragopurā
vahnestejovatī vahnitulyabhūtaniṣevitā // MrgT_1,13.48

mṛtyoḥ saṃyamanī tuṅgalohaprākāramaṇḍalā
kālapāśapitṛvyādipretamāriniṣevitā // MrgT_1,13.49

kṛṣṇā daityapatermṛtyor dhāmavaddaityasevitā
nīlaratnaprabhājālavitānavarabhūṣaṇā // MrgT_1,13.50

śuddhavatyambunāthasya sphaṭikopalanirmitā
pāṇḍurābhropamairyādaḥsevitā bhāti dhāmabhiḥ // MrgT_1,13.51

vāyorgandhavatī tuṅgaśvetapītadhvajākulā
balavadbhūtasaṃjuṣṭā sarvaratnavinirmitā // MrgT_1,13.52

mahodayā candramasaḥ śvetā muktādinirmitā
dvijasaṃghastutā bhāti purairhimagiriprabhaiḥ // MrgT_1,13.53

jvalallalāṭadṛgdagdhasmaramṛtyuyaśobhṛtaḥ
purī yaśovatī sarvaratnajā rudrasevitā // MrgT_1,13.54

iti sarvartusukhadāś cakravāṭārdhavistṛtāḥ
puryo 'ṣṭāvaniloddhūtapārijātarajoruṇāḥ // MrgT_1,13.55

vedhasā nirmitā lokapālacakrānuvartinām
bhūtaye svarga ityetā gīyante kavibhiḥ kṣitau // MrgT_1,13.56

caturdaśa sahasrāṇi yojanānāṃ svayaṃbhuvaḥ
madhye manovatī nāma purī lokeśavanditā // MrgT_1,13.57

yā cakārāruṇānuccair vidyunmārgānmahaḥśriyā
sāvitryā spardhamāneva svargakāmātivartinī // MrgT_1,13.58

tasyāmupāsate devā munayaśca mahaujasaḥ
mahāyogīśvaraṃ siddhyai yamādyairbhūtavedhasam // MrgT_1,13.59

tadīśabhāge tasyādreḥ śṛṅgamādityasannibham
yattajjyotiṣkamityāhuḥ sadā paśupatipriyam // MrgT_1,13.60

tasya sānuṣu haimeṣu ratnacitreṣu saṃsthitāḥ
skandanandimahākālagaṇeśādigaṇāvarāḥ // MrgT_1,13.61

mūrdhni devādidevasya sthānaṃ tripuravidviṣaḥ
rudrāyutagaṇairjuṣṭaṃ brahmādyaiśca surottamaiḥ // MrgT_1,13.62

iti meruradho 'syānte dikṣu ye bhūdharāḥ sthitāḥ
tacchiṣṭāni navadvīpe varṣāṇyasminnibodha me // MrgT_1,13.63

niṣadho hemakūṭaśca himavāṃścācalottamāḥ
merordakṣiṇato nīlaḥ śvetaḥ śṛṅgīti vāmataḥ // MrgT_1,13.64

sahasradvayaviṣkambhā daśotsedhā navāntarāḥ
prāgāyataḥ suparvāṇāḥ sāgarāhitakoṭayaḥ // MrgT_1,13.65

tadardhenāttaviṣkambhau mālyavadgandhamādanau
yāmyottarau prākpratīcyor merutastāvadantarau // MrgT_1,13.66

paścānmālyavataḥ prācyāṃ gandhamādanaśailataḥ
ilāvṛtaṃ nīlagirer yāmyato niṣadhādudak // MrgT_1,13.67

bhadrāśvaṃ mālyavatprācyāṃ varṣaṃ bhadrajanākulam
suketanaṃ ketumālaṃ pratīcyāṃ gandhamādanāt // MrgT_1,13.68

niṣadhāddharivarṣe yad yāmyato hemakūṭataḥ
nāmnā kiṃpuruṣaṃ khyātaṃ bhārataṃ himavadgireḥ // MrgT_1,13.69

ramyakākhyamudaṅnīlād dhiraṇyaṃ śvetaparvatāt
yaduttare śṛṅgavataḥ kuruvarṣaṃ taducyate // MrgT_1,13.70

niṣkambhaśailāścatvāro meroḥ sthairyāya vedhasā
lakṣārdhonnataḥ kḷptās [te] teṣāṃ pūrveṇa mandaraḥ // MrgT_1,13.71

śveto haridrācūrṇābho yāmyato gandhamādanaḥ
pratīcyāṃ vipulo nīlaḥ supārśvaḥ saumyato 'ruṇaḥ // MrgT_1,13.72

sahasrayojanacchāyās teṣu kalpadrumāḥ sthitāḥ
kadambajambvāvaśvatthanyagrodhau cottarāntikāḥ // MrgT_1,13.73

jambūphalarasodbhūtā meruṃ paryetya nimnagā
viveśa mūlamevāsya kanakīkṛtya tāṃ mahīm // MrgT_1,13.74

taṃ pītvā pakṣisarpākhumṛgaśākhāmṛgādayaḥ
babhūvuḥ kāñcanā ye ca sattvāstasyāṃ kṛtāplavāḥ // MrgT_1,13.75

dvīpaketurabhūjjambūḥ kalpaśākhiṣu satsvapi
prabhāvātiśayātkhyātaṃ jambūdvīpamidaṃ tataḥ // MrgT_1,13.76

prācyāṃ viṣkambhaśailasya mūle caitrarathaṃ vanam
saro 'ruṇodakaṃ nāma tatra hemābjamaṇḍitam // MrgT_1,13.77

yāmyādrimūle gandharvasurasiddhāpsarovṛtam
nandanaṃ mānasaṃ tatra saro mānasataskaram // MrgT_1,13.78

vaibhrājaṃ vaipule mūle sitodaśca hradottamaḥ
devairniṣevyate channaḥ kamalairaṃśumaprabhaiḥ // MrgT_1,13.79

saupārśve dhṛtimannāma kānanaṃ bhadrako hradaḥ
saugandhikāmbujacchannaḥ sevyate pitṛbhiḥ sadā // MrgT_1,13.80

trayodaśasahasrāyurjambūphalarasāśanaḥ
mervālokopalabdhārtho janaḥ sutvagilāvṛte // MrgT_1,13.81

varṣāyutāyurnīlābjadyutiḥ panasasārabhuk
ketumāle jano divyadehabandhaḥ sukhī balī // MrgT_1,13.82

candrabimbadyutirnīlā-bjāśano bhadravājini
daśavarṣasahasrāyurduḥkhaśokabhayojjhitaḥ // MrgT_1,13.83

triṃśadabdasahasrāyuḥ kāmavṛkṣaphalāśanaḥ
yugmaprasūtiḥ kuruṣu śyāmāpuṣpadyutirjanaḥ // MrgT_1,13.84

bhūtavedasahasrau dvāv ekadiksaṃdhilakṣitau
somavāyvāśayoḥ siddhamunicāraṇasevitau // MrgT_1,13.85

candrabhadrākarau dvīpau candraraktābjarugjanau
ailāvṛtaṃ tayorāyuḥ phalaṃ mūlaṃ ca bhojanam // MrgT_1,13.86

antarbhāvaḥ kuruṣvabdhau sānnidhyātkīrtitau tataḥ
adhyardhāni sahasrāṇi dvādaśāyurhiraṇvati // MrgT_1,13.87

janasyendutviṣo nityam aśnato lākucaṃ phalam
nīlanīrajaramyasya ramyake dvādaśasthitiḥ // MrgT_1,13.88

janasyābdasahasrāṇi nyagrodhaphalamaśnataḥ
rajatadyutirikṣvādas tāvadāyurharau janaḥ // MrgT_1,13.89

raukmaḥ kiṃpuruṣe plakṣabhojano 'bdāyutasthitiḥ
iti kimpuruṣādīni varṣāṇyuktāni yāni te // MrgT_1,13.90

na teṣvavasthābhedo 'sti vivartiṣu kṛtādiṣu
yugānurūpaprajñāyus tejobaladhanaprajaḥ // MrgT_1,13.91

kṛṣṭākṛṣṭāśano duḥkhatrayārto bhārate janaḥ
guṇa eko yadudyukto neṣṭaṃ kiṃcinna sādhayet // MrgT_1,13.92

sarvāsāṃ phalabhūmīnāṃ karmabhūḥ kāraṇaṃ yataḥ
navābdhisrotasi dvīpā nava cātrārdhakasthale // MrgT_1,13.93

indradvīpaprabhṛtayo nāmatastānnibodha me
indradvīpaḥ kaśeruśca tāmraparṇo gabhastimān // MrgT_1,13.94

nāgadvīpaścāndramaso gāndharvo vāruṇastathā
kumārikākhyo navamo nānāparvatanimnagāḥ // MrgT_1,13.95

nānājātijanākīrṇā bhāratākhe prakīrtitāḥ
āgnīdhro nāma nṛpatir jambūnātho manoḥ kule // MrgT_1,13.96

tajjātanṛpasaṃjñābhiḥ kathyante bhāratādayaḥ
kṣārakṣīradadhisneharasamadhvāmṛtodakaiḥ // MrgT_1,13.97

lakṣādidviguṇā dvīpā jambūdvīpādayo vṛtāḥ
śāke śākadrumastvaṅgaḥ śākasaṃjñānibandhanaḥ // MrgT_1,13.98

kuśo 'bhūtkāñcanaḥ kauśe svayaṃbhuvi yiyakṣati
krauñce krauñco hato daityaḥ krauñcādrau hemakandare // MrgT_1,13.99

skandena yuddhvā suciraṃ citramayī sumāyinā
sa śailastasya daityasya khyātaścitreṇa karmaṇā // MrgT_1,13.100

ketutāmagamattasya nāmnā krauñcaṃ taducyate
śālmale śālmalīvṛkṣo haimaḥ sāhasriko 'rkabhāḥ // MrgT_1,13.101

priyo 'marāṇāṃ tatketuḥ sa tadākhyānibandhanaḥ
gomede gopatirnāma rājābhūdgosavodyataḥ // MrgT_1,13.102

yājyo 'bhūdvahnikalpānām autathyānāṃ manoḥ kule
sa teṣu hariyajñāya pravṛtteṣu bhṛgūn gurūn // MrgT_1,13.103

vavre taṃ gautamaḥ kopādaśapadagamatkṣayam
yajñavāṭe 'sya tā gāvo dagdhāḥ kopāgninā muneḥ // MrgT_1,13.104

tanmedasā mahī channā gomedaḥ sa tato 'bhavat
nadī puṣkariṇī nāma hemapuṣkaramaṇḍitā // MrgT_1,13.105

tayā sa puṣkaradvīpaḥ khyāpitaḥ surasevitaḥ
yathā kimpuruṣādyeṣu kṛtāvāsaḥ sadā janaḥ // MrgT_1,13.106

śākadvīpādiṣu tathā kṣīrādikṛtabhojanaḥ
himenduhimanīlābjasasyakasphaṭikadyutiḥ // MrgT_1,13.107

daśavarṣasahasrāyurnaṣṭaduḥkhaikakaṇṭakaḥ
saptamāmudadherarvāk dve koṭī satrikaṃ dalam // MrgT_1,13.108

pañcāśacca sahasrāṇi karṇāddhemādrigarbhataḥ
tato hiraṇmayī bhūmir nānāratnadrumācalā // MrgT_1,13.109

krīḍārthaṃ vedhasā sṛṣṭā devānāṃ daśakoṭikī
lokāloko bahistasyā lokālokaniyāmakaḥ // MrgT_1,13.110

yojanāyutaviṣkambhas tuṅgaśṛṅgaparicchadaḥ
tasya śṛṅgeṣu tīkṣṇāṃśor bhāsaścandrātapopamāḥ // MrgT_1,13.111

na tāpayati vaikṛṣṭyād dhāmānyāśābhṛtāṃ mune
tamaḥ parastānnibiḍaṃ lakṣāṇyekonaviṃśatiḥ // MrgT_1,13.112

catvāriṃśatsahasrāṇi pañcatriṃśacca koṭayaḥ
saptaviṃśatilakṣāṇi koṭiścaikā samudrarāt // MrgT_1,13.113

haimaṃ kaṭāhakaṃ koṭir garbhādeti samantataḥ
tithilakṣo bhuvarloko dhruvaprānto mahītalāt // MrgT_1,13.114

dhruve prānto KSTS; but quoted ad Svacchanda 10: 516c--517b with dhruvaprānto, and dhruvaprānto is supported by Nārayaṇa.

tadūnakoṭisvarlokaḥ svargivaryasamāśrayaḥ
svarloka KSTS; but quoted up to the end of this pāda ad Svacchanda 10:516c--517b, which implies that this word split was made. mahardvikoṭiryatrāste marīcyādimunivrajaḥ // MrgT_1,13.115

jano 'ṣṭakoṭyavacchinnaḥ pitṛjahnujanāśrayaḥ
tapo 'rkakoṭiryatrāste mahāyogī sanandanaḥ // MrgT_1,13.116

ṛbhuḥ sanatkumāraśca sanakaśca mahātapāḥ
tataḥ satya[ma]dhiḥsthānaṃ satyalokaḥ svayambhuvaḥ // MrgT_1,13.117

kāmātiśayasampannaḥ koṭayo nava sapta ca
sāvitrī mūrtimatyāste yatra vedāśca sānugāḥ // MrgT_1,13.118

tataścatasraḥ ṣaṭ ceti madhutripuravidviṣoḥ
sthāne jyotiṣmatīcitre koṭiraṇḍakaṭāhakaḥ // MrgT_1,13.119

śatakoṭipravistīrṇa iti brahmāṇḍagolakaḥ
bhūyasā tulya evāyaṃ sarvasrotaḥsu mānataḥ // MrgT_1,13.120

tasya prācīṃ diśaṃ śakraḥ pātyagniḥ pūrvadakṣiṇām
dakṣiṇāṃ bhūtasaṃhartā rākṣaso dakṣaṇāparām // MrgT_1,13.121

paścimāṃ varuṇo devo nabhasvān paścimottarām
udīcīṃ somayakṣeśāv īśaḥ prāguttarāṃ diśam // MrgT_1,13.122

ūrdhve brahmā hariradhaḥ sarvārthāvahitāḥ sadā
eṣāmapi niyantāro rudrā daśa daśa sthitāḥ // MrgT_1,13.123

bhūmimanto 'pyamī yeṣāṃ notkrāmanti bhayātpadam
nānārūpairmahāvīryais taruṇārkasamaprabhaiḥ // MrgT_1,13.124

vṛtā nānāyudhadharair nāmabhistānnibodha me
budhnavajraśarīrājakapālīśapramardanāḥ // MrgT_1,13.125

prāgvibhūtyavyayau śāsta pinākī tridaśādhipaḥ
bhasmakṣayāntakaharajvalanāgnihutāśanāḥ // MrgT_1,13.126

piṅgalaḥ khādako babhrur dahanaścāgnidiggatāḥ
vidhātṛdhātṛkartrīśakālamṛtyuviyojakāḥ // MrgT_1,13.127

yāmyadharmeśasaṃyoktṛharāśca yamanāyakāḥ
nirṛtirmāraṇakrodhahantṛdhūmravilohitāḥ // MrgT_1,13.128

ūrdhvaliṅgavirūpākṣadaṃṣṭribhīmāḥ palādapāḥ
balātibalapāśāṅgaśvetabhūtajalāntakāḥ // MrgT_1,13.129

mahābalamahābāhusunādyabdaravāḥ kapāḥ
laghuśīghramahadvegasūkṣmatīkṣṇakṣayāntakāḥ // MrgT_1,13.130

kapardyabdeśapañcāntapañcacūḍāśca vāyupāḥ
nidhīśo rūpavān dhanyasaumyaśāntajaṭādharāḥ // MrgT_1,13.131

kāmaprasādalakṣmīśaprakāśāścenduyakṣapāḥ
vidyeśasarvavijjñānavedavijjyeṣṭhavedagāḥ // MrgT_1,13.132

vidyāvidhātṛbhūteśabalipriyasukhādhipāḥ
śambhurgaṇādhyakṣavibhutryakṣacaṇḍāmarastutāḥ // MrgT_1,13.133

vicakṣaṇanabholipsusaṃvivāhāśca mūrdhani
krodhanānilabhugbhogigrasanodumbareśvarāḥ // MrgT_1,13.134

vṛṣo viṣadharo 'nanto vajro daṃṣṭrī ca viṣṇupāḥ
tato 'mbhaḥpramukhā bhogabhūmayastāsu saṃsthitāḥ // MrgT_1,13.135

pañcāṣṭakā niyoktṝṇāṃ kṣetrāvāptaphalaśriyaḥ
bhārabhūtyāṣāḍhiḍiṇḍilākulyamarapuṣkarāḥ // MrgT_1,13.136

prabhāsanaimiṣau ceti guhyāṣṭakamidaṃ jale
śrīśālajalpakedārabhairavāmrātakeśvarāḥ // MrgT_1,13.137

hariścandramahākālam adhyāḥ sātipadā rucau
mahendrabhīmavimalakurukṣetragayākhalāḥ // MrgT_1,13.138

sanāpadottarāḥ sāṭṭahāsāḥ sanākhalāḥ khage
sthāṇusvarṇākṣagokarṇabhadrakarṇamahālayāḥ // MrgT_1,13.139

vastrapadāvimukhāhvarudrakoṭyaḥ khamaṇḍale
pavitrāṣṭakamityāhur garve mātrendriyagocare // MrgT_1,13.140

sthāṇvaṣṭakaṃ dvijaśreṣṭha nāmataḥ kathayāmi te
mākoṭamaṇḍaleśānadviraṇḍachagalāṇḍakāḥ // MrgT_1,13.141

sthūlasthūleśvarau śaṅkukarṇakālañjarāvapi
sūkṣmāmarapurāṇyaṣṭau buddhau paiśācamāditaḥ // MrgT_1,13.142

rākṣasaṃ yākṣagāndharvaṃ māhendraṃ ca maharddhimat
saumyaṃ prājeśvaraṃ brāhmaṃ dīptaṃ paramayā śriyā // MrgT_1,13.143

gauṇe yogīśadhāmāni tvakṛtaṃ kṛtaraibhavam
kṛtabhairavam KSTS brāhmavaiṣṇavakaumāram aumaṃ śraikaṇṭhamantataḥ // MrgT_1,13.144

vīrabhadrasya rucimad ddhāma yogivarastutam
svapadādho 'dhikārasthasarvarudrādhikaśriyaḥ // MrgT_1,13.145

vāmadevabhavānantabhīmomāpatyajeśvarāḥ
sarveśāneśvarāvekavīraikaśivasaṃjñitau // MrgT_1,13.146

ugraḥ pracaṇḍadṛk ceśo guṇānāṃ mūrdhni saṃsthitāḥ
tapasā guruṇopāsya krodhādīn gurutāṃ matāḥ // MrgT_1,13.147

svādhikāravidhau tīkṣṇā rudrāḥ sarvārthadṛkkriyāḥ
tebhyo daśaguṇaśrīkān pradhānādhipatīñchṛṇu // MrgT_1,13.148

krodheśacaṇḍasaṃvartajyotiḥpiṅgalasūragāḥ
pañcāntakaikavīrau ca śikheda iti te smṛtāḥ // MrgT_1,13.149

sarvendriyaḥ sarvatanuḥ sarvāntaḥkaraṇāśrayaḥ
puruṣe niyatau yantā kāle kalanaśaktimān // MrgT_1,13.150

bhuvaneśamahādevavāmadevabhavodbhavāḥ
ekapiṅgekṣaṇeśānā-ṅguṣṭhamātrāśca bhāsvarāḥ // MrgT_1,13.151

parameśopamā rāgavidyāgarbhe kalāpade
mahāpuracatuḥṣaṣṭimaṇḍale maṇḍalādhipāḥ // MrgT_1,13.152

anantastrikalo goptā kṣemīśo brahmaṇaḥ patiḥ
dhruvatejodhiṣau rudrau gahaneśaśca viśvarāṭ // MrgT_1,13.153

māyādhikāriṇo rudrā maṇḍalādhipatīśvarāḥ
saṃsāracakrakārūḍhabhūtagrāmavivartakāḥ // MrgT_1,13.154

etāvatyeva ghoreyaṃ sarvabhūtabhavāvaniḥ
sīdantyajñānino yasyāṃ paṅke gāva ivācalāḥ // MrgT_1,13.155

bhṛguṇī brahmavetālī sthāṇumatyambikā parā
rūpiṇī nandinī jvālā saptasaptārbudeśvarāḥ // MrgT_1,13.156

vidyārājñyastu kathitā vidyāyāṃ rudrasaṃstutāḥ
tāsāmupari dīptaśrīr devo vidyādhipaḥ sthitaḥ // MrgT_1,13.157

mantreśeśacidāviṣṭarudravyūhāṣṭakānugaḥ
ucchuṣmāḥ śambarāścaṇḍā mahāvīryāḥ padadruhaḥ // MrgT_1,13.158

rudrā gaṇāḥ sadikpālāḥ śāstrāṇi patayastataḥ
te cānantaprabhṛtayo gaditā eva nāmataḥ // MrgT_1,13.159

svasvarūpāśca te vipra pūrvaṃ praśnānuṣaṅgataḥ
sādāśive pavitrāṅgasakalādiparicchadaḥ // MrgT_1,13.160

devaḥ sadāśivo bindau nivṛttyādikaleśvarāḥ
nāde dhvanipatiḥ śaktau sarvaśaktimatāṃ varaḥ // MrgT_1,13.161

yonirviśvasya vāgīśāḥ patayaḥ parataḥ śivaḥ
sadāśivaśivāntādhvakalpitāṇuvapuḥsthitiḥ // MrgT_1,13.162

sarvātiśayaviśrāmas tadūrdhvaṃ patayaḥ katham
īśānatītya śāntāntaṃ tattvaṃ sādāśivaṃ smṛtam // MrgT_1,13.163

bhuvanānyapi nādādikalā nānyaḥ patiḥ śivāt
kiṃtu yaḥ patibhedo 'smin sa śāstre śaktibhedavat // MrgT_1,13.164

kṛtyabhedopacāreṇa tadbhedasthānabhedajaḥ
karotyunmīlanaṃ yābhiḥ śaktibhirnaratejasaḥ // MrgT_1,13.165

tā nivṛttyādisaṃjñānāṃ bhuvanānāmadhīśvarāḥ
nivartayati bhūtāni yayā sāsya nivartikā // MrgT_1,13.166

nivṛttiriti tatsthānaṃ tatreśo 'pi nivṛttimān
nivṛttasya gatirbhūyo yayā prācyāvalakṣaṇā // MrgT_1,13.167

niṣidhyate pratiṣṭhā sā sthānaṃ tavāṃśca tatpatiḥ
tyaktvāptagamyaviṣayaṃ yayā jñānaṃ dadātyaṇoḥ // MrgT_1,13.168

sā vidyā sthānamapyasyā vidyeśaśca tadīśvaraḥ
sarvaduḥkhapraśamanaṃ yayāsya kurute haraḥ // MrgT_1,13.169

sā śāntistatpadaṃ ceti tatkurvan so 'pi śāntimān
ūrdhvādhoviṣayāloko mahānyaśca mahattaraḥ // MrgT_1,13.170

mahattamaśca kriyate cito yābhirvimucyataḥ
tā indhikādyāstatsthānaṃ tadvānīśastisṛṣvapi // MrgT_1,13.171

sarvajñatvādiyoge 'pi niyojyatvaṃ malāṃśataḥ
pramārṣṭi tadyayā sāsya mocikā tatpadaṃ ca yat // MrgT_1,13.172

mocakastatkriyākṛcca yayeśānaṃ karoti tam
sordhvagā tatpadaṃ ceti tadīśaścordhvagāpatiḥ // MrgT_1,13.173

ye 'pi tatpadamāpannāḥ śaivasādhanayogataḥ
te tatsthityantamāhlādaṃ prāpya yānti paraṃ padam // MrgT_1,13.174

na ca sṛṣṭyādi kurvanti svārthaniṣṭhā hi te yataḥ
iti sādāśivaṃ tattvaṃ vyākhyātaṃ leśatastava // MrgT_1,13.175

śaktāvapyevamityeṣa sakalaḥ kṛtyayogataḥ
kṛtyaṃ tadādiviṣayaṃ niṣkalo 'nyatra sarvadā // MrgT_1,13.176

bhūmiprādhānikagranthividyābindukalādiṣu
guṇakārāḥ daśādyāḥ syur nādakoṭeradho mune // MrgT_1,13.177

ūrdhvaṃ kalāyā vidyādhaḥ śrūyante gahanādhipāḥ
tadantarālametāvad iti dhījātra lakṣaṇā // MrgT_1,13.178

dvayorapyadhvanorevaṃ kramaprasavayoginoḥ
vilayaḥ prātilomyena śaktitattvadvayāvadhiḥ // MrgT_1,13.179

vyastasyātha samastasya vilayaḥ sa kathaṃ kiyān
tattvamārgasya bhagavan brūhi sarvārthadarśyasi // MrgT_1,13.180

mahāsvāpe samastasya vyastasyāvāntaro layaḥ
sargo 'pyevaṃ sthiteḥ kālaḥ kathyamāno 'vadhāryatām // MrgT_1,13.181

caturyugasahasrāntam aharhemāṇḍajanmanaḥ
niśā tāvatyahorātramānenābdaparārdhake // MrgT_1,13.182

vilayo vyutkrameṇaiṣa prakṛtyādi nivāryate
tadā rudraśataṃ vīraśrīkaṇṭhau ca pradhānapāḥ // MrgT_1,13.183

śaktyākramya jagatsūkṣmaṃ sūkṣmadehāṃśca cidvataḥ
prakṛtisthāśayān kālaṃ tatsvāpāntamupāsate // MrgT_1,13.184

śiveṣṭamantrabhṛnnunnamaṇḍalādhipatīritāḥ
kāle jagatsamutpādya svādhikāraṃ prakurvate // MrgT_1,13.185

karma dharmādikaṃ tacca guṇatvena matau sthitam
guṇino na guṇo 'paiti prakṛtāvucyate katham // MrgT_1,13.186

satyaṃ buddhiguṇaḥ karma nāpaiti guṇino guṇaḥ
dehākṣaphalabhūmīnāṃ tātsthyāt tatropacaryate // MrgT_1,13.187

ādhāre kāraṇe kārye samīpe copakārake
dharmādyanukṛtau ceti lakṣaṇāṃ sūrayo jaguḥ // MrgT_1,13.188

evaṃ guṇādisargāṇāṃ parārdhe guṇakāraṇam
kalā leḍhi kalāṃ māyā svādhikāraparāṅmukhī // MrgT_1,13.189

tannivṛttau nivartante devāstadadhikāriṇaḥ
sargasthityādiko yasmād adhikārastadāśrayaḥ // MrgT_1,13.190

evaṃ mantreśamukhyeṣu viśatsvabhimataṃ padam
vidyāmatti sadātattvaṃ tadbindurbaindavaṃ dhvaniḥ // MrgT_1,13.191

nādamatti parā śaktiḥ śaktimīṣṭe svayaṃ haraḥ
bhavināṃ viśramāyaivaṃ māyāyāśca paraḥ śivaḥ // MrgT_1,13.192

ākalayya svadṛkśaktyā svāpaṃ sṛṣṭyai pravartate
evaṃ tattvāni bhāvāśca bhuvanāni vapūṃṣi ca // MrgT_1,13.193

śuddhāśuddhādhvanorvipra vyākhyātāni samāsataḥ
vidyā pañcāṇudehāśca bindurnādo 'tha kāraṇam // MrgT_1,13.194

pañcaskandhaḥ paro mārgaḥ kva bhāvāḥ pratyayaḥ sthitāḥ
nādaḥ sūkṣmaḥ kalā kālarāgayugme sapūruṣe // MrgT_1,13.195

sthūlaḥ pañcakalo nādaḥ pañcatattvāśrayo mune
pradhānādicaturgranthinidhirbinduścatuṣkalaḥ // MrgT_1,13.196

garve manomukhā devā buddhau bhāvādayaḥ sthitāḥ
pañcamantratanurdevaḥ sthitastanmātrapañcake
sūkṣmabhūteṣu mantreśā mantrāḥ sthūleṣu saṃsthitāḥ // MrgT_1,13.197

iti yadaṇunirodhi dhvāntabījādyadṛṣṭaṃ paśumatasṛtadṛgbhiḥ pāśajālaṃ subhūyaḥ
tadupaśamanimittaṃ vakṣyamāṇakriyāto rucadavihataśaktiḥ śāmbhavī mantrasampat // MrgT_1,13.198

samāptaśca vidyāpādaḥ

[samayācāravidhiḥ]

yenāṇūnāmuṣitamamalaṃ dṛkkriyākhyasvarūpaṃ yatsadbhāvādbhavajalanidhau jantujātasya pātaḥ
durvāraṃ tatkṣapayati tamo yatprasādastamīśaṃ caryāpāde vivṛtiracanāṃ kurmahe sampraṇamya // MRgCp_0

iha hi śāstropakrame iti vastutrayasyāsya prāppādakṛtasaṃsthiteḥ| caryāyogakriyāpādairviniyogo 'bhidhāsyate||

iti yatprāksūtritaṃ tatrāvagatajñānakriyāyogānāmapi deśikādīnāṃ vihitācaraṇaniṣiddhavarjanarūpāṃ caryāṃ vinā na nirvighnato vāñchitaphalāvāptiriti kramāgataṃ yogapādasamāptāvupakṣiptasamanvayaṃ caryāpādamavatārayitumāha---

This indicates that the \CP\ is the last of the text

athāto deśikādīnāṃ sāmānyācārasaṃgrahaḥ
paraścāvasaraprāptaḥ samāsenopadiśyate // MrgT_3.1

Vṛtti:

[deśikādīnām] ācāryasādhakaputrakasamayināṃ [sāmānyācārasaṃgrahaḥ] sādhāraṇāsādhāraṇācārasamuccayaḥ [avasaraprāptaḥ] kramāyātaḥ [samāsena] saṃkṣepād idānīm upadiśyate 'bhidhīyata iti|

sādhāraṇāsādhāraṇācāra@ \Brunner; sādhāraṇācāra@ \Bhatt athaśabdo 'dhikārārthaḥ| ataḥśabdastu yogapādānantaryam|

[śaivabhedāḥ]

deśiko mantravṛttiśca putrakaḥ samayī ca yaḥ
catvāra ete śaivāḥ syur vratino 'vratino 'pi vā // MrgT_3.2

Vṛtti:

deśika ityācāryaḥ| [mantravṛttiḥ] mantra evānanyaniṣṭhā vṛttiḥ yasya sa sādhakaḥ| śaivānāmeva deśikādīnāmiha lakṣaṇam| śāktādayastu te anyādṛśā eveti vijñāpayituṃ śaivapadopādānam| dvividhāstu te śaivāḥ| vratino [avratino 'pi] vratavarjitāśca|

[vratinaḥ śaivāḥ] atha vratinastāvadāha

vratino jaṭilā muṇḍās teṣvagryā bhasmapāṇḍarāḥ
tilakaiḥ puṇḍrakaiḥ paṭṭair bhūṣitā bhūmipādayaḥ // MrgT_3.3

Vṛtti:

[vratino jaṭilā muṇḍāḥ] vratināmapi dvau bhedau jaṭitvaṃ muṇḍitā ca|jaṭilo 'pi vakṣyamāṇabhautikanaiṣṭhikabhedād dvividhaḥ| [teṣu] sarveṣu caiteṣu madhyād [agryāḥ] brāhmaṇāḥ [bhasmapāṇḍarāḥ] bhasmoddhūlitasarvāṅgāḥ| [bhūmipādayaḥ tilakaiḥ puṇḍrakaiḥ paṭṭaiḥ bhūṣitāḥ] kṣatriyāstilakālaṃkṛtatanavaḥ| vaiśyāstripuṇḍrakamaṇḍitāḥ| śūdrāstu paṭṭākṛtinā bhasmoddhūlanena bhūṣitāḥ syuriti śeṣaḥ||

[jaṭādhāraṇe 'yogyāḥ]

jaṭā na śūdro vibhṛyān nājño nāpi pramādavān
na yoṣinna vayontasthā na rogī vikalo 'pi vā // MrgT_3.4

Vṛtti:

śūdramūrkhapramattastrīvṛddhāmayāvivikalāṅgairvā jaṭā na dhāraṇīyāḥ| bahuvacananiṣedhād ekajaṭā ete syuriti kecit|| [jaṭābandhanavidhiḥ] atha tadvidhānam---

kalātattvapavitrāṇuśaktimantreśasaṃkhyayā
vibhajya keśānsampātya pratyaṃśaṃ saṃhitāṇubhiḥ // MrgT_3.5

vrateśvarasya purato badhnīyācchivatejasā
mantriṇaḥ sādhyamantreṇa hṛdā putrakayogyayoḥ // MrgT_3.6

Vṛtti:

[kalātattvapavitrāṇuśaktimantreśasaṃkhyayā] kalāḥ `tārā sutārā taraṇiḥ' ityādyā aṣṭatriṃśat| tattvāni ṣaṭtriṃśat| pavitrāṇavaḥ sadyojātādimantrāḥ pañca| śaktayo vāmādyā nava| mantreśā anantādividyeśā aṣṭau| ābhyaḥ saṃkhyābhyo madhyādanyatamayā saṃkhyayā keśān vibhajya [pratyaṃśaṃ] ekaikasminnaṃśe [saṃhitāṇubhiḥ] śivaikādaśikayā saṃhitayā [sampātya] sampātahomaṃ kṛtvābhyarcitasya vrateśvarasya śivasya purataḥ [śivatejasā] tanmūlenācāryasya jaṭāṃ badhnīyāt| [mantriṇaḥ] sādhakasya sādhyamantreṇa [putrayogyayoḥ] putrakasamasthayostu hṛdeti bhedaḥ||

tasya jaṭāvṛddhiviśeṣamāha---

kṛmighnadravyamiśreṇa bhasmanā traiphalena ca
sāyacūrṇena vā puṣṭiṃ nayettā bhautikavratī // MrgT_3.7

Vṛtti: [kṛmighnadravyamiśreṇa] kaṭutailaviḍaṅgapāradādidravyasaṃyuktena [traiphalena bhasmanā] harītakyāmalakavibhītakabhasmanā [sāyacūrṇena] niśācūrṇamiśreṇa vā bhautikavratī tāḥ puṣṭiṃ [nayet] prāpayet||

niśācūrṇamiśreṇa vā \Brunner; niśācūrṇamiśreṇa \Bhatt

[bhautikavratino naiṣṭhikavratinaśca] bhautikanaiṣṭhikavratidvayalakṣaṇamāha---

bhautikavratinaste syur yeṣāṃ sāvadhikaṃ vratam
dehapātāntakaṃ yeṣāṃ te niṣṭhāvratinaḥ smṛtāḥ // MrgT_3.8

Vṛtti:

iyatā kālenaitadvrataṃ saṃnyastavyamiti sāvadhikaṃ yeṣāṃ vrataṃ te bhautikavratinaḥ| yeṣāṃ [dehapātāntakaṃ] śarīrapātāntaṃ nirvāhaḥ te [niṣṭhāvratinaḥ] naiṣṭhikāḥ||

atha ke te naiṣṭhikavratina ityāha---

guravaḥ putrakā ye ca na prāthamikasādhakāḥ MrgT_3.9ab

Vṛtti:

[guravaḥ] ācāryāḥ putrakāḥ tathā [na prāthamikasādhakāḥ] dehapātāvadhimantrasādhakāśceti niṣṭhāvratino jñeyāḥ|

[sāntānikaḥ] bhautikavratamokṣāyāha---

pūrṇavratāvadhiḥ samyag vrateśāyārpitavrataḥ // MrgT_3.9cd

nyastavratāṅgaḥ satpatnīparigrahavibhūtimān
bhautikaḥ kāmya ityuktaḥ satsāntānika eva vā // MrgT_3.10

Vṛtti:

samyag iti aviplutavratasya sataḥ [pūrṇavratāvadhiḥ] pūrṇo vratāvadhiryasya saḥ| tathā nirvyūḍhayathāmnātavrata ityarthaḥ| tatastu [vrateśāya] vrateśvarāya [arpitavrataḥ] vratasamarpaṇaṃ kṛtvā [nyastavratāṅgaḥ] vratāṅgāni ajinakamaṇḍalvādīni saṃnyasya| yathoktaṃ śrīmatkiraṇe---

tarpayitvā praṇamyeśaṃ vratameṣāṃ samarpayet| jaṭāstadbhasmadaṇḍaṃ ca kaupīnaṃ saṃyamaṃ kramāt|| samarpya brahmaṇe dhyātvā puṣpavāryakṣataistridhā| vrataṃ samarpya mantrāṇāṃ hṛnmantreṇa visarjanam|| jaṭāvataraṇaṃ tasya kāryam iti

Kiraṇa 40:11c--13c (with many deviations from \edD)

evaṃ kṛte sati [sapatnīparigrahavibhūtimān] śobhanadāraparigrahabhūtiyuktaḥ san bhautikaḥ kāmya ityuktaḥ satsāntānika iti vā| yadvā vibhūtiyogino 'syaiva kāmya ityākhyā| tadvirahiṇastu sadā śobhanena sāntānikākhyena bhaikṣeṇa vartanātsāntānikatvam| yaduktaṃ śrīmatpauṣkare---

uttamaṃ dvijabhaikṣaṃ tu grāhyametattvayā sadā| taddhi sāntānikaṃ nāma bhaikṣaṃ hi parikalpitam|| iti|

[avratinaḥ śaivāḥ]

sādhako lokadharmī yaḥ putrakaḥ snātako gṛhī
samayī prāggṛhasthaśca śaivāḥ syurvratavarjitāḥ // MrgT_3.11

Vṛtti: sādhakasya śivadharmilaukikadharmibhedād dvaividhye sati lokadharmī yaḥ sādhakaḥ, putrakaḥ, tathā [snātako gṛhī] gṛhasthatve sati snātaḥ, samayī, [prāggṛhasthaḥ] pūrvaṃ gṛhasthaścetyete vratavarjitā jñeyāḥ| prāggṛhasthasśca ityuttarakālaṃ gārhasthyatyāgāpekṣayā| yataḥ sambhavanti kecana ājīvanamujjhitagṛhāvasthitayaḥ| tadvailakṣaṇyārthaṃ prāggṛhasthagrahaṇam||

[śaivānāṃ sādhāraṇa ācāraḥ]

teṣāṃ sādhāraṇaṃ karma sandhyopāsanamarcanam
snānādīni tadaṅgāni parvasu dviguṇakriyā // MrgT_3.12

Vṛtti:

teṣāṃ vratināmidamavratibhiḥ sādhāraṇaṃ karma ityagrasthiteṣu ślokeṣvapi sambandhanīyam| kiṃ tadityāha---[sandhyopāsanamarcanam] sandhyopāsanārcanādi| [tadaṅgāni] tasya karmaṇo yānyaṅgāni snānādīni tānyapi sādhāraṇānyeva| parvasu cāṣṭamīcaturdaśyayanaviṣuvādiṣu [dviguṇakriyā] pūjājapādikriyādvaiguṇyam||

[bhojane varjyāni patrāṇi; bhaikṣyagrahaṇaṃ ca] kiṃ ca---

nyagrodhāśvatthapatreṣu vātaghnākṣadaleṣu ca
kāṃsye vābhojanaṃ bhaikṣaṃ cāturvarṇyamakutsitam // MrgT_3.13

Vṛtti:

[nyagrodhāśvatthapatreṣu] nyagrodhasya vaṭasya, aśvatthasya cordhvodgatamūlastadviśeṣasya patreṣu, [vātaghnākṣadaleṣu] vātaghnasya cairaṇḍādeḥ akṣasya vibhītakasya sambandhiṣu patreṣu, kāṃsye pātre abhojanaṃ, [cāturvarṇyam akutsitaṃ bhaikṣaṃ] brāhmaṇādivarṇacatuṣṭayādaninditādbhaikṣagrahaṇaṃ ca sarvasādhāraṇam||

[annavarjanam]

sarvāmarapratiṣṭhāsu setvādīnāṃ niveśane
sīmantonnayanādyeṣu saṃskāreṣvannavarjanam // MrgT_3.14

Vṛtti:

[sarvāmarapratiṣṭhāsu] sarvadevapratiṣṭhāsu [setvādīnāṃ niveśane] setuprapāvihārādipratipādane [sīmantonnayanādyeṣu saṃskāreṣu] sīmantonnayanādiṣu saṃskāreṣu ca annavarjanam annādivarjanaṃ sarveṣāṃ sādhāraṇam||

[parvasvāhāraniyamaḥ] kiṃ ca---

caruṇā phalamūlairvā haviṣyeṇāpareṇa vā
caturdaśyāmathāṣṭamyāṃ pañcadaśyāṃ ca vartanam // MrgT_3.15

Vṛtti:

[caturdaśyām aṣṭamyāṃ pañcadaśyāṃ ca] caturdaśyaṣṭamīpañcadaśīṣu [caruṇā phalamūlairvā] carvādibhiḥ vartanaṃ prāṇayātrā| haviṣyeṇāpareṇa vā ityanena ājyapayoyavādinā havirarheṇa vastunā phalamūlādivyatiriktena vartanaṃ sādhāraṇamiti prāguktena sambandhaḥ||

[puṇyakāleṣu viśeṣaniyamāḥ] tathā

vyatīpātadinadhvaṃsamāsavṛddhyayanādiṣu
viśeṣasaṃyamaḥ kāryaḥ śaivānāṃ ca pratarpaṇam // MrgT_3.16

Vṛtti:

vyatīpātaḥ puṇyakālaviśeṣo jyotiḥśāstrāmnāto bṛhadvaidhṛtyādyupalakṣitaḥ| ayane dakṣiṇottare| ādigrahaṇādviṣuvadarkendugrahaṇakālāḥ| eṣu kāleṣu viśeṣasaṃyamaḥ [śaivānāṃ ca pratarpaṇaṃ] śaivajanatarpaṇaṃ ca sarveṣāmeva sādhāraṇam||

[āpadi śaivānāṃ rakṣaṇam]

mārgakṣīṇe ripugraste rogārte kṣutprapīḍite
sarvātmanā samuddhāraḥ kartavyaḥ śivayoginaḥ // MrgT_3.17

Vṛtti:

[śivayoginaḥ] śivaśāsane yuktasya sarvasyaiva mārgakṣīṇādiviṣaye samuddhāraḥ sarvātmanā [kartavyaḥ] karaṇīyaḥ| [mārgakṣīṇe] mārgasya adhvanaḥ kṣīṇe paricyutau, naṣṭo mārge adhvani yaḥ kṣīṇapātheyaḥ kṣīṇadeho vā tasmin| ripugraste śatrubhirvaśīkṛte| rogārte vyādhyutkrānte| [kṣutprapīḍite] kṣudhā ca prakarṣeṇa pīḍite| [sarvātmanā samuddhāraḥ] sarvaprakāramuddhāraṇaṃ tasmāttasyā āpado mocanamavaśyaṃ kāryam||

[vratināṃ varjyāni] vratino bhautikasya ca naiṣṭhikasya sāmānyavartanalakṣaṇamāha---

māṃsayoṣinmadhutyāgo vratinaḥ kṣitiśāyitā
mātrārakṣaṇamekasya kamaṇḍalusahāyatā // MrgT_3.18

strīgītanartitālāpavilāsānāmupekṣaṇam
striyā raho 'vyavasthānaṃ sragabhyaṅgādivarjanam // MrgT_3.19

Vṛtti:

vratina idamavaśyamanuṣṭheyam| māṃsayoṣinmadhutyāgaḥ māṃsasya yoṣito madhunaśca varjanam| māṃsatyāgastvatra śūdrasyaiva| anyeṣāmavratitve 'pi tanniṣedhāsiddheḥ| kṣitiśāyitā iti sthalaśāyitvam| [mātrārakṣaṇam] ajinākṣasūtradaṇḍakamaṇḍalvādimātrāyāḥ svopayoginaḥ parikarasya rakṣaṇam apramādaḥ| [ekasya kamaṇḍalusahāyatā] ekasyaiva kamaṇḍaludvitīyasyāvasthānam| [strīgītanartitālāpavilāsānāṃ] srīsambandhino gītanṛtyasalāpavilāsādeḥ [upekṣaṇaṃ] pariharaṇam| [striyā raho 'vyavasthānam] striyā ca sahaikānte 'vasthitivarjanamiti sahāvasthitimātrasyeha niṣedhaḥ, pūrvaṃ tu tatsambhogasyeti na paunaruktyam| [sragabhyaṅgādivarjanaṃ] sragvilepanābhyaṅgādivarjanaṃ ca||

[śrāddhakālāḥ] kiṃ ca---

kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ siddhadarśane
śrāddhaṃ parvasu sarveṣu viṣuve cāṣṭakādiṣu // MrgT_3.20

[pūjyāḥ]

gurutattulyabandhūnāṃ bhrātṝṇāṃ jyāyasāmapi
pūjanaṃ madhuparkādyaiḥ % full line: pūjanaṃ madhuparkādyaiḥ svakāle strīniveṣaṇam (MrgT_3.21) MrgT_3.21a-c

Vṛtti:

[kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ] kṛṣṇāṣṭamīcaturdaśyoḥ [siddhadarśane] siddhasandarśane [viṣuve] viṣuvaduttarāyaṇārkendugrahaṇādiṣu [sarveṣu parvasu] sarvaparvakāleṣu ca śrāddhaṃ viśeṣataśca aṣṭakādiṣu iti, kanyāgate 'rke māghatryodaśīprabhṛtiṣu ca kuryāt|

aṣṭakādiṣu \Brunner; [aṣṭakādiṣu] \Bhatt [gurutattulyabandhūnāṃ] guroḥ guruputrādīnāṃ ca tattulyānāmanyeṣāṃ ca vayovidyādharmādivṛddhānāṃ ca [jyāyasāṃ bhrātṝṇāṃ] janmādinā dīkṣādyanugrahataśca jyeṣṭhānāṃ bhrātṝṇāṃ ca [madhuparkādyaiḥ] madhuparkavastrālaṃkārādyaiḥ pūjanaṃ kāryam||

[vratasamāptau bhautikavratina ācāraḥ] satpatnīparigrahavibhūtimattvaṃ bhautikasya yaduktaṃ tadviśeṣayitumāha---

(contd.)

svakāle strīniṣevaṇam // MrgT_3.21d

maṅgalācārayogitvaṃ gandhamālyādidhāraṇam MrgT_3.22ab

Vṛtti:

[svakāle strīniṣevaṇam] vratasamāpterūrdhvaṃ dārasaṃgrahakālaḥ strīṇāṃ svakālaḥ, tasminniṣevaṇam| [maṅgalācārayogitvaṃ gandhamālyādidhāraṇam] maṅgalācaraṇayogaṃ prakaṭaṃ sragādidhāraṇaṃ ca kuryāt||

[śaivānām asādhāraṇa ācāraḥ] idānīṃ `paraścāvasaraprāpta' iti prākprakrānto 'sādhāraṇa ācārasaṃgrahaḥ sūtryate---

paraścāvasaraprāptaḥ = \Mrg\CP\ 1c

pṛthakpṛthaktathaiteṣām ācāro 'pi vidhīyate // MrgT_3.22cd

Vṛtti:

eteṣāṃ deśikādīnāṃ pṛthakpṛthag vidhiniṣedhātmaka ācāro vidhīyate anuśāsyate|

[deśikācāravidhiḥ] atra deśikasya tāvadāha---

maheśaśaktinunnānāṃ guruḥ kuryādanugraham
parīkṣābhiḥ parijñāya vṛddhoktābhiḥ prayatnavān // MrgT_3.23

akṛtvā śivabhaktānāṃ kṛtvā ca vyabhicāriṇām
prāyaścittī bhavedyasmāt kuryādyatnamataḥ param // MrgT_3.24

Vṛtti:

sā śaktirāpatatyādyā puṃso janmanyapaścime|

sā śaktirāpatatyādyā puṃso janmanyapaścime| \Svayam\ 1:16cd śaktirāpatatyādyā \Brunner\ (with most other sources); śaktirāpatatyārdrā \Bhatt iti pārameśvaryānugrahaśaktyāghrātānāmaṇūnāṃ gururanugrahaṃ dīkṣārūpaṃ kuryāt| @śaktyāghrātānām \Brunner; @śaktyantaritānām \Bhatt kīdṛśaṃ kiṃ ca kṛtvetyāha--- vṛddhoktābhiḥ parīkṣābhiḥ prayatnavān parijñāya vidyāvṛddhā āgamoktaparīkṣākuśalā atra vṛddhaśabdenoktāḥ| tadabhihitābhiḥ parīkṣābhiḥ saprayatnaḥ san parijñāya saṃsāravaitṛṣṇyamanugrahārthināṃ ca buddhvā| yasmādevaṃvidhāṃ parīkṣāṃ vinā śivabhaktānāṃ kadācidakaraṇaṃ vyabhicāriṇāṃ ca karaṇaṃ syāt| tadānīṃ prāyaścittī gururbhavet| ataḥ [param] prakṛṣṭaṃ yatnaṃ tadāśayaparīkṣaṇe kuryāt||

[saṃjīvanākhyaṃ karma] prasaṅgād vyabhicāriṇi dīkṣite saṃjīvanākhyaṃ karma vaktumāha---

karma saṃjīvanaṃ kuryād vyabhicāriṇi dīkṣite
sṛṣṭitaḥ saṃhitāhomād adhaḥ pūrṇāsamanvitam // MrgT_3.25

Vṛtti:

kṛtrimasaṃsāravaitṛṣṇyagurudevādibhaktiprakarṣāsṃdarśanādaparipakvve jane vyabhicāriṇi dīkṣite sati [sṛṣṭitaḥ] sṛṣṭikrameṇa pratitattvasaṃhitāhomāt sarvasamāptau [adhaḥ] adhastāt [pūrṇāsamanvitaṃ] pūrṇāhutidānataḥ [saṃjīvanaṃ] saṃjīvanākhyaṃ karma dīkṣāphalapratibandhakaṃ bhavati|

nanu dīkṣāyāṃ karmadāhasya vṛttatvāt punaḥ saṃjīvanam kathamupapadyata ityetadāha---

saṃjīvanaṃ na dagdhasya karmaṇo 'sti mṛṣā citaḥ
khedanāpāyaśamanaṃ prāyaścittaṃ hi tadguroḥ // MrgT_3.26

Vṛtti:

dīkṣitasya tāvadanarhatvādeva dīkṣāphalaṃ na siddham| ataḥ kiṃ tasya saṃjīvanoktyā| na ca dagdhasya karmaṇaḥ [saṃjīvanamasti] saṃjīvanopapattiḥ| [khedanāpāyaśamanam] api tu asthāne vṛthaiva mantrāḥ kheditāḥ, tataḥ pratyavāyo mā bhūditi tacchāntaye gurostatprāyaścittam||

[matāntarīyāṇāṃ dīkṣā]

darśanāntarasaṃsthābhyaś cyutānāmanuvartinām
vidhāyaivaṃ svajātyantaṃ dīkṣāṃ kuryādvilomataḥ // MrgT_3.27

Vṛtti:

[darśanāntarasaṃsthābhyaḥ] yāḥ kāpilasaugatādiparadarśanoditāḥ saṃsthā uktayastābhyaḥ cyutānāṃ bhāvanādivaśād bhraṣṭānām [anuvartināṃ] kālāntarataḥ śaktipātamāhātmyād andhatvanivṛttyā śaivamārgānuvartināṃ satāṃ prāyaścittārtham evam iti prāgvatsṛṣṭikramātsāmānyamantrasaṃhitāhomaṃ svajātyantaṃ kuryāt| svajātiśabdena caturdaśavidhabhūtasargamadhyasthabrāhmaṇādijātisamāśrayo bhūloke lakṣyate|

@brāhmaṇādijāti@ \Brunner; @brāhmaṇajāti@ \Bhatt tadantaṃ yāvat| tatastu vilomataḥ saṃhārakramāt prāguktavat svādhaḥparyantaṃ yāvad [dīkṣāṃ kuryād] dīkṣayā yojanikāṃ kuryāt||

[mantragopanam]

na te mantraprayoktāraḥ punarbhavatayā matāḥ
mantrasādhanasaṃsiddheḥ kuryāttānītarāṇyataḥ // MrgT_3.28

The text of this verse is awkward if it really means what \Narayana\ makes of it.

Vṛtti:

te caiva dīkṣitā api punarbhavatayā [mantraprayoktāraḥ na matāḥ] mantraprayogārhā na bhavanti| nānyasyānugrahādivyāpārayogyāḥ| nāpyātmano [mantrasādhanasaṃsiddheḥ] mantrasādhanajanitāyāḥ siddheḥ prayoktāraḥ prayojakāḥ syuḥ| mantrasiddhyarthamāmnātasya kriyākāṇḍasya prayoge teṣāmanarhakatvaṃ bhavatīti yāvat| ataḥ ebhyaḥ sakāśād [itarāṇi kuryād] mantrasādhanānyanyāni sampādayet pṛthak kuryāt| na tveṣāṃ tāni prakaṭayedityarthaḥ||

[mantravyākhyānārhāḥ] na ca sarvatra tadgopanīyam| api tu---

vyākuryācchivabhaktebhyas tantrārthaṃ gatamatsaraḥ
nyāyato nyāyavartibhyaḥ pālayan gurusantatim // MrgT_3.29

Vṛtti:

[gurusantatiṃ pālayan] gurvāmnāyakramaṃ rakṣan [nyāyavartibhyaḥ] śāstrānuṣṭhānaparebhyaḥ śivabhaktebhyaḥ tantrārthaṃ [gatamatsaraḥ] anviṣṭaḥ san [nyāyataḥ] vakṣyamāṇanyāyena vyākuryāt||

[vyākhyāne varjyāḥ kālāḥ]

nājīrṇāmlarasodgāre na ca viṇmūtrabādhane
na chardyāṃ nātisāre vā nāsnātaḥ kṛtamaithunaḥ // MrgT_3.30

Vṛtti:

[ajīrṇāmlarasodgāre] ajīrṇatvādāmlāmburasodgāre [viṇmūtrabādhane] mūtrapurīṣottambhane [chardyāṃ] vāntau na vṛttāyāṃ atisāre ca na vyākhyānaṃ kuryāt| [nāsnātaḥ kṛtamaithunaḥ] na cāpyupabhogānantaramakṛtasnānaḥ san||

[vyākhyānavidhiḥ] vyākhyāvidhimāha---

pūte mahītale sthitvā paśuśravaṇavarjite
paridhyantaḥsthitaṃ ceṣṭvā śivaṃ praṇavavigraham // MrgT_3.31

gaṇādhyakṣaṃ guruṃ caiva kārakaṃ ca kriyāśrayam
pustakaṃ guptasatsūtraṃ vidhāyopari kasyacit // MrgT_3.32

brūyādaṅga paṭhasveti kṛtārthaṃ prāgudaṅmukhaḥ
prārabheta gururvyākhyāṃ sambandhārthoktipūrvikām // MrgT_3.33

Vṛtti:

[pūte] upalepanādinā pavitrite [paśuśravaṇavarjite] adīkṣitaśravaṇarakṣite [mahītale] bhūtale [paridhyantaḥsthitaṃ] sūtroccāṭanakṛtamaryādātmakaparidhyantarasthaṃ [śivaṃ praṇavavigrahaṃ] praṇavākāraṃ parameśvaraṃ [gaṇādhyakṣaṃ] gaṇeśvaraṃ guruṃ ca [iṣṭvā] abhyarcya [kriyāśrayaṃ kārakaṃ ca] vyākhyākriyopayogikaraṇīsūtrādikārakamiṣṭvā

@yogikaraṇīsūtrādikārakam \Brunner; @yogiprākaraṇikasūtrādhikārakam \Bhatt \Bhatt's reading would indeed give what seems a strange gloss here, making a reference to three of the śāstrasambandhas out of the word kāraka; but \Brunner's too is not smooth. She suggests (1985:362, fn.5) that the karaṇīsūtra is used to trace the box to enclose the praṇava just mentioned in verse 31 and that the teacher would use it while explaining maṇḍalas. [guptasatsūtraṃ] saṃrakṣitaśobhanagrathitasūtraṃ pustakaṃ kasyacit pīṭhayantrakādeḥ upari [vidhāya] kṛtvā kṛtārthaṃ śiṣyaṃ aṅga ityāmantrya [paṭhasveti] paṭheti [brūyād] ādiśet| svayaṃ ca [guruḥ prāgudaṅmukhaḥ] prāṅmukha udaṅmukho vā vyākhyāṃ [prārabheta] upakramet} sambandhārthoktipūrvikām iti kīdṛśaḥ sambandhaḥ? paro mahān antarālo divyo divyādivyo 'divya iti ṣaṭprakāraḥ| six-fold sambandha in tantrāvatāra arthaḥ prayojanam| uktistātparyakathanam| abhidheyamityarthaḥ| tatpurassaraṃ sambandhābhidheyaprayojanavarṇanaṃ prathamaṃ kuryāditi bhāvaḥ|

kiṃ ca

sroto brūyādanusroto bhedān saṃkhyānameva ca
pravṛttaye guruṃ svaṃ ca steyī syāttadakīrtanāt // MrgT_3.34

Vṛtti:

[sroto 'nusroto bhedān saṃkhyānameva ca] sroto 'nusrotastadbhedasaṃkhyānaṃ [svaṃ guruṃ ca] sva gurukramaṃ ca [pravṛttaye brūyād] śāstrapravṛttihetuṃ vadet| [tadakīrtanāt steyī bhavet] gurorakīrtanāddhi steyaṃ bhavati|

[srotāṃsi] atha kāni srotāṃsi kānyupasrotāṃsi cetyāha---

srotāṃsi kāmikādyūrdhvam asitāṅgādi dakṣiṇam
sammohādyuttaraṃ prācyaṃ trotalādi suvistaram // MrgT_3.35

āpyaṃ caṇḍāsidhārādi caṇḍanāthaparigraham MrgT_3.36ab

Vṛtti:

kāmikādi kāmikādīni jñānāni [ūrdhvaṃ srotāṃsi] ūrdhvasrotaḥ| [asitāṅgādi] asitāṅgādīni dakṣiṇam| sammohādi sammohādīni uttaram| trotalādijñānāni [prācyaṃ] prācyāni| [caṇḍāsidhārādi] caṇḍāsidhārādīni [āpyaṃ] paścimam| tacca [caṇḍanāthaparigrahaṃ] caṇḍeśvaraparigrahatayā jñeyamiti pañcasrotaḥkathanam||

[anusrotāṃsi] athānusrotāṃsyucyante---

śaivaṃ māntreśvaraṃ gāṇaṃ divyamārṣaṃ ca gauhyakam // MrgT_3.36cd

yoginīsiddhakaulaṃ ca srotāṃsyaṣṭau vidurbudhaḥ
pratisroto 'nuyāyīni tāni brūyādvibhāgaśaḥ // MrgT_3.37

Vṛtti:

śaivādīni aṣṭau srotāṃsi [pratisroto 'nuyāyīni] pratisroto 'nuvidhāyinīti, etānyekaikasminnūrdhvādau srotasyanusrotastvena sthitānītyarthaḥ| [tāni] etāni ca vibhāgaśaḥ [brūyāt] kathayet||

[śaivam] athaitebhyaḥ prathamoddiṣṭaṃ śaivaṃ tāvadvyācaṣṭe---

śaivaṃ prāktantranirmāṇam ājñāsiddhamasaṃśayam MrgT_3.38ab

Vṛtti:

[prāk] prāthamye sargaprārambha eva yacchivabhaṭṭārakāpāditatantranirmāṇam [ājñāsiddham] ājñāmātrasiddham [asaṃśayam] asandehamativīryavat tajjñānaṃ śaivam|

[māntreśvaraṃ, gāṇaṃ, divyaṃ, ārṣaṃ ca] māntreśādicatuṣṭayamāha---

tadīśānairgaṇairdevair munibhiśca tadicchayā // MrgT_3.38cd

vijñāya sambhṛtaṃ svoktyā tādākhyaṃ samupāgatam MrgT_3.39ab

Vṛtti:

[tat] taccaivaṃ jñānaṃ [īśānaiḥ] mantreśvaraiḥ gaṇaiḥ devaiḥ munibhiśca vijñāya [tadicchayā] śivecchayaiva [svoktyā] svavācā sampraṇītaṃ sat krameṇa [tādākhyaṃ samupāgatam] māntreśvaraṃ gāṇeśvaraṃ divyamārṣaṃ ca saṃjñayā sampannam||

[gauhyakam] gauhyakaṃ vyācaṣṭe---

guhyakā bhujagā yakṣā dānavāśca śiveritāḥ // MrgT_3.39cd

yadūcurupasaṃhṛtya tatsroto gauhyakaṃ smṛtam MrgT_3.40ab

Vṛtti:

guhyakākhyayā bhujagayakṣadānavā ucyante| [śiveritāḥ yadūcurupasaṃhṛtya] taiḥ śivabhaṭṭārakapreritaiḥ yatsaṃkṣipyoktaṃ tad gauhyakaṃ srotaḥ||

[yoginīkaulam] yoginīkaulamāha---

yoginyo lebhire jñānaṃ sadyo yogāvabhāsakam // MrgT_3.40cd

yenatadyoginīkaulaṃ nottīrṇaṃ tābhya eva tat MrgT_3.41ab

Vṛtti:

sadyaḥ tatkṣaṇameva [yogāvabhāsakaṃ] yogamavabhāsayati yattathāvidhaṃ jñānaṃ śivabhaṭṭārakād yoginyaḥ [lebhire] prāpuḥ| tacca tābhya eva sakāśād nottīrṇaṃ nānyatra prasṛtam āsveva sampradāyatayā sthitamityarthaḥ||

[siddhakaulam] atha siddhakaulākhyamucyate---

tathānyadapi saṃhāro yo miśro miśra eva saḥ // MrgT_3.41cd

Vṛtti:

yadanyat siddhakaulākhyaṃ jñānaṃ tat tathā iti yoginīkaulavat| yathā na tad yoginībhya uttīrṇaṃ tathedaṃ siddhebhyasteṣveva pāramparyeṇa sthitamiti yāvat| [yaḥ] yastu [miśraḥ] vyāmiśraḥ saṃhāraḥ saṃgraho yathā māntreśvaramapi munibhiḥ āṛṣaṃ vā guhyakaiḥ saṃkṣipyoktaṃ sa miśra eva saṃkṣepaḥ etatsaṃjñayā yukto jñeyaḥ||

ye caite 'nusrotobhedāḥ---

vādibhedaprabhinnatvāt teṣāṃ saṃkhyā na vidyate Cf. \Svayam\ 5:12cd---also \RauS\ 3:25; \Parakhya\ 3:73 \Nisvasa\Guhya\ 7:270; \Mat\VP\ 18:115; \Malini\ 3:25 MrgT_3.42cd

Vṛtti:

vaktṛbhedabhinnāni asaṃkhyānyevaitāni|| athordhvasrotasi daśāṣṭādaśabhedabhinnatāmāha---

śaivā raudrā mahābhedā daśāṣṭādaśa cordhvake // MrgT_3.42cd

raudrā rudraiḥ śivāviṣṭair udgīrṇā na svabuddhitaḥ MrgT_3.43ab

Vṛtti:

śaivāḥ kāmikādayo vakṣyamāṇā daśa bhedāḥ| raudrā vijayādayo 'ṣṭādaśa| ete [ūrdhvake] ūrdhvasrotasi [mahābhedāḥ] bhedāḥ| tatra śaivāḥ śivabhaṭṭārakeṇa upadiṣṭāḥ| raudrāstu [śivāviṣṭaiḥ] śivādhiṣṭhai rudraiḥ [udgīrṇāḥ| na svabuddhitaḥ] na svamanīṣikayā||

[aṣṭāviṃśatiḥ śaivāgamāḥ] tāneva bhedān paṭhati---

śaivānāṃ kāmikaṃ pūrvaṃ yogodbhavamacintyakam // MrgT_3.43cd

kāraṇaṃ jñānamajitaṃ dīptākhyaṃ sūkṣmakaṃ param
sāhasramaṃśumatsaṃjñaṃ suprabhiddaśamaṃ viduḥ // MrgT_3.44

raudrāṇāṃ vijayaṃ pūrvaṃ niḥśvāsaṃ pārameśvaram
svāyambhuvaṃ tathāgneyaṃ vīrabhadraṃ ca rauravam // MrgT_3.45

makuṭaṃ vimalākhyaṃ ca candrajñānākhyameva ca
mukhabimbakamudgītaṃ lalitaṃ siddhasaṃjñakam // MrgT_3.46

santānaṃ caiva śarvoktaṃ kiraṇaṃ vātulaṃ param MrgT_3.47ab

Vṛtti:

spaṣṭam| [vyākhyānārambhavidhiḥ]

tadārabhya ciraṃ nāti vyākuryātprathame 'hani // MrgT_3.47cd

prārambhe 'pi na sampraśnapratipraśnātimātrakam
trīṇi mūlāni sūtrāṇi dve tathaikamathāpi vā // MrgT_3.48

vidhāyoparamedūrdhvaṃ vadanvighnairviruddhyate MrgT_3.49ab

Vṛtti:

[tadārabhya] tat śaivaṃ raudraṃ tantramārabhya nāticiraṃ prathame 'hani prathame 'hni [vyākuryād] vyācakṣīta| nāpi śiṣyaḥ prārambhe [sampraśnapratipraśnātimātrakaṃ] sampraśnapratipraśnairatimātraṃ prārambhaṃ kaluṣīkuryādityadhyāhāraḥ| kīdṛśastarhi prārambhaḥ syādityāha---trīṇīti, vakṣyamāṇalakṣaṇāni mūlāni sūtrāṇi mūlasūtrāṇi trīṇi [tathā dve] yadvā dve sūtre, [athāpi vā ekam] yadvā ekameva sūtram| vidhāya iti vyākhyāya [uparamed] viramed| [ūrdhvaṃ vadan vighnaiḥ viruddhyate] tadadhikaṃ vyākurvantaṃ hi vighnā rundhantītyarthaḥ||

[mūlasūtralakṣaṇam] trīṇi mūlāni sūtrāṇītyuktam| tāni darśayati---

yatra bīja ivārūḍho mahātantrārthapādapaḥ // MrgT_3.49cd

ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam MrgT_3.50ab

Vṛtti:

[yatra] yasmin sūtre [mahātantrārthapādapaḥ bīja iva] sakalatantrārtho bīja iva mahāvṛkṣa ārūḍhaḥ ābhāti śaktyātmanāvasthitaḥ pratibhāti [tad athaśabdādyalaṃkṛtaṃ] tadathaśabdaśivasiddhādimaṅgalyaśabdālaṃkṛtaṃ mūlasūtraṃ mūlaṃ sūtraṃ jñeyam| yathā---`athānādimalāpeta' ityādi||% \quote{athānādimalāpetaḥ ${\rm \Mrg\VP\ 2:1a.}$}

tasyoddeśakamanyatsyāt saṃkhyāsaṃjñādivācakam // MrgT_3.50cd

tallakṣaṇaṃ svarūpoktis tadanyo bhāṣyasaṃgrahaḥ MrgT_3.51ab

Vṛtti:

tasya mūlasūtropakṣiptasya tantrārthasya [uddeśakam] uddeśaḥ [anyad] dvitīyamūlasūtram [syāt] yat saṃkhyāsaṃjñādivācakaṃ saṃkhyāsaṃjñādikaṃ vakti| yathehaiva---

tripadārthaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ| sūtreṇaikena saṃgṛhya prāha vistaraśaḥ punaḥ|| iti|% \quote{tripadārthaṃ catuṣpādaṃ \devdot\ prāha vistaraśaḥ punaḥ ${\rm \Mrg\VP\ 2:2.}$}

tṛtīyamapi mūlasūtratvena jñeyaṃ yatra tallakṣaṇaṃ svarūpoktiścāsti| yathā---

jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ| iti|% \quote{jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ ${\rm \Mrg\VP\ 2:3ab.}$}

atra hi śivaḥ pāśajālamapohatīti mūlasūtropakṣiptamapohanaṃ lakṣyate| pañcavidhakṛtyātmakamapohanasvarūpamuktam| [tadanyaḥ] tatastvanyāni yāni sūtrāṇi tadvyākhyānāya pravṛttatvād [bhāṣyasaṃgrahaḥ] bhāṣyasaṃgrahatvena jñeyāni| yadvā tallakṣaṇaṃ svarūpoktiriti tairmūlasūtroddeśasūtrādibhiḥ sūtrairyadabhidheyasya lakṣaṇaṃ sā svarūpoktirjñeyā| mūlasūtradvayapramukhasūtrasaṅgrahaḥ svarūpākhyayā boddhavya ityarthaḥ|

@sūtrasaṅgrahaḥ \Brunner; @sūtrasaṃgraha@ \Bhatt tadanyastu tadvyaktibhedagrantho bhāṣyasaṃgraha iti mantavyaḥ| asmiṃśca pakṣe svarūpagranthasya sarvasyaiva mūlasūtratvam| tena ca `trīṇi mūlāni sūtrāṇi dve tathaikamathāpi vā} vidhāyoparamed' ityaviruddham||

[vyākhyāne phalam]

brūte ya evaṃ yo 'dhīte tāvubhau hatakalmaṣau // MrgT_3.51cd

loke prāpya yaśo dīptaṃ viśetāṃ dhāma śāṃkaram MrgT_3.52ab

Vṛtti:

[evam] ityuktakrameṇa yo brūte vyākurute| [yaḥ] yaśca adhīte śṛṇoti tau [ubhau] dvāvapi guruśiṣyau [hatakalmaṣau] nirastapāpau [loke] jagati [dīptaṃ] śubhraṃ yaśaḥ prāpya uttarakālaṃ [śāṃkaraṃ dhāma] parameśvaratejo viśetāṃ tatsāyujyaṃ gacchetām||

[anadhyāye vyākhyāne doṣaḥ] anyathā tu--- \newpartvs

anadhyāye svatantroktavidhinā śṛṇvate mṛṣā // MrgT_3.52cd

śaivaṃ vadannihālpāyur mṛtaḥ pretatvamaśnute MrgT_3.53ab

Vṛtti:

svatantroktavidhinā [anadhyāye] ye anadhyāyāsteṣu [śṛṇvate] yaḥ śṛṇoti tasya [mṛṣā] vyarthaṃ tacchrutam| atha tathāvidhaṃ mṛṣā vyarthaṃ śṛṇvate śaivaṃ śāstraṃ [vadan] kathayan iha loke tāvad alpāyuḥ bhavati| mṛtaḥ jīvitādūrdhvaṃ [pretatvaṃ] pretabhāvamājñāvilaṅghanataḥ kravyādayonim [aśnute] prāpnoti||

[anadhyāyāḥ] athe ke te anadhyāyā yadvilaṅganādīdṛkphalāvāptirityata āha---

nādhyāpayeccaturdaśyām aṣṭamyāṃ pakṣayordvayoḥ // MrgT_3.53cd

pratipatpañcadaśyośca caturthyāmarkasaṃkrame MrgT_3.54ab

Vṛtti: arkasaṃkramaḥ saṃkrāntidivasaḥ| spaṣṭamanyat||

nirghātolkāmahīkampapaścāccāpeṣu vāsaraḥ // MrgT_3.54cd

saṃdhyāstanitadigdāhapariveṣopaleṣu ca MrgT_3.55ab

Vṛtti:

[nirghātolkāmahīkampapaścāccāpeṣu] nirghātaḥ āntarikṣaḥ śabdaḥ| ulkā daṇḍākāratejorūpā| mahīkampaḥ bhūmikampaḥ| paścāccāpaḥ vāruṇyāṃ diśīndradhanuḥ| eteṣu [vāsaraḥ] ekavāsaro 'nadhyāyaḥ| sandhyāstanitadigdāhapariveṣopaleṣu ca] sandhyayormeghagarjitaśrutau, digdāhe, sūryapariveṣadarśane, antarikṣād upalavarṣe caśabdādekāhameva||

nīhāraprāgdhanurvyomapureṣveteṣu darśanāt // MrgT_3.55cd

Vṛtti:

[nīhāraprāgdhanurvyomapureṣu] nīhāre himākhyayā prasiddhe| prāgdhanuṣi ca pūrvadiksthendradhanurdarśane| vyomapure gandharvanagare ca dṛṣṭe| [eteṣu darśanāt] taddarśanaṃ yāvadanadhyāyaḥ kāryaḥ||

kīlake ca ravīndusthe tryahaṃ svarbhānudarśane MrgT_3.56ab

Vṛtti:

[ravīndusthe kīlake] candrārkabimbasthakīlakākṛtyutpātadarśane svarbhānudarśane] rāhudṛṣṭau ca tryaham anadhyāyaḥ||

pañcarātraṃ harimakhe pavitre ca makhadviṣaḥ // MrgT_3.56cd

Vṛtti:

[harimakhe] indrotsave hariprabodhādau vā [makhadviṣaḥ pavitre ca] parameśvarapavitrārohaṇe [pañcarātraṃ] pañcāham||

biḍālavyālabhekeṣu gateṣvantarato dinam MrgT_3.57ab

Vṛtti:

[biḍālavyālabhekeṣu] mārjārasarpamaṇḍūkeṣu [antarato] vyākhyātṛśrotṛmadhye gateṣu [dinam] ekāham||

tryahaṃ triphaṇini vyāle dṛṣṭe dviphaṇini dvyaham // MrgT_3.57cd

Vṛtti:

triphaṇini vyāle sarpe dṛṣṭe tryaham| dviphaṇini tu dvyaham anadhyāyaḥ||\newverse

antaḥ śavaśrutau dāhe śavagandhe kharānile
tadvirāmaṃ vinā khyātajantumṛtyau ca vāsaram // MrgT_3.58

Vṛtti:

[antaḥ] vyākhyānakālamadhye [śavaśrutau] śavapaṭaharodanādiśrutau [dāhe] gṛhadāhādiśravaṇe [śavagandhe] śavanikaṭadhūmāghrāṇe [kharānile] paruṣatare vāyau ca vahati tadvirāmaṃ vinā vyākhyānaṃ na kuryāt| [khyātajantumṛtyau] prakhyāte kasmiṃścijjantau mṛte [vāsaram] naikāhaṃ vyācakṣīta||

gurau māsaṃ śivībhūte bhrātṛśiṣyādike tryaham
śaive rājani saptāhaṃ trirātraṃ paśudharmiṇi // MrgT_3.59

Vṛtti:

gurau śivībhūte māsam anadhyāyaḥ| [bhrātṛśiṣyādike] bhrātari śiṣye ca śivībhūte tryaham| [saptāhaṃ] saptarātraṃ śaive [rājani] rājñi| paśudharmiṇi rājanyuparate trirātraṃ vyākhyāniṣedhaḥ||

svakalpānvayasiddheṣu tathānyeṣvapi deśikaḥ MrgT_3.60ab

Vṛtti:

atha anyeṣvapi [svakalpānvayasiddheṣu] svakalpopāyena svaśāstrasādhāraṇyenānviṣṭeṣu śivībhūteṣu [deśikaḥ] ācāryaḥ [tathā] tryahamanadhyāyaṃ kuryāt||

[vyākhyānavidhiḥ] vyācakṣāṇastu---

prāgvyākhyānaparāmarśasamādhāneṣṭikṛdbhavet // MrgT_3.60cd

Vṛtti:

pūrvavyākhyānapratyavamarśanāt tadviruddhaṃ yatkiṃcitsyāttatsamādadhyāat|

pūrvavyākhyānapratyavamarśanāt \Brunner; pūrvavyākhyāne pratyahaṃ vimarśanāt \Bhatt kvacicca prastutavyākhyāvasarāgatapāścātyavisaṃvāde itthaṃ tatreṣṭavyamiti pūrvavyākhyāne iṣṭim ativyāptyavyāptiparihāraṃ vadet||

samayī putrako vāpi jñātvā kiṃcidapūrvakam
nivedayedanujñāto gurave pīṭhavartine // MrgT_3.61

Vṛtti:

gurugṛhanivāsinā samayinā putrakeṇa vā [kiṃcidapūrvakaṃ] kimapyapūrvaṃ vastu jñātvā tadanujñātena [gurave pīṭhavartine] pīṭhasthagurave nivedanīyam| gṛhītācāryābhiṣeke kimapyapūrvamanyato 'dhigataṃ putrakasamayinordattānujñayoḥ sakāśāt pīṭhasthena guruṇāvagantavyam||

yadvā

śṛṇuyātsvābhiṣiktādvā yogapīṭheṣṭaśaṃkaraḥ
bahiḥ sthito bahiḥsaṃsthāt parasiktādapīṭhagāt // MrgT_3.62

Vṛtti: [svābhiṣiktāt] svayamabhiṣiktācāryād yogapīṭhe śrīmatkiraṇādāvāmnātalakṣaṇe viśiṣṭe devaguruśāstrapūjādhāre [iṣṭaśaṃkaraḥ śṛṇuyāt] pūjitaparameśvareṇādhigantavyam| yadi tu bahiḥ sthitaḥ deśāntareṣvaṭan granthānadhigantumicchet tadā bahiḥsaṃsthāt bahiḥsthitāt parasiktād anyābhiṣiktād apīṭhagāt apīṭhasthādapyadhigantavyam||

NOTE reference to yogapīṭhalakṣaṇa in Kiraṇa, which may be a reference to the description in \Kir\ 31

[ācāryaniyamāḥ]

na yāyādanupānatkaḥ kvacinnāpyasahāyavān
nātiprāṅnātivelāyāṃ na rātrau na khārātape // MrgT_3.63

Vṛtti:

upānadgrahaṇaṃ pādukādyupalakṣaṇam| [anupānatkaḥ] nagnapādaḥ [asahāyavān] ekākī [nātiprāk] aprabhāte [ativelāyāṃ] sāyaṃ [rātrau] niśāyāṃ [kharātape] tīvrātape vā na gururgacchet||

na nīcaiḥ saṃvasennnāpi vṛthā yāyādgṛhādgṛham
tathā nopahasetkaṃcin nānukuryānna pīḍayet // MrgT_3.64

Vṛtti:

[na nīcaiḥ saṃvaset] na nikṛṣṭairjanaiḥ sahavāsaṃ kuryāt| vṛthā [gṛhādgṛhamapi gṛhād gṛhāntaraṃ ca [na yāyāt] na paryaṭet| [kaṃcinnopahased nānukuryāt] na ca kasyāpyupahāsamanukaraṇaṃ ca kuryāt| [na kaṃcit pīḍayet] na ca kaṃcinmarmodghāṭanadehatāḍanadhanāpaharaṇairhiṃsyāt||

nāsadācaritaṃ kiṃcid ācaretsa gururyataḥ
tadāpannamamānyatvaṃ mantryādiṣu na vāryate // MrgT_3.65

mantryādiṣu \Brunner; mantrādiṣu \Bhatt Brunner has followed the reading of 2 IFP transcripts

Vṛtti:

[asadācaritam] asadbhirācaritaṃ na kiṃcidācaret| [yataḥ sa guruḥ] yasmātsarveṣu sādhakaputrakasamayiṣvasyaiva garīyastvam| [tadāpannam amānyatvam] ācārye 'pūjyatvamāpādyamānaṃ [mantryādiṣu na vāryate] tatsādhakādiṣu durnivāram| tadanugṛhītānāmapyeṣāṃ tattatpadāvāpteḥ||

[putrakasamayinorācāraḥ] itthamācāryasya caryāmabhidhāya putrakasamayinorvaktumāha---

putrakaḥ prātarutthāya samayī ca kṛtāhnikaḥ
kṛtapraṇāmo 'nujñāto guruṇā kṛtyamācaret // MrgT_3.66

Vṛtti:

putrakaḥ samayī ca [prātaḥ] brāhme muhūrte utthāya kṛtāhnikaḥ kṛtapraṇāmo [guruṇā anujñātaḥ] gurvanujñātaḥ [kṛtyam] karaṇīyam [ācaret] kuryāt||

[śāstraśravaṇavidhiḥ] kiṃ tat karaṇīyamityāha---

adhītya śṛṇuyācchāstraṃ gurutantro gurau vasan
tyaktvābhimānamātsaryaḍambhavyasanasantatim // MrgT_3.67

Vṛtti:

samayinā putrakeṇa [śāstramadhītya] śāstrapāṭhānantaraṃ [gurau vasan gurutantraḥ] gurugṛhādhivāsinā tatpāratantryeṇa ca [abhimānamātsaryaḍambhasantatim] abhimānam ahaṃkāraṃ mātsaryaṃ dveṣaṃ ḍambhaṃ kṛtrimaṃ vyasanasantatiṃ kleśahelāparamparāṃ tyaktvā vihāya [śṛṇuyāt] tacchravaṇaṃ kāryam||

[gurusannidhau varjyāni]

kaṇṭhaprāvṛtiniṣṭhīvakāsahāsādi sannidhau
gurorna kuryānno vādaṃ kaiścinnotkṛṣṭaveṣavān // MrgT_3.68

udvartanāṅgasaṃskārajṛmbhaṇāsanasaṃsthitīḥ
[corrected on p.328 from @jṛmbhāsanāsaṃsthitī] samānālāpaparyaṅgabandhadhyānārcanādikam // MrgT_3.69

Vṛtti:

uttarīyaiḥ kaṇṭhaveṣṭanaṃ kaṇṭhaprāvṛtiḥ| niṣṭhīvo mukhapānīyanirasanam| kāsahāsau prasiddhau| ādigrahaṇād aślīlabhāṣaṇakrīḍādi guroḥ sannidhau na kuryāt| [kaiścid no vādaṃ kuryāt] na ca kenacitsaha vivadet| na ca sannihite gurau [utkṛṣṭaveṣavā] utkṛṣṭaveṣaḥ syāt| udvaranādikaṃ na kuryādityabhisambadhyate| tatra udvartanaṃ prasiddham| aṅgasaṃskāraḥ snānodvapanasamālambhanādi| jṛmbhaṇaṃ vidāritāsyagātravinamanam| āsanasaṃsthitiḥ āsane 'vasthānam| samānālāpaḥ sāmyenāpihitavaktrasyānamrasya saṃkathanam| etacca paryaṅgabandhadhyānādi ca na kuryāt| ādigrahaṇād anyasyāpyavinayasya lokaprasiddhasya niṣedhaḥ|| [gurau vartanam]

na bhuñjānaṃ samādhisthaṃ caṅkramantaṃ kriyodyatam
sthitaṃ gurusamīpe vā matimānnābhivādayet // MrgT_3.70

Vṛtti:

[bhuñjānaṃ samādhisthaṃ caṅkramantaṃ] bhojanasamādhānacaṅkramaṇavyagramācāryaṃ [kriyodyataṃ] kāryeṣvāsaktaṃ [gurusamīpe sthitam] gurusaṃnikarṣasthaṃ ca [matimān] prājño nābhivādayet||

gacchantaṃ pṛṣṭhato yāyād viśantamanusaṃviśet
tadvaco nānuyuñjīta śayānaṃ na prabodhayet // MrgT_3.71

anujñātaścaredbhaikṣaṃ prāptamadyānniveditam
śayīta supta ityādi kuryādvidhyuditaṃ ca yat // MrgT_3.72

Vṛtti:

[gacchantaṃ] vrajantaṃ gurum [pṛṣṭhato yāyād] anuvrajet| viśantaṃ [anusaṃviśed] anupraviśet| [tadvaco nānuyuñjīta] tadājñāparyanuyogaṃ na kuryāt| na cainaṃ [śayānaṃ] suptaṃ prabodhayet| [anujñātaḥ] tadājñayā bhaikṣaṃ caret| [prāptam] āhṛtya [niveditaṃ] tasmai nivedya tadājñayaiva adyāt| tasmiṃśca supte [śayīta] supyāt| [yacca] ityevamādyanyadapi [vidhyuditaṃ] sāmānyaśāstravihitaṃ karaṇīyaṃ [kuryād] anutiṣṭhet||

[putrakasamayinorviśeṣācārāḥ] itthaṃ samayinaḥ putrakasya ca sādhāraṇacaryopadeśaḥ kṛtaḥ| iyāṃsu viśeṣaḥ| yaduta---

kāmaṃ caredanujñātaḥ putrako dhāmni vā vaset
samayī prāggṛhasthaśca yatnenopacaredgurum // MrgT_3.73

Vṛtti:

[putrako dhāmni vased, anujñātaḥ kāmaṃ caredvā] putrakasya gurugṛhanivasanaṃ tadājñayā deśāntarāṭanamiti kāmacāraḥ| [samayī prāggṛhasthaśca yatnena gurumupacaret] samayinaḥ prāguktasya prāggṛhasthasya ca yatnato guruparicaryādyabhijñā||

kuta ityāha---

sādhyakoṭeralabdhatvāt tallābho 'pi tadāśrayaḥ
na cānyavṛttiniṣṭhasya tasmāttatsādhako bhavet // MrgT_3.74

Vṛtti:

[sādhyakoṭeḥ] sādhyasyābhipretasya koṭeḥ sampatteḥ alabdhatvāt [tallābho 'pi tadāśrayaḥ] tallābhasya ca gurvāśrayatvāt samayinaḥ prāggṛhasthasya ca gurūpasadanamavaśyaṃ kāryam| yasmād anyavṛttiniṣṭhasya sato [na ca] na tallābhaḥ| tasmāt [tatsādhako bhavet] ācāryaparicaryāsādhanaparau syātām||

[sādhakācārāḥ] atha sādhakacaryā---

sādhako gurvanujñātaḥ puṇyakṣetraṃ samāśritaḥ
sādhyaveṣadharo maunī haviṣyacaruśākabhuk // MrgT_3.75

sahāyavānapramattaḥ phalamūlabhugeva vā
iṣṭvā śivaṃ yajet sādhyaṃ japaṃ kuryāttridhoditam // MrgT_3.76

hutvā daśāṃśaṃ tadyāgakumbhasnātaḥ śubhe dine
kṣetrasthaḥ prārabhetkarma caranvā siddhisaṃśrayam // MrgT_3.77

Vṛtti:

vakṣyamāṇavanniyatakṣetraṃ parigṛhya tiṣṭhato vividhasiddhikṣetracāriṇo vā sādhakasya sādhāraṇī ceyaṃ caryā| yad [gurvanujñātaḥ] guroḥ prāptānujñaḥ [puṇyakṣetraṃ samāśritaḥ] pavitrasthānasthitaḥ [sādhyaveṣadharaḥ] sādhyadevatāviśeṣaveṣadhārī [maunī] saṃyatavāg [haviṣyacaruśākabhuk] haviṣyeṇa ghṛtakṣīrayavādinā caruṇā vā mantritena pāyasena śākena vā kṛtavṛttiḥ [phalamūlabhugeva vā] phalamūlāśī vā [sahāyavān] sasahāyaḥ [apramattaḥ] tyaktapramādaḥ [śivamiṣṭvā] śivamabhyarcya [sādhyaṃ yajet] sādhyamantraṃ pūjāprakaraṇoktavadyajet| japaṃ ca---

kṣudrasiddhau japaḥ kāryo bhāṣyo 'nyaśraṇātmakaḥ| upāṃśurmadhyasiddhyādau

iti śrīmatparākhyādāvuktatvādvaśīkaraṇavidveṣādyadhamasiddhyapekṣayā bhāṣyarūpaṃ khaḍgāñjanādi madhyamasiddhyānuguṇyenopāṃśusaṃjñaṃ cakravartitvādyuttamasiddhyapekṣayā ca mānasaṃ kuryāt| yadi vā---

uttamāḥ śivamantrādyā mantreśādyāstu madhyamāḥ| gaṇāśca rudramantrāśca bhaginyo mātarastathā| adhamāḥ kīrtitāḥ mantrāḥ iti|

tathā---

utamānmanasā mantrānmadhyamānapyupāṃśunā| adhamānapi mantrāṃstu bhāṣyeṇeha japedbudhaḥ||

iti śrīmatpauṣkaroktarītyā sādhyamantrasyaiva adhamamadhyamottamatvena bhāṣyopāṃśumānasabhedena [tridhoditaṃ japaṃ kuryād] triprakāratayā japaṃ vidadhyāt|

mānasādivibhāgena japtvānte siddhyapekṣayā|% \quote{mānasādivibhāgena japvānte siddhyapekṣayā ${\rm \Mrg\KP\ 4:5ab.}$}

iti sādhyamantrārcanaprakaraṇe 'bhihitaṃ yataḥ| [daśāṃśaṃ hutvā] japācca daśāṃśena homaṃ kṛtvā [tadyāgakumbhasnātaḥ] tadyāgāvabhṛthasnātaḥ [śubhe dine] śubhe 'hani [kṣetrasthaḥ] niyatakṣetre [siddhisaṃśrayaṃ caranvā] kṣetrāṇi vā caran [karma prārabhet] karmārambhaṃ kuryāt||

sa cobharūpo 'pi---

na kaṃcidanugṛhṇīyān na niṣeveta bhartsayet
nāsīta ciramanyatra vinā kṣetraparigrahāt // MrgT_3.78

Vṛtti:

bhikṣārthaṃ paryaṭan bhaikṣyalobhāt [na kaṃcidanugṛhṇīyād] āśīrvādaparo na bhavet| [na niṣeveta bhartsayed] nāpi praśaṃsāparo bhaved bhikṣāyā alābhād garhayedvā| [vinā kṣetraparigrahād anyatra] sādhyamantrajapārthaṃ parigṛhītapavitrasthānādanyadeśe [ciraṃ nāsīta] bhikṣāṃ pratīkṣamāṇo bahukālaṃ na caret||

mādhūkarīṃ caredbhikṣāṃ dinārthe savane gate
sarvamantramukhe puṇye parameśādhidaivate // MrgT_3.79

Vṛtti:

[sarvamantramukhe] sarveṣāṃ mantrāṇāṃ yanmukhamiva mukhaṃ sannidhisthānaṃ tasmin [puṇye] pāvane [parameśādhidaivate] śivadaivate [dinārthe] mādhyāhnikākhe savane [gate] nirvartite mādhūkarīm aniyatāṃ bhikṣāṃ caret| tathoktaṃ śrīmatpauṣkare---

gṛhādgṛhaṃ paryaṭato bhaikṣaṃ mādhūkaraṃ smṛtam|| iti||

tadanirvartya yo 'śnāti savanaṃ sūrapūjitam
mantrāstaṃ nādhitiṣṭhanti yogapīṭhavyavasthitāḥ // MrgT_3.80

Vṛtti:

tat [sūrapūjitaṃ] sarvāmarārcitaṃ mādhyandinaṃ savanaṃ tadānīṃ mantrajapadevatārcanāgnihavanādi [anirvartya] avidhāya yo [aśnāti] bhuṅkte taṃ [yogapīṭhavyavasthitā mantrāḥ] yogapīṭha āvāhitamantrā nādhitiṣṭhanti nainamīpsitaphalena yojayantīti yāvat| yogapīṭhaṃ nāmārcādhāraḥ saṃhitāntaroktalakṣaṇaḥ| tathā ca pauṣkare---

pīṭhaṃ teṣāṃ tu mantrāṇāṃ kāryaṃ padmāṅkitodaram| śrīparṇikādidārūtthāṃ vṛttaṃ tu śubhalakṣaṇam|| iti||

bhīkṣāṃ tu carato bhikṣāṃ nādadyānna vigarhitāt
śaivātsvāyambhuvādeśca kutaścilliṅgino 'pi vā // MrgT_3.81

miṣṭānnapracurāṃ bhīkṣāṃ nādadyānnātisaṃskṛtām
parihāsādicaturā yatra nāryastato 'pi vā // MrgT_3.82

Vṛtti:

bhikṣāṃ [bhikṣāṃ carataḥ] bhikṣācarād [nādadyāt] na gṛhṇīyāt| na ca śaivād vigarhitāt kṣudrācārāt| na ca [svāyambhuvādeḥ] svayaṃbhūpāsanopajīvinaḥ| ādigrahaṇānnānyasmādapi liṅgopajīvinaḥ pūjakādeśca| na ca [liṅginaḥ] mahāvrataśākyādicihnabhṛtaḥ sakāśād bhikṣāmādadīta| [miṣṭānnapracurāṃ] svādvannabhūyiṣṭhām| [atisaṃskṛtām] atisaṃskārapuraḥsarām| parihāsakrīḍālāpapraṇayakuśalāśca yatra [nāryaḥ] yoṣitaḥ tato gṛhād bhikṣāṃ [nādadyād] nādadīteti pūrveṇa sambandhaḥ||

kṛtarakṣaḥ smarannastraṃ paryaṭenmaunamāsthitaḥ
bhikṣāmalabdhvā no kopaṃ kuryānno vidhṛtaściram // MrgT_3.83

na cādhvasu pradhāvatsu noktaḥ kenacidapriyam MrgT_3.84ab

Vṛtti:

[maunamāsthitaḥ] saṃyatavāk sakalīkaraṇādinā kṛtarakṣaḥ [astraṃ smaran] astramantraṃ japan bhikṣāṃ paryaṭet| tāṃ ca alabdhvā tadarthaṃ vā ciraṃ vidhṛtaḥ san [no kopaṃ kuryāt] na kupyeta| na ca [adhvasu] mārgeṣu [pradhāvatsu] ye pradhāvanto janāḥ satsu teṣvanyeṣu ca| [kenacid apriyam uktaḥ] apriyavādiṣu na kopaṃ kuryāt||

gurvagniśivavidyābhyaḥ kṣetrapālāya cāṃśakam // MrgT_3.84cd

samuddhṛtya sahāyena vibhajyādyātkṣitau śuciḥ MrgT_3.85ab

Vṛtti:

[gurvagniśivavidhyābhyaḥ kṣetrapālāya ca] gurvādibhyo [aṃśakaṃ samuddhṛtya] bhāgamuddhṛtya [sahāyena] `ātmārthabhāgamavasthāpya śiṣṭaṃ mahyaṃ sthāpayet' ityevamanuśāsitena sadyo vibhajya kṛtatattadvidhiḥ [kṣitau] bhūmau sthāpitapātraḥ [śuciḥ] samāhitaḥ san [adyād] bhuñjīta||

\Ped\ mistakenly prints mahyāṃ for mahyaṃ

samācānto japenmantraṃ vaiṣṇave samaye tataḥ // MrgT_3.85cd

vyatīte kṣetrapālāya svāhetyoṃkārapūrvakam
baliṃ ca nairṛte dadyād gandhadhūpapuraḥsaram // MrgT_3.86

Vṛtti:

[samācāntaḥ] samyagācāntaḥ [mantraṃ] sādhyamantraṃ japan vaiṣṇave samaye sāyaṃsamaya āsīta| [tato vyatīte] tasmiṃścātikrānte kṣetrapālāya svāheti [nairṛte] nirṛtidigbhāge baliṃ [gandhadhūpapuraḥsaraṃ] vilepanadhūpasrakpradhānaṃ dadyāt||

tataḥ prasārya saccarma baddhvāsanamatandritaḥ
dhyāyanmantraṃ japedvidvān khinnastasmiṃllaghu svapet // MrgT_3.87

Vṛtti:

[tataḥ] paścāt [saccarma prasārya] mṛgājinamāstīrya [āsanam] ardhacandrapadmasvastikādyāsanaṃ baddhvā vidvān iti yogapādapradarśitadhyānādividhijño 'nalasaḥ san [mantraṃ dhyāyan japet] tattanmantrajapadhyānaṃ kuryāt| [khinnaḥ] śrāntaśca tasmin tatra śayane [laghu] stokaṃ [svapet] śayīta||

samutthāyārdharātre tu kuryātpūjājapādikam MrgT_3.88ab

Vṛtti:

ardharātre samutthāya iti samyag dakṣiṇapārśvena parameśvarasmaraṇapūrvakaṃ śayanādutthāya [pūjājapādikaṃ] japārcanādi kuryāt||

tataśca savane brāhme samidādyāharettataḥ // MrgT_3.88cd

śaivānāvasathaprāptān parayā śraddhayārcayet
sampannaiḥ kārakaistāṃśca jñātvā liṅgairyathārhataḥ // MrgT_3.89

Vṛtti:

[tataḥ] paścād brāhme ca savane prabhāte [samidādi] samitkuśakusumāni āharet| tataśca [āvasathaprāptān] svāvasathaprāptān śaivān [liṅgaiḥ tāṃśca jñātvā] viśiṣṭaiścihnairācāryasādhakādīn brahmacārigṛhasthādīn brāhmaṇakṣatriyādīṃśca buddhvā [yathārhataḥ sampannaiḥ kārakaiḥ] yathocitāmatropakaraṇādisampattyā [parayā śraddhayā] utkṛṣṭayā bhaktyā [arcayet] sammānayet|

Note here that amatra is a water-pot liṅgāni cātra vratajātyādicihnāni vratiniyatapavitrakalājapamudrāpradarśanādīni śrīmatkāmikapauṣkarakiraṇādyāgamāmnātānīha na pradarśitāni granthavistaramātanvatīti tata eva jñeyāni|| N.B. reference to Kāmika (!), Pauṣkara, and Kiraṇa Note that Brunner diagnoses the text here to be partly corrupt (she places a question mark after kalā, for instance); furthermore, she finds no instructions in the South Indian Kāmika or Pauṣkara, but for the Kiraṇa she refers to \Kir\ \CP\ 1 (for samayin and putraka), \Kir\ \CP\ 19 (for sādhaka), \CP\ 8 (for āśrama) and \CP\ 9 (for gocara).

na kaṃcitpraṇamed brūyāt sādhyamantraṃ na kasyacit
nākṣipedoṣadhīrmantragobrāhmaṇatapasvinaḥ // MrgT_3.90

vyaktisthānaṃ śivasyaite śivanindaiva sā yataḥ MrgT_3.91ab

Vṛtti:

[na kaṃcitpraṇāmed] guruvanna kaṃcinnamet| sādhyamantraṃ na [kasyacid brūyāt] prakāśayet| [oṣadhīḥ] oṣadhyādīn garhāṃ kurvan nākṣipet| [yataḥ] yasmāt [śivasya] parameśvarasya ete [vyaktisthānaṃ] vyaktisthānāni| eṣu vyaktaḥ śivabhaṭṭārakastattatphalado bhavati| [sā] tannindā śivanindaiva iti garhaṇayā na tānākṣipet|

viśiṣṭenopahāreṇa yajetparvasu śaṃkaram // MrgT_3.91cd

kṣetrapālaṃ ca sādhyāṇuṃ caruṃ dadyānna kasyacit
labdhānujño mṛṣā jātu tiṣṭhennaikamapi kṣaṇam // MrgT_3.92

Vṛtti:

parvasu aṣṭamīcaturdaśyādiṣu [viśiṣṭenopahāreṇa] saviśeṣeṇa balyādyupahāreṇa [śaṅkaraṃ] parameśvaraṃ [sādhyāṇuṃ] sādhyamantraṃ kṣetrapālaṃ ca [yajed] arcayet| sādhyamantrasaṃskṛtaniveditaṃ caruṃ na [kasyacid] anyasmai dadyāt| kiṃ ca [labdhānujñaḥ] he bhagavan idamahaṃ karomi, anujānīhi māmiti prārthyājñāṃ labdhvā [mṛṣā] tāṃ tāmakurvan [jātu] yadā kadācit [ekamapi kṣaṇaṃ] kṣaṇamapi [na tiṣṭhet] nāsīta||

[siddhikṣetracāriṇo niyamāḥ] idānīṃ leśataḥ siddhikṣetracāriṇaṃ prati viśeṣamāha---

guptākṣasūtrapūjāṅgaḥ kriyākālavibhāgavit
kramaśaḥ siddhimāpnoti siddhikṣetrāṇi saṃcaran // MrgT_3.93

Vṛtti:

[guptākṣasūtrapūjāṅgaḥ] aprakāśitākṣasūtrapūjopakaraṇaḥ [kriyākālavibhāgavit] kriyākālavibhāgajñaśca [siddhikṣetrāṇi saṃcaran] siddhikṣetracārī sādhakaḥ [kramaśaḥ] kramāt siddhim [āpnoti] labhate| yadyapi caitatsthāsnorapi sādhāraṇaviśeṣaṇaṃ, tathāpyasya pratyahaṃ deśāntarāṭane sati saviśeṣaṃ kriyākālajñatvam arcāliṅgākṣasūtrādiguptiśca sutarām upayogītyetadadhikaraṇe iyamuktiḥ||

[kṣetraparigrahavidhiḥ] kṣetraparigrahārthamāha---

parigṛhyāthavā kṣetraṃ salliṅgādhikṛtaṃ vaset MrgT_3.94ab

Vṛtti:

[atha vā salliṅgādhikṛtaṃ] dāhabhaṅgasphuṭitādidoṣarahitaśreṣṭhaliṅgāśrayaṃ vā kṣetraṃ parigṛhya vaset||

tathā ca sati

gaṇeśavṛṣabhaskandamātṛlokeśakīlitam // MrgT_3.94ab

dakṣiṇottaradigdvāraṃ śivadhāmānyarakṣitam
mahājanākulaṃ dūrasamitpuṣpakuśodakam // MrgT_3.95

sopadravaṃ ca saṃtyajya parigrahaṇamācaret MrgT_3.96ab

Vṛtti: tataśca kṣetre parameśvarapratiṣṭhānāt pūrvakaṃ [gaṇeśavṛṣabhaskandamātṛlokeśakīlitaṃ] gaṇeśādyākrāntaṃ [dakṣiṇottaradigdvāraṃ] yāmyodaggatadvāraṃ śivadhāma [anyarakṣitam] anyasya sādhakasya rakṣitaṃ [mahājanākulaṃ] bahulokākīrṇaṃ [dūrasamitpuṣpakuśodakaṃ] viprakṛṣṭakuśakusumasamijjalaṃ [sopadravaṃ ca] hiṃsraprāṇicorādyupadravayutaṃ ca [saṃtyajya] tyaktvā [parigrahaṇamācared] etaddoṣarahitaṃ gṛhṇīyāt||

bāṇe liṅge svayaṃvyakte munisiddhaniṣevite // MrgT_3.96cd

svakalpoktena vidhinā svayaṃ vā parikalpite
śuklapakṣe caturdaśyāṃ viśeṣeṇottarāyaṇe // MrgT_3.97

kuryātparigrahaṃ vidvān aṣṭamyāṃ vā samāhitaḥ MrgT_3.98ab

Vṛtti:

[bāṇe liṅge] tripurīnarmadāpravāhādiparigṛhīte [svayaṃ vyakte] svayaṃbhūsthāne, tathā [munisiddhaniṣevite] munisiddhaparyupāsite [svakalpoktena vidhinā] svaśāstroktakrameṇa [svayaṃ vā parikalpite] svayaṃ vā vakṣyamāṇavatpratiṣṭhāpite|

This vakṣyamāṇavat indicates that there must have been something in the text about liṅgapratiṣṭhāpana, perhaps attached to the fragment about liṅgas given as an appendix that Bhatt holds to be from a later part of the \CP. [Brunner says the same in her note 1985:393, n.3] liṅga iti lakṣaṇayā rudrāśayasthānoktiḥ| eṣu sthāneṣu śuklapakṣacaturdaśyāmaṣṭamyāmuttarāyaṇakāle samāhitaḥ samāhitamatiḥ san tatkramajñaḥ kṣetraparigrahaṃ kuryāt||

yāgadhāma vidhāyādāvastraṃ māheśvaraṃ yajet // MrgT_3.98cd

japtvā daśasahasrāṇi daśāṃśamanuhomayet MrgT_3.99ab

Vṛtti:

[ādau] prathamaṃ yāgadhāma [vidhāya] kṛtvā tatra vighopaśamanāya [māheśvaram astraṃ yajet] pārameśvaramastramiṣṭvā [daśasahasrāṇi japtvā] daśasahasrasaṃkhyayā taṃ japan [daśāṃśam anuhomayet] taddaśāṃśena ca homaṃ kuryāt||

bhūrisragbalidhūpādyair iṣṭaliṅgasthaśaṃkaraḥ // MrgT_3.99cd

nyaseddigīśvarāndikṣu śakrādīn śaṅkuvigrahān
nāḍībhūtena sūtreṇa sandhāya bahirālikhet // MrgT_3.100

prākāraṃ bhasmanā dīptam astraṃ māheśvaraṃ japan
tadantarakhilairbījair varmālabdhaistaduccaran // MrgT_3.101

prākāraṃ kavacaṃ kuryāt svadhāmno 'pyevameva hi MrgT_3.102ab

Vṛtti:

[bhūrisragbalidhūpādyaiḥ] prabhūtasraṅnaivedyadhūpagandhādibhiḥ [iṣṭaliṅgasthaśaṃkaraḥ] arcito liṅgāśrayaḥ śivo yasya tathāvidhaḥ sādhakaḥ kṣetraparigrahāya śakrādīn [digīśvarān] indrādidikpatīn [śaṅkuvigrahān] śaṅkuśarīrān [dikṣu] prācyādidikṣu nyaset| tataśca [nāḍībhūtena] nāḍyātmanā sūtreṇa sandhāya digbandhanaṃ kuryāt| [bahiḥ] tadbāhye [dīptaṃ māheśvaramastraṃ] jvalatpārameśvamastraṃ japan [bhasmanā prākāram ālikhed] bhasmaprākāraṃ vilikhet| [tadantaḥ] tasyāntaḥ [akhilaiḥ bījaiḥ] sarvabījaiḥ [varmālabdhaiḥ] kavacādyabhimantritaiḥ [taduccaran] tanmantramuccārayan [kavacaṃ prākāraṃ] kavacaprākāraṃ [kuryād] vidadhyāt| [evameva hi] itthameva nityaṃ [svadhāmno 'pi] svanivāse kurvīta|| [kṣetraparigrāhiṇo dharmāḥ] tataśca

dhāmaśaṅkuṣu lokeśān pradoṣe prativāsaram // MrgT_3.102cd

dhāmaśaṅkuṣu \Brunner; grāmaśaṅkuṣu \Bhatt

bāhyāvṛtau tadastrāṇi yajedantarghanacchadam
kṣetrapālaṃ svadigbhāge parvasu kṣetranemigān // MrgT_3.103

Vṛtti:

[dhāmaśaṅkuṣu] nivāsaparicchadahetuṣu dikṣvaṣṭasu niviṣṭeṣu śaṅkuṣu [lokeśān] indrādilokapālān [pradoṣe] rātryārambhe [prativāsaraṃ] pratyahaṃ pūjayet| [bāhyāvṛtau] bāhyaprākāranimittaṃ ca śakrādidigaṣṭake śaṅkuṣu [tadastrāṇi] vajrādyāyudhāni antarghanacchadam iti kavacādyāvaraṇaṃ ca yajet| [svadigbhāge] prāgukte nairṛtasthāne kṣetrapālaṃ yajet| parv asu caturdaśyaṣṭamyādiṣu kṣetranemigān indrādilokapālān yajet| tathā hyuktaṃ prāk---

nyaseddigīśvarāndikṣu śakrādīn śaṅkuvigrahān|| iti||

\Mrg\CP\ 100ab

kṣetre yannasti taddūrāt sahāyopahṛtaṃ bhajet MrgT_3.104ab

Vṛtti:

siddhyarthaṃ parigṛhīte kṣetre yat kuśakusumasamidādi nāsti, taddūrād viprakṛṣṭād [sahāyopahṛtaṃ bhajed] anyataḥ sahāyenānayet|

nanu dūrasamitpuṣpakuśodakasya kṣetrasyāgrahaṇameva prāṅnirūpitam|

\Mrg\CP\ 95cd iha ca dūrātsahāyena tadānayanokteḥ prāgvyākṛtaparāmarśato virodhaḥ| naiṣa doṣaḥ| kuśakusumasalilasamidvarjitamanyatphalamūlatṛṇendhanamṛdādi dūrāt sahāyenānayeditīha pratipādyate| tanna kaścidvirodhaḥ| yadvā dūrasamitpuṣpakuśodakakṣetraniṣedhasūtre sakalānyaguṇopapannaṃ kṣetraṃ yadi syāttadādnīṃ dūrasamitpuṣpakuśodakasyāpi tasyāpariharaṇamityeṣṭavyameva| tacca `kṣetre yannāsti taddūrātsahāyenopahṛtaṃ bhajed' ityetatsūtrārambhasāmarthyātsiddhyati| tadetaduktam---

prāgvyākhyātaparāmarśasamādhāneṣṭikṛdbhavet|| iti||

\Mrg\CP\ 60cd.

na siddhikṣetramutsṛjya padamapyanyato vrajet // MrgT_3.104cd

varṇalakṣajapānmantro homāca daśamāṃśataḥ
svaśāstravihitāṃ vṛttim āsthitasya prasiddhyati // MrgT_3.105

Vṛtti:

[siddhikṣetramutsṛjya] siddhikṣetrāvasthitaḥ sādhakastattyaktvā padamapi na anyato [vrajed] gacchet| [mantro varṇalakṣajapād] mantras ca sādhyasya yāvanto varṇāstāvallakṣajapāt [daśamāṃśato homācca] taddaśāṃśahomāt [svaśāstravihitāṃ vṛttimāsthitasya prasiddhyati] svaśāstrāmnātacaryācaraṇācca siddhiḥ||

[prāyaścittavidhiḥ]

saṃjātavyutkramaḥ kuryāt prāyaścittaṃ vidhisthitam
akāmātkāmataḥ kuryāt tadeva triguṇaṃ sudhīḥ // MrgT_3.106

Vṛtti:

[akāmād] anicchātaḥ [saṃjātavyutkramaḥ] svaśāstrāmnātavidhyatikrame [vidhisthitaṃ] tacchāstropadiṣṭaṃ prāyaścittaṃ kuryāt| [kāmataḥ] icchātaḥ triguṇam| sudhīriti suṣṭhu śobhanā tadanuṣṭhāne pravaṇā dhīryasya saḥ||

evam---

sādhakāhnikavicchede sadyojātāyutaṃ japet
śataṃ vā saṃyataprāṇo vāsaraṃ mārutāśanaḥ // MrgT_3.107

Vṛtti:

[sādhakāhnikavicchede] ahnā nirvartyaḥ āhnikaḥ pratyahaṃ kāryo vidhiḥ sādhakasādhyaḥ prāgukto vidhiḥ, tasyecchāto vicchede tallope [sadyojātāyutaṃ] daśasahasrāṇi sadyojātasya japet| yadvā [vāsaraṃ mārutāśanaḥ] ekāhopoṣitaḥ [saṃyataprāṇaḥ] prāṇāyāmaśatena tameva [śataṃ] śataśo japet| atra ca dūrasthādapi yathāyogaṃ prāktanamakāmakṛta ekaguṇatvaṃ kāmakṛte tu traiguṇyamabhisambandhanīyam||

vāmasyānnavyatikare hiṃsāyāṃ bahurūpiṇaḥ
vaktrasya syandane rātrau divā taddviguṇaṃ japet // MrgT_3.108

Vṛtti:

saṃmyataprāṇo nirāhārī śataṃ [vāmasya] vāmadevasya anicchākṛte [annavyatikare] abhojyānnabhojane japet| evaṃ hiṃsāyāṃ kṛtāyāṃ [bahurūpiṇaḥ] bahurūpaśatam| icchayā tattriguṇam| rātrau [syandane] vīryotsarge [vaktrasya] tatpuruṣamantraṃ śataśo 'bhijapet| divā tu taddviguṇaṃ prāyaścittamācaret| atra cecchākṛtatvaṃ na sambhavatītyanicchaiva mukhyā||

dvijādyucchiṣṭasaṃsarge vaktrādyanyatamaṃ guṇam
caturdalābjamadhyeṣṭyā tatsthāne pañcamaṃ yajet // MrgT_3.109

tatsthāne \Brunner; kasthāne \Bhatt

Vṛtti:

[dvijādyucchiṣṭasaṃsarge] adīkṣitabrāhmaṇādyucchiṣṭasaṅkare puruṣāghoravāmājā jātīśā brāhmaṇāditaḥ iti% \quote{puruṣāghoravāmājā jātīśā brāhmaṇāditaḥ ${\rm \Kir\ 46:6cd.}$}

Also quoted as Somaśambhupaddhati, prāyaścittavidhi 89ab

śrīkiraṇoktatajjātyadhipatayaḥ kramād [vaktrādyanyatamaṃ guṇaṃ] tatpuruṣabahurūpavāmadevasadyojātamantrāḥ [daturdalābjamadhyeṣṭyā] caturdalapadmamadhyayogena pūjyāḥ| evaṃ jātyanusāreṇa madhye 'rcya tatsthāne [pañcamam] īśānabhaṭṭārakaṃ [yajed] arcayet|

tatsthāne \Brunner; kasthāne \Bhatt evaṃ ca yadi brāhmaṇasyādīkṣitabrāhmaṇocchiṣṭasaṅkaro jātastadā tatpuruṣamantraṃ madhyadale 'bhyarcya pūrvadale īśānaḥ pūjanīyaḥ| anye tu svashtāneṣveva| tasyaiva kṣatriyavaiśyaśūdrocchiṣṭasparśe bahurūpādimantrā madhye 'bhyarcyāḥ| tadīyasthāne tvīśsanamantraḥ| evaṃ kṣatriyasyādīkṣitakṣatriyavaiśyocchiṣṭasparśe sati bahurūpādayaḥ prāguktakramādeva madhye, tatsthāne punarīśānabhaṭṭārakamantrakramaḥ|| tatsthāne \Brunner; kasthāne \Bhatt

japahomārthamāha---

ṣaḍahopoṣito lakṣaṃ japedvanyāśano 'pi vā
juhuyādayutaṃ jñāte dviguṇaṃ śuddhikāraṇāt // MrgT_3.110

Vṛtti:

tasminyāge pūrvaṃ [śuddhikāraṇāt] śuddhihetoḥ dvijādyucchiṣṭasparśaśāntyai [ṣaḍahopoṣitaḥ] kramādekāhadvyahatryahaṣaḍahopoṣito [vanyāśano 'pi vā] vanyaiḥ nīvārādibhiḥ kṛtavṛttirvā yaṣṭavyamantraṃ lakṣaṃ japet| yadi vājānataḥ sthito 'pyatikramastadā ayutaṃ juhuyāt| anyathā [dviguṇaṃ] taddviguṇam| japasya cāyameva kramaḥ| yathā homastathā japaḥ iti śruteḥ||

Source unknown of this śruti

japennirmālyasamparke sarvabrahmāṇi lakṣaśaḥ
samagrasaṃhitālakṣaṃ japennirmālyabhojane // MrgT_3.111

Vṛtti:

[nirmālyasamparke] nirmālyasāṅkarye sati [sarvabrahmāṇi lakṣaśo japed] brahmamantrāḥ pratyekaṃ lakṣaśo japyāḥ| [nirmālyabhojane] sākṣāttu tadbhojane [samagrasaṃhitālakṣaṃ japet] sādhyamantrasaṃhitāyāḥ śivaikādaśinyā ekaikamantralakṣaṃ japet||

vāmādyāḥ patayaḥ śākyapādārthikakapālinām
ajāto 'dhipatiḥ proktas trayīnaiṣṭhikaliṅginām // MrgT_3.112

tadannabhojane śuddhir jātisamparkaśuddhivat
kiṃtvaindavavrataprānte kāpālyannāśane matam // MrgT_3.113

Vṛtti:

[śākyapādārthikakapālināṃ] saugatārhatamahāvratānāṃ [vāmādyāḥ] vāmadevāghoratatpuruṣāḥ patayaḥ| [trayīnaiṣṭhikaliṅgināṃ] trayīnaiṣṭhikāḥ saṃnyāsāśramiṇaḥ anye ca liṅgino anyadarśanāmnātavratadhāriṇaḥ, teṣām [ajāto 'dhipatiḥ] sadyojātaḥ patiḥ| tadannabhojane [śuddhiḥ] prāyaścittaṃ [jātisamparkaśuddhivat] tadadhipatiścaturdalābjamadhye tatsthāne ca īśānabhaṭṭārakaḥ|

tatsthāne \Brunner; kasthāne \Bhatt kiṃ tu [kāpālyannāśane] mahāvratānnabhojane [aindavavrataprānte matam] cāndrāyaṇavratasamāptāvevaṃvidhayāgakaraṇācchuddhiḥ||

yadi tveṣāmannaṃ na bhuktaṃ tadāha---

īśānasya japellakṣaṃ tatsaṅkaraviśuddhaye
kāpālisaṅkare trīṇi lakṣāṇi kṛtasaṃyamaḥ // MrgT_3.114

@saṅkare \Brunner; @saṃkrame \Bhatt

Vṛtti:

[tatsaṅkaraviśuddhaye] sāṅkaryamātre jāte tu tacchuddhyai lakṣam īśānasya japet| [kāpālikasaṃkrame] kāpālikasaṅkare tu [kṛtasaṃyamaḥ] triṣavaṇasnāto nirāhāraḥ trīṇi lakṣāṇi||

pramādāddhārite liṅge bhraṣṭe vā sākṣasūtrake
lakṣaṃ japenmaheśasya punaḥ kuryātparigraham // MrgT_3.115

Vṛtti:

[liṅge sākṣasūtrake pramādādddhārite bhraṣṭe vā] daivānmānuṣādvā prabalālliṅgākṣasūtrayorhāritayorbhraṣṭayorvā [maheśasya lakṣaṃ japet] parameśvaramantralakṣajapaṃ kṛtvā [punaḥ parigrahaṃ kuryāt] punarguṇotkṛṣṭayoranyayoḥ saṃgrahaṃ kuryāt||

bhraṃśe vā janite bhaṅge daśāṃśo vihito mune
`Or if it falls and breaks' [Brunner] tadanyatrārdhamūlaṃ vā sahasraṃ sulaghīyasi // MrgT_3.116

Vṛtti:

janite bhaṅge bhraṃśe vā prāgukto vidhiḥ| yadi tu [tadanyatra] pūjāvisraṃsananirmālyamadhyapātādyādvā janite bhraṃśe adhaḥpāte liṅgasya akṣasūtrasya vā tadā [daśāṃśaḥ] taddaśāṃśo vihitaḥ| ayutaṃ japedityarthaḥ| tāvanapi vyājo yatra notpātaḥ tathāvidhe bhadrapīṭhād āsanādvā bhraṃśe jāte [ardhamūlaṃ] tato 'pyardhaṃ pañca sahasrāṇi| [sulaghīyasi] suṣṭhu laghīyasi alpe karacalane skhalane bhadrapīṭhe vā āsane vā karādvicyāve sahasraṃ japaḥ||

tadvacca paśunā dṛṣṭe spṛṣṭe daśaguṇaṃ japet
hāritārdhaṃ guṇacchede saṃkhyāsūtrasya doṣanut // MrgT_3.117

tyāgaśca kaphaviṇmūtraspṛṣṭasyānyatra taijasāt MrgT_3.118ab

Vṛtti:

iṣṭaliṅge akṣasūtre vā [paśunā] adīkṣiteṇa dṛṣṭe sahasraṃ japet| spṛṣṭe tu [daśaguṇaṃ japed] ayutaṃ japyam| saṃkhyāsūtrasya ityakṣasūtrasya akasmād [guṇacchede] sūtrasya cchede hāritārthaṃ lakṣārdhaṃ doṣanut| [kaphaviṇmūtraspṛṣṭasya kaphādispṛṣṭasya tyāgaḥ kāryaḥ| anyatra taijasād iti hemādilohasya duṣṭasya tenaiva dravyeṇa punarghaṭanaṃ na tu tyāga iti| ayaṃ ca liṅgākṣasūtravidhiḥ sādhakādanyatrāpi vijñeyaḥ||

pramādādyoṣitaṃ gatvā prāṇāyāmāyutaṃ bhajet // MrgT_3.118cd

dvipañcaguṇitaṃ śuddhyai praṇavoccārasaṃśritam MrgT_3.119ab

Vṛtti:

[pramādād yoṣitaṃ gatvā] anicchayā nikhilāni balīvardanyāyena pramādāt pramadayā kṛtapariṣvaṅgasya tadupabhoge [praṇavoccārasaṃśritaṃ] praṇavoccārapuraḥsaraṃ [prāṇāyāmāyutaṃ bhajet] prāṇāmāyadaśasahasraṃ kuryāt|

Brunner (1985:406, n.2) acknowledges that the above appears to be corrupt and advocates punctuating after balīvardanyāyena. But does this help? icchayā tu [dvipañcaguṇitaṃ] taddaśaguṇaṃ japet| lakṣaṃ vidadhyād ityarthaḥ||

mahāpātakasaṃyoge śivaikādaśikāyutam // MrgT_3.119cd

japeddaśaguṇaṃ prāṇasaṃyamī phalamūlabhuk
tatsameṣvevameva syāt kiṃ tu prāṇāyatiṃ vinā // MrgT_3.120

Vṛtti:

[mahāpātakasaṃyoge] `brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ| tatsamparkaśca' iti mahāpātakāni|

Source unknown; but cf. \Kir\ 43:2 ebhiranicchātaḥ saṃyoge [śivaikādaśikāyutaṃ] śivaikādaśikāyāḥ saṃhitāyā ayutaṃ japet| icchayā tu [prāṇasaṃyamī] saṃyataprāṇaḥ [phalamūlabhuk] phalamūlāśanaḥ tadeva daśaguṇaṃ japet| [tatsameṣu] etatsameṣūpapātakeṣu [prāṇāyatiṃ vinā] prāṇāyāmavarjyam [evameva syād] eṣa eva vidhiḥ||

pātakeṣu tadanyeṣu kriyāvyatikareṣu ca
japedekādaśājātam ekaṃ vā brahmamadhyagam // MrgT_3.121

Brunner (1985:407) suggests that the sense is japedekādaśajātam, `he should recite the group of eleven [brahma and aṅga mantras]', and that the long ā (which confusingly suggests sadyojāta) is metrically required.

Vṛtti:

[pātakeṣu] tebhyo mahāpātakopapātakebhyo yānyanyāni pātakāni tattaddravyāpaharaṇaniṣiddhānnabhakṣaṇādīni teṣu teṣvapi [tadanyeṣu kriyāvyatikareṣu] anyeṣu ca kriyācchidreṣu [ekādaśa] śivavaktrāṇyaṅgasahitāni japet| yadvā tattadanusāreṇa bahurūpanāthamevāvartayet||

The edition inserts [ajātam ekaṃ] before bahurūpanātham, as though the text meant `sadyojāta with aghora'; but, as Brunner points out, what is probably rather intended is that jātam means group and construes with pāda c; pāda d means then `the one [mantra] that is in the centre of the brahmamantras [viz. aghora]'.

na grāhyaṃ kārakaṃ kiṃcit sakhyā jātāṃhasāhṛtam
jātāṃhasā@ \Brunner; jātāṃhaso \Bhatt ādadāno 'parijñānāt pūrvoktādardhamācaret // MrgT_3.122

Vṛtti:

pūrvoktamahāpātakādiyoginānucareṇa

Thus correction of \Brunner; \Bhatt\ reads: [jātāṃhasaḥ sakhyā] pūrvoktamahāpātakādiyogino 'nucareṇa [hṛtaṃ] [kārakaṃ] yathoktāmatropakaraṇādi [na kiñcid grāhyaṃ] na kiṃcid gṛhṇīyāt| kiṃcid [aparijñānād] ajñānād [ādadānaḥ] gṛhṇan [pūrvoktād ardham] tattanmahāpātakayoginaḥ prāyaścittaṃ yatpūrvamuktaṃ tadardham ācaret||

bahudaivasike yoge tulyaṃ sādharmyayogataḥ
jñātvaivaṃ sādhako vidvān sahāyaṃ sadguṇaṃ bhajet // MrgT_3.123

sajātyabhijanopetaṃ yavīyāṃsaṃ guṇādhikam
putrakaṃ samayasthaṃ vā susnigdhamaparaṃ tataḥ // MrgT_3.124

Vṛtti:

[bahudaivasike yoge] sañjātapātakena sakhyānekāhike samparke sati [tulyaṃ] tatsamameva sādhakasya prāyaścittam|

sakhyānekāhike \Brunner; sakhyādanekāhike \Bhatt [sādharmyayogataḥ] tatsādharmyaprāpteḥ| evaṃ buddhvā tadvidā sādhakena sadguṇaḥ satkuśalaḥ tadalābhe samānajātiḥ kanīyān guṇajyeṣṭhaḥ putrakaḥ samayī vā tayorabhāve anyaḥ kaścit susnigdhaḥ sahāyo yojanīyaḥ||

sādhakoktaṃ vrataṃ kuryād gururasvavaśo vratī
dviguṇaṃ svavaśastāva ccaredasvavaśo vratī // MrgT_3.125

N.B. \Mrg\CP\ 125--6 have been adopted into Trilocana's Prāyaścittasamuccaya as verses 6--7.

Vṛtti:

deśiko mantravṛttiśca putrakaḥ samayī ca yaḥ| catvāra ete śaivāḥ syurvratino 'vratino 'pi vā|| iti pūrvamuktatvāt

QUOTATION of \Mrg\CP\ 2 avratī yo guruḥ asvavaśa ityanicchuḥ kṛtapātakaḥ sa prāguktānāṃ pātakānāṃ nivṛttyai sādhakoktam uditaṃ vrataṃ kuryāt| dviguṇaṃ svavaśa iti, kāmataḥ kṛtapātako guruḥ sādhakoktaṃ vrataṃ dviguṇamācaret| tāvaccaredasvavaśo vratīti, yadi punaranicchākṛtapāpo vratī sa dviguṇamevācaret||

svavaśastriguṇaṃ tryaṃśaṃ vinā tatputrakaścaret
putrakārdhaṃ tu samayī pūrvoktānuktapāpmanām // MrgT_3.126

Vṛtti:

sa eva guruḥ svavaśa icchākṛtapātakaścet [triguṇaṃ] vratamanutiṣṭhet| itthaṃ sakāmākāmatvena vratitvāvratitvabhedena ca guroścaturdhā prāyaścittamuktam| adhunā putrakaṃ pratyucyate| tryaṃśaṃ vinā tatputrakaścaret| svavaśastadicchāvān putrakaḥ sādhakoktāt tribhāgaṃ prāyaścittaṃ caret| sa evānicchāvān vratī tryaṃśaṃ vineti dvibhāgamevānutiṣṭhet prathamasamayinaḥ| putrakārdhaṃ tu iti, putrakoktād vratādardhaṃ samayī pūrvoktānuktapāpmanāṃ prāguktānāmanuktānāṃ ca pāpānāṃ śāntaye vrataṃ kuryāt||

kṛcchraṃ vā pratiṣaṇmāsaṃ pratyabdamathavaindavam
parākaṃ taptakṛcchraṃ vā mantrī sānucaraścaret // MrgT_3.127

nirvighnasiddhimanvicchan muktyarthamitare trayaḥ MrgT_3.128ab

Vṛtti:

asaṃviditapātakavicchittyai [nirvighnasiddhimanvicchan] nirvighnasiddhiprepsuḥ [sānucaraḥ] sasahāyaḥ [mantrī] sādhakaḥ [itare trayaḥ] tadanye ca deśikaputrakasamayinastrayaḥ [muktyarthaṃ] vighnavarjitamuktyarthaṃ pratiṣaṇmāsaṃ kṛcchramācareyuḥ| [athavā] yadvā [pratyabdaṃ] prativarṣam [aindavaṃ] cāndrāyaṇaṃ parākaṃ taptakṛcchraṃ vā kuryuḥ| kṛcchracāndrāyaṇādilakṣaṇaṃ tantrāntarājjñeyam| yathoktaṃ śrīmatkiraṇe---

ekabhuktaṃ tryahaṃ kuryāttryahaṃ tu yadayācitam| tryahaṃ syānnaktabhojī tu tryahaṃ syānmārutāśanaḥ|| eṣa kṛcchraḥ samākhyātaḥ prājāpatya iti smṛtaḥ| māsārdhaṃ grāsavṛddhiḥ syācchukle kṛṣṇe tu hrāsayet|| cāndrāyaṇavidhiḥ proktaḥ iti

\Kir\ 44:11--12b, 15c--16a

tathā

dvādaśāhaṃ nirāhāraḥ parāka iti saṃsmṛtaḥ| iti|

\Kir\ 44:15ab tathā

tryahamuṣṇaṃ pibedvāri tryahaṃ kṣīraṃ tathā pibet| tryahamuṣṇaṃ ghṛtaṃ pītvā tryahaṃ vai kevalaṃ tataḥ|| taptakṛcchro 'yamākhyātaḥ iti

\Kir\ 44:12c--13c

[atha pavitravidhiḥ]

sarvacchidraharaścānyo vidhireṣāṃ nigadyate // MrgT_3.128cd

sarvacchidraharaścānyo \Bhatt; sarvacchidrāpahaścānyo \Brunner

yaḥ prāptastapasā devair harātsvavidhipuṣṭaye MrgT_3.129ab

Vṛtti:

eṣāṃ sādhakādīnāṃ [sarvacchidrāpahaḥ] samayalopādijasakalacchidrāpahaḥ [anyo] yaḥ pavitrākhyo vidhiḥ prāg devaiḥ [harāt] parameśvarāt tapasā [prāptaḥ] labdhaḥ sa eveṣāmeva [svavidhipuṣṭaye] svavidhipuṣṭyarthaṃ [nigadyate] ucyate||

śrāvaṇe tadupānte vā nabhasye vocyamānavat // MrgT_3.129cd

śambhoḥ pavitramāpādya pūrayedvārṣikaṃ vidhim // MrgT_3.130

Vṛtti:

śrāvaṇe māsi [tadupānte vā] saḥ śrāvaṇa upānto yasya kālasya sa tadupānaḥ kālaḥ| āṣāḍhapaurṇamāsī vā caturdaśī vā tasmin| yathoktaṃ śrīmanmaye---`āṣāḍhyāścādime 'hani' iti| nabhasye vā iti bhādrapade|

[eteṣvanyatame kāle ucyamānavat vakṣyamāṇarītyā śambhoḥ pavitramāpādya maheśvaramūrdhni pavitrāṇyāropya vārṣikaṃ vidhiṃ pūrayet pratyabdamanuṣṭheyaṃ nityāṅgabhūtaṃ prāyaścittātmakaṃ vidhiṃ samāpayet]

The above bracketed portion is presumably an addition of the editor; what follows below is a fragment transmitted `au début du Yogapāda' of a single MS: GOML D5470 (Bhatt's \msC). It appears to be a fragment of instructions about liṅgapratiṣṭhā, to which a forward reference was made by \Narayana\ earlier in his commentary on the caryāpāda, and which therefore probably also belonged to the caryāpāda:

\gap\ tatkathanamathādhikyata iti prakaraṇasambandhaḥ| liṅgaṃ parameśvarapūjādhikaraṇam| amarārcitam iti liṅgārādhanatastatprāptirjanānāmiti jñāpayitum| tathā coktaṃ śrīmanmaye---

ādityā vasavo rudrā ṛṣayaśca mahaujasaḥ| vidhivalliṅgamārādhya padamisṭ.atamaṃ gatāḥ|| iti|

[vyaktaṃ] pratimā| avyaktam anabhivyaktāṅgam| ubhayātmakaṃ vyaktāvyaktaṃ mukhaliṅgamityarthaḥ| \gap\ siddhyarthaṃ sādhaka ātmanaḥ kṛte sthāpayet paraiḥ samayisādhakaputrakādibhiḥ abhyarthito vā guruḥ ācāryaḥ pratiṣṭhāpayet| parairiti viśeṣaṇād guroḥ pare ye sādhakādayastaistadevaṃsiddhaye ātmanaḥ pratiṣṭhā kāryā| ācāryeṇa tu caturṇāmapīti tātparyam||

tadeva liṅga viśinaṣṭi---

taccilālohamṛdratnadārujaṃ bhaumasādhitam
sarvajñavihitaṃ yāvad bubhuk.oritarasya vā // MrgT_3.App.

Vṛtti:

tad liṅgaṃ bubhukṣoḥ bhogecchoḥ [itarasya vā] anyasya vā munerarcane prabhavatīti| yataḥ sarvajñatvamato 'khilakartṛprasaram| tathā bāhulyena śailalohamṛdratnadāruprakṛtijaṃ praśastam| kvaccittu svaśāstrāmnātānyaprakṛtijamapi bhāvyam||

prādhānyātprathamasya ratnajasya mānamāha---

ekāṅgulaṃ dvihastāntaṃ ratnajaṃ na paraṃ tataḥ // MrgT_3.App.

Vṛtti:

[ekāṅgulam] ekāṅgulādārabhya [dvihastāntaṃ] caturviṃśatyaṅgulāntaṃ [ratnajaṃ] ratnamayaṃ liṅgaṃ kuryāt| na tu tataḥ param iti| paramityadhikam| ādhikyaviṣaya evāyaṃ niṣedhaḥ| tasmādaṅgulānnyūnasyāpi siddhiḥ|

siddhaye badarādātharvaṇakādvāpi śasyate| saukṃsye 'ṇu ca guṇo yena balīyān sarvadoṣahṛt||

iti śrīmanmayādāvaṅgulonasyāpyāmnātatvāt| yattu śrīmatkiraṇādau--- aṅgulādivitastyantaṃ nordhvaṃ liṅgaṃ tu ratnajam|

\Kir\ 51:49cd; Brunner points out that the line is also to be found as Uttarakāmika 37:61cd.

iti mānaṃ sādhakāyāvaśyamānasya viṣayam| na ca liṅgaviṣayaṃ jñeyam| lohādīnāṃ mānamucyate---

lohādi pāṇiṣaḍḍhāstaṃ dārubhistrividhaṃ param // MrgT_3.App.

The text is evidently incomplete; all the MSS used by \Bhatt\ and the two extra transcripts consulted by Mme Brunner end in the middle of the commentary on \CP\ 130. Only some of them add a colophon. Some quoted fragments not found in the printed editions are gathered together by Bhatt in an appendix. Not included by Bhatt, as Brunner observes (1985:412, n.2), is part of the conclusion to the tantra quoted by \Agh\ in his \MrgVD\ when glossing \Narayana's opening verses: yadvakṣyatyupasaṃhāre ityetatkāmikaṃ jñānamavāptaṃ parameśvarāt| iti| tathā--- jñānaṃ caitatparaṃ guhyaṃ yadvispaṣṭaṃ jagattraye| śroturmṛgendrarūpatvānmṛgendramiti sūribhiḥ|| iti|

athātmavatāṃ matvā [vā] svādhikāraṃ suduṣkaram
yaterannatmavattāyai deśikādyā jigīṣavaḥ // MT_4.1

tadātmavattvaṃ yogitvaṃ jitākṣasyopapadyate
prāṇāyāmādyanuṣṭhānāj jitākṣatvaṃ śanaiḥ śanaiḥ // MT_4.2

prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānavīkṣaṇe
japaḥ samādhirityaṅgāny aṅgī yogo 'ṣṭamaḥ svayam // MT_4.3

prāṇaḥ prāgudito vāyur āyāmo 'sya prakhedanam
preraṇākṛṣṭisaṃrodhalakṣaṇaṃ kratudoṣanut // MT_4.4

tataḥ sukhalavāsvāde teṣāṃ vṛttasya cetasaḥ
pratyāhāro vidhātavyaḥ sarvato vinivartanam // MT_4.5

tenendriyārthasaṃsargavinivṛtteścito matiḥ
dhāraṇāyogyatāmeti pade svecchāprakalpite // MT_4.6

cintā tadviṣayā dhyānaṃ taccādiṣṭaṃ muhurmuhuḥ
tadekatānatāmeti sa samādhirvidhīyate // MT_4.7

japastadbhāṣaṇaṃ dhyeyasaṃmukhīkaraṇaṃ mune
ūho 'bhivīkṣaṇaṃ vastuvikalpānantaroditaḥ // MT_4.8

yadā vetti padaṃ heyam upādeyaṃ ca tatsthiteḥ
tatpoṣakaṃ vipakṣaṃ ca yacca tatpoṣakaṃ param // MT_4.9

eṣu vyastasamasteṣu kṛtayatnasya yoginaḥ
vibhānti śaktayo viśvaṃ vyāpya bhānoriva tviṣaḥ // MT_4.10

na tamīṣṭe naraḥ kaścit rakṣodānavamānavāḥ
rorucānamatītyaitān dṛkkriyāprāṇarociṣā // MT_4.11

nivṛttermanaso hetuḥ saṃsargātprāṇakhedanam
nivṛttirdhāraṇādīnāṃ mūlaṃ sarvasya tattataḥ // MT_4.12

vistareṇa suraśreṣṭha viprakṛṣṭaṃ ca yatsthitam
yadanyatsādhanaṃ kiṃcid yogasiddheśca kathyatām // MT_4.13

na śakyaṃ vistarādvaktuṃ tatprasaṅgabhayādvidheḥ
praśnasyāvaśyavācyatvāt tathāpyuddeśa ucyate // MT_4.14

mūtrādyutsṛjya vidhivad ekārdhadaśasaptabhiḥ
mṛdbhirliṅgagudāsavyahastayugmāni śaucayet // MT_4.15

dvirvratī trirapaḥ pītvā dvirvimṛjyānanaṃ spṛśet
svabāhunābhihṛtkāni dvistrirvā śaucitādharaḥ // MT_4.16

hitajīrṇāśanasvasthas trikuḍyāveṣṭite gṛhe
bādhāśūnye vanādau vā svāsanastha udaṅmukhaḥ // MT_4.17

namaskṛtya maheśānam umāskandagaṇādhipān
ṛjugrīvāśirovakṣā nāsāgrāhitadṛgdvayaḥ // MT_4.18

pārṣṇibhyāṃ vṛṣaṇau rakṣan dantairdantānasaṃspṛśan
viṣṭabhadeho dantāgre jihvāmādāya susthitaḥ // MT_4.19

recayecchaktiparyantaṃ puṭenaikena mārutam
sa recakastadabhyāsād vedhavikṣiptakarmasu // MT_4.20

kramaśaḥ śaktatāmeti vikṛṣṭaviṣayeṣvapi
bāhyena vāyunā mūrteḥ śaktisīmaprapūraṇam // MT_4.21

pūrakaḥ sa tadabhyāsāt sugurvapi vikarṣayet
tyāgasaṃgrahaṇe hitvā nirodhaḥ kumbhakaḥ smṛtaḥ // MT_4.22

rodhaśaktistadabhyāsād vyaktimetyanivāritā
tathāsya carato vidvān somasūryeśavartmasu // MT_4.23

taddharmayogyatāṃ buddhvā yogī saṃsādhayenmatam
pūrakaṃ kumbhakaṃ vāpi bhajeccandrapathi sthite // MT_4.24

puṣṭimṛtyujayādyarthaṃ svātmano 'nyasya recakam
anagnijvalane vṛkṣaśoṣaṇe bījanāśane // MT_4.25

stobhonmādaviṣoddīptipramukheṣu tu recakam
dhyānārcanajapādyeṣu dehatyāge ca śāṅkare // MT_4.26

kumbhako recakaśceṣṭo dīkṣāsaṃsthāpaneṣu ca
yavīyān madhyamo jyeṣṭhaḥ sa tālairdvādaśādibhiḥ // MT_4.27

tālo dvādaśabhirjānupariṇāhaparibhramaiḥ
so 'pi dhyānajapopetaḥ sagarbho 'nyastadujjhitaḥ // MT_4.28

yathā sagarbhaḥ sthairyāya manaso na tathetaraḥ
prātarniśākṛtaṃ pāpaṃ dinānte ca divākṛtam // MT_4.29

hantyagarbho 'pi devānāṃ pracalatvaṃ pradhāvatām
snāto bhavati tīrtheṣu sarvakratuṣu dīkṣitaḥ // MT_4.30

potaḥ pitṝṇāṃ yaḥ śaśvatsagarbhamimamācaret
dhyāyedadhvāntagaṃ devaṃ japettadvācakaṃ sadā // MT_4.31

kṣityādīnyatha tattvāni tadrūpādhikṛtāni vā
yasmānnācetanaṃ tattvaṃ siddhamapyupakārakam // MT_4.32

śaivaṃ vapuriti dhyāyed ato yadyatsamīhitam
siddhaye dhāraṇādīnāṃ vṛttīnāmanilasya ca // MT_4.33

sagarbhaṃ kumbhakaṃ vidvān ātiṣṭhedavikhinnadhīḥ
ayamarkaguṇaṃ kālaṃ kṛtacittavyavasthitiḥ // MT_4.34

prāpnoti dhāraṇāśabdaṃ dhāraṇāsiddhidānataḥ
sthityartho dhāraṇāśabdaḥ sthānārtho 'pyupacārataḥ // MT_4.35

sthānaṃ prāthamikasyemān yavanyādīni netarat
tāni hemahimajyotiḥkṛṣṇasvacchāni rūpataḥ // MT_4.36

vedyardhamaṇḍalatryastravṛttapadmākṛtīni tu
sthairyāpyāyanaviploṣapreraṇāśūnyatāptaye // MT_4.37

bhavanti vajrakajvālābinduśūnyānvitāni tu
bādhakānyanuvartīni madhyasthānyavagatya ca // MT_4.38

yogī vyastasamastāni bibhṛyādiṣṭasiddhaye
kva deśe dhāraṇārūpaṃ cintanīyaṃ vipaścitā // MT_4.39

kiṃ ca vyastasamastānāṃ phalaṃ brūhi sureśvara
hṛdi cetasi vikṣipte dhārayetkṣitimarthavit // MT_4.40

jalaṃ pipāsitaḥ kaṇṭhe mande 'gnau jaṭhare 'nalam
prāṇādivṛttisiddhyarthaṃ hṛtkaṇṭhādiṣu mārutam // MT_4.41

viṣādyabhibhave vyoma teṣu yatropayogavat
khaṃ samasteṣu bhūteṣu vārivāyū śikhikṣitī // MT_4.42

vāryagnī bhūmipavanau vārikṣme analānilau
madhyasthārātimitrāṇi catuṣke yugmayugmaśaḥ // MT_4.43

parijñāyeti matimān yojayediṣṭasiddhaye
kāni prāṇādivṛttīnāṃ sthānānyasmin śarīrake // MT_4.44

jitāsu tāsu kiṃ ca syād iti brūhi surottama
tasya hṛnnābhyuraḥkaṇṭhapṛṣṭhadeśeṣu dhāraṇāt // MT_4.45

jayaḥ praṇayanādīnāṃ vṛttīnāṃ yogino bhavet
jitapraṇayano dhatte svecchayā dehamātmanaḥ // MT_4.46

jitāpanayano 'śnāti śakṛdādi jahāti na
vijitonnayano 'bhyeti vāgvaśitvādikān guṇān // MT_4.47

samānavṛtīvijayād bhavettyaktajaro vaśī
vapurvihāravaśitā bhavedvinamane jite // MT_4.48

paṅkāmbukaṇṭakāsaṅgo vīryamakṣayamadbhutam
dhāraṇā dvādaśa dhyānaṃ divyālokapravṛttidam // MT_4.49

samādhiraṇimādīnāṃ dvādaśaitāni kāraṇam
prāṇāyāmaṃ vināpyevaṃ vaśyātmā cetasi sthitaḥ // MT_4.50

samabhyasyannavāpnoti guṇānuktānanantaram
yadyadvastu yathoddiṣṭakramayogāt prapadyate // MT_4.51

tatra tatrāasya cidvyaktis tadvyāptiviṣayā bhavet
iti bāhye sthite sarvam ākalayya svacakṣuṣā // MT_4.52

sarvān padarthān saṃtyajya śivatattvaṃ samabhyaset
śivagarbhān samātiṣṭhan prāṇāyāmādikānapi // MT_4.53

jahāti janturyaḥ prāṇān sa śivatvaṃ prapadyate
rūpaṃ paraṃ maheśasya dhyātuṃ śakyaṃ na jātucit // MT_4.54

vaicitryātkalpitaṃ bhrāntyai tatrāsthā cetasaḥ katham
pārthivāpye vicitrāṅke na dhyeye dhāraṇe tadā // MT_4.55

tathāpyabhyāsataḥ siddhāḥ śrūyante yoginastayoḥ
bhogaviplutacittasya kathaṃ syāccittasaṃsthitiḥ // MT_4.56

nādhikṛtyāviraktāṇūn prāhedaṃ sādhanaṃ haraḥ
śakyate viṣayīkartuṃ jagadapyakhilaṃ śanaiḥ // MT_4.57

kimu citraṃ vapurdāntair vairāgyābhyāsaśālibhiḥ
keyaṃ vā rūpakeyattā sarvādhiṣṭhānayoginaḥ // MT_4.58

sarvadā sarvabhūtānāṃ sarvākāropakāriṇaḥ
sthānarūpapramāṇāni parikalpya svacetasā // MT_4.59

yatroparamate cittaṃ tattaddhyeyaṃ punaḥ punaḥ
tenāsya cetasaḥ sthairyaṃ saviśeṣaguṇaḥ śanaiḥ // MT_4.60

unmīlya yogasaṃskāraṃ hatavighnasya jāyate
evamātiṣṭhataḥ samyag vinaivākārakalpanām // MT_4.61

akiñciccintakasyāsya rūpamunmīlati svakam
sarvārthadṛkkriyārūpam ānandamavyayam [..] // MT_4.62

yatprāpya na punarduḥkhayogametyaśivāvaham
etatsamastaguhyānāṃ guhyaṃ siddhāmarastutam // MT_4.63

sākṣādālocanaṃ śambhor atyutpāvanamuttamam
nālpakāloṣitāyaitad deyaṃ nātipramādine
nāmedhine nātapase yaśca nābhyarcayecchivam // MT_4.64

asyābhyāsāddivyasiddhyaṃśujālair iṣṭān lokān rorucāno vihṛtya
kāle hitvāpāsravaṃ dehamāste svātmanyevāścaryacaryādhivāsaḥ // MT_4.65