Mrgendragama (=Mrgendratantra),
1. Vidyapada (Mula text only.)
Based on the edition by Madhusudan Kaul Shastri,
Bombay (Srinagar) : Nirnayasagara Press, 1930.
(Kashmir Series of Texts and Studies, 50)


Input by Dominic Goodall
The text is not proofread.


TEXT WITH PADA MARKERS



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



parameśaṃ namaskṛtya $ bharadvājamṛṣiṃ tataḥ &
harādindrakramāyātaṃ % jñānaṃ śṛṇuta suvratāḥ // MrgT_1,1.1 //
nārāyaṇāśrame puṇye $ bharadvājādayo dvijāḥ &
tepuḥ śivaṃ pratiṣṭhāpya % tadekāhitamānasāḥ // MrgT_1,1.2 //
atha tānbhāvitānmatvā $ kadācittridaśādhipaḥ &
tadāśramapadaṃ bheje % svayaṃ tāpasaveṣabhṛt // MrgT_1,1.3 //
sa taiḥ saṃpūjitaḥ pṛṣṭvā $ tāṃśca sarvānanāmayam &
provāca codanādharmaḥ % kimarthaṃ nānuvartyate // MrgT_1,1.4 //
ta ūcurnanvayaṃ dharmaś $ codanāvihito mune &
devatārādhanopāyas % tapasābhīṣṭasiddhaye // MrgT_1,1.5 //
vede 'sti saṃhitā raudrī $ vācyā rudraśca devatā &
sānnidhyakaraṇe 'pyasmin % vihitaḥ kālpiko vidhiḥ // MrgT_1,1.6 //
ityukte 'pi paraṃ bhāvaṃ $ jijñāsuḥ prahasanprabhuḥ &
tānāha mithyā jñānaṃ vaḥ % śabdamātraṃ hi devatā // MrgT_1,1.7 //
śabdetaratve yugapad- $ bhinnadeśeṣu yaṣṭṛṣu &
na sā prayāti sāṃnidhyaṃ % mūrtatvadasmadādivat // MrgT_1,1.8 //
na ca tatsādhakaṃ kiṃcit $ pramāṇaṃ bhātyabādhitam &
vākyaṃ tadanyathāsiddhaṃ % lokavādāḥ kva sādhavaḥ // MrgT_1,1.9 //
ityanīśavacovāri- $ velānunno 'bdhineva saḥ &
śakreṇa na cacālaiṣāṃ % dhīśailaḥ sāragauravāt // MrgT_1,1.10 //
na jātu devatāmūrtir $ asmadādiśarīravat &
viśiṣṭaiśvaryasampannā % sāto naitannidarśanam // MrgT_1,1.11 //
athāstvevaṃ ghaṭe nyāyaḥ $ śabdatvādindraśabdavat &
nādatte ghaṭaśabdo 'mbhaś % candraśabdo na rājate // MrgT_1,1.12 //
athānyaviṣayaṃ vākyam $ astu śakrādivācakam &
karmarūpādiśabdānāṃ % sārthakatvaṃ katham bhavet // MrgT_1,1.13 //
pravādo 'pyakhilo mithyā $ samūlatvānna yuktimat &
na cedamūlaṃ bhūtānāṃ % hatāḥ sarvāḥ pravṛttayaḥ // MrgT_1,1.14 //
upamanyurharaṃ dṛṣṭvā $ vimanyurabhavanmuniḥ &
kathaṃ tasya vaco mithyā % yasya vaśyaḥ payonidhiḥ // MrgT_1,1.15 //
kroḍīkṛto 'hipāśena $ viṣajvālāvalīmucā &
huṅkṛtya mocitaḥ patyā % dṛṣṭaḥ śveto dhanairjanaiḥ // MrgT_1,1.16 //
iti vādānuṣaṅgeṇa $ haraśaṃsāpraharṣitān &
sāśrugadgadavācastān % vīkṣya prīto 'bhavaddhariḥ // MrgT_1,1.17 //
svaṃ rūpaṃ darśayāmāsa $ vajrī devaḥ śatakratuḥ &
taruṇādityasaṃkāśaṃ % stūyamānaṃ marudgaṇaiḥ // MrgT_1,1.18 //
te tamṛgbhiryajurbhiśca $ sāmabhiścāstuvannatāḥ &
so 'bravīducyatāṃ kāmo % jagatsu pravaro 'pi yaḥ // MrgT_1,1.19 //
te vavrire śivajñānaṃ $ śrūyatāmiti so 'bravīt &
kiṃtveko 'stu mama praṣṭā % nikhilaśrotṛsammataḥ // MrgT_1,1.20 //
atha teṣāṃ bharadvājo $ bhagavānagraṇīrabhūt &
vāgmī pragalbhaḥ papraccha % nyāyataḥ surapūjitam // MrgT_1,1.21 //
kathaṃ maheśvarādetad $ āgataṃ jñānamuttamam &
kiṃ ca cetasi saṃsthāpya % nirmame bhagavānidam // MrgT_1,1.22 //
sṛṣṭikāle maheśānaḥ $ puruṣārthaprasiddhaye &
vidhatte vimalaṃ jñānaṃ % pañcasroto 'bhilakṣitam // MrgT_1,1.23 //
tadvartivācakavrāta- $ vācyānaṣṭau maheśvarān &
saptakoṭiprasaṃkhyātān % mantrāṃśca parame 'dhvani // MrgT_1,1.24 //
aṣṭādaśādhikaṃ cānyac $ chrutaṃ māyādhikāriṇām &
mantreśvarāṇāmūrdhvādhva- % sthiteśopamatejasām // MrgT_1,1.25 //
teṣu vyaktaḥ sa bhagavān $ idaṃ yogyeṣu siddhaye &
prakāśayatyato 'nyeṣu % yo 'rthaḥ samupapadyate // MrgT_1,1.26 //
śivodgīrṇamidaṃ jñānaṃ $ mantramantreśvareśvaraiḥ &
kāmadatvātkāmiketi % pragītaṃ bahuvistaram // MrgT_1,1.27 //
tebhyo 'vagatya dṛgjyotir $ jvālālīḍhasmaradrumaḥ &
dadāvumāpatirmahyaṃ % sahasrairbhavasaṃmitaiḥ // MrgT_1,1.28 //
tatrāpi vistaraṃ hitvā $ sūtraiḥ sārārthavācakaiḥ &
vakṣye nirākulaṃ jñānaṃ % taduktaireva bhūyasā // MrgT_1,1.29 //

athānādimalāpetaḥ $ sarvakṛtsarvavicchivaḥ &
pūrvavyatyāsitasyāṇoḥ % pāśajālamapohati // MrgT_1,2.1 //
tripadārthaṃ catuṣpādaṃ $ mahātantraṃ jagatpatiḥ &
sūtreṇaikena saṃhṛtya % prāha vistaraśaḥ punaḥ // MrgT_1,2.2 //
jagajjanmasthitidhvaṃsa- $ tirobhāvavimuktayaḥ &
kṛtyaṃ sakārakaphalaṃ % jñeyamasyaitadeva hi // MrgT_1,2.3 //
tena svabhāvasiddhena $ bhavitavyaṃ jagatkṛtā &
arvāksiddhe 'navasthā syān % mokṣo nirhetuko 'pi vā // MrgT_1,2.4 //
caitanyaṃ dṛkkriyārūpaṃ $ tadastyātmani sarvadā &
sarvataśca yato muktau % śrūyate sarvatomukham // MrgT_1,2.5 //
sadapyabhāsamānatvāt $ tanniruddhaṃ pratīyate &
vaśyo 'nāvṛtavīryasya % so 'ta evāvimokṣaṇāt // MrgT_1,2.6 //
prāvṛtīśabale karma $ māyākāryaṃ caturvidham &
pāśajālaṃ samāsena % dharmā nāmnaiva kīrtitāḥ // MrgT_1,2.7 //
iti vastutrayasyāsya $ prākpādakṛtasaṃsthiteḥ &
caryāyogakriyāpādair % viniyogo 'bhidhāsyate // MrgT_1,2.8 //
viniyogaphalaṃ muktir $ bhuktirapyanuṣaṅgataḥ &
parāparavibhāgena % bhidyete te tvanekadhā // MrgT_1,2.9 //
vedānasāṃkhyasadasat- $ pādārthikamatādiṣu &
sasādhanā muktirasti % ko viśeṣaḥ śivāgame // MrgT_1,2.10 //
praṇetrasarvadarśitvān $ na sphuṭo vastusaṃgrahaḥ &
upāyāḥ saphalāstadvac % chaive sarvamidaṃ param // MrgT_1,2.11 //
vedānteṣveka evātmā $ cidacidvyaktilakṣitaḥ &
pratijñāmātramevedaṃ % niścayaḥ kiṃnibandhanaḥ // MrgT_1,2.12 //
atha pramāṇaṃ tatrātmā $ prameyatvaṃ prapadyate &
yatraitadubhayaṃ tatra % catuṣṭayamapi sthitam // MrgT_1,2.13 //
advaitahānirevaṃ syān $ niṣpramāṇakatānyathā &
bhogasāmyāvimokṣau ca % yau neṣṭāvātmavādibhiḥ // MrgT_1,2.14 //
sāṃkhyajñāne 'pi mithyātvaṃ $ kārye kāraṇabuddhitaḥ &
akartṛbhāvādbhoktuśca % svātantryādapyacittvataḥ // MrgT_1,2.15 //
iha sapta padārthāḥ syur $ jīvājīvāstravāstrayaḥ &
saṃvaro nirjaraścaiva % bandhamokṣāvubhāvapi // MrgT_1,2.16 //
syādvādalāñchitāścaite $ sarve 'naikāntikatvataḥ &
tadeva sattadevāsad % iti kena pramīyate // MrgT_1,2.17 //
sadanyadasadanyacca $ tadevaṃ siddhasādhyatā &
asajjaghanyaṃ sacchreṣṭham % ityapi bruvate budhāḥ // MrgT_1,2.18 //
naikatra tadapekṣātaḥ $ sthitamevobhayaṃ tataḥ &
atha cetsadasadbhāvaḥ % sadāyuktataro mataḥ // MrgT_1,2.19 //
tatkarmasaṃkarabhayād $ avyāpitvaṃ ca te jaguḥ &
sāmānyetarasambandha- % jñānābhāvādacetasaḥ // MrgT_1,2.20 //
yaḥ prāgavyāpakaḥ so 'nte $ kathamanyādṛśo bhavet &
sa vikāsādidharmā cet % tato doṣaparamparā // MrgT_1,2.21 //
ṣaṭpadārthaparijñānān $ mithyājñānaṃ nivartate &
rāgadveṣau mamatvaṃ ca % tadviśeṣaguṇāstataḥ // MrgT_1,2.22 //
kramaśo vinivartante $ dehasaṃyogajā yataḥ &
sā muktirjaḍatārūpā % tato muktaḥ śavo na kim // MrgT_1,2.23 //
cidvyañjakasya karmādeḥ $ kṣaṇikatvānmuhurmuhuḥ &
vyajyate jāyamānaiva % kṣaṇiketi matā paraiḥ // MrgT_1,2.24 //
tadasatkarmaṇo bhogād $ atītānubhavasmṛteḥ &
sthitirniranvaye nāśe % na smṛternāpi karmaṇaḥ // MrgT_1,2.25 //
vināśalakṣaṇo 'paiti $ na muktāvapyupaplavaḥ &
na cāstyanubhavaḥ kaścid % bhavāvasthā varaṃ tataḥ // MrgT_1,2.26 //
ityādyajñānamūḍhāṇāṃ $ matamāśrityadurdhiyaḥ &
apavargamabhīpsanti % khadyotātpāvakārthinaḥ // MrgT_1,2.27 //
yatkaivalyaṃ puṃsprakṛtyor vivekād $ yo vā sarvaṃ brahma matvā virāmaḥ &
yā vā kāścinmuktayaḥ pāśajanyās % tāstāḥ sarvā bhedamāyānti sṛṣṭau // MrgT_1,2.28 //
śaive siddho bhāti mūrdhnītareṣāṃ $ muktaḥ sṛṣṭau punarabhyeti nādhaḥ &
viśvānarthānsvena viṣṭabhya dhāmnā % sarveśānānīśitaḥ sarvadāste // MrgT_1,2.29 //

athopalabhya dehādi $ vastu kāryatvadharmakam &
kartāramasya jānīmo % viśiṣṭamanumānataḥ // MrgT_1,3.1 //
vaiśiṣṭyaṃ kāryavaiśiṣṭyād $ dṛṣṭaṃ lokasthitāvapi &
%% This last half-line appears as part of the commentary (Ked p.104, lines 4--5)
%% but it probably belongs to the text and is quoted as part of it
%% in Trilocana's Siddhāntārthasamuccaya (IFP MS T.206, p.62 and T.284, p.133).
yadyathā yādṛśaṃ yāvat % kāryaṃ tatkāraṇaṃ tathā \
nityaṃ kālānavacchedād # dvaitatyānna pradeśagam // MrgT_1,3.2 //
kramākramasamutpatteḥ $ kramādyutpattiśaktimat &
tasyāsti karaṇaṃ yena % dṛṣṭā nākaraṇā kṛtiḥ // MrgT_1,3.3 //
anāgāmi ca tajjñeyaṃ $ kāryasyānādisaṃsthiteḥ &
karaṇaṃ ca na śaktyanyac % chaktirnācetanā citaḥ // MrgT_1,3.4 //
viṣayāniyamādekaṃ $ bodhe kṛtye ca tattathā &
kāryaṃ na sthitijanmādi % bījasya prakṛteraṇoḥ // MrgT_1,3.5 //
pāriśeṣyānmaheśasya $ muktasya śiva eva saḥ &
sambandhāgrahaṇe bādhā % mānasyābhyeti kasyacit // MrgT_1,3.6 //
sā parasyāpi dhūmo 'nyo $ girau māhānasādyataḥ &
loke vapuṣmato dṛṣṭaṃ % kṛtyaṃ so 'pyasmadādivat // MrgT_1,3.7 //
mūlādyasambhavācchāktaṃ $ vapurno tādṛśaṃ prabhoḥ &
tadvapuḥ pañcabhirmantraiḥ % pañcakṛtyopayogibhiḥ // MrgT_1,3.8 //
īśatatpuruṣāghora- $ vāmājairmastakādikam &
īṣṭe yena jagatsarvaṃ % guṇenoparivartinā // MrgT_1,3.9 //
sa mūrdhasamadeśatvān $ mūrdhā nāvayavastanoḥ &
tasya tasya tanuryā pūs % tasyāmuṣati yena saḥ // MrgT_1,3.10 //
tattrāṇādvyañjanāccāpi $ sa tatpuruṣavaktrakaḥ &
hṛdayaṃ bodhaparyāyaḥ % so 'syāghoraḥ śivo yataḥ // MrgT_1,3.11 //
parigrahasya ghoratvād $ ghoroktirupacārataḥ &
vāmastrivargavāmatvād % rahasyaśca svabhāvataḥ \
vāmaṃ dhāma paraṃ guhyaṃ # yasyāsau vāmaguhyakaḥ // MrgT_1,3.12 //
sadyo 'ṇūnāṃ mūrtayaḥ sambhavanti $ yasyecchātastena sadyo 'bhidhānaḥ &
sadyo mūrtīryogināṃ vā vidhatte % sadyomūrtiḥ kṛtyaśaighryānna mūrteḥ // MrgT_1,3.13 //
itthaṃ śaktiḥ kurvatī dehakṛtyaṃ $ dehābhāvāducyate dehaśabdaiḥ &
tasyā bhedā ye 'pi vāmādayaḥ syus % te 'pi proktāḥ kṛtyabhedena sadbhiḥ // MrgT_1,3.14 //

sa itthaṃvigraho 'nena $ karaṇenāhataujasā &
karoti sarvadā kṛtyaṃ % yadā yadupapadyate // MrgT_1,4.1 //
tatrādau kevalāṇūnāṃ $ yogyānāṃ kurute 'ṣṭakam &
vāmādiśaktibhiryuktaṃ % saptakoṭiparicchadam // MrgT_1,4.2 //
teṣāmanantaḥ sūkṣmaśca $ tathā caiva śivottamaḥ &
ekanetraikarudrau ca % trimūrtiścāmitadyutiḥ // MrgT_1,4.3 //
śrīkaṇṭhaśca śikhaṇḍī ca $ rājarājeśvareśvarāḥ &
īṣadaprāptayogatvān % niyojyāḥ parameṣṭhinaḥ // MrgT_1,4.4 //
sarvajñatvādiyoge 'pi $ niyojyatvaṃ malāṃśataḥ &
parasparaṃ viśiṣyante % mantrāścaivamadhaḥ sthitāḥ // MrgT_1,4.5 //
te ca mantreśvaravyakta- $ śivaśaktipracoditāḥ &
kurvantyanugrahaṃ puṃsāṃ % yadā yeṣāṃ sa yujyate // MrgT_1,4.6 //
prayoktṛdehasāpekṣaṃ $ tadardhamakhile 'dhvani &
kṛtvādhikāraṃ sthityante % śivaṃ viśati seśvaram // MrgT_1,4.7 //
vinādhikaraṇenānyat $ pradhānavikṛteradhaḥ &
kṛtvādhikāramīśeṣṭam % apaiti svādhvasaṃhṛtau // MrgT_1,4.8 //
tato 'nantādyabhivyaktaḥ $ patīnāṃ granthitattvataḥ &
kalādyārabdhadehānāṃ % karotyaṣṭādaśaṃ śatam // MrgT_1,4.9 //
tānapyāviśya bhagavān $ sāñjanān bhuvanādhipān &
yebhyaḥ sarvamidaṃ yeṣāṃ % śaktiḥ karmanibandhanā // MrgT_1,4.10 //
praṇetṝṇ paśuśāstrāṇāṃ $ paśūṃstadanuvartakān &
svasādhyakārakopetān % kāladhāmāvadhisthitān // MrgT_1,4.11 //
sthitau sakārakānetān $ samākramya svatejasā &
yunakti svārthasiddhyarthaṃ % bhūtairanabhilakṣitaḥ // MrgT_1,4.12 //
bhogasādhanamākṣipya $ kṛtvā kāraṇasaṃśrayam &
tacca sātmakamākramya % viśramāyāvatiṣṭhate // MrgT_1,4.13 //
bhavināṃ bhavakhinnānāṃ $ sarvabhūtahito yataḥ &
svāpāvasānamāsādya % punaḥ prāgvatpravartate // MrgT_1,4.14 //
svāpe 'pyāste bodhayanbodhayogyān $ rodhyānrundhanpācayan karmikarma &
māyāśaktīrvyaktiyogyāḥ prakurvan % paśyansarvaṃ yadyathā vastujātam // MrgT_1,4.15 //

tamaḥśaktyadhikārasya $ nivṛttestatparicyutau &
vyanakti dṛkkriyānantyaṃ % jagadbandhuraṇoḥ śivaḥ // MrgT_1,5.1 //
yānvimocayati svāpe $ śivāḥ sadyo bhavanti te &
saṃhṛtau vā samudbhūtāv % aṇavaḥ patayo 'thavā // MrgT_1,5.2 //
rudramantrapatīśāna- $ padabhājo bhavanti te &
sthitau yānanugṛhṇāti % gurumāsthāya cidvataḥ // MrgT_1,5.3 //
yeṣāṃ śarīriṇāṃ śaktiḥ $ patatyapi nivṛttaye &
teṣāṃ talliṅgamautsukyaṃ % muktau dveṣo bhavasthitau // MrgT_1,5.4 //
bhaktiśca śivabhakteṣu $ śraddhā tacchāsake vidhau &
anenānumitiḥ śiṣṭa- % hetoḥ sthūladhiyāmapi // MrgT_1,5.5 //
paśudṛgyogasiddhānāṃ $ karmavyaktidvayaṃ samam &
jyeṣṭhādiphalayogyānāṃ % sādhikārāsu muktiṣu // MrgT_1,5.6 //
upāyādaravaiśiṣṭyān $ mṛgyate tattrayaṃ punaḥ &
dvayorvyaktikaraḥ kaścic % cyutisiddhivilakṣitaḥ // MrgT_1,5.7 //
īṣadardhanivṛtte tu $ rodhakatve tamaḥpateḥ &
bhavantyetāni liṅgāni % kiṃcicchiṣṭe ca dehinām // MrgT_1,5.8 //
yogyatātrayamapyetat $ samatītya maheśvaraḥ &
svāpe 'numanugṛhṇāti % sādhikāramidaṃ yataḥ // MrgT_1,5.9 //
sargamūle tṛtīyāyāṃ $ svāpavadbhūtasaṃhṛtau &
sa yadvyapāsya kriyate % tadvidho yo 'ṇurucyate // MrgT_1,5.10 //
tathā bījaṃ śarīrādeḥ $ pācayatyāniveśanāt &
na yogyatāṅgamabhajat % sadyaḥ syādauṣadhādivat // MrgT_1,5.11 //
pākārhamapi tatpaktuṃ $ neśatyātmānamātmanā &
dharmasāmānya evāyaṃ % sarvasya pariṇāminaḥ // MrgT_1,5.12 //
sarvajñaḥ sarvakartṛtvāt $ sādhanāṅgaphalaiḥ saha &
yo yajjānāti kurute % sa tadeveti susthitam // MrgT_1,5.13 //
taccāsyāvṛtiśūnyatvān $ na vyañjakamapekṣate &
tanna sāṃśayikaṃ tasmād % viparītaṃ na jātucit // MrgT_1,5.14 //
yāni vyañjakamīkṣante $ vṛtatvānmalaśaktibhiḥ &
vyañjakasyānurodhena % tāni syurvyāhatānyapi // MrgT_1,5.15 //
nādhyakṣaṃ nāpi tallaiṅgaṃ $ na śābdamapi śāṅkaram &
jñānamābhāti vimalaṃ % sarvadā sarvavastuṣu // MrgT_1,5.16 //
tadekaṃ viṣayānantyād $ bhedānantyaṃ prapadyate &
kartṛtvaṃ tadabhinnatvāt % tadvadevopacārataḥ // MrgT_1,5.17 //
sattasvarūpakaraṇārthavidheyadṛgbhir $ leśoditābhiriti ye vidurīśatattvam &
te mocayanti bhavino bhavapaṅkamagnān % no vistareṇa puruṣāḥ paśupāśarūpam // MrgT_1,5.18 //

atha viśvanimittasya $ prāptaṃ lakṣaṇamātmanaḥ &
tadīśoktau gataprāyaṃ % tathāpyuddeśa ucyate // MrgT_1,6.1 //
kāryaṃ kṣityādi karteśas $ tatkarturnopayujyate &
na svārthamapyacidbhāvān % nānarthyaṃ kartṛgauravāt // MrgT_1,6.2 //
pāriśeṣyātparārthaṃ tat $ kṣetrajñaḥ sa parastayoḥ &
paro dehastadarthatvāt % parārthāḥ kṣmādayo nanu // MrgT_1,6.3 //
kāyo 'pyacittvādānyārthyaṃ $ sutarāṃ pratipadyate &
cetanaścenna bhogyatvād % vikāritvācca jātucit // MrgT_1,6.4 //
bhogyā vikāriṇo dṛṣṭāś $ cidvihīnāḥ paṭādayaḥ &
yasminsati ca sattvādvā % na satyapi śave citiḥ // MrgT_1,6.5 //
pariṇāmasay vaiśiṣṭyād $ asti cet na smṛtistadā &
nāpyevaṃ supratītatvāt % smartā kāyetaro 'styataḥ // MrgT_1,6.6 //
nāvyāpako na kṣaṇiko $ naiko nāpi jaḍātmakaḥ &
nākartā bhinnacidyogī % pāśānte śivatāśruteḥ // MrgT_1,6.7 //

athāvidyādayaḥ pāśāḥ $ kathyante leśato 'dhunā &
yeṣāmapāye patayo % bhavanti jagato 'ṇavaḥ // MrgT_1,7.1 //
pāśābhāve pāratantryaṃ $ vaktavyaṃ kinnibandhanam &
svābhāvikaṃ cenmukteṣu % muktaśabdo nivartate // MrgT_1,7.2 //
bandhaśūnyasya vaśitā $ dṛṣṭā baddhasya vaśyatā &
etāvatī te baddhatva- % muktatve baddhamuktayoḥ // MrgT_1,7.3 //
tatpāratantryaṃ baddhatvaṃ $ tasminnitye cidādivat &
muktisādhanasaṃdoho % vyartho 'lamanayā dhiyā // MrgT_1,7.4 //
nityavyāpakacicchakti- $ nidhirapyarthasiddhaye &
pāśavaṃ śāmbhavaṃ vāpi % nānviṣyatyanyathā balam // MrgT_1,7.5 //
tadāvaraṇamasyāṇoḥ $ pañcasrotasi śāṅkare &
paryāyairbahubhirgītam % adṛṣṭaṃ paśubhiḥ sadā // MrgT_1,7.6 //
paśutvapaśunīhāra- $ mṛtyumūrcchāmalāñjanaiḥ &
avidyāvṛtirugglāni- % pāpamūlakṣapādibhiḥ // MrgT_1,7.7 //
tadekaṃ sarvabhūtānām $ anādi nibiḍaṃ mahat &
pratyātmasthasvakālāntā- % pāyiśaktisamūhavat // MrgT_1,7.8 //
tadanādisthamarvāgvā $ taddhetustadato 'nyathā &
ruṇaddhi muktānevaṃ cen % mokṣe yatnastato mṛṣā // MrgT_1,7.9 //
tadekaṃ bahusaṃkhyaṃ tu $ tādṛgutpattimadyataḥ &
kintu tacchaktayo 'nekā % yugapanmuktyadarśanāt // MrgT_1,7.10 //
tāsāṃ māheśvarī śaktiḥ $ sarvānugrāhikā śivā &
dharmānuvartanādeva % pāśa ityupacaryate // MrgT_1,7.11 //
pariṇāmayatyetāśca $ rodhāntaṃ kārkacittviṣā &
yadonmīlanamādhatte % tadānugrāhikocyate // MrgT_1,7.12 //
śambhościdādyanugrāhyaṃ $ tadvirodhitayā mithaḥ &
yugapanna kṣamaṃ śaktiḥ % sarvānugrāhikā katham // MrgT_1,7.13 //
kathaṃ bhūtopakārārthaṃ $ pravṛttasya jagatprabhoḥ &
apakārakamāviśya % yujyate tunnatodanam // MrgT_1,7.14 //
na todanāya kurute $ malasyāṇoranugraham &
kintu yatkriyate kiñcit % tadupāyena nānyathā // MrgT_1,7.15 //
na sādhikāre tamasi $ muktirbhavati kasyacit &
adhikāro 'pi tacchakteḥ % pariṇāmānnivartate // MrgT_1,7.16 //
so 'pi na svata eva syād $ api yogyasya vastunaḥ &
sarvathā sarvadā yasmāc % citprayojyamacetanam // MrgT_1,7.17 //
yathā kṣārādinā vaidyas $ tudannapi na rogiṇam &
koṭāviṣṭārthadāyitvād % duḥkhahetuḥ pratīyate // MrgT_1,7.18 //
sarvagatvānmaheśasya $ nādhiṣṭhānaṃ vihanyate &
na ca yatrāsti kartavyaṃ % tasminnaudāsyameti saḥ // MrgT_1,7.19 //
dharmiṇo 'nugraho nāma $ yattaddharmānuvartanam &
na so 'sti kasyacijjātu % yaḥ patyā nānuvartate // MrgT_1,7.20 //
gatādhikāranīhāra- $ vīryasya sata edhate &
paśoranugraho 'nyasya % tādarthyādasti karmaṇaḥ // MrgT_1,7.21 //
boddhṛtvapariṇāmitva- $ dharmayoranuvartanam &
malasya sādhikārasya % nivṛttestatparicyutau // MrgT_1,7.22 //
ityevaṃ yaugapadyena $ kramātsughata eva hi &
māyāyāḥ sādhikārāyāḥ % karmaṇaścokta eva saḥ // MrgT_1,7.23 //

athendriyaśarīrārthaiś $ cidyogasyānumīyate &
nimittamāgāmibhāvād % yato nāgāmyahetumat // MrgT_1,8.1 //
tasya pradeśavartitvād $ vaicitryātkṣaṇikatvataḥ &
pratipuṃniyatatvācca % santatatvācca tadguṇam // MrgT_1,8.2 //
īśāvidyādyapekṣitvāt $ sahakāri taducyate &
karma vyāpārajanyatvād % adṛṣṭaṃ sūkṣmabhāvataḥ // MrgT_1,8.3 //
janakaṃ dhārakaṃ bhogyam $ adhyātmāditrisādhanam &
tatsatyānṛtayonitvād % dharmādharmasvarūpakam // MrgT_1,8.4 //
svāpe vipākamabhyeti $ tatsṛṣṭāvupayujyate &
māyāyāṃ vartate cānte % nābhuktaṃ layameti ca // MrgT_1,8.5 //
iti māyādikālānta- $ pravartakamanādimat &
karma vyañjakamapyetad % rodhi sadyanna muktaye // MrgT_1,8.6 //

atha sarvajñavākyena $ pratipannasya lakṣaṇam &
kathyate granthipāśasya % kiñcidyuktyāpi leśataḥ // MrgT_1,9.1 //
tadekamaśivaṃ bījaṃ $ jagataścitraśaktimat &
sahakāryadhikārānta- % saṃrodhi vyāpyanaśvaram // MrgT_1,9.2 //
kartānumīyate yena $ jagaddharmeṇa hetunā &
tenopādānamapyasti % na paṭastantubhirvinā // MrgT_1,9.3 //
tadacetanameva syāt $ kāryasyācittvadarśanāt &
prāptaḥ sarvaharo doṣaḥ % kāraṇāniyamo 'nyathā // MrgT_1,9.4 //
yadyanityamidaṃ kāryaṃ $ kasmādutpadyate punaḥ &
avyāpi cetkutastatsyāt % sarveṣāṃ sarvatomukham // MrgT_1,9.5 //
yadanekamacittattu $ dṛṣṭamutpattidharmakam &
na tadutpattimattasmād % ekamabhyupagamyatām // MrgT_1,9.6 //
paṭastantugaṇāddṛṣṭaḥ $ sarvamekamanekataḥ &
tadapyanekamekasmād % eva bījātprajāyate // MrgT_1,9.7 //
yeṣāṃ ciddharmakāddhetor $ acidapyupajāyate &
teṣāṃ dhūmena liṅgena % jalaṃ kiṃ nānumīyate // MrgT_1,9.8 //
bhūtāvadhi jagadyeṣāṃ $ kāraṇaṃ paramāṇavaḥ &
teṣāṃ pūrvoditāddhetor % jñātaiva jñānasūkṣmatā // MrgT_1,9.9 //
śarīrādeḥ śarīrādi $ yadi tannikhilātyaye &
kā vārtā nākhiladhvaṃso % na sarvajño mṛṣā vadet // MrgT_1,9.10 //
ekadeśe 'pi yo dharmaḥ $ pratīto yasya dharmiṇaḥ &
sa tasya sarvataḥ kena % jāyamāno nivāryate // MrgT_1,9.11 //
koṭiśo maraṇaṃ dṛṣṭvā $ saṃhatānāṃ śarīriṇām &
so 'pi pratīyate kālo % yatrāśeṣajanakṣayaḥ // MrgT_1,9.12 //
tadādhārāṇi kāryāṇi $ śaktirūpāṇi saṃhṛtau &
vivṛtau vyaktirūpāṇi % vyāpriyante 'rthasiddhaye // MrgT_1,9.13 //
tantvādikārakādānaṃ $ paṭāsattve paṭārthinaḥ &
sattve kārakaśabdo 'pi % vyapaitīti hataṃ jagat // MrgT_1,9.14 //
sāphalyamasadutpattāv $ astu kārakavastunaḥ &
utpādayatu sarvasmāt % sarvaḥ sarvamabhīpsitam // MrgT_1,9.15 //
athāśakyaṃ yataḥ śakyam $ atra vaḥ kiṃ niyāmakam &
na ca paśyāmi tatkiṃcit % śaktiścetsiddhasādhyatā // MrgT_1,9.16 //
anyathā kārakavrāta- $ pravṛttyanupapattitaḥ &
śrutirādānamarthaśca % vyapaitītyapi taddhatam // MrgT_1,9.17 //
athāstyutpādikā śaktir $ na kāryaṃ śaktirūpakam &
tayorviśeṣaṇaṃ vācyaṃ % naitatpaśyāmi kiñcana // MrgT_1,9.18 //
tasmānniyāmikā janya- $ śaktiḥ kāra[ṇa]vastunaḥ &
sānvayavyatirekābhyāṃ % rūḍhito vāvasīyate // MrgT_1,9.19 //
tadvyatkirjananaṃ nāma $ tatkārakasamāśrayāt &
tena tantugatākāraṃ % paṭākārāvarodhakam // MrgT_1,9.20 //
vemādināpanīyātha $ paṭavyaktiḥ prakāśyate &
yathā kaṭādigūḍhasya % paṭādestadvyudāsataḥ \
nāsataḥ kriyate vyaktiḥ # kalādergranthitastathā // MrgT_1,9.21 //

granthijanyaṃ kalākāla- $ vidyārāganṛmātaraḥ &
guṇadhīgarvacittākṣa- % mātrābhūtānyanukramāt // MrgT_1,10.1 //
vidhatte dehasiddhyarthaṃ $ yatsākṣādyatpadāntarāt &
yathā yunakti yaddhetos % tādṛktadadhunocyate // MrgT_1,10.2 //
kartṛśaktiraṇornityā $ vibhvī ceśvaraśaktivat &
tamaścchannatayārtheṣu % nābhāti niranugrahā // MrgT_1,10.3 //
tadanugrāhakaṃ tattvaṃ $ kalākhyaṃ taijasaṃ haraḥ &
māyāṃ vikṣobhya kurute % pravṛttyaṅgaṃ paraṃ hi tat // MrgT_1,10.4 //
tena pradīpakalpena $ tadāsvacchaciteraṇoḥ &
prakāśayatyekadeśaṃ % vidārya timiraṃ ghanam // MrgT_1,10.5 //
kala ityeṣa yo dhātuḥ $ saṃkhyāne preraṇe ca saḥ &
protsāraṇaṃ preraṇaṃ sā % kurvatī tamasaḥ kalā // MrgT_1,10.6 //
ityetadubhayaṃ vipra $ saṃbhūyānanyavatsthitam &
bhogakriyāvidhau jantor % nijaguḥ kartṛkārakam // MrgT_1,10.7 //
evaṃ vyaktakriyāśaktir $ didṛkṣurgocaraṃ dṛśaḥ &
bhajatyanugrahāpekṣaṃ % svayaṃ draṣṭumaśaknuvat // MrgT_1,10.8 //
tadarthaṃ kṣobhayitveśaḥ $ kalāmeva janikṣamām &
tattvaṃ vidyākhyamasṛjat % karaṇaṃ paramātmanaḥ // MrgT_1,10.9 //
tena prakāśarūpeṇa $ jñānaśaktiprarocinā &
sarvakārakaniṣpādyam % avaiti viṣayaṃ param // MrgT_1,10.10 //
tadabhivyaktacicchakti- $ dṛṣṭārtho 'pyapipāsitaḥ &
naiti taṃ janakaṃ rāgaṃ % tasmādevāsṛjatprabhuḥ // MrgT_1,10.11 //
sa tena rañjito bhogyaṃ $ malīmasamapi spṛhan &
ādatte na ca bhuñjāno % virāgamadhigacchati // MrgT_1,10.12 //
iti pravṛttaḥ karaṇaiḥ $ kāryarūḍhaiḥ sabhauvanaiḥ &
bhogabhūmiṣu nā bhuṅkte % bhogānkālānuvartinaḥ // MrgT_1,10.13 //
tuṭyādipratyayasyārthaḥ $ kālo māyāsamudbhavaḥ &
kalayannā samutthānān % niyatyā niyataṃ paśum // MrgT_1,10.14 //
sasādhanasya bhogasya $ karmatantratayā jaguḥ &
kecinniyāmakaṃ karma % yadanyadatiricyate // MrgT_1,10.15 //
bhogo 'rthaḥ sarvatattvānāṃ $ so 'pi karmanibandhanaḥ &
karmaivāstu śarīrādi % tataḥ sarvamapārthakam // MrgT_1,10.16 //
atha dehādisāpekṣaṃ $ tatpumarthaprasādhakam &
tato niyatisāpekṣam % astu karma niyāmakam // MrgT_1,10.17 //
puṃstattvaṃ tata evābhūt $ puṃspratyayanibandhanam &
āpūrakaṃ pradhānāder % bhauvanerudrasaṃśrayam // MrgT_1,10.18 //
tataḥ prādhānikaṃ tattvaṃ $ kalātattvādajījanat &
saptagranthinidānasya % yattadgauṇasya kāraṇam // MrgT_1,10.19 //
tato buddhyādyupādānaṃ $ gauṇaṃ sattvaṃ rajastamaḥ &
tadvṛttayaḥ prakāśādyāḥ % prasiddhā eva bhūyasā // MrgT_1,10.20 //
trayo guṇāstathāpyekaṃ $ tattvaṃ tadaviyogataḥ &
ekaikaśrutireteṣāṃ % vṛttyādhikyanibandhanā // MrgT_1,10.21 //
na tadasti jagatyasmin $ vastu kiñcidacetanam &
yanna vyāptaṃ guṇairyasminn % eko vāmiśrako guṇaḥ // MrgT_1,10.22 //
buddhitattvaṃ tato nānā- $ bhāvapratyayalakṣaṇam &
paraṃ tadātmano bhogyaṃ % vakṣyamāṇārthasaṃskṛtam // MrgT_1,10.23 //
bhāvā buddhiguṇā dharma- $ jñānavairāgyabhūtayaḥ &
sāttvikā vyatyayenaite % rāgamutsṛjya tāmasāḥ // MrgT_1,10.24 //
pratyayāstadupādānās $ te 'ṣṭau nava caturguṇāḥ &
sapta pañca ca vikhyātāḥ % siddhyādyā vargaśo mune // MrgT_1,10.25 //
bhāvāḥ sapratyayāsteṣāṃ $ leśāllakṣaṇamucyate &
sāṃsiddhikā vainayikāḥ % prākṛtāśca bhavantyaṇoḥ // MrgT_1,10.26 //
viśiṣṭadharmasaṃskāra- $ samuddīpitacetasām &
guṇaḥ sāṃsiddhiko bhāti % dehābhāve 'pi pūrvavat // MrgT_1,10.27 //
lokadhīguruśāstrebhyo $ bhāti vainayiko guṇaḥ &
samarjito vainayiko % manovāktanuceṣṭayā // MrgT_1,10.28 //
prākṛto dehasaṃyoge $ vyaktaḥ svapnādibodhavat &
svargo muktiḥ prakṛtitvā- vighātau % yonikrāntirnirayāvāptibandhau \
rūpeṣvarthā vainayaprākṛteṣu # sampadyante savighātāḥ krameṇa // MrgT_1,10.29 //
vaśyākrāntistatparijñānayogo $ bhogānicchā vighnasaṃghavyapāyaḥ &
bhogāsaktirnyakkṛtirdehalabdhir % vighnaścārthāsteṣu sāṃsiddhikeṣu // MrgT_1,10.30 //

atha siddhyādivargāṇāṃ $ leśātsāmānyalakṣaṇam &
kathyate viplavo mā bhūt % samāsokteḥ prabhedaśaḥ // MrgT_1,11.1 //
puṃsprakṛtyādiviṣayā $ buddhiryā siddhiratra sā &
tuṣṭirnurakṛtārthasya % kṛtārtho 'smīti yā matiḥ // MrgT_1,11.2 //
aśaktiḥ kārakāpāye $ sadarthāprabhaviṣṇutā &
kiñcitsāmānyato 'nyatra % matiranyā viparyayaḥ // MrgT_1,11.3 //
prakāśakatayā siddhir $ vyaktādeḥ sattvabhāvajā &
prakāśārthapravṛttatvād % rajoṃśaprabhavapi ca // MrgT_1,11.4 //
tuṣṭirmithyāsvarūpatvāt $ tamoguṇanibandhanā &
sukharūpatayā brahman % sāttvikyapyavasīyate // MrgT_1,11.5 //
aśaktirapravṛttatvāt $ tāmasī duḥkhabhāvataḥ &
rājasyapi guṇo dṛṣṭaḥ % kārye kāraṇasaṃśrayaḥ // MrgT_1,11.6 //
viparyayastamoyonir $ mithyārūpatayā sa ca &
sāmānyamātrakābhāsāt % sattvātmeti viniścitaḥ // MrgT_1,11.7 //
iti buddhiprakāśo 'yaṃ $ bhāvapratyayalakṣaṇaḥ &
bodha ityucyate bodha- % vyaktibhūmitayā paśoḥ // MrgT_1,11.8 //
buddhirbodhanimittaṃ ced $ vidyā tadvyatiricyate &
rāgo 'pi satyavairāgye % kalāyoniḥ karoti kim // MrgT_1,11.9 //
vyañjakāntarasadbhāve $ vyañjakaṃ yadyapārthakam &
manodevārthasadbhāve % sati dhīrapyanarthikā // MrgT_1,11.10 //
athaivaṃ bruvate kecit $ karaṇatvavivakṣayā &
so 'pi devairmanaḥṣaṣṭhaiḥ % pakṣo 'naikāntikaḥ smṛtaḥ // MrgT_1,11.11 //
athaikaviniyogitve $ satyekamatiricyate &
śrotradṛkpāṇipādādi % tato bhinnārthamastu nuḥ // MrgT_1,11.12 //
na caikaviniyogitvaṃ $ vidyābuddhyoḥ kathañcana &
viniyogāntaradvārā % na duṣṭānekasādhyatā // MrgT_1,11.13 //
vidyā vyaktāṇucicchaktir $ nunnākṣeśākṣagocarān &
svīkṛtya puṃsprayuktasya % karaṇasyaiti karmatām // MrgT_1,11.14 //
matistenetarā rāgo $ na gauṇastadvidharmataḥ &
tacca bhogyatvametadvā % vītarāgastato hataḥ // MrgT_1,11.15 //
rāgo 'rtheṣvabhilāṣo yo $ na so 'sti viṣayadvaye &
karmāstu vyāpakaṃ kalpyaṃ % kalpite 'pītaratra yat // MrgT_1,11.16 //
karmaṇaḥ kevalasyoktaṃ $ niyatāveva dūṣaṇam &
doṣaḥ sahānavasthāno % nāsāmyāddveṣarāgayoḥ // MrgT_1,11.17 //
sarvasya sarvadā sarvā $ pravṛttiḥ sukhabuddhijā &
pravṛttasya sukhaṃ duḥkhaṃ % moho vāpyupajāyate // MrgT_1,11.18 //
pravṛttyanantaraṃ dveṣo $ rāgastatpūrvakālataḥ &
dveṣānte sa punaryena % vīryavadyogakāraṇam // MrgT_1,11.19 //
atha vyaktāntarādbuddher $ garvo 'bhūtkaraṇaṃ citaḥ &
vyāpārādyasya ceṣṭante % śārīrāḥ pañca vāyavaḥ // MrgT_1,11.20 //
prāṇāpānādayaste tu $ bhinnā vṛtterna vastutaḥ &
vṛttiṃ leśānnigadato % bharadvāja nibodha me // MrgT_1,11.21 //
vṛttiḥ praṇayanaṃ nāma $ yattajjīvanamucyate &
yattadūhaṃ matiḥ puṃsāṃ % bhramatyandheva mārgatī // MrgT_1,11.22 //
tatkurvannucyate prāṇaḥ $ prāṇo vā prāṇayogataḥ &
cityātivāhike śaktau % prāṇaśabdaḥ kalāsu ca // MrgT_1,11.23 //
tathāpanayanaṃ bhukta- $ pītaviṇmūtraretasām &
kurvannapānaśabdena % gīyate tattvadarśibhiḥ // MrgT_1,11.24 //
samantato 'nnapānasya $ samatvena samarpaṇam &
kurvansamāna ityukto % vyāno vinamanāttanoḥ // MrgT_1,11.25 //
vivakṣāyatnapūrveṇa $ koṣṭhavyomaguṇadhvaneḥ &
vāgindriyasahāyena % kriyate yena varṇatā // MrgT_1,11.26 //
sa udānaḥ śarīre 'smin $ sthānaṃ yadyasya dhāraṇe &
jayaḥ phalaṃ vācyaśeṣaṃ % patyā skandhāntareritam // MrgT_1,11.27 //

atha śeṣārthasiddhyarthaṃ $ skandhānasyāta eva saḥ &
trīnniścakarṣa sattvādi- % bhūyiṣṭhānīśaśaktigaḥ // MrgT_1,12.1 //
taijaso vaikṛto yo 'nyo $ bhūtādiriti saṃsmṛtaḥ &
tebhyaḥ samātrakā devā % mātrebhyo bhūtapañcakam // MrgT_1,12.2 //
śrotraṃ tvakcakṣuṣī jihvā $ nāsā ca manasā saha &
prakāśānvayataḥ sāttvās % taijasaśca sa sāttvikaḥ // MrgT_1,12.3 //
vāṇī pāṇī bhagaḥ pāyuḥ $ pādau ceti rajobhuvaḥ &
karmānvayādrajobhūyān % gaṇo vaikāriko 'tra yaḥ // MrgT_1,12.4 //
śabdaḥ sparśaśca rūpaṃ ca $ raso gandhaśca pañcamaḥ &
guṇāviśiṣṭāstanmātrās % tanmātrapadayojitāḥ // MrgT_1,12.5 //
prakāśakarmakṛdvarga- $ vailakṣaṇyāttamobhavāḥ &
prakāśyatvācca bhūtādir % ahaṅkāreṣu tāmasaḥ // MrgT_1,12.6 //
devapravartakaṃ śīghra- $ kāri saṃkalpadharmi ca &
manaḥ śabdādiviṣaye % grāhakāḥ śravaṇādayaḥ // MrgT_1,12.7 //
vacanādānasaṃhlāda- $ visargavihṛtikriyāḥ &
vāgādīnāṃ padānyatvaṃ % pade satyapyatadguṇāḥ // MrgT_1,12.8 //
ātmendriyārthanaikṛṣṭye $ sarvadevāpravṛttitā &
pravṛttikārakāstitvaṃ % yuktito 'pyavasīyate // MrgT_1,12.9 //
tattvāntaroktavṛttibhyo $ vailakṣaṇyādvilakṣaṇaḥ &
saṃkalpo bījamabhyeti % manastatpāriśeṣyataḥ // MrgT_1,12.10 //
jñānaṃ tadakṣayogāttat $ kramayogitayā kramāt &
tathāpyābhāti yugapan % nāśusaṃcaraṇādṛte // MrgT_1,12.11 //
niyatārthatayākṣāṇi $ nānāyonīni kasyacit &
gandhādivyañjakatvācca % tadādhārātmakānyapi // MrgT_1,12.12 //
śabdaikagrāhakaṃ śrotraṃ $ sparśaikagrāhiṇī ca tvak &
tathāstu yadi nādatte % saguṇaṃ kāraṇāntaram // MrgT_1,12.13 //
tvagindriyamayuktārtha- $ grāhi yuktaparāṅmukham &
tejovārimahīdravyaṃ % dṛgādatte sarūpakam // MrgT_1,12.14 //
tatastridravyajā sā syān $ na pareṇeṣyate tathā &
yenopalabhyate yo 'rthaḥ % sa tasyārthasya kāraṇam // MrgT_1,12.15 //
na prāptamapi karmādi $ seyaṃ vyasanasantatiḥ &
karṇarandhraviśiṣṭaṃ khaṃ % śabdavargāvabhāsakam // MrgT_1,12.16 //
nāsārandhaviśiṣṭaṃ tad $ brūta kena nivāryate &
tadadṛṣṭāvaruddhaṃ vā % tadapyanyatra kiṃ kṛtam // MrgT_1,12.17 //
prāptaṃ gṛhṇāti nātodye $ śaptaṃ kenāpi dasyunā &
yuktyagamye 'pi sadvākyāt % pratītiraupadravā // MrgT_1,12.18 //
mitārthādamitārthasya $ jyāyastvamiti sūrayaḥ &
vyomaprabhañjanāgnyambu- % bhūmayo bhūtapañcakam // MrgT_1,12.19 //
śabdādyekottaraguṇam $ avakāśādivṛttimat &
dhūnanajvalanaplāva- % kharatvāvedino guṇāḥ // MrgT_1,12.20 //
śabdā vāyvādiṣu vyomni $ savarṇapratiśabdagāḥ &
vyūho 'vakāśadānaṃ ca % paktisaṃgrahadhāraṇāḥ // MrgT_1,12.21 //
vāyuvyomahutāśāmbu- $ dharaṇīnāṃ ca vṛttayaḥ &
śabdaḥ khaguṇa eveti % tadanyatropalabdhitaḥ // MrgT_1,12.22 //
bruvate bhagavan kecit $ sarvabhūtaguṇaḥ katham &
kvānyatra śravaṇākāśe % kathamanyatra tadguṇaḥ // MrgT_1,12.23 //
pareṣṭādāśrayāttatra $ nirṇetānubhavo nṛṇām &
kadācitkarṇamūle 'pi % saṃvidityatha manyase // MrgT_1,12.24 //
śrotravṛttivadasyāpi $ pariṇāmo 'stu kā kṣatiḥ &
āgamādhyakṣavihatā % hetavo nārthasādhakāḥ // MrgT_1,12.25 //
kālātyayāpadiṣṭatvād $ iti nyāyavido viduḥ &
ityapi sthitamevāyaṃ % gandho 'pyastu nabhoguṇaḥ // MrgT_1,12.26 //
yena ketakapuṣpāder $ vaikṛṣṭye 'pyupalabhyate &
iti pañcasu śabdo 'yaṃ % sparśo bhūtacatuṣṭaye // MrgT_1,12.27 //
aśītoṣṇo mahīvāyvoḥ $ śītoṣṇau vāritejasoḥ &
bhāsvadagnau jale śuklaṃ % kṣitau śuklādyanekadhā // MrgT_1,12.28 //
rūpaṃ triṣu raso 'mbhaḥsu $ madhuraḥ ṣaḍvidhaḥ kṣitau &
gandhaḥ kṣitāvasūrabhiḥ % surabhiśca mato budhaiḥ // MrgT_1,12.29 //
dehe 'sthimāṃsakeśatvaṅ- $ nakhadanteṣu cāvaniḥ &
mūtraraktakaphasveda- % śukrādau vāri saṃsthitam // MrgT_1,12.30 //
hṛdi paktau dṛśoḥ pitte $ tejastaddharmadarśanāt &
prāṇādivṛttibhedena % nabhasvānukta eva te // MrgT_1,12.31 //
garvavṛttyanuṣaṅgeṇa $ khaṃ samastāsu nāḍiṣu &
prayoktryādimahīprāntam % etadaṇvarthasādhanam // MrgT_1,12.32 //
pratyātmaniyataṃ bhoga- $ bhedato vyavasīyate &
sarvato yugapadvṛtter % anutpādādasarvagam \
bhinnajātīyamapyeka- # phalaṃ dīpāṅgavastuvat // MrgT_1,12.33 //
ityātivāhikamidaṃ vapurasya jantoś $ citsaṅgacidgahanagarbhavivarti leśāt &
naitāvatālamiti bhauvanatattvapaṅktim % ādhāradehaviṣayābhyudayāya vakṣye // MrgT_1,12.34 //

athoktārthaprasiddhyarthaṃ $ bhuvanādi vinirmame &
sādhāraṇebhyo yonibhyaḥ % kalādibhyo maheśvaraḥ // MrgT_1,13.1 //
tāni kālānalādīni $ kalāprāntāni maṇḍalam &
saṃsāramiti tattvajñā % bhogasthānaṃ pracakṣate // MrgT_1,13.2 //
māyāyāmapi paṭhyante $ gahaneśādayo 'dhipāḥ &
tattvaśuddhiśca dīkṣāyāṃ % sarvaṃ tatkṛtimastake // MrgT_1,13.3 //
nityatvavyāpakatvādi- $ śravaṇādavasīyate &
dṛṣṭaṃ purādi yadbhogyaṃ % mūrtaṃ pralayadharmi ca // MrgT_1,13.4 //
śuddhādhvanyapi māyāyāḥ $ parasyāḥ patayaḥ kṛtau &
te tasyāmapi paṭhyante % te 'pi tatkṛtimastake // MrgT_1,13.5 //
rajo vilokyate tiryag- $ jālāviṣṭārkarociṣām &
tadaṣṭāṣṭaguṇasthāne % tṛtīye syātkacāgrakam // MrgT_1,13.6 //
likṣā yūkā yavo 'pyevam $ aṅgulaṃ tattrisaṃguṇaiḥ &
taireva guṇitaṃ pāṇir % dhanustadvedalakṣitam // MrgT_1,13.7 //
daṇḍo dve dhanuṣī jñeyaḥ $ krośastaddvisahasrakam &
dvikrośamāhurgavyūtiṃ % dvigavyūtiṃ ca yojanam // MrgT_1,13.8 //
kapālamarbudaṃ sthaulyād $ brahmaṇo 'ṇḍasya yojanaiḥ &
tasyāntaḥ kāñcanaṃ dhāma % kālāgnestāvadeva hi // MrgT_1,13.9 //
yatrāntakālatīkṣṇāṃśu- $ koṭitejāstathāvidhaiḥ &
rudrairāste vṛto devaḥ % kālāgniriti viśrutaḥ // MrgT_1,13.10 //
sarvādhvavartibhūtānāṃ $ yasminnudvṛttatejasi &
bhayamutpadyate śaktyā % saṃhartryā codite prabhoḥ // MrgT_1,13.11 //
tasya svabhāvato jvālāḥ $ pravṛttā daśakoṭayaḥ &
yojanānāṃ tadardhena % dhūmaḥ sāndraḥ sudāruṇaḥ // MrgT_1,13.12 //
tataḥ puṭāstrayastriṃśad- $ daśalakṣonakoṭikāḥ &
tadantarāṇi dvātriṃśal- % lakṣakāṇi durātmanām // MrgT_1,13.13 //
sthānāni yātanāhetor $ nirmitānyadhvavedhasā &
tāni te nāmabhirvakṣye % dvijamukhya nibodha me // MrgT_1,13.14 //
rauravadhvāntaśītoṣṇa- $ saṃtāpābjamahāmbujāḥ &
kālasūtrāṣṭamā hyete % narakā iti viśrutaḥ // MrgT_1,13.15 //
sūcyāsyatālakhaḍgākhya $ kṣuradhārāmbarīṣakāḥ &
%% kālakhaḍgākhya KSTS
taptāṅgārā mahādāhāḥ % saṃtāpāśceti ye mune // MrgT_1,13.16 //
bhavantyaṣṭau subībhatsā $ mahāśabdapadānugāḥ &
lākṣāpralepamāṃsāda- % nirucchvāsanasocchvāsāḥ // MrgT_1,13.17 //
yugmādriśālmalīloha- $ pradīptakṣutpipāsakāḥ &
kṛmīṇāṃ nicayaśceti % rājānaḥ parikīrtitāḥ // MrgT_1,13.18 //
lohastambho 'tha viṇmūtras $ tathā vaitaraṇī nadī &
tāmisraścāndhatāmisraḥ % kumbhīpākaḥ sarauravaḥ // MrgT_1,13.19 //
mahāpadānugo 'vīcī $ rājarājeśvareśvarāḥ &
eṣāṃ puṭānāṃ narakaiḥ % sārdhaṃ yojanasaṃkhyayā // MrgT_1,13.20 //
bhavanti koṭayastriṃśad $ dve ca lakṣe dvijottama &
tatasttriṃśatsahasrāṇi % tyaktvā bhūrnavalākṣikī // MrgT_1,13.21 //
bhavatyayomayyardhena $ pūrveṇārdhena kāñcanī &
yo 'pyadhastātpuṭastasyā % mṛdardhaṃ cārdhamāyasam // MrgT_1,13.22 //
tatra dvātriṃśato 'mīṣāṃ $ nirayāṇāṃ patiḥ sthitaḥ &
kūṣmāṇḍa iti vikhyātaḥ % pralayārkānaladyutiḥ // MrgT_1,13.23 //
karālavadanaḥ kruddho $ vṛttakoṭaralocanaḥ &
taṅkapāṇistathābhūtair % bhūtairbhūyobhirāvṛtaḥ // MrgT_1,13.24 //
ayorukmapuṭādūrdhvam $ aṣṭamīyaṃ vasundharā &
sāhasrāḥ ṣaṭ parā madhyā % vyarkalakṣatrikoṭikī // MrgT_1,13.25 //
vasatyo navasāhasrāḥ $ parā daśasahasrikī &
tadāsāṃ saptakaṃ sadbhiḥ % khyātaṃ pātālasaptakam // MrgT_1,13.26 //
tannāmato 'dhipatita $ ucyamānaṃ nibodha me &
ābhāsaṃ paratālākhyaṃ % tritalaṃ ca gabhastimān // MrgT_1,13.27 //
mahātalaṃ rasāṅkaṃ ca $ pātālaṃ saptamaṃ mune &
saptasveteṣu daityendra- % bhujaṅgakṣaṇadācarāḥ // MrgT_1,13.28 //
sapta sapta samākhyātās $ tānapyatha nibodha me &
daityāḥ śaṅkuśrutiḥ pūrve % prahlādaḥ śiśupālakaḥ // MrgT_1,13.29 //
karkandhako hiraṇyākṣo $ bṛhadgarbho balistathā &
kādraveyāḥ kuṭilako % vāsukiḥ kambalastathā // MrgT_1,13.30 //
kārkoṭako 'tha kālāṅgo $ durdarśastakṣakastathā &
vikaṭo lohitākṣaśca % yamākṣo vikaṭānanaḥ // MrgT_1,13.31 //
karālo bhīmanirhrādaḥ $ piṅgalaśceti rākṣasāḥ &
teṣāmupari niśeṣa- % pātālādhipatīśvaraḥ // MrgT_1,13.32 //
sāhasre kāñcane dhāma- $ maṇḍale hāṭakaḥ sthitaḥ &
yaṃ stuvanti priyaprāptyai % yatā yativibhūṣaṇaiḥ // MrgT_1,13.33 //
daityayakṣāsurādhīśa- $ lalanā lalitaiḥ padaiḥ &
tataḥ koṭiśataṃ pṛthvī % nānājanasamāśrayā // MrgT_1,13.34 //
dvīpaśailasaridvāri- $ nidhimaṇḍalamaṇḍitā &
jambūśākakuśakrauñca- % śālmagomedhapuṣkarāḥ // MrgT_1,13.35 //
lakṣādidviguṇā dvīpāḥ $ kṣārādyabdhibhirāvṛtāḥ &
tato hiraṇmayī bhūmir % lokālokaśca parvataḥ // MrgT_1,13.36 //
tamaḥ parastādgarbhodaḥ $ kaṭāhaśceti bhūtalam &
triśailasariddvīpakān % an[al]odadhyalaṃkṛtām // MrgT_1,13.37 //
pṛthvīṃ bhagavatīṃ śakra $ śrotumicchāmi vistarāt &
tvayi vaktari deveśa % sarvapratyakṣadarśini // MrgT_1,13.38 //
niṣṭhājñaptirasākṛṣṭaṃ $ śrutau dhāvati me manaḥ &
vartayiṣye dvijaśreṣṭha % prastutoktiśarīravat // MrgT_1,13.39 //
dvīpānnadīvanāntāṃśca $ śṛṇuśvaikāgramānasaḥ &
jambudvīpaṃ kṣiternābhis % tadvṛttaṃ lakṣayojanam // MrgT_1,13.40 //
kṣārābdhinā parivṛttaṃ $ parivṛttena tāvatā &
tasya madhye sthitaḥ śaila- % rājarājo hiraṇmayaḥ // MrgT_1,13.41 //
tiraskṛtāṃśumajjyotir $ meruḥ suraniṣevitaḥ &
sa ṣoḍaśa sahasrāṇi % kṣitau viṣṭo mahītalāt // MrgT_1,13.42 //
tadūnamunnato lakṣaṃ $ mūle ṣoḍaśa vistṛtaḥ &
triṣu pādāntareṣvasya % caturvṛddheṣu parvasu // MrgT_1,13.43 //
nemayaḥ kaṭakākārā $ nirgatā dīptimattarāḥ &
ekā daśasahasrā tu % manusāhasrikī parā // MrgT_1,13.44 //
nemiryā mastakopānte $ lokapālasamāśrayā &
cakravāṭeti tāmāhuḥ % sarvaratnaprabhāvatīm // MrgT_1,13.45 //
siddhagandharvamahatāṃ $ tadadhaḥ parvasu sthitiḥ &
prācyādiṣvindramukhyānāṃ % nāmatastānibodhata // MrgT_1,13.46 //
nānaratnaprabhājāla- $ maṇḍalālaṅkṛtā hareḥ &
siddhasādhyamarujjuṣṭā % rukmabhūramarāvatī // MrgT_1,13.47 //
raktapītamaṇiprāya- $ hemaprākāragopurā &
vahnestejovatī vahni- % tulyabhūtaniṣevitā // MrgT_1,13.48 //
mṛtyoḥ saṃyamanī tuṅga- $ lohaprākāramaṇḍalā &
kālapāśapitṛvyādi- % pretamāriniṣevitā // MrgT_1,13.49 //
kṛṣṇā daityapatermṛtyor $ dhāmavaddaityasevitā &
nīlaratnaprabhājāla- % vitānavarabhūṣaṇā // MrgT_1,13.50 //
śuddhavatyambunāthasya $ sphaṭikopalanirmitā &
pāṇḍurābhropamairyādaḥ- % sevitā bhāti dhāmabhiḥ // MrgT_1,13.51 //
vāyorgandhavatī tuṅga- $ śvetapītadhvajākulā &
balavadbhūtasaṃjuṣṭā % sarvaratnavinirmitā // MrgT_1,13.52 //
mahodayā candramasaḥ $ śvetā muktādinirmitā &
dvijasaṃghastutā bhāti % purairhimagiriprabhaiḥ // MrgT_1,13.53 //
jvalallalāṭadṛgdagdha- $ smaramṛtyuyaśobhṛtaḥ &
purī yaśovatī sarva- % ratnajā rudrasevitā // MrgT_1,13.54 //
iti sarvartusukhadāś $ cakravāṭārdhavistṛtāḥ &
puryo 'ṣṭāvaniloddhūta- % pārijātarajoruṇāḥ // MrgT_1,13.55 //
vedhasā nirmitā loka- $ pālacakrānuvartinām &
bhūtaye svarga ityetā % gīyante kavibhiḥ kṣitau // MrgT_1,13.56 //
caturdaśa sahasrāṇi $ yojanānāṃ svayaṃbhuvaḥ &
madhye manovatī nāma % purī lokeśavanditā // MrgT_1,13.57 //
yā cakārāruṇānuccair $ vidyunmārgānmahaḥśriyā &
sāvitryā spardhamāneva % svargakāmātivartinī // MrgT_1,13.58 //
tasyāmupāsate devā $ munayaśca mahaujasaḥ &
mahāyogīśvaraṃ siddhyai % yamādyairbhūtavedhasam // MrgT_1,13.59 //
tadīśabhāge tasyādreḥ $ śṛṅgamādityasannibham &
yattajjyotiṣkamityāhuḥ % sadā paśupatipriyam // MrgT_1,13.60 //
tasya sānuṣu haimeṣu $ ratnacitreṣu saṃsthitāḥ &
skandanandimahākāla- % gaṇeśādigaṇāvarāḥ // MrgT_1,13.61 //
mūrdhni devādidevasya $ sthānaṃ tripuravidviṣaḥ &
rudrāyutagaṇairjuṣṭaṃ % brahmādyaiśca surottamaiḥ // MrgT_1,13.62 //
iti meruradho 'syānte $ dikṣu ye bhūdharāḥ sthitāḥ &
tacchiṣṭāni navadvīpe % varṣāṇyasminnibodha me // MrgT_1,13.63 //
niṣadho hemakūṭaśca $ himavāṃścācalottamāḥ &
merordakṣiṇato nīlaḥ % śvetaḥ śṛṅgīti vāmataḥ // MrgT_1,13.64 //
sahasradvayaviṣkambhā $ daśotsedhā navāntarāḥ &
prāgāyataḥ suparvāṇāḥ % sāgarāhitakoṭayaḥ // MrgT_1,13.65 //
tadardhenāttaviṣkambhau $ mālyavadgandhamādanau &
yāmyottarau prākpratīcyor % merutastāvadantarau // MrgT_1,13.66 //
paścānmālyavataḥ prācyāṃ $ gandhamādanaśailataḥ &
ilāvṛtaṃ nīlagirer % yāmyato niṣadhādudak // MrgT_1,13.67 //
bhadrāśvaṃ mālyavatprācyāṃ $ varṣaṃ bhadrajanākulam &
suketanaṃ ketumālaṃ % pratīcyāṃ gandhamādanāt // MrgT_1,13.68 //
niṣadhāddharivarṣe yad $ yāmyato hemakūṭataḥ &
nāmnā kiṃpuruṣaṃ khyātaṃ % bhārataṃ himavadgireḥ // MrgT_1,13.69 //
ramyakākhyamudaṅnīlād $ dhiraṇyaṃ śvetaparvatāt &
yaduttare śṛṅgavataḥ % kuruvarṣaṃ taducyate // MrgT_1,13.70 //
niṣkambhaśailāścatvāro $ meroḥ sthairyāya vedhasā &
lakṣārdhonnataḥ kḷptās [te] % teṣāṃ pūrveṇa mandaraḥ // MrgT_1,13.71 //
śveto haridrācūrṇābho $ yāmyato gandhamādanaḥ &
pratīcyāṃ vipulo nīlaḥ % supārśvaḥ saumyato 'ruṇaḥ // MrgT_1,13.72 //
sahasrayojanacchāyās $ teṣu kalpadrumāḥ sthitāḥ &
kadambajambvāvaśvattha- % nyagrodhau cottarāntikāḥ // MrgT_1,13.73 //
jambūphalarasodbhūtā $ meruṃ paryetya nimnagā &
viveśa mūlamevāsya % kanakīkṛtya tāṃ mahīm // MrgT_1,13.74 //
taṃ pītvā pakṣisarpākhu- $ mṛgaśākhāmṛgādayaḥ &
babhūvuḥ kāñcanā ye ca % sattvāstasyāṃ kṛtāplavāḥ // MrgT_1,13.75 //
dvīpaketurabhūjjambūḥ $ kalpaśākhiṣu satsvapi &
prabhāvātiśayātkhyātaṃ % jambūdvīpamidaṃ tataḥ // MrgT_1,13.76 //
prācyāṃ viṣkambhaśailasya $ mūle caitrarathaṃ vanam &
saro 'ruṇodakaṃ nāma % tatra hemābjamaṇḍitam // MrgT_1,13.77 //
yāmyādrimūle gandharva- $ surasiddhāpsarovṛtam &
nandanaṃ mānasaṃ tatra % saro mānasataskaram // MrgT_1,13.78 //
vaibhrājaṃ vaipule mūle $ sitodaśca hradottamaḥ &
devairniṣevyate channaḥ % kamalairaṃśumaprabhaiḥ // MrgT_1,13.79 //
saupārśve dhṛtimannāma $ kānanaṃ bhadrako hradaḥ &
saugandhikāmbujacchannaḥ % sevyate pitṛbhiḥ sadā // MrgT_1,13.80 //
trayodaśasahasrāyur- $ jambūphalarasāśanaḥ &
mervālokopalabdhārtho % janaḥ sutvagilāvṛte // MrgT_1,13.81 //
varṣāyutāyurnīlābja- $ dyutiḥ panasasārabhuk &
ketumāle jano divya- % dehabandhaḥ sukhī balī // MrgT_1,13.82 //
candrabimbadyutirnīlā- $ -bjāśano bhadravājini &
daśavarṣasahasrāyur- % duḥkhaśokabhayojjhitaḥ // MrgT_1,13.83 //
triṃśadabdasahasrāyuḥ $ kāmavṛkṣaphalāśanaḥ &
yugmaprasūtiḥ kuruṣu % śyāmāpuṣpadyutirjanaḥ // MrgT_1,13.84 //
bhūtavedasahasrau dvāv $ ekadiksaṃdhilakṣitau &
somavāyvāśayoḥ siddha- % municāraṇasevitau // MrgT_1,13.85 //
candrabhadrākarau dvīpau $ candraraktābjarugjanau &
ailāvṛtaṃ tayorāyuḥ % phalaṃ mūlaṃ ca bhojanam // MrgT_1,13.86 //
antarbhāvaḥ kuruṣvabdhau $ sānnidhyātkīrtitau tataḥ &
adhyardhāni sahasrāṇi % dvādaśāyurhiraṇvati // MrgT_1,13.87 //
janasyendutviṣo nityam $ aśnato lākucaṃ phalam &
nīlanīrajaramyasya % ramyake dvādaśasthitiḥ // MrgT_1,13.88 //
janasyābdasahasrāṇi $ nyagrodhaphalamaśnataḥ &
rajatadyutirikṣvādas % tāvadāyurharau janaḥ // MrgT_1,13.89 //
raukmaḥ kiṃpuruṣe plakṣa- $ bhojano 'bdāyutasthitiḥ &
iti kimpuruṣādīni % varṣāṇyuktāni yāni te // MrgT_1,13.90 //
na teṣvavasthābhedo 'sti $ vivartiṣu kṛtādiṣu &
yugānurūpaprajñāyus % tejobaladhanaprajaḥ // MrgT_1,13.91 //
kṛṣṭākṛṣṭāśano duḥkha- $ trayārto bhārate janaḥ &
guṇa eko yadudyukto % neṣṭaṃ kiṃcinna sādhayet // MrgT_1,13.92 //
sarvāsāṃ phalabhūmīnāṃ $ karmabhūḥ kāraṇaṃ yataḥ &
navābdhisrotasi dvīpā % nava cātrārdhakasthale // MrgT_1,13.93 //
indradvīpaprabhṛtayo $ nāmatastānnibodha me &
indradvīpaḥ kaśeruśca % tāmraparṇo gabhastimān // MrgT_1,13.94 //
nāgadvīpaścāndramaso $ gāndharvo vāruṇastathā &
kumārikākhyo navamo % nānāparvatanimnagāḥ // MrgT_1,13.95 //
nānājātijanākīrṇā $ bhāratākhe prakīrtitāḥ &
āgnīdhro nāma nṛpatir % jambūnātho manoḥ kule // MrgT_1,13.96 //
tajjātanṛpasaṃjñābhiḥ $ kathyante bhāratādayaḥ &
kṣārakṣīradadhisneha- % rasamadhvāmṛtodakaiḥ // MrgT_1,13.97 //
lakṣādidviguṇā dvīpā $ jambūdvīpādayo vṛtāḥ &
śāke śākadrumastvaṅgaḥ % śākasaṃjñānibandhanaḥ // MrgT_1,13.98 //
kuśo 'bhūtkāñcanaḥ kauśe $ svayaṃbhuvi yiyakṣati &
krauñce krauñco hato daityaḥ % krauñcādrau hemakandare // MrgT_1,13.99 //
skandena yuddhvā suciraṃ $ citramayī sumāyinā &
sa śailastasya daityasya % khyātaścitreṇa karmaṇā // MrgT_1,13.100 //
ketutāmagamattasya $ nāmnā krauñcaṃ taducyate &
śālmale śālmalīvṛkṣo % haimaḥ sāhasriko 'rkabhāḥ // MrgT_1,13.101 //
priyo 'marāṇāṃ tatketuḥ $ sa tadākhyānibandhanaḥ &
gomede gopatirnāma % rājābhūdgosavodyataḥ // MrgT_1,13.102 //
yājyo 'bhūdvahnikalpānām $ autathyānāṃ manoḥ kule &
sa teṣu hariyajñāya % pravṛtteṣu bhṛgūn gurūn // MrgT_1,13.103 //
vavre taṃ gautamaḥ kopā- $ daśapadagamatkṣayam &
yajñavāṭe 'sya tā gāvo % dagdhāḥ kopāgninā muneḥ // MrgT_1,13.104 //
tanmedasā mahī channā $ gomedaḥ sa tato 'bhavat &
nadī puṣkariṇī nāma % hemapuṣkaramaṇḍitā // MrgT_1,13.105 //
tayā sa puṣkaradvīpaḥ $ khyāpitaḥ surasevitaḥ &
yathā kimpuruṣādyeṣu % kṛtāvāsaḥ sadā janaḥ // MrgT_1,13.106 //
śākadvīpādiṣu tathā $ kṣīrādikṛtabhojanaḥ &
himenduhimanīlābja- % sasyakasphaṭikadyutiḥ // MrgT_1,13.107 //
daśavarṣasahasrāyur- $ naṣṭaduḥkhaikakaṇṭakaḥ &
saptamāmudadherarvāk % dve koṭī satrikaṃ dalam // MrgT_1,13.108 //
pañcāśacca sahasrāṇi $ karṇāddhemādrigarbhataḥ &
tato hiraṇmayī bhūmir % nānāratnadrumācalā // MrgT_1,13.109 //
krīḍārthaṃ vedhasā sṛṣṭā $ devānāṃ daśakoṭikī &
lokāloko bahistasyā % lokālokaniyāmakaḥ // MrgT_1,13.110 //
yojanāyutaviṣkambhas $ tuṅgaśṛṅgaparicchadaḥ &
tasya śṛṅgeṣu tīkṣṇāṃśor % bhāsaścandrātapopamāḥ // MrgT_1,13.111 //
na tāpayati vaikṛṣṭyād $ dhāmānyāśābhṛtāṃ mune &
tamaḥ parastānnibiḍaṃ % lakṣāṇyekonaviṃśatiḥ // MrgT_1,13.112 //
catvāriṃśatsahasrāṇi $ pañcatriṃśacca koṭayaḥ &
saptaviṃśatilakṣāṇi % koṭiścaikā samudrarāt // MrgT_1,13.113 //
haimaṃ kaṭāhakaṃ koṭir $ garbhādeti samantataḥ &
tithilakṣo bhuvarloko % dhruvaprānto mahītalāt // MrgT_1,13.114 //
%% dhruve prānto KSTS;
%% but quoted ad Svacchanda 10: 516c--517b with dhruvaprānto, and
%% dhruvaprānto is supported by Nārayaṇa.
tadūnakoṭisvarlokaḥ $ svargivaryasamāśrayaḥ &
%% svarloka<> KSTS;
%% but quoted up to the end of this pāda ad Svacchanda 10:516c--517b,
%% which implies that this word split was made.
mahardvikoṭiryatrāste % marīcyādimunivrajaḥ // MrgT_1,13.115 //
jano 'ṣṭakoṭyavacchinnaḥ $ pitṛjahnujanāśrayaḥ &
tapo 'rkakoṭiryatrāste % mahāyogī sanandanaḥ // MrgT_1,13.116 //
ṛbhuḥ sanatkumāraśca $ sanakaśca mahātapāḥ &
tataḥ satya[ma]dhiḥsthānaṃ % satyalokaḥ svayambhuvaḥ // MrgT_1,13.117 //
kāmātiśayasampannaḥ $ koṭayo nava sapta ca &
sāvitrī mūrtimatyāste % yatra vedāśca sānugāḥ // MrgT_1,13.118 //
tataścatasraḥ ṣaṭ ceti $ madhutripuravidviṣoḥ &
sthāne jyotiṣmatīcitre % koṭiraṇḍakaṭāhakaḥ // MrgT_1,13.119 //
śatakoṭipravistīrṇa $ iti brahmāṇḍagolakaḥ &
bhūyasā tulya evāyaṃ % sarvasrotaḥsu mānataḥ // MrgT_1,13.120 //
tasya prācīṃ diśaṃ śakraḥ $ pātyagniḥ pūrvadakṣiṇām &
dakṣiṇāṃ bhūtasaṃhartā % rākṣaso dakṣaṇāparām // MrgT_1,13.121 //
paścimāṃ varuṇo devo $ nabhasvān paścimottarām &
udīcīṃ somayakṣeśāv % īśaḥ prāguttarāṃ diśam // MrgT_1,13.122 //
ūrdhve brahmā hariradhaḥ $ sarvārthāvahitāḥ sadā &
eṣāmapi niyantāro % rudrā daśa daśa sthitāḥ // MrgT_1,13.123 //
bhūmimanto 'pyamī yeṣāṃ $ notkrāmanti bhayātpadam &
nānārūpairmahāvīryais % taruṇārkasamaprabhaiḥ // MrgT_1,13.124 //
vṛtā nānāyudhadharair $ nāmabhistānnibodha me &
budhnavajraśarīrāja- % kapālīśapramardanāḥ // MrgT_1,13.125 //
prāgvibhūtyavyayau śāsta $ pinākī tridaśādhipaḥ &
bhasmakṣayāntakahara- % jvalanāgnihutāśanāḥ // MrgT_1,13.126 //
piṅgalaḥ khādako babhrur $ dahanaścāgnidiggatāḥ &
vidhātṛdhātṛkartrīśa- % kālamṛtyuviyojakāḥ // MrgT_1,13.127 //
yāmyadharmeśasaṃyoktṛ- $ harāśca yamanāyakāḥ &
nirṛtirmāraṇakrodha- % hantṛdhūmravilohitāḥ // MrgT_1,13.128 //
ūrdhvaliṅgavirūpākṣa- $ daṃṣṭribhīmāḥ palādapāḥ &
balātibalapāśāṅga- % śvetabhūtajalāntakāḥ // MrgT_1,13.129 //
mahābalamahābāhu- $ sunādyabdaravāḥ kapāḥ &
laghuśīghramahadvega- % sūkṣmatīkṣṇakṣayāntakāḥ // MrgT_1,13.130 //
kapardyabdeśapañcānta- $ pañcacūḍāśca vāyupāḥ &
nidhīśo rūpavān dhanya- % saumyaśāntajaṭādharāḥ // MrgT_1,13.131 //
kāmaprasādalakṣmīśa- $ prakāśāścenduyakṣapāḥ &
vidyeśasarvavijjñāna- % vedavijjyeṣṭhavedagāḥ // MrgT_1,13.132 //
vidyāvidhātṛbhūteśa- $ balipriyasukhādhipāḥ &
śambhurgaṇādhyakṣavibhu- % tryakṣacaṇḍāmarastutāḥ // MrgT_1,13.133 //
vicakṣaṇanabholipsu- $ saṃvivāhāśca mūrdhani &
krodhanānilabhugbhogi- % grasanodumbareśvarāḥ // MrgT_1,13.134 //
vṛṣo viṣadharo 'nanto $ vajro daṃṣṭrī ca viṣṇupāḥ &
tato 'mbhaḥpramukhā bhoga- % bhūmayastāsu saṃsthitāḥ // MrgT_1,13.135 //
pañcāṣṭakā niyoktṝṇāṃ $ kṣetrāvāptaphalaśriyaḥ &
bhārabhūtyāṣāḍhiḍiṇḍi- % lākulyamarapuṣkarāḥ // MrgT_1,13.136 //
prabhāsanaimiṣau ceti $ guhyāṣṭakamidaṃ jale &
śrīśālajalpakedāra- % bhairavāmrātakeśvarāḥ // MrgT_1,13.137 //
hariścandramahākālam $ adhyāḥ sātipadā rucau &
mahendrabhīmavimala- % kurukṣetragayākhalāḥ // MrgT_1,13.138 //
sanāpadottarāḥ sāṭṭa- $ hāsāḥ sanākhalāḥ khage &
sthāṇusvarṇākṣagokarṇa- % bhadrakarṇamahālayāḥ // MrgT_1,13.139 //
vastrapadāvimukhāhva- $ rudrakoṭyaḥ khamaṇḍale &
pavitrāṣṭakamityāhur % garve mātrendriyagocare // MrgT_1,13.140 //
sthāṇvaṣṭakaṃ dvijaśreṣṭha $ nāmataḥ kathayāmi te &
mākoṭamaṇḍaleśāna- % dviraṇḍachagalāṇḍakāḥ // MrgT_1,13.141 //
sthūlasthūleśvarau śaṅku- $ karṇakālañjarāvapi &
sūkṣmāmarapurāṇyaṣṭau % buddhau paiśācamāditaḥ // MrgT_1,13.142 //
rākṣasaṃ yākṣagāndharvaṃ $ māhendraṃ ca maharddhimat &
saumyaṃ prājeśvaraṃ brāhmaṃ % dīptaṃ paramayā śriyā // MrgT_1,13.143 //
gauṇe yogīśadhāmāni $ tvakṛtaṃ kṛtaraibhavam &
% kṛtabhairavam KSTS
brāhmavaiṣṇavakaumāram % aumaṃ śraikaṇṭhamantataḥ // MrgT_1,13.144 //
vīrabhadrasya rucimad $ ddhāma yogivarastutam &
svapadādho 'dhikārastha- % sarvarudrādhikaśriyaḥ // MrgT_1,13.145 //
vāmadevabhavānanta- $ bhīmomāpatyajeśvarāḥ &
sarveśāneśvarāveka- % vīraikaśivasaṃjñitau // MrgT_1,13.146 //
ugraḥ pracaṇḍadṛk ceśo $ guṇānāṃ mūrdhni saṃsthitāḥ &
tapasā guruṇopāsya % krodhādīn gurutāṃ matāḥ // MrgT_1,13.147 //
svādhikāravidhau tīkṣṇā $ rudrāḥ sarvārthadṛkkriyāḥ &
tebhyo daśaguṇaśrīkān % pradhānādhipatīñchṛṇu // MrgT_1,13.148 //
krodheśacaṇḍasaṃvarta- $ jyotiḥpiṅgalasūragāḥ &
pañcāntakaikavīrau ca % śikheda iti te smṛtāḥ // MrgT_1,13.149 //
sarvendriyaḥ sarvatanuḥ $ sarvāntaḥkaraṇāśrayaḥ &
puruṣe niyatau yantā % kāle kalanaśaktimān // MrgT_1,13.150 //
bhuvaneśamahādeva- $ vāmadevabhavodbhavāḥ &
ekapiṅgekṣaṇeśānā- % -ṅguṣṭhamātrāśca bhāsvarāḥ // MrgT_1,13.151 //
parameśopamā rāga- $ vidyāgarbhe kalāpade &
mahāpuracatuḥṣaṣṭi- % maṇḍale maṇḍalādhipāḥ // MrgT_1,13.152 //
anantastrikalo goptā $ kṣemīśo brahmaṇaḥ patiḥ &
dhruvatejodhiṣau rudrau % gahaneśaśca viśvarāṭ // MrgT_1,13.153 //
māyādhikāriṇo rudrā $ maṇḍalādhipatīśvarāḥ &
saṃsāracakrakārūḍha- % bhūtagrāmavivartakāḥ // MrgT_1,13.154 //
etāvatyeva ghoreyaṃ $ sarvabhūtabhavāvaniḥ &
sīdantyajñānino yasyāṃ % paṅke gāva ivācalāḥ // MrgT_1,13.155 //
bhṛguṇī brahmavetālī $ sthāṇumatyambikā parā &
rūpiṇī nandinī jvālā % saptasaptārbudeśvarāḥ // MrgT_1,13.156 //
vidyārājñyastu kathitā $ vidyāyāṃ rudrasaṃstutāḥ &
tāsāmupari dīptaśrīr % devo vidyādhipaḥ sthitaḥ // MrgT_1,13.157 //
mantreśeśacidāviṣṭa- $ rudravyūhāṣṭakānugaḥ &
ucchuṣmāḥ śambarāścaṇḍā % mahāvīryāḥ padadruhaḥ // MrgT_1,13.158 //
rudrā gaṇāḥ sadikpālāḥ $ śāstrāṇi patayastataḥ &
te cānantaprabhṛtayo % gaditā eva nāmataḥ // MrgT_1,13.159 //
svasvarūpāśca te vipra $ pūrvaṃ praśnānuṣaṅgataḥ &
sādāśive pavitrāṅga- % sakalādiparicchadaḥ // MrgT_1,13.160 //
devaḥ sadāśivo bindau $ nivṛttyādikaleśvarāḥ &
nāde dhvanipatiḥ śaktau % sarvaśaktimatāṃ varaḥ // MrgT_1,13.161 //
yonirviśvasya vāgīśāḥ $ patayaḥ parataḥ śivaḥ &
sadāśivaśivāntādhva- % kalpitāṇuvapuḥsthitiḥ // MrgT_1,13.162 //
sarvātiśayaviśrāmas $ tadūrdhvaṃ patayaḥ katham &
īśānatītya śāntāntaṃ % tattvaṃ sādāśivaṃ smṛtam // MrgT_1,13.163 //
bhuvanānyapi nādādi- $ kalā nānyaḥ patiḥ śivāt &
kiṃtu yaḥ patibhedo 'smin % sa śāstre śaktibhedavat // MrgT_1,13.164 //
kṛtyabhedopacāreṇa $ tadbhedasthānabhedajaḥ &
karotyunmīlanaṃ yābhiḥ % śaktibhirnaratejasaḥ // MrgT_1,13.165 //
tā nivṛttyādisaṃjñānāṃ $ bhuvanānāmadhīśvarāḥ &
nivartayati bhūtāni % yayā sāsya nivartikā // MrgT_1,13.166 //
nivṛttiriti tatsthānaṃ $ tatreśo 'pi nivṛttimān &
nivṛttasya gatirbhūyo % yayā prācyāvalakṣaṇā // MrgT_1,13.167 //
niṣidhyate pratiṣṭhā sā $ sthānaṃ tavāṃśca tatpatiḥ &
tyaktvāptagamyaviṣayaṃ % yayā jñānaṃ dadātyaṇoḥ // MrgT_1,13.168 //
sā vidyā sthānamapyasyā $ vidyeśaśca tadīśvaraḥ &
sarvaduḥkhapraśamanaṃ % yayāsya kurute haraḥ // MrgT_1,13.169 //
sā śāntistatpadaṃ ceti $ tatkurvan so 'pi śāntimān &
ūrdhvādhoviṣayāloko % mahānyaśca mahattaraḥ // MrgT_1,13.170 //
mahattamaśca kriyate $ cito yābhirvimucyataḥ &
tā indhikādyāstatsthānaṃ % tadvānīśastisṛṣvapi // MrgT_1,13.171 //
sarvajñatvādiyoge 'pi $ niyojyatvaṃ malāṃśataḥ &
pramārṣṭi tadyayā sāsya % mocikā tatpadaṃ ca yat // MrgT_1,13.172 //
mocakastatkriyākṛcca $ yayeśānaṃ karoti tam &
sordhvagā tatpadaṃ ceti % tadīśaścordhvagāpatiḥ // MrgT_1,13.173 //
ye 'pi tatpadamāpannāḥ $ śaivasādhanayogataḥ &
te tatsthityantamāhlādaṃ % prāpya yānti paraṃ padam // MrgT_1,13.174 //
na ca sṛṣṭyādi kurvanti $ svārthaniṣṭhā hi te yataḥ &
iti sādāśivaṃ tattvaṃ % vyākhyātaṃ leśatastava // MrgT_1,13.175 //
śaktāvapyevamityeṣa $ sakalaḥ kṛtyayogataḥ &
kṛtyaṃ tadādiviṣayaṃ % niṣkalo 'nyatra sarvadā // MrgT_1,13.176 //
bhūmiprādhānikagranthi- $ vidyābindukalādiṣu &
guṇakārāḥ daśādyāḥ syur % nādakoṭeradho mune // MrgT_1,13.177 //
ūrdhvaṃ kalāyā vidyādhaḥ $ śrūyante gahanādhipāḥ &
tadantarālametāvad % iti dhījātra lakṣaṇā // MrgT_1,13.178 //
dvayorapyadhvanorevaṃ $ kramaprasavayoginoḥ &
vilayaḥ prātilomyena % śaktitattvadvayāvadhiḥ // MrgT_1,13.179 //
vyastasyātha samastasya $ vilayaḥ sa kathaṃ kiyān &
tattvamārgasya bhagavan % brūhi sarvārthadarśyasi // MrgT_1,13.180 //
mahāsvāpe samastasya $ vyastasyāvāntaro layaḥ &
sargo 'pyevaṃ sthiteḥ kālaḥ % kathyamāno 'vadhāryatām // MrgT_1,13.181 //
caturyugasahasrāntam $ aharhemāṇḍajanmanaḥ &
niśā tāvatyahorātra- % mānenābdaparārdhake // MrgT_1,13.182 //
vilayo vyutkrameṇaiṣa $ prakṛtyādi nivāryate &
tadā rudraśataṃ vīra- % śrīkaṇṭhau ca pradhānapāḥ // MrgT_1,13.183 //
śaktyākramya jagatsūkṣmaṃ $ sūkṣmadehāṃśca cidvataḥ &
prakṛtisthāśayān kālaṃ % tatsvāpāntamupāsate // MrgT_1,13.184 //
śiveṣṭamantrabhṛnnunna- $ maṇḍalādhipatīritāḥ &
kāle jagatsamutpādya % svādhikāraṃ prakurvate // MrgT_1,13.185 //
karma dharmādikaṃ tacca $ guṇatvena matau sthitam &
guṇino na guṇo 'paiti % prakṛtāvucyate katham // MrgT_1,13.186 //
satyaṃ buddhiguṇaḥ karma $ nāpaiti guṇino guṇaḥ &
dehākṣaphalabhūmīnāṃ % tātsthyāt tatropacaryate // MrgT_1,13.187 //
ādhāre kāraṇe kārye $ samīpe copakārake &
dharmādyanukṛtau ceti % lakṣaṇāṃ sūrayo jaguḥ // MrgT_1,13.188 //
evaṃ guṇādisargāṇāṃ $ parārdhe guṇakāraṇam &
kalā leḍhi kalāṃ māyā % svādhikāraparāṅmukhī // MrgT_1,13.189 //
tannivṛttau nivartante $ devāstadadhikāriṇaḥ &
sargasthityādiko yasmād % adhikārastadāśrayaḥ // MrgT_1,13.190 //
evaṃ mantreśamukhyeṣu $ viśatsvabhimataṃ padam &
vidyāmatti sadātattvaṃ % tadbindurbaindavaṃ dhvaniḥ // MrgT_1,13.191 //
nādamatti parā śaktiḥ $ śaktimīṣṭe svayaṃ haraḥ &
bhavināṃ viśramāyaivaṃ % māyāyāśca paraḥ śivaḥ // MrgT_1,13.192 //
ākalayya svadṛkśaktyā $ svāpaṃ sṛṣṭyai pravartate &
evaṃ tattvāni bhāvāśca % bhuvanāni vapūṃṣi ca // MrgT_1,13.193 //
śuddhāśuddhādhvanorvipra $ vyākhyātāni samāsataḥ &
vidyā pañcāṇudehāśca % bindurnādo 'tha kāraṇam // MrgT_1,13.194 //
pañcaskandhaḥ paro mārgaḥ $ kva bhāvāḥ pratyayaḥ sthitāḥ &
nādaḥ sūkṣmaḥ kalā kāla- % rāgayugme sapūruṣe // MrgT_1,13.195 //
sthūlaḥ pañcakalo nādaḥ $ pañcatattvāśrayo mune &
pradhānādicaturgranthi- % nidhirbinduścatuṣkalaḥ // MrgT_1,13.196 //
garve manomukhā devā $ buddhau bhāvādayaḥ sthitāḥ &
pañcamantratanurdevaḥ % sthitastanmātrapañcake \
sūkṣmabhūteṣu mantreśā # mantrāḥ sthūleṣu saṃsthitāḥ // MrgT_1,13.197 //
iti yadaṇunirodhi dhvāntabījādyadṛṣṭaṃ $ paśumatasṛtadṛgbhiḥ pāśajālaṃ subhūyaḥ &
tadupaśamanimittaṃ vakṣyamāṇakriyāto % rucadavihataśaktiḥ śāmbhavī mantrasampat // MrgT_1,13.198 //

%% samāptaśca vidyāpādaḥ