Brahmapurāṇa 1-246

Header

This file is an html transformation of sa_brahmapurANa-1-246.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Peter Schreiner and Renate Söhnen-Thieme

Contribution: Peter Schreiner and Renate Söhnen-Thieme

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from brahmpau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Brahma-Purana, Adhyayas 1 - 246

Input by Peter Schreiner and Renate Soehnen-Thieme
for the Tuebingen Purana Project
For further details see www.indologie.unizh.ch/text/text.html

TEXT WITH PADA MARKERS

Revisions:


Text

yasmāt sarvam idaṃ prapañcaracitaṃ māyājagaj jāyate
yasmiṃs tiṣṭhati yāti cāntasamaye kalpānukalpe punaḥ
yaṃ dhyātvā munayaḥ prapañcarahitaṃ vindanti mokṣaṃ dhruvaṃ
taṃ vande puruṣottamākhyam amalaṃ nityaṃ vibhuṃ niścalam BrP_1.1

yaṃ dhyāyanti budhāḥ samādhisamaye śuddhaṃ viyatsaṃnibham
nityānandamayaṃ prasannam amalaṃ sarveśvaraṃ nirguṇam
vyaktāvyaktaparaṃ prapañcarahitaṃ dhyānaikagamyaṃ vibhum
taṃ saṃsāravināśahetum ajaraṃ vande hariṃ muktidam BrP_1.2

supuṇye naimiṣāraṇye pavitre sumanohare
nānāmunijanākīrṇe nānāpuṣpopaśobhite // BrP_1.3

saralaiḥ karṇikāraiś ca panasair dhavakhādiraiḥ
āmrajambūkapitthaiś ca nyagrodhair devadārubhiḥ // BrP_1.4

aśvatthaiḥ pārijātaiś ca candanāgurupāṭalaiḥ
bakulaiḥ saptaparṇaiś ca puṃnāgair nāgakesaraiḥ // BrP_1.5

śālais tālais tamālaiś ca nārikelais tathārjunaiḥ
anyaiś ca bahubhir vṛkṣaiś campakādyaiś ca śobhite // BrP_1.6

nānāpakṣigaṇākīrṇe nānāmṛgagaṇair yute
nānājalāśayaiḥ puṇyair dīrghikādyair alaṃkṛte // BrP_1.7

brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś cānyaiś ca jātibhiḥ
vānaprasthair gṛhasthaiś ca yatibhir brahmacāribhiḥ // BrP_1.8

saṃpannair gokulaiś caiva sarvatra samalaṃkṛte
yavagodhūmacaṇakair māṣamudgatilekṣubhiḥ // BrP_1.9

cīnakādyais tathā medhyaiḥ sasyaiś cānyaiś ca śobhite
tatra dīpte hutavahe hūyamāne mahāmakhe // BrP_1.10

yajatāṃ naimiṣeyāṇāṃ sattre dvādaśavārṣike
ājagmus tatra munayas tathānye 'pi dvijātayaḥ // BrP_1.11

tān āgatān dvijāṃs te tu pūjāṃ cakrur yathocitām
teṣu tatropaviṣṭeṣu ṛtvigbhiḥ sahiteṣu ca // BrP_1.12

tatrājagāma sūtas tu matimāṃl lomaharṣaṇaḥ
taṃ dṛṣṭvā te munivarāḥ pūjāṃ cakrur mudānvitāḥ // BrP_1.13

so 'pi tān pratipūjyaiva saṃviveśa varāsane
kathāṃ cakrus tadānyonyaṃ sūtena sahitā dvijāḥ // BrP_1.14

kathānte vyāsaśiṣyaṃ te papracchuḥ saṃśayaṃ mudā
ṛtvigbhiḥ sahitāḥ sarve sadasyaiḥ saha dīkṣitāḥ // BrP_1.15

munaya ūcuḥ

purāṇāgamaśāstrāṇi setihāsāni sattama
jānāsi devadaityānāṃ caritaṃ janma karma ca // BrP_1.16

na te 'sty aviditaṃ kiṃcid vede śāstre ca bhārate
purāṇe mokṣaśāstre ca sarvajño 'si mahāmate // BrP_1.17

yathāpūrvam idaṃ sarvam utpannaṃ sacarācaram
sasurāsuragandharvaṃ sayakṣoragarākṣasam // BrP_1.18

śrotum icchāmahe sūta brūhi sarvaṃ yathā jagat
babhūva bhūyaś ca yathā mahābhāga bhaviṣyati // BrP_1.19

yataś caiva jagat sūta yataś caiva carācaram
līnam āsīt tathā yatra layam eṣyati yatra ca // BrP_1.20

lomaharṣaṇa uvāca

avikārāya śuddhāya nityāya paramātmane
sadaikarūparūpāya viṣṇave sarvajiṣṇave // BrP_1.21

namo hiraṇyagarbhāya haraye śaṅkarāya ca
vāsudevāya tārāya sargasthityantakarmaṇe // BrP_1.22

ekānekasvarūpāya sthūlasūkṣmātmane namaḥ
avyaktavyaktabhūtāya viṣṇave muktihetave // BrP_1.23

sargasthitivināśāya jagato yo 'jarāmaraḥ
mūlabhūto namas tasmai viṣṇave paramātmane // BrP_1.24

ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām
praṇamya sarvabhūtastham acyutaṃ puruṣottamam // BrP_1.25

jñānasvarūpam atyantaṃ nirmalaṃ paramārthataḥ
tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam // BrP_1.26

viṣṇuṃ grasiṣṇuṃ viśvasya sthitau sarge tathā prabhum
sarvajñaṃ jagatām īśam ajam akṣayam avyayam // BrP_1.27

ādyaṃ susūkṣmaṃ viśveśaṃ brahmādīn praṇipatya ca
itihāsapurāṇajñaṃ vedavedāṅgapāragam // BrP_1.28

sarvaśāstrārthatattvajñaṃ parāśarasutaṃ prabhum
guruṃ praṇamya vakṣyāmi purāṇaṃ vedasaṃmitam // BrP_1.29

kathayāmi yathā pūrvaṃ dakṣādyair munisattamaiḥ
pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // BrP_1.30

śṛṇudhvaṃ saṃpravakṣyāmi kathāṃ pāpapraṇāśinīm
kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutivistarām // BrP_1.31

yas tv imāṃ dhārayen nityaṃ śṛṇuyād vāpy abhīkṣṇaśaḥ
svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate // BrP_1.32

avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam
pradhānaṃ puruṣas tasmān nirmame viśvam īśvaraḥ // BrP_1.33

taṃ budhyadhvaṃ muniśreṣṭhā brahmāṇam amitaujasam
sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam // BrP_1.34

ahaṃkāras tu mahatas tasmād bhūtāni jajñire
bhūtabhedāś ca bhūtebhya iti sargaḥ sanātanaḥ // BrP_1.35

vistarāvayavaṃ caiva yathāprajñaṃ yathāśruti
kīrtyamānaṃ śṛṇudhvaṃ vaḥ sarveṣāṃ kīrtivardhanam // BrP_1.36

kīrtitaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyavardhanam
tataḥ svayaṃbhūr bhagavān sisṛkṣur vividhāḥ prajāḥ // BrP_1.37

apa eva sasarjādau tāsu vīryam athāsṛjat
āpo nārā iti proktā āpo vai narasūnavaḥ // BrP_1.38

ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ
hiraṇyavarṇam abhavat tad aṇḍam udakeśayam // BrP_1.39

tatra jajñe svayaṃ brahmā svayaṃbhūr iti naḥ śrutam
hiraṇyavarṇo bhagavān uṣitvā parivatsaram // BrP_1.40

tad aṇḍam akarod dvaidhaṃ divaṃ bhuvam athāpi ca
tayoḥ śakalayor madhya ākāśam akarot prabhuḥ // BrP_1.41

apsu pāriplavāṃ pṛthvīṃ diśaś ca daśadhā dadhe
tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim // BrP_1.42

sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatīn
marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum // BrP_1.43

vasiṣṭhaṃ ca mahātejāḥ so 'sṛjat sapta mānasān
sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ // BrP_1.44

nārāyaṇātmakānāṃ tu saptānāṃ brahmajanmanām
tato 'sṛjat purā brahmā rudraṃ roṣātmasaṃbhavam // BrP_1.45

sanatkumāraṃ ca vibhuṃ pūrveṣām api pūrvajam
saptasv etā ajāyanta prajā rudrāś ca bho dvijāḥ // BrP_1.46

skandaḥ sanatkumāraś ca tejaḥ saṃkṣipya tiṣṭhataḥ
teṣāṃ sapta mahāvaṃśā divyā devagaṇānvitāḥ // BrP_1.47

kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ
vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca // BrP_1.48

vayāṃsi ca sasarjādau parjanyaṃ ca sasarja ha
ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye // BrP_1.49

sādhyān ajanayad devān ity evam anusaṃjaguḥ
uccāvacāni bhūtāni gātrebhyas tasya jajñire // BrP_1.50

āpavasya prajāsargaṃ sṛjato hi prajāpateḥ
sṛjyamānāḥ prajā naiva vivardhante yadā tadā // BrP_1.51

dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat
ardhena nārī tasyāṃ tu so 'sṛjad dvividhāḥ prajāḥ // BrP_1.52

divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭhati
virājam asṛjad viṣṇuḥ so 'sṛjat puruṣaṃ virāṭ // BrP_1.53

puruṣaṃ taṃ manuṃ vidyāt tasya manvantaraṃ smṛtam
dvitīyaṃ mānasasyaitan manor antaram ucyate // BrP_1.54

sa vairājaḥ prajāsargaṃ sasarja puruṣaḥ prabhuḥ
nārāyaṇavisargasya prajās tasyāpy ayonijāḥ // BrP_1.55

āyuṣmān kīrtimān puṇyaprajāvāṃś ca bhaven naraḥ
ādisargaṃ viditvemaṃ yatheṣṭāṃ cāpnuyād gatim // BrP_1.56

lomaharṣaṇa uvāca

sa sṛṣṭvā tu prajās tv evam āpavo vai prajāpatiḥ
lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām // BrP_2.1

āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ
dharmeṇaiva muniśreṣṭhāḥ śatarūpā vyajāyata // BrP_2.2

sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram
bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata // BrP_2.3

sa vai svāyaṃbhuvo viprāḥ puruṣo manur ucyate
tasyaikasaptatiyugaṃ manvantaram ihocyate // BrP_2.4

vairājāt puruṣād vīraṃ śatarūpā vyajāyata
priyavratottānapādau vīrāt kāmyā vyajāyata // BrP_2.5

kāmyā nāma sutā śreṣṭhā kardamasya prajāpateḥ
kāmyāputrās tu catvāraḥ samrāṭ kukṣir virāṭ prabhuḥ // BrP_2.6

uttānapādaṃ jagrāha putram atriḥ prajāpatiḥ
uttānapādāc caturaḥ sūnṛtā suṣuve sutān // BrP_2.7

dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā
utpannā vājimedhena dhruvasya jananī śubhā // BrP_2.8

dhruvaṃ ca kīrtimantaṃ ca āyuṣmantaṃ vasuṃ tathā
uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ // BrP_2.9

dhruvo varṣasahasrāṇi trīṇi divyāni bho dvijāḥ
tapas tepe mahābhāgaḥ prārthayan sumahad yaśaḥ // BrP_2.10

tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ
acalaṃ caiva purataḥ saptarṣīṇāṃ prajāpatiḥ // BrP_2.11

tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca
devāsurāṇām ācāryaḥ ślokaṃ prāg uśanā jagau // BrP_2.12

aho 'sya tapaso vīryam aho śrutam aho 'dbhutam
yam adya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // BrP_2.13

tasmāc chliṣṭiṃ ca bhavyaṃ ca dhruvāc chaṃbhur vyajāyata
śliṣṭer ādhatta succhāyā pañca putrān akalmaṣān // BrP_2.14

ripuṃ ripuṃjayaṃ vīraṃ vṛkalaṃ vṛkatejasam
ripor ādhatta bṛhatī cakṣuṣaṃ sarvatejasam // BrP_2.15

ajījanat puṣkariṇyāṃ vairiṇyāṃ cākṣuṣaṃ manum
prajāpater ātmajāyāṃ vīraṇyasya mahātmanaḥ // BrP_2.16

manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ
kanyāyāṃ muniśārdūlā vairājasya prajāpateḥ // BrP_2.17

kutsaḥ puruḥ śatadyumnas tapasvī satyavāk kaviḥ
agniṣṭud atirātraś ca sudyumnaś ceti te nava // BrP_2.18

abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ
puror ajanayat putrān ṣaḍ āgneyī mahāprabhān // BrP_2.19

aṅgaṃ sumanasaṃ svātiṃ kratum aṅgirasaṃ mayam
aṅgāt sunīthāpatyaṃ vai veṇam ekaṃ vyajāyata // BrP_2.20

apacāreṇa veṇasya prakopaḥ sumahān abhūt
prajārtham ṛṣayo yasya mamanthur dakṣiṇaṃ karam // BrP_2.21

veṇasya mathite pāṇau saṃbabhūva mahān nṛpaḥ
taṃ dṛṣṭvā munayaḥ prāhur eṣa vai muditāḥ prajāḥ // BrP_2.22

kariṣyati mahātejā yaśaś ca prāpsyate mahat
sa dhanvī kavacī jāto jvalajjvalanasaṃnibhaḥ // BrP_2.23

pṛthur vaiṇyas tathā cemāṃ rarakṣa kṣatrapūrvajaḥ
rājasūyābhiṣiktānām ādyaḥ sa vasudhāpatiḥ // BrP_2.24

tasmāc caiva samutpannau nipuṇau sūtamāgadhau
teneyaṃ gaur muniśreṣṭhā dugdhā sasyāni bhūbhṛtā // BrP_2.25

prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha
pitṛbhir dānavaiś caiva gandharvair apsarogaṇaiḥ // BrP_2.26

sarpaiḥ puṇyajanaiś caiva vīrudbhiḥ parvatais tathā
teṣu teṣu ca pātreṣu duhyamānā vasuṃdharā // BrP_2.27

prādād yathepsitaṃ kṣīraṃ tena prāṇān adhārayan
pṛthos tu putrau dharmajñau yajñānte 'ntardhipātinau // BrP_2.28

śikhaṇḍinī havirdhānam antardhānād vyajāyata
havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān // BrP_2.29

prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau
prācīnabarhir bhagavān mahān āsīt prajāpatiḥ // BrP_2.30

havirdhānān muniśreṣṭhā yena saṃvardhitāḥ prajāḥ
prācīnabarhir bhagavān pṛthivītalacāriṇīḥ // BrP_2.31

samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ
mahatas tapasaḥ pāre savarṇāyāṃ prajāpatiḥ // BrP_2.32

savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ
sarvān pracetaso nāma dhanurvedasya pāragān // BrP_2.33

apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ
daśa varṣasahasrāṇi samudrasalileśayāḥ // BrP_2.34

tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ
arakṣamāṇām āvavrur babhūvātha prajākṣayaḥ // BrP_2.35

nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ
daśa varṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ // BrP_2.36

tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ
mukhebhyo vāyum agniṃ ca sasṛjur jātamanyavaḥ // BrP_2.37

unmūlān atha vṛkṣāṃs tu kṛtvā vāyur aśoṣayat
tān agnir adahad ghora evam āsīd drumakṣayaḥ // BrP_2.38

drumakṣayam atho buddhvā kiṃcic chiṣṭeṣu śākhiṣu
upagamyābravīd etāṃs tadā somaḥ prajāpatīn // BrP_2.39

kopaṃ yacchata rājānaḥ sarve prācīnabarhiṣaḥ
vṛkṣaśūnyā kṛtā pṛthvī śāmyetām agnimārutau // BrP_2.40

ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī
bhaviṣyaṃ jānatā tāta dhṛtā garbheṇa vai mayā // BrP_2.41

māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā
bhāryā vo 'stu mahābhāgāḥ somavaṃśavivardhinī // BrP_2.42

yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ
asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ // BrP_2.43

sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai
agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati // BrP_2.44

tataḥ somasya vacanāj jagṛhus te pracetasaḥ
saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām // BrP_2.45

daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ
dakṣo jajñe mahātejāḥ somasyāṃśena bho dvijāḥ // BrP_2.46

acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ
sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ // BrP_2.47

dadau daśa sa dharmāya kaśyapāya trayodaśa
śiṣṭāḥ somāya rājñe ca nakṣatrākhyā dadau prabhuḥ // BrP_2.48

tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ
gandharvāpsarasaś caiva jajñire 'nyāś ca jātayaḥ // BrP_2.49

tataḥ prabhṛti viprendrāḥ prajā maithunasaṃbhavāḥ
saṃkalpād darśanāt sparśāt pūrveṣāṃ procyate prajā // BrP_2.50

munaya ūcuḥ

devānāṃ dānavānāṃ ca gandharvoragarakṣasām
saṃbhavas tu śruto 'smābhir dakṣasya ca mahātmanaḥ // BrP_2.51

aṅguṣṭhād brahmaṇo jajñe dakṣaḥ kila śubhavrataḥ
vāmāṅguṣṭhāt tathā caivaṃ tasya patnī vyajāyata // BrP_2.52

kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ
etaṃ naḥ saṃśayaṃ sūta vyākhyātuṃ tvam ihārhasi
dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ // BrP_2.53

lomaharṣaṇa uvāca

utpattiś ca nirodhaś ca nityaṃ bhūteṣu bho dvijāḥ
ṛṣayo 'tra na muhyanti vidyāvantaś ca ye janāḥ // BrP_2.54

yuge yuge bhavanty ete punar dakṣādayo nṛpāḥ
punaś caiva nirudhyante vidvāṃs tatra na muhyati // BrP_2.55

jyaiṣṭhyaṃ kāniṣṭham apy eṣāṃ pūrvaṃ nāsīd dvijottamāḥ
tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam // BrP_2.56

imāṃ visṛṣṭiṃ dakṣasya yo vidyāt sacarācarām
prajāvān āyur uttīrṇaḥ svargaloke mahīyate // BrP_2.57

munaya ūcuḥ

devānāṃ dānavānāṃ ca gandharvoragarakṣasām
utpattiṃ vistareṇaiva lomaharṣaṇa kīrtaya // BrP_3.1

lomaharṣaṇa uvāca

prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā
yathā sasarja bhūtāni tathā śṛṇuta bho dvijāḥ // BrP_3.2

mānasāny eva bhūtāni pūrvam evāsṛjat prabhuḥ
ṛṣīn devān sagandharvān asurān yakṣarākṣasān // BrP_3.3

yadāsya mānasī viprā na vyavardhata vai prajā
tadā saṃcintya dharmātmā prajāhetoḥ prajāpatiḥ // BrP_3.4

sa maithunena dharmeṇa sisṛkṣur vividhāḥ prajāḥ
asiknīm āvahat patnīṃ vīraṇasya prajāpateḥ // BrP_3.5

sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm
atha putrasahasrāṇi vairaṇyāṃ pañca vīryavān // BrP_3.6

asiknyāṃ janayām āsa dakṣa eva prajāpatiḥ
tāṃs tu dṛṣṭvā mahābhāgān saṃvivardhayiṣūn prajāḥ // BrP_3.7

devarṣiḥ priyasaṃvādo nāradaḥ prābravīd idam
nāśāya vacanaṃ teṣāṃ śāpāyaivātmanas tathā // BrP_3.8

yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat
dakṣasya vai duhitari dakṣaśāpabhayān muniḥ // BrP_3.9

pūrvaṃ sa hi samutpanno nāradaḥ parameṣṭhinaḥ
asiknyām atha vairaṇyāṃ bhūyo devarṣisattamaḥ // BrP_3.10

taṃ bhūyo janayām āsa piteva munipuṃgavam
tena dakṣasya vai putrā haryaśvā iti viśrutāḥ // BrP_3.11

nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ
tasyodyatas tadā dakṣo nāśāyāmitavikramaḥ // BrP_3.12

brahmarṣīn purataḥ kṛtvā yācitaḥ parameṣṭhinā
tato 'bhisaṃdhiś cakre vai dakṣasya parameṣṭhinā // BrP_3.13

kanyāyāṃ nārado mahyaṃ tava putro bhaved iti
tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine
sa tasyāṃ nārado jajñe bhūyaḥ śāpabhayād ṛṣiḥ // BrP_3.14

munaya ūcuḥ

kathaṃ praṇāśitāḥ putrā nāradena maharṣiṇā
prajāpateḥ sūtavarya śrotum icchāma tattvataḥ // BrP_3.15

lomaharṣaṇa uvāca

dakṣasya putrā haryaśvā vivardhayiṣavaḥ prajāḥ
samāgatā mahāvīryā nāradas tān uvāca ha // BrP_3.16

nārada uvāca

bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ
pramāṇaṃ sraṣṭukāmā vai prajāḥ prācetasātmajāḥ // BrP_3.17

antar ūrdhvam adhaś caiva kathaṃ sṛjatha vai prajāḥ
te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśaḥ // BrP_3.18

adyāpi na nivartante samudrebhya ivāpagāḥ
haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ // BrP_3.19

vairaṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ
vivardhayiṣavas te tu śabalāśvās tathā prajāḥ // BrP_3.20

pūrvoktaṃ vacanaṃ te tu nāradena pracoditāḥ
anyonyam ūcus te sarve samyag āha mahān ṛṣiḥ // BrP_3.21

bhrātṝṇāṃ padavīṃ jñātuṃ gantavyaṃ nātra saṃśayaḥ
jñātvā pramāṇaṃ pṛthvyāś ca sukhaṃ srakṣyāmahe prajāḥ // BrP_3.22

te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam
adyāpi na nivartante samudrebhya ivāpagāḥ // BrP_3.23

tadā prabhṛti vai bhrātā bhrātur anveṣaṇe dvijāḥ
prayāto naśyati kṣipraṃ tan na kāryaṃ vipaścitā // BrP_3.24

tāṃś caiva naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ
ṣaṣṭiṃ tato 'sṛjat kanyā vairaṇyām iti naḥ śrutam // BrP_3.25

tās tadā pratijagrāha bhāryārthaṃ kaśyapaḥ prabhuḥ
somo dharmaś ca bho viprās tathaivānye maharṣayaḥ // BrP_3.26

dadau sa daśa dharmāya kaśyapāya trayodaśa
saptaviṃśati somāya catasro 'riṣṭanemine // BrP_3.27

dve caiva bahuputrāya dve caivāṅgirase tathā
dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu // BrP_3.28

arundhatī vasur yāmī lambā bhānur marutvatī
saṃkalpā ca muhūrtā ca sādhyā viśvā ca bho dvijāḥ // BrP_3.29

dharmapatnyo daśa tv etās tāsv apatyāni bodhata
viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata // BrP_3.30

marutvatyāṃ marutvanto vasos tu vasavaḥ sutāḥ
bhānos tu bhānavaḥ putrā muhūrtās tu muhūrtajāḥ // BrP_3.31

lambāyāś caiva ghoṣo 'tha nāgavīthī ca yāmijā
pṛthivī viṣayaṃ sarvam arundhatyāṃ vyajāyata // BrP_3.32

saṃkalpāyās tu viśvātmā jajñe saṃkalpa eva hi
nāgavīthyāṃ ca yāminyāṃ vṛṣalaś ca vyajāyata // BrP_3.33

parā yāḥ somapatnīś ca dakṣaḥ prācetaso dadau
sarvā nakṣatranāmnyas tā jyotiṣe parikīrtitāḥ // BrP_3.34

ye tv anye khyātimanto vai devā jyotiṣpurogamāḥ
vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram // BrP_3.35

āpo dhruvaś ca somaś ca dhavaś caivānilo 'nalaḥ
pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ // BrP_3.36

āpasya putro vaitaṇḍyaḥ śramaḥ śrānto munis tathā
dhruvasya putro bhagavān kālo lokaprakālanaḥ // BrP_3.37

somasya bhagavān varcā varcasvī yena jāyate
dhavasya putro draviṇo hutahavyavahas tathā
manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā // BrP_3.38

anilasya śivā bhāryā tasyāḥ putro manojavaḥ
avijñātagatiś caiva dvau putrāv anilasya ca // BrP_3.39

agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ
tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajaḥ // BrP_3.40

apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ
pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam // BrP_3.41

dvau putrau devalasyāpi kṣamāvantau manīṣiṇau
bṛhaspates tu bhaginī varastrī brahmavādinī // BrP_3.42

yogasiddhā jagat kṛtsnam asaktā vicacāra ha
prabhāsasya tu sā bhāryā vasūnām aṣṭamasya tu // BrP_3.43

viśvakarmā mahābhāgo yasyāṃ jajñe prajāpatiḥ
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārdhakiḥ // BrP_3.44

bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ
yaḥ sarveṣāṃ vimānāni daivatānāṃ cakāra ha // BrP_3.45

mānuṣāś copajīvanti yasya śilpaṃ mahātmanaḥ
surabhī kaśyapād rudrān ekādaśa vinirmame // BrP_3.46

mahādevaprasādena tapasā bhāvitā satī
ajaikapād ahirbudhnyas tvaṣṭā rudraś ca vīryavān // BrP_3.47

haraś ca bahurūpaś ca tryambakaś cāparājitaḥ
vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā // BrP_3.48

mṛgavyādhaś ca śarvaś ca kapālī ca dvijottamāḥ
ekādaśaite vikhyātā rudrās tribhuvaneśvarāḥ // BrP_3.49

śataṃ tv evaṃ samākhyātaṃ rudrāṇām amitaujasām
purāṇe muniśārdūlā yair vyāptaṃ sacarācaram // BrP_3.50

dārāñ śṛṇudhvaṃ viprendrāḥ kaśyapasya prajāpateḥ
aditir ditir danuś caiva ariṣṭā surasā khasā // BrP_3.51

surabhir vinatā caiva tāmrā krodhavaśā irā
kadrur muniś ca bho viprās tāsv apatyāni bodhata // BrP_3.52

pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ
tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare // BrP_3.53

upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ
hitārthaṃ sarvalokānāṃ samāgamya parasparam // BrP_3.54

āgacchata drutaṃ devā aditiṃ saṃpraviśya vai
manvantare prasūyāmas tan naḥ śreyo bhaviṣyati // BrP_3.55

lomaharṣaṇa uvāca

evam uktvā tu te sarve cākṣuṣasyāntare manoḥ
mārīcāt kaśyapāj jātās tv adityā dakṣakanyayā // BrP_3.56

tatra viṣṇuś ca śakraś ca jajñāte punar eva hi
aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca // BrP_3.57

vivasvān savitā caiva mitro varuṇa eva ca
aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ // BrP_3.58

saptaviṃśati yāḥ proktāḥ somapatnyo mahāvratāḥ
tāsām apatyāny abhavan dīptāny amitatejasaḥ // BrP_3.59

ariṣṭanemipatnīnām apatyānīha ṣoḍaśa
bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ // BrP_3.60

cākṣuṣasyāntare pūrve ṛco brahmarṣisatkṛtāḥ
kṛśāśvasya ca devarṣer devapraharaṇāḥ smṛtāḥ // BrP_3.61

ete yugasahasrānte jāyante punar eva hi
sarve devagaṇāś cātra trayastriṃśat tu kāmajāḥ // BrP_3.62

teṣām api ca bho viprā nirodhotpattir ucyate
yathā sūryasya gagana udayāstamayāv iha // BrP_3.63

evaṃ devanikāyās te saṃbhavanti yuge yuge
dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutam // BrP_3.64

hiraṇyakaśipuś caiva hiraṇyākṣaś ca vīryavān
siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ // BrP_3.65

saiṃhikeyā iti khyātā yasyāḥ putrā mahābalāḥ
hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ // BrP_3.66

hrādaś ca anuhrādaś ca prahrādaś caiva vīryavān
saṃhrādaś ca caturtho 'bhūd dhrādaputro hradas tathā // BrP_3.67

hradasya putrau dvau vīrau śivaḥ kālas tathaiva ca
virocanaś ca prāhrādir balir jajñe virocanāt // BrP_3.68

baleḥ putraśatam āsīd bāṇajyeṣṭhaṃ tapodhanāḥ
dhṛtarāṣṭraś ca sūryaś ca candramāś candratāpanaḥ // BrP_3.69

kumbhanābho gardabhākṣaḥ kukṣir ity evamādayaḥ
bāṇas teṣām atibalo jyeṣṭhaḥ paśupateḥ priyaḥ // BrP_3.70

purā kalpe tu bāṇena prasādyomāpatiṃ prabhum
pārśvato vihariṣyāmi ity evaṃ yācito varaḥ // BrP_3.71

hiraṇyākṣasutāś caiva vidvāṃsaś ca mahābalāḥ
bharbharaḥ śakuniś caiva bhūtasaṃtāpanas tathā // BrP_3.72

mahānābhaś ca vikrāntaḥ kālanābhas tathaiva ca
abhavan danuputrāś ca śataṃ tīvraparākramāḥ // BrP_3.73

tapasvino mahāvīryāḥ prādhānyena bravīmi tān
dvimūrdhā śaṅkukarṇaś ca tathā hayaśirā vibhuḥ // BrP_3.74

ayomukhaḥ śambaraś ca kapilo vāmanas tathā
mārīcir maghavāṃś caiva ilvalaḥ svasṛmas tathā // BrP_3.75

vikṣobhaṇaś ca ketuś ca ketuvīryaśatahradau
indrajit sarvajic caiva vajranābhas tathaiva ca // BrP_3.76

ekacakro mahābāhus tārakaś ca mahābalaḥ
vaiśvānaraḥ pulomā ca vidrāvaṇamahāśirāḥ // BrP_3.77

svarbhānur vṛṣaparvā ca vipracittiś ca vīryavān
sarva ete danoḥ putrāḥ kaśyapād abhijajñire // BrP_3.78

vipracittipradhānās te dānavāḥ sumahābalāḥ
eteṣāṃ putrapautraṃ tu na tac chakyaṃ dvijottamāḥ // BrP_3.79

prasaṃkhyātuṃ bahutvāc ca putrapautram anantakam
svarbhānos tu prabhā kanyā pulomnas tu śacī sutā // BrP_3.80

upadīptir hayaśirāḥ śarmiṣṭhā vārṣaparvaṇī
pulomā kālikā caiva vaiśvānarasute ubhe // BrP_3.81

bahvapatye mahāpatye marīces tu parigrahaḥ
tayoḥ putrasahasrāṇi ṣaṣṭir dānavanandanāḥ // BrP_3.82

caturdaśaśatān anyān hiraṇyapuravāsinaḥ
marīcir janayām āsa mahatā tapasānvitaḥ // BrP_3.83

paulomāḥ kālakeyāś ca dānavās te mahābalāḥ
avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ // BrP_3.84

pitāmahaprasādena ye hatāḥ savyasācinā
tato 'pare mahāvīryā dānavās tv atidāruṇāḥ // BrP_3.85

siṃhikāyām athotpannā vipracitteḥ sutās tathā
daityadānavasaṃyogāj jātās tīvraparākramāḥ // BrP_3.86

saiṃhikeyā iti khyātās trayodaśa mahābalāḥ
vaṃśyaḥ śalyaś ca balinau nalaś caiva tathā balaḥ // BrP_3.87

vātāpir namuciś caiva ilvalaḥ svasṛmas tathā
añjiko narakaś caiva kālanābhas tathaiva ca // BrP_3.88

saramānas tathā caiva svarakalpaś ca vīryavān
ete vai dānavāḥ śreṣṭhā danor vaṃśavivardhanāḥ // BrP_3.89

teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ
saṃhrādasya tu daityasya nivātakavacāḥ kule // BrP_3.90

samutpannāḥ sumahatā tapasā bhāvitātmanaḥ
tisraḥ koṭyaḥ sutās teṣāṃ maṇivatyāṃ nivāsinaḥ // BrP_3.91

avadhyās te 'pi devānām arjunena nipātitāḥ
ṣaṭ sutāḥ sumahābhāgās tāmrāyāḥ parikīrtitāḥ // BrP_3.92

krauñcī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā
krauñcī tu janayām āsa ulūkapratyulūkakān // BrP_3.93

śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃś ca gṛdhry api
śucir audakān pakṣigaṇān sugrīvī tu dvijottamāḥ // BrP_3.94

aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśaḥ prakīrtitaḥ
vinatāyās tu dvau putrau vikhyātau garuḍāruṇau // BrP_3.95

garuḍaḥ patatāṃ śreṣṭho dāruṇaḥ svena karmaṇā
surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām // BrP_3.96

anekaśirasāṃ viprāḥ khacarāṇāṃ mahātmanām
kādraveyās tu balinaḥ sahasram amitaujasaḥ // BrP_3.97

suparṇavaśagā nāgā jajñire naikamastakāḥ
yeṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ // BrP_3.98

airāvato mahāpadmaḥ kambalāśvatarāv ubhau
elāpattraś ca śaṅkhaś ca karkoṭakadhanaṃjayau // BrP_3.99

mahānīlamahākarṇau dhṛtarāṣṭrabalāhakau
kuharaḥ puṣpadaṃṣṭraś ca durmukhaḥ sumukhas tathā // BrP_3.100

śaṅkhaś ca śaṅkhapālaś ca kapilo vāmanas tathā
nahuṣaḥ śaṅkharomā ca maṇir ity evamādayaḥ // BrP_3.101

teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ
caturdaśasahasrāṇi krūrāṇām anilāśinām // BrP_3.102

gaṇaṃ krodhavaṃśaṃ viprās tasya sarve ca daṃṣṭriṇaḥ
sthalajāḥ pakṣiṇo 'bjāś ca dharāyāḥ prasavāḥ smṛtāḥ // BrP_3.103

gās tu vai janayām āsa surabhir mahiṣīs tathā
irā vṛkṣalatā vallīs tṛṇajātīś ca sarvaśaḥ // BrP_3.104

khasā tu yakṣarakṣāṃsi munir apsarasas tathā
ariṣṭā tu mahāsiddhā gandharvān amitaujasaḥ // BrP_3.105

ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ
yeṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ // BrP_3.106

eṣa manvantare viprāḥ sargaḥ svārociṣe smṛtaḥ
vaivasvate 'timahati vāruṇe vitate kratau // BrP_3.107

juhvānasya brahmaṇo vai prajāsarga ihocyate
pūrvaṃ yatra samutpannān brahmarṣīn sapta mānasān // BrP_3.108

putratve kalpayām āsa svayam eva pitāmahaḥ
tato virodhe devānāṃ dānavānāṃ ca bho dvijāḥ // BrP_3.109

ditir vinaṣṭaputrā vai toṣayām āsa kaśyapam
kaśyapas tu prasannātmā samyag ārādhitas tayā // BrP_3.110

vareṇa cchandayām āsa sā ca vavre varaṃ tadā
putram indravadhārthāya samartham amitaujasam // BrP_3.111

sa ca tasmai varaṃ prādāt prārthitaḥ sumahātapāḥ
dattvā ca varam atyugro mārīcaḥ samabhāṣata // BrP_3.112

indraṃ putro nihantā te garbhaṃ vai śaradāṃ śatam
yadi dhārayase śaucatatparā vratam āsthitā // BrP_3.113

tathety abhihito bhartā tayā devyā mahātapāḥ
dhārayām āsa garbhaṃ tu śuciḥ sā munisattamāḥ // BrP_3.114

tato 'bhyupāgamad dityāṃ garbham ādhāya kaśyapaḥ
rodhayan vai gaṇaṃ śreṣṭhaṃ devānām amitaujasam // BrP_3.115

tejaḥ saṃhṛtya durdharṣam avadhyam amarair api
jagāma parvatāyaiva tapase saṃśitavratā // BrP_3.116

tasyāś caivāntaraprepsur abhavat pākaśāsanaḥ
jāte varṣaśate cāsyā dadarśāntaram acyutaḥ // BrP_3.117

akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat
nidrāṃ cāhārayām āsa tasyāṃ kukṣiṃ praviśya saḥ // BrP_3.118

vajrapāṇis tato garbhaṃ saptadhā taṃ nyakṛntayat
sa pāṭyamāno garbho 'tha vajreṇa praruroda ha // BrP_3.119

mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt
so 'bhavat saptadhā garbhas tam indro ruṣitaḥ punaḥ // BrP_3.120

ekaikaṃ saptadhā cakre vajreṇaivārikarṣaṇaḥ
maruto nāma te devā babhūvur dvijasattamāḥ // BrP_3.121

yathoktaṃ vai maghavatā tathaiva maruto 'bhavan
devāś caikonapañcāśat sahāyā vajrapāṇinaḥ // BrP_3.122

teṣām evaṃ pravṛttānāṃ bhūtānāṃ dvijasattamāḥ
rocayan vai gaṇaśreṣṭhān devānām amitaujasām // BrP_3.123

nikāyeṣu nikāyeṣu hariḥ prādāt prajāpatīn
kramaśas tāni rājyāni pṛthupūrvāṇi bho dvijāḥ // BrP_3.124

sa hariḥ puruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ
parjanyas tapano 'nantas tasya sarvam idaṃ jagat // BrP_3.125

bhūtasargam imaṃ samyag jānato dvijasattamāḥ
nāvṛttibhayam astīha paralokabhayaṃ kutaḥ // BrP_3.126

lomaharṣaṇa uvāca

abhiṣicyādhirājendraṃ pṛthuṃ vaiṇyaṃ pitāmahaḥ
tataḥ krameṇa rājyāni vyādeṣṭum upacakrame // BrP_4.1

dvijānāṃ vīrudhāṃ caiva nakṣatragrahayos tathā
yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat // BrP_4.2

apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim
ādityānāṃ tathā viṣṇuṃ vasūnām atha pāvakam // BrP_4.3

prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam
daityānāṃ dānavānāṃ vai prahrādam amitaujasam // BrP_4.4

vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat
yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca // BrP_4.5

sarvabhūtapiśācānāṃ girīśaṃ śūlapāṇinam
śailānāṃ himavantaṃ ca nadīnām atha sāgaram // BrP_4.6

gandharvāṇām adhipatiṃ cakre citrarathaṃ prabhum
nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam // BrP_4.7

vāraṇānāṃ tu rājānam airāvatam athādiśat
uccaiḥśravasam aśvānāṃ garuḍaṃ caiva pakṣiṇām // BrP_4.8

mṛgāṇām atha śārdūlaṃ govṛṣaṃ tu gavāṃ patim
vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat // BrP_4.9

evaṃ vibhajya rājyāni krameṇaiva pitāmahaḥ
diśāṃ pālān atha tataḥ sthāpayām āsa sa prabhuḥ // BrP_4.10

pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ
diśaḥ pālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat // BrP_4.11

dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ
putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat // BrP_4.12

paścimasyāṃ diśi tathā rajasaḥ putram acyutam
ketumantaṃ mahātmānaṃ rājānaṃ so 'bhyaṣecayat // BrP_4.13

tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ
udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat // BrP_4.14

tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā
yathāpradeśam adyāpi dharmeṇa pratipālyate // BrP_4.15

rājasūyābhiṣiktas tu pṛthur etair narādhipaiḥ
vedadṛṣṭena vidhinā rājā rājye narādhipaḥ // BrP_4.16

tato manvantare 'tīte cākṣuṣe 'mitatejasi
vaivasvatāya manave pṛthivyāṃ rājyam ādiśat // BrP_4.17

tasya vistaram ākhyāsye manor vaivasvatasya ha
bhavatāṃ cānukūlyāya yadi śrotum ihecchatha
mahad etad adhiṣṭhānaṃ purāṇe tad adhiṣṭhitam // BrP_4.18

munaya ūcuḥ

vistareṇa pṛthor janma lomaharṣaṇa kīrtaya
yathā mahātmanā tena dugdhā veyaṃ vasuṃdharā // BrP_4.19

yathā vāpi nṛbhir dugdhā yathā devair maharṣibhiḥ
yathā daityaiś ca nāgaiś ca yathā yakṣair yathā drumaiḥ // BrP_4.20

yathā śailaiḥ piśācaiś ca gandharvaiś ca dvijottamaiḥ
rākṣasaiś ca mahāsattvair yathā dugdhā vasuṃdharā // BrP_4.21

teṣāṃ pātraviśeṣāṃś ca vaktum arhasi suvrata
vatsakṣīraviśeṣāṃś ca dogdhāraṃ cānupūrvaśaḥ // BrP_4.22

yasmāc ca kāraṇāt pāṇir veṇasya mathitaḥ purā
kruddhair maharṣibhis tāta kāraṇaṃ tac ca kīrtaya // BrP_4.23

lomaharṣaṇa uvāca

śṛṇudhvaṃ kīrtayiṣyāmi pṛthor vaiṇyasya vistaram
ekāgrāḥ prayatāś caiva puṇyārthaṃ vai dvijarṣabhāḥ // BrP_4.24

nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya ca
kīrtayeyam idaṃ viprāḥ kṛtaghnāyāhitāya ca // BrP_4.25

svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedaiś ca saṃmitam
rahasyam ṛṣibhiḥ proktaṃ śṛṇudhvaṃ vai yathātatham // BrP_4.26

yaś cemaṃ kīrtayen nityaṃ pṛthor vaiṇyasya vistaram
brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam // BrP_4.27

āsīd dharmasya saṃgoptā pūrvam atrisamaḥ prabhuḥ
atrivaṃśe samutpannas tv aṅgo nāma prajāpatiḥ // BrP_4.28

tasya putro 'bhavad veṇo nātyarthaṃ dharmakovidaḥ
jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ // BrP_4.29

sa mātāmahadoṣeṇa tena kālātmajātmajaḥ
svadharmaṃ pṛṣṭhataḥ kṛtvā kāmalobheṣv avartata // BrP_4.30

maryādāṃ bhedayām āsa dharmopetāṃ sa pārthivaḥ
vedadharmān atikramya so 'dharmanirato 'bhavat // BrP_4.31

niḥsvādhyāyavaṣaṭkārāḥ prajās tasmin prajāpatau
pravṛttaṃ na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ // BrP_4.32

na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ
āsīt pratijñā krūreyaṃ vināśe pratyupasthite // BrP_4.33

aham ijyaś ca yaṣṭā ca yajñaś ceti bhṛgūdvaha
mayi yajño vidhātavyo mayi hotavyam ity api // BrP_4.34

tam atikrāntamaryādam ādadānam asāṃpratam
ūcur maharṣayaḥ sarve marīcipramukhās tadā // BrP_4.35

vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaragaṇān bahūn
adharmaṃ kuru mā veṇa eṣa dharmaḥ sanātanaḥ // BrP_4.36

nidhane 'treḥ prasūtas tvaṃ prajāpatir asaṃśayam
prajāś ca pālayiṣye 'ham itīha samayaḥ kṛtaḥ // BrP_4.37

tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā
veṇaḥ prahasya durbuddhir imam artham anarthavit // BrP_4.38

veṇa uvāca

sraṣṭā dharmasya kaś cānyaḥ śrotavyaṃ kasya vā mayā
śrutavīryatapaḥsatyair mayā vā kaḥ samo bhuvi // BrP_4.39

prabhavaṃ sarvabhūtānāṃ dharmāṇāṃ ca viśeṣataḥ
saṃmūḍhā na vidur nūnaṃ bhavanto māṃ vicetasaḥ // BrP_4.40

icchan daheyaṃ pṛthivīṃ plāvayeyaṃ jalais tathā
dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā // BrP_4.41

yadā na śakyate mohād avalepāc ca pārthivaḥ
apanetuṃ tadā veṇas tataḥ kruddhā maharṣayaḥ // BrP_4.42

taṃ nigṛhya mahātmāno visphurantaṃ mahābalam
tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ // BrP_4.43

tasmin nimathyamāne vai rājña ūrau tu jajñivān
hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś ceti babhūva ha // BrP_4.44

sa bhītaḥ prāñjalir bhūtvā tasthivān dvijasattamāḥ
tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā // BrP_4.45

niṣādavaṃśakartāsau babhūva vadatāṃ varāḥ
dhīvarān asṛjac cāpi veṇakalmaṣasaṃbhavān // BrP_4.46

ye cānye vindhyanilayās tathā parvatasaṃśrayāḥ
adharmarucayo viprās te tu vai veṇakalmaṣāḥ // BrP_4.47

tataḥ punar mahātmānaḥ pāṇiṃ veṇasya dakṣiṇam
araṇīm iva saṃrabdhā mamanthur jātamanyavaḥ // BrP_4.48

pṛthus tasmāt samutpannaḥ karāj jvalanasaṃnibhaḥ
dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan // BrP_4.49

atha so 'jagavaṃ nāma dhanur gṛhya mahāravam
śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham // BrP_4.50

tasmiñ jāte 'tha bhūtāni saṃprahṛṣṭāni sarvaśaḥ
samāpetur mahābhāgā veṇas tu tridivaṃ yayau // BrP_4.51

samutpannena bho viprāḥ satputreṇa mahātmanā
trātaḥ sa puruṣavyāghraḥ puṃnāmno narakāt tadā // BrP_4.52

taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ
toyāni cābhiṣekārthaṃ sarva evopatasthire // BrP_4.53

pitāmahaś ca bhagavān devair āṅgirasaiḥ saha
sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ // BrP_4.54

samāgamya tadā vaiṇyam abhyaṣiñcan narādhipam
mahatā rājarājena prajās tenānurañjitāḥ // BrP_4.55

so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ
ādhirājye tadā rājñāṃ pṛthur vaiṇyaḥ pratāpavān // BrP_4.56

pitrāparañjitās tasya prajās tenānurañjitāḥ
anurāgāt tatas tasya nāma rājābhyajāyata // BrP_4.57

āpas tastambhire tasya samudram abhiyāsyataḥ
parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat // BrP_4.58

akṛṣṭapacyā pṛthivī sidhyanty annāni cintanāt
sarvakāmadughā gāvaḥ puṭake puṭake madhu // BrP_4.59

etasminn eva kāle tu yajñe paitāmahe śubhe
sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ // BrP_4.60

tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ
pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ // BrP_4.61

tāv ūcur ṛṣayaḥ sarve stūyatām eṣa pārthivaḥ
karmaitad anurūpaṃ vāṃ pātraṃ cāyaṃ narādhipaḥ // BrP_4.62

tāv ūcatus tadā sarvāṃs tān ṛṣīn sūtamāgadhau
āvāṃ devān ṛṣīṃś caiva prīṇayāvaḥ svakarmabhiḥ // BrP_4.63

na cāsya vidmo vai karma nāma vā lakṣaṇaṃ yaśaḥ
stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ // BrP_4.64

ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti
yāni karmāṇi kṛtavān pṛthuḥ paścān mahābalaḥ // BrP_4.65

tataḥ prabhṛti vai loke staveṣu munisattamāḥ
āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ // BrP_4.66

tayoḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ
anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca // BrP_4.67

taṃ dṛṣṭvā paramaprītāḥ prajāḥ procur manīṣiṇaḥ
vṛttīnām eṣa vo dātā bhaviṣyati narādhipaḥ // BrP_4.68

tato vaiṇyaṃ mahātmānaṃ prajāḥ samabhidudruvuḥ
tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā // BrP_4.69

so 'bhidrutaḥ prajābhis tu prajāhitacikīrṣayā
dhanur gṛhya pṛṣatkāṃś ca pṛthivīm ādravad balī // BrP_4.70

tato vaiṇyabhayatrastā gaur bhūtvā prādravan mahī
tāṃ pṛthur dhanur ādāya dravantīm anvadhāvata // BrP_4.71

sā lokān brahmalokādīn gatvā vaiṇyabhayāt tadā
pradadarśāgrato vaiṇyaṃ pragṛhītaśarāsanam // BrP_4.72

jvaladbhir niśitair bāṇair dīptatejasam antataḥ
mahāyogaṃ mahātmānaṃ durdharṣam amarair api // BrP_4.73

alabhantī tu sā trāṇaṃ vaiṇyam evānvapadyata
kṛtāñjalipuṭā bhūtvā pūjyā lokais tribhis tadā // BrP_4.74

uvāca vaiṇyaṃ nādharmaṃ strīvadhe paripaśyasi
kathaṃ dhārayitā cāsi prajā rājan vinā mayā // BrP_4.75

mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat
madvināśe vinaśyeyuḥ prajāḥ pārthiva viddhi tat // BrP_4.76

na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi
prajānāṃ pṛthivīpāla śṛṇu cedaṃ vaco mama // BrP_4.77

upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ
upāyaṃ paśya yena tvaṃ dhārayethāḥ prajām imām // BrP_4.78

hatvāpi māṃ na śaktas tvaṃ prajānāṃ poṣaṇe nṛpa
anukūlā bhaviṣyāmi yaccha kopaṃ mahāmate // BrP_4.79

avadhyāṃ ca striyaṃ prāhus tiryagyonigateṣv api
yady evaṃ pṛthivīpāla na dharmaṃ tyaktum arhasi // BrP_4.80

evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ
kopaṃ nigṛhya dharmātmā vasudhām idam abravīt // BrP_4.81

pṛthur uvāca

ekasyārthe tu yo hanyād ātmano vā parasya vā
bahūn vā prāṇino 'nantaṃ bhavet tasyeha pātakam // BrP_4.82

sukham edhanti bahavo yasmiṃs tu nihate 'śubhe
tasmin hate nāsti bhadre pātakaṃ copapātakam // BrP_4.83

so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasuṃdhare
yadi me vacanān nādya kariṣyasi jagaddhitam // BrP_4.84

tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm
ātmānaṃ prathayitvāhaṃ prajā dhārayitā svayam // BrP_4.85

sā tvaṃ śāsanam āsthāya mama dharmabhṛtāṃ vare
saṃjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe // BrP_4.86

duhitṛtvaṃ ca me gaccha tata enam ahaṃ śaram
niyaccheyaṃ tvadvadhārtham udyantaṃ ghoradarśanam // BrP_4.87

vasudhovāca

sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ
vatsaṃ tu mama saṃpaśya kṣareyaṃ yena vatsalā // BrP_4.88

samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara
yathā visyandamānaṃ me kṣīraṃ sarvatra bhāvayet // BrP_4.89

lomaharṣaṇa uvāca

tata utsārayām āsa śailāñ śatasahasraśaḥ
dhanuṣkoṭyā tadā vaiṇyas tena śailā vivardhitāḥ // BrP_4.90

nahi pūrvavisarge vai viṣame pṛthivītale
saṃvibhāgaḥ purāṇāṃ vā grāmāṇāṃ vābhavat tadā // BrP_4.91

na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ
naiva satyānṛtaṃ cāsīn na lobho na ca matsaraḥ // BrP_4.92

vaivasvate 'ntare tasmin sāṃprataṃ samupasthite
vaiṇyāt prabhṛti vai viprāḥ sarvasyaitasya saṃbhavaḥ // BrP_4.93

yatra yatra samaṃ tv asyā bhūmer āsīt tadā dvijāḥ
tatra tatra prajāḥ sarvā nivāsaṃ samarocayan // BrP_4.94

āhāraḥ phalamūlāni prajānām abhavat tadā
kṛcchreṇa mahatā yukta ity evam anuśuśruma // BrP_4.95

sa kalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum
svapāṇau puruṣavyāghro dudoha pṛthivīṃ tataḥ // BrP_4.96

sasyajātāni sarvāṇi pṛthur vaiṇyaḥ pratāpavān
tenānnena prajāḥ sarvā vartante 'dyāpi sarvaśaḥ // BrP_4.97

ṛṣayaś ca tadā devāḥ pitaro 'tha sarīsṛpāḥ
daityā yakṣāḥ puṇyajanā gandharvāḥ parvatā nagāḥ // BrP_4.98

ete purā dvijaśreṣṭhā duduhur dharaṇīṃ kila
kṣīraṃ vatsaś ca pātraṃ ca teṣāṃ dogdhā pṛthak pṛthak // BrP_4.99

ṛṣīṇām abhavat somo vatso dogdhā bṛhaspatiḥ
kṣīraṃ teṣāṃ tapo brahma pātraṃ chandāṃsi bho dvijāḥ // BrP_4.100

devānāṃ kāñcanaṃ pātraṃ vatsas teṣāṃ śatakratuḥ
kṣīram ojaskaraṃ caiva dogdhā ca bhagavān raviḥ // BrP_4.101

pitṝṇāṃ rājataṃ pātraṃ yamo vatsaḥ pratāpavān
antakaś cābhavad dogdhā kṣīraṃ teṣāṃ sudhā smṛtā // BrP_4.102

nāgānāṃ takṣako vatsaḥ pātraṃ cālābusaṃjñakam
dogdhā tv airāvato nāgas teṣāṃ kṣīraṃ viṣaṃ smṛtam // BrP_4.103

asurāṇāṃ madhur dogdhā kṣīraṃ māyāmayaṃ smṛtam
virocanas tu vatso 'bhūd āyasaṃ pātram eva ca // BrP_4.104

yakṣāṇām āmapātraṃ tu vatso vaiśravaṇaḥ prabhuḥ
dogdhā rajatanābhas tu kṣīrāntardhānam eva ca // BrP_4.105

sumālī rākṣasendrāṇāṃ vatsaḥ kṣīraṃ ca śoṇitam
dogdhā rajatanābhas tu kapālaṃ pātram eva ca // BrP_4.106

gandharvāṇāṃ citraratho vatsaḥ pātraṃ ca paṅkajam
dogdhā ca suruciḥ kṣīraṃ teṣāṃ gandhaḥ śuciḥ smṛtaḥ // BrP_4.107

śailaṃ pātraṃ parvatānāṃ kṣīraṃ ratnauṣadhīs tathā
vatsas tu himavān āsīd dogdhā merur mahāgiriḥ // BrP_4.108

plakṣo vatsas tu vṛkṣāṇāṃ dogdhā śālas tu puṣpitaḥ
pālāśapātraṃ kṣīraṃ ca cchinnadagdhaprarohaṇam // BrP_4.109

seyaṃ dhātrī vidhātrī ca pāvanī ca vasuṃdharā
carācarasya sarvasya pratiṣṭhā yonir eva ca // BrP_4.110

sarvakāmadughā dogdhrī sarvasasyaprarohaṇī
āsīd iyaṃ samudrāntā medinī pariviśrutā // BrP_4.111

madhukaiṭabhayoḥ kṛtsnā medasā samabhiplutā
teneyaṃ medinī devī ucyate brahmavādibhiḥ // BrP_4.112

tato 'bhyupagamād rājñaḥ pṛthor vaiṇyasya bho dvijāḥ
duhitṛtvam anuprāptā devī pṛthvīti cocyate // BrP_4.113

pṛthunā pravibhaktā ca śodhitā ca vasuṃdharā
sasyākaravatī sphītā purapattanaśālinī // BrP_4.114

evaṃprabhāvo vaiṇyaḥ sa rājāsīd rājasattamaḥ
namasyaś caiva pūjyaś ca bhūtagrāmair na saṃśayaḥ // BrP_4.115

brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ
pṛthur eva namaskāryo brahmayoniḥ sanātanaḥ // BrP_4.116

pārthivaiś ca mahābhāgaiḥ pārthivatvam ihecchubhiḥ
ādirājo namaskāryaḥ pṛthur vaiṇyaḥ pratāpavān // BrP_4.117

yodhair api ca vikrāntaiḥ prāptukāmair jayaṃ yudhi
ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ // BrP_4.118

yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam
sa ghorarūpāt saṃgrāmāt kṣemī bhavati kīrtimān // BrP_4.119

vaiśyair api ca vittāḍhyair vaiśyavṛttividhāyibhiḥ
pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ // BrP_4.120

tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ
pṛthur eva namaskāryaḥ śreyaḥ param ihepsubhiḥ // BrP_4.121

ete vatsaviśeṣāś ca dogdhāraḥ kṣīram eva ca
pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi vaḥ // BrP_4.122

ṛṣaya ūcuḥ

manvantarāṇi sarvāṇi vistareṇa mahāmate
teṣāṃ pūrvavisṛṣṭiṃ ca lomaharṣaṇa kīrtaya // BrP_5.1

yāvanto manavaś caiva yāvantaṃ kālam eva ca
manvantarāṇi bhoḥ sūta śrotum icchāma tattvataḥ // BrP_5.2

lomaharṣaṇa uvāca

na śakyo vistaro viprā vaktuṃ varṣaśatair api
manvantarāṇāṃ sarveṣāṃ saṃkṣepāc chṛṇuta dvijāḥ // BrP_5.3

svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā
uttamas tāmasaś caiva raivataś cākṣuṣas tathā // BrP_5.4

vaivasvataś ca bho viprāḥ sāṃprataṃ manur ucyate
sāvarṇiś ca manus tadvad raibhyo raucyas tathaiva ca // BrP_5.5

tathaiva merusāvarṇyaś catvāro manavaḥ smṛtāḥ
atītā vartamānāś ca tathaivānāgatā dvijāḥ // BrP_5.6

kīrtitā manavas tubhyaṃ mayaivaite yathā śrutāḥ
ṛṣīṃs tv eṣāṃ pravakṣyāmi putrān devagaṇāṃs tathā // BrP_5.7

marīcir atrir bhagavān aṅgirāḥ pulahaḥ kratuḥ
pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ // BrP_5.8

uttarasyāṃ diśi tathā dvijāḥ saptarṣayas tathā
āgniidhraś cāgnibāhuś ca medhyo medhātithir vasuḥ // BrP_5.9

jyotiṣmān dyutimān havyaḥ savalaḥ putrasaṃjñakaḥ
manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ // BrP_5.10

etad vai prathamaṃ viprā manvantaram udāhṛtam
aurvo vasiṣṭhaputraś ca stambaḥ kaśyapa eva ca // BrP_5.11

prāṇo bṛhaspatiś caiva datto 'triccyavanas tathā
ete maharṣayo viprā vāyuproktā mahāvratāḥ // BrP_5.12

devāś ca tuṣitā nāma smṛtāḥ svārociṣe 'ntare
havighnaḥ sukṛtir jyotir āpo mūrtir api smṛtaḥ // BrP_5.13

pratītaś ca nabhasyaś ca nabha ūrjas tathaiva ca
svārociṣasya putrās te manor viprā mahātmanaḥ // BrP_5.14

kīrtitāḥ pṛthivīpālā mahāvīryaparākramāḥ
dvitīyam etat kathitaṃ viprā manvantaraṃ mayā // BrP_5.15

idaṃ tṛtīyaṃ vakṣyāmi tad budhyadhvaṃ dvijottamāḥ
vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ // BrP_5.16

hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ
ṛṣayo 'tra mayā proktāḥ kīrtyamānān nibodhata // BrP_5.17

auttameyān muniśreṣṭhā daśa putrān manor imān
iṣa ūrjas tanūrjas tu madhur mādhava eva ca // BrP_5.18

śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca
bhānavas tatra devāś ca manvantaram udāhṛtam // BrP_5.19

manvantaraṃ caturthaṃ vaḥ kathayiṣyāmi sāṃpratam
kāvyaḥ pṛthus tathaivāgnir jahnur dhātā dvijottamāḥ // BrP_5.20

kapīvān akapīvāṃś ca tatra saptarṣayo dvijāḥ
purāṇe kīrtitā viprāḥ putrāḥ pautrāś ca bho dvijāḥ // BrP_5.21

tathā devagaṇāś caiva tāmasasyāntare manoḥ
dyutis tapasyaḥ sutapās tapobhūtaḥ sanātanaḥ // BrP_5.22

taporatir akalmāṣas tanvī dhanvī paraṃtapaḥ
tāmasasya manor ete daśa putrāḥ prakīrtitāḥ // BrP_5.23

vāyuproktā muniśreṣṭhāś caturthaṃ caitad antaram
devabāhur yadudhraś ca munir vedaśirās tathā // BrP_5.24

hiraṇyaromā parjanya ūrdhvabāhuś ca somajaḥ
satyanetras tathātreya ete saptarṣayo 'pare // BrP_5.25

devāś cābhūtarajasas tathā prakṛtayaḥ smṛtāḥ
vāriplavaś ca raibhyaś ca manor antaram ucyate // BrP_5.26

atha putrān imāṃs tasya budhyadhvaṃ gadato mama
dhṛtimān avyayo yuktas tattvadarśī nirutsukaḥ // BrP_5.27

āraṇyaś ca prakāśaś ca nirmohaḥ satyavāk kṛtī
raivatasya manoḥ putrāḥ pañcamaṃ caitad antaram // BrP_5.28

ṣaṣṭhaṃ tu saṃpravakṣyāmi tad budhyadhvaṃ dvijottamāḥ
bhṛgur nabho vivasvāṃś ca sudhāmā virajās tathā // BrP_5.29

atināmā sahiṣṇuś ca saptaite ca maharṣayaḥ
cākṣuṣasyāntare viprā manor devās tv ime smṛtāḥ // BrP_5.30

ābālaprathitās te vai pṛthaktvena divaukasaḥ
lekhāś ca nāmato viprāḥ pañca devagaṇāḥ smṛtāḥ // BrP_5.31

ṛṣer aṅgirasaḥ putrā mahātmāno mahaujasaḥ
nāḍvaleyā muniśreṣṭhā daśa putrās tu viśrutāḥ // BrP_5.32

ruruprabhṛtayo viprāś cākṣuṣasyāntare manoḥ
ṣaṣṭhaṃ manvantaraṃ proktaṃ saptamaṃ tu nibodhata // BrP_5.33

atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ
gautamo 'tha bharadvājo viśvāmitras tathaiva ca // BrP_5.34

tathaiva putro bhagavān ṛcīkasya mahātmanaḥ
saptamo jamadagniś ca ṛṣayaḥ sāṃprataṃ divi // BrP_5.35

sādhyā rudrāś ca viśve ca vasavo marutas tathā
ādityāś cāśvinau cāpi devau vaivasvatau smṛtau // BrP_5.36

manor vaivasvatasyaite vartante sāṃprate 'ntare
ikṣvākupramukhāś caiva daśa putrā mahātmanaḥ // BrP_5.37

eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām
teṣāṃ putrāś ca pautrāś ca dikṣu sarvāsu bho dvijāḥ // BrP_5.38

manvantareṣu sarveṣu prāg āsan sapta saptakāḥ
loke dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca // BrP_5.39

manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ
kṛtvā karma divaṃ yānti brahmalokam anāmayam // BrP_5.40

tato 'nye tapasā yuktāḥ sthānaṃ tat pūrayanty uta
atītā vartamānāś ca krameṇaitena bho dvijāḥ // BrP_5.41

anāgatāś ca saptaite smṛtā divi maharṣayaḥ
manor antaram āsādya sāvarṇasyeha bho dvijāḥ // BrP_5.42

rāmo vyāsas tathātreyo dīptimanto bahuśrutāḥ
bhāradvājas tathā drauṇir aśvatthāmā mahādyutiḥ // BrP_5.43

gautamaś cājaraś caiva śaradvān nāma gautamaḥ
kauśiko gālavaś caiva aurvaḥ kāśyapa eva ca // BrP_5.44

ete sapta mahātmāno bhaviṣyā munisattamāḥ
vairī caivādhvarīvāṃś ca śamano dhṛtimān vasuḥ // BrP_5.45

ariṣṭaś cāpy adhṛṣṭaś ca vājī sumatir eva ca
sāvarṇasya manoḥ putrā bhaviṣyā munisattamāḥ // BrP_5.46

eteṣāṃ kalyam utthāya kīrtanāt sukham edhate
yaśaś cāpnoti sumahad āyuṣmāṃś ca bhaven naraḥ // BrP_5.47

etāny uktāni bho viprāḥ sapta sapta ca tattvataḥ
manvantarāṇi saṃkṣepāc chṛṇutānāgatāny api // BrP_5.48

sāvarṇā manavo viprāḥ pañca tāṃś ca nibodhata
eko vaivasvatas teṣāṃ catvāras tu prajāpateḥ // BrP_5.49

parameṣṭhisutā viprā merusāvarṇyatāṃ gatāḥ
dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpāḥ // BrP_5.50

mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ
ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ // BrP_5.51

bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ
anāgatāś ca saptaite kalpe 'smin manavaḥ smṛtāḥ // BrP_5.52

tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā
pūrṇaṃ yugasahasraṃ tu paripālyā dvijottamāḥ // BrP_5.53

prajāpatiś ca tapasā saṃhāraṃ teṣu nityaśaḥ
yugāni saptatis tāni sāgrāṇi kathitāni ca // BrP_5.54

kṛtatretādiyuktāni manor antaram ucyate
caturdaśaite manavaḥ kathitāḥ kīrtivardhanāḥ // BrP_5.55

vedeṣu sapurāṇeṣu sarveṣu prabhaviṣṇavaḥ
prajānāṃ patayo viprā dhanyam eṣāṃ prakīrtanam // BrP_5.56

manvantareṣu saṃhārāḥ saṃhārānteṣu saṃbhavāḥ
na śakyate 'ntas teṣāṃ vai vaktuṃ varṣaśatair api // BrP_5.57

visargasya prajānāṃ vai saṃhārasya ca bho dvijāḥ
manvantareṣu saṃhārāḥ śrūyante dvijasattamāḥ // BrP_5.58

saśeṣās tatra tiṣṭhanti devāḥ saptarṣibhiḥ saha
tapasā brahmacaryeṇa śrutena ca samanvitāḥ // BrP_5.59

pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate
tatra bhūtāni sarvāṇi dagdhāny ādityaraśmibhiḥ // BrP_5.60

brahmāṇam agrataḥ kṛtvā sahādityagaṇair dvijāḥ
praviśanti suraśreṣṭhaṃ harinārāyaṇaṃ prabhum // BrP_5.61

sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ
avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat // BrP_5.62

atra vaḥ kīrtayiṣyāmi manor vaivasvatasya vai
visargaṃ muniśārdūlāḥ sāṃpratasya mahādyuteḥ // BrP_5.63

atra vaṃśaprasaṅgena kathyamānaṃ purātanam
yatrotpanno mahātmā sa harir vṛṣṇikule prabhuḥ // BrP_5.64

lomaharṣaṇa uvāca

vivasvān kaśyapāj jajñe dākṣāyaṇyāṃ dvijottamāḥ
tasya bhāryābhavat saṃjñā tvāṣṭrī devī vivasvataḥ // BrP_6.1

sureśvarīti vikhyātā triṣu lokeṣu bhāvinī
sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ // BrP_6.2

bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī
saṃjñā nāma sutapasā sudīptena samanvitā // BrP_6.3

ādityasya hi tad rūpaṃ maṇḍalasya sutejasā
gātreṣu paridagdhaṃ vai nātikāntam ivābhavat // BrP_6.4

na khalv ayaṃ mṛto 'ṇḍasya iti snehād abhāṣata
ajānan kāśyapas tasmān mārtaṇḍa iti cocyate // BrP_6.5

tejas tv abhyadhikaṃ tasya nityam eva vivasvataḥ
yenātitāpayām āsa trīṃl lokān kaśyapātmajaḥ // BrP_6.6

trīṇy apatyāni bho viprāḥ saṃjñāyāṃ tapatāṃ varaḥ
ādityo janayām āsa kanyāṃ dvau ca prajāpatī // BrP_6.7

manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ
yamaś ca yamunā caiva yamajau saṃbabhūvatuḥ // BrP_6.8

śyāmavarṇaṃ tu tad rūpaṃ saṃjñā dṛṣṭvā vivasvataḥ
asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ // BrP_6.9

māyāmayī tu sā saṃjñā tasyāṃ chāyāsamutthitām
prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ dvijottamāḥ // BrP_6.10

uvāca kiṃ mayā kāryaṃ kathayasva śucismite
sthitāsmi tava nirdeśe śādhi māṃ varavarṇini // BrP_6.11

saṃjñovāca

ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ
tvayaiva bhavane mahyaṃ vastavyaṃ nirviśaṅkayā // BrP_6.12

imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā
saṃbhāvyās te na cākhyeyam idaṃ bhagavate kvacit // BrP_6.13

savarṇovāca

ā kacagrahaṇād devi ā śāpān naiva karhicit
ākhyāsyāmi namas tubhyaṃ gaccha devi yathāsukham // BrP_6.14

lomaharṣaṇa uvāca

samādiśya savarṇāṃ tu tathety uktā tayā ca sā
tvaṣṭuḥ samīpam agamad vrīḍiteva tapasvinī // BrP_6.15

pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā
bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ // BrP_6.16

āgacchad vaḍavā bhūtvā ācchādya rūpam aninditā
kurūn athottarān gatvā tṛṇāny atha cacāra ha // BrP_6.17

dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyam iti cintayan
ādityo janayām āsa putram ātmasamaṃ tadā // BrP_6.18

pūrvajasya manor viprāḥ sadṛśo 'yam iti prabhuḥ
manur evābhavan nāmnā sāvarṇa iti cocyate // BrP_6.19

dvitīyo yaḥ sutas tasyāḥ sa vijñeyaḥ śanaiścaraḥ
saṃjñā tu pārthivī viprāḥ svasya putrasya vai tadā // BrP_6.20

cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai
manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame // BrP_6.21

sa vai roṣāc ca bālyāc ca bhāvino 'rthasya vānagha
padā saṃtarjayām āsa saṃjñāṃ vaivasvato yamaḥ // BrP_6.22

taṃ śaśāpa tataḥ krodhāt sāvarṇajananī tadā
caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā // BrP_6.23

yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat
bhṛśaṃ śāpabhayodvignaḥ saṃjñāvākyair viśaṅkitaḥ // BrP_6.24

śāpo 'yaṃ vinivarteta provāca pitaraṃ dvijāḥ
mātrā snehena sarveṣu vartitavyaṃ suteṣu vai // BrP_6.25

seyam asmān apāsyeha vivasvan saṃbubhūṣati
tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ // BrP_6.26

bālyād vā yadi vā laulyān mohāt tat kṣantum arhasi
śapto 'ham asmi lokeśa jananyā tapatāṃ vara
tava prasādāc caraṇo na paten mama gopate // BrP_6.27

vivasvān uvāca

asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam
yena tvām āviśat krodho dharmajñaṃ satyavādinam // BrP_6.28

na śakyam etan mithyā tu kartuṃ mātṛvacas tava
kṛmayo māṃsam ādāya yāsyanty avanim eva ca // BrP_6.29

kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati
śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi // BrP_6.30

ādityaś cābravīt saṃjñāṃ kimarthaṃ tanayeṣu vai
tulyeṣv abhyadhikaḥ sneha ekasmin kriyate tvayā // BrP_6.31

sā tat pariharantī tu nācacakṣe vivasvate
sa cātmānaṃ samādhāya yogāt tathyam apaśyata // BrP_6.32

tāṃ śaptukāmo bhagavān nāśapan munisattamāḥ
mūrdhajeṣu nijagrāha sa tu tāṃ munisattamāḥ // BrP_6.33

tataḥ sarvaṃ yathāvṛttam ācacakṣe vivasvate
vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt // BrP_6.34

dṛṣṭvā tu taṃ yathānyāyam arcayitvā vibhāvasum
nirdagdhukāmaṃ roṣeṇa sāntvayām āsa vai tadā // BrP_6.35

tvaṣṭovāca

tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate
asahantī ca saṃjñā sā vane carati śāḍvale // BrP_6.36

draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm
ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate // BrP_6.37

anukūlaṃ tu te deva yadi syān mama saṃmatam
rūpaṃ nirvartayāmy adya tava kāntam ariṃdama // BrP_6.38

tato 'bhyupagamāt tvaṣṭā mārtaṇḍasya vivasvataḥ
bhramim āropya tat tejaḥ śātayām āsa bho dvijāḥ // BrP_6.39

tato nirbhāsitaṃ rūpaṃ tejasā saṃhatena vai
kāntāt kāntataraṃ draṣṭum adhikaṃ śuśubhe tadā // BrP_6.40

dadarśa yogam āsthāya svāṃ bhāryāṃ vaḍavāṃ tataḥ
adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca // BrP_6.41

vaḍavāvapuṣā viprāś carantīm akutobhayām
so 'śvarūpeṇa bhagavāṃs tāṃ mukhe samabhāvayat // BrP_6.42

maithunāya viceṣṭantīṃ parapuṃso 'vaśaṅkayā
sā tan niravamac chukraṃ nāsikābhyāṃ vivasvataḥ // BrP_6.43

devau tasyām ajāyetām aśvinau bhiṣajāṃ varau
nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti // BrP_6.44

mārtaṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ
tāṃ tu rūpeṇa kāntena darśayām āsa bhāskaraḥ // BrP_6.45

sā tu dṛṣṭvaiva bhartāraṃ tutoṣa munisattamāḥ
yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ // BrP_6.46

dharmeṇa rañjayām āsa dharmarāja imāḥ prajāḥ
sa lebhe karmaṇā tena śubhena paramadyutiḥ // BrP_6.47

pitṝṇām ādhipatyaṃ ca lokapālatvam eva ca
manuḥ prajāpatis tv āsīt sāvarṇiḥ sa tapodhanāḥ // BrP_6.48

bhāvyaḥ samāgate tasmin manuḥ sāvarṇike 'ntare
merupṛṣṭhe tapo nityam adyāpi sa caraty uta // BrP_6.49

bhrātā śanaiścaras tasya grahatvaṃ sa tu labdhavān
tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat // BrP_6.50

tad apratihataṃ yuddhe dānavāntacikīrṣayā
yavīyasī tu sāpy āsīd yamī kanyā yaśasvinī // BrP_6.51

abhavac ca saricchreṣṭhā yamunā lokapāvanī
manur ity ucyate loke sāvarṇa iti cocyate // BrP_6.52

dvitīyo yaḥ sutas tasya manor bhrātā śanaiścaraḥ
grahatvaṃ sa ca lebhe vai sarvalokābhipūjitaḥ // BrP_6.53

ya idaṃ janma devānāṃ śṛṇuyān narasattamaḥ
āpadaṃ prāpya mucyeta prāpnuyāc ca mahad yaśaḥ // BrP_6.54

lomaharṣaṇa uvāca

manor vaivasvatasyāsan putrā vai nava tatsamāḥ
ikṣvākuś caiva nābhāgo dhṛṣṭaḥ śaryātir eva ca // BrP_7.1

nariṣyantaś ca ṣaṣṭho vai prāṃśū riṣṭaś ca saptamaḥ
karūṣaś ca pṛṣadhraś ca navaite munisattamāḥ // BrP_7.2

akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ
mitrāvaruṇayor viprāḥ pūrvam eva mahāmatiḥ // BrP_7.3

anutpanneṣu bahuṣu putreṣv eteṣu bho dvijāḥ
tasyāṃ ca vartamānāyām iṣṭyāṃ ca dvijasattamāḥ // BrP_7.4

mitrāvaruṇayor aṃśe manur āhutim āvahat
tatra divyāmbaradharā divyābharaṇabhūṣitā // BrP_7.5

divyasaṃhananā caiva ilā jajña iti śrutiḥ
tām ilety eva hovāca manur daṇḍadharas tadā // BrP_7.6

anugacchasva māṃ bhadre tam ilā pratyuvāca ha
dharmayuktam idaṃ vākyaṃ putrakāmaṃ prajāpatim // BrP_7.7

ilovāca

mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara
tayoḥ sakāśaṃ yāsyāmi na māṃ dharmahatāṃ kuru // BrP_7.8

saivam uktvā manuṃ devaṃ mitrāvaruṇayor ilā
gatvāntikaṃ varārohā prāñjalir vākyam abravīt // BrP_7.9

ilovāca

aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām
manunā cāham uktā vāai anugacchasva mām iti // BrP_7.10

tau tathāvādinīṃ sādhvīm ilāṃ dharmaparāyaṇām
mitraś ca varuṇaś cobhāv ūcatus tāṃ dvijottamāḥ // BrP_7.11

mitrāvaruṇāv ūcatuḥ

anena tava dharmeṇa praśrayeṇa damena ca
satyena caiva suśroṇi prītau svo varavarṇini // BrP_7.12

āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi // BrP_7.13

manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi
sudyumna iti vikhyātas triṣu lokeṣu śobhane // BrP_7.14

jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ
nivṛttā sā tu tac chrutvā gacchantī pitur antikāt // BrP_7.15

budhenāntaram āsādya maithunāyopamantritā
somaputrād budhād viprās tasyāṃ jajñe purūravāḥ // BrP_7.16

janayitvā tataḥ sā tam ilā sudyumnatāṃ gatā
sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ // BrP_7.17

utkalaś ca gayaś caiva vinatāśvaś ca bho dvijāḥ
utkalasyotkalā viprā vinatāśvasya paścimāḥ // BrP_7.18

dik pūrvā muniśārdūlā gayasya tu gayā smṛtā
praviṣṭe tu manau viprā divākaram ariṃdamam // BrP_7.19

daśadhā tat punaḥ kṣatram akarot pṛthivīm imām
ikṣvākur jyeṣṭhadāyādo madhyadeśam avāptavān // BrP_7.20

kanyābhāvāt tu sudyumno naitad rājyam avāptavān
vasiṣṭhavacanāt tv āsīt pratiṣṭhāne mahātmanaḥ // BrP_7.21

pratiṣṭhā dharmarājasya sudyumnasya dvijottamāḥ
tat purūravase prādād rājyaṃ prāpya mahāyaśāḥ // BrP_7.22

mānaveyo muniśreṣṭhāḥ strīpuṃsor lakṣaṇair yutaḥ
dhṛtavāṃs tām ilety evaṃ sudyumneti ca viśrutaḥ // BrP_7.23

nāriṣyantāḥ śakāḥ putrā nābhāgasya tu bho dvijāḥ
ambarīṣo 'bhavat putraḥ pārthivarṣabhasattamaḥ // BrP_7.24

dhṛṣṭasya dhārṣṭakaṃ kṣatraṃ raṇadṛptaṃ babhūva ha
karūṣasya ca kārūṣāḥ kṣatriyā yuddhadurmadāḥ // BrP_7.25

nābhāgadhṛṣṭaputrāś ca kṣatriyā vaiśyatāṃ gatāḥ
prāṃśor eko 'bhavat putraḥ prajāpatir iti smṛtaḥ // BrP_7.26

nariṣyantasya dāyādo rājā daṇḍadharo yamaḥ
śaryāter mithunaṃ tv āsīd ānarto nāma viśrutaḥ // BrP_7.27

putraḥ kanyā sukanyā ca yā patnī cyavanasya ha
ānartasya tu dāyādo raivo nāma mahādyutiḥ // BrP_7.28

ānartaviṣayaś caiva purī cāsya kuśasthalī
raivasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ // BrP_7.29

jyeṣṭhaḥ putraḥ sa tasyāsīd rājyaṃ prāpya kuśasthalīm
sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike // BrP_7.30

muhūrtabhūtaṃ devasya tasthau bahuyugaṃ dvijāḥ
ājagāma sa caivātha svāṃ purīṃ yādavair vṛtām // BrP_7.31

kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām
bhojavṛṣṇyandhakair guptāṃ vasudevapurogamaiḥ // BrP_7.32

tatraiva raivato jñātvā yathātattvaṃ dvijottamāḥ
kanyāṃ tāṃ baladevāya subhadrāṃ nāma revatīm // BrP_7.33

dattvā jagāma śikharaṃ meros tapasi saṃsthitaḥ
reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī // BrP_7.34

munaya ūcuḥ

kathaṃ bahuyuge kāle samatīte mahāmate
na jarā revatīṃ prāptā raivataṃ ca kakudminam // BrP_7.35

meruṃ gatasya vā tasya śaryāteḥ saṃtatiḥ katham
sthitā pṛthivyām adyāpi śrotum icchāma tattvataḥ // BrP_7.36

lomaharṣaṇa uvāca

na jarā kṣutpipāsā vā na mṛtyur munisattamāḥ
ṛtucakraṃ prabhavati brahmaloke sadānaghāḥ
kakudminaḥ svarlokaṃ tu raivatasya gatasya ha // BrP_7.37

hṛtā puṇyajanair viprā rākṣasaiḥ sā kuśasthalī
tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ // BrP_7.38

tad vadhyamānaṃ rakṣobhir diśaḥ prākrāmad acyutāḥ
vidrutasya ca viprendrās tasya bhrātṛśatasya vai // BrP_7.39

anvavāyas tu sumahāṃs tatra tatra dvijottamāḥ
teṣāṃ hy ete muniśreṣṭhāḥ śaryātā iti viśrutāḥ // BrP_7.40

kṣatriyā guṇasaṃpannā dikṣu sarvāsu viśrutāḥ
śarvaśaḥ sarvagahanaṃ praviṣṭās te mahaujasaḥ // BrP_7.41

nābhāgariṣṭaputrau dvau vaiśyau brāhmaṇatāṃ gatau
karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ // BrP_7.42

pṛṣadhro hiṃsayitvā tu guror gāṃ dvijasattamāḥ
śāpāc chūdratvam āpanno navaite parikīrtitāḥ // BrP_7.43

vaivasvatasya tanayā muner vai munisattamāḥ
kṣuvatas tu manor viprā ikṣvākur abhavat sutaḥ // BrP_7.44

tasya putraśataṃ tv āsīd ikṣvākor bhūridakṣiṇam
teṣāṃ vikukṣir jyeṣṭhas tu vikukṣitvād ayodhatām // BrP_7.45

prāptaḥ paramadharmajña so 'yodhyādhipatiḥ prabhuḥ
śakunipramukhās tasya putrāḥ pañcaśataṃ smṛtāḥ // BrP_7.46

uttarāpathadeśasya rakṣitāro mahābalāḥ
catvāriṃśad daśāṣṭau ca dakṣiṇasyāṃ tathā diśi // BrP_7.47

vaśātipramukhāś cānye rakṣitāro dvijottamāḥ
ikṣvākus tu vikukṣiṃ vāai aṣṭakāyām athādiśat // BrP_7.48

māṃsam ānaya śrāddhārthaṃ mṛgān hatvā mahābala
śrāddhakarmaṇi coddiṣṭo akṛte śrāddhakarmaṇi // BrP_7.49

bhakṣayitvā śaśaṃ viprāḥ śaśādo mṛgayāṃ gataḥ
ikṣvākuṇā parityakto vasiṣṭhavacanāt prabhuḥ // BrP_7.50

ikṣvākau saṃsthite viprāḥ śaśādas tu nṛpo 'bhavat
śaśādasya tu dāyādaḥ kakutstho nāma vīryavān // BrP_7.51

anenās tu kakutsthasya pṛthuś cānenasaḥ smṛtaḥ
viṣṭarāśvaḥ pṛthoḥ putras tasmād ārdras tv ajāyata // BrP_7.52

ārdras tu yuvanāśvas tu śrāvastas tatsuto dvijāḥ
jajñe śrāvastako rājā śrāvastī yena nirmitā // BrP_7.53

śrāvastasya tu dāyādo bṛhadaśvo mahīpatiḥ
kuvalāśvaḥ sutas tasya rājā paramadhārmikaḥ // BrP_7.54

yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ // BrP_7.55

munaya ūcuḥ

dhundhor vadhaṃ mahāprājña śrotum icchāma tattvataḥ
yadvadhāt kuvalāśvo 'sau dhundhumāratvam āgataḥ // BrP_7.56

lomaharṣaṇa uvāca

kuvalāśvasya putrāṇāṃ śatam uttamadhanvinām
sarve vidyāsu niṣṇātā balavanto durāsadāḥ // BrP_7.57

babhūvur dhārmikāḥ sarve yajvāno bhūridakṣiṇāḥ
kuvalāśvaṃ pitā rājye bṛhadaśvo nyayojayat // BrP_7.58

putrasaṃkrāmitaśrīs tu vanaṃ rājā viveśa ha
tam uttaṅko 'tha viprarṣiḥ prayāntaṃ pratyavārayat // BrP_7.59

uttaṅka uvāca

bhavatā rakṣaṇaṃ kāryaṃ tac ca kartuṃ tvam arhasi
nirudvignas tapaś cartuṃ nahi śaknomi pārthiva // BrP_7.60

mamāśramasamīpe vai sameṣu marudhanvasu
samudro vālukāpūrṇa uddālaka iti smṛtaḥ // BrP_7.61

devatānām avadhyaś ca mahākāyo mahābalaḥ
antarbhūmigatas tatra vālukāntarhito mahān // BrP_7.62

rākṣasasya madhoḥ putro dhundhur nāma mahāsuraḥ
śete lokavināśāya tapa āsthāya dāruṇam // BrP_7.63

saṃvatsarasya paryante sa niśvāsaṃ vimuñcati
yadā tadā mahī tatra calati sma narādhipa // BrP_7.64

tasya niḥśvāsavātena raja uddhūyate mahat
ādityapatham āvṛtya saptāhaṃ bhūmikampanam // BrP_7.65

savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam
tena tāta na śaknomi tasmin sthātuṃ sva āśrame // BrP_7.66

taṃ māraya mahākāyaṃ lokānāṃ hitakāmyayā
lokāḥ svasthā bhavanty adya tasmin vinihate tvayā // BrP_7.67

tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate
viṣṇunā ca varo datto mahyaṃ pūrvayuge nṛpa // BrP_7.68

yas taṃ mahāsuraṃ raudraṃ haniṣyati mahābalam
tasya tvaṃ varadānena tejaś cākhyāpayiṣyasi // BrP_7.69

nahi dhundhur mahātejās tejasālpena śakyate
nirdagdhuṃ pṛthivīpāla ciraṃ yugaśatair api // BrP_7.70

vīryaṃ ca sumahat tasya devair api durāsadam
sa evam ukto rājarṣir uttaṅkena mahātmanā
kuvalāśvaṃ sutaṃ prādāt tasmai dhundhunibarhaṇe // BrP_7.71

bṛhadaśva uvāca

bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama
bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ // BrP_7.72

sa taṃ vyādiśya tanayaṃ rājarṣir dhundhumāraṇe
jagāma parvatāyaiva nṛpatiḥ saṃśitavrataḥ // BrP_7.73

lomaharṣaṇa uvāca

kuvalāśvas tu putrāṇāṃ śatena saha bho dvijāḥ
prāyād uttaṅkasahito dhundhos tasya nibarhaṇe // BrP_7.74

tam āviśat tadā viṣṇus tejasā bhagavān prabhuḥ
uttaṅkasya niyogād vai lokānāṃ hitakāmyayā // BrP_7.75

tasmin prayāte durdharṣe divi śabdo mahān abhūt
eṣa śrīmān avadhyo 'dya dhundhumāro bhaviṣyati // BrP_7.76

divyair gandhaiś ca mālyaiś ca taṃ devāḥ samavākiran
devadundubhayaś caiva praṇedur dvijasattamāḥ // BrP_7.77

sa gatvā jayatāṃ śreṣṭhas tanayaiḥ saha vīryavān
samudraṃ khānayām āsa vālukāntaram avyayam // BrP_7.78

tasya putraiḥ khanadbhiś ca vālukāntarhitas tadā
dhundhur āsādito viprā diśam āvṛtya paścimām // BrP_7.79

mukhajenāgninā krodhāl lokān udvartayann iva
vāri susrāva vegena mahodadhir ivodaye // BrP_7.80

saumasya muniśārdūlā varormikalilo mahān
tasya putraśataṃ dagdhaṃ tribhir ūnaṃ tu rakṣasā // BrP_7.81

tataḥ sa rājā dyutimān rākṣasaṃ taṃ mahābalam
āsasāda mahātejā dhundhuṃ dhundhuvināśanaḥ // BrP_7.82

tasya vārimayaṃ vegam āpīya sa narādhipaḥ
yogī yogena vahniṃ ca śamayām āsa vāriṇā // BrP_7.83

nihatya taṃ mahākāyaṃ balenodakarākṣasam
uttaṅkaṃ darśayām āsa kṛtakarmā narādhipaḥ // BrP_7.84

uttaṅkas tu varaṃ prādāt tasmai rājñe mahātmane
dadau tasyākṣayaṃ vittaṃ śatrubhiś cāparājitam // BrP_7.85

dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam
putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ // BrP_7.86

tasya putrās trayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate
candrāśvakapilāśvau tu kanīyāṃsau kumārakau // BrP_7.87

dhaundhumārer dṛḍhāśvasya haryaśvaś cātmajaḥ smṛtaḥ
haryaśvasya nikumbho 'bhūt kṣatradharmarataḥ sadā // BrP_7.88

saṃhatāśvo nikumbhasya suto raṇaviśāradaḥ
akṛśāśvakṛśāśvau tu saṃhatāśvasutau dvijāḥ // BrP_7.89

tasya haimavatī kanyā satāṃ matā dṛṣadvatī
vikhyātā triṣu lokeṣu putraś cāsyāḥ prasenajit // BrP_7.90

lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām
abhiśastā tu sā bhartrā nadī vai bāhudābhavat // BrP_7.91

tasya putro mahān āsīd yuvanāśvo narādhipaḥ
māndhātā yuvanāśvasya trilokavijayī sutaḥ // BrP_7.92

tasya caitrarathī bhāryā śaśabindoḥ sutābhavat
sādhvī bindumatī nāma rūpeṇāsadṛśī bhuvi // BrP_7.93

pativratā ca jyeṣṭhā ca bhrātṝṇām ayutasya vai
tasyām utpādayām āsa māndhātā dvau sutau dvijāḥ // BrP_7.94

purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam
purukutsasutas tv āsīt trasadasyur mahīpatiḥ // BrP_7.95

narmadāyām athotpannaḥ saṃbhūtas tasya cātmajaḥ
saṃbhūtasya tu dāyādas tridhanvā ripumardanaḥ // BrP_7.96

rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ
tasya satyavrato nāma kumāro 'bhūn mahābalaḥ // BrP_7.97

parigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ
yena bhāryā kṛtodvāhā hṛtā caiva parasya ha // BrP_7.98

bālyāt kāmāc ca mohāc ca sāhasāc cāpalena ca
jahāra kanyāṃ kāmārtaḥ kasyacit puravāsinaḥ // BrP_7.99

adharmaśaṅkunā tena taṃ sa trayyāruṇo 'tyajat
apadhvaṃseti bahuśo vadan krodhasamanvitaḥ // BrP_7.100

so 'bravīt pitaraṃ tyaktaḥ kva gacchāmīti vai muhuḥ
pitā ca tam athovāca śvapākaiḥ saha vartaya // BrP_7.101

nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana
ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ // BrP_7.102

na ca taṃ vārayām āsa vasiṣṭho bhagavān ṛṣiḥ
sa tu satyavrato viprāḥ śvapākāvasathāntike // BrP_7.103

pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau
tatas tasmiṃs tu viṣaye nāvarṣat pākaśāsanaḥ // BrP_7.104

samā dvādaśa bho viprās tenādharmeṇa vai tadā
dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ // BrP_7.105

saṃnyasya sāgarānte tu cakāra vipulaṃ tapaḥ
tasya patnī gale baddhvā madhyamaṃ putram aurasam // BrP_7.106

śeṣasya bharaṇārthāya vyakrīṇād gośatena vai
taṃ ca baddhaṃ gale dṛṣṭvā vikrayārthaṃ nṛpātmajaḥ // BrP_7.107

maharṣiputraṃ dharmātmā mokṣayām āsa bho dvijāḥ
satyavrato mahābāhur bharaṇaṃ tasya cākarot // BrP_7.108

viśvāmitrasya tuṣṭyartham anukampārtham eva ca
so 'bhavad gālavo nāma gale bandhān mahātapāḥ
maharṣiḥ kauśiko dhīmāṃs tena vīreṇa mokṣitaḥ // BrP_7.109

lomaharṣaṇa uvāca

satyavratas tu bhaktyā ca kṛpayā ca pratijñayā
viśvāmitrakalatraṃ tu babhāra vinaye sthitaḥ // BrP_8.1

hatvā mṛgān varāhāṃś ca mahiṣāṃś ca vanecarān
viśvāmitrāśramābhyāśe māṃsaṃ vṛkṣe babandha ca // BrP_8.2

upāṃśuvratam āsthāya dīkṣāṃ dvādaśavārṣikīm
pitur niyogād avasat tasmin vanagate nṛpe // BrP_8.3

ayodhyāṃ caiva rājyaṃ ca tathaivāntaḥpuraṃ muniḥ
yājyopādhyāyasaṃyogād vasiṣṭhaḥ paryarakṣata // BrP_8.4

satyavratas tu bālyāc ca bhāvino 'rthasya vai balāt
vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayām āsa nityaśaḥ // BrP_8.5

pitrā hi taṃ tadā rāṣṭrāt tyajyamānaṃ priyaṃ sutam
nivārayām āsa munir bahunā kāraṇena na // BrP_8.6

pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade
na ca satyavratas tasmād dhatavān saptame pade // BrP_8.7

jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bho dvijāḥ
satyavratas tadā roṣaṃ vasiṣṭhe manasākarot // BrP_8.8

guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tathā
na ca satyavratas tasya tam upāṃśum abudhyata // BrP_8.9

tasminn aparitoṣaś ca pitur āsīn mahātmanaḥ
tena dvādaśa varṣāṇi nāvarṣat pākaśāsanaḥ // BrP_8.10

tena tv idānīṃ vihitāṃ dīkṣāṃ tāṃ durvahāṃ bhuvi
kulasya niṣkṛtir viprāḥ kṛtā sā vai bhaved iti // BrP_8.11

na taṃ vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat
abhiṣekṣyāmy ahaṃ putram asyety evaṃmatir muniḥ // BrP_8.12

sa tu dvādaśa varṣāṇi tāṃ dīkṣām avahad balī
avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ // BrP_8.13

sarvakāmadughāṃ dogdhrīṃ sa dadarśa nṛpātmajaḥ
tāṃ vai krodhāc ca mohāc ca śramāc caiva kṣudhānvitaḥ // BrP_8.14

deśadharmagato rājā jaghāna munisattamāḥ
tanmāṃsaṃ sa svayaṃ caiva viśvāmitrasya cātmajān // BrP_8.15

bhojayām āsa tac chrutvā vasiṣṭho 'py asya cukrudhe // BrP_8.16

vasiṣṭha uvāca

pātayeyam ahaṃ krūra tava śaṅkum asaṃśayam
yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ // BrP_8.17

pituś cāparitoṣeṇa gurudogdhrīvadhena ca
aprokṣitopayogāc ca trividhas te vyatikramaḥ // BrP_8.18

evaṃ trīṇy asya śaṅkūni tāni dṛṣṭvā mahātapāḥ
triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ // BrP_8.19

viśvāmitrasya dārāṇām anena bharaṇaṃ kṛtam
tena tasmai varaṃ prādān muniḥ prītas triśaṅkave // BrP_8.20

chandyamāno vareṇātha varaṃ vavre nṛpātmajaḥ
saśarīro vraje svargam ity evaṃ yācito varaḥ // BrP_8.21

anāvṛṣṭibhaye tasmin gate dvādaśavārṣike
pitrye rājye 'bhiṣicyātha yājayām āsa pārthivam // BrP_8.22

miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ
divam āropayām āsa saśarīraṃ mahātapāḥ // BrP_8.23

tasya satyarathā nāma patnī kaikeyavaṃśajā
kumāraṃ janayām āsa hariścandram akalmaṣam // BrP_8.24

sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ
āhartā rājasūyasya samrāḍ iti ha viśrutaḥ // BrP_8.25

hariścandrasya putro 'bhūd rohito nāma pārthivaḥ
harito rohitasyātha cañcur hārita ucyate // BrP_8.26

vijayaś ca muniśreṣṭhāś cañcuputro babhūva ha
jetā sa sarvapṛthivīṃ vijayas tena sa smṛtaḥ // BrP_8.27

rurukas tanayas tasya rājā dharmārthakovidaḥ
rurukasya vṛkaḥ putro vṛkād bāhus tu jajñivān // BrP_8.28

haihayās tālajaṅghāś ca nirasyanti sma taṃ nṛpam
tatpatnī garbham ādāya aurvasyāśramam āviśat // BrP_8.29

nāsatyo dhārmikaś caiva sa ha dharmayuge 'bhavat
sagaras tu suto bāhor yajñe saha gareṇa vai // BrP_8.30

aurvasyāśramam āsādya bhārgaveṇābhirakṣitaḥ
āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ // BrP_8.31

jigāya pṛthivīṃ hatvā tālajaṅghān sahaihayān
śakānāṃ pahnavānāṃ ca dharmaṃ nirasad acyutaḥ
kṣatriyāṇāṃ muniśreṣṭhāḥ pāradānāṃ ca dharmavit // BrP_8.32

munaya ūcuḥ

kathaṃ sa sagaro jāto gareṇaiva sahācyutaḥ
kimarthaṃ ca śakādīnāṃ kṣatriyāṇāṃ mahaujasām // BrP_8.33

dharmān kulocitān rājā kruddho nirasad acyutaḥ
etan naḥ sarvam ācakṣva vistareṇa mahāmate // BrP_8.34

lomaharṣaṇa uvāca

bāhor vyasaninaḥ pūrvaṃ hṛtaṃ rājyam abhūt kila
haihayais tālajaṅghaiś ca śakaiḥ sārdhaṃ dvijottamāḥ // BrP_8.35

yavanāḥ pāradāś caiva kāmbojāḥ pahnavās tathā
ete hy api gaṇāḥ pañca haihayārthe parākraman // BrP_8.36

hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau
patnyā cānugato duḥkhī tatra prāṇān avāsṛjat // BrP_8.37

patnī tu yādavī tasya sagarbhā pṛṣṭhato 'nvagāt
sapatnyā ca garas tasyai dattaḥ pūrvaṃ kilānaghāḥ // BrP_8.38

sā tu bhartuś citāṃ kṛtvā vane tām abhyarohata
aurvas tāṃ bhārgavo viprāḥ kāruṇyāt samavārayat // BrP_8.39

tasyāśrame ca garbhaḥ sa gareṇaiva sahācyutaḥ
vyajāyata mahābāhuḥ sagaro nāma pārthivaḥ // BrP_8.40

aurvas tu jātakarmādīṃs tasya kṛtvā mahātmanaḥ
adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat // BrP_8.41

āgneyaṃ tu mahābhāgā amarair api duḥsaham
sa tenāstrabalenājau balena ca samanvitaḥ // BrP_8.42

haihayān vijaghānāśu kruddho rudraḥ paśūn iva
ājahāra ca lokeṣu kīrtiṃ kīrtimatāṃ varaḥ // BrP_8.43

tataḥ śakāṃś ca yavanān kāmbojān pāradāṃs tathā
pahnavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ // BrP_8.44

te vadhyamānā vīreṇa sagareṇa mahātmanā
vasiṣṭhaṃ śaraṇaṃ gatvā praṇipetur manīṣiṇam // BrP_8.45

vasiṣṭhas tv atha tān dṛṣṭvā samayena mahādyutiḥ
sagaraṃ vārayām āsa teṣāṃ dattvābhayaṃ tadā // BrP_8.46

sagaraḥ svāṃ pratijñāṃ tu guror vākyaṃ niśamya ca
dharmaṃ jaghāna teṣāṃ vai veṣān anyāṃś cakāra ha // BrP_8.47

ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat
yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca // BrP_8.48

pāradā muktakeśāś ca pahnavāñ śmaśrudhāriṇaḥ
niḥsvādhyāyavaṣaṭkārāḥ kṛtās tena mahātmanā // BrP_8.49

śakā yavanakāmbojāḥ pāradāś ca dvijottamāḥ
koṇisarpā māhiṣakā darvāś colāḥ sakeralāḥ // BrP_8.50

sarve te kṣatriyā viprā dharmas teṣāṃ nirākṛtaḥ
vasiṣṭhavacanād rājñā sagareṇa mahātmanā // BrP_8.51

sa dharmavijayī rājā vijityemāṃ vasuṃdharām
aśvaṃ pracārayām āsa vājimedhāya dīkṣitaḥ // BrP_8.52

tasya cārayataḥ so 'śvaḥ samudre pūrvadakṣiṇe
velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ // BrP_8.53

sa taṃ deśaṃ tadā putraiḥ khānayām āsa pārthivaḥ
āsedus te tadā tatra khanyamāne mahārṇave // BrP_8.54

tam ādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim
viṣṇuṃ kapilarūpeṇa svapantaṃ puruṣaṃ tadā // BrP_8.55

tasya cakṣuḥsamutthena tejasā pratibudhyataḥ
dagdhāḥ sarve muniśreṣṭhāś catvāras tv avaśeṣitāḥ // BrP_8.56

barhiketuḥ suketuś ca tathā dharmaratho nṛpaḥ
śūraḥ pañcanadaś caiva tasya vaṃśakarā nṛpāḥ // BrP_8.57

prādāc ca tasmai bhagavān harir nārāyaṇo varam
akṣayaṃ vaṃśam ikṣvākoḥ kīrtiṃ cāpy anivartinīm // BrP_8.58

putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam
samudraś cārgham ādāya vavande taṃ mahīpatim // BrP_8.59

sāgaratvaṃ ca lebhe sa karmaṇā tena tasya ha
taṃ cāśvamedhikaṃ so 'śvaṃ samudrād upalabdhavān // BrP_8.60

ājahārāśvamedhānāṃ śataṃ sa sumahātapāḥ
putrāṇāṃ ca sahasrāṇi ṣaṣṭis tasyeti naḥ śrutam // BrP_8.61

munaya ūcuḥ

sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ
vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena sattama // BrP_8.62

lomaharṣaṇa uvāca

dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe
jyeṣṭhā vidarbhaduhitā keśinī nāma nāmataḥ // BrP_8.63

kanīyasī tu mahatī patnī paramadharmiṇī
ariṣṭanemiduhitā rūpeṇāpratimā bhuvi // BrP_8.64

aurvas tābhyāṃ varaṃ prādāt tad budhyadhvaṃ dvijottamāḥ
ṣaṣṭiṃ putrasahasrāṇi gṛhṇātv ekā nitambinī // BrP_8.65

ekaṃ vaṃśadharaṃ tv ekā yatheṣṭaṃ varayatv iti
tatraikā jagṛhe putrān ṣaṣṭisāhasrasaṃmitān // BrP_8.66

ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ
rājā pañcajano nāma babhūva sa mahādyutiḥ // BrP_8.67

itarā suṣuve tumbīṃ bījapūrṇām iti śrutiḥ
tatra ṣaṣṭisahasrāṇi garbhās te tilasaṃmitāḥ // BrP_8.68

saṃbabhūvur yathākālaṃ vavṛdhuś ca yathāsukham
ghṛtapūrṇeṣu kumbheṣu tān garbhān nidadhe tataḥ // BrP_8.69

dhātrīś caikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpaḥ
tato daśasu māseṣu samuttasthur yathākramam // BrP_8.70

kumārās te yathākālaṃ sagaraprītivardhanāḥ
ṣaṣṭiputrasahasrāṇi tasyaivam abhavan dvijāḥ // BrP_8.71

garbhād alābūmadhyād vai jātāni pṛthivīpateḥ
teṣāṃ nārāyaṇaṃ tejaḥ praviṣṭānāṃ mahātmanām // BrP_8.72

ekaḥ pañcajano nāma putro rājā babhūva ha
śūraḥ pañcajanasyāsīd aṃśumān nāma vīryavān // BrP_8.73

dilīpas tasya tanayaḥ khaṭvāṅga iti viśrutaḥ
yena svargād ihāgatya muhūrtaṃ prāpya jīvitam // BrP_8.74

trayo 'bhisaṃdhitā lokā buddhyā satyena cānaghāḥ
dilīpasya tu dāyādo mahārājo bhagīrathaḥ // BrP_8.75

yaḥ sa gaṅgāṃ saricchreṣṭhām avātārayata prabhuḥ
samudram ānayac caināṃ duhitṛtve 'py akalpayat // BrP_8.76

tasmād bhāgīrathī gaṅgā kathyate vaṃśacintakaiḥ
bhagīrathasuto rājā śruta ity abhiviśrutaḥ // BrP_8.77

nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ
ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat // BrP_8.78

ayutājit tu dāyādaḥ sindhudvīpasya vīryavān
ayutājitsutas tv āsīd ṛtuparṇo mahāyaśāḥ // BrP_8.79

divyākṣahṛdayajño vai rājā nalasakho balī
ṛtuparṇasutas tv āsīd ārtaparṇir mahāyaśāḥ // BrP_8.80

sudāsas tasya tanayo rājā indrasakho 'bhavat
sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ // BrP_8.81

khyātaḥ kalmāṣapādo vai rājā mitrasaho 'bhavat
kalmāṣapādasya sutaḥ sarvakarmeti viśrutaḥ // BrP_8.82

anaraṇyas tu putro 'bhūd viśrutaḥ sarvakarmaṇaḥ
anaraṇyasuto nighno nighnato dvau babhūvatuḥ // BrP_8.83

anamitro raghuś caiva pārthivarṣabhasattamau
anamitrasuto rājā vidvān duliduho 'bhavat // BrP_8.84

dilīpas tanayas tasya rāmasya prapitāmahaḥ
dīrghabāhur dilīpasya raghur nāmnā suto 'bhavat // BrP_8.85

ayodhyāyāṃ mahārājo yaḥ purāsīn mahābalaḥ
ajas tu rāghavo jajñe tathā daśaratho 'py ajāt // BrP_8.86

rāmo daśarathāj jajñe dharmātmā sumahāyaśāḥ
rāmasya tanayo jajñe kuśa ity abhisaṃjñitaḥ // BrP_8.87

atithis tu kuśāj jajñe dharmātmā sumahāyaśāḥ
atithes tv abhavat putro niṣadho nāma vīryavān // BrP_8.88

niṣadhasya nalaḥ putro nabhaḥ putro nalasya ca
nabhasya puṇḍarīkas tu kṣemadhanvā tataḥ smṛtaḥ // BrP_8.89

kṣemadhanvasutas tv āsīd devānīkaḥ pratāpavān
āsīd ahīnagur nāma devānīkātmajaḥ prabhuḥ // BrP_8.90

ahīnagos tu dāyādaḥ sudhanvā nāma pārthivaḥ
sudhanvanaḥ sutaś cāpi tato jajñe śalo nṛpaḥ // BrP_8.91

ukyo nāma sa dharmātmā śalaputro babhūva ha
vajranābhaḥ sutas tasya nalas tasya mahātmanaḥ // BrP_8.92

nalau dvāv eva vikhyātau purāṇe munisattamāḥ
vīrasenātmajaś caiva yaś cekṣvākukulodvahaḥ // BrP_8.93

ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ
ete vivasvato vaṃśe rājāno bhūritejasaḥ // BrP_8.94

paṭhan samyag imāṃ sṛṣṭim ādityasya vivasvataḥ
śrāddhadevasya devasya prajānāṃ puṣṭidasya ca
prajāvān eti sāyujyam ādityasya vivasvataḥ // BrP_8.95

lomaharṣaṇa uvāca

pitā somasya bho viprā jajñe 'trir bhagavān ṛṣiḥ
brahmaṇo mānasāt pūrvaṃ prajāsargaṃ vidhitsataḥ // BrP_9.1

anuttaraṃ nāma tapo yena taptaṃ hi tat purā
trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam // BrP_9.2

ūrdhvam ācakrame tasya retaḥ somatvam īyivat
netrābhyāṃ vāri susrāva daśadhā dyotayan diśaḥ // BrP_9.3

taṃ garbhaṃ vidhinādiṣṭā daśa devyo dadhus tataḥ
sametya dhārayām āsur na ca tāḥ samaśaknuvan // BrP_9.4

yadā na dhāraṇe śaktās tasya garbhasya tā diśaḥ
tatas tābhiḥ sa tyaktas tu nipapāta vasuṃdharām // BrP_9.5

patitaṃ somam ālokya brahmā lokapitāmahaḥ
ratham āropayām āsa lokānāṃ hitakāmyayā // BrP_9.6

tasmin nipatite devāḥ putre 'treḥ paramātmani
tuṣṭuvur brahmaṇaḥ putrās tathānye munisattamāḥ // BrP_9.7

tasya saṃstūyamānasya tejaḥ somasya bhāsvataḥ
āpyāyanāya lokānāṃ bhāvayām āsa sarvataḥ // BrP_9.8

sa tena rathamukhyena sāgarāntāṃ vasuṃdharām
triḥsaptakṛtvo 'tiyaśāś cakārābhipradakṣiṇām // BrP_9.9

tasya yac caritaṃ tejaḥ pṛthivīm anvapadyata
oṣadhyas tāḥ samudbhūtā yābhiḥ saṃdhāryate jagat // BrP_9.10

sa labdhatejā bhagavān saṃstavaiś ca svakarmabhiḥ
tapas tepe mahābhāgaḥ padmānāṃ darśanāya saḥ // BrP_9.11

tatas tasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ
bījauṣadhīnāṃ viprāṇām apāṃ ca munisattamāḥ // BrP_9.12

sa tat prāpya mahārājyaṃ somaḥ saumyavatāṃ varaḥ
samājahre rājasūyaṃ sahasraśatadakṣiṇam // BrP_9.13

dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam
tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bho dvijāḥ // BrP_9.14

hiraṇyagarbho brahmātrir bhṛguś ca ṛtvijo 'bhavat
sadasyo 'bhūd dharis tatra munibhir bahubhir vṛtaḥ // BrP_9.15

taṃ sinīś ca kuhūś caiva dyutiḥ puṣṭiḥ prabhā vasuḥ
kīrtir dhṛtiś ca lakṣmīś ca nava devyaḥ siṣevire // BrP_9.16

prāpyāvabhṛtham apy agryaṃ sarvadevarṣipūjitaḥ
virarājādhirājendro daśadhā bhāsayan diśaḥ // BrP_9.17

tasya tat prāpya duṣprāpyam aiśvaryam ṛṣisatkṛtam
vibabhrāma matis tātāvinayād anayāhṛtā // BrP_9.18

bṛhaspateḥ sa vai bhāryām aiśvaryamadamohitaḥ
jahāra tarasā somo vimatyāṅgirasaḥ sutam // BrP_9.19

sa yācyamāno devaiś ca tathā devarṣibhir muhuḥ
naiva vyasarjayat tārāṃ tasmāy aṅgirase tadā // BrP_9.20

uśanā tasya jagrāha pārṣṇim aṅgirasas tadā
rudraś ca pārṣṇiṃ jagrāha gṛhītvājagavaṃ dhanuḥ // BrP_9.21

tena brahmaśiro nāma paramāstraṃ mahātmanā
uddiśya devān utsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ // BrP_9.22

tatra tad yuddham abhavat prakhyātaṃ tārakāmayam
devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat // BrP_9.23

tatra śiṣṭās tu ye devās tuṣitāś caiva ye dvijāḥ
brahmāṇaṃ śaraṇaṃ jagmur ādidevaṃ sanātanam // BrP_9.24

tadā nivāryośanasaṃ taṃ vai rudraṃ ca śaṃkaram
dadāv aṅgirase tārāṃ svayam eva pitāmahaḥ // BrP_9.25

tām antaḥprasavāṃ dṛṣṭvā kruddhaḥ prāha bṛhaspatiḥ
madīyāyāṃ na te yonau garbho dhāryaḥ kathaṃcana // BrP_9.26

iṣīkāstambam āsādya garbhaṃ sā cotsasarja ha
jātamātraḥ sa bhagavān devānām ākṣipad vapuḥ // BrP_9.27

tataḥ saṃśayam āpannās tārām ūcuḥ surottamāḥ
satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ // BrP_9.28

pṛcchyamānā yadā devair nāha sā vibudhān kila
tadā tāṃ śaptum ārabdhaḥ kumāro dasyuhantamaḥ // BrP_9.29

taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam
yad atra tathyaṃ tad brūhi tāre kasya sutas tv ayam // BrP_9.30

uvāca prāñjaliḥ sā taṃ somasyeti pitāmaham
tadā taṃ mūrdhni cāghrāya somo rājā sutaṃ prati // BrP_9.31

budha ity akaron nāma tasya bālasya dhīmataḥ
pratikūlaṃ ca gagane samabhyuttiṣṭhate budhaḥ // BrP_9.32

utpādayām āsa tadā putraṃ vairājaputrikam
tasyāpatyaṃ mahātejā babhūvailaḥ purūravāḥ // BrP_9.33

urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ
etat somasya vo janma kīrtitaṃ kīrtivardhanam // BrP_9.34

vaṃśam asya muniśreṣṭhāḥ kīrtyamānaṃ nibodhata
dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṃkalpasādhanam // BrP_9.35

somasya janma śrutvaiva pāpebhyo vipramucyate // BrP_9.36

lomaharṣaṇa uvāca

budhasya tu muniśreṣṭhā vidvān putraḥ purūravāḥ
tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ // BrP_10.1

brahmavādī parākrāntaḥ śatrubhir yudhi durdamaḥ
āhartā cāgnihotrasya yajñānāṃ ca mahīpatiḥ // BrP_10.2

satyavādī puṇyamatiḥ samyaksaṃvṛtamaithunaḥ
atīva triṣu lokeṣu yaśasāpratimaḥ sadā // BrP_10.3

taṃ brahmavādinaṃ śāntaṃ dharmajñaṃ satyavādinam
urvaśī varayām āsa hitvā mānaṃ yaśasvinī // BrP_10.4

tayā sahāvasad rājā daśa varṣāṇi pañca ca
ṣaṭ pañca sapta cāṣṭau ca daśa cāṣṭau ca bho dvijāḥ // BrP_10.5

vane caitrarathe ramye tathā mandākinītaṭe
alakāyāṃ viśālāyāṃ nandane ca vanottame // BrP_10.6

uttarān sa kurūn prāpya manoramaphaladrumān
gandhamādanapādeṣu meruśṛṅge tathottare // BrP_10.7

eteṣu vanamukhyeṣu surair ācariteṣu ca
urvaśyā sahito rājā reme paramayā mudā // BrP_10.8

deśe puṇyatame caiva maharṣibhir abhiṣṭute
rājyaṃ sa kārayām āsa prayāge pṛthivīpatiḥ // BrP_10.9

evaṃprabhāvo rājāsīd ailas tu narasattamaḥ
uttare jāhnavītīre pratiṣṭhāne mahāyaśāḥ // BrP_10.10

lomaharṣaṇa uvāca

ailaputrā babhūvus te sapta devasutopamāḥ
gandharvaloke viditā āyur dhīmān amāvasuḥ // BrP_10.11

viśvāyuś caiva dharmātmā śrutāyuś ca tathāparaḥ
dṛḍhāyuś ca vanāyuś ca bahvāyuś corvaśīsutāḥ // BrP_10.12

amāvasos tu dāyādo bhīmo rājātha rājarāṭ
śrīmān bhīmasya dāyādo rājāsīt kāñcanaprabhaḥ // BrP_10.13

vidvāṃs tu kāñcanasyāpi suhotro 'bhūn mahābalaḥ
suhotrasyābhavaj jahnuḥ keśinyā garbhasaṃbhavaḥ // BrP_10.14

ājahre yo mahat sattraṃ sarpamedhaṃ mahāmakham
patilobhena yaṃ gaṅgā patitvena sasāra ha // BrP_10.15

necchataḥ plāvayām āsa tasya gaṅgā tadā sadaḥ
sa tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ // BrP_10.16

sauhotrir aśapad gaṅgāṃ kruddho rājā dvijottamāḥ
eṣa te viphalaṃ yatnaṃ pibann ambhaḥ karomy aham // BrP_10.17

asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi
jahnurājarṣiṇā pītāṃ gaṅgāṃ dṛṣṭvā maharṣayaḥ // BrP_10.18

upaninyur mahābhāgāṃ duhitṛtvena jāhnavīm
yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat // BrP_10.19

yuvanāśvasya śāpena gaṅgārdhena vinirgatā
kāverīṃ saritāṃ śreṣṭhāṃ jahnor bhāryām aninditām // BrP_10.20

jahnus tu dayitaṃ putraṃ sunadyaṃ nāma dhārmikam
kāveryāṃ janayām āsa ajakas tasya cātmajaḥ // BrP_10.21

ajakasya tu dāyādo balākāśvo mahīpatiḥ
babhūva mṛgayāśīlaḥ kuśas tasyātmajo 'bhavat // BrP_10.22

kuśaputrā babhūvur hi catvāro devavarcasaḥ
kuśikaḥ kuśanābhaś ca kuśāmbo mūrtimāṃs tathā // BrP_10.23

ballavaiḥ saha saṃvṛddho rājā vanacaraḥ sadā
kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ // BrP_10.24

labheyam iti taṃ śakras trāsād abhyetya jajñivān
pūrṇe varṣasahasre vai tataḥ śakro hy apaśyata // BrP_10.25

atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ
samarthaḥ putrajanane svayam evāsya śāśvataḥ // BrP_10.26

putrārthaṃ kalpayām āsa devendraḥ surasattamaḥ
sa gādhir abhavad rājā maghavān kauśikaḥ svayam // BrP_10.27

paurā yasyābhavad bhāryā gādhis tasyām ajāyata
gādheḥ kanyā mahābhāgā nāmnā satyavatī śubhā // BrP_10.28

tāṃ gādhiḥ kāvyaputrāya ṛcīkāya dadau prabhuḥ
tasyāḥ prītaḥ sa vai bhartā bhārgavo bhṛgunandanaḥ // BrP_10.29

putrārthaṃ sādhayām āsa caruṃ gādhes tathaiva ca
uvācāhūya tāṃ bhāryām ṛcīko bhārgavas tadā // BrP_10.30

upayojyaś carur ayaṃ tvayā mātrā svayaṃ śubhe
tasyāṃ janiṣyate putro dīptimān kṣatriyarṣabhaḥ // BrP_10.31

ajeyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ
tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapodhanam // BrP_10.32

śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati
evam uktvā tu tāṃ bhāryām ṛcīko bhṛgunandanaḥ // BrP_10.33

tapasy abhirato nityam araṇyaṃ praviveśa ha
gādhiḥ sadāras tu tadā ṛcīkāśramam abhyagāt // BrP_10.34

tīrthayātrāprasaṅgena sutāṃ draṣṭuṃ nareśvaraḥ
carudvayaṃ gṛhītvā sā ṛṣeḥ satyavatī tadā // BrP_10.35

carum ādāya yatnena sā tu mātre nyavedayat
mātā tu tasyā daivena duhitre svaṃ caruṃ dadau // BrP_10.36

tasyāś carum athājñānād ātmasaṃsthaṃ cakāra ha
atha satyavatī sarvaṃ kṣatriyāntakaraṃ tadā // BrP_10.37

dhārayām āsa dīptena vapuṣā ghoradarśanā
tām ṛcīkas tato dṛṣṭvā yogenābhyupasṛtya ca // BrP_10.38

tato 'bravīd dvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm
mātrāsi vañcitā bhadre caruvyatyāsahetunā // BrP_10.39

janayiṣyati hi putras te krūrakarmātidāruṇaḥ
bhrātā janiṣyate cāpi brahmabhūtas tapodhanaḥ // BrP_10.40

viśvaṃ hi brahma tapasā mayā tasmin samarpitam
evam uktā mahābhāgā bhartrā satyavatī tadā // BrP_10.41

prasādayām āsa patiṃ putro me nedṛśo bhavet
brāhmaṇāpasadas tvatta ity ukto munir abravīt // BrP_10.42

ṛcīka uvāca

naiṣa saṃkalpitaḥ kāmo mayā bhadre tathāstv iti
ugrakarmā bhavet putraḥ pitur mātuś ca kāraṇāt // BrP_10.43

punaḥ satyavatī vākyam evam uktvābravīd idam
icchaṃl lokān api mune sṛjethāḥ kiṃ punaḥ sutam // BrP_10.44

śamātmakam ṛjuṃ tvaṃ me putraṃ dātum ihārhasi
kāmam evaṃvidhaḥ pautro mama syāt tava ca prabho // BrP_10.45

yady anyathā na śakyaṃ vai kartum etad dvijottama
tataḥ prasādam akarot sa tasyās tapaso balāt // BrP_10.46

putre nāsti viśeṣo me pautre vā varavarṇini
tvayā yathoktaṃ vacanaṃ tathā bhadre bhaviṣyati // BrP_10.47

tataḥ satyavatī putraṃ janayām āsa bhārgavam
tapasy abhirataṃ dāntaṃ jamadagniṃ samātmakam // BrP_10.48

bhṛgor jagatyāṃ vaṃśe 'smiñ jamadagnir ajāyata
sā hi satyavatī puṇyā satyadharmaparāyaṇā // BrP_10.49

kauśikīti samākhyātā pravṛtteyaṃ mahānadī
ikṣvākuvaṃśaprabhavo reṇur nāma narādhipaḥ // BrP_10.50

tasya kanyā mahābhāgā kāmalī nāma reṇukā
reṇukāyāṃ tu kāmalyāṃ tapovidyāsamanvitaḥ // BrP_10.51

ārcīko janayām āsa jāmadagnyaṃ sudāruṇam
sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam // BrP_10.52

rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam
aurvasyaivam ṛcīkasya satyavatyāṃ mahāyaśāḥ // BrP_10.53

jamadagnis tapovīryāj jajñe brahmavidāṃ varaḥ
madhyamaś ca śunaḥśephaḥ śunaḥpucchaḥ kaniṣṭhakaḥ // BrP_10.54

viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ
janayām āsa putraṃ tu tapovidyāśamātmakam // BrP_10.55

prāpya brahmarṣisamatāṃ yo 'yaṃ brahmarṣitāṃ gataḥ
viśvāmitras tu dharmātmā nāmnā viśvarathaḥ smṛtaḥ // BrP_10.56

jajñe bhṛguprasādena kauśikād vaṃśavardhanaḥ
viśvāmitrasya ca sutā devarātādayaḥ smṛtāḥ // BrP_10.57

prakhyātās triṣu lokeṣu teṣāṃ nāmāny ataḥparam
devarātaḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ // BrP_10.58

śālāvatyāṃ hiraṇyākṣo reṇur jajñe 'tha reṇukaḥ
sāṃkṛtir gālavaś caiva mudgalaś caiva viśrutaḥ // BrP_10.59

madhucchando jayaś caiva devalaś ca tathāṣṭakaḥ
kacchapo hāritaś caiva viśvāmitrasya te sutāḥ // BrP_10.60

teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām
pāṇino babhravaś caiva dhyānajapyās tathaiva ca // BrP_10.61

pārthivā devarātāś ca śālaṅkāyanabāṣkalāḥ
lohitā yamadūtāś ca tathā kārūṣakāḥ smṛtāḥ // BrP_10.62

pauravasya muniśreṣṭhā brahmarṣeḥ kauśikasya ca
saṃbandho 'py asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ // BrP_10.63

viśvāmitrātmajānāṃ tu śunaḥśepho 'grajaḥ smṛtaḥ
bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ // BrP_10.64

viśvāmitrasya putras tu śunaḥśepho 'bhavat kila
haridaśvasya yajñe tu paśutve viniyojitaḥ // BrP_10.65

devair dattaḥ śunaḥśepho viśvāmitrāya vai punaḥ
devair dattaḥ sa vai yasmād devarātas tato 'bhavat // BrP_10.66

devarātādayaḥ sapta viśvāmitrasya vai sutāḥ
dṛṣadvatīsutaś cāpi vaiśvāmitras tathāṣṭakaḥ // BrP_10.67

aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā
ata ūrdhvaṃ pravakṣyāmi vaṃśam āyor mahātmanaḥ // BrP_10.68

lomaharṣaṇa uvāca

āyoḥ putrāś ca te pañca sarve vīrā mahārathāḥ
svarbhānutanayāyāṃ ca prabhāyāṃ jajñire nṛpāḥ // BrP_11.1

nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥ param
rambho rajir anenāś ca triṣu lokeṣu viśrutāḥ // BrP_11.2

rajiḥ putraśatānīha janayām āsa pañca vai
rājeyam iti vikhyātaṃ kṣatram indrabhayāvaham // BrP_11.3

yatra daivāsure yuddhe samutpanne sudāruṇe
devāś caivāsurāś caiva pitāmaham athābruvan // BrP_11.4

devāsurā ūcuḥ

āvayor bhagavan yuddhe ko vijetā bhaviṣyati
brūhi naḥ sarvabhūteśa śrotum icchāma tattvataḥ // BrP_11.5

brahmovāca

yeṣām arthāya saṃgrāme rajir āttāyudhaḥ prabhuḥ
yotsyate te vijeṣyanti trīṃl lokān nātra saṃśayaḥ // BrP_11.6

yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ
yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā // BrP_11.7

te devā dānavāḥ prītā devenoktā rajiṃ tadā
abhyayur jayam icchanto vṛṇvānās taṃ nararṣabham // BrP_11.8

sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata
rājā paramatejasvī somavaṃśavivardhanaḥ // BrP_11.9

te hṛṣṭamanasaḥ sarve rajiṃ vai devadānavāḥ
ūcur asmajjayāya tvaṃ gṛhāṇa varakārmukam // BrP_11.10

athovāca rajis tatra tayor vai devadaityayoḥ
arthajñaḥ svārtham uddiśya yaśaḥ svaṃ ca prakāśayan // BrP_11.11

rajir uvāca

yadi daityagaṇān sarvāñ jitvā vīryeṇa vāsavaḥ
indro bhavāmi dharmeṇa tato yotsyāmi saṃyuge // BrP_11.12

devāḥ prathamato viprāḥ pratīyur hṛṣṭamānasāḥ
evaṃ yatheṣṭaṃ nṛpate kāmaḥ saṃpadyatāṃ tava // BrP_11.13

śrutvā suragaṇānāṃ tu vākyaṃ rājā rajis tadā
papracchāsuramukhyāṃs tu yathā devān apṛcchata // BrP_11.14

dānavā darpasaṃpūrṇāḥ svārtham evāvagamya ha
pratyūcus taṃ nṛpavaraṃ sābhimānam idaṃ vacaḥ // BrP_11.15

dānavā ūcuḥ

asmākam indraḥ prahrādo yasyārthe vijayāmahe
asmiṃs tu samare rājaṃs tiṣṭha tvaṃ rājasattama // BrP_11.16

sa tatheti bruvann eva devair apy aticoditaḥ
bhaviṣyasīndro jitvainaṃ devair uktas tu pārthivaḥ // BrP_11.17

jaghāna dānavān sarvān ye 'vadhyā vajrapāṇinaḥ
sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī // BrP_11.18

nihatya dānavān sarvān ājahāra rajiḥ prabhuḥ
tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ // BrP_11.19

rajiputro 'ham ity uktvā punar evābravīd vacaḥ
indro 'si tāta devānāṃ sarveṣāṃ nātra saṃśayaḥ // BrP_11.20

yasyāham indraḥ putras te khyātiṃ yāsyāmi karmabhiḥ
sa tu śakravacaḥ śrutvā vañcitas tena māyayā // BrP_11.21

tathaivety abravīd rājā prīyamāṇaḥ śatakratum
tasmiṃs tu devaiḥ sadṛśo divaṃ prāpte mahīpatau // BrP_11.22

dāyādyam indrād ājahrū rājyaṃ tattanayā rajeḥ
pañca putraśatāny asya tad vai sthānaṃ śatakratoḥ // BrP_11.23

samākrāmanta bahudhā svargalokaṃ triviṣṭapam
te yadā tu svasaṃmūḍhā rāgonmattā vidharmiṇaḥ // BrP_11.24

brahmadviṣaś ca saṃvṛttā hatavīryaparākramāḥ
tato lebhe svam aiśvaryam indraḥ sthānaṃ tathottamam // BrP_11.25

hatvā rajisutān sarvān kāmakrodhaparāyaṇān
ya idaṃ cyāvanaṃ sthānāt pratiṣṭhānaṃ śatakratoḥ
śṛṇuyād dhārayed vāpi na sa daurgatyam āpnuyāt // BrP_11.26

lomaharṣaṇa uvāca

rambho 'napatyas tv āsīc ca vaṃśaṃ vakṣyāmy anenasaḥ
anenasaḥ suto rājā pratikṣatro mahāyaśāḥ // BrP_11.27

pratikṣatrasutaś cāsīt saṃjayo nāma viśrutaḥ
saṃjayasya jayaḥ putro vijayas tasya cātmajaḥ // BrP_11.28

vijayasya kṛtiḥ putras tasya haryatvataḥ sutaḥ
haryatvatasuto rājā sahadevaḥ pratāpavān // BrP_11.29

sahadevasya dharmātmā nadīna iti viśrutaḥ
nadīnasya jayatseno jayatsenasya saṃkṛtiḥ // BrP_11.30

saṃkṛter api dharmātmā kṣatravṛddho mahāyaśāḥ
anenasaḥ samākhyātāḥ kṣatravṛddhasya cāparaḥ // BrP_11.31

kṣatravṛddhātmajas tatra sunahotro mahāyaśāḥ
sunahotrasya dāyādās trayaḥ paramadhārmikāḥ // BrP_11.32

kāśaḥ śalaś ca dvāv etau tathā gṛtsamadaḥ prabhuḥ
putro gṛtsamadasyāpi śunako yasya śaunakaḥ // BrP_11.33

brāhmaṇāḥ kṣatriyāś caiva vaiśyāḥ śūdrās tathaiva ca
śalātmaja ārṣṭiseṇas tanayas tasya kāśyapaḥ // BrP_11.34

kāśasya kāśipo rājā putro dīrghatapās tathā
dhanus tu dīrghatapaso vidvān dhanvantaris tataḥ // BrP_11.35

tapaso 'nte sumahato jāto vṛddhasya dhīmataḥ
punar dhanvantarir devo mānuṣeṣv iha janmani // BrP_11.36

tasya gehe samutpanno devo dhanvantaris tadā
kāśirājo mahārājaḥ sarvarogapraṇāśanaḥ // BrP_11.37

āyurvedaṃ bharadvājāt prāpyeha sa bhiṣakkriyaḥ
tam aṣṭadhā punar vyasya śiṣyebhyaḥ pratyapādayat // BrP_11.38

dhanvantares tu tanayaḥ ketumān iti viśrutaḥ
atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ // BrP_11.39

putro bhīmarathasyāpi divodāsaḥ prajeśvaraḥ
divodāsas tu dharmātmā vārāṇasyadhipo 'bhavat // BrP_11.40

etasminn eva kāle tu purīṃ vārāṇasīṃ dvijāḥ
śūnyāṃ niveśayām āsa kṣemako nāma rākṣasaḥ // BrP_11.41

śaptā hi sā matimatā nikumbhena mahātmanā
śūnyā varṣasahasraṃ vai bhavitrī tu na saṃśayaḥ // BrP_11.42

tasyāṃ hi śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ
viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat // BrP_11.43

bhadraśreṇyasya pūrvaṃ tu purī vārāṇasī abhūt
bhadraśreṇyasya putrāṇāṃ śatam uttamadhanvinām // BrP_11.44

hatvā niveśayām āsa divodāso narādhipaḥ
bhadraśreṇyasya tad rājyaṃ hṛtaṃ yena balīyasā // BrP_11.45

bhadraśreṇyasya putras tu durdamo nāma viśrutaḥ
divodāsena bāleti ghṛṇayā sa visarjitaḥ // BrP_11.46

haihayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ
ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt // BrP_11.47

bhadraśreṇyasya putreṇa durdamena mahātmanā
vairasyānto mahābhāgāḥ kṛtaś cātmīyatejasā // BrP_11.48

divodāsād dṛṣadvatyāṃ vīro jajñe pratardanaḥ
tena bālena putreṇa prahṛtaṃ tu punar balam // BrP_11.49

pratardanasya putrau dvau vatsabhargau suviśrutau
vatsaputro hy alarkas tu saṃnatis tasya cātmajaḥ // BrP_11.50

alarkas tasya putras tu brahmaṇyaḥ satyasaṃgaraḥ
alarkaṃ prati rājarṣiṃ śloko gītaḥ purātanaiḥ // BrP_11.51

ṣaṣṭir varṣasahasrāṇi ṣaṣṭir varṣaśatāni ca
yuvā rūpeṇa saṃpannaḥ prāg āsīc ca kulodvahaḥ // BrP_11.52

lopāmudrāprasādena paramāyur avāptavān
tasyāsīt sumahad rājyaṃ rūpayauvanaśālinaḥ // BrP_11.53

śāpasyānte mahābāhur hatvā kṣemakarākṣasam
ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ punaḥ // BrP_11.54

saṃnater api dāyādaḥ sunītho nāma dhārmikaḥ
sunīthasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ // BrP_11.55

kṣemasya ketumān putraḥ suketus tasya cātmajaḥ
suketos tanayaś cāpi dharmaketur iti smṛtaḥ // BrP_11.56

dharmaketos tu dāyādaḥ satyaketur mahārathaḥ
satyaketusutaś cāpi vibhur nāma prajeśvaraḥ // BrP_11.57

ānartas tu vibhoḥ putraḥ sukumāraś ca tatsutaḥ
sukumārasya putras tu dhṛṣṭaketuḥ sudhārmikaḥ // BrP_11.58

dhṛṣṭaketos tu dāyādo veṇuhotraḥ prajeśvaraḥ
veṇuhotrasutaś cāpi bhārgo nāma prajeśvaraḥ // BrP_11.59

vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgajaḥ
ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgava // BrP_11.60

brāhmaṇāḥ kṣatriyā vaiśyās trayaḥ putrāḥ sahasraśaḥ
ity ete kāśyapāḥ proktā nahuṣasya nibodhata // BrP_11.61

lomaharṣaṇa uvāca

utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ
nahuṣasya tu dāyādāḥ ṣaḍ indropamatejasaḥ // BrP_12.1

yatir yayātiḥ saṃyātir āyātiḥ pārśvako 'bhavat
yatir jyeṣṭhas tu teṣāṃ vai yayātis tu tataḥ param // BrP_12.2

kakutsthakanyāṃ gāṃ nāma lebhe paramadhārmikaḥ
yatis tu mokṣam āsthāya brahmabhūto 'bhavan muniḥ // BrP_12.3

teṣāṃ yayātiḥ pañcānāṃ vijitya vasudhām imām
devayānīm uśanasaḥ sutāṃ bhāryām avāpa saḥ // BrP_12.4

śarmiṣṭhām āsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ
yaduṃ ca turvasuṃ caiva devayānī vyajāyata // BrP_12.5

druhyaṃ cānuṃ ca puruṃ ca śarmiṣṭhā vārṣaparvaṇī
tasmai śakro dadau prīto rathaṃ paramabhāsvaram // BrP_12.6

aṅgadaṃ kāñcanaṃ divyaṃ divyaiḥ paramavājibhiḥ
yuktaṃ manojavaiḥ śubhrair yena kāryaṃ samudvahan // BrP_12.7

sa tena rathamukhyena ṣaḍrātreṇājayan mahīm
yayātir yudhi durdharṣas tathā devān sadānavān // BrP_12.8

sarathaḥ kauravāṇāṃ tu sarveṣām abhavat tadā
saṃvartavasunāmnas tu kauravāj janamejayāt // BrP_12.9

kuroḥ putrasya rājendrarājñaḥ pārīkṣitasya ha
jagāma sa ratho nāśaṃ śāpād gargasya dhīmataḥ // BrP_12.10

gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ
kālena hiṃsayām āsa brahmahatyām avāpa saḥ // BrP_12.11

sa lohagandhī rājarṣiḥ paridhāvann itas tataḥ
paurajānapadais tyakto na lebhe śarma karhicit // BrP_12.12

tataḥ sa duḥkhasaṃtapto nālabhat saṃvidaṃ kvacit
viprendraṃ śaunakaṃ rājā śaraṇaṃ pratyapadyata // BrP_12.13

yājayām āsa ca jñānī śaunako janamejayam
aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ // BrP_12.14

sa lohagandho vyanaśat tasyāvabhṛtham etya ca
sa ca divyaratho rājño vaśaś cedipates tadā // BrP_12.15

dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ
bṛhadrathāt krameṇaiva gato bārhadrathaṃ nṛpam // BrP_12.16

tato hatvā jarāsaṃdhaṃ bhīmas taṃ ratham uttamam
pradadau vāsudevāya prītyā kauravanandanaḥ // BrP_12.17

saptadvīpāṃ yayātis tu jitvā pṛthvīṃ sasāgarām
vibhajya pañcadhā rājyaṃ putrāṇāṃ nāhuṣas tadā // BrP_12.18

yayātir diśi pūrvasyāṃ yaduṃ jyeṣṭhaṃ nyayojayat
madhye puruṃ ca rājānam abhyaṣiñcat sa nāhuṣaḥ // BrP_12.19

diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ
tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā // BrP_12.20

yathāpradeśam adyāpi dharmeṇa pratipālyate
prajās teṣāṃ purastāt tu vakṣyāmi munisattamāḥ // BrP_12.21

dhanur nyasya pṛṣatkāṃś ca pañcabhiḥ puruṣarṣabhaiḥ
jarāvān abhavad rājā bhāram āveśya bandhuṣu // BrP_12.22

nikṣiptaśastraḥ pṛthivīṃ cacāra pṛthivīpatiḥ
prītimān abhavad rājā yayātir aparājitaḥ // BrP_12.23

evaṃ vibhajya pṛthivīṃ yayātir yadum abravīt
jarāṃ me pratigṛhṇīṣva putra kṛtyāntareṇa vai // BrP_12.24

taruṇas tava rūpeṇa careyaṃ pṛthivīm imām
jarāṃ tvayi samādhāya taṃ yaduḥ pratyuvāca ha // BrP_12.25

yadur uvāca

anirdiṣṭā mayā bhikṣā brāhmaṇasya pratiśrutā
anapākṛtya tāṃ rājan na grahīṣyāmi te jarām // BrP_12.26

jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ
tasmāj jarāṃ na te rājan grahītum aham utsahe // BrP_12.27

santi te bahavaḥ putrā mattaḥ priyatarā nṛpa
pratigrahītuṃ dharmajña putram anyaṃ vṛṇīṣva vai // BrP_12.28

sa evam ukto yadunā rājā kopasamanvitaḥ
uvāca vadatāṃ śreṣṭho yayātir garhayan sutam // BrP_12.29

yayātir uvāca

ka āśramas tavānyo 'sti ko vā dharmo vidhīyate
mām anādṛtya durbuddhe yad ahaṃ tava deśikaḥ // BrP_12.30

evam uktvā yaduṃ viprāḥ śaśāpainaṃ sa manyumān
arājyā te prajā mūḍha bhavitrīti na saṃśayaḥ // BrP_12.31

druhyaṃ ca turvasuṃ caivāpy anuṃ ca dvijasattamāḥ
evam evābravīd rājā pratyākhyātaś ca tair api // BrP_12.32

śaśāpa tān atikruddho yayātir aparājitaḥ
yathāvat kathitaṃ sarvaṃ mayāsya dvijasattamāḥ // BrP_12.33

evaṃ śaptvā sutān sarvāṃś caturaḥ purupūrvajān
tad eva vacanaṃ rājā purum apy āha bho dvijāḥ // BrP_12.34

taruṇas tava rūpeṇa careyaṃ pṛthivīm imām
jarāṃ tvayi samādhāya tvaṃ puro yadi manyase // BrP_12.35

sa jarāṃ pratijagrāha pituḥ puruḥ pratāpavān
yayātir api rūpeṇa puroḥ paryacaran mahīm // BrP_12.36

sa mārgamāṇaḥ kāmānām antaṃ nṛpatisattamaḥ
viśvācyā sahito reme vane caitrarathe prabhuḥ // BrP_12.37

yadā ca tṛptaḥ kāmeṣu bhogeṣu ca narādhipaḥ
tadā puroḥ sakāśād vai svāṃ jarāṃ pratyapadyata // BrP_12.38

yatra gāthā muniśreṣṭhā gītāḥ kila yayātinā
yābhiḥ pratyāharet kāmān sarvaśo 'ṅgāni kūrmavat // BrP_12.39

na jātu kāmaḥ kāmānām upabhogena śāmyati
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // BrP_12.40

yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
nālam ekasya tat sarvam iti kṛtvā na muhyati // BrP_12.41

yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam
karmaṇā manasā vācā brahma saṃpadyate tadā // BrP_12.42

yadā tebhyo na bibheti yadā cāsmān na bibhyati
yadā necchati na dveṣṭi brahma saṃpadyate tadā // BrP_12.43

yā dustyajā durmatibhir yā na jīryati jīryataḥ
yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham // BrP_12.44

jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ
dhanāśā jīvitāśā ca jīryato 'pi na jīryati // BrP_12.45

yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
tṛṣṇākṣayasukhasyaite nārhanti ṣoḍaśīṃ kalām // BrP_12.46

evam uktvā sa rājarṣiḥ sadāraḥ prāviśad vanam
kālena mahatā cāyaṃ cacāra vipulaṃ tapaḥ // BrP_12.47

bhṛgutuṅge gatiṃ prāpa tapaso 'nte mahāyaśāḥ
anaśnan deham utsṛjya sadāraḥ svargam āptavān // BrP_12.48

tasya vaṃśe muniśreṣṭhāḥ pañca rājarṣisattamāḥ
yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ // BrP_12.49

yados tu vaṃśaṃ vakṣyāmi śṛṇudhvaṃ rājasatkṛtam
yatra nārāyaṇo jajñe harir vṛṣṇikulodvahaḥ // BrP_12.50

susthaḥ prajāvān āyuṣmān kīrtimāṃś ca bhaven naraḥ
yayāticaritaṃ nityam idaṃ śṛṇvan dvijottamāḥ // BrP_12.51

brāhmaṇā ūcuḥ

puror vaṃśaṃ vayaṃ sūta śrotum icchāma tattvataḥ
druhyasyānor yadoś caiva turvasoś ca pṛthak pṛthak // BrP_13.1

lomaharṣaṇa uvāca

śṛṇudhvaṃ muniśārdūlāḥ puror vaṃśaṃ mahātmanaḥ
vistareṇānupūrvyā ca prathamaṃ vadato mama // BrP_13.2

puroḥ putraḥ suvīro 'bhūn manasyus tasya cātmajaḥ
rājā cābhayado nāma manasyor abhavat sutaḥ // BrP_13.3

tathaivābhayadasyāsīt sudhanvā nāma pārthivaḥ
sudhanvanaḥ subāhuś ca raudrāśvas tasya cātmajaḥ // BrP_13.4

raudrāśvasya daśārṇeyuḥ kṛkaṇeyus tathaiva ca
kakṣeyusthaṇḍileyuś ca sannateyus tathaiva ca // BrP_13.5

ṛceyuś ca jaleyuś ca sthaleyuś ca mahābalaḥ
dhaneyuś ca vaneyuś ca putrakāś ca daśa striyaḥ // BrP_13.6

bhadrā śūdrā ca madrā ca śaladā maladā tathā
khaladā ca tato viprā naladā surasāpi ca // BrP_13.7

tathā gocapalā ca strīratnakūṭā ca tā daśa
ṛṣir jāto 'trivaṃśe ca tāsāṃ bhartā prabhākaraḥ // BrP_13.8

bhadrāyāṃ janayām āsa sutaṃ somaṃ yaśasvinam
svarbhānunā hate sūrye patamāne divo mahīm // BrP_13.9

tamobhibhūte loke ca prabhā yena pravartitā
svasti te 'stv iti coktvā vai patamāno divākaraḥ // BrP_13.10

vacanāt tasya viprarṣer na papāta divo mahīm
atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ // BrP_13.11

yajñeṣv atrer balaṃ caiva devair yasya pratiṣṭhitam
sa tāsu janayām āsa putrikāsv ātmakāmajān // BrP_13.12

daśa putrān mahāsattvāṃs tapasy ugre ratāṃs tathā
te tu gotrakarā viprā ṛṣayo vedapāragāḥ // BrP_13.13

svastyātreyā iti khyātāḥ kiṃca tridhanavarjitāḥ
kakṣeyos tanayās tv āsaṃs traya eva mahārathāḥ // BrP_13.14

sabhānaraś cākṣuṣaś ca paramanyus tathaiva ca
sabhānarasya putras tu vidvān kālānalo nṛpaḥ // BrP_13.15

kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ
sṛñjayasyābhavat putro vīro rājā puraṃjayaḥ // BrP_13.16

janamejayo muniśreṣṭhāḥ puraṃjayasuto 'bhavat
janamejayasya rājarṣer mahāśālo 'bhavat sutaḥ // BrP_13.17

deveṣu sa parijñātaḥ pratiṣṭhitayaśā bhuvi
mahāmanā nāma suto mahāśālasya viśrutaḥ // BrP_13.18

jajñe vīraḥ suragaṇaiḥ pūjitaḥ sumahāmanāḥ
mahāmanās tu putrau dvau janayām āsa bho dvijāḥ // BrP_13.19

uśīnaraṃ ca dharmajñaṃ titikṣuṃ ca mahābalam
uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ // BrP_13.20

nṛgā kṛmir navā darvā pañcamī ca dṛṣadvatī
uśīnarasya putrās tu pañca tāsu kulodvahāḥ // BrP_13.21

tapasā caiva mahatā jātā vṛddhasya cātmajāḥ
nṛgāyās tu nṛgaḥ putraḥ kṛmyāṃ kṛmir ajāyata // BrP_13.22

navāyās tu navaḥ putro darvāyāḥ suvrato 'bhavat
dṛṣadvatyās tu saṃjajñe śibir auśīnaro nṛpaḥ // BrP_13.23

śibes tu śibayo viprā yaudheyās tu nṛgasya ha
navasya navarāṣṭraṃ tu kṛmes tu kṛmilā purī // BrP_13.24

suvratasya tathāmbaṣṭhāḥ śibiputrān nibodhata
śibes tu śibayaḥ putrāś catvāro lokaviśrutāḥ // BrP_13.25

vṛṣadarbhaḥ suvīraś ca kekayo madrakas tathā
teṣāṃ janapadāḥ sphītā kekayā madrakās tathā // BrP_13.26

vṛṣadarbhāḥ suvīrāś ca titikṣos tu prajās tv imāḥ
titikṣur abhavad rājā pūrvasyāṃ diśi bho dvijāḥ // BrP_13.27

uṣadratho mahāvīryaḥ phenas tasya suto 'bhavat
phenasya sutapā jajñe tataḥ sutapaso baliḥ // BrP_13.28

jāto mānuṣayonau tu sa rājā kāñcaneṣudhiḥ
mahāyogī sa tu balir babhūva nṛpatiḥ purā // BrP_13.29

putrān utpādayām āsa pañca vaṃśakarān bhuvi
aṅgaḥ prathamato jajñe vaṅgaḥ suhmas tathaiva ca // BrP_13.30

puṇḍraḥ kaliṅgaś ca tathā bāleyaṃ kṣatram ucyate
bāleyā brāhmaṇāś caiva tasya vaṃśakarā bhuvi // BrP_13.31

baleś ca brahmaṇā datto varaḥ prītena bho dvijāḥ
mahāyogitvam āyuś ca kalpasya parimāṇataḥ // BrP_13.32

bale cāpratimatvaṃ vai dharmatattvārthadarśanam
saṃgrāme cāpy ajeyatvaṃ dharme caiva pradhānatām // BrP_13.33

trailokyadarśanaṃ cāpi prādhānyaṃ prasave tathā
caturo niyatān varṇāṃs tvaṃ ca sthāpayiteti ca // BrP_13.34

ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau
kālena mahatā viprāḥ svaṃ ca sthānam upāgamat // BrP_13.35

teṣāṃ janapadāḥ pañca aṅgā vaṅgāḥ sasuhmakāḥ
kaliṅgāḥ puṇḍrakāś caiva prajās tv aṅgasya sāṃpratam // BrP_13.36

aṅgaputro mahān āsīd rājendro dadhivāhanaḥ
dadhivāhanaputras tu rājā diviratho 'bhavat // BrP_13.37

putro divirathasyāsīc chakratulyaparākramaḥ
vidvān dharmaratho nāma tasya citrarathaḥ sutaḥ // BrP_13.38

tena dharmarathenātha tadā kālañjare girau
yajatā saha śakreṇa somaḥ pīto mahātmanā // BrP_13.39

atha citrarathasyāpi putro daśaratho 'bhavat
lomapāda iti khyāto yasya śāntā sutābhavat // BrP_13.40

tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ
ṛṣyaśṛṅgaprasādena jajñe vaṃśavivardhanaḥ // BrP_13.41

caturaṅgasya putras tu pṛthulākṣa iti smṛtaḥ
pṛthulākṣasuto rājā campo nāma mahāyaśāḥ // BrP_13.42

campasya tu purī campā yā māliny abhavat purā
pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat // BrP_13.43

tato vaibhāṇḍakis tasya vāraṇaṃ śakravāraṇam
avatārayām āsa mahīṃ mantrair vāhanam uttamam // BrP_13.44

haryaṅgasya sutas tatra rājā bhadrarathaḥ smṛtaḥ
putro bhadrarathasyāsīd bṛhatkarmā prajeśvaraḥ // BrP_13.45

bṛhaddarbhaḥ sutas tasya yasmāj jajñe bṛhanmanāḥ
bṛhanmanās tu rājendro janayām āsa vai sutam // BrP_13.46

nāmnā jayadrathaṃ nāma yasmād dṛḍharatho nṛpaḥ
āsīd dṛḍharathasyāpi viśvajij janamejayī // BrP_13.47

dāyādas tasya vaikarṇo vikarṇas tasya cātmajaḥ
tasya putraśataṃ tv āsīd aṅgānāṃ kulavardhanam // BrP_13.48

ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā
satyavratā mahātmānaḥ prajāvanto mahārathāḥ // BrP_13.49

ṛceyos tu muniśreṣṭhā raudrāśvatanayasya vai
śṛṇudhvaṃ saṃpravakṣyāmi vaṃśaṃ rājñas tu bho dvijāḥ // BrP_13.50

ṛceyos tanayo rājā matināro mahīpatiḥ
matinārasutās tv āsaṃs trayaḥ paramadhārmikāḥ // BrP_13.51

vasurodhaḥ pratirathaḥ subāhuś caiva dhārmikaḥ
sarve vedavidaś caiva brahmaṇyāḥ satyavādinaḥ // BrP_13.52

ilā nāma tu yasyāsīt kanyā vai munisattamāḥ
brahmavādiny adhistrī sā taṃsus tām abhyagacchata // BrP_13.53

taṃsoḥ suto 'tha rājarṣir dharmanetraḥ pratāpavān
brahmavādī parākrāntas tasya bhāryopadānavī // BrP_13.54

upadānavī tataḥ putrāṃś caturo 'janayac chubān
duṣyantam atha suṣmantaṃ pravīram anaghaṃ tathā // BrP_13.55

duṣyantasya tu dāyādo bharato nāma vīryavān
sa sarvadamano nāma nāgāyutabalo mahān // BrP_13.56

cakravartī suto jajñe duṣyantasya mahātmanaḥ
śakuntalāyāṃ bharato yasya nāmnā tu bhāratāḥ // BrP_13.57

bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ
mātṝṇāṃ tu prakopeṇa mayā tat kathitaṃ purā // BrP_13.58

bṛhaspater aṅgirasaḥ putro vipro mahāmuniḥ
ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ // BrP_13.59

pūrvaṃ tu vitathe tasya kṛte vai putrajanmani
tato 'tha vitatho nāma bharadvājāt suto 'bhavat // BrP_13.60

tato 'tha vitathe jāte bharatas tu divaṃ yayau
vitathaṃ cābhiṣicyātha bharadvājo vanaṃ yayau // BrP_13.61

sa cāpi vitathaḥ putrāñ janayām āsa pañca vai
suhotraṃ ca suhotāraṃ gayaṃ gargaṃ tathaiva ca // BrP_13.62

kapilaṃ ca mahātmānaṃ suhotrasya sutadvayam
kāśikaṃ ca mahāsatyaṃ tathā gṛtsamatiṃ nṛpam // BrP_13.63

tathā gṛtsamateḥ putrā brāhmaṇāḥ kṣatriyā viśaḥ
kāśikasya tu kāśeyaḥ putro dīrghatapās tathā // BrP_13.64

babhūva dīrghatapaso vidvān dhanvantariḥ sutaḥ
dhanvantares tu tanayaḥ ketumān iti viśrutaḥ // BrP_13.65

tathā ketumataḥ putro vidvān bhīmarathaḥ smṛtaḥ
putro bhīmarathasyāpi vārāṇasyadhipo 'bhavat // BrP_13.66

divodāsa iti khyātaḥ sarvakṣatrapraṇāśanaḥ
divodāsasya putras tu vīro rājā pratardanaḥ // BrP_13.67

pratardanasya putrau dvau vatso bhārgava eva ca
alarko rājaputras tu rājā sanmatimān bhuvi // BrP_13.68

haihayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ
ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt // BrP_13.69

bhadraśreṇyasya putreṇa durdamena mahātmanā
divodāsena bāleti ghṛṇayāsau visarjitaḥ // BrP_13.70

aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai
tena putreṇa bālasya prahṛtaṃ tasya bho dvijāḥ // BrP_13.71

vairasyāntaṃ muniśreṣṭhāḥ kṣatriyeṇa vidhitsatā
alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṃgaraḥ // BrP_13.72

ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca
yuvā rūpeṇa saṃpanna āsīt kāśikulodvahaḥ // BrP_13.73

lopāmudrāprasādena paramāyur avāpa saḥ
vayaso 'nte muniśreṣṭhā hatvā kṣemakarākṣasam // BrP_13.74

ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ nṛpaḥ
alarkasya tu dāyādaḥ kṣemako nāma pārthivaḥ // BrP_13.75

kṣemakasya tu putro vai varṣaketus tato 'bhavat
varṣaketoś ca dāyādo vibhur nāma prajeśvaraḥ // BrP_13.76

ānartas tu vibhoḥ putraḥ sukumāras tato 'bhavat
sukumārasya putras tu satyaketur mahārathaḥ // BrP_13.77

suto 'bhavan mahātejā rājā paramadhārmikaḥ
vatsasya vatsabhūmis tu bhargabhūmis tu bhārgavāt // BrP_13.78

ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgave
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattamāḥ // BrP_13.79

ājamīḍho 'paro vaṃśaḥ śrūyatāṃ dvijasattamāḥ
suhotrasya bṛhat putro bṛhatas tanayās trayaḥ // BrP_13.80

ajamīḍho dvimīḍhaś ca purumīḍhaś ca vīryavān
ajamīḍhasya patnyas tu tisro vai yaśasānvitāḥ // BrP_13.81

nīlī ca keśinī caiva dhūminī ca varāṅganāḥ
ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān // BrP_13.82

ājahre yo mahāsattraṃ sarvamedhamakhaṃ vibhum
patilobhena yaṃ gaṅgā vinīteva sasāra ha // BrP_13.83

necchataḥ plāvayām āsa tasya gaṅgā ca tat sadaḥ
tat tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ // BrP_13.84

jahnur apy abravīd gaṅgāṃ kruddho viprās tadā nṛpaḥ
eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham
asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi // BrP_13.85

tataḥ pītāṃ mahātmāno dṛṣṭvā gaṅgāṃ maharṣayaḥ
upaninyur mahābhāgā duhitṛtvena jāhnavīm // BrP_13.86

yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat
gaṅgāśāpena dehārdhaṃ yasyāḥ paścān nadīkṛtam // BrP_13.87

jahnos tu dayitaḥ putro ajako nāma vīryavān
ajakasya tu dāyādo balākāśvo mahīpatiḥ // BrP_13.88

babhūva mṛgayāśīlaḥ kuśikas tasya cātmajaḥ
pahnavaiḥ saha saṃvṛddho rājā vanacaraiḥ saha // BrP_13.89

kuśikas tu tapas tepe putram indrasamaṃ vibhum
labheyam iti taṃ śakras trāsād abhyetya jajñivān // BrP_13.90

sa gādhir abhavad rājā maghavā kauśikaḥ svayam
viśvāmitras tu gādheyo viśvāmitrāt tathāṣṭakaḥ // BrP_13.91

aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā
ājamīḍho 'paro vaṃśaḥ śrūyatāṃ munisattamāḥ // BrP_13.92

ajamīḍhāt tu nīlyāṃ vai suśāntir udapadyata
purujātiḥ suśānteś ca bāhyāśvaḥ purujātitaḥ // BrP_13.93

bāhyāśvatanayāḥ pañca sphītā janapadāvṛtāḥ
mudgalaḥ sṛñjayaś caiva rājā bṛhadiṣus tadā // BrP_13.94

yavīnaraś ca vikrāntaḥ kṛmilāśvaś ca pañcamaḥ
pañcaite rakṣaṇāyālaṃ deśānām iti viśrutāḥ // BrP_13.95

pañcānāṃ te tu pañcālāḥ sphītā janapadāvṛtāḥ
alaṃ saṃrakṣaṇe teṣāṃ pañcālā iti viśrutāḥ // BrP_13.96

mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ
indrasenā yato garbhaṃ vadhnyaṃ ca pratyapadyata // BrP_13.97

āsīt pañcajanaḥ putraḥ sṛñjayasya mahātmanaḥ
sutaḥ pañcajanasyāpi somadatto mahīpatiḥ // BrP_13.98

somadattasya dāyādaḥ sahadevo mahāyaśāḥ
sahadevasutaś cāpi somako nāma viśrutaḥ // BrP_13.99

ajamīḍhasuto jātaḥ kṣīṇe vaṃśe tu somakaḥ
somakasya suto jantur yasya putraśataṃ babhau // BrP_13.100

teṣāṃ yavīyān pṛṣato drupadasya pitā prabhuḥ
ājamīḍhāḥ smṛtāś caite mahātmānas tu somakāḥ // BrP_13.101

mahiṣī tv ajamīḍhasya dhūminī putragṛddhinī
pativratā mahābhāgā kulajā munisattamāḥ // BrP_13.102

sā ca putrārthinī devī vratacaryāsamanvitā
tato varṣāyutaṃ taptvā tapaḥ paramaduścaram // BrP_13.103

hutvāgniṃ vidhivat sā tu pavitrā mitabhojanā
agnihotrakuśeṣv eva suṣvāpa munisattamāḥ // BrP_13.104

dhūminyā sa tayā devyā tv ajamīḍhaḥ samīyivān
ṛkṣaṃ saṃjanayām āsa dhūmravarṇaṃ sudarśanam // BrP_13.105

ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇāt tathā
yaḥ prayāgād atikramya kurukṣetraṃ cakāra ha // BrP_13.106

puṇyaṃ ca ramaṇīyaṃ ca puṇyakṛdbhir niṣevitam
tasyānvavāyaḥ sumahān yasya nāmnātha kauravāḥ // BrP_13.107

kuroś ca putrāś catvāraḥ sudhanvā sudhanus tathā
parīkṣic ca mahābāhuḥ pravaraś cārimejayaḥ // BrP_13.108

parīkṣitas tu dāyādo dhārmiko janamejayaḥ
śrutaseno 'grasenaś ca bhīmasenaś ca nāmataḥ // BrP_13.109

ete sarve mahābhāgā vikrāntā balaśālinaḥ
janamejayasya putras tu suratho matimāṃs tathā // BrP_13.110

surathasya tu vikrāntaḥ putro jajñe vidūrathaḥ
vidūrathasya dāyāda ṛkṣa eva mahārathaḥ // BrP_13.111

dvitīyas tu bharadvājān nāmnā tenaiva viśrutaḥ
dvāv ṛkṣau somavaṃśe 'smin dvāv eva ca parīkṣitau // BrP_13.112

bhīmasenās trayo viprā dvau cāpi janamejayau
ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ // BrP_13.113

pratīpo bhīmasenāt tu pratīpasya tu śāṃtanuḥ
devāpir bāhlikaś caiva traya eva mahārathāḥ // BrP_13.114

śāṃtanos tv abhavad bhīṣmas tasmin vaṃśe dvijottamāḥ
bāhlikasya tu rājarṣer vaṃśaṃ śṛṇuta bho dvijāḥ // BrP_13.115

bāhlikasya sutaś caiva somadatto mahāyaśāḥ
jajñire somadattāt tu bhūrir bhūriśravāḥ śalaḥ // BrP_13.116

upādhyāyas tu devānāṃ devāpir abhavan muniḥ
cyavanaputraḥ kṛtaka iṣṭa āsīn mahātmanaḥ // BrP_13.117

śāṃtanus tv abhavad rājā kauravāṇāṃ dhuraṃdharaḥ
śāṃtanoḥ saṃpravakṣyāmi vaṃśaṃ trailokyaviśrutam // BrP_13.118

gāṅgaṃ devavrataṃ nāma putraṃ so 'janayat prabhuḥ
sa tu bhīṣma iti khyātaḥ pāṇḍavānāṃ pitāmahaḥ // BrP_13.119

kālī vicitravīryaṃ tu janayām āsa bho dvijāḥ
śāṃtanor dayitaṃ putraṃ dharmātmānam akalmaṣam // BrP_13.120

kṛṣṇadvaipāyanāc caiva kṣetre vaicitravīryake
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpy ajījanat // BrP_13.121

dhṛtarāṣṭras tu gāndhāryāṃ putrān utpādayac chatam
teṣāṃ duryodhanaḥ śreṣṭhaḥ sarveṣām api sa prabhuḥ // BrP_13.122

pāṇḍor dhanaṃjayaḥ putraḥ saubhadras tasya cātmajaḥ
abhimanyoḥ parīkṣit tu pitā pārīkṣitasya ha // BrP_13.123

pārīkṣitasya kāśyāyāṃ dvau putrau saṃbabhūvatuḥ
candrāpīḍas tu nṛpatiḥ sūryāpīḍaś ca mokṣavit // BrP_13.124

candrāpīḍasya putrāṇāṃ śatam uttamadhanvinām
jānamejayam ity evaṃ kṣātraṃ bhuvi pariśrutam // BrP_13.125

teṣāṃ jyeṣṭhas tu tatrāsīt pure vāraṇasāhvaye
satyakarṇo mahābāhur yajvā vipuladakṣiṇaḥ // BrP_13.126

satyakarṇasya dāyādaḥ śvetakarṇaḥ pratāpavān
aputraḥ sa tu dharmātmā praviveśa tapovanam // BrP_13.127

tasmād vanagatā garbhaṃ yādavī pratyapadyata
sucāror duhitā subhrūr mālinī grāhamālinī // BrP_13.128

saṃbhūte sa ca garbhe ca śvetakarṇaḥ prajeśvaraḥ
anvagacchat kṛtaṃ pūrvaṃ mahāprasthānam acyutam // BrP_13.129

sā tu dṛṣṭvā priyaṃ taṃ tu mālinī pṛṣṭhato 'nvagāt
sucāror duhitā sādhvī vane rājīvalocanā // BrP_13.130

pathi sā suṣuve bālā sukumāraṃ kumārakam
tam apāsyātha tatraiva rājānaṃ sānvagacchata // BrP_13.131

pativratā mahābhāgā draupadīva purā satī
kumāraḥ sukumāro 'sau giripṛṣṭhe ruroda ha // BrP_13.132

dayārthaṃ tasya meghās tu prādurāsan mahātmanaḥ
śraviṣṭhāyās tu putrau dvau paippalādiś ca kauśikaḥ // BrP_13.133

dṛṣṭvā kṛpānvitau gṛhya tau prākṣālayatāṃ jale
nighṛṣṭau tasya pārśvau tu śilāyāṃ rudhiraplutau // BrP_13.134

ajaśyāmaḥ sa pārśvābhyāṃ ghṛṣṭābhyāṃ susamāhitaḥ
ajaśyāmau tu tatpārśvau devena saṃbabhūvatuḥ // BrP_13.135

athājapārśva iti vai cakrāte nāma tasya tau
sa tu remakaśālāyāṃ dvijābhyām abhivardhitaḥ // BrP_13.136

remakasya tu bhāryā tam udvahat putrakāraṇāt
rematyāḥ sa tu putro 'bhūd brāhmaṇau sacivau tu tau // BrP_13.137

teṣāṃ putrāś ca pautrāś ca yugapattulyajīvinaḥ
sa eṣa pauravo vaṃśaḥ pāṇḍavānāṃ mahātmanām // BrP_13.138

śloko 'pi cātra gīto 'yaṃ nāhuṣeṇa yayātinā
jarāsaṃkramaṇe pūrvaṃ tadā prītena dhīmatā // BrP_13.139

acandrārkagrahā bhūmir bhaved iyam asaṃśayam
apauravā mahī naiva bhaviṣyati kadācana // BrP_13.140

eṣa vaḥ pauravo vaṃśo vikhyātaḥ kathito mayā
turvasos tu pravakṣyāmi druhyoś cānor yados tathā // BrP_13.141

turvasos tu suto vahnir gobhānus tasya cātmajaḥ
gobhānos tu suto rājā aiśānur aparājitaḥ // BrP_13.142

karaṃdhamas tu aiśānor maruttas tasya cātmajaḥ
anyas tv āvikṣito rājā maruttaḥ kathito mayā // BrP_13.143

anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ
duhitā saṃyatā nāma tasyāsīt pṛthivīpateḥ // BrP_13.144

dakṣiṇārthaṃ tu sā dattā saṃvartāya mahātmane
duṣyantaṃ pauravaṃ cāpi lebhe putram akalmaṣam // BrP_13.145

evaṃ yayātiśāpena jarāsaṃkramaṇe tadā
pauravaṃ turvasor vaṃśaṃ praviveśa dvijottamāḥ // BrP_13.146

duṣyantasya tu dāyādaḥ karūromaḥ prajeśvaraḥ
karūromād athāhrīdaś catvāras tasya cātmajāḥ // BrP_13.147

pāṇḍyaś ca keralaś caiva kālaś colaś ca pārthivaḥ
druhyoś ca tanayo rājan babhrusetuś ca pārthivaḥ // BrP_13.148

aṅgārasetus tatputro marutāṃ patir ucyate
yauvanāśvena samare kṛcchreṇa nihato balī // BrP_13.149

yuddhaṃ sumahad apy āsīn māsān paricarad daśa
aṅgārasetor dāyādo gāndhāro nāma pārthivaḥ // BrP_13.150

khyāyate yasya nāmnā vai gāndhāraviṣayo mahān
gāndhāradeśajāś caiva turagā vājināṃ varāḥ // BrP_13.151

anos tu putro dharmo 'bhūd dyūtas tasyātmajo 'bhavat
dyūtād vanaduho jajñe pracetās tasya cātmajaḥ // BrP_13.152

pracetasaḥ sucetās tu kīrtitās tv anavo mayā
babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ // BrP_13.153

sahasrādaḥ payodaś ca kroṣṭā nīlo 'ñjikas tathā
sahasrādasya dāyādās trayaḥ paramadhārmikāḥ // BrP_13.154

haihayaś ca hayaś caiva rājā veṇuhayas tathā
haihayasyābhavat putro dharmanetra iti śrutaḥ // BrP_13.155

dharmanetrasya kārtas tu sāhañjas tasya cātmajaḥ
sāhañjanī nāma purī tena rājñā niveśitā // BrP_13.156

āsīn mahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān
bhadraśreṇyasya dāyādo durdamo nāma viśrutaḥ // BrP_13.157

durdamasya suto dhīmān kanako nāma nāmataḥ
kanakasya tu dāyādāś catvāro lokaviśrutāḥ // BrP_13.158

kṛtavīryaḥ kṛtaujāś ca kṛtadhanvā tathaiva ca
kṛtāgnis tu caturtho 'bhūt kṛtavīryād athārjunaḥ // BrP_13.159

yo 'sau bāhusahasreṇa saptadvīpeśvaro 'bhavat
jigāya pṛthivīm eko rathenādityavarcasā // BrP_13.160

sa hi varṣāyutaṃ taptvā tapaḥ paramaduścaram
dattam ārādhayām āsa kārtavīryo 'trisaṃbhavam // BrP_13.161

tasmai datto varān prādāc caturo bhūritejasaḥ
pūrvaṃ bāhusahasraṃ tu prārthitaṃ sumahad varam // BrP_13.162

adharme 'dhīyamānasya sadbhis tatra nivāraṇam
ugreṇa pṛthivīṃ jitvā dharmeṇaivānurañjanam // BrP_13.163

saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ
saṃgrāme vartamānasya vadhaṃ cābhyadhikād raṇe // BrP_13.164

tasya bāhusahasraṃ tu yudhyataḥ kila bho dvijāḥ
yogād yogīśvarasyeva prādurbhavati māyayā // BrP_13.165

teneyaṃ pṛthivī sarvā saptadvīpā sapattanā
sasamudrā sanagarā ugreṇa vidhinā jitā // BrP_13.166

tena saptasu dvīpeṣu sapta yajñaśatāni ca
prāptāni vidhinā rājñā śrūyante munisattamāḥ // BrP_13.167

sarve yajñā muniśreṣṭhāḥ sahasraśatadakṣiṇāḥ
sarve kāñcanayūpāś ca sarve kāñcanavedayaḥ // BrP_13.168

sarve devair muniśreṣṭhā vimānasthair alaṃkṛtaiḥ
gandharvair apsarobhiś ca nityam evopaśobhitāḥ // BrP_13.169

yasya yajñe jagau gāthāṃ gandharvo nāradas tathā
varīdāsātmajo vidvān mahimnā tasya vismitaḥ // BrP_13.170

nārada uvāca

na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ
yajñair dānais tapobhiś ca vikrameṇa śrutena ca // BrP_13.171

sa hi saptasu dvīpeṣu carmī khaḍgī śarāsanī
rathī dvīpān anucaran yogī saṃdṛśyate nṛbhiḥ // BrP_13.172

anaṣṭadravyatā caiva na śoko na ca vibhramaḥ
prabhāveṇa mahārājñaḥ prajā dharmeṇa rakṣataḥ // BrP_13.173

sa sarvaratnabhāk samrāṭ cakravartī babhūva ha
sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva ca // BrP_13.174

sa eva vṛṣṭyā parjanyo yogitvād arjuno 'bhavat
sa vai bāhusahasreṇa jyāghātakaṭhinatvacā // BrP_13.175

bhāti raśmisahasreṇa śaradīva ca bhāskaraḥ
sa hi nāgān manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ // BrP_13.176

karkoṭakasutāñ jitvā puryāṃ tasyāṃ nyaveśayat
sa vai vegaṃ samudrasya prāvṛṭkāle 'mbujekṣaṇaḥ // BrP_13.177

krīḍann iva bhujodbhinnaṃ pratisrotaś cakāra ha
luṇṭhitā krīḍatā tena nadī tadgrāmamālinī // BrP_13.178

caladūrmisahasreṇa śaṅkitābhyeti narmadā
tasya bāhusahasreṇa kṣipyamāṇe mahodadhau // BrP_13.179

bhayān nilīnā niśceṣṭhāḥ pātālasthā mahīsurāḥ
cūrṇīkṛtamahāvīciṃ calanmīnamahātimim // BrP_13.180

mārutāviddhaphenaugham āvartakṣobhasaṃkulam
prāvartayat tadā rājā sahasreṇa ca bāhunā // BrP_13.181

devāsurasamākṣiptaḥ kṣīrodam iva mandaraḥ
mandarakṣobhacakitā amṛtotpādaśaṅkitāḥ // BrP_13.182

sahasotpatitā bhītā bhīmaṃ dṛṣṭvā nṛpottamam
natā niścalamūrdhāno babhūvus te mahoragāḥ // BrP_13.183

sāyāhne kadalīkhaṇḍāḥ kampitā iva vāyunā
sa vai baddhvā dhanur jyābhir utsiktaṃ pañcabhiḥ śaraiḥ // BrP_13.184

laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt
nirjitya vaśam ānīya māhiṣmatyāṃ babandha tam // BrP_13.185

śrutvā tu baddhaṃ paulastyaṃ rāvaṇaṃ tv arjunena ca
tato gatvā pulastyas tam arjunaṃ dadṛśe svayam // BrP_13.186

mumoca rakṣaḥ paulastyaṃ pulastyenābhiyācitaḥ
yasya bāhusahasrasya babhūva jyātalasvanaḥ // BrP_13.187

yugānte toyadasyeva sphuṭato hy aśaner iva
aho bata mṛdhe vīryaṃ bhārgavasya yad acchinat // BrP_13.188

rājño bāhusahasrasya haimaṃ tālavanaṃ yathā
tṛṣitena kadācit sa bhikṣitaś citrabhānunā // BrP_13.189

sa bhikṣām adadād vīraḥ sapta dvīpān vibhāvasoḥ
purāṇi grāmaghoṣāṃś ca viṣayāṃś caiva sarvaśaḥ // BrP_13.190

jajvāla tasya sarvāṇi citrabhānur didhṛkṣayā
sa tasya puruṣendrasya prabhāveṇa mahātmanaḥ // BrP_13.191

dadāha kārtavīryasya śailāṃś caiṣa vanāni ca
sa śūnyam āśramaṃ ramyaṃ varuṇasyātmajasya vai // BrP_13.192

dadāha balavadbhītaś citrabhānuḥ sa haihayaḥ
yaṃ lebhe varuṇaḥ putraṃ purā bhāsvantam uttamam // BrP_13.193

vasiṣṭhaṃ nāma sa muniḥ khyāta āpava ity uta
yatrāpavas tu taṃ krodhāc chaptavān arjunaṃ vibhuḥ // BrP_13.194

yasmān na varjitam idaṃ vanaṃ te mama haihaya
tasmāt te duṣkaraṃ karma kṛtam anyo haniṣyati // BrP_13.195

rāmo nāma mahābāhur jāmadagnyaḥ pratāpavān
chittvā bāhusahasraṃ te pramathya tarasā balī // BrP_13.196

tapasvī brāhmaṇas tvāṃ tu haniṣyati sa bhārgavaḥ
anaṣṭadravyatā yasya babhūvāmitrakarṣiṇaḥ // BrP_13.197

pratāpena narendrasya prajā dharmeṇa rakṣataḥ
prāptas tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ // BrP_13.198

varas tathaiva bho viprāḥ svayam eva vṛtaḥ purā
tasya putraśataṃ tv āsīt pañca śeṣā mahātmanaḥ // BrP_13.199

kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ
śūrasenaś ca śūraś ca vṛṣaṇo madhupadhvajaḥ // BrP_13.200

jayadhvajaś ca nāmnāsīd āvantyo nṛpatir mahān
kārtavīryasya tanayā vīryavanto mahābalāḥ // BrP_13.201

jayadhvajasya putras tu tālajaṅgho mahābalaḥ
tasya putraśataṃ khyātās tālajaṅghā iti smṛtāḥ // BrP_13.202

teṣāṃ kule muniśreṣṭhā haihayānāṃ mahātmanām
vītihotrāḥ sujātāś ca bhojāś cāvantayaḥ smṛtāḥ // BrP_13.203

tauṇḍikerāś ca vikhyātās tālajaṅghās tathaiva ca
bharatāś ca sujātāś ca bahutvān nānukīrtitāḥ // BrP_13.204

vṛṣaprabhṛtayo viprā yādavāḥ puṇyakarmiṇaḥ
vṛṣo vaṃśadharas tatra tasya putro 'bhavan madhuḥ // BrP_13.205

madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśakṛt
vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ // BrP_13.206

yādavā yadunāmnā te nirucyante ca haihayāḥ
na tasya vittanāśaḥ syān naṣṭaṃ prati labhec ca saḥ // BrP_13.207

kārtavīryasya yo janma kathayed iha nityaśaḥ
ete yayātiputrāṇāṃ pañca vaṃśā dvijottamāḥ // BrP_13.208

kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai
bhūtānīva muniśreṣṭhāḥ pañca sthāvarajaṅgamān // BrP_13.209

śrutvā pañca visargāṃs tu rājā dharmārthakovidaḥ
vaśī bhavati pañcānām ātmajānāṃ tatheśvaraḥ // BrP_13.210

labhet pañca varāṃś caiva durlabhān iha laukikān
āyuḥ kīrtiṃ tathā putrān aiśvaryaṃ bhūtim eva ca // BrP_13.211

dhāraṇāc chravaṇāc caiva pañcavargasya bho dvijāḥ
kroṣṭor vaṃśaṃ muniśreṣṭhāḥ śṛṇudhvaṃ gadato mama // BrP_13.212

yador vaṃśadharasyātha yajvinaḥ puṇyakarmiṇaḥ
kroṣṭor vaṃśaṃ hi śrutvaiva sarvapāpaiḥ pramucyate
yasyānvavāyajo viṣṇur harir vṛṣṇikulodvahaḥ // BrP_13.213

lomaharṣaṇa uvāca

gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ
gāndhārī janayām āsa anamitraṃ mahābalam // BrP_14.1

mādrī yudhājitaṃ putraṃ tato 'nyaṃ devamīḍhuṣam
teṣāṃ vaṃśas tridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ // BrP_14.2

mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau
jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā // BrP_14.3

śvaphalkas tu muniśreṣṭhā dharmātmā yatra vartate
nāsti vyādhibhayaṃ tatra nāvarṣas tapam eva ca // BrP_14.4

kadācit kāśirājasya viṣaye munisattamāḥ
trīṇi varṣāṇi pūrṇāni nāvarṣat pākaśāsanaḥ // BrP_14.5

sa tatra cānayām āsa śvaphalkaṃ paramārcitam
śvaphalkaparivartena vavarṣa harivāhanaḥ // BrP_14.6

śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata
gāndinīṃ nāma gāṃ sā ca dadau viprāya nityaśaḥ // BrP_14.7

dātā yajvā ca vīraś ca śrutavān atithipriyaḥ
akrūraḥ suṣuve tasmāc chvaphalkād bhūridakṣiṇaḥ // BrP_14.8

upamadgus tathā madgur meduraś cārimejayaḥ
avikṣitas tathākṣepaḥ śatrughnaś cārimardanaḥ // BrP_14.9

dharmadhṛg yatidharmā ca dharmokṣāndhakarus tathā
āvāhaprativāhau ca sundarī ca varāṅganā // BrP_14.10

akrūreṇograsenāyāṃ sugātryāṃ dvijasattamāḥ
prasenaś copadevaś ca jajñāte devavarcasau // BrP_14.11

citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca
aśvagrīvo 'śvabāhuś ca svapārśvakagaveṣaṇau // BrP_14.12

ariṣṭanemir aśvaś ca sudharmā dharmabhṛt tathā
subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau // BrP_14.13

asiknyāṃ janayām āsa śūraṃ vai devamīḍhuṣam
mahiṣyāṃ jajñire śūrā bhojyāyāṃ puruṣā daśa // BrP_14.14

vasudevo mahābāhuḥ pūrvam ānakadundubhiḥ
jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi // BrP_14.15

ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi
papāta puṣpavarṣaś ca śūrasya janane mahān // BrP_14.16

manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi
yasyāsīt puruṣāgryasya kāntiś candramaso yathā // BrP_14.17

devabhāgas tato jajñe tathā devaśravāḥ punaḥ
anādhṛṣṭiḥ kanavako vatsavān atha gṛñjamaḥ // BrP_14.18

śyāmaḥ śamīko gaṇḍūṣaḥ pañca cāsya varāṅganāḥ
pṛthukīrtiḥ pṛthā caiva śrutadevā śrutaśravā // BrP_14.19

rājādhidevī ca tathā pañcaitā vīramātaraḥ
śrutaśravāyāṃ caidyas tu śiśupālo 'bhavan nṛpaḥ // BrP_14.20

hiraṇyakaśipur yo 'sau daityarājo 'bhavat purā
pṛthukīrtyāṃ tu saṃjajñe tanayo vṛddhaśarmaṇaḥ // BrP_14.21

karūṣādhipatir vīro dantavakro mahābalaḥ
pṛthāṃ duhitaraṃ cakre kuntis tāṃ pāṇḍur āvahat // BrP_14.22

yasyāṃ sa dharmavid rājā dharmo jajñe yudhiṣṭhiraḥ
bhīmasenas tathā vātād indrāc caiva dhanaṃjayaḥ // BrP_14.23

loke pratiratho vīraḥ śakratulyaparākramaḥ
anamitrāc chanir jajñe kaniṣṭhād vṛṣṇinandanāt // BrP_14.24

śaineyaḥ satyakas tasmād yuyudhānaś ca sātyakiḥ
uddhavo devabhāgasya mahābhāgaḥ suto 'bhavat // BrP_14.25

paṇḍitānāṃ paraṃ prāhur devaśravasam uttamam
aśmakyaṃ prāptavān putram anādhṛṣṭir yaśasvinam // BrP_14.26

nivṛttaśatruṃ śatrughnaṃ śrutadevā tv ajāyata
śrutadevātmajās te tu naiṣādir yaḥ pariśrutaḥ // BrP_14.27

ekalavyo muniśreṣṭhā niṣādaiḥ parivardhitaḥ
vatsavate tv aputrāya vasudevaḥ pratāpavān
adbhir dadau sutaṃ vīraṃ śauriḥ kauśikam aurasam // BrP_14.28

gaṇḍūṣāya hy aputrāya viṣvakseno dadau sutān
cārudeṣṇaṃ sudeṣṇaṃ ca pañcālaṃ kṛtalakṣaṇam // BrP_14.29

asaṃgrāmeṇa yo vīro nāvartata kadācana
raukmiṇeyo mahābāhuḥ kanīyān dvijasattamāḥ // BrP_14.30

vāyasānāṃ sahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ
cārūn adyopabhokṣyāmaś cārudeṣṇahatān iti // BrP_14.31

tantrijas tantripālaś ca sutau kanavakasya tau
vīruś cāśvahanuś caiva vīrau tāv atha gṛñjimau // BrP_14.32

śyāmaputraḥ śamīkas tu śamīko rājyam āvahat
jugupsamāno bhojatvād rājasūyam avāpa saḥ // BrP_14.33

ajātaśatruḥ śatrūṇāṃ jajñe tasya vināśanaḥ
vasudevasutān vīrān kīrtayiṣyāmy ataḥ param // BrP_14.34

vṛṣṇes trividham evaṃ tu bahuśākhaṃ mahaujasam
dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate // BrP_14.35

yāḥ patnyo vasudevasya caturdaśa varāṅganāḥ
pauravī rohiṇī nāma madirāditathāvarā // BrP_14.36

vaiśākhī ca tathā bhadrā sunāmnī caiva pañcamī
sahadevā śāntidevā śrīdevī devarakṣitā // BrP_14.37

vṛkadevy upadevī ca devakī caiva saptamī
sutanur vaḍavā caiva dve ete paricārike // BrP_14.38

pauravī rohiṇī nāma bāhlikasyātmajābhavat
jyeṣṭhā patnī muniśreṣṭhā dayitānakadundubheḥ // BrP_14.39

lebhe jyeṣṭhaṃ sutaṃ rāmaṃ śaraṇyaṃ śaṭham eva ca
durdamaṃ damanaṃ śubhraṃ piṇḍārakam uśīnaram // BrP_14.40

citrā nāma kumārī ca rohiṇītanayā nava
citrā subhadreti punar vikhyātā munisattamāḥ // BrP_14.41

vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ
rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ // BrP_14.42

subhadrāyāṃ rathī pārthād abhimanyur ajāyata
akrūrāt kāśikanyāyāṃ satyaketur ajāyata // BrP_14.43

vasudevasya bhāryāsu mahābhāgāsu saptasu
ye putrā jajñire śūrāḥ samastāṃs tān nibodhata // BrP_14.44

bhojaś ca vijayaś caiva śāntidevāsutāv ubhau
vṛkadevaḥ sunāmāyāṃ gadaś cāstāṃ sutāv ubhau // BrP_14.45

agāvahaṃ mahātmānaṃ vṛkadevī vyajāyata
kanyā trigartarājasya bhāryā vai śiśirāyaṇeḥ // BrP_14.46

jijñāsāṃ pauruṣe cakre na caskande ca pauruṣam
kṛṣṇāyasasamaprakhyo varṣe dvādaśame tathā // BrP_14.47

mithyābhiśasto gārgyas tu manyunātisamīritaḥ
ghoṣakanyām upādāya maithunāyopacakrame // BrP_14.48

gopālī cāpsarās tasya gopastrīveṣadhāriṇī
dhārayām āsa gārgyasya garbhaṃ durdharam acyutam // BrP_14.49

mānuṣyāṃ gargabhāryāyāṃ niyogāc chūlapāṇinaḥ
sa kālayavano nāma jajñe rājā mahābalaḥ // BrP_14.50

vṛttapūrvārdhakāyas tu siṃhasaṃhanano yuvā
aputrasya sa rājñas tu vavṛdhe 'ntaḥpure śiśuḥ // BrP_14.51

yavanasya muniśreṣṭhāḥ sa kālayavano 'bhavat
āyudhyamāno nṛpatiḥ paryapṛcchad dvijottamam // BrP_14.52

vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ
akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā // BrP_14.53

dūtaṃ saṃpreṣayām āsa vṛṣṇyandhakaniveśanam
tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim // BrP_14.54

sametā mantrayām āsur yavanasya bhayāt tadā
kṛtvā viniścayaṃ sarve palāyanam arocayan // BrP_14.55

vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam
kuśasthalīṃ dvāravatīṃ niveśayitum īpsavaḥ // BrP_14.56

iti kṛṣṇasya janmedaṃ yaḥ śucir niyatendriyaḥ
parvasu śrāvayed vidvān anṛṇaḥ sa sukhī bhavet // BrP_14.59

lomaharṣaṇa uvāca

kroṣṭor athābhavat putro vṛjinīvān mahāyaśāḥ
vārjinīvatam icchanti svāhiṃ svāhākṛtāṃ varam // BrP_15.1

svāhiputro 'bhavad rājā uṣadgur vadatāṃ varaḥ
mahākratubhir īje yo vividhair bhūridakṣiṇaiḥ // BrP_15.2

tataḥ prasūtim icchan vai uṣadguḥ so 'gryam ātmajam
jajñe citrarathas tasya putraḥ karmabhir anvitaḥ // BrP_15.3

āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ
śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇām anuṣṭhitaḥ // BrP_15.4

pṛthuśravāḥ pṛthuyaśā rājāsīc chāśibindavaḥ
śaṃsanti ca purāṇajñāḥ pārthaśravasam antaram // BrP_15.5

antarasya suyajñas tu suyajñatanayo 'bhavat
uṣato yajñam akhilaṃ svadharme ca kṛtādaraḥ // BrP_15.6

śineyur abhavat putra uṣataḥ śatrutāpanaḥ
marutas tasya tanayo rājarṣir abhavan nṛpaḥ // BrP_15.7

maruto 'labhata jyeṣṭhaṃ sutaṃ kambalabarhiṣam
cacāra vipulaṃ dharmam amarṣāt pratyabhāg api // BrP_15.8

sa satprasūtim icchan vai sutaṃ kambalabarhiṣaḥ
babhūva rukmakavacaḥ śataprasavataḥ sutaḥ // BrP_15.9

nihatya rukmakavacaḥ śataṃ kavacināṃ raṇe
dhanvināṃ niśitair bāṇair avāpa śriyam uttamām // BrP_15.10

jajñe ca rukmakavacāt parajit paravīrahā
jajñire pañca putrās tu mahāvīryāḥ parājitāḥ // BrP_15.11

rukmeṣuḥ pṛthurukmaś ca jyāmaghaḥ pālito hariḥ
pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau // BrP_15.12

rukmeṣur abhavad rājā pṛthurukmasya saṃśrayāt
tābhyāṃ pravrājito rājā jyāmagho 'vasad āśrame // BrP_15.13

praśāntaś ca tadā rājā brāhmaṇaiś cāvabodhitaḥ
jagāma dhanur ādāya deśam anyaṃ dhvajī rathī // BrP_15.14

narmadākūlam ekākīm ekalāṃ mṛttikāvatīm
ṛkṣavantaṃ giriṃ jitvā śuktimatyām uvāsa saḥ // BrP_15.15

jyāmaghasyābhavad bhāryā śaibyā balavatī satī
aputro 'pi sa rājā vai nānyāṃ bhāryām avindata // BrP_15.16

tasyāsīd vijayo yuddhe tatra kanyām avāpa saḥ
bhāryām uvāca saṃtrastaḥ snuṣeti sa janeśvaraḥ // BrP_15.17

etac chrutvābravīd devī kasya deva snuṣeti vai
abravīt tad upaśrutya jyāmagho rājasattamaḥ // BrP_15.18

rājovāca

yas te janiṣyate putras tasya bhāryopapāditā // BrP_15.19

lomaharṣaṇa uvāca

ugreṇa tapasā tasyāḥ kanyāyāḥ sā vyajāyata
putraṃ vidarbhaṃ subhāgā śaibyā pariṇatā satī // BrP_15.20

rājaputryāṃ tu vidvāṃsau snuṣāyāṃ krathakaiśikau
paścād vidarbho 'janayac chūrau raṇaviśāradau // BrP_15.21

bhīmo vidarbhasya sutaḥ kuntis tasyātmajo 'bhavat
kunter dhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān // BrP_15.22

dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ
āvantaś ca daśārhaś ca balī viṣaharaś ca saḥ // BrP_15.23

daśārhasya suto vyomā vyomno jīmūta ucyate
jīmūtaputro vikṛtis tasya bhīmarathaḥ smṛtaḥ // BrP_15.24

atha bhīmarathasyāsīt putro navarathas tathā
tasya cāsīd daśarathaḥ śakunis tasya cātmajaḥ // BrP_15.25

tasmāt karambhaḥ kārambhir devarāto 'bhavan nṛpaḥ
devakṣatro 'bhavat tasya vṛddhakṣatro mahāyaśāḥ // BrP_15.26

devagarbhasamo jajñe devakṣatrasya nandanaḥ
madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api // BrP_15.27

madhor jajñe 'tha vaidarbhyāṃ purudvān puruṣottamaḥ
aikṣvākī cābhavad bhāryā madhos tasyāṃ vyajāyata // BrP_15.28

satvān sarvaguṇopetaḥ sātvatā kīrtivardhanaḥ
imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ
yujyate paramaprītyā prajāvāṃś ca bhavet sadā // BrP_15.29

lomaharṣaṇa uvāca

satvataḥ sattvasaṃpannān kauśalyā suṣuve sutān
bhāginaṃ bhajamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam // BrP_15.30

andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam
teṣāṃ visargāś catvāro vistareṇeha kīrtitāḥ // BrP_15.31

bhajamānasya sṛñjayyau bāhyakāthopabāhyakā
āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ // BrP_15.32

krimiś ca kramaṇaś caiva dhṛṣṭaḥ śūraḥ puraṃjayaḥ
ete bāhyakasṛñjayyāṃ bhajamānād vijajñire // BrP_15.33

āyutājit sahasrājic chatājit tv atha dāsakaḥ
upabāhyakasṛñjayyāṃ bhajamānād vijajñire // BrP_15.34

yajvā devāvṛdho rājā cacāra vipulaṃ tapaḥ
putraḥ sarvaguṇopeto mama syād iti niścitaḥ // BrP_15.35

saṃyujyamānas tapasā parṇāśāyā jalaṃ spṛśan
sadopaspṛśatas tasya cakāra priyam āpagā // BrP_15.36

cintayābhiparītā sā na jagāmaiva niścayam
kalyāṇatvān narapates tasya sā nimnagottamā // BrP_15.37

nādhyagacchat tu tāṃ nārīṃ yasyām evaṃvidhaḥ sutaḥ
bhavet tasmāt svayaṃ gatvā bhavāmy asya sahānugā // BrP_15.38

atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ
varayām āsa nṛpatiṃ tām iyeṣa ca sa prabhuḥ // BrP_15.39

tasyām ādhatta garbhaṃ sa tejasvinam udāradhīḥ
atha sā daśame māsi suṣuve saritāṃ varā // BrP_15.40

putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhaṃ dvijāḥ
atra vaṃśe purāṇajñā gāyantīti pariśrutam // BrP_15.41

guṇān devāvṛdhasyāpi kīrtayanto mahātmanaḥ
yathaivāgre tathā dūrāt paśyāmas tāvad antikāt // BrP_15.42

babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ
ṣaṣṭiś ca ṣaṭ ca puruṣāḥ sahasrāṇi ca sapta ca // BrP_15.43

ete 'mṛtatvaṃ prāptā vai babhror devāvṛdhād api
yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ // BrP_15.44

tasyānvavāyaḥ sumahān bhojā ye sārtikāvatāḥ
andhakāt kāśyaduhitā caturo 'labhatātmajān // BrP_15.45

kukuraṃ bhajamānaṃ ca sasakaṃ balabarhiṣam
kukurasya suto vṛṣṭir vṛṣṭes tu tanayas tathā // BrP_15.46

kapotaromā tasyātha tiliris tanayo 'bhavat
jajñe punar vasus tasmād abhijic ca punar vasoḥ // BrP_15.47

tathā vai putramithunaṃ babhūvābhijitaḥ kila
āhukaḥ śrāhukaś caiva khyātau khyātimatāṃ varau // BrP_15.48

imāṃ codāharanty atra gāthāṃ prati tam āhukam
śvetena parivāreṇa kiśorapratimo mahān // BrP_15.49

aśītivarmaṇā yukta āhukaḥ prathamaṃ vrajet
nāputravān nāśatado nāsahasraśatāyuṣaḥ // BrP_15.50

nāśuddhakarmā nāyajvā yo bhojam abhito vrajet
pūrvasyāṃ diśi nāgānāṃ bhojasya prayayuḥ kila // BrP_15.51

somāt saṅgānukarṣāṇāṃ dhvajināṃ savarūthinām
rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu // BrP_15.52

raupyakāñcanakakṣāṇāṃ sahasrāṇy ekaviṃśatiḥ
tāvaty eva sahasrāṇi uttarasyāṃ tathā diśi // BrP_15.53

ābhūmipālā bhojās tu santi jyākiṅkiṇīkinaḥ
āhuḥ kiṃ cāpy avantibhyaḥ svasāraṃ dadur andhakāḥ // BrP_15.54

āhukasya tu kāśyāyāṃ dvau putrau saṃbabhūvatuḥ
devakaś cograsenaś ca devagarbhasamāv ubhau // BrP_15.55

devakasyābhavan putrāś catvāras tridaśopamāḥ
devavān upadevaś ca saṃdevo devarakṣitaḥ // BrP_15.56

kumāryaḥ sapta cāsyātha vasudevāya tā dadau
devakī śāntidevā ca sudevā devarakṣitā // BrP_15.57

vṛkadevy upadevī ca sunāmnī caiva saptamī
navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ // BrP_15.58

nyagrodhaś ca sunāmā ca tathā kaṅkaḥ subhūṣaṇaḥ
rāṣṭrapālo 'tha sutanur anāvṛṣṭis tu puṣṭimān // BrP_15.59

teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā
sutanū rāṣṭrapālī ca kaṅkā caiva varāṅganā // BrP_15.60

ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ
kukurāṇām imaṃ vaṃśaṃ dhārayann amitaujasām // BrP_15.61

ātmano vipulaṃ vaṃśaṃ prajāvān āpnuyān naraḥ // BrP_15.62

lomaharṣaṇa uvāca

bhajamānasya putro 'tha rathamukhyo vidūrathaḥ
rājādhidevaḥ śūras tu vidūrathasuto 'bhavat // BrP_16.1

rājādhidevasya sutā jajñire vīryavattarāḥ
dattātidattau balinau śoṇāśvaḥ śvetavāhanaḥ // BrP_16.2

śamī ca daṇḍaśarmā ca dantaśatruś ca śatrujit
śravaṇā ca śraviṣṭhā ca svasārau saṃbabhūvatuḥ // BrP_16.3

śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ
svayaṃbhojaḥ svayaṃbhojād bhadikaḥ saṃbabhūva ha // BrP_16.4

tasya putrā babhūvur hi sarve bhīmaparākramāḥ
kṛtavarmāgrajas teṣāṃ śatadhanvā tu madhyamaḥ // BrP_16.5

devāntaś ca narāntaś ca bhiṣagvaitaraṇaś ca yaḥ
sudāntaś cātidāntaś ca nikāśyaḥ kāmadambhakaḥ // BrP_16.6

devāntasyābhavat putro vidvān kambalabarhiṣaḥ
asamaujāḥ sutas tasya nāsamaujāś ca tāv ubhau // BrP_16.7

ajātaputrāya sutān pradadāv asamaujase
sudaṃṣṭraś ca sucāruś ca kṛṣṇa ity andhakāḥ smṛtāḥ // BrP_16.8

gāndhārī caiva mādrī ca kroṣṭubhārye babhūvatuḥ
gāndhārī janayām āsa anamitraṃ mahābalam // BrP_16.9

mādrī yudhājitaṃ putraṃ tato vai devamīdhuṣam
anamitram amitrāṇāṃ jetāram aparājitam // BrP_16.10

anamitrasuto nighno nighnato dvau babhūvatuḥ
prasenaś cātha satrājic chatrusenājitāv ubhau // BrP_16.11

praseno dvāravatyāṃ tu nivasan yo mahāmaṇim
divyaṃ syamantakaṃ nāma sa sūryād upalabdhavān // BrP_16.12

tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat
sa kadācin niśāpāye rathena rathināṃ varaḥ // BrP_16.13

toyakūlam apaḥ spraṣṭum upasthātuṃ yayau ravim
tasyopatiṣṭhataḥ sūryaṃ vivasvān agrataḥ sthitaḥ // BrP_16.14

vispaṣṭamūrtir bhagavāṃs tejomaṇḍalavān vibhuḥ
atha rājā vivasvantam uvāca sthitam agrataḥ // BrP_16.15

yathaiva vyomni paśyāmi sadā tvāṃ jyotiṣāṃ pate
tejomaṇḍalinaṃ devaṃ tathaiva purataḥ sthitam // BrP_16.16

ko viśeṣo 'sti me tvattaḥ sakhyenopagatasya vai
etac chrutvā tu bhagavān maṇiratnaṃ syamantakam // BrP_16.17

svakaṇṭhād avamucyātha ekānte nyastavān vibhuḥ
tato vigrahavantaṃ taṃ dadarśa nṛpatis tadā // BrP_16.18

prītimān atha taṃ dṛṣṭvā muhūrtaṃ kṛtavān kathām
tam abhiprasthitaṃ bhūyo vivasvantaṃ sa satrajit // BrP_16.19

lokān bhāsayase sarvān yena tvaṃ satataṃ prabho
tad etan maṇiratnaṃ me bhagavan dātum arhasi // BrP_16.20

tataḥ syamantakamaṇiṃ dattavān bhāskaras tadā
sa tam ābadhya nagarīṃ praviveśa mahīpatiḥ // BrP_16.21

taṃ janāḥ paryadhāvanta sūryo 'yaṃ gacchatīti ha
svāṃ purīṃ sa visiṣmāya rājā tv antaḥpuraṃ tathā // BrP_16.22

taṃ prasenajitaṃ divyaṃ maṇiratnaṃ syamantakam
dadau bhrātre narapatiḥ premṇā satrājid uttamam // BrP_16.23

sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane
kālavarṣī ca parjanyo na ca vyādhibhayaṃ hy abhūt // BrP_16.24

lipsāṃ cakre prasenasya maṇiratne syamantake
govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ // BrP_16.25

kadācin mṛgayāṃ yātaḥ prasenas tena bhūṣitaḥ
syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt // BrP_16.26

atha siṃhaṃ pradhāvantam ṛkṣarājo mahābalaḥ
nihatya maṇiratnaṃ tad ādāya prāviśad guhām // BrP_16.27

tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt
prārthanāṃ tāṃ maṇer baddhvā sarva eva śaśaṅkire // BrP_16.28

sa śaṅkyamāno dharmātmā akārī tasya karmaṇaḥ
āhariṣye maṇim iti pratijñāya vanaṃ yayau // BrP_16.29

yatra praseno mṛgayāṃ vyacarat tatra cāpy atha
prasenasya padaṃ gṛhya puruṣair āptakāribhiḥ // BrP_16.30

ṛkṣavantaṃ girivaraṃ vindhyaṃ ca girim uttamam
anveṣayan pariśrāntaḥ sa dadarśa mahāmanāḥ // BrP_16.31

sāśvaṃ hataṃ prasenaṃ tu nāvindata ca tanmaṇim
atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ // BrP_16.32

ṛkṣeṇa nihato dṛṣṭaḥ padair ṛkṣas tu sūcitaḥ
padais tair anviyāyātha guhām ṛkṣasya mādhavaḥ // BrP_16.33

sa hi ṛkṣabile vāṇīṃ śuśrāva pramaderitām
dhātryā kumāram ādāya sutaṃ jāmbavato dvijāḥ // BrP_16.34

krīḍayantyā ca maṇinā mā rodīr ity atheritām // BrP_16.35

dhātry uvāca

siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ
sukumāraka mā rodīs tava hy eṣa syamantakaḥ // BrP_16.36

vyaktitas tasya śabdasya tūrṇam eva bilaṃ yayau
praviśya tatra bhagavāṃs tad ṛkṣabilam añjasā // BrP_16.37

sthāpayitvā biladvāre yadūṃl lāṅgalinā saha
śārṅgadhanvā bilasthaṃ tu jāmbavantaṃ dadarśa saḥ // BrP_16.38

yuyudhe vāsudevas tu bile jāmbavatā saha
bāhubhyām eva govindo divasān ekaviṃśatim // BrP_16.39

praviṣṭe 'tha bile kṛṣṇe baladevapuraḥsarāḥ
purīṃ dvāravatīm etya hataṃ kṛṣṇaṃ nyavedayan // BrP_16.40

vāsudevo 'pi nirjitya jāmbavantaṃ mahābalam
lebhe jāmbavatīṃ kanyām ṛkṣarājasya saṃmatām // BrP_16.41

maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye
anunīyarkṣarājaṃ tu niryayau ca tato bilāt // BrP_16.42

upāyād dvārakāṃ kṛṣṇaḥ sa vinītaiḥ puraḥsaraiḥ
evaṃ sa maṇim āhṛtya viśodhyātmānam acyutaḥ // BrP_16.43

dadau satrājite taṃ vai sarvasātvatasaṃsadi
evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā // BrP_16.44

ātmā viśodhitaḥ pāpād vinirjitya syamantakam
satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ // BrP_16.45

khyātimantas trayas teṣāṃ bhagaṃkāras tu pūrvajaḥ
vīro vātapatiś caiva vasumedhas tathaiva ca // BrP_16.46

kumāryaś cāpi tisro vai dikṣu khyātā dvijottamāḥ
satyabhāmottamā tāsāṃ vratinī ca dṛḍhavratā // BrP_16.47

tathā prasvāpinī caiva bhāryāṃ kṛṣṇāya tāṃ dadau
sabhākṣo bhaṅgakāris tu nāveyaś ca narottamau // BrP_16.48

jajñāte guṇasaṃpannau viśrutau rūpasaṃpadā
mādryāḥ putro 'tha jajñe 'tha vṛṣṇiputro yudhājitaḥ // BrP_16.49

jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā
śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata // BrP_16.50

gāndinīṃ nāma tasyāś ca gāḥ sadā pradadau pitā
tasyāṃ jajñe mahābāhuḥ śrutavān atithipriyaḥ // BrP_16.51

akrūro 'tha mahābhāgo jajñe vipuladakṣiṇaḥ
upamadgus tathā madgur mudaraś cārimardanaḥ // BrP_16.52

ārikṣepas tathopekṣaḥ śatruhā cārimejayaḥ
dharmabhṛc cāpi dharmā ca gṛdhrabhojāndhakas tathā // BrP_16.53

āvāhaprativāhau ca sundarī ca varāṅganā
viśrutāśvasya mahiṣī kanyā cāsya vasuṃdharā // BrP_16.54

rūpayauvanasaṃpannā sarvasattvamanoharā
akrūreṇograsenāyāṃ sutau vai kulanandanau // BrP_16.55

vasudevaś copadevaś ca jajñāte devavarcasau
citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca // BrP_16.56

aśvagrīvo 'śvabāhuś ca supārśvakagaveṣaṇau
ariṣṭanemiś ca sutā dharmo dharmabhṛd eva ca // BrP_16.57

subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau
imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām // BrP_16.58

veda mithyābhiśāpās taṃ na spṛśanti kadācana // BrP_16.59

lomaharṣaṇa uvāca

yat tu satrājite kṛṣṇo maṇiratnaṃ syamantakam
dadāv ahārayad babhrur bhojena śatadhanvanā // BrP_17.1

sadā hi prārthayām āsa satyabhāmām aninditām
akrūro 'ntaram anviṣyan maṇiṃ caiva syamantakam // BrP_17.2

satrājitaṃ tato hatvā śatadhanvā mahābalaḥ
rātrau taṃ maṇim ādāya tato 'krūrāya dattavān // BrP_17.3

akrūras tu tadā viprā ratnam ādāya cottamam
samayaṃ kārayāṃ cakre nāvedyo 'haṃ tvayety uta // BrP_17.4

vayam abhyutprapatsyāmaḥ kṛṣṇena tvāṃ pradharṣitam
mamādya dvārakā sarvā vaśe tiṣṭhaty asaṃśayam // BrP_17.5

hate pitari duḥkhārtā satyabhāmā manasvinī
prayayau ratham āruhya nagaraṃ vāraṇāvatam // BrP_17.6

satyabhāmā tu tad vṛttaṃ bhojasya śatadhanvanaḥ
bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat // BrP_17.7

pāṇḍavānāṃ ca dagdhānāṃ hariḥ kṛtvodakakriyām
kulyārthe cāpi pāṇḍūnāṃ nyayojayata sātyakim // BrP_17.8

tatas tvaritam āgamya dvārakāṃ madhusūdanaḥ
pūrvajaṃ halinaṃ śrīmān idaṃ vacanam abravīt // BrP_17.9

śrīkṛṣṇa uvāca

hataḥ prasenaḥ siṃhena satrājic chatadhanvanā
syamantakas tu madnāmī tasya prabhur ahaṃ vibho // BrP_17.10

tad āroha rathaṃ śīghraṃ bhojaṃ hatvā mahāratham
syamantako mahābāho asmākaṃ sa bhaviṣyati // BrP_17.11

lomaharṣaṇa uvāca

tataḥ pravavṛte yuddhaṃ tumulaṃ bhojakṛṣṇayoḥ
śatadhanvā tato 'krūraṃ sarvatodiśam aikṣata // BrP_17.12

saṃrabdhau tāv ubhau tatra dṛṣṭvā bhojajanārdanau
śakto 'pi śāpād dhārdikyam akrūro nānvapadyata // BrP_17.13

apayāne tato buddhiṃ bhojaś cakre bhayārditaḥ
yojanānāṃ śataṃ sāgraṃ hṛdayā pratyapadyata // BrP_17.14

vikhyātā hṛdayā nāma śatayojanagāminī
bhojasya vaḍavā viprā yayā kṛṣṇam ayodhayat // BrP_17.15

kṣīṇāṃ javena hṛdayām adhvanaḥ śatayojane
dṛṣṭvā rathasya svāṃ vṛddhiṃ śatadhanvānam ardayat // BrP_17.16

tatas tasyā hatāyās tu śramāt khedāc ca bho dvijāḥ
kham utpetur atha prāṇāḥ kṛṣṇo rāmam athābravīt // BrP_17.17

śrīkṛṣṇa uvāca

tiṣṭheha tvaṃ mahābāho dṛṣṭadoṣā hayā mayā
padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam // BrP_17.18

padbhyām eva tato gatvā śatadhanvānam acyutaḥ
mithilām abhito viprā jaghāna paramāstravit // BrP_17.19

syamantakaṃ ca nāpaśyad dhatvā bhojaṃ mahābalam
nivṛttaṃ cābravīt kṛṣṇaṃ maṇiṃ dehīti lāṅgalī // BrP_17.20

nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ
dhikśabdapūrvam asakṛt pratyuvāca janārdanam // BrP_17.21

balarāma uvāca

bhrātṛtvān marṣayāmy eṣa svasti te 'stu vrajāmy aham
kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ // BrP_17.22

praviveśa tato rāmo mithilām arimardanaḥ
sarvakāmair upahṛtair mithilenābhipūjitaḥ // BrP_17.23

etasminn eva kāle tu babhrur matimatāṃ varaḥ
nānārūpān kratūn sarvān ājahāra nirargalān // BrP_17.24

dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha
syamantakakṛte prājño gāndīputro mahāyaśāḥ // BrP_17.25

atha ratnāni cānyāni dhanāni vividhāni ca
ṣaṣṭiṃ varṣāṇi dharmātmā yajñeṣv eva nyayojayat // BrP_17.26

akrūrayajñā iti te khyātās tasya mahātmanaḥ
bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ // BrP_17.27

atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ
gadāśikṣāṃ tato divyāṃ baladevād avāptavān // BrP_17.28

saṃprasādya tato rāmo vṛṣṇyandhakamahārathaiḥ
ānīto dvārakām eva kṛṣṇena ca mahātmanā // BrP_17.29

akrūraś cāndhakaiḥ sārdham āyātaḥ puruṣarṣabhaḥ
hatvā satrājitaṃ suptaṃ sahabandhuṃ mahābalaḥ // BrP_17.30

jñātibhedabhayāt kṛṣṇas tam upekṣitavāṃs tadā
apayāte tadākrūre nāvarṣat pākaśāsanaḥ // BrP_17.31

anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam
tataḥ prasādayām āsur akrūraṃ kukurāndhakāḥ // BrP_17.32

punar dvāravatīṃ prāpte tasmin dānapatau tataḥ
pravavarṣa sahasrākṣaḥ kakṣe jalanidhes tadā // BrP_17.33

kanyāṃ ca vāsudevāya svasāraṃ śīlasaṃmatām
akrūraḥ pradadau dhīmān prītyarthaṃ munisattamāḥ // BrP_17.34

atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim
sabhāmadhyagataḥ prāha tam akrūraṃ janārdanaḥ // BrP_17.35

śrīkṛṣṇa uvāca

yat tad ratnaṃ maṇivaraṃ tava hastagataṃ vibho
tat prayaccha ca mānārha mayi mānāryakaṃ kṛthāḥ // BrP_17.36

ṣaṣṭivarṣagate kāle yo roṣo 'bhūn mamānagha
sa saṃrūḍho 'sakṛt prāptas tataḥ kālātyayo mahān // BrP_17.37

sa tataḥ kṛṣṇavacanāt sarvasātvatasaṃsadi
pradadau taṃ maṇiṃ babhrur akleśena mahāmatiḥ // BrP_17.38

tatas tam ārjavāt prāptaṃ babhror hastād ariṃdamaḥ
dadau hṛṣṭamanāḥ kṛṣṇas taṃ maṇiṃ babhrave punaḥ // BrP_17.39

sa kṛṣṇahastāt saṃprāptaṃ maṇiratnaṃ syamantakam
ābadhya gāndinīputro virarājāṃśumān iva // BrP_17.40

munaya ūcuḥ

aho sumahad ākhyānaṃ bhavatā parikīrtitam
bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca // BrP_18.1

devānāṃ dānavānāṃ ca gandharvoragarakṣasām
daityānām atha siddhānāṃ guhyakānāṃ tathaiva ca // BrP_18.2

atyadbhutāni karmāṇi vikramā dharmaniścayāḥ
vividhāś ca kathā divyā janma cāgryam anuttamam // BrP_18.3

sṛṣṭiḥ prajāpateḥ samyak tvayā proktā mahāmate
prajāpatīnāṃ sarveṣāṃ guhyakāpsarasāṃ tathā // BrP_18.4

sthāvaraṃ jaṅgamaṃ sarvam utpannaṃ vividhaṃ jagat
tvayā proktaṃ mahābhāga śrutaṃ caitan manoharam // BrP_18.5

kathitaṃ puṇyaphaladaṃ purāṇaṃ ślakṣṇayā girā
manaḥkarṇasukhaṃ samyak prīṇāty amṛtasaṃmitam // BrP_18.6

idānīṃ śrotum icchāmaḥ sakalaṃ maṇḍalaṃ bhuvaḥ
vaktum arhasi sarvajña paraṃ kautūhalaṃ hi naḥ // BrP_18.7

yāvantaḥ sāgarā dvīpās tathā varṣāṇi parvatāḥ
vanāni saritaḥ puṇyadevādīnāṃ mahāmate // BrP_18.8

yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam
saṃsthānam asya jagato yathāvad vaktum arhasi // BrP_18.9

lomaharṣaṇa uvāca

munayaḥ śrūyatām etat saṃkṣepād vadato mama
nāsya varṣaśatenāpi vaktuṃ śakyo 'tivistaraḥ // BrP_18.10

jambūplakṣāhvayau dvīpau śālmalaś cāparo dvijāḥ
kuśaḥ krauñcas tathā śākaḥ puṣkaraś caiva saptamaḥ // BrP_18.11

ete dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ
lavaṇekṣusurāsarpir dadhidugdhajalaiḥ samam // BrP_18.12

jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ
tasyāpi madhye viprendrā meruḥ kanakaparvataḥ // BrP_18.13

caturaśītisāhasrair yojanais tasya cocchrayaḥ
praviṣṭaḥ ṣoḍaśādhastād dvātriṃśan mūrdhni vistṛtaḥ // BrP_18.14

mūle ṣoḍaśasāhasrair vistāras tasya sarvataḥ
bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ // BrP_18.15

himavān hemakūṭaś ca niṣadhas tasya dakṣiṇe
nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ // BrP_18.16

lakṣapramāṇau dvau madhye daśahīnās tathāpare
sahasradvitayocchrāyās tāvadvistāriṇaś ca te // BrP_18.17

bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam
harivarṣaṃ tathaivānyan meror dakṣiṇato dvijāḥ // BrP_18.18

ramyakaṃ cottaraṃ varṣaṃ tasyaiva tu hiraṇmayam
uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā // BrP_18.19

navasāhasram ekaikam eteṣāṃ dvijasattamāḥ
ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ // BrP_18.20

meroś caturdiśaṃ tatra navasāhasravistṛtam
ilāvṛtaṃ mahābhāgāś catvāraś cātra parvatāḥ // BrP_18.21

viṣkambhā vitatā meror yojanāyutavistṛtāḥ
pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ // BrP_18.22

vipulaḥ paścime pārśve supārśvaś cottare sthitaḥ
kadambas teṣu jambūś ca pippalo vaṭa eva ca // BrP_18.23

ekādaśaśatāyāmāḥ pādapā giriketavaḥ
jambūdvīpasya sā jambūr nāmahetur dvijottamāḥ // BrP_18.24

mahāgajapramāṇāni jambvās tasyāḥ phalāni vai
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // BrP_18.25

rasena teṣāṃ vikhyātā tatra jambūnadīti vai
sarit pravartate sā ca pīyate tannivāsibhiḥ // BrP_18.26

na khedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ
tatpānasvasthamanasāṃ janānāṃ tatra jāyate // BrP_18.27

tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // BrP_18.28

bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime
varṣe dve tu muniśreṣṭhās tayor madhye tv ilāvṛtam // BrP_18.29

vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam
vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam // BrP_18.30

aruṇodaṃ mahābhadram asitodaṃ samānasam
sarāṃsy etāni catvāri devabhogyāni sarvadā // BrP_18.31

śāntavāṃś cakrakuñjaś ca kurarī mālyavāṃs tathā
vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ // BrP_18.32

trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā
niṣadhādayo dakṣiṇatas tasya kesaraparvatāḥ // BrP_18.33

śikhivāsaḥ savaidūryaḥ kapilo gandhamādanaḥ
jānudhipramukhās tadvat paścime kesarācalāḥ // BrP_18.34

meror anantarās te ca jaṭharādiṣv avasthitāḥ
śaṅkhakūṭo 'tha ṛṣabho haṃso nāgas tathāparāḥ // BrP_18.35

kālañjarādyāś ca tathā uttare kesarācalāḥ
caturdaśa sahasrāṇi yojanānāṃ mahāpurī // BrP_18.36

meror upari viprendrā brahmaṇaḥ kathitā divi
tasyāṃ samantataś cāṣṭau diśāsu vidiśāsu ca // BrP_18.37

indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ
viṣṇupādaviniṣkrāntā plāvayantīndumaṇḍalam // BrP_18.38

samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divi
sā tatra patitā dikṣu caturdhā pratyapadyata // BrP_18.39

sītā cālakanandā ca cakṣur badhrā ca vai kramāt
pūrveṇa sītā śailāc ca śailaṃ yānty antarikṣagā // BrP_18.40

tataś ca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam
tathaivālakanandā ca dakṣiṇenaitya bhāratam // BrP_18.41

prayāti sāgaraṃ bhūtvā saptabhedā dvijottamāḥ
cakṣuś ca paścimagirīn atītya sakalāṃs tataḥ // BrP_18.42

paścimaṃ ketumālākhyaṃ varṣam anveti sārṇavam
bhadrā tathottaragirīn uttarāṃś ca tathā kurūn // BrP_18.43

atītyottaram ambhodhiṃ samabhyeti dvijottamāḥ
ānīlaniṣadhāyāmau mālyavadgandhamādanau // BrP_18.44

tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ
bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā // BrP_18.45

pattrāṇi lokaśailasya maryādāśailabāhyataḥ
jaṭharo devakūṭaś ca maryādāparvatāv ubhau // BrP_18.46

tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau
gandhamādanakailāsau pūrvapaścāt tu tāv ubhau // BrP_18.47

aśītiyojanāyāmāv arṇavāntarvyavasthitau
niṣadhaḥ pāriyātraś ca maryādāparvatāv ubhau // BrP_18.48

tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau
meroḥ paścimadigbhāge yathā pūrvau tathā sthitau // BrP_18.49

triśṛṅgo jārudhiś caiva uttarau varṣaparvatau
pūrvapaścāyatāv etāv arṇavāntarvyavasthitau // BrP_18.50

ity ete hi mayā proktā maryādāparvatā dvijāḥ
jaṭharāvasthitā meror yeṣāṃ dvau dvau caturdiśam // BrP_18.51

meroś caturdiśaṃ ye tu proktāḥ kesaraparvatāḥ
śītāntādyā dvijās teṣām atīva hi manoharāḥ // BrP_18.52

śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ
suramyāṇi tathā tāsu kānanāni purāṇi ca // BrP_18.53

lakṣmīviṣṇvagnisūryendradevānāṃ munisattamāḥ
tāsv āyatanavaryāṇi juṣṭāni narakiṃnaraiḥ // BrP_18.54

gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ
krīḍanti tāsu ramyāsu śailadroṇīṣv aharniśam // BrP_18.55

bhaumā hy ete smṛtāḥ svargā dharmiṇām ālayā dvijāḥ
naiteṣu pāpakartāro yānti janmaśatair api // BrP_18.56

bhadrāśve bhagavān viṣṇur āste hayaśirā dvijāḥ
vārāhaḥ ketumāle tu bhārate kūrmarūpadhṛk // BrP_18.57

matsyarūpaś ca govindaḥ kuruṣv āste sanātanaḥ
viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ // BrP_18.58

sarvasyādhārabhūto 'sau dvijā āste 'khilātmakaḥ
yāni kiṃpuruṣādyāni varṣāṇy aṣṭau dvijottamāḥ // BrP_18.59

na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam
susthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ // BrP_18.60

daśadvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ
naiteṣu bhaumāny anyāni kṣutpipāsādi no dvijāḥ // BrP_18.61

kṛtatretādikā naiva teṣu sthāneṣu kalpanā
sarveṣv eteṣu varṣeṣu sapta sapta kulācalāḥ
nadyaś ca śataśas tebhyaḥ prasūtā yā dvijottamāḥ // BrP_18.62

lomaharṣaṇa uvāca

uttareṇa samudrasya himādreś caiva dakṣiṇe
varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ // BrP_19.1

navayojanasāhasro vistāraś ca dvijottamāḥ
karmabhūmir iyaṃ svargam apavargaṃ ca pṛcchatām // BrP_19.2

mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ
vindhyaś ca pāriyātraś ca saptātra kulaparvatāḥ // BrP_19.3

ataḥ saṃprāpyate svargo muktim asmāt prayāti vai
tiryaktvaṃ narakaṃ cāpi yānty ataḥ puruṣā dvijāḥ // BrP_19.4

itaḥ svargaś ca mokṣaś ca madhyaṃ cānte ca gacchati
na khalv anyatra martyānāṃ karma bhūmau vidhīyate // BrP_19.5

bhāratasyāsya varṣasya nava bhedān niśāmaya
indradvīpaḥ kasetumāṃs tāmraparṇo gabhastimān // BrP_19.6

nāgadvīpas tathā saumyo gandharvas tv atha vāruṇaḥ
ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ // BrP_19.7

yojanānāṃ sahasraṃ ca dvīpo 'yaṃ dakṣiṇottarāt
pūrve kirātās tiṣṭhanti paścime yavanāḥ sthitāḥ // BrP_19.8

brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca bhāgaśaḥ
ijyāyuddhavaṇijyādyavṛttimanto vyavasthitāḥ // BrP_19.9

śatadrucandrabhāgādyā himavatpādaniḥsṛtāḥ
vedasmṛtimukhāś cānyāḥ pāriyātrodbhavā mune // BrP_19.10

narmadāsuramādyāś ca nadyo vindhyaviniḥsṛtāḥ
tāpīpayoṣṇīnirvindhyākāverīpramukhā nadīḥ // BrP_19.11

ṛkṣapādodbhavā hy etāḥ śrutāḥ pāpaṃ haranti yāḥ
godāvarībhīmarathīkṛṣṇaveṇyādikās tathā // BrP_19.12

sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ
kṛtamālātāmraparṇīpramukhā malayodbhavāḥ // BrP_19.13

trisāṃdhyarṣikulyādyāmahendraprabhavāḥ smṛtāḥ
ṛṣikulyākumārādyāḥ śuktimatpādasaṃbhavāḥ // BrP_19.14

āsāṃ nadyupanadyaś ca santy anyās tu sahasraśaḥ
tāsv ime kurupañcālamadhyadeśādayo janāḥ // BrP_19.15

pūrvadeśādikāś caiva kāmarūpanivāsinaḥ
pauṇḍrāḥ kaliṅgā magadhā dākṣiṇātyāś ca sarvaśaḥ // BrP_19.16

tathā parāntyāḥ saurāṣṭrāḥ śūdrābhīrās tathārbudāḥ
mārukā mālavāś caiva pāriyātranivāsinaḥ // BrP_19.17

sauvīrāḥ saindhavāpannāḥ śālvāḥ śākalavāsinaḥ
madrārāmās tathāmbaṣṭhāḥ pārasīkādayas tathā // BrP_19.18

āsāṃ pibanti salilaṃ vasanti saritāṃ sadā
samopetā mahābhāga hṛṣṭapuṣṭajanākulāḥ // BrP_19.19

vasanti bhārate varṣe yugāny atra mahāmune
kṛtaṃ tretā dvāparaṃ ca kaliś cānyatra na kvacit // BrP_19.20

tapas tapyanti yatayo juhvate cātra yajvinaḥ
dānāni cātra dīyante paralokārtham ādarāt // BrP_19.21

puruṣair yajñapuruṣo jambūdvīpe sadejyate
yajñair yajñamayo viṣṇur anyadvīpeṣu cānyathā // BrP_19.22

atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune
yato hi karmabhūr eṣā yato 'nyā bhogabhūmayaḥ // BrP_19.23

atra janmasahasrāṇāṃ sahasrair api sattama
kadācil labhate jantur mānuṣyaṃ puṇyasaṃcayan // BrP_19.24

gāyanti devāḥ kila gītakāni
dhanyās tu ye bhāratabhūmibhāge
svargāpavargāspadahetubhūte
bhavanti bhūyaḥ puruṣā manuṣyāḥ BrP_19.25

karmāṇy asaṃkalpitatatphalāni
saṃnyasya viṣṇau paramātmarūpe
avāpya tāṃ karmamahīm anante
tasmiṃl layaṃ ye tv amalāḥ prayānti BrP_19.26

jānīma no tatkūvayaṃ vilīne
svargaprade karmaṇi dehabandham
prāpsyanti dhanyāḥ khalu te manuṣyā
ye bhāratenendriyaviprahīnāḥ BrP_19.27

navavarṣaṃ ca bho viprā jambūdvīpam idaṃ mayā
lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ dvijāḥ // BrP_19.28

jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ
bho dvijā valayākāraḥ sthitaḥ kṣīrodadhir bahiḥ // BrP_19.29

lomaharṣaṇa uvāca

kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ
saṃveṣṭya kṣāram udadhiṃ plakṣadvīpas tathā sthitaḥ // BrP_20.1

jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ
sa eva dviguṇo viprāḥ plakṣadvīpe 'py udāhṛtaḥ // BrP_20.2

sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai
śreṣṭhaḥ śāntabhayo nāma śiśiras tadanantaram // BrP_20.3

sukhodayas tathānandaḥ śivaḥ kṣemaka eva ca
dhruvaś ca saptamas teṣāṃ plakṣadvīpeśvarā hi te // BrP_20.4

pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā
ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvam eva ca // BrP_20.5

maryādākārakās teṣāṃ tathānye varṣaparvatāḥ
saptaiva teṣāṃ nāmāni śṛṇudhvaṃ munisattamāḥ // BrP_20.6

gomedaś caiva candraś ca nārado dandubhis tathā
somakaḥ sumanāḥ śailo vaibhrājaś caiva saptamaḥ // BrP_20.7

varṣācaleṣu ramyeṣu varṣeṣv eteṣu cānaghāḥ
vasanti devagandharvasahitāḥ sahitaṃ prajāḥ // BrP_20.8

teṣu puṇyā janapadā vīrā na mriyate janaḥ
nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat // BrP_20.9

teṣāṃ nadyaś ca saptaiva varṣāṇāṃ tu samudragāḥ
nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ // BrP_20.10

anutaptā śikhā caiva viprāśā tridivā kramuḥ
amṛtā sukṛtā caiva saptaitās tatra nimnagāḥ // BrP_20.11

ete śailās tathā nadyaḥ pradhānāḥ kathitā dvijāḥ
kṣudranadyas tathā śailās tatra santi sahasraśaḥ // BrP_20.12

tāḥ pibanti sadā hṛṣṭā nadīr janapadās tu te
avasarpiṇī nadī teṣāṃ na caivotsarpiṇī dvijāḥ // BrP_20.13

na teṣv asti yugāvasthā teṣu sthāneṣu saptasu
tretāyugasamaḥ kālaḥ sarvadaiva dvijottamāḥ // BrP_20.14

plakṣadvīpādike viprāḥ śākadvīpāntikeṣu vai
pañcavarṣasahasrāṇi janā jīvanty anāmayāḥ // BrP_20.15

dharmaś caturvidhas teṣu varṇāśramavibhāgajaḥ
varṇāś ca tatra catvāras tān budhāḥ pravadāmi vaḥ // BrP_20.16

āryakāḥ kuravaś caiva viviśvā bhāvinaś ca ye
viprakṣatriyavaiśyās te śūdrāś ca munisattamāḥ // BrP_20.17

jambūvṛkṣapramāṇas tu tanmadhye sumahātaruḥ
plakṣas tannāmasaṃjño 'yaṃ plakṣadvīpo dvijottamāḥ // BrP_20.18

ijyate tatra bhagavāṃs tair varṇair āryakādibhiḥ
somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ // BrP_20.19

plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ
tathaivekṣurasodena pariveṣānukāriṇā // BrP_20.20

ity etad vo muniśreṣṭhāḥ plakṣadvīpa udāhṛtaḥ
saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ taṃ nibodhata // BrP_20.21

śālmalasyeśvaro vīro vapuṣmāṃs tatsutā dvijāḥ
teṣāṃ tu nāma saṃjñāni saptavarṣāṇi tāni vai // BrP_20.22

śveto 'tha haritaś caiva jīmūto rohitas tathā
vaidyuto mānasaś caiva suprabhaś ca dvijottamāḥ // BrP_20.23

śālmanaś ca samudro 'sau dvīpenekṣurasodakaḥ
vistārād dviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ // BrP_20.24

tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ
varṣābhivyañjakās te tu tathā saptaiva nimnagāḥ // BrP_20.25

kumudaś connataś caiva tṛtīyas tu balāhakaḥ
droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ // BrP_20.26

kaṅkas tu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamas tathā
kakudmān parvatavaraḥ sarinnāmāny ato dvijāḥ // BrP_20.27

śroṇī toyā vitṛṣṇā ca candrā śukrā vimocanī
nivṛttiḥ saptamī tāsāṃ smṛtās tāḥ pāpaśāntidāḥ // BrP_20.28

śvetaṃ ca lohitaṃ caiva jīmūtaṃ haritaṃ tathā
vaidyutaṃ mānasaṃ caiva suprabhaṃ nāma saptamam // BrP_20.29

saptaitāni tu varṣāṇi cāturvarṇyayutāni ca
varṇāś ca śālmale ye ca vasanty eṣu dvijottamāḥ // BrP_20.30

kapilāś cāruṇāḥ pītāḥ kṛṣṇāś caiva pṛthak pṛthak
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva yajanti tam // BrP_20.31

bhagavantaṃ samastasya viṣṇum ātmānam avyayam
vāyubhūtaṃ makhaśreṣṭhair yajvāno yajñasaṃsthitam // BrP_20.32

devānām atra sāṃnidhyam atīva sumanohare
śālmaliś ca mahāvṛkṣo nāmanirvṛttikārakaḥ // BrP_20.33

eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ
vistārāc chālmaleś caiva samena tu samantataḥ // BrP_20.34

surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ
śālmalasya tu vistārād dviguṇena samantataḥ // BrP_20.35

jyotiṣmataḥ kuśadvīpe śṛṇudhvaṃ tasya putrakān
udbhido veṇumāṃś caiva svairatho randhano dhṛtiḥ // BrP_20.36

prabhākaro 'tha kapilas tannāmnā varṣapaddhatiḥ
tasyāṃ vasanti manujaiḥ saha daiteyadānavāḥ // BrP_20.37

tathaiva devagandharvā yakṣakiṃpuruṣādayaḥ
varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ // BrP_20.38

daminaḥ śuṣmiṇaḥ snehā māndahāś ca dvijottamāḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ // BrP_20.39

yathoktakarmakartṛtvāt svādhikārakṣayāya te
tatra te tu kuśadvīpe brahmarūpaṃ janārdanam // BrP_20.40

yajantaḥ kṣapayanty ugram adhikāraphalapradam
vidrumo hemaśailaś ca dyutimān puṣṭimāṃs tathā // BrP_20.41

kuśeśayo hariś caiva saptamo mandarācalaḥ
varṣācalās tu saptaite dvīpe tatra dvijottamāḥ // BrP_20.42

nadyaś ca sapta tāsāṃ tu vakṣye nāmāny anukramāt
dhūtapāpā śivā caiva pavitrā saṃmatis tathā // BrP_20.43

vidyud ambho mahī cānyā sarvapāpaharās tv imāḥ
anyāḥ sahasraśas tatra kṣudranadyas tathācalāḥ // BrP_20.44

kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam
tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ // BrP_20.45

ghṛtodaś ca samudro vai krauñcadvīpena saṃvṛtaḥ
krauñcadvīpo muniśreṣṭhāḥ śrūyatāṃ cāparo mahān // BrP_20.46

kuśadvīpasya vistārād dviguṇo yasya vistaraḥ
krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ // BrP_20.47

tannāmāni ca varṣāṇi teṣāṃ cakre mahāmanāḥ
kuśago mandagaś coṣṇaḥ pīvaro 'thāndhakārakaḥ // BrP_20.48

muniś ca dundubhiś caiva saptaite tatsutā dvijāḥ
tatrāpi devagandharvasevitāḥ sumanoramāḥ // BrP_20.49

varṣācalā muniśreṣṭhās teṣāṃ nāmāni bho dvijāḥ
krauñcaś ca vāmanaś caiva tṛtīyaś cāndhakārakaḥ // BrP_20.50

devavrato dhamaś caiva tathānyaḥ puṇḍarīkavān
dundubhiś ca mahāśailo dviguṇās te parasparam // BrP_20.51

dvīpād dvīpeṣu ye śailās tathā dvīpāni te tathā
varṣeṣv eteṣu ramyeṣu varṣaśailavareṣu ca // BrP_20.52

nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ
puṣkalā puṣkarā dhanyās te khyātāś ca dvijottamāḥ // BrP_20.53

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ
tatra nadyo muniśreṣṭhā yāḥ pibanti tu te sadā // BrP_20.54

sapta pradhānāḥ śataśas tathānyāḥ kṣudranimnagāḥ
gaurī kumudvatī caiva saṃdhyā rātrir manojavā // BrP_20.55

khyātiś ca puṇḍarīkā ca saptaitā varṣanimnagāḥ
tatrāpi varṇair bhagavān puṣkarādyair janārdanaḥ // BrP_20.56

dhyānayogai rudrarūpa ījyate yajñasaṃnidhau
krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu // BrP_20.57

āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ
dadhimaṇḍodakaś cāpi śākadvīpena saṃvṛtaḥ // BrP_20.58

krauñcadvīpasya vistāradviguṇena dvijottamāḥ
śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ // BrP_20.59

saptaiva tanayās teṣāṃ dadau varṣāṇi sapta saḥ
jaladaś ca kumāraś ca sukumāro manīrakaḥ // BrP_20.60

kusamodaś ca modākiḥ saptamaś ca mahādrumaḥ
tatsaṃjñāny eva tatrāpi sapta varṣāṇy anukramāt // BrP_20.61

tatrāpi parvatāḥ sapta varṣavicchedakārakāḥ
pūrvas tatrodayagirir jaladhāras tathāparaḥ // BrP_20.62

tathā raivatakaḥ śyāmas tathaivāmbhogirir dvijāḥ
āstikeyas tathā ramyaḥ kesarī parvatottamaḥ // BrP_20.63

śākaś cātra mahāvṛkṣaḥ siddhagandharvasevitaḥ
yatpattravātasaṃsparśād āhlādo jāyate paraḥ // BrP_20.64

tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ
nivasanti mahātmāno nirātaṅkā nirāmayāḥ // BrP_20.65

nadyaś cātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ
sukumārī kumārī ca nalinī reṇukā ca yā // BrP_20.66

ikṣuś ca dhenukā caiva gabhastī saptamī tathā
anyās tv ayutaśas tatra kṣudranadyo dvijottamāḥ // BrP_20.67

mahīdharās tathā santi śataśo 'tha sahasraśaḥ
tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ // BrP_20.68

varṣeṣu ye janapadāś caturthārthasamanvitāḥ
nadyaś cātra mahāpuṇyāḥ svargād abhyetya medinīm // BrP_20.69

dharmahānir na teṣv asti na saṃharṣo na śuk tathā
maryādāvyutkramaś cāpi teṣu deśeṣu saptasu // BrP_20.70

magāś ca māgadhāś caiva mānasā mandagās tathā
magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyās tu te // BrP_20.71

vaiśyās tu mānasās teṣāṃ śūdrā jñeyās tu mandagāḥ
śākadvīpe sthitair viṣṇuḥ sūryarūpadharo hariḥ // BrP_20.72

yathoktair ijyate samyak karmabhir niyatātmabhiḥ
śākadvīpas tato viprāḥ kṣīrodena samantataḥ // BrP_20.73

śākadvīpapramāṇena valayeneva veṣṭitaḥ
kṣīrābdhiḥ sarvato viprāḥ puṣkarākhyena veṣṭitaḥ // BrP_20.74

dvīpena śākadvīpāt tu dviguṇena samantataḥ
puṣkare savanasyāpi mahāvīto 'bhavat sutaḥ // BrP_20.75

dhātakiś ca tayos tadvad dve varṣe nāmasaṃjñite
mahāvītaṃ tathaivānyad dhātakīkhaṇḍasaṃjñitam // BrP_20.76

ekaś cātra mahābhāgāḥ prakhyāto varṣaparvataḥ
mānasottarasaṃjño vai madhyato valayākṛtiḥ // BrP_20.77

yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśad ucchritaḥ
tāvad eva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // BrP_20.78

puṣkaradvīpavalayaṃ madhyena vibhajann iva
sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ hi tat // BrP_20.79

valayākāram ekaikaṃ tayor madhye mahāgiriḥ
daśavarṣasahasrāṇi tatra jīvanti mānavāḥ // BrP_20.80

nirāmayā viśokāś ca rāgadveṣavivarjitāḥ
adhamottamau na teṣv āstāṃna vadhyavadhakau dvijāḥ // BrP_20.81

nerṣyāsūyā bhayaṃ roṣo doṣo lobhādikaṃ na ca
mahāvītaṃ bahir varṣaṃ dhātakīkhaṇḍam antataḥ // BrP_20.82

mānasottaraśailasya devadaityādisevitam
satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite // BrP_20.83

na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite
tulyaveṣās tu manujā devais tatraikarūpiṇaḥ // BrP_20.84

varṇāśramācārahīnaṃ dharmāharaṇavarjitam
trayīvārttādaṇḍanītiśuśrūṣārahitaṃ ca tat // BrP_20.85

varṣadvayaṃ tato viprā bhaumasvargo 'yam uttamaḥ
sarvasya sukhadaḥ kālo jarārogavivarjitaḥ // BrP_20.86

puṣkare dhātakīkhaṇḍe mahāvīte ca vai dvijāḥ
nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānam uttamam // BrP_20.87

tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ
svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ // BrP_20.88

samena puṣkarasyaiva vistārān maṇḍalāt tathā
evaṃ dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ // BrP_20.89

dvīpaś caiva samudraś ca samānau dviguṇau parau
payāṃsi sarvadā sarvasamudreṣu samāni vai // BrP_20.90

nyūnātiriktatā teṣāṃ kadācin naiva jāyate
sthālīstham agnisaṃyogād udreki salilaṃ yathā // BrP_20.91

tathenduvṛddhau salilam ambhodhau munisattamāḥ
anyūnānatiriktāś ca vardhanty āpo hrasanti ca // BrP_20.92

udayāstamane tv indoḥ pakṣayoḥ śuklakṛṣṇayoḥ
daśottarāṇi pañcaiva aṅgulānāṃ śatāni ca // BrP_20.93

apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ dvijottamāḥ
bhojanaṃ puṣkaradvīpe tatra svayam upasthitam // BrP_20.94

bhuñjanti ṣaḍrasaṃ viprāḥ prajāḥ sarvāḥ sadaiva hi
svādūdakasya parito dṛśyate lokasaṃsthitiḥ // BrP_20.95

dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā
lokālokas tataḥ śailo yojanāyutavistṛtaḥ // BrP_20.96

ucchrayeṇāpi tāvanti sahasrāṇy āvalohi saḥ
tatas tamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam // BrP_20.97

tamaś cāṇḍakaṭāhena samantāt pariveṣṭitam
pañcāśatkoṭivistārā seyam urvī dvijottamāḥ // BrP_20.98

sahaivāṇḍakaṭāhena sadvīpā samahīdharā
seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā
ādhārabhūtā jagatāṃ sarveṣāṃ sā dvijottamāḥ // BrP_20.99

lomaharṣaṇa uvāca

vistāra eṣa kathitaḥ pṛthivyā munisattamāḥ
saptatis tu sahasrāṇi taducchrāyo 'pi kathyate // BrP_21.1

daśasāhasram ekaikaṃ pātālaṃ munisattamāḥ
atalaṃ vitalaṃ caiva nitalaṃ sutalaṃ tathā // BrP_21.2

talātalaṃ rasātalaṃ pātālaṃ cāpi saptamam
kṛṣṇā śuklāruṇā pītā śarkarā śailakāñcanī // BrP_21.3

bhūmayo yatra viprendrā varaprāsādaśobhitāḥ
teṣu dānavadaiteyajātayaḥ śataśaḥ sthitāḥ // BrP_21.4

nāgānāṃ ca mahāṅgānāṃ jñātayaś ca dvijottamāḥ
svarlokād api ramyāṇi pātālānīti nāradaḥ // BrP_21.5

prāha svargasadomadhye pātālebhyo gato divam
āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ // BrP_21.6

nāgābharaṇabhūṣāś ca pātālaṃ kena tatsamam
daityadānavakanyābhir itaś cetaś ca śobhite // BrP_21.7

pātāle kasya na prītir vimuktasyāpi jāyate
divārkaraśmayo yatra prabhās tanvanti nātapam // BrP_21.8

śaśinaś ca na śītāya niśi dyotāya kevalam
bhakṣyabhojyamahāpānamadamattaiś ca bhogibhiḥ // BrP_21.9

yatra na jñāyate kālo gato 'pi danujādibhiḥ
vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ // BrP_21.10

puṃskokilādilāpāś ca manojñāny ambarāṇi ca
bhūṣaṇāny atiramyāṇi gandhādyaṃ cānulepanam // BrP_21.11

vīṇāveṇumṛdaṅgānāṃ niḥsvanāś ca sadā dvijāḥ
etāny anyāni ramyāṇi bhāgyabhogyāni dānavaiḥ // BrP_21.12

daityoragaiś ca bhujyante pātālāntaragocaraiḥ
pātālānām adhaś cāste viṣṇor yā tāmasī tanuḥ // BrP_21.13

śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ
yo 'nantaḥ paṭhyate siddhair devadevarṣipūjitaḥ // BrP_21.14

sahasraśirasā vyaktaḥ svastikāmalabhūṣaṇaḥ
phaṇāmaṇisahasreṇa yaḥ sa vidyotayan diśaḥ // BrP_21.15

sarvān karoti nirvīryān hitāya jagato 'surān
madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ // BrP_21.16

kirīṭī sragdharo bhāti sāgniśveta ivācalaḥ
nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ // BrP_21.17

sābhragaṅgāprapāto 'sau kailāsādrir ivottamaḥ
lāṅgalāsaktahastāgro bibhran muśalam uttamam // BrP_21.18

upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā
kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ // BrP_21.19

saṃkarṣaṇātmako rudro niṣkramyātti jagattrayam
sa bibhracchikharībhūtam aśeṣaṃ kṣitimaṇḍalam // BrP_21.20

āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ
tasya vīryaṃ prabhāvaś ca svarūpaṃ rūpam eva ca // BrP_21.21

nahi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api
yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā // BrP_21.22

āste kusumamāleva kas tadvīryaṃ vadiṣyati
yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ // BrP_21.23

tadā calati bhūr eṣā sādritoyādhikānanā
gandharvāpsarasaḥ siddhāḥ kiṃnaroragavāraṇāḥ // BrP_21.24

nāntaṃ guṇānāṃ gacchanti tato 'nanto 'yam avyayaḥ
yasya nāgavadhūhastair lāpitaṃ haricandanam // BrP_21.25

muhuḥ śvāsānilāyastaṃ yāti dikpaṭavāsatām
yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ // BrP_21.26

jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam
teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī
bibharti sakalāṃl lokān sadevāsuramānuṣān // BrP_21.27

lomaharṣaṇa uvāca

tataś cānantaraṃ viprā narakā rauravādayaḥ
pāpino yeṣu pātyante tāñ śṛṇudhvaṃ dvijottamāḥ // BrP_22.1

rauravaḥ śaukaro rodhas tāno viśasanas tathā
mahājvālas taptakuḍyo mahālobho vimohanaḥ // BrP_22.2

rudhirāndho vasātaptaḥ kṛmīśaḥ kṛmibhojanaḥ
asipattravanaṃ kṛṣṇo lālābhakṣaś ca dāruṇaḥ // BrP_22.3

tathā pūyavahaḥ pāpo vahnijvālo hy adhaḥśirāḥ
sadaṃśaḥ kṛṣṇasūtraś ca tamaś cāvīcir eva ca // BrP_22.4

śvabhojano 'thāpratiṣṭhomaāvīciś ca tathāparaḥ
ity evamādayaś cānye narakā bhṛśadāruṇāḥ // BrP_22.5

yamasya viṣaye ghorāḥ śastrāgniviṣadarśinaḥ
patanti yeṣu puruṣāḥ pāpakarmaratāś ca ye // BrP_22.6

kūṭasākṣī tathā samyak pakṣapātena yo vadet
yaś cānyad anṛtaṃ vakti sa naro yāti rauravam // BrP_22.7

bhrūṇahā purahantā ca goghnaś ca munisattamāḥ
yānti te rauravaṃ ghoraṃ yaś cocchvāsanirodhakaḥ // BrP_22.8

surāpo brahmahā hartā suvarṇasya ca śūkare
prayāti narake yaś ca taiḥ saṃsargam upaiti vai // BrP_22.9

rājanyavaiśyahā caiva tathaiva gurutalpagaḥ
taptakumbhe svasṛgāmī hanti rājabhaṭaṃ ca yaḥ // BrP_22.10

mādhvīvikrayakṛn vadhyapālaḥ kesaravikrayī
taptalohe patanty ete yaś ca bhaktaṃ parityajet // BrP_22.11

sutāṃ snuṣāṃ cāpi gatvā mahājvāle nipātyate
avamantā gurūṇāṃ yo yaś cākroṣṭā narādhamaḥ // BrP_22.12

vedadūṣayitā yaś ca vedavikrayakaś ca yaḥ
agamyagāmī yaś ca syāt te yānti śabalaṃ dvijāḥ // BrP_22.13

cauro vimohe patati maryādādūṣakas tathā
devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ // BrP_22.14

sa yāti kṛmibhakṣye vai kṛmīśe tu duriṣṭikṛt
pitṛdevātithīn yas tu paryaśnāti narādhamaḥ // BrP_22.15

lālābhakṣye sa yāty ugre śarakartā ca vedhake
karoti karṇino yaś ca yaś ca khaḍgādikṛn naraḥ // BrP_22.16

prayānty ete viśasane narake bhṛśadāruṇe
asatpratigrahītā ca narake yāty adhomukhe // BrP_22.17

ayājyayājakas tatra tathā nakṣatrasūcakaḥ
kṛmipūye naraś caiko yāti miṣṭānnabhuk sadā // BrP_22.18

lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca
vikretā brāhmaṇo yāti tam eva narakaṃ dvijāḥ // BrP_22.19

mārjārakukkuṭacchāgaśvavarāhavihaṃgamān
poṣayan narakaṃ yāti tam eva dvijasattamāḥ // BrP_22.20

raṅgopajīvī kaivartaḥ kuṇḍāśī garadas tathā
sūcī māhiṣikaś caiva parvagāmī ca yo dvijaḥ // BrP_22.21

agāradāhī mitraghnaḥ śakunigrāmayājakaḥ
rudhirāndhe patanty ete somaṃ vikrīṇate ca ye // BrP_22.22

madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ
retaḥpānādikartāro maryādābhedinaś ca ye // BrP_22.23

te kṛcchre yānty aśaucāś ca kuhakājīvinaś ca ye
asipattravanaṃ yāti vanacchedī vṛthaiva yaḥ // BrP_22.24

aurabhrikā mṛgavyādhā vahnijvāle patanti vai
yānti tatraiva te viprā yaś cāpākeṣu vahnidaḥ // BrP_22.25

vratopalopako yaś ca svāśramād vicyutaś ca yaḥ
saṃdaṃśayātanāmadhye patatas tāv ubhāv api // BrP_22.26

divā svapneṣu syandante ye narā brahmacāriṇaḥ
putrair adhyāpitā ye tu te patanti śvabhojane // BrP_22.27

ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ
yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ // BrP_22.28

tathaiva pāpāny etāni tathānyāni sahasraśaḥ
bhujyante jātipuruṣair narakāntaragocaraiḥ // BrP_22.29

varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ
karmaṇā manasā vācā nirayeṣu patanti te // BrP_22.30

adhaḥśirobhir dṛśyante nārakair divi devatāḥ
devāś cādhomukhān sarvān adhaḥ paśyanti nārakān // BrP_22.31

sthāvarāḥ kṛmayo 'jvāś ca pakṣiṇaḥ paśavo narāḥ
dhārmikās tridaśās tadvan mokṣiṇaś ca yathākramam // BrP_22.32

sahasrabhāgaḥ prathamād dvitīyo 'nukramāt tathā
sarve hy ete mahābhāgā yāvan muktisamāśrayāḥ // BrP_22.33

yāvanto jantavaḥ svarge tāvanto narakaukasaḥ
pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ // BrP_22.34

pāpānām anurūpāṇi prāyaścittāni yad yathā
tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ // BrP_22.35

pāpe gurūṇi guruṇi svalpāny alpe ca tadvidaḥ
prāyaścittāni viprendrā jaguḥ svāyaṃbhuvādayaḥ // BrP_22.36

prāyaścittāny aśeṣāṇi tapaḥkarmātmakāni vai
yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param // BrP_22.37

kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate
prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param // BrP_22.38

prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran
nārāyaṇam avāpnoti sadyaḥ pāpakṣayān naraḥ // BrP_22.39

viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ
muktiṃ prayāti bho viprā viṣṇos tasyānukīrtanāt // BrP_22.40

vāsudeve mano yasya japahomārcanādiṣu
tasyāntarāyo viprendrā devendratvādikaṃ phalam // BrP_22.41

kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam
kva japo vāsudeveti muktibījam anuttamam // BrP_22.42

tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo dvijaḥ
na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ // BrP_22.43

manaḥprītikaraḥ svargo narakas tadviparyayaḥ
narakasvargasaṃjñe vai pāpapuṇye dvijottamāḥ // BrP_22.44

vastv ekam eva duḥkhāya sukhāyerṣyodayāya ca
kopāya ca yatas tasmād vastu duḥkhātmakaṃ kutaḥ // BrP_22.45

tad eva prītaye bhūtvā punar duḥkhāya jāyate
tad eva kopālayataḥ prasādāya ca jāyate // BrP_22.46

tasmād duḥkhātmakaṃ nāsti na ca kiṃcit sukhātmakam
manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ // BrP_22.47

jñānam eva paraṃ brahmājñānaṃ bandhāya ceṣyate
jñānātmakam idaṃ viśvaṃ na jñānād vidyate param // BrP_22.48

vidyāvidye hi bho viprā jñānam evāvadhāryatām
evam etad mayākhyātaṃ bhavatāṃ maṇḍalaṃ bhuvaḥ // BrP_22.49

pātālāni ca sarvāṇi tathaiva narakā dvijāḥ
samudrāḥ parvatāś caiva dvīpā varṣāṇi nimnagāḥ
saṃkṣepāt sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchatha // BrP_22.50

munaya ūcuḥ

kathitaṃ bhavatā sarvam asmākaṃ sakalaṃ tathā
bhuvarlokādikāṃl lokāñ śrotum icchāmahe vayam // BrP_23.1

tathaiva grahasaṃsthānaṃ pramāṇāni yathā tathā
samācakṣva mahābhāga yathāval lomaharṣaṇa // BrP_23.2

lomaharṣaṇa uvāca

ravicandramasor yāvan mayūkhair avabhāsyate
sasamudrasaricchailā tāvatī pṛthivī smṛtā // BrP_23.3

yāvatpramāṇā pṛthivī vistāraparimaṇḍalā
nabhas tāvatpramāṇaṃ hi vistāraparimaṇḍalam // BrP_23.4

bhūmer yojanalakṣe tu sauraṃ viprās tu maṇḍalam
lakṣe divākarāc cāpi maṇḍalaṃ śaśinaḥ sthitam // BrP_23.5

pūrṇe śatasahasre tu yojanānāṃ niśākarāt
nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate // BrP_23.6

dvilakṣe cottare viprā budho nakṣatramaṇḍalāt
tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ // BrP_23.7

aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ
lakṣadvayena bhaumasya sthito devapurohitaḥ // BrP_23.8

saurir bṛhaspater ūrdhvaṃ dvilakṣe samavasthitaḥ
saptarṣimaṇḍalaṃ tasmāl lakṣam ekaṃ dvijottamāḥ // BrP_23.9

ṛṣibhyas tu sahasrāṇāṃ śatād ūrdhvaṃ vyavasthitaḥ
meḍhībhūtaḥ samastasya jyotiś cakrasya vai dhruvaḥ // BrP_23.10

trailokyam etat kathitaṃ saṃkṣepeṇa dvijottamāḥ
ijyāphalasya bhūr eṣā ijyā cātra pratiṣṭhitā // BrP_23.11

dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ
ekayojanakoṭī tu maharloko vidhīyate // BrP_23.12

dve koṭyau tu jano loko yatra te brahmaṇaḥ sutāḥ
sanandanādyāḥ kathitā viprāś cāmalacetasaḥ // BrP_23.13

caturguṇottaraṃ cordhvaṃ janalokāt tapaḥ smṛtam
vairājā yatra te devāḥ sthitā dehavivarjitāḥ // BrP_23.14

ṣaḍguṇena tapolokāt satyaloko virājate
apunarmārakaṃ yatra siddhādimunisevitam // BrP_23.15

pādagamyaṃ tu yat kiṃcid vastv asti pṛthivīmayam
sa bhūrlokaḥ samākhyāto vistāro 'sya mayoditaḥ // BrP_23.16

bhūmisūryāntaraṃ yat tu siddhādimunisevitam
bhuvarlokas tu so 'py ukto dvitīyo munisattamāḥ // BrP_23.17

dhruvasūryāntaraṃ yat tu niyutāni caturdaśa
svarlokaḥ so 'pi kathito lokasaṃsthānacintakaiḥ // BrP_23.18

trailokyam etat kṛtakaṃ vipraiś ca paripaṭhyate
janas tapas tathā satyam iti cākṛtakaṃ trayam // BrP_23.19

kṛtakākṛtako madhye maharloka iti smṛtaḥ
śūnyo bhavati kalpānte yo 'ntaṃ na ca vinaśyati // BrP_23.20

ete sapta mahālokā mayā vaḥ kathitā dvijāḥ
pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ // BrP_23.21

etad aṇḍakaṭāhena tiryag ūrdhvam adhas tathā
kapitthasya yathā bījaṃ sarvato vai samāvṛtam // BrP_23.22

daśottareṇa payasā dvijāś cāṇḍaṃ ca tad vṛtam
sa cāmbuparivāro 'sau vahninā veṣṭito bahiḥ // BrP_23.23

vahnis tu vāyunā vāyur viprās tu nabhasāvṛtaḥ
ākāśo 'pi muniśreṣṭhā mahatā pariveṣṭitaḥ // BrP_23.24

daśottarāṇy aśeṣāṇi viprāś caitāni sapta vai
mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam // BrP_23.25

anantasya na tasyāntaḥ saṃkhyānaṃ cāpi vidyate
tad anantam asaṃkhyātaṃ pramāṇenāpi vai yataḥ // BrP_23.26

hetubhūtam aśeṣasya prakṛtiḥ sā parā dvijāḥ
aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇy ayutāni ca // BrP_23.27

īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca
dāruṇy agnir yathā tailaṃ tile tadvat pumān iha // BrP_23.28

pradhāne 'vasthito vyāpī cetanātmanivedanaḥ
pradhānaṃ ca pumāṃś caiva sarvabhūtānubhūtayā // BrP_23.29

viṣṇuśaktyā dvijaśreṣṭhā dhṛtau saṃśrayadharmiṇau
tayoḥ saiva pṛthagbhāve kāraṇaṃ saṃśrayasya ca // BrP_23.30

kṣobhakāraṇabhūtā ca sargakāle dvijottamāḥ
yathā śaityaṃ jale vāto bibharti kaṇikāgatam // BrP_23.31

jagac chaktis tathā viṣṇoḥ pradhānapuruṣātmakam
yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ // BrP_23.32

ādyabījāt prabhavati bījāny anyāni vai tataḥ
prabhavanti tatas tebhyo bhavanty anye pare drumāḥ // BrP_23.33

te 'pi tallakṣaṇadravyakāraṇānugatā dvijāḥ
evam avyākṛtāt pūrvaṃ jāyante mahadādayaḥ // BrP_23.34

viśeṣāntās tatas tebhyaḥ saṃbhavanti surādayaḥ
tebhyaś ca putrās teṣāṃ tu putrāṇāṃ parame sutāḥ // BrP_23.35

bījād vṛkṣapraroheṇa yathā nāpacayas taroḥ
bhūtānāṃ bhūtasargeṇa naivāsty apacayas tathā // BrP_23.36

saṃnidhānād yathākāśakālādyāḥ kāraṇaṃ taroḥ
tathaivāpariṇāmena viśvasya bhagavān hariḥ // BrP_23.37

vrīhibīje yathā mūlaṃ nālaṃ pattrāṅkurau tathā
kāṇḍakoṣās tathā puṣpaṃ kṣīraṃ tadvac ca taṇḍulaḥ // BrP_23.38

tuṣāḥ kaṇāś ca santo vai yānty āvirbhāvam ātmanaḥ
prarohahetusāmagryam āsādya munisattamāḥ // BrP_23.39

tathā karmasv anekeṣu devādyās tanavaḥ sthitāḥ
viṣṇuśaktiṃ samāsādya praroham upayānti vai // BrP_23.40

sa ca viṣṇuḥ paraṃ brahma yataḥ sarvam idaṃ jagat
jagac ca yo yatra cedaṃ yasmin vilayam eṣyati // BrP_23.41

tad brahma paramaṃ dhāma sadasat paramaṃ padam
yasya sarvam abhedena jagad etac carācaram // BrP_23.42

sa eva mūlaprakṛtir vyaktarūpī jagac ca saḥ
tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati // BrP_23.43

kartā kriyāṇāṃ sa ca ijyate kratuḥ
sa eva tatkarmaphalaṃ ca tasya yat
yugādi yasmāc ca bhaved aśeṣato
harer na kiṃcid vyatiriktam asti tat BrP_23.44

lomaharṣaṇa uvāca

tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ
divi rūpaṃ harer yat tu tasya pucche sthito dhruvaḥ // BrP_24.1

saeṣa bhraman bhrāmayati candrādityādikān grahān
bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat // BrP_24.2

sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha
vātānīkamayair bandhair dhruve baddhāni tāni vai // BrP_24.3

śiśumārākṛti proktaṃ yad rūpaṃ jyotiṣāṃ divi
nārāyaṇaḥ paraṃ dhāma tasyādhāraḥ svayaṃ hṛdi // BrP_24.4

uttānapādatanayas tam ārādhya prajāpatim
sa tārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ // BrP_24.5

ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ
dhruvasya śiśumāraś ca dhruve bhānur vyavasthitaḥ // BrP_24.6

tad ādhāraṃ jagac cedaṃ sadevāsuramānuṣam
yena viprā vidhānena tan me śṛṇuta sāṃpratam // BrP_24.7

vivasvān aṣṭabhir māsair grasaty apo rasātmikāḥ
varṣaty ambu tataś cānnam annādam akhilaṃ jagat // BrP_24.8

vivasvān aṃśubhis tīkṣṇair ādāya jagato jalam
somaṃ puṣyaty athenduś ca vāyunāḍīmayair divi // BrP_24.9

jalair vikṣipyate 'bhreṣu dhūmāgnyanilamūrtiṣu
na bhraśyanti yatas tebhyo jalāny abhrāṇi tāny ataḥ // BrP_24.10

abhrasthāḥ prapatanty āpo vāyunā samudīritāḥ
saṃskāraṃ kālajanitaṃ viprāś cāsādya nirmalāḥ // BrP_24.11

saritsamudrā bhaumās tu tathāpaḥ prāṇisaṃbhavāḥ
catuṣprakārā bhagavān ādatte savitā dvijāḥ // BrP_24.12

ākāśagaṅgāsalilaṃ tathāhṛtya gabhastimān
anabhragatam evorvyāṃ sadyaḥ kṣipati raśmibhiḥ // BrP_24.13

tasya saṃsparśanirdhūtapāpapaṅko dvijottamāḥ
na yāti narakaṃ martyo divyaṃ snānaṃ hi tat smṛtam // BrP_24.14

dṛṣṭasūryaṃ hi tad vāri pataty abhrair vinā divaḥ
ākāśagaṅgāsalilaṃ tad gobhiḥ kṣipyate raveḥ // BrP_24.15

kṛttikādiṣu ṛkṣeṣu viṣameṣv ambu yad divaḥ
dṛṣṭvārkaṃ patitaṃ jñeyaṃ tad gāṅgaṃ diggajohnitam // BrP_24.16

yugmarkṣeṣu tu yat toyaṃ pataty arkodgitaṃ divaḥ
tat sūryaraśmibhiḥ sadyaḥ samādāya nirasyate // BrP_24.17

ubhayaṃ puṇyam atyarthaṃ nṛṇāṃ pāpaharaṃ dvijāḥ
ākāśagaṅgāsalilaṃ divyaṃ snānaṃ dvijottamāḥ // BrP_24.18

yat tu meghaiḥ samutsṛṣṭaṃ vāri tat prāṇināṃ dvijāḥ
puṣṇāty oṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat // BrP_24.19

tena vṛddhiṃ parāṃ nītaḥ sakalaś cauṣadhīgaṇaḥ
sādhakaḥ phalapākāntaḥ prajānāṃ tu prajāyate // BrP_24.20

tena yajñān yathāproktān mānavāḥ śāstracakṣuṣaḥ
kurvate 'harahaś caiva devān āpyāyayanti te // BrP_24.21

evaṃ yajñāś ca vedāś ca varṇāś ca dvijapūrvakāḥ
sarvadevanikāyāś ca paśubhūtagaṇāś ca ye // BrP_24.22

vṛṣṭyā dhṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam
sāpi niṣpādyate vṛṣṭiḥ savitrā munisattamāḥ // BrP_24.23

ādhārabhūtaḥ savitur dhruvo munivarottamāḥ
dhruvasya śiśumāro 'sau so 'pi nārāyaṇāśrayaḥ // BrP_24.24

hṛdi nārāyaṇas tasya śiśumārasya saṃsthitaḥ
vibhartā sarvabhūtānām ādibhūtaḥ sanātanaḥ // BrP_24.25

evaṃ mayā muniśreṣṭhā brahmāṇḍaṃ samudāhṛtam
bhūsamudrādibhir yuktaṃ kim anyac chrotum icchatha // BrP_24.26

munaya ūcuḥ

pṛthivyāṃ yāni tīrthāni puṇyāny āyatanāni ca
vaktum arhasi dharmajña śrotuṃ no vartate manaḥ // BrP_25.1

lomaharṣaṇa uvāca

yasya hastau ca pādau ca manaś caiva susaṃyatam
vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute // BrP_25.2

mano viśuddhaṃ puruṣasya tīrthaṃ
vācāṃ tathā cendriyanigrahaś ca
etāni tīrthāni śarīrajāni
svargasya mārgaṃ pratibodhayanti BrP_25.3

cittam antargataṃ duṣṭaṃ tīrthasnānair na śudhyati
śataśo 'pi jalair dhautaṃ surābhāṇḍam ivāśuci // BrP_25.4

na tīrthāni na dānāni na vratāni na cāśramāḥ
duṣṭāśayaṃ dambharuciṃ punanti vyutthitendriyam // BrP_25.5

indriyāṇi vaśe kṛtvā yatra yatra vasen naraḥ
tatra tatra kurukṣetraṃ prayāgaṃ puṣkaraṃ tathā // BrP_25.6

tasmāc chṛṇudhvaṃ vakṣyāmi tīrthāny āyatanāni ca
saṃkṣepeṇa muniśreṣṭhāḥ pṛthivyāṃ yāni kāni vai // BrP_25.7

vistareṇa na śakyante vaktuṃ varṣaśatair api
prathamaṃ puṣkaraṃ tīrthaṃ naimiṣāraṇyam eva ca // BrP_25.8

prayāgaṃ ca pravakṣyāmi dharmāraṇyaṃ dvijottamāḥ
dhenukaṃ campakāraṇyaṃ saindhavāraṇyam eva ca // BrP_25.9

puṇyaṃ ca magadhāraṇyaṃ daṇḍakāraṇyam eva ca
gayā prabhāsaṃ śrītīrthaṃ divyaṃ kanakhalaṃ tathā // BrP_25.10

bhṛgutuṅgaṃ hiraṇyākṣaṃ bhīmāraṇyaṃ kuśasthalīm
lohākulaṃ sakedāraṃ mandarāraṇyam eva ca // BrP_25.11

mahābalaṃ koṭitīrthaṃ sarvapāpaharaṃ tathā
rūpatīrthaṃ śūkaravaṃ cakratīrthaṃ mahāphalam // BrP_25.12

yogatīrthaṃ somatīrthaṃ tīrthaṃ sāhoṭakaṃ tathā
tīrthaṃ kokāmukhaṃ puṇyaṃ badarīśailam eva ca // BrP_25.13

somatīrthaṃ tuṅgakūṭaṃ tīrthaṃ skandāśramaṃ tathā
koṭitīrthaṃ cāgnipadaṃ tīrthaṃ pañcaśikhaṃ tathā // BrP_25.14

dharmodbhavaṃ koṭitīrthaṃ tīrthaṃ bādhapramocanam
gaṅgādvāraṃ pañcakūṭaṃ madhyakesaram eva ca // BrP_25.15

cakraprabhaṃ mataṅgaṃ ca kruśadaṇḍaṃ ca viśrutam
daṃṣṭrākuṇḍaṃ viṣṇutīrthaṃ sārvakāmikam eva ca // BrP_25.16

tīrthaṃ matsyatilaṃ caiva badarī suprabhaṃ tathā
brahmakuṇḍaṃ vahnikuṇḍaṃ tīrthaṃ satyapadaṃ tathā // BrP_25.17

catuḥsrotaś catuḥśṛṅgaṃ śailaṃ dvādaśadhārakam
mānasaṃ sthūlaśṛṅgaṃ ca sthūladaṇḍaṃ tathorvaśī // BrP_25.18

lokapālaṃ manuvaraṃ somāhvaśailam eva ca
sadāprabhaṃ merukuṇḍaṃ tīrthaṃ somābhiṣecanam // BrP_25.19

mahāsrotaṃ koṭarakaṃ pañcadhāraṃ tridhārakam
saptadhāraikadhāraṃ ca tīrthaṃ cāmarakaṇṭakam // BrP_25.20

śālagrāmaṃ cakratīrthaṃ koṭidrumam anuttamam
bilvaprabhaṃ devahradaṃ tīrthaṃ viṣṇuhradaṃ tathā // BrP_25.21

śaṅkhaprabhaṃ devakuṇḍaṃ tīrthaṃ vajrāyudhaṃ tathā
agniprabhaṃ ca puṃnāgaṃ devaprabham anuttamam // BrP_25.22

vidyādharaṃ sagāndharvaṃ śrītīrthaṃ brahmaṇo hradam
sātīrthaṃ lokapālākhyaṃ maṇipuragiriṃ tathā // BrP_25.23

tīrthaṃ pañcahradaṃ caiva puṇyaṃ piṇḍārakaṃ tathā
malavyaṃ goprabhāvaṃ ca govaraṃ vaṭamūlakam // BrP_25.24

snānadaṇḍaṃ prayāgaṃ ca guhyaṃ viṣṇupadaṃ tathā
kanyāśramaṃ vāyukuṇḍaṃ jambūmārgaṃ tathottamam // BrP_25.25

gabhastitīrthaṃ ca tathā yayātipatanaṃ śuci
koṭitīrthaṃ bhadravaṭaṃ mahākālavanaṃ tathā // BrP_25.26

narmadātīrtham aparaṃ tīrthavajraṃ tathārbudam
piṅgutīrthaṃ savāsiṣṭhaṃ tīrthaṃ ca pṛthasaṃgamam // BrP_25.27

tīrthaṃ daurvāsikaṃ nāma tathā piñjarakaṃ śubham
ṛṣitīrthaṃ brahmatuṅgaṃ vasutīrthaṃ kumārikam // BrP_25.28

śakratīrthaṃ pañcanadaṃ reṇukātīrtham eva ca
paitāmahaṃ ca vimalaṃ rudrapādaṃ tathottamam // BrP_25.29

maṇimattaṃ ca kāmākhyaṃ kṛṣṇatīrthaṃ kuśāvilam
yajanaṃ yājanaṃ caiva tathaiva brahmavālukam // BrP_25.30

puṣpanyāsaṃ puṇḍarīkaṃ maṇipūraṃ tathottaram
dīrghasattraṃ hayapadaṃ tīrthaṃ cānaśanaṃ tathā // BrP_25.31

gaṅgodbhedaṃ śivodbhedaṃ narmadodbhedam eva ca
vastrāpadaṃ dāruvalaṃ chāyārohaṇam eva ca // BrP_25.32

siddheśvaraṃ mitravalaṃ kālikāśramam eva ca
vaṭāvaṭaṃ bhadravaṭaṃ kauśāmbī ca divākaram // BrP_25.33

dvīpaṃ sārasvataṃ caiva vijayaṃ kāmadaṃ tathā
rudrakoṭiṃ sumanasaṃ tīrthaṃ sadrāvanāmitam // BrP_25.34

syamantapañcakaṃ tīrthaṃ brahmatīrthaṃ sudarśanam
satataṃ pṛthivīsarvaṃ pāriplavapṛthūdakau // BrP_25.35

daśāśvamedhikaṃ tīrthaṃ sarpijaṃ viṣayāntikam
koṭitīrthaṃ pañcanadaṃ vārāhaṃ yakṣiṇīhradam // BrP_25.36

puṇḍarīkaṃ somatīrthaṃ muñjavaṭaṃ tathottamam
badarīvanam āsīnaṃ ratnamūlakam eva ca // BrP_25.37

lokadvāraṃ pañcatīrthaṃ kapilātīrtham eva ca
sūryatīrthaṃ śaṅkhinī ca gavāṃ bhavanam eva ca // BrP_25.38

tīrthaṃ ca yakṣarājasya brahmāvartaṃ sutīrthakam
kāmeśvaraṃ mātritīrthaṃ tīrthaṃ śītavanaṃ tathā // BrP_25.39

snānalomāpahaṃ caiva māsasaṃsarakaṃ tathā
daśāśvamedhaṃ kedāraṃ brahmodumbaram eva ca // BrP_25.40

saptarṣikuṇḍaṃ ca tathā tīrthaṃ devyāḥ sujambukam
īṭāspadaṃ koṭikūṭaṃ kiṃdānaṃ kiṃjapaṃ tathā // BrP_25.41

kāraṇḍavaṃ cāvedhyaṃ ca triviṣṭapam athāparam
pāṇiṣātaṃ miśrakaṃ ca madhūvaṭamanojavau // BrP_25.42

kauśikī devatīrthaṃ ca tīrthaṃ ca ṛṇamocanam
divyaṃ ca nṛgadhūmākhyaṃ tīrthaṃ viṣṇupadaṃ tathā // BrP_25.43

amarāṇāṃ hradaṃ puṇyaṃ koṭitīrthaṃ tathāparam
śrīkuñjaṃ śālitīrthaṃ ca naimiṣeyaṃ ca viśrutam // BrP_25.44

brahmasthānaṃ somatīrthaṃ kanyātīrthaṃ tathaiva ca
brahmatīrthaṃ manastīrthaṃ tīrthaṃ vai kārupāvanam // BrP_25.45

saugandhikavanaṃ caiva maṇitīrthaṃ sarasvatī
īśānatīrthaṃ pravaraṃ pāvanaṃ pāñcayajñikam // BrP_25.46

triśūladhāraṃ māhendraṃ devasthānaṃ kṛtālayam
śākaṃbharī devatīrthaṃ suvarṇākhyaṃ kilaṃ hradam // BrP_25.47

kṣīraśravaṃ virūpākṣaṃ bhṛgutīrthaṃ kuśodbhavam
brahmatīrthaṃ brahmayoniṃ nīlaparvatam eva ca // BrP_25.48

kubjāmbakaṃ bhadravaṭaṃ vasiṣṭhapadam eva ca
svargadvāraṃ prajādvāraṃ kālikāśramam eva ca // BrP_25.49

rudrāvartaṃ sugandhāśvaṃ kapilāvanam eva ca
bhadrakarṇahradaṃ caiva śaṅkukarṇahradaṃ tathā // BrP_25.50

saptasārasvataṃ caiva tīrtham auśanasaṃ tathā
kapālamocanaṃ caiva avakīrṇaṃ ca kāmyakam // BrP_25.51

catuḥsāmudrikaṃ caiva śatakiṃ ca sahasrikam
reṇukaṃ pañcavaṭakaṃ vimocanam athaujasam // BrP_25.52

sthāṇutīrthaṃ kuros tīrthaṃ svargadvāraṃ kuśadhvajam
viśveśvaraṃ mānavakaṃ kūpaṃ nārāyaṇāśrayam // BrP_25.53

gaṅgāhradaṃ vaṭaṃ caiva badarīpāṭanaṃ tathā
indramārgam ekarātraṃ kṣīrakāvāsam eva ca // BrP_25.54

somatīrthaṃ dadhīcaṃ ca śrutatīrthaṃ ca bho dvijāḥ
koṭitīrthasthalīṃ caiva bhadrakālīhradaṃ tathā // BrP_25.55

arundhatīvanaṃ caiva brahmāvartaṃ tathottamam
aśvavedī kubjāvanaṃ yamunāprabhavaṃ tathā // BrP_25.56

vīraṃ pramokṣaṃ sindhūttham ṛṣa kulyā sakṛttikam
urvīsaṃkramaṇaṃ caiva māyāvidyodbhavaṃ tathā // BrP_25.57

mahāśramo vaitasikārūpaṃ sundarikāśramam
bāhutīrthaṃ cārunadīṃ vimalāśokam eva ca // BrP_25.58

tīrthaṃ pañcanadaṃ caiva mārkaṇḍeyasya dhīmataḥ
somatīrthaṃ sitodaṃ ca tīrthaṃ matsyodarīṃ tathā // BrP_25.59

sūryaprabhaṃ sūryatīrtham aśokavanam eva ca
aruṇāspadaṃ kāmadaṃ ca śukratīrthaṃ savālukam // BrP_25.60

piśācamocanaṃ caiva subhadrāhradam eva ca
kuṇḍaṃ vimaladaṇḍasya tīrthaṃ caṇḍeśvarasya ca // BrP_25.61

jyeṣṭhasthānahradaṃ caiva puṇyaṃ brahmasaraṃ tathā
jaigīṣavyaguhā caiva harikeśavanaṃ tathā // BrP_25.62

ajāmukhasaraṃ caiva ghaṇṭākarṇahradaṃ tathā
puṇḍarīkahradaṃ caiva vāpī karkoṭakasya ca // BrP_25.63

suvarṇasyodapānaṃ ca śvetatīrthahradaṃ tathā
kuṇḍaṃ ghargharikāyāś ca śyāmakūpaṃ ca candrikā // BrP_25.64

śmaśānastambhakūpaṃ ca vināyakahradaṃ tathā
kūpaṃ sindhūdbhavaṃ caiva puṇyaṃ brahmasaraṃ tathā // BrP_25.65

rudrāvāsaṃ tathā tīrthaṃ nāgatīrthaṃ pulomakam
bhaktahradaṃ kṣīrasaraḥ pretādhāraṃ kumārakam // BrP_25.66

brahmāvartaṃ kuśāvartaṃ dadhikarṇodapānakam
śṛṅgatīrthaṃ mahātīrthaṃ tīrthaśreṣṭhā mahānadī // BrP_25.67

divyaṃ brahmasaraṃ puṇyaṃ gayāśīrṣākṣayaṃ vaṭam
dakṣiṇaṃ cottaraṃ caiva gomayaṃ rūpaśītikam // BrP_25.68

kapilāhradaṃ gṛdhravaṭaṃ sāvitrīhradam eva ca
prabhāsanaṃ sītavanaṃ yonidvāraṃ ca dhenukam // BrP_25.69

dhanyakaṃ kokilākhyaṃ ca mataṅgahradam eva ca
pitṛkūpaṃ rudratīrthaṃ śakratīrthaṃ sumālinam // BrP_25.70

brahmasthānaṃ saptakuṇḍaṃ maṇiratnahradaṃ tathā
kauśikyaṃ bharataṃ caiva tīrthaṃ jyeṣṭhālikā tathā // BrP_25.71

viśveśvaraṃ kalpasaraḥ kanyāsaṃvetyam eva ca
niścīvā prabhavaś caiva vasiṣṭhāśramam eva ca // BrP_25.72

devakūṭaṃ ca kūpaṃ ca vasiṣṭhāśramam eva ca
vīrāśramaṃ brahmasaro brahmavīrāvakāpilī // BrP_25.73

kumāradhārā śrīdhārā gaurīśikharam eva ca
śunaḥ kuṇḍo 'tha tīrthaṃ ca nanditīrthaṃ tathaiva ca // BrP_25.74

kumāravāsaṃ śrīvāsam aurvīśītārtham eva ca
kumbhakarṇahradaṃ caiva kauśikīhradam eva ca // BrP_25.75

dharmatīrthaṃ kāmatīrthaṃ tīrtham uddālakaṃ tathā
saṃdhyātīrthaṃ kāratoyaṃ kapilaṃ lohitārṇavam // BrP_25.76

śoṇodbhavaṃ vaṃśagulmam ṛṣabhaṃ kalatīrthakam
puṇyāvatīhradaṃ tīrthaṃ tīrthaṃ badarikāśramam // BrP_25.77

rāmatīrthaṃ pitṛvanaṃ virajātīrtham eva ca
mārkaṇḍeyavanaṃ caiva kṛṣṇatīrthaṃ tathā vaṭam // BrP_25.78

rohiṇīkūpapravaram indradyumnasaraṃ ca yat
sānugartaṃ samāhendraṃ śrītīrthaṃ śrīnadaṃ tathā // BrP_25.79

iṣutīrthaṃ vārṣabhaṃ ca kāverīhradam eva ca
kanyātīrthaṃ ca gokarṇaṃ gāyatrīsthānam eva ca // BrP_25.80

badarīhradam anyac ca madhyasthānaṃ vikarṇakam
jātīhradaṃ devakūpaṃ kuśapravaṇam eva ca // BrP_25.81

sarvadevavrataṃ caiva kanyāśramahradaṃ tathā
tathānyad vālakhilyānāṃ sapūrvāṇāṃ tathāparam // BrP_25.82

tathānyac ca maharṣīṇām akhaṇḍitahradaṃ tathā
tīrtheṣv eteṣu vidhivat samyak śraddhāsamanvitaḥ // BrP_25.83

snānaṃ karoti yo martyaḥ sopavāso jitendriyaḥ
devān ṛṣīn manuṣyāṃś ca pitṝn saṃtarpya ca kramāt // BrP_25.84

abhyarcya devatās tatra sthitvā ca rajanītrayam
pṛthak pṛthak phalaṃ teṣu pratitīrtheṣu bho dvijāḥ // BrP_25.85

prāpnoti hayamedhasya naro nāsty atra saṃśayaḥ
yas tv idaṃ śṛṇuyān nityaṃ tīrthamāhātmyam uttamam
paṭhec ca śrāvayed vāpi sarvapāpaiḥ pramucyate // BrP_25.86

munaya ūcuḥ

pṛthivyām uttamāṃ bhūmiṃ dharmakāmārthamokṣadām
tīrthānām uttamaṃ tīrthaṃ brūhi no vadatāṃ vara // BrP_26.1

lomaharṣaṇa uvāca

imaṃ praśnaṃ mama guruṃ papracchur munayaḥ purā
tam ahaṃ saṃpravakṣyāmi yat pṛcchadhvaṃ dvijottamāḥ // BrP_26.2

svāśrame sumahāpuṇye nānāpuṣpopaśobhite
nānādrumalatākīrṇe nānāmṛgagaṇair yute // BrP_26.3

puṃnāgaiḥ karṇikāraiś ca saralair devadārubhiḥ
śālais tālais tamālaiś ca panasair dhavakhādiraiḥ // BrP_26.4

pāṭalāśokabakulaiḥ karavīraiḥ sacampakaiḥ
anyaiś ca vividhair vṛkṣair nānāpuṣpopaśobhitaiḥ // BrP_26.5

kurukṣetre samāsīnaṃ vyāsaṃ matimatāṃ varam
mahābhāratakartāraṃ sarvaśāstraviśāradam // BrP_26.6

adhyātmaniṣṭhaṃ sarvajñaṃ sarvabhūtahite ratam
purāṇāgamavaktāraṃ vedavedāṅgapāragam // BrP_26.7

parāśarasutaṃ śāntaṃ padmapattrāyatekṣaṇam
draṣṭum abhyāyayuḥ prītyā munayaḥ saṃśitavratāḥ // BrP_26.8

kaśyapo jamadagniś ca bharadvājo 'tha gautamaḥ
vasiṣṭho jaiminir dhaumyo mārkaṇḍeyo 'tha vālmikiḥ // BrP_26.9

viśvāmitraḥ śatānando vātsyo gārgyo 'tha āsuriḥ
sumantur bhārgavo nāma kaṇvo medhātithir guruḥ // BrP_26.10

māṇḍavyaś cyavano dhūmro hy asito devalas tathā
maudgalyas tṛṇayajñaś ca pippalādo 'kṛtavraṇaḥ // BrP_26.11

saṃvartaḥ kauśiko raibhyo maitreyo haritas tathā
śāṇḍilyaś ca vibhāṇḍaś ca durvāsā lomaśas tathā // BrP_26.12

nāradaḥ parvataś caiva vaiśaṃpāyanagālavau
bhāskariḥ pūraṇaḥ sūtaḥ pulastyaḥ kapilas tathā // BrP_26.13

ulūkaḥ pulaho vāyur devasthānaś caturbhujaḥ
sanatkumāraḥ pailaś ca kṛṣṇaḥ kṛṣṇānubhautikaḥ // BrP_26.14

etair munivaraiś cānyair vṛtaḥ satyavatīsutaḥ
rarāja sa muniḥ śrīmān nakṣatrair iva candramāḥ // BrP_26.15

tān āgatān munīn sarvān pūjayām āsa vedavit
te 'pi taṃ pratipūjyaiva kathāṃ cakruḥ parasparam // BrP_26.16

kathānte te muniśreṣṭhāḥ kṛṣṇaṃ satyavatīsutam
papracchuḥ saṃśayaṃ sarve tapovananivāsinaḥ // BrP_26.17

munaya ūcuḥ

mune vedāṃś ca śāstrāṇi purāṇāgamabhāratam
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ jānāsi vāṅmayam // BrP_26.18

kaṣṭe 'smin duḥkhabahule niḥsāre bhavasāgare
rāgagrāhākule raudre viṣayodakasaṃplave // BrP_26.19

indriyāvartakalile dṛṣṭormiśatasaṃkule
mohapaṅkāvile durge lobhagambhīradustare // BrP_26.20

nimajjaj jagad ālokya nirālambam acetanam
pṛcchāmas tvāṃ mahābhāgaṃ brūhi no munisattama // BrP_26.21

śreyaḥ kim atra saṃsāre bhairave lomaharṣaṇe
upadeśapradānena lokān uddhartum arhasi // BrP_26.22

durlabhaṃ paramaṃ kṣetraṃ vaktum arhasi mokṣadam
pṛthivyāṃ karmabhūmiṃ ca śrotum icchāmahe vayam // BrP_26.23

kṛtvā kila naraḥ samyak karma bhūmau yathoditam
prāpnoti paramāṃ siddhiṃ narakaṃ ca vikarmataḥ // BrP_26.24

mokṣakṣetre tathā mokṣaṃ prāpnoti puruṣaḥ sudhīḥ
tasmād brūhi mahāprājña yat pṛṣṭo 'si dvijottama // BrP_26.25

śrutvā tu vacanaṃ teṣāṃ munīnāṃ bhāvitātmanām
vyāsaḥ provāca bhagavān bhūtabhavyabhaviṣyavit // BrP_26.26

vyāsa uvāca

śṛṇudhvaṃ munayaḥ sarve vakṣyāmi yadi pṛcchatha
yaḥ saṃvādo 'bhavat pūrvam ṛṣīṇāṃ brahmaṇā saha // BrP_26.27

merupṛṣṭhe tu vistīrṇe nānāratnavibhūṣite
nānādrumalatākīrṇe nānāpuṣpopaśobhite // BrP_26.28

nānāpakṣirute ramye nānāprasavanākule
nānāsattvasamākīrṇe nānāścaryasamanvite // BrP_26.29

nānāvarṇaśilākīrṇe nānādhātuvibhūṣite
nānāmunijanākīrṇe nānāśramasamanvite // BrP_26.30

tatrāsīnaṃ jagannāthaṃ jagadyoniṃ caturmukham
jagatpatiṃ jagadvandyaṃ jagadādhāram īśvaram // BrP_26.31

devadānavagandharvair yakṣavidyādharoragaiḥ
munisiddhāpsarobhiś ca vṛtam anyair divālayaiḥ // BrP_26.32

kecit stuvanti taṃ devaṃ kecid gāyanti cāgrataḥ
kecid vādyāni vādyante kecin nṛtyanti cāpare // BrP_26.33

evaṃ pramudite kāle sarvabhūtasamāgame
nānākusumagandhāḍhye dakṣiṇānilasevite // BrP_26.34

bhṛgvādyās taṃ tadā devaṃ praṇipatya pitāmaham
imam artham ṛṣivarāḥ papracchuḥ pitaraṃ dvijāḥ // BrP_26.35

ṛṣaya ūcuḥ

bhagavañ śrotum icchāmaḥ karmabhūmiṃ mahītale
vaktum arhasi deveśa mokṣakṣetraṃ ca durlabham // BrP_26.36

vyāsa uvāca

teṣāṃ vacanam ākarṇya prāha brahmā sureśvaraḥ
papracchus te yathā praśnaṃ tat sarvaṃ munisattamāḥ // BrP_26.37

brahmovāca

śṛṇudhvaṃ munayaḥ sarve yad vo vakṣyāmi sāṃpratam
purāṇaṃ vedasaṃbaddhaṃ bhuktimuktipradaṃ śubham // BrP_27.1

pṛthivyāṃ bhārataṃ varṣaṃ karmabhūmir udāhṛtā
karmaṇaḥ phalabhūmiś ca svargaṃ ca narakaṃ tathā // BrP_27.2

tasmin varṣe naraḥ pāpaṃ kṛtvā dharmaṃ ca bho dvijāḥ
avaśyaṃ phalam āpnoti aśubhasya śubhasya ca // BrP_27.3

brāhmaṇādyāḥ svakaṃ karma kṛtvā samyak susaṃyatāḥ
prāpnuvanti parāṃ siddhiṃ tasmin varṣe na saṃśayaḥ // BrP_27.4

dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca dvijasattamāḥ
prāpnoti puruṣaḥ sarvaṃ tasmin varṣe susaṃyataḥ // BrP_27.5

indrādyāś ca surāḥ sarve tasmin varṣe dvijottamāḥ
kṛtvā suśobhanaṃ karma devatvaṃ pratipedire // BrP_27.6

anye 'pi lebhire mokṣaṃ puruṣāḥ saṃyatendriyāḥ
tasmin varṣe budhāḥ śāntā vītarāgā vimatsarāḥ // BrP_27.7

ye cāpi svarge tiṣṭhanti vimānena gatajvarāḥ
te 'pi kṛtvā śubhaṃ karma tasmin varṣe divaṃ gatāḥ // BrP_27.8

nivāsaṃ bhārate varṣa ākāṅkṣanti sadā surāḥ
svargāpavargaphalade tat paśyāmaḥ kadā vayam // BrP_27.9

munaya ūcuḥ

yad etad bhavatā proktaṃ karma nānyatra puṇyadam
pāpāya vā suraśreṣṭha varjayitvā ca bhāratam // BrP_27.10

tataḥ svargaś ca mokṣaś ca madhyamaṃ tac ca gamyate
na khalv anyatra martyānāṃ bhūmau karma vidhīyate // BrP_27.11

tasmād vistarato brahmann asmākaṃ bhārataṃ vada
yadi te 'sti dayāsmāsu yathāvasthitir eva ca // BrP_27.12

tasmād varṣam idaṃ nātha ye vāsmin varṣaparvatāḥ
bhedāś ca tasya varṣasya brūhi sarvān aśeṣataḥ // BrP_27.13

brahmovāca

śṛṇudhvaṃ bhārataṃ varṣaṃ navabhedena bho dvijāḥ
samudrāntaritā jñeyās te samāś ca parasparam // BrP_27.14

indradvīpaḥ kaśeruś ca tāmravarṇo gabhastimān
nāgadvīpas tathā saumyo gāndharvo vāruṇas tathā // BrP_27.15

ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ
yojanānāṃ sahasraṃ vai dvīpo 'yaṃ dakṣiṇottaraḥ // BrP_27.16

pūrve kirātā yasyāsan paścime yavanās tathā
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānte sthitā dvijāḥ // BrP_27.17

ijyāyuddhavaṇijyādyaiḥ karmabhiḥ kṛtapāvanāḥ
teṣāṃ saṃvyavahāraś ca ebhiḥ karmabhir iṣyate // BrP_27.18

svargāpavargahetuś ca puṇyaṃ pāpaṃ ca vai tathā
mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ // BrP_27.19

vindhyaś ca pāriyātraś ca saptaivātra kulācalāḥ
teṣāṃ sahasraśaś cānye bhūdharā ye samīpagāḥ // BrP_27.20

vistārocchrayiṇo ramyā vipulāś citrasānavaḥ
kolāhalaḥ sa vaibhrājo mandaro dardalācalaḥ // BrP_27.21

vātaṃdhayo vaidyutaś ca mainākaḥ surasas tathā
tuṅgaprastho nāgagirir godhanaḥ pāṇḍarācalaḥ // BrP_27.22

puṣpagirir vaijayanto raivato 'rbuda eva ca
ṛṣyamūkaḥ sa gomanthaḥ kṛtaśailaḥ kṛtācalaḥ // BrP_27.23

śrīpārvataś cakoraś ca śataśo 'nye ca parvatāḥ
tair vimiśrā janapadā mlecchādyāś caiva bhāgaśaḥ // BrP_27.24

taiḥ pīyante saricchreṣṭhās tā budhyadhvaṃ dvijottamāḥ
gaṅgā sarasvatī sindhuś candrabhāgā tathāparā // BrP_27.25

yamunā śatadrur vipāśā vitastairāvatī kuhūḥ
gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī // BrP_27.26

vipāśā devikā cakṣur niṣṭhīvā gaṇḍakī tathā
kauśikī cāpagā caiva himavatpādaniḥsṛtāḥ // BrP_27.27

devasmṛtir devavatī vātaghnī sindhur eva ca
veṇyā tu candanā caiva sadānīrā mahī tathā // BrP_27.28

carmaṇvatī vṛṣī caiva vidiśā vedavaty api
siprā hy avantī ca tathā pāriyātrānugāḥ smṛtāḥ // BrP_27.29

śoṇā mahānadī caiva narmadā surathā kriyā
mandākinī daśārṇā ca citrakūṭā tathāparā // BrP_27.30

citrotpalā vetravatī karamodā piśācikā
tathānyātilaghuśroṇī vipāpmā śaivalā nadī // BrP_27.31

sadherujā śaktimatī śakunī tridivā kramuḥ
ṛkṣapādaprasūtā vai tathānyā vegavāhinī // BrP_27.32

siprā payoṣṇī nirvindhyā tāpī caiva saridvarā
veṇā vaitaraṇī caiva sinīvālī kumudvatī // BrP_27.33

toyā caiva mahāgaurī durgā cāntaḥśilā tathā
vindhyapādaprasūtās tā nadyaḥ puṇyajalāḥ śubhāḥ // BrP_27.34

godāvarī bhīmarathī kṛṣṇaveṇā tathāpagā
tuṅgabhadrā suprayogā tathānyā pāpanāśinī // BrP_27.35

sahyapādaviniṣkrāntā ity etāḥ saritāṃ varāḥ
kṛtamālā tāmraparṇī puṣyajā pratyalāvatī // BrP_27.36

malayādrisamudbhūtāḥ puṇyāḥ śītajalās tv imāḥ
pitṛsomarṣikulyā ca vañjulā tridivā ca yā // BrP_27.37

lāṅgulinī vaṃśakarā mahendraprabhavāḥ smṛtāḥ
suvikālā kumārī ca manūgā mandagāminī // BrP_27.38

kṣayāpalāsinī caiva śuktimatprabhavāḥ smṛtāḥ
sarvāḥ puṇyāḥ sarasvatyaḥ sarvā gaṅgāḥ samudragāḥ // BrP_27.39

viśvasya mātaraḥ sarvāḥ sarvāḥ pāpaharāḥ smṛtāḥ
anyāḥ sahasraśaḥ proktāḥ kṣudranadyo dvijottamāḥ // BrP_27.40

prāvṛṭkālavahāḥ santi sadākālavahāś ca yāḥ
matsyā mukuṭakulyāś ca kuntalāḥ kāśikośalāḥ // BrP_27.41

andhrakāś ca kaliṅgāś ca śamakāś ca vṛkaiḥ saha
madhyadeśā janapadāḥ prāyaśo 'mī prakīrtitāḥ // BrP_27.42

sahyasya cottare yas tu yatra godāvarī nadī
pṛthivyām api kṛtsnāyāṃ sa pradeśo manoramaḥ // BrP_27.43

govardhanapuraṃ ramyaṃ bhārgavasya mahātmanaḥ
vāhīkarāṭadhānāś ca sutīrāḥ kālatoyadāḥ // BrP_27.44

aparāntāś ca śūdrāś ca vāhlikāś ca sakeralāḥ
gāndhārā yavanāś caiva sindhusauvīramadrakāḥ // BrP_27.45

śatadruhāḥ kaliṅgāś ca pāradā hārabhūṣikāḥ
māṭharāś caiva kanakāḥ kaikeyā dambhamālikāḥ // BrP_27.46

kṣatriyopamadeśāś ca vaiśyaśūdrakulāni ca
kāmbojāś caiva viprendrā barbarāś ca salaukikāḥ // BrP_27.47

vīrāś caiva tuṣārāś ca pahlavādhāyatā narāḥ
ātreyāś ca bharadvājāḥ puṣkalāś ca daśerakāḥ // BrP_27.48

lampakāḥ śunaśokāś ca kulikā jāṅgalaiḥ saha
auṣadhyaś calacandrā ca kirātānāṃ ca jātayaḥ // BrP_27.49

tomarā haṃsamārgāś ca kāśmīrāḥ karuṇās tathā
śūlikāḥ kuhakāś caiva māgadhāś ca tathaiva ca // BrP_27.50

ete deśā udīcyās tu prācyān deśān nibodhata
andhā vāmaṅkurākāś ca vallakāś ca makhāntakāḥ // BrP_27.51

tathāpare 'ṅgā vaṅgāś ca maladā mālavartikāḥ
bhadratuṅgāḥ pratijayā bhāryāṅgāś cāpamardakāḥ // BrP_27.52

prāgjyotiṣāś ca madrāś ca videhās tāmraliptakāḥ
mallā magadhakā nandāḥ prācyā janapadās tathā // BrP_27.53

athāpare janapadā dakṣiṇāpathavāsinaḥ
pūrṇāś ca kevalāś caiva golāṅgūlās tathaiva ca // BrP_27.54

ṛṣikā muṣikāś caiva kumārā rāmaṭhāḥ śakāḥ
mahārāṣṭrā māhiṣakāḥ kaliṅgāś caiva sarvaśaḥ // BrP_27.55

ābhīrāḥ saha vaiśikyā aṭavyāḥ saravāś ca ye
pulindāś caiva mauleyā vaidarbhā daṇḍakaiḥ saha // BrP_27.56

paulikā maulikāś caiva aśmakā bhojavardhanāḥ
kaulikāḥ kuntalāś caiva dambhakā nīlakālakāḥ // BrP_27.57

dākṣiṇātyās tv amī deśā aparāntān nibodhata
śūrpārakāḥ kālidhanā lolās tālakaṭaiḥ saha // BrP_27.58

ity ete hy aparāntāś ca śṛṇudhvaṃ vindhyavāsinaḥ
malajāḥ karkaśāś caiva melakāś colakaiḥ saha // BrP_27.59

uttamārṇā daśārṇāś ca bhojāḥ kiṣkindhakaiḥ saha
toṣalāḥ kośalāś caiva traipurā vaidiśās tathā // BrP_27.60

tumburās tu carāś caiva yavanāḥ pavanaiḥ saha
abhayā ruṇḍikerāś ca carcarā hotradhartayaḥ // BrP_27.61

ete janapadāḥ sarve tatra vindhyanivāsinaḥ
ato deśān pravakṣyāmi parvatāśrayiṇaś ca ye // BrP_27.62

nīhārās tuṣamārgāś ca kuravas tuṅgaṇāḥ khasāḥ
karṇaprāvaraṇāś caiva ūrṇā darghāḥ sakuntakāḥ // BrP_27.63

citramārgā mālavāś ca kirātās tomaraiḥ saha
kṛtatretādikaś cātra caturyugakṛto vidhiḥ // BrP_27.64

evaṃ tu bhārataṃ varṣaṃ navasaṃsthānasaṃsthitam
dakṣiṇe parato yasya pūrve caiva mahodadhiḥ // BrP_27.65

himavān uttareṇāsya kārmukasya yathā guṇaḥ
tad etad bhārataṃ varṣaṃ sarvabījaṃ dvijottamāḥ // BrP_27.66

brahmatvam amareśatvaṃ devatvaṃ marutāṃ tathā
mṛgayakṣāpsaroyoniṃ tadvat sarpasarīsṛpāḥ // BrP_27.67

sthāvarāṇāṃ ca sarveṣāṃ mito viprāḥ śubhāśubhaiḥ
prayānti karmabhūr viprā nānyā lokeṣu vidyate // BrP_27.68

devānām api bho viprāḥ sadaivaiṣa manorathaḥ
api mānuṣyam āpsyāmo devatvāt pracyutāḥ kṣitau // BrP_27.69

manuṣyaḥ kurute yat tu tan na śakyaṃ surāsuraiḥ
tatkarmanigaḍagrastais tatkarmakṣapaṇonmukhaiḥ // BrP_27.70

na bhāratasamaṃ varṣaṃ pṛthivyām asti bho dvijāḥ
yatra viprādayo varṇāḥ prāpnuvanty abhivāñchitam // BrP_27.71

dhanyās te bhārate varṣe jāyante ye narottamāḥ
dharmārthakāmamokṣāṇāṃ prāpnuvanti mahāphalam // BrP_27.72

prāpyate yatra tapasaḥ phalaṃ paramadurlabham
sarvadānaphalaṃ caiva sarvayajñaphalaṃ tathā // BrP_27.73

tīrthayātrāphalaṃ caiva gurusevāphalaṃ tathā
devatārādhanaphalaṃ svādhyāyasya phalaṃ dvijāḥ // BrP_27.74

yatra devāḥ sadā hṛṣṭā janma vāñchanti śobhanam
nānāvrataphalaṃ caiva nānāśāstraphalaṃ tathā // BrP_27.75

ahiṃsādiphalaṃ samyak phalaṃ sarvābhivāñchitam
brahmacaryaphalaṃ caiva gārhasthyena ca yat phalam // BrP_27.76

yat phalaṃ vanavāsena saṃnyāsena ca yat phalam
iṣṭāpūrtaphalaṃ caiva tathānyac chubhakarmaṇām // BrP_27.77

prāpyate bhārate varṣe na cānyatra dvijottamāḥ
kaḥ śaknoti guṇān vaktuṃ bhāratasyākhilān dvijāḥ // BrP_27.78

evaṃ samyaṅ mayā proktaṃ bhārataṃ varṣam uttamam
sarvapāpaharaṃ puṇyaṃ dhanyaṃ buddhivivardhanam // BrP_27.79

ya idaṃ śṛṇuyān nityaṃ paṭhed vā niyatendriyaḥ
sarvapāpair vinirmukto viṣṇulokaṃ sa gacchati // BrP_27.80

brahmovāca

tatrāste bhārate varṣe dakṣiṇodadhisaṃsthitaḥ
oṇḍradeśa iti khyātaḥ svargamokṣapradāyakaḥ // BrP_28.1

samudrād uttaraṃ tāvad yāvad virajamaṇḍalam
deśo 'sau puṇyaśīlānāṃ guṇaiḥ sarvair alaṃkṛtaḥ // BrP_28.2

tatra deśaprasūtā ye brāhmaṇāḥ saṃyatendriyāḥ
tapaḥsvādhyāyaniratā vandyāḥ pūjyāś ca te sadā // BrP_28.3

śrāddhe dāne vivāhe ca yajñe vācāryakarmaṇi
praśastāḥ sarvakāryeṣu tatradeśodbhavā dvijāḥ // BrP_28.4

ṣaṭkarmaniratās tatra brāhmaṇā vedapāragāḥ
itihāsavidaś caiva purāṇārthaviśāradāḥ // BrP_28.5

sarvaśāstrārthakuśalā yajvāno vītamatsarāḥ
agnihotraratāḥ kecit kecit smārtāgnitatparāḥ // BrP_28.6

putradāradhanair yuktā dātāraḥ satyavādinaḥ
nivasanty utkale puṇye yajñotsavavibhūṣite // BrP_28.7

itare 'pi trayo varṇāḥ kṣatriyādyāḥ susaṃyatāḥ
svakarmaniratāḥ śāntās tatra tiṣṭhanti dhārmikāḥ // BrP_28.8

koṇāditya iti khyātas tasmin deśe vyavasthitaḥ
yaṃ dṛṣṭvā bhāskaraṃ martyaḥ sarvapāpaiḥ pramucyate // BrP_28.9

munaya ūcuḥ

śrotum icchāma tad brūhi kṣetraṃ sūryasya sāṃpratam
tasmin deśe suraśreṣṭha yatrāste sa divākaraḥ // BrP_28.10

brahmovāca

lavaṇasyodadhes tīre pavitre sumanohare
sarvatra vālukākīrṇe deśe sarvaguṇānvite // BrP_28.11

campakāśokabakulaiḥ karavīraiḥ sapāṭalaiḥ
puṃnāgaiḥ karṇikāraiś ca bakulair nāgakesaraiḥ // BrP_28.12

tagarair dhavabāṇaiś ca atimuktaiḥ sakubjakaiḥ
mālatīkundapuṣpaiś ca tathānyair mallikādibhiḥ // BrP_28.13

ketakīvanakhaṇḍaiś ca sarvartukusumojjvalaiḥ
kadambair lakucaiḥ śālaiḥ panasair devadārubhiḥ // BrP_28.14

saralair mucukundaiś ca candanaiś ca sitetaraiḥ
aśvatthaiḥ saptaparṇaiś ca āmrair āmrātakais tathā // BrP_28.15

tālaiḥ pūgaphalaiś caiva nārikeraiḥ kapitthakaiḥ
anyaiś ca vividhair vṛkṣaiḥ sarvataḥ samalaṃkṛtam // BrP_28.16

kṣetraṃ tatra raveḥ puṇyam āste jagati viśrutam
samantād yojanaṃ sāgraṃ bhuktimuktiphalapradam // BrP_28.17

āste tatra svayaṃ devaḥ sahasrāṃśur divākaraḥ
koṇāditya iti khyāto bhuktimuktiphalapradaḥ // BrP_28.18

māghe māsi site pakṣe saptamyāṃ saṃyatendriyaḥ
kṛtopavāso yatretya snātvā tu makarālaye // BrP_28.19

kṛtaśauco viśuddhātmā smaran devaṃ divākaram
sāgare vidhivat snātvā śarvaryante samāhitaḥ // BrP_28.20

devān ṛṣīn manuṣyāṃś ca pitṝn saṃtarpya ca dvijāḥ
uttīrya vāsasī dhaute paridhāya sunirmale // BrP_28.21

ācamya prayato bhūtvā tīre tasya mahodadheḥ
upaviśyodaye kāle prāṅmukhaḥ savitus tadā // BrP_28.22

vilikhya padmaṃ medhāvī raktacandanavāriṇā
aṣṭapattraṃ kesarāḍhyaṃ vartulaṃ cordhvakarṇikam // BrP_28.23

tilataṇḍulatoyaṃ ca raktacandanasaṃyutam
raktapuṣpaṃ sadarbhaṃ ca prakṣipet tāmrabhājane // BrP_28.24

tāmrābhāve 'rkapattrasya puṭe kṛtvā tilādikam
pidhāya tan muniśreṣṭhāḥ pātraṃ pātreṇa vinyaset // BrP_28.25

karanyāsāṅgavinyāsaṃ kṛtvāṅgair hṛdayādibhiḥ
ātmānaṃ bhāskaraṃ dhyātvā samyak śraddhāsamanvitaḥ // BrP_28.26

madhye cāgnidale dhīmān nairṛte śvasane dale
kāmārigocare caiva punar madhye ca pūjayet // BrP_28.27

prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham
saṃpūjya padmam āvāhya gaganāt tatra bhāskaram // BrP_28.28

karṇikopari saṃsthāpya tato mudrāṃ pradarśayet
kṛtvā snānādikaṃ sarvaṃ dhyātvā taṃ susamāhitaḥ // BrP_28.29

sitapadmopari raviṃ tejobimbe vyavasthitam
piṅgākṣaṃ dvibhujaṃ raktaṃ padmapattrāruṇāmbaram // BrP_28.30

sarvalakṣaṇasaṃyuktaṃ sarvābharaṇabhūṣitam
surūpaṃ varadaṃ śāntaṃ prabhāmaṇḍalamaṇḍitam // BrP_28.31

udyantaṃ bhāskaraṃ dṛṣṭvā sāndrasindūrasaṃnibham
tatas tat pātram ādāya jānubhyāṃ dharaṇīṃ gataḥ // BrP_28.32

kṛtvā śirasi tat pātram ekacittas tu vāgyataḥ
tryakṣareṇa tu mantreṇa sūryāyārghyaṃ nivedayet // BrP_28.33

adīkṣitas tu tasyaiva nāmnaivārghaṃ prayacchati
śraddhayā bhāvayuktena bhaktigrāhyo ravir yataḥ // BrP_28.34

agninirṛtivāyvīśamadhyapūrvādidikṣu ca
hṛc chiraś ca śikhāvarmanetrāṇy astraṃ ca pūjayet // BrP_28.35

dattvārghyaṃ gandhadhūpaṃ ca dīpaṃ naivedyam eva ca
japtvā stutvā namas kṛtvā mudrāṃ baddhvā visarjayet // BrP_28.36

ye vārghyaṃ saṃprayacchanti sūryāya niyatendriyāḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca saṃyatāḥ // BrP_28.37

bhaktibhāvena satataṃ viśuddhenāntarātmanā
te bhuktvābhimatān kāmān prāpnuvanti parāṃ gatim // BrP_28.38

trailokyadīpakaṃ devaṃ bhāskaraṃ gaganecaram
ye saṃśrayanti manujās te syuḥ sukhasya bhājanam // BrP_28.39

yāvan na dīyate cārghyaṃ bhāskarāya yathoditam
tāvan na pūjayed viṣṇuṃ śaṃkaraṃ vā sureśvaram // BrP_28.40

tasmāt prayatnam āsthāya dadyād arghyaṃ dine dine
ādityāya śucir bhūtvā puṣpair gandhair manoramaiḥ // BrP_28.41

evaṃ dadāti yaś cārghyaṃ saptamyāṃ susamāhitaḥ
ādityāya śuciḥ snātaḥ sa labhed īpsitaṃ phalam // BrP_28.42

rogād vimucyate rogī vittārthī labhate dhanam
vidyāṃ prāpnoti vidyārthī sutārthī putravān bhavet // BrP_28.43

yaṃ yaṃ kāmam abhidhyāyan sūryāyārghyaṃ prayacchati
tasya tasya phalaṃ samyak prāpnoti puruṣaḥ sudhīḥ // BrP_28.44

snātvā vai sāgare dattvā sūryāyārghyaṃ praṇamya ca
naro vā yadi vā nārī sarvakāmaphalaṃ labhet // BrP_28.45

tataḥ sūryālayaṃ gacchet puṣpam ādāya vāgyataḥ
praviśya pūjayed bhānuṃ kṛtvā tu triḥ pradakṣiṇam // BrP_28.46

pūjayet parayā bhaktyā koṇārkaṃ munisattamāḥ
gandhaiḥ puṣpais tathā dīpair dhūpair naivedyakair api // BrP_28.47

daṇḍavat praṇipātaiś ca jayaśabdais tathā stavaiḥ
evaṃ saṃpūjya taṃ devaṃ sahasrāṃśuṃ jagatpatim // BrP_28.48

daśānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ
sarvapāpavinirmukto yuvā divyavapur naraḥ // BrP_28.49

saptāvarān sapta parān vaṃśān uddhṛtya bho dvijāḥ
vimānenārkavarṇena kāmagena suvarcasā // BrP_28.50

upagīyamāno gandharvaiḥ sūryalokaṃ sa gacchati
bhuktvā tatra varān bhogān yāvad ābhūtasaṃplavam // BrP_28.51

puṇyakṣayād ihāyātaḥ pravare yogināṃ kule
caturvedo bhaved vipraḥ svadharmanirataḥ śuciḥ // BrP_28.52

yogaṃ vivasvataḥ prāpya tato mokṣam avāpnuyāt
caitre māsi site pakṣe yātrāṃ damanabhañjikām // BrP_28.53

yaḥ karoti naras tatra pūrvoktaṃ sa phalaṃ labhet
śayanotthāpane bhānoḥ saṃkrāntyāṃ viṣuvāyane // BrP_28.54

vāre raves tithau caiva parvakāle 'thavā dvijāḥ
ye tatra yātrāṃ kurvanti śraddhayā saṃyatendriyāḥ // BrP_28.55

vimānenārkavarṇena sūryalokaṃ vrajanti te
āste tatra mahādevas tīre nadanadīpateḥ // BrP_28.56

rāmeśvara iti khyātaḥ sarvakāmaphalapradaḥ
ye taṃ paśyanti kāmāriṃ snātvā samyaṅ mahodadhau // BrP_28.57

gandhaiḥ puṣpais tathā dhūpair dīpair naivedyakair varaiḥ
praṇipātais tathā stotrair gītair vādyair manoharaiḥ // BrP_28.58

rājasūyaphalaṃ samyag vājimedhaphalaṃ tathā
prāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ tathā // BrP_28.59

kāmagena vimānena kiṅkiṇījālamālinā
upagīyamānā gandharvaiḥ śivalokaṃ vrajanti te // BrP_28.60

āhūtasaṃplavaṃ yāvad bhuktvā bhogān manoramān
puṇyakṣayād ihāgatya cāturvedā bhavanti te // BrP_28.61

śāṃkaraṃ yogam āsthāya tato mokṣaṃ vrajanti te
yas tatra savituḥ kṣetre prāṇāṃs tyajati mānavaḥ // BrP_28.62

sa sūryalokam āsthāya devavan modate divi
punar mānuṣatāṃ prāpya rājā bhavati dhārmikaḥ // BrP_28.63

yogaṃ raveḥ samāsādya tato mokṣam avāpnuyāt
evaṃ mayā muniśreṣṭhāḥ proktaṃ kṣetraṃ sudurlabham // BrP_28.64

koṇārkasyodadhes tīre bhuktimuktiphalapradaḥ // BrP_28.65

munaya ūcuḥ

śruto 'smābhiḥ suraśreṣṭha bhavatā yad udāhṛtam
bhāskarasya paraṃ kṣetraṃ bhuktimuktiphalapradam // BrP_29.1

na tṛptim adhigacchāmaḥ śṛṇvantaḥ sukhadāṃ kathām
tava vaktrodbhavāṃ puṇyām ādityasyāghanāśinīm // BrP_29.2

ataḥ paraṃ suraśreṣṭha brūhi no vadatāṃ vara
devapūjāphalaṃ yac ca yac ca dānaphalaṃ prabho // BrP_29.3

praṇipāte namaskāre tathā caiva pradakṣiṇe
dīpadhūpapradāne ca saṃmārjanavidhau ca yat // BrP_29.4

upavāse ca yat puṇyaṃ yat puṇyaṃ naktabhojane
arghaś ca kīdṛśaḥ proktaḥ kutra vā saṃpradīyate // BrP_29.5

kathaṃ ca kriyate bhaktiḥ kathaṃ devaḥ prasīdati
etat sarvaṃ suraśreṣṭha śrotum icchāmahe vayam // BrP_29.6

brahmovāca

arghyaṃ pūjādikaṃ sarvaṃ bhāskarasya dvijottamāḥ
bhaktiṃ śraddhāṃ samādhiṃ ca kathyamānaṃ nibodhata // BrP_29.7

manasā bhāvanā bhaktir iṣṭā śraddhā ca kīrtyate
dhyānaṃ samādhir ity uktaṃ śṛṇudhvaṃ susamāhitāḥ // BrP_29.8

tatkathāṃ śrāvayed yas tu tadbhaktān pūjayīta vā
agniśuśrūṣakaś caiva sa vai bhaktaḥ sanātanaḥ // BrP_29.9

taccittas tanmanāś caiva devapūjārataḥ sadā
tatkarmakṛd bhaved yas tu sa vai bhaktaḥ sanātanaḥ // BrP_29.10

devārthe kriyamāṇāni yaḥ karmāṇy anumanyate
kīrtanād vā paro viprāḥ sa vai bhaktataro naraḥ // BrP_29.11

nābhyasūyeta tadbhaktān na nindyāc cānyadevatām
ādityavratacārī ca sa vai bhaktataro naraḥ // BrP_29.12

gacchaṃs tiṣṭhan svapañ jighrann unmiṣan nimiṣann api
yaḥ smared bhāskaraṃ nityaṃ sa vai bhaktataro naraḥ // BrP_29.13

evaṃvidhā tv iyaṃ bhaktiḥ sadā kāryā vijānatā
bhaktyā samādhinā caiva stavena manasā tathā // BrP_29.14

kriyate niyamo yas tu dānaṃ viprāya dīyate
pratigṛhṇanti taṃ devā manuṣyāḥ pitaras tathā // BrP_29.15

pattraṃ puṣpaṃ phalaṃ toyaṃ yad bhaktyā samupāhṛtam
pratigṛhṇanti tad devā nāstikān varjayanti ca // BrP_29.16

bhāvaśuddhiḥ prayoktavyā niyamācārasaṃyutā
bhāvaśuddhyā kriyate yat tat sarvaṃ saphalaṃ bhavet // BrP_29.17

stutijapyopahāreṇa pūjayāpi vivasvataḥ
upavāsena bhaktyā vai sarvapāpaiḥ pramucyate // BrP_29.18

praṇidhāya śiro bhūmyāṃ namaskāraṃ karoti yaḥ
tatkṣaṇāt sarvapāpebhyo mucyate nātra saṃśayaḥ // BrP_29.19

bhaktiyukto naro yo 'sau raveḥ kuryāt pradakṣiṇām
pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā // BrP_29.20

sūryaṃ manasi yaḥ kṛtvā kuryād vyomapradakṣiṇām
pradakṣiṇīkṛtās tena sarve devā bhavanti hi // BrP_29.21

ekāhāro naro bhūtvā ṣaṣṭhyāṃ yo 'rcayate ravim
niyamavratacārī ca bhaved bhaktisamanvitaḥ // BrP_29.22

saptamyāṃ vā mahābhāgāḥ so 'śvamedhaphalaṃ labhet
ahorātropavāsena pūjayed yas tu bhāskaram // BrP_29.23

saptamyām athavā ṣaṣṭhyāṃ sa yāti paramāṃ gatim
kṛṣṇapakṣasya saptamyāṃ sopavāso jitendriyaḥ // BrP_29.24

sarvaratnopahāreṇa pūjayed yas tu bhāskaram
padmaprabheṇa yānena sūryalokaṃ sa gacchati // BrP_29.25

śuklapakṣasya saptamyām upavāsaparo naraḥ
sarvaśuklopahāreṇa pūjayed yas tu bhāskaram // BrP_29.26

sarvapāpavinirmuktaḥ sūryalokaṃ sa gacchati
arkasaṃpuṭasaṃyuktam udakaṃ prasṛtaṃ pibet // BrP_29.27

kramavṛddhyā caturviṃśam ekaikaṃ kṣapayet punaḥ
dvābhyāṃ saṃvatsarābhyāṃ tu samāptaniyamo bhavet // BrP_29.28

sarvakāmapradā hy eṣā praśastā hy arkasaptamī
śuklapakṣasya saptamyāṃ yadādityadinaṃ bhavet // BrP_29.29

saptamī vijayā nāma tatra dattaṃ mahat phalam
snānaṃ dānaṃ tapo homa upavāsas tathaiva ca // BrP_29.30

sarvaṃ vijayasaptamyāṃ mahāpātakanāśanam
ye cādityadine prāpte śrāddhaṃ kurvanti mānavāḥ // BrP_29.31

yajanti ca mahāśvetaṃ te labhante yathepsitam
yeṣāṃ dharmyāḥ kriyāḥ sarvāḥ sadaivoddiśya bhāskaram // BrP_29.32

na kule jāyate teṣāṃ daridro vyādhito 'pi vā
śvetayā raktayā vāpi pītamṛttikayāpi vā // BrP_29.33

upalepanakartā tu cintitaṃ labhate phalam
citrabhānuṃ vicitrais tu kusumaiś ca sugandhibhiḥ // BrP_29.34

pūjayet sopavāso yaḥ sa kāmān īpsitāṃl labhet
ghṛtena dīpaṃ prajvālya tilatailena vā punaḥ // BrP_29.35

ādityaṃ pūjayed yas tu cakṣuṣā na sa hīyate
dīpadātā naro nityaṃ jñānadīpena dīpyate // BrP_29.36

tilāḥ pavitraṃ tailaṃ vā tilagodānam uttamam
agnikārye ca dīpe ca mahāpātakanāśanam // BrP_29.37

dīpaṃ dadāti yo nityaṃ devatāyataneṣu ca
catuṣpatheṣu rathyāsu rūpavān subhago bhavet // BrP_29.38

havirbhiḥ prathamaḥ kalpo dvitīyaś cauṣadhīrasaiḥ
vasāmedosthiniryāsair na tu deyaḥ kathaṃcana // BrP_29.39

bhaved ūrdhvagatir dīpo na kadācid adhogatiḥ
dātā dīpyati cāpy evaṃ na tiryaggatim āpnuyāt // BrP_29.40

jvalamānaṃ sadā dīpaṃ na haren nāpi nāśayet
dīpahartā naro bandhaṃ nāśaṃ krodhaṃ tamo vrajet // BrP_29.41

dīpadātā svargaloke dīpamāleva rājate
yaḥ samālabhate nityaṃ kuṅkumāgurucandanaiḥ // BrP_29.42

saṃpadyate naraḥ pretya dhanena yaśasā śriyā
raktacandanasaṃmiśrai raktapuṣpaiḥ śucir naraḥ // BrP_29.43

udaye 'rghyaṃ sadā dattvā siddhiṃ saṃvatsarāl labhet
udayāt parivarteta yāvad astamane sthitaḥ // BrP_29.44

japann abhimukhaḥ kiṃcin mantraṃ stotram athāpi vā
ādityavratam etat tu mahāpātakanāśanam // BrP_29.45

arghyeṇa sahitaṃ caiva sarve sāṅgaṃ pradāpayet
udaye śraddhayā yuktaḥ sarvapāpaiḥ pramucyate // BrP_29.46

suvarṇadhenuanaḍvāhavasudhāvastrasaṃyutam
arghyapradātā labhate saptajanmānugaṃ phalam // BrP_29.47

agnau toye 'ntarikṣe ca śucau bhūmyāṃ tathaiva ca
pratimāyāṃ tathā piṇḍyāṃ deyam arghyaṃ prayatnataḥ // BrP_29.48

nāpasavyaṃ na savyaṃ ca dadyād abhimukhaḥ sadā
saghṛtaṃ guggulaṃ vāpi raver bhaktisamanvitaḥ // BrP_29.49

tatkṣaṇāt sarvapāpebhyo mucyate nātra saṃśayaḥ
śrīvāsaṃ caturasraṃ ca devadāruṃ tathaiva ca // BrP_29.50

karpūrāgarudhūpāni dattvā vai svargagāminaḥ
ayane tūttare sūryam athavā dakṣiṇāyane // BrP_29.51

pūjayitvā viśeṣeṇa sarvapāpaiḥ pramucyate
viṣuveṣūparāgeṣu ṣaḍaśītimukheṣu ca // BrP_29.52

pūjayitvā viśeṣeṇa sarvapāpaiḥ pramucyate
evaṃ velāsu sarvāsu sarvakālaṃ ca mānavaḥ // BrP_29.53

bhaktyā pūjayate yo 'rkaṃ so 'rkaloke mahīyate
kṛsaraiḥ pāyasaiḥ pūpaiḥ phalamūlaghṛtaudanaiḥ // BrP_29.54

baliṃ kṛtvā tu sūryāya sarvān kāmān avāpnuyāt
ghṛtena tarpaṇaṃ kṛtvā sarvasiddho bhaven naraḥ // BrP_29.55

kṣīreṇa tarpaṇaṃ kṛtvā manas tāpair na yujyate
dadhnā tu tarpaṇaṃ kṛtvā kāryasiddhiṃ labhen naraḥ // BrP_29.56

snānārtham āhared yas tu jalaṃ bhānoḥ samāhitaḥ
tīrtheṣu śucitāpannaḥ sa yāti paramāṃ gatim // BrP_29.57

chattraṃ dhvajaṃ vitānaṃ vā patākāṃ cāmarāṇi ca
śraddhayā bhānave dattvā gatim iṣṭām avāpnuyāt // BrP_29.58

yad yad dravyaṃ naro bhaktyā ādityāya prayacchati
tat tasya śatasāhasram utpādayati bhāskaraḥ // BrP_29.59

mānasaṃ vācikaṃ vāpi kāyajaṃ yac ca duṣkṛtam
sarvaṃ sūryaprasādena tad aśeṣaṃ vyapohati // BrP_29.60

ekāhenāpi yad bhānoḥ pūjāyāḥ prāpyate phalam
yathoktadakṣiṇair viprair na tat kratuśatair api // BrP_29.61

munaya ūcuḥ

aho devasya māhātmyaṃ śrutam evaṃ jagatpate
bhāskarasya suraśreṣṭha vadatas teṣu durlabham // BrP_30.1

bhūyaḥ prabrūhi deveśa yat pṛcchāmo jagatpate
śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ // BrP_30.2

gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ
ya icchen mokṣam āsthātuṃ devatāṃ kāṃ yajeta saḥ // BrP_30.3

kuto hy asyākṣayaḥ svargaḥ kuto niḥśreyasaṃ param
svargataś caiva kiṃ kuryād yena na cyavate punaḥ // BrP_30.4

devānāṃ cātra ko devaḥ pitṝṇāṃ caiva kaḥ pitā
yasmāt parataraṃ nāsti tan me brūhi sureśvara // BrP_30.5

kutaḥ sṛṣṭam idaṃ viśvaṃ sarvaṃ sthāvarajaṅgamam
pralaye ca kam abhyeti tad bhavān vaktum arhati // BrP_30.6

brahmovāca

udyann evaiṣa kurute jagad vitimiraṃ karaiḥ
nātaḥ parataro devaḥ kaścid anyo dvijottamāḥ // BrP_30.7

anādinidhano hy eṣa puruṣaḥ śāśvato 'vyayaḥ
tāpayaty eṣa trīṃl lokān bhavan raśmibhir ulbaṇaḥ // BrP_30.8

sarvadevamayo hy eṣa tapatāṃ tapano varaḥ
sarvasya jagato nāthaḥ sarvasākṣī jagatpatiḥ // BrP_30.9

saṃkṣipaty eṣa bhūtāni tathā visṛjate punaḥ
eṣa bhāti tapaty eṣa varṣaty eṣa gabhastibhiḥ // BrP_30.10

eṣa dhātā vidhātā ca bhūtādir bhūtabhāvanaḥ
na hy eṣa kṣayam āyāti nityam akṣayamaṇḍalaḥ // BrP_30.11

pitṝṇāṃ ca pitā hy eṣa devatānāṃ hi devatā
dhruvaṃ sthānaṃ smṛtaṃ hy etad yasmān na cyavate punaḥ // BrP_30.12

sargakāle jagat kṛtsnam ādityāt saṃprasūyate
pralaye ca tam abhyeti bhāskaraṃ dīptatejasam // BrP_30.13

yoginaś cāpy asaṃkhyātās tyaktvā gṛhakalevaram
vāyur bhūtvā viśanty asmiṃs tejorāśau divākare // BrP_30.14

asya raśmisahasrāṇi śākhā iva vihaṃgamāḥ
vasanty āśritya munayaḥ saṃsiddhā daivataiḥ saha // BrP_30.15

gṛhasthā janakādyāś ca rājāno yogadharmiṇaḥ
vālakhilyādayaś caiva ṛṣayo brahmavādinaḥ // BrP_30.16

vānaprasthāś ca ye cānye vyāsādyā bhikṣavas tathā
yogam āsthāya sarve te praviṣṭāḥ sūryamaṇḍalam // BrP_30.17

śuko vyāsasutaḥ śrīmān yogadharmam avāpya saḥ
ādityakiraṇān gatvā hy apunarbhāvam āsthitaḥ // BrP_30.18

śabdamātraśrutimukhā brahmaviṣṇuśivādayaḥ
pratyakṣo 'yaṃ paro devaḥ sūryas timiranāśanaḥ // BrP_30.19

tasmād anyatra bhaktir hi na kāryā śubham icchatā
yasmād dṛṣṭer agamyās te devā viṣṇupurogamāḥ // BrP_30.20

ato bhavadbhiḥ satatam abhyarcyo bhagavān raviḥ
sa hi mātā pitā caiva kṛtsnasya jagato guruḥ // BrP_30.21

anādyo lokanātho 'sau raśmimālī jagatpatiḥ
mitratve ca sthito yasmāt tapas tepe dvijottamāḥ // BrP_30.22

anādinidhano brahmā nityaś cākṣaya eva ca
sṛṣṭvā sasāgarān dvīpān bhuvanāni caturdaśa // BrP_30.23

lokānāṃ sa hitārthāya sthitaś candrasarittaṭe
sṛṣṭvā prajāpatīn sarvān sṛṣṭvā ca vividhāḥ prajāḥ // BrP_30.24

tataḥ śatasahasrāṃśur avyaktaś ca punaḥ svayam
kṛtvā dvādaśadhātmānam ādityam upapadyate // BrP_30.25

indro dhātātha parjanyas tvaṣṭā pūṣāryamā bhagaḥ
vivasvān viṣṇur aṃśaś ca varuṇo mitra eva ca // BrP_30.26

ābhir dvādaśabhis tena sūryeṇa paramātmanā
kṛtsnaṃ jagad idaṃ vyāptaṃ mūrtibhiś ca dvijottamāḥ // BrP_30.27

tasya yā prathamā mūrtir ādityasyendrasaṃjñitā
sthitā sā devarājatve devānāṃ ripunāśinī // BrP_30.28

dvitīyā tasya yā mūrtir nāmnā dhāteti kīrtitā
sthitā prajāpatitvena vividhāḥ sṛjate prajāḥ // BrP_30.29

tṛtīyārkasya yā mūrtiḥ parjanya iti viśrutā
megheṣv eva sthitā sā tu varṣate ca gabhastibhiḥ // BrP_30.30

caturthī tasya yā mūrtir nāmnā tvaṣṭeti viśrutā
sthitā vanaspatau sā tu oṣadhīṣu ca sarvataḥ // BrP_30.31

pañcamī tasya yā mūrtir nāmnā pūṣeti viśrutā
anne vyavasthitā sā tu prajāṃ puṣṇāti nityaśaḥ // BrP_30.32

mūrtiḥ ṣaṣṭhī raver yā tu aryamā iti viśrutā
vāyoḥ saṃsaraṇā sā tu deveṣv eva samāśritā // BrP_30.33

bhānor yā saptamī mūrtir nāmnā bhageti viśrutā
bhūyiṣv avasthitā sā tu śarīreṣu ca dehinām // BrP_30.34

mūrtir yā tv aṣṭamī tasya vivasvān iti viśrutā
agnau pratiṣṭhitā sā tu pacaty annaṃ śarīriṇām // BrP_30.35

navamī citrabhānor yā mūrtir viṣṇuś ca nāmataḥ
prādurbhavati sā nityaṃ devānām arisūdanī // BrP_30.36

daśamī tasya yā mūrtir aṃśumān iti viśrutā
vāyau pratiṣṭhitā sā tu prahlādayati vai prajāḥ // BrP_30.37

mūrtis tv ekādaśī bhānor nāmnā varuṇasaṃjñitā
jaleṣv avasthitā sā tu prajāṃ puṣṇāti nityaśaḥ // BrP_30.38

mūrtir yā dvādaśī bhānor nāmnā mitreti saṃjñitā
lokānāṃ sā hitārthāya sthitā candrasarittaṭe // BrP_30.39

vāyubhakṣas tapas tepe sthitvā maitreṇa cakṣuṣā
anugṛhṇan sadā bhaktān varair nānāvidhais tu saḥ // BrP_30.40

evaṃ sā jagatāṃ mūrtir hitā vihitā purā
tatra mitraḥ sthito yasmāt tasmān mitraṃ paraṃ smṛtam // BrP_30.41

ābhir dvādaśabhis tena savitrā paramātmanā
kṛtsnaṃ jagad idaṃ vyāptaṃ mūrtibhiś ca dvijottamāḥ // BrP_30.42

tasmād dhyeyo namasyaś ca dvādaśasthāsu mūrtiṣu
bhaktimadbhir narair nityaṃ tadgatenāntarātmanā // BrP_30.43

ity evaṃ dvādaśādityān namaskṛtvā tu mānavaḥ
nityaṃ śrutvā paṭhitvā ca sūryaloke mahīyate // BrP_30.44

munaya ūcuḥ

yadi tāvad ayaṃ sūryaś cādidevaḥ sanātanaḥ
tataḥ kasmāt tapas tepe varepsuḥ prākṛto yathā // BrP_30.45

brahmovāca

etad vaḥ saṃpravakṣyāmi paraṃ guhyaṃ vibhāvasoḥ
pṛṣṭaṃ mitreṇa yat pūrvaṃ nāradāya mahātmane // BrP_30.46

prāṅ mayoktās tu yuṣmabhyaṃ raver dvādaśa mūrtayaḥ
mitraś ca varuṇaś cobhau tāsāṃ tapasi saṃsthitau // BrP_30.47

abbhakṣo varuṇas tāsāṃ tasthau paścimasāgare
mitro mitravane cāsmin vāyubhakṣo 'bhavat tadā // BrP_30.48

atha merugireḥ śṛṅgāt pracyuto gandhamādanāt
nāradas tu mahāyogī sarvāṃl lokāṃś caran vaśī // BrP_30.49

ājagāmātha tatraiva yatra mitro 'carat tapaḥ
taṃ dṛṣṭvā tu tapasyantaṃ tasya kautūhalaṃ hy abhūt // BrP_30.50

yo 'kṣayaś cāvyayaś caiva vyaktāvyaktaḥ sanātanaḥ
dhṛtam ekātmakaṃ yena trailokyaṃ sumahātmanā // BrP_30.51

yaḥ pitā sarvadevānāṃ parāṇām api yaḥ paraḥ
ayajad devatāḥ kās tu pitṝn vā kān asau yajet
iti saṃcintya manasā taṃ devaṃ nārado 'bravīt // BrP_30.52

nārada uvāca

vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase
tvam ajaḥ śāśvato dhātā tvaṃ nidhānam anuttamam // BrP_30.53

bhūtaṃ bhavyaṃ bhavac caiva tvayi sarvaṃ pratiṣṭhitam
catvāraś cāśramā deva gṛhasthādyās tathaiva hi // BrP_30.54

yajanti tvām aharahas tvāṃ mūrtitvaṃ samāśritam
pitā mātā ca sarvasya daivataṃ tvaṃ hi śāśvatam // BrP_30.55

yajase pitaraṃ kaṃ tvaṃ devaṃ vāpi na vidmahe // BrP_30.56

mitra uvāca

avācyam etad vaktavyaṃ paraṃ guhyaṃ sanātanam
tvayi bhaktimati brahman pravakṣyāmi yathātatham // BrP_30.57

yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam
indriyair indriyārthaiś ca sarvabhūtair vivarjitam // BrP_30.58

sa hy antarātmā bhūtānāṃ kṣetrajñaś caiva kathyate
triguṇād vyatirikto 'sau puruṣaś caiva kalpitaḥ // BrP_30.59

hiraṇyagarbho bhagavān saiva buddhir iti smṛtaḥ
mahān iti ca yogeṣu pradhānam iti kathyate // BrP_30.60

sāṃkhye ca kathyate yoge nāmabhir bahudhātmakaḥ
sa ca trirūpo viśvātmā śarvo 'kṣara iti smṛtaḥ // BrP_30.61

dhṛtam ekātmakaṃ tena trailokyam idam ātmanā
aśarīraḥ śarīreṣu sarveṣu nivasaty asau // BrP_30.62

vasann api śarīreṣu na sa lipyeta karmabhiḥ
mamāntarātmā tava ca ye cānye dehasaṃsthitāḥ // BrP_30.63

sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit
saguṇo nirguṇo viśvo jñānagamyo hy asau smṛtaḥ // BrP_30.64

sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ
sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati // BrP_30.65

viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ
ekaś carati vai kṣetre svairacārī yathāsukham // BrP_30.66

kṣetrāṇīha śarīrāṇi teṣāṃ caiva yathāsukham
tāni vetti sa yogātmā tataḥ kṣetrajña ucyate // BrP_30.67

avyakte ca pure śete puruṣas tena cocyate
viśvaṃ bahuvidhaṃ jñeyaṃ sa ca sarvatra ucyate // BrP_30.68

tasmāt sa bahurūpatvād viśvarūpa iti smṛtaḥ
tasyaikasya mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ // BrP_30.69

mahāpuruṣaśabdaṃ hi bibharty ekaḥ sanātanaḥ
sa tu vidhikriyāyattaḥ sṛjaty ātmānam ātmanā // BrP_30.70

śatadhā sahasradhā caiva tathā śatasahasradhā
koṭiśaś ca karoty eṣa pratyagātmānam ātmanā // BrP_30.71

ākāśāt patitaṃ toyaṃ yāti svādvantaraṃ yathā
bhūme rasaviśeṣeṇa tathā guṇarasāt tu saḥ // BrP_30.72

eka eva yathā vāyur deheṣv eva hi pañcadhā
ekatvaṃ ca pṛthaktvaṃ ca tathā tasya na saṃśayaḥ // BrP_30.73

sthānāntaraviśeṣāc ca yathāgnir labhate parām
saṃjñāṃ tathā mune so 'yaṃ brahmādiṣu tathāpnuyāt // BrP_30.74

yathā dīpasahasrāṇi dīpa ekaḥ prasūyate
tathā rūpasahasrāṇi sa ekaḥ saṃprasūyate // BrP_30.75

yadā sa budhyaty ātmānaṃ tadā bhavati kevalaḥ
ekatvapralaye cāsya bahutvaṃ ca pravartate // BrP_30.76

nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam
akṣayaś cāprameyaś ca sarvagaś ca sa ucyate // BrP_30.77

tasmād avyaktam utpannaṃ triguṇaṃ dvijasattamāḥ
avyaktāvyaktabhāvasthā yā sā prakṛtir ucyate // BrP_30.78

tāṃ yoniṃ brahmaṇo viddhi yo 'sau sadasadātmakaḥ
loke ca pūjyate yo 'sau daive pitrye ca karmaṇi // BrP_30.79

nāsti tasmāt paro hy anyaḥ pitā devo 'pi vā dvijāḥ
ātmanā sa tu vijñeyas tatas taṃ pūjayāmy aham // BrP_30.80

svargeṣv api hi ye kecit taṃ namasyanti dehinaḥ
tena gacchanti devarṣe tenoddiṣṭaphalāṃ gatim // BrP_30.81

taṃ devāḥ svāśramasthāś ca nānāmūrtisamāśritāḥ
bhaktyā saṃpūjayanty ādyaṃ gatiś caiṣāṃ dadāti saḥ // BrP_30.82

sa hi sarvagataś caiva nirguṇaś caiva kathyate
evaṃ matvā yathājñānaṃ pūjayāmi divākaram // BrP_30.83

ye ca tadbhāvitā loka ekatattvaṃ samāśritāḥ
etad apy adhikaṃ teṣāṃ yad ekaṃ praviśanty uta // BrP_30.84

iti guhyasamuddeśas tava nārada kīrtitaḥ
asmadbhaktyāpi devarṣe tvayāpi paramaṃ smṛtam // BrP_30.85

surair vā munibhir vāpi purāṇair varadaṃ smṛtam
sarve ca paramātmānaṃ pūjayanti divākaram // BrP_30.86

brahmovāca

evam etat purākhyātaṃ nāradāya tu bhānunā
mayāpi ca samākhyātā kathā bhānor dvijottamāḥ // BrP_30.87

idam ākhyānam ākhyeyaṃ mayākhyātaṃ dvijottamāḥ
na hy anādityabhaktāya idaṃ deyaṃ kadācana // BrP_30.88

yaś caitac chrāvayen nityaṃ yaś caiva śṛṇuyān naraḥ
sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ // BrP_30.89

mucyetārtas tathā rogāc chrutvemām āditaḥ kathām
jijñāsur labhate jñānaṃ gatim iṣṭāṃ tathaiva ca // BrP_30.90

kṣaṇena labhate 'dhvānam idaṃ yaḥ paṭhate mune
yo yaṃ kāmayate kāmaṃ sa taṃ prāpnoty asaṃśayam // BrP_30.91

tasmād bhavadbhiḥ satataṃ smartavyo bhagavān raviḥ
sa ca dhātā vidhātā ca sarvasya jagataḥ prabhuḥ // BrP_30.92

brahmovāca

ādityamūlam akhilaṃ trailokyaṃ munisattamāḥ
bhavaty asmāj jagat sarvaṃ sadevāsuramānuṣam // BrP_31.1

rudropendramahendrāṇāṃ viprendratridivaukasām
mahādyutimatāṃ caiva tejo 'yaṃ sārvalaukikam // BrP_31.2

sarvātmā sarvalokeśo devadevaḥ prajāpatiḥ
sūrya eva trilokasya mūlaṃ paramadaivatam // BrP_31.3

agnau prāstāhutiḥ samyag ādityam upatiṣṭhate
ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ // BrP_31.4

sūryāt prasūyate sarvaṃ tatra caiva pralīyate
bhāvābhāvau hi lokānām ādityān niḥsṛtau purā // BrP_31.5

etat tu dhyānināṃ dhyānaṃ mokṣaś cāpy eṣa mokṣiṇām
tatra gacchanti nirvāṇaṃ jāyante 'smāt punaḥ punaḥ // BrP_31.6

kṣaṇā muhūrtā divasā niśā pakṣāś ca nityaśaḥ
māsāḥ saṃvatsarāś caiva ṛtavaś ca yugāni ca // BrP_31.7

athādityād ṛte hy eṣāṃ kālasaṃkhyā na vidyate
kālād ṛte na niyamo nāgnau viharaṇakriyā // BrP_31.8

ṛtūnām avibhāgaś ca tataḥ puṣpaphalaṃ kutaḥ
kuto vai sasyaniṣpattis tṛṇauṣadhigaṇaḥ kutaḥ // BrP_31.9

abhāvo vyavahārāṇāṃ jantūnāṃ divi ceha ca
jagatprabhāvād viśate bhāskarād vāritaskarāt // BrP_31.10

nāvṛṣṭyā tapate sūryo nāvṛṣṭyā pariśuṣyati
nāvṛṣṭyā paridhiṃ dhatte vāriṇā dīpyate raviḥ // BrP_31.11

vasante kapilaḥ sūryo grīṣme kāñcanasaṃnibhaḥ
śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ // BrP_31.12

hemante tāmravarṇābhaḥ śiśire lohito raviḥ
iti varṇāḥ samākhyātāḥ sūryasya ṛtusaṃbhavāḥ // BrP_31.13

ṛtusvabhāvavarṇaiś ca sūryaḥ kṣemasubhikṣakṛt
athādityasya nāmāni sāmānyāni dvijottamāḥ // BrP_31.14

dvādaśaiva pṛthaktvena tāni vakṣyāmy aśeṣataḥ
ādityaḥ savitā sūryo mihiro 'rkaḥ prabhākaraḥ // BrP_31.15

mārtaṇḍo bhāskaro bhānuś citrabhānur divākaraḥ
ravir dvādaśabhis teṣāṃ jñeyaḥ sāmānyanāmabhiḥ // BrP_31.16

viṣṇur dhātā bhagaḥ pūṣā mitrendrau varuṇo 'ryamā
vivasvān aṃśumāṃs tvaṣṭā parjanyo dvādaśaḥ smṛtaḥ // BrP_31.17

ity ete dvādaśādityāḥ pṛthaktvena vyavasthitāḥ
uttiṣṭhanti sadā hy ete māsair dvādaśabhiḥ kramāt // BrP_31.18

viṣṇus tapati caitre tu vaiśākhe cāryamā tathā
vivasvāñ jyeṣṭhamāse tu āṣāḍhe cāṃśumān smṛtaḥ // BrP_31.19

parjanyaḥ śrāvaṇe māsi varuṇaḥ prauṣṭhasaṃjñake
indra āśvayuje māsi dhātā tapati kārttike // BrP_31.20

mārgaśīrṣe tathā mitraḥ pauṣe pūṣā divākaraḥ
māghe bhagas tu vijñeyas tvaṣṭā tapati phālgune // BrP_31.21

śatair dvādaśabhir viṣṇū raśmibhir dīpyate sadā
dīpyate gosahasreṇa śataiś ca tribhir aryamā // BrP_31.22

dviḥsaptakair vivasvāṃs tu aṃśumān pañcabhis tribhiḥ
vivasvān iva parjanyo varuṇaś cāryamā tathā // BrP_31.23

mitravad bhagavāṃs tvaṣṭā sahasreṇa śatena ca
indras tu dviguṇaiḥ ṣaḍbhir dhātaikādaśabhiḥ śataiḥ // BrP_31.24

sahasreṇa tu mitro vai pūṣā tu navabhiḥ śataiḥ
uttaropakrame 'rkasya vardhante raśmayas tathā // BrP_31.25

dakṣiṇopakrame bhūyo hrasante sūryaraśmayaḥ
evaṃ raśmisahasraṃ tu sūryalokād anugraham // BrP_31.26

evaṃ nāmnāṃ caturviṃśad eka eṣāṃ prakīrtitaḥ
vistareṇa sahasraṃ tu punar anyat prakīrtitam // BrP_31.27

munaya ūcuḥ

ye tannāmasahasreṇa stuvanty arkaṃ prajāpate
teṣāṃ bhavati kiṃ puṇyaṃ gatiś ca parameśvara // BrP_31.28

brahmovāca

śṛṇudhvaṃ muniśārdūlāḥ sārabhūtaṃ sanātanam
alaṃ nāmasahasreṇa paṭhann evaṃ stavaṃ śubham // BrP_31.29

yāni nāmāni guhyāni pavitrāṇi śubhāni ca
tāni vaḥ kīrtayiṣyāmi śṛṇudhvaṃ bhāskarasya vai // BrP_31.30

vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ
lokaprakāśakaḥ śrīmāṃl lokacakṣur maheśvaraḥ // BrP_31.31

lokasākṣī trilokeśaḥ kartā hartā tamisrahā
tapanas tāpanaś caiva śuciḥ saptāśvavāhanaḥ // BrP_31.32

gabhastihasto brahmā ca sarvadevanamaskṛtaḥ
ekaviṃśati ity eṣa stava iṣṭaḥ sadā raveḥ // BrP_31.33

śarīrārogyadaś caiva dhanavṛddhiyaśaskaraḥ
stavarāja iti khyātas triṣu lokeṣu viśrutaḥ // BrP_31.34

ya etena dvijaśreṣṭhā dvisaṃdhye 'stamanodaye
stauti sūryaṃ śucir bhūtvā sarvapāpaiḥ pramucyate // BrP_31.35

mānasaṃ vācikaṃ vāpi dehajaṃ karmajaṃ tathā
ekajapyena tat sarvaṃ naśyaty arkasya saṃnidhau // BrP_31.36

ekajapyaś ca homaś ca saṃdhyopāsanam eva ca
dhūpamantrārghyamantraś ca balimantras tathaiva ca // BrP_31.37

annapradāne dāne ca praṇipāte pradakṣiṇe
pūjito 'yaṃ mahāmantraḥ sarvapāpaharaḥ śubhaḥ // BrP_31.38

tasmād yūyaṃ prayatnena stavenānena vai dvijāḥ
stuvīdhvaṃ varadaṃ devaṃ sarvakāmaphalapradam // BrP_31.39

munaya ūcuḥ

nirguṇaḥ śāśvato devas tvayā prokto divākaraḥ
punar dvādaśadhā jātaḥ śruto 'smābhis tvayoditaḥ // BrP_32.1

sa kathaṃ tejaso raśmiḥ striyā garbhe mahādyutiḥ
saṃbhūto bhāskaro jātas tatra naḥ saṃśayo mahān // BrP_32.2

brahmovāca

dakṣasya hi sutāḥ śreṣṭhā babhūvuḥ ṣaṣṭiḥ śobhanāḥ
aditir ditir danuś caiva vinatādyās tathaiva ca // BrP_32.3

dakṣas tāḥ pradadau kanyāḥ kaśyapāya trayodaśa
aditir janayām āsa devāṃs tribhuvaneśvarān // BrP_32.4

daityān ditir danuś cogrān dānavān baladarpitān
vinatādyās tathā cānyāḥ suṣuvuḥ sthānujaṅgamān // BrP_32.5

tasyātha putradauhitraiḥ pautradauhitrakādibhiḥ
vyāptam etaj jagat sarvaṃ teṣāṃ tāsāṃ ca vai mune // BrP_32.6

teṣāṃ kaśyapaputrāṇāṃ pradhānā devatāgaṇāḥ
sāttvikā rājasāś cānye tāmasāś ca gaṇāḥ smṛtāḥ // BrP_32.7

devān yajñabhujaś cakre tathā tribhuvaneśvarān
sraṣṭā brahmavidāṃ śreṣṭhaḥ parameṣṭhī prajāpatiḥ // BrP_32.8

tān abādhanta sahitāḥ sāpatnyād daityadānavāḥ
tato nirākṛtān putrān daiteyair dānavais tathā // BrP_32.9

hataṃ tribhuvanaṃ dṛṣṭvā aditir munisattamāḥ
ācchinad yajñabhāgāṃś ca kṣudhā saṃpīḍitān bhṛśam // BrP_32.10

ārādhanāya savituḥ paraṃ yatnaṃ pracakrame
ekāgrā niyatāhārā paraṃ niyamam āsthitā
tuṣṭāva tejasāṃ rāśiṃ gaganasthaṃ divākaram // BrP_32.11

aditir uvāca

namas tubhyaṃ paraṃ sūkṣmaṃ supuṇyaṃ bibhrate 'tulam
dhāma dhāmavatām īśaṃ dhāmādhāraṃ ca śāśvatam // BrP_32.12

jagatām upakārāya tvām ahaṃ staumi gopate
ādadānasya yad rūpaṃ tīvraṃ tasmai namāmy aham // BrP_32.13

grahītum aṣṭamāsena kālenāmbumayaṃ rasam
bibhratas tava yad rūpam atitīvraṃ natāsmi tat // BrP_32.14

sametam agnisomābhyāṃ namas tasmai guṇātmane
yad rūpam ṛgyajuḥsāmnām aikyena tapate tava // BrP_32.15

viśvam etat trayīsaṃjñaṃ namas tasmai vibhāvaso
yat tu tasmāt paraṃ rūpam om ity uktvābhisaṃhitam
asthūlaṃ sthūlam amalaṃ namas tasmai sanātana // BrP_32.16

brahmovāca

evaṃ sā niyatā devī cakre stotram aharniśam
nirāhārā vivasvantam ārirādhayiṣur dvijāḥ // BrP_32.17

tataḥ kālena mahatā bhagavāṃs tapano dvijāḥ
pratyakṣatām agāt tasyā dākṣāyaṇyā dvijottamāḥ // BrP_32.18

sā dadarśa mahākūṭaṃ tejaso 'mbarasaṃvṛtam
bhūmau ca saṃsthitaṃ bhāsvajjvālābhir atidurdṛśam
taṃ dṛṣṭvā ca tato devī sādhvasaṃ paramaṃ gatā // BrP_32.19

aditir uvāca

jagadādya prasīdeti na tvāṃ paśyāmi gopate
prasādaṃ kuru paśyeyaṃ yad rūpaṃ te divākara
bhaktānukampaka vibho tvadbhaktān pāhi me sutān // BrP_32.21

brahmovāca

tataḥ sa tejasas tasmād āvirbhūto vibhāvasuḥ
adṛśyata tadādityas taptatāmropamaḥ prabhuḥ // BrP_32.22

tatas tāṃ praṇatāṃ devīṃ tasyāsaṃdarśane dvijāḥ
prāha bhāsvān vṛṇuṣvaikaṃ varaṃ matto yam icchasi // BrP_32.23

praṇatā śirasā sā tu jānupīḍitamedinī
pratyuvāca vivasvantaṃ varadaṃ samupasthitam // BrP_32.24

aditir uvāca

deva prasīda putrāṇāṃ hṛtaṃ tribhuvanaṃ mama
yajñabhāgāś ca daiteyair dānavaiś ca balādhikaiḥ // BrP_32.25

tannimittaṃ prasādaṃ tvaṃ kuruṣva mama gopate
aṃśena teṣāṃ bhrātṛtvaṃ gatvā tān nāśaye ripūn // BrP_32.26

yathā me tanayā bhūyo yajñabhāgabhujaḥ prabho
bhaveyur adhipāś caiva trailokyasya divākara // BrP_32.27

tathānukalpaṃ putrāṇāṃ suprasanno rave mama
kuru prasannārtihara kāryaṃ kartā tvam ucyate // BrP_32.28

brahmovāca

tatas tām āha bhagavān bhāskaro vāritaskaraḥ
praṇatām aditiṃ viprāḥ prasādasumukho vibhuḥ // BrP_32.29

sūrya uvāca

sahasrāṃśena te garbhaḥ saṃbhūyāham aśeṣataḥ
tvatputraśatrūn dakṣo 'haṃ nāśayāmy āśu nirvṛtaḥ // BrP_32.30

brahmovāca

ity uktvā bhagavān bhāsvān antardhānam upāgataḥ
nivṛttā sāpi tapasaḥ saṃprāptākhilavāñchitā // BrP_32.31

tato raśmisahasrāt tu suṣumnākhyo raveḥ karaḥ
tataḥ saṃvatsarasyānte tatkāmapūraṇāya saḥ // BrP_32.32

nivāsaṃ savitā cakre devamātus tadodare
kṛcchracāndrāyaṇādīṃś ca sā cakre susamāhitā // BrP_32.33

śucinā dhārayāmy enaṃ divyaṃ garbham iti dvijāḥ
tatas tāṃ kaśyapaḥ prāha kiṃcitkopaplutākṣaram // BrP_32.34

kaśyapa uvāca

kiṃ mārayasi garbhāṇḍam iti nityopavāsinī
brahmovāca sā ca taṃ prāha garbhāṇḍam etat paśyeti kopanā
na māritaṃ vipakṣāṇāṃ mṛtyur eva bhaviṣyati // BrP_32.35

ity uktvā taṃ tadā garbham utsasarja surāraṇiḥ
jājvalyamānaṃ tejobhiḥ patyur vacanakopitā // BrP_32.36

taṃ dṛṣṭvā kaśyapo garbham udyadbhāskaravarcasam
tuṣṭāva praṇato bhūtvā vāgbhir ādyābhir ādarāt // BrP_32.37

saṃstūyamānaḥ sa tadā garbhāṇḍāt prakaṭo 'bhavat
padmapattrasavarṇābhas tejasā vyāptadiṅmukhaḥ // BrP_32.38

athāntarikṣād ābhāṣya kaśyapaṃ munisattamam
satoyameghagambhīrā vāg uvācāśarīriṇī // BrP_32.39

vāg uvāca

māritaṃtepataḥ proktam etad aṇḍaṃ tvayāditeḥ
tasmān mune sutas te 'yaṃ mārtaṇḍākhyo bhaviṣyati // BrP_32.40

haniṣyaty asurāṃś cāyaṃ yajñabhāgaharān arīn
devā niśamyeti vaco gaganāt samupāgatam // BrP_32.41

praharṣam atulaṃ yātā dānavāś ca hataujasaḥ
tato yuddhāya daiteyān ājuhāva śatakratuḥ // BrP_32.42

saha devair mudā yukto dānavāś ca tam abhyayuḥ
teṣāṃ yuddham abhūd ghoraṃ devānām asuraiḥ saha // BrP_32.43

śastrāstravṛṣṭisaṃdīptasamastabhuvanāntaram
tasmin yuddhe bhagavatā mārtaṇḍena nirīkṣitāḥ // BrP_32.44

tejasā dahyamānās te bhasmībhūtā mahāsurāḥ
tataḥ praharṣam atulaṃ prāptāḥ sarve divaukasaḥ // BrP_32.45

tuṣṭuvus tejasāṃ yoniṃ mārtaṇḍam aditiṃ tathā
svādhikārāṃs tataḥ prāptā yajñabhāgāṃś ca pūrvavat // BrP_32.46

bhagavān api mārtaṇḍaḥ svādhikāram athākarot
kadambapuṣpavad bhāsvān adhaś cordhvaṃ ca raśmibhiḥ
vṛto 'gnipiṇḍasadṛśo dadhre nātisphuṭaṃ vapuḥ // BrP_32.47

munaya ūcuḥ

kathaṃ kāntataraṃ paścād rūpaṃ saṃlabdhavān raviḥ
kadambagolakākāraṃ tan me brūhi jagatpate // BrP_32.48

brahmovāca

tvaṣṭā tasmai dadau kanyāṃ saṃjñāṃ nāma vivasvate
prasādya praṇato bhūtvā viśvakarmā prajāpatiḥ // BrP_32.49

trīṇy apatyāny asau tasyāṃ janayām āsa gopatiḥ
dvau putrau sumahābhāgau kanyāṃ ca yamunāṃ tathā // BrP_32.50

yat tejo 'bhyadhikaṃ tasya mārtaṇḍasya vivasvataḥ
tenātitāpayām āsa trīṃl lokān sacarācarān // BrP_32.51

tad rūpaṃ golakākāraṃ dṛṣṭvā saṃjñā vivasvataḥ
asahantī mahat tejaḥ svāṃ chāyāṃ vākyam abravīt // BrP_32.52

saṃjñovāca

ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ
nirvikāraṃ tvayātraiva stheyaṃ macchāsanāc chubhe // BrP_32.53

imau ca bālakau mahyaṃ kanyā ca varavarṇinī
saṃbhāvyā naiva cākhyeyam idaṃ bhagavate tvayā // BrP_32.54

chāyovāca

ā kacagrahaṇād devi ā śāpān naiva karhicit
ākhyāsyāmi mataṃ tubhyaṃ gamyatāṃ yatra vāñchitam // BrP_32.55

ity uktā vrīḍitā saṃjñā jagāma pitṛmandiram
vatsarāṇāṃ sahasraṃ tu vasamānā pitur gṛhe // BrP_32.56

bhartuḥ samīpaṃ yāhīti pitroktā sā punaḥ punaḥ
āgacchad vaḍavā bhūtvā kurūn athottarāṃs tataḥ // BrP_32.57

tatra tepe tapaḥ sādhvī nirāhārā dvijottamāḥ
pituḥ samīpaṃ yātāyāṃ saṃjñāyāṃ vākyatatparā // BrP_32.58

tadrūpadhāriṇī chāyā bhāskaraṃ samupasthitā
tasyāṃ ca bhagavān sūryaḥ saṃjñeyam iti cintayan // BrP_32.59

tathaiva janayām āsa dvau putrau kanyakāṃ tathā
saṃjñā tu pārthivī teṣām ātmajānāṃ tathākarot // BrP_32.60

snehaṃ na pūrvajātānāṃ tathā kṛtavatī tu sā
manus tat kṣāntavāṃs tasyā yamas tasyā na cakṣame // BrP_32.61

bahudhā pīḍyamānas tu pituḥ patyā suduḥkhitaḥ
sa vai kopāc ca bālyāc ca bhāvino 'rthasya vai balāt
padā saṃtarjayām āsa na tu dehe nyapātayat // BrP_32.62

chāyovāca

padā tarjayase yasmāt pitur bhāryāṃ garīyasīm
tasmāt tavaiṣa caraṇaḥ patiṣyati na saṃśayaḥ // BrP_32.63

brahmovāca

yamas tu tena śāpena bhṛśaṃ pīḍitamānasaḥ
manunā saha dharmātmā pitre sarvaṃ nyavedayat // BrP_32.64

yama uvāca

snehena tulyam asmāsu mātā deva na vartate
visṛjya jyāyasaṃ bhaktyā kanīyāṃsaṃ bubhūṣati // BrP_32.65

tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ
bālyād vā yadi vā mohāt tad bhavān kṣantum arhasi // BrP_32.66

śapto 'haṃ tāta kopena jananyā tanayo yataḥ
tato manye na jananīm imāṃ vai tapatāṃ vara // BrP_32.67

tava prasādāc caraṇo bhagavan na pated yathā
mātṛśāpād ayaṃ me 'dya tathā cintaya gopate // BrP_32.68

ravir uvāca

asaṃśayaṃ mahat putra bhaviṣyaty atra kāraṇam
yena tvām āviśat krodho dharmajñaṃ dharmaśīlinam // BrP_32.69

sarveṣām eva śāpānāṃ pratighāto hi vidyate
na tu mātrābhiśaptānāṃ kvacic chāpanivartanam // BrP_32.70

na śakyam etan mithyā tu kartuṃ mātur vacas tava
kiṃcit te 'haṃ vidhāsyāmi putrasnehād anugraham // BrP_32.71

kṛmayo māṃsam ādāya prayāsyanti mahītalam
kṛtaṃ tasyā vacaḥ satyaṃ tvaṃ ca trāto bhaviṣyasi // BrP_32.72

brahmovāca

ādityas tv abravīc chāyāṃ kimarthaṃ tanayeṣu vai
tulyeṣv apy adhikaḥ sneha ekaṃ prati kṛtas tvayā // BrP_32.73

nūnaṃ naiṣāṃ tvaṃ jananī saṃjñā kāpi tvam āgatā
nirguṇeṣv apy apatyeṣu mātā śāpaṃ na dāsyati // BrP_32.74

sā tatpariharantī ca śāpād bhītā tadā raveḥ
kathayām āsa vṛttāntaṃ sa śrutvā śvaśuraṃ yayau // BrP_32.75

sa cāpi taṃ yathānyāyam arcayitvā tadā ravim
nirdagdhukāmaṃ roṣeṇa sāntvayānas tam abravīt // BrP_32.76

viśvakarmovāca

tavātitejasā vyāptam idaṃ rūpaṃ suduḥsaham
asahantī tu tat saṃjñā vane carati vai tapaḥ // BrP_32.77

drakṣyate tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm
rūpārthaṃ bhavato 'raṇye carantīṃ sumahat tapaḥ // BrP_32.78

śrutaṃ me brahmaṇo vākyaṃ tava tejovarodhane
rūpaṃ nirvartayāmy adya tava kāntaṃ divaspate // BrP_32.79

brahmovāca

tatas tatheti taṃ prāha tvaṣṭāraṃ bhagavān raviḥ
tato vivasvato rūpaṃ prāg āsīt parimaṇḍalam // BrP_32.80

viśvakarmā tv anujñātaḥ śākadvīpe vivasvatā
bhramim āropya tattejaḥśātanāyopacakrame // BrP_32.81

bhramatāśeṣajagatāṃ nābhibhūtena bhāsvatā
samudrādrivanopetā tv āruroha mahī nabhaḥ // BrP_32.82

gaganaṃ cākhilaṃ viprāḥ sacandragrahatārakam
adhogataṃ mahābhāgā babhūvākṣiptam ākulam // BrP_32.83

vikṣiptasalilāḥ sarve babhūvuś ca tathārṇavāḥ
vyabhidyanta mahāśailāḥ śīrṇasānunibandhanāḥ // BrP_32.84

dhruvādhārāṇy aśeṣāṇi dhiṣṇyāni munisattamāḥ
truṭyadraśminibandhīni bandhanāni adho yayuḥ // BrP_32.85

vegabhramaṇasaṃpātavāyukṣiptāḥ sahasraśaḥ
vyaśīryanta mahāmeghā ghorārāvavirāviṇaḥ // BrP_32.86

bhāsvadbhramaṇavibhrāntabhūmyākāśarasātalam
jagad ākulam atyarthaṃ tadāsīn munisattamāḥ // BrP_32.87

trailokyam ākulaṃ vīkṣya bhramamāṇaṃ surarṣayaḥ
devāś ca brahmaṇā sārdhaṃ bhāsvantam abhituṣṭuvuḥ // BrP_32.88

ādidevo 'si devānāṃ jātas tvaṃ bhūtaye bhuvaḥ
sargasthityantakāleṣu tridhā bhedena tiṣṭhasi // BrP_32.89

svasti te 'stu jagannātha gharmavarṣadivākara
indrādayas tadā devā likhyamānam athāstuvan // BrP_32.90

jaya deva jagatsvāmiñ jayāśeṣajagatpate
ṛṣayaś ca tataḥ sapta vasiṣṭhātripurogamāḥ // BrP_32.91

tuṣṭuvur vividhaiḥ stotraiḥ svasti svastītivādinaḥ
vedoktibhir athāgryābhir vālakhilyāś ca tuṣṭuvuḥ // BrP_32.92

agnir ādyāś ca bhāsvantaṃ likhyamānaṃ mudā yutāḥ
tvaṃ nātha mokṣiṇāṃ mokṣo dhyeyas tvaṃ dhyānināṃ paraḥ // BrP_32.93

tvaṃ gatiḥ sarvabhūtānāṃ karmakāṇḍavivartinām
saṃpūjyas tvaṃ tu deveśa śaṃ no 'stu jagatāṃ pate // BrP_32.94

śaṃ no 'stu dvipade nityaṃ śaṃ naś cāstu catuṣpade
tato vidyādharagaṇā yakṣarākṣasapannagāḥ // BrP_32.95

kṛtāñjalipuṭāḥ sarve śirobhiḥ praṇatā ravim
ūcus te vividhā vāco manaḥśrotrasukhāvahāḥ // BrP_32.96

sahyaṃ bhavatu tejas te bhūtānāṃ bhūtabhāvana
tato hāhāhūhūś caiva nāradas tumburus tathā // BrP_32.97

upagāyitum ārabdhā gāndharvakuśalā ravim
ṣaḍjamadhyamagāndhāragānatrayaviśāradāḥ // BrP_32.98

mūrchanābhiś ca tālaiś ca saṃprayogaiḥ sukhapradam
viśvācī ca ghṛtācī ca urvaśy atha tilottamāḥ // BrP_32.99

menakā sahajanyā ca rambhā cāpsarasāṃ varā
nanṛtur jagatām īśe likhyamāne vibhāvasau // BrP_32.100

bhāvahāvavilāsādyān kurvatyo 'bhinayān bahūn
prāvādyanta tatas tatra vīṇā veṇvādijharjharāḥ // BrP_32.101

paṇavāḥ puṣkarāś caiva mṛdaṅgāḥ paṭahānakāḥ
devadundubhayaḥ śaṅkhāḥ śataśo 'tha sahasraśaḥ // BrP_32.102

gāyadbhiś caiva nṛtyadbhir gandharvair apsarogaṇaiḥ
tūryavāditraghoṣaiś ca sarvaṃ kolāhalīkṛtam // BrP_32.103

tataḥ kṛtāñjalipuṭā bhaktinamrātmamūrtayaḥ
likhyamānaṃ sahasrāṃśuṃ praṇemuḥ sarvadevatāḥ // BrP_32.104

tataḥ kolāhale tasmin sarvadevasamāgame
tejasaḥ śātanaṃ cakre viśvakarmā śanaiḥ śanaiḥ // BrP_32.105

ājānulikhitaś cāsau nipuṇaṃ viśvakarmaṇā
nābhyanandat tu likhanaṃ tatas tenāvatāritaḥ // BrP_32.106

na tu nirbhartsitaṃ rūpaṃ tejaso hananena tu
kāntāt kāntataraṃ rūpam adhikaṃ śuśubhe tataḥ // BrP_32.107

iti himajalagharmakālahetor
harakamalāsanaviṣṇusaṃstutasya
tadupari likhanaṃ niśamya bhānor
vrajati divākaralokam āyuṣo 'nte BrP_32.108

evaṃ janma raveḥ pūrvaṃ babhūva munisattamāḥ
rūpaṃ ca paramaṃ tasya mayā saṃparikīrtitam // BrP_32.109

munaya ūcuḥ

bhūyo 'pi kathayāsmākaṃ kathāṃ sūryasamāśritām
na tṛptim adhigacchāmaḥ śṛṇvantas tāṃ kathāṃ śubhām // BrP_33.1

yo 'yaṃ dīpto mahātejā vahnirāśisamaprabhaḥ
etad veditum icchāmaḥ prabhāvo 'sya kutaḥ prabho // BrP_33.2

brahmovāca

tamobhūteṣu lokeṣu naṣṭe sthāvarajaṅgame
prakṛter guṇahetus tu pūrvaṃ buddhir ajāyata // BrP_33.3

ahaṃkāras tato jāto mahābhūtapravartakaḥ
vāyvagnir āpaḥ khaṃ bhūmis tatas tv aṇḍam ajāyata // BrP_33.4

tasminn aṇḍe tv ime lokāḥ sapta caiva pratiṣṭhitāḥ
pṛthivī saptabhir dvīpaiḥ samudraiś caiva saptabhiḥ // BrP_33.5

tatraivāvasthito hy āsīd ahaṃ viṣṇur maheśvaraḥ
vimūḍhās tāmasāḥ sarve pradhyāyanti tam īśvaram // BrP_33.6

tato vai sumahātejāḥ prādurbhūtas tamonudaḥ
dhyānayogena cāsmābhir vijñātaḥ savitā tadā // BrP_33.7

jñātvā ca paramātmānaṃ sarva eva pṛthak pṛthak
divyābhiḥ stutibhir devaḥ stuto 'smābhis tadeśvaraḥ // BrP_33.8

ādidevo 'si devānām aiśvaryāc ca tvam īśvaraḥ
ādikartāsi bhūtānāṃ devadevo divākaraḥ // BrP_33.9

jīvanaḥ sarvabhūtānāṃ devagandharvarakṣasām
munikiṃnarasiddhānāṃ tathaivoragapakṣiṇām // BrP_33.10

tvaṃ brahmā tvaṃ mahādevas tvaṃ viṣṇus tvaṃ prajāpatiḥ
vāyur indraś ca somaś ca vivasvān varuṇas tathā // BrP_33.11

tvaṃ kālaḥ sṛṣṭikartā ca hartā bhartā tathā prabhuḥ
saritaḥ sāgarāḥ śailā vidyudindradhanūṃṣi ca // BrP_33.12

pralayaḥ prabhavaś caiva vyaktāvyaktaḥ sanātanaḥ
īśvarāt parato vidyā vidyāyāḥ parataḥ śivaḥ // BrP_33.13

śivāt parataro devas tvam eva parameśvaraḥ
sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ // BrP_33.14

sahasrāṃśuḥ sahasrāsyaḥ sahasracaraṇekṣaṇaḥ
bhūtādir bhūr bhuvaḥ svaś ca mahaḥ satyaṃ tapo janaḥ // BrP_33.15

pradīptaṃ dīpanaṃ divyaṃ sarvalokaprakāśakam
durnirīkṣaṃ surendrāṇāṃ yad rūpaṃ tasya te namaḥ // BrP_33.16

surasiddhagaṇair juṣṭaṃ bhṛgvatripulahādibhiḥ
stutaṃ paramam avyaktaṃ yad rūpaṃ tasya te namaḥ // BrP_33.17

vedyaṃ vedavidāṃ nityaṃ sarvajñānasamanvitam
sarvadevātidevasya yad rūpaṃ tasya te namaḥ // BrP_33.18

viśvakṛd viśvabhūtaṃ ca vaiśvānarasurārcitam
viśvasthitam acintyaṃ ca yad rūpaṃ tasya te namaḥ // BrP_33.19

paraṃ yajñāt paraṃ vedāt paraṃ lokāt paraṃ divaḥ
paramātmety abhikhyātaṃ yad rūpaṃ tasya te namaḥ // BrP_33.20

avijñeyam anālakṣyam adhyānagatam avyayam
anādinidhanaṃ caiva yad rūpaṃ tasya te namaḥ // BrP_33.21

namo namaḥ kāraṇakāraṇāya
namo namaḥ pāpavimocanāya
namo namas te ditijārdanāya
namo namo rogavimocanāya BrP_33.22

namo namaḥ sarvavarapradāya
namo namaḥ sarvasukhapradāya
namo namaḥ sarvadhanapradāya
namo namaḥ sarvamatipradāya BrP_33.23

stutaḥ sa bhagavān evaṃ taijasaṃ rūpam āsthitaḥ
uvāca vācā kalyāṇyā ko varo vaḥ pradīyatām // BrP_33.24

devā ūcuḥ

tavātitaijasaṃ rūpaṃ na kaścit soḍhum utsahet
sahanīyaṃ tad bhavatu hitāya jagataḥ prabho // BrP_33.25

evam astv iti so 'py uktvā bhagavān ādikṛt prabhuḥ
lokānāṃ kāryasiddhyarthaṃ gharmavarṣahimapradaḥ // BrP_33.26

tataḥ sāṃkhyāś ca yogāś ca ye cānye mokṣakāṅkṣiṇaḥ
dhyāyanti dhyāyino devaṃ hṛdayasthaṃ divākaram // BrP_33.27

sarvalakṣaṇahīno 'pi yukto vā sarvapātakaiḥ
sarvaṃ ca tarate pāpaṃ devam arkaṃ samāśritaḥ // BrP_33.28

agnihotraṃ ca vedāś ca yajñāś ca bahudakṣiṇāḥ
bhānor bhaktinamaskārakalāṃ nārhanti ṣoḍaśīm // BrP_33.29

tīrthānāṃ paramaṃ tīrthaṃ maṅgalānāṃ ca maṅgalam
pavitraṃ ca pavitrāṇāṃ prapadyante divākaram // BrP_33.30

śakrādyaiḥ saṃstutaṃ devaṃ ye namasyanti bhāskaram
sarvakilbiṣanirmuktāḥ sūryalokaṃ vrajanti te // BrP_33.31

munaya ūcuḥ

cirāt prabhṛti no brahmañ śrotum icchā pravartate
nāmnām aṣṭaśataṃ brūhi yat tvayoktaṃ purā raveḥ // BrP_33.32

brahmovāca

aṣṭottaraśataṃ nāmnāṃ śṛṇudhvaṃ gadato mama
bhāskarasya paraṃ guhyaṃ svargamokṣapradaṃ dvijāḥ // BrP_33.33

oṃ sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ
gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ // BrP_33.34

pṛthivy āpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam
somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca // BrP_33.35

indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ
brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ // BrP_33.36

vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ
dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ // BrP_33.37

kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ
kalākāṣṭhāmuhūrtāś ca kṣapā yāmās tathā kṣaṇāḥ // BrP_33.38

saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ
puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ // BrP_33.39

kālādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ
varuṇaḥ sāgaro 'ṃśaś ca jīmūto jivano 'rihā // BrP_33.40

bhūtāśrayo bhūtapatiḥ sarvalokanamaskṛtaḥ
sraṣṭā saṃvartako vahniḥ sarvasyādir alolupaḥ // BrP_33.41

anantaḥ kapilo bhānuḥ kāmadaḥ sarvatomukhaḥ
jayo viśālo varadaḥ sarvabhūtaniṣevitaḥ // BrP_33.42

manaḥ suparṇo bhūtādiḥ śīghragaḥ prāṇadhāraṇaḥ
dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ // BrP_33.43

dvādaśātmā ravir dakṣaḥ pitā mātā pitāmahaḥ
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam // BrP_33.44

dehakartā praśāntātmā viśvātmā viśvatomukhaḥ
carācarātmā sūkṣmātmā maitreyaḥ karuṇānvitaḥ // BrP_33.45

etad vai kīrtanīyasya sūryasyāmitatejasaḥ
nāmnām aṣṭaśataṃ ramyaṃ mayā proktaṃ dvijottamāḥ // BrP_33.46

suragaṇapitṛyakṣasevitaṃ hy
asuraniśākarasiddhavanditam
varakanakahutāśanaprabhaṃ
praṇipatito 'smi hitāya bhāskaram BrP_33.47

sūryodaye yaḥ susamāhitaḥ paṭhet
sa putradārān dhanaratnasaṃcayān
labheta jātismaratāṃ naraḥ sa tu
smṛtiṃ ca medhāṃ ca sa vindate parām BrP_33.48

imaṃ stavaṃ devavarasya yo naraḥ
prakīrtayec chuddhamanāḥ samāhitaḥ
vimucyate śokadavāgnisāgarāl
labheta kāmān manasā yathepsitān BrP_33.49

brahmovāca

yo 'sau sarvagato devas tripurāris trilocanaḥ
umāpriyakaro rudraś candrārdhakṛtaśekharaḥ // BrP_34.1

vidrāvya vibudhān sarvān siddhavidyādharān ṛṣīn
gandharvayakṣanāgāṃś ca tathānyāṃś ca samāgatān // BrP_34.2

jaghāna pūrvaṃ dakṣasya yajato dharaṇītale
yajñaṃ samṛddhaṃ ratnāḍhyaṃ sarvasaṃbhārasaṃbhṛtam // BrP_34.3

yasya pratāpasaṃtrastāḥ śakrādyās tridivaukasaḥ
śāntiṃ na lebhire viprāḥ kailāsaṃ śaraṇaṃ gatāḥ // BrP_34.4

sa āste tatra varadaḥ śūlapāṇir vṛṣadhvajaḥ
pinākapāṇir bhagavān dakṣayajñavināśanaḥ // BrP_34.5

mahādevo 'kale deśe kṛttivāsā vṛṣadhvajaḥ
ekāmrake muniśreṣṭhāḥ sarvakāmaprado haraḥ // BrP_34.6

munaya ūcuḥ

kimarthaṃ sa bhavo devaḥ sarvabhūtahite rataḥ
jaghāna yajñaṃ dakṣasya devaiḥ sarvair alaṃkṛtam // BrP_34.7

na hy alpaṃ kāraṇaṃ tatra prabho manyāmahe vayam
śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ // BrP_34.8

brahmovāca

dakṣasyāsann aṣṭa kanyā yāś caivaṃ patisaṃgatāḥ
svebhyo gṛhebhyaś cānīya tāḥ pitābhyarcayad gṛhe // BrP_34.9

tatas tv abhyarcitā viprā nyavasaṃs tāḥ pitur gṛhe
tāsāṃ jyeṣṭhā satī nāma patnī yā tryambakasya vai // BrP_34.10

nājuhāvātmajāṃ tāṃ vai dakṣo rudram abhidviṣan
akarot saṃnatiṃ dakṣe na ca kāṃcin maheśvaraḥ // BrP_34.11

jāmātā śvaśure tasmin svabhāvāt tejasi sthitaḥ
tato jñātvā satī sarvās tās tu prāptāḥ pitur gṛham // BrP_34.12

jagāma sāpy anāhūtā satī tu svapitur gṛham
tābhyo hīnāṃ pitā cakre satyāḥ pūjām asaṃmatām
tato 'bravīt sā pitaraṃ devī krodhasamākulā // BrP_34.13

saty uvāca

yavīyasībhyaḥ śreṣṭhāhaṃ kiṃ na pūjasi māṃ prabho
asatkṛtām avasthāṃ yaḥ kṛtavān asi garhitām
ahaṃ jyeṣṭhā variṣṭhā ca māṃ tvaṃ satkartum arhasi // BrP_34.14

brahmovāca

evam ukto 'bravīd enāṃ dakṣaḥ saṃraktalocanaḥ // BrP_34.15

dakṣa uvāca

tvattaḥ śreṣṭhā variṣṭhāś ca pūjyā bālāḥ sutā mama
tāsāṃ ye caiva bhartāras te me bahumatāḥ sati // BrP_34.16

brahmiṣṭhāś ca vratasthāś ca mahāyogāḥ sudhārmikāḥ
guṇaiś caivādhikāḥ ślāghyāḥ sarve te tryambakāt sati // BrP_34.17

vasiṣṭho 'triḥ pulastyaś ca aṅgirāḥ pulahaḥ kratuḥ
bhṛgur marīciś ca tathā śreṣṭhā jāmātaro mama // BrP_34.18

taiś cāpi spardhate śarvaḥ sarve te caiva taṃ prati
tena tvāṃ na bubhūṣāmi pratikūlo hi me bhavaḥ // BrP_34.19

ity uktavāṃs tadā dakṣaḥ saṃpramūḍhena cetasā
śāpārtham ātmanaś caiva yenoktā vai maharṣayaḥ
tathoktā pitaraṃ sā vai kruddhā devī tam abravīt // BrP_34.20

saty uvāca

vāṅmanaḥkarmabhir yasmād aduṣṭāṃ māṃ vigarhasi
tasmāt tyajāmy ahaṃ deham imaṃ tāta tavātmajam // BrP_34.21

brahmovāca

tatas tenāpamānena satī duḥkhād amarṣitā
abravīd vacanaṃ devī namaskṛtya svayaṃbhuve // BrP_34.22

saty uvāca

yenāham apadehā vai punar dehena bhāsvatā
tatrāpy aham asaṃmūḍhā saṃbhūtā dhārmikī punaḥ
gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ // BrP_34.23

brahmovāca

tatraivātha samāsīnā ruṣṭātmānaṃ samādadhe
dhārayām āsa cāgneyīṃ dhāraṇām ātmanātmani // BrP_34.24

tataḥ svātmānam utthāpya vāyunā samudīritaḥ
sarvāṅgebhyo viniḥsṛtya vahnir bhasma cakāra tām // BrP_34.25

tad upaśrutya nidhanaṃ satyā devyāḥ sa śūladhṛk
saṃvādaṃ ca tayor buddhvā yāthātathyena śaṃkaraḥ
dakṣasya ca vināśāya cukopa bhagavān prabhuḥ // BrP_34.26

śrīśaṃkara uvāca

yasmād avamatā dakṣa sahasaivāgatā satī
praśastāś cetarāḥ sarvās tvatsutā bhartṛbhiḥ saha // BrP_34.27

tasmād vaivasvate prāpte punar ete maharṣayaḥ
utpatsyanti dvitīye vai tava yajñe hy ayonijāḥ // BrP_34.28

hute vai brahmaṇaḥ sattre cākṣuṣasyāntare manoḥ
abhivyāhṛtya saptarṣīn dakṣaṃ so 'bhyaśapat punaḥ // BrP_34.29

bhavitā mānuṣo rājā cākṣuṣasyāntare manoḥ
prācīnabarhiṣaḥ pautraḥ putraś cāpi pracetasaḥ // BrP_34.30

dakṣa ity eva nāmnā tvaṃ māriṣāyāṃ janiṣyasi
kanyāyāṃ śākhināṃ caiva prāpte vai cākṣuṣāntare // BrP_34.31

ahaṃ tatrāpi te vighnam ācariṣyāmi durmate
dharmakāmārthayukteṣu karmasv iha punaḥ punaḥ // BrP_34.32

tato vai vyāhṛto dakṣo rudraṃ so 'bhyaśapat punaḥ // BrP_34.33

dakṣa uvāca

yasmāt tvaṃ matkṛte krūra ṛṣīn vyāhṛtavān asi
tasmāt sārdhaṃ surair yajñe na tvāṃ yakṣyanti vai dvijāḥ // BrP_34.34

kṛtvāhutiṃ tava krūra apaḥ spṛśanti karmasu
ihaiva vatsyase loke divaṃ hitvāyugakṣayāt
tato devais tu te sārdhaṃ na tu pūjā bhaviṣyati // BrP_34.35

rudra uvāca

cāturvarṇyaṃ tu devānāṃ te cāpy ekatra bhuñjate
na bhokṣye sahitas tais tu tato bhokṣyāmy ahaṃ pṛthak // BrP_34.36

sarveṣāṃ caiva lokānām ādir bhūrloka ucyate
tam ahaṃ dhārayāmy ekaḥ svecchayā na tavājñayā // BrP_34.37

tasmin dhṛte sarvalokāḥ sarve tiṣṭhanti śāśvatāḥ
tasmād ahaṃ vasāmīha satataṃ na tavājñayā // BrP_34.38

brahmovāca

tato 'bhivyāhṛto dakṣo rudreṇāmitatejasā
svāyaṃbhuvīṃ tanuṃ tyaktvā utpanno mānuṣeṣv iha // BrP_34.39

yadā gṛhapatir dakṣo yajñānām īśvaraḥ prabhuḥ
samasteneha yajñena so 'yajad daivataiḥ saha // BrP_34.40

atha devī satī yat te prāpte vaivasvate 'ntare
menāyāṃ tām umāṃ devīṃ janayām āsa śailarāṭ // BrP_34.41

sā tu devī satī pūrvam āsīt paścād umābhavat
sahavratā bhavasyaiṣā naitayā mucyate bhavaḥ // BrP_34.42

yāvad icchati saṃsthānaṃ prabhur manvantareṣv iha
mārīcaṃ kaśyapaṃ devī yathāditir anuvratā // BrP_34.43

sārdhaṃ nārāyaṇaṃ śrīs tu maghavantaṃ śacī yathā
viṣṇuṃ kīrtir uṣā sūryaṃ vasiṣṭhaṃ cāpy arundhatī // BrP_34.44

naitāṃs tu vijahaty etā bhartṝn devyaḥ kathaṃcana
evaṃ prācetaso dakṣo jajñe vai cākṣuṣe 'ntare // BrP_34.45

prācīnabarhiṣaḥ pautraḥ putraś cāpi pracetasām
daśabhyas tu pracetobhyo māriṣāyāṃ punar nṛpa // BrP_34.46

jajñe rudrābhiśāpena dvitīyam iti naḥ śrutam
bhṛgvādayas tu te sarve jajñire vai maharṣayaḥ // BrP_34.47

ādye tretāyuge pūrvaṃ manor vaivasvatasya ha
devasya mahato yajñe vāruṇīṃ bibhratas tanum // BrP_34.48

ity eṣo 'nuśayo hy āsīt tayor jātyantare gataḥ
prajāpateś ca dakṣasya tryambakasya ca dhīmataḥ // BrP_34.49

tasmān nānuśayaḥ kāryo vareṣv iha kadācana
jātyantaragatasyāpi bhāvitasya śubhāśubhaiḥ
jantor na bhūtaye khyātis tan na kāryaṃ vijānatā // BrP_34.50

munaya ūcuḥ

kathaṃ roṣeṇa sā pūrvaṃ dakṣasya duhitā satī
tyaktvā dehaṃ punar jātā girirājagṛhe prabho // BrP_34.51

dehāntare kathaṃ tasyāḥ pūrvadeho babhūva ha
bhavena saha saṃyogaḥ saṃvādaś ca tayoḥ katham // BrP_34.52

svayaṃvaraḥ kathaṃ vṛttas tasmin mahati janmani
vivāhaś ca jagannātha sarvāścaryasamanvitaḥ // BrP_34.53

tat sarvaṃ vistarād brahman vaktum arhasi sāṃpratam
śrotum icchāmahe puṇyāṃ kathāṃ cātimanoharām // BrP_34.54

brahmovāca

śṛṇudhvaṃ muniśārdūlāḥ kathāṃ pāpapraṇāśinīm
umāśaṃkarayoḥ puṇyāṃ sarvakāmaphalapradām // BrP_34.55

kadācit svagṛhāt prāptaṃ kaśyapaṃ dvipadāṃ varam
apṛcchad dhimavān vṛttaṃ loke khyātikaraṃ hitam // BrP_34.56

kenākṣayāś ca lokāḥ syuḥ khyātiś ca paramā mune
tathaiva cārcanīyatvaṃ satsu tat kathayasva me // BrP_34.57

kaśyapa uvāca

apatyena mahābāho sarvam etad avāpyate
mamākhyātir apatyena brahmaṇā ṛṣibhiḥ saha // BrP_34.58

kiṃ na paśyasi śailendra yato māṃ paripṛcchasi
vartayiṣyāmi yac cāpi yathādṛṣṭaṃ purācala // BrP_34.59

vārāṇasīm ahaṃ gacchann apaśyaṃ saṃsthitaṃ divi
vimānaṃ sunavaṃ divyam anaupamyaṃ mahardhimat // BrP_34.60

tasyādhastād ārtanādaṃ gartasthāne śṛṇomy aham
tam ahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ // BrP_34.61

athāgāt tatra śailendra vipro niyamavāñ śuciḥ
tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ // BrP_34.62

atha sa vrajamānas tu vyāghreṇābhīṣito dvijaḥ
viveśa taṃ tadā deśaṃ sa garto yatra bhūdhara // BrP_34.63

gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn
apaśyad ārto duḥkhārtāṃs tān apṛcchac ca sa dvijaḥ // BrP_34.64

dvija uvāca

ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ
duḥkhitāḥ kena mokṣaś ca yuṣmākaṃ bhavitānaghāḥ // BrP_34.65

pitara ūcuḥ

vayaṃ te kṛtapuṇyasya pitaraḥ sapitāmahāḥ
prapitāmahāś ca kliśyāmas tava duṣṭena karmaṇā // BrP_34.66

narako 'yaṃ mahābhāga gartarūpeṇa saṃsthitaḥ
tvaṃ cāpi vīraṇastambas tvayi lambāmahe vayam // BrP_34.67

yāvat tvaṃ jīvase vipra tāvad eva vayaṃ sthitāḥ
mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ // BrP_34.68

yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram
utpādayasi tenāsmān mucyema vayam enasaḥ // BrP_34.69

nānyena tapasā putra tīrthānāṃ ca phalena ca
etat kuru mahābuddhe tārayasva pitṝn bhayāt // BrP_34.70

kaśyapa uvāca

sa tatheti pratijñāya ārādhya vṛṣabhadhvajam
pitṝn gartāt samuddhṛtya gaṇapān pracakāra ha // BrP_34.71

svayaṃ rudrasya dayitaḥ suveśo nāma nāmataḥ
saṃmato balavāṃś caiva rudrasya gaṇapo 'bhavat // BrP_34.72

tasmāt kṛtvā tapo ghoram apatyaṃ guṇavad bhṛśam
utpādayasva śailendra sutāṃ tvaṃ varavarṇinīm // BrP_34.73

brahmovāca

sa evam uktvā ṛṣiṇā śailendro niyamasthitaḥ
tapaś cakārāpy atulaṃ yena tuṣṭir abhūn mama // BrP_34.74

tadā tam utpapātāhaṃ varado 'smīti cābravam
brūhi tuṣṭo 'smi śailendra tapasānena suvrata // BrP_34.75

himavān uvāca

bhagavan putram icchāmi guṇaiḥ sarvair alaṃkṛtam
evaṃ varaṃ prayacchasva yadi tuṣṭo 'si me prabho // BrP_34.76

brahmovāca

tasya tad vacanaṃ śrutvā girirājasya bho dvijāḥ
tadā tasmai varaṃ cāhaṃ dattavān manasepsitam // BrP_34.77

kanyā bhavitrī śailendra tapasānena suvrata
yasyāḥ prabhāvāt sarvatra kīrtim āpsyasi śobhanām // BrP_34.78

arcitaḥ sarvadevānāṃ tīrthakoṭisamāvṛtaḥ
pāvanaś caiva puṇyena devānām api sarvataḥ // BrP_34.79

jyeṣṭhā ca sā bhavitrī te anye cātra tataḥ śubhe // BrP_34.80

so 'pi kālena śailendro menāyām udapādayat
aparṇām ekaparṇāṃ ca tathā caivaikapāṭalām // BrP_34.81

nyagrodham ekaparṇaṃ tu pāṭalaṃ caikapāṭalām
aśitvā tv ekaparṇāṃ tu aniketas tapo 'carat // BrP_34.82

śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ
āhāram ekaparṇaṃ tu ekaparṇā samācarat // BrP_34.83

pāṭalena tathaikena vidadhe caikapāṭalā
pūrṇe varṣasahasre tu āhāraṃ tāḥ pracakratuḥ // BrP_34.84

aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata
niṣedhayantī co meti mātṛsnehena duḥkhitā // BrP_34.85

sā tathoktā tayā mātrā devī duścaracāriṇī
tenaiva nāmnā lokeṣu vikhyātā surapūjitā // BrP_34.86

etat tu trikumārīkaṃ jagat sthāvarajaṅgamam
etāsāṃ tapasāṃ vṛttaṃ yāvad bhūmir dhariṣyati // BrP_34.87

tapaḥśarīrās tāḥ sarvās tisro yogaṃ samāśritāḥ
sarvāś caiva mahābhāgās tathā ca sthirayauvanāḥ // BrP_34.88

tā lokamātaraś caiva brahmacāriṇya eva ca
anugṛhṇanti lokāṃś ca tapasā svena sarvadā // BrP_34.89

umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī
mahāyogabalopetā mahādevam upasthitā // BrP_34.90

dattakaś cośanā tasya putraḥ sa bhṛgunandanaḥ
āsīt tasyaikaparṇā tu devalaṃ suṣuve sutam // BrP_34.91

yā tu tāsāṃ kumārīṇāṃ tṛtīyā hy ekapāṭalā
putraṃ sā tam alarkasya jaigīṣavyam upasthitā // BrP_34.92

tasyāś ca śaṅkhalikhitau smṛtau putrāv ayonijau
umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī // BrP_34.93

atha tasyās tapoyogāt trailokyam akhilaṃ tadā
pradhūpitam ihālakṣya vacas tām aham abravam // BrP_34.94

devi kiṃ tapasā lokāṃs tāpayiṣyasi śobhane
tvayā sṛṣṭam idaṃ sarvaṃ mā kṛtvā tad vināśaya // BrP_34.95

tvaṃ hi dhārayase lokān imān sarvān svatejasā
brūhi kiṃ te jaganmātaḥ prārthitaṃ saṃpratīha naḥ // BrP_34.96

devy uvāca

yadarthaṃ tapaso hy asya caraṇaṃ me pitāmaha
tvam eva tad vijānīṣe tataḥ pṛcchasi kiṃ punaḥ // BrP_34.97

brahmovāca

tatas tām abravaṃ cāhaṃ yadarthaṃ tapyase śubhe
sa tvāṃ svayam upāgamya ihaiva varayiṣyati // BrP_34.98

śarva eva patiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ
vayaṃ sadaiva yasyeme vaśyā vai kiṃkarāḥ śubhe // BrP_34.99

sa devadevaḥ parameśvaraḥ svayaṃ
svayaṃbhur āyāsyati devi te 'ntikam
udārarūpo vikṛtādirūpaḥ
samānarūpo 'pi na yasya kasyacit BrP_34.100

maheśvaraḥ parvatalokavāsī
carācareśaḥ prathamo 'prameyaḥ
vinendunā hīndrasamānavarcasā
vibhīṣaṇaṃ rūpam ivāsthito yaḥ BrP_34.101

brahmovāca

tatas tām abruvan devās tadā gatvā tu sundarīm
devi śīghreṇa kālena dhūrjaṭir nīlalohitaḥ // BrP_35.1

sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ
tataḥ pradakṣiṇīkṛtya devā viprā gireḥ sutām // BrP_35.2

jagmuś cādarśanaṃ tasyāḥ sā cāpi virarāma ha
sā devī sūktam ity evam uktvā svasyāśrame śubhe // BrP_35.3

dvāri jātam aśokaṃ ca samupāśritya cāsthitā
athāgāc candratilakas tridaśārtiharo haraḥ // BrP_35.4

vikṛtaṃ rūpam āsthāya hrasvo bāhuka eva ca
vibhagnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ // BrP_35.5

uvāca vikṛtāsyaś ca devi tvāṃ varayāmy aham
athomā yogasaṃsiddhā jñātvā śaṃkaram āgatam // BrP_35.6

antarbhāvaviśuddhātmā kṛpānuṣṭhānalipsayā
tam uvācārghapādyābhyāṃ madhuparkeṇa caiva ha // BrP_35.7

saṃpūjya sumanobhis taṃ brāhmaṇaṃ brāhmaṇapriyā // BrP_35.8

devy uvāca

bhagavan na svatantrāhaṃ pitā me tv agraṇīr gṛhe
sa prabhur mama dāne vai kanyāhaṃ dvijapuṃgava // BrP_35.9

gatvā yācasva pitaraṃ mama śailendram avyayam
sa ced dadāti māṃ vipra tubhyaṃ tad ucitaṃ mama // BrP_35.10

brahmovāca

tataḥ sa bhagavān devas tathaiva vikṛtaḥ prabhuḥ
uvāca śailarājānaṃ sutāṃ me yaccha śailarāṭ // BrP_35.11

sa taṃ vikṛtarūpeṇa jñātvā rudram athāvyayam
bhītaḥ śāpāc ca vimanā idaṃ vacanam abravīt // BrP_35.12

śailendra uvāca

bhagavan nāvamanye 'haṃ brāhmaṇān bhuvi devatāḥ
manīṣitaṃ tu yat pūrvaṃ tac chṛṇuṣva mahāmate // BrP_35.13

svayaṃvaro me duhitur bhavitā viprapūjitaḥ
varayed yaṃ svayaṃ tatra sa bhartāsyā bhaviṣyati // BrP_35.14

tac chrutvā śailavacanaṃ bhagavān vṛṣabhadhvajaḥ
devyāḥ samīpam āgatya idam āha mahāmanāḥ // BrP_35.15

śiva uvāca

devi pitrā tv anujñātaḥ svayaṃvara iti śrutiḥ
tatra tvaṃ varayitrī yaṃ sa te bhartā bhaved iti // BrP_35.16

tad āpṛcchya gamiṣyāmi durlabhāṃ tvāṃ varānane
rūpavantaṃ samutsṛjya vṛṇoṣy asadṛśaṃ katham // BrP_35.17

brahmovāca

tenoktā sā tadā tatra bhāvayantī tadīritam
bhāvaṃ ca rudranihitaṃ prasādaṃ manasas tathā // BrP_35.18

saṃprāpyovāca deveśaṃ mā te 'bhūd buddhir anyathā
ahaṃ tvāṃ varayiṣyāmi nādbhutaṃ tu kathaṃcana // BrP_35.19

athavā te 'sti saṃdeho mayi vipra kathaṃcana
ihaiva tvāṃ mahābhāga varayāmi manogatam // BrP_35.20

brahmovāca

gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitā
skandhe śaṃbhoḥ samādhāya devī prāha vṛto 'si me // BrP_35.21

tataḥ sa bhagavān devas tayā devyā vṛtas tadā
uvāca tam aśokaṃ vai vācā saṃjīvayann iva // BrP_35.22

śiva uvāca

yasmāt tava supuṇyena stabakena vṛto 'smy aham
tasmāt tvaṃ jarayā tyaktas tv amaraḥ saṃbhaviṣyasi // BrP_35.23

kāmarūpī kāmapuṣpaḥ kāmado dayito mama
sarvābharaṇapuṣpāḍhyaḥ sarvapuṣpaphalopagaḥ // BrP_35.24

sarvānnabhakṣakaś caiva amṛtasvāda eva ca
sarvagandhaś ca devānāṃ bhaviṣyasi dṛḍhapriyaḥ // BrP_35.25

nirbhayaḥ sarvalokeṣu bhaviṣyasi sunirvṛtaḥ
āśramaṃ vedam atyarthaṃ citrakūṭeti viśrutam // BrP_35.26

yo hi yāsyati puṇyārthī so 'śvamedham avāpsyati
yas tu tatra mṛtaś cāpi brahmalokaṃ sa gacchati // BrP_35.27

yaś cātra niyamair yuktaḥ prāṇān samyak parityajet
sa devyās tapasā yukto mahāgaṇapatir bhavet // BrP_35.28

brahmovāca

evam uktvā tadā deva āpṛcchya himavatsutām
antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ // BrP_35.29

sāpi devī gate tasmin bhagavaty amitātmani
tata evonmukhī bhūtvā śilāyāṃ saṃbabhūva ha // BrP_35.30

unmukhī sā bhave tasmin maheśe jagatāṃ prabhau
niśeva candrarahitā na babhau vimanās tadā // BrP_35.31

atha śuśrāva śabdaṃ ca bālasyārtasya śailajā
sarasy udakasaṃpūrṇe samīpe cāśramasya ca // BrP_35.32

sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ
krīḍāhetoḥ saromadhye grāhagrasto 'bhavat tadā // BrP_35.33

yogamāyāṃ samāsthāya prapañcodbhavakāraṇam
tad rūpaṃ saraso madhye kṛtvaivaṃ samabhāṣata // BrP_35.34

bāla uvāca

trātu māṃ kaścid ity āha grāheṇa hṛtacetasam
dhik kaṣṭaṃ bāla evāham aprāptārthamanorathaḥ // BrP_35.35

prayāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ
śocāmi na svakaṃ dehaṃ grāhagrastaḥ suduḥkhitaḥ // BrP_35.36

yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm
grāhagṛhītaṃ māṃ śrutvā prāptaṃ nidhanam utsukau // BrP_35.37

priyaputrāv ekaputrau prāṇān nūnaṃ tyajiṣyataḥ
aho bata sukaṣṭaṃ vai yo 'haṃ bālo 'kṛtāśramaḥ
antargrāheṇa grastas tu yāsyāmi nidhanaṃ kila // BrP_35.38

brahmovāca

śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā
utthāya prasthitā tatra yatra tiṣṭhaty asau dvijaḥ // BrP_35.39

sāpaśyad induvadanā bālakaṃ cārurūpiṇam
grāhasya mukham āpannaṃ vepamānam avasthitam // BrP_35.40

so 'pi grāhavaraḥ śrīmān dṛṣṭvā devīm upāgatām
taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva hi // BrP_35.41

sa kṛṣyamāṇas tejasvī nādam ārtaṃ tadākarot
athāha devī duḥkhārtā bālaṃ dṛṣṭvā grahāvṛtam // BrP_35.42

pārvaty uvāca

grāharāja mahāsattva bālakaṃ hy ekaputrakam
vimuñcemaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama // BrP_35.43

grāha uvāca

yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām
sa āhāro mama purā vihito lokakartṛbhiḥ // BrP_35.44

so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje
brahmaṇā prerito nūnaṃ nainaṃ mokṣye kathaṃcana // BrP_35.45

devy uvāca

yan mayā himavacchṛṅge caritaṃ tapa uttamam
tena bālam imaṃ muñca grāharāja namo 'stu te // BrP_35.46

grāha uvāca

mā vyayas tapaso devi bhṛśaṃ bāle śubhānane
yad bravīmi kuru śreṣṭhe tathā mokṣam avāpsyati // BrP_35.47

devy uvāca

grāhādhipa vadasvāśu yat satām avigarhitam
tat kṛtaṃ nātra saṃdeho yato me brāhmaṇāḥ priyāḥ // BrP_35.48

grāha uvāca

yat kṛtaṃ vai tapaḥ kiṃcid bhavatyā svalpam uttamam
tat sarvaṃ me prayacchāśu tato mokṣam avāpsyati // BrP_35.49

devy uvāca

janmaprabhṛti yat puṇyaṃ mahāgrāha kṛtaṃ mayā
tat te sarvaṃ mayā dattaṃ bālaṃ muñca mahāgraha // BrP_35.50

brahmovāca

prajajvāla tato grāhas tapasā tena bhūṣitaḥ
āditya iva madhyāhne durnirīkṣas tadābhavat
uvāca caivaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm // BrP_35.51

grāha uvāca

devi kiṃ kṛtyam etat te suniścitya mahāvrate
tapaso 'py arjanaṃ duḥkhaṃ tasya tyāgo na śasyate // BrP_35.52

gṛhāṇa tapa eva tvaṃ bālaṃ cemaṃ sumadhyame
tuṣṭo 'smi te viprabhaktyā varaṃ tasmād dadāmi te
sā tv evam uktā grāheṇa uvācedaṃ mahāvratā // BrP_35.53

devy uvāca

dehenāpi mayā grāha rakṣyo vipraḥ prayatnataḥ
tapaḥ punar mayā prāpyaṃ na prāpyo brāhmaṇaḥ punaḥ // BrP_35.54

suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam
na viprebhyas tapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ // BrP_35.55

dattvā cāhaṃ na gṛhṇāmi grāhendra vihitaṃ hi te
nahi kaścin naro grāha pradattaṃ punar āharet // BrP_35.56

dattam etan mayā tubhyaṃ nādadāni hi tat punaḥ
tvayy eva ramatām etad bālaś cāyaṃ vimucyatām // BrP_35.57

brahmovāca

tathoktas tāṃ praśasyātha muktvā bālaṃ namasya ca
devīm ādityāvabhāsas tatraivāntaradhīyata // BrP_35.58

bālo 'pi sarasas tīre mukto grāheṇa vai tadā
svapnalabdha ivārthaughas tatraivāntaradhīyata // BrP_35.59

tapaso 'pacayaṃ matvā devī himagirīndrajā
bhūya eva tapaḥ kartum ārebhe niyamasthitā // BrP_35.60

kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam
provāca vacanaṃ viprā mā kṛthās tapa ity uta // BrP_35.61

mahyam etat tapo devi tvayā dattaṃ mahāvrate
tat tenaivākṣayaṃ tubhyaṃ bhaviṣyati sahasradhā // BrP_35.62

iti labdhvā varaṃ devī tapaso 'kṣayam uttamam
svayaṃvaram udīkṣantī tasthau prītā mudā yutā // BrP_35.63

idaṃ paṭhed yo hi naraḥ sadaiva
bālānubhāvācaraṇaṃ hi śaṃbhoḥ
sa dehabhedaṃ samavāpya pūto
bhaved gaṇeśas tu kumāratulyaḥ BrP_35.64

brahmovāca

vistṛte himavatpṛṣṭhe vimānaśatasaṃkule
abhavat sa tu kālena śailaputryāḥ svayaṃvaraḥ // BrP_36.1

atha parvatarājo 'sau himavān dhyānakovidaḥ
duhitur devadevena jñātvā tad abhimantritam // BrP_36.2

jānann api mahāśailaḥ samayārakṣaṇepsayā
svayaṃvaraṃ tato devyāḥ sarvalokeṣv aghoṣayat // BrP_36.3

devadānavasiddhānāṃ sarvalokanivāsinām
vṛṇuyāt parameśānaṃ samakṣaṃ yadi me sutā // BrP_36.4

tad eva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam
iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram // BrP_36.5

ābrahmakeṣu deveṣu devyāḥ śailendrasattamaḥ
kṛtvā ratnākulaṃ deśaṃ svayaṃvaram acīkarat // BrP_36.6

athaivam āghoṣitamātra eva
svayaṃvare tatra nagendraputryāḥ
devādayaḥ sarvajagannivāsāḥ
samāyayus tatra gṛhītaveśāḥ BrP_36.7

praphullapadmāsanasaṃniviṣṭaḥ
siddhair vṛto yogibhir aprameyaiḥ
vijñāpitas tena mahīdhrarājñā
āgatas tadāhaṃ tridivair upetaḥ BrP_36.8

akṣṇāṃ sahasraṃ surarāṭ sa bibhrad
divyāṅgahārasragudārarūpaḥ
airāvataṃ sarvagajendramukhyaṃ
sravanmadāsārakṛtapravāham BrP_36.9

āruhya sarvāmararāṭ sa vajraṃ
bibhrat samāgāt purataḥ surāṇām
tejaḥprabhāvādhikatulyarūpī
prodbhāsayan sarvadiśo vivasvān BrP_36.10

haimaṃ vimānaṃ savalatpatākam
ārūḍha āgāt tvaritaṃ javena
maṇipradīptojjvalakuṇḍalaś ca
vahnyarkatejaḥpratime vimāne BrP_36.11

samabhyagāt kaśyapasūnur eka
ādityamadhyād bhaganāmadhārī
pīnāṅgayaṣṭiḥ sukṛtāṅgahāra
tejobalājñāsadṛśaprabhāvaḥ BrP_36.12

daṇḍaṃ samāgṛhya kṛtānta āgād
āruhya bhīmaṃ mahiṣaṃ javena
mahāmahīdhrocchrayapīnagātraḥ
svarṇādiratnāñcitacāruveśaḥ BrP_36.13

samīraṇaḥ sarvajagadvibhartā
vimānam āruhya samabhyagād dhi
saṃtāpayan sarvasurāsureśāṃs
tejodhikas tejasi saṃniviṣṭaḥ BrP_36.14

vahniḥ samabhyetya surendramadhye
jvalan pratasthau varaveśadhārī
nānāmaṇiprajvalitāṅgayaṣṭir
jagadvaraṃ divyavimānam agryam BrP_36.15

āruhya sarvadraviṇādhipeśaḥ
sa rājarājas tvarito 'bhyagāc ca
āpyāyayan sarvasurāsureśān
kāntyā ca veśena ca cārurūpaḥ BrP_36.16

jvalan mahāratnavicitrarūpaṃ
vimānam āruhya śaśī samāyāt
śyāmāṅgayaṣṭiḥ suvicitraveśaḥ
sarvāṅga ābaddhasugandhimālyaḥ BrP_36.17

tārkṣyaṃ samāruhya mahīdhrakalpaṃ
gadādharo 'sau tvaritaḥ sametaḥ
athāśvinau cāpi bhiṣagvarau dvāv
ekaṃ vimānaṃ tvarayādhiruhya BrP_36.18

manoharau prajvalacāruveśau
ājagmatur devavarau suvīrau
sahasranāgaḥ sphuradagnivarṇaṃ
bibhrat tadānīṃ jvalanārkatejāḥ BrP_36.19

sārdhaṃ sa nāgair aparair mahātmā
vimānam āruhya samabhyagāc ca
diteḥ sutānāṃ ca mahāsurāṇāṃ
vahnyarkaśakrānilatulyabhāsām BrP_36.20

varānurūpaṃ pravidhāya veśaṃ
vṛndaṃ samāgāt purataḥ surāṇām
gandharvarājaḥ sa ca cārurūpī
divyāṅgado divyavimānacārī BrP_36.21

gandharvasaṃghaiḥ sahito 'psarobhiḥ
śakrājñayā tatra samājagāma
anye ca devās tridivāt tadānīṃ
pṛthak pṛthak cārugṛhītaveśāḥ BrP_36.22

ājagmur āruhya vimānapṛṣṭhaṃ
gandharvayakṣoragakiṃnarāś ca
śacīpatis tatra surendramadhye
rarāja rājādhikalakṣyamūrtiḥ BrP_36.23

ājñābalaiśvaryakṛtapramodaḥ
svayaṃvaraṃ taṃ samalaṃcakāra
hetus trilokasya jagatprasūter
mātā ca teṣāṃ sasurāsurāṇām BrP_36.24

patnī ca śaṃbhoḥ puruṣasya dhīmato
gītā purāṇe prakṛtiḥ parā yā
dakṣasya kopād dhimavadgṛhaṃ sā
kāryārthamāyāt tridivaukasāṃ hi BrP_36.25

vimānapṛṣṭhe maṇihemajuṣṭe
sthitā valaccāmaravījitāṅgī
sarvartupuṣpāṃ susugandhamālāṃ
pragṛhya devī prasabhaṃ pratasthe BrP_36.26

brahmovāca

mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi
śakrādyair āgatair devaiḥ svayaṃvara upāgate // BrP_36.27

devyā jijñāsayā śaṃbhur bhūtvā pañcaśikhaḥ śiśuḥ
utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ // BrP_36.28

tato dadarśa taṃ devī śiśuṃ pañcaśikhaṃ sthitam
jñātvā taṃ samavadhyānāj jagṛhe prītisaṃyutā // BrP_36.29

atha sā śuddhasaṃkalpā kāṅkṣitaṃ prāpya satpatim
nivṛttā ca tadā tasthau kṛtvā sā hṛdi taṃ vibhum // BrP_36.30

tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam
ko 'yam atreti saṃmantrya cukruśur bhṛśamohitāḥ // BrP_36.31

vajram āhārayat tasya bāhum utkṣipya vṛtrahā
sa bāhur utthitas tasya tathaiva samatiṣṭhata // BrP_36.32

stambhitaḥ śiśurūpeṇa devadevena śaṃbhunā
vajraṃ kṣeptuṃ na śaśāka vṛtrahā calituṃ na ca // BrP_36.33

bhago nāma tato deva ādityaḥ kāśyapo balī
utkṣipya āyudhaṃ dīptaṃ chettum icchan vimohitaḥ // BrP_36.34

tasyāpi bhagavān bāhuṃ tathaivāstambhayat tadā
balaṃ tejaś ca yogaś ca tathaivāstambhayad vibhuḥ // BrP_36.35

śiraḥ prakampayan viṣṇuḥ śaṃkaraṃ samavaikṣata
atha teṣu sthiteṣv evaṃ manyumatsu sureṣu ca // BrP_36.36

ahaṃ paramasaṃvigno dhyānam āsthāya sādaram
buddhavān devadeveśam umotsaṅge samāsthitam // BrP_36.37

jñātvāhaṃ parameśānaṃ śīghram utthāya sādaram
vavande caraṇaṃ śaṃbhoḥ stutavāṃs tam ahaṃ dvijāḥ // BrP_36.38

purāṇaiḥ sāmasaṃgītaiḥ puṇyākhyair guhyanāmabhiḥ
ajas tvam ajaro devaḥ sraṣṭā vibhuḥ parāparam // BrP_36.39

pradhānaṃ puruṣo yas tvaṃ brahma dhyeyaṃ tad akṣaram
amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat // BrP_36.40

brahmasṛk prakṛteḥ sraṣṭā sarvakṛt prakṛteḥ paraḥ
iyaṃ ca prakṛtir devī sadā te sṛṣṭikāraṇam // BrP_36.41

patnīrūpaṃ samāsthāya jagatkāraṇam āgatā
namas tubhyaṃ mahādeva devyā vai sahitāya ca // BrP_36.42

prasādāt tava deveśa niyogāc ca mayā prajāḥ
devādyās tu imāḥ sṛṣṭā mūḍhās tvadyogamāyayā // BrP_36.43

kuru prasādam eteṣāṃ yathāpūrvaṃ bhavantv ime
tata evam ahaṃ viprā vijñāpya parameśvaram // BrP_36.44

stambhitān sarvadevāṃs tān idaṃ cāhaṃ tadoktavān
mūḍhāś ca devatāḥ sarvā nainaṃ budhyata śaṃkaram // BrP_36.45

gacchadhvaṃ śaraṇaṃ śīghram enam eva maheśvaram
sārdhaṃ mayaiva deveśaṃ paramātmānam avyayam // BrP_36.46

tatas te stambhitāḥ sarve tathaiva tridivaukasaḥ
praṇemur manasā śarvaṃ bhāvaśuddhena cetasā // BrP_36.47

atha teṣāṃ prasanno 'bhūd devadevo maheśvaraḥ
yathāpūrvaṃ cakārāśu devatānāṃ tanūs tadā // BrP_36.48

tata evaṃ pravṛtte tu sarvadevanivāraṇe
vapuś cakāra deveśas tryakṣaṃ paramam adbhutam // BrP_36.49

tejasā tasya te dhvastāś cakṣuḥ sarve nyamīlayan
tebhyaḥ sa paramaṃ cakṣuḥ svavapurdṛṣṭiśaktimat // BrP_36.50

prādāt paramadeveśam apaśyaṃs te tadā vibhum
te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam // BrP_36.51

śakrādyā menire devāḥ sarva eva sureśvarāḥ
tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām // BrP_36.52

pādayoḥ sthāpayām āsa sraṅmālām amitadyutiḥ
sādhu sādhv iti te hocuḥ sarve devāḥ punar vibhum // BrP_36.53

saha devyā namaś cakruḥ śirobhir bhūtalāśritaiḥ
athāsminn antare viprās tam ahaṃ daivataiḥ saha // BrP_36.54

himavantaṃ mahāśailam uktavāṃś ca mahādyutim
ślāghyaḥ pūjyaś ca vandyaś ca sarveṣāṃ tvaṃ mahān asi // BrP_36.55

śarveṇa saha saṃbandho yasya te 'bhyudayo mahān
kriyatāṃ cārur udvāhaḥ kimarthaṃ sthīyate param
tataḥ praṇamya himavāṃs tadā māṃ pratyabhāṣata // BrP_36.56

himavān uvāca

tvam eva kāraṇaṃ deva yasya sarvodaye mama
prasādaḥ sahasotpanno hetuś cāpi tvam eva hi
udvāhas tu yadā yādṛk tad vidhatsva pitāmaha // BrP_36.57

brahmovāca

tata evaṃ vacaḥ śrutvā girirājasya bho dvijāḥ
udvāhaḥ kriyatāṃ deva ity ahaṃ coktavān vibhum // BrP_36.58

mām āha śaṃkaro devo yatheṣṭam iti lokapaḥ
tatkṣaṇāc ca tato viprā asmābhir nirmitaṃ puram // BrP_36.59

udvāhārthaṃ maheśasya nānāratnopaśobhitam
ratnāni maṇayaś citrā hemamauktikam eva ca // BrP_36.60

mūrtimanta upāgamya alaṃcakruḥ purottamam
citrā mārakatī bhūmiḥ suvarṇastambhaśobhitā // BrP_36.61

bhāsvatsphaṭikabhittiś ca muktāhārapralambitā
tasmin dvāri pure ramya udvāhārthaṃ vinirmitā // BrP_36.62

śuśubhe devadevasya maheśasya mahātmanaḥ
somādityau samaṃ tatra tāpayantau mahāmaṇī // BrP_36.63

saurabheyaṃ manoramyaṃ gandham ādāya mārutaḥ
pravavau sukhasaṃsparśo bhavabhaktiṃ pradarśayan // BrP_36.64

samudrās tatra catvāraḥ śakrādyāś ca surottamāḥ
devanadyo mahānadyaḥ siddhā munaya eva ca // BrP_36.65

gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ
audakāḥ khecarāś cānye kiṃnarā devacāraṇāḥ // BrP_36.66

tumburur nārado hāhā hūhūś caiva tu sāmagāḥ
ramyāṇy ādāya vādyāni tatrājagmus tadā puram // BrP_36.67

ṛṣayas tu kathās tatra vedagītās tapodhanāḥ
puṇyān vaivāhikān mantrāñ jepuḥ saṃhṛṣṭamānasāḥ // BrP_36.68

jagato mātaraḥ sarvā devakanyāś ca kṛtsnaśaḥ
gāyanti harṣitāḥ sarvā udvāhe parameṣṭhinaḥ // BrP_36.69

ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ
udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ // BrP_36.70

nīlajīmūtasaṃkāśair mantradhvanipraharṣibhiḥ
kekāyamānaiḥ śikhibhir nṛtyamānaiś ca sarvaśaḥ // BrP_36.71

vilolapiṅgalaspaṣṭavidyullekhāvihāsitā
kumudāpīḍaśuklābhir balākābhiś ca śobhitā // BrP_36.72

pratyagrasaṃjātaśilīndhrakandalī
latādrumādyudgatapallavā śubhā
śubhāmbudhārāpraṇayaprabodhitair
mahālasair bhekagaṇaiś ca nāditā BrP_36.73

priyeṣu mānoddhatamānasānāṃ
manasvinīnām api kāminīnām
mayūrakekābhirutaiḥ kṣaṇena
manoharair mānavibhaṅgahetubhiḥ BrP_36.74

tathā vivarṇojjvalacārumūrtinā
śaśāṅkalekhākuṭilena sarvataḥ
payodasaṃghātasamīpavartinā
mahendracāpena bhṛśaṃ virājitā BrP_36.75

vicitrapuṣpāmbubhavaiḥ sugandhibhir
ghanāmbusaṃparkatayā suśītalaiḥ
vikampayantī pavanair manoharaiḥ
surāṅganānām alakāvalīḥ śubhāḥ BrP_36.76

garjatpayodasthagitendubimbā
navāmbusiktodakacārudūrvā
nirīkṣitā sādaram utsukābhir
niśvāsadhūmraṃ pathikāṅganābhiḥ BrP_36.77

haṃsanūpuraśabdāḍhyā samunnatapayodharā
caladvidyullatāhārā spaṣṭapadmavilocanā // BrP_36.78

asitajaladadhīradhvānavitrastahaṃsā
vimalasaliladhārotpātanamrotpalāgrā
surabhikusumareṇukḹptasarvāṅgaśobhā
giriduhitṛvivāhe prāvṛḍ āvirbabhūva BrP_36.79

meghakañcukanirmuktā padmakośodbhavastanī
haṃsanūpuranihrādā sarvasasyadigantarā // BrP_36.80

vistīrṇapulinaśroṇī kūjatsārasamekhalā
praphullendīvaraśyāmavilocanamanoharā // BrP_36.81

pakvabimbādharapuṭā kundadantaprahāsinī
navaśyāmalatāśyāmaromarājipuraskṛtā // BrP_36.82

candrāṃśuhāravargeṇa kaṇṭhorasthalagāminā
prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām // BrP_36.83

samadālikulodgītamadhurasvarabhāṣiṇī
calatkumudasaṃghātacārukuṇḍalaśobhinī // BrP_36.84

raktāśokapraśākhotthapallavāṅgulidhāriṇī
tatpuṣpasaṃcayamayair vāsobhiḥ samalaṃkṛtā // BrP_36.85

raktotpalāgracaraṇā jātīpuṣpanakhāvalī
kadalīstambhavāmorūḥ śaśāṅkavadanā tathā // BrP_36.86

sarvalakṣaṇasaṃpannā sarvālaṃkārabhūṣitā
premṇā spṛśati kānteva sānurāgā manoramā // BrP_36.87

nirmuktāsitameghakañcukapaṭā pūrṇendubimbānanā
nīlāmbhojavilocanā ravikaraprodbhinnapadmastanī
nānāpuṣparajaḥsugandhipavanaprahrādanī cetasāṃ
tatrāsīt kalahaṃsanūpuraravā devyā vivāhe śarat BrP_36.88

atyarthaśītalāmbhobhiḥ plāvayantau diśaḥ sadā
ṛtū hemantaśiśirau ājagmatur atidyutī // BrP_36.89

tābhyām ṛtubhyāṃ saṃprāpto himavān sa nagottamaḥ
prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupyaharo babhau // BrP_36.90

tena prāleyavarṣeṇa ghanenaiva himālayaḥ
agādhena tadā reje kṣīroda iva sāgaraḥ // BrP_36.91

ṛtupāryayasaṃprāpto babhūva sa mahāgiriḥ
sādhūpacārāt sahasā kṛtārtha iva durjanaḥ // BrP_36.92

prāleyapaṭalacchannaiḥ śṛṅgais tu śuśubhe nagaḥ
chattrair iva mahābhāgaiḥ pāṇḍaraiḥ pṛthivīpatiḥ // BrP_36.93

manobhavodrekakarāḥ surāṇāṃ
surāṅganānāṃ ca muhuḥ samīrāḥ
svacchāmbupūrṇāś ca tathā nalinyaḥ
padmotpalānāṃ kusumair upetāḥ BrP_36.94

vivāhe gurukanyāyā vasantaḥ samagād ṛtuḥ // BrP_36.95

īṣatsamudbhinnapayodharāgrā
nāryo yathā ramyatarā babhūvuḥ
nātyuṣṇaśītāni payaḥsarāṃsi
kiñjalkacūrṇaiḥ kapilīkṛtāni BrP_36.96

cakrāhvayugmair upanāditāni BrP_36.96e yayuḥ prahṛṣṭāḥ suradantimukhyāḥ BrP_36.96f

priyaṅgūś cūtataravaś cūtāṃś cāpi priyaṅgavaḥ
tarjayanta ivānyonyaṃ mañjarībhiś cakāśire // BrP_36.97

himaśṛṅgeṣu śukleṣu tilakāḥ kusumotkarāḥ
śuśubhuḥ kāryam uddiśya vṛddhā iva samāgatāḥ // BrP_36.98

phullāśokalatās tatra rejire śālasaṃśritāḥ
kāminya iva kāntānāṃ kaṇṭhālambitabāhavaḥ // BrP_36.99

tasminn ṛtau śubhrakadambanīpās BrP_36.100a tālāḥ stamālāḥ saralāḥ kapitthāḥ BrP_36.100b

aśokasarjārjunakovidārāḥ
puṃnāganāgeśvarakarṇikārāḥ
lavaṅgatālāgurusaptaparṇā
nyagrodhaśobhāñjananārikelāḥ BrP_36.101

vṛkṣās tathānye phalapuṣpavanto
dṛśyā babhūvuḥ sumanoharāṅgāḥ
jalāśayāś caiva suvarṇatoyāś
cakrāṅgakāraṇḍavahaṃsajuṣṭāḥ BrP_36.102

koyaṣṭidātyūhabalākayuktā
dṛśyās tu padmotpalamīnapūrṇāḥ
khagāś ca nānāvidhabhūṣitāṅgā
dṛśyās tu vṛkṣeṣu sucitrapakṣāḥ BrP_36.103

krīḍāsu yuktān atha tarjayantaḥ
kurvanti śabdaṃ madaneritāṅgāḥ
tasmin girāv adrisutāvivāhe
vavuś ca vātāḥ sukhaśītalāṅgāḥ BrP_36.104

puṣpāṇi śubhrāṇy api pātayantaḥ
śanair nagebhyo malayādrijātāḥ
tathaiva sarve ṛtavaś ca puṇyāś
cakāśire 'nyonyavimiśritāṅgāḥ BrP_36.105

yeṣāṃ suliṅgāni ca kīrtitāni BrP_36.106a te tatra āsan sumanojñarūpāḥ BrP_36.106b

samadālikulodgītaśilākusumasaṃcayaiḥ
parasparaṃ hi mālatyo bhāvayantyo virejire // BrP_36.107

nīlāni nīlāmburuhaiḥ payāṃsi
gaurāṇi gauraiś ca mṛṇāladaṇḍaiḥ
raktaiś ca raktāni bhṛśaṃ kṛtāni
mattadvirephāvalijuṣṭapattraiḥ BrP_36.108

haimāni vistīrṇajaleṣu keṣucin
nirantaraṃ cārutarāṇi keṣucit
vaidūryanālāni saraḥsu keṣucit
prajajñire padmavanāni sarvataḥ BrP_36.109

vāpyas tatrābhavan ramyāḥ kamalotpalapuṣpitāḥ
nānāvihaṃgasaṃjuṣṭā haimasopānapaṅktayaḥ // BrP_36.110

śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ
samucchritāny aviralair hemānīva babhur dvijāḥ // BrP_36.111

īṣadvibhinnakusumaiḥ pāṭalaiś cāpi pāṭalāḥ
saṃbabhūvur diśaḥ sarvāḥ pavanākampimūrtibhiḥ // BrP_36.112

kṛṣṇārjunā daśaguṇā nīlāśokamahīruhāḥ
girau vavṛdhire phullāḥ spardhayantaḥ parasparam // BrP_36.113

cārurāvavijuṣṭāni kiṃśukānāṃ vanāni ca
parvatasya nitambeṣu sarveṣu ca virejire // BrP_36.114

tamālagulmais tasyāsīc chobhā himavatas tadā
nīlajīmūtasaṃghātair nilīnair iva saṃdhiṣu // BrP_36.115

nikāmapuṣpaiḥ suviśālaśākhaiḥ
samucchritaiś candanacampakaiś ca
pramattapuṃskokilasaṃpralāpair
himācalo 'tīva tadā rarāja BrP_36.116

śrutvā śabdaṃ mṛdumadakalaṃ sarvataḥ kokilānāṃ
cañcatpakṣāḥ samadhurataraṃ nīlakaṇṭhā vineduḥ
teṣāṃ śabdair upacitabalaḥ puṣpacāpeṣuhastaḥ
sajjībhūtas tridaśavanitā veddhum aṅgeṣv anaṅgaḥ BrP_36.117

paṭuḥ sūryātapaś cāpi prāyaśo 'lpajalāśayaḥ
devīvivāhasamaye grīṣma āgād dhimācalam // BrP_36.118

sa cāpi tarubhis tatra bahubhiḥ kusumotkaraiḥ
śobhayām āsa śṛṅgāṇi prāleyādreḥ samantataḥ // BrP_36.119

tathāpi ca girau tatra vāyavaḥ sumanoharāḥ
vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ // BrP_36.120

vāpyaḥ praphullapadmaughakesarāruṇamūrtayaḥ
abhavaṃs taṭasaṃghuṣṭaphalahaṃsakadambakāḥ // BrP_36.121

tathā kurabakāś cāpi kusumāpāṇḍumūrtayaḥ
sarveṣu nagaśṛṅgeṣu bhramarāvalisevitāḥ // BrP_36.122

bakulāś ca nitambeṣu viśāleṣu mahībhṛtaḥ
utsasarja manojñāni kusumāni samantataḥ // BrP_36.123

iti kusumavicitrasarvavṛkṣā
vividhavihaṃgamanādaramyadeśāḥ
himagiritanayāvivāhabhūtyai
ṣaḍ upayayur ṛtavo munipravīrāḥ BrP_36.124

tata evaṃ pravṛtte tu sarvabhūtasamāgame
nānāvādyasamākīrṇe ahaṃ tatra dvijātayaḥ // BrP_36.125

śailaputrīm alaṃkṛtya yogyābharaṇasaṃpadā
puraṃ praveśitavāṃs tāṃ svayam ādāya bho dvijāḥ // BrP_36.126

tatas tu punar eveśam ahaṃ caivoktavān vibhum
havir juhomi vahnau te upādhyāyapade sthitaḥ // BrP_36.127

dadāsi mahyaṃ yady ājñāṃ kartavyo 'yaṃ kriyāvidhiḥ
mām āha śaṃkaraś caivaṃ devadevo jagatpatiḥ // BrP_36.128

śiva uvāca

yad uddiṣṭaṃ sureśāna tat kuruṣva yathepsitam
kartāsmi vacanaṃ sarvaṃ brahmaṃs tava jagadvibho // BrP_36.129

brahmovāca

tataś cāhaṃ prahṛṣṭātmā kuśān ādāya satvaram
hastaṃ devasya devyāś ca yogabandhena yuktavān // BrP_36.130

jvalanaś ca svayaṃ tatra kṛtāñjalipuṭaḥ sthitaḥ
śrutigītair mahāmantrair mūrtimadbhir upasthitaiḥ // BrP_36.131

yathoktavidhinā hutvā sarpis tad amṛtaṃ haviḥ
tatas taṃ jvalanaṃ sarvaṃ kārayitvā pradakṣiṇam // BrP_36.132

muktvā hastasamāyogaṃ sahitaḥ sarvadaivataiḥ
putraiś ca mānasaiḥ siddhaiḥ prahṛṣṭenāntarātmanā // BrP_36.133

vṛtta udvāhakāle tu praṇamya ca vṛṣadhvajam
yogenaiva tayor viprās tad umāparameśayoḥ // BrP_36.134

udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit
iti vaḥ sarvam ākhyātaṃ svayaṃvaram idaṃ śubham
udvāhaś caiva devasya śṛṇudhvaṃ paramādbhutam // BrP_36.135

brahmovāca

atha vṛtte vivāhe tu bhavasyāmitatejasaḥ
praharṣam atulaṃ gatvā devāḥ śakrapurogamāḥ
tuṣṭuvur vāgbhir ādyābhiḥ praṇemus te maheśvaram // BrP_37.1

devā ūcuḥ

namaḥ parvataliṅgāya parvateśāya vai namaḥ
namaḥ pavanavegāya virūpāyājitāya ca
namaḥ kleśavināśāya dātre ca śubhasaṃpadām // BrP_37.2

namo nīlaśikhaṇḍāya ambikāpataye namaḥ
namaḥ pavanarūpāya śatarūpāya vai namaḥ // BrP_37.3

namo bhairavarūpāya virūpanayanāya ca
namaḥ sahasranetrāya sahasracaraṇāya ca // BrP_37.4

namo devavayasyāya vedāṅgāya namo namaḥ
viṣṭambhanāya śakrasya bāhvor vedāṅkurāya ca // BrP_37.5

carācarādhipataye śamanāya namo namaḥ
salilāśayaliṅgāya yugāntāya namo namaḥ // BrP_37.6

namaḥ kapālamālāya kapālasūtradhāriṇe
namaḥ kapālahastāya daṇḍine gadine namaḥ // BrP_37.7

namas trailokyanāthāya paśulokaratāya ca
namaḥ khaṭvāṅgahastāya pramathārtiharāya ca // BrP_37.8

namo yajñaśirohantre kṛṣṇakeśāpahāriṇe
bhaganetranipātāya pūṣṇo dantaharāya ca // BrP_37.9

namaḥ pinākaśūlāsikhaḍgamudgaradhāriṇe
namo 'stu kālakālāya tṛtīyanayanāya ca // BrP_37.10

antakāntakṛte caiva namaḥ parvatavāsine
suvarṇaretase caiva namaḥ kuṇḍaladhāriṇe // BrP_37.11

daityānāṃ yoganāśāya yogināṃ gurave namaḥ
śaśāṅkādityanetrāya lalāṭanayanāya ca // BrP_37.12

namaḥ śmaśānarataye śmaśānavaradāya ca
namo daivatanāthāya tryambakāya namo namaḥ // BrP_37.13

gṛhasthasādhave nityaṃ jaṭile brahmacāriṇe
namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ // BrP_37.14

salile tapyamānāya yogaiśvaryapradāya ca
namaḥ śāntāya dāntāya pralayotpattikāriṇe // BrP_37.15

namo 'nugrahakartre ca sthitikartre namo namaḥ
namo rudrāya vasava ādityāyāśvine namaḥ // BrP_37.16

namaḥ pitre 'tha sāṃkhyāya viśvedevāya vai namaḥ
namaḥ śarvāya ugrāya śivāya varadāya ca // BrP_37.17

namo bhīmāya senānye paśūnāṃ pataye namaḥ
śucaye vairihānāya sadyojātāya vai namaḥ // BrP_37.18

mahādevāya citrāya vicitrāya ca vai namaḥ
pradhānāyāprameyāya kāryāya kāraṇāya ca // BrP_37.19

puruṣāya namas te 'stu puruṣecchākarāya ca
namaḥ puruṣasaṃyogapradhānaguṇakāriṇe // BrP_37.20

pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ
kṛtākṛtasya satkartre phalasaṃyogadāya ca // BrP_37.21

kālajñāya ca sarveṣāṃ namo niyamakāriṇe
namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca // BrP_37.22

namas te devadeveśa namas te bhūtabhāvana
śiva saumyamukho draṣṭuṃ bhava saumyo hi naḥ prabho // BrP_37.23

brahmovāca

evaṃ sa bhagavān devo jagatpatir umāpatiḥ
stūyamānaḥ suraiḥ sarvair amarān idam abravīt // BrP_37.24

śrīśaṃkara uvāca

draṣṭuṃ sukhaś ca saumyaś ca devānām asmi bhoḥ surāḥ
varaṃ varayata kṣipraṃ dātāsmi tam asaṃśayam // BrP_37.25

brahmovāca

tatas te praṇatāḥ sarve surā ūcus trilocanam // BrP_37.26

devā ūcuḥ

tavaiva bhagavan haste vara eṣo 'vatiṣṭhatām
yadā kāryaṃ tadā nas tvaṃ dāsyase varam īpsitam // BrP_37.27

brahmovāca

evam astv iti tān uktvā visṛjya ca surān haraḥ
lokāṃś ca pramathaiḥ sārdhaṃ viveśa bhavanaṃ svakam // BrP_37.28

yas tu harotsavam adbhutam enaṃ
gāyati daivataviprasamakṣam
so 'pratirūpagaṇeśasamāno
dehaviparyayam etya sukhī syāt BrP_37.29

brahmovāca

vipravaryāḥ stavaṃ hīmaṃ śṛṇuyād vā paṭhec ca yaḥ
sa sarvalokago devaiḥ pūjyate 'mararāḍ iva // BrP_37.30

brahmovāca

praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane
sa vakro manmathaḥ krūro devaṃ veddhumanā bhavat // BrP_38.1

tam anācārasaṃyuktaṃ durātmānaṃ kulādhamam
lokān sarvān pīḍayantaṃ sarvāṅgāvaraṇātmakam // BrP_38.2

ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha
cakrāhvayasya rūpeṇa ratyā saha samāgatam // BrP_38.3

athātatāyinaṃ viprā veddhukāmaṃ sureśvaraḥ
nayanena tṛtīyena sāvajñaṃ samavaikṣata // BrP_38.4

tato 'sya netrajo vahnir jvālāmālāsahasravān
sahasā ratibhartāram adahat saparicchadam // BrP_38.5

sa dahyamānaḥ karuṇam ārto 'krośata visvaram
prasādayaṃś ca taṃ devaṃ papāta dharaṇītale // BrP_38.6

atha so 'gniparītāṅgo manmatho lokatāpanaḥ
papāta sahasā mūrchāṃ kṣaṇena samapadyata // BrP_38.7

patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā
devīṃ devaṃ ca duḥkhārtā ayācat karuṇāvatī // BrP_38.8

tasyāś ca karuṇāṃ jñātvā devau tau karuṇātmakau
ūcatus tāṃ samālokya samāśvāsya ca duḥkhitām // BrP_38.9

umāmaheśvarāv ūcatuḥ

dagdha eva dhruvaṃ bhadre nāsyotpattir iheṣyate
aśarīro 'pi te bhadre kāryaṃ sarvaṃ kariṣyati // BrP_38.10

yadā tu viṣṇur bhagavān vasudevasutaḥ śubhe
tadā tasya suto yaś ca patis te saṃbhaviṣyati // BrP_38.11

brahmovāca

tataḥ sā tu varaṃ labdhvā kāmapatnī śubhānanā
jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā // BrP_38.12

dagdhvā kāmaṃ tato viprāḥ sa tu devo vṛṣadhvajaḥ
reme tatromayā sārdhaṃ prahṛṣṭas tu himācale // BrP_38.13

kandareṣu ca ramyeṣu padminīṣu guhāsu ca
nirjhareṣu ca ramyeṣu karṇikāravaneṣu ca // BrP_38.14

nadītīreṣu kānteṣu kiṃnarācariteṣu ca
śṛṅgeṣu śailarājasya taḍāgeṣu saraḥsu ca // BrP_38.15

vanarājiṣu ramyāsu nānāpakṣiruteṣu ca
tīrtheṣu puṇyatoyeṣu munīnām āśrameṣu ca // BrP_38.16

eteṣu puṇyeṣu manohareṣu
deśeṣu vidyādharabhūṣiteṣu
gandharvayakṣāmaraseviteṣu
reme sa devyā sahitas trinetraḥ BrP_38.17

devaiḥ sahendrair muniyakṣasiddhair
gandharvavidyādharadaityamukhyaiḥ
anyaiś ca sarvair vividhair vṛto 'sau
tasmin nage harṣam avāpa śaṃbhuḥ BrP_38.18

nṛtyanti tatrāpsarasaḥ sureśā
gāyanti gandharvagaṇāḥ prahṛṣṭāḥ
divyāni vādyāny atha vādayanti
kecid drutaṃ devavaraṃ stuvanti BrP_38.19

evaṃ sa devaḥ svagaṇair upeto
mahābalaiḥ śakrayamāgnitulyaiḥ
devyāḥ priyārthaṃ bhaganetrahantā
giriṃ na tatyāja tadā mahātmā BrP_38.20

ṛṣaya ūcuḥ

devyāḥ samaṃ tu bhagavāṃs tiṣṭhaṃs tatra sa kāmahā
akarot kiṃ mahādeva etad icchāma veditum // BrP_38.21

brahmovāca

bhagavān himavacchṛṅge sa hi devyāḥ priyecchayā
gaṇeśair vividhākārair hāsaṃ saṃjanayan muhuḥ // BrP_38.22

devīṃ bālendutilako ramayaṃś ca rarāma ca
mahānubhāvaiḥ sarvajñaiḥ kāmarūpadharaiḥ śubhaiḥ // BrP_38.23

atha devy āsasādaikā mātaraṃ parameśvarī
āsīnāṃ kāñcane śubhra āsane paramādbhute // BrP_38.24

atha dṛṣṭvā satīṃ devīm āgatāṃ surarūpiṇīm
āsanena mahārheṇa śaṃpādayad aninditām
āsīnāṃ tām athovāca menā himavataḥ priyā // BrP_38.25

menovāca

cirasyāgamanaṃ te 'dya vada putri śubhekṣaṇe
daridrā krīḍanais tvaṃ hi bhartrā krīḍasi saṃgatā // BrP_38.26

ye daridrā bhavanti sma tathaiva ca nirāśrayāḥ
ume ta evaṃ krīḍanti yathā tava patiḥ śubhe // BrP_38.27

brahmovāca

saivam uktātha mātrā tu nātihṛṣṭamanā bhavat
mahatyā kṣamayā yuktā na kiṃcit tām uvāca ha
visṛṣṭā ca tadā mātrā gatvā devam uvāca ha // BrP_38.28

pārvaty uvāca

bhagavan devadeveśa neha vatsyāmi bhūdhare
anyaṃ kuru mamāvāsaṃ bhuvaneṣu mahādyute // BrP_38.29

deva uvāca

sadā tvam ucyamānā vai mayā vāsārtham īśvari
anyaṃ na rocitavatī vāsaṃ vai devi karhicit // BrP_38.30

idānīṃ svayam eva tvaṃ vāsam anyatra śobhane
kasmān mṛgayase devi brūhi tan me śucismite // BrP_38.31

devy uvāca

gṛhaṃ gatāsmi deveśa pitur adya mahātmanaḥ
dṛṣṭvā ca tatra me mātā vijane lokabhāvane // BrP_38.32

āsanādibhir abhyarcya sā mām evam abhāṣata
ume tava sadā bhartā daridraḥ krīḍanaiḥ śubhe // BrP_38.33

krīḍate nahi devānāṃ krīḍā bhavati tādṛśī
yat kila tvaṃ mahādeva gaṇaiś ca vividhais tathā
ramase tad aniṣṭaṃ hi mama mātur vṛṣadhvaja // BrP_38.34

brahmovāca

tato devaḥ prahasyāha devīṃ hāsayituṃ prabhuḥ // BrP_38.35

deva uvāca

evam eva na saṃdehaḥ kasmān manyur abhūt tava
kṛttivāsā hy avāsāś ca śmaśānanilayaś ca ha // BrP_38.36

aniketo hy araṇyeṣu parvatānāṃ guhāsu ca
vicarāmi gaṇair nagnair vṛto 'mbhojavilocane // BrP_38.37

mā krudho devi mātre tvaṃ tathyaṃ mātāvadat tava
nahi mātṛsamo bandhur jantūnām asti bhūtale // BrP_38.38

devy uvāca

na me 'sti bandhubhiḥ kiṃcit kṛtyaṃ suravareśvara
tathā kuru mahādeva yathāhaṃ sukham āpnuyām // BrP_38.39

brahmovāca

śrutvā sa devyā vacanaṃ sureśas
tasyāḥ priyārthe svagiriṃ vihāya
jagāma meruṃ surasiddhasevitaṃ
bhāryāsahāyaḥ svagaṇaiś ca yuktaḥ BrP_38.40

ṛṣaya ūcuḥ

prācetasasya dakṣasya kathaṃ vaivasvate 'ntare
vināśam agamad brahman hayamedhaḥ prajāpateḥ // BrP_39.1

devyā manyukṛtaṃ buddhvā kruddhaḥ sarvātmakaḥ prabhuḥ
kathaṃ vināśito yajño dakṣasyāmitatejasaḥ
mahādevena roṣād vai tan naḥ prabrūhi vistarāt // BrP_39.2

brahmovāca

varṇayiṣyāmi vo viprā mahādevena vai yathā
krodhād vidhvaṃsito yajño devyāḥ priyacikīrṣayā // BrP_39.3

purā meror dvijaśreṣṭhāḥ śṛṅgaṃ trailokyapūjitam
jyotiḥsthalaṃ nāma citraṃ sarvaratnavibhūṣitam // BrP_39.4

aprameyam anādhṛṣyaṃ sarvalokanamaskṛtam
tatra devo giritaṭe sarvadhātuvicitrite // BrP_39.5

paryaṅka iva vistīrṇa upaviṣṭo babhūva ha
śailarājasutā cāsya nityaṃ pārśvasthitābhavat // BrP_39.6

ādityāś ca mahātmāno vasavaś ca mahaujasaḥ
tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau // BrP_39.7

tathā vaiśravaṇo rājā guhyakaiḥ parivāritaḥ
yakṣāṇām īśvaraḥ śrīmān kailāsanilayaḥ prabhuḥ // BrP_39.8

upāsate mahātmānam uśanā ca mahāmuniḥ
sanatkumārapramukhās tathaiva paramarṣayaḥ // BrP_39.9

aṅgiraḥpramukhāś caiva tathā devarṣayo 'pi ca
viśvāvasuś ca gandharvas tathā nāradaparvatau // BrP_39.10

apsarogaṇasaṃghāś ca samājagmur anekaśaḥ
vavau sukhaśivo vāyur nānāgandhavahaḥ śuciḥ // BrP_39.11

sarvartukusumopetaḥ puṣpavanto 'bhavan drumāḥ
tathā vidyādharāḥ sādhyāḥ siddhāś caiva tapodhanāḥ // BrP_39.12

mahādevaṃ paśupatiṃ paryupāsata tatra vai
bhūtāni ca tathānyāni nānārūpadharāṇy atha // BrP_39.13

rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ
bahurūpadharā dhṛṣṭā nānāpraharaṇāyudhāḥ // BrP_39.14

devasyānucarās tatra tasthur vaiśvānaropamāḥ
nandīśvaraś ca bhagavān devasyānumate sthitaḥ // BrP_39.15

pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā
gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā // BrP_39.16

paryupāsata taṃ devaṃ rūpiṇī dvijasattamāḥ
evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ // BrP_39.17

devaiś ca sumahābhāgair mahādevo vyatiṣṭhata
kasyacit tv atha kālasya dakṣo nāma prajāpatiḥ // BrP_39.18

pūrvoktena vidhānena yakṣyamāṇo 'bhyapadyata
tatas tasya makhe devāḥ sarve śakrapurogamāḥ // BrP_39.19

svargasthānād athāgamya dakṣam āpedire tathā
te vimānair mahātmāno jvaladbhir jvalanaprabhāḥ // BrP_39.20

devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ
gandharvāpsarasākīrṇaṃ nānādrumalatāvṛtam // BrP_39.21

ṛṣisiddhaiḥ parivṛtaṃ dakṣaṃ dharmabhṛtāṃ varam
pṛthivyām antarikṣe ca ye ca svarlokavāsinaḥ // BrP_39.22

sarve prāñjalayo bhūtvā upatasthuḥ prajāpatim
ādityā vasavo rudrāḥ sādhyāḥ sarve marudgaṇāḥ // BrP_39.23

viṣṇunā sahitāḥ sarva āgatā yajñabhāginaḥ
ūṣmapā dhūmapāś caiva ājyapāḥ somapās tathā // BrP_39.24

aśvinau marutaś caiva nānādevagaṇaiḥ saha
ete cānye ca bahavo bhūtagrāmās tathaiva ca // BrP_39.25

jarāyujāṇḍajāś caiva tathaiva svedajodbhidaḥ
āgatāḥ sattriṇaḥ sarve devāḥ strībhiḥ saharṣibhiḥ // BrP_39.26

virājante vimānasthā dīpyamānā ivāgnayaḥ
tān dṛṣṭvā manyunāviṣṭo dadhīcir vākyam abravīt // BrP_39.27

dadhīcir uvāca

apūjyapūjane caiva pūjyānāṃ cāpy apūjane
naraḥ pāpam avāpnoti mahad vai nātra saṃśayaḥ // BrP_39.28

brahmovāca

evam uktvā tu viprarṣiḥ punar dakṣam abhāṣata // BrP_39.29

dadhīcir uvāca

pūjyaṃ ca paśubhartāraṃ kasmān nārcayase prabhum // BrP_39.30

dakṣa uvāca

santi me bahavo rudrāḥ śūlahastāḥ kapardinaḥ
ekādaśasthānagatā nānyaṃ vidmo maheśvaram // BrP_39.31

dadhīcir uvāca

sarveṣām ekamantro 'yaṃ mameśo na nimantritaḥ
yathāhaṃ śaṃkarād ūrdhvaṃ nānyaṃ paśyāmi daivatam
tathā dakṣasya vipulo yajño 'yaṃ na bhaviṣyati // BrP_39.32

dakṣa uvāca dakṣa uvāca

viṣṇoś ca bhāgā vividhāḥ pradattās
tathā ca rudrebhya uta pradattāḥ
anye 'pi devā nijabhāgayuktā
dadāmi bhāgaṃ na tu śaṃkarāya BrP_39.33

brahmovāca

gatās tu devatā jñātvā śailarājasutā tadā
uvāca vacanaṃ śarvaṃ devaṃ paśupatiṃ patim // BrP_39.34

umovāca

bhagavan kutra yānty ete devāḥ śakrapurogamāḥ
brūhi tattvena tattvajña saṃśayo me mahān ayam // BrP_39.35

maheśvara uvāca

dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ
hayamedhena yajate tatra yānti divaukasaḥ // BrP_39.36

devy uvāca

yajñam etaṃ mahābhāga kimarthaṃ nānugacchasi
kena vā pratiṣedhena gamanaṃ te na vidyate // BrP_39.37

maheśvara uvāca

surair eva mahābhāge sarvam etad anuṣṭhitam
yajñeṣu mama sarveṣu na bhāga upakalpitaḥ // BrP_39.38

pūrvāgatena gantavyaṃ mārgeṇa varavarṇini
na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ // BrP_39.39

umovāca

bhagavan sarvadeveṣu prabhāvābhyadhiko guṇaiḥ
ajeyaś cāpy adhṛṣyaś ca tejasā yaśasā śriyā // BrP_39.40

anena tu mahābhāga pratiṣedhena bhāgataḥ
atīva duḥkham āpannā vepathuś ca mahān ayam // BrP_39.41

kiṃ nāma dānaṃ niyamaṃ tapo vā
kuryām ahaṃ yena patir mamādya
labheta bhāgaṃ bhagavān acintyo
yajñasya cendrādyamarair vicitram BrP_39.42

brahmovāca evaṃ bruvāṇāṃ bhagavān vicintya BrP_39.43a patnīṃ prahṛṣṭaḥ kṣubhitām uvāca BrP_39.43b maheśvara uvāca na vetsi māṃ devi kṛśodarāṅgi BrP_39.43c kiṃ nāma yuktaṃ vacanaṃ tavedam BrP_39.43d

ahaṃ vijānāmi viśālanetre
dhyānena sarve ca vidanti santaḥ
tavādya mohena sahendradevā
lokatrayaṃ sarvam atho vinaṣṭam BrP_39.44

mām adhvareśaṃ nitarāṃ stuvanti
rathaṃtaraṃ sāma gāyanti mahyam
māṃ brāhmaṇā brahmamantrair yajanti
mamādhvaryavaḥ kalpayante ca bhāgam BrP_39.45

devy uvāca

vikatthase prākṛtavat sarvastrījanasaṃsadi
stauṣi garvāyase cāpi svam ātmānaṃ na saṃśayaḥ // BrP_39.46

bhagavān uvāca

nātmānaṃ staumi deveśi yathā tvam anugacchasi
saṃsrakṣyāmi varārohe bhāgārthe varavarṇini // BrP_39.47

brahmovāca

ity uktvā bhagavān patnīm umāṃ prāṇair api priyām
so 'sṛjad bhagavān vaktrād bhūtaṃ krodhāgnisaṃbhavam // BrP_39.48

tam uvāca makhaṃ gaccha dakṣasya tvaṃ maheśvaraḥ
nāśayāśu kratuṃ tasya dakṣasya madanujñayā // BrP_39.49

brahmovāca

tato rudraprayuktena siṃhaveṣeṇa līlayā
devyā manyukṛtaṃ jñātvā hato dakṣasya sa kratuḥ // BrP_39.50

manyunā ca mahābhīmā bhadrakālī maheśvarī
ātmanaḥ karmasākṣitve tena sārdhaṃ sahānugā // BrP_39.51

sa eṣa bhagavān krodhaḥ pretāvāsakṛtālayaḥ
vīrabhadreti vikhyāto devyā manyupramārjakaḥ // BrP_39.52

so 'sṛjad romakūpebhya ātmanaiva gaṇeśvarān
rudrānugān gaṇān raudrān rudravīryaparākramān // BrP_39.53

rudrasyānucarāḥ sarve sarve rudraparākramāḥ
te nipetus tatas tūrṇaṃ śataśo 'tha sahasraśaḥ // BrP_39.54

tataḥ kilakilāśabda ākāśaṃ pūrayann iva
samabhūt sumahān viprāḥ sarvarudragaṇaiḥ kṛtaḥ // BrP_39.55

tena śabdena mahatā trastāḥ sarve divaukasaḥ
parvatāś ca vyaśīryanta cakampe ca vasuṃdharā // BrP_39.56

marutaś ca vavuḥ krūrāś cukṣubhe varuṇālayaḥ
agnayo vai na dīpyante na cādīpyata bhāskaraḥ // BrP_39.57

grahā naiva prakāśante nakṣatrāṇi na tārakāḥ
ṛṣayo na prabhāsante na devā na ca dānavāḥ // BrP_39.58

evaṃ hi timirībhūte nirdahanti gaṇeśvarāḥ
prabhañjanty apare yūpān ghorān utpāṭayanti ca // BrP_39.59

praṇadanti tathā cānye vikurvanti tathā pare
tvaritaṃ vai pradhāvanti vāyuvegā manojavāḥ // BrP_39.60

cūrṇyante yajñapātrāṇi yajñasyāyatanāni ca
śīryamāṇāny adṛśyanta tārā iva nabhastalāt // BrP_39.61

divyānnapānabhakṣyāṇāṃ rāśayaḥ parvatopamāḥ
kṣīranadyas tathā cānyā ghṛtapāyasakardamāḥ // BrP_39.62

madhumaṇḍodakā divyāḥ khaṇḍaśarkaravālukāḥ
ṣaḍrasān nivahanty anyā guḍakulyā manoramāḥ // BrP_39.63

uccāvacāni māṃsāni bhakṣyāṇi vividhāni ca
yāni kāni ca divyāni lehyacoṣyāṇi yāni ca // BrP_39.64

bhuñjanti vividhair vaktrair vilumpanti kṣipanti ca
rudrakopā mahākopāḥ kālāgnisadṛśopamāḥ // BrP_39.65

bhakṣayanto 'tha śailābhā bhīṣayantaś ca sarvataḥ
krīḍanti vividhākārāś cikṣipuḥ surayoṣitaḥ // BrP_39.66

evaṃ gaṇāś ca tair yukto vīrabhadraḥ pratāpavān
rudrakopaprayuktaś ca sarvadevaiḥ surakṣitam // BrP_39.67

taṃ yajñam adahac chīghraṃ bhadrakālyāḥ samīpataḥ
cakrur anye tathā nādān sarvabhūtabhayaṃkarān // BrP_39.68

chittvā śiro 'nye yajñasya vyanadanta bhayaṃkaram
tataḥ śakrādayo devā dakṣaś caiva prajāpatiḥ
ūcuḥ prāñjalayo bhūtvā kathyatāṃ ko bhavān iti // BrP_39.69

vīrabhadra uvāca

nāhaṃ devo na daityo vā na ca bhoktum ihāgataḥ
naiva draṣṭuṃ ca devendrā na ca kautūhalānvitāḥ // BrP_39.70

dakṣayajñavināśārthaṃ saṃprāpto 'haṃ surottamāḥ
vīrabhadreti vikhyāto rudrakopād viniḥsṛtaḥ // BrP_39.71

bhadrakālī ca vikhyātā devyāḥ krodhād vinirgatā
preṣitā devadevena yajñāntikam upāgatā // BrP_39.72

śaraṇaṃ gaccha rājendra devadevam umāpatim
varaṃ krodho 'pi devasya na varaḥ paricārakaiḥ // BrP_39.73

brahmovāca

nikhātotpāṭitair yūpair apaviddhais tatas tataḥ
utpatadbhiḥ patadbhiś ca gṛdhrair āmiṣagṛdhnubhiḥ // BrP_39.74

pakṣavātavinirdhūtaiḥ śivārutavināditaiḥ
sa tasya yajño nṛpater bādhyamānas tadā gaṇaiḥ // BrP_39.75

āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā
taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ // BrP_39.76

dhanur ādāya bāṇaṃ ca tadartham agamat prabhuḥ
tatas tasya gaṇeśasya krodhād amitatejasaḥ // BrP_39.77

lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha
tasmin patitamātre ca svedabindau tadā bhuvi // BrP_39.78

prādurbhūto mahān agnir jvalatkālānalopamaḥ
tatrodapadyata tadā puruṣo dvijasattamāḥ // BrP_39.79

hrasvo 'timātro raktākṣo haricchmaśrur vibhīṣaṇaḥ
ūrdhvakeśo 'tiromāṅgaḥ śoṇakarṇas tathaiva ca // BrP_39.80

karālakṛṣṇavarṇaś ca raktavāsās tathaiva ca
taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ // BrP_39.81

devāś ca pradrutāḥ sarve gatā bhītā diśo daśa
tena tasmin vicaratā vikrameṇa tadā tu vai // BrP_39.82

pṛthivī vyacalat sarvā saptadvīpā samantataḥ
mahābhūte pravṛtte tu devalokabhayaṃkare // BrP_39.83

tadā cāhaṃ mahādevam abravaṃ pratipūjayan
bhavate 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho // BrP_39.84

kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā
imāś ca devatāḥ sarvā ṛṣayaś ca sahasraśaḥ // BrP_39.85

tava krodhān mahādeva na śāntim upalebhire
yaś caiṣa puruṣo jātaḥ svedajas te surarṣabha // BrP_39.86

jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati
ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho // BrP_39.87

samarthā sakalā pṛthvī bahudhā sṛjyatām ayam
ity uktaḥ sa mayā devo bhāge cāpi prakalpite // BrP_39.88

bhagavān māṃ tathety āha devadevaḥ pinākadhṛk
parāṃ ca prītim agamat sa svayaṃ ca pinākadhṛk // BrP_39.89

dakṣo 'pi manasā devaṃ bhavaṃ śaraṇam anvagāt
prāṇāpānau samārudhya cakṣuḥsthāne prayatnataḥ // BrP_39.90

vidhārya sarvato dṛṣṭiṃ bahudṛṣṭir amitrajit
smitaṃ kṛtvābravīd vākyaṃ brūhi kiṃ karavāṇi te // BrP_39.91

śrāvite ca mahākhyāne devānāṃ pitṛbhiḥ saha
tam uvācāñjaliṃ kṛtvā dakṣo devaṃ prajāpatiḥ
bhītaḥ śaṅkitacittas tu sabāṣpavadanekṣaṇaḥ // BrP_39.92

dakṣa uvāca

yadi prasanno bhagavān yadi vāhaṃ tava priyaḥ
yadi cāham anugrāhyo yadi deyo varo mama // BrP_39.93

yad bhakṣyaṃ bhakṣitaṃ pītaṃ trāsitaṃ yac ca nāśitam
cūrṇīkṛtāpaviddhaṃ ca yajñasaṃbhāram īdṛśam // BrP_39.94

dīrghakālena mahatā prayatnena ca saṃcitam
na ca mithyā bhaven mahyaṃ tvatprasādān maheśvara // BrP_39.95

brahmovāca

tathāstv ity āha bhagavān bhaganetraharo haraḥ
dharmādhyakṣaṃ mahādevaṃ tryambakaṃ ca prajāpatiḥ // BrP_39.96

jānubhyām avanīṃ gatvā dakṣo labdhvā bhavād varam
nāmnāṃ cāṣṭasahasreṇa stutavān vṛṣabhadhvajam // BrP_39.97

brahmovāca

evaṃ dṛṣṭvā tadā dakṣaḥ śaṃbhor vīryaṃ dvijottamāḥ
prāñjaliḥ praṇato bhūtvā saṃstotum upacakrame // BrP_40.1

dakṣa uvāca

namas te devadeveśa namas te 'ndhakasūdana
devendra tvaṃ balaśreṣṭha devadānavapūjita // BrP_40.2

sahasrākṣa virūpākṣa tryakṣa yakṣādhipapriya
sarvataḥpāṇipādas tvaṃ sarvatokṣiśiromukhaḥ // BrP_40.3

sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi
śaṅkukarṇo mahākarṇaḥ kumbhakarṇo 'rṇavālayaḥ // BrP_40.4

gajendrakarṇo gokarṇaḥ śatakarṇo namo 'stu te
śatodaraḥ śatāvartaḥ śatajihvaḥ sanātanaḥ // BrP_40.5

gāyanti tvāṃ gāyatriṇo arcayanty arkam arkiṇaḥ
devadānavagoptā ca brahmā ca tvaṃ śatakratuḥ // BrP_40.6

mūrtimāṃs tvaṃ mahāmūrtiḥ samudraḥ sarasāṃ nidhiḥ
tvayi sarvā devatā hi gāvo goṣṭha ivāsate // BrP_40.7

tvattaḥ śarīre paśyāmi somam agnijaleśvaram
ādityam atha viṣṇuṃ ca brahmāṇaṃ sabṛhaspatim // BrP_40.8

kriyā karaṇakārye ca kartā kāraṇam eva ca
asac ca sadasac caiva tathaiva prabhavāvyayau // BrP_40.9

namo bhavāya śarvāya rudrāya varadāya ca
paśūnāṃ pataye caiva namo 'stv andhakaghātine // BrP_40.10

trijaṭāya triśīrṣāya triśūlavaradhāriṇe
tryambakāya trinetrāya tripuraghnāya vai namaḥ // BrP_40.11

namaś caṇḍāya muṇḍāya viśvacaṇḍadharāya ca
daṇḍine śaṅkukarṇāya daṇḍidaṇḍāya vai namaḥ // BrP_40.12

namo 'rdhadaṇḍikeśāya śuṣkāya vikṛtāya ca
vilohitāya dhūmrāya nīlagrīvāya vai namaḥ // BrP_40.13

namo 'stv apratirūpāya virūpāya śivāya ca
sūryāya sūryapataye sūryadhvajapatākine // BrP_40.14

namaḥ pramathanāśāya vṛṣaskandhāya vai namaḥ
namo hiraṇyagarbhāya hiraṇyakavacāya ca // BrP_40.15

hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ
śatrughātāya caṇḍāya parṇasaṃghaśayāya ca // BrP_40.16

namaḥ stutāya stutaye stūyamānāya vai namaḥ
sarvāya sarvabhakṣāya sarvabhūtāntarātmane // BrP_40.17

namo homāya mantrāya śukladhvajapatākine
namo 'namyāya namyāya namaḥ kilakilāya ca // BrP_40.18

namas tvāṃ śayamānāya śayitāyotthitāya ca
sthitāya dhāvamānāya kubjāya kuṭilāya ca // BrP_40.19

namo nartanaśīlāya mukhavāditrakāriṇe
bādhāpahāya lubdhāya gītavāditrakāriṇe // BrP_40.20

namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca
ugrāya ca namo nityaṃ namaś ca daśabāhave // BrP_40.21

namaḥ kapālahastāya sitabhasmapriyāya ca
vibhīṣaṇāya bhīmāya bhīṣmavratadharāya ca // BrP_40.22

nānāvikṛtavaktrāya khaḍgajihvogradaṃṣṭriṇe
pakṣamāsalavārdhāya tumbīvīṇāpriyāya ca // BrP_40.23

aghoraghorarūpāya ghorāghoratarāya ca
namaḥ śivāya śāntāya namaḥ śāntatamāya ca // BrP_40.24

namo buddhāya śuddhāya saṃvibhāgapriyāya ca
pavanāya pataṃgāya namaḥ sāṃkhyaparāya ca // BrP_40.25

namaś caṇḍaikaghaṇṭāya ghaṇṭājalpāya ghaṇṭine
sahasraśataghaṇṭāya ghaṇṭāmālāpriyāya ca // BrP_40.26

prāṇadaṇḍāya nityāya namas te lohitāya ca
hūṃhūṃkārāya rudrāya bhagākārapriyāya ca // BrP_40.27

namo 'pāravate nityaṃ girivṛkṣapriyāya ca
namo yajñādhipataye bhūtāya prasutāya ca // BrP_40.28

yajñavāhāya dāntāya tapyāya ca bhagāya ca
namas taṭāya taṭyāya taṭinīpataye namaḥ // BrP_40.29

annadāyānnapataye namas tv annabhujāya ca
namaḥ sahasraśīrṣāya sahasracaraṇāya ca // BrP_40.30

sahasroddhataśūlāya sahasranayanāya ca
namo bālārkavarṇāya bālarūpadharāya ca // BrP_40.31

namo bālārkarūpāya bālakrīḍanakāya ca
namaḥ śuddhāya buddhāya kṣobhaṇāya kṣayāya ca // BrP_40.32

taraṃgāṅkitakeśāya muktakeśāya vai namaḥ
namaḥ ṣaṭkarmaniṣṭhāya trikarmaniyatāya ca // BrP_40.33

varṇāśramāṇāṃ vidhivat pṛthagdharmapravartine
namaḥ śreṣṭhāya jyeṣṭhāya namaḥ kalakalāya ca // BrP_40.34

śvetapiṅgalanetrāya kṛṣṇaraktekṣaṇāya ca
dharmakāmārthamokṣāya krathāya krathanāya ca // BrP_40.35

sāṃkhyāya sāṃkhyamukhyāya yogādhipataye namaḥ
namo rathyādhirathyāya catuṣpathapathāya ca // BrP_40.36

kṛṣṇājinottarīyāya vyālayajñopavītine
īśāna rudrasaṃghāta harikeśa namo 'stu te // BrP_40.37

tryambakāyāmbikānātha vyaktāvyakta namo 'stu te
kālakāmadakāmaghna duṣṭodvṛttaniṣūdana // BrP_40.38

sarvagarhita sarvaghna sadyojāta namo 'stu te
unmādana śatāvartagaṅgātoyārdramūrdhaja // BrP_40.39

candrārdhasaṃyugāvarta meghāvarta namo 'stu te
namo 'nnadānakartre ca annadaprabhave namaḥ // BrP_40.40

annabhoktre ca goptre ca tvam eva pralayānala
jarāyujāṇḍajāś caiva svedajodbhijja eva ca // BrP_40.41

tvam eva devadeveśa bhūtagrāmaś caturvidhaḥ
carācarasya sraṣṭā tvaṃ pratihartā tvam eva ca // BrP_40.42

tvam eva brahmā viśveśa apsu brahma vadanti te
sarvasya paramā yoniḥ sudhāṃśo jyotiṣāṃ nidhiḥ // BrP_40.43

ṛksāmāni tathauṃkāram āhus tvāṃ brahmavādinaḥ
hāyi hāyi hare hāyi huvāhāveti vāsakṛt // BrP_40.44

gāyanti tvāṃ suraśreṣṭhāḥ sāmagā brahmavādinaḥ
yajurmaya ṛṅmayaś ca sāmātharvayutas tathā // BrP_40.45

paṭhyase brahmavidbhis tvaṃ kalpopaniṣadāṃ gaṇaiḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāśramāś ca ye // BrP_40.46

tvam evāśramasaṃghāś ca vidyut stanitam eva ca
saṃvatsaras tvam ṛtavo māsā māsārdham eva ca // BrP_40.47

kalā kāṣṭhā nimeṣāś ca nakṣatrāṇi yugāni ca
vṛṣāṇāṃ kakudaṃ tvaṃ hi girīṇāṃ śikharāṇi ca // BrP_40.48

siṃho mṛgāṇāṃ patayas takṣakānantabhoginām
kṣīrodo hy udadhīnāṃ ca mantrāṇāṃ praṇavas tathā // BrP_40.49

vajraṃ praharaṇānāṃ ca vratānāṃ satyam eva ca
tvam evecchā ca dveṣaś ca rāgo mohaḥ śamaḥ kṣamā // BrP_40.50

vyavasāyo dhṛtir lobhaḥ kāmakrodhau jayājayau
tvaṃ gadī tvaṃ śarī cāpī khaṭvāṅgī mudgarī tathā // BrP_40.51

chettā bhettā prahartā ca netā mantāsi no mataḥ
daśalakṣaṇasaṃyukto dharmo 'rthaḥ kāma eva ca // BrP_40.52

induḥ samudraḥ saritaḥ palvalāni sarāṃsi ca
latāvallyas tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ // BrP_40.53

dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ
ādiś cāntaś ca madhyaś ca gāyatry oṃkāra eva ca // BrP_40.54

harito lohitaḥ kṛṣṇo nīlaḥ pītas tathā kṣaṇaḥ
kadruś ca kapilo babhruḥ kapoto macchakas tathā // BrP_40.55

suvarṇaretā vikhyātaḥ suvarṇaś cāpy atho mataḥ
suvarṇanāmā ca tathā suvarṇapriya eva ca // BrP_40.56

tvam indraś ca yamaś caiva varuṇo dhanado 'nalaḥ
utphullaś citrabhānuś ca svarbhānur bhānur eva ca // BrP_40.57

hotraṃ hotā ca homyaṃ ca hutaṃ caiva tathā prabhuḥ
trisauparṇas tathā brahman yajuṣāṃ śatarudriyam // BrP_40.58

pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam
prāṇaś ca tvaṃ rajaś ca tvaṃ tamaḥ sattvayutas tathā // BrP_40.59

prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca
unmeṣaś ca nimeṣaś ca kṣuttṛṅjṛmbhā tathaiva ca // BrP_40.60

lohitāṅgaś ca daṃṣṭrī ca mahāvaktro mahodaraḥ
śuciromā haricchmaśrur ūrdhvakeśaś calācalaḥ // BrP_40.61

gītavāditranṛtyāṅgo gītavādanakapriyaḥ
matsyo jālo jalo 'jayyo jalavyālaḥ kuṭīcaraḥ // BrP_40.62

vikālaś ca sukālaś ca duṣkālaḥ kālanāśanaḥ
mṛtyuś caivākṣayo 'ntaś ca kṣamāmāyākarotkaraḥ // BrP_40.63

saṃvarto vartakaś caiva saṃvartakabalāhakau
ghaṇṭākī ghaṇṭakī ghaṇṭī cūḍālo lavaṇodadhiḥ // BrP_40.64

brahmā kālāgnivaktraś ca daṇḍī muṇḍas tridaṇḍadhṛk
caturyugaś caturvedaś caturhotraś catuṣpathaḥ // BrP_40.65

cāturāśramyanetā ca cāturvarṇyakaraś ca ha
kṣarākṣaraḥ priyo dhūrto gaṇair gaṇyo gaṇādhipaḥ // BrP_40.66

raktamālyāmbaradharo girīśo girijāpriyaḥ
śilpīśaḥ śilpinaḥ śreṣṭhaḥ sarvaśilpipravartakaḥ // BrP_40.67

bhaganetrāntakaś caṇḍaḥ pūṣṇo dantavināśanaḥ
svāhā svadhā vaṣaṭkāro namaskāra namo 'stu te // BrP_40.68

gūḍhavrataś ca gūḍhaś ca gūḍhavrataniṣevitaḥ
taraṇas tāraṇaś caiva sarvabhūteṣu tāraṇaḥ // BrP_40.69

dhātā vidhātā saṃdhātā nidhātā dhāraṇo dharaḥ
tapo brahma ca satyaṃ ca brahmacaryaṃ tathārjavam // BrP_40.70

bhūtātmā bhūtakṛd bhūto bhūtabhavyabhavodbhavaḥ
bhūr bhuvaḥ svaritaś caiva bhūto hy agnir maheśvaraḥ // BrP_40.71

brahmāvartaḥ surāvartaḥ kāmāvarta namo 'stu te
kāmabimbavinirhantā karṇikārasrajapriyaḥ // BrP_40.72

gonetā gopracāraś ca govṛṣeśvaravāhanaḥ
trailokyagoptā govindo goptā gogarga eva ca // BrP_40.73

akhaṇḍacandrābhimukhaḥ sumukho durmukho 'mukhaḥ
caturmukho bahumukho raṇeṣv abhimukhaḥ sadā // BrP_40.74

hiraṇyagarbhaḥ śakunir dhanado 'rthapatir virāṭ
adharmahā mahādakṣo daṇḍadhāro raṇapriyaḥ // BrP_40.75

tiṣṭhan sthiraś ca sthāṇuś ca niṣkampaś ca suniścalaḥ
durvāraṇo durviṣaho duḥsaho duratikramaḥ // BrP_40.76

durdharo durvaśo nityo durdarpo vijayo jayaḥ
śaśaḥ śaśāṅkanayanaśītoṣṇaḥ kṣut tṛṣā jarā // BrP_40.77

ādhayo vyādhayaś caiva vyādhihā vyādhipaś ca yaḥ
sahyo yajñamṛgavyādho vyādhīnām ākaro 'karaḥ // BrP_40.78

śikhaṇḍī puṇḍarīkaś ca puṇḍarīkāvalokanaḥ
daṇḍadhṛk cakradaṇḍaś ca raudrabhāgavināśanaḥ // BrP_40.79

viṣapo 'mṛtapaś caiva surāpaḥ kṣīrasomapaḥ
madhupaś cāpapaś caiva sarvapaś ca balābalaḥ // BrP_40.80

vṛṣāṅgarāmbho vṛṣabhas tathā vṛṣabhalocanaḥ
vṛṣabhaś caiva vikhyāto lokānāṃ lokasaṃskṛtaḥ // BrP_40.81

candrādityau cakṣuṣī te hṛdayaṃ ca pitāmahaḥ
agniṣṭomas tathā deho dharmakarmaprasādhitaḥ // BrP_40.82

na brahmā na ca govindaḥ purāṇa-ṛṣayo na ca
māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva // BrP_40.83

śivā yā mūrtayaḥ sūkṣmās te mahyaṃ yāntu darśanam
tābhir māṃ sarvato rakṣa pitā putram ivaurasam // BrP_40.84

rakṣa māṃ rakṣaṇīyo 'haṃ tavānagha namo 'stu te
bhaktānukampī bhagavān bhaktaś cāhaṃ sadā tvayi // BrP_40.85

yaḥ sahasrāṇy anekāni puṃsām āvṛtya durdṛśām
tiṣṭhaty ekaḥ samudrānte sa me goptāstu nityaśaḥ // BrP_40.86

yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ
jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ // BrP_40.87

saṃbhakṣya sarvabhūtāni yugānte samupasthite
yaḥ śete jalamadhyasthas taṃ prapadye 'mbuśāyinam // BrP_40.88

praviśya vadanaṃ rāhor yaḥ somaṃ pibate niśi
grasaty arkaṃ ca svarbhānur bhūtvā somāgnir eva ca // BrP_40.89

aṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām
rakṣantu te ca māṃ nityaṃ nityaṃ cāpyāyayantu mām // BrP_40.90

yenāpy utpāditā garbhā apo bhāgagatāś ca ye
teṣāṃ svāhā svadhā caiva āpnuvanti svadanti ca // BrP_40.91

yena rohanti dehasthāḥ prāṇino rodayanti ca
harṣayanti na kṛṣyanti namas tebhyas tu nityaśaḥ // BrP_40.92

ye samudre nadīdurge parvateṣu guhāsu ca
vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu ca // BrP_40.93

catuṣpatheṣu rathyāsu catvareṣu sabhāsu ca
hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca // BrP_40.94

yeṣu pañcasu bhūteṣu diśāsu vidiśāsu ca
indrārkayor madhyagatā ye ca candrārkaraśmiṣu // BrP_40.95

rasātalagatā ye ca ye ca tasmāt paraṃ gatāḥ
namas tebhyo namas tebhyo namas tebhyas tu sarvaśaḥ // BrP_40.96

sarvas tvaṃ sarvago devaḥ sarvabhūtapatir bhavaḥ
sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ // BrP_40.97

tvam eva cejyase deva yajñair vividhadakṣiṇaiḥ
tvam eva kartā sarvasya tena tvaṃ na nimantritaḥ // BrP_40.98

athavā māyayā deva mohitaḥ sūkṣmayā tava
tasmāt tu kāraṇād vāpi tvaṃ mayā na nimantritaḥ // BrP_40.99

prasīda mama deveśa tvam eva śaraṇaṃ mama
tvaṃ gatis tvaṃ pratiṣṭhā ca na cānyo 'stīti me matiḥ // BrP_40.100

brahmovāca

stutvaivaṃ sa mahādevaṃ virarāma mahāmatiḥ
bhagavān api suprītaḥ punar dakṣam abhāṣata // BrP_40.101

śrībhagavān uvāca

parituṣṭo 'smi te dakṣa stavenānena suvrata
bahunā tu kim uktena matsamīpaṃ gamiṣyasi // BrP_40.102

brahmovāca

tathaivam abravīd vākyaṃ trailokyādhipatir bhavaḥ
kṛtvāśvāsakaraṃ vākyaṃ sarvajño vākyasaṃhitam // BrP_40.103

śrīśiva uvāca

dakṣa duḥkhaṃ na kartavyaṃ yajñavidhvaṃsanaṃ prati
ahaṃ yajñahanas tubhyaṃ dṛṣṭam etat purānagha // BrP_40.104

bhūyaś ca tvaṃ varam imaṃ matto gṛhṇīṣva suvrata
prasannasumukho bhūtvā mamaikāgramanāḥ śṛṇu // BrP_40.105

aśvamedhasahasrasya vājapeyaśatasya vai
prajāpate matprasādāt phalabhāgī bhaviṣyasi // BrP_40.106

vedān ṣaḍaṅgān budhyasva sāṃkhyayogāṃś ca kṛtsnaśaḥ
tapaś ca vipulaṃ taptvā duścaraṃ devadānavaiḥ // BrP_40.107

abdair dvādaśabhir yuktaṃ gūḍham aprajñaninditam
varṇāśramakṛtair dharmair vinītaṃ na kvacit kvacit // BrP_40.108

samāgataṃ vyavasitaṃ paśupāśavimokṣaṇam
sarveṣām āśramāṇāṃ ca mayā pāśupataṃ vratam // BrP_40.109

utpāditaṃ dakṣa śubhaṃ sarvapāpavimocanam
asya cīrṇasya yat samyak phalaṃ bhavati puṣkalam
tac cāstu sumahābhāga mānasas tyajyatāṃ jvaraḥ // BrP_40.110

brahmovāca

evam uktvā tu deveśaḥ sapatnīkaḥ sahānugaḥ
adarśanam anuprāpto dakṣasyāmitatejasaḥ // BrP_40.111

avāpya ca tathā bhāgaṃ yathoktaṃ comayā bhavaḥ
jvaraṃ ca sarvadharmajño bahudhā vyabhajat tadā // BrP_40.112

śāntyarthaṃ sarvabhūtānāṃ śṛṇudhvam atha vai dvijāḥ
śikhābhitāpo nāgānāṃ parvatānāṃ śilājatu // BrP_40.113

apāṃ tu nīlikāṃ vidyān nirmoko bhujageṣu ca
khorakaḥ saurabheyāṇām ūkharaḥ pṛthivītale // BrP_40.114

śunām api ca dharmajñā dṛṣṭipratyavarodhanam
randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇām // BrP_40.115

netrarāgaḥ kokilānāṃ dveṣaḥ prokto mahātmanām
janānām api bhedaś ca sarveṣām iti naḥ śrutam // BrP_40.116

śukānām api sarveṣāṃ hikkikā procyate jvaraḥ
śārdūleṣv atha vai viprāḥ śramo jvara ihocyate // BrP_40.117

mānuṣeṣu ca sarvajñā jvaro nāmaiṣa kīrtitaḥ
maraṇe janmani tathā madhye cāpi niveśitaḥ // BrP_40.118

etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ
namasyaś caiva mānyaś ca sarvaprāṇibhir īśvaraḥ // BrP_40.119

imāṃ jvarotpattim adīnamānasaḥ
paṭhet sadā yaḥ susamāhito naraḥ
vimuktarogaḥ sa naro mudāyuto
labheta kāmāṃś ca yathāmanīṣitān BrP_40.120

dakṣaproktaṃ stavaṃ cāpi kīrtayed yaḥ śṛṇoti vā
nāśubhaṃ prāpnuyāt kiṃcid dīrgham āyur avāpnuyāt // BrP_40.121

yathā sarveṣu deveṣu variṣṭho bhagavān bhavaḥ
tathā stavo variṣṭho 'yaṃ stavānāṃ dakṣanirmitaḥ // BrP_40.122

yaśaḥsvargasuraiśvaryavittādijayakāṅkṣibhiḥ
stotavyo bhaktim āsthāya vidyākāmaiś ca yatnataḥ // BrP_40.123

vyādhito duḥkhito dīno naro grasto bhayādibhiḥ
rājakāryaniyukto vā mucyate mahato bhayāt // BrP_40.124

anenaiva ca dehena gaṇānāṃ ca maheśvarāt
iha loke sukhaṃ prāpya gaṇarāḍ upajāyate // BrP_40.125

na yakṣā na piśācā vā na nāgā na vināyakāḥ
kuryur vighnaṃ gṛhe tasya yatra saṃstūyate bhavaḥ // BrP_40.126

śṛṇuyād vā idaṃ nārī bhaktyātha bhavabhāvitā
pitṛpakṣe bhartṛpakṣe pūjyā bhavati caiva ha // BrP_40.127

śṛṇuyād vā idaṃ sarvaṃ kīrtayed vāpy abhīkṣṇaśaḥ
tasya sarvāṇi kāryāṇi siddhiṃ gacchanty avighnataḥ // BrP_40.128

manasā cintitaṃ yac ca yac ca vācāpy udāhṛtam
sarvaṃ saṃpadyate tasya stavasyāsyānukīrtanāt // BrP_40.129

devasya saguhasyātha devyā nandīśvarasya ca
baliṃ vibhajataḥ kṛtvā damena niyamena ca // BrP_40.130

tataḥ prayukto gṛhṇīyān nāmāny āśu yathākramam
īpsitāṃl labhate 'py arthān kāmān bhogāṃś ca mānavaḥ // BrP_40.131

mṛtaś ca svargam āpnoti strīsahasrasamāvṛtaḥ
sarvakāmasuyukto vā yukto vā sarvapātakaiḥ // BrP_40.132

paṭhan dakṣakṛtaṃ stotraṃ sarvapāpaiḥ pramucyate
mṛtaś ca gaṇasāyujyaṃ pūjyamānaḥ surāsuraiḥ // BrP_40.133

vṛṣeṇa viniyuktena vimānena virājate
ābhūtasaṃplavasthāyī rudrasyānucaro bhavet // BrP_40.134

ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ
naitad vedayate kaścin naitac chrāvyaṃ ca kasyacit // BrP_40.135

śrutvemaṃ paramaṃ guhyaṃ ye 'pi syuḥ pāpayonayaḥ
vaiśyāḥ striyaś ca śūdrāś ca rudralokam avāpnuyuḥ // BrP_40.136

śrāvayed yaś ca viprebhyaḥ sadā parvasu parvasu
rudralokam avāpnoti dvijo vai nātra saṃśayaḥ // BrP_40.137

lomaharṣaṇa uvāca

śrutvaivaṃ vai muniśreṣṭhāḥ kathāṃ pāpapraṇāśinīm
rudrakrodhodbhavāṃ puṇyāṃ vyāsasya vadato dvijāḥ // BrP_41.1

pārvatyāś ca tathā roṣaṃ krodhaṃ śaṃbhoś ca duḥsaham
utpattiṃ vīrabhadrasya bhadrakālyāś ca saṃbhavam // BrP_41.2

dakṣayajñavināśaṃ ca vīryaṃ śaṃbhos tathādbhutam
punaḥ prasādaṃ devasya dakṣasya sumahātmanaḥ // BrP_41.3

yajñabhāgaṃ ca rudrasya dakṣasya ca phalaṃ kratoḥ
hṛṣṭā babhūvuḥ saṃprītā vismitāś ca punaḥ punaḥ // BrP_41.4

papracchuś ca punar vyāsaṃ kathāśeṣaṃ tathā dvijāḥ
pṛṣṭaḥ provāca tān vyāsaḥ kṣetram ekāmrakaṃ punaḥ // BrP_41.5

vyāsa uvāca

brahmaproktāṃ kathāṃ puṇyāṃ śrutvā tu ṛṣipuṃgavāḥ
praśaśaṃsus tadā hṛṣṭā romāñcitatanūruhāḥ // BrP_41.6

ṛṣaya ūcuḥ

aho devasya māhātmyaṃ tvayā śaṃbhoḥ prakīrtitam
dakṣasya ca suraśreṣṭha yajñavidhvaṃsanaṃ tathā // BrP_41.7

ekāmrakaṃ kṣetravaraṃ vaktum arhasi sāṃpratam
śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ // BrP_41.8

vyāsa uvāca

teṣāṃ tad vacanaṃ śrutvā lokanāthaś caturmukhaḥ
provāca śaṃbhos tat kṣetraṃ bhūtale duṣkṛtacchadam // BrP_41.9

brahmovāca

śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ
sarvapāpaharaṃ puṇyaṃ kṣetraṃ paramadurlabham // BrP_41.10

liṅgakoṭisamāyuktaṃ vārāṇasīsamaṃ śubham
ekāmraketi vikhyātaṃ tīrthāṣṭakasamanvitam // BrP_41.11

ekāmravṛkṣas tatrāsīt purā kalpe dvijottamāḥ
nāmnā tasyaiva tat kṣetram ekāmrakam iti śrutam // BrP_41.12

hṛṣṭapuṣṭajanākīrṇaṃ naranārīsamanvitam
vidvāṃsagaṇa bhūyiṣṭhaṃ dhanadhānyādisaṃyutam // BrP_41.13

gṛhagopurasaṃbādhaṃ trikacādvārabhūṣitam
nānāvaṇiksamākīrṇaṃ nānāratnopaśobhitam // BrP_41.14

purāṭṭālakasaṃyuktaṃ rathibhiḥ samalaṃkṛtam
rājahaṃsanibhaiḥ śubhraiḥ prāsādair upaśobhitam // BrP_41.15

mārgagadvārasaṃyuktaṃ sitaprākāraśobhitam
rakṣitaṃ śastrasaṃghaiś ca parikhābhir alaṃkṛtam // BrP_41.16

sitaraktais tathā pītaiḥ kṛṣṇaśyāmaiś ca varṇakaiḥ
samīraṇoddhatābhiś ca patākābhir alaṃkṛtam // BrP_41.17

nityotsavapramuditaṃ nānāvāditranisvanaiḥ
vīṇāveṇumṛdaṅgaiś ca kṣepaṇībhir alaṃkṛtam // BrP_41.18

devatāyatanair divyaiḥ prākārodyānamaṇḍitaiḥ
pūjāvicitraracitaiḥ sarvatra samalaṃkṛtam // BrP_41.19

striyaḥ pramuditās tatra dṛśyante tanumadhyamāḥ
hārair alaṃkṛtagrīvāḥ padmapattrāyatekṣaṇāḥ // BrP_41.20

pīnonnatakucāḥ śyāmāḥ pūrṇacandranibhānanāḥ
sthirālakāḥ sukapolāḥ kāñcīnūpuranāditāḥ // BrP_41.21

sukeśyaś cārujaghanāḥ karṇāntāyatalocanāḥ
sarvalakṣaṇasaṃpannāḥ sarvābharaṇabhūṣitāḥ // BrP_41.22

divyavastradharāḥ śubhrāḥ kāścit kāñcanasaṃnibhāḥ
haṃsavāraṇagāminyaḥ kucabhārāvanāmitāḥ // BrP_41.23

divyagandhānuliptāṅgāḥ karṇābharaṇabhūṣitāḥ
madālasāś ca suśroṇyo nityaṃ prahasitānanāḥ // BrP_41.24

īṣadvispaṣṭadaśanā bimbauṣṭhā madhurasvarāḥ
tāmbūlarañjitamukhā vidagdhāḥ priyadarśanāḥ // BrP_41.25

subhagāḥ priyavādinyo nityaṃ yauvanagarvitāḥ
divyavastradharāḥ sarvāḥ sadā cāritramaṇḍitāḥ // BrP_41.26

krīḍanti tāḥ sadā tatra striyaś cāpsarasopamāḥ
sve sve gṛhe pramuditā divā rātrau varānanāḥ // BrP_41.27

puruṣās tatra dṛśyante rūpayauvanagarvitāḥ
sarvalakṣaṇasaṃpannāḥ sumṛṣṭamaṇikuṇḍalāḥ // BrP_41.28

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattamāḥ
svadharmaniratās tatra nivasanti sudhārmikāḥ // BrP_41.29

anyāś ca tatra tiṣṭhanti vāramukhyāḥ sulocanāḥ
ghṛtācīmenakātulyās tathā samatilottamāḥ // BrP_41.30

urvaśīsadṛśāś caiva vipracittinibhās tathā
viśvācīsahajanyābhāḥ pramlocāsadṛśās tathā // BrP_41.31

sarvās tāḥ priyavādinyaḥ sarvā vihasitānanāḥ
kalākauśalasaṃyuktāḥ sarvās tā guṇasaṃyutāḥ // BrP_41.32

evaṃ paṇyastriyas tatra nṛtyagītaviśāradāḥ
nivasanti muniśreṣṭhāḥ sarvastrīguṇagarvitāḥ // BrP_41.33

prekṣaṇālāpakuśalāḥ sundaryaḥ priyadarśanāḥ
na rūpahīnā durvṛttā na paradrohakārikāḥ // BrP_41.34

yāsāṃ kaṭākṣapātena mohaṃ gacchanti mānavāḥ
na tatra nirdhanāḥ santi na mūrkhā na paradviṣaḥ // BrP_41.35

na rogiṇo na malinā na kadaryā na māyinaḥ
na rūpahīnā durvṛttā na paradrohakāriṇaḥ // BrP_41.36

tiṣṭhanti mānavās tatra kṣetre jagati viśrute
sarvatra sukhasaṃcāraṃ sarvasattvasukhāvaham // BrP_41.37

nānājanasamākīrṇaṃ sarvasasyasamanvitam
karṇikāraiś ca panasaiś campakair nāgakesaraiḥ // BrP_41.38

pāṭalāśokabakulaiḥ kapitthair bahulair dhavaiḥ
cūtanimbakadambaiś ca tathānyaiḥ puṣpajātibhiḥ // BrP_41.39

nīpakair dhavakhadirair latābhiś ca virājitam
śālais tālais tamālaiś ca nārikelaiḥ śubhāñjanaiḥ // BrP_41.40

arjunaiḥ samaparṇaiś ca kovidāraiḥ sapippalaiḥ
lakucaiḥ saralair lodhrair hintālair devadārubhiḥ // BrP_41.41

palāśair mucukundaiś ca pārijātaiḥ sakubjakaiḥ
kadalīvanakhaṇḍaiś ca jambūpūgaphalais tathā // BrP_41.42

ketakīkaravīraiś ca atimuktaiś ca kiṃśukaiḥ
mandārakundapuṣpaiś ca tathānyaiḥ puṣpajātibhiḥ // BrP_41.43

nānāpakṣirutaiḥ sevyair udyānair nandanopamaiḥ
phalabhārānatair vṛkṣaiḥ sarvartukusumotkaraiḥ // BrP_41.44

cakoraiḥ śatapattraiś ca bhṛṅgarājaiś ca kokilaiḥ
kalaviṅkair mayūraiś ca priyaputraiḥ śukais tathā // BrP_41.45

jīvaṃjīvakahārītaiś cātakair vanaveṣṭitaiḥ
nānāpakṣigaṇaiś cānyaiḥ kūjadbhir madhurasvaraiḥ // BrP_41.46

dīrghikābhis taḍāgaiś ca puṣkariṇībhiś ca vāpibhiḥ
nānājalāśayaiś cānyaiḥ padminīkhaṇḍamaṇḍitaiḥ // BrP_41.47

kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ
kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ // BrP_41.48

kāraṇḍavaiḥ plavair haṃsais tathānyair jalacāribhiḥ
evaṃ nānāvidhair vṛkṣaiḥ puṣpair nānāvidhair varaiḥ // BrP_41.49

nānājalāśayaiḥ puṇyaiḥ śobhitaṃ tat samantataḥ
āste tatra svayaṃ devaḥ kṛttivāsā vṛṣadhvajaḥ // BrP_41.50

hitāya sarvalokasya bhuktimuktipradaḥ śivaḥ
pṛthivyāṃ yāni tīrthāni saritaś ca sarāṃsi ca // BrP_41.51

puṣkariṇyas taḍāgāni vāpyaḥ kūpāś ca sāgarāḥ
tebhyaḥ pūrvaṃ samāhṛtya jalabindūn pṛthak pṛthak // BrP_41.52

sarvalokahitārthāya rudraḥ sarvasuraiḥ saha
tīrthaṃ bindusaro nāma tasmin kṣetre dvijottamāḥ // BrP_41.53

cakāra ṛṣibhiḥ sārdhaṃ tena bindusaraḥ smṛtam
aṣṭamyāṃ bahule pakṣe mārgaśīrṣe dvijottamāḥ // BrP_41.54

yas tatra yātrāṃ kurute viṣuve vijitendriyaḥ
vidhivad bindusarasi snātvā śraddhāsamanvitaḥ // BrP_41.55

devān ṛṣīn manuṣyāṃś ca pitṝn saṃtarpya vāgyataḥ
tilodakena vidhinā nāmagotravidhānavit // BrP_41.56

snātvaivaṃ vidhivat tatra so 'śvamedhaphalaṃ labhet
grahoparāge viṣuve saṃkrāntyām ayane tathā // BrP_41.57

yugādiṣu ṣaḍaśītyāṃ tathānyatra śubhe tithau
ye tatra dānaṃ viprebhyaḥ prayacchanti dhanādikam // BrP_41.58

anyatīrthāc chataguṇaṃ phalaṃ te prāpnuvanti vai
piṇḍaṃ ye saṃprayacchanti pitṛbhyaḥ sarasas taṭe // BrP_41.59

pitṝṇām akṣayāṃ tṛptiṃ te kurvanti na saṃśayaḥ
tataḥ śaṃbhor gṛhaṃ gatvā vāgyataḥ saṃyatendriyaḥ // BrP_41.60

praviśya pūjayec charvaṃ kṛtvā taṃ triḥ pradakṣiṇam
ghṛtakṣīrādibhiḥ snānaṃ kārayitvā bhavaṃ śuciḥ // BrP_41.61

candanena sugandhena vilipya kuṅkumena ca
tataḥ saṃpūjayed devaṃ candramaulim umāpatim // BrP_41.62

puṣpair nānāvidhair medhyair bilvārkakamalādibhiḥ
āgamoktena mantreṇa vedoktena ca śaṃkaram // BrP_41.63

adīkṣitas tu nāmnaiva mūlamantreṇa cārcayet
evaṃ saṃpūjya taṃ devaṃ gandhapuṣpānurāgibhiḥ // BrP_41.64

dhūpadīpaiś ca naivedyair upahārais tathā stavaiḥ
daṇḍavatpraṇipātaiś ca gītair vādyair manoharaiḥ // BrP_41.65

nṛtyajapyanamaskārair jayaśabdaiḥ pradakṣiṇaiḥ
evaṃ saṃpūjya vidhivad devadevam umāpatim // BrP_41.66

sarvapāpavinirmukto rūpayauvanagarvitaḥ
kulaikaviṃśam uddhṛtya divyābharaṇabhūṣitāḥ // BrP_41.67

sauvarṇena vimānena kiṅkiṇījālamālinā
upagīyamāno gandharvair apsarobhir alaṃkṛtaḥ // BrP_41.68

uddyotayan diśaḥ sarvāḥ śivalokaṃ sa gacchati
bhuktvā tatra sukhaṃ viprā manasaḥ prītidāyakam // BrP_41.69

tallokavāsibhiḥ sārdhaṃ yāvad ābhūtasaṃplavam
tatas tasmād ihāyātaḥ pṛthivyāṃ puṇyasaṃkṣaye // BrP_41.70

jāyate yogināṃ gehe caturvedī dvijottamāḥ
yogaṃ pāśupataṃ prāpya tato mokṣam avāpnuyāt // BrP_41.71

śayanotthāpane caiva saṃkrāntyām ayane tathā
aśokākhyāṃ tathāṣṭamyāṃ pavitrāropaṇe tathā // BrP_41.72

ye ca paśyanti taṃ devaṃ kṛttivāsasam uttamam
vimānenārkavarṇena śivalokaṃ vrajanti te // BrP_41.73

sarvakāle 'pi taṃ devaṃ ye paśyanti sumedhasaḥ
te 'pi pāpavinirmuktāḥ śivalokaṃ vrajanti vai // BrP_41.74

devasya paścime pūrve dakṣiṇe cottare tathā
yojanadvitayaṃ sārdhaṃ kṣetraṃ tad bhuktimuktidam // BrP_41.75

tasmin kṣetravare liṅgaṃ bhāskareśvarasaṃjñitam
paśyanti ye tu taṃ devaṃ snātvā kuṇḍe maheśvaram // BrP_41.76

ādityenārcitaṃ pūrvaṃ devadevaṃ trilocanam
sarvapāpavinirmuktā vimānavaram āsthitāḥ // BrP_41.77

upagīyamānā gandharvaiḥ śivalokaṃ vrajanti te
tiṣṭhanti tatra muditāḥ kalpam ekaṃ dvijottamāḥ // BrP_41.78

bhuktvā tu vipulān bhogāñ śivaloke manoramān
puṇyakṣayād ihāyātā jāyante pravare kule // BrP_41.79

athavā yogināṃ gehe vedavedāṅgapāragāḥ
utpadyante dvijavarāḥ sarvabhūtahite ratāḥ // BrP_41.80

mokṣaśāstrārthakuśalāḥ sarvatra samabuddhayaḥ
yogaṃ śaṃbhor varaṃ prāpya tato mokṣaṃ vrajanti te // BrP_41.81

tasmin kṣetravare puṇye liṅgaṃ yad dṛśyate dvijāḥ
pūjyāpūjyaṃ ca sarvatra vane rathyāntare 'pi vā // BrP_41.82

catuṣpathe śmaśāne vā yatra kutra ca tiṣṭhati
dṛṣṭvā tal liṅgam avyagraḥ śraddhayā susamāhitaḥ // BrP_41.83

snāpayitvā tu taṃ bhaktyā gandhaiḥ puṣpair manoharaiḥ
dhūpair dīpaiḥ sanaivedyair namaskārais tathā stavaiḥ // BrP_41.84

daṇḍavatpraṇipātaiś ca nṛtyagītādibhis tathā
saṃpūjyaivaṃ vidhānena śivalokaṃ vrajen naraḥ // BrP_41.85

nārī vā dvijaśārdūlāḥ saṃpūjya śraddhayānvitā
pūrvoktaṃ phalam āpnoti nātra kāryā vicāraṇā // BrP_41.86

kaḥ śaknoti guṇān vaktuṃ samagrān munisattamāḥ
tasya kṣetravarasyātha ṛte devān maheśvarāt // BrP_41.87

tasmin kṣetrottame gatvā śraddhayāśraddhayāpi vā
mādhavādiṣu māseṣu naro vā yadi vāṅganā // BrP_41.88

yasmin yasmiṃs tithau viprāḥ snātvā bindusarombhasi
paśyed devaṃ virūpākṣaṃ devīṃ ca varadāṃ śivām // BrP_41.89

gaṇaṃ caṇḍaṃ kārttikeyaṃ gaṇeśaṃ vṛṣabhaṃ tathā
kalpadrumaṃ ca sāvitrīṃ śivalokaṃ sa gacchati // BrP_41.90

snātvā ca kāpile tīrthe vidhivat pāpanāśane
prāpnoty abhimatān kāmāñ śivalokaṃ sa gacchati // BrP_41.91

yaḥ stambhyaṃ tatra vidhivat karoti niyatendriyaḥ
kulaikaviṃśam uddhṛtya śivalokaṃ sa gacchati // BrP_41.92

ekāmrake śivakṣetre vārāṇasīsame śubhe
snānaṃ karoti yas tatra mokṣaṃ sa labhate dhruvam // BrP_41.93

brahmovāca

viraje virajā mātā brahmāṇī saṃpratiṣṭhitā
yasyāḥ saṃdarśanān martyaḥ punāty āsaptamaṃ kulam // BrP_42.1

sakṛd dṛṣṭvā tu tāṃ devīṃ bhaktyāpūjya praṇamya ca
naraḥ svavaṃśam uddhṛtya mama lokaṃ sa gacchati // BrP_42.2

anyāś ca tatra tiṣṭhanti viraje lokamātaraḥ
sarvapāpaharā devyo varadā bhaktivatsalāḥ // BrP_42.3

āste vaitaraṇī tatra sarvapāpaharā nadī
yasyāṃ snātvā naraśreṣṭhaḥ sarvapāpaiḥ pramucyate // BrP_42.4

āste svayaṃbhūs tatraiva kroḍarūpī hariḥ svayam
dṛṣṭvā praṇamya taṃ bhaktyā paraṃ viṣṇuṃ vrajanti te // BrP_42.5

kāpile gograhe some tīrthe cālābusaṃjñite
mṛtyuṃjaye kroḍatīrthe vāsuke siddhakeśvare // BrP_42.6

tīrtheṣv eteṣu matimān viraje saṃyatendriyaḥ
gatvāṣṭatīrthaṃ vidhivat snātvā devān praṇamya ca // BrP_42.7

sarvapāpavinirmukto vimānavaram āsthitaḥ
upagīyamāno gandharvair mama loke mahīyate // BrP_42.8

viraje yo mama kṣetre piṇḍadānaṃ karoti vai
sa karoty akṣayāṃ tṛptiṃ pitṝṇāṃ nātra saṃśayaḥ // BrP_42.9

mama kṣetre muniśreṣṭhā viraje ye kalevaram
parityajanti puruṣās te mokṣaṃ prāpnuvanti vai // BrP_42.10

snātvā yaḥ sāgare martyo dṛṣṭvā ca kapilaṃ harim
paśyed devīṃ ca vārāhīṃ sa yāti tridaśālayam // BrP_42.11

santi cānyāni tīrthāni puṇyāny āyatanāni ca
tatkāle tu muniśreṣṭhā veditavyāni tāni vai // BrP_42.12

samudrasyottare tīre tasmin deśe dvijottamāḥ
āste guhyaṃ paraṃ kṣetraṃ muktidaṃ pāpanāśanam // BrP_42.13

sarvatra vālukākīrṇaṃ pavitraṃ sarvakāmadam
daśayojanavistīrṇaṃ kṣetraṃ paramadurlabham // BrP_42.14

aśokārjunapuṃnāgair bakulaiḥ saraladrumaiḥ
panasair nārikelaiś ca śālais tālaiḥ kapitthakaiḥ // BrP_42.15

campakaiḥ karṇikāraiś ca cūtabilvaiḥ sapāṭalaiḥ
kadambaiḥ kovidāraiś ca lakucair nāgakesaraiḥ // BrP_42.16

prācīnāmalakair lodhrair nāraṅgair dhavakhādiraiḥ
sarjabhūrjāśvakarṇaiś ca tamālair devadārubhiḥ // BrP_42.17

mandāraiḥ pārijātaiś ca nyagrodhāgurucandanaiḥ
kharjūrāmrātakaiḥ siddhair mucukundaiḥ sakiṃśukaiḥ // BrP_42.18

aśvatthaiḥ saptaparṇaiś ca madhudhāraśubhāñjanaiḥ
śiṃśapāmalakair nīpair nimbatinduvibhītakaiḥ // BrP_42.19

sarvartuphalagandhāḍhyaiḥ sarvartukusumojjvalaiḥ
manohlādakaraiḥ śubhrair nānāvihaganāditaiḥ // BrP_42.20

śrotraramyaiḥ sumadhurair balanirmadaneritaiḥ
manasaḥ prītijanakaiḥ śabdaiḥ khagamukheritaiḥ // BrP_42.21

cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ
kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ // BrP_42.22

priyaputraiś cātakaiś ca tathānyair madhurasvaraiḥ
śrotraramyaiḥ priyakaraiḥ kūjadbhiś cārvadhiṣṭhitaiḥ // BrP_42.23

ketakīvanakhaṇḍaiś ca atimuktaiḥ sakubjakaiḥ
mālatīkundabāṇaiś ca karavīraiḥ sitetaraiḥ // BrP_42.24

jambīrakaruṇāṅkolair dāḍimair bījapūrakaiḥ
mātuluṅgaiḥ pūgaphalair hintālaiḥ kadalīvanaiḥ // BrP_42.25

anyaiś ca vividhair vṛkṣaiḥ puṣpaiś cānyair manoharaiḥ
latāvitānagulmaiś ca vividhaiś ca jalāśayaiḥ // BrP_42.26

dīrghikābhis taḍāgaiś ca puṣkariṇībhiś ca vāpibhiḥ
nānājalāśayaiḥ puṇyaiḥ padminīkhaṇḍamaṇḍitaiḥ // BrP_42.27

sarāṃsi ca manojñāni prasannasalilāni ca
kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ // BrP_42.28

kahlāraiḥ kamalaiś cāpi ācitāni samantataḥ
kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ // BrP_42.29

kāraṇḍavaiḥ plavair haṃsaiḥ kūrmair matsyaiś ca madgubhiḥ
dātyūhasārasākīrṇaiḥ koyaṣṭibakaśobhitaiḥ // BrP_42.30

etaiś cānyaiś ca kūjadbhiḥ samantāj jalacāribhiḥ
khagair jalacaraiś cānyaiḥ kusumaiś ca jalodbhavaiḥ // BrP_42.31

evaṃ nānāvidhair vṛkṣaiḥ puṣpaiḥ sthalajalodbhavaiḥ
brahmacārigṛhasthaiś ca vānaprasthaiś ca bhikṣubhiḥ // BrP_42.32

svadharmaniratair varṇais tathānyaiḥ samalaṃkṛtam
hṛṣṭapuṣṭajanākīrṇaṃ naranārīsamākulam // BrP_42.33

aśeṣavidyānilayaṃ sarvadharmaguṇākaram
evaṃ sarvaguṇopetaṃ kṣetraṃ paramadurlabham // BrP_42.34

āste tatra muniśreṣṭhā vikhyātaḥ puruṣottamaḥ
yāvad utkalamaryādā dik krameṇa prakīrtitā // BrP_42.35

tāvat kṛṣṇaprasādena deśaḥ puṇyatamo hi saḥ
yatra tiṣṭhati viśvātmā deśe sa puruṣottamaḥ // BrP_42.36

jagadvyāpī jagannāthas tatra sarvaṃ pratiṣṭhitam
ahaṃ rudraś ca śakraś ca devāś cāgnipurogamāḥ // BrP_42.37

nivasāmo muniśreṣṭhās tasmin deśe sadā vayam
gandharvāpsarasaḥ sarvāḥ pitaro devamānuṣāḥ // BrP_42.38

yakṣā vidyādharāḥ siddhā munayaḥ saṃśitavratāḥ
ṛṣayo vālakhilyāś ca kaśyapādyāḥ prajeśvarāḥ // BrP_42.39

suparṇāḥ kiṃnarā nāgās tathānye svargavāsinaḥ
sāṅgāś ca caturo vedāḥ śāstrāṇi vividhāni ca // BrP_42.40

itihāsapurāṇāni yajñāś ca varadakṣiṇāḥ
nadyaś ca vividhāḥ puṇyās tīrthāny āyatanāni ca // BrP_42.41

sāgarāś ca tathā śailās tasmin deśe vyavasthitāḥ
evaṃ puṇyatame deśe devarṣipitṛsevite // BrP_42.42

sarvopabhogasahite vāsaḥ kasya na rocate
śreṣṭhatvaṃ kasya deśasya kiṃ cānyad adhikaṃ tataḥ // BrP_42.43

āste yatra svayaṃ devo muktidaḥ puruṣottamaḥ
dhanyās te vibudhaprakhyā ye vasanty utkale narāḥ // BrP_42.44

tīrtharājajale snātvā paśyanti puruṣottamam
svarge vasanti te martyā na te yānti yamālaye // BrP_42.45

ye vasanty utkale kṣetre puṇye śrīpuruṣottame
saphalaṃ jīvitaṃ teṣām utkalānāṃ sumedhasām // BrP_42.46

ye paśyanti suraśreṣṭhaṃ prasannāyatalocanam
cārubhrūkeśamukuṭaṃ cārukarṇāvataṃsakam // BrP_42.47

cārusmitaṃ cārudantaṃ cārukuṇḍalamaṇḍitam
sunāsaṃ sukapolaṃ ca sulalāṭaṃ sulakṣaṇam // BrP_42.48

trailokyānandajananaṃ kṛṣṇasya mukhapaṅkajam // BrP_42.49

brahmovāca

purā kṛtayuge viprāḥ śakratulyaparākramaḥ
babhūva nṛpatiḥ śrīmān indradyumna iti śrutaḥ // BrP_43.1

satyavādī śucir dakṣaḥ sarvaśāstraviśāradaḥ
rūpavān subhagaḥ śūro dātā bhoktā priyaṃvadaḥ // BrP_43.2

yaṣṭā samastayajñānāṃ brahmaṇyaḥ satyasaṃgaraḥ
dhanurvede ca vede ca śāstre ca nipuṇaḥ kṛtī // BrP_43.3

vallabho naranārīṇāṃ paurṇamāsyāṃ yathā śaśī
āditya iva duṣprekṣyaḥ śatrusaṃghabhayaṃkaraḥ // BrP_43.4

vaiṣṇavaḥ sattvasaṃpanno jitakrodho jitendriyaḥ
adhyetā yogasāṃkhyānāṃ mumukṣur dharmatatparaḥ // BrP_43.5

evaṃ sa pālayan pṛthvīṃ rājā sarvaguṇākaraḥ
tasya buddhiḥ samutpannā harer ārādhanaṃ prati // BrP_43.6

katham ārādhayiṣyāmi devadevaṃ janārdanam
kasmin kṣetre 'thavā tīrthe nadītīre tathāśrame // BrP_43.7

evaṃ cintāparaḥ so 'tha nirīkṣya manasā mahīm
ālokya sarvatīrthāni kṣetrāṇy atha purāṇy api // BrP_43.8

tāni sarvāṇi saṃtyajya jagāmāyatanaṃ punaḥ
vikhyātaṃ paramaṃ kṣetraṃ muktidaṃ puruṣottamam // BrP_43.9

sa gatvā tat kṣetravaraṃ samṛddhabalavāhanaḥ
ayajac cāśvamedhena vidhivad bhūridakṣiṇaḥ // BrP_43.10

kārayitvā mahotsedhaṃ prāsādaṃ caiva viśrutam
tatra saṃkarṣaṇaṃ kṛṣṇaṃ subhadrāṃ sthāpya vīryavān // BrP_43.11

pañcatīrthaṃ ca vidhivat kṛtvā tatra mahīpatiḥ
snānaṃ dānaṃ tapo homaṃ devatāprekṣaṇaṃ tathā // BrP_43.12

bhaktyā cārādhya vidhivat pratyahaṃ puruṣottamam
prasādād devadevasya tato mokṣam avāptavān // BrP_43.13

mārkaṇḍeyaṃ ca kṛṣṇaṃ ca dṛṣṭvā rāmaṃ ca bho dvijāḥ
sāgare cendradyumnākhye snātvā mokṣaṃ labhed dhruvam // BrP_43.14

munaya ūcuḥ

kasmāt sa nṛpatiḥ pūrvam indradyumno jagatpatiḥ
jagāma paramaṃ kṣetraṃ muktidaṃ puruṣottamam // BrP_43.15

gatvā tatra suraśreṣṭha kathaṃ sa nṛpasattamaḥ
vājimedhena vidhivad iṣṭavān puruṣottamam // BrP_43.16

kathaṃ sa sarvaphalade kṣetre paramadurlabhe
prāsādaṃ kārayām āsa ceṣṭaṃ trailokyaviśrutam // BrP_43.17

kathaṃ sa kṛṣṇaṃ rāmaṃ ca subhadrāṃ ca prajāpate
nirmame rājaśārdūlaḥ kṣetraṃ rakṣitavān katham // BrP_43.18

kathaṃ tatra mahīpālaḥ prāsāde bhuvanottame
sthāpayām āsa matimān kṛṣṇādīṃs tridaśārcitān // BrP_43.19

etat sarvaṃ suraśreṣṭha vistareṇa yathātatham
vaktum arhasy aśeṣeṇa caritaṃ tasya dhīmataḥ // BrP_43.20

na tṛptim adhigacchāmas tava vākyāmṛtena vai
śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ // BrP_43.21

brahmovāca

sādhu sādhu dvijaśreṣṭhā yat pṛcchadhvaṃ purātanam
sarvapāpaharaṃ puṇyaṃ bhuktimuktipradaṃ śubham // BrP_43.22

vakṣyāmi tasya caritaṃ yathāvṛttaṃ kṛte yuge
śṛṇudhvaṃ muniśārdūlāḥ prayatāḥ saṃyatendriyāḥ // BrP_43.23

avantī nāma nagarī mālave bhuvi viśrutā
babhūva tasya nṛpateḥ pṛthivī kakudopamā // BrP_43.24

hṛṣṭapuṣṭajanākīrṇā dṛḍhaprākāratoraṇā
dṛḍhayantrārgaladvārā parikhābhir alaṃkṛtā // BrP_43.25

nānāvaṇiksamākīrṇā nānābhāṇḍasuvikriyā
rathyāpaṇavatī ramyā suvibhaktacatuṣpathā // BrP_43.26

gṛhagopurasaṃbādhā vīthībhiḥ samalaṃkṛtā
rājahaṃsanibhaiḥ śubhraiś citragrīvair manoharaiḥ // BrP_43.27

anekaśatasāhasraiḥ prāsādaiḥ samalaṃkṛtā
yajñotsavapramuditā gītavāditranisvanā // BrP_43.28

nānāvarṇapatākābhir dhvajaiś ca samalaṃkṛtā
hastyaśvarathasaṃkīrṇā padātigaṇasaṃkulā // BrP_43.29

nānāyodhasamākīrṇā nānājanapadair yutā
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś caiva dvijātibhiḥ // BrP_43.30

samṛddhā sā muniśreṣṭhā vidvadbhiḥ samalaṃkṛtā
na tatra malināḥ santi na mūrkhā nāpi nirdhanāḥ // BrP_43.31

na rogiṇo na hīnāṅgā na dyūtavyasanānvitāḥ
sadā hṛṣṭāḥ sumanaso dṛśyante puruṣāḥ striyaḥ // BrP_43.32

krīḍanti sma divā rātrau hṛṣṭās tatra pṛthak pṛthak
suveṣāḥ puruṣās tatra dṛśyante mṛṣṭakuṇḍalāḥ // BrP_43.33

surūpāḥ suguṇāś caiva divyālaṃkārabhūṣitāḥ
kāmadevapratīkāśāḥ sarvalakṣaṇalakṣitāḥ // BrP_43.34

sukeśāḥ sukapolāś ca sumukhāḥ śmaśrudhāriṇaḥ
jñātāraḥ sarvaśāstrāṇāṃ bhettāraḥ śatruvāhinīm // BrP_43.35

dātāraḥ sarvaratnānāṃ bhoktāraḥ sarvasaṃpadām
striyas tatra muniśreṣṭhā dṛśyante sumanoharāḥ // BrP_43.36

haṃsavāraṇagāminyaḥ praphullāmbhojalocanāḥ
sumadhyamāḥ sujaghanāḥ pīnonnatapayodharāḥ // BrP_43.37

sukeśāś cāruvadanāḥ sukapolāḥ sthirālakāḥ
hāvabhāvānatagrīvāḥ karṇābharaṇabhūṣitāḥ // BrP_43.38

bimbauṣṭhyo rañjitamukhās tāmbūlena virājitāḥ
suvarṇābharaṇopetāḥ sarvālaṃkārabhūṣitāḥ // BrP_43.39

śyāmāvadātāḥ suśroṇyaḥ kāñcīnūpuranāditāḥ
divyamālyāmbaradharā divyagandhānulepanāḥ // BrP_43.40

vidagdhāḥ subhagāḥ kāntāś cārvaṅgyaḥ priyadarśanāḥ
rūpalāvaṇyasaṃyuktāḥ sarvāḥ prahasitānanāḥ // BrP_43.41

krīḍantyaś ca madonmattāḥ sabhāsu catvareṣu ca
gītavādyakathālāpai ramayantyaś ca tāḥ striyaḥ // BrP_43.42

vāramukhyāś ca dṛśyante nṛtyagītaviśāradāḥ
prekṣaṇālāpakuśalāḥ sarvayoṣidguṇānvitāḥ // BrP_43.43

anyāś ca tatra dṛśyante guṇācāryāḥ kulastriyaḥ
pativratāś ca subhagā guṇaiḥ sarvair alaṃkṛtāḥ // BrP_43.44

vanaiś copavanaiḥ puṇyair udyānaiś ca manoramaiḥ
devatāyatanair divyair nānākusumaśobhitaiḥ // BrP_43.45

śālais tālais tamālaiś ca bakulair nāgakesaraiḥ
pippalaiḥ karṇikāraiś ca candanāgurucampakaiḥ // BrP_43.46

puṃnāgair nārikeraiś ca panasaiḥ saraladrumaiḥ
nāraṅgair lakucair lodhraiḥ saptaparṇaiḥ śubhāñjanaiḥ // BrP_43.47

cūtabilvakadambaiś ca śiṃśapair dhavakhādiraiḥ
pāṭalāśokatagaraiḥ karavīraiḥ sitetaraiḥ // BrP_43.48

pītārjunakabhallātaiḥ siddhair āmrātakais tathā
nyagrodhāśvatthakāśmaryaiḥ palāśair devadārubhiḥ // BrP_43.49

mandāraiḥ pārijātaiś ca tintiḍīkavibhītakaiḥ
prācīnāmalakaiḥ plakṣair jambūśirīṣapādapaiḥ // BrP_43.50

kāleyaiḥ kāñcanāraiś ca madhujambīratindukaiḥ
kharjūrāgastyabakulaiḥ śākhoṭakaharītakaiḥ // BrP_43.51

kaṅkolair mucukundaiś ca hintālair bījapūrakaiḥ
ketakīvanakhaṇḍaiś ca atimuktaiḥ sakubjakaiḥ // BrP_43.52

mallikākundabāṇaiś ca kadalīkhaṇḍamaṇḍitaiḥ
mātuluṅgaiḥ pūgaphalaiḥ karuṇaiḥ sindhuvārakaiḥ // BrP_43.53

bahuvāraiḥ kovidārair badaraiḥ sakarañjakaiḥ
anyaiś ca vividhaiḥ puṣpavṛkṣaiś cānyair manoharaiḥ // BrP_43.54

latāgulmair vitānaiś ca udyānair nandanopamaiḥ
sadā kusumagandhāḍhyaiḥ sadā phalabharānataiḥ // BrP_43.55

nānāpakṣirutai ramyair nānāmṛgagaṇāvṛtaiḥ
cakoraiḥ śatapattraiś ca bhṛṅgāraiḥ priyaputrakaiḥ // BrP_43.56

kalaviṅkair mayūraiś ca śukaiḥ kokilakais tathā
kapotaiḥ khañjarīṭaiś ca śyenaiḥ pārāvatais tathā // BrP_43.57

khagaiś cānyair bahuvidhaiḥ śrotraramyair manoramaiḥ
saritaḥ puṣkariṇyaś ca sarāṃsi subahūni ca // BrP_43.58

anyair jalāśayaiḥ puṇyaiḥ kumudotpalamaṇḍitaiḥ
padmaiḥ sitetaraiḥ śubhraiḥ kahlāraiś ca sugandhibhiḥ // BrP_43.59

anyair bahuvidhaiḥ puṣpair jalajaiḥ sumanoharaiḥ
gandhāmodakarair divyaiḥ sarvartukusumojjvalaiḥ // BrP_43.60

haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ
sārasaiś ca balākaiś ca kūrmair matsyaiḥ sanakrakaiḥ // BrP_43.61

jalapādaiḥ kadambaiś ca plavaiś ca jalakukkuṭaiḥ
khagair jalacaraiś cānyair nānāravavibhūṣitaiḥ // BrP_43.62

nānāvarṇaiḥ sadā hṛṣṭair añcitāni samantataḥ
evaṃ nānāvidhaiḥ puṣpair vividhaiś ca jalāśayaiḥ // BrP_43.63

vividhaiḥ pādapaiḥ puṇyair udyānair vividhais tathā
jalasthalacaraiś caiva vihagaiś cārvadhiṣṭhitaiḥ // BrP_43.64

devatāyatanair divyaiḥ śobhitā sā mahāpurī
tatrāste bhagavān devas tripurāris trilocanaḥ // BrP_43.65

mahākāleti vikhyātaḥ sarvakāmapradaḥ śivaḥ
śivakuṇḍe naraḥ snātvā vidhivat pāpanāśane // BrP_43.66

devān pitṝn ṛṣīṃś caiva saṃtarpya vidhivad budhaḥ
gatvā śivālayaṃ paścāt kṛtvā taṃ triḥ pradakṣiṇam // BrP_43.67

praviśya saṃyato bhūtvā dhautavāsā jitendriyaḥ
snānaiḥ puṣpais tathā gandhair dhūpair dīpaiś ca bhaktitaḥ // BrP_43.68

naivedyair upahāraiś ca gītavādyaiḥ pradakṣiṇaiḥ
daṇḍavatpraṇipātaiś ca nṛtyaiḥ stotraiś ca śaṃkaram // BrP_43.69

saṃpūjya vidhivad bhaktyā mahākālaṃ sakṛc chivam
aśvamedhasahasrasya phalaṃ prāpnoti mānavaḥ // BrP_43.70

pāpaiḥ sarvair vinirmukto vimānaiḥ sārvakāmikaiḥ
āruhya tridivaṃ yāti yatra śaṃbhor niketanam // BrP_43.71

divyarūpadharaḥ śrīmān divyālaṃkārabhūṣitaḥ
bhuṅkte tatra varān bhogān yāvad ābhūtasaṃplavam // BrP_43.72

śivaloke muniśreṣṭhā jarāmaraṇavarjitaḥ
puṇyakṣayād ihāyātaḥ pravare brāhmaṇe kule // BrP_43.73

caturvedī bhaved vipraḥ sarvaśāstraviśāradaḥ
yogaṃ pāśupataṃ prāpya tato mokṣam avāpnuyāt // BrP_43.74

āste tatra nadī puṇyā śiprā nāmeti viśrutā
tasyāṃ snātas tu vidhivat saṃtarpya pitṛdevatāḥ // BrP_43.75

sarvapāpavinirmukto vimānavaram āsthitaḥ
bhuṅkte bahuvidhān bhogān svargaloke narottamaḥ // BrP_43.76

āste tatraiva bhagavān devadevo janārdanaḥ
govindasvāmināmāsau bhuktimuktiprado hariḥ // BrP_43.77

taṃ dṛṣṭvā muktim āpnoti trisaptakulasaṃyutaḥ
vimānenārkavarṇena kiṅkiṇījālamālinā // BrP_43.78

sarvakāmasamṛddhena kāmagenāsthireṇa ca
upagīyamāno gandharvair viṣṇuloke mahīyate // BrP_43.79

bhuṅkte ca vividhān kāmān nirātaṅko gatajvaraḥ
ābhūtasaṃplavaṃ yāvat surūpaḥ subhagaḥ sukhī // BrP_43.80

kālenāgatya matimān brāhmaṇaḥ syān mahītale
pravare yogināṃ gehe vedaśāstrārthatattvavit // BrP_43.81

vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt
vikramasvāmināmānaṃ viṣṇuṃ tatraiva bho dvijāḥ // BrP_43.82

dṛṣṭvā naro vā nārī vā phalaṃ pūrvoditaṃ labhet
anye 'pi tatra tiṣṭhanti devāḥ śakrapurogamāḥ // BrP_43.83

mātaraś ca muniśreṣṭhāḥ sarvakāmaphalapradāḥ
dṛṣṭvā tān vidhivad bhaktyā saṃpūjya praṇipatya ca // BrP_43.84

sarvapāpavinirmukto naro yāti triviṣṭapam
evaṃ sā nagarī ramyā rājasiṃhena pālitā // BrP_43.85

nityotsavapramuditā yathendrasyāmarāvatī
purāṣṭādaśasaṃyuktā suvistīrṇacatuṣpathā // BrP_43.86

dhanurjyāghoṣaninadā siddhasaṃgamabhūṣitā
vidyāvadgaṇabhūyiṣṭhā vedanirghoṣanāditā // BrP_43.87

itihāsapurāṇāni śāstrāṇi vividhāni ca
kāvyālāpakathāś caiva śrūyante 'harniśaṃ dvijāḥ // BrP_43.88

evaṃ mayā guṇāḍhyā sā taduyinī?? samudāhṛtā
yasyāṃ rājābhavat pūrvam indradyumno mahāmatiḥ // BrP_43.89

brahmovāca

tasyāṃ sa nṛpatiḥ pūrvaṃ kurvan rājyam anuttamam
pālayām āsa matimān prajāḥ putrān ivaurasān // BrP_44.1

satyavādī mahāprājñaḥ śūraḥ sarvaguṇākaraḥ
matimān dharmasaṃpannaḥ sarvaśastrabhṛtāṃ varaḥ // BrP_44.2

satyavāñ śīlavān dāntaḥ śrīmān parapuraṃjayaḥ
āditya iva tejobhī rūpair āśvinayor iva // BrP_44.3

vardhamānasurāścaryaḥ śakratulyaparākramaḥ
śāradendur ivābhāti lakṣaṇaiḥ samalaṃkṛtaḥ // BrP_44.4

āhartā sarvayajñānāṃ hayamedhādikṛt tathā
dānair yajñais tapobhiś ca tattulyo nāsti bhūpatiḥ // BrP_44.5

suvarṇamaṇimuktānāṃ gajāśvānāṃ ca bhūpatiḥ
pradadau vipramukhyebhyo yāge yāge mahādhanam // BrP_44.6

hastyaśvarathamukhyānāṃ kambalājinavāsasām
ratnānāṃ dhanadhānyānām antas tasya na vidyate // BrP_44.7

evaṃ sarvadhanair yukto guṇaiḥ sarvair alaṃkṛtaḥ
sarvakāmasamṛddhātmā kurvan rājyam akaṇṭakam // BrP_44.8

tasyeyaṃ matir utpannā sarvayogeśvaraṃ harim
katham ārādhayiṣyāmi bhuktimuktipradaṃ prabhum // BrP_44.9

vicārya sarvaśāstrāṇi tantrāṇy āgamavistaram
itihāsapurāṇāni vedāṅgāni ca sarvaśaḥ // BrP_44.10

dharmaśāstrāṇi sarvāṇi niyamān ṛṣibhāṣitān
vedāṅgāni ca śāstrāṇi vidyāsthānāni yāni ca // BrP_44.11

guruṃ saṃsevya yatnena brāhmaṇān vedapāragān
ādhāya paramāṃ kāṣṭhāṃ kṛtakṛtyo 'bhavat tadā // BrP_44.12

saṃprāpya paramaṃ tattvaṃ vāsudevākhyam avyayam
bhrāntijñānād atītas tu mumukṣuḥ saṃyatendriyaḥ // BrP_44.13

katham ārādhayiṣyāmi devadevaṃ sanātanam
pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam // BrP_44.14

vanamālāvṛtoraskaṃ padmapattrāyatekṣaṇam
śrīvatsoraḥsamāyuktaṃ mukuṭāṅgadaśobhitam // BrP_44.15

svapurāt sa tu niṣkrānta ujjayinyāḥ prajāpatiḥ
balena mahatā yuktaḥ sabhṛtyaḥ sapurohitaḥ // BrP_44.16

anujagmus tu taṃ sarve rathinaḥ śastrapāṇayaḥ
rathair vimānasaṃkāśaiḥ patākādhvajasevitaiḥ // BrP_44.17

sādinaś ca tathā sarve prāsatomarapāṇayaḥ
aśvaiḥ pavanasaṃkāśair anujagmus tu taṃ nṛpam // BrP_44.18

himavatsaṃbhavair mattair vāraṇaiḥ parvatopamaiḥ
īṣādantaiḥ sadā mattaiḥ pracaṇḍaiḥ ṣaṣṭihāyanaiḥ // BrP_44.19

hemakakṣaiḥ sapatākair ghaṇṭāravavibhūṣitaiḥ
anujagmuś ca taṃ sarve gajayuddhaviśāradāḥ // BrP_44.20

asaṃkhyeyāś ca pādātā dhanuṣprāsāsipāṇayaḥ
divyamālyāmbaradharā divyagandhānulepanāḥ // BrP_44.21

anujagmuś ca taṃ sarve yuvāno mṛṣṭakuṇḍalāḥ
sarvāstrakuśalāḥ śūrāḥ sadā saṃgrāmalālasāḥ // BrP_44.22

antaḥpuranivāsinyaḥ striyaḥ sarvāḥ svalaṃkṛtāḥ
bimbauṣṭhacārudaśanāḥ sarvābharaṇabhūṣitāḥ // BrP_44.23

divyavastradharāḥ sarvā divyamālyavibhūṣitāḥ
divyagandhānuliptāṅgāḥ śaraccandranibhānanāḥ // BrP_44.24

sumadhyamāś cāruveṣāś cārukarṇālakāñcitāḥ
tāmbūlarañjitamukhā rakṣibhiś ca surakṣitāḥ // BrP_44.25

yānair uccāvacaiḥ śubhrair maṇikāñcanabhūṣitaiḥ
upagīyamānās tāḥ sarvā gāyanaiḥ stutipāṭhakaiḥ // BrP_44.26

veṣṭitāḥ śastrahastaiś ca padmapattrāyatekṣaṇāḥ
brāhmaṇāḥ kṣatriyā vaiśyā anujagmuś ca taṃ nṛpam // BrP_44.27

vaṇiggrāmagaṇāḥ sarve nānāpuranivāsinaḥ
dhanai ratnaiḥ suvarṇaiś ca sadārāḥ saparicchadāḥ // BrP_44.28

astravikrayakāś caiva tāmbūlapaṇyajīvinaḥ
tṛṇavikrayakāś caiva kāṣṭhavikrayakārakāḥ // BrP_44.29

raṅgopajīvinaḥ sarve māṃsavikrayiṇas tathā
tailavikrayakāś caiva vastravikrayakās tathā // BrP_44.30

phalavikrayiṇaś caiva pattravikrayiṇas tathā
tathā javasahārāś ca rajakāś ca sahasraśaḥ // BrP_44.31

gopālā nāpitāś caiva tathānye vastrasūcakāḥ
meṣapālāś cājapālā mṛgapālāś ca haṃsakāḥ // BrP_44.32

dhānyavikrayiṇaś caiva saktuvikrayiṇaś ca ye
guḍavikrayikāś caiva tathā lavaṇajīvinaḥ // BrP_44.33

gāyanā nartakāś caiva tathā maṅgalapāṭhakāḥ
śailūṣāḥ kathakāś caiva purāṇārthaviśāradāḥ // BrP_44.34

kavayaḥ kāvyakartāro nānākāvyaviśāradāḥ
viṣaghnā gāruḍāś caiva nānāratnaparīkṣakāḥ // BrP_44.35

vyokārās tāmrakārāś ca kāṃsyakārāś ca rūṭhakāḥ
kauṣakārāś citrakārāḥ kundakārāś ca pāvakāḥ // BrP_44.36

daṇḍakārāś cāsikārāḥ surādhūtopajīvinaḥ
mallā dūtāś ca kāyasthā ye cānye karmakāriṇaḥ // BrP_44.37

tantuvāyā rūpakārā vārtikās tailapāṭhakāḥ
lāvajīvās taittirikā mṛgapakṣyupajīvinaḥ // BrP_44.38

gajavaidyāś ca vaidyāś ca naravaidyāś ca ye narāḥ
vṛkṣavaidyāś ca govaidyā ye cānye chedadāhakāḥ // BrP_44.39

ete nāgarakāḥ sarve ye cānye nānukīrtitāḥ
anujagmus tu rājānaṃ samastapuravāsinaḥ // BrP_44.40

yathā vrajantaṃ pitaraṃ grāmāntaraṃ samutsukāḥ
anuyānti yathā putrās tathā taṃ te 'pi nāgarāḥ // BrP_44.41

evaṃ sa nṛpatiḥ śrīmān vṛtaḥ sarvair mahājanaiḥ
hastyaśvarathapādātair jagāma ca śanaiḥ śanaiḥ // BrP_44.42

evaṃ gatvā sa nṛpatir dakṣiṇasyodadhes taṭam
sarvais tair dīrghakālena balair anugataḥ prabhuḥ // BrP_44.43

dadarśa sāgaraṃ ramyaṃ nṛtyantam iva ca sthitam
anekaśatasāhasrair ūrmibhiś ca samākulam // BrP_44.44

nānāratnālayaṃ pūrṇaṃ nānāprāṇisamākulam
vīcītaraṅgabahulaṃ mahāścaryasamanvitam // BrP_44.45

tīrtharājaṃ mahāśabdam apāraṃ subhayaṃkaram
meghavṛndapratīkāśam agādhaṃ makarālayam // BrP_44.46

matsyaiḥ kūrmaiś ca śaṅkhaiś ca śuktikānakraśaṅkubhiḥ
śiṃśumāraiḥ karkaṭaiś ca vṛtaṃ sarpair mahāviṣaiḥ // BrP_44.47

lavaṇodaṃ hareḥ sthānaṃ śayanasya nadīpatim
sarvapāpaharaṃ puṇyaṃ sarvavāñchāphalapradam // BrP_44.48

anekāvartagambhīraṃ dānavānāṃ samāśrayam
amṛtasyāraṇiṃ divyaṃ devayonim apāṃ patim // BrP_44.49

viśiṣṭaṃ sarvabhūtānāṃ prāṇināṃ jīvadhāraṇam
supavitraṃ pavitrāṇāṃ maṅgalānāṃ ca maṅgalam // BrP_44.50

tīrthānām uttamaṃ tīrtham avyayaṃ yādasāṃ patim
candravṛddhikṣayasyeva yasya mānaṃ pratiṣṭhitam // BrP_44.51

abhedyaṃ sarvabhūtānāṃ devānām amṛtālayam
utpattisthitisaṃhārahetubhūtaṃ sanātanam // BrP_44.52

upajīvyaṃ ca sarveṣāṃ puṇyaṃ nadanadīpatim
dṛṣṭvā taṃ nṛpatiśreṣṭho vismayaṃ paramaṃ gataḥ // BrP_44.53

nivāsam akarot tatra velām asādya sāgarīm
puṇye manohare deśe sarvabhūmiguṇair yute // BrP_44.54

vṛtaṃ śālaiḥ kadambaiś ca puṃnāgaiḥ saraladrumaiḥ
panasair nārikelaiś ca bakulair nāgakesaraiḥ // BrP_44.55

tālaiḥ pippalaiḥ kharjūrair nāraṅgair bījapūrakaiḥ
śālair āmrātakair lodhrair bakulair bahuvārakaiḥ // BrP_44.56

kapitthaiḥ karṇikāraiś ca pāṭalāśokacampakaiḥ
dāḍimaiś ca tamālaiś ca pārijātais tathārjunaiḥ // BrP_44.57

prācīnāmalakair bilvaiḥ priyaṅguvaṭakhādiraiḥ
iṅgudīsaptaparṇaiś ca aśvatthāgastyajambukaiḥ // BrP_44.58

madhukaiḥ karṇikāraiś ca bahuvāraiḥ satindukaiḥ
palāśabadarair nīpaiḥ siddhanimbaśubhāñjanaiḥ // BrP_44.59

vārakaiḥ kovidāraiś ca bhallātāmalakais tathā
iti hintālakāṅkolaiḥ karañjaiḥ savibhītakaiḥ // BrP_44.60

sasarjamadhukāśmaryaiḥ śālmalīdevadārubhiḥ
śākhoṭhakair nimbavaṭaiḥ kumbhīkauṣṭhaharītakaiḥ // BrP_44.61

guggulaiś candanair vṛkṣais tathaivāgurupāṭalaiḥ
jambīrakaruṇair vṛkṣais tintiḍīraktacandanaiḥ // BrP_44.62

evaṃ nānāvidhair vṛkṣais tathānyair bahupādapaiḥ
kalpadrumair nityaphalaiḥ sarvartukusumotkaraiḥ // BrP_44.63

nānāpakṣirutair divyair mattakokilanāditaiḥ
mayūravarasaṃghuṣṭaiḥ śukasārikasaṃkulaiḥ // BrP_44.64

hārītair bhṛṅgarājaiś ca cātakair bahuputrakaiḥ
jīvaṃjīvakakākolaiḥ kalaviṅkaiḥ kapotakaiḥ // BrP_44.65

khagair nānāvidhaiś cānyaiḥ śrotraramyair manoharaiḥ
puṣpitāgreṣu vṛkṣeṣu kūjadbhiś cārvadhiṣṭhitaiḥ // BrP_44.66

ketakīvanakhaṇḍaiś ca sadā puṣpadharaiḥ sitaiḥ
mallikākundakusumair yūthikātagarais tathā // BrP_44.67

kuṭajair bāṇapuṣpaiś ca atimuktaiḥ sakubjakaiḥ
mālatīkaravīraiś ca tathā kadalakāñcanaiḥ // BrP_44.68

anyair nānāvidhaiḥ puṣpaiḥ sugandhaiś cārudarśanaiḥ
vanodyānopavanajair nānāvarṇaiḥ sugandhibhiḥ // BrP_44.69

vidyādharagaṇākīrṇaiḥ siddhacāraṇasevitaiḥ
gandharvoragarakṣobhir bhūtāpsarasakiṃnaraiḥ // BrP_44.70

muniyakṣagaṇākīrṇair nānāsattvaniṣevitaiḥ
mṛgaiḥ śākhāmṛgaiḥ siṃhair varāhamahiṣākulaiḥ // BrP_44.71

tathānyaiḥ kṛṣṇasārādyair mṛgaiḥ sarvatra śobhitaiḥ
śārdūlair dīptamātaṅgais tathānyair vanacāribhiḥ // BrP_44.72

evaṃ nānāvidhair vṛkṣair udyānair nandanopamaiḥ
latāgulmavitānaiś ca vividhaiś ca jalāśayaiḥ // BrP_44.73

haṃsakāraṇḍavākīrṇaiḥ padminīkhaṇḍamaṇḍitaiḥ
kādambaiś ca plavair haṃsaiś cakravākopaśobhitaiḥ // BrP_44.74

kamalaiḥ śatapattraiś ca kahlāraiḥ kumudotpalaiḥ
khagair jalacaraiś cānyaiḥ puṣpair jalasamudbhavaiḥ // BrP_44.75

parvatair dīptaśikharaiś cārukandaramaṇḍitaiḥ
nānāvṛkṣasamākīrṇair nānādhātuvibhūṣitaiḥ // BrP_44.76

sarvāścaryamayaiḥ śṛṅgaiḥ sarvabhūtālayaiḥ śubhaiḥ
sarvauṣadhisamāyuktair vipulaiś citrasānubhiḥ // BrP_44.77

evaṃ sarvaiḥ samuditaiḥ śobhitaṃ sumanoharaiḥ
dadarśa sa mahīpālaḥ sthānaṃ trailokyapūjitam // BrP_44.78

daśayojanavistīrṇaṃ pañcayojanam āyatam
nānāścaryasamāyuktaṃ kṣetraṃ paramadurlabham // BrP_44.79

munaya ūcuḥ

tasmin kṣetravare puṇye vaiṣṇave puruṣottame
kiṃ tatra pratimā pūrvaṃ na sthitā vaiṣṇavī prabho // BrP_45.1

yenāsau nṛpatis tatra gatvā sabalavāhanaḥ
sthāpayām āsa kṛṣṇaṃ ca rāmaṃ bhadrāṃ śubhapradām // BrP_45.2

saṃśayo no mahān atra vismayaś ca jagatpate
śrotum icchāmahe sarvaṃ brūhi tatkāraṇaṃ ca naḥ // BrP_45.3

brahmovāca

śṛṇudhvaṃ pūrvasaṃvṛttāṃ kathāṃ pāpapraṇāśinīm
pravakṣyāmi samāsena śriyā pṛṣṭaḥ purā hariḥ // BrP_45.4

sumeroḥ kāñcane śṛṅge sarvāścaryasamanvite
siddhavidyādharair yakṣaiḥ kiṃnarair upaśobhite // BrP_45.5

devadānavagandharvair nāgair apsarasāṃ gaṇaiḥ
munibhir guhyakaiḥ siddhaiḥ sauparṇaiḥ samarudgaṇaiḥ // BrP_45.6

anyair devālayaiḥ sādhyaiḥ kaśyapādyaiḥ prajeśvaraiḥ
vālakhilyādibhiś caiva śobhite sumanohare // BrP_45.7

karṇikāravanair divyaiḥ sarvartukusumotkaraiḥ
jātarūpapratīkāśair bhūṣite sūryasaṃnibhaiḥ // BrP_45.8

anyaiś ca bahubhir vṛkṣaiḥ śālatālādibhir vanaiḥ
puṃnāgāśokasaralanyagrodhāmrātakārjunaiḥ // BrP_45.9

pārijātāmrakhadiranīpabilvakadambakaiḥ
dhavakhādirapālāśaśīrṣāmalakatindukaiḥ // BrP_45.10

nāriṅgakolabakulalodhradāḍimadārukaiḥ
sarjaiś ca karṇais tagaraiḥ śiśibhūrjavanimbakaiḥ // BrP_45.11

anyaiś ca kāñcanaiś caiva phalabhāraiś ca nāmitaiḥ
nānākusumagandhāḍhyair bhūṣite puṣpapādapaiḥ // BrP_45.12

mālatīyūthikāmallīkundabāṇakuruṇṭakaiḥ
pāṭalāgastyakuṭajamandārakusumādibhiḥ // BrP_45.13

anyaiś ca vividhaiḥ puṣpair manasaḥ prītidāyakaiḥ
nānāvihagasaṃghaiś ca kūjadbhir madhurasvaraiḥ // BrP_45.14

puṃskokilarutair divyair mattabarhiṇanāditaiḥ
evaṃ nānāvidhair vṛkṣaiḥ puṣpair nānāvidhais tathā // BrP_45.15

khagair nānāvidhaiś caiva śobhite surasevite
tatra sthitaṃ jagannāthaṃ jagatsraṣṭāram avyayam // BrP_45.16

sarvalokavidhātāraṃ vāsudevākhyam avyayam
praṇamya śirasā devī lokānāṃ hitakāmyayā
papracchemaṃ mahāpraśnaṃ padmajā tam anuttamam // BrP_45.17

śrīr uvāca

brūhi tvaṃ sarvalokeśa saṃśayaṃ me hṛdi sthitam
martyaloke mahāścarye karmabhūmau sudurlabhe // BrP_45.18

lobhamohagrahagraste kāmakrodhamahārṇave
yena mucyeta deveśa asmāt saṃsārasāgarāt // BrP_45.19

ācakṣva sarvadeveśa praṇatāṃ yadi manyase
tvadṛte nāsti loke 'smin vaktā saṃśayanirṇaye // BrP_45.20

brahmovāca

śrutvaivaṃ vacanaṃ tasyā devadevo janārdanaḥ
provāca parayā prītyā paraṃ sārāmṛtopamam // BrP_45.21

śrībhagavān uvāca

sukhopāsyaḥ susādhyaś ca 'bhirāmaś ca susatphalaḥ
āste tīrthavare devi vikhyātaḥ puruṣottamaḥ // BrP_45.22

na tena sadṛśaḥ kaścit triṣu lokeṣu vidyate
kīrtanād yasya deveśi mucyate sarvapātakaiḥ // BrP_45.23

na vijñāto 'maraiḥ sarvair na daityair na ca dānavaiḥ
marīcyādyair munivarair gopitaṃ me varānane // BrP_45.24

tat te 'haṃ saṃpravakṣyāmi tīrtharājaṃ ca sāṃpratam
bhāvenaikena suśroṇi śṛṇuṣva varavarṇini // BrP_45.25

āsīt kalpe samutpanne naṣṭe sthāvarajaṅgame
pralīnā devagandharvadaityavidyādharoragāḥ // BrP_45.26

tamobhūtam idaṃ sarvaṃ na prājñāyata kiṃcana
tasmiñ jāgarti bhūtātmā paramātmā jagadguruḥ // BrP_45.27

śrīmāṃs trimūrtikṛd devo jagatkartā maheśvaraḥ
vāsudeveti vikhyāto yogātmā harir īśvaraḥ // BrP_45.28

so 'sṛjad yoganidrānte nābhyambhoruhamadhyagam
padmakeśarasaṃkāśaṃ brahmāṇaṃ bhūtam avyayam // BrP_45.29

tādṛgbhūtas tato brahmā sarvalokamaheśvaraḥ
pañcabhūtasamāyuktaṃ sṛjate ca śanaiḥ śanaiḥ // BrP_45.30

mātrāyonīni bhūtāni sthūlasūkṣmāṇi yāni ca
caturvidhāni sarvāṇi sthāvarāṇi carāṇi ca // BrP_45.31

tataḥ prajāpatir brahmā cakre sarvaṃ carācaram
saṃcintya manasātmānaṃ sasarja vividhāḥ prajāḥ // BrP_45.32

marīcyādīn munīn sarvān devāsurapitṝn api
yakṣavidyādharāṃś cānyān gaṅgādyāḥ saritas tathā // BrP_45.33

naravānarasiṃhāṃś ca vividhāṃś ca vihaṃgamān
jarāyūn aṇḍajān devi svedajodbhedajāṃs tathā // BrP_45.34

brahma kṣatraṃ tathā vaiśyaṃ śūdraṃ caiva catuṣṭayam
antyajātāṃś ca mlecchāṃś ca sasarja vividhān pṛthak // BrP_45.35

yat kiṃcij jīvasaṃjñaṃ tu tṛṇagulmapipīlikam
brahmā bhūtvā jagat sarvaṃ nirmame sa carācaram // BrP_45.36

dakṣiṇāṅge tathātmānaṃ saṃcintya puruṣaṃ svayam
vāme caiva tu nārīṃ sa dvidhā bhūtam akalpayat // BrP_45.37

tataḥ prabhṛti loke 'smin prajā maithunasaṃbhavāḥ
adhamottamamadhyāś ca mama kṣetrāṇi yāni ca // BrP_45.38

evaṃ saṃcintya devo 'sau purā salilayonijaḥ
jagāma dhyānam āsthāya vāsudevātmikāṃ tanum // BrP_45.39

dhyānamātreṇa devena svayam eva janārdanaḥ
tasmin kṣaṇe samutpannaḥ sahasrākṣaḥ sahasrapāt // BrP_45.40

sahasraśīrṣā puruṣaḥ puṇḍarīkanibhekṣaṇaḥ
saliladhvāntameghābhaḥ śrīmāñ śrīvatsalakṣaṇaḥ // BrP_45.41

apaśyat sahasā taṃ tu brahmā lokapitāmahaḥ
āsanair arghyapādyaiś ca akṣatair abhinandya ca // BrP_45.42

tuṣṭāva paramaiḥ stotrair viriñciḥ susamāhitaḥ
tato 'ham uktavān devaṃ brahmāṇaṃ kamalodbhavam
kāraṇaṃ vada māṃ tāta mama dhyānasya sāṃpratam // BrP_45.43

brahmovāca

jagaddhitāya deveśa martyalokaiś ca durlabham
svargadvārasya mārgāṇi yajñadānavratāni ca // BrP_45.44

yogaḥ satyaṃ tapaḥ śraddhā tīrthāni vividhāni ca
vihāya sarvam eteṣāṃ sukhaṃ tatsādhanaṃ vada // BrP_45.45

sthānaṃ jagatpate mahyām utkṛṣṭaṃ ca yad ucyate
sarveṣām uttamaṃ sthānaṃ brūhi me puruṣottama // BrP_45.46

vidhātur vacanaṃ śrutvā tato 'haṃ proktavān priye
śṛṇu brahman pravakṣyāmi nirmalaṃ bhuvi durlabham // BrP_45.47

uttamaṃ sarvakṣetrāṇāṃ dhanyaṃ saṃsāratāraṇam
gobrāhmaṇahitaṃ puṇyaṃ cāturvarṇyasukhodayam // BrP_45.48

bhuktimuktipradaṃ nṝṇāṃ kṣetraṃ paramadurlabham
mahāpuṇyaṃ tu sarveṣāṃ siddhidaṃ vai pitāmahe // BrP_45.49

tasmād āsīt samutpannaṃ tīrtharājaṃ sanātanam
vikhyātaṃ paramaṃ kṣetraṃ caturyuganiṣevitam // BrP_45.50

sarveṣām eva devānām ṛṣīṇāṃ brahmacāriṇām
daityadānavasiddhānāṃ gandharvoragarakṣasām // BrP_45.51

nāgavidyādharāṇāṃ ca sthāvarasya carasya ca
uttamaḥ puruṣo yasmāt tasmāt sa puruṣottamaḥ // BrP_45.52

dakṣiṇasyodadhes tīre nyagrodho yatra tiṣṭhati
daśayojanavistīrṇaṃ kṣetraṃ paramadurlabham // BrP_45.53

yas tu kalpe samutpanne mahadulkānibarhaṇe
vināśaṃ naivam abhyeti svayaṃ tatraivam āsthitaḥ // BrP_45.54

dṛṣṭamātre vaṭe tasmiṃś chāyām ākramya cāsakṛt
brahmahatyāt pramucyeta pāpeṣv anyeṣu kā kathā // BrP_45.55

pradakṣiṇā kṛtā yais tu namaskāraś ca jantubhiḥ
sarve vidhūtapāpmānas te gatāḥ keśavālayam // BrP_45.56

nyagrodhasyottare kiṃcid dakṣiṇe keśavasya tu
prāsādas tatra tiṣṭhet tu padaṃ dharmamayaṃ hi tat // BrP_45.57

pratimāṃ tatra vai dṛṣṭvā svayaṃ devena nirmitām
anāyāsena vai yānti bhuvanaṃ me tato narāḥ // BrP_45.58

gacchamānāṃs tu tān prekṣya ekadā dharmarāṭ priye
madantikam anuprāpya praṇamya śirasābravīt // BrP_45.59

yama uvāca

namas te bhagavan deva lokanātha jagatpate
kṣīrodavāsinaṃ devaṃ śeṣabhogānuśāyinam // BrP_45.60

varaṃ vareṇyaṃ varadaṃ kartāram akṛtaṃ prabhum
viśveśvaram ajaṃ viṣṇuṃ sarvajñam aparājitam // BrP_45.61

nīlotpaladalaśyāmaṃ puṇḍarīkanibhekṣaṇam
sarvajñaṃ nirguṇaṃ śāntaṃ jagaddhātāram avyayam // BrP_45.62

sarvalokavidhātāraṃ sarvalokasukhāvaham
purāṇaṃ puruṣaṃ vedyaṃ vyaktāvyaktaṃ sanātanam // BrP_45.63

parāvarāṇāṃ sraṣṭāraṃ lokanāthaṃ jagadgurum
śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam // BrP_45.64

pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam
hārakeyūrasaṃyuktaṃ mukuṭāṅgadadhāriṇam // BrP_45.65

sarvalakṣaṇasaṃpūrṇaṃ sarvendriyavivarjitam
kūṭastham acalaṃ sūkṣmaṃ jyotīrūpaṃ sanātanam // BrP_45.66

bhāvābhāvavinirmuktaṃ vyāpinaṃ prakṛteḥ param
namasyāmi jagannātham īśvaraṃ sukhadaṃ prabhum // BrP_45.67

ity evaṃ dharmarājas tu purā nyagrodhasaṃnidhau
stutvā nānāvidhaiḥ stotraiḥ praṇāmam akarot tadā // BrP_45.68

taṃ dṛṣṭvā tu mahābhāge praṇataṃ prāñjalisthitam
stotrasya kāraṇaṃ devi pṛṣṭavān aham antakam // BrP_45.69

vaivasvata mahābāho sarvadevottamo hy asi
kimarthaṃ stutavān māṃ tvaṃ saṃkṣepāt tad bravīhi me // BrP_45.70

dharmarāja uvāca

asminn āyatane puṇye vikhyāte puruṣottame
indranīlamayī śreṣṭhā pratimā sārvakāmikī // BrP_45.71

tāṃ dṛṣṭvā puṇḍarīkākṣa bhāvenaikena śraddhayā
śvetākhyaṃ bhavanaṃ yānti niṣkāmāś caiva mānavāḥ // BrP_45.72

ataḥ kartuṃ na śaknomi vyāpāram arisūdana
prasīda sumahādeva saṃhara pratimāṃ vibho // BrP_45.73

śrutvā vaivasvatasyaitad vākyam etad uvāca ha
yama tāṃ gopayiṣyāmi sikatābhiḥ samantataḥ // BrP_45.74

tataḥ sā pratimā devi vallibhir gopitā mayā
yathā tatra na paśyanti manujāḥ svargakāṅkṣiṇaḥ // BrP_45.75

pracchādya vallikair devi jātarūpaparicchadaiḥ
yamaṃ prasthāpayām āsa svāṃ purīṃ dakṣiṇāṃ diśam // BrP_45.76

brahmovāca

luptāyāṃ pratimāyāṃ tu indranīlasya bho dvijāḥ
tasmin kṣetravare puṇye vikhyāte puruṣottame // BrP_45.77

yo bhūtas tatra vṛttānto devadevo janārdanaḥ
taṃ sarvaṃ kathayām āsa sa tasyai bhagavān purā // BrP_45.78

indradyumnasya gamanaṃ kṣetrasaṃdarśanaṃ tathā
kṣetrasya varṇanaṃ caiva prāsādakaraṇaṃ tathā // BrP_45.79

hayamedhasya yajanaṃ svapnadarśanam eva ca
lavaṇasyodadhes tīre kāṣṭhasya darśanaṃ tathā // BrP_45.80

darśanaṃ vāsudevasya śilpirājasya ca dvijāḥ
nirmāṇaṃ pratimāyās tu yathāvarṇaṃ viśeṣataḥ // BrP_45.81

sthāpanaṃ caiva sarveṣāṃ prāsāde bhuvanottame
yātrākāle ca viprendrāḥ kalpasaṃkīrtanaṃ tathā // BrP_45.82

mārkaṇḍeyasya caritaṃ sthāpanaṃ śaṃkarasya ca
pañcatīrthasya māhātmyaṃ darśanaṃ śūlapāṇinaḥ // BrP_45.83

vaṭasya darśanaṃ caiva vyuṣṭiṃ tasya ca bho dvijāḥ
darśanaṃ baladevasya kṛṣṇasya ca viśeṣataḥ // BrP_45.84

subhadrāyāś ca tatraiva māhātmyaṃ caiva sarvaśaḥ
darśanaṃ narasiṃhasya vyuṣṭisaṃkīrtanaṃ tathā // BrP_45.85

anantavāsudevasya darśanaṃ guṇakīrtanam
śvetamādhavamāhātmyaṃ svargadvārasya darśanam // BrP_45.86

udadher darśanaṃ caiva snānaṃ tarpaṇam eva ca
samudrasnānamāhātmyam indradyumnasya ca dvijāḥ // BrP_45.87

pañcatīrthaphalaṃ caiva mahājyeṣṭhaṃ tathaiva ca
sthānaṃ kṛṣṇasya halinaḥ parvayātrāphalaṃ tathā // BrP_45.88

varṇanaṃ viṣṇulokasya kṣetrasya ca punaḥ punaḥ
pūrvaṃ kathitavān sarvaṃ tasyai sa puruṣottamaḥ // BrP_45.89

munaya ūcuḥ

śrotum icchāmahe deva kathāśeṣaṃ mahīpateḥ
tasmin kṣetravare gatvā kiṃ cakāra narādhipaḥ // BrP_46.1

brahmovāca

śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ
kṣetrasaṃdarśanaṃ caiva kṛtyaṃ tasya ca bhūpateḥ // BrP_46.2

gatvā tatra mahīpālaḥ kṣetre trailokyaviśrute
dadarśa ramaṇīyāni sthānāni saritas tathā // BrP_46.3

nadī tatra mahāpuṇyā vindhyapādavinirgatā
svittropaleti vikhyātā sarvapāpaharā śivā // BrP_46.4

gaṅgātulyā mahāsrotā dakṣiṇārṇavagāminī
mahānadīti nāmnā sā puṇyatoyā saridvarā // BrP_46.5

dakṣiṇasyodadher garbhaṃ gatāvartātiśobhitā
ubhayos taṭayor yasyā grāmāś ca nagarāṇi ca // BrP_46.6

dṛśyante muniśārdūlāḥ susasyāḥ sumanoharāḥ
hṛṣṭapuṣṭajanākīrṇā vastrālaṃkārabhūṣitāḥ // BrP_46.7

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrās tatra pṛthak pṛthak
svadharmaniratāḥ śāntā dṛśyante śubhalakṣaṇāḥ // BrP_46.8

tāmbūlapūrṇavadanā mālādāmavibhūṣitāḥ
vedapūrṇamukhā viprāḥ saṣaḍaṅgapadakramāḥ // BrP_46.9

agnihotraratāḥ kecit kecid aupāsanakriyāḥ
sarvaśāstrārthakuśalā yajvāno bhūridakṣiṇāḥ // BrP_46.10

catvāre rājamārgeṣu vaneṣūpavaneṣu ca
sabhāmaṇḍalaharmyeṣu devatāyataneṣu ca // BrP_46.11

itihāsapurāṇāni vedāḥ sāṅgāḥ sulakṣaṇāḥ
kāvyaśāstrakathās tatra śrūyante ca mahājanaiḥ // BrP_46.12

striyas taddeśavāsinyo rūpayauvanagarvitāḥ
saṃpūrṇalakṣaṇopetā vistīrṇaśroṇimaṇḍalāḥ // BrP_46.13

saroruhamukhāḥ śyāmāḥ śaraccandranibhānanāḥ
pīnonnatastanāḥ sarvāḥ samṛddhyā cārudarśanāḥ // BrP_46.14

sauvarṇavalayākrāntā divyair vastrair alaṃkṛtāḥ
kadalīgarbhasaṃkāśāḥ padmakiñjalkasaprabhāḥ // BrP_46.15

bimbādharapuṭāḥ kāntāḥ karṇāntāyatalocanāḥ
sumukhāś cārukeśāś ca hāvabhāvāvanāmitāḥ // BrP_46.16

kāścit padmapalāśākṣyaḥ kāścid indīvarekṣaṇāḥ
vidyudvispaṣṭadaśanās tanvaṅgyaś ca tathāparāḥ // BrP_46.17

kuṭilālakasaṃyuktāḥ sīmantena virājitāḥ
grīvābharaṇasaṃyuktā mālyadāmavibhūṣitāḥ // BrP_46.18

kuṇḍalai ratnasaṃyuktaiḥ karṇapūrair manoharaiḥ
devayoṣitpratīkāśā dṛśyante śubhalakṣaṇāḥ // BrP_46.19

divyagītavarair dhanyaiḥ krīḍamānā varāṅganāḥ
vīṇāveṇumṛdaṅgaiś ca paṇavaiś caiva gomukhaiḥ // BrP_46.20

śaṅkhadundubhinirghoṣair nānāvādyair manoharaiḥ
krīḍantyas tāḥ sadā hṛṣṭā vilāsinyaḥ parasparam // BrP_46.21

evamādi tathānekagītavādyaviśāradāḥ
divā rātrau samāyuktāḥ kāmonmattā varāṅganāḥ // BrP_46.22

bhikṣuvaikhānasaiḥ siddhaiḥ snātakair brahmacāribhiḥ
mantrasiddhais tapaḥsiddhair yajñasiddhair niṣevitam // BrP_46.23

ity evaṃ dadṛśe rājā kṣetraṃ paramaśobhanam
atraivārādhayiṣyāmi bhagavantaṃ sanātanam // BrP_46.24

jagadguruṃ paraṃ devaṃ paraṃ pāraṃ paraṃ padam
sarveśvareśvaraṃ viṣṇum anantam aparājitam // BrP_46.25

idaṃ tanmānasaṃ tīrthaṃ jñātaṃ me puruṣottamam
kalpavṛkṣo mahākāyo nyagrodho yatra tiṣṭhati // BrP_46.26

pratimā cendranīlākhyā svayaṃ devena gopitā
na cātra dṛśyate cānyā pratimā vaiṣṇavī śubhā // BrP_46.27

tathā yatnaṃ kariṣyāmi yathā devo jagatpatiḥ
pratyakṣaṃ mama cābhyeti viṣṇuḥ satyaparākramaḥ // BrP_46.28

yajñair dānais tapobhiś ca homair dhyānais tathārcanaiḥ
upavāsaiś ca vidhivac careyaṃ vratam uttamam // BrP_46.29

ananyamanasā caiva tanmanā nānyamānasaḥ
viṣṇvāyatanavinyāse prārambhaṃ ca karomy aham // BrP_46.30

brahmovāca

evaṃ sa pṛthivīpālaś cintayitvā dvijottamāḥ
prāsādārthaṃ hares tatra prārambham akarot tadā // BrP_47.1

ānāyya gaṇakān sarvān ācāryāñ śāstrapāragān
bhūmiṃ saṃśodhya yatnena rājā tu parayā mudā // BrP_47.2

brāhmaṇair jñānasaṃpannair vedaśāstrārthapāragaiḥ
amātyair mantribhiś caiva vāstuvidyāviśāradaiḥ // BrP_47.3

taiḥ sārdhaṃ sa samālocya sumuhūrte śubhe dine
sucandratārāsaṃyoge grahānukūlyasaṃyute // BrP_47.4

jayamaṅgalaśabdaiś ca nānāvādyair manoharaiḥ
vedādhyayananirghoṣair gītaiḥ sumadhurasvaraiḥ // BrP_47.5

puṣpalājākṣatair gandhaiḥ pūrṇakumbhaiḥ sadīpakaiḥ
dadāv arghyaṃ tato rājā śraddhayā susamāhitaḥ // BrP_47.6

dattvaivam arghyaṃ vidhivad ānāyya sa mahīpatiḥ
kaliṅgādhipatiṃ śūram utkalādhipatiṃ tathā
kośalādhipatiṃ caiva tān uvāca tadā nṛpaḥ // BrP_47.7

rājovāca

gacchadhvaṃ sahitāḥ sarve śilārthe susamāhitāḥ
gṛhītvā śilpimukhyāṃś ca śilākarmaviśāradān // BrP_47.8

vindhyācalaṃ suvistīrṇaṃ bahukandaraśobhitam
nirūpya sarvasānūni cchedayitvā śilāḥ śubhāḥ
saṃvāhyantāṃ ca śakaṭair naukābhir mā vilambatha // BrP_47.9

brahmovāca

evaṃ gantuṃ samādiśya tān nṛpān sa mahīpatiḥ
punar evābravīd vākyaṃ sāmātyān sapurohitān // BrP_47.10

rājovāca

gacchantu dūtāḥ sarvatra mamājñāṃ pravadantu vai
yatra tiṣṭhanti rājānaḥ pṛthivyāṃ tān suśīghragāḥ // BrP_47.11

hastyaśvarathapādātaiḥ sāmātyaiḥ sapurohitaiḥ
gacchata sahitāḥ sarva indradyumnasya śāsanāt // BrP_47.12

brahmovāca

evaṃ dūtāḥ samājñātā rājñā tena mahātmanā
gatvā tadā nṛpān ūcur vacanaṃ tasya bhūpateḥ // BrP_47.13

śrutvā tu te tathā sarve dūtānāṃ vacanaṃ nṛpāḥ
ājagmus tvaritāḥ sarve svasainyaiḥ parivāritāḥ // BrP_47.14

ye nṛpāḥ sarvadigbhāge ye ca dakṣiṇataḥ sthitāḥ
paścimāyāṃ sthitā ye ca uttarāpathasaṃsthitāḥ // BrP_47.15

pratyantavāsino ye 'pi ye ca saṃnidhivāsinaḥ
pārvatīyāś ca ye kecit tathā dvīpanivāsinaḥ // BrP_47.16

rathair nāgaiḥ padātaiś ca vājibhir dhanavistaraiḥ
saṃprāptā bahuśo viprāḥ śrutvendradyumnaśāsanam // BrP_47.17

tān āgatān nṛpān dṛṣṭvā sāmātyān sapurohitān
provāca rājā hṛṣṭātmā kāryam uddiśya sādaram // BrP_47.18

rājovāca

śṛṇudhvaṃ nṛpaśārdūlā yathā kiṃcid bravīmy aham
asmin kṣetravare puṇye bhuktimuktiprade śive // BrP_47.19

hayamedhaṃ mahāyajñaṃ prāsādaṃ caiva vaiṣṇavam
kathaṃ śaknomy ahaṃ kartum iti cintākulaṃ manaḥ // BrP_47.20

bhavadbhiḥ susahāyais tu sarvam etat karomy aham
yadi yūyaṃ sahāyā me bhavadhvaṃ nṛpasattamāḥ // BrP_47.21

brahmovāca

ity evaṃ vadamānasya rājarājasya dhīmataḥ
sarve pramuditā hṛṣṭā bhūpās te tasya śāsanāt // BrP_47.22

vavṛṣur dhanaratnaiś ca suvarṇamaṇimauktikaiḥ
kambalājinaratnaiś ca rāṅkavāstaraṇaiḥ śubhaiḥ // BrP_47.23

vajravaidūryamāṇikyaiḥ padmarāgendranīlakaiḥ
gajair aśvair dhanaiś cānyai rathaiś caiva kareṇubhiḥ // BrP_47.24

asaṃkhyeyair bahuvidhair dravyair uccāvacais tathā
śālivrīhiyavaiś caiva māṣamudgatilais tathā // BrP_47.25

siddhārthacaṇakaiś caiva godhūmair masurādibhiḥ
śyāmākair madhukaiś caiva nīvāraiḥ sakulatthakaiḥ // BrP_47.26

anyaiś ca vividhair dhānyair grāmyāraṇyaiḥ sahasraśaḥ
bahudhānyasahasrāṇāṃ taṇḍulānāṃ ca rāśibhiḥ // BrP_47.27

gavyasya haviṣaḥ kumbhaiḥ śataśo 'tha sahasraśaḥ
tathānyair vividhair dravyair bhakṣyabhojyānulepanaiḥ // BrP_47.28

rājānaḥ pūrayām āsur yat kiṃcid dravyasaṃbhavaiḥ
tān dṛṣṭvā yajñasaṃbhārān sarvasaṃpatsamanvitān // BrP_47.29

yajñakarmavido viprān vedavedāṅgapāragān
śāstreṣu nipuṇān dakṣān kuśalān sarvakarmasu // BrP_47.30

ṛṣīṃś caiva maharṣīṃś ca devarṣīṃś caiva tāpasān
brahmacārigṛhasthāṃś ca vānaprasthān yatīṃs tathā // BrP_47.31

snātakān brāhmaṇāṃś cānyān agnihotre sadā sthitān
ācāryopādhyāyavarān svādhyāyatapasānvitān // BrP_47.32

sadasyāñ śāstrakuśalāṃs tathānyān pāvakān bahūn
dṛṣṭvā tān nṛpatiḥ śrīmān uvāca svaṃ purohitam // BrP_47.33

rājovāca

tataḥ prayāntu vidvāṃso brāhmaṇā vedapāragāḥ
vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam // BrP_47.34

brahmovāca

ity uktaḥ sa tathā cakre vacanaṃ tasya bhūpateḥ
hṛṣṭaḥ sa mantribhiḥ sārdhaṃ tadā rājapurohitaḥ // BrP_47.35

tato yayau purodhāś ca prājñaḥ sthapatibhiḥ saha
brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmaṇi // BrP_47.36

taṃ deśaṃ dhīvaragrāmaṃ sapratoliviṭaṅkinam
kārayām āsa vipro 'sau yajñavāṭaṃ yathāvidhi // BrP_47.37

prāsādaśatasaṃbādhaṃ maṇipravaraśobhitam
indrasadmanibhaṃ ramyaṃ hemaratnavibhūṣitam // BrP_47.38

stambhān kanakacitrāṃś ca toraṇāni bṛhanti ca
yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam // BrP_47.39

antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām
kārayām āsa dharmātmā tatra tatra yathāvidhi // BrP_47.40

brāhmaṇānāṃ ca vaiśyānāṃ nānādeśasamīyuṣām
kārayām āsa vidhivac chālās tatrāpy anekaśaḥ // BrP_47.41

priyārthaṃ tasya nṛpater āyayur nṛpasattamāḥ
ratnāny anekāny ādāya striyaś cāyayur utsave // BrP_47.42

teṣāṃ nirviśatāṃ sveṣu śibireṣu mahātmanām
nadataḥ sāgarasyeva divispṛg abhavad dhvaniḥ // BrP_47.43

teṣām abhyāgatānāṃ ca sa rājā munisattamāḥ
vyādideśāyatanāni śayyāś cāpy upacārataḥ // BrP_47.44

bhojanāni vicitrāṇi śālīkṣuyavagorasaiḥ
upetya nṛpatiśreṣṭho vyādideśa svayaṃ tadā // BrP_47.45

tathā tasmin mahāyajñe bahavo brahmavādinaḥ
ye ca dvijātipravarās tatrāsan dvijasattamāḥ // BrP_47.46

samājagmuḥ saśiṣyās tān pratijagrāha pārthivaḥ
sarvāṃś ca tān anuyayau yāvad āvasathān iti // BrP_47.47

svayam eva mahātejā dambhaṃ tyaktvā nṛpottamaḥ
tataḥ kṛtvā svaśilpaṃ ca śilpino 'nye ca ye tadā // BrP_47.48

kṛtsnaṃ yajñavidhiṃ rājñe tadā tasmai nyavedayan
tataḥ śrutvā nṛpaśreṣṭhaḥ kṛtaṃ sarvam atandritaḥ
hṛṣṭaromābhavad rājā saha mantribhir acyutaḥ // BrP_47.49

brahmovāca

tasmin yajñe pravṛtte tu vāgmino hetuvādibhiḥ
hetuvādān bahūn āhuḥ parasparajigīṣavaḥ // BrP_47.50

devendrasyeva vihitaṃ rājasiṃhena bho dvijāḥ
dadṛśus toraṇāny atra śātakumbhamayāni ca // BrP_47.51

śayyāsanavikārāṃś ca subahūn ratnasaṃcayān
ghaṭapātrīkaṭāhāni kalaśān vardhamānakān // BrP_47.52

nahi kaścid asauvarṇam apaśyad vasudhādhipaḥ
yūpāṃś ca śāstrapaṭhitān dāravān hemabhūṣitān // BrP_47.53

upakṣiptān yathākālaṃ vidhivad bhūrivarcasaḥ
sthalajā jalajā ye ca paśavaḥ kecana dvijāḥ // BrP_47.54

sarvān eva samānītān apaśyaṃs tatra te nṛpāḥ
gāś caiva mahiṣīś caiva tathā vṛddhastriyo 'pi ca // BrP_47.55

audakāni ca sattvāni śvāpadāni vayāṃsi ca
jarāyujāṇḍajātāni svedajāny udbhidāni ca // BrP_47.56

parvatāny upadhānyāni bhūtāni dadṛśuś ca te
evaṃ pramuditaṃ sarvaṃ paśuto dhanadhānyataḥ // BrP_47.57

yajñavāṭaṃ nṛpā dṛṣṭvā vismayaṃ paramaṃ gatāḥ
brāhmaṇānāṃ viśāṃ caiva bahumiṣṭānnam ṛddhimat // BrP_47.58

pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām
dundubhir meghanirghoṣān muhurmuhur athākarot // BrP_47.59

vinanādāsakṛc cāpi divase divase gate
evaṃ sa vavṛdhe yajñas tasya rājñas tu dhīmataḥ // BrP_47.60

annasya subahūn viprā utsargān nirgatopamān
dadhikulyāś ca dadṛśuḥ payasaś ca hradāṃs tathā // BrP_47.61

jambūdvīpo hi sakalo nānājanapadair yutaḥ
dvijāś ca tatra dṛśyante rājñas tasya mahāmakhe // BrP_47.62

tatra yāni sahasrāṇi puruṣāṇāṃ tatas tataḥ
gṛhītvā bhājanaṃ jagmur bahūni dvijasattamāḥ // BrP_47.63

śrāviṇaś cāpi te sarve sumṛṣṭamaṇikuṇḍalāḥ
paryaveṣayan dvijātīñ śataśo 'tha sahasraśaḥ // BrP_47.64

vividhāny anupānāni puruṣā ye 'nuyāyinaḥ
te vai nṛpopabhojyāni brāhmaṇebhyo daduḥ saha // BrP_47.65

samāgatān vedavido rājñaś ca pṛthivīśvarān
pūjāṃ cakre tadā teṣāṃ vidhivad bhūridakṣiṇaḥ // BrP_47.66

digdeśād āgatān rājño mahāsaṃgrāmaśālinaḥ
naṭanartakakādīṃś ca gītastutiviśāradān // BrP_47.67

patnyo manoramās tasya pīnonnatapayodharāḥ
indīvarapalāśākṣyaḥ śaraccandranibhānanāḥ // BrP_47.68

kulaśīlaguṇopetāḥ sahasraikaṃ śatādhikam
evaṃ tadbhūpaparamapatnīgaṇasamanvitam // BrP_47.69

ratnamālākulaṃ divyaṃ patākādhvajasevitam
ratnahārayutaṃ ramyaṃ candrakāntisamaprabham // BrP_47.70

kariṇaḥ parvatākārān madasiktān mahābalān
śataśaḥ koṭisaṃghātair dantibhir dantabhūṣaṇaiḥ // BrP_47.71

vātavegajavair aśvaiḥ sindhujātaiḥ suśobhanaiḥ
śvetāśvaiḥ śyāmakarṇaiś ca koṭyanekair javānvitaiḥ // BrP_47.72

saṃnaddhabaddhakakṣaiś ca nānāpraharaṇodyataiḥ
asaṃkhyeyaiḥ padātaiś ca devaputropamais tathā // BrP_47.73

ity evaṃ dadṛśe rājā yajñasaṃbhāravistaram
mudaṃ lebhe tadā rājā saṃhṛṣṭo vākyam abravīt // BrP_47.74

rājovāca

ānayadhvaṃ hayaśreṣṭhaṃ sarvalakṣaṇalakṣitam
cārayadhvaṃ pṛthivyāṃ vai rājaputrāḥ susaṃyatāḥ // BrP_47.75

vidvadbhir dharmavidbhiś ca atra homo vidhīyatām
kṛṣṇacchāgaṃ ca mahiṣaṃ kṛṣṇasāramṛgaṃ dvijān // BrP_47.76

anaḍvāhaṃ ca gāś caiva sarvāṃś ca paśupālakān
iṣṭayaś ca pravartantāṃ prāsādaṃ vaiṣṇavaṃ tataḥ // BrP_47.77

sarvam etac ca viprebhyo dīyatāṃ manasepsitam
striyaś ca ratnakoṭyaś ca grāmāś ca nagarāṇi ca // BrP_47.78

samyak samṛddhabhūmyaś ca viṣayāś caivam arthinām
anyāni dravyajātāni manojñāni bahūni ca // BrP_47.79

sarveṣāṃ yācamānānāṃ nāsti hy etan na bhāṣayet
tāvat pravartatāṃ yajño yāvad devaḥ purā tv iha
pratyakṣaṃ mama cābhyeti yajñasyāsya samīpataḥ // BrP_47.80

brahmovāca

evam uktvā tadā viprā rājasiṃho mahābhujaḥ
dadau suvarṇasaṃghātaṃ koṭīnāṃ caiva bhūṣaṇam // BrP_47.81

kareṇuśatasāhasraṃ vājino niyutāni ca
arbudaṃ caiva vṛṣabhaṃ svarṇaśṛṅgīś ca dhenukāḥ // BrP_47.82

surūpāḥ surabhīś caiva kāṃsyadohāḥ payasvinīḥ
prāyacchat sa tu viprebhyo vedavidbhyo mudā yutaḥ // BrP_47.83

vāsāṃsi ca mahārhāṇi rāṅkavāstaraṇāni ca
suśuklāni ca śubhrāṇi pravālamaṇim uttamam // BrP_47.84

adadāt sa mahāyajñe ratnāni vividhāni ca // BrP_47.85

vajravaidūryamāṇikyamuktikādyāni yāni ca
alaṃkāravatīḥ śubhrāḥ kanyā rājīvalocanāḥ // BrP_47.86

śatāni pañca viprebhyo rājā hṛṣṭaḥ pradattavān
striyaḥ pīnapayobhārāḥ kañcukaiḥ svastanāvṛtāḥ // BrP_47.87

madhyahīnāś ca suśroṇyaḥ padmapattrāyatekṣaṇāḥ
hāvabhāvānvitagrīvā bahvyo valayabhūṣitāḥ // BrP_47.88

pādanūpurasaṃyuktāḥ paṭṭadukūlavāsasaḥ
ekaikaśo 'dadāt tasmin kāmyāś ca kāminīr bahūḥ // BrP_47.89

arthibhyo brāhmaṇādibhyo hayamedhe dvijottamāḥ
bhakṣyaṃ bhojyaṃ ca saṃpūrṇaṃ nānāsaṃbhārasaṃyutam // BrP_47.90

khaṇḍakādyāny anekāni svinnapakvāṃś ca piṣṭakān
annāny anyāni medhyāṃś ca ghṛtapūrāṃś ca khāṇḍavān // BrP_47.91

madhurāṃs tarjitān pūpān annaṃ mṛṣṭaṃ supākikam
prītyarthaṃ sarvasattvānāṃ dīyate 'nnaṃ punaḥ punaḥ // BrP_47.92

dattasya dīyamānasya dhanasyānto na vidyate
evaṃ dṛṣṭvā mahāyajñaṃ devadaityāḥ savāraṇāḥ // BrP_47.93

gandharvāpsarasaḥ siddhā ṛṣayaś ca prajeśvarāḥ
vismayaṃ paramaṃ yātā dṛṣṭvā kratuvaraṃ śubham // BrP_47.94

purodhā mantriṇo rājā hṛṣṭās tatraiva sarvaśaḥ
na tatra malinaḥ kaścin na dīno na kṣudhānvitaḥ // BrP_47.95

na vopasargo na glānir nādhayo vyādhayas tathā
nākālamaraṇaṃ tatra na daṃśo na grahā viṣam // BrP_47.96

hṛṣṭapuṣṭajanāḥ sarve tasmin rājño mahotsave
ye ca tatra tapaḥsiddhā munayaś cirajīvinaḥ // BrP_47.97

na jātaṃ tādṛśaṃ yajñaṃ dhanadhānyasamanvitam
evaṃ sa rājā vidhivad vājimedhaṃ dvijottamāḥ
kratuṃ samāpayām āsa prāsādaṃ vaiṣṇavaṃ tathā // BrP_47.98

munaya ūcuḥ

brūhi no devadeveśa yat pṛcchāmaḥ purātanam
yathā tāḥ pratimāḥ pūrvam indradyumnena nirmitāḥ // BrP_48.1

kena caiva prakāreṇa tuṣṭas tasmai sa mādhavaḥ
tat sarvaṃ vada cāsmākaṃ paraṃ kautūhalaṃ hi naḥ // BrP_48.2

brahmovāca

śṛṇudhvaṃ muniśārdūlāḥ purāṇaṃ vedasaṃmitam
kathayāmi purā vṛttaṃ pratimānāṃ ca saṃbhavam // BrP_48.3

pravṛtte ca mahāyajñe prāsāde caiva nirmite
cintā tasya babhūvātha pratimārtham aharniśam // BrP_48.4

na vedmi kena deveśaṃ sarveśaṃ lokapāvanam
sargasthityantakartāraṃ paśyāmi puruṣottamam // BrP_48.5

cintāviṣṭas tv abhūd rājā śete rātrau divāpi na
na bhuṅkte vividhān bhogān na ca snānaṃ prasādhanam // BrP_48.6

naiva vādyena gandhena gāyanair varṇakair api
na gajair madayuktaiś ca na cānekair hayānvitaiḥ // BrP_48.7

nendranīlair mahānīlaiḥ padmarāgamayair na ca
suvarṇarajatādyaiś ca vajrasphaṭikasaṃyutaiḥ // BrP_48.8

bahurāgārthakāmair vā na vanyair antarikṣagaiḥ
babhūva tasya nṛpater manasas tuṣṭivardhanam // BrP_48.9

śailamṛddārujāteṣu praśastaṃ kiṃ mahītale
viṣṇupratimāyogyaṃ ca sarvalakṣaṇalakṣitam // BrP_48.10

etair eva trayāṇāṃ tu dayitaṃ syāt surārcitam
sthāpite prītim abhyeti iti cintāparo 'bhavat // BrP_48.11

pañcarātravidhānena saṃpūjya puruṣottamam
cintāviṣṭo mahīpālaḥ saṃstotum upacakrame // BrP_48.12

vāsudeva namas te 'stu namas te mokṣakāraṇa
trāhi māṃ sarvalokeśa janmasaṃsārasāgarāt // BrP_49.1

nirmalāmbarasaṃkāśa namas te puruṣottama
saṃkarṣaṇa namas te 'stu trāhi māṃ dharaṇīdhara // BrP_49.2

namas te hemagarbhābha namas te makaradhvaja
ratikānta namas te 'stu trāhi māṃ saṃvarāntaka // BrP_49.3

namas te 'ñjanasaṃkāśa namas te bhaktavatsala
aniruddha namas te 'stu trāhi māṃ varado bhava // BrP_49.4

namas te vibudhāvāsa namas te vibudhapriya
nārāyaṇa namas te 'stu trāhi māṃ śaraṇāgatam // BrP_49.5

namas te balināṃ śreṣṭha namas te lāṅgalāyudha
caturmukha jagaddhāma trāhi māṃ prapitāmaha // BrP_49.6

namas te nīlameghābha namas te tridaśārcita
trāhi viṣṇo jagannātha magnaṃ māṃ bhavasāgare // BrP_49.7

pralayānalasaṃkāśa namas te ditijāntaka
narasiṃha mahāvīrya trāhi māṃ dīptalocana // BrP_49.8

yathā rasātalād urvī tvayā daṃṣṭroddhṛtā purā
tathā mahāvarāhas tvaṃ trāhi māṃ duḥkhasāgarāt // BrP_49.9

tavaitā mūrtayaḥ kṛṣṇa varadāḥ saṃstutā mayā
taveme baladevādyāḥ pṛthagrūpeṇa saṃsthitāḥ // BrP_49.10

aṅgāni tava deveśa garutmādyās tathā prabho
dikpālāḥ sāyudhāś caiva keśavādyās tathācyuta // BrP_49.11

ye cānye tava deveśa bhedāḥ proktā manīṣibhiḥ
te 'pi sarve jagannātha prasannāyatalocana // BrP_49.12

mayārcitāḥ stutāḥ sarve tathā yūyaṃ namaskṛtāḥ
prayacchata varaṃ mahyaṃ dharmakāmārthamokṣadam // BrP_49.13

bhedās te kīrtitā ye tu hare saṃkarṣaṇādayaḥ
tava pūjārthasaṃbhūtās tatas tvayi samāśritāḥ // BrP_49.14

na bhedas tava deveśa vidyate paramārthataḥ
vividhaṃ tava yad rūpam uktaṃ tad upacārataḥ // BrP_49.15

advaitaṃ tvāṃ kathaṃ dvaitaṃ vaktuṃ śaknoti mānavaḥ
ekas tvaṃ hi hare vyāpī citsvabhāvo nirañjanaḥ // BrP_49.16

paramaṃ tava yad rūpaṃ bhāvābhāvavivarjitam
nirlepaṃ nirguṇaṃ śreṣṭhaṃ kūṭastham acalaṃ dhruvam // BrP_49.17

sarvopādhivinirmuktaṃ sattāmātravyavasthitam
tad devāś ca na jānanti kathaṃ jānāmy ahaṃ prabho // BrP_49.18

aparaṃ tava yad rūpaṃ pītavastraṃ caturbhujam
śaṅkhacakragadāpāṇimukuṭāṅgadadhāriṇam // BrP_49.19

śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam
tad arcayanti vibudhā ye cānye tava saṃśrayāḥ // BrP_49.20

devadeva suraśreṣṭha bhaktānām abhayaprada
trāhi māṃ padmapattrākṣa magnaṃ viṣayasāgare // BrP_49.21

nānyaṃ paśyāmi lokeśa yasyāhaṃ śaraṇaṃ vraje
tvām ṛte kamalākānta prasīda madhusūdana // BrP_49.22

jarāvyādhiśatair yukto nānāduḥkhair nipīḍitaḥ
harṣaśokānvito mūḍhaḥ karmapāśaiḥ suyantritaḥ // BrP_49.23

patito 'haṃ mahāraudre ghore saṃsārasāgare
viṣamodakaduṣpāre rāgadveṣajhaṣākule // BrP_49.24

indriyāvartagambhīre tṛṣṇāśokormisaṃkule
nirāśraye nirālambe niḥsāre 'tyantacañcale // BrP_49.25

māyayā mohitas tatra bhramāmi suciraṃ prabho
nānājātisahasreṣu jāyamānaḥ punaḥ punaḥ // BrP_49.26

mayā janmāny anekāni sahasrāṇy ayutāni ca
vividhāny anubhūtāni saṃsāre 'smiñ janārdana // BrP_49.27

vedāḥ sāṅgā mayādhītāḥ śāstrāṇi vividhāni ca
itihāsapurāṇāni tathā śilpāny anekaśaḥ // BrP_49.28

asaṃtoṣāś ca saṃtoṣāḥ saṃcayāpacayā vyayāḥ
mayā prāptā jagannātha kṣayavṛddhyakṣayetarāḥ // BrP_49.29

bhāryārimitrabandhūnāṃ viyogāḥ saṃgamās tathā
pitaro vividhā dṛṣṭā mātaraś ca tathā mayā // BrP_49.30

duḥkhāni cānubhūtāni yāni saukhyāny anekaśaḥ
prāptāś ca bāndhavāḥ putrā bhrātaro jñātayas tathā // BrP_49.31

mayoṣitaṃ tathā strīṇāṃ koṣṭhe viṇmūtrapicchale
garbhavāse mahāduḥkham anubhūtaṃ tathā prabho // BrP_49.32

duḥkhāni yāny anekāni bālyayauvanagocare
vārdhake ca hṛṣīkeśa tāni prāptāni vai mayā // BrP_49.33

maraṇe yāni duḥkhāni yamamārge yamālaye
mayā tāny anubhūtāni narake yātanās tathā // BrP_49.34

kṛmikīṭadrumāṇāṃ ca hastyaśvamṛgapakṣiṇām
mahiṣoṣṭragavāṃ caiva tathānyeṣāṃ vanaukasām // BrP_49.35

dvijātīnāṃ ca sarveṣāṃ śūdrāṇāṃ caiva yoniṣu
dhanināṃ kṣatriyāṇāṃ ca daridrāṇāṃ tapasvinām // BrP_49.36

nṛpāṇāṃ nṛpabhṛtyānāṃ tathānyeṣāṃ ca dehinām
gṛheṣu teṣām utpanno deva cāhaṃ punaḥ punaḥ // BrP_49.37

gato 'smi dāsatāṃ nātha bhṛtyānāṃ bahuśo nṛṇām
daridratvaṃ ceśvaratvaṃ svāmitvaṃ ca tathā gataḥ // BrP_49.38

hato mayā hatāś cānye ghātito ghātitās tathā
dattaṃ mamānyair anyebhyo mayā dattam anekaśaḥ // BrP_49.39

pitṛmātṛsuhṛdbhrātṛkalatrāṇāṃ kṛtena ca
dhanināṃ śrotriyāṇāṃ ca daridrāṇāṃ tapasvinām // BrP_49.40

uktaṃ dainyaṃ ca vividhaṃ tyaktvā lajjāṃ janārdana
devatiryaṅmanuṣyeṣu sthāvareṣu careṣu ca // BrP_49.41

na vidyate tathā sthānaṃ yatrāhaṃ na gataḥ prabho
kadā me narake vāsaḥ kadā svarge jagatpate // BrP_49.42

kadā manuṣyalokeṣu kadā tiryaggateṣu ca
jalayantre yathā cakre ghaṭī rajjunibandhanā // BrP_49.43

yāti cordhvam adhaś caiva kadā madhye ca tiṣṭhati
tathā cāhaṃ suraśreṣṭha karmarajjusamāvṛtaḥ // BrP_49.44

adhaś cordhvaṃ tathā madhye bhraman gacchāmi yogataḥ
evaṃ saṃsāracakre 'smin bhairave romaharṣaṇe // BrP_49.45

bhramāmi suciraṃ kālaṃ nāntaṃ paśyāmi karhicit
na jāne kiṃ karomy adya hare vyākulitendriyaḥ // BrP_49.46

śokatṛṣṇābhibhūto 'haṃ kāṃdiśīko vicetanaḥ
idānīṃ tvām ahaṃ deva vihvalaḥ śaraṇaṃ gataḥ // BrP_49.47

trāhi māṃ duḥkhitaṃ kṛṣṇa magnaṃ saṃsārasāgare
kṛpāṃ kuru jagannātha bhaktaṃ māṃ yadi manyase // BrP_49.48

tvadṛte nāsti me bandhur yo 'sau cintāṃ kariṣyati
deva tvāṃ nātham āsādya na bhayaṃ me 'sti kutracit // BrP_49.49

jīvite maraṇe caiva yogakṣeme 'thavā prabho
ye tu tvāṃ vidhivad deva nārcayanti narādhamāḥ // BrP_49.50

sugatis tu kathaṃ teṣāṃ bhavet saṃsārabandhanāt
kiṃ teṣāṃ kulaśīlena vidyayā jīvitena ca // BrP_49.51

yeṣāṃ na jāyate bhaktir jagaddhātari keśave
prakṛtiṃ tv āsurīṃ prāpya ye tvāṃ nindanti mohitāḥ // BrP_49.52

patanti narake ghore jāyamānāḥ punaḥ punaḥ
na teṣāṃ niṣkṛtis tasmād vidyate narakārṇavāt // BrP_49.53

ye dūṣayanti durvṛttās tvāṃ deva puruṣādhamāḥ
yatra yatra bhavej janma mama karmanibandhanāt // BrP_49.54

tatra tatra hare bhaktis tvayi cāstu dṛḍhā sadā
ārādhya tvāṃ surā daityā narāś cānye 'pi saṃyatāḥ // BrP_49.55

avāpuḥ paramāṃ siddhiṃ kas tvāṃ deva na pūjayet
na śaknuvanti brahmādyāḥ stotuṃ tvāṃ tridaśā hare // BrP_49.56

kathaṃ mānuṣabuddhyāhaṃ staumi tvāṃ prakṛteḥ param
tathā cājñānabhāvena saṃstuto 'si mayā prabho // BrP_49.57

tat kṣamasvāparādhaṃ me yadi te 'sti dayā mayi
kṛtāparādhe 'pi hare kṣamāṃ kurvanti sādhavaḥ // BrP_49.58

tasmāt prasīda deveśa bhaktasnehaṃ samāśritaḥ
stuto 'si yan mayā deva bhaktibhāvena cetasā
sāṅgaṃ bhavatu tat sarvaṃ vāsudeva namo 'stu te // BrP_49.59

brahmovāca

itthaṃ stutas tadā tena prasanno garuḍadhvajaḥ
dadau tasmai muniśreṣṭhāḥ sakalaṃ manasepsitam // BrP_49.60

yaḥ saṃpūjya jagannāthaṃ pratyahaṃ stauti mānavaḥ
stotreṇānena matimān sa mokṣaṃ labhate dhruvam // BrP_49.61

trisaṃdhyaṃ yo japed vidvān idaṃ stotravaraṃ śuciḥ
dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca labhate naraḥ // BrP_49.62

yaḥ paṭhec chṛṇuyād vāpi śrāvayed vā samāhitaḥ
sa lokaṃ śāśvataṃ viṣṇor yāti nirdhūtakalmaṣaḥ // BrP_49.63

dhanyaṃ pāpaharaṃ cedaṃ bhuktimuktipradaṃ śivam
guhyaṃ sudurlabhaṃ puṇyaṃ na deyaṃ yasya kasyacit // BrP_49.64

na nāstikāya mūrkhāya na kṛtaghnāya mānine
na duṣṭamataye dadyān nābhaktāya kadācana // BrP_49.65

dātavyaṃ bhaktiyuktāya guṇaśīlānvitāya ca
viṣṇubhaktāya śāntāya śraddhānuṣṭhānaśāline // BrP_49.66

idaṃ samastāghavināśahetuḥ
kāruṇyasaṃjñaṃ sukhamokṣadaṃ ca
aśeṣavāñchāphaladaṃ variṣṭhaṃ
stotraṃ mayoktaṃ puruṣottamasya BrP_49.67

ye taṃ susūkṣmaṃ vimalā murāriṃ
dhyāyanti nityaṃ puruṣaṃ purāṇam
te muktibhājaḥ praviśanti viṣṇuṃ
mantrair yathājyaṃ hutam adhvarāgnau BrP_49.68

ekaḥ sa devo bhavaduḥkhahantā
paraḥ pareṣāṃ na tato 'sti cānyat
draṣṭā sa pātā sa tu nāśakartā
viṣṇuḥ samastākhilasārabhūtaḥ BrP_49.69

kiṃ vidyayā kiṃ svaguṇaiś ca teṣāṃ
yajñaiś ca dānaiś ca tapobhir ugraiḥ
yeṣāṃ na bhaktir bhavatīha kṛṣṇe
jagadgurau mokṣasukhaprade ca BrP_49.70

loke sa dhanyaḥ sa śuciḥ sa vidvān
makhais tapobhiḥ sa guṇair variṣṭhaḥ
jñātā sa dātā sa tu satyavaktā
yasyāsti bhaktiḥ puruṣottamākhye BrP_49.71

brahmovāca

stutvaivaṃ muniśārdūlāḥ praṇamya ca sanātanam
vāsudevaṃ jagannāthaṃ sarvakāmaphalapradam // BrP_50.1

cintāviṣṭo mahīpālaḥ kuśān āstīrya bhūtale
vastraṃ ca tanmanā bhūtvā suṣvāpa dharaṇītale // BrP_50.2

kathaṃ pratyakṣam abhyeti devadevo janārdanaḥ
mama cārtiharo devas tadāsāv iti cintayan // BrP_50.3

suptasya tasya nṛpater vāsudevo jagadguruḥ
ātmānaṃ darśayām āsa śaṅkhacakragadābhṛtam // BrP_50.4

sa dadarśa tu saprema devadevaṃ jagadgurum
śaṅkhacakradharaṃ devaṃ gadācakrograpāṇinam // BrP_50.5

śārṅgabāṇadharaṃ devaṃ jvalattejotimaṇḍalam
yugāntādityavarṇābhaṃ nīlavaidūryasaṃnibham // BrP_50.6

suparṇāṃse tam āsīnaṃ ṣoḍaśārdhabhujaṃ śubham
sa cāsmai prābravīd dhīrāḥ sādhu rājan mahāmate // BrP_50.7

kratunānena divyena tathā bhaktyā ca śraddhayā
tuṣṭo 'smi te mahīpāla vṛthā kim anuśocasi // BrP_50.8

yad atra pratimā rājañ jagatpūjyā sanātanī
yathā sā prāpyate bhūpa tadupāyaṃ bravīmi te // BrP_50.9

gatāyām adya śarvaryāṃ nirmale bhāskarodite
sāgarasya jalasyānte nānādrumavibhūṣite // BrP_50.10

jalaṃ tathaiva velāyāṃ dṛśyate tatra vai mahat
lavaṇasyodadhe rājaṃs taraṅgaiḥ samabhiplutam // BrP_50.11

kūlānte hi mahāvṛkṣaḥ sthitaḥ sthalajaleṣu ca
velābhir hanyamānaś ca na cāsau kampate drumaḥ // BrP_50.12

paraśum ādāya hastena ūrmer antas tato vraja
ekākī viharan rājan sa tvaṃ paśyasi pādapam // BrP_50.13

īdṛk cihnaṃ samālokya chedaya tvam aśaṅkitaḥ
chedyamānaṃ tu taṃ vṛkṣaṃ prātar adbhutadarśanam // BrP_50.14

dṛṣṭvā tenaiva saṃcintya tato bhūpāla darśanāt
kuru tāṃ pratimāṃ divyāṃ jahi cintāṃ vimohinīm // BrP_50.15

brahmovāca

evam uktvā mahābhāgo jagāmādarśanaṃ hariḥ
sa cāpi svapnam ālokya paraṃ vismayam āgataḥ // BrP_50.16

tāṃ niśāṃ sa samudvīkṣya sthitas tadgatamānasaḥ
vyāharan vaiṣṇavān mantrān sūktaṃ caiva tadātmakam // BrP_50.17

pragatāyāṃ rajanyāṃ tu utthito nānyamānasaḥ
sa snātvā sāgare samyag yathāvad vidhinā tataḥ // BrP_50.18

dattvā dānaṃ ca viprebhyo grāmāṃś ca nagarāṇi ca
kṛtvā paurvāhṇikaṃ karma jagāma sa nṛpottamaḥ // BrP_50.19

na cāśvo na padātiś ca na gajo na ca sārathiḥ
ekākī sa mahāvelāṃ praviveśa mahīpatiḥ // BrP_50.20

taṃ dadarśa mahāvṛkṣaṃ tejasvantaṃ mahādrumam
mahātigamahārohaṃ puṇyaṃ vipulam eva ca // BrP_50.21

mahotsedhaṃ mahākāyaṃ prasuptaṃ ca jalāntike
sāndramāñjiṣṭhavarṇābhaṃ nāmajātivivarjitam // BrP_50.22

naranāthas tadā viprā drumaṃ dṛṣṭvā mudānvitaḥ
paraśunā śātayām āsa niśitena dṛḍhena ca // BrP_50.23

dvaidhīkartumanās tatra babhūvendrasakhaḥ sa ca
nirīkṣyamāṇe kāṣṭhe tu babhūvādbhutadarśanam // BrP_50.24

viśvakarmā ca viṣṇuś ca viprarūpadharāv ubhau
ājagmatur mahābhāgau tadā tulyāgrajanmanau // BrP_50.25

jvalamānau svatejobhir divyasraganulepanau
atha tau taṃ samāgamya nṛpam indrasakhaṃ tadā // BrP_50.26

tāv ūcatur mahārāja kim atra tvaṃ kariṣyasi
kimarthaṃ ca mahābāho śātitaś ca vanaspatiḥ // BrP_50.27

asahāyo mahādurge nirjane gahane vane
mahāsindhutaṭe caiva kathaṃ vai śātito drumaḥ // BrP_50.28

brahmovāca

tayoḥ śrutvā vaco viprāḥ sa tu rājā mudānvitaḥ
babhāṣe vacanaṃ tābhyāṃ mṛdulaṃ madhuraṃ tathā // BrP_50.29

dṛṣṭvā tau brāhmaṇau tatra candrasūryāv ivāgatau
namaskṛtya jagannāthāv avāṅmukham avasthitaḥ // BrP_50.30

rājovāca

devadevam anādyantam anantaṃ jagatāṃ patim
ārādhayituṃ pratimāṃ karomīti matir mama // BrP_50.31

ahaṃ sa devadevena parameṇa mahātmanā
svapnānte ca samuddiṣṭo bhavadbhyāṃ śrāvitaṃ mayā // BrP_50.32

brahmovāca

rājñas tu vacanaṃ śrutvā devendrapratimasya ca
prahasya tasmai viśveśas tuṣṭo vacanam abravīt // BrP_50.33

viṣṇur uvāca

sādhu sādhu mahīpāla yad etan matam uttamam
saṃsārasāgare ghore kadalīdalasaṃnibhe // BrP_50.34

niḥsāre duḥkhabahule kāmakrodhasamākule
indriyāvartakalile dustare romaharṣaṇe // BrP_50.35

nānāvyādhiśatāvarte jalabudbudasaṃnibhe
yatas te matir utpannā viṣṇor ārādhanāya vai // BrP_50.36

dhanyas tvaṃ nṛpaśārdūla guṇaiḥ sarvair alaṃkṛtaḥ
saprajā pṛthivī dhanyā saśailavanakānanā // BrP_50.37

sapuragrāmanagarā caturvarṇair alaṃkṛtā
yatra tvaṃ nṛpaśārdūla prajāḥ pālayitā prabhuḥ // BrP_50.38

ehy ehi sumahābhāga drume 'smin sukhaśītale
āvābhyāṃ saha tiṣṭha tvaṃ kathābhir dharmasaṃśritaḥ // BrP_50.39

ayaṃ mama sahāyas tu āgataḥ śilpināṃ varaḥ
viśvakarmasamaḥ sākṣān nipuṇaḥ sarvakarmasu
mayoddiṣṭāṃ tu pratimāṃ karoty eṣa taṭaṃ tyaja // BrP_50.40

brahmovāca

śrutvaivaṃ vacanaṃ tasya tadā rājā dvijanmanaḥ
sāgarasya taṭaṃ tyaktvā gatvā tasya samīpataḥ // BrP_50.41

tasthau sa nṛpatiśreṣṭho vṛkṣacchāye suśītale
tatas tasmai sa viśvātmā dadāv ājñāṃ dvijākṛtiḥ // BrP_50.42

śilpimukhyāya viprendrāḥ kuruṣva pratimā iti
kṛṣṇarūpaṃ paraṃ śāntaṃ padmapattrāyatekṣaṇam // BrP_50.43

śrīvatsakaustubhadharaṃ śaṅkhacakragadādharam
gaurāṅgaṃ kṣīravarṇābhaṃ dvitīyaṃ svastikāṅkitam // BrP_50.44

lāṅgalāstradharaṃ devam anantākhyaṃ mahābalam
devadānavagandharvayakṣavidyādharoragaiḥ // BrP_50.45

na vijñāto hi tasyāntas tenānanta iti smṛtaḥ
bhaginīṃ vāsudevasya rukmavarṇāṃ suśobhanām // BrP_50.46

tṛtīyāṃ vai subhadrāṃ ca sarvalakṣaṇalakṣitām // BrP_50.47

brahmovāca

śrutvaitad vacanaṃ tasya viśvakarmā sukarmakṛt
tatkṣaṇāt kārayām āsa pratimāḥ śubhalakṣaṇāḥ // BrP_50.48

prathamaṃ śuklavarṇābhaṃ śāradendusamaprabham
āraktākṣaṃ mahākāyaṃ sphaṭāvikaṭamastakam // BrP_50.49

nīlāmbaradharaṃ cograṃ balaṃ balamadoddhatam
kuṇḍalaikadharaṃ divyaṃ gadāmuśaladhāriṇam // BrP_50.50

dvitīyaṃ puṇḍarīkākṣaṃ nīlajīmūtasaṃnibham
atasīpuṣpasaṃkāśaṃ padmapattrāyatekṣaṇam // BrP_50.51

pītavāsasam atyugraṃ śubhaṃ śrīvatsalakṣaṇam
cakrapūrṇakaraṃ divyaṃ sarvapāpaharaṃ harim // BrP_50.52

tṛtīyāṃ svarṇavarṇābhāṃ padmapattrāyatekṣaṇām
vicitravastrasaṃchannāṃ hārakeyūrabhūṣitām // BrP_50.53

vicitrābharaṇopetāṃ ratnahārāvalambitām
pīnonnatakucāṃ ramyāṃ viśvakarmā vinirmame // BrP_50.54

sa tu rājādbhutaṃ dṛṣṭvā kṣaṇenaikena nirmitāḥ
divyavastrayugacchannā nānāratnair alaṃkṛtāḥ // BrP_50.55

sarvalakṣaṇasaṃpannāḥ pratimāḥ sumanoharāḥ
vismayaṃ paramaṃ gatvā idaṃ vacanam abravīt // BrP_50.56

indradyumna uvāca

kiṃ devau samanuprāptau dvijarūpadharāv ubhau
ubhau cādbhutakarmāṇau devavṛttāv amānuṣau // BrP_50.57

devau vā mānuṣau vāpi yakṣavidyādharau yuvām
kiṃ nu brahmahṛṣīkeśau kiṃ vasū kim utāśvinau // BrP_50.58

na vedmi satyasadbhāvau māyārūpeṇa saṃsthitau
yuvāṃ gato 'smi śaraṇam ātmā tu me prakāśyatām // BrP_50.59

śrībhagavān uvāca

nāhaṃ devo na yakṣo vā na daityo na ca devarāṭ
na brahmā na ca rudro 'haṃ viddhi māṃ puruṣottamam // BrP_51.1

artihā sarvalokānām anantabalapauruṣaḥ
ārādhanīyo bhūtānām anto yasya na vidyate // BrP_51.2

paṭhyate sarvaśāstreṣu vedānteṣu nigadyate
yam āhur jñānagamyeti vāsudeveti yoginaḥ // BrP_51.3

aham eva svayaṃ brahmā ahaṃ viṣṇuḥ śivo 'py aham
indro 'haṃ devarājaś ca jagatsaṃyamano yamaḥ // BrP_51.4

pṛthivyādīni bhūtāni tretāgnir hutabhuṅ nṛpa
varuṇo 'pāṃ patiś cāhaṃ dharitrī ca mahīdharaḥ // BrP_51.5

yat kiṃcid vāṅmayaṃ loke jagat sthāvarajaṅgamam
carācaraṃ ca yad viśvaṃ madanyan nāsti kiṃcana // BrP_51.6

prīto 'haṃ te nṛpaśreṣṭha varaṃ varaya suvrata
yad iṣṭaṃ tat prayacchāmi hṛdi yat te vyavasthitam // BrP_51.7

maddarśanam apuṇyānāṃ svapnānte 'pi na jāyate
tvaṃ punar dṛḍhabhaktitvāt pratyakṣaṃ dṛṣṭavān asi // BrP_51.8

brahmovāca

śrutvaivaṃ vāsudevasya vacanaṃ tasya bho dvijāḥ
romāñcitatanur bhūtvā idaṃ stotraṃ jagau nṛpaḥ // BrP_51.9

rājovāca

śriyaḥ kānta namas te 'stu śrīpate pītavāsase
śrīda śrīśa śrīnivāsa namas te śrīniketana // BrP_51.10

ādyaṃ puruṣam īśānaṃ sarveśaṃ sarvatomukham
niṣkalaṃ paramaṃ devaṃ praṇato 'smi sanātanam // BrP_51.11

śabdātītaṃ guṇātītaṃ bhāvābhāvavivarjitam
nirlepaṃ nirguṇaṃ sūkṣmaṃ sarvajñaṃ sarvabhāvanam // BrP_51.12

prāvṛṇmeghapratīkāśaṃ gobrāhmaṇahite ratam
sarveṣām eva goptāraṃ vyāpinaṃ sarvabhāvinam // BrP_51.13

śaṅkhacakradharaṃ devaṃ gadāmuśaladhāriṇam
namasye varadaṃ devaṃ nīlotpaladalacchavim // BrP_51.14

nāgaparyaṅkaśayanaṃ kṣīrodārṇavaśāyinam
namasye 'haṃ hṛṣīkeśaṃ sarvapāpaharaṃ harim // BrP_51.15

punas tvāṃ devadeveśaṃ namasye varadaṃ vibhum
sarvalokeśvaraṃ viṣṇuṃ mokṣakāraṇam avyayam // BrP_51.16

brahmovāca

evaṃ stutvā tu taṃ devaṃ praṇipatya kṛtāñjaliḥ
uvāca praṇato bhūtvā nipatya dharaṇītale // BrP_51.17

rājovāca

prīto 'si yadi me nātha vṛṇomi varam uttamam
devāsurāḥ sagandharvā yakṣarakṣomahoragāḥ // BrP_51.18

siddhavidyādharāḥ sādhyāḥ kiṃnarā guhyakās tathā
ṛṣayo ye mahābhāgā nānāśāstraviśāradāḥ // BrP_51.19

parivrāḍyogayuktāś ca vedatattvārthacintakāḥ
mokṣamārgavido ye 'nye dhyāyanti paramaṃ padam // BrP_51.20

nirguṇaṃ nirmalaṃ śāntaṃ yat paśyanti manīṣinaḥ
tat padaṃ gantum icchāmi tvatprasādāt sudurlabham // BrP_51.21

śrībhagavān uvāca

sarvaṃ bhavatu bhadraṃ te yatheṣṭaṃ sarvam āpnuhi
bhaviṣyati yathākāmaṃ matprasādān na saṃśayaḥ // BrP_51.22

daśa varṣasahasrāṇi tathā nava śatāni ca
avicchinnaṃ mahārājyaṃ kuru tvaṃ nṛpasattama // BrP_51.23

prayāsyasi padaṃ divyaṃ durlabhaṃ yat surāsuraiḥ
pūrṇamanorathaṃ śāntaṃ guhyam avyaktam avyayam // BrP_51.24

parāt parataraṃ sūkṣmaṃ nirlepaṃ niṣkalaṃ dhruvam
cintāśokavinirmuktaṃ kriyākāraṇavarjitam // BrP_51.25

tad ahaṃ darśayiṣyāmi jñeyākhyaṃ paramaṃ padam
yaṃ prāpya paramānandaṃ prāpsyasi paramāṃ gatim // BrP_51.26

kīrtiś ca tava rājendra bhavaty atra mahītale
yāvad ghanā nabho yāvad yāvac candrārkatārakam // BrP_51.27

yāvat samudrāḥ saptaiva yāvan mervādiparvatāḥ
tiṣṭhanti divi devāś ca tāvat sarvatra cāvyayā // BrP_51.28

indradyumnasaro nāma tīrthaṃ yajñāṅgasaṃbhavam
yatra snātvā sakṛl lokaḥ śakralokam avāpnuyāt // BrP_51.29

dāpayiṣyati yaḥ piṇḍāṃs taṭe 'smin sarasaḥ śubhe
kulaikaviṃśam uddhṛtya śakralokaṃ gamiṣyati // BrP_51.30

pūjyamāno 'psarobhiś ca gandharvair gītanisvanaiḥ
vimānena vaset tatra yāvad indrāś caturdaśa // BrP_51.31

saraso dakṣiṇe bhāge nairṛtyāṃ tu samāśrite
nyagrodhas tiṣṭhate tatra tatsamīpe tu maṇḍapaḥ // BrP_51.32

ketakīvanasaṃchanno nānāpādapasaṃkulaḥ
nārikelair asaṃkhyeyaiś campakair bakulāvṛtaiḥ // BrP_51.33

aśokaiḥ karṇikāraiś ca puṃnāgair nāgakesaraiḥ
pāṭalāmrātasaralaiś candanair devadārubhiḥ // BrP_51.34

nyagrodhāśvatthakhadiraiḥ pārijātaiḥ sahārjunaiḥ
hintālaiś caiva tālaiś ca śiṃśapair badarais tathā // BrP_51.35

karañjair lakucaiḥ plakṣaiḥ panasair bilvadhātukaiḥ
anyair bahuvidhair vṛkṣaiḥ śobhitaḥ samalaṃkṛtaḥ // BrP_51.36

āṣāḍhasya site pakṣe pañcamyāṃ pitṛdaivate
ṛkṣe neṣyanti nas tatra nītvā sapta dināni vai // BrP_51.37

maṇḍape sthāpayiṣyanti suveśyābhiḥ suśobhanaiḥ
krīḍāviśeṣabahulair nṛtyagītamanoharaiḥ // BrP_51.38

cāmaraiḥ svarṇadaṇḍaiś ca vyajanai ratnabhūṣaṇaiḥ
vījayantas tathāsmabhyaṃ sthāpayiṣyanti maṅgalāḥ // BrP_51.39

brahmacārī yatiś caiva snātakāś ca dvijottamāḥ
vānaprasthā gṛhasthāś ca siddhāś cānye ca brāhmaṇāḥ // BrP_51.40

nānāvarṇapadaiḥ stotrair ṛgyajuḥsāmanisvanaiḥ
kariṣyanti stutiṃ rājan rāmakeśavayoḥ punaḥ // BrP_51.41

tataḥ stutvā ca dṛṣṭvā ca saṃpraṇamya ca bhaktitaḥ
naro varṣāyutaṃ divyaṃ śrīmaddharipure vaset // BrP_51.42

pūjyamāno 'psarobhiś ca gandharvair gītanisvanaiḥ
harer anucaras tatra krīḍate keśavena vai // BrP_51.43

vimānenārkavarṇena ratnahāreṇa bhrājatā
sarvakāmair mahābhogais tiṣṭhate bhuvanottame // BrP_51.44

tapaḥkṣayādihāgatya manuṣyo brāhmaṇo bhavet
koṭīdhanapatiḥ śrīmāṃś caturvedī bhaved dhruvam // BrP_51.45

brahmovāca

evaṃ tasmai varaṃ dattvā kṛtvā ca samayaṃ hariḥ
jagāmādarśanaṃ viprāḥ sahito viśvakarmaṇā // BrP_51.46

sa tu rājā tadā hṛṣṭo romāñcitatanūruhaḥ
kṛtakṛtyam ivātmānaṃ mene saṃdarśanād dhareḥ // BrP_51.47

tataḥ kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca varapradām
rathair vimānasaṃkāśair maṇikāñcanacitritaiḥ // BrP_51.48

saṃvāhya tās tadā rājā mahāmaṅgalaniḥsvanaiḥ
ānayām āsa matimān sāmātyaḥ sapurohitaḥ // BrP_51.49

nānāvāditranirghoṣair nānāvedasvanaiḥ śubhaiḥ
saṃsthāpya ca śubhe deśe pavitre sumanohare // BrP_51.50

tataḥ śubhatithau kāle nakṣatre śubhalakṣaṇe
pratiṣṭhāṃ kārayām āsa sumuhūrte dvijaiḥ saha // BrP_51.51

yathoktena vidhānena vidhidṛṣṭena karmaṇā
ācāryānumatenaiva sarvaṃ kṛtvā mahīpatiḥ // BrP_51.52

ācāryāya tadā dattvā dakṣiṇāṃ vidhivat prabhuḥ
ṛtvigbhyaś ca vidhānena tathānyebhyo dhanaṃ dadau // BrP_51.53

kṛtvā pratiṣṭhāṃ vidhivat prāsāde bhavanottame
sthāpayām āsa tān sarvān vidhidṛṣṭena karmaṇā // BrP_51.54

tataḥ saṃpūjya vidhinā nānāpuṣpaiḥ sugandhibhiḥ
suvarṇamaṇimuktādyair nānāvastraiḥ suśobhanaiḥ // BrP_51.55

ratnaiś ca vividhair divyair āsanair grāmapattanaiḥ
dadau cānyān sa viṣayān purāṇi nagarāṇi ca // BrP_51.56

evaṃ bahuvidhaṃ dattvā rājyaṃ kṛtvā yathocitam
iṣṭvā ca vividhair yajñair dattvā dānāny anekaśaḥ // BrP_51.57

kṛtakṛtyas tato rājā tyaktasarvaparigrahaḥ
jagāma paramaṃ sthānaṃ tad viṣṇoḥ paramaṃ padam // BrP_51.58

evaṃ mayā muniśreṣṭhāḥ kathito vo nṛpottamaḥ
kṣetrasya caiva māhātmyaṃ kim anyac chrotum icchatha // BrP_51.59

viṣṇur uvāca

śrutvaivaṃ vacanaṃ tasya brahmaṇo 'vyaktajanmanaḥ
āścaryaṃ menire viprāḥ papracchuś ca punar mudā // BrP_51.60

munaya ūcuḥ

kasmin kāle suraśreṣṭha gantavyaṃ puruṣottamam
vidhinā kena kartavyaṃ pañcatīrtham iti prabho // BrP_51.61

ekaikasya ca tīrthasya snānadānasya yat phalam
devatāprekṣaṇe caiva brūhi sarvaṃ pṛthak pṛthak // BrP_51.62

brahmovāca

nirāhāraḥ kurukṣetre pādenaikena yas tapet
jitendriyo jitakrodhaḥ saptasaṃvatsarāyutam // BrP_51.63

dṛṣṭvā sadā jyeṣṭhaśukladvādaśyāṃ puruṣottamam
kṛtopavāsaḥ prāpnoti tato 'dhikataraṃ phalam // BrP_51.64

tasmāj jyeṣṭhe muniśreṣṭhāḥ prayatnena susaṃyataiḥ
svargalokepsuviprādyair draṣṭavyaḥ puruṣottamaḥ // BrP_51.65

pañcatīrthaṃ tu vidhivat kṛtvā jyeṣṭhe narottamaḥ
śuklapakṣasya dvādaśyāṃ paśyet taṃ puruṣottamam // BrP_51.66

ye paśyanty avyayaṃ devaṃ dvādaśyāṃ puruṣottamam
te viṣṇulokam āsādya na cyavante kadācana // BrP_51.67

tasmāj jyeṣṭhe prayatnena gantavyaṃ bho dvijottamāḥ
kṛtvā tasmin pañcatīrthaṃ draṣṭavyaḥ puruṣottamaḥ // BrP_51.68

sudūrastho 'pi yo bhaktyā kīrtayet puruṣottamam
ahany ahani śuddhātmā so 'pi viṣṇupuraṃ vrajet // BrP_51.69

yātrāṃ karoti kṛṣṇasya śraddhayā yaḥ samāhitaḥ
sarvapāpavinirmukto viṣṇulokaṃ vrajen naraḥ // BrP_51.70

cakraṃ dṛṣṭvā harer dūrāt prāsādopari saṃsthitam
sahasā mucyate pāpān naro bhaktyā praṇamya tat // BrP_51.71

brahmovāca

āsīt kalpe muniśreṣṭhāḥ saṃpravṛtte mahākṣaye
naṣṭe 'rkacandre pavane naṣṭe sthāvarajaṅgame // BrP_52.1

udite pralayāditye pracaṇḍe ghanagarjite
vidyudutpātasaṃghātaiḥ saṃbhagne taruparvate // BrP_52.2

loke ca saṃhṛte sarve mahadulkānibarhaṇe
śuṣkeṣu sarvatoyeṣu saraḥsu ca saritsu ca // BrP_52.3

tataḥ saṃvartako vahnir vāyunā saha bho dvijāḥ
lokaṃ tu prāviśat sarvam ādityair upaśobhitam // BrP_52.4

paścāt sa pṛthivīṃ bhittvā praviśya ca rasātalam
devadānavayakṣāṇāṃ bhayaṃ janayate mahat // BrP_52.5

nirdahan nāgalokaṃ ca yac ca kiṃcit kṣitāv iha
adhastān muniśārdūlāḥ sarvaṃ nāśayate kṣaṇāt // BrP_52.6

tato yojanaviṃśānāṃ sahasrāṇi śatāni ca
nirdahaty āśugo vāyuḥ sa ca saṃvartako 'nalaḥ // BrP_52.7

sadevāsuragandharvaṃ sayakṣoragarākṣasam
tato dahati saṃdīptaḥ sarvam eva jagat prabhuḥ // BrP_52.8

pradīpto 'sau mahāraudraḥ kalpāgnir iti saṃśrutaḥ
mahājvālo mahārciṣmān saṃpradīptamahāsvanaḥ // BrP_52.9

sūryakoṭipratīkāśo jvalann iva sa tejasā
trailokyaṃ cādahat tūrṇaṃ sasurāsuramānuṣam // BrP_52.10

evaṃvidhe mahāghore mahāpralayadāruṇe
ṛṣiḥ paramadharmātmā dhyānayogaparo 'bhavat // BrP_52.11

ekaḥ saṃtiṣṭhate viprā mārkaṇḍeyeti viśrutaḥ
mohapāśair nibaddho 'sau kṣuttṛṣṇākulitendriyāḥ // BrP_52.12

sa dṛṣṭvā taṃ mahāvahniṃ śuṣkakaṇṭhauṣṭhatālukaḥ
tṛṣṇārtaḥ praskhalan viprās tadāsau bhayavihvalaḥ // BrP_52.13

babhrāma pṛthivīṃ sarvāṃ kāṃdiśīko vicetanaḥ
trātāraṃ nādhigacchan vai itaś cetaś ca dhāvati // BrP_52.14

na lebhe ca tadā śarma yatra viśrāmyatā dvijāḥ
karomi kiṃ na jānāmi yasyāhaṃ śaraṇaṃ vraje // BrP_52.15

kathaṃ paśyāmi taṃ devaṃ puruṣeśaṃ sanātanam
iti saṃcintayan devam ekāgreṇa sanātanam // BrP_52.16

prāptavāṃs tat padaṃ divyaṃ mahāpralayakāraṇam
puruṣeśam iti khyātaṃ vaṭarājaṃ sanātanam // BrP_52.17

tvarāyukto muniś cāsau nyagrodhasyāntikaṃ yayau
āsādya taṃ muniśreṣṭhās tasya mūle samāviśat // BrP_52.18

na kālāgnibhayaṃ tatra na cāṅgārapravarṣaṇam
na saṃvartāgamas tatra na ca vajrāśanis tathā // BrP_52.19

brahmovāca

tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ
samuttasthur mahāmeghā nabhasy adbhutadarśanāḥ // BrP_53.1

kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ
kecit kiñjalkasaṃkāśāḥ kecit pītāḥ payodharāḥ // BrP_53.2

kecid dharitasaṃkāśāḥ kākāṇḍasaṃnibhās tathā
kecit kamalapattrābhāḥ kecid dhiṅgulasaṃnibhāḥ // BrP_53.3

kecit puravarākārāḥ kecid girivaropamāḥ
kecid añjanasaṃkāśāḥ kecin marakataprabhāḥ // BrP_53.4

vidyunmālāpinaddhāṅgāḥ samuttasthur mahāghanāḥ
ghorarūpā mahābhāgā ghorasvananināditāḥ // BrP_53.5

tato jaladharāḥ sarve samāvṛṇvan nabhastalam
tair iyaṃ pṛthivī sarvā saparvatavanākarā // BrP_53.6

āpūritā diśaḥ sarvāḥ salilaughapariplutāḥ
tatas te jaladā ghorā vāriṇā munisattamāḥ // BrP_53.7

sarvataḥ plāvayām āsuś coditāḥ parameṣṭhinā
varṣamāṇā mahātoyaṃ pūrayanto vasuṃdharām // BrP_53.8

sughoram aśivaṃ raudraṃ nāśayanti sma pāvakam
tato dvādaśa varṣāṇi payodāḥ samupaplave // BrP_53.9

dhārābhiḥ pūrayanto vai codyamānā mahātmanā
tataḥ samudrāḥ svāṃ velām atikrāmanti bho dvijāḥ // BrP_53.10

parvatāś ca vyaśīryanta mahī cāpsu nimajjati
sarvataḥ sumahābhrāntās te payodā nabhastalam // BrP_53.11

saṃveṣṭayitvā naśyanti vāyuvegasamāhatāḥ
tatas taṃ mārutaṃ ghoraṃ sa viṣṇur munisattamāḥ // BrP_53.12

ādipadmālayo devaḥ pītvā svapiti bho dvijāḥ
tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame // BrP_53.13

naṣṭe devāsuranare yakṣarākṣasavarjite
tato muniḥ sa viśrānto dhyātvā ca puruṣottamam // BrP_53.14

dadarśa cakṣur unmīlya jalapūrṇāṃ vasuṃdharām
nāpaśyat taṃ vaṭaṃ norvīṃ na digādi na bhāskaram // BrP_53.15

na candrārkāgnipavanaṃ na devāsurapannagam
tasminn ekārṇave ghore tamobhūte nirāśraye // BrP_53.16

nimajjan sa tadā viprāḥ saṃtartum upacakrame
babhrāmāsau muniś cārta itaś cetaś ca saṃplavan // BrP_53.17

nimamajja tadā viprās trātāraṃ nādhigacchati
evaṃ taṃ vihvalaṃ dṛṣṭvā kṛpayā puruṣottamaḥ
provāca muniśārdūlās tadā dhyānena toṣitaḥ // BrP_53.18

śrībhagavān uvāca

vatsa śrānto 'si bālas tvaṃ bhaktatra mama suvrata
āgacchāgaccha śīghraṃ tvaṃ mārkaṇḍeya mamāntikam // BrP_53.19

mā tvayaiva ca bhetavyaṃ saṃprāpto 'si mamāgrataḥ
mārkaṇḍeya mune dhīra bālas tvaṃ śramapīḍitaḥ // BrP_53.20

brahmovāca

tasya tad vacanaṃ śrutvā muniḥ paramakopitaḥ
uvāca sa tadā viprā vismitaś cābhavan muhuḥ // BrP_53.21

mārkaṇḍeya uvāca

ko 'yaṃ nāmnā kīrtayati tapaḥ paribhavann iva
bahuvarṣasahasrākhyaṃ dharṣayann iva me vapuḥ // BrP_53.22

na hy eṣa samudācāro deveṣv api samāhitaḥ
māṃ brahmā sa ca deveśo dīrghāyur iti bhāṣate // BrP_53.23

kas tapo ghoraśiraso mamādya tyaktajīvitaḥ
mārkaṇḍeyeti coktvā manmṛtyuṃ gantum ihecchati // BrP_53.24

brahmovāca

evam uktvā tadā viprāś cintāviṣṭo 'bhavan muniḥ
kiṃ svapno 'yaṃ mayā dṛṣṭaḥ kiṃ vā moho 'yam āgataḥ // BrP_53.25

itthaṃ cintayatas tasya utpannā duḥkhahā matiḥ
vrajāmi śaraṇaṃ devaṃ bhaktyāhaṃ puruṣottamam // BrP_53.26

sa gatvā śaraṇaṃ devaṃ munis tadgatamānasaḥ
dadarśa taṃ vaṭaṃ bhūyo viśālaṃ salilopari // BrP_53.27

śākhāyāṃ tasya sauvarṇaṃ vistīrṇāyāṃ mahādbhutam
ruciraṃ divyaparyaṅkaṃ racitaṃ viśvakarmaṇā // BrP_53.28

vajravaidūryaracitaṃ maṇividrumaśobhitam
padmarāgādibhir juṣṭaṃ ratnair anyair alaṃkṛtam // BrP_53.29

nānāstaraṇasaṃvītaṃ nānāratnopaśobhitam
nānāścaryasamāyuktaṃ prabhāmaṇḍalamaṇḍitam // BrP_53.30

tasyopari sthitaṃ devaṃ kṛṣṇaṃ bālavapurdharam
sūryakoṭipratīkāśaṃ dīpyamānaṃ suvarcasam // BrP_53.31

caturbhujaṃ sundarāṅgaṃ padmapattrāyatekṣaṇam
śrīvatsavakṣasaṃ devaṃ śaṅkhacakragadādharam // BrP_53.32

vanamālāvṛtoraskaṃ divyakuṇḍaladhāriṇam
hārabhārārpitagrīvaṃ divyaratnavibhūṣitam // BrP_53.33

dṛṣṭvā tadā munir devaṃ vismayotphullalocanaḥ
romāñcitatanur devaṃ praṇipatyedam abravīt // BrP_53.34

mārkaṇḍeya uvāca

aho caikārṇave ghore vinaṣṭe sacarācare
katham eko hy ayaṃ bālas tiṣṭhaty atra sunirbhayaḥ // BrP_53.35

brahmovāca

bhūtaṃ bhavyaṃ bhaviṣyaṃ ca jānann api mahāmuniḥ
na bubodha tadā devaṃ māyayā tasya mohitaḥ
yadā na bubudhe cainaṃ tadā khedād uvāca ha // BrP_53.36

mārkaṇḍeya uvāca

vṛthā me tapaso vīryaṃ vṛthā jñānaṃ vṛthā kriyā
vṛthā me jīvitaṃ dīrghaṃ vṛthā mānuṣyam eva ca // BrP_53.37

yo 'haṃ suptaṃ na jānāmi paryaṅke divyabālakam // BrP_53.38

brahmovāca

evaṃ saṃcintayan vipraḥ plavamāno vicetanaḥ
trāṇārthaṃ vihvalaś cāsau nirvedaṃ gatavāṃs tadā // BrP_53.39

tato bālārkasaṃkāśaṃ svamahimnā vyavasthitam
sarvatejomayaṃ viprā na śaśākābhivīkṣitum // BrP_53.40

dṛṣṭvā taṃ munim āyāntaṃ sa bālaḥ prahasann iva
provāca muniśārdūlās tadā meghaughanisvanaḥ // BrP_53.41

śrībhagavān uvāca

vatsa jānāmi śrāntaṃ tvāṃ trāṇārthaṃ mām upasthitam
śarīraṃ viśa me kṣipraṃ viśrāmas te mayoditaḥ // BrP_53.42

brahmovāca

śrutvā sa vacanaṃ tasya kiṃcin novāca mohitaḥ
viveśa vadanaṃ tasya vivṛtaṃ cāvaśo muniḥ // BrP_53.43

brahmovāca

sa praviśyodare tasya bālasya munisattamaḥ
dadarśa pṛthivīṃ kṛtsnāṃ nānājanapadair vṛtām // BrP_54.1

lavaṇekṣusurāsarpirdadhidugdhajalodadhīn
dadarśa tān samudrāṃś ca jambu plakṣaṃ ca śālmalam // BrP_54.2

kuśaṃ krauñcaṃ ca śākaṃ ca puṣkaraṃ ca dadarśa saḥ
bhāratādīni varṣāṇi tathā sarvāṃś ca parvatān // BrP_54.3

meruṃ ca sarvaratnāḍhyaṃ apaśyat kanakācalam
nānāratnānvitaiḥ śṛṅgair bhūṣitaṃ bahukandaram // BrP_54.4

nānāmunijanākīrṇaṃ nānāvṛkṣavanākulam
nānāsattvasamāyuktaṃ nānāścaryasamanvitam // BrP_54.5

vyāghraiḥ siṃhair varāhaiś ca cāmarair mahiṣair gajaiḥ
mṛgaiḥ śākhāmṛgaiś cānyair bhūṣitaṃ sumanoharam // BrP_54.6

śakrādyair vividhair devaiḥ siddhacāraṇapannagaiḥ
muniyakṣāpsarobhiś ca vṛtaiś cānyaiḥ surālayaiḥ // BrP_54.7

brahmovāca

evaṃ sumeruṃ śrīmantam apaśyan munisattamaḥ
paryaṭan sa tadā vipras tasya bālasya codare // BrP_54.8

himavantaṃ hemakūṭaṃ niṣadhaṃ gandhamādanam
śvetaṃ ca durdharaṃ nīlaṃ kailāsaṃ mandaraṃ girim // BrP_54.9

mahendraṃ malayaṃ vindhyaṃ pāriyātraṃ tathārbudam
sahyaṃ ca śuktimantaṃ ca mainākaṃ vakraparvatam // BrP_54.10

etāś cānyāś ca bahavo yāvantaḥ pṛthivīdharāḥ
tatas tāṃs tu muniśreṣṭhāḥ so 'paśyad ratnabhūṣitān // BrP_54.11

kurukṣetraṃ ca pāñcālān matsyān madrān sakekayān
bāhlīkān śūrasenāṃś ca kāśmīrāṃs taṅgaṇān khasān // BrP_54.12

pārvatīyān kirātāṃś ca karṇaprāvaraṇān marūn
antyajān antyajātīṃś ca so 'paśyat tasya codare // BrP_54.13

mṛgāñ śākhāmṛgān siṃhān varāhān sṛmarāñ śaśān
gajāṃś cānyāṃs tathā sattvān so 'paśyat tasya codare // BrP_54.14

pṛthivyāṃ yāni tīrthāni grāmāś ca nagarāṇi ca
kṛṣigorakṣavāṇijyaṃ krayavikrayaṇaṃ tathā // BrP_54.15

śakrādīn vibudhāñ śreṣṭhāṃs tathānyāṃś ca divaukasaḥ
gandharvāpsaraso yakṣān ṛṣīṃś caiva sanātanān // BrP_54.16

daityadānavasaṃghāṃś ca nāgāṃś ca munisattamāḥ
siṃhikātanayāṃś caiva ye cānye suraśatravaḥ // BrP_54.17

yat kiṃcit tena loke 'smin dṛṣṭapūrvaṃ carācaram
apaśyat sa tadā sarvaṃ tasya kukṣau dvijottamāḥ // BrP_54.18

athavā kiṃ bahūktena kīrtitena punaḥ punaḥ
brahmādistambaparyantaṃ yat kiṃcit sacarācaram // BrP_54.19

bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca dvijottamāḥ
mahar janas tapaḥ satyam atalaṃ vitalaṃ tathā // BrP_54.20

pātālaṃ sutalaṃ caiva vitalaṃ ca rasātalam
mahātalaṃ ca brahmāṇḍam apaśyat tasya codare // BrP_54.21

avyāhatā gatis tasya tadābhūd dvijasattamāḥ
prasādāt tasya devasya smṛtilopaś ca nābhavat // BrP_54.22

bhramamāṇas tadā kukṣau kṛtsnaṃ jagad idaṃ dvijāḥ
nāntaṃ jagāma dehasya tasya viṣṇoḥ kadācana // BrP_54.23

yadāsau nāgataś cāntaṃ tasya dehasya bho dvijāḥ
tadā taṃ varadaṃ devaṃ śaraṇaṃ gatavān muniḥ // BrP_54.24

tato 'sau sahasā viprā vāyuvegena niḥsṛtaḥ
mahātmano mukhāt tasya vivṛtāt puruṣasya saḥ // BrP_54.25

brahmovāca

sa niṣkramyodarāt tasya bālasya munisattamāḥ
punaś caikārṇavām urvīm apaśyaj janavarjitām // BrP_55.1

pūrvadṛṣṭaṃ ca taṃ devaṃ dadarśa śiśurūpiṇam
śākhāyāṃ vaṭavṛkṣasya paryaṅkopari saṃsthitam // BrP_55.2

śrīvatsavakṣasaṃ devaṃ pītavastraṃ caturbhujam
jagad ādāya tiṣṭhantaṃ padmapattrāyatekṣaṇam // BrP_55.3

so 'pi taṃ munim āyāntaṃ plavamānam acetanam
dṛṣṭvā mukhād viniṣkrāntaṃ provāca prahasann iva // BrP_55.4

śrībhagavān uvāca

kaccit tvayoṣitaṃ vatsa viśrāntaṃ ca mamodare
bhramamāṇaś ca kiṃ tatra āścaryaṃ dṛṣṭavān asi // BrP_55.5

bhakto 'si me muniśreṣṭha śrānto 'si ca mamāśritaḥ
tena tvām upakārāya saṃbhāṣe paśya mām iha // BrP_55.6

brahmovāca

śrutvā sa vacanaṃ tasya saṃprahṛṣṭatanūruhaḥ
dadarśa taṃ suduṣprekṣaṃ ratnair divyair alaṃkṛtam // BrP_55.7

prasannā nirmalā dṛṣṭir muhūrtāt tasya bho dvijāḥ
prasādāt tasya devasya prādurbhūtā punar navā // BrP_55.8

raktāṅgulitalau pādau tatas tasya surārcitau
praṇamya śirasā viprā harṣagadgadayā girā // BrP_55.9

kṛtāñjalis tadā hṛṣṭo vismitaś ca punaḥ punaḥ
dṛṣṭvā taṃ paramātmānaṃ saṃstotum upacakrame // BrP_55.10

mārkaṇḍeya uvāca

devadeva jagannātha māyābālavapurdhara
trāhi māṃ cārupadmākṣa duḥkhitaṃ śaraṇāgatam // BrP_55.11

saṃtapto 'smi suraśreṣṭha saṃvartākhyena vahninā
aṅgāravarṣabhītaṃ ca trāhi māṃ puruṣottama // BrP_55.12

śoṣitaś ca pracaṇḍena vāyunā jagadāyunā
vihvalo 'haṃ tathā śrāntas trāhi māṃ puruṣottama // BrP_55.13

tāpitaś ca taśāmātyaiḥ pralayāvartakādibhiḥ
na śāntim adhigacchāmi trāhi māṃ puruṣottama // BrP_55.14

tṛṣitaś ca kṣudhāviṣṭo duḥkhitaś ca jagatpate
trātāraṃ nātra paśyāmi trāhi māṃ puruṣottama // BrP_55.15

asminn ekārṇave ghore vinaṣṭe sacarācare
na cāntam adhigacchāmi trāhi māṃ puruṣottama // BrP_55.16

tavodare ca deveśa mayā dṛṣṭaṃ carācaram
vismito 'haṃ viṣaṇṇaś ca trāhi māṃ puruṣottama // BrP_55.17

saṃsāre 'smin nirālambe prasīda puruṣottama
prasīda vibudhaśreṣṭha prasīda vibudhapriya // BrP_55.18

prasīda vibudhāṃ nātha prasīda vibudhālaya
prasīda sarvalokeśa jagatkāraṇakāraṇa // BrP_55.19

prasīda sarvakṛd deva prasīda mama bhūdhara
prasīda salilāvāsa prasīda madhusūdana // BrP_55.20

prasīda kamalākānta prasīda tridaśeśvara
prasīda kaṃsakeśīghna prasīdāriṣṭanāśana // BrP_55.21

prasīda kṛṣṇa daityaghna prasīda danujāntaka
prasīda mathurāvāsa prasīda yadunandana // BrP_55.22

prasīda śakrāvaraja prasīda varadāvyaya
tvaṃ mahī tvaṃ jalaṃ deva tvam agnis tvaṃ samīraṇaḥ // BrP_55.23

tvaṃ nabhas tvaṃ manaś caiva tvam ahaṃkāra eva ca
tvaṃ buddhiḥ prakṛtiś caiva sattvādyās tvaṃ jagatpate // BrP_55.24

puruṣas tvaṃ jagadvyāpī puruṣād api cottamaḥ
tvam indriyāṇi sarvāṇi śabdādyā viṣayāḥ prabho // BrP_55.25

tvaṃ dikpālāś ca dharmāś ca vedā yajñāḥ sadakṣiṇāḥ
tvam indras tvaṃ śivo devas tvaṃ havis tvaṃ hutāśanaḥ // BrP_55.26

tvaṃ yamaḥ pitṛrāṭ deva tvaṃ rakṣodhipatiḥ svayam
varuṇas tvam apāṃ nātha tvaṃ vāyus tvaṃ dhaneśvaraḥ // BrP_55.27

tvam īśānas tvam anantas tvaṃ gaṇeśaś ca ṣaṇmukhaḥ
vasavas tvaṃ tathā rudrās tvam ādityāś ca khecarāḥ // BrP_55.28

dānavās tvaṃ tathā yakṣās tvaṃ daityāḥ samarudgaṇāḥ
siddhāś cāpsaraso nāgā gandharvās tvaṃ sacāraṇāḥ // BrP_55.29

pitaro vālakhilyāś ca prajānāṃ patayo 'cyuta
munayas tvam ṛṣigaṇās tvam aśvinau niśācarāḥ // BrP_55.30

anyāś ca jātayas tvaṃ hi yat kiṃcij jīvasaṃjñitam
kiṃ cātra bahunoktena brahmādistambagocaram // BrP_55.31

bhūtaṃ bhavyaṃ bhaviṣyaṃ ca tvaṃ jagat sacarācaram
yat te rūpaṃ paraṃ deva kūṭastham acalaṃ dhruvam // BrP_55.32

brahmādyās tan na jānanti katham anye 'lpamedhasaḥ
deva śuddhasvabhāvo 'si nityas tvaṃ prakṛteḥ paraḥ // BrP_55.33

avyaktaḥ śāśvato 'nantaḥ sarvavyāpī maheśvaraḥ
tvam ākāśaḥ paraḥ śānto ajas tvaṃ vibhur avyayaḥ // BrP_55.34

evaṃ tvāṃ nirguṇaṃ stotuṃ kaḥ śaknoti nirañjanam
stuto 'si yan mayā deva vikalenālpacetasā
tat sarvaṃ devadeveśa kṣantum arhasi cāvyaya // BrP_55.35

brahmovāca

itthaṃ stutas tadā tena mārkaṇḍeyena bho dvijāḥ
prītaḥ provāca bhagavān meghagambhīrayā girā // BrP_56.1

śrībhagavān uvāca

brūhi kāmaṃ muniśreṣṭha yat te manasi vartate
dadāmi sarvaṃ viprarṣe matto yad abhivāñchasi // BrP_56.2

brahmovāca

śrutvā sa vacanaṃ viprāḥ śiśos tasya mahātmanaḥ
uvāca paramaprīto munis tadgatamānasaḥ // BrP_56.3

mārkaṇḍeya uvāca

jñātum icchāmi deva tvāṃ māyāṃ vai tava cottamām
tvatprasādāc ca deveśa smṛtir na parihīyate // BrP_56.4

drutam antaḥ śarīreṇa satataṃ paryavartitam
icchāmi puṇḍarīkākṣa jñātuṃ tvām aham avyayam // BrP_56.5

iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate
pītvā jagad idaṃ sarvam etad ākhyātum arhasi // BrP_56.6

kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha
kiyantaṃ ca tvayā kālam iha stheyam ariṃdama // BrP_56.7

jñātum icchāmi deveśa brūhi sarvam aśeṣataḥ
tvattaḥ kamalapattrākṣa vistareṇa yathātatham
mahad etad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho // BrP_56.8

brahmovāca

ity uktaḥ sa tadā tena devadevo mahādyutiḥ
sāntvayan sa tadā vākyam uvāca vadatāṃ varaḥ // BrP_56.9

śrībhagavān uvāca

kāmaṃ devāś ca māṃ vipra nahi jānanti tattvataḥ
tava prītyā pravakṣyāmi yathedaṃ visṛjāmy aham // BrP_56.10

pitṛbhakto 'si viprarṣe mām eva śaraṇaṃ gataḥ
tato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat // BrP_56.11

āpo nārā iti purā saṃjñākarma kṛtaṃ mayā
tena nārāyaṇo 'smy ukto mama tās tv ayanaṃ sadā // BrP_56.12

ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ
vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama // BrP_56.13

ahaṃ viṣṇur ahaṃ brahmā śakraś cāpi surādhipaḥ
ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā // BrP_56.14

ahaṃ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ
ahaṃ dhātā vidhātā ca yajñaś cāhaṃ dvijottama // BrP_56.15

agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane
dyaur mūrdhā khaṃ diśaḥ śrotre tathāpaḥ svedasaṃbhavāḥ // BrP_56.16

sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ
mayā kratuśatair iṣṭaṃ bahubhiś cāptadakṣiṇaiḥ // BrP_56.17

yajante vedaviduṣo māṃ devayajane sthitam
pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ // BrP_56.18

yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ
catuḥsamudraparyantāṃ merumandarabhūṣaṇām // BrP_56.19

śeṣo bhūtvāham eko hi dhārayāmi vasuṃdharām
vārāhaṃ rūpam āsthāya mameyaṃ jagatī purā // BrP_56.20

majjamānā jale vipra vīryeṇāsmi samuddhṛtā
agniś ca vāḍavo vipra bhūtvāhaṃ dvijasattama // BrP_56.21

pibāmy apaḥ samāviṣṭas tāś caiva visṛjāmy aham
brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ // BrP_56.22

pādau śūdrā bhavantīme vikrameṇa krameṇa ca
ṛgvedaḥ sāmavedaś ca yajurvedas tv atharvaṇaḥ // BrP_56.23

mattaḥ prādurbhavanty ete mām eva praviśanti ca
yatayaḥ śāntiparamā yatātmāno bubhutsavaḥ // BrP_56.24

kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ
sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ // BrP_56.25

mām eva satataṃ viprāś cintayanta upāsate
ahaṃ saṃvartako jyotir ahaṃ saṃvartako 'nalaḥ // BrP_56.26

ahaṃ saṃvartakaḥ sūryas tv ahaṃ saṃvartako 'nilaḥ
tārārūpāṇi dṛśyante yāny etāni nabhastale // BrP_56.27

mama vai romakūpāṇi viddhi tvaṃ dvijasattama
ratnākarāḥ samudrāś ca sarva eva caturdiśaḥ // BrP_56.28

vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me
kāmaḥ krodhaś ca harṣaś ca bhayaṃ mohas tathaiva ca // BrP_56.29

mamaiva viddhi rūpāṇi sarvāṇy etāni sattama
prāpnuvanti narā vipra yat kṛtvā karma śobhanam // BrP_56.30

satyaṃ dānaṃ tapaś cogram ahiṃsāṃ sarvajantuṣu
madvidhānena vihitā mama dehavicāriṇaḥ // BrP_56.31

mayābhibhūtavijñānāś ceṣṭayanti na kāmataḥ
samyag vedam adhīyānā yajanto vividhair makhaiḥ // BrP_56.32

śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ
prāptuṃ śakyo na caivāhaṃ narair duṣkṛtakarmabhiḥ // BrP_56.33

lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ
tan māṃ mahāphalaṃ viddhi narāṇāṃ bhāvitātmanām // BrP_56.34

suduṣprāpaṃ vimūḍhānāṃ māṃ kuyoganiṣeviṇām
yadā yadā hi dharmasya glānir bhavati sattama // BrP_56.35

abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham
daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ // BrP_56.36

rākṣasāś cāpi loke 'smin yadotpatsyanti dāruṇāḥ
tadāhaṃ saṃprasūyāmi gṛheṣu puṇyakarmaṇām // BrP_56.37

praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmy aham
sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān // BrP_56.38

sthāvarāṇi ca bhūtāni saṃharāmy ātmamāyayā
karmakāle punar deham anucintya sṛjāmy aham // BrP_56.39

āviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt
śvetaḥ kṛtayuge dharmaḥ śyāmas tretāyuge mama // BrP_56.40

rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā
trayo bhāgā hy adharmasya tasmin kāle bhavanti ca // BrP_56.41

antakāle ca saṃprāpte kālo bhūtvātidāruṇaḥ
trailokyaṃ nāśayāmy ekaḥ sarvaṃ sthāvarajaṅgamam // BrP_56.42

ahaṃ tridharmā viśvātmā sarvalokasukhāvahaḥ
abhinnaḥ sarvago 'nanto hṛṣīkeśa urukramaḥ // BrP_56.43

kālacakraṃ nayāmy eko brahmarūpaṃ mamaiva tat
śamanaṃ sarvabhūtānāṃ sarvabhūtakṛtodyamam // BrP_56.44

evaṃ praṇihitaḥ samyaṅ mamātmā munisattama
sarvabhūteṣu viprendra na ca māṃ vetti kaścana // BrP_56.45

sarvaloke ca māṃ bhaktāḥ pūjayanti ca sarvaśaḥ
yac ca kiṃcit tvayā prāptaṃ mayi kleśātmakaṃ dvija // BrP_56.46

sukhodayāya tat sarvaṃ śreyase ca tavānagha
yac ca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam // BrP_56.47

vihitaḥ sarva evāsau mayātmā bhūtabhāvanaḥ
ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ // BrP_56.48

yāvad yugānāṃ viprarṣe sahasraṃ parivartate
tāvat svapimi viśvātmā sarvaviśvāni mohayan // BrP_56.49

evaṃ sarvam ahaṃ kālam ihāse munisattama
aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate // BrP_56.50

mayā ca datto viprendra varas te brahmarūpiṇā
asakṛt parituṣṭena viprarṣigaṇapūjita // BrP_56.51

sarvam ekārṇavaṃ kṛtvā naṣṭe sthāvarajaṅgame
nirgato 'si mayājñātas tatas te darśitaṃ jagat // BrP_56.52

abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama
dṛṣṭvā lokaṃ samastaṃ hi vismito nāvabudhyase // BrP_56.53

tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā
ākhyātas te mayā cātmā durjñeyo hi surāsuraiḥ // BrP_56.54

yāvat sa bhagavān brahmā na budhyeta mahātapāḥ
tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham // BrP_56.55

tato vibuddhe tasmiṃs tu sarvalokapitāmahe
eko bhūtāni srakṣyāmi śarīrāṇi dvijottama // BrP_56.56

ākāśaṃ pṛthivīṃ jyotir vāyuḥ salilam eva ca
loke yac ca bhavet kiṃcid iha sthāvarajaṅgamam // BrP_56.57

brahmovāca

evam uktvā tadā viprāḥ punas taṃ prāha mādhavaḥ
pūrṇe yugasahasre tu meghagambhīranisvanaḥ // BrP_56.58

śrībhagavān uvāca

mune brūhi yadarthaṃ māṃ stutavān paramārthataḥ
varaṃ vṛṇīṣva yac chreṣṭhaṃ dadāmi nacirād aham // BrP_56.59

āyuṣmān asi devānāṃ madbhakto 'si dṛḍhavrataḥ
tena tvam asi viprendra punar dīrghāyur āpnuhi // BrP_56.60

brahmovāca

śrutvā vāṇīṃ śubhāṃ tasya vilokya sa tadā punaḥ
mūrdhnā nipatya sahasā praṇamya punar abravīt // BrP_56.61

mārkaṇḍeya uvāca

dṛṣṭaṃ paraṃ hi deveśa tava rūpaṃ dvijottama
moho 'yaṃ vigataḥ satyaṃ tvayi dṛṣṭe tu me hare // BrP_56.62

evam evam ahaṃ nātha iccheyaṃ tvatprasādataḥ
lokānāṃ ca hitārthāya nānābhāvapraśāntaye // BrP_56.63

śaivabhāgavatānāṃ ca vādārthapratiṣedhakam
asmin kṣetravare puṇye nirmale puruṣottame // BrP_56.64

śivasyāyatanaṃ deva karomi paramaṃ mahat
pratiṣṭheya tathā tatra tava sthāne ca śaṃkaram // BrP_56.65

tato jñāsyanti loke 'sminn ekamūrtī harīśvarau
pratyuvāca jagannāthaḥ sa punas taṃ mahāmunim // BrP_56.66

śrībhagavān uvāca

yad etat paramaṃ devaṃ kāraṇaṃ bhuvaneśvaram
liṅgam ārādhanārthāya nānābhāvapraśāntaye // BrP_56.67

mamādiṣṭena viprendra kuru śīghraṃ śivālayam
tatprabhāvāc chivaloke tiṣṭha tvaṃ ca tathākṣayam // BrP_56.68

śive saṃsthāpite vipra mama saṃsthāpanaṃ bhavet
nāvayor antaraṃ kiṃcid ekabhāvau dvidhā kṛtau // BrP_56.69

yo rudraḥ sa svayaṃ viṣṇur yo viṣṇuḥ sa maheśvaraḥ
ubhayor antaraṃ nāsti pavanākāśayor iva // BrP_56.70

mohito nābhijānāti ya eva garuḍadhvajaḥ
vṛṣadhvajaḥ sa eveti tripuraghnaṃ trilocanam // BrP_56.71

tava nāmāṅkitaṃ tasmāt kuru vipra śivālayam
uttare devadevasya kuru tīrthaṃ suśobhanam // BrP_56.72

mārkaṇḍeyahrado nāma naralokeṣu viśrutaḥ
bhaviṣyati dvijaśreṣṭha sarvapāpapraṇāśanaḥ // BrP_56.73

brahmovāca

ity uktvā sa tadā devas tatraivāntaradhīyata
mārkaṇḍeyaṃ muniśreṣṭhāḥ sarvavyāpī janārdanaḥ // BrP_56.74

brahmovāca

ataḥ paraṃ pravakṣyāmi pañcatīrthavidhiṃ dvijāḥ
yat phalaṃ snānadānena devatāprekṣaṇena ca // BrP_57.1

mārkaṇḍeyahradaṃ gatvā naraś codaṅmukhaḥ śuciḥ
nimajjet tatra vārāṃs trīn imaṃ mantram udīrayet // BrP_57.2

saṃsārasāgare magnaṃ pāpagrastam acetanam
trāhi māṃ bhaganetraghna tripurāre namo 'stu te // BrP_57.3

namaḥ śivāya śāntāya sarvapāpaharāya ca
snānaṃ karomi deveśa mama naśyatu pātakam // BrP_57.4

nābhimātre jale snātvā vidhivad devatā ṛṣīn
tilodakena matimān pitṝṃś cānyāṃś ca tarpayet // BrP_57.5

snātvā tathaiva cācamya tato gacchec chivālayam
praviśya devatāgāraṃ kṛtvā taṃ triḥ pradakṣiṇam // BrP_57.6

mūlamantreṇa saṃpūjya mārkaṇḍeyasya ceśvaram
aghoreṇa ca bho viprāḥ praṇipatya prasādayet // BrP_57.7

trilocana namas te 'stu namas te śaśibhūṣaṇa
trāhi māṃ tvaṃ virūpākṣa mahādeva namo 'stu te // BrP_57.8

mārkaṇḍeyahrade tv evaṃ snātvā dṛṣṭvā ca śaṃkaram
daśānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ // BrP_57.9

pāpaiḥ sarvair vinirmuktaḥ śivalokaṃ sa gacchati
tatra bhuktvā varān bhogān yāvad ābhūtasaṃplavam // BrP_57.10

ihalokaṃ samāsādya bhaved vipro bahuśrutaḥ
śāṃkaraṃ yogam āsādya tato mokṣam avāpnuyāt // BrP_57.11

kalpavṛkṣaṃ tato gatvā kṛtvā taṃ triḥ pradakṣiṇam
pūjayet parayā bhaktyā mantreṇānena taṃ vaṭam // BrP_57.12

oṃ namo vyaktarūpāya mahāpralayakāriṇe
mahadrasopaviṣṭāya nyagrodhāya namo 'stu te // BrP_57.13

amaras tvaṃ sadā kalpe hareś cāyatanaṃ vaṭa
nyagrodha hara me pāpaṃ kalpavṛkṣa namo 'stu te // BrP_57.14

bhaktyā pradakṣiṇaṃ kṛtvā natvā kalpavaṭaṃ naraḥ
sahasā mucyate pāpāj jīrṇatvaca ivoragaḥ // BrP_57.15

chāyāṃ tasya samākramya kalpavṛkṣasya bho dvijāḥ
brahmahatyāṃ naro jahyāt pāpeṣv anyeṣu kā kathā // BrP_57.16

dṛṣṭvā kṛṣṇāṅgasaṃbhūtaṃ brahmatejomayaṃ param
nyagrodhākṛtikaṃ viṣṇuṃ praṇipatya ca bho dvijāḥ // BrP_57.17

rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti cādhikam
tathā svavaṃśam uddhṛtya viṣṇulokaṃ sa gacchati // BrP_57.18

vainateyaṃ namaskṛtya kṛṣṇasya purataḥ sthitam
sarvapāpavinirmuktas tato viṣṇupuraṃ vrajet // BrP_57.19

dṛṣṭvā vaṭaṃ vainateyaṃ yaḥ paśyet puruṣottamam
saṃkarṣaṇaṃ subhadrāṃ ca sa yāti paramāṃ gatim // BrP_57.20

praviśyāyatanaṃ viṣṇoḥ kṛtvā taṃ triḥ pradakṣiṇam
saṃkarṣaṇaṃ svamantreṇa bhaktyāpūjya prasādayet // BrP_57.21

namas te haladhṛg rāma namas te muśalāyudha
namas te revatīkānta namas te bhaktavatsala // BrP_57.22

namas te balināṃ śreṣṭha namas te dharaṇīdhara
pralambāre namas te 'stu trāhi māṃ kṛṣṇapūrvaja // BrP_57.23

evaṃ prasādya cānantam ajeyaṃ tridaśārcitam
kailāsaśikharākāraṃ candrāt kāntatarānanam // BrP_57.24

nīlavastradharaṃ devaṃ phaṇāvikaṭamastakam
mahābalaṃ haladharaṃ kuṇḍalaikavibhūṣitam // BrP_57.25

rauhiṇeyaṃ naro bhaktyā labhed abhimataṃ phalam
sarvapāpair vinirmukto viṣṇulokaṃ sa gacchati // BrP_57.26

ābhūtasaṃplavaṃ yāvad bhuktvā tatra sukhaṃ naraḥ
puṇyakṣayād ihāgatya pravare yogināṃ kule // BrP_57.27

brāhmaṇapravaro bhūtvā sarvaśāstrārthapāragaḥ
jñānaṃ tatra samāsādya muktiṃ prāpnoti durlabhām // BrP_57.28

evam abhyarcya halinaṃ tataḥ kṛṣṇaṃ vicakṣaṇaḥ
dvādaśākṣaramantreṇa pūjayet susamāhitaḥ // BrP_57.29

dviṣaṭkavarṇamantreṇa bhaktyā ye puruṣottamam
pūjayanti sadā dhīrās te mokṣaṃ prāpnuvanti vai // BrP_57.30

na tāṃ gatiṃ surā yānti yogino naiva somapāḥ
yāṃ gatiṃ yānti bho viprā dvādaśākṣaratatparāḥ // BrP_57.31

tasmāt tenaiva mantreṇa bhaktyā kṛṣṇaṃ jagadgurum
saṃpūjya gandhapuṣpādyaiḥ praṇipatya prasādayet // BrP_57.32

jaya kṛṣṇa jagannātha jaya sarvāghanāśana
jaya cāṇūrakeśighna jaya kaṃsaniṣūdana // BrP_57.33

jaya padmapalāśākṣa jaya cakragadādhara
jaya nīlāmbudaśyāma jaya sarvasukhaprada // BrP_57.34

jaya deva jagatpūjya jaya saṃsāranāśana
jaya lokapate nātha jaya vāñchāphalaprada // BrP_57.35

saṃsārasāgare ghore niḥsāre duḥkhaphenile
krodhagrāhākule raudre viṣayodakasaṃplave // BrP_57.36

nānārogormikalile mohāvartasudustare
nimagno 'haṃ suraśreṣṭha trāhi māṃ puruṣottama // BrP_57.37

evaṃ prasādya deveśaṃ varadaṃ bhaktavatsalam
sarvapāpaharaṃ devaṃ sarvakāmaphalapradam // BrP_57.38

pīnāṃsaṃ dvibhujaṃ kṛṣṇaṃ padmapattrāyatekṣaṇam
mahoraskaṃ mahābāhuṃ pītavastraṃ śubhānanam // BrP_57.39

śaṅkhacakragadāpāṇiṃ mukuṭāṅgadabhūṣaṇam
sarvalakṣaṇasaṃyuktaṃ vanamālāvibhūṣitam // BrP_57.40

dṛṣṭvā naro 'ñjaliṃ kṛtvā daṇḍavat praṇipatya ca
aśvamedhasahasrāṇāṃ phalaṃ prāpnoti vai dvijāḥ // BrP_57.41

yat phalaṃ sarvatīrtheṣu snāne dāne prakīrtitam
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.42

yat phalaṃ sarvaratnādyair iṣṭe bahusuvarṇake
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.43

yat phalaṃ sarvavedeṣu sarvayajñeṣu yat phalam
tat phalaṃ samavāpnoti naraḥ kṛṣṇaṃ praṇamya ca // BrP_57.44

yat phalaṃ sarvadānena vratena niyamena ca
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.45

tapobhir vividhair ugrair yat phalaṃ samudāhṛtam
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.46

yat phalaṃ brahmacaryeṇa samyak cīrṇena tatkṛtam
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.47

yat phalaṃ ca gṛhasthasya yathoktācāravartinaḥ
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.48

yat phalaṃ vanavāsena vānaprasthasya kīrtitam
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.49

saṃnyāsena yathoktena yat phalaṃ samudāhṛtam
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.50

kiṃ cātra bahunoktena māhātmye tasya bho dvijāḥ
dṛṣṭvā kṛṣṇaṃ naro bhaktyā mokṣaṃ prāpnoti durlabham // BrP_57.51

pāpair vimuktaḥ śuddhātmā kalpakoṭisamudbhavaiḥ
śriyā paramayā yuktaḥ sarvaiḥ samudito guṇaiḥ // BrP_57.52

sarvakāmasamṛddhena vimānena suvarcasā
trisaptakulam uddhṛtya naro viṣṇupuraṃ vrajet // BrP_57.53

tatra kalpaśataṃ yāvad bhuktvā bhogān manoramān
gandharvāpsarasaiḥ sārdhaṃ yathā viṣṇuś caturbhujaḥ // BrP_57.54

cyutas tasmād ihāyāto viprāṇāṃ pravare kule
sarvajñaḥ sarvavedī ca jāyate gatamatsaraḥ // BrP_57.55

svadharmanirataḥ śānto dātā bhūtahite rataḥ
āsādya vaiṣṇavaṃ jñānaṃ tato muktim avāpnuyāt // BrP_57.56

tataḥ saṃpūjya mantreṇa subhadrāṃ bhaktavatsalām
prasādayet tato viprāḥ praṇipatya kṛtāñjaliḥ // BrP_57.57

namas te sarvage devi namas te śubhasaukhyade
trāhi māṃ padmapattrākṣi kātyāyani namo 'stu te // BrP_57.58

evaṃ prasādya tāṃ devīṃ jagaddhātrīṃ jagaddhitām
baladevasya bhaginīṃ subhadrāṃ varadāṃ śivām // BrP_57.59

kāmagena vimānena naro viṣṇupuraṃ vrajet
ābhūtasaṃplavaṃ yāvat krīḍitvā tatra devavat // BrP_57.60

iha mānuṣatāṃ prāpto brāhmaṇo vedavid bhavet
prāpya yogaṃ hares tatra mokṣaṃ ca labhate dhruvam // BrP_57.61

brahmovāca

evaṃ dṛṣṭvā balaṃ kṛṣṇaṃ subhadrāṃ praṇipatya ca
dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca labhate dhruvam // BrP_58.1

niṣkramya devatāgārāt kṛtakṛtyo bhaven naraḥ
praṇamyāyatanaṃ paścād vrajet tatra samāhitaḥ // BrP_58.2

indranīlamayo viṣṇur yatrāste vālukāvṛtaḥ
antardhānagataṃ natvā tato viṣṇupuraṃ vrajet // BrP_58.3

sarvadevamayo yo 'sau hatavān asurottamam
sa āste tatra bho viprāḥ siṃhārdhakṛtavigrahaḥ // BrP_58.4

bhaktyā dṛṣṭvā tu taṃ devaṃ praṇamya narakesarīm
mucyate pātakair martyaḥ samastair nātra saṃśayaḥ // BrP_58.5

narasiṃhasya ye bhaktā bhavanti bhuvi mānavāḥ
na teṣāṃ duṣkṛtaṃ kiṃcit phalaṃ syād yad yad īpsitam // BrP_58.6

tasmāt sarvaprayatnena narasiṃhaṃ samāśrayet
dharmārthakāmamokṣāṇāṃ phalaṃ yasmāt prayacchati // BrP_58.7

munaya ūcuḥ

māhātmyaṃ narasiṃhasya sukhadaṃ bhuvi durlabham
yathā kathayase deva tena no vismayo mahān // BrP_58.8

prabhāvaṃ tasya devasya vistareṇa jagatpate
śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ // BrP_58.9

yathā prasīded devo 'sau narasiṃho mahābalaḥ
bhaktānām upakārāya brūhi deva namo 'stu te // BrP_58.10

prasādān narasiṃhasya yā bhavanty atra siddhayaḥ
brūhi tāḥ kuru cāsmākaṃ prasādaṃ prapitāmaha // BrP_58.11

brahmovāca

śṛṇudhvaṃ tasya bho viprāḥ prabhāvaṃ gadato mama
ajitasyāprameyasya bhuktimuktipradasya ca // BrP_58.12

kaḥ śaknoti guṇān vaktuṃ samastāṃs tasya bho dvijāḥ
siṃhārdhakṛtadehasya pravakṣyāmi samāsataḥ // BrP_58.13

yāḥ kāścit siddhayaś cātra śrūyante daivamānuṣāḥ
prasādāt tasya tāḥ sarvāḥ sidhyanti nātra saṃśayaḥ // BrP_58.14

svarge martye ca pātāle dikṣu toye pure nage
prasādāt tasya devasya bhavaty avyāhatā gatiḥ // BrP_58.15

asādhyaṃ tasya devasya nāsty atra sacarācare
narasiṃhasya bho viprāḥ sadā bhaktānukampinaḥ // BrP_58.16

vidhānaṃ tasya vakṣyāmi bhaktānām upakārakam
yena prasīdec caivāsau siṃhārdhakṛtavigrahaḥ // BrP_58.17

śṛṇudhvaṃ muniśārdūlāḥ kalparājaṃ sanātanam
narasiṃhasya tattvaṃ ca yan na jñātaṃ surāsuraiḥ // BrP_58.18

śākayāvakamūlais tu phalapiṇyākasaktukaiḥ
payobhakṣeṇa viprendrā vartayet sādhakottamaḥ // BrP_58.19

kośakaupīnavāsāś ca dhyānayukto jitendriyaḥ
araṇye vijane deśe parvate sindhusaṃgame // BrP_58.20

ūṣare siddhakṣetre ca narasiṃhāśrame tathā
pratiṣṭhāpya svayaṃ vāpi pūjāṃ kṛtvā vidhānataḥ // BrP_58.21

dvādaśyāṃ śuklapakṣasya upoṣya munipuṃgavāḥ
japel lakṣāṇi vai viṃśan manasā saṃyatendriyaḥ // BrP_58.22

upapātakayuktaś ca mahāpātakasaṃyutaḥ
mukto bhavet tato viprāḥ sādhako nātra saṃśayaḥ // BrP_58.23

kṛtvā pradakṣiṇaṃ tatra narasiṃhaṃ prapūjayet
puṇyagandhādibhir dhūpaiḥ praṇamya śirasā prabhum // BrP_58.24

karpūracandanāktāni jātīpuṣpāṇi mastake
pradadyān narasiṃhasya tataḥ siddhiḥ prajāyate // BrP_58.25

bhagavān sarvakāryeṣu na kvacit pratihanyate
tejaḥ soḍhuṃ na śaktāḥ syur brahmarudrādayaḥ surāḥ // BrP_58.26

kiṃ punar dānavā loke siddhagandharvamānuṣāḥ
vidyādharā yakṣagaṇāḥ sakiṃnaramahoragāḥ // BrP_58.27

mantraṃ yān āsurān hantuṃ japanty eke 'nyasādhakāḥ
te sarve pralayaṃ yānti dṛṣṭvādityāgnivarcasaḥ // BrP_58.28

sakṛjjaptaṃ tu kavacaṃ rakṣet sarvam upadravam
dvirjaptaṃ kavacaṃ divyaṃ rakṣate devadānavāt // BrP_58.29

gandharvāḥ kiṃnarā yakṣā vidyādharamahoragāḥ
bhūtāḥ piśācā rakṣāṃsi ye cānye paripanthinaḥ // BrP_58.30

trirjaptaṃ kavacaṃ divyam abhedyaṃ ca surāsuraiḥ
dvādaśābhyantare caiva yojanānāṃ dvijottamāḥ // BrP_58.31

rakṣate bhagavān devo narasiṃho mahābalaḥ
tato gatvā biladvāram upoṣya rajanītrayam // BrP_58.32

palāśakāṣṭhaiḥ prajvālya bhagavantaṃ hutāśanam
palāśasamidhas tatra juhuyāt trimadhuplutāḥ // BrP_58.33

dve śate dvijaśārdūlā vaṣaṭkāreṇa sādhakaḥ
tato vivaradvāraṃ tu prakaṭaṃ jāyate kṣaṇāt // BrP_58.34

tato viśet tu niḥśaṅkaṃ kavacī vivaraṃ budhaḥ
gacchataḥ saṃkaṭaṃ tasya tamomohaś ca naśyati // BrP_58.35

rājamārgaḥ suvistīrṇo dṛśyate bhramarājitaḥ
narasiṃhaṃ smaraṃs tatra pātālaṃ viśate dvijāḥ // BrP_58.36

gatvā tatra japet tattvaṃ narasiṃhākhyam avyayam
tataḥ strīṇāṃ sahasrāṇi vīṇāvādanakarmaṇām // BrP_58.37

nirgacchanti puro viprāḥ svāgataṃ tā vadanti ca
praveśayanti tā haste gṛhītvā sādhakeśvaram // BrP_58.38

tato rasāyanaṃ divyaṃ pāyayanti dvijottamāḥ
pītamātre divyadeho jāyate sumahābalaḥ // BrP_58.39

krīḍate saha kanyābhir yāvad ābhūtasaṃplavam
bhinnadeho vāsudeve līyate nātra saṃśayaḥ // BrP_58.40

yadā na rocate vāsas tasmān nirgacchate punaḥ
paṭṭaṃ śūlaṃ ca khaḍgaṃ ca rocanāṃ ca maṇiṃ tathā // BrP_58.41

rasaṃ rasāyanaṃ caiva pādukāñjanam eva ca
kṛṣṇājinaṃ muniśreṣṭhā guṭikāṃ ca manoharām // BrP_58.42

kamaṇḍaluṃ cākṣasūtraṃ yaṣṭiṃ saṃjīvanīṃ tathā
siddhavidyāṃ ca śāstrāṇi gṛhītvā sādhakeśvaraḥ // BrP_58.43

jvaladvahnisphuliṅgormiveṣṭitaṃ triśikhaṃ hṛdi
sakṛn nyastaṃ dahet sarvaṃ vṛjinaṃ janmakoṭijam // BrP_58.44

viṣe nyastaṃ viṣaṃ hanyāt kuṣṭhaṃ hanyāt tanau sthitam
svadehe bhrūṇahatyādi kṛtvā divyena śudhyati // BrP_58.45

mahāgrahagṛhīteṣu jvalamānaṃ vicintayet
hṛdante vai tataḥ śīghraṃ naśyeyur dāruṇā grahāḥ // BrP_58.46

bālānāṃ kaṇṭhake baddhaṃ rakṣā bhavati nityaśaḥ
gaṇḍapiṇḍakalūtānāṃ nāśanaṃ kurute dhruvam // BrP_58.47

vyādhijāte samidbhiś ca ghṛtakṣīreṇa homayet
trisaṃdhyaṃ māsam ekaṃ tu sarvarogān vināśayet // BrP_58.48

asādhyaṃ tu na paśyāmi trailokye sacarācare
yāṃ yāṃ kāmayate siddhiṃ tāṃ tāṃ prāpnoti sa dhruvam // BrP_58.49

aṣṭottaraśataṃ tv eke pūjayitvā mṛgādhipam
mṛttikāḥ sapta valmīke śmaśāne ca catuṣpathe // BrP_58.50

raktacandanasaṃmiśrā gavāṃ kṣīreṇa loḍayet
siṃhasya pratimāṃ kṛtvā pramāṇena ṣaḍaṅgulām // BrP_58.51

limpet tathā bhūrjapattre rocanayā samālikhet
narasiṃhasya kaṇṭhe tu baddhvā caiva hi mantravit // BrP_58.52

japet saṃkhyāvihīnaṃ tu pūjayitvā jalāśaye
yāvat saptāhamātraṃ tu japet saṃyamitendriyaḥ // BrP_58.53

jalākīrṇā muhūrtena jāyate sarvamedinī
athavā śuṣkavṛkṣāgre narasiṃhaṃ tu pūjayet // BrP_58.54

japtvā cāṣṭaśataṃ tattvaṃ varṣantaṃ vinivārayet
tam evaṃ piñjake baddhvā bhrāmayet sādhakottamaḥ // BrP_58.55

mahāvāto muhūrtena āgacchen nātra saṃśayaḥ
punaś ca dhārayet kṣipraṃ saptasaptena vāriṇā // BrP_58.56

atha tāṃ pratimāṃ dvāri nikhaned yasya sādhakaḥ
gotrotsādo bhavet tasya uddhṛte caiva śāntidaḥ // BrP_58.57

tasmāt taṃ muniśārdūlā bhaktyā saṃpūjayet sadā
mṛgarājaṃ mahāvīryaṃ sarvakāmaphalapradam // BrP_58.58

vimuktaḥ sarvapāpebhyo viṣṇulokaṃ sa gacchati
brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātayaḥ // BrP_58.59

saṃpūjya taṃ suraśreṣṭhaṃ bhaktyā siṃhavapurdharam
mucyante cāśubhair duḥkhair janmakoṭisamudbhavaiḥ // BrP_58.60

saṃpūjya taṃ suraśreṣṭhaṃ prāpnuvanty abhivāñchitam
devatvam amareśatvaṃ gandharvatvaṃ ca bho dvijāḥ // BrP_58.61

yakṣavidyādharatvaṃ ca tathānyac cābhivāñchitam
dṛṣṭvā stutvā namaskṛtvā saṃpūjya narakesarīm // BrP_58.62

prāpnuvanti narā rājyaṃ svargaṃ mokṣaṃ ca durlabham
narasiṃhaṃ naro dṛṣṭvā labhed abhimataṃ phalam // BrP_58.63

nirmuktaḥ sarvapāpebhyo viṣṇulokaṃ sa gacchati
sakṛd dṛṣṭvā tu taṃ devaṃ bhaktyā siṃhavapurdharam // BrP_58.64

mucyate cāśubhair duḥkhair janmakoṭisamudbhavaiḥ
saṃgrāme saṃkaṭe durge coravyāghrādipīḍite // BrP_58.65

kāntāre prāṇasaṃdehe viṣavahnijaleṣu ca
rājādibhyaḥ samudrebhyo graharogādipīḍite // BrP_58.66

smṛtvā taṃ puruṣaḥ sarvai rājagrāmair vimucyate
sūryodaye yathā nāśaṃ tamo 'bhyeti mahattaram // BrP_58.67

tathā saṃdarśane tasya vināśaṃ yānty upadravāḥ
guṭikāñjanapātālapāduke ca rasāyanam // BrP_58.68

narasiṃhe prasanne tu prāpnoty anyāṃś ca vāñchitān
yān yān kāmān abhidhyāyan bhajate narakesarīm // BrP_58.69

tāṃs tān kāmān avāpnoti naro nāsty atra saṃśayaḥ
dṛṣṭvā taṃ devadeveśaṃ bhaktyāpūjya praṇamya ca // BrP_58.70

daśānām aśvamedhānāṃ phalaṃ daśaguṇaṃ labhet
pāpaiḥ sarvair vinirmukto guṇaiḥ sarvair alaṃkṛtaḥ // BrP_58.71

sarvakāmasamṛddhātmā jarāmaraṇavarjitaḥ
sauvarṇena vimānena kiṅkiṇījālamālinā // BrP_58.72

sarvakāmasamṛddhena kāmagena suvarcasā
taruṇādityavarṇena muktāhārāvalambinā // BrP_58.73

divyastrīśatayuktena divyagandharvanādinā
kulaikaviṃśam uddhṛtya devavan muditaḥ sukhī // BrP_58.74

stūyamāno 'psarobhiś ca viṣṇulokaṃ vrajen naraḥ
bhuktvā tatra varān bhogān viṣṇuloke dvijottamāḥ // BrP_58.75

gandharvair apsarair yuktaḥ kṛtvā rūpaṃ caturbhujam
manohlādakaraṃ saukhyaṃ yāvad ābhūtasaṃplavam // BrP_58.76

puṇyakṣayād ihāyātaḥ pravare yogināṃ kule
caturvedī bhaved vipro vedavedāṅgapāragaḥ
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_58.77

brahmovāca

anantākhyaṃ vāsudevaṃ dṛṣṭvā bhaktyā praṇamya ca
sarvapāpavinirmukto naro yāti paraṃ padam // BrP_59.1

mayā cārādhitaś cāsau śakreṇa tadanantaram
vibhīṣaṇena rāmeṇa kas taṃ nārādhayet pumān // BrP_59.2

śvetagaṅgāṃ naraḥ snātvā yaḥ paśyec chvetamādhavam
matsyākhyaṃ mādhavaṃ caiva śvetadvīpaṃ sa gacchati // BrP_59.3

munaya ūcuḥ

śvetamādhavamāhātmyaṃ vaktum arhasy aśeṣataḥ
vistareṇa jagannātha pratimāṃ tasya vai hareḥ // BrP_59.4

tasmin kṣetravare puṇye vikhyāte jagatītale
śvetākhyaṃ mādhavaṃ devaṃ kas taṃ sthāpitavān purā // BrP_59.5

brahmovāca

abhūt kṛtayuge viprāḥ śveto nāma nṛpo balī
matimān dharmavic chūraḥ satyasaṃdho dṛḍhavrataḥ // BrP_59.6

yasya rājye tu varṣāṇāṃ sahasraṃ daśa mānavāḥ
bhavanty āyuṣmanto lokā bālas tasmin na sīdati // BrP_59.7

vartamāne tadā rājye kiṃcit kāle gate dvijāḥ
kapālagautamo nāma ṛṣiḥ paramadhārmikaḥ // BrP_59.8

suto 'syājātadantaś ca mṛtaḥ kālavaśād dvijāḥ
tam ādāya ṛṣir dhīmān nṛpasyāntikam ānayat // BrP_59.9

dṛṣṭvaivaṃ nṛpatiḥ suptaṃ kumāraṃ gatacetasam
pratijñām akarod viprā jīvanārthaṃ śiśos tadā // BrP_59.10

rājovāca

yāvad bālam ahaṃ tv enaṃ yamasya sadane gatam
nānaye saptarātreṇa citāṃ dīptāṃ samāruhe // BrP_59.11

brahmovāca

evam uktvāsitaiḥ padmaiḥ śatair daśaśatādikaiḥ
saṃpūjya ca mahādevaṃ rājā vidyāṃ punar japet // BrP_59.12

atibhaktiṃ tu saṃcintya nṛpasya jagadīśvaraḥ
sāṃnidhyam agamat tuṣṭo śmīty uvāca sahomayā // BrP_59.13

śrutvaivaṃ giram īśasya vilokya sahasā haram
bhasmadigdhaṃ virūpākṣaṃ śaratkundenduvarcasam // BrP_59.14

śārdūlacarmavasanaṃ śaśāṅkāṅkitamūrdhajam
mahīṃ nipatya sahasā praṇamya sa tadābravīt // BrP_59.15

śveta uvāca

kāruṇyaṃ yadi me dṛṣṭvā prasanno 'si prabho yadi
kālasya vaśam āpanno bālako dvijaputrakaḥ // BrP_59.16

jīvatv eṣa punar bāla ity evaṃ vratam āhitam
akasmāc ca mṛtaṃ bālaṃ niyamya bhagavan svayam
yathoktāyuṣyasaṃyuktaṃ kṣemaṃ kuru maheśvara // BrP_59.17

brahmovāca

śvetasyaitad vacaḥ śrutvā mudaṃ prāpa haras tadā
kālam ājñāpayām āsa sarvabhūtabhayaṃkaram // BrP_59.18

niyamya kālaṃ durdharṣaṃ yamasyājñākaraṃ dvijāḥ
bālaṃ saṃjīvayām āsa mṛtyor mukhagataṃ punaḥ // BrP_59.19

kṛtvā kṣemaṃ jagat sarvaṃ muneḥ putraṃ sa taṃ dvijāḥ
devyā sahomayā devas tatraivāntaradhīyata // BrP_59.20

evaṃ saṃjīvayām āsa muneḥ putraṃ nṛpottamaḥ // BrP_59.21

munaya ūcuḥ

devadeva jagannātha trailokyaprabhavāvyaya
brūhi naḥ paramaṃ tathyaṃ śvetākhyasya ca sāṃpratam // BrP_59.22

brahmovāca

śṛṇudhvaṃ muniśārdūlāḥ sarvasattvahitāvaham
pravakṣyāmi yathātathyaṃ yat pṛcchatha mamānaghāḥ // BrP_59.23

mādhavasya ca māhātmyaṃ sarvapāpapraṇāśanam
yac chrutvābhimatān kāmān dhruvaṃ prāpnoti mānavaḥ // BrP_59.24

śrutavān ṛṣibhiḥ pūrvaṃ mādhavākhyasya bho dvijāḥ
śṛṇudhvaṃ tāṃ kathāṃ divyāṃ bhayaśokārtināśinīm // BrP_59.25

sa kṛtvā rājyam ekāgryaṃ varṣāṇāṃ ca sahasraśaḥ
vicārya laukikān dharmān vaidikān niyamāṃs tathā // BrP_59.26

keśavārādhane viprā niścitaṃ vratam āsthitaḥ
sa gatvā paramaṃ kṣetraṃ sāgaraṃ dakṣiṇāśrayam // BrP_59.27

taṭe tasmiñ śubhe ramye deśe kṛṣṇasya cāntike
śveto 'tha kārayām āsa prāsādaṃ śubhalakṣaṇam // BrP_59.28

dhanvantaraśataṃ caikaṃ devadevasya dakṣiṇe
tataḥ śvetena viprendrāḥ śvetaśailamayena ca // BrP_59.29

kṛtaḥ sa bhagavāñ śveto mādhavaś candrasaṃnibhaḥ
pratiṣṭhāṃ vidhivac cakre yathoddiṣṭāṃ svayaṃ tu saḥ // BrP_59.30

dattvā dānaṃ dvijātibhyo dīnānāthatapasvinām
athānantarato rājā mādhavasya ca saṃnidhau // BrP_59.31

mahīṃ nipatya sahasā oṃkāraṃ dvādaśākṣaram
japan sa maunam āsthāya māsam ekaṃ samādhinā // BrP_59.32

nirāhāro mahābhāgaḥ samyag viṣṇupade sthitaḥ
japānte sa tu deveśaṃ saṃstotum upacakrame // BrP_59.33

śveta uvāca

oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca
pradyumnāyāniruddhāya namo nārāyaṇāya ca // BrP_59.34

namo 'stu bahurūpāya viśvarūpāya vedhase
nirguṇāyāpratarkyāya śucaye śuklakarmaṇe // BrP_59.35

oṃ namaḥ padmanābhāya padmagarbhodbhavāya ca
namo 'stu padmavarṇāya padmahastāya te namaḥ // BrP_59.36

oṃ namaḥ puṣkarākṣāya sahasrākṣāya mīḍhuṣe
namaḥ sahasrapādāya sahasrabhujamanyave // BrP_59.37

oṃ namo 'stu varāhāya varadāya sumedhase
variṣṭhāya vareṇyāya śaraṇyāyācyutāya ca // BrP_59.38

oṃ namo bālarūpāya bālapadmaprabhāya ca
bālārkasomanetrāya muñjakeśāya dhīmate // BrP_59.39

keśavāya namo nityaṃ namo nārāyaṇāya ca
mādhavāya variṣṭhāya govindāya namo namaḥ // BrP_59.40

oṃ namo viṣṇave nityaṃ devāya vasuretase
madhusūdanāya namaḥ śuddhāyāṃśudharāya ca // BrP_59.41

namo anantāya sūkṣmāya namaḥ śrīvatsadhāriṇe
trivikramāya ca namo divyapītāmbarāya ca // BrP_59.42

sṛṣṭikartre namas tubhyaṃ goptre dhātre namo namaḥ
namo 'stu guṇabhūtāya nirguṇāya namo namaḥ // BrP_59.43

namo vāmanarūpāya namo vāmanakarmaṇe
namo vāmananetrāya namo vāmanavāhine // BrP_59.44

namo ramyāya pūjyāya namo 'stv avyaktarūpiṇe
apratarkyāya śuddhāya namo bhayaharāya ca // BrP_59.45

saṃsārārṇavapotāya praśāntāya svarūpiṇe
śivāya saumyarūpāya rudrāyottāraṇāya ca // BrP_59.46

bhavabhaṅgakṛte caiva bhavabhogapradāya ca
bhavasaṃghātarūpāya bhavasṛṣṭikṛte namaḥ // BrP_59.47

oṃ namo divyarūpāya somāgniśvasitāya ca
somasūryāṃśukeśāya gobrāhmaṇahitāya ca // BrP_59.48

oṃ nama ṛksvarūpāya padakramasvarūpiṇe
ṛkstutāya namas tubhyaṃ nama ṛksādhanāya ca // BrP_59.49

oṃ namo yajuṣāṃ dhātre yajūrūpadharāya ca
yajuryājyāya juṣṭāya yajuṣāṃ pataye namaḥ // BrP_59.50

oṃ namaḥ śrīpate deva śrīdharāya varāya ca
śriyaḥ kāntāya dāntāya yogicintyāya yogine // BrP_59.51

oṃ namaḥ sāmarūpāya sāmadhvanivarāya ca
oṃ namaḥ sāmasaumyāya sāmayogavide namaḥ // BrP_59.52

sāmne ca sāmagītāya oṃ namaḥ sāmadhāriṇe
sāmayajñavide caiva namaḥ sāmakarāya ca // BrP_59.53

namas tv atharvaśirase namo 'tharvasvarūpiṇe
namo 'stv atharvapādāya namo 'tharvakarāya ca // BrP_59.54

oṃ namo vajraśīrṣāya madhukaiṭabhaghātine
mahodadhijalasthāya vedāharaṇakāriṇe // BrP_59.55

namo dīptasvarūpāya hṛṣīkeśāya vai namaḥ
namo bhagavate tubhyaṃ vāsudevāya te namaḥ // BrP_59.56

nārāyaṇa namas tubhyaṃ namo lokahitāya ca
oṃ namo mohanāśāya bhavabhaṅgakarāya ca // BrP_59.57

gatipradāya ca namo namo bandhaharāya ca
trailokyatejasāṃ kartre namas tejaḥsvarūpiṇe // BrP_59.58

yogīśvarāya śuddhāya rāmāyottaraṇāya ca
sukhāya sukhanetrāya namaḥ sukṛtadhāriṇe // BrP_59.59

vāsudevāya vandyāya vāmadevāya vai namaḥ
dehināṃ dehakartre ca bhedabhaṅgakarāya ca // BrP_59.60

devair vanditadehāya namas te divyamauline
namo vāsanivāsāya vāsavyavaharāya ca // BrP_59.61

oṃ namo vasukartre ca vasuvāsapradāya ca
namo yajñasvarūpāya yajñeśāya ca yogine // BrP_59.62

yatiyogakareśāya namo yajñāṅgadhāriṇe
saṃkarṣaṇāya ca namaḥ pralambamathanāya ca // BrP_59.63

meghaghoṣasvanottīrṇavegalāṅgaladhāriṇe
namo 'stu jñānināṃ jñāna nārāyaṇaparāyaṇa // BrP_59.64

na me 'sti tvām ṛte bandhur narakottāraṇe prabho
atas tvāṃ sarvabhāvena praṇato natavatsala // BrP_59.65

malaṃ yat kāyajaṃ vāpi mānasaṃ caiva keśava
na tasyānyo 'sti deveśa kṣālakas tvām ṛte 'cyuta // BrP_59.66

saṃsargāṇi samastāni vihāya tvām upasthitaḥ
saṅgo me 'stu tvayā sārdham ātmalābhāya keśava // BrP_59.67

kaṣṭam āpat suduṣpāraṃ saṃsāraṃ vedmi keśava
tāpatrayaparikliṣṭas tena tvāṃ śaraṇaṃ gataḥ // BrP_59.68

eṣaṇābhir jagat sarvaṃ mohitaṃ māyayā tava
ākarṣitaṃ ca lobhādyair atas tvām aham āśritaḥ // BrP_59.69

nāsti kiṃcit sukhaṃ viṣṇo saṃsārasthasya dehinaḥ
yathā yathā hi yajñeśa tvayi cetaḥ pravartate // BrP_59.70

tathā phalavihīnaṃ tu sukham ātyantikaṃ labhet
naṣṭo vivekaśūnyo 'smi dṛśyate jagad āturam // BrP_59.71

govinda trāhi saṃsārān mām uddhartuṃ tvam arhasi
magnasya mohasalile niruttāre bhavārṇave
uddhartā puṇḍarīkākṣa tvām ṛte 'nyo na vidyate // BrP_59.72

brahmovāca

itthaṃ stutas tatas tena rājñā śvetena bho dvijāḥ
tasmin kṣetravare divye vikhyāte puruṣottame // BrP_59.73

bhaktiṃ tasya tu saṃcintya devadevo jagadguruḥ
ājagāma nṛpasyāgre sarvair devair vṛto hariḥ // BrP_59.74

nīlajīmūtasaṃkāśaḥ padmapattrāyatekṣaṇaḥ
dadhat sudarśanaṃ dhīmān karāgre dīptamaṇḍalam // BrP_59.75

kṣīrodajalasaṃkāśo vimalaś candrasaṃnibhaḥ
rarāja vāmahaste 'sya pāñcajanyo mahādyutiḥ // BrP_59.76

pakṣirājadhvajaḥ śrīmān gadāśārṅgāsidhṛk prabhuḥ
uvāca sādhu bho rājan yasya te matir uttamā
yad iṣṭaṃ vara bhadraṃ te prasanno 'smi tavānagha // BrP_59.77

brahmovāca

śrutvaivaṃ devadevasya vākyaṃ tat paramāmṛtam
praṇamya śirasovāca śvetas tadgatamānasaḥ // BrP_59.78

śveta uvāca

yady ahaṃ bhagavan bhaktaḥ prayaccha varam uttamam
ābrahmabhavanād ūrdhvaṃ vaiṣṇavaṃ padam avyayam // BrP_59.79

vimalaṃ virajaṃ śuddhaṃ saṃsārāsaṅgavarjitam
tat padaṃ gantum icchāmi tvatprasādāj jagatpate // BrP_59.80

śrībhagavān uvāca

yat padaṃ vibudhāḥ sarve munayaḥ siddhayoginaḥ
nābhigacchanti yad ramyaṃ paraṃ padam anāmayam // BrP_59.81

yāsyasi paramaṃ sthānaṃ rājyāmṛtam upāsya ca
sarvāṃl lokān atikramya mama lokaṃ gamiṣyasi // BrP_59.82

kīrtis tavātra rājendra trīṃl lokāṃś ca gamiṣyati
sāṃnidhyaṃ mama caivātra sarvadaiva bhaviṣyati // BrP_59.83

śvetagaṅgeti gāsyanti sarve te devadānavāḥ
kuśāgreṇāpi rājendra śvetagāṅgeyam ambu ca // BrP_59.84

spṛṣṭvā svargaṃ gamiṣyanti madbhaktā ye samāhitāḥ
yas tv imāṃ pratimāṃ gacchen mādhavākhyāṃ śaśiprabhām // BrP_59.85

śaṅkhagokṣīrasaṃkāśām aśeṣāghavināśinīm
tāṃ praṇamya sakṛd bhaktyā puṇḍarīkanibhekṣaṇām // BrP_59.86

vihāya sarvalokān vai mama loke mahīyate
manvantarāṇi tatraiva devakanyābhir āvṛtaḥ // BrP_59.87

gīyamānaś ca madhuraṃ siddhagandharvasevitaḥ
bhunakti vipulān bhogān yatheṣṭaṃ māmakaiḥ saha // BrP_59.88

cyutas tasmād ihāgatya manuṣyo brāhmaṇo bhavet
vedavedāṅgavic chrīmān bhogavāṃś cirajīvitaḥ // BrP_59.89

gajāśvarathayānāḍhyo dhanadhānyāvṛtaḥ śuciḥ
rūpavān bahubhāgyaś ca putrapautrasamanvitaḥ // BrP_59.90

puruṣottamaṃ punaḥ prāpya vaṭamūle 'tha sāgare
tyaktvā dehaṃ hariṃ smṛtvā tataḥ śāntapadaṃ vrajet // BrP_59.91

brahmovāca

śvetamādhavam ālokya samīpe matsyamādhavam
ekārṇavajale pūrvaṃ rohitaṃ rūpam āsthitam // BrP_60.1

vedānāṃ haraṇārthāya rasātalatale sthitam
cintayitvā kṣitiṃ samyak tasmin sthāne pratiṣṭhitam // BrP_60.2

ādyāvataraṇaṃ rūpaṃ mādhavaṃ matsyarūpiṇam
praṇamya praṇato bhūtvā sarvaduḥkhād vimucyate // BrP_60.3

prayāti paramaṃ sthānaṃ yatra devo hariḥ svayam
kāle punar ihāyāto rājā syāt pṛthivītale // BrP_60.4

vatsamādhavam āsādya durādharṣo bhaven naraḥ
dātā bhoktā bhaved yajvā vaiṣṇavaḥ satyasaṃgaraḥ // BrP_60.5

yogaṃ prāpya hareḥ paścāt tato mokṣam avāpnuyāt
matsyamādhavamāhātmyaṃ mayā saṃparikīrtitam
yaṃ dṛṣṭvā muniśārdūlāḥ sarvān kāmān avāpnuyāt // BrP_60.6

munaya ūcuḥ

bhagavañ śrotum icchāmo mārjanaṃ varuṇālaye
kriyate snānadānādi tasyāśeṣaphalaṃ vada // BrP_60.7

brahmovāca

śṛṇudhvaṃ muniśārdūlā mārjanasya yathāvidhi
bhaktyā tu tanmanā bhūtvā saṃprāpya puṇyam uttamam // BrP_60.8

mārkaṇḍeyahrade snānaṃ pūrvakāle praśasyate
caturdaśyāṃ viśeṣeṇa sarvapāpapraṇāśanam // BrP_60.9

tadvat snānaṃ samudrasya sarvakālaṃ praśasyate
paurṇamāsyāṃ viśeṣeṇa hayamedhaphalaṃ labhet // BrP_60.10

mārkaṇḍeyaṃ vaṭaṃ kṛṣṇaṃ rauhiṇeyaṃ mahodadhim
indradyumnasaraś caiva pañcatīrthīvidhiḥ smṛtaḥ // BrP_60.11

pūrṇimā jyeṣṭhamāsasya jyeṣṭhā ṛkṣaṃ yadā bhavet
tadā gacched viśeṣeṇa tīrtharājaṃ paraṃ śubham // BrP_60.12

kāyavāṅmānasaiḥ śuddhas tadbhāvo nānyamānasaḥ
sarvadvaṃdvavinirmukto vītarāgo vimatsaraḥ // BrP_60.13

kalpavṛkṣavaṭaṃ ramyaṃ tatra snātvā janārdanam
pradakṣiṇaṃ prakurvīta trivāraṃ susamāhitaḥ // BrP_60.14

yaṃ dṛṣṭvā mucyate pāpāt saptajanmasamudbhavāt
puṇyaṃ cāpnoti vipulaṃ gatim iṣṭāṃ ca bho dvijāḥ // BrP_60.15

tasya nāmāni vakṣyāmi pramāṇaṃ ca yuge yuge
yathāsaṃkhyaṃ ca bho viprāḥ kṛtādiṣu yathākramam // BrP_60.16

vaṭaṃ vaṭeśvaraṃ kṛṣṇaṃ purāṇapuruṣaṃ dvijāḥ
vaṭasyaitāni nāmāni kīrtitāni kṛtādiṣu // BrP_60.17

yojanaṃ pādahīnaṃ ca yojanārdhaṃ tadardhakam
pramāṇaṃ kalpavṛkṣasya kṛtādau parikīrtitam // BrP_60.18

yathoktena tu mantreṇa namaskṛtvā tu taṃ vaṭam
dakṣiṇābhimukho gacched dhanvantaraśatatrayam // BrP_60.19

yatrāsau dṛśyate viṣṇuḥ svargadvāraṃ manoramam
sāgarāmbhaḥsamākṛṣṭaṃ kāṣṭhaṃ sarvaguṇānvitam // BrP_60.20

praṇipatya tatas taṃ bhoḥ paripūjya tataḥ punaḥ
mucyate sarvarogādyais tathā pāpair grahādibhiḥ // BrP_60.21

ugrasenaṃ purā dṛṣṭvā svargadvāreṇa sāgaram
gatvācamya śucis tatra dhyātvā nārāyaṇaṃ param // BrP_60.22

nyased aṣṭākṣaraṃ mantraṃ paścād dhastaśarīrayoḥ
oṃ namo nārāyaṇāyeti yaṃ vadanti manīṣiṇaḥ // BrP_60.23

kiṃ kāryaṃ bahubhir mantrair manovibhramakārakaiḥ
oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // BrP_60.24

āpo narasya sūnutvān nārā itīha kīrtitāḥ
viṣṇos tās tv ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // BrP_60.25

nārāyaṇaparā vedā nārāyaṇaparā dvijāḥ
nārāyaṇaparā yajñā nārāyaṇaparāḥ kriyāḥ // BrP_60.26

nārāyaṇaparā pṛthvī nārāyaṇaparaṃ jalam
nārāyaṇaparo vahnir nārāyaṇaparaṃ nabhaḥ // BrP_60.27

nārāyaṇaparo vāyur nārāyaṇaparaṃ manaḥ
ahaṃkāraś ca buddhiś ca ubhe nārāyaṇātmake // BrP_60.28

bhūtaṃ bhavyaṃ bhaviṣyaṃ ca yat kiṃcij jīvasaṃjñitam
sthūlaṃ sūkṣmaṃ paraṃ caiva sarvaṃ nārāyaṇātmakam // BrP_60.29

śabdādyā viṣayāḥ sarve śrotrādīnīndriyāṇi ca
prakṛtiḥ puruṣaś caiva sarve nārāyaṇātmakāḥ // BrP_60.30

jale sthale ca pātāle svargaloke 'mbare nage
avaṣṭabhya idaṃ sarvam āste nārāyaṇaḥ prabhuḥ // BrP_60.31

kiṃ cātra bahunoktena jagad etac carācaram
brahmādistambaparyantaṃ sarvaṃ nārāyaṇātmakam // BrP_60.32

nārāyaṇāt paraṃ kiṃcin neha paśyāmi bho dvijāḥ
tena vyāptam idaṃ sarvaṃ dṛśyādṛśyaṃ carācaram // BrP_60.33

āpo hy āyatanaṃ viṣṇoḥ sa ca evāmbhasāṃ patiḥ
tasmād apsu smaren nityaṃ nārāyaṇam aghāpaham // BrP_60.34

snānakāle viśeṣeṇa copasthāya jale śuciḥ
smaren nārāyaṇaṃ dhyāyed dhaste kāye ca vinyaset // BrP_60.35

oṃkāraṃ ca nakāraṃ ca aṅguṣṭhe hastayor nyaset
śeṣair hastatalaṃ yāvat tarjanyādiṣu vinyaset // BrP_60.36

oṃkāraṃ vāmapāde tu nakāraṃ dakṣiṇe nyaset
mokāraṃ vāmakaṭyāṃ tu nākāraṃ dakṣiṇe nyaset // BrP_60.37

rākāraṃ nābhideśe tu yakāraṃ vāmabāhuke
ṇākāraṃ dakṣiṇe nyasya yakāraṃ mūrdhni vinyaset // BrP_60.38

adhaś cordhvaṃ ca hṛdaye pārśvataḥ pṛṣṭhato 'grataḥ
dhyātvā nārāyaṇaṃ paścād ārabhet kavacaṃ budhaḥ // BrP_60.39

pūrve māṃ pātu govindo dakṣiṇe madhusūdanaḥ
paścime śrīdharo devaḥ keśavas tu tathottare // BrP_60.40

pātu viṣṇus tathāgneye nairṛte mādhavo 'vyayaḥ
vāyavye tu hṛṣīkeśas tatheśāne ca vāmanaḥ // BrP_60.41

bhūtale pātu vārāhas tathordhvaṃ ca trivikramaḥ
kṛtvaivaṃ kavacaṃ paścād ātmānaṃ cintayet tataḥ // BrP_60.42

ahaṃ nārāyaṇo devaḥ śaṅkhacakragadādharaḥ
evaṃ dhyātvā tadātmānam imaṃ mantram udīrayet // BrP_60.43

tvam agnir dvipadāṃ nātha retodhāḥ kāmadīpanaḥ
pradhānaḥ sarvabhūtānāṃ jīvānāṃ prabhur avyayaḥ // BrP_60.44

amṛtasyāraṇis tvaṃ hi devayonir apāṃ pate
vṛjinaṃ hara me sarvaṃ tīrtharāja namo 'stu te // BrP_60.45

evam uccārya vidhivat tataḥ snānaṃ samācaret
anyathā bho dvijaśreṣṭhāḥ snānaṃ tatra na śasyate // BrP_60.46

kṛtvā tu vaidikair mantrair abhiṣekaṃ ca mārjanam
antar jale japet paścāt trir āvṛttyāghamarṣaṇam // BrP_60.47

hayamedho yathā viprāḥ sarvapāpaharaḥ kratuḥ
tathāghamarṣaṇaṃ cātra sūktaṃ sarvāghanāśanam // BrP_60.48

uttīrya vāsasī dhaute nirmale paridhāya vai
prāṇān āyamya cācamya saṃdhyāṃ copāsya bhāskaram // BrP_60.49

upatiṣṭhet tataś cordhvaṃ kṣiptvā puṣpajalāñjalim
upasthāyordhvabāhuś ca talliṅgair bhāskaraṃ tataḥ // BrP_60.50

gāyatrīṃ pāvanīṃ devīṃ japed aṣṭottaraṃ śatam
anyāṃś ca sauramantrāṃś ca japtvā tiṣṭhan samāhitaḥ // BrP_60.51

kṛtvā pradakṣiṇaṃ sūryaṃ namaskṛtyopaviśya ca
svādhyāyaṃ prāṅmukhaḥ kṛtvā tarpayed daivatāny ṛṣīn // BrP_60.52

manuṣyāṃś ca pitṝṃś cānyān nāmagotreṇa mantravit
toyena tilamiśreṇa vidhivat susamāhitaḥ // BrP_60.53

tarpaṇaṃ devatānāṃ ca pūrvaṃ kṛtvā samāhitaḥ
adhikārī bhavet paścāt pitṝṇāṃ tarpaṇe dvijaḥ // BrP_60.54

śrāddhe havanakāle ca pāṇinaikena nirvapet
tarpaṇe tūbhayaṃ kuryād eṣa eva vidhiḥ sadā // BrP_60.55

anvārabdhena savyena pāṇinā dakṣiṇena tu
tṛpyatām iti siñcet tu nāmagotreṇa vāgyataḥ // BrP_60.56

kāyasthair yas tilair mohāt karoti pitṛtarpaṇam
tarpitās tena pitaras tvaṅmāṃsarudhirāsthibhiḥ // BrP_60.57

aṅgasthair na tilaiḥ kuryād devatāpitṛtarpaṇam
rudhiraṃ tad bhavet toyaṃ pradātā kilbiṣī bhavet // BrP_60.58

bhūmyāṃ yad dīyate toyaṃ dātā caiva jale sthitaḥ
vṛthā tan muniśārdūlā nopatiṣṭhati kasyacit // BrP_60.59

sthale sthitvā jale yas tu prayacched udakaṃ naraḥ
pitṝṇāṃ nopatiṣṭheta salilaṃ tan nirarthakam // BrP_60.60

udake nodakaṃ kuryāt pitṛbhyaś ca kadācana
uttīrya tu śucau deśe kuryād udakatarpaṇam // BrP_60.61

nodakeṣu na pātreṣu na kruddho naikapāṇinā
nopatiṣṭhati tat toyaṃ yad bhūmyāṃ na pradīyate // BrP_60.62

pitṝṇām akṣayaṃ sthānaṃ mahī dattā mayā dvijāḥ
tasmāt tatraiva dātavyaṃ pitṝṇāṃ prītim icchatā // BrP_60.63

bhūmipṛṣṭhe samutpannā bhūmyāṃ caiva ca saṃsthitāḥ
bhūmyāṃ caiva layaṃ yātā bhūmau dadyāt tato jalam // BrP_60.64

āstīrya ca kuśān sāgrāṃs tān āvāhya svamantrataḥ
prācīnāgreṣu vai devān yāmyāgreṣu tathā pitṝn // BrP_60.65

brahmovāca

devān pitṝṃs tathā cānyān saṃtarpyācamya vāgyataḥ
hastamātraṃ catuṣkoṇaṃ caturdvāraṃ suśobhanam // BrP_61.1

puraṃ vilikhya bho viprās tīre tasya mahodadheḥ
madhye tatra likhet padmam aṣṭapattraṃ sakarṇikam // BrP_61.2

evaṃ maṇḍalam ālikhya pūjayet tatra bho dvijāḥ
aṣṭākṣaravidhānena nārāyaṇam ajaṃ vibhum // BrP_61.3

ataḥ paraṃ pravakṣyāmi kāyaśodhanam uttamam
akāraṃ hṛdaye dhyātvā cakrarekhāsamanvitam // BrP_61.4

jvalantaṃ triśikhaṃ caiva dahantaṃ pāpanāśanam
candramaṇḍalamadhyasthaṃ rākāraṃ mūrdhni cintayet // BrP_61.5

śuklavarṇaṃ pravarṣantam amṛtaṃ plāvayan mahīm
evaṃ nirdhūtapāpas tu divyadehas tato bhavet // BrP_61.6

aṣṭākṣaraṃ tato mantraṃ nyased evātmano budhaḥ
vāmapādaṃ samārabhya kramaśaś caiva vinyaset // BrP_61.7

pañcāṅgaṃ vaiṣṇavaṃ caiva caturvyūhaṃ tathaiva ca
karaśuddhiṃ prakurvīta mūlamantreṇa sādhakaḥ // BrP_61.8

ekaikaṃ caiva varṇaṃ tu aṅgulīṣu pṛthak pṛthak
oṃkāraṃ pṛthivīṃ śuklāṃ vāmapāde tu vinyaset // BrP_61.9

nakāraḥ śāṃbhavaḥ śyāmo dakṣiṇe tu vyavasthitaḥ
mokāraṃ kālam evāhur vāmakaṭyāṃ nidhāpayet // BrP_61.10

nākāraḥ sarvabījaṃ tu dakṣiṇasyāṃ vyavasthitaḥ
rākāras teja ity āhur nābhideśe vyavasthitaḥ // BrP_61.11

vāyavyo 'yaṃ yakāras tu vāmaskandhe samāśritaḥ
ṇākāraḥ sarvago jñeyo dakṣiṇāṃse vyavasthitaḥ
yakāro 'yaṃ śirasthaś ca yatra lokāḥ pratiṣṭhitāḥ // BrP_61.12

oṃ viṣṇave namaḥ śiraḥ oṃ jvalanāya namaḥ śikhā | oṃ viṣṇave namaḥ kavacam oṃ viṣṇave namaḥ sphuraṇaṃ diśobandhāya | oṃ huṃphaḍastram oṃ śirasi śuklo vāsudeva iti | oṃ āṃ lalāṭe raktaḥ saṃkarṣaṇo garutmān vahnis teja āditya iti | oṃ āṃ grīvāyāṃ pītaḥ pradyumno vāyumegha iti | oṃ āṃ hṛdaye kṛṣṇo 'niruddhaḥ sarvaśaktisamanvita iti | evaṃ caturvyūham ātmānaṃ kṛtvā tataḥ karma samācaret || (BrP_61.13)

mamāgre 'vasthito viṣṇuḥ pṛṣṭhataś cāpi keśavaḥ
govindo dakṣiṇe pārśve vāme tu madhusūdanaḥ // BrP_61.14

upariṣṭāt tu vaikuṇṭho vārāhaḥ pṛthivītale
avāntaradiśo yās tu tāsu sarvāsu mādhavaḥ // BrP_61.15

gacchatas tiṣṭhato vāpi jāgrataḥ svapato 'pi vā
narasiṃhakṛtā guptir vāsudevamayo hy aham // BrP_61.16

evaṃ viṣṇumayo bhūtvā tataḥ karma samārabhet
yathā dehe tathā deve sarvatattvāni yojayet // BrP_61.17

tataś caiva prakurvīta prokṣaṇaṃ praṇavena tu
phaṭkārāntaṃ samuddiṣṭaṃ sarvavighnaharaṃ śubham // BrP_61.18

tatrārkacandravahnīnāṃ maṇḍalāni vicintayet
padmamadhye nyased viṣṇuṃ pavanasyāmbarasya ca // BrP_61.19

tato vicintya hṛdaya oṃkāraṃ jyotīrūpiṇam
karṇikāyāṃ samāsīnaṃ jyotīrūpaṃ sanātanam // BrP_61.20

aṣṭākṣaraṃ tato mantraṃ vinyasec ca yathākramam
tena vyastasamastena pūjanaṃ paramaṃ smṛtam // BrP_61.21

dvādaśākṣaramantreṇa yajed devaṃ sanātanam
tato 'vadhārya hṛdaye karṇikāyāṃ bahir nyaset // BrP_61.22

caturbhujaṃ mahāsattvaṃ sūryakoṭisamaprabham
cintayitvā mahāyogaṃ jyotīrūpaṃ sanātanam
tataś cāvāhayen mantraṃ krameṇācintya mānase // BrP_61.23

āvāhanamantraḥ: mīnarūpo varāhaś ca narasiṃho 'tha vāmanaḥ | āyātu devo varado mama nārāyaṇo 'grataḥ || (BrP_61.24)

oṃ namo nārāyaṇāya namaḥ || (BrP_61.24)

sthāpanamantraḥ:

karṇikāyāṃ supīṭhe 'tra padmakalpitam āsanam
sarvasattvahitārthāya tiṣṭha tvaṃ madhusūdana // BrP_61.25

oṃ namo nārāyaṇāya namaḥ || (BrP_61.25)

arghamantraḥ: oṃ trailokyapatīnāṃ pataye devadevāya hṛṣīkeśāya viṣṇave namaḥ | oṃ namo nārāyaṇāya namaḥ || (BrP_61.26)

pādyamantraḥ:

oṃ pādyaṃ pādayor deva padmanābha sanātana
viṣṇo kamalapattrākṣa gṛhāṇa madhusūdana // BrP_61.27

oṃ namo nārāyaṇāya namaḥ || (BrP_61.27)

madhuparkamantraḥ:

madhuparkaṃ mahādeva brahmādyaiḥ kalpitaṃ tava
mayā niveditaṃ bhaktyā gṛhāṇa puruṣottama // BrP_61.28

oṃ namo nārāyaṇāya namaḥ || (BrP_61.28)

ācamanīyamantraḥ

mandākinyāḥ sitaṃ vāri sarvapāpaharaṃ śivam
gṛhāṇācamanīyaṃ tvaṃ mayā bhaktyā niveditam // BrP_61.29

oṃ namo nārāyaṇāya namaḥ || (BrP_61.29)

snānamantraḥ

tvam āpaḥ pṛthivī caiva jyotis tvaṃ vāyur eva ca
lokeśa vṛttimātreṇa vāriṇā snāpayāmy aham // BrP_61.30

oṃ namo nārāyaṇāya namaḥ || (BrP_61.30)

vastramantraḥ

devatattvasamāyukta yajñavarṇasamanvita
svarṇavarṇaprabhe deva vāsasī tava keśava // BrP_61.31

oṃ namo nārāyaṇāya namaḥ || (BrP_61.31)

vilepanamantraḥ

śarīraṃ te na jānāmi ceṣṭāṃ caiva ca keśava
mayā nivedito gandhaḥ pratigṛhya vilipyatām // BrP_61.32

oṃ namo nārāyaṇāya namaḥ || (BrP_61.32)

upavītamantraḥ

ṛgyajuḥsāmamantreṇa trivṛtaṃ padmayoninā
sāvitrīgranthisaṃyuktam upavītaṃ tavārpaye // BrP_61.33

oṃ namo nārāyaṇāya namaḥ || (BrP_61.33)

alaṃkāramantraḥ

divyaratnasamāyukta vahnibhānusamaprabha
gātrāṇi tava śobhantu sālaṃkārāṇi mādhava // BrP_61.34

oṃ namo nārāyaṇāya namaḥ || (BrP_61.34)

oṃ nama iti pratyakṣaraṃ samastena mūlamantreṇa vā pūjayet || 61.35

dhūpamantraḥ

vanaspatiraso divyo gandhāḍhyaḥ surabhiś ca te
mayā nivedito bhaktyā dhūpo 'yaṃ pratigṛhyatām // BrP_61.36

oṃ namo nārāyaṇāya namaḥ || (BrP_61.36)

dīpamantraḥ

sūryacandrasamo jyotir vidyudagnyos tathaiva ca
tvam eva jyotiṣāṃ deva dīpo 'yaṃ pratigṛhyatām // BrP_61.37

oṃ namo nārāyaṇāya namaḥ || (BrP_61.37)

naivedyamantraḥ

annaṃ caturvidhaṃ caiva rasaiḥ ṣaḍbhiḥ samanvitam
mayā niveditaṃ bhaktyā naivedyaṃ tava keśava // BrP_61.38

oṃ namo nārāyaṇāya namaḥ || (BrP_61.38)

pūrve dale vāsudevaṃ yāmye saṃkarṣaṇaṃ nyaset
pradyumnaṃ paścime kuryād aniruddhaṃ tathottare // BrP_61.39

vārāhaṃ ca tathāgneye narasiṃhaṃ ca nairṛte
vāyavye mādhavaṃ caiva tathaiśāne trivikramam // BrP_61.40

tathāṣṭākṣaradevasya garuḍaṃ purato nyaset
vāmapārśve tathā cakraṃ śaṅkhaṃ dakṣiṇato nyaset // BrP_61.41

tathā mahāgadāṃ caiva nyased devasya dakṣiṇe
tataḥ śārṅgaṃ dhanur vidvān nyased devasya vāmataḥ // BrP_61.42

dakṣiṇeneṣudhī divye khaḍgaṃ vāme ca vinyaset
śriyaṃ dakṣiṇataḥ sthāpya puṣṭim uttarato nyaset // BrP_61.43

vanamālāṃ ca puratas tataḥ śrīvatsakaustubhau
vinyased dhṛdayādīni pūrvādiṣu caturdiśam // BrP_61.44

tato 'straṃ devadevasya koṇe caiva tu vinyaset
indram agniṃ yamaṃ caiva nairṛtaṃ varuṇaṃ tathā // BrP_61.45

vāyuṃ dhanadam īśānam anantaṃ brahmaṇā saha
pūjayet tāntrikair mantrair adhaś cordhvaṃ tathaiva ca // BrP_61.46

evaṃ saṃpūjya deveśaṃ maṇḍalasthaṃ janārdanam
labhed abhimatān kāmān naro nāsty atra saṃśayaḥ // BrP_61.47

anenaiva vidhānena maṇḍalasthaṃ janārdanam
pūjitaṃ yaḥ saṃpaśyeta sa viśed viṣṇum avyayam // BrP_61.48

sakṛd apy arcito yena vidhinānena keśavaḥ
janmamṛtyujarāṃ tīrtvā sa viṣṇoḥ padam āpnuyāt // BrP_61.49

yaḥ smaret satataṃ bhaktyā nārāyaṇam atandritaḥ
anvahaṃ tasya vāsāya śvetadvīpaḥ prakalpitaḥ // BrP_61.50

oṃkārādisamāyuktaṃ namaḥkārāntadīpitam
tannāma sarvatattvānāṃ mantra ity abhidhīyate // BrP_61.51

anenaiva vidhānena gandhapuṣpaṃ nivedayet
ekaikasya prakurvīta yathoddiṣṭaṃ krameṇa tu // BrP_61.52

mudrās tato nibadhnīyād yathoktakramacoditāḥ
japaṃ caiva prakurvīta mūlamantreṇa mantravit // BrP_61.53

aṣṭāviṃśatim aṣṭau vā śatam aṣṭottaraṃ tathā
kāmeṣu ca yathāproktaṃ yathāśakti samāhitaḥ // BrP_61.54

padmaṃ śaṅkhaś ca śrīvatso gadā garuḍa eva ca
cakraṃ khaḍgaś ca śārṅgaṃ ca aṣṭau mudrāḥ prakīrtitāḥ // BrP_61.55

visarjanamantraḥ

gaccha gaccha paraṃ sthānaṃ purāṇapuruṣottama
yatra brahmādayo devā vindanti paramaṃ padam // BrP_61.56

arcanaṃ ye na jānanti harer mantrair yathoditam
te tatra mūlamantreṇa pūjayantv acyutaṃ sadā // BrP_61.57

brahmovāca

evaṃ saṃpūjya vidhivad bhaktyā taṃ puruṣottamam
praṇamya śirasā paścāt sāgaraṃ ca prasādayet // BrP_62.1

prāṇas tvaṃ sarvabhūtānāṃ yoniś ca saritāṃ pate
tīrtharāja namas te 'stu trāhi mām acyutapriya // BrP_62.2

snātvaivaṃ sāgare samyak tasmin kṣetravare dvijāḥ
tīre cābhyarcya vidhivan nārāyaṇam anāmayam // BrP_62.3

rāmaṃ kṛṣṇaṃ subhadrāṃ ca praṇipatya ca sāgaram
śatānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ // BrP_62.4

sarvapāpavinirmuktaḥ sarvaduḥkhavivarjitaḥ
vṛndāraka iva śrīmān rūpayauvanagarvitaḥ // BrP_62.5

vimānenārkavarṇena divyagandharvanādinā
kulaikaviṃśam uddhṛtya viṣṇulokaṃ sa gacchati // BrP_62.6

bhuktvā tatra varān bhogān krīḍitvā cāpsaraiḥ saha
manvantaraśataṃ sāgraṃ jarāmṛtyuvivarjitaḥ // BrP_62.7

puṇyakṣayād ihāyātaḥ kule sarvaguṇānvite
rūpavān subhagaḥ śrīmān satyavādī jitendriyaḥ // BrP_62.8

vedaśāstrārthavid vipro bhaved yajvā tu vaiṣṇavaḥ
yogaṃ ca vaiṣṇavaṃ prāpya tato mokṣam avāpnuyāt // BrP_62.9

grahoparāge saṃkrāntyām ayane viṣuve tathā
yugādiṣu ṣaḍaśītyāṃ vyatīpāte dinakṣaye // BrP_62.10

āṣāḍhyāṃ caiva kārttikyāṃ māghyāṃ vānye śubhe tithau
ye tatra dānaṃ viprebhyaḥ prayacchanti sumedhasaḥ // BrP_62.11

phalaṃ sahasraguṇitam anyatīrthāl labhanti te
pitṝṇāṃ ye prayacchanti piṇḍaṃ tatra vidhānataḥ // BrP_62.12

akṣayāṃ pitaras teṣāṃ tṛptiṃ saṃprāpnuvanti vai
evaṃ snānaphalaṃ samyak sāgarasya mayoditam // BrP_62.13

dānasya ca phalaṃ viprāḥ piṇḍadānasya caiva hi
dharmārthamokṣaphaladam āyuṣkīrtiyaśaskaram // BrP_62.14

bhuktimuktiphalaṃ nṝṇāṃ dhanyaṃ duḥsvapnanāśanam
sarvapāpaharaṃ puṇyaṃ sarvakāmaphalapradam // BrP_62.15

nāstikāya na vaktavyaṃ purāṇaṃ ca dvijottamāḥ
tāvad garjanti tīrthāni māhātmyaiḥ svaiḥ pṛthak pṛthak // BrP_62.16

yāvan na tīrtharājasya māhātmyaṃ varṇyate dvijāḥ
puṣkarādīni tīrthāni prayacchanti svakaṃ phalam // BrP_62.17

tīrtharājas tu sa punaḥ sarvatīrthaphalapradaḥ
bhūtale yāni tīrthāni saritaś ca sarāṃsi ca // BrP_62.18

viśanti sāgare tāni tenāsau śreṣṭhatāṃ gataḥ
rājā samastatīrthānāṃ sāgaraḥ saritāṃ patiḥ // BrP_62.19

tasmāt samastatīrthebhyaḥ śreṣṭho 'sau sarvakāmadaḥ
tamo nāśaṃ yathābhyeti bhāskare 'bhyudite dvijāḥ // BrP_62.20

snānena tīrtharājasya tathā pāpasya saṃkṣayaḥ
tīrtharājasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati // BrP_62.21

adhiṣṭhānaṃ yadā yatra prabhor nārāyaṇasya vai
kaḥ śaknoti guṇān vaktuṃ tīrtharājasya bho dvijāḥ // BrP_62.22

koṭyo navanavatyas tu yatra tīrthāni santi vai
tasmāt snānaṃ ca dānaṃ ca homaṃ japyaṃ surārcanam
yat kiṃcit kriyate tatra cākṣayaṃ kriyate dvijāḥ // BrP_62.23

brahmovāca

tato gacched dvijaśreṣṭhās tīrthaṃ yajñāṅgasaṃbhavam
indradyumnasaro nāma yatrāste pāvanaṃ śubham // BrP_63.1

gatvā tatra śucir dhīmān ācamya manasā harim
dhyātvopasthāya ca jalam imaṃ mantram udīrayet // BrP_63.2

aśvamedhāṅgasaṃbhūta tīrtha sarvāghanāśana
snānaṃ tvayi karomy adya pāpaṃ hara namo 'stu te // BrP_63.3

evam uccārya vidhivat snātvā devān ṛṣīn pitṝn
tilodakena cānyāṃś ca saṃtarpyācamya vāgyataḥ // BrP_63.4

dattvā pitṝṇāṃ piṇḍāṃś ca saṃpūjya puruṣottamam
daśāśvamedhikaṃ samyak phalaṃ prāpnoti mānavaḥ // BrP_63.5

saptāvarān sapta parān vaṃśān uddhṛtya devavat
kāmagena vimānena viṣṇulokaṃ sa gacchati // BrP_63.6

bhuktvā tatra sukhān bhogān yāvac candrārkatārakam
cyutas tasmād ihāyāto mokṣaṃ ca labhate dhruvam // BrP_63.7

evaṃ kṛtvā pañcatīrthīm ekādaśyām upoṣitaḥ
jyeṣṭhaśuklapañcadaśyāṃ yaḥ paśyet puruṣottamam // BrP_63.8

sa pūrvoktaṃ phalaṃ prāpya krīḍitvā vācyutālaye
prayāti paramaṃ sthānaṃ yasmān nāvartate punaḥ // BrP_63.9

munaya ūcuḥ

māsān anyān parityajya māghādīn prapitāmaha
praśaṃsasi kathaṃ jyeṣṭhaṃ brūhi tatkāraṇaṃ prabho // BrP_63.10

brahmovāca

śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ
jyeṣṭhaṃ māsaṃ yathā tebhyaḥ praśaṃsāmi punaḥ punaḥ // BrP_63.11

pṛthivyāṃ yāni tīrthāni saritaś ca sarāṃsi ca
puṣkariṇyas taḍāgāni vāpyaḥ kūpās tathā hradāḥ // BrP_63.12

nānānadyaḥ samudrāś ca saptāhaṃ puruṣottame
jyeṣṭhaśukladaśamyādi pratyakṣaṃ yānti sarvadā // BrP_63.13

snānadānādikaṃ tasmād devatāprekṣaṇaṃ dvijāḥ
yat kiṃcit kriyate tatra tasmin kāle 'kṣayaṃ bhavet // BrP_63.14

śuklapakṣasya daśamī jyeṣṭhe māsi dvijottamāḥ
harate daśa pāpāni tasmād daśaharā smṛtā // BrP_63.15

yas tasyāṃ halinaṃ kṛṣṇaṃ paśyed bhadrāṃ susaṃyataḥ
sarvapāpavinirmukto viṣṇulokaṃ vrajen naraḥ // BrP_63.16

uttare dakṣiṇe viprās tv ayane puruṣottamam
dṛṣṭvā rāmaṃ subhadrāṃ ca viṣṇulokaṃ vrajen naraḥ // BrP_63.17

naro dolāgataṃ dṛṣṭvā govindaṃ puruṣottamam
phālgunyāṃ prayato bhūtvā govindasya puraṃ vrajet // BrP_63.18

viṣuvaddivase prāpte pañcatīrthīṃ vidhānataḥ
kṛtvā saṃkarṣaṇaṃ kṛṣṇaṃ dṛṣṭvā bhadrāṃ ca bho dvijāḥ // BrP_63.19

naraḥ samastayajñānāṃ phalaṃ prāpnoti durlabham
vimuktaḥ sarvapāpebhyo viṣṇulokaṃ ca gacchati // BrP_63.20

yaḥ paśyati tṛtīyāyāṃ kṛṣṇaṃ candanarūṣitam
vaiśākhasyāsite pakṣe sa yāty acyutamandiram // BrP_63.21

jyaiṣṭhyāṃ jyeṣṭharkṣayuktāyāṃ yaḥ paśyet puruṣottamam
kulaikaviṃśam uddhṛtya viṣṇulokaṃ sa gacchati // BrP_63.22

brahmovāca

yadā bhaven mahājyaiṣṭhī rāśinakṣatrayogataḥ
prayatnena tadā martyair gantavyaṃ puruṣottamam // BrP_64.1

kṛṣṇaṃ dṛṣṭvā mahājyaiṣṭhyāṃ rāmaṃ bhadrāṃ ca bho dvijāḥ
naro dvādaśayātrāyāḥ phalaṃ prāpnoti cādhikam // BrP_64.2

prayāge ca kurukṣetre naimiṣe puṣkare gaye
gaṅgādvāre kuśāvarte gaṅgāsāgarasaṃgame // BrP_64.3

kokāmukhe śūkare ca mathurāyāṃ marusthale
śālagrāme vāyutīrthe mandare sindhusāgare // BrP_64.4

piṇḍārake citrakūṭe prabhāse kanakhale dvijāḥ
śaṅkhoddhāre dvārakāyāṃ tathā badarikāśrame // BrP_64.5

lohakuṇḍe cāśvatīrthe sarvapāpapramocane
kāmālaye koṭitīrthe tathā cāmarakaṇṭake // BrP_64.6

lohārgale jambumārge somatīrthe pṛthūdake
utpalāvartake caiva pṛthutuṅge sukubjake // BrP_64.7

ekāmrake ca kedāre kāśyāṃ ca viraje dvijāḥ
kālañjare ca gokarṇe śrīśaile gandhamādane // BrP_64.8

mahendre malaye vindhye pāriyātre himālaye
sahye ca śuktimante ca gomante cārbude tathā // BrP_64.9

gaṅgāyāṃ sarvatīrtheṣu yāmuneṣu ca bho dvijāḥ
sārasvateṣu gomatyāṃ brahmaputreṣu saptasu // BrP_64.10

godāvarī bhīmarathī tuṅgabhadrā ca narmadā
tāpī payouṣṇī kāverī śiprā carmaṇvatī dvijāḥ // BrP_64.11

vitastā candrabhāgā ca śatadrur bāhudā tathā
ṛṣikulyā kumārī ca vipāśā ca dṛṣadvatī // BrP_64.12

śarayūr nākagaṅgā ca gaṇḍakī ca mahānadī
kauśikī karatoyā ca trisrotā madhuvāhinī // BrP_64.13

mahānadī vaitaraṇī yāś cānyā nānukīrtitāḥ
athavā kiṃ bahūktena bhāṣitena dvijottamāḥ // BrP_64.14

pṛthivyāṃ sarvatīrtheṣu sarveṣv āyataneṣu ca
sāgareṣu ca śaileṣu nadīṣu ca saraḥsu ca // BrP_64.15

yat phalaṃ snānadānena rāhugraste divākare
tat phalaṃ kṛṣṇam ālokya mahājyaiṣṭhyāṃ labhen naraḥ // BrP_64.16

tasmāt sarvaprayatnena gantavyaṃ puruṣottame
mahājyaiṣṭhyāṃ muniśreṣṭhā sarvakāmaphalepsubhiḥ // BrP_64.17

dṛṣṭvā rāmaṃ mahājyeṣṭhaṃ kṛṣṇaṃ subhadrayā saha
viṣṇulokaṃ naro yāti samuddhṛtya samaṃ kulam // BrP_64.18

bhuktvā tatra varān bhogān yāvad ābhūtasaṃplavam
puṇyakṣayād ihāgatya caturvedī dvijo bhavet // BrP_64.19

svadharmanirataḥ śāntaḥ kṛṣṇabhakto jitendriyaḥ
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_64.20

munaya ūcuḥ

kasmin kāle bhavet snānaṃ kṛṣṇasya kamalodbhava
vidhinā kena tad brūhi tato vidhividāṃ vara // BrP_65.1

brahmovāca

śṛṇudhvaṃ munayaḥ snānaṃ kṛṣṇasya vadato mama
rāmasya ca subhadrāyāḥ puṇyaṃ sarvāghanāśanam // BrP_65.2

māsi jyeṣṭhe ca saṃprāpte nakṣatre candradaivate
paurṇamāsyāṃ tadā snānaṃ sarvakālaṃ harer dvijāḥ // BrP_65.3

sarvatīrthamayaḥ kūpas tatrāste nirmalaḥ śuciḥ
tadā bhogavatī tatra pratyakṣā bhavati dvijāḥ // BrP_65.4

tasmāj jyaiṣṭhyāṃ samuddhṛtya haimāḍhyaiḥ kalaśair jalam
kṛṣṇarāmābhiṣekārthaṃ subhadrāyāś ca bho dvijāḥ // BrP_65.5

kṛtvā suśobhanaṃ mañcaṃ patākābhir alaṃkṛtam
sudṛḍhaṃ sukhasaṃcāraṃ vastraiḥ puṣpair alaṃkṛtam // BrP_65.6

vistīrṇaṃ dhūpitaṃ dhūpaiḥ snānārthaṃ rāmakṛṣṇayoḥ
sitavastraparicchannaṃ muktāhārāvalambitam // BrP_65.7

tatra nānāvidhair vādyaiḥ kṛṣṇaṃ nīlāmbaraṃ dvijāḥ
madhye subhadrāṃ cāsthāpya jayamaṅgalanisvanaiḥ // BrP_65.8

brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś cānyaiś ca jātibhiḥ
anekaśatasāhasrair vṛtaṃ strīpuruṣair dvijāḥ // BrP_65.9

gṛhasthāḥ snātakāś caiva yatayo brahmacāriṇaḥ
snāpayanti tadā kṛṣṇaṃ mañcasthaṃ sahalāyudham // BrP_65.10

tathā samastatīrthāni pūrvoktāni dvijottamāḥ
svodakaiḥ puṣpamiśraiś ca snāpayanti pṛthak pṛthak // BrP_65.11

paścāt paṭahaśaṅkhādyair bherīmurajanisvanaiḥ
kāhalais tālaśabdaiś ca mṛdaṅgair jharjharais tathā // BrP_65.12

anyaiś ca vividhair vādyair ghaṇṭāsvanavibhūṣitaiḥ
strīṇāṃ maṅgalaśabdaiś ca stutiśabdair manoharaiḥ // BrP_65.13

jayaśabdais tathā stotrair vīṇāveṇunināditaiḥ
śrūyate sumahāñ śabdaḥ sāgarasyeva garjataḥ // BrP_65.14

munīnāṃ vedaśabdena mantraśabdais tathāparaiḥ
nānāstotraravaiḥ puṇyaiḥ sāmaśabdopabṛṃhitaiḥ // BrP_65.15

yatibhiḥ snātakaiś caiva gṛhasthair brahmacāribhiḥ
snānakāle suraśreṣṭha stuvanti parayā mudā // BrP_65.16

śyāmair veśyājanaiś caiva kucabhārāvanāmibhiḥ
pītaraktāmbarābhiś ca mālyadāmāvanāmibhiḥ // BrP_65.17

saratnakuṇḍalair divyaiḥ suvarṇastabakānvitaiḥ
cāmarai ratnadaṇḍaiś ca vījyete rāmakeśavau // BrP_65.18

yakṣavidyādharaiḥ siddhaiḥ kiṃnaraiś cāpsarogaṇaiḥ
parivāryāmbaragatair devagandharvacāraṇaiḥ // BrP_65.19

ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ
lokapālās tathā cānye stuvanti puruṣottamam // BrP_65.20

namas te devadeveśa purāṇa puruṣottama
sargasthityantakṛd deva lokanātha jagatpate // BrP_65.21

trailokyadhāriṇaṃ devaṃ brahmaṇyaṃ mokṣakāraṇam
taṃ namasyāmahe bhaktyā sarvakāmaphalapradam // BrP_65.22

stutvaivaṃ vibudhāḥ kṛṣṇaṃ rāmaṃ caiva mahābalam
subhadrāṃ ca muniśreṣṭhās tadākāśe vyavasthitāḥ // BrP_65.23

gāyanti devagandharvā nṛtyanty apsarasas tathā
devatūryāṇy avādyanta vātā vānti suśītalāḥ // BrP_65.24

puṣpamiśraṃ tadā meghā varṣanty ākāśagocarāḥ
jayaśabdaṃ ca kurvanti munayaḥ siddhacāraṇāḥ // BrP_65.25

śakrādyā vibudhāḥ sarva ṛṣayaḥ pitaras tathā
prajānāṃ patayo nāgā ye cānye svargavāsinaḥ // BrP_65.26

tato maṅgalasaṃbhārair vidhimantrapuraskṛtam
ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ // BrP_65.27

indro viṣṇur mahāvīryaḥ sūryācandramasau tathā
dhātā caiva vidhātā ca tathā caivānilānalau // BrP_65.28

pūṣā bhago 'ryamā tvaṣṭā aṃśunaiva vivasvatā
patnībhyāṃ sahito dhīmān mitreṇa varuṇena ca // BrP_65.29

rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ
viśvair devair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha // BrP_65.30

gandharvair apsarobhiś ca yakṣarākṣasapannagaiḥ
devarṣibhir asaṃkhyeyais tathā brahmarṣibhir varaiḥ // BrP_65.31

vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ
bhṛgubhiś cāṅgirobhiś ca sarvavidyāsuniṣṭhitaiḥ // BrP_65.32

sarvavidyādharaiḥ puṇyair yogasiddhibhir āvṛtaḥ
pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ // BrP_65.33

aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca
kratur haraḥ pracetāś ca manur dakṣas tathaiva ca // BrP_65.34

ṛtavaś ca grahāś caiva jyotīṃṣi ca dvijottamāḥ
mūrtimatyaś ca sarito devāś caiva sanātanāḥ // BrP_65.35

samudrāś ca hradāś caiva tīrthāni vividhāni ca
pṛthivī dyaur diśaś caiva pādapāś ca dvijottamāḥ // BrP_65.36

aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī
umā śacī sinīvālī tathā cānumatiḥ kuhūḥ // BrP_65.37

rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām
himavāṃś caiva vindhyaś ca meruś cānekaśṛṅgavān // BrP_65.38

airāvataḥ sānucaraḥ kalākāṣṭhās tathaiva ca
māsārdhaṃ māsa-ṛtavas tathā rātryahanī samāḥ // BrP_65.39

uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ
aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha // BrP_65.40

dharmaś ca bhagavān devaḥ samājagmur hi saṃgatāḥ
kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye // BrP_65.41

bahulatvāc ca noktā ye vividhā devatāgaṇāḥ
te devasyābhiṣekārthaṃ samāyānti tatas tataḥ // BrP_65.42

gṛhītvā te tadā viprāḥ sarve devā divaukasaḥ
ābhiṣecanikaṃ dravyaṃ maṅgalāni ca sarvaśaḥ // BrP_65.43

divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair dvijāḥ
sārasvatībhiḥ puṇyābhir divyatoyābhir eva ca // BrP_65.44

toyenākāśagaṅgāyāḥ kṛṣṇaṃ rāmeṇa saṃgatam
sapuṣpaiḥ kāñcanaiḥ kumbhaiḥ snāpayanty avanisthitāḥ // BrP_65.45

saṃcaranti vimānāni devānām ambare tathā
uccāvacāni divyāni kāmagāni sthirāṇi ca // BrP_65.46

divyaratnavicitrāṇi sevitāny apsarogaṇaiḥ
gītair vādyaiḥ patākābhiḥ śobhitāni samantataḥ // BrP_65.47

evaṃ tadā muniśreṣṭhāḥ kṛṣṇaṃ rāmeṇa saṃgatam
snāpayitvā subhadrāṃ ca saṃstuvanti mudānvitāḥ // BrP_65.48

jaya jaya lokapāla bhaktarakṣaka jaya jaya praṇatavatsala jaya jaya bhūtacaraṇa jaya jayādideva bahukāraṇa jaya jaya vāsudeva jaya jayāsurasaṃharaṇa jaya jaya divyamīna jaya jaya tridaśavara jaya jaya jaladhiśayana | BrP_65.49/1 | jaya jaya yogivara jaya jaya sūryanetra jaya jaya devarāja jaya jaya kaiṭabhāre jaya jaya vedavara jaya jaya kūrmarūpa jaya jaya yajñavara jaya jaya kamalanābha jaya jaya śailacara | BrP_65.49/2 | jaya jaya yogaśāyiñ jaya jaya vegadhara jaya jaya viśvamūrte jaya jaya cakradhara jaya jaya bhūtanātha jaya jaya dharaṇīdhara jaya jaya śeṣaśāyiñ jaya jaya pītavāso jaya jaya somakānta | BrP_65.49/3 | jaya jaya yogavāsa jaya jaya dahanavaktra jaya jaya dharmavāsa jaya jaya guṇanidhāna jaya jaya śrīnivāsa jaya jaya garuḍagamana jaya jaya sukhanivāsa jaya jaya dharmaketo jaya jaya mahīnivāsa | BrP_65.49/4 | jaya jaya gahanacaritra jaya jaya yogigamya jaya jaya makhanivāsa jaya jaya vedavedya jaya śāntikara jaya jaya yogicintya jaya jaya puṣṭikara jaya jaya jñānamūrte jaya jaya kamalākara | BrP_65.49/5 | jaya jaya bhāvavedya jaya jaya muktikara jaya jaya vimaladeha jaya jaya sattvanilaya jaya jaya guṇasamṛddha jaya jaya yajñakara jaya jaya guṇavihīna jaya jaya mokṣakara jaya jaya bhūśaraṇya | BrP_65.49/6 | jaya jaya kāntiyuta jaya jaya lokaśaraṇa jaya jaya lakṣmīyuta jaya jaya paṅkajākṣa jaya jaya sṛṣṭikara jaya jaya yogayuta jaya jayātasīkusumaśyāmadeha jaya jaya samudrāviṣṭadeha jaya jaya lakṣmīpaṅkajaṣaṭcaraṇa | BrP_65.49/7 | jaya jaya bhaktavaśa jaya jaya lokakānta jaya jaya paramaśānta jaya jaya paramasāra jaya jaya cakradhara jaya jaya bhogiyuta jaya jaya nīlāmbara jaya jaya śāntikara jaya jaya mokṣakara jaya jaya kaluṣahara | BrP_65.49/8 |

jaya kṛṣṇa jagannātha jaya saṃkarṣaṇānuja
jaya padmapalāśākṣa jaya vāñchāphalaprada // BrP_65.50

jaya mālāvṛtoraska jaya cakragadādhara
jaya padmālayākānta jaya viṣṇo namo 'stu te // BrP_65.51

brahmovāca

evaṃ stutvā tadā devāḥ śakrādyā hṛṣṭamānasāḥ
siddhacāraṇasaṃghāś ca ye cānye svargavāsinaḥ // BrP_65.52

munayo vālakhilyāś ca kṛṣṇaṃ rāmeṇa saṃgatam
subhadrāṃ ca muniśreṣṭhāḥ praṇipatyāmbare sthitāḥ // BrP_65.53

dṛṣṭvā stutvā namaskṛtvā tadā te tridivaukasaḥ
kṛṣṇaṃ rāmaṃ subhadrāṃ ca yānti svaṃ svaṃ niveśanam // BrP_65.54

saṃcaranti vimānāni devānām ambare tadā
uccāvacāni divyāni kāmagāni sthirāṇi ca // BrP_65.55

divyaratnavicitrāṇi sevitāny apsarogaṇaiḥ
gītair vādyaiḥ patākābhiḥ śobhitāni samantataḥ // BrP_65.56

tasmin kāle tu ye martyāḥ paśyanti puruṣottamam
balabhadraṃ subhadrāṃ ca te yānti padam avyayam // BrP_65.57

subhadrārāmasahitaṃ mañcasthaṃ puruṣottamam
dṛṣṭvā nirāmayaṃ sthānaṃ yānti nāsty atra saṃśayaḥ // BrP_65.58

kapilāśatadānena yat phalaṃ puṣkare smṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ sahalāyudham
subhadrāṃ ca muniśreṣṭhāḥ prāpnoti śubhakṛn naraḥ // BrP_65.59

kanyāśatapradānena yat phalaṃ samudāhṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.60

suvarṇaśataniṣkāṇāṃ dānena yat phalaṃ smṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.61

gosahasrapradānena yat phalaṃ parikīrtitam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.62

bhūmidānena vidhivad yat phalaṃ samudāhṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.63

yat phalaṃ cānnadānena arghātithyena kīrtitam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.64

vṛṣotsargeṇa vidhivad yat phalaṃ samudāhṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.65

yat phalaṃ toyadānena grīṣme vānyatra kīrtitam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.66

tiladhenupradānena yat phalaṃ saṃprakīrtitam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.67

gajāśvarathadānena yat phalaṃ samudāhṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.68

suvarṇaśṛṅgīdānena yat phalaṃ samudāhṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.69

jaladhenupradānena yat phalaṃ samudāhṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.70

dānena ghṛtadhenvāś ca phalaṃ yat samudāhṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.71

cāndrāyaṇena cīrṇena yat phalaṃ samudāhṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.72

māsopavāsair vidhivad yat phalaṃ samudāhṛtam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.73

atha kiṃ bahunoktena bhāṣitena punaḥ punaḥ
tasya devasya māhātmyaṃ mañcasthasya dvijottamāḥ // BrP_65.74

yat phalaṃ sarvatīrtheṣu vratair dānaiś ca kīrtitam
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ sahalāyudham // BrP_65.75

subhadrāṃ ca muniśreṣṭhāḥ prāpnoti śubhakṛn naraḥ
tasmān naro 'thavā nārī paśyet taṃ puruṣottamam // BrP_65.76

tataḥ samastatīrthānāṃ labhet snānādikaṃ phalam
snānaśeṣeṇa kṛṣṇasya toyenātmābhiṣicyate // BrP_65.77

vandhyā mṛtaprajā yā tu durbhagā grahapīḍitā
rākṣasādyair gṛhītā vā tathā rogaiś ca saṃhatāḥ // BrP_65.78

sadyas tāḥ snānaśeṣeṇa udakenābhiṣecitāḥ
prāpnuvantīpsitān kāmān yān yān vāñchanti cepsitān // BrP_65.79

putrārthinī labhet putrān saubhāgyaṃ ca sukhārthinī
rogārtā mucyate rogād dhanaṃ ca dhanakāṅkṣiṇī // BrP_65.80

puṇyāni yāni toyāni tiṣṭhanti dharaṇītale
tāni snānāvaśeṣasya kalāṃ nārhanti ṣoḍaśīm // BrP_65.81

tasmāt snānāvaśeṣaṃ yat kṛṣṇasya salilaṃ dvijāḥ
tenābhiṣiñced gātrāṇi sarvakāmapradaṃ hi tat // BrP_65.82

snātaṃ paśyanti ye kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham
brahmahatyādibhiḥ pāpair mucyante te na saṃśayaḥ // BrP_65.83

śāstreṣu yat phalaṃ proktaṃ pṛthiv-yas tripradakṣiṇaiḥ
dṛṣṭvā naro labhet kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham // BrP_65.84

tīrthayātrāphalaṃ yat tu pṛthivyāṃ samudāhṛtam
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.85

badaryāṃ yat phalaṃ proktaṃ dṛṣṭvā nārāyaṇaṃ naram
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.86

gaṅgādvāre kurukṣetre snānadānena yat phalam
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.87

prayāge ca mahāmāghyāṃ yat phalaṃ samudāhṛtam
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.88

śālagrāme mahācaitryāṃ snānadānena yat phalam
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.89

mahābhidhānakārttikyāṃ puṣkare yat phalaṃ smṛtam
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.90

yat phalaṃ snānadānena gaṅgāsāgarasaṃgame
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.91

graste sūrye kurukṣetre snānadānena yat phalam
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.92

gaṅgāyāṃ sarvatīrtheṣu yāmuneṣu ca bho dvijāḥ
sārasvateṣu tīrtheṣu tathānyeṣu saraḥsu ca // BrP_65.93

yat phalaṃ snānadānena vidhivat samudāhṛtam
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.94

puṣkare cātha tīrtheṣu gaye cāmarakaṇṭake
naimiṣādiṣu tīrtheṣu kṣetreṣv āyataneṣu ca // BrP_65.95

yat phalaṃ snānadānena rāhugraste divākare
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.96

atha kiṃ punar uktena bhāṣitena punaḥ punaḥ
yat kiṃcit kathitaṃ cātra phalaṃ puṇyasya karmaṇaḥ // BrP_65.97

vedaśāstre purāṇe ca bhārate ca dvijottamāḥ
dharmaśāstreṣu sarveṣu tathānyatra manīṣibhiḥ // BrP_65.98

dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ sahalāyudham
sakalaṃ bhadrayā sārdhaṃ vrajantaṃ dakṣiṇāmukham // BrP_65.99

brahmovāca

guḍivāmaṇḍapaṃ yāntaṃ ye paśyanti rathe sthitam
kṛṣṇaṃ balaṃ subhadrāṃ ca te yānti bhavanaṃ hareḥ // BrP_66.1

ye paśyanti tadā kṛṣṇaṃ saptāhaṃ maṇḍape sthitam
halinaṃ ca subhadrāṃ ca viṣṇulokaṃ vrajanti te // BrP_66.2

munaya ūcuḥ

kena sā nirmitā yātrā dakṣiṇasyāṃ jagatpate
yātrāphalaṃ ca kiṃ tatra prāpyate brūhi mānavaiḥ // BrP_66.3

kimarthaṃ sarasas tīre rājñas tasya jagatpate
pavitre vijane deśe gatvā tatra ca maṇḍape // BrP_66.4

kṛṣṇaḥ saṃkarṣaṇaś caiva subhadrā ca rathena te
svasthānaṃ saṃparityajya saptarātraṃ vasanti vai // BrP_66.5

brahmovāca

indradyumnena bho viprāḥ purā vai prārthito hariḥ
saptāhaṃ sarasas tīre mama yātrā bhavatv iti // BrP_66.6

guḍivā nāma deveśa bhuktimuktiphalapradā
tasmai kila varaṃ cāsau dadau sa puruṣottamaḥ // BrP_66.7

śrībhagavān uvāca

saptāhaṃ sarasas tīre tava rājan bhaviṣyati
guḍivā nāma yātrā me sarvakāmaphalapradā // BrP_66.8

ye māṃ tatrārcayiṣyanti śraddhayā maṇḍape sthitam
saṃkarṣaṇaṃ subhadrāṃ ca vidhivat susamāhitāḥ // BrP_66.9

brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca vai nṛpa
puṣpair gandhais tathā dhūpair dīpair naivedyakair varaiḥ // BrP_66.10

upahārair bahuvidhaiḥ praṇipātaiḥ pradakṣiṇaiḥ
jayaśabdais tathā stotrair gītair vādyair manoharaiḥ // BrP_66.11

na teṣāṃ durlabhaṃ kiṃcit phalaṃ yasya yad īpsitam
bhaviṣyati nṛpaśreṣṭha matprasādād asaṃśayam // BrP_66.12

brahmovāca

evam uktvā tu taṃ devas tatraivāntaradhīyata
sa tu rājavaraḥ śrīmān kṛtakṛtyo 'bhavat tadā // BrP_66.13

tasmāt sarvaprayatnena guḍivāyāṃ dvijottamāḥ
sarvakāmapradaṃ devaṃ paśyet taṃ puruṣottamam // BrP_66.14

aputro labhate putrān nirdhano labhate dhanam
rogāc ca mucyate rogī kanyā prāpnoti satpatim // BrP_66.15

āyuḥ kīrtiṃ yaśo medhāṃ balaṃ vidyāṃ dhṛtiṃ paśūn
naraḥ saṃtatim āpnoti rūpayauvanasaṃpadam // BrP_66.16

yān yān samīhate bhogān dṛṣṭvā taṃ puruṣottamam
naro vāpy athavā nārī tāṃs tān prāpnoty asaṃśayam // BrP_66.17

yātrāṃ kṛtvā guḍivākhyāṃ vidhivat susamāhitaḥ
āṣāḍhasya site pakṣe naro yoṣid athāpi vā // BrP_66.18

dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca dvijottamāḥ
daśapañcāśvamedhānāṃ phalaṃ prāpnoti cādhikam // BrP_66.19

saptāvarān sapta parān vaṃśān uddhṛtya cātmanaḥ
kāmagena vimānena sarvaratnair alaṃkṛtaḥ // BrP_66.20

gandharvair apsarobhiś ca sevyamāno yathottaraiḥ
rūpavān subhagaḥ śūro naro viṣṇupuraṃ vrajet // BrP_66.21

tatra bhuktvā varān bhogān yāvad ābhūtasaṃplavam
sarvakāmasamṛddhātmā jarāmaraṇavarjitaḥ // BrP_66.22

puṇyakṣayād ihāgatya caturvedī dvijo bhavet
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_66.23

munaya ūcuḥ

ekaikasyās tu yātrāyāḥ phalaṃ brūhi pṛthak pṛthak
yat prāpnoti naraḥ kṛtvā nārī vā tatra saṃyatā // BrP_67.1

brahmovāca

pratiyātrāphalaṃ viprāḥ śṛṇudhvaṃ gadato mama
yat prāpnoti naraḥ kṛtvā tasmin kṣetre susaṃyataḥ // BrP_67.2

guḍivāyāṃ tathotthāne phālgunyāṃ viṣuve tathā
yātrāṃ kṛtvā vidhānena dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_67.3

saṃkarṣaṇaṃ subhadrāṃ ca labhet sarvatra vai phalam
naro gacched viṣṇuloke yāvad indrāś caturdaśa // BrP_67.4

yāvad yātrāṃ jyeṣṭhamāse karoti vidhivan naraḥ
tāvat kalpaṃ viṣṇuloke sukhaṃ bhuṅkte na saṃśayaḥ // BrP_67.5

tasmin kṣetravare puṇye ramye śrīpuruṣottame
bhuktimuktiprade nṝṇāṃ sarvasattvasukhāvahe // BrP_67.6

jyeṣṭhe yātrāṃ naraḥ kṛtvā nārī vā saṃyatendriyaḥ
yathoktena vidhānena daśa dve ca samāhitaḥ // BrP_67.7

pratiṣṭhāṃ kurute yas tu śāṭhyadambhavivarjitaḥ
sa bhuktvā vividhān bhogān mokṣaṃ cānte labhed dhruvam // BrP_67.8

munaya ūcuḥ

śrotum icchāmahe deva pratiṣṭhāṃ vadatas tava
vidhānaṃ cārcanaṃ dānaṃ phalaṃ tatra jagatpateḥ // BrP_67.9

brahmovāca

śṛṇudhvaṃ muniśārdūlāḥ pratiṣṭhāṃ vidhicoditām
yāṃ kṛtvā tu naro bhaktyā nārī vā labhate phalam // BrP_67.10

yātrā dvādaśa saṃpūrṇā yadā syāt tu dvijottamāḥ
tadā kurvīta vidhivat pratiṣṭhāṃ pāpanāśinīm // BrP_67.11

jyeṣṭhe māsi site pakṣe tv ekādaśyāṃ samāhitaḥ
gatvā jalāśayaṃ puṇyam ācamya prayataḥ śuciḥ // BrP_67.12

āvāhya sarvatīrthāni dhyātvā nārāyaṇaṃ tathā
tataḥ snānaṃ prakurvīta vidhivat susamāhitaḥ // BrP_67.13

yasya yo vidhir uddiṣṭa ṛṣibhiḥ snānakarmaṇi
tenaiva tu vidhānena snānaṃ tasya vidhīyate // BrP_67.14

snātvā samyag vidhānena tato devān ṛṣīn pitṝn
saṃtarpayet tathānyāṃś ca nāmagotravidhānavit // BrP_67.15

uttīrya vāsasī dhaute nirmale paridhāya vai
upaspṛśya vidhānena bhāskarābhimukhas tataḥ // BrP_67.16

gāyatrīṃ pāvanīṃ devīṃ manasā vedamātaram
sarvapāpaharāṃ puṇyāṃ japed aṣṭottaraṃ śatam // BrP_67.17

puṇyāṃś ca sauramantrāṃś ca śraddhayā susamāhitaḥ
triḥ pradakṣiṇam āvṛtya bhāskaraṃ praṇamet tataḥ // BrP_67.18

vedoktaṃ triṣu varṇeṣu snānaṃ jāpyam udāhṛtam
strīśūdrayoḥ snānajāpyaṃ vedoktavidhivarjitam // BrP_67.19

tato gacched gṛhaṃ maunī pūjayet puruṣottamam
prakṣālya hastau pādau ca upaspṛśya yathāvidhi // BrP_67.20

ghṛtena snāpayed devaṃ kṣīreṇa tadanantaram
madhugandhodakenaiva tīrthacandanavāriṇā // BrP_67.21

tato vastrayugaṃ śreṣṭhaṃ bhaktyā taṃ paridhāpayet
candanāgarukarpūraiḥ kuṅkumena vilepayet // BrP_67.22

pūjayet parayā bhaktyā padmaiś ca puruṣottamam
anyaiś ca vaiṣṇavaiḥ puṣpair arcayen mallikādibhiḥ // BrP_67.23

saṃpūjyaivaṃ jagannāthaṃ bhuktimuktipradaṃ harim
dhūpaṃ cāgurusaṃyuktaṃ dahed devasya cāgrataḥ // BrP_67.24

guggulaṃ ca muniśreṣṭhā dahed gandhasamanvitam
dīpaṃ prajvālayed bhaktyā yathāśaktyā ghṛtena vai // BrP_67.25

anyāṃś ca dīpakān dadyād dvādaśaiva samāhitaḥ
ghṛtena ca muniśreṣṭhās tilatailena vā punaḥ // BrP_67.26

naivedye pāyasāpūpaśaṣkulīvaṭakaṃ tathā
modakaṃ phāṇitaṃ vālpaṃ phalāni ca nivedayet // BrP_67.27

evaṃ pañcopacāreṇa saṃpūjya puruṣottamam
namaḥ puruṣottamāyeti japed aṣṭottaraṃ śatam // BrP_67.28

tataḥ prasādayed devaṃ bhaktyā taṃ puruṣottamam
namas te sarvalokeśa bhaktānām abhayaprada // BrP_67.29

saṃsārasāgare magnaṃ trāhi māṃ puruṣottama
yās te mayā kṛtā yātrā dvādaśaiva jagatpate // BrP_67.30

prasādāt tava govinda saṃpūrṇās tā bhavantu me
evaṃ prasādya taṃ devaṃ daṇḍavat praṇipatya ca // BrP_67.31

tato 'rcayed guruṃ bhaktyā puṣpavastrānulepanaiḥ
nānayor antaraṃ yasmād vidyate munisattamāḥ // BrP_67.32

devasyopari kurvīta śraddhayā susamāhitaḥ
nānāpuṣpair muniśreṣṭhā vicitraṃ puṣpamaṇḍapam // BrP_67.33

kṛtvāvadhāraṇaṃ paścāj jāgaraṃ kārayen niśi
kathāṃ ca vāsudevasya gītikāṃ cāpi kārayet // BrP_67.34

dhyāyan paṭhan stuvan devaṃ praṇayed rajanīṃ budhaḥ
tataḥ prabhāte vimale dvādaśyāṃ dvādaśaiva tu // BrP_67.35

nimantrayed vratasnātān brāhmaṇān vedapāragān
itihāsapurāṇajñāñ śrotriyān saṃyatendriyān // BrP_67.36

snātvā samyag vidhānena dhautavāsā jitendriyaḥ
snāpayet pūrvavat tatra pūjayet puruṣottamam // BrP_67.37

gandhaiḥ puṣpair upahārair naivedyair dīpakais tathā
upacārair bahuvidhaiḥ praṇipātaiḥ pradakṣiṇaiḥ // BrP_67.38

jāpyaiḥ stutinamaskārair gītavādyair manoharaiḥ
saṃpūjyaivaṃ jagannāthaṃ brāhmaṇān pūjayet tataḥ // BrP_67.39

dvādaśaiva tu gās tebhyo dattvā kanakam eva ca
chattropānadyugaṃ caiva śraddhābhaktisamanvitaḥ // BrP_67.40

bhaktyā tu sadhanaṃ tebhyo dadyād vastrādikaṃ dvijāḥ
sadbhāvena tu govindas toṣyate pūjito yataḥ // BrP_67.41

ācāryāya tato dadyād govastraṃ kanakaṃ tathā
chattropānadyugaṃ cānyat kāṃsyapātraṃ ca bhaktitaḥ // BrP_67.42

tatas tān bhojayed viprān bhojyaṃ pāyasapūrvakam
pakvānnaṃ bhakṣyabhojyaṃ ca guḍasarpiḥsamanvitam // BrP_67.43

tatas tān annatṛptāṃś ca brāhmaṇān svasthamānasān
dvādaśaivodakumbhāṃś ca dadyāt tebhyaḥ samodakān // BrP_67.44

dakṣiṇāṃ ca yathāśaktyā dadyāt tebhyo vimatsaraḥ
kumbhaṃ ca dakṣiṇāṃ caiva ācāryāya nivedayet // BrP_67.45

evaṃ saṃpūjya tān viprān guruṃ jñānapradāyakam
pūjayet parayā bhaktyā viṣṇutulyaṃ dvijottamāḥ // BrP_67.46

suvarṇavastragodhānyair dravyaiś cānyair varair budhaḥ
saṃpūjya taṃ namaskṛtya imaṃ mantram udīrayet // BrP_67.47

sarvavyāpī jagannāthaḥ śaṅkhacakragadādharaḥ
anādinidhano devaḥ prīyatāṃ puruṣottamaḥ // BrP_67.48

ity uccārya tato viprāṃs triḥ kṛtvā ca pradakṣiṇām
praṇamya śirasā bhaktyā ācāryaṃ tu visarjayet // BrP_67.49

tatas tān brāhmaṇān bhaktyā cāsīmāntam anuvrajet
anuvrajya tu tān sarvān namaskṛtya nivartayet // BrP_67.50

bāndhavaiḥ svajanair yuktas tato bhuñjīta vāgyataḥ
anyaiś copāsakair dīnair bhikṣukaiś cānnakāṅkṣibhiḥ // BrP_67.51

evaṃ kṛtvā naraḥ samyaṅ nārī vā labhate phalam
aśvamedhasahasrāṇāṃ rājasūyaśatasya ca // BrP_67.52

atītaṃ śatam ādāya puruṣāṇāṃ narottamāḥ
bhaviṣyaṃ ca śataṃ viprāḥ svargatyā divyarūpadhṛk // BrP_67.53

sarvalakṣaṇasaṃpannaḥ sarvālaṃkārabhūṣitaḥ
sarvakāmasamṛddhātmā devavad vigatajvaraḥ // BrP_67.54

rūpayauvanasaṃpanno guṇaiḥ sarvair alaṃkṛtaḥ
stūyamāno 'psarobhiś ca gandharvaiḥ samalaṃkṛtaḥ // BrP_67.55

vimānenārkavarṇena kāmagena sthireṇa ca
patākādhvajayuktena sarvaratnair alaṃkṛtaḥ // BrP_67.56

udyotayan diśaḥ sarvā ākāśe vigataklamaḥ
yuvā mahābalo dhīmān viṣṇulokaṃ sa gacchati // BrP_67.57

tatra kalpaśataṃ yāvad bhuṅkte bhogān yathepsitān
siddhāpsarobhir gandharvaiḥ suravidyādharoragaiḥ // BrP_67.58

stūyamāno munivarais tiṣṭhate vigatajvaraḥ
yathā devo jagannāthaḥ śaṅkhacakragadādharaḥ // BrP_67.59

tathāsau mudito viprāḥ kṛtvā rūpaṃ caturbhujam
bhuktvā tatra varān bhogān krīḍāṃ kṛtvā suraiḥ saha // BrP_67.60

tadante brahmasadanam āyāti sarvakāmadam
siddhavidyādharaiś cāpi śobhitaṃ surakiṃnaraiḥ // BrP_67.61

kālaṃ navatikalpaṃ tu tatra bhuktvā sukhaṃ naraḥ
tasmād āyāti viprendrāḥ sarvakāmaphalapradam // BrP_67.62

rudralokaṃ suragaṇaiḥ sevitaṃ sukhamokṣadam
anekaśatasāhasrair vimānaiḥ samalaṃkṛtam // BrP_67.63

siddhavidyādharair yakṣair bhūṣitaṃ daityadānavaiḥ
aśītikalpakālaṃ tu tatra bhuktvā sukhaṃ naraḥ // BrP_67.64

tadante yāti golokaṃ sarvabhogasamanvitam
surasiddhāpsarobhiś ca śobhitaṃ sumanoharam // BrP_67.65

tatra saptatikalpāṃs tu bhuktvā bhogam anuttamam
durlabhaṃ triṣu lokeṣu svasthacitto yathāmaraḥ // BrP_67.66

tasmād āgacchate lokaṃ prājāpatyam anuttamam
gandharvāpsarasaiḥ siddhair munividyādharair vṛtaḥ // BrP_67.67

ṣaṣṭikalpān sukhaṃ tatra bhuktvā nānāvidhaṃ mudā
tadante śakrabhavanaṃ nānāścaryasamanvitam // BrP_67.68

gandharvaiḥ kiṃnaraiḥ siddhaiḥ suravidyādharoragaiḥ
guhyakāpsarasaiḥ sādhyair vṛtaiś cānyaiḥ surottamaiḥ // BrP_67.69

āgatya tatra pañcāśat kalpān bhuktvā sukhaṃ naraḥ
suralokaṃ tato gatvā vimānaiḥ samalaṃkṛtaḥ // BrP_67.70

catvāriṃśat tu kalpāṃs tu bhuktvā bhogān sudurlabhān
āgacchate tato lokaṃ nakṣatrākhyaṃ sudurlabham // BrP_67.71

tato bhogān varān bhuṅkte triṃśat kalpān yathepsitān
tasmād āgacchate lokaṃ śaśāṅkasya dvijottamāḥ // BrP_67.72

yatrāsau tiṣṭhate somaḥ sarvair devair alaṃkṛtaḥ
tatra viṃśatikalpāṃs tu bhuktvā bhogaṃ sudurlabham // BrP_67.73

ādityasya tato lokam āyāti surapūjitam
nānāścaryamayaṃ puṇyaṃ gandharvāpsaraḥsevitam // BrP_67.74

tatra bhuktvā śubhān bhogān daśa kalpān dvijottamāḥ
tasmād āyāti bhuvanaṃ gandharvāṇāṃ sudurlabham // BrP_67.75

tatra bhogān samastāṃś ca kalpam ekaṃ yathāsukham
bhuktvā cāyāti medinyāṃ rājā bhavati dhārmikaḥ // BrP_67.76

cakravartī mahāvīryo guṇaiḥ sarvair alaṃkṛtaḥ
kṛtvā rājyaṃ svadharmeṇa yajñair iṣṭvā sudakṣiṇaiḥ // BrP_67.77

tadante yogināṃ lokaṃ gatvā mokṣapradaṃ śivam
tatra bhuktvā varān bhogān yāvad ābhūtasaṃplavam // BrP_67.78

tasmād āgacchate cātra jāyate yogināṃ kule
pravare vaiṣṇave viprā durlabhe sādhusaṃmate // BrP_67.79

caturvedī vipravaro yajñair iṣṭvāptadakṣiṇaiḥ
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_67.80

evaṃ yātrāphalaṃ viprā mayā samyag udāhṛtam
bhuktimuktipradaṃ nṝṇāṃ kim anyac chrotum icchatha // BrP_67.81

munaya ūcuḥ

śrotum icchāmahe deva viṣṇulokam anāmayam
lokānandakaraṃ kāntaṃ sarvāścaryasamanvitam // BrP_68.1

pramāṇaṃ tasya lokasya bhogaṃ kāntiṃ balaṃ prabho
karmaṇā kena gacchanti tatra dharmaparāyaṇāḥ // BrP_68.2

darśanāt sparśanād vāpi tīrthasnānādināpi vā
vistarād brūhi tattvena paraṃ kautūhalaṃ hi naḥ // BrP_68.3

brahmovāca

śṛṇudhvaṃ munayaḥ sarve yat paraṃ paramaṃ padam
bhaktānām īhitaṃ dhanyaṃ puṇyaṃ saṃsāranāśanam // BrP_68.4

pravaraṃ sarvalokānāṃ viṣṇvākhyaṃ vadato mama
sarvāścaryamayaṃ puṇyaṃ sthānaṃ trailokyapūjitam // BrP_68.5

aśokaiḥ pārijātaiś ca mandāraiś campakadrumaiḥ
mālatīmallikākundair bakulair nāgakesaraiḥ // BrP_68.6

puṃnāgair atimuktaiś ca priyaṅgutagarārjunaiḥ
pāṭalācūtakhadiraiḥ karṇikāravanojjvalaiḥ // BrP_68.7

nāraṅgaiḥ panasair lodhrair nimbadāḍimasarjakaiḥ
drākṣālakucakharjūrair madhukendraphalair drumaiḥ // BrP_68.8

kapitthair nārikeraiś ca tālaiḥ śrīphalasaṃbhavaiḥ
kalpavṛkṣair asaṃkhyaiś ca vanyair anyaiḥ suśobhanaiḥ // BrP_68.9

saralaiś candanair nīpair devadāruśubhāñjanaiḥ
jātīlavaṅgakaṅkolaiḥ karpūrāmodavāsibhiḥ // BrP_68.10

tāmbūlapattranicayais tathā pūgīphaladrumaiḥ
anyaiś ca vividhair vṛkṣaiḥ sarvartuphalaśobhitaiḥ // BrP_68.11

puṣpair nānāvidhaiś caiva latāgucchasamudbhavaiḥ
nānājalāśayaiḥ puṇyair nānāpakṣirutair varaiḥ // BrP_68.12

dīrghikāśatasaṃghātais toyapūrṇair manoharaiḥ
kumudaiḥ śatapattraiś ca puṣpaiḥ kokanadair varaiḥ // BrP_68.13

raktanīlotpalaiḥ kāntaiḥ kahlāraiś ca sugandhibhiḥ
anyaiś ca jalajaiḥ puṣpair nānāvarṇaiḥ suśobhanaiḥ // BrP_68.14

haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ
koyaṣṭikaiś ca dātyūhaiḥ kāraṇḍavaravākulaiḥ // BrP_68.15

cātakaiḥ priyaputraiś ca jīvaṃjīvakajātibhiḥ
anyair divyair jalacarair vihāramadhurasvanaiḥ // BrP_68.16

evaṃ nānāvidhair divyair nānāścaryasamanvitaiḥ
vṛkṣair jalāśayaiḥ puṇyair bhūṣitaṃ sumanoharaiḥ // BrP_68.17

tatra divyair vimānaiś ca nānāratnavibhūṣitaiḥ
kāmagaiḥ kāñcanaiḥ śubhrair divyagandharvanāditaiḥ // BrP_68.18

taruṇādityasaṃkāśair apsarobhir alaṃkṛtaiḥ
hemaśayyāsanayutair nānābhogasamanvitaiḥ // BrP_68.19

khecaraiḥ sapatākaiś ca muktāhārāvalambibhiḥ
nānāvarṇair asaṃkhyātair jātarūpaparicchadaiḥ // BrP_68.20

nānākusumagandhāḍhyaiś candanāgurubhūṣitaiḥ
sukhapracārabahulair nānāvāditraniḥsvanaiḥ // BrP_68.21

manomārutatulyaiś ca kiṅkiṇīstabakākulaiḥ
viharanti pure tasmin vaiṣṇave lokapūjite // BrP_68.22

nānāṅganābhiḥ satataṃ gandharvāpsarasādibhiḥ
candrānanābhiḥ kāntābhir yoṣidbhiḥ sumanoharaiḥ // BrP_68.23

pīnonnatakucāgrābhiḥ sumadhyābhiḥ samantataḥ
śyāmāvadātavarṇābhir mattamātaṅgagāmibhiḥ // BrP_68.24

parivārya naraśreṣṭhaṃ vījayanti sma tāḥ striyaḥ
cāmarai rukmadaṇḍaiś ca nānāratnavibhūṣitaiḥ // BrP_68.25

gītanṛtyais tathā vādyair modamānair madālasaiḥ
yakṣavidyādharaiḥ siddhair gandharvair apsarogaṇaiḥ // BrP_68.26

surasaṃghaiś ca ṛṣibhiḥ śuśubhe bhuvanottamam
tatra prāpya mahābhogān prāpnuvanti manīṣiṇaḥ // BrP_68.27

vaṭarājasamīpe tu dakṣiṇasyodadhes taṭe
dṛṣṭo yair bhagavān kṛṣṇaḥ puṣkarākṣo jagatpatiḥ // BrP_68.28

krīḍanty apsarasaiḥ sārdhaṃ yāvad dyauś candratārakam
prataptahemasaṃkāśā jarāmaraṇavarjitāḥ // BrP_68.29

sarvaduḥkhavihīnāś ca tṛṣṇāglānivivarjitāḥ
caturbhujā mahāvīryā vanamālāvibhūṣitāḥ // BrP_68.30

śrīvatsalāñchanair yuktāḥ śaṅkhacakragadādharāḥ
kecin nīlotpalaśyāmāḥ kecit kāñcanasaṃnibhāḥ // BrP_68.31

kecin marakataprakhyāḥ kecid vaidūryasaṃnibhāḥ
śyāmavarṇāḥ kuṇḍalinas tathānye vajrasaṃnibhāḥ // BrP_68.32

na tādṛk sarvadevānāṃ bhānti lokā dvijottamāḥ
yādṛg bhāti harer lokaḥ sarvāścaryasamanvitaḥ // BrP_68.33

na tatra punarāvṛttir gamanāj jāyate dvijāḥ
prabhāvāt tasya devasya yāvad ābhūtasaṃplavam // BrP_68.34

vicaranti pure divye rūpayauvanagarvitāḥ
kṛṣṇaṃ rāmaṃ subhadrāṃ ca paśyanti puruṣottame // BrP_68.35

prataptahemasaṃkāśaṃ taruṇādityasaṃnibham
puramadhye harer bhāti mandiraṃ ratnabhūṣitam // BrP_68.36

anekaśatasāhasraiḥ patākaiḥ samalaṃkṛtam
yojanāyutavistīrṇaṃ hemaprākāraveṣṭitam // BrP_68.37

nānāvarṇair dhvajaiś citraiḥ kalpitaiḥ sumanoharaiḥ
vibhāti śārado yadvan nakṣatraiḥ saha candramāḥ // BrP_68.38

caturdvāraṃ suvistīrṇaṃ kañcukibhiḥ surakṣitam
purasaptakasaṃyuktaṃ mahotsekaṃ manoharam // BrP_68.39

prathamaṃ kāñcanaṃ tatra dvitīyaṃ marakatair yutam
indranīlaṃ tṛtīyaṃ tu mahānīlaṃ tataḥ param // BrP_68.40

puraṃ tu pañcamaṃ dīptaṃ padmarāgamayaṃ puram
ṣaṣṭhaṃ vajramayaṃ viprā vaidūryaṃ saptamaṃ puram // BrP_68.41

nānāratnamayair hemapravālāṅkurabhūṣitaiḥ
stambhair adbhutasaṃkāśair bhāti tad bhavanaṃ mahat // BrP_68.42

dṛśyante tatra siddhāś ca bhāsayanti diśo daśa
paurṇamāsyāṃ sanakṣatro yathā bhāti niśākaraḥ // BrP_68.43

ārūḍhas tatra bhagavān salakṣmīko janārdanaḥ
pītāmbaradharaḥ śyāmaḥ śrīvatsalakṣmasaṃyutaḥ // BrP_68.44

jvalat sudarśanaṃ cakraṃ ghoraṃ sarvāstranāyakam
dadhāra dakṣiṇe haste sarvatejomayaṃ hariḥ // BrP_68.45

kundendurajataprakhyaṃ hāragokṣīrasaṃnibham
ādāya taṃ muniśreṣṭhāḥ savyahastena keśavaḥ // BrP_68.46

yasya śabdena sakalaṃ saṃkṣobhaṃ jāyate jagat
viśrutaṃ pāñcajanyeti sahasrāvartabhūṣitam // BrP_68.47

duṣkṛtāntakarīṃ raudrāṃ daityadānavanāśinīm
jvaladvahniśikhākārāṃ duḥsahāṃ tridaśair api // BrP_68.48

kaumodakīṃ gadāṃ cāsau dhṛtavān dakṣiṇe kare
vāme visphurati hy asya śārṅgaṃ sūryasamaprabham // BrP_68.49

śarair ādityasaṃkāśair jvālāmālākulair varaiḥ
yo 'sau saṃharate devas trailokyaṃ sacarācaram // BrP_68.50

sarvānandakaraḥ śrīmān sarvaśāstraviśāradaḥ
sarvalokagurur devaḥ sarvair devair namaskṛtaḥ // BrP_68.51

sahasramūrdhā deveśaḥ sahasracaraṇekṣaṇaḥ
sahasrākhyaḥ sahasrāṅgaḥ sahasrabhujavān prabhuḥ // BrP_68.52

siṃhāsanagato devaḥ padmapattrāyatekṣaṇaḥ
vidyudvispaṣṭasaṃkāśo jagannātho jagadguruḥ // BrP_68.53

parītaḥ surasiddhaiś ca gandharvāpsarasāṃ gaṇaiḥ
yakṣavidyādharair nāgair munisiddhaiḥ sacāraṇaiḥ // BrP_68.54

suparṇair dānavair daityai rākṣasair guhyakiṃnaraiḥ
anyair devagaṇair divyaiḥ stūyamāno virājate // BrP_68.55

tatrasthā satataṃ kīrtiḥ prajñā medhā sarasvatī
buddhir matis tathā kṣāntiḥ siddhimūrtis tathā dyutiḥ // BrP_68.56

gāyatrī caiva sāvitrī maṅgalā sarvamaṅgalā
prabhā matis tathā kāntis tatra nārāyaṇī sthitā // BrP_68.57

śraddhā ca kauśikī devī vidyut saudāminī tathā
nidrā rātris tathā māyā tathānyāmarayoṣitaḥ // BrP_68.58

vāsudevasya sarvās tā bhavane saṃpratiṣṭhitāḥ
atha kiṃ bahunoktena sarvaṃ tatra pratiṣṭhitam // BrP_68.59

ghṛtācī menakā rambhā sahajanyā tilottamā
urvaśī caiva nimlocā tathānyā vāmanā parā // BrP_68.60

mandodarī ca subhagā viśvācī vipulānanā
bhadrāṅgī citrasenā ca pramlocā sumanoharā // BrP_68.61

munisaṃmohinī rāmā candramadhyā śubhānanā
sukeśī nīlakeśā ca tathā manmathadīpinī // BrP_68.62

alambuṣā miśrakeśī tathānyā muñjikasthalā
kratusthalā varāṅgī ca pūrvacittis tathā parā // BrP_68.63

parāvatī mahārūpā śaśilekhā śubhānanā
haṃsalīlānugāminyo mattavāraṇagāminī // BrP_68.64

bimbauṣṭhī navagarbhā ca vikhyātāḥ surayoṣitaḥ
etāś cānyā apsaraso rūpayauvanagarvitāḥ // BrP_68.65

sumadhyāś cāruvadanāḥ sarvālaṃkārabhūṣitāḥ
gītamādhuryasaṃyuktāḥ sarvalakṣaṇasaṃyutāḥ // BrP_68.66

gītavādye ca kuśalāḥ suragandharvayoṣitaḥ
nṛtyanty anudinaṃ tatra yatrāsau puruṣottamaḥ // BrP_68.67

na tatra rogo no glānir na mṛtyur na himātapau
na kṣut pipāsā na jarā na vairūpyaṃ na cāsukham // BrP_68.68

paramānandajananaṃ sarvakāmaphalapradam
viṣṇulokāt paraṃ lokaṃ nātra paśyāmi bho dvijāḥ // BrP_68.69

ye lokāḥ svargaloke tu śrūyante puṇyakarmaṇām
viṣṇulokasya te viprāḥ kalāṃ nārhanti ṣoḍaśīm // BrP_68.70

evaṃ hareḥ purasthānaṃ sarvabhogaguṇānvitam
sarvasaukhyakaraṃ puṇyaṃ sarvāścaryamayaṃ dvijāḥ // BrP_68.71

na tatra nāstikā yānti puruṣā viṣayātmakāḥ
na kṛtaghnā na piśunā no stenā nājitendriyāḥ // BrP_68.72

ye 'rcayanti sadā bhaktyā vāsudevaṃ jagadgurum
te tatra vaiṣṇavā yānti viṣṇulokaṃ na saṃśayaḥ // BrP_68.73

dakṣiṇasyodadhes tīre kṣetre paramadurlabhe
dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca dvijottamāḥ // BrP_68.74

kalpavṛkṣasamīpe tu ye tyajanti kalevaram
te tatra manujā yānti mṛtā ye puruṣottame // BrP_68.75

vaṭasāgarayor madhye yaḥ smaret puruṣottamam
te 'pi tatra narā yānti ye mṛtāḥ puruṣottame // BrP_68.76

te 'pi tatra paraṃ sthānaṃ yānti nāsty atra saṃśayaḥ
evaṃ mayā muniśreṣṭhā viṣṇulokaḥ sanātanaḥ
sarvānandakaraḥ prokto bhuktimuktiphalapradaḥ // BrP_68.77

munaya ūcuḥ

bahvāścaryas tvayā prokto viṣṇuloko jagatpate
nityānandakaraḥ śrīmān bhuktimuktiphalapradaḥ // BrP_69.1

kṣetraṃ ca durlabhaṃ loke kīrtitaṃ puruṣottamam
tyaktvā yatra naro dehaṃ yāti sālokyatāṃ hareḥ // BrP_69.2

samyak kṣetrasya māhātmyaṃ tvayā samyak prakīrtitam
yatra svadehasaṃtyāgād viṣṇulokaṃ vrajen naraḥ // BrP_69.3

aho mokṣasya mārgo 'yaṃ dehatyāgas tvayoditaḥ
narāṇām upakārāya puruṣākhye na saṃśayaḥ // BrP_69.4

anāyāsena deveśa dehaṃ tyaktvā narottamāḥ
tasmin kṣetre paraṃ viṣṇoḥ padaṃ yānti nirāmayam // BrP_69.5

śrutvā kṣetrasya māhātmyaṃ vismayo no mahān abhūt
prayāgapuṣkarādīni kṣetrāṇy āyatanāni ca // BrP_69.6

pṛthivyāṃ sarvatīrthāni saritaś ca sarāṃsi ca
na tathā tāni sarvāṇi praśaṃsasi surottama // BrP_69.7

yathā praśaṃsasi kṣetraṃ puruṣākhyaṃ punaḥ punaḥ
jñāto 'smābhir abhiprāyas tavedānīṃ pitāmaha // BrP_69.8

yena praśaṃsasi kṣetraṃ muktidaṃ puruṣottamam
puruṣākhyasamaṃ nūnaṃ kṣetraṃ nāsti mahītale
tena tvaṃ vibudhaśreṣṭha praśaṃsasi punaḥ punaḥ // BrP_69.9

brahmovāca

satyaṃ satyaṃ muniśreṣṭhā bhavadbhiḥ samudāhṛtam
puruṣākhyasamaṃ kṣetraṃ nāsty atra pṛthivītale // BrP_69.10

santi yāni tu tīrthāni puṇyāny āyatanāni ca
tāni śrīpuruṣākhyasya kalāṃ nārhanti ṣoḍaśīm // BrP_69.11

yathā sarveśvaro viṣṇuḥ sarvalokottamottamaḥ
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.12

ādityānāṃ yathā viṣṇuḥ śreṣṭhatve samudāhṛtaḥ
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.13

nakṣatrāṇāṃ yathā somaḥ sarasāṃ sāgaro yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.14

vasūnāṃ pāvako yadvad rudrāṇāṃ śaṃkaro yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.15

varṇānāṃ brāhmaṇo yadvad vainateyaś ca pakṣiṇām
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.16

śikhariṇāṃ yathā meruḥ parvatānāṃ himālayaḥ
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.17

pramadānāṃ yathā lakṣmīḥ saritāṃ jāhnavī yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.18

airāvato gajendrāṇāṃ maharṣīṇāṃ bhṛgur yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.19

senānīnāṃ yathā skandaḥ siddhānāṃ kapilo yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.20

uccaiḥśravā yathāśvānāṃ kavīnām uśanā kaviḥ
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.21

munīnāṃ ca yathā vyāsaḥ kubero yakṣarakṣasām
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.22

indriyāṇāṃ mano yadvad bhūtānām avanī yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.23

aśvatthaḥ sarvavṛkṣāṇāṃ pavanaḥ plavatāṃ yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.24

bhūṣaṇānāṃ tu sarveṣāṃ yathā cūḍāmaṇir dvijāḥ
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.25

gandharvāṇāṃ citrarathaḥ śastrāṇāṃ kuliśo yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.26

akāraḥ sarvavarṇānāṃ gāyatrī chandasāṃ yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.27

sarvāṅgebhyo yathā śreṣṭham uttamāṅgaṃ dvijottamāḥ
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.28

arundhatī yathā strīṇāṃ satīnāṃ śreṣṭhatāṃ gatā
tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam // BrP_69.29

yathā samastavidyānāṃ mokṣavidyā parā smṛtā
tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam // BrP_69.30

manuṣyāṇāṃ yathā rājā dhenūnām api kāmadhuk
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.31

suvarṇaṃ sarvaratnānāṃ sarpāṇāṃ vāsukir yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.32

prahlādaḥ sarvadaityānāṃ rāmaḥ śastrabhṛtāṃ yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.33

jhaṣāṇāṃ makaro yadvan mṛgāṇāṃ mṛgarāḍ yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.34

samudrāṇāṃ yathā śreṣṭhaḥ kṣīrodaḥ saritāṃ patiḥ
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.35

varuṇo yādasāṃ yadvad yamaḥ saṃyamināṃ yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.36

devarṣīṇāṃ yathā śreṣṭho nārado munisattamāḥ
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.37

dhātūnāṃ kāñcanaṃ yadvat pavitrāṇāṃ ca dakṣiṇā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.38

prajāpatir yathā dakṣa ṛṣīṇāṃ kaśyapo yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.39

grahāṇāṃ bhāskaro yadvan mantrāṇāṃ praṇavo yathā
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.40

aśvamedhas tu yajñānāṃ yathā śreṣṭhaḥ prakīrtitaḥ
tathā samastatīrthānāṃ kṣetraṃ ca tad dvijottamāḥ // BrP_69.41

oṣadhīnāṃ yathā dhānyaṃ tṛṇeṣu tṛṇarāḍ yathā
tathā samastatīrthānām uttamaṃ puruṣottamam // BrP_69.42

yathā samastatīrthānāṃ dharmaḥ saṃsāratārakaḥ
tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam // BrP_69.43

brahmovāca

sarveṣāṃ caiva tīrthānāṃ kṣetrāṇāṃ ca dvijottamāḥ
japahomavratānāṃ ca tapodānaphalāni ca // BrP_70.1

na tat paśyāmi bho viprā yat tena sadṛśaṃ bhuvi
kiṃ cātra bahunoktena bhāṣitena punaḥ punaḥ // BrP_70.2

satyaṃ satyaṃ punaḥ satyaṃ kṣetraṃ tat paramaṃ mahat
puruṣākhyaṃ sakṛd dṛṣṭvā sāgarāmbhaḥsamāplutam // BrP_70.3

brahmavidyāṃ sakṛj jñātvā garbhavāso na vidyate
hareḥ saṃnihite sthāna uttame puruṣottame // BrP_70.4

saṃvatsaram upāsīta māsamātram athāpi vā
tena japtaṃ hutaṃ tena tena taptaṃ tapo mahat // BrP_70.5

sa yāti paramaṃ sthānaṃ yatra yogeśvaro hariḥ
bhuktvā bhogān vicitrāṃś ca devayoṣitsamanvitaḥ // BrP_70.6

kalpānte punar āgatya martyaloke narottamaḥ
jāyate yogināṃ viprā jñānajñeyodyato gṛhe // BrP_70.7

saṃprāpya vaiṣṇavaṃ yogaṃ hareḥ svacchandatāṃ vrajet
kalpavṛkṣasya rāmasya kṛṣṇasya bhadrayā saha // BrP_70.8

mārkaṇḍeyendradyumnasya māhātmyaṃ mādhavasya ca
svargadvārasya māhātmyaṃ sāgarasya vidhiḥ kramāt // BrP_70.9

mārjanasya yathākāle bhāgīrathyāḥ samāgamam
sarvam etan mayā khyātaṃ yat paraṃ śrotum icchatha // BrP_70.10

indradyumnasya māhātmyam etac ca kathitaṃ mayā
sarvāścaryaṃ samākhyātaṃ rahasyaṃ puruṣottamam
purāṇaṃ paramaṃ guhyaṃ dhanyaṃ saṃsāramocanam // BrP_70.11

munaya ūcuḥ

nahi nas tṛptir astīha śṛṇvatāṃ tīrthavistaram
punar eva paraṃ guhyaṃ vaktum arhasy aśeṣataḥ
paraṃ tīrthasya māhātmyaṃ sarvatīrthottamottamam // BrP_70.12

brahmovāca

imam eva purā praśnaṃ pṛṣṭo 'smi dvijasattamāḥ
nāradena prayatnena tadā taṃ proktavān aham // BrP_70.13

nārada uvāca

tapaso yajñadānānāṃ tīrthānāṃ pāvanaṃ smṛtam
sarvaṃ śrutaṃ mayā tvatto jagadyone jagatpate // BrP_70.14

kiyanti santi tīrthāni svargamartyarasātale
sarveṣām eva tīrthānāṃ sarvadā kiṃ viśiṣyate // BrP_70.15

brahmovāca

caturvidhāni tīrthāni svarge martye rasātale
daivāni muniśārdūla āsurāṇy āruṣāṇi ca // BrP_70.16

mānuṣāṇi trilokeṣu vikhyātāni surādibhiḥ
mānuṣebhyaś ca tīrthebhya ārṣaṃ tīrtham anuttamam // BrP_70.17

ārṣebhyaś caiva tīrthebhya āsuraṃ bahupuṇyadam
āsurebhyas tathā puṇyaṃ daivaṃ tat sārvakāmikam // BrP_70.18

brahmaviṣṇuśivaiś caiva nirmitaṃ daivam ucyate
tribhyo yad ekaṃ jāyeta tasmān nātaḥ paraṃ viduḥ // BrP_70.19

trayāṇām api lokānāṃ tīrthaṃ medhyam udāhṛtam
tatrāpi jāmbavaṃ dvīpaṃ tīrthaṃ bahuguṇodayam // BrP_70.20

jāmbave bhārataṃ varṣaṃ tīrthaṃ trailokyaviśrutam
karmabhūmir yataḥ putra tasmāt tīrthaṃ tad ucyate // BrP_70.21

tatraiva yāni tīrthāni yāny uktāni mayā tava
himavadvindhyayor madhye ṣaṇnadyo devasaṃbhavāḥ // BrP_70.22

tathaiva devajā brahman dakṣiṇārṇavavindhyayoḥ
etā dvādaśa nadyas tu prādhānyena prakīrtitāḥ // BrP_70.23

abhisaṃpūjitaṃ yasmād bhārataṃ bahupuṇyadam
karmabhūmir ato devair varṣaṃ tasmāt prakīrtitam // BrP_70.24

ārṣāṇi caiva tīrthāni devajāni kvacit kvacit
āsurair āvṛtāny āsaṃs tad evāsuram ucyate // BrP_70.25

daiveṣv eva pradeśeṣu tapas taptvā maharṣayaḥ
daivaprabhāvāt tapasa ārṣāṇy api ca tāny api // BrP_70.26

ātmanaḥ śreyase muktyai pūjāyai bhūtaye 'thavā
ātmanaḥ phalabhūtyarthaṃ yaśaso 'vāptaye punaḥ // BrP_70.27

mānuṣaiḥ kāritāny āhur mānuṣāṇīti nārada
evaṃ caturvidho bhedas tīrthānāṃ munisattama // BrP_70.28

bhedaṃ na kaścij jānāti śrotuṃ yukto 'si nārada
bahavaḥ paṇḍitaṃmanyāḥ śṛṇvanti kathayanti ca
sukṛtī ko 'pi jānāti vaktuṃ śrotuṃ nijair guṇaiḥ // BrP_70.29

nārada uvāca

teṣāṃ svarūpaṃ bhedaṃ ca śrotum icchāmi tattvataḥ
yac chrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // BrP_70.30

brahman kṛtayugādau tu upāyo 'nyo na vidyate
tīrthasevāṃ vinā svalpāyāsenābhīṣṭadāyinīm // BrP_70.31

na tvayā sadṛśo dhātar vaktā jñātāthavā kvacit
tvaṃ nābhikamale viṣṇoḥ saṃjāto 'khilapūrvajaḥ // BrP_70.32

brahmovāca

godāvarī bhīmarathī tuṅgabhadrā ca veṇikā
tāpī payouṣṇī vindhyasya dakṣiṇe tu prakīrtitāḥ // BrP_70.33

bhāgīrathī narmadā tu yamunā ca sarasvatī
viśokā ca vitastā ca himavatparvatāśritāḥ // BrP_70.34

etā nadyaḥ puṇyatamā devatīrthāny udāhṛtāḥ
gayaḥ kollāsuro vṛtras tripuro hy andhakas tathā // BrP_70.35

hayamūrdhā ca lavaṇo namuciḥ śṛṅgakas tathā
yamaḥ pātālaketuś ca mayaḥ puṣkara eva ca // BrP_70.36

etair āvṛtatīrthāni āsurāṇi śubhāni ca
prabhāso bhārgavo 'gastir naranārāyaṇau tathā // BrP_70.37

vasiṣṭhaś ca bharadvājo gotamaḥ kaśyapo manuḥ
ityādimunijuṣṭāni ṛṣitīrthāni nārada // BrP_70.38

ambarīṣo hariścandro māndhātā manur eva ca
kuruḥ kanakhalaś caiva bhadrāśvaḥ sagaras tathā // BrP_70.39

aśvayūpo nāciketā vṛṣākapir ariṃdamaḥ
ityādimānuṣair vipra nirmitāni śubhāni ca // BrP_70.40

yaśasaḥ phalabhūtyarthaṃ nirmitānīha nārada
svatoudbhūtāni daivāni yatra kvāpi jagattraye
puṇyatīrthāni tāny āhus tīrthabhedo mayoditaḥ // BrP_70.41

nārada uvāca

tridaivatyaṃ tu yat tīrthaṃ sarvebhyo hy uktam uttamam
tasya svarūpabhedaṃ ca vistareṇa bravītu me // BrP_71.1

brahmovāca

tāvad anyāni tīrthāni tāvat tāḥ puṇyabhūmayaḥ
tāvad yajñādayo yāvat tridaivatyaṃ na dṛśyate // BrP_71.2

gaṅgeyaṃ saritāṃ śreṣṭhā sarvakāmapradāyinī
tridaivatyā muniśreṣṭha tadutpattim ataḥ śṛṇu // BrP_71.3

varṣāṇām ayutāt pūrvaṃ devakārya upasthite
tārako balavān āsīn madvarād atigarvitaḥ // BrP_71.4

devānāṃ paramaiśvaryaṃ hṛtaṃ tena balīyasā
tatas te śaraṇaṃ jagmur devāḥ sendrapurogamāḥ // BrP_71.5

kṣīrodaśāyinaṃ devaṃ jagatāṃ prapitāmaham
kṛtāñjalipuṭā devā viṣṇum ūcur ananyagāḥ // BrP_71.6

devā ūcuḥ

tvaṃ trātā jagatāṃ nātha devānāṃ kīrtivardhana
sarveśvara jagadyone trayīmūrte namo 'stu te // BrP_71.7

lokasraṣṭāsurān hantā tvam eva jagatāṃ patiḥ
sthityutpattivināśānāṃ kāraṇaṃ tvaṃ jaganmaya // BrP_71.8

trātā na kopy asti jagattraye 'pi
śarīriṇāṃ sarvavipadgatānām
tvayā vinā vārijapattranetra
tāpatrayāṇāṃ śaraṇaṃ na cānyat BrP_71.9

pitā ca mātā jagato 'khilasya
tvam eva sevāsulabho 'si viṣṇo
prasīda pāhīśa mahābhayebhyo
śmadārtihantā vada kas tvadanyaḥ BrP_71.10

ādikartā varāhas tvaṃ matsyaḥ kūrmas tathaiva ca
ityādirūpabhedair no rakṣase bhaya āgate // BrP_71.11

hṛtasvāmyān suragaṇān hṛtadārān gatāpadaḥ
kasmān na rakṣase deva ananyaśaraṇān hare // BrP_71.12

brahmovāca

tataḥ provāca bhagavāñ śeṣaśāyī jagatpatiḥ
kasmāc ca bhayam āpannaṃ tad bruvantu gatajvarāḥ
tataḥ śriyaḥ patiṃ prāhus taṃ tārakavadhaṃ prati // BrP_71.13

devā ūcuḥ

tārakād bhayam āpannaṃ bhīṣaṇaṃ romaharṣaṇam
na yuddhais tapasā śāpair hantuṃ naiva kṣamā vayam // BrP_71.14

arvāgdaśāhād yo bālas tasmān mṛtyum avāpsyati
tasmād deva na cānyebhyas tatra nītir vidhīyatām // BrP_71.15

brahmovāca

punar nārāyaṇaḥ prāha nāhaṃ balotkaṭaḥ surāḥ
na matto madapatyāc ca na devebhyo vadho bhavet // BrP_71.16

īśvarād yadi jāyeta apatyaṃ bahuśaktikam
tasmād vadham avāpnoti tārako lokadāruṇaḥ // BrP_71.17

tad gacchāmaḥ surāḥ sarve yatitum ṛṣibhiḥ saha
bhāryārthaṃ prathamo yatnaḥ kartavyaḥ prabhaviṣṇubhiḥ // BrP_71.18

tathety uktvā suragaṇā jagmus te ca nagottamam
himavantaṃ ratnamayaṃ menāṃ ca himavatpriyām // BrP_71.19

idam ūcuḥ sarva eva sabhāryaṃ tuhinaṃ girim // BrP_71.20

devā ūcuḥ

dākṣāyaṇī lokamātā yā śaktiḥ saṃsthitā girau
buddhiḥ prajñā dhṛtir medhā lajjā puṣṭiḥ sarasvatī // BrP_71.21

evaṃ tv anekadhā loke yā sthitā lokapāvanī
devānāṃ kāryasiddhyarthaṃ yuvayor garbham āviśat // BrP_71.22

samutpannā jaganmātā śaṃbhoḥ patnī bhaviṣyati
asmākaṃ bhavatāṃ cāpi pālanī ca bhaviṣyati // BrP_71.23

brahmovāca

himavān api tad vākyaṃ surāṇām abhinandya ca
menā cāpi mahotsāhā astv ity evaṃ vaco 'bravīt // BrP_71.24

tadotpannā jagaddhātrī gaurī himavato gṛhe
śivadhyānaratā nityaṃ tanniṣṭhā tanmanogatā // BrP_71.25

tāṃ vai procuḥ suragaṇā īśārthe tapa āviśa
tathā himavataḥ pṛṣṭhe gaurī tepe tapo mahat // BrP_71.26

punaḥ saṃmantrayām āsur īśo dhyāyati tāṃ śivām
ātmānaṃ vā tathānyad vā na jānīmaḥ kathaṃ bhavaḥ // BrP_71.27

menakāyāḥ sutāyāṃ tu cittaṃ dadhyāt sureśvaraḥ
tatra nītir vidhātavyā tataḥ śraiṣṭhyam avāpsyatha
tataḥ prāha mahābuddhir vācaspatir udāradhīḥ // BrP_71.28

bṛhaspatir uvāca

yas tv ayaṃ madano dhīmān kandarpaḥ puṣpacāpadhṛk
sa vidhyatu śivaṃ śāntaṃ bāṇaiḥ puṣpamayaiḥ śubhaiḥ // BrP_71.29

tena viddhas trinetro 'pi īśāyāṃ buddhim ādadhet
pariṇeṣyaty asau nūnaṃ tadā tāṃ girijāṃ haraḥ // BrP_71.30

jayinaḥ pañcabāṇasya na bāṇāḥ kvāpi kuṇṭhitāḥ
tathoḍhāyāṃ jagaddhātryāṃ śaṃbhoḥ putro bhaviṣyati // BrP_71.31

jātaḥ putras trinetrasya tārakaṃ sa haniṣyati
vasantaṃ ca sahāyārthaṃ śobhiṣṭhaṃ kusumākaram // BrP_71.32

āhlādanaṃ ca manasā kāmāyainaṃ prayacchatha // BrP_71.33

brahmovāca

tathety uktvā suragaṇā madanaṃ kusumākaram
preṣayām āsur avyagrāḥ śivāntikam ariṃdamāḥ // BrP_71.34

sa jagāma tvarā kāmo dhṛtacāpo samādhavaḥ
ratyā ca sahitaḥ kāmaḥ kartuṃ karma suduṣkaram // BrP_71.35

gṛhītvā saśaraṃ cāpam idaṃ tasya mano 'bhavat
mayā vedhyas tv avedhyo vai śaṃbhur lokaguruḥ prabhuḥ // BrP_71.36

trailokyajayino bāṇāḥ śaṃbhau me kiṃ dṛḍhā na vā
tenāsau cāgninetreṇa bhasmaśeṣas tadā kṛtaḥ // BrP_71.37

tad eva karma sudṛḍham īkṣituṃ surasattamāḥ
ājagmus tatra yad vṛttaṃ śṛṇu vismayakārakam // BrP_71.38

śaṃbhuṃ dṛṣṭvā suragaṇā yāvat paśyanti manmatham
tāvac ca bhasmasādbhūtaṃ kāmaṃ dṛṣṭvā bhayāturāḥ
tuṣṭuvus tridaśeśānaṃ kṛtāñjalipuṭāḥ surāḥ // BrP_71.39

devā ūcuḥ

tārakād bhayam āpannaṃ kuru patnīṃ gireḥ sutām // BrP_71.40

brahmovāca

viddhacitto haro 'py āśu mene vākyaṃ suroditam
arundhatīṃ vasiṣṭhaṃ ca māṃ tu cakradharaṃ tathā // BrP_71.41

preṣayām āsur amarā vivāhāya parasparam
saṃbandho 'pi tathāpy āsīd dhimavallokanāthayoḥ // BrP_71.42

brahmovāca

himavatparvate śreṣṭhe nānāratnavicitrite
nānāvṛkṣalatākīrṇe nānādvijaniṣevite // BrP_72.1

nadīnadasaraḥkūpataḍāgādibhir āvṛte
devagandharvayakṣādisiddhacāraṇasevite // BrP_72.2

śubhamārutasaṃpanne harṣotkarṣaikakāraṇe
merumandarakailāsamainākādinagair vṛte // BrP_72.3

vasiṣṭhāgastyapaulastyalomaśādibhir āvṛte
mahotsave vartamāne vivāhaḥ samajāyata // BrP_72.4

tatra vedī ratnamayī śobhitā svarṇabhūṣitā
vajramāṇikyavaidūryatanmayastambhaśobhitā // BrP_72.5

jayālakṣmīśubhākṣāntikīrtipuṣṭyādisaṃvṛtā
merumandarakailāsaraivataiḥ pariśobhitaiḥ // BrP_72.6

pūjito lokanāthena viṣṇunā prabhaviṣṇunā
mainākaḥ parvataśreṣṭho reje 'tīva hiraṇmayaḥ // BrP_72.7

ṛṣayo lokapālāś ca ādityāḥ samarudgaṇāḥ
vivāhe vedikāṃ cakrur devadevasya śūlinaḥ // BrP_72.8

viśvakarmā svayaṃ tvaṣṭā vedīṃ cakre satoraṇām
surabhī nandinī nandā sunandā kāmadohinī // BrP_72.9

ābhis tu śobhiteśānyā vivāhaḥ samajāyata
samudrāḥ sarito nāgā oṣadhyo lokamātaraḥ // BrP_72.10

savanaspatibījāś ca sarve tatra samāyayuḥ
bhuvaḥ karma ilā cakre oṣadhyas tv annakarma ca // BrP_72.11

varuṇaḥ pānakarmāṇi dānakarma dhanādhipaḥ
agniś cakāra tatrānnaṃ yac ceṣṭaṃ lokanāthayoḥ // BrP_72.12

tatra tatra pṛthak pūjāṃ cakre viṣṇuḥ sanātanaḥ
vedāś ca sarahasyā vai gāyanti ca hasanti ca // BrP_72.13

nṛtyanty apsarasaḥ sarvā jagur gandharvakiṃnarāḥ
lājādhṛk cāpi maināko babhūva munisattama // BrP_72.14

puṇyāhavācanaṃ vṛttam antarveśmani nārada
vedikāyām upāviṣṭau daṃpatī surasattamau // BrP_72.15

pratiṣṭhāpyāgniṃ vidhivad aśmānaṃ cāpi putraka
hutvā lājāṃś ca vidhivat pradakṣiṇam athākarot // BrP_72.16

aśmanaḥ sparśahetoś ca devyaṅguṣṭhaṃ kare 'spṛśat
viṣṇunā preritaḥ śaṃbhur dakṣiṇasya padasya ca // BrP_72.17

tām adarśam ahaṃ tatra homaṃ kurvan harāntike
dṛṣṭe 'ṅguṣṭhe duṣṭabuddhyā vīryaṃ susrāva me tadā // BrP_72.18

lajjayā kaluṣībhūtaḥ skannaṃ vīryam acūrṇayam
madvīryāc cūrṇitāt sūkṣmād vālakhilyās tu jajñire // BrP_72.19

tato mahān abhūt tatra hāhākāraḥ suroditaḥ
lajjayā paribhūto 'haṃ nirgatas tu tadāsanāt // BrP_72.20

paśyatsu devasaṃgheṣu tūṣṇīṃbhūteṣu nārada
gacchantaṃ māṃ mahādevo dṛṣṭvā nandinam abravīt // BrP_72.21

śiva uvāca

brahmāṇam āhvayasveha gatapāpaṃ karomy aham
kṛtāparādhe 'pi jane santaḥ sakṛpamānasāḥ
mohayanty api vidvāṃsaṃ viṣayāṇām iyaṃ sthitiḥ // BrP_72.22

brahmovāca

evam uktvā sa bhagavān umayā sahitaḥ śivaḥ
mamānukampayā caiva lokānāṃ hitakāmyayā // BrP_72.23

etac cakāra lokeśaḥ śṛṇu nārada yatnataḥ
pāpināṃ pāpamokṣāya bhūmir āpo bhaviṣyati // BrP_72.24

tayoś ca sārasarvasvam āhariṣyāmi pāvanam
evaṃ niścitya bhagavāṃs tayoḥ sāraṃ samāharat // BrP_72.25

bhūmiṃ kamaṇḍaluṃ kṛtvā tatrāpaḥ saṃniveśya ca
pāvamānyādibhiḥ sūktair abhimantrya ca yatnataḥ // BrP_72.26

trijagatpāvanīṃ śaktiṃ tatra sasmāra pāpahā
mām uvāca sa lokeśo gṛhāṇemaṃ kamaṇḍalum // BrP_72.27

āpo vai mātaro devyo bhūmir mātā tathāparā
sthityutpattivināśānāṃ hetutvam ubhayoḥ sthitam // BrP_72.28

atra pratiṣṭhito dharmo hy atra yajñaḥ sanātanaḥ
atra bhuktiś ca muktiś ca sthāvaraṃ jaṅgamaṃ tathā // BrP_72.29

smaraṇān mānasaṃ pāpaṃ vacanād vācikaṃ tathā
snānapānābhiṣekāc ca praṇaśyaty api kāyikam // BrP_72.30

etad evāmṛtaṃ loke naitasmāt pāvanaṃ param
mayābhimantritaṃ brahman gṛhāṇemaṃ kamaṇḍalum // BrP_72.31

atratyaṃ vāri yaḥ kaścit smared api paṭhed api
sa sarvakāmān āpnoti gṛhāṇemaṃ kamaṇḍalum // BrP_72.32

bhūtebhyaś cāpi pañcabhya āpo bhūtaṃ mahoditam
tāsām utkṛṣṭam etasmād gṛhāṇemaṃ kamaṇḍalum // BrP_72.33

atra yad vāri śobhiṣṭhaṃ puṇyaṃ pāvanam eva ca
spṛṣṭvā smṛtvā ca dṛṣṭvā ca brahman pāpād vimokṣyase // BrP_72.34

evam uktvā mahādevaḥ prādān mama kamaṇḍalum
tataḥ suragaṇāḥ sarve bhaktyā procuḥ sureśvaram
āhlādaś ca mahāṃs tatra jayaśabdo vyavartata // BrP_72.35

devotsave mātur ajaḥ padāgraṃ
samīkṣya pāpāt patitatvam āpa
prādāt kṛpāluḥ smaraṇāt pavitrāṃ
gaṅgāṃ pitā puṇyakamaṇḍalusthām BrP_72.38

nārada uvāca

kamaṇḍalusthitā devī tava puṇyavivardhinī
yathā martyaṃ gatā nātha tan me vistarato vada // BrP_73.1

brahmovāca

balir nāma mahādaityo devārir aparājitaḥ
dharmeṇa yaśasā caiva prajāsaṃrakṣaṇena ca // BrP_73.2

gurubhaktyā ca satyena vīryeṇa ca balena ca
tyāgena kṣamayā caiva trailokye nopamīyate // BrP_73.3

tasyarddhim unnatāṃ dṛṣṭvā devāś cintāparāyaṇāḥ
mithaḥ samūcur amarā jeṣyāmo vai kathaṃ balim // BrP_73.4

tasmiñ śāsati rājyaṃ tu trailokyaṃ hatakaṇṭakam
nārayo vyādhayo vāpi nādhayo vā kathaṃcana // BrP_73.5

anāvṛṣṭir adharmo vā nāstiśabdo na durjanaḥ
svapne 'pi naiva dṛśyeta balau rājyaṃ praśāsati // BrP_73.6

tasyonnatiśarair bhagnāḥ kīrtikhaḍgadvidhākṛtāḥ
tasyājñāśaktibhinnāṅgā devāḥ śarma na lebhire // BrP_73.7

tataḥ saṃmantrayām āsuḥ kṛtvā mātsaryam agrataḥ
tadyaśognipradīptāṅgā viṣṇuṃ jagmuḥ suvihvalāḥ // BrP_73.8

devā ūcuḥ

ārtāḥ sma gatasattvāḥ sma śaṅkhacakragadādhara
asmadarthe bhavān nityam āyudhāni bibharti ca // BrP_73.9

tvayi nāthe jagannātha asmākaṃ duḥkham īdṛśam
tvāṃ tu praṇamatī vāṇī kathaṃ daityaṃ namasyati // BrP_73.10

manasā karmaṇā vācā tvām eva śaraṇaṃ gatāḥ
tvadaṅghriśaraṇāḥ santaḥ kathaṃ daityaṃ namemahi // BrP_73.11

yajāmas tvāṃ mahāyajñair vadāmo vāgbhir acyuta
tvadekaśaraṇāḥ santaḥ kathaṃ daityaṃ namemahi // BrP_73.12

tvadvīryam āśritā nityaṃ devāḥ sendrapurogamāḥ
tvayā dattaṃ padaṃ prāpya kathaṃ daityaṃ namemahi // BrP_73.13

sraṣṭā tvaṃ brahmamūrtyā tu viṣṇur bhūtvā tu rakṣasi
saṃhartā rudraśaktyā tvaṃ kathaṃ daityaṃ namemahi // BrP_73.14

aiśvaryaṃ kāraṇaṃ loke vinaiśvaryaṃ tu kiṃ phalam
hataiśvaryāḥ sureśāna kathaṃ daityaṃ namemahi // BrP_73.15

anādis tvaṃ jagaddhātar anantas tvaṃ jagadguruḥ
antavantam amuṃ śatruṃ kathaṃ daityaṃ namemahi // BrP_73.16

tavaiśvaryeṇa puṣṭāṅgā jitvā trailokyam ojasā
sthirāḥ syāmaḥ sureśāna kathaṃ daityaṃ namemahi // BrP_73.17

brahmovāca

ity etad eva vacanaṃ śrutvā daiteyasūdanaḥ
uvāca sarvān amarān devānāṃ kāryasiddhaye // BrP_73.18

śrībhagavān uvāca

madbhakto 'sau balir daityo hy avadhyo 'sau surāsuraiḥ
yathā bhavanto matpoṣyās tathā poṣyo balir mama // BrP_73.19

vinā tu saṃgaraṃ devā hatvā rājyaṃ triviṣṭape
baliṃ nibadhya mantroktyā rājyaṃ vaḥ pradadāmy aham // BrP_73.20

brahmovāca

tathety uktvā suragaṇāḥ saṃjagmur divam eva hi
bhagavān api deveśo hy adityā garbham āviśat // BrP_73.21

tasminn utpadyamāne tu utsavāś ca babhūvire
jāto 'sau vāmano brahman yajñeśo yajñapūruṣaḥ // BrP_73.22

etasminn antare brahman hayamedhāya dīkṣitaḥ
balir balavatāṃ śreṣṭha ṛṣimukhyaiḥ samāhitaḥ // BrP_73.23

purodhasā ca śukreṇa vedavedāṅgavedinā
makhe tasmin vartamāne yajamāne balau tathā // BrP_73.24

ārtvijya ṛṣimukhye tu śukre tatra purodhasi
havirbhāgārtham āsannadevagandharvapannage // BrP_73.25

dīyatāṃ bhujyatāṃ pūjā kriyatāṃ ca pṛthak pṛthak
paripūrṇaṃ punaḥ pūrṇam evaṃ vākye pravartati // BrP_73.26

śanais taddeśam abhyāgād vāmanaḥ sāmagāyanaḥ
yajñavāṭam anuprāpto vāmanaś citrakuṇḍalaḥ // BrP_73.27

praśaṃsamānas taṃ yajñaṃ vāmanaṃ prekṣya bhārgavaḥ
brahmarūpadharaṃ devaṃ vāmanaṃ daityasūdanam // BrP_73.28

dātāraṃ yajñatapasāṃ phalaṃ hantāraṃ rakṣasām
jñātvā tvarann athovāca rājānaṃ bhūritejasam // BrP_73.29

jetāraṃ kṣatradharmeṇa dātāraṃ bhaktito dhanam
baliṃ balavatāṃ śreṣṭhaṃ sabhāryaṃ dīkṣitaṃ makhe // BrP_73.30

dhyāyantaṃ yajñapuruṣam utsṛjantaṃ haviḥ pṛthak
tam āha bhṛguśārdūlaḥ śukraḥ paramabuddhimān // BrP_73.31

śukra uvāca

yo 'sau tava makhaṃ prāpto brāhmaṇo vāmanākṛtiḥ
nāsau vipro bale satyaṃ yajñeśo yajñavāhanaḥ // BrP_73.32

śiśus tvāṃ yācituṃ prāpto nūnaṃ devahitāya hi
mayā ca saha saṃmantrya paścād deyaṃ tvayā prabho // BrP_73.33

brahmovāca

balis tu bhārgavaṃ prāha purodhasam ariṃdamaḥ // BrP_73.34

balir uvāca

dhanyo 'haṃ mama yajñeśo gṛham āyāti mūrtimān
āgatya yācate kiṃcit kiṃ mantryam avaśiṣyate // BrP_73.35

brahmovāca

evam uktvā sabhāryo 'sau śukreṇa ca purodhasā
jagāma yatra viprendro vāmano 'ditinandanaḥ // BrP_73.36

kṛtāñjalipuṭo bhūtvā kenārthitvaṃ tad ucyatām
vāmano 'pi tadā prāha padatrayamitāṃ bhuvam // BrP_73.37

dehi rājendra nānyena kāryam asti dhanena kim
tathety uktvā tu kalaśān nānāratnavibhūṣitāt // BrP_73.38

vāridhārāṃ puraskṛtya vāmanāya bhuvaṃ dadau
paśyatsu ṛṣimukhyeṣu śukre caiva purodhasi // BrP_73.39

paśyatsu lokanātheṣu vāmanāya bhuvaṃ dadau
paśyatsu daityasaṃgheṣu jayaśabde pravartati // BrP_73.40

śanais tu vāmanaḥ prāha svasti rājan sukhī bhava
dehi me saṃmitāṃ bhūmiṃ tripadām āśu gamyate // BrP_73.41

tathety uvāca daityeśo yāvat paśyati vāmanam
yajñeśo yajñapuruṣaś candrādityau stanāntare // BrP_73.42

yathā syātāṃ surā mūrdhni vavṛdhe vikramākṛtiḥ
anantaś cācyuto devo vikrānto vikramākṛtiḥ
taṃ dṛṣṭvā daityarāṭ prāha sabhāryo vinayānvitaḥ // BrP_73.43

balir uvāca

kramasva viṣṇo lokeśa yāvacchaktyā jaganmaya
jitaṃ mayā sureśāna sarvabhāvena viśvakṛt // BrP_73.44

brahmovāca

tadvākyasamakālaṃ tu viṣṇuḥ prāha mahākratuḥ // BrP_73.45

viṣṇur uvāca

daityeśvara mahābāho kramiṣye paśya daityarāṭ // BrP_73.46

brahmovāca

evaṃ vadantaṃ sa prāha krama viṣṇo punaḥ punaḥ // BrP_73.47

brahmovāca

kūrmapṛṣṭhe padaṃ nyasya baliyajñe padaṃ nyasat
dvitīyaṃ tu padaṃ prāpa brahmalokaṃ sanātanam // BrP_73.48

tṛtīyasya padasyātra sthānaṃ nāsty asureśvara
kva kramiṣye bhuvaṃ dehi baliṃ taṃ harir abravīt
vihasya balir apy āha sabhāryaḥ sa kṛtāñjaliḥ // BrP_73.49

balir uvāca

tvayā sṛṣṭaṃ jagat sarvaṃ na sraṣṭāhaṃ sureśvara
tvaddoṣād alpam abhavat kiṃ karomi jaganmaya // BrP_73.50

tathāpi nānṛtapūrvaṃ kadācid vacmi keśava
satyavākyaṃ ca māṃ kurvan matpṛṣṭhe hi padaṃ nyasa // BrP_73.51

brahmovāca

tataḥ prasanno bhagavāṃs trayīmūrtiḥ surārcitaḥ // BrP_73.52

bhagavān uvāca

varaṃ vṛṇīṣva bhadraṃ te bhaktyā prīto 'smi daityarāṭ // BrP_73.53

brahmovāca

sa tu prāha jagannāthaṃ na yāce tvāṃ trivikramam
sa tu prādāt svayaṃ viṣṇuḥ prītaḥ san manasepsitam // BrP_73.54

rasātalapatitvaṃ ca bhāvi cendrapadaṃ punaḥ
ātmādhipatyaṃ ca harir avināśi yaśo vibhuḥ // BrP_73.55

evaṃ dattvā baleḥ sarvaṃ sasutaṃ bhāryayānvitam
rasātale hariḥ sthāpya baliṃ tv amaravairiṇam // BrP_73.56

śatakratos tathā prādāt surarājyaṃ yathābhavam
etasminn antare tatra padaṃ prāgāt surārcitam // BrP_73.57

dvitīyaṃ tat padaṃ viṣṇoḥ pitur mama mahāmate
yat padaṃ samanuprāptaṃ gṛhaṃ dṛṣṭvāpy acintayam // BrP_73.58

kiṃ kṛtyaṃ yac chubhaṃ me syāt pade viṣṇoḥ samāgate
sarvasvaṃ ca samālokya śreṣṭho me syāt kamaṇḍaluḥ // BrP_73.59

tad vāri yat puṇyatamaṃ dattaṃ ca tripurāriṇā
varaṃ vareṇyaṃ varadaṃ varaṃ śāntikaraṃ param // BrP_73.60

śubhaṃ ca śubhadaṃ nityaṃ bhuktimuktipradāyakam
mātṛsvarūpaṃ lokānām amṛtaṃ bheṣajaṃ śuci // BrP_73.61

pavitraṃ pāvanaṃ pūjyaṃ jyeṣṭhaṃ śreṣṭhaṃ guṇānvitam
smaraṇād eva lokānāṃ pāvanaṃ kiṃ nu darśanāt // BrP_73.62

tādṛg vāri śucir bhūtvā kalpaye 'rghāya me pituḥ
iti saṃcintya tad vāri gṛhītvārghāya kalpitam // BrP_73.63

viṣṇoḥ pāde tu patitam arghavāri sumantritam
tad vāri patitaṃ merau caturdhā vyagamad bhuvam // BrP_73.64

pūrve tu dakṣiṇe caiva paścime cottare tathā
dakṣiṇe yat tu patitaṃ jaṭābhiḥ śaṃkaro mune // BrP_73.65

jagrāha paścime yat tu punaḥ prāyāt kamaṇḍalum
uttare patitaṃ yat tu viṣṇur jagrāha taj jalam // BrP_73.66

pūrvasminn ṛṣayo devā pitaro lokapālakāḥ
jagṛhuḥ śubhadaṃ vāri tasmāc chreṣṭhaṃ tad ucyate // BrP_73.67

yā dakṣiṇāṃ diśaṃ prāptā āpo vai lokamātaraḥ
viṣṇupādaprasūtās tā brahmaṇyā lokamātaraḥ // BrP_73.68

maheśvarajaṭāsaṃsthāḥ parvajātaśubhodayāḥ
tāsāṃ prabhāvasmaraṇāt sarvakāmān avāpnuyāt // BrP_73.69

nārada uvāca

kamaṇḍalusthitā devī maheśvarajaṭāgatā
śrutā deva yathā martyam āgatā tad bravītu me // BrP_74.1

brahmovāca

maheśvarajaṭāsthā yā āpo devyo mahāmate
tāsāṃ ca dvividho bheda āhartur dvayakāraṇāt // BrP_74.2

ekāṃśo brāhmaṇenātra vratadānasamādhinā
gotamena śivaṃ pūjya āhṛto lokaviśrutaḥ // BrP_74.3

aparas tu mahāprājña kṣatriyeṇa balīyasā
ārādhya śaṃkaraṃ devaṃ tapobhir niyamais tathā // BrP_74.4

bhagīrathena bhūpena āhṛto 'ṃśo 'paras tathā
evaṃ dvairūpyam abhavad gaṅgāyā munisattama // BrP_74.5

nārada uvāca

maheśvarajaṭāsthā yā hetunā kena gautamaḥ
āhartā kṣatriyeṇāpi āhṛtā kena tad vada // BrP_74.6

brahmovāca

yathānītā purā vatsa brāhmaṇenetareṇa vā
tat sarvaṃ vistareṇāhaṃ vadiṣye prītaye tava // BrP_74.7

yasmin kāle sureśasya umā patny abhavat priyā
tasminn evābhavad gaṅgā priyā śaṃbhor mahāmate // BrP_74.8

mama doṣāpanodāya cintayānaḥ śivas tadā
umayā sahitaḥ śrīmān devīṃ prekṣya viśeṣataḥ // BrP_74.9

rasavṛttau sthito yasmān nirmame rasam uttamam
rasikatvāt priyatvāc ca straiṇatvāt pāvanatvataḥ // BrP_74.10

sarvābhyo hy adhikaprītir gaṅgābhūd dvijasattama
saivodbhūtā jaṭāmārgāt kasmiṃścit kāraṇāntare
sa tu saṃgopayām āsa gaṅgāṃ śaṃbhur jaṭāgatām // BrP_74.12

śirasā ca dhṛtāṃ jñātvā na śaśāka umā tadā
soḍhuṃ brahmañ jaṭājūṭe sthitāṃ dṛṣṭvā punaḥ punaḥ // BrP_74.13

amarṣeṇa bhavaṃ gorī prerayasvety abhāṣata
naivāsau prairayac chaṃbhū rasiko rasam uttamam // BrP_74.14

jaṭāsv eva tadā devīṃ gopāyantaṃ vimṛśya sā
vināyakaṃ jayāṃ skandaṃ raho vacanam abravīt // BrP_74.15

naivāyaṃ tridaśeśāno gaṅgāṃ tyajati kāmukaḥ
sāpi priyā śivasyādya kathaṃ tyajati tāṃ priyām // BrP_74.16

evaṃ vimṛśya bahuśo gaurī cāha vināyakam // BrP_74.17

pārvaty uvāca

na devair nāsurair yakṣair na siddhair bhavatāpi ca
na rājabhir athānyair vā na gaṅgāṃ tyajati prabhuḥ // BrP_74.18

punas tapsyāmi vā gatvā himavantaṃ nagottamam
athavā brāhmaṇaiḥ puṇyais tapobhir hatakalmaṣaiḥ // BrP_74.19

tair vā jaṭāsthitā gaṅgā prārthitā bhuvam āpnuyāt // BrP_74.20

brahmovāca

etac chrutvā mātṛvākyaṃ mātaraṃ prāha vighnarāṭ
bhrātrā skandena jayayā saṃmantryeha ca yujyate // BrP_74.21

tat kurmo mastakād gaṅgāṃ yathā tyajati me pitā
etasminn antare brahmann anāvṛṣṭir ajāyata // BrP_74.22

dvir dvādaśa samā martye sarvaprāṇibhayāvahā
tato vinaṣṭam abhavaj jagat sthāvarajaṅgamam // BrP_74.23

vinā tu gautamaṃ puṇyam āśramaṃ sarvakāmadam
sraṣṭukāmaḥ purā putra sthāvaraṃ jaṅgamaṃ tathā // BrP_74.24

kṛto yajño mayā pūrvaṃ sa devayajano giriḥ
mannāmā tatra vikhyātas tato brahmagiriḥ sadā // BrP_74.25

tam āśritya nagaśreṣṭhaṃ sarvadāste sa gautamaḥ
tasyāśrame mahāpuṇye śreṣṭhe brahmagirau śubhe // BrP_74.26

ādhayo vyādhayo vāpi durbhikṣaṃ vāpy avarṣaṇam
bhayaśokau ca dāridryaṃ na śrūyante kadācana // BrP_74.27

tadāśramaṃ vinānyatra havyaṃ vā kavyam eva ca
nāsti putra tathā dātā hotā yaṣṭā tathaiva ca // BrP_74.28

yadaiva gautamo vipro dadāti ca juhoti ca
tadaivāpy ayanaṃ svarge surāṇām api nānyataḥ // BrP_74.29

devaloke 'pi martye vā śrūyate gautamo muniḥ
hotā dātā ca bhoktā ca sa eveti janā viduḥ // BrP_74.30

tac chrutvā munayaḥ sarve nānāśramanivāsinaḥ
gautamāśramam āpṛcchann āgacchantas tapodhanāḥ // BrP_74.31

teṣāṃ munīnāṃ sarveṣām āgatānāṃ sa gautamaḥ
śiṣyavat putravad bhaktyā pitṛvat poṣako 'bhavat // BrP_74.32

yasya yathepsitaṃ kāmaṃ yathāyogyaṃ yathākramam
yathānurūpaṃ sarveṣāṃ śuśrūṣām akaron muniḥ // BrP_74.33

ājñayā gautamasyāsann oṣadhyo lokamātaraḥ
ārādhitāḥ punas tena brahmaviṣṇumaheśvarāḥ // BrP_74.34

jāyante ca tadauṣadhyo lūyante ca tadaiva hi
saṃpatsyante tadopyante gautamasya tapobalāt // BrP_74.35

sarvāḥ samṛddhayas tasya saṃsidhyante manogatāḥ
pratyahaṃ vakti vinayād gautamas tv āgatān munīn // BrP_74.36

putravac chiṣyavac caiva preṣyavat karavāṇi kim
pitṛvat poṣayām āsa saṃvatsaragaṇān bahūn // BrP_74.37

evaṃ vasatsu muniṣu trailokye khyātir āśrayāt
tato vināyakaḥ prāha mātaraṃ bhrātaraṃ jayām // BrP_74.38

vināyaka uvāca

devānāṃ sadane mātar gīyate gautamo dvijaḥ
yan na sādhyaṃ suragaṇair gautamaḥ kṛtavān iti // BrP_74.39

evaṃ śrutaṃ mayā devi brāhmaṇasya tapobalam
sa vipraś cālayed enāṃ mātar gaṅgāṃ jaṭāgatām // BrP_74.40

tapasā vānyato vāpi pūjayitvā trilocanam
sa eva cyāvayed enāṃ jaṭāsthāṃ me pitṛpriyām // BrP_74.41

tatra nītir vidhātavyā tāṃ vipro yācayed yathā
tatprabhāvāt saricchreṣṭhā śiraso 'vataraty api // BrP_74.42

brahmovāca

ity uktvā mātaraṃ bhrātrā jayayā saha vighnarāṭ
jagāma gautamo yatra brahmasūtradharaḥ kṛśaḥ // BrP_74.43

vasan katipayāhaḥsu gautamāśramamaṇḍale
uvāca brāhmaṇān sarvāṃs tatra tatra ca vighnarāṭ // BrP_74.44

gacchāmaḥ svam adhiṣṭhānam āśramāṇi śucīni ca
puṣṭāḥ sma gautamānnena pṛcchāmo gautamaṃ munim // BrP_74.45

iti saṃmantrya pṛcchanti munayo munisattamāḥ
sa tān nivārayām āsa snehabuddhyā munīn pṛthak // BrP_74.46

gautama uvāca

kṛtāñjaliḥ savinayam āsadhvam iha caiva hi
yuṣmaccaraṇaśuśrūṣāṃ karomi munipuṃgavāḥ // BrP_74.47

śuśrūṣau putravan nityaṃ mayi tiṣṭhati nocitam
bhavatāṃ bhūmidevānām āśramāntarasevanam // BrP_74.48

idam evāśramaṃ puṇyaṃ sarveṣām iti me matiḥ
alam anyena munaya āśrameṇa gatena vā // BrP_74.49

brahmovāca

iti śrutvā muner vākyaṃ vighnakṛtyam anusmaran
uvāca prāñjalir bhūtvā brāhmaṇān sa gaṇādhipaḥ // BrP_74.50

gaṇādhipa uvāca

annakrītā vayaṃ kiṃ no nivārayata gautamaḥ
sāmnā naiva vayaṃ śaktā gantuṃ svaṃ svaṃ niveśanam // BrP_74.51

nāyam arhati daṇḍaṃ vā upakārī dvijottamaḥ
tasmād buddhyā vyavasyāmi tat sarvair anumanyatām // BrP_74.52

brahmovāca

tataḥ sarve dvijaśreṣṭhāḥ kriyatām ity anubruvan
etasya tūpakārāya lokānāṃ hitakāmyayā // BrP_74.53

brāhmaṇānāṃ ca sarveṣāṃ śreyo yat syāt tathā kuru
brāhmaṇānāṃ vacaḥ śrutvā mene vākyaṃ gaṇādhipaḥ // BrP_74.54

vināyaka uvāca

kriyate guṇarūpaṃ yad gautamasya viśeṣataḥ // BrP_74.55

brahmovāca

anumānya dvijān sarvān punaḥ punar udāradhīḥ
svayaṃ ca brāhmaṇo bhūtvā praṇamya brāhmaṇān punaḥ
mātur mate sthito vidvāñ jayāṃ prāha gaṇeśvaraḥ // BrP_74.56

vināyaka uvāca

yathā nānyo vijānīte tathā kuru śubhānane
gorūpadhāriṇī gaccha gautamo yatra tiṣṭhati // BrP_74.57

śālīn khāda vināśyātha vikāraṃ kuru bhāmini
kṛte prahāre huṃkāre prekṣite cāpi kiṃcana
pata dīnaṃ svanaṃ kṛtvā na mriyasva na jīva ca // BrP_74.58

brahmovāca

tathā cakāra vijayā vighneśvaramate sthitā
yatrāsīd gautamo vipro jayā gorūpadhāriṇī // BrP_74.59

jagāma śālīn khādantī tāṃ dadarśa sa gautamaḥ
gāṃ dṛṣṭvā vikṛtāṃ vipras tāṃ tṛṇena nyavārayat // BrP_74.60

nivāryamāṇā sā tena svanaṃ kṛtvā papāta gauḥ
tasyāṃ tu patitāyāṃ ca hāhākāro mahān abhūt // BrP_74.61

svanaṃ śrutvā ca dṛṣṭvā ca gautamasya viceṣṭitam
vyathitā brāhmaṇāḥ prāhur vighnarājapuraskṛtāḥ // BrP_74.62

brāhmaṇā ūcuḥ

ito gacchāmahe sarve na sthātavyaṃ tavāśrame
putravat poṣitāḥ sarve pṛṣṭo 'si munipuṃgava // BrP_74.63

brahmovāca

iti śrutvā munir vākyaṃ viprāṇāṃ gacchatāṃ tadā
vajrāhata ivāsīt sa viprāṇāṃ purato 'patat // BrP_74.64

tam ūcur brāhmaṇāḥ sarve paśyemāṃ patitāṃ bhuvi
rudrāṇāṃ mātaraṃ devīṃ jagatāṃ pāvanīṃ priyām // BrP_74.65

tīrthadevasvarūpiṇyām asyāṃ gavi vidher balāt
patitāyāṃ muniśreṣṭha gantavyam avaśiṣyate // BrP_74.66

cīrṇaṃ vrataṃ kṣayaṃ yāti yathā vāsas tvadāśrame
vayaṃ nānyadhanā brahman kevalaṃ tu tapodhanāḥ // BrP_74.67

brahmovāca

viprāṇāṃ purataḥ sthitvā vinītaḥ prāha gautamaḥ // BrP_74.68

gautama uvāca

bhavanta eva śaraṇaṃ pūtaṃ māṃ kartum arhatha // BrP_74.69

brahmovāca

tataḥ provāca bhagavān vighnarāḍ brāhmaṇair vṛtaḥ // BrP_74.70

vighnarāja uvāca

naiveyaṃ mriyate tatra naiva jīvati tatra kim
vadāmo 'smin susaṃdigdhe niṣkṛtiṃ gatim eva vā // BrP_74.71

gautama uvāca

katham utthāsyatīyaṃ gaur atha cāsmiṃś ca niṣkṛtim
vaktum arhatha tat sarvaṃ kariṣye 'ham asaṃśayam // BrP_74.72

brāhmaṇā ūcuḥ

sarveṣāṃ ca matenāyaṃ vadiṣyati ca buddhimān
etad vākyam athāsmākaṃ pramāṇaṃ tava gautama // BrP_74.73

brahmovāca

brāhmaṇaiḥ preryamāṇo 'sau gautamena balīyasā
vighnakṛd brahmavapuṣā prāha sarvān idaṃ vacaḥ // BrP_74.74

vighnarāja uvāca

sarveṣāṃ ca matenāhaṃ vadiṣyāmi yathārthavat
anumanyantu munayo madvākyaṃ gautamo 'pi ca // BrP_74.75

maheśvarajaṭājūṭe brahmaṇo 'vyaktajanmanaḥ
kamaṇḍalusthitaṃ vāri tiṣṭhatīti hi śuśruma // BrP_74.76

tad ānayasva tarasā tapasā niyamena ca
tenābhiṣiñca gām etāṃ bhagavan bhuvam āśritām
tato vatsyāmahe sarve pūrvavat tava veśmani // BrP_74.77

brahmovāca

ity uktavati viprendre brāhmaṇānāṃ ca saṃsadi
tatrāpatat puṣpavṛṣṭir jayaśabdo vyavardhata
tataḥ kṛtāñjalir namro gautamo vākyam abravīt // BrP_74.78

gautama uvāca

tapasāgniprasādena devabrahmaprasādataḥ
bhavatāṃ ca prasādena matsaṃkalpo 'nusidhyatām // BrP_74.79

brahmovāca

evam astv iti taṃ viprā āpṛcchan munipuṃgavam
svāni sthānāni te jagmuḥ samṛddhāny annavāribhiḥ // BrP_74.80

yāteṣu teṣu vipreṣu bhrātrā saha gaṇeśvaraḥ
jayayā saha suprītaḥ kṛtakṛtyo nyavartata // BrP_74.81

gateṣu brahmavṛndeṣu gaṇeśe ca gate tathā
gautamo 'pi muniśreṣṭhas tapasā hatakalmaṣaḥ // BrP_74.82

dhyāyaṃs tadarthaṃ sa muniḥ kim idaṃ mama saṃsthitam
ity evaṃ bahuśo dhyāyañ jñānena jñātavān dvija // BrP_74.83

niścitya devakāryārtham ātmanaḥ kilbiṣāṃ gatim
lokānām upakāraṃ ca śaṃbhoḥ prīṇanam eva ca // BrP_74.84

umāyāḥ prīṇanaṃ cāpi gaṅgānayanam eva ca
sarvaṃ śreyaskaraṃ manye mayi naiva ca kilbiṣam // BrP_74.85

ity evaṃ manasā dhyāyan suprīto 'bhūd dvijottamaḥ
ārādhya jagatām īśaṃ trinetraṃ vṛṣabhadhvajam // BrP_74.86

ānayiṣye saricchreṣṭhāṃ prītā 'stu girijā mama
sapatnī jagadambāyā maheśvarajaṭāsthitā // BrP_74.87

evaṃ hi saṃkalpya munipravīraḥ
sa gautamo brahmagirer jagāma
kailāsam ādhiṣṭhitam ugradhanvanā
surārcitaṃ priyayā brahmavṛndaiḥ BrP_74.88

nārada uvāca

kailāsaśikharaṃ gatvā gautamo bhagavān ṛṣiḥ
kiṃ cakāra tapo vāpi kāṃ cakre stutim uttamām // BrP_75.1

brahmovāca

giriṃ gatvā tato vatsa vācaṃ saṃyamya gautamaḥ
āstīrya sa kuśān prājñaḥ kailāse parvatottame // BrP_75.2

upaviśya śucir bhūtvā stotraṃ cedaṃ tato jagau
apatat puṣpavṛṣṭiś ca stūyamāne maheśvare // BrP_75.3

gautama uvāca

bhogārthināṃ bhogam abhīpsitaṃ ca
dātuṃ mahānty aṣṭavapūṃṣi dhatte
somo janānāṃ guṇavanti nityaṃ
devaṃ mahādevam iti stuvanti BrP_75.4

kartuṃ svakīyair viṣayaiḥ sukhāni
bhartuṃ samastaṃ sacarācaraṃ ca
saṃpattaye hy asya vivṛddhaye ca
mahīmayaṃ rūpam itīśvarasya BrP_75.5

sṛṣṭeḥ sthiteḥ saṃharaṇāya bhūmer
ādhāram ādhātum apāṃ svarūpam
bheje śivaḥ śāntatanur janānāṃ
sukhāya dharmāya jagat pratiṣṭhitam BrP_75.6

kālavyavasthām amṛtasravaṃ ca
jīvasthitiṃ sṛṣṭim atho vināśanam
mudaṃ prajānāṃ sukham unnatiṃ ca
cakre 'rkacandrāgnimayaṃ śarīram BrP_75.7

vṛddhiṃ gatiṃ śaktim athākṣarāṇi
jīvavyavasthāṃ mudam apy anekām
sraṣṭuṃ kṛtaṃ vāyur itīśarūpaṃ
tvaṃ vetsi nūnaṃ bhagavan bhavantam BrP_75.8

bhedair vinā naiva kṛtir na dharmo
nātmīyam anyan na diśo 'ntarikṣam
dyāvāpṛthivyau na ca bhuktimuktī
tasmād idaṃ vyomavapus taveśa BrP_75.9

dharmaṃ vyavasthāpayituṃ vyavasya
ṛksāmaśāstrāṇi yajuś ca śākhāḥ
loke ca gāthāḥ smṛtayaḥ purāṇam
ityādiśabdātmakatām upaiti BrP_75.10

yaṣṭā kratur yāny api sādhanāni
ṛtvikpradeśaṃ phaladeśakālāḥ
tvam eva śaṃbho paramārthatattvaṃ
vadanti yajñāṅgamayaṃ vapus te BrP_75.11

kartā pradātā pratibhūḥ pradānaṃ
sarvajñasākṣī puruṣaḥ paraś ca
pratyātmabhūtaḥ paramārtharūpas
tvam eva sarvaṃ kim u vāgvilāsaiḥ BrP_75.12

na vedaśāstrair gurubhiḥ pradiṣṭo
na nāsi buddhyādibhir apradhṛṣyaḥ
ajo 'prameyaḥ śivaśabdavācyas
tvam asti satyaṃ bhagavan namas te BrP_75.13

ātmaikatāṃ svaprakṛtiṃ kadācid
aikṣac chivaḥ saṃpad iyaṃ mameti
pṛthak tadaivābhavad apratarkya
acintyaprabhāvo bahuviśvamūrtiḥ BrP_75.14

bhāve 'bhivṛddhā ca bhave bhave ca
svakāraṇaṃ kāraṇam āsthitā ca
nityā śivā sarvasulakṣaṇā vā
vilakṣaṇā viśvakarasya śaktiḥ BrP_75.15

utpādanaṃ saṃsthitir annavṛddhi
layāḥ satāṃ yatra sanātanās te
ekaiva mūrtir na samasti kiṃcid
asādhyam asyā dayitā harasya BrP_75.16

yadartham annāni dhanāni jīvā
yacchanti kurvanti tapāṃsi dharmān
sāpīyam ambā jagato janitrī
priyā tu somasya mahāsukīrtiḥ BrP_75.17

yad īkṣitaṃ kāṅkṣati vāsavo 'pi
yannāmato maṅgalam āpnuyāc ca
yā vyāpya viśvaṃ vimalīkaroti
somā sadā somasamānarūpā BrP_75.18

brahmādijīvasya carācarasya
buddhyakṣicaitanyamanaḥsukhāni
yasyāḥ prasādāt phalavanti nityaṃ
vāgīśvarī lokaguroḥ suramyā BrP_75.19

caturmukhasyāpi mano malīnaṃ
kim anyajantor iti cintya mātā
gaṅgāvatāraṃ vividhair upāyaiḥ
sarvaṃ jagat pāvayituṃ cakāra BrP_75.20

śrutīḥ samālakṣya haraprabhutvaṃ
viśvasya lokaḥ sakalaiḥ pramāṇaiḥ
kṛtvā ca dharmān bubhuje ca bhogān
vibhūtir eṣā tu sadāśivasya BrP_75.21

kāryakriyākārakasādhanānāṃ
vedoditānām atha laukikānām
yat sādhyam utkṛṣṭatamaṃ priyaṃ ca
proktā ca sā siddhir anādikartuḥ BrP_75.22

dhyātvā varaṃ brahma paraṃ pradhānaṃ
yat sārabhūtaṃ yad upāsitavyam
yat prāpya muktā na punar bhavanti
sadyogino muktir umāpatiḥ saḥ BrP_75.23

yathā yathā śaṃbhur ameyamāyā
rūpāṇi dhatte jagato hitāya
tadyogayogyāni tathaiva dhatse
pativratātvaṃ tvayi mātar evam BrP_75.24

brahmovāca

ity evaṃ stuvatas tasya purastād vṛṣabhadhvajaḥ
umayā sahitaḥ śrīmān gaṇeśādigaṇair vṛtaḥ // BrP_75.25

sākṣād āgatya taṃ śaṃbhuḥ prasanno vākyam abravīt // BrP_75.26

śiva uvāca

kiṃ te gautama dāsyāmi bhaktistotravrataiḥ śubhaiḥ
parituṣṭo 'smi yācasva devānām api duṣkaram // BrP_75.27

brahmovāca

iti śrutvā jaganmūrter vākyaṃ vākyaviśāradaḥ
harṣabāṣpaparītāṅgo gautamaḥ paryacintayat // BrP_75.28

aho daivam aho dharmo hy aho vai viprapūjanam
aho lokagatiś citrā aho dhātar namo 'stu te // BrP_75.29

gautama uvāca

jaṭāsthitāṃ śubhāṃ gaṅgāṃ dehi me tridaśārcita
yadi tuṣṭo 'si deveśa trayīdhāma namo 'stu te // BrP_75.30

īśvara uvāca

trayāṇām upakārārthaṃ lokānāṃ yācitaṃ tvayā
ātmanas tūpakārāya tad yācasvākutobhayaḥ // BrP_75.31

gautama uvāca

stotreṇānena ye bhaktās tvāṃ ca devīṃ stuvanti vai
sarvakāmasamṛddhāḥ syur etad dhi varayāmy aham // BrP_75.32

brahmovāca

evam astv iti deveśaḥ parituṣṭo 'bravīd vacaḥ
anyān api varān matto yācasva vigatajvaraḥ // BrP_75.33

evam uktas tu harṣeṇa gautamaḥ prāha śaṃkaram // BrP_75.34

gautama uvāca

imāṃ devīṃ jaṭāsaṃsthāṃ pāvanīṃ lokapāvanīm
tava priyāṃ jagannātha utsṛja brahmaṇo girau // BrP_75.35

sarvāsāṃ tīrthabhūtā tu yāvad gacchati sāgaram
brahmahatyādipāpāni manovākkāyikāni ca // BrP_75.36

snānamātreṇa sarvāṇi vilayaṃ yāntu śaṃkara
candrasūryoparāge ca ayane viṣuve tathā // BrP_75.37

saṃkrāntau vaidhṛtau puṇyatīrtheṣv anyeṣu yat phalam
asyās tu smaraṇād eva tat puṇyaṃ jāyatāṃ hara // BrP_75.38

ślāghyaṃ kṛte tapaḥ proktaṃ tretāyāṃ yajñakarma ca
dvāpare yajñadāne ca dānam eva kalau yuge // BrP_75.39

yugadharmāś ca ye sarve deśadharmās tathaiva ca
deśakālādisaṃyoge yo dharmo yatra śasyate // BrP_75.40

yad anyatra kṛtaṃ puṇyaṃ snānadānādisaṃyamaiḥ
asyās tu smaraṇād eva tat puṇyaṃ jāyatāṃ hara // BrP_75.41

yatra yatra tv iyaṃ yāti yāvat sāgaragāminī
tatra tatra tvayā bhāvyam eṣa cāstu varo varaḥ // BrP_75.42

yojanānāṃ tūpari tu daśa yāvac ca saṃkhyayā
tadantarapraviṣṭānāṃ mahāpātakinām api // BrP_75.43

tat pitṝṇāṃ ca teṣāṃ ca snānāyāgacchatāṃ śiva
snāne cāpy antare mṛtyor muktibhājo bhavantu vai // BrP_75.44

ekataḥ sarvatīrthāni svargamartyarasātale
eṣā tebhyo viśiṣṭā tu alaṃ śaṃbho namo 'stu te // BrP_75.45

brahmovāca

tad gautamavacaḥ śrutvā tathāstv ity abravīc chivaḥ
asyāḥ parataraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati // BrP_75.46

satyaṃ satyaṃ punaḥ satyaṃ vede ca pariniṣṭhitam
sarveṣāṃ gautamī puṇyā ity uktvāntaradhīyata // BrP_75.47

tato gate bhagavati lokapūjite
tadājñayā pūrṇabalaḥ sa gautamaḥ
jaṭāṃ samādāya saridvarāṃ tāṃ
surair vṛto brahmagiriṃ viveśa BrP_75.48

tatas tu gautame prāpte jaṭām ādāya nārada
puṣpavṛṣṭir abhūt tatra samājagmuḥ sureśvarāḥ // BrP_75.49

ṛṣayaś ca mahābhāgā brāhmaṇāḥ kṣatriyās tathā
jayaśabdena taṃ vipraṃ pūjayanto mudānvitāḥ // BrP_75.50

nārada uvāca

maheśvarajaṭājuṭād gaṅgām ādāya gautamaḥ
āgatya brahmaṇaḥ puṇye tataḥ kim akarod girau // BrP_76.1

brahmovāca

ādāya gautamo gaṅgāṃ śuciḥ prayatamānasaḥ
pūjito devagandharvais tathā girinivāsibhiḥ // BrP_76.2

girer mūrdhni jaṭāṃ sthāpya smaran devaṃ trilocanam
uvāca prāñjalir bhūtvā gaṅgāṃ sa dvijasattamaḥ // BrP_76.3

gautama uvāca

trilocanajaṭodbhūte sarvakāmapradāyini
kṣamasva mātaḥ śāntāsi sukhaṃ yāhi hitaṃ kuru // BrP_76.4

brahmovāca

evam uktā gautamena gaṅgā provāca gautamam
divyarūpadharā devī divyasraganulepanā // BrP_76.5

gaṅgovāca

gaccheyaṃ devasadanam athavāpi kamaṇḍalum
rasātalaṃ vā gaccheyaṃ jātas tvaṃ satyavāg asi // BrP_76.6

gautama uvāca

trayāṇām upakārārthaṃ lokānāṃ yācitā mayā
śaṃbhunā ca tathā dattā devi tan nānyathā bhavet // BrP_76.7

brahmovāca

tad gautamavacaḥ śrutvā gaṅgā mene dvijeritam
tredhātmānaṃ vibhajyātha svargamartyarasātale // BrP_76.8

svarge caturdhā vyagamat saptadhā martyamaṇḍale
rasātale caturdhaiva saivaṃ pañcadaśākṛtiḥ // BrP_76.9

sarvatra sarvabhūtaiva sarvapāpavināśinī
sarvakāmapradā nityaṃ saiva vede pragīyate // BrP_76.10

martyā martyagatām eva paśyanti na talaṃ gatām
naiva svargagatāṃ martyāḥ paśyanty ajñānabuddhayaḥ // BrP_76.11

yāvat sāgaragā devī tāvad devamayī smṛtā
utsṛṣṭā gautamenaiva prāyāt pūrvārṇavaṃ prati // BrP_76.12

tato devarṣibhir juṣṭāṃ mātaraṃ jagataḥ śubhām
gautamo muniśārdūlaḥ pradakṣiṇam athākarot // BrP_76.13

trilocanaṃ sureśānaṃ prathamaṃ pūjya gautamaḥ
ubhayos tīrayoḥ snānaṃ karomīti dadhe matim // BrP_76.14

smṛtamātras tadā tatrāvirāsīt karuṇārṇavaḥ
tatra snānaṃ kathaṃ sidhyed ity evaṃ śarvam abravīt // BrP_76.15

kṛtāñjalipuṭo bhūtvā bhaktinamras trilocanam // BrP_76.16

gautama uvāca

devadeva maheśāna tīrthasnānavidhiṃ mama
brūhi samyaṅ maheśāna lokānāṃ hitakāmyayā // BrP_76.17

śiva uvāca

maharṣe śṛṇu sarvaṃ ca vidhiṃ godāvarībhavam
pūrvaṃ nāndīmukhaṃ kṛtvā dehaśuddhiṃ vidhāya ca // BrP_76.18

brāhmaṇān bhojayitvā ca teṣām ājñāṃ pragṛhya ca
brahmacaryeṇa gacchanti patitālāpavarjitāḥ // BrP_76.19

yasya hastau ca pādau ca manaś caiva susaṃyatam
vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute // BrP_76.20

bhāvaduṣṭiṃ parityajya svadharmapariniṣṭhitaḥ
śrāntasaṃvāhanaṃ kurvan dadyād annaṃ yathocitam // BrP_76.21

akiṃcanebhyaḥ sādhubhyo dadyād vastrāṇi kambalān
śṛṇvan harikathāṃ divyāṃ tathā gaṅgāsamudbhavām
anena vidhinā gacchan samyak tīrthaphalaṃ labhet // BrP_76.22

brahmovāca

tryambakaś ca iti prāha gautamaṃ munibhir vṛtam // BrP_77.1

śiva uvāca

dvihastamātre tīrthāni saṃbhaviṣyanti gautama
sarvatrāhaṃ saṃnihitaḥ sarvakāmapradas tathā // BrP_77.2

brahmovāca

gaṅgādvāre prayāge ca tathā sāgarasaṃgame
eteṣu puṇyadā puṃsāṃ muktidā sā bhagīrathī // BrP_7.3

narmadā tu saricchreṣṭhā parvate 'marakaṇṭake
yamunā saṃgatā tatra prabhāse tu sarasvatī // BrP_77.4

kṛṣṇā bhīmarathī caiva tuṅgabhadrā tu nārada
tisṛṇāṃ saṃgamo yatra tat tīrthaṃ muktidaṃ nṛṇām // BrP_77.5

payouṣṇī saṃgatā yatra tatratyā tac ca muktidam
iyaṃ tu gautamī vatsa yatra kvāpi mamājñayā // BrP_77.6

sarveṣāṃ sarvadā nṝṇāṃ snānān muktiṃ pradāsyati
kiṃcitkāle puṇyatamaṃ kiṃcittīrthaṃ surāgame // BrP_77.7

sarveṣāṃ sarvadā tīrthaṃ gautamī nātra saṃśayaḥ
tisraḥ koṭyo 'rdhakoṭī ca yojanānāṃ śatadvaye // BrP_77.8

tīrthāni muniśārdūla saṃbhaviṣyanti gautama
iyaṃ māheśvarī gaṅgā gautamī vaiṣṇavīti ca // BrP_77.9

brāhmī godāvarī nandā sunandā kāmadāyinī
brahmatejaḥsamānītā sarvapāpapraṇāśanī // BrP_77.10

smaraṇād eva pāpaughahantrī mama sadā priyā
pañcānām api bhūtānām āpaḥ śreṣṭhatvam āgatāḥ // BrP_77.11

tatrāpi tīrthabhūtās tu tasmād āpaḥ parāḥ smṛtāḥ
tāsāṃ bhāgīrathī śreṣṭhā tābhyo 'pi gautamī tathā // BrP_77.12

ānītā sajaṭā gaṅgā asyā nānyac chubhāvaham
svarge bhuvi tale vāpi tīrthaṃ sarvārthadaṃ mune // BrP_77.13

brahmovāca

ity etat kathitaṃ putra gautamāya mahātmane
sākṣād dhareṇa tuṣṭena mayā tava niveditam // BrP_77.14

evaṃ sā gautamī gaṅgā sarvebhyo 'py adhikā matā
tatsvarūpaṃ ca kathitaṃ kuto 'nyā śravaṇaspṛhā // BrP_77.15

nārada uvāca

dvividhā saiva gaditā ekāpi surasattama
eko bhedas tu kathito brāhmaṇenāhṛto yataḥ // BrP_78.1

kṣatriyeṇāparo 'py aṃśo jaṭāsv eva vyavasthitaḥ
bhavasya devadevasya āhṛtas tad vadasva me // BrP_78.2

brahmovāca

vaivasvatānvaye jāta ikṣvākukulasaṃbhavaḥ
purā vai sagaro nāma rājāsīd atidhārmikaḥ // BrP_78.3

yajvā dānaparo nityaṃ dharmācāravicāravān
tasya bhāryādvayaṃ cāsīt patibhaktiparāyaṇam // BrP_78.4

tasya vai saṃtatir nābhūd iti cintāparo 'bhavat
vasiṣṭhaṃ gṛham āhūya saṃpūjya vidhivat tataḥ // BrP_78.5

uvāca vacanaṃ rājā saṃtateḥ kāraṇaṃ prati
iti tadvacanaṃ śrutvā dhyātvā rājānam abravīt // BrP_78.6

vasiṣṭha uvāca

sapatnīkaḥ sadā rājann ṛṣipūjāparo bhava // BrP_78.7

brahmovāca

ity uktvā sa munir vipra yathāsthānaṃ jagāma ha
ekadā tasya rājarṣer gṛham āgāt taponidhiḥ // BrP_78.8

tasyarṣeḥ pūjanaṃ cakre sa saṃtuṣṭo 'bravīd vacam
varaṃ brūhi mahābhāgety ukte putrān sa cāvṛṇot // BrP_78.9

sa muniḥ prāha rājānam ekasyāṃ vaṃśadhārakaḥ
putro bhūyāt tathānyasyāṃ ṣaṣṭisāhasrakaṃ sutāḥ // BrP_78.10

varaṃ dattvā munau yāte putrā jātāḥ sahasraśaḥ
sa yajñān subahūṃś cakre hayamedhān sudakṣiṇān // BrP_78.11

ekasmin hayamedhe vai dīkṣito vidhivan nṛpaḥ
putrān nyayojayad rājā sasainyān hayarakṣaṇe // BrP_78.12

kvacid antaram āsādya hayaṃ jahre śatakratuḥ
mārgamāṇāś ca te putrā naivāpaśyan hayaṃ tadā // BrP_78.13

sahasrāṇāṃ tathā ṣaṣṭir nānāyuddhaviśāradāḥ
teṣu paśyatsu rakṣāṃsi putreṣu sagarasya hi // BrP_78.14

prokṣitaṃ tad dhayaṃ nītvā te rasātalam āgaman
rākṣasān māyayā yuktān naivāpaśyanta sāgarāḥ // BrP_78.15

na dṛṣṭvā te hayaṃ putrāḥ sagarasya balīyasaḥ
itaś cetaś carantas te naivāpaśyan hayaṃ tadā // BrP_78.16

devalokaṃ tadā jagmuḥ parvatāṃś ca sarāṃsi ca
vanāni ca vicinvanto naivāpaśyan hayaṃ tadā // BrP_78.17

kṛtasvastyayano rājā ṛtvigbhiḥ kṛtamaṅgalaḥ
adṛṣṭvā tu paśuṃ ramyaṃ rājā cintām upeyivān // BrP_78.18

aṭantaḥ sāgarāḥ sarve devalokam upāgaman
hayaṃ tam anucinvantas tatrāpi na hayo 'bhavat // BrP_78.19

tato mahīṃ samājagmuḥ parvatāṃś ca vanāni ca
tatrāpi ca hayaṃ naiva dṛṣṭavanto nṛpātmajāḥ // BrP_78.20

etasminn antare tatra daivī vāg abhavat tadā
rasātale hayo baddha āste nānyatra sāgarāḥ // BrP_78.21

iti śrutvā tato vākyaṃ gantukāmā rasātalam
akhanan pṛthivīṃ sarvāṃ paritaḥ sāgarās tataḥ // BrP_78.22

te kṣudhārtā mṛdaṃ śuṣkāṃ bhakṣayantas tv aharniśam
nyakhanaṃś cāpi jagmuś ca satvarās te rasātalam // BrP_78.23

tān āgatān bhūpasutān sāgarān balinaḥ kṛtīn
śrutvā rakṣāṃsi saṃtrastā vyagaman kapilāntikam // BrP_78.24

kapilo 'pi mahāprājñas tatra śete rasātale
purā ca sādhitaṃ tena devānāṃ kāryam uttamam // BrP_78.25

vinidreṇa tataḥ śrāntaḥ siddhe kārye surān prati
abravīt kapilaḥ śrīmān nidrāsthānaṃ prayacchatha // BrP_78.26

rasātalaṃ dadus tasmai punar āha surān muniḥ
yo mām utthāpayen mando bhasmī bhūyāc ca satvaram // BrP_78.27

tataḥ śaye talagato no cen na svapna eva hi
tathety uktaḥ suragaṇais tatra śete rasātale // BrP_78.28

tasya prabhāvaṃ te jñātvā rākṣasā māyayā yutāḥ
sāgarāṇāṃ ca sarveṣāṃ vadhopāyaṃ pracakrire // BrP_78.29

vinā yuddhena te bhītā rākṣasāḥ satvarās tadā
āgatya yatra sa muniḥ kapilaḥ kopano mahān // BrP_78.30

śirodeśe hayaṃ te vai baddhvātha tvarayānvitāḥ
dūre sthitvā mauninaś ca prekṣantaḥ kiṃ bhaved iti // BrP_78.31

tatas tu sāgarāḥ sarve nirviśanto rasātalam
dadṛśus te hayaṃ baddhaṃ śayānaṃ puruṣaṃ tathā // BrP_78.32

taṃ menire ca hartāraṃ kratuhantāram eva ca
enaṃ hatvā mahāpāpaṃ nayāmo 'śvaṃ nṛpāntikam // BrP_78.33

kecid ūcuḥ paśuṃ baddhaṃ nayāmo 'nena kiṃ phalam
tadāhur apare śūrā rājānaḥ śāsakā vayam // BrP_78.34

utthāpyainaṃ mahāpāpaṃ hanmaḥ kṣātreṇa varcasā
te taṃ jaghnur muniṃ pādair bruvanto niṣṭhurāṇi ca // BrP_78.35

tataḥ kopena mahatā kapilo munisattamaḥ
sāgarān īkṣayām āsa tān kopād bhasmasāt karot // BrP_78.36

jajvalus te tatas tatra sāgarāḥ sarva eva hi
tat tu sarvaṃ na jānāti dīkṣitaḥ sagaro nṛpaḥ // BrP_78.37

nāradaḥ kathayām āsa sagarāya mahātmane
kapilasya tu saṃsthānaṃ hayasyāpi tu saṃsthitim // BrP_78.38

rākṣasānāṃ tu vikṛtiṃ sāgarāṇāṃ ca nāśanam
tataś cintāparo rājā kartavyaṃ nāvabudhyata // BrP_78.39

aparo 'pi sutaś cāsīd asamañjā iti śrutaḥ
sa tu bālāṃs tathā paurān maurkhyāt kṣipati cāmbhasi // BrP_78.40

sagaro 'py atha vijñaptaḥ pauraiḥ saṃmilitais tadā
durnayaṃ tasya taṃ jñātvā tataḥ kruddho 'bravīn nṛpaḥ // BrP_78.41

svān amātyāṃs tadā rājā deśatyāgaṃ karotv ayam
asamañjāḥ kṣatradharmatyāgī vai bālaghātakaḥ // BrP_78.42

sagarasya tu tad vākyaṃ śrutvāmātyās tvarānvitāḥ
tatyajur nṛpateḥ putram asamañjā gato vanam // BrP_78.43

sāgarā brahmaśāpena naṣṭāḥ sarve rasātale
eko 'pi ca vanaṃ prāpta idānīṃ kā gatir mama // BrP_78.44

aṃśumān iti vikhyātaḥ putras tasyāsamañjasaḥ
ānāyya bālakaṃ rājā kāryaṃ tasmai nyavedayat // BrP_78.45

kapilaṃ ca samārādhya aṃśumān api bālakaḥ
sagarāya hayaṃ prādāt tataḥ pūrṇo 'bhavat kratuḥ // BrP_78.46

tasyāpi putras tejasvī dilīpa iti dhārmikaḥ
tasyāpi putro matimān bhagīratha iti śrutaḥ // BrP_78.47

pitāmahānāṃ sarveṣāṃ gatiṃ śrutvā suduḥkhitaḥ
sagaraṃ nṛpaśārdūlaṃ papraccha vinayānvitaḥ // BrP_78.48

sāgarāṇāṃ tu sarveṣāṃ niṣkṛtis tu kathaṃ bhavet
bhagīrathaṃ nṛpaḥ prāha kapilo vetti putraka // BrP_78.49

tasya tad vacanaṃ śrutvā bālaḥ prāyād rasātalam
kapilaṃ ca namaskṛtvā sarvaṃ tasmai nyavedayat // BrP_78.50

sa munis tu ciraṃ dhyātvā tapasārādhya śaṃkaram
jaṭājalena svapitṝn āplāvya nṛpasattama // BrP_78.51

tataḥ kṛtārtho bhavitā tvaṃ ca te pitaras tathā
tathā karomīti muniṃ praṇamya punar abravīt // BrP_78.52

kva gacche 'haṃ muniśreṣṭha kartavyaṃ cāpi tad vada // BrP_78.53

kapila uvāca

kailāsaṃ taṃ naraśreṣṭha gatvā stuhi maheśvaram
tapaḥ kuru yathāśakti tataś cepsitam āpsyasi // BrP_78.54

brahmovāca

tac chrutvā sa muner vākyaṃ muniṃ natvā tv agān nagam
kailāsaṃ sa śucir bhūtvā bālo bālakriyānvitaḥ
tapase niścayaṃ kṛtvā uvāca sa bhagīrathaḥ // BrP_78.55

bhagīratha uvāca

bālo 'haṃ bālabuddhiś ca bālacandradhara prabho
nāhaṃ kimapi jānāmi tataḥ prīto bhava prabho // BrP_78.56

vāgbhir manobhiḥ kṛtibhiḥ kadācin
mamopakurvanti hite ratā ye
tebhyo hitārthaṃ tv iha cāmareśa
somaṃ namasyāmi surādipūjyam BrP_78.57

utpādito yair abhivardhitaś ca
samānagotraś ca samānadharmā
teṣām abhīṣṭāni śivaḥ karotu
bālendumauliṃ praṇato 'smi nityam BrP_78.58

brahmovāca

evaṃ tu bruvatas tasya purastād abhavac chivaḥ
vareṇa cchandayāno vai bhagīratham uvāca ha // BrP_78.59

śiva uvāca

yan na sādhyaṃ suragaṇair deyaṃ tat te mayā dhruvam
vadasva nirbhayo bhūtvā bhagīratha mahāmate // BrP_78.60

brahmovāca

bhagīrathaḥ praṇamyeśaṃ hṛṣṭaḥ provāca śaṃkaram // BrP_78.61

bhagīratha uvāca

jaṭāsthitāṃ pitṝṇāṃ me pāvanāya saridvarām
tām eva dehi deveśa sarvam āptaṃ tato bhavet // BrP_78.62

brahmovāca

maheśo 'pi vihasyātha bhagīratham uvāca ha // BrP_78.63

śiva uvāca

dattā mayeyaṃ te putra punas tāṃ stuhi suvrata // BrP_78.64

brahmovāca

tad devavacanaṃ śrutvā tadarthaṃ tu tapo mahat
stutiṃ cakāra gaṅgāyā bhaktyā prayatamānasaḥ // BrP_78.65

tasyā api prasādaṃ ca prāpya bālo 'py abālavat
gaṅgāṃ maheśvarāt prāptām ādāyāgād rasātalam // BrP_78.66

nyavedayat sa munaye kapilāya mahātmane
yathoditaprakāreṇa gaṅgāṃ saṃsthāpya yatnataḥ // BrP_78.67

pradakṣiṇam athāvartya kṛtāñjalipuṭo 'bravīt // BrP_78.68

bhagīratha uvāca

devi me pitaraḥ śāpāt kapilasya mahāmuneḥ
prāptās te vigatiṃ mātas tasmāt tān pātum arhasi // BrP_78.69

brahmovāca

tathety uktvā suranadī sarveṣām upakārikā
lokānām upakārārthaṃ pitṝṇāṃ pāvanāya ca // BrP_78.70

agastyapītasyāmbhodheḥ pūraṇāya viśeṣataḥ
smaraṇād eva pāpānāṃ nāśāya suranimnagā // BrP_78.71

bhagīrathoditaṃ cakre rasātalatale sthitān
bhasmībhūtān nṛpasutān sāgarāṃś ca viśeṣataḥ // BrP_78.72

vinirdagdhān athāplāvya khātapūram athākarot
tato meruṃ samāplāvya sthitāṃ bālo 'bravīn nṛpaḥ // BrP_78.73

karmabhūmau tvayā bhāvyaṃ tathety āgād dhimālayam
himavatparvatāt puṇyād bhārataṃ varṣam abhyagāt // BrP_78.74

tanmadhyataḥ puṇyanadī prāyāt pūrvārṇavaṃ prati
evam eṣāpi te proktā gaṅgā kṣātrā mahāmune // BrP_78.75

māheśvarī vaiṣṇavī ca saiva brāhmī ca pāvanī
bhāgīrathī devanadī himavacchikharāśrayā // BrP_78.76

maheśvarajaṭāvāri evaṃ dvaividhyam āgatam
vindhyasya dakṣiṇe gaṅgā gautamī sā nigadyate
uttare sāpi vindhyasya bhāgīrathy abhidhīyate // BrP_78.77

nārada uvāca

na manas tṛptim ādhatte kathāḥ śṛṇvat tvayeritāḥ
pṛthak tīrthaphalaṃ śrotuṃ pravṛttaṃ mama mānasam // BrP_79.1

kramaśo brāhmaṇānītāṃ gaṅgāṃ me prathamaṃ vada
pṛthak tīrthaphalaṃ puṇyaṃ setihāsaṃ yathākramam // BrP_79.2

brahmovāca

tīrthānāṃ ca pṛthag bhāvaṃ phalaṃ māhātmyam eva ca
sarvaṃ vaktuṃ na śaknomi na ca tvaṃ śravaṇe kṣamaḥ // BrP_79.3

tathāpi kiṃcid vakṣyāmi śṛṇu nārada yatnataḥ
yāny uktāni ca tīrthāni śrutivākyāni yāni ca // BrP_79.4

tāni vakṣyāmi saṃkṣepān namaskṛtvā trilocanam
yatrāsau bhagavān āsīt pratyakṣas tryambako mune // BrP_79.5

tryambakaṃ nāma tat tīrthaṃ bhuktimuktipradāyakam
vārāham aparaṃ tīrthaṃ triṣu lokeṣu viśrutam // BrP_79.6

tasya rūpaṃ pravakṣyāmi nāma viṣṇor yathābhavat
purā devān parābhūya yajñam ādāya rākṣasaḥ // BrP_79.7

rasātalam anuprāptaḥ sindhusena iti śrutaḥ
yajñe talam anuprāpte niryajñā hy abhavan mahī // BrP_79.8

nāyaṃ loko 'sti na paro yajñe naṣṭa itītvarāḥ
surās tam eva viviśū rasātalam anudviṣam // BrP_79.9

nāśaknuvaṃs tu taṃ jetuṃ devā indrapurogamāḥ
viṣṇuṃ purāṇapuruṣaṃ gatvā tasmai nyavedayan // BrP_79.10

rākṣasasya tu tat karma yajñabhraṃśam aśeṣataḥ
tataḥ provāca bhagavān vārāhaṃ vapur āsthitaḥ // BrP_79.11

śaṅkhacakragadāpāṇir gatvā caiva rasātalam
ānayiṣye makhaṃ puṇyaṃ hatvā rākṣasapuṃgavān // BrP_79.12

svaḥ prayāntu surāḥ sarve vyetu vo mānaso jvaraḥ
yena gaṅgā talaṃ prāptā pathā tenaiva cakradhṛk // BrP_79.13

jagāma tarasā putra bhuvaṃ bhittvā rasātalam
sa varāhavapuḥ śrīmān rasātalanivāsinaḥ // BrP_79.14

rākṣasān dānavān hatvā mukhe dhṛtvā mahādhvaram
vārāharūpī bhagavān makham ādāya yajñabhuk // BrP_79.15

yena prāpa talaṃ viṣṇuḥ pathā tenaiva śatrujit
mukhe nyasya mahāyajñaṃ niścakrāma rasātalāt // BrP_79.16

tatra brahmagirau devāḥ pratīkṣāṃ cakrire hareḥ
pathas tasmād viniḥsṛtya gaṅgāsravaṇam abhyagāt // BrP_79.17

prākṣālayac ca svāṅgāni asṛgliptāni nārada
gaṅgāmbhasā tatra kuṇḍaṃ vārāham abhavat tataḥ // BrP_79.18

mukhe nyastaṃ mahāyajñaṃ devānāṃ purato hariḥ
dattavāṃs tridaśaśreṣṭho mukhād yajño 'bhyajāyata // BrP_79.19

tataḥ prabhṛti yajñāṅgaṃ pradhānaṃ sruva ucyate
vārāharūpam abhavad evaṃ vai kāraṇāntarāt // BrP_79.20

tasmāt puṇyatamaṃ tīrthaṃ vārāhaṃ sarvakāmadam
tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_79.21

tatra sthito 'pi yaḥ kaścit pitṝn smarati puṇyakṛt
vimuktāḥ sarvapāpebhyaḥ pitaraḥ svargam āpnuyuḥ // BrP_79.22

brahmovāca

kuśāvartasya māhātmyam ahaṃ vaktuṃ na te kṣamaḥ
tasya smaraṇamātreṇa kṛtakṛtyo bhaven naraḥ // BrP_80.1

kuśāvartam iti khyātaṃ narāṇāṃ sarvakāmadam
kuśenāvartitaṃ yatra gautamena mahātmanā // BrP_80.2

kuśenāvartayitvā tu ānayām āsa tāṃ muniḥ
tatra snānaṃ ca dānaṃ ca pitṝṇāṃ tṛptidāyakam // BrP_80.3

nīlagaṅgā saricchreṣṭhā niḥsṛtā nīlaparvatāt
tatra snānādi yat kiṃcit karoti prayato naraḥ // BrP_80.4

sarvaṃ tad akṣayaṃ vidyāt pitṝṇāṃ tṛptidāyakam
viśrutaṃ triṣu lokeṣu kapotaṃ tīrtham uttamam // BrP_80.5

tasya rūpaṃ ca vakṣyāmi mune śṛṇu mahāphalam
tatra brahmagirau kaścid vyādhaḥ paramadāruṇaḥ // BrP_80.6

hinasti brāhmaṇān sādhūn yatīn gopakṣiṇo mṛgān
evaṃbhūtaḥ sa pāpātmā krodhano 'nṛtabhāṣaṇaḥ // BrP_80.7

bhīṣaṇākṛtir atyugro nīlākṣo hrasvabāhukaḥ
danturo naṣṭanāsākṣo hrasvapāt pṛthukukṣikaḥ // BrP_80.8

hrasvodaro hrasvabhujo vikṛto gardabhasvanaḥ
pāśahastaḥ pāpacittaḥ pāpiṣṭhaḥ sadhanuḥ sadā // BrP_80.9

tasya bhāryā tathābhūtā apatyāny api nārada
tayā tu preryamāṇo 'sau viveśa gahanaṃ vanam // BrP_80.10

sa jaghāna mṛgān pāpaḥ pakṣiṇo bahurūpiṇaḥ
pañjare prākṣipat kāṃścij jīvamānāṃs tathetarān // BrP_80.11

kṣudhayā paritaptāṅgo vihvalas tṛṣayā tathā
bhrāntadeśo bahutaraṃ nyavartata gṛhaṃ prati // BrP_80.12

tato 'parāhṇe saṃprāpte nivṛtte madhumādhave
kṣaṇāt taḍid garjitaṃ ca sābhraṃ caivābhavat tadā // BrP_80.13

vavau vāyuḥ sāśmavarṣo vāridhārātibhīṣaṇaḥ
sa gacchaṃl lubdhakaḥ śrāntaḥ panthānaṃ nāvabudhyata // BrP_80.14

jalaṃ sthalaṃ gartam atho panthānam athavā diśaḥ
na bubodha tadā pāpaḥ śrāntaḥ śaraṇam apy atha // BrP_80.15

kva gacchāmi kva tiṣṭheyaṃ kiṃ karomīty acintayat
sarveṣāṃ prāṇināṃ prāṇān āhartāhaṃ yathāntakaḥ // BrP_80.16

mamāpy antakaraṃ bhūtaṃ saṃprāptaṃ cāśmavarṣaṇam
trātāraṃ naiva paśyāmi śilāṃ vā vṛkṣam antike // BrP_80.17

evaṃ bahuvidhaṃ vyādho vicintyāpaśyad antike
vane vanaspatim iva nakṣatrāṇāṃ yathātrijam // BrP_80.18

mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam
indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam // BrP_80.19

śreṣṭhaṃ viṭapinaṃ śubhraṃ śākhāpallavamaṇḍitam
tam āśrityopaviṣṭo 'bhūt klinnavāsā sa lubdhakaḥ // BrP_80.20

smaran bhāryām apatyāni jīveyur athavā na vā
etasminn antare tatra cāstaṃ prāpto divākaraḥ // BrP_80.21

tam eva nagam āśritya kapoto bhāryayā saha
putrapautraiḥ parivṛto hy āste tatra nagottame // BrP_80.22

sukhena nirbhayo bhūtvā sutṛptaḥ prīta eva ca
bahavo vatsarā yātā vasatas tasya pakṣiṇaḥ // BrP_80.23

pativratā tasya bhāryā suprītā tena caiva hi
koṭare tannage śreṣṭhe jalavāyvagnivarjite // BrP_80.24

bhāryāputraiḥ parivṛtaḥ sarvadāste kapotakaḥ
tasmin dine daivavaśāt kapotaś ca kapotakī // BrP_80.25

bhakṣyārthaṃ tu ubhau yātau kapoto nagam abhyagāt
sāpi daivavaśāt putra pañjarasthaiva vartate // BrP_80.26

gṛhītā lubdhakenātha jīvamāneva vartate
kapotako 'py apatyāni mātṛhīnāny udīkṣya ca // BrP_80.27

varṣaṃ ca bhīṣaṇaṃ prāptam astaṃ yāto divākaraḥ
svakoṭaraṃ tayā hīnam ālokya vilalāpa saḥ // BrP_80.28

tāṃ baddhāṃ pañjarasthāṃ vā na bubodha kapotarāṭ
anvārebhe kapoto vai priyāyā guṇakīrtanam // BrP_80.29

nādyāpy āyāti kalyāṇī mama harṣavivardhinī
mama dharmasya jananī mama dehasya ceśvarī // BrP_80.30

dharmārthakāmamokṣāṇāṃ saiva nityaṃ sahāyinī
tuṣṭe hasantī ruṣṭe ca mama duḥkhapramārjanī // BrP_80.31

sakhī mantreṣu sā nityaṃ mama vākyaratā sadā
nādyāpy āyāti kalyāṇī saṃprayāte 'pi bhāskare // BrP_80.32

na jānāti vrataṃ mantraṃ daivaṃ dharmārtham eva ca
pativratā patiprāṇā patimantrā patipriyā // BrP_80.33

nādyāpy āyāti kalyāṇī kiṃ karomi kva yāmi vā
kiṃ me gṛhaṃ kānanaṃ ca tayā hīnaṃ hi dṛśyate // BrP_80.34

tayā yuktaṃ śriyā yuktaṃ bhīṣaṇaṃ vāpi śobhanam
nādyāpy āyāti me kāntā yayā gṛham udīritam // BrP_80.35

vinānayā na jīviṣye tyaje vāpi priyāṃ tanum
kiṃ kurvantu tv apatyāni luptadharmas tv ahaṃ punaḥ // BrP_80.36

evaṃ vilapatas tasya bhartur vākyaṃ niśamya sā
pañjarasthaiva sā vākyaṃ bhartāram idam abravīt // BrP_80.37

kapotaky uvāca

atrāham asmi baddhaiva vivaśāsmi khagottama
ānītāhaṃ lubdhakena baddhā pāśair mahāmate // BrP_80.38

dhanyāsmy anugṛhītāsmi patir vakti guṇān mama
sato vāpy asato vāpi kṛtārthāhaṃ na saṃśayaḥ // BrP_80.39

tuṣṭe bhartari nārīṇāṃ tuṣṭāḥ syuḥ sarvadevatāḥ
viparyaye tu nārīṇām avaśyaṃ nāśam āpnuyāt // BrP_80.40

tvaṃ daivaṃ tvaṃ prabhur mahyaṃ tvaṃ suhṛt tvaṃ parāyaṇam
tvaṃ vrataṃ tvaṃ paraṃ brahma svargo mokṣas tvam eva ca // BrP_80.41

mā cintāṃ kuru kalyāṇa dharme buddhiṃ sthirāṃ kuru
tvatprasādāc ca bhuktā hi bhogāś ca vividhā mayā
alaṃ khedena majjena dharme buddhiṃ kuru sthirām // BrP_80.43

brahmovāca

iti śrutvā priyāvākyam uttatāra nagottamāt
yatra sā pañjarasthā tu kapotī vartate tvaram // BrP_80.44

tām āgatya priyāṃ dṛṣṭvā mṛtavac cāpi lubdhakam
mocayāmīti tām āha niśceṣṭo lubdhako 'dhunā // BrP_80.45

mā muñcasva mahābhāga jñātvā saṃbandham asthiram
lubdhānāṃ khecarā hy annaṃ jīvo jīvasya cāśanam // BrP_80.46

nāparādhaṃ smarāmy asya dharmabuddhiṃ sthirāṃ kuru
gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ // BrP_80.47

patir eva guruḥ strīṇāṃ sarvasyābhyāgato guruḥ
abhyāgatam anuprāptaṃ vacanais toṣayanti ye // BrP_80.48

teṣāṃ vāgīśvarī devī tṛptā bhavati niścitam
tasyānnasya pradānena śakras tṛptim avāpnuyāt // BrP_80.49

pitaraḥ pādaśaucena annādyena prajāpatiḥ
tasyopacārād vai lakṣmīr viṣṇunā prītim āpnuyāt // BrP_80.50

śayane sarvadevās tu tasmāt pūjyatamo 'tithiḥ
abhyāgatam anuśrāntaṃ sūryoḍhaṃ gṛham āgatam
taṃ vidyād devarūpeṇa sarvakratuphalo hy asau // BrP_80.51

abhyāgataṃ śrāntam anuvrajanti
devāś ca sarve pitaro 'gnayaś ca
tasmin hi tṛpte mudam āpnuvanti
gate nirāśe 'pi ca te nirāśāḥ BrP_80.52

tasmāt sarvātmanā kānta duḥkhaṃ tyaktvā śamaṃ vraja
kṛtvā tiṣṭha śubhāṃ buddhiṃ dharmakṛtyaṃ samācara // BrP_80.53

upakāro 'pakāraś ca pravarāv iti saṃmatau
upakāriṣu sarvo 'pi karoty upakṛtiṃ punaḥ // BrP_80.54

apakāriṣu yaḥ sādhuḥ puṇyabhāk sa udāhṛtaḥ // BrP_80.55

kapota uvāca

āvayor anurūpaṃ ca tvayoktaṃ sādhu manyase
kiṃtu vaktavyam apy asti tac chṛṇuṣva varānane // BrP_80.56

sahasraṃ bharate kaścic chatam anyo daśāparaḥ
ātmānaṃ ca sukhenānyo vayaṃ kaṣṭodaraṃbharāḥ // BrP_80.57

gartadhānyadhanāḥ kecit kuśūladhanino 'pare
ghaṭakṣiptadhanāḥ kecic cañcukṣiptadhanā vayam // BrP_80.58

pūjayāmi kathaṃ śrāntam abhyāgatam imaṃ śubhe // BrP_80.59

kapoty uvāca

agnir āpaḥ śubhā vāṇī tṛṇakāṣṭhādikaṃ ca yat
etad apy arthine deyaṃ śītārto lubdhakas tv ayam // BrP_80.60

brahmovāca

etac chrutvā priyāvākyaṃ vṛkṣam āruhya pakṣirāṭ
ālokayām āsa tadā vahniṃ dūraṃ dadarśa ha // BrP_80.61

sa tu gatvā vahnideśaṃ cañcunolmukam āharat
puro 'gniṃ jvālayām āsa lubdhakasya kapotakaḥ // BrP_80.62

śuṣkakāṣṭhāni parṇāni tṛṇāni ca punaḥ punaḥ
agnau nikṣepayām āsa niśīthe sa kapotarāṭ // BrP_80.63

tam agniṃ jvalitaṃ dṛṣṭvā lubdhakaḥ śītaduḥkhitaḥ
avaśāni svakāṅgāni pratāpya sukham āptavān // BrP_80.64

kṣudhāgninā dahyamānaṃ vyādhaṃ dṛṣṭvā kapotakī
mā muñcasva mahābhāga iti bhartāram abravīt // BrP_80.65

svaśarīreṇa duḥkhārtaṃ lubdhakaṃ prīṇayāmi tam
iṣṭātithīnāṃ ye lokās tāṃs tvaṃ prāpnuhi suvrata // BrP_80.66

kapota uvāca

mayi tiṣṭhati naivāyaṃ tava dharmo vidhīyate
iṣṭātithir bhavāmīha anujānīhi māṃ śubhe // BrP_80.67

brahmovāca

ity uktvāgniṃ trir āvartya smaran devaṃ caturbhujam
viśvātmakaṃ mahāviṣṇuṃ śaraṇyaṃ bhaktavatsalam // BrP_80.68

yathāsukhaṃ juṣasveti vadann agniṃ tathāviśat
taṃ dṛṣṭvāgnau kṣiptajīvaṃ lubdhako vākyam abravīt // BrP_80.69

lubdhaka uvāca

aho mānuṣadehasya dhig jīvitam idaṃ mama
yad idaṃ pakṣirājena madarthe sāhasaṃ kṛtam // BrP_80.70

brahmovāca

evaṃ bruvantaṃ taṃ lubdhaṃ pakṣiṇī vākyam abravīt // BrP_80.71

kapotaky uvāca

māṃ tvaṃ muñca mahābhāga dūraṃ yāty eṣa me patiḥ // BrP_80.72

brahmovāca

tasyās tad vacanaṃ śrutvā pañjarasthāṃ kapotakīm
lubdhako mocayām āsa tarasā bhītavat tadā // BrP_80.73

sāpi pradakṣiṇaṃ kṛtvā patim agniṃ tadā jagau // BrP_80.74

kapoty uvāca

strīṇām ayaṃ paro dharmo yad bhartur anuveśanam
vede ca vihito mārgaḥ sarvalokeṣu pūjitaḥ // BrP_80.75

vyālagrāhī yathā vyālaṃ bilād uddharate balāt
evaṃ tv anugatā nārī saha bhartrā divaṃ vrajet // BrP_80.76

tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe
tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati // BrP_80.77

namaskṛtvā bhuvaṃ devān gaṅgāṃ cāpi vanaspatīn
āśvāsya tāny apatyāni lubdhakaṃ vākyam abravīt // BrP_80.78

kapoty uvāca

tvatprasādān mahābhāga upapannaṃ mamedṛśam
apatyānāṃ kṣamasveha bhartrā yāmi triviṣṭapam // BrP_80.79

brahmovāca

ity uktvā pakṣiṇī sādhvī praviveśa hutāśanam
praviṣṭāyāṃ hutavahe jayaśabdo nyavartata // BrP_80.80

gagane sūryasaṃkāśaṃ vimānam atiśobhanam
tadārūḍhau suranibhau daṃpatī dadṛśe tataḥ // BrP_80.81

harṣeṇa procatur ubhau lubdhakaṃ vismayānvitam // BrP_80.82

daṃpatī ūcatuḥ

gacchāvas tridaśasthānam āpṛṣṭo 'si mahāmate
āvayoḥ svargasopānam atithis tvaṃ namo 'stu te // BrP_80.83

brahmovāca

vimānavaram ārūḍhau tau dṛṣṭvā lubdhako 'pi saḥ
sadhanuḥ pañjaraṃ tyaktvā kṛtāñjalir abhāṣata // BrP_80.84

lubdhaka uvāca

na tyaktavyo mahābhāgau deyaṃ kiṃcid ajānate
aham atrātithir mānyo niṣkṛtiṃ vaktum arhathaḥ // BrP_80.85

daṃpatī ūcatuḥ

gautamīṃ gaccha bhadraṃ te tasyāḥ pāpaṃ nivedaya
tatraivāplavanāt pakṣaṃ sarvapāpair vimokṣyase // BrP_80.86

muktapāpaḥ punas tatra gaṅgāyām avagāhane
aśvamedhaphalaṃ puṇyaṃ prāpya puṇyo bhaviṣyasi // BrP_80.87

saridvarāyāṃ gautamyāṃ brahmaviṣṇvīśasaṃbhuvi
punar āplavanād eva tyaktvā dehaṃ malīmasam // BrP_80.88

vimānavaram ārūḍhaḥ svargaṃ gantāsy asaṃśayam // BrP_80.89

brahmovāca

tac chrutvā vacanaṃ tābhyāṃ tathā cakre sa lubdhakaḥ
vimānavaram ārūḍho divyarūpadharo 'bhavat // BrP_80.90

divyamālyāmbaradharaḥ pūjyamāno 'psarogaṇaiḥ
kapotaś ca kapotī ca tṛtīyo lubdhakas tathā
gaṅgāyāś ca prabhāveṇa sarve vai divam ākraman // BrP_80.91

tataḥ prabhṛti tat tīrthaṃ kāpotam iti viśrutam
tatra snānaṃ ca dānaṃ ca pitṛpūjanam eva ca // BrP_80.92

japayajñādikaṃ karma tad ānantyāya kalpate // BrP_80.93

brahmovāca

kārttikeyaṃ paraṃ tīrthaṃ kaumāram iti viśrutam
yannāmaśravaṇād eva kulavān rūpavān bhavet // BrP_81.1

nihate tārake daitye svasthe jāte triviṣṭape
kārttikeyaṃ sutaṃ jyeṣṭhaṃ prītyā provāca pārvatī // BrP_81.2

yathāsukhaṃ bhuṅkṣva bhogāṃs trailokye manasaḥ priyān
mamājñayā prītamanāḥ pituś caiva prasādataḥ // BrP_81.3

evam uktaḥ sa vai mātrā viśākho devatāstriyaḥ
yathāsukhaṃ balād reme devapatnyo 'pi remire // BrP_81.4

tataḥ saṃbhujyamānāsu devapatnīṣu nārada
nāśaknuvan vārayituṃ kārttikeyaṃ divaukasaḥ // BrP_81.5

tato nivedayām āsuḥ pārvatyai putrakarma tat
asakṛd vāryamāṇo 'pi mātrā devaiḥ sa śaktidhṛk // BrP_81.6

naivāsāv akarod vākyaṃ strīṣv āsaktas tu ṣaṇmukhaḥ
abhiśāpabhayād bhītā pārvatī paryacintayat // BrP_81.7

putrasnehāt tathaiveśā devānāṃ kāryasiddhaye
devapatnyaś ciraṃ rakṣyā iti matvā punaḥ punaḥ // BrP_81.8

yasyāṃ tu ramate skandaḥ pārvatī tv api tādṛśī
tadrūpam ātmanaḥ kṛtvā vartayām āsa pārvatī // BrP_81.9

indrasya varuṇasyāpi bhāryām āhūya ṣaṇmukhaḥ
yāvat paśyati tasyāṃ tu mātṛrūpam apaśyata // BrP_81.10

tām apāsya namasyātha punar anyām athāhvayat
tasyāṃ tu mātṛrūpaṃ sa prekṣya lajjām upeyivān // BrP_81.11

evaṃ bahvīṣu tad rūpaṃ dṛṣṭvā mātṛmayaṃ jagat
iti saṃcintya gāṅgeyo vairāgyam agamat tadā // BrP_81.12

sa tu mātṛkṛtaṃ jñātvā pravṛttasya nivartanam
nivāryaś ced ahaṃ bhogāt kiṃtu pūrvaṃ pravartitaḥ // BrP_81.13

tasmān mātṛkṛtaṃ sarvaṃ mama hāsyāspadaṃ tv iti
lajjayā parayā yukto gautamīm agamat tadā // BrP_81.14

iyaṃ ca mātṛrūpā me śṛṇotu mama bhāṣitam
itaḥ strīnāmadheyaṃ yan mama mātṛsamaṃ matam // BrP_81.15

evaṃ jñātvā lokanāthaḥ pārvatyā saha śaṃkaraḥ
putraṃ nivārayām āsa vṛttam ity abravīd guruḥ // BrP_81.16

tataḥ surapatiḥ prītaḥ kiṃ dadāmīti cintayan
kṛtāñjalipuṭaḥ skandaḥ pitaraṃ punar abravīt // BrP_81.17

skanda uvāca

senāpatiḥ surapatis tava putro 'ham ity api
alam etena deveśa kiṃ varaiḥ surapūjita // BrP_81.18

athavā dātukāmo 'si lokānāṃ hitakāmyayā
yāce 'haṃ nātmanā deva tad anujñātum arhasi // BrP_81.19

mahāpātakinaḥ kecid gurudārābhigāminaḥ
atrāplavanamātreṇa dhautapāpā bhavantu te // BrP_81.20

āpnuvantūttamāṃ jātiṃ tiryañco 'pi sureśvara
kurūpo rūpasaṃpattim atra snānād avāpnuyāt // BrP_81.21

brahmovāca

evam astv iti taṃ śaṃbhuḥ pratyanandat suteritam
tataḥ prabhṛti tat tīrthaṃ kārttikeyam iti śrutam
tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_81.22

brahmovāca

yat khyātaṃ kṛttikātīrthaṃ kārttikeyād anantaram
tasya śravaṇamātreṇa somapānaphalaṃ labhet // BrP_82.1

purā tārakanāśāya bhavareto 'pibat kaviḥ
retogarbhaṃ kaviṃ dṛṣṭvā ṛṣipatnyo 'spṛhan mune // BrP_82.2

saptarṣīṇām ṛtusnātāṃ varjayitvā tv arundhatīm
tāsu garbhaḥ samabhavat ṣaṭsu strīṣu tadāgnitaḥ // BrP_82.3

tapyamānās tu śobhiṣṭhā ṛtusnātās tu tā mune
kiṃ kurmaḥ kva nu gacchāmaḥ kiṃ kṛtvā sukṛtaṃ bhavet // BrP_82.4

ity uktvā tā mitho gaṅgāṃ vyagrā gatvā vyapīḍayan
tābhyas te niḥsṛtā garbhāḥ phenarūpās tadāmbhasi // BrP_82.5

ambhasā tv ekatāṃ prāptā vāyunā sarva eva hi
ekarūpas tadā tābhyaḥ ṣaṇmukhaḥ samajāyata // BrP_82.6

srāvayitvā tu tān garbhān ṛṣipatnyo gṛhān yayuḥ
tāsāṃ vikṛtarūpāṇi dṛṣṭvā te ṛṣayo 'bruvan // BrP_82.7

gamyatāṃ gamyatāṃ śīghraṃ svairī vṛttir na yujyate
strīṇām iti tato vatsa nirastāḥ patibhis tu tāḥ // BrP_82.8

tato duḥkhaṃ samāviṣṭās tyaktāḥ svapatibhiś ca ṣaṭ
tā dṛṣṭvā nāradaḥ prāha kārttikeyo harodbhavaḥ // BrP_82.9

gāṅgeyo 'gnibhavaś ceti vikhyātas tārakāntakaḥ
taṃ yāntu na cirād eva prīto bhogaṃ pradāsyati // BrP_82.10

devarṣer vacanād eva samabhyetya ca ṣaṇmukham
kṛttikāḥ svayam evaitad yathāvṛttaṃ nyavedayat // BrP_82.11

tābhyo vākyaṃ kṛttikābhyaḥ kārttikeyo 'numanya ca
gautamīṃ yāntu sarvāś ca snātvāpūjya maheśvaram // BrP_82.12

eṣyāmi cāhaṃ tatraiva yāsyāmi suramandiram
tathety uktvā kṛttikāś ca snātvā gaṅgāṃ ca gautamīm // BrP_82.13

deveśvaraṃ ca saṃpūjya kārttikeyānuśāsanāt
deveśvaraprasādena prayayuḥ suramandiram // BrP_82.14

tataḥ prabhṛti tat tīrthaṃ kṛttikātīrtham ucyate
kārttikyāṃ kṛttikāyoge tatra yaḥ snānam ācaret // BrP_82.15

sarvakratuphalaṃ prāpya rājā bhavati dhārmikaḥ
tattīrthasmaraṇaṃ vāpi yaḥ karoti śṛṇoti ca
sarvapāpavinirmukto dīrgham āyur avāpnuyāt // BrP_82.16

brahmovāca

daśāśvamedhikaṃ tīrthaṃ tac chṛṇuṣva mahāmune
yasya śravaṇamātreṇa hayamedhaphalaṃ labhet // BrP_83.1

viśvakarmasutaḥ śrīmān viśvarūpo mahābalaḥ
tasyāpi prathamaḥ putras tatputro bhauvano vibhuḥ // BrP_83.2

purodhāḥ kaśyapas tasya sarvajñānaviśāradaḥ
tam apṛcchan mahābāhur bhauvanaḥ sārvabhauvanaḥ // BrP_83.3

yakṣye 'haṃ hayamedhaiś ca yugapad daśabhir mune
ity apṛcchad guruṃ vipraṃ kva yakṣyāmi surān iti // BrP_83.4

so 'vadad devayajanaṃ tatra tatra nṛpottama
yatra yatra dvijaśreṣṭhāḥ prāvartanta mahākratūn // BrP_83.5

tatrābhavann ṛṣigaṇā ārtvijye makhamaṇḍale
yugapad daśamedhāni pravṛttāni purodhasā // BrP_83.6

pūrṇatāṃ nāyayus tāni dṛṣṭvā cintāparo nṛpaḥ
vihāya devayajanaṃ punar anyatra tān kratūn // BrP_83.7

upākrāmat tathā tatra vighnadoṣās tam āyayuḥ
dṛṣṭvāpūrṇāṃs tato yajñān rājā gurum abhāṣata // BrP_83.8

rājovāca

deśadoṣāt kāladoṣān mama doṣāt tavāpi vā
pūrṇatāṃ nāpnuvanti sma daśamedhāni vājinaḥ // BrP_83.9

brahmovāca

tataś ca duḥkhito rājā kaśyapena purodhasā
gīṣpater bhrātaraṃ jyeṣṭhaṃ gatvā saṃvartam ūcatuḥ // BrP_83.10

kaśyapabhauvanāv ūcatuḥ

bhagavan yugapat kāryāṇy aśvamedhāni mānada
daśa saṃpūrṇatāṃ yānti taṃ deśaṃ taṃ guruṃ vada // BrP_83.11

brahmovāca

tato dhyātvā ṛṣiśreṣṭhaḥ saṃvarto bhauvanaṃ tadā
abravīd gaccha brahmāṇaṃ guruṃ deśaṃ vadiṣyati // BrP_83.12

bhauvano 'pi mahāprājñaḥ kaśyapena mahātmanā
āgatya mām abravīc ca guruṃ deśādikaṃ ca yat // BrP_83.13

tato 'ham abravaṃ putra bhauvanaṃ kaśyapaṃ tathā
gautamīṃ gaccha rājendra sa deśaḥ kratupuṇyavān // BrP_83.14

ayam eva guruḥ śreṣṭhaḥ kaśyapo vedapāragaḥ
guror asya prasādena gautamyāś ca prasādataḥ // BrP_83.15

ekena hayamedhena tatra snānena vā punaḥ
setsyanti tatra yajñāś ca daśamedhāni vājinaḥ // BrP_83.16

tac chrutvā bhauvano rājā gautamītīram abhyagāt
kaśyapena sahāyena hayamedhāya dīkṣitaḥ // BrP_83.17

tataḥ pravṛtte yajñeśe hayamedhe mahākratau
saṃpūrṇe tu tadā rājā pṛthivīṃ dātum udyataḥ // BrP_83.18

tato 'ntarikṣe vāg uccair uvāca nṛpasattamam
pūjayitvā sthitaṃ viprān ṛtvijo 'tha sadaspatīn // BrP_83.19

ākāśavāg uvāca

purodhase kaśyapāya saśailavanakānanām
pṛthivīṃ dātukāmena dattaṃ sarvaṃ tvayā nṛpa // BrP_83.20

bhūmidānaspṛhāṃ tyaktvā annaṃ dehi mahāphalam
nānnadānasamaṃ puṇyaṃ triṣu lokeṣu vidyate // BrP_83.21

viśeṣatas tu gaṅgāyāḥ śraddhayā puline mune
tvayā tu hayamedho 'yaṃ kṛtaḥ sabahudakṣiṇaḥ
kṛtakṛtyo 'si bhadraṃ te nātra kāryā vicāraṇā // BrP_83.22

brahmovāca

tathāpi dātukāmaṃ taṃ mahī provāca bhauvanam // BrP_83.23

pṛthivy uvāca

viśvakarmaja sārvabhauma mā māṃ dehi punaḥ punaḥ
nimajje 'haṃ salilasya madhye tasmān na dīyatām // BrP_83.24

brahmovāca

tataś ca bhauvano bhītaḥ kiṃ deyam iti cābravīt
punaś covāca sā pṛthvī bhauvanaṃ brāhmaṇair vṛtam // BrP_83.25

bhūmy uvāca

tilā gāvo dhanaṃ dhānyaṃ yat kiṃcid gautamītaṭe
sarvaṃ tad akṣayaṃ dānaṃ kiṃ māṃ bhauvana dāsyasi // BrP_83.26

gaṅgātīraṃ samāśritya grāsam ekaṃ dadāti yaḥ
tenāhaṃ sakalā dattā kiṃ māṃ bhauvana dāsyasi // BrP_83.27

brahmovāca

tad bhuvo vacanaṃ śrutvā bhauvanaḥ sārvabhauvanaḥ
tatheti matvā viprebhyo hy annaṃ prādāt suvistaram // BrP_83.28

tataḥ prabhṛti tat tīrthaṃ daśāśvamedhikaṃ viduḥ
daśānām aśvamedhānāṃ phalaṃ snānād avāpyate // BrP_83.29

brahmovāca

paiśācaṃ tīrtham aparaṃ pūjitaṃ brahmavādibhiḥ
tasya svarūpaṃ vakṣyāmi gautamyā dakṣiṇe taṭe // BrP_84.1

girir brahmagireḥ pārśve añjano nāma nārada
tasmiñ śaile munivara śāpabhraṣṭā varāpsarā // BrP_84.2

añjanā nāma tatrāsīd uttamāṅgena vānarī
kesarī nāma tadbhartā adriketi tathāparā // BrP_84.3

sāpi kesariṇo bhāryā śāpabhraṣṭā varāpsarā
uttamāṅgena mārjārī sāpy āste 'ñjanaparvate // BrP_84.4

dakṣiṇārṇavam abhyāgāt kesarī lokaviśrutaḥ
etasminn antare 'gastyo 'ñjanaṃ parvatam abhyagāt // BrP_84.5

añjanā cādrikā caiva agastyam ṛṣisattamam
pūjayām āsatur ubhe yathānyāyaṃ yathāsukham // BrP_84.6

tataḥ prasanno bhagavān āhobhe vriyatāṃ varaḥ
te āhatur ubhe 'gastyaṃ putrau dehi munīśvara // BrP_84.7

sarvebhyo balinau śreṣṭhau sarvalokopakārakau
tathety uktvā muniśreṣṭho jagāmāśāṃ sa dakṣiṇām // BrP_84.8

tataḥ kadācit te kāle añjanā cādrikā tathā
gītaṃ nṛtyaṃ ca hāsyaṃ ca kurvatyau girimūrdhani // BrP_84.9

vāyuś ca nirṛtiś cāpi te dṛṣṭvā sasmitau surau
kāmākrāntadhiyau cobhau tadā satvaram īyatuḥ // BrP_84.10

bhārye bhavetām ubhayor āvāṃ devau varapradau
te apy ūcatur astv etad remāte girimūrdhani // BrP_84.11

añjanāyāṃ tathā vāyor hanumān samajāyata
adrikāyāṃ ca nirṛter adrir nāma piśācarāṭ // BrP_84.12

punas te āhatur ubhe putrau jātau muner varāt
āvayor vikṛtaṃ rūpam uttamāṅgena dūṣitam // BrP_84.13

śāpāc chacīpates tatra yuvām ājñātum arhathaḥ
tataḥ provāca bhagavān vāyuś ca nirṛtis tathā // BrP_84.14

gautamyāṃ snānadānābhyāṃ śāpamokṣo bhaviṣyati
ity uktvā tāv ubhau prītau tatraivāntaradhīyatām // BrP_84.15

tato 'ñjanāṃ samādāya adriḥ paiśācamūrtimān
bhrātur hanumataḥ prītyai snāpayām āsa mātaram // BrP_84.16

tathaiva hanumān gaṅgām ādāyādrim atitvaran
mārjārarūpiṇīṃ nītvā gautamyās tīram āptavān // BrP_84.17

tataḥ prabhṛti tat tīrthaṃ paiśācaṃ cāñjanaṃ tathā
brahmaṇo girim āsādya sarvakāmapradaṃ śubham // BrP_84.18

yojanānāṃ tripañcāśan mārjāraṃ pūrvato bhavet
mārjārasaṃjñitāt tasmād dhanūmantaṃ vṛṣākapim // BrP_84.19

phenāsaṃgamam ākhyātaṃ sarvakāmapradaṃ śubham
tasya svarūpaṃ vyuṣṭiś ca tatraiva procyate śubhā // BrP_84.20

brahmovāca

kṣudhātīrtham iti khyātaṃ śṛṇu nārada tanmanāḥ
kathyamānaṃ mahāpuṇyaṃ sarvakāmapradaṃ nṛṇām // BrP_85.1

ṛṣir āsīt purā kaṇvas tapasvī vedavittamaḥ
paribhramann āśramāṇi kṣudhayā paripīḍitaḥ // BrP_85.2

gautamasyāśramaṃ puṇyaṃ samṛddhaṃ cānnavāriṇā
ātmānaṃ ca kṣudhāyuktaṃ samṛddhaṃ cāpi gautamam // BrP_85.3

vīkṣya kaṇvo 'tha vaiṣamyaṃ vairāgyam agamat tadā
gautamo 'pi dvijaśreṣṭho hy ahaṃ tapasi niṣṭhitaḥ // BrP_85.4

samena yācñāyuktā syāt tasmād gautamaveśmani
na bhokṣye 'haṃ kṣudhārto 'pi pīḍite 'pi kalevare // BrP_85.5

gaccheyaṃ gautamīṃ gaṅgām arjayeyaṃ ca saṃpadam
iti niścitya medhāvī gatvā gaṅgāṃ ca pāvanīm // BrP_85.6

snātvā śucir yatamanā upaviśya kuśāsane
tuṣṭāva gautamīṃ gaṅgāṃ kṣudhāṃ ca paramāpadam // BrP_85.7

kaṇva uvāca

namo 'stu gaṅge paramārtihāriṇi
namaḥ kṣudhe sarvajanārtikāriṇi
namo maheśānajaṭodbhave śubhe
namo mahāmṛtyumukhād vinisṛte BrP_85.8

puṇyātmanāṃ śāntarūpe krodharūpe durātmanām
saridrūpeṇa sarveṣāṃ tāpapāpāpahāriṇi // BrP_85.9

kṣudhārūpeṇa sarveṣāṃ tāpapāpaprade namaḥ
namaḥ śreyaskari devi namaḥ pāpapratardini
namaḥ śāntikari devi namo dāridryanāśini // BrP_85.10

brahmovāca

ity evaṃ stuvatas tasya purastād abhavad dvayam
ekaṃ gāṅgaṃ manohāri hy aparaṃ bhīṣaṇākṛti
punaḥ kṛtāñjalir bhūtvā namaskṛtvā dvijottamaḥ // BrP_85.11

kaṇva uvāca

sarvamaṅgalamāṅgalye brāhmi māheśvari śubhe
vaiṣṇavi tryambake devi godāvari namo 'stu te // BrP_85.12

tryambakasya jaṭodbhūte gautamasyāghanāśini
saptadhā sāgaraṃ yānti godāvari namo 'stu te // BrP_85.13

sarvapāpakṛtāṃ pāpe dharmakāmārthanāśini
duḥkhalobhamayi devi kṣudhe tubhyaṃ namo namaḥ // BrP_85.14

brahmovāca

tat kaṇvavacanaṃ śrutvā suprīte āhatur dvijam // BrP_85.15

gaṅgākṣudhe ūcatuḥ

abhīṣṭaṃ vada kalyāṇa varān varaya suvrata // BrP_85.16

brahmovāca

provāca praṇato gaṅgāṃ kaṇvaḥ kṣudhāṃ yathākramam // BrP_85.17

kaṇva uvāca

dehi devi manojñāni kāmāni vibhavaṃ mama
āyur vittaṃ ca bhuktiṃ ca muktiṃ gaṅge prayaccha me // BrP_85.18

brahmovāca

ity uktvā gautamīṃ gaṅgāṃ kṣudhāṃ cāha dvijottamaḥ // BrP_85.19

kaṇva uvāca

mayi madvaṃśaje cāpi kṣudhe tṛṣṇe daridriṇi
yāhi pāpatare rūkṣe na bhūyās tvaṃ kadācana // BrP_85.20

anena stavena ye vai tvāṃ stuvanti kṣudhāturāḥ
teṣāṃ dāridryaduḥkhāni na bhaveyur varo 'paraḥ // BrP_85.21

asmiṃs tīrthe mahāpuṇye snānadānajapādikam
ye kurvanti narā bhaktyā lakṣmībhājo bhavantu te // BrP_85.22

yas tv idaṃ paṭhate stotraṃ tīrthe vā yadi vā gṛhe
tasya dāridryaduḥkhebhyo na bhayaṃ syād varo 'paraḥ // BrP_85.23

brahmovāca

evam astv iti coktvā te kaṇvaṃ yāte svam ālayam
tataḥ prabhṛti tat tīrthaṃ kāṇvaṃ gāṅgaṃ kṣudhābhidham
sarvapāpaharaṃ vatsa pitṝṇāṃ prītivardhanam // BrP_85.25

brahmovāca

asti brahman mahātīrthaṃ cakratīrtham iti śrutam
tatra snānān naro bhaktyā harer lokam avāpnuyāt // BrP_86.1

ekādaśyāṃ tu śuklāyām upoṣya pṛthivīpate
gaṇikāsaṃgame snātvā prāpnuyād akṣayaṃ padam // BrP_86.2

purā tatra yathā vṛttaṃ tan me nigadataḥ śṛṇu
āsīd viśvadharo nāma vaiśyo bahudhanānvitaḥ // BrP_86.3

uttare vayasi śreṣṭhas tasya putro 'bhavad ṛṣe
guṇavān rūpasaṃpanno vilāsī śubhadarśanaḥ // BrP_86.4

prāṇebhyo 'pi priyaḥ putraḥ kāle pañcatvam āgataḥ
tathā dṛṣṭvā tu taṃ putraṃ daṃpatī duḥkhapīḍitau // BrP_86.5

kurvāte sma tadā tena sahaiva maraṇe matim
hā putra hanta kālena pāpena sudurātmanā // BrP_86.6

yauvane vartamāno 'pi nīto 'si guṇasāgara
āvayoś ca tathaiva tvaṃ prāṇebhyo 'pi sudurlabhaḥ // BrP_86.7

itthaṃ tu ruditaṃ śrutvā daṃpatyoḥ karuṇaṃ yamaḥ
tyaktvā nijapuraṃ tūrṇaṃ kṛpayāviṣṭamānasaḥ // BrP_86.8

godāvaryāḥ śubhe tīre sthito dhyāyañ janārdanam
api svalpena kālena prajā vṛddhāḥ samantataḥ // BrP_86.9

iyata iti me pṛthvī kathyatāṃ kena pūritā
na kaścin mriyate jantur bhārākrāntā vasuṃdharā // BrP_86.10

tato devī gatā tūrṇaṃ vasudhā munisattama
yatrāsti surasaṃyuktaḥ śakraḥ parapuraṃjayaḥ
dṛṣṭvā vasuṃdharām indraḥ praṇipatyedam abravīt // BrP_86.11

indra uvāca

kim āgamanakāryaṃ ta iti me pṛthvi kathyatām // BrP_86.12

dharovāca

bhāreṇa guruṇā śakra pīḍitāhaṃ vinā vadham
kāraṇaṃ praṣṭum āyātā kim idaṃ kathyatāṃ mama // BrP_86.13

brahmovāca

iti śrutvā mahīvākyam indro vacanam abravīt // BrP_86.14

indra uvāca

kāraṇaṃ yadi nāma syāt tadānīṃ jñāyate mayā
surāṇāṃ hi patir yasmād ahaṃ sarvāsu medini // BrP_86.15

brahmovāca

atha pṛthvī tadā vākyaṃ śrutvā cāha śacīpatim
yama ādiśyatāṃ tarhi yathā saṃharate prajāḥ // BrP_86.16

iti śrutvā vaco mahyā ādiṣṭāḥ siddhakiṃnarāḥ
yamasyānayane śīghraṃ mahendreṇa mahāmune // BrP_86.17

tatas te satvaraṃ yātāḥ sarve vaivasvataṃ puram
naivāpaśyan yamaṃ tatra te siddhāḥ saha kiṃnaraiḥ
tathāgatya punar vegād vārttā śakre niveditā // BrP_86.18

siddhakiṃnarā ūcuḥ

yamo yamapure nātha asmābhir nāvalokitaḥ
mahatāpi suyatnena vīkṣyamāṇaḥ samantataḥ // BrP_86.19

brahmovāca

iti śrutvā vacas teṣāṃ pṛṣṭaḥ śakreṇa vai tadā
savitā sa pitā tasya yamaḥ kutrāsta ity atha // BrP_86.20

sūrya uvāca

śakra godāvarītīre kṛtānto vartate 'dhunā
caraṃs tatra tapas tīvraṃ na jāne kiṃ nu kāraṇam // BrP_86.21

brahmovāca

iti śrutvā vaco bhānoḥ śakraḥ śaṅkām upāviśat // BrP_86.22

śakra uvāca

aho kaṣṭaṃ mahākaṣṭaṃ naṣṭā me suranāthatā
godāvaryāṃ tapaḥ kuryād yamo vai duṣṭaceṣṭitaḥ
jighṛkṣur matpadaṃ nūnaṃ devā iti matir mama // BrP_86.23

brahmovāca

ity uktvā sahasendreṇa āhūtaś cāpsarogaṇaḥ // BrP_86.24

indra uvāca

kā bhavatīṣu kālasya sthitasya tapasi dviṣaḥ
tapaḥpraṇāśane śaktā iti me śīghram ucyatām // BrP_86.25

brahmovāca

iti śakravacaḥ śrutvā noce kāpi mahāmune
atha śakraḥ prakopeṇa pratyuvācāpsarogaṇam // BrP_86.26

indra uvāca

uttaraṃ nābravīt kiṃcid yāmas tarhi vayaṃ svayam
sajjā bhavantu vibudhāḥ sainyair āyāntu mā ciram
ghātayāmo vayaṃ śatruṃ tapasā svargakāmukam // BrP_86.27

brahmovāca

ity ukte sati devānāṃ senā prādurbabhūva ha
itīndrahṛdayaṃ jñātvā hariṇā lokadhāriṇā // BrP_86.28

preṣitaṃ cakriṇā cakraṃ rakṣaṇāya yamasya hi
cakraṃ yatrābhavat tatra cakratīrtham anuttamam // BrP_86.29

athendraṃ menakā prāha śaṅkiteti vacas tadā // BrP_86.30

menakovāca

kālāvalokane nālaṃ kācid asti sureśvara
maraṇaṃ ca varaṃ deva bhavato na yamāt punaḥ // BrP_86.31

rūpayauvanamatteyaṃ gaṇikāyācanaṃ prabho
preṣaṇaṃ tat prayacchaiṣā svāmitvaṃ manyate tvayā // BrP_86.32

brahmovāca

iti śrutvā vacas tasyāḥ śakraḥ suravareśvaraḥ
ādideśābalāṃ kṣāmāṃ satkṛtya gaṇikāṃ tathā // BrP_86.33

śakra uvāca

gaṇike gaccha me kāryaṃ kuru sundari mā ciram
kṛtakṛtyāgatā bhūyo vallabhā me yathā śacī // BrP_86.34

brahmovāca

ity ākarṇya vacaḥ śakrād utpatya gaṇikā diśaḥ
kṣaṇena yamasāṃnidhyam āyātā cārurūpiṇī // BrP_86.35

yamāntikam anuprāptā dyotayantī diśo daśa
salīlaṃ lalitaṃ bālā jagau hindolakaṅkalam // BrP_86.36

tataś cacāla kālasya mano lolaṃ calācalam
athonmīlya yamo netre kāmapāvakapūrite // BrP_86.37

tasyāṃ vyāpārayām āsa śreyaḥśatrau mahāmune
tato vilīya sā sadyaḥ sarittvam agamat tadā // BrP_86.38

gautamyāṃ tu samāgamya gaṇikāgaṇakiṃkaraiḥ
gīyamānā gatā svarge tasya tīrthaprabhāvataḥ // BrP_86.39

gacchantīṃ gaṇikāṃ dṛṣṭvā vimānasthāṃ divaṃ prati
vismayaṃ paramaṃ prāptaḥ kālas taralalocanaḥ
athādityena cāgatya evam ukto yamas tadā // BrP_86.40

sūrya uvāca

kuru putra nijaṃ karma prajānāṃ tvaṃ parikṣayam
paśya vātaṃ sadā vāntaṃ sṛjantaṃ vedhasaṃ prajāḥ
paryaṭantaṃ trilokīṃ māṃ vahantīṃ vasudhāṃ prajāḥ // BrP_86.41

brahmovāca

iti śrutvā yamo vākyaṃ pitur vacanam abravīt // BrP_86.42

yama uvāca

etan na garhitaṃ karma kuryām aham idaṃ dhruvam
karmaṇy asmin mahākrūre samādeṣṭuṃ na vārhasi // BrP_86.43

iti śrutvā ca tad vākyaṃ bhānur vacanam abravīt
kiṃ nāma garhitaṃ karma tava kartum alaṃ yama // BrP_86.44

kiṃ na dṛṣṭā tvayā yāntī gaṇikā gaṇakiṃkaraiḥ
gīyamānā divaṃ sadyo gautamītoyam āplutā // BrP_86.45

tvayā cātra tapas tīvraṃ kṛtaṃ putra suduṣkaram
naivāntaṃ tasya paśyāmi tasmād gaccha nijaṃ puram // BrP_86.46

ity uktvā bhagavān bhānus tatra snātvā gato divam
yamo 'pi saṃgame snātvā tato nijapuraṃ yayau // BrP_86.47

bhūtahāpi tataḥ śaṅkāṃ tatyāja ca mahāmune
tathā dṛṣṭvā yamaṃ yāntaṃ cakre cakraṃ prayāṇakam // BrP_86.48

bhagavān yatra govindo vanamālāvibhūṣitaḥ
iti yaḥ śṛṇuyān martyaḥ paṭhed vāpi samāhitaḥ // BrP_86.49

āpadas tasya naśyanti dīrgham āyur avāpnuyāt // BrP_86.50

brahmovāca

ahalyāsaṃgamaṃ ceha tīrthaṃ trailokyapāvanam
śṛṇu samyaṅ muniśreṣṭha tatra vṛttam idaṃ yathā // BrP_87.1

kautukenātimahatā mayā pūrvaṃ munīśvara
sṛṣṭā kanyā bahuvidhā rūpavatyo guṇānvitāḥ // BrP_87.2

tāsām ekāṃ śreṣṭhatamāṃ nirmame śubhalakṣaṇām
tāṃ bālāṃ cārusarvāṅgīṃ dṛṣṭvā rūpaguṇānvitām // BrP_87.3

ko vāsyāḥ poṣaṇe śakta iti me buddhir āviśat
na daityānāṃ surāṇāṃ ca na munīnāṃ tathaiva ca // BrP_87.4

nāsty asyāḥ poṣaṇe śaktir iti me buddhir anvabhūt
guṇajyeṣṭhāya viprāya tapoyuktāya dhīmate // BrP_87.5

sarvalakṣaṇayuktāya vedavedāṅgavedine
gautamāya mahāprājñām adadāṃ poṣaṇāya tām // BrP_87.6

pālayasva muniśreṣṭha yāvad āpsyati yauvanam
yauvanasthāṃ punaḥ sādhvīm ānayethā mamāntikam // BrP_87.7

evam uktvā gautamāya prādāṃ kanyāṃ sumadhyamām
tām ādāya muniśreṣṭha tapasā hatakalmaṣaḥ // BrP_87.8

tāṃ poṣayitvā vidhivad alaṃkṛtya mamāntikam
nirvikāro muniśreṣṭho hy ahalyām ānayat tadā // BrP_87.9

tāṃ dṛṣṭvā vibudhāḥ sarve śakrāgnivaruṇādayaḥ
mama deyā sureśāna ity ūcus te pṛthak pṛthak // BrP_87.10

tathaiva munayaḥ sādhyā dānavā yakṣarākṣasāḥ
tān sarvān āgatān dṛṣṭvā kanyārtham atha saṃgatān // BrP_87.11

indrasya tu viśeṣeṇa mahāṃś cābhūt tadā grahaḥ
gautamasya tu māhātmyaṃ gāmbhīryaṃ dhairyam eva ca // BrP_87.12

smṛtvā suvismito bhūtvā mamaivam abhavat sudhīḥ
deyeyaṃ gautamāyaiva nānyayogyā śubhānanā // BrP_87.13

tasmāai eva tu tāṃ dāsye tathāpy evam acintayam
sarveṣāṃ ca matir dhairyaṃ mathitaṃ bālayānayā // BrP_87.14

ahalyeti suraiḥ proktaṃ mayā ca ṛṣibhis tadā
devān ṛṣīṃs tadā vīkṣya mayā tatroktam uccakaiḥ // BrP_87.15

tasmai sā dīyate subhrūr yaḥ pṛthivyāḥ pradakṣiṇām
kṛtvopatiṣṭhate pūrvaṃ na cānyasmai punaḥ punaḥ // BrP_87.16

tataḥ sarve suragaṇāḥ śrutvā vākyaṃ mayeritam
ahalyārthaṃ surā jagmuḥ pṛthivyāś ca pradakṣiṇe // BrP_87.17

gateṣu surasaṃgheṣu gautamo 'pi munīśvara
prayatnam akarot kiṃcid ahalyārtham imaṃ tathā // BrP_87.18

etasminn antare brahman surabhiḥ sarvakāmadhuk
ardhaprasūtā hy abhavat tāṃ dadarśa sa gautamaḥ // BrP_87.19

tasyāḥ pradakṣiṇaṃ cakre iyam urvīti saṃsmaran
liṅgasya ca sureśasya pradakṣiṇam athākarot // BrP_87.20

tayoḥ pradakṣiṇaṃ kṛtvā gautamo munisattamaḥ
sarveṣāṃ caiva devānām ekaṃ cāpi pradakṣiṇam // BrP_87.21

naivābhavad bhuvo gantuḥ saṃjātaṃ dvitayaṃ mama
evaṃ niścitya sa munir mamāntikam athābhyagāt // BrP_87.22

namaskṛtvābravīd vākyaṃ gautamo māṃ mahāmatiḥ
kamalāsana viśvātman namas te 'stu punaḥ punaḥ // BrP_87.23

pradakṣiṇīkṛtā brahman mayeyaṃ vasudhākhilā
yad atra yuktaṃ deveśa jānīte tad bhavān svayam // BrP_87.24

mayā tu dhyānayogena jñātvā gautamam abravam
tavaiva dīyate subhrūḥ pradakṣiṇam idaṃ kṛtam // BrP_87.25

dharmaṃ jānīhi viprarṣe durjñeyaṃ nigamair api
ardhaprasūtā surabhiḥ saptadvīpavatī mahī // BrP_87.26

kṛtā pradakṣiṇā tasyāḥ pṛthivyāḥ sā kṛtā bhavet
liṅgaṃ pradakṣiṇīkṛtya tad eva phalam āpnuyāt // BrP_87.27

tasmāt sarvaprayatnena mune gautama suvrata
tuṣṭo 'haṃ tava dhairyeṇa jñānena tapasā tathā // BrP_87.28

datteyam ṛṣiśārdūla kanyā lokavarā mayā
ity uktvāhaṃ gautamāya ahalyām adadāṃ mune // BrP_87.29

jāte vivāhe te devāḥ kṛtvelāyāḥ pradakṣiṇam
śanaiḥ śanair athāgatya dadṛśuḥ sarva eva te // BrP_87.30

taṃ gautamam ahalyāṃ ca dāṃpatyaṃ prītivardhanam
te cāgatyātha paśyanto vismitāś cābhavan surāḥ // BrP_87.31

atikrānte vivāhe tu surāḥ sarve divaṃ yayuḥ
samatsaraḥ śacībhartā tām īkṣya ca divaṃ yayau // BrP_87.32

tataḥ prītamanās tasmai gautamāya mahātmane
prādāṃ brahmagiriṃ puṇyaṃ sarvakāmapradaṃ śubham // BrP_87.33

ahalyāyāṃ muniśreṣṭho reme tatra sa gautamaḥ
gautamasya kathāṃ puṇyāṃ śrutvā śakras triviṣṭape // BrP_87.34

tam āśramaṃ taṃ ca muniṃ tasya bhāryām aninditām
bhūtvā brāhmaṇaveṣeṇa draṣṭum āgāc chatakratuḥ // BrP_87.35

sa dṛṣṭvā bhavanaṃ tasya bhāryāṃ ca vibhavaṃ tathā
pāpīyasīṃ matiṃ kṛtvā ahalyāṃ samudaikṣata // BrP_87.36

nātmānaṃ na paraṃ deśaṃ kālaṃ śāpād ṛṣer bhayam
na bubodha tadā vatsa kāmākṛṣṭaḥ śatakratuḥ // BrP_87.37

taddhyānaparamo nityaṃ surarājyena garvitaḥ
saṃtaptāṅgaḥ kathaṃ kuryāṃ praveśo me kathaṃ bhavet // BrP_87.38

evaṃ vasan viprarūpo nāntaraṃ tv adhyagacchata
sa kadācin mahāprājñaḥ kṛtvā paurvāhṇikīṃ kriyām // BrP_87.39

sahito gautamaḥ śiṣyair nirgataś cāśramād bahiḥ
āśramaṃ gautamīṃ viprān dhānyāni vividhāni ca // BrP_87.40

draṣṭuṃ gato munivara indras taṃ samudaikṣata
idam antaram ity uktvā cakre kāryaṃ manaḥpriyam // BrP_87.41

rūpaṃ kṛtvā gautamasya priyepsuḥ sa śatakratuḥ
tāṃ dṛṣṭvā cārusarvāṅgīm ahalyāṃ vākyam abravīt // BrP_87.42

indra uvāca

ākṛṣṭo 'haṃ tava guṇai rūpaṃ smṛtvā skhalatpadaḥ
iti bruvan hasan hastam ādāyāntaḥ samāviśat // BrP_87.43

na bubodha tv ahalyā taṃ jāraṃ mene tu gautamam
ramamāṇā yathāsaukhyaṃ prāgāc chiṣyaiḥ sa gautamaḥ // BrP_87.44

āgacchantaṃ nityam eva ahalyā priyavādinī
pratiyāti priyaṃ vakti toṣayantī ca taṃ guṇaiḥ // BrP_87.45

tām adṛṣṭvā mahāprājño mene tan mahad adbhutam
dvārasthitaṃ muniśreṣṭhaṃ sarve paśyanti nārada // BrP_87.46

agnihotrasya śālāyā rakṣiṇo gṛhakarmiṇaḥ
ūcur munivaraṃ bhītā gautamaṃ vismayānvitāḥ // BrP_87.47

rakṣiṇa ūcuḥ

bhagavan kim idaṃ citraṃ bahir antaś ca dṛśyase
priyayāntaḥ praviṣṭo 'si tathaiva ca bahir bhavān
aho tapaḥprabhāvo 'yaṃ nānārūpadharo bhavān // BrP_87.48

brahmovāca

tac chrutvā vismitas tv antaḥ praviṣṭaḥ ko nu tiṣṭhati
priye ahalye bhavati kiṃ māṃ na pratibhāṣase
ity ṛṣer vacanaṃ śrutvā ahalyā jāram abravīt // BrP_87.50

ahalyovāca

ko bhavān munirūpeṇa pāpaṃ tvaṃ kṛtavān asi
iti bruvatī śayanād utthitā satvaraṃ bhayāt // BrP_87.51

sa cāpi pāpakṛc chakro biḍālo 'bhūn muner bhayāt
trastāṃ ca vikṛtāṃ dṛṣṭvā svapriyāṃ dūṣitāṃ tadā // BrP_87.52

uvāca sa muniḥ kopāt kim idaṃ sāhasaṃ kṛtam
iti bruvantaṃ bhartāraṃ sāpi novāca lajjitā // BrP_87.53

anveṣayaṃs tu taṃ jāraṃ biḍālaṃ dadṛśe muniḥ
ko bhavān iti taṃ prāha bhasmīkuryāṃ mṛṣāvadan // BrP_87.54

indra uvāca

kṛtāñjalipuṭo bhūtvā caivam āha śacīpatiḥ
śacībhartā purāṃ bhettā tapodhana puruṣṭutaḥ // BrP_87.55

mamedaṃ pāpam āpannaṃ satyam uktaṃ mayānagha
mahadvigarhitaṃ karma kṛtavān asmy ahaṃ mune // BrP_87.56

smarasāyakanirbhinnahṛdayāḥ kiṃ na kurvate
brahman mayi mahāpāpe kṣamasva karuṇānidhe // BrP_87.57

santaḥ kṛtāparādhe 'pi na raukṣyaṃ jātu kurvate
niśamya tad vaco vipro harim āha ruṣānvitaḥ // BrP_87.58

gautama uvāca

bhagabhaktyā kṛtaṃ pāpaṃ sahasrabhagavān bhava
tām apy āha muniḥ kopāt tvaṃ ca śuṣkanadī bhava // BrP_87.59

tataḥ prasādayām āsa kathayantī tadākṛtim // BrP_87.60

ahalyovāca

manasāpy anyapuruṣaṃ pāpiṣṭhāḥ kāmayanti yāḥ
akṣayān yānti narakāṃs tāsāṃ sarve 'pi pūrvajāḥ // BrP_87.61

bhūtvā prasanno bhagavann avadhāraya madvacaḥ
tava rūpeṇa cāgatya mām agāt sākṣiṇas tv ime // BrP_87.62

tatheti rakṣiṇaḥ procur ahalyā satyavādinī
dhyānenāpi munir jñātvā śāntaḥ prāha pativratām // BrP_87.63

gautama uvāca

yadā tu saṃgatā bhadre gautamyā saridīśayā
nadī bhūtvā punā rūpaṃ prāpsyase priyakṛn mama // BrP_87.64

ity ṛṣer vacanaṃ śrutvā tathā cakre pativratā
tayā tu saṃgatā devyā ahalyā gautamapriyā // BrP_87.65

punas tad rūpam abhavad yan mayā nirmitaṃ purā
tataḥ kṛtāñjalipuṭaḥ surarāṭ prāha gautamam // BrP_87.66

indra uvāca

māṃ pāhi muniśārdūla pāpiṣṭhaṃ gṛham āgatam
pādayoḥ patitaṃ dṛṣṭvā kṛpayā prāha gautamaḥ // BrP_87.67

gautama uvāca

gautamīṃ gaccha bhadraṃ te snānaṃ kuru puraṃdara
kṣaṇān nirdhūtapāpas tvaṃ sahasrākṣo bhaviṣyasi // BrP_87.68

ubhayaṃ vismayakaraṃ dṛṣṭavān asmi nārada
ahalyāyāḥ punarbhāvaṃ śacībhartā sahasradṛk // BrP_87.69

tataḥ prabhṛti tat tīrtham ahalyāsaṃgamaṃ śubham
indratīrtham iti khyātaṃ sarvakāmapradaṃ nṛṇām // BrP_87.70

brahmovāca

tasmād apy aparaṃ tīrthaṃ janasthānam iti śrutam
caturyojanavistīrṇaṃ smaraṇān muktidaṃ nṛṇām // BrP_88.1

vaivasvatānvaye jāto rājābhūj janakaḥ purā
so 'pāṃpates tu tanujām upayeme guṇārṇavām // BrP_88.2

dharmārthakāmamokṣāṇāṃ janakāṃ janako nṛpaḥ
anurūpaguṇatvāc ca tasya bhāryā guṇārṇavā // BrP_88.3

yājñavalkyaś ca viprendras tasya rājñaḥ purohitaḥ
tam apṛcchan nṛpaśreṣṭho yājñavalkyaṃ purohitam // BrP_88.4

janaka uvāca

bhuktimuktī ubhe śreṣṭhe nirṇīte munisattamaiḥ
dāsīdāsebhaturagarathādyair bhuktir uttamā // BrP_88.5

kiṃtv antavirasā bhuktir muktir ekā niratyayā
bhukter muktiḥ śreṣṭhatamā bhuktyā muktiṃ kathaṃ vrajet // BrP_88.6

sarvasaṅgaparityāgān muktiprāptiḥ suduḥkhataḥ
tad brūhi dvijaśārdūla sukhān muktiḥ kathaṃ bhavet // BrP_88.7

yājñavalkya uvāca

apāṃpatis tava guruḥ śvaśuraḥ priyakṛt tathā
taṃ gatvā pṛccha nṛpate upadekṣyati te hitam // BrP_88.8

yājñavalkyaś ca janako rājānaṃ varuṇaṃ tadā
gatvā cocatur avyagrau muktimārgaṃ yathākramam // BrP_88.9

varuṇa uvāca

dvidhā tu saṃsthitā muktiḥ karmadvāre 'py akarmaṇi
vede ca niścito mārgaḥ karma jyāyo hy akarmaṇaḥ // BrP_88.10

sarvaṃ ca karmaṇā baddhaṃ puruṣārthacatuṣṭayam
akarmaṇaivāpyata iti muktimārgo mṛṣocyate // BrP_88.11

karmaṇā sarvadhānyāni setsyanti nṛpasattama
tasmāt sarvātmanā karma kartavyaṃ vaidikaṃ nṛbhiḥ // BrP_88.12

tena bhuktiṃ ca muktiṃ ca prāpnuvantīha mānavāḥ
akarmaṇaḥ karma puṇyaṃ karma cāpy āśrameṣu ca // BrP_88.13

jātyāśritaṃ ca rājendra tatrāpi śṛṇu dharmavit
āśramāṇi ca catvāri karmadvārāṇi mānada // BrP_88.14

caturṇām āśramāṇāṃ ca gārhasthyaṃ puṇyadaṃ smṛtam
tasmād bhuktiś ca muktiś ca bhavatīti matir mama // BrP_88.15

brahmovāca

etac chrutvā tu janako yājñavalkyaś ca buddhimān
varuṇaṃ pūjayitvā tu punar vacanam ūcatuḥ // BrP_88.16

ko deśaḥ kiṃ ca tīrthaṃ syād bhuktimuktipradāyakam
tad vadasva suraśreṣṭha sarvajño 'si namo 'stu te // BrP_88.17

varuṇa uvāca

pṛthivyāṃ bhārataṃ varṣaṃ daṇḍakaṃ tatra puṇyadam
tasmin kṣetre kṛtaṃ karma bhuktimuktipradaṃ nṛṇām // BrP_88.18

tīrthānāṃ gautamī gaṅgā śreṣṭhā muktipradā nṛṇām
tatra yajñena dānena bhogān muktim avāpsyati // BrP_88.19

brahmovāca

yājñavalkyaś ca janako vācaṃ śrutvā hy apāṃpateḥ
varuṇena hy anujñātau svapurīṃ jagmatus tadā // BrP_88.20

aśvamedhādikaṃ karma cakāra janako nṛpaḥ
yājayām āsa viprendro yājñavalkyaś ca taṃ nṛpam // BrP_88.21

gaṅgātīraṃ samāśritya yajñān muktim avāpa rāṭ
tathā janakarājāno bahavas tatra karmaṇā // BrP_88.22

muktiṃ prāpur mahābhāgā gautamyāś ca prasādataḥ
tataḥ prabhṛti tat tīrthaṃ janasthāneti viśrutam // BrP_88.23

janakānāṃ yajñasado janasthānaṃ prakīrtitam
caturyojanavistīrṇaṃ smaraṇāt sarvapāpanut // BrP_88.24

tatra snānena dānena pitṝṇāṃ tarpaṇena tu
tīrthasya smaraṇād vāpi gamanād bhaktisevanāt // BrP_88.25

sarvān kāmān avāpnoti muktiṃ ca samavāpnuyāt // BrP_88.26

brahmovāca

aruṇā varuṇā caiva nadyau puṇyatare śubhe
tayoś ca saṃgamaḥ puṇyo gaṅgāyāṃ munisattama // BrP_89.1

tadutpattiṃ śṛṇuṣveha sarvapāpavināśinīm
kaśyapasya suto jyeṣṭha ādityo lokaviśrutaḥ // BrP_89.2

trailokyacakṣus tīkṣṇāṃśuḥ saptāśvo lokapūjitaḥ
tasya patnī uṣā khyātā tvāṣṭrī trailokyasundarī // BrP_89.3

bhartuḥ pratāpatīvratvam asahantī sumadhyamā
cintayām āsa kiṃ kṛtyaṃ mama syād iti bhāminī // BrP_89.4

tasyāḥ putrau mahārājñau manur vaivasvato yamaḥ
yamunā ca nadī puṇyā śṛṇu vismayakāraṇam // BrP_89.5

sākarod ātmanaś chāyām ātmarūpeṇa yatnataḥ
tām abravīt tataś coṣā tvaṃ ca matsadṛśī bhava // BrP_89.6

bhartāraṃ tvam apatyāni pālayasva mamājñayā
yāvad āgamanaṃ me syāt patyus tāvat priyā bhava // BrP_89.7

nākhyātavyaṃ tvayā kvāpi apatyānāṃ tathā priye
tathety āha ca sā chāyā nirjagāma gṛhād uṣā // BrP_89.8

ity uktvā sā jagāmāśu śāntaṃ rūpam abhīpsatī
sā gatvoṣā gṛhaṃ tvaṣṭuḥ pitre sarvaṃ nyavedayat
tvaṣṭāpi cakitaḥ prāha tāṃ sutāṃ sutavatsalaḥ // BrP_89.9

tvaṣṭovāca

naitad yuktaṃ bhartṛmatyā yat svaireṇa pravartanam
apatyānāṃ kathaṃ vṛttir bhartur vā savitus tava
bibhemi bhadre śiṣṭo 'haṃ bhartur gehaṃ punar vraja // BrP_89.10

brahmovāca

evam uktā tu pitrā sā nety uktvā vai punaḥ punaḥ
uttaraṃ ca kuror deśaṃ jagāma tapase tvarā // BrP_89.11

tatra tepe tapas tīvraṃ vaḍavārūpadhāriṇī
duṣprekṣaṃ taṃ svakaṃ kāntaṃ dhyāyantī niścalā uṣā // BrP_89.12

etasminn antare tāta chāyā coṣāsvarūpiṇī
patyau sā vartayām āsa apatyāny atha jajñire // BrP_89.13

sāvarṇiś ca śaniś caiva viṣṭir yā duṣṭakanyakā
sā chāyā vartayām āsa vaiṣamyeṇaiva nityaśaḥ // BrP_89.14

sveṣv apatyeṣu coṣāyā yamas tatra cukopa ha
vaiṣamyeṇātha vartantīṃ chāyāṃ tāṃ mātaraṃ tadā // BrP_89.15

tāḍayām āsa pādena dakṣiṇāśāpatir yamaḥ
putradaurjanyasaṃkṣobhāc chāyā vaivasvataṃ yamam // BrP_89.16

śaśāpa pāpa te pādo viśīryatu mamājñayā
viśīrṇacaraṇo duḥkhād rudan pitaram abhyagāt
savitre taṃ tu vṛttāntaṃ nyavedayad aśeṣataḥ // BrP_89.17

yama uvāca

neyaṃ mātā suraśreṣṭha yayā śapto 'ham īdṛśaḥ
apatyeṣu viruddheṣu jananī naiva kupyate // BrP_89.18

yad bālyād abravaṃ kiṃcid athavā duṣkṛtaṃ kṛtam
naiva kupyati sā mātā tasmān neyaṃ mamāmbikā // BrP_89.19

yad apatyakṛtaṃ kiṃcit sādhv asādhu yathā tathā
māty asyāṃ sarvam apy etat tasmān māteti gīyate // BrP_89.20

pradhakṣyantīva māṃ tāta nityaṃ paśyati cakṣuṣā
vakty agnikālasadṛśā vācā neyaṃ madambikā // BrP_89.21

brahmovāca

tat putravacanaṃ śrutvā savitācintayat tataḥ
iyaṃ chāyā nāsya mātā uṣā mātā tu sānyataḥ // BrP_89.22

mama śāntim abhīpsantī deśe 'nyasmiṃs taporatā
uttare ca kurau tvāṣṭrī vaḍavārūpadhāriṇī // BrP_89.23

tatrāste sā iti jñātvā jagāmeśo divākaraḥ
yatra sā vartate kāntā aśvarūpaḥ svayaṃ tadā // BrP_89.24

tāṃ dṛṣṭvā vaḍavārūpāṃ paryadhāvad dhayākṛtiḥ
kāmāturaṃ hayaṃ dṛṣṭvā śrutvā vai heṣitasvanam // BrP_89.25

uṣā pativratopetā patidhyānaparāyaṇā
hayadharṣaṇasaṃbhītā ko nv ayaṃ cety ajānatī // BrP_89.26

apalāyat patau prāpte dakṣiṇābhimukhī tvarā
ko nu me rakṣako 'tra syād ṛṣayo vāthavā surāḥ // BrP_89.27

dhāvantīṃ tāṃ priyām aśvām aśvarūpadharaḥ svayam
paryadhāvad yato yāti uṣā bhānus tatas tataḥ // BrP_89.28

smaragrahavaśe jātaḥ ko duśceṣṭaṃ na ceṣṭate
bhāgīrathīṃ nadīś cānyā vanāny upavanāni ca // BrP_89.29

narmadāṃ cātha vindhyaṃ ca dakṣiṇābhimukhāv ubhau
atikramya bhayodvignā tvāṣṭry abhyagāc ca gautamīm // BrP_89.30

trātāraḥ santi munayo janasthāna iti śrutam
ṛṣīṇām āśramaṃ sāśvā praviṣṭā gautamīṃ tathā // BrP_89.31

anuprāptas tathā cāśvo bhānus tadrūpavāṃs tataḥ
aśvaṃ nivārayām āsur janasthā munidārakāḥ
tataḥ kopād ṛṣīṃs tāṃś ca śaśāpoṣāpatiḥ prabhuḥ // BrP_89.32

bhānur uvāca

nivārayatha māṃ yasmād vaṭā yūyaṃ bhaviṣyatha // BrP_89.33

brahmovāca

jñānadṛṣṭyā tu munayo menire 'śvam uṣāpatim
stuvanto devadeveśaṃ bhānuṃ taṃ munayo mudā // BrP_89.34

stūyamāno munigaṇair aśvāṃ bhānur athāgamat
vaḍavāyā mukhe lagnaṃ mukhaṃ cāśvasvarūpiṇam // BrP_89.35

jñātvā tvāṣṭrī ca bhartāraṃ mukhād vīryaṃ prasusruve
tayor vīryeṇa gaṅgāyām aśvinau samajāyatām // BrP_89.36

tatrāgacchan suragaṇāḥ siddhāś ca munayas tathā
nadyo gāvas tathauṣadhyo devā jyotirgaṇās tathā // BrP_89.37

saptāśvaś ca rathaḥ puṇyo hy aruṇo bhānusārathiḥ
yamo manuś ca varuṇaḥ śanir vaivasvatas tathā // BrP_89.38

yamunā ca nadī puṇyā tāpī caiva mahānadī
tattadrūpaṃ samāsthāya nadyas tā vismayān mune // BrP_89.39

draṣṭuṃ te vismayāviṣṭā ājagmuḥ śvaśuras tathā
abhiprāyaṃ viditvā tu śvaśuraṃ bhānur abravīt // BrP_89.40

bhānur uvāca

uṣāyāḥ prītaye tvaṣṭaḥ kurvatyās tapa uttamam
yantrārūḍhaṃ ca māṃ kṛtvā chindhi tejāṃsy anekaśaḥ
yāvat saukhyaṃ bhaved asyās tāvac chindhi prajāpate // BrP_89.41

brahmovāca

tathety uktvā tatas tvaṣṭā somanāthasya saṃnidhau
tejasāṃ chedanaṃ cakre prabhāsaṃ tu tato viduḥ // BrP_89.42

bhartrā ca saṃgatā yatra gautamyām aśvarūpiṇī
aśvinor yatra cotpattir aśvatīrthaṃ tad ucyate // BrP_89.43

bhānutīrthaṃ tad ākhyātaṃ tathā pañcavaṭāśramaḥ
tāpī ca yamunā caiva pitaraṃ draṣṭum āgate // BrP_89.44

aruṇāvaruṇānadyor gaṅgāyāṃ saṃgamaḥ śubhaḥ
devānāṃ tatra tīrthānām āgatānāṃ pṛthak pṛthak // BrP_89.45

nava trīṇi sahasrāṇi tīrthāni guṇavanti ca
tatra snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam // BrP_89.46

smaraṇāt paṭhanād vāpi śravaṇād api nārada
sarvapāpavinirmukto dharmavān sa sukhī bhavet // BrP_89.47

brahmovāca

gāruḍaṃ nāma yat tīrthaṃ sarvavighnapraśāntidam
tasya prabhāvaṃ vakṣyāmi śṛṇu nārada yatnataḥ // BrP_90.1

maṇināga iti tv āsīc cheṣaputro mahābalaḥ
garuḍasya bhayād bhaktyā toṣayām āsa śaṃkaram // BrP_90.2

tataḥ prasanno bhagavān parameṣṭhī maheśvaraḥ
tam uvāca mahānāgaṃ varaṃ varaya pannaga // BrP_90.3

nāgaḥ prāha prabho mahyaṃ dehi me garuḍābhayam
tathety āha ca taṃ śaṃbhur garuḍād abhayaṃ bhavet // BrP_90.4

nirgato nirbhayo nāgo garuḍād aruṇānujāt
kṣīrodaśāyī yatrāste kṣīrārṇavasamīpataḥ // BrP_90.5

itaś cetaś ca carati nāgo 'sau sukhaśītale
garuḍo 'pi ca yatrāste taṃ deśam api yāty asau // BrP_90.6

garuḍaḥ pannagaṃ dṛṣṭvā carantaṃ nirbhayena tu
taṃ gṛhītvā mahānāgaṃ prākṣipat svasya veśmani // BrP_90.7

taṃ baddhvā gāruḍaiḥ pāśair garuḍo nāgasattamam
etasminn antare nandī provāceśaṃ jagatprabhum // BrP_90.8

nandikeśvara uvāca

nūnaṃ nāgo na cāyāti bhakṣito baddha eva vā
garuḍena sureśāna jīvan nāgo na saṃvrajet // BrP_90.9

brahmovāca

nandino vacanaṃ śrutvā jñātvā śaṃbhur athābravīt // BrP_90.10

śiva uvāca

garuḍasya gṛhe nāgo baddhas tiṣṭhati satvaram
gatvā taṃ jagatām īśaṃ viṣṇuṃ stuhi janārdanam // BrP_90.11

baddhaṃ nāgaṃ kāśyapena madvākyād ānaya svayam
tat prabhor vacanaṃ śrutvā nandī gatvā śriyaḥ patim // BrP_90.12

vyajñāpayat svayaṃ vākyaṃ viṣṇuṃ lokaparāyaṇam
nārāyaṇaḥ prītamanā garuḍaṃ vākyam abravīt // BrP_90.13

viṣṇur uvāca

vinatātmaja me vākyān nandine dehi pannagam
kampamānas tad ākarṇya nety uvāca vihaṃgamaḥ
viṣṇum apy abravīt kopāt suparṇo nandino 'ntike // BrP_90.14

garuḍa uvāca

yad yat priyatamaṃ kiṃcid bhṛtyebhyaḥ prabhaviṣṇavaḥ
dāsyanty anye bhavān naiva mayānītaṃ hariṣyati // BrP_90.15

paśya devaṃ trinayanaṃ nāgaṃ mokṣyati nandinā
mayopapāditaṃ nāgaṃ tvaṃ tu dāsyasi nandine // BrP_90.16

tvāṃ vahāmi sadā svāmin mama deyaṃ sadā tvayā
mayopapāditaṃ nāgaṃ vaktuṃ dehīti nocitam // BrP_90.17

satāṃ prabhūṇāṃ neyaṃ syād vṛttiḥ sadvṛttikāriṇām
santo dāsyanti bhṛtyebhyo madupāttaharo bhavān // BrP_90.18

daityāñ jayasi saṃgrāme madbalenaiva keśava
ahaṃ mahābalīty evaṃ mudhaiva ślāghate bhavān // BrP_90.19

brahmovāca

garuḍasyeti tad vākyaṃ śrutvā cakragadādharaḥ
vihasya nandinaḥ pārśve paśyadbhir lokapālakaiḥ // BrP_90.20

idam āha mahābuddhir māṃ samuhya kṛśo bhavān
tvadbalād asurān sarvāñ jeṣye 'haṃ khagasattama // BrP_90.21

ity uktvā śrīpatir brahmañ śāntakopo 'bravīd idam
vahāṅguliṃ karasyāśu kaniṣṭhāṃ nandino 'ntike // BrP_90.22

garuḍasya tato mūrdhni nyasyedaṃ punar abravīt
satyaṃ māṃ vahase nityaṃ paśya dharmaṃ vihaṃgama // BrP_90.23

nyastāyāṃ ca tato 'ṅgulyāṃ śiraḥ kukṣau samāviśat
kukṣiś ca caraṇasyāntaḥ prāviśac cūrṇito 'bhavat
tataḥ kṛtāñjalir dīno vyathito lajjayānvitaḥ // BrP_90.24

garuḍa uvāca

trāhi trāhi jagannātha bhṛtyaṃ mām aparādhinam
tvaṃ prabhuḥ sarvalokānāṃ dhartā dhāryas tvam eva ca // BrP_90.25

aparādhasahasrāṇi kṣamante prabhaviṣṇavaḥ
kṛtāparādhe 'pi jane mahatī yasya vai kṛpā // BrP_90.26

vadanti munayaḥ sarve tvām eva karuṇākaram
rakṣasvārtaṃ jaganmātar mām ambujanivāsini
kamale bālakaṃ dīnam ārtaṃ tanayavatsale // BrP_90.27

brahmovāca

tataḥ kṛpānvitā devī śrīr apy āha janārdanam // BrP_90.28

kamalovāca

rakṣa nātha svakaṃ bhṛtyaṃ garuḍaṃ vipadaṃ gatam
janārdana uvācedaṃ nandinaṃ śaṃbhuvāhanam // BrP_90.29

viṣṇur uvāca

naya nāgaṃ sagaruḍaṃ śaṃbhor antikam eva ca
tatprasādāc ca garuḍo maheśvaranirīkṣitaḥ
ātmīyaṃ ca punā rūpaṃ garuḍaḥ samavāpsyati // BrP_90.30

brahmovāca

tathety uktvā ca vṛṣabho nāgena garuḍena ca
śanaiḥ sa śaṃkaraṃ gatvā sarvaṃ tasmai nyavedayat
śaṃkaro 'pi garutmantaṃ provāca śaśiśekharaḥ // BrP_90.31

śiva uvāca

yāhi gaṅgāṃ mahābāho gautamīṃ lokapāvanīm
sarvakāmapradāṃ śāntāṃ tām āplutya punar vapuḥ // BrP_90.32

prāpsyase sarvakāmāṃś ca śatadhātha sahasradhā
sarvapāpopataptā ye durdaivonmūlitodyamāḥ
prāṇino 'bhīṣṭadā teṣāṃ śaraṇaṃ khaga gautamī // BrP_90.33

brahmovāca

tadvākyaṃ praṇato bhūtvā śrutvā tu garuḍo 'bhyagāt
gaṅgām āplutya garuḍaḥ śivaṃ viṣṇuṃ nanāma saḥ // BrP_90.34

tataḥ svarṇamayaḥ pakṣī vajradeho mahābalaḥ
vegī bhavan muniśreṣṭha punar viṣṇum iyāt sudhīḥ // BrP_90.35

tataḥ prabhṛti tat tīrthaṃ gāruḍaṃ sarvakāmadam
tatra snānādi yat kiṃcit karoti prayato naraḥ
sarvaṃ tad akṣayaṃ vatsa śivaviṣṇupriyāvaham // BrP_90.36

brahmovāca

tato govardhanaṃ tīrthaṃ sarvapāpapraṇāśanam
pitṝṇāṃ puṇyajananaṃ smaraṇād api pāpanut // BrP_91.1

tasya prabhāva eṣa syān mayā dṛṣṭas tu nārada
brāhmaṇaḥ karṣakaḥ kaścij jābālir iti viśrutaḥ // BrP_91.2

na vimuñcaty anaḍvāhau madhyaṃ yāte 'pi bhāskare
pratodena pratudati pṛṣṭhato 'pi ca pārśvayoḥ // BrP_91.3

tau gāvāv aśrupūrṇākṣau dṛṣṭvā gauḥ kāmadohinī
surabhir jagatāṃ mātā nandine sarvam abravīt // BrP_91.4

sa cāpi vyathito bhūtvā śaṃbhave tan nyavedayat
śaṃbhuś ca vṛṣabhaṃ prāha sarvaṃ sidhyatu te vacaḥ // BrP_91.5

śivājñāsahito nandī gojātaṃ sarvam āharat
naṣṭeṣu goṣu sarveṣu svarge martye tatas tvarā // BrP_91.6

mām avocan suragaṇā vinā gobhir na jīvyate
tān avocaṃ surān sarvāñ śaṃkaraṃ yāta yācata // BrP_91.7

tathaiveśaṃ tu te sarve stutvā kāryaṃ nyavedayan
īśo 'pi vibudhān āha jānāti vṛṣabho mama // BrP_91.8

te vṛṣaṃ procur amarā dehi gā upakāriṇaḥ
vṛṣo 'pi vibudhān āha gosavaḥ kriyatāṃ kratuḥ // BrP_91.9

tataḥ prāpsyatha gāḥ sarvā yā divyā yāś ca mānuṣāḥ
tataḥ pravartate yajño gosavo devanirmitaḥ // BrP_91.10

gautamyāś ca śubhe pārśve gāvo vavṛdhire tataḥ
govardhanaṃ tu tat tīrthaṃ devānāṃ prītivardhanam // BrP_91.11

tatra snānaṃ muniśreṣṭha gosahasraphalapradam
kiṃcid dānādinā yat syāt phalaṃ tat tu na vidmahe // BrP_91.12

brahmovāca

pāpapraṇāśanaṃ nāma tīrthaṃ pāpabhayāpaham
nāmadheyaṃ pravakṣyāmi śṛṇu nārada yatnataḥ // BrP_92.1

dhṛtavrata iti khyāto brāhmaṇo lokaviśrutaḥ
tasya bhāryā mahī nāma taruṇī lokasundarī // BrP_92.2

tasya putraḥ sūryanibhaḥ sanājjāta iti śrutaḥ
dhṛtavrataṃ tathākarṣan mṛtyuḥ kālerito mune // BrP_92.3

tataḥ sā bālavidhavā bālaputrā surūpiṇī
trātāraṃ naiva paśyantī gālavāśramam abhyagāt // BrP_92.4

tasmai putraṃ nivedyātha svairiṇī pāpamohitā
sā babhrāma bahūn deśān puṃskāmā kāmacāriṇī // BrP_92.5

tatputro gālavagṛhe vedavedāṅgapāragaḥ
jāto 'pi mātṛdoṣeṇa veśyeritamatis tv abhūt // BrP_92.6

janasthānam iti khyātaṃ nānājātisamāvṛtam
tatrāsau paṇyaveṣeṇa adhyāste ca mahī tathā // BrP_92.7

tatsuto 'pi bahūn deśān paribabhrāma kāmukaḥ
so 'pi kālavaśāt tatra janasthāne 'vasat tadā // BrP_92.8

striyam ākāṅkṣate veśyāṃ dhṛtavratasuto dvijaḥ
mahī cāpi dhanaṃ dātṝn puruṣān samapekṣate // BrP_92.9

mene na putram ātmīyaṃ sa cāpi na tu mātaram
tayoḥ samāgamaś cāsīd vidhinā mātṛputrayoḥ // BrP_92.10

evaṃ bahutithe kāle putre mātari gacchati
tayoḥ parasparaṃ jñānaṃ naivāsīn mātṛputrayoḥ // BrP_92.11

evaṃ pravartamānasya pitṛdharmeṇa sanmatiḥ
āsīt tasyāpy asadvṛtteḥ śṛṇu nārada citravat // BrP_92.12

svairasthityā vartamāno nedaṃ sa parihātavān
brāhmīṃ saṃdhyām anuṣṭhāya tad ūrdhvaṃ tu dhanārjanam // BrP_92.13

vidyābalena vittāni bahūny ārjya dadāty asau
tathā sa prātar utthāya gaṅgāṃ gatvā yathāvidhi // BrP_92.14

śaucādi snānasaṃdhyādi sarvaṃ kāryaṃ yathākramam
kṛtvā tu brāhmaṇān natvā tato 'bhyeti svakarmasu // BrP_92.15

prātaḥkāle gautamīṃ tu yadā yāti virūpavān
kuṣṭhasarvāṅgaśithilaḥ pūyaśoṇitaniḥsravaḥ // BrP_92.16

snātvā tu gautamīṃ gaṅgāṃ yadā yāti surūpadhṛk
śāntaḥ sūryāgnisadṛśo mūrtimān iva bhāskaraḥ // BrP_92.17

etad rūpadvayaṃ svasya naiva paśyati sa dvijaḥ
gālavo yatra bhagavāṃs tapojñānaparāyaṇaḥ // BrP_92.18

āśritya gautamīṃ devīṃ āste ca munibhir vṛtaḥ
brāhmaṇo 'pi ca tatraiva nityaṃ tīrthaṃ sametya ca // BrP_92.19

gālavaṃ ca namasyātha tato yāti svamandiram
gaṅgāyāḥ sevanāt pūrvaṃ sanājjātasya yad vapuḥ // BrP_92.20

snānasaṃdhyottare kāle punar yad api tad dvije
ubhayaṃ tasya tad rūpaṃ gālavo nityam eva ca // BrP_92.21

dṛṣṭvā savismayo mene kiṃcid asty atra kāraṇam
evaṃ savismayo bhūtvā gālavaḥ prāha taṃ dvijam // BrP_92.22

gacchantaṃ tu namasyātha sanājjātaṃ gurur gṛham
āhūya yatnato dhīmān kṛpayā vismayena ca // BrP_92.23

gālava uvāca

ko bhavān kva ca gantāsi kiṃ karoṣi kva bhokṣyasi
kiṃnāmā tvaṃ kva śayyā te kā te bhāryā vadasva me // BrP_92.24

brahmovāca

gālavasya vacaḥ śrutvā brāhmaṇo 'py āha taṃ munim // BrP_92.25

brāhmaṇa uvāca

śvaḥ kathyate mayā sarvaṃ jñātvā kāryavinirṇayam // BrP_92.26

brahmovāca

evam uktvā gālavaṃ taṃ sanājjāto gṛhaṃ yayau
bhuktvā rātrau tayā samyak śayyām āsādya bandhakīm
uvāca cakitaḥ smṛtvā gālavasya tu yad vacaḥ // BrP_92.27

brāhmaṇa uvāca

tvaṃ tu sarvaguṇopetā bandhaky api pativratā
āvayoḥ sadṛśī prītir yāvajjīvaṃ pravartatām // BrP_92.28

tathāpi kiṃcit pṛcchāmi kiṃnāmnī tvaṃ kva vā kulam
kiṃ nu sthānaṃ kva vā bandhur mama sarvaṃ nivedyatām // BrP_92.29

bandhaky uvāca

dhṛtavrata iti khyāto brāhmaṇo dīkṣitaḥ śuciḥ
tasya bhāryā mahī cāhaṃ matputro gālavāśrame // BrP_92.30

utsṛṣṭo matimān bālaḥ sanājjāta iti śrutaḥ
ahaṃ tu pūrvadoṣeṇa tyaktvā dharmaṃ kulāgatam
svairiṇī tv iha varte 'haṃ viddhi māṃ brāhmaṇīṃ dvija // BrP_92.31

brahmovāca

tasyās tad vacanaṃ śrutvā marmaviddha ivābhavat
papāta sahasā bhūmau veśyā taṃ vākyam abravīt // BrP_92.32

veśyovāca

kiṃ tu jātaṃ dvijaśreṣṭha kva ca prītir gatā tava
kiṃ tu vākyaṃ mayā coktaṃ tava cittavirodhakṛt // BrP_92.33

ātmānam ātmanāśvāsya brāhmaṇo vākyam abravīt // BrP_92.34

brāhmaṇa uvāca

dhṛtavrataḥ pitā vipras tatputro 'haṃ sanādyataḥ
mātā mahī mama iyaṃ mama daivād upāgatā // BrP_92.35

brahmovāca

etac chrutvā tasya vākyaṃ sāpy abhūd atiduḥkhitā
tayos tu śocatoḥ paścāt prabhāte vimale ravau
gālavaṃ muniśārdūlaṃ gatvā vipro nyavedayat // BrP_92.36

brāhmaṇa uvāca

dhṛtavratasuto brahmaṃs tvayā pūrvaṃ tu pālitaḥ
upanītas tvayā caiva mahī mātā mama prabho // BrP_92.37

kiṃ karomi ca kiṃ kṛtvā niṣkṛtir mama vai bhavet // BrP_92.38

brahmovāca

tad vipravacanaṃ śrutvā gālavaḥ prāha mā śucaḥ
tavedaṃ dvividhaṃ rūpaṃ nityaṃ paśyāmy apūrvavat // BrP_92.39

tataḥ pṛṣṭo 'si vṛttāntaṃ śrutaṃ jñātaṃ mayā yathā
yat kṛtyaṃ tava tat sarvaṃ gaṅgāyāṃ pratyagāt kṣayam // BrP_92.40

asya tīrthasya māhātmyād asyā devyāḥ prasādataḥ
pūto 'si pratyahaṃ vatsa nātra kāryā vicāraṇā // BrP_92.41

prabhāte tava rūpāṇi sapāpāni tv aharniśam
paśye 'haṃ punar apy eva rūpaṃ tava guṇottamam // BrP_92.42

āgacchantaṃ tv āgoyuktaṃ gacchantaṃ tvām anāgasam
paśyāmi nityaṃ tasmāt tvaṃ pūto devyā kṛto 'dhunā // BrP_92.43

tasmān na kāryaṃ te kiṃcid avaśiṣṭaṃ bhaviṣyati
iyaṃ ca mātā te vipra jñātā yā caiva bandhakī // BrP_92.44

paścāttāpaṃ gatātyantaṃ nivṛttā tv atha pātakāt
bhūtānāṃ viṣaye prītir vatsa svābhāvikī yataḥ // BrP_92.45

satsaṅgato mahāpuṇyān nivṛttir daivato bhavet
atyartham anutapteyaṃ prāgācaritapuṇyataḥ // BrP_92.46

snānaṃ kṛtvā cātra tīrthe tataḥ pūtā bhaviṣyati
tathā tau cakratur ubhau mātāputrau ca nārada // BrP_92.47

snānād babhūvatur ubhau gatapāpāv asaṃśayam
tataḥ prabhṛti tat tīrthaṃ dhautapāpaṃ pracakṣate // BrP_92.48

pāpapraṇāśanaṃ nāma gālavaṃ ceti viśrutam
mahāpātakam alpaṃ vā tathā yac copapātakam
tat sarvaṃ nāśayed etad dhautapāpaṃ supuṇyadam // BrP_92.49

brahmovāca

yatra dāśarathī rāmaḥ sītayā sahito dvija
pitṝn saṃtarpayām āsa pitṛtīrthaṃ tato viduḥ // BrP_93.1

tatra snānaṃ ca dānaṃ ca pitṝṇāṃ tarpaṇaṃ tathā
sarvam akṣayatām eti nātra kāryā vicāraṇā // BrP_93.2

yatra dāśarathī rāmo viśvāmitraṃ mahāmunim
pūjayām āsa rājendro munibhis tattvadarśibhiḥ // BrP_93.3

viśvāmitraṃ tu tat tīrtham ṛṣijuṣṭaṃ supuṇyadam
tatsvarūpaṃ ca vakṣyāmi paṭhitaṃ vedavādibhiḥ // BrP_93.4

anāvṛṣṭir abhūt pūrvaṃ prajānām atibhīṣaṇā
viśvāmitro mahāprājñaḥ saśiṣyo gautamīm agāt // BrP_93.5

śiṣyān putrāṃś ca jāyāṃ ca kṛśān dṛṣṭvā kṣudhāturān
vyathitaḥ kauśikaḥ śrīmāñ śiṣyān idam uvāca ha // BrP_93.6

viśvāmitra uvāca

yathā kathaṃcid yat kiṃcid yatra kvāpi yathā tathā
ānīyatāṃ kiṃtu bhakṣyaṃ bhojyaṃ vā mā vilambyatām
idānīm eva gantavyam ānetavyaṃ kṣaṇena tu // BrP_93.7

brahmovāca

ṛṣes tad vacanāc chiṣyāḥ kṣudhitās tvarayā yayuḥ
aṭamānā itaś ceto mṛtaṃ dadṛśire śunam // BrP_93.8

tam ādāya tvarāyuktā ācāryāya nyavedayan
so 'pi taṃ bhadram ity uktvā pratijagrāha pāṇinā // BrP_93.9

viśasadhvaṃ śvamāṃsaṃ ca kṣālayadhvaṃ ca vāriṇā
pacadhvaṃ mantravac cāpi hutvāgnau tu yathāvidhi // BrP_93.10

devān ṛṣīn pitṝn anyāṃs tarpayitvātithīn gurūn
sarve bhokṣyāmahe śeṣam ity uvāca sa kauśikaḥ // BrP_93.11

viśvāmitravacaḥ śrutvā śiṣyāś cakrus tathaiva tat
pacyamāne śvamāṃse tu devadūto 'gnir abhyagāt
devānāṃ sadane sarvaṃ devebhyas tan nyavedayat // BrP_93.12

agnir uvāca

devaiḥ śvamāṃsaṃ bhoktavyam āpannam ṛṣikalpitam // BrP_93.13

brahmovāca

agnes tadvacanād indraḥ śyeno bhūtvā vihāyasi
sthālīm athāharat pūrṇāṃ māṃsena pihitāṃ tadā // BrP_93.14

tat karma dṛṣṭvā śiṣyās te ṛṣeḥ śyenaṃ nyavedayan
hṛtā sthālī muniśreṣṭha śyenenākṛtabuddhinā // BrP_93.15

tataś cukopa bhagavāñ śaptukāmas tadā harim
tato jñātvā surapatiḥ sthālīṃ cakre madhuplutām // BrP_93.16

punar niveśayām āsa ulkāsv eva khago hariḥ
madhunā tu samāyuktāṃ viśvāmitraś cukopa ha
sthālīṃ vīkṣya tataḥ kopād idam āha sa kauśikaḥ // BrP_93.17

viśvāmitra uvāca

śvamāṃsam eva no dehi tvaṃ harāmṛtam uttamam
no cet tvāṃ bhasmasāt kuryām indro bhītas tadābravīt // BrP_93.18

indra uvāca

madhu hutvā yathānyāyaṃ piba putraiḥ samanvitaḥ
kim anena śvamāṃsena amedhyena mahāmune // BrP_93.19

brahmovāca

viśvāmitro 'pi nety āha bhuktenaikena kiṃ phalam
prajāḥ sarvāś ca sīdanti kiṃ tena madhunā hare // BrP_93.20

sarveṣām amṛtaṃ cet syād bhokṣye 'ham amṛtaṃ śuci
athavā devapitaro bhokṣyantīdaṃ śvamāṃsakam // BrP_93.21

paścād ahaṃ tac ca māṃsaṃ bhokṣye nānṛtam asti me
tato bhītaḥ sahasrākṣo meghān āhūya tatkṣaṇāt // BrP_93.22

vavarṣa cāmṛtaṃ vāri hy amṛtenārpitāḥ prajāḥ
paścāt tad amṛtaṃ puṇyaṃ haridattaṃ yathāvidhi // BrP_93.23

tarpayitvā surān ādau tarpayitvā jagattrayam
vipraḥ saṃbhuktavāñ śiṣyair viśvāmitraḥ svabhāryayā // BrP_93.24

tataḥ prabhṛti tat tīrtham ākhyātaṃ cātipuṇyadam
yatrāgataḥ surapatir lokānām amṛtārpaṇam // BrP_93.25

saṃjātaṃ māṃsavarjaṃ tu tat tīrthaṃ puṇyadaṃ nṛṇām
tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_93.26

tataḥ prabhṛti tat tīrthaṃ viśvāmitram iti smṛtam
madhutīrtham athaindraṃ ca śyenaṃ parjanyam eva ca // BrP_93.27

brahmovāca

śvetatīrtham iti khyātaṃ trailokye viśrutaṃ śubham
tasya śravaṇamātreṇa sarvapāpaiḥ pramucyate // BrP_94.1

śveto nāma purā vipro gautamasya priyaḥ sakhā
ātithyapūjānirato gautamītīram āśritaḥ // BrP_94.2

manasā karmaṇā vācā śivabhaktiparāyaṇaḥ
dhyāyantaṃ taṃ dvijaśreṣṭhaṃ pūjayantaṃ sadā śivam // BrP_94.3

pūrṇāyuṣaṃ dvijavaraṃ śivabhaktiparāyaṇam
netuṃ dūtāḥ samājagmur dakṣiṇāśāpates tadā // BrP_94.4

nāśaknuvan gṛhaṃ tasya praveṣṭum api nārada
tadā kāle vyatikrānte citrako mṛtyum abravīt // BrP_94.5

citraka uvāca

kiṃ nāyāti kṣīṇajīvo mṛtyo śvetaḥ kathaṃ tv iti
nādyāpy āyānti dūtās te mṛtyor naivocitaṃ tu te // BrP_94.6

brahmovāca

tataś ca kupito mṛtyuḥ prāyāc chvetagṛhaṃ svayam
bahiḥsthitāṃs tadā paśyan mṛtyur dūtān bhayārditān
provāca kim idaṃ dūtā mṛtyum ūcuś ca dūtakāḥ // BrP_94.7

dūtā ūcuḥ

śivena rakṣitaṃ śvetaṃ vayaṃ no vīkṣituṃ kṣamāḥ
yeṣāṃ prasanno giriśas teṣāṃ kā nāma bhītayaḥ // BrP_94.8

brahmovāca

pāśapāṇis tadā mṛtyuḥ prāviśad yatra sa dvijaḥ
nāsau vipro vijānāti mṛtyuṃ vā yamakiṃkarān // BrP_94.9

śivaṃ pūjayate bhaktyā śvetasya tu samīpataḥ
mṛtyuṃ pāśadharaṃ dṛṣṭvā daṇḍī provāca vismitaḥ // BrP_94.10

daṇḍy uvāca

kim atra vīkṣase mṛtyo daṇḍinaṃ mṛtyur abravīt // BrP_94.11

mṛtyur uvāca

śvetaṃ netum ihāyātas tasmād vīkṣe dvijottamam // BrP_94.12

brahmovāca

tvaṃ gacchety abravīd daṇḍī mṛtyuḥ pāśān athākṣipat
śvetāya muniśārdūla tato daṇḍī cukopa ha // BrP_94.13

śivadattena daṇḍena daṇḍī mṛtyum atāḍayat
tataḥ pāśadharo mṛtyuḥ papāta dharaṇītale // BrP_94.14

tatas te satvaraṃ dūtā hataṃ mṛtyum avekṣya ca
yamāya sarvam avadan vadhaṃ mṛtyos tu daṇḍinā // BrP_94.15

tataś ca kupito dharmo yamo mahiṣavāhanaḥ
citraguptaṃ bahubalaṃ yamadaṇḍaṃ ca rakṣakam // BrP_94.16

mahiṣaṃ bhūtavetālān ādhivyādhīṃs tathaiva ca
akṣirogān kukṣirogān karṇaśūlaṃ tathaiva ca // BrP_94.17

jvaraṃ ca trividhaṃ pāpaṃ narakāṇi pṛthak pṛthak
tvarantām iti tān uktvā jagāma tvarito yamaḥ // BrP_94.18

etair anyaiḥ parivṛto yatra śveto dvijottamaḥ
tam āyāntaṃ yamaṃ dṛṣṭvā nandī provāca sāyudhaḥ // BrP_94.19

vināyakaṃ tathā skandaṃ bhūtanāthaṃ tu daṇḍinam
tatra tad yuddham abhavat sarvalokabhayāvaham // BrP_94.20

kārttikeyaḥ svayaṃ śaktyā bibheda yamakiṃkarān
dakṣiṇāśāpatiṃ cāpi nijaghāna balānvitam // BrP_94.21

hatāvaśiṣṭā yāmyās te ādityāya nyavedayan
ādityo 'pi suraiḥ sārdhaṃ śrutvā tan mahad adbhutam // BrP_94.22

lokapālair anuvṛto mamāntikam upāgamat
ahaṃ viṣṇuś ca bhagavān indro 'gnir varuṇas tathā // BrP_94.23

candrādityāv aśvinau ca lokapālā marudgaṇāḥ
ete cānye ca bahavo vayaṃ yātā yamāntikam // BrP_94.24

mṛta āste dakṣiṇeśo gaṅgātīre balānvitaḥ
samudrāś ca nadā nāgā nānābhūtāny anekaśaḥ // BrP_94.25

tatrājagmuḥ sureśānaṃ draṣṭuṃ vaivasvataṃ yamam
taṃ dṛṣṭvā hatasainyaṃ ca yamaṃ devā bhayārditāḥ
kṛtāñjalipuṭāḥ śaṃbhum ūcuḥ sarve punaḥ punaḥ // BrP_94.26

devā ūcuḥ

bhaktipriyatvaṃ te nityaṃ duṣṭahantṛtvam eva ca
ādikartar namas tubhyaṃ nīlakaṇṭha namo 'stu te
brahmapriya namas te 'stu devapriya namo 'stu te // BrP_94.27

śvetaṃ dvijaṃ bhaktam anāyuṣaṃ te
netuṃ yamādiḥ sakalo 'samarthaḥ
saṃtoṣam āptāḥ paramaṃ samīkṣya
bhaktapriyatvaṃ tvayi nātha satyam BrP_94.28

ye tvāṃ prapannāḥ śaraṇaṃ kṛpāluṃ
nālaṃ kṛtānto 'py anuvīkṣituṃ tān
evaṃ viditvā śiva eva sarve
tvām eva bhaktyā parayā bhajante BrP_94.29

tvam eva jagatāṃ nātha kiṃ na smarasi śaṃkara
tvāṃ vinā kaḥ samartho 'tra vyavasthāṃ kartum īśvaraḥ // BrP_94.30

brahmovāca

evaṃ tu stuvatāṃ teṣāṃ purastād abhavac chivaḥ
kiṃ dadāmīti tān āha idam ūcuḥ surā api // BrP_94.31

devā ūcuḥ

ayaṃ vaivasvato dharmo niyantā sarvadehinām
dharmādharmavyavasthāyāṃ sthāpito lokapālakaḥ // BrP_94.32

nāyaṃ vadham avāpnoti nāparādhī na pāpakṛt
vinā tena jagaddhātur naiva kiṃcid bhaviṣyati // BrP_94.33

tasmāj jīvaya deveśa yamaṃ sabalavāhanam
prārthanā saphalā nātha mahatsu na vṛthā bhavet // BrP_94.34

brahmovāca

tataḥ provāca bhagavāñ jīvayeyam asaṃśayam
yamaṃ yadi vaco me 'dya anumanyanti devatāḥ // BrP_94.35

tataḥ procuḥ surāḥ sarve kurmo vākyaṃ tvayoditam
haribrahmādisahitaṃ vaśe yasyākhilaṃ jagat // BrP_94.36

tataḥ provāca bhagavān amarān samupāgatān
madbhakto na mṛtiṃ yātu nety ūcur amarāḥ punaḥ // BrP_94.37

amarāḥ syus tato deva sarvalokāś carācarāḥ
amartyamartyabhedo 'yaṃ na syād deva jaganmaya // BrP_94.38

punar apy āha tāñ śaṃbhuḥ śṛṇvantu mama bhāṣitam
madbhaktānāṃ vaiṣṇavānāṃ gautamīm anusevatām // BrP_94.39

vayaṃ tu svāmino nityaṃ na mṛtyuḥ svāmyam arhati
vārttāpy eṣāṃ na kartavyā yamena tu kadācana // BrP_94.40

ādhivyādhyādibhir jātu kāryo nābhibhavaḥ kvacit
ye śivaṃ śaraṇaṃ yātās te muktās tatkṣaṇād api // BrP_94.41

sānugasya yamasyāto namasyāḥ sarva eva te
tathety ūcuḥ suragaṇā devadevaṃ śivaṃ prati // BrP_94.42

tataś ca bhagavān nātho nandinaṃ prāha vāhanam // BrP_94.43

śiva uvāca

gautamyā udakena tvam abhiṣiñca mṛtaṃ yamam // BrP_94.44

brahmovāca

tato yamādayaḥ sarve abhiṣiktās tu nandinā
utthitāś ca sajīvās te dakṣiṇāśāṃ tato gatāḥ // BrP_94.45

uttare gautamītīre viṣṇvādyāḥ sarvadaivatāḥ
sthitā āsan pūjayanto devadevaṃ maheśvaram // BrP_94.46

tatrāsann ayutāny aṣṭa sahasrāṇi caturdaśa
tathā ṣaṭ ca sahasrāṇi punaḥ ṣaṭ ca tathaiva ca // BrP_94.47

ṣaḍ dakṣiṇe tathā tīre tīrthānām ayutatrayam
puṇyam ākhyānam etad dhi śvetatīrthasya nārada // BrP_94.48

yatrāsau patito mṛtyur mṛtyutīrthaṃ tad ucyate
tasya śravaṇamātreṇa sahasraṃ jīvate samāḥ // BrP_94.49

tatra snānaṃ ca dānaṃ ca sarvapāpapraṇāśanam
śravaṇaṃ paṭhanaṃ cāpi smaraṇaṃ ca malakṣayam
karoti sarvalokānāṃ bhuktimuktipradāyakam // BrP_94.50

brahmovāca

śukratīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām
sarvapāpapraśamanaṃ sarvavyādhivināśanam // BrP_95.1

aṅgirāś ca bhṛguś caiva ṛṣī paramadhārmikau
tayoḥ putrau mahāprājñau rūpabuddhivilāsinau // BrP_95.2

jīvaḥ kavir iti khyātau mātāpitror vaśe ratau
upanītau sutau dṛṣṭvā pitarāv ūcatur mithaḥ // BrP_95.3

ṛṣī ūcatuḥ

āvayor eka evāstu śāstā nityaṃ ca putrayoḥ
tasmād ekaḥ śāsitā syāt tiṣṭhatv eko yathāsukham // BrP_95.4

brahmovāca

etac chrutvā tataḥ śīghram aṅgirāḥ prāha bhārgavam
adhyāpayiṣye sadṛśaṃ sukhaṃ tiṣṭhatu bhārgavaḥ // BrP_95.5

etac chrutvā cāṅgiraso vākyaṃ bhṛgukulodvahaḥ
tatheti matvāṅgirase śukraṃ tasmai nyavedayat // BrP_95.6

ubhāv api sutau nityam adhyāpayati vai pṛthak
vaiṣamyabuddhyā tau bālau cirāc chukro 'bravīd idam // BrP_95.7

śukra uvāca

vaiṣamyeṇa guro māṃ tvam adhyāpayasi nityaśaḥ
gurūṇāṃ nedam ucitaṃ vaiṣamyaṃ putraśiṣyayoḥ // BrP_95.8

vaiṣamyeṇa ca vartante mūḍhāḥ śiṣyeṣu deśikāḥ
naiṣā viṣamabuddhīnāṃ saṃkhyā pāpasya vidyate // BrP_95.9

ācārya samyag jñāto 'si namasye 'haṃ punaḥ punaḥ
gaccheyaṃ gurum anyaṃ vai mām anujñātum arhasi // BrP_95.10

gaccheyaṃ pitaraṃ brahman yady asau viṣamo bhavet
tato vānyatra gacchāmi svāmin pṛṣṭo 'si gamyate // BrP_95.11

brahmovāca

guruṃ bṛhaspatiṃ dṛṣṭvā anujñātas tv agāt tataḥ
avāptavidyaḥ pitaraṃ gaccheyaṃ cety acintayat // BrP_95.12

tasmāt kam anupṛccheyam utkṛṣṭaḥ ko gurur bhavet
iti smaran mahāprājñam apṛcchad vṛddhagautamam // BrP_95.13

śukra uvāca

ko guruḥ syān muniśreṣṭha mama brūhi gurur bhavet
trayāṇām api lokānāṃ yo gurus taṃ vrajāmy aham // BrP_95.14

brahmovāca

sa prāha jagatām īśaṃ śaṃbhuṃ devaṃ jagadgurum
kvārādhayāmi giriśam ity uktaḥ prāha gautamaḥ // BrP_95.15

gautama uvāca

gautamyāṃ tu śucir bhūtvā stotrais toṣaya śaṃkaram
tatas tuṣṭo jagannāthaḥ sa te vidyāṃ pradāsyati // BrP_95.16

brahmovāca

gautamasya tu tadvākyāt prāgād gaṅgāṃ sa bhārgavaḥ
snātvā bhūtvā śuciḥ samyak stutiṃ cakre sa bālakaḥ // BrP_95.17

śukra uvāca

bālo 'haṃ bālabuddhiś ca bālacandradhara prabho
nāhaṃ jānāmi te kiṃcit stutiṃ kartuṃ namo 'stu te // BrP_95.18

parityaktasya guruṇā na mamāsti suhṛt sakhā
tvaṃ prabhuḥ sarvabhāvena jagannātha namo 'stu te // BrP_95.19

gurur gurumatāṃ deva mahatāṃ ca mahān asi
aham alpataro bālo jaganmaya namo 'stu te // BrP_95.20

vidyārthaṃ hi sureśāna nāhaṃ vedmi bhavadgatim
māṃ tvaṃ ca kṛpayā paśya lokasākṣin namo 'stu te // BrP_95.21

brahmovāca

evaṃ tu stuvatas tasya prasanno 'bhūt sureśvaraḥ // BrP_95.22

śiva uvāca

kāmaṃ varaya bhadraṃ te yac cāpi suradurlabham // BrP_95.23

brahmovāca

kavir apy āha deveśaṃ kṛtāñjalir udāradhīḥ // BrP_95.24

śukra uvāca

brahmādibhiś ca ṛṣibhir yā vidyā naiva gocarā
tāṃ vidyāṃ nātha yāciṣye tvaṃ gurur mama daivatam // BrP_95.25

brahmovāca

mṛtasaṃjīvinīṃ vidyām ajñātāṃ tridaśair api
tāṃ dattavān suraśreṣṭhas tasmai śukrāya yācate // BrP_95.26

itarā laukikī vidyā vaidikī cānyagocarā
kiṃ punaḥ śaṃkare tuṣṭe vicāryam avaśiṣyate // BrP_95.27

sa tu labdhvā mahāvidyāṃ prāyāt svapitaraṃ gurum
daityānāṃ ca guruś cāsīd vidyayā pūjitaḥ kaviḥ // BrP_95.28

tataḥ kadācit tāṃ vidyāṃ kasmiṃścit kāraṇāntare
kaco bṛhaspatisuto vidyāṃ prāptaḥ kaves tu tām // BrP_95.29

kacād bṛhaspatiś cāpi tato devāḥ pṛthak pṛthak
avāpur mahatīṃ vidyāṃ yām āhur mṛtajīvinīm // BrP_95.30

yatra sā kavinā prāptā vidyāpūjya maheśvaram
gautamyā uttare pāre śukratīrthaṃ tad ucyate // BrP_95.31

mṛtasaṃjīvinītīrtham āyurārogyavardhanam
snānaṃ dānaṃ ca yat kiṃcit sarvam akṣayapuṇyadam // BrP_95.32

brahmovāca

indratīrtham iti khyātaṃ brahmahatyāvināśanam
smaraṇād api pāpaughakleśasaṃghavināśanam // BrP_96.1

purā vṛtravadhe vṛtte brahmahatyā tu nārada
śacīpatiṃ cānugatā tāṃ dṛṣṭvā bhītavad dhariḥ // BrP_96.2

indras tato vṛtrahantā itaś cetaś ca dhāvati
yatra yatra tv asau yāti hatyā sāpīndragāminī // BrP_96.3

sa mahat sara āviśya padmanālam upāgamat
tatrāsau tantuvad bhūtvā vāsaṃ cakre śacīpatiḥ // BrP_96.4

sarastīre 'pi hatyāsīd divyaṃ varṣasahasrakam
etasminn antare devā nirindrā hy abhavan mune // BrP_96.5

mantrayām āsur avyagrāḥ katham indro bhaved iti
tatrāham avadaṃ devān hatyāsthānaṃ prakalpya ca // BrP_96.6

indrasya pāvanārthāya gautamyām abhiṣicyatām
yatrābhiṣiktaḥ pūtātmā punar indro bhaviṣyati // BrP_96.7

tathā te niścayaṃ kṛtvā gautamīṃ śīghram āgaman
tatra snātaṃ surapatiṃ devāś ca ṛṣayas tathā // BrP_96.8

abhiṣektukāmās te sarve śacīkāntaṃ ca tasthire
abhiṣicyamānam indraṃ taṃ prakopād gautamo 'bravīt // BrP_96.9

gautama uvāca

abhiṣekṣyanti pāpiṣṭhaṃ mahendraṃ gurutalpagam
tān sarvān bhasmasāt kuryāṃ śīghraṃ yāntv asurārayaḥ // BrP_96.10

brahmovāca

tad ṛṣer vacanaṃ śrutvā parihṛtya ca gautamīm
narmadām agaman sarva indram ādāya satvarāḥ // BrP_96.11

uttare narmadātīre abhiṣekāya tasthire
abhiṣekṣyamāṇam indraṃ taṃ māṇḍavyo bhagavān ṛṣiḥ // BrP_96.12

abravīd bhasmasāt kuryāṃ yadi syād abhiṣecanam
pūjayām āsur amarā māṇḍavyaṃ yuktibhiḥ stavaiḥ // BrP_96.13

devā ūcuḥ

ayam indraḥ sahasrākṣo yasmin deśe 'bhiṣicyate
tatrātidāruṇaṃ vighnaṃ mune samupajāyate // BrP_96.14

tacchāntiṃ kuru kalyāṇa prasīda varado bhava
malaniryātanaṃ yasmin kurmas tasmin varān bahūn // BrP_96.15

deśe dāsyāmahe sarve tad anujñātum arhasi
yasmin deśe surendrasya abhiṣeko bhaviṣyati // BrP_96.16

sa sarvakāmadaḥ puṃsāṃ dhānyavṛkṣaphalair yutaḥ
nānāvṛṣṭir na durbhikṣaṃ bhaved atra kadācana // BrP_96.17

brahmovāca

mene tato muniśreṣṭho māṇḍavyo lokapūjitaḥ
abhiṣekaḥ kṛtas tatra malaniryātanaṃ tathā // BrP_96.18

devais tadokto munibhiḥ sa deśo mālavas tataḥ
abhiṣikte surapatau jāte ca vimale tadā // BrP_96.19

ānīya gautamīṃ gaṅgāṃ taṃ puṇyāyābhiṣecire
surāś ca ṛṣayaś caiva ahaṃ viṣṇus tathaiva ca // BrP_96.20

vasiṣṭho gautamaś cāpi agastyo 'triś ca kaśyapaḥ
ete cānye ca ṛṣayo devā yakṣāḥ sapannagāḥ // BrP_96.21

snānaṃ tatpuṇyatoyena akurvann abhiṣecanam
mayā punaḥ śacībhartā kamaṇḍalubhavena ca // BrP_96.22

vāriṇāpy abhiṣiktaś ca tatra puṇyābhavan nadī
siktā ceti ca tatrāsīt te gaṅgāyāṃ ca saṃgate // BrP_96.23

saṃgamau tatra vikhyātau sarvadā munisevitau
tataḥ prabhṛti tat tīrthaṃ puṇyāsaṃgamam ucyate // BrP_96.24

siktāyāḥ saṃgame puṇyam aindraṃ tad abhidhīyate
tatra sapta sahasrāṇi tīrthāny āsañ śubhāni ca // BrP_96.25

teṣu snānaṃ ca dānaṃ ca viśeṣeṇa tu saṃgame
sarvaṃ tad akṣayaṃ vidyān nātra kāryā vicāraṇā // BrP_96.26

yad etat puṇyam ākhyānaṃ yaḥ paṭhec ca śṛṇoti vā
sarvapāpaiḥ sa mucyeta manovākkāyakarmajaiḥ // BrP_96.27

brahmovāca

paulastyaṃ tīrtham ākhyātaṃ sarvasiddhipradaṃ nṛṇām
prabhāvaṃ tasya vakṣyāmi bhraṣṭarājyapradāyakam // BrP_97.1

uttarāśāpatiḥ pūrvam ṛddhisiddhisamanvitaḥ
purā laṅkāpatiś cāsīj jyeṣṭho viśravasaḥ sutaḥ // BrP_97.2

tasyaite bhrātaraś cāsan balavanto 'mitaprabhāḥ
sāpatnā rāvaṇaś caiva kumbhakarṇo vibhīṣaṇaḥ // BrP_97.3

te 'pi viśravasaḥ putrā rākṣasyāṃ rākṣasās tu te
maddattena vimānena dhanado bhrātṛbhiḥ saha // BrP_97.4

mamāntikaṃ bhaktiyukto nityam eti tu yāti ca
rāvaṇasya tu yā mātā kupitā sābravīt sutān // BrP_97.5

rāvaṇamātovāca

mariṣye na ca jīviṣye putrā vairūpyakāraṇāt
devāś ca dānavāś cāsan sāpatnā bhrātaro mithaḥ // BrP_97.6

anyonyavadham īpsante jayaiśvaryavaśānugāḥ
tadbhavanto na puruṣā na śaktā na jayaiṣiṇaḥ
sāpatnyaṃ yo 'numanyate tasya jīvo nirarthakaḥ // BrP_97.7

brahmovāca

tan mātṛvacanaṃ śrutvā bhrātaras te trayo mune
jagmus te tapase 'raṇyaṃ kṛtavantas tapo mahat // BrP_97.8

matto varān avāpuś ca traya ete ca rākṣasāḥ
mātulena marīcena tathā mātāmahena tu // BrP_97.9

tanmātṛvacanāc cāpi tato laṅkām ayācata
rakṣobhāvān mātṛdoṣād bhrātror vairam abhūn mahat // BrP_97.10

tatas tad abhavad yuddhaṃ devadānavayor iva
yuddhe jitvāgrajaṃ śāntaṃ dhanadaṃ bhrātaraṃ tathā // BrP_97.11

puṣpakaṃ ca purīṃ laṅkāṃ sarvaṃ caiva vyapāharat
rāvaṇo ghoṣayām āsa trailokye sacarācare // BrP_97.12

yo dadyād āśrayaṃ bhrātuḥ sa ca vadhyo bhaven mama
bhrātrā nirasto vaiśravaṇo naiva prāpāśrayaṃ kvacit
pitāmahaṃ pulastyaṃ taṃ gatvā natvābravīd vacaḥ // BrP_97.13

dhanada uvāca

bhrātrā nirasto duṣṭena kiṃ karomi vadasva me
āśrayaḥ śaraṇaṃ yat syād daivaṃ vā tīrtham eva ca // BrP_97.14

brahmovāca

tat pautravacanaṃ śrutvā pulastyo vākyam abravīt // BrP_97.15

pulastya uvāca

gautamīṃ gaccha putra tvaṃ stuhi devaṃ maheśvaram
tatra nāsya praveśaḥ syād gaṅgāyā jalamadhyataḥ // BrP_97.16

siddhiṃ prāpsyasi kalyāṇīṃ tathā kuru mayā saha // BrP_97.17

brahmovāca

tathety uktvā jagāmāsau sabhāryo dhanadas tathā
pitrā mātrā ca vṛddhena pulastyena dhaneśvaraḥ // BrP_97.18

gatvā tu gautamīṃ gaṅgāṃ śuciḥ snātvā yatavrataḥ
tuṣṭāva devadeveśaṃ bhuktimuktipradaṃ śivam // BrP_97.19

dhanada uvāca

svāmī tvam evāsya carācarasya
viśvasya śaṃbho na paro 'sti kaścit
tvām apy avajñāya yadīha mohāt
pragalbhate kopi sa śocya eva BrP_97.20

tvam aṣṭamūrtyā sakalaṃ bibharṣi
tvadājñayā vartata eva sarvam
tathāpi vedeti budho bhavantaṃ
na jātv avidvān mahimā purātanam BrP_97.21

malaprasūtaṃ yad avocad ambā
hāsyāt suto 'yaṃ tava deva śūraḥ
tvatprekṣitād yaḥ sa ca vighnarājo
jajñe tv aho ceṣṭitam īśadṛṣṭeḥ BrP_97.22

aśruplutāṅgī girijā samīkṣya
viyuktadāṃpatyam itīśam ūce
manobhavo 'bhūn madano ratiś ca
saubhāgyapūrvatvam avāpa somāt BrP_97.23

brahmovāca

ityādi stuvatas tasya purato 'bhūt trilocanaḥ
vareṇa cchandayām āsa harṣān novāca kiṃcana // BrP_97.24

tūṣṇīṃbhūte tu dhanade pulastye ca maheśvare
punaḥ punar varasveti śive vādini harṣite // BrP_97.25

etasminn antare tatra vāg uvācāśarīriṇī
prāptavyaṃ dhanapālatvaṃ vadantīdaṃ maheśvaram // BrP_97.26

pulastyasya tu yac cittaṃ pitur vaiśravaṇasya tu
viditveva tadā vāṇī śubham artham udīrayat // BrP_97.27

bhūtavad bhavitavyaṃ syād dāsyamānaṃ tu dattavat
prāptavyaṃ prāptavat tatra daivī vāg abhavac chubhā // BrP_97.28

prabhūtaśatruḥ paribhūtaduḥkhaḥ
saṃpūjya someśvaram āpa liṅgam
digīśvaratvaṃ draviṇaprabhutvam
apāradātṛtvakalatraputrān BrP_97.29

tāṃ vācaṃ dhanadaḥ śrutvā devadevaṃ triśūlinam
evaṃ bhavatu nāmeti dhanado vākyam abravīt // BrP_97.30

tathaivāstv iti deveśo daivīṃ vācam amanyata
pulastyaṃ ca varaiḥ puṇyais tathā viśravasaṃ munim // BrP_97.31

dhanapālaṃ ca deveśo hy abhinandya yayau śivaḥ
tataḥ prabhṛti tat tīrthaṃ paulastyaṃ dhanadaṃ viduḥ // BrP_97.32

tathā vaiśravasaṃ puṇyaṃ sarvakāmapradaṃ śubham
teṣu snānādi yat kiṃcit tat sarvaṃ bahupuṇyadam // BrP_97.33

brahmovāca

agnitīrtham iti khyātaṃ sarvakratuphalapradam
sarvavighnopaśamanaṃ tattīrthasya phalaṃ śṛṇu // BrP_98.1

jātavedā iti khyāto agner bhrātā sa havyavāṭ
havyaṃ vahantaṃ devānāṃ gautamyās tīra eva tu // BrP_98.2

ṛṣīṇāṃ sattrasadane agner bhrātaram uttamam
bhrātuḥ priyaṃ tathā dakṣaṃ madhur ditisuto balī // BrP_98.3

jaghāna ṛṣimukhyeṣu paśyatsu ca sureṣv api
havyaṃ devā naiva cāpur mṛte vai jātavedasi // BrP_98.4

mṛte bhrātari sa tv agniḥ priye vai jātavedasi
kopena mahatāviṣṭo gāṅgam ambhaḥ samāviśat // BrP_98.5

gaṅgāmbhasi samāviṣṭe hy agnau devāś ca mānuṣāḥ
jīvam utsarjayām āsur agnijīvā yato matāḥ // BrP_98.6

yatrāgnir jalam āviṣṭas taṃ deśaṃ sarva eva te
ājagmur vibudhāḥ sarva ṛṣayaḥ pitaras tathā // BrP_98.7

vināgninā na jīvāmaḥ stuvanto 'gniṃ viśeṣataḥ
agniṃ jalagataṃ dṛṣṭvā priyaṃ cocur divaukasaḥ // BrP_98.8

devā ūcuḥ

devāñ jīvaya havyena kavyena ca pitṝṃs tathā
mānuṣān annapākena bījānāṃ kledanena ca // BrP_98.9

brahmovāca

agnir apy āha tān devāñ śakto yo me gato 'nujaḥ
kriyamāṇe bhavatkārye yā gatir jātavedasaḥ // BrP_98.10

sā vāpi syān mama surā notsahe kāryasādhane
kāryaṃ tu sarvatas tasya bhavatāṃ jātavedasaḥ // BrP_98.11

imāṃ sthitim anuprāpto na jāne me kathaṃ bhavet
iha cāmutra ca vyāptau śaktir apy atra no bhavet // BrP_98.12

athāpi kriyamāṇe vai kārye saiva gatir mama
devās tam ūcur bhāvena sarveṇa ṛṣayas tathā // BrP_98.13

āyuḥ karmaṇi ca prītir vyāptau śaktiś ca dīyate
prayājān anuyājāṃś ca dāsyāmo havyavāhana // BrP_98.14

devānāṃ tvaṃ mukhaṃ śreṣṭham āhutyaḥ prathamās tava
tvayā dattaṃ tu yad dravyaṃ bhokṣyāmaḥ surasattama // BrP_98.15

brahmovāca

tatas tuṣṭo 'bhavad vahnir devavākyād yathākramam
iha cāmutra ca vyāptau havye vā laukike tathā // BrP_98.16

sarvatra vahnir abhayaḥ samartho 'bhūt surājñayā
jātavedā bṛhadbhānuḥ saptārcir nīlalohitaḥ // BrP_98.17

jalagarbhaḥ śamīgarbho yajñagarbhaḥ sa ucyate
jalād ākṛṣya vibudhā abhiṣicya vibhāvasum // BrP_98.18

ubhayatra pade vāsaḥ sarvago 'gnis tato 'bhavat
yathāgataṃ surā jagmur vahnitīrthaṃ tad ucyate // BrP_98.19

tatra sapta śatāny āsaṃs tīrthāni guṇavanti ca
teṣu snānaṃ ca dānaṃ ca yaḥ karoti jitātmavān // BrP_98.20

aśvamedhaphalaṃ sāgraṃ prāpnoty avikalaṃ śubham
devatīrthaṃ ca tatraiva āgneyaṃ jātavedasam // BrP_98.21

agnipratiṣṭhitaṃ liṅgaṃ tatrāste 'nekavarṇavat
taddevadarśanād eva sarvakratuphalaṃ labhet // BrP_98.22

brahmovāca

ṛṇapramocanaṃ nāma tīrthaṃ vedavido viduḥ
tasya svarūpaṃ vakṣyāmi śṛṇu nārada tanmanāḥ // BrP_99.1

āsīt pṛthuśravā nāma priyaḥ kakṣīvataḥ sutaḥ
na dārasaṃgrahaṃ lebhe vairāgyān nāgnipūjanam // BrP_99.2

kanīyāṃs tu samartho 'pi parivittibhayān mune
nākarod dārakarmādi naivāgnīnām upāsanam // BrP_99.3

tataḥ procuḥ pitṛgaṇāḥ putraṃ kakṣīvataḥ śubham
jyeṣṭhaṃ caiva kaniṣṭhaṃ ca pṛthak pṛthag idaṃ vacaḥ // BrP_99.4

pitara ūcuḥ

ṛṇatrayāpanodāya kriyatāṃ dārasaṃgrahaḥ // BrP_99.5

brahmovāca

nety uvāca tato jyeṣṭhaḥ kim ṛṇaṃ kena yujyate
kanīyāṃs tu pitṝn prāha na yogyo dārasaṃgrahaḥ // BrP_99.6

jyeṣṭhe sati mahāprājñaḥ parivittibhayād iti
tāv ubhau punar apy evam ūcus te vai pitāmahāḥ // BrP_99.7

pitara ūcuḥ

yātām ubhau gautamīṃ tu puṇyāṃ kakṣīvataḥ sutau
kurutāṃ gautamīsnānaṃ sarvābhīṣṭapradāyakam // BrP_99.8

gacchatāṃ gautamīṃ gaṅgāṃ lokatritayapāvanīm
snānaṃ ca tarpaṇaṃ tasyāṃ kurutāṃ śraddhayānvitau // BrP_99.9

dṛṣṭāvanāmitā dhyātā gautamī sarvakāmadā
na deśakālajātyādiniyamo 'trāvagāhane
jyeṣṭho 'nṛṇas tato bhūyāt parivittir na cetaraḥ // BrP_99.10

brahmovāca

tataḥ pṛthuśravā jyeṣṭhaḥ kṛtvā snānaṃ satarpaṇam
trayāṇām api lokānāṃ kākṣīvato 'nṛṇo 'bhavat // BrP_99.11

tataḥ prabhṛti tat tīrtham ṛṇamocanam ucyate
śrautasmārta-ṛṇebhyaś ca itarebhyaś ca nārada
tatra snānena dānena ṛṇī muktaḥ sukhī bhavet // BrP_99.12

brahmovāca

suparṇāsaṃgamaṃ nāma kādravāsaṃgamaṃ tathā
maheśvaro yatra devo gaṅgāpulinam āśritaḥ // BrP_100.1

agnikuṇḍaṃ ca tatraiva raudraṃ vaiṣṇavam eva ca
sauraṃ saumyaṃ tathā brāhmaṃ kaumāraṃ vāruṇaṃ tathā // BrP_100.2

apsarā ca nadī yatra saṃgatā gaṅgayā tathā
tattīrthasmaraṇād eva kṛtakṛtyo bhaven naraḥ // BrP_100.3

sarvapāpapraśamanaṃ śṛṇu yatnena nārada
indreṇa hiṃsitāḥ pūrvaṃ vālakhilyā maharṣayaḥ
dattārdhatapasaḥ sarve procus te kāśyapaṃ munim // BrP_100.4

vālakhilyā ūcuḥ

putram utpādayānena indradarpaharaṃ śubham
tapaso 'rdhaṃ tu dāsyāmas tathety āha munis tu tān // BrP_100.5

suparṇāyāṃ tato garbham ādadhe sa prajāpatiḥ
kadrvāṃ caiva śanair brahman sarpāṇāṃ sarpamātari // BrP_100.6

te garbhiṇyāv ubhe āha gantukāmaḥ prajāpatiḥ
aparādho na ca kvāpi kāryo gamanam eva ca // BrP_100.7

anyatra gamanāc chāpo bhaviṣyati na saṃśayaḥ // BrP_100.8

brahmovāca

ity uktvā sa yayau patnyau gate bhartari te ubhe
tadaiva jagmatuḥ sattram ṛṣīṇāṃ bhāvitātmanām // BrP_100.9

brahmavṛndasamākīrṇaṃ gaṅgātīrasamāśritam
unmatte te ubhe nityaṃ vayaḥsaṃpattigarvite // BrP_100.10

nivāryamāṇe bahuśo munibhis tattvadarśibhiḥ
vikurvatyau tatra sattre samāni ca havīṃṣi ca // BrP_100.11

yoṣitāṃ durvilasitaṃ kaḥ saṃvaritum īśvaraḥ
te dṛṣṭvā cukṣubhur viprā apamārgarate ubhe // BrP_100.12

apamārgasthite yasmād āpage hi bhaviṣyathaḥ
suparṇā caiva kadrūś ca nadyau te saṃbabhūvatuḥ // BrP_100.13

sa kadācid gṛhaṃ prāyāt kaśyapo 'tha prajāpatiḥ
ṛṣibhyas tatra vṛttāntaṃ śāpaṃ tābhyāṃ savistaram // BrP_100.14

śrutvā tu vismayāviṣṭaḥ kiṃ karomīty acintayat
ṛṣibhyaḥ kathayām āsa vālakhilyā iti śrutāḥ // BrP_100.15

ta ūcuḥ kaśyapaṃ vipraṃ gatvā gaṅgāṃ tu gautamīm
tatra stuhi maheśānaṃ punar bhārye bhaviṣyataḥ // BrP_100.16

brahmahatyābhayād eva yatra devo maheśvaraḥ
gaṅgāmadhye sadā hy āste madhyameśvarasaṃjñayā // BrP_100.17

tathety uktvā kaśyapo 'pi snātvā gaṅgāṃ jitavrataḥ
tuṣṭāva stavanaiḥ puṇyair devadevaṃ maheśvaram // BrP_100.18

kaśyapa uvāca

lokatrayaikādhipater na yasya
kutrāpi vastuny abhimānaleśaḥ
sa siddhanātho 'khilaviśvakartā
bhartā śivāyā bhavatu prasannaḥ BrP_100.19

tāpatrayoṣṇadyutitāpitānām
itas tato vai paridhāvatāṃ ca
śarīriṇāṃ sthāvarajaṅgamānāṃ
tvam eva duḥkhavyapanodadakṣaḥ BrP_100.20

sattvādiyogas trividho 'pi yasya
śakrādibhir vaktum aśakya eva
vicitravṛttiṃ paricintya somaṃ
sukhī sadā dānaparo vareṇyaḥ BrP_100.21

brahmovāca

ityādistutibhir devaḥ stuto gaurīpatiḥ śivaḥ
prasanno hy adadāc chaṃbhuḥ kaśyapāya varān bahūn // BrP_100.22

bhāryārthinaṃ tu taṃ prāha syātāṃ bhārye ubhe tu te
nadīsvarūpe patnyau ye gaṅgāṃ prāpya saridvarām // BrP_100.23

tatsaṃgamanamātreṇa tābhyāṃ bhūyāt svakaṃ vapuḥ
te garbhiṇyau punar jāte gaṅgāyāś ca prasādataḥ // BrP_100.24

tataḥ prajāpatiḥ prīto bhārye prāpya mahāmanāḥ
āhvayām āsa tān viprān gautamītīram āśritān // BrP_100.25

sīmantonnayanaṃ cakre tābhyāṃ prītaḥ prajāpatiḥ
brāhmaṇān pūjayām āsa vidhidṛṣṭena karmaṇā // BrP_100.26

bhuktavatsv atha vipreṣu kaśyapasyātha mandire
bhartṛsamīpopaviṣṭā kadrūr viprān nirīkṣya ca // BrP_100.27

tataḥ kadrūr ṛṣīn akṣṇā prāhasat te ca cukṣubhuḥ
yenākṣṇā hasitā pāpe bhajyatāṃ te 'kṣi pāpavat // BrP_100.28

kāṇābhavat tataḥ kadrūḥ sarpamāteti yocyate
tataḥ prasādayām āsa kaśyapo bhagavān ṛṣīn // BrP_100.29

tataḥ prasannās te procur gautamī saritāṃ varā
aparādhasahasrebhyo rakṣiṣyati ca sevanāt // BrP_100.30

bhāryānvitas tathā cakre kaśyapo munisattamaḥ
tataḥ prabhṛti tat tīrtham ubhayoḥ saṃgamaṃ viduḥ
sarvapāpapraśamanaṃ sarvakratuphalapradam // BrP_100.31

brahmovāca

purūravasam ākhyātaṃ tīrthaṃ vedavido viduḥ
smaraṇād eva pāpānāṃ nāśanaṃ kiṃ tu darśanāt // BrP_101.1

purūravā brahmasadaḥ prāpya tatra sarasvatīm
yadṛcchayā devanadīṃ hasantīṃ brahmaṇo 'ntike
tāṃ dṛṣṭvā rūpasaṃpannām urvaśīṃ prāha bhūpatiḥ // BrP_101.2

rājovāca

keyaṃ rūpavatī sādhvī sthiteyaṃ brahmaṇo 'ntike
sarvāsām uttamā yoṣid dīpayantī sabhām imām // BrP_101.3

brahmovāca

urvaśī prāha rājānam iyaṃ devanadī śubhā
sarasvatī brahmasutā nityam eti ca yāti ca
tac chrutvā vismito rājā ānayemāṃ mamāntikam // BrP_101.4

brahmovāca

urvaśī punar apy āha rājānaṃ bhūridakṣiṇam // BrP_101.5

urvaśy uvāca

ānīyate mahārāja tasyāḥ sarvaṃ nivedya ca // BrP_101.6

brahmovāca

tatas tāṃ prāhiṇot tatra rājā prītyā tadorvaśīm
sā gatvā rājavacanaṃ nyavedayad athorvaśī // BrP_101.7

sarasvaty api tan mene urvaśyā yan niveditam
sā tatheti pratijñāya prāyād yatra purūravāḥ // BrP_101.8

sarasvatyās tatas tīre sa reme bahulāḥ samāḥ
sarasvān abhavat putro yasya putro bṛhadrathaḥ // BrP_101.9

tāṃ gacchantīṃ nṛpagṛhaṃ nityam eva sarasvatīm
sarasvantaṃ tato lakṣma jñātvānyeṣu tathā kṛtam // BrP_101.10

tasyai dadāv ahaṃ śāpaṃ bhūyā iti mahānadī
macchāpabhītā vāgīśā prāgād devīṃ ca gautamīm // BrP_101.11

kamaṇḍalubhavāṃ pūtāṃ mātaraṃ lokapāvanīm
tāpatrayopaśamanīm aihikāmuṣmikapradām // BrP_101.12

sā gatvā gautamīṃ devīṃ prāha macchāpam āditaḥ
gaṅgāpi mām uvācedaṃ viśāpāṃ kartum arhasi // BrP_101.13

na yuktaṃ yat sarasvatyāḥ śāpaṃ tvaṃ dattavān asi
strīṇām eṣa svabhāvo vai puṃskāmā yoṣito yataḥ // BrP_101.14

svabhāvacapalā brahman yoṣitaḥ sakalā api
tvaṃ kathaṃ tu na jānīṣe jagatsraṣṭāmbujāsana // BrP_101.15

viḍambayati kaṃ vā na kāmo vāpi svabhāvataḥ
tato viśāpam avadaṃ dṛśyāpi syāt sarasvatī // BrP_101.16

tasmāc chāpān nadī martye dṛśyādṛśyā sarasvatī
yatraiṣā saṃgatā devī gaṅgāyāṃ śāpavihvalā // BrP_101.17

tatra prāyān nṛpavaro dhārmikaḥ sa purūravāḥ
tapas taptvā samārādhya devaṃ siddheśvaraṃ haram // BrP_101.18

sarvān kāmān athāvāpa gaṅgāyāś ca prasādataḥ
tataḥ prabhṛti tat tīrthaṃ purūravasam ucyate // BrP_101.19

sarasvatīsaṃgamaṃ ca brahmatīrthaṃ tad ucyate
siddheśvaro yatra devaḥ sarvakāmapradaṃ tu tat // BrP_101.20

brahmovāca

sāvitrī caiva gāyatrī śraddhā medhā sarasvatī
etāni pañca tīrthāni puṇyāni munayo viduḥ // BrP_102.1

tatra snātvā tu pītvā tu mucyate sarvakalmaṣāt
sāvitrī caiva gāyatrī śraddhā medhā sarasvatī // BrP_102.2

etā mama sutā jyeṣṭhā dharmasaṃsthānahetavaḥ
sarvāsām uttamāṃ kāṃcin nirmame lokasundarīm // BrP_102.3

tāṃ dṛṣṭvā vikṛtā buddhir mamāsīn munisattama
gṛhyamāṇā mayā bālā sā māṃ dṛṣṭvā palāyitā // BrP_102.4

mṛgībhūtā tu sā bālā mṛgo 'ham abhavaṃ tadā
mṛgavyādho 'bhavac chaṃbhur dharmasaṃrakṣaṇāya ca // BrP_102.5

tā madbhītāḥ pañca sutā gaṅgām īyur mahānadīm
tato maheśvaraḥ prāyād dharmasaṃrakṣaṇāya saḥ // BrP_102.6

dhanur gṛhītvā saśaram īśo 'pi mṛgarūpiṇam
mām uvāca vadhiṣye tvāṃ mṛgavyādhas tadā haraḥ // BrP_102.7

tatkarmaṇo nivṛtto 'haṃ prādāṃ kanyāṃ vivasvate
sāvitryādyāḥ pañca sutā nadīrūpeṇa saṃgatāḥ // BrP_102.8

tā āgatāḥ punaś cāpi svargaṃ lokaṃ mamāntikam
yatra tāḥ saṃgatā devyā pañca tīrthāni nārada // BrP_102.9

saṃgatāni ca puṇyāni pañca nadyaḥ sarasvatī
teṣu snānaṃ tathā dānaṃ yat kiṃcit kurute naraḥ // BrP_102.10

sarvakāmapradaṃ tat syān naiṣkarmyān muktidaṃ smṛtam
tatrābhavan mṛgavyādhaṃ tīrthaṃ sarvārthadaṃ nṛṇām
svargamokṣaphalaṃ cānyad brahmatīrthaphalaṃ smṛtam // BrP_102.11

brahmovāca

śamītīrtham iti khyātaṃ sarvapāpopaśāntidam
tasyākhyānaṃ pravakṣyāmi śṛṇu yatnena nārada // BrP_103.1

āsīt priyavrato nāma kṣatriyo jayatāṃ varaḥ
gautamyā dakṣiṇe tīre dīkṣāṃ cakre purodhasā // BrP_103.2

hayamedha upakrānte ṛtvigbhir ṛṣibhir vṛte
tasya rājño mahābāhor vasiṣṭhas tu purohitaḥ // BrP_103.3

tadyajñavāṭam agamad dānavo 'tha hiraṇyakaḥ
taṃ dānavam abhiprekṣya devās tv indrapurogamāḥ // BrP_103.4

bhītāḥ kecid divaṃ jagmur havyavāṭ śamim āviśat
aśvatthaṃ viṣṇur agamad bhānur arkaṃ vaṭaṃ śivaḥ // BrP_103.5

somaḥ palāśam agamad gaṅgāmbho havyavāhanaḥ
aśvinau tu hayaṃ gṛhya vāyaso 'bhūd yamaḥ svayam // BrP_103.6

etasminn antare tatra vasiṣṭho bhagavān ṛṣiḥ
yaṣṭim ādāya daiteyān nyavārayad athājñayā // BrP_103.7

tataḥ pravṛttaḥ punar eva yajño
daityo gataḥ svena balena yuktaḥ
imāni tīrthāni tataḥ śubhāni
daśāśvamedhasya phalāni dadyuḥ BrP_103.8

prathamaṃ tu śamītīrthaṃ dvitīyaṃ vaiṣṇavaṃ viduḥ
ārkaṃ śaivaṃ ca saumyaṃ ca vāsiṣṭhaṃ sarvakāmadam // BrP_103.9

devāś ca ṛṣayaḥ sarve nivṛtte makhavistare
tuṣṭāḥ procur vasiṣṭhaṃ taṃ yajamānaṃ priyavratam // BrP_103.10

tāṃś ca vṛkṣāṃs tāṃ ca gaṅgāṃ mudā yuktāḥ punaḥ punaḥ
hayamedhasya niṣpattyai ete yātā itas tataḥ // BrP_103.11

hayamedhaphalaṃ dadyus tīrthānīty avadan surāḥ
tasmāt snānena dānena teṣu tīrtheṣu nārada
hayamedhaphalaṃ puṇyaṃ prāpnoti na mṛṣā vacaḥ // BrP_103.12

brahmovāca

viśvāmitraṃ hariścandraṃ śunaḥśepaṃ ca rohitam
vāruṇaṃ brāhmam āgneyam aindram aindavam aiśvaram // BrP_104.1

maitraṃ ca vaiṣṇavaṃ caiva yāmyam āśvinam auśanam
eteṣāṃ puṇyatīrthānāṃ nāmadheyaṃ śṛṇuṣva me // BrP_104.2

hariścandra iti tv āsīd ikṣvākuprabhavo nṛpaḥ
tasya gṛhe munī prāptau nāradaḥ parvatas tathā
kṛtvātithyaṃ tayoḥ samyag ghariścandro 'bravīd ṛṣī // BrP_104.3

hariścandra uvāca

putrārthaṃ kliśyate lokaḥ kiṃ putreṇa bhaviṣyati
jñānī vāpy athavājñānī uttamo madhyamo 'thavā
etaṃ me saṃśayaṃ nityaṃ brūtām ṛṣivarāv ubhau // BrP_104.4

brahmovāca

tāv ūcatur hariścandraṃ parvato nāradas tathā // BrP_104.5

nāradaparvatāv ūcatuḥ

ekadhā daśadhā rājañ śatadhā ca sahasradhā
uttaraṃ vidyate samyak tathāpy etad udīryate // BrP_104.6

nāputrasya paro loko vidyate nṛpasattama
jāte putre pitā snānaṃ yaḥ karoti janādhipa // BrP_104.7

daśānām aśvamedhānām abhiṣekaphalaṃ labhet
ātmapratiṣṭhā putrāt syāj jāyate cāmarottamaḥ // BrP_104.8

amṛtenāmarā devāḥ putreṇa brāhmaṇādayaḥ
triṛṇān mocayet putraḥ pitaraṃ ca pitāmahān // BrP_104.9

kiṃ tu mūlaṃ kim u jalaṃ kiṃ tu śmaśrūṇi kiṃ tapaḥ
vinā putreṇa rājendra svargo muktiḥ sutāt smṛtāḥ // BrP_104.10

putra eva paro loko dharmaḥ kāmo 'rtha eva ca
putro muktiḥ paraṃ jyotis tārakaḥ sarvadehinām // BrP_104.11

vinā putreṇa rājendra svargamokṣau sudurlabhau
putra eva paro loke dharmakāmārthasiddhaye // BrP_104.12

vinā putreṇa yad dattaṃ vinā putreṇa yad dhutam
vinā putreṇa yaj janma vyarthaṃ tad avabhāti me // BrP_104.13

tasmāt putrasamaṃ kiṃcit kāmyaṃ nāsti jagattraye
tac chrutvā vismayavāṃs tāv uvāca nṛpaḥ punaḥ // BrP_104.14

hariścandra uvāca

kathaṃ me syāt suto brūtāṃ yatra kvāpi yathātatham
yena kenāpy upāyena kṛtvā kiṃcit tu pauruṣam
mantreṇa yāgadānābhyām utpādyo 'sau suto mayā // BrP_104.15

brahmovāca

tāv ūcatur nṛpaśreṣṭhaṃ hariścandraṃ sutārthinam
dhyātvā kṣaṇaṃ tathā samyag gautamīṃ yāhi mānada // BrP_104.16

tatrāpāṃpatir utkṛṣṭaṃ dadāti manasīpsitam
varuṇaḥ sarvadātā vai munibhiḥ parikīrtitaḥ // BrP_104.17

sa tu prītaḥ śanaiḥ kāle tava putraṃ pradāsyati
etac chrutvā nṛpaśreṣṭho munivākyaṃ tathākarot // BrP_104.18

toṣayām āsa varuṇaṃ gautamītīram āśritaḥ
tataś ca tuṣṭo varuṇo hariścandram uvāca ha // BrP_104.19

varuṇa uvāca

putraṃ dāsyāmi te rājaṃl lokatrayavibhūṣaṇam
yadi yakṣyasi tenaiva tava putro bhaved dhruvam // BrP_104.20

brahmovāca

hariścandro 'pi varuṇaṃ yakṣye tenety avocata
tato gatvā hariścandraś caruṃ kṛtvā tu vāruṇam // BrP_104.21

bhāryāyai nṛpatiḥ prādāt tato jātaḥ suto nṛpāt
jāte putre apām īśaḥ provāca vadatāṃ varaḥ // BrP_104.22

varuṇa uvāca

adyaiva putro yaṣṭavyaḥ smarase vacanaṃ purā // BrP_104.23

brahmovāca

hariścandro 'pi varuṇaṃ provācedaṃ kramāgatam // BrP_104.24

hariścandra uvāca

nirdaśo medhyatāṃ yāti paśur yakṣye tato hy aham // BrP_104.25

brahmovāca

tac chrutvā vacanaṃ rājño varuṇo 'gāt svam ālayam
nirdaśe punar abhyetya yajasvety āha taṃ nṛpam // BrP_104.26

rājāpi varuṇaṃ prāha nirdanto niṣphalaḥ paśuḥ
paśor danteṣu jāteṣu ehi gacchādhunāppate // BrP_104.27

tac chrutvā rājavacanaṃ punaḥ prāyād apāṃpatiḥ
jāteṣu caiva danteṣu saptavarṣeṣu nārada // BrP_104.28

punar apy āha rājānaṃ yajasveti tato 'bravīt
rājāpi varuṇaṃ prāha patsyantīme apāṃpate // BrP_104.29

saṃpatsyanti tathā cānye tato yakṣye vrajādhunā
punaḥ prāyāt sa varuṇaḥ punardanteṣu nārada
yajasveti nṛpaṃ prāha rājā prāha tv apāṃpatim // BrP_104.30

rājovāca

yadā tu kṣatriyo yajñe paśur bhavati vāripa
dhanurvedaṃ yadā vetti tadā syāt paśur uttamaḥ // BrP_104.31

brahmovāca

tac chrutvā rājavacanaṃ varuṇo 'gāt svam ālayam
yadāstreṣu ca śastreṣu samartho 'bhūt sa rohitaḥ // BrP_104.32

sarvavedeṣu śāstreṣu vettābhūt sa tv ariṃdamaḥ
yuvarājyam anuprāpte rohite ṣoḍaśābdike // BrP_104.33

prītimān agamat tatra yatra rājā sarohitaḥ
āgatya varuṇaḥ prāha yajasvādya sutaṃ svakam // BrP_104.34

om ity uktvā nṛpavara ṛtvijaḥ prāha bhūpatiḥ
rohitaṃ ca sutaṃ jyeṣṭhaṃ śṛṇvato varuṇasya ca // BrP_104.35

hariścandra uvāca

ehi putra mahāvīra yakṣye tvāṃ varuṇāya hi // BrP_104.36

brahmovāca

kim etad ity athovāca rohitaḥ pitaraṃ prati
pitāpi tad yathāvṛttam ācacakṣe savistaram
rohitaḥ pitaraṃ prāha śṛṇvato varuṇasya ca // BrP_104.37

rohita uvāca

ahaṃ pūrvaṃ mahārāja ṛtvigbhiḥ sapurohitaḥ
viṣṇave lokanāthāya yakṣye 'haṃ tvaritaṃ śuciḥ
paśunā varuṇenātha tad anujñātum arhasi // BrP_104.38

brahmovāca

rohitasya tu tad vākyaṃ śrutvā vārīśvaras tadā
kopena mahatāviṣṭo jalodaram athākarot // BrP_104.39

hariścandrasya nṛpate rohitaḥ sa vanaṃ yayau
gṛhītvā sa dhanur divyaṃ rathārūḍho gatavyathaḥ // BrP_104.40

yatra cārādhya varuṇaṃ hariścandro janeśvaraḥ
gaṅgāyāṃ prāptavān putraṃ tatrāgāt so 'pi rohitaḥ // BrP_104.41

vyatītāny atha varṣāṇi pañca ṣaṣṭhe pravartati
tatra sthitvā nṛpasutaḥ śuśrāva nṛpate rujam // BrP_104.42

mayā putreṇa jātena pitur vai kleśakāriṇā
kiṃ phalaṃ kiṃ nu kṛtyaṃ syād ity evaṃ paryacintayat // BrP_104.43

tasyās tīre ṛṣīn puṇyān apaśyan nṛpateḥ sutaḥ
gaṅgātīre vartamānam apaśyad ṛṣisattamam // BrP_104.44

ajīgartam iti khyātam ṛṣes tu vayasaḥ sutam
tribhiḥ putrair anuvṛtaṃ bhāryayā kṣīṇavṛttikam
taṃ dṛṣṭvā nṛpateḥ putro namasyedaṃ vaco 'bravīt // BrP_104.45

rohita uvāca

kṣīṇavṛttiḥ kṛśaḥ kasmād durmanā iva lakṣyase // BrP_104.46

brahmovāca

ajīgarto 'pi covāca rohitaṃ nṛpateḥ sutam // BrP_104.47

ajīgarta uvāca

vartanaṃ nāsti dehasya bhoktāro bahavaś ca me
vinānnena mariṣyāmo brūhi kiṃ karavāmahe // BrP_104.48

brahmovāca

tac chrutvā punar apy āha nṛpaputra ṛṣiṃ tadā // BrP_104.49

rohita uvāca

tava kiṃ vartate citte tad brūhi vadatāṃ vara // BrP_104.50

ajīgarta uvāca

hiraṇyaṃ rajataṃ gāvo dhānyaṃ vastrādikaṃ na me
vidyate nṛpaśārdūla vartanaṃ nāsti me tataḥ // BrP_104.51

sutā me santi bhāryā ca ahaṃ vai pañcamas tathā
naiteṣāṃ katamasyāpi kretānnena nṛpottama // BrP_104.52

rohita uvāca

kiṃ krīṇāsi mahābuddhe 'jīgarta satyam eva me
vada nānyac ca vaktavyaṃ viprā vai satyavādinaḥ // BrP_104.53

ajīgarta uvāca

trayāṇām api putrāṇām ekaṃ vā māṃ tathaiva ca
bhāryāṃ vāpi gṛhāṇemāṃ krītvā jīvāmahe vayam // BrP_104.54

rohita uvāca

kiṃ bhāryayā mahābuddhe kiṃ tvayā vṛddharūpiṇā
yuvānaṃ dehi putraṃ me putrāṇāṃ yaṃ tvam icchasi // BrP_104.55

ajīgarta uvāca

jyeṣṭhaputraṃ śunaḥpucchaṃ nāhaṃ krīṇāmi rohita
mātā kanīyasaṃ cāpi na krīṇāti tato 'nayoḥ
madhyamaṃ tu śunaḥśepaṃ krīṇāmi vada taddhanam // BrP_104.56

rohita uvāca

varuṇāya paśuḥ kalpyaḥ puruṣo guṇavattaraḥ
yadi krīṇāsi mūlyaṃ tvaṃ vada satyaṃ mahāmune // BrP_104.57

brahmovāca

tathety uktvā tv ajīgartaḥ putramūlyam akalpayat
gavāṃ sahasraṃ dhānyānāṃ niṣkānāṃ cāpi vāsasām
rājaputra varaṃ dehi dāsyāmi svasutaṃ tava // BrP_104.58

brahmovāca

tathety uktvā rohito 'pi prādāt savasanaṃ dhanam
dattvā jagāma pitaram ṛṣiputreṇa rohitaḥ
pitre nivedayām āsa krayakrītam ṛṣeḥ sutam // BrP_104.59

rohita uvāca

varuṇāya yajasva tvaṃ paśunā tvam arug bhava // BrP_104.60

brahmovāca

tathovāca hariścandraḥ putravākyād anantaram // BrP_104.61

hariścandra uvāca

brāhmaṇāḥ kṣatriyā vaiśyā rājñā pālyā iti śrutiḥ
viśeṣatas tu varṇānāṃ guravo hi dvijottamāḥ // BrP_104.62

viṣṇor api hi ye pūjyā mādṛśāḥ kuta eva hi
avajñayāpi yeṣāṃ syān nṛpāṇāṃ svakulakṣayaḥ // BrP_104.63

tān paśūn kṛtvā kṛpaṇaṃ kathaṃ rakṣitum utsahe
ahaṃ ca brāhmaṇaṃ kuryāṃ paśuṃ naitad dhi yujyate // BrP_104.64

varaṃ hi jātu maraṇaṃ na kathaṃcid dvijaṃ paśum
karomi tasmāt putra tvaṃ brāhmaṇena sukhaṃ vraja // BrP_104.65

brahmovāca

etasminn antare tatra vāg uvācāśarīriṇī // BrP_104.66

ākāśavāg uvāca

gautamīṃ gaccha rājendra ṛtvigbhiḥ sapurohitaḥ
paśunā vipraputreṇa rohitena sutena ca // BrP_104.67

tvayā kāryaḥ kratuś caiva śunaḥśepavadhaṃ vinā
kratuḥ pūrṇo bhavet tatra tasmād yāhi mahāmate // BrP_104.68

brahmovāca

tac chrutvā vacanaṃ śīghraṃ gaṅgām agān nṛpottamaḥ
viśvāmitreṇa ṛṣiṇā vasiṣṭhena purodhasā // BrP_104.69

vāmadevena ṛṣiṇā tathānyair munibhiḥ saha
prāpya gaṅgāṃ gautamīṃ tāṃ naramedhāya dīkṣitaḥ // BrP_104.70

vedimaṇḍapakuṇḍādi yūpapaśvādi cākarot
kṛtvā sarvaṃ yathānyāyaṃ tasmin yajñe pravartite // BrP_104.71

śunaḥśepaṃ paśuṃ yūpe nibadhyātha samantrakam
vāribhiḥ prokṣitaṃ dṛṣṭvā viśvāmitro 'bravīd idam // BrP_104.72

viśvāmitra uvāca

devān ṛṣīn hariścandraṃ rohitaṃ ca viśeṣataḥ
anujānantv imaṃ sarve śunaḥśepaṃ dvijottamam // BrP_104.73

yebhyas tv ayaṃ havir deyo devebhyo 'yaṃ pṛthak pṛthak
anujānantu te sarve śunaḥśepaṃ viśeṣataḥ // BrP_104.74

vasābhir lomabhis tvagbhir māṃsaiḥ sanmantritair makhe
agnau hoṣyaḥ paśuś cāyaṃ śunaḥśepo dvijottamaḥ // BrP_104.75

upāsitāḥ syur viprendrās te sarve tv anumanya mām
gautamīṃ yāntu viprendrāḥ snātvā devān pṛthak pṛthak // BrP_104.76

mantraiḥ stotraiḥ stuvantas te mudaṃ yāntu śive ratāḥ
enaṃ rakṣantu munayo devāś ca haviṣo bhujaḥ // BrP_104.77

brahmovāca

tathety ūcuś ca munayo mene ca nṛpasattamaḥ
tato gatvā śunaḥśepo gaṅgāṃ trailokyapāvanīm // BrP_104.78

snātvā tuṣṭāva tān devān ye tatra haviṣo bhujaḥ
tatas tuṣṭāḥ suragaṇāḥ śunaḥśepaṃ ca te mune
avadanta surāḥ sarve viśvāmitrasya śṛṇvataḥ // BrP_104.79

surā ūcuḥ

kratuḥ pūrṇo bhavatv eṣa śunaḥśepavadhaṃ vinā // BrP_104.80

brahmovāca

viśeṣeṇātha varuṇaś cāvadan nṛpasattamam
tataḥ pūrṇo 'bhavad rājño nṛmedho lokaviśrutaḥ // BrP_104.81

devānāṃ ca prasādena munīnāṃ ca prasādataḥ
tīrthasya tu prasādena rājñaḥ pūrṇo 'bhavat kratuḥ // BrP_104.82

viśvāmitraḥ śunaḥśepaṃ pūjayām āsa saṃsadi
akarod ātmanaḥ putraṃ pūjayitvā surāntike // BrP_104.83

jyeṣṭhaṃ cakāra putrāṇām ātmanaḥ sa tu kauśikaḥ
na menire ye ca putrā viśvāmitrasya dhīmataḥ // BrP_104.84

śunaḥśepasya ca jyaiṣṭhyaṃ tāñ śaśāpa sa kauśikaḥ
jyaiṣṭhyaṃ ye menire putrāḥ pūjayām āsa tān sutān // BrP_104.85

vareṇa muniśārdūlas tad etat kathitaṃ mayā
etat sarvaṃ yatra jātaṃ gautamyā dakṣiṇe taṭe // BrP_104.86

tatra tīrthāni puṇyāni vikhyātāni surādibhiḥ
bahūni teṣāṃ nāmāni mattaḥ śṛṇu mahāmate // BrP_104.87

hariścandraṃ śunaḥśepaṃ viśvāmitraṃ sarohitam
ityādy aṣṭa sahasrāṇi tīrthāny atha caturdaśa // BrP_104.88

teṣu snānaṃ ca dānaṃ ca naramedhaphalapradam
ākhyātaṃ cāsya māhātmyaṃ tīrthasya munisattama // BrP_104.89

yaḥ paṭhet pāṭhayed vāpi śṛṇuyād vāpi bhaktitaḥ
aputraḥ putram āpnoti yac cānyan manasaḥ priyam // BrP_104.90

brahmovāca

somatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam
tatra vṛttaṃ mahāpuṇyaṃ śṛṇu yatnena nārada // BrP_105.1

somo rājāmṛtamayo gandharvāṇāṃ purābhavat
na devānāṃ tadā devā mām abhyetyedam abruvan // BrP_105.2

devā ūcuḥ

gandharvair āhṛtaḥ somo devānāṃ prāṇadaḥ purā
tam adhyāyan suragaṇā ṛṣayas tv atiduḥkhitāḥ
yathā syāt somo hy asmākaṃ tathā nītir vidhīyatām // BrP_105.3

brahmovāca

tatra vāg vibudhān āha gandharvāḥ strīṣu kāmukāḥ
tebhyo dattvātha māṃ devāḥ somam āhartum arhatha // BrP_105.4

vācaṃ pratyūcur amarās tvāṃ dātuṃ na kṣamā vayam
vinā tenāpi na sthātuṃ śakyaṃ naiva tvayā vinā // BrP_105.5

punar vāg abravīd devān punar eṣyāmy ahaṃ tv iha
atra buddhir vidhātavyā kriyatāṃ kratur uttamaḥ // BrP_105.6

gautamyā dakṣiṇe tīre bhaved devāgamo yadi
makhaṃ tu viṣayaṃ kṛtvā āyāntu surasattamāḥ // BrP_105.7

gandharvāḥ strīpriyā nityaṃ paṇadhvaṃ taṃ mayā saha
tathety uktvā suragaṇāḥ sarasvatyā vacaḥsthitāḥ // BrP_105.8

devadūtaiḥ pṛthag devān yakṣān gandharvapannagān
āhvānaṃ cakrire tatra puṇye devagirau tadā // BrP_105.9

tato devagirir nāma parvatasyābhavan mune
tatrāgaman suragaṇā gandharvā yakṣakiṃnarāḥ // BrP_105.10

devāḥ siddhāś ca ṛṣayas tathāṣṭau devayonayaḥ
ṛṣibhir gautamītīre kriyamāṇe mahādhvare // BrP_105.11

tatra devaiḥ parivṛtaḥ sahasrākṣo 'bhyabhāṣata // BrP_105.12

indra uvāca

gandharvān atha saṃpūjya sarasvatyāḥ samīpataḥ
sarasvatyā paṇadhvaṃ no yuṣmākam amṛtātmanā // BrP_105.13

brahmovāca

tac chakravacanāt te vai gandharvāḥ strīṣu kāmukāḥ
somaṃ dattvā surebhyas tu jagṛhus tāṃ sarasvatīm // BrP_105.14

somo 'bhavac cāmarāṇāṃ gandharvāṇāṃ sarasvatī
avasat tatra vāgīśā tathāpi ca surāntike // BrP_105.15

āyāti ca raho nityam upāṃśu kriyatām iti
ata eva hi somasya krayo bhavati nārada // BrP_105.16

upāṃśunā vartitavyaṃ somakrayaṇa eva hi
tato 'bhavad devatānāṃ somaś cāpi sarasvatī // BrP_105.17

gandharvāṇāṃ naiva somo naivāsīc ca sarasvatī
tatrāgaman sarva eva somārthaṃ gautamītaṭam // BrP_105.18

gāvo devāḥ parvatā yakṣarakṣāḥ
siddhāḥ sādhyā munayo guhyakāś
gandharvās te marutaḥ pannagāś
sarvauṣadhyo mātaro lokapālāḥ BrP_105.19

rudrādityā vasavaś cāśvinau ca BrP_105.19e ye 'nye devā yajñabhāgasya yogyāḥ BrP_105.19f

pañcaviṃśatinadyas tu gaṅgāyāṃ saṃgatā mune
pūrṇāhutir yatra dattā pūrṇākhyānaṃ tad ucyate // BrP_105.20

gautamyāṃ saṃgatā yās tu sarvāś cāpi yathoditāḥ
tannāmadheyatīrthāni saṃkṣepāc chṛṇu nārada // BrP_105.21

somatīrthaṃ ca gāndharvaṃ devatīrtham ataḥ param
pūrṇātīrthaṃ tataḥ śālaṃ śrīparṇāsaṃgamaṃ tathā // BrP_105.22

svāgatāsaṃgamaṃ puṇyaṃ kusumāyāś ca saṃgamam
puṣṭisaṃgamam ākhyātaṃ karṇikāsaṃgamaṃ śubham // BrP_105.23

vaiṇavīsaṃgamaś caiva kṛśarāsaṃgamas tathā
vāsavīsaṃgamaś caiva śivaśaryā tathā śikhī // BrP_105.24

kusumbhikā upārathyā śāntijā devajā tadā
ajo vṛddhaḥ suro bhadro gautamyā saha saṃgatāḥ // BrP_105.25

ete cānye ca bahavo nadīnadasahāyagāḥ
pṛthivyāṃ yāni tīrthāni hy agaman devaparvate // BrP_105.26

somārthaṃ vai tathā cānye 'py āgaman makhamaṇḍapam
tāni tīrthāni gaṅgāyāṃ saṃgatāni yathākramam // BrP_105.27

nadīrūpeṇa kāny eva nadarūpeṇa kānicit
sarorūpeṇa kāny atra stavarūpeṇa kānicit // BrP_105.28

tāny eva sarvatīrthāni vikhyātāni pṛthak pṛthak
teṣu snānaṃ japo homaḥ pitṛtarpaṇam eva ca // BrP_105.29

sarvakāmapradaṃ puṃsāṃ bhuktidaṃ muktibhājanam
eteṣāṃ paṭhanaṃ cāpi smaraṇaṃ vā karoti yaḥ
sarvapāpavinirmukto yāti viṣṇupuraṃ janaḥ // BrP_105.30

brahmovāca

pravarāsaṃgamo nāma śreṣṭhā caiva mahānadī
yatra siddheśvaro devaḥ sarvalokopakārakṛt // BrP_106.1

devānāṃ dānavānāṃ ca saṃgamo 'bhūt sudāruṇaḥ
teṣāṃ parasparaṃ vāpi prītiś cābhūn mahāmune // BrP_106.2

te 'py evaṃ mantrayām āsur devā vai dānavā mithaḥ
meruparvatam āsādya parasparahitaiṣiṇaḥ // BrP_106.3

devadaityā ūcuḥ

amṛtenāmaratvaṃ syād utpādyāmṛtam uttamam
pibāmaḥ sarva evaite bhavāmaś cāmarā vayam // BrP_106.4

ekībhūtvā vayaṃ lokān pālayāmaḥ sukhāni ca
prāpsyāmaḥ saṃgaraṃ hitvā saṃgaro duḥkhakāraṇam // BrP_106.5

prītyā caivārjitān arthān bhokṣyāmo gatamatsarāḥ
yataḥ snehena vṛttir yā sāsmākaṃ sukhadā sadā // BrP_106.6

vaiparītyaṃ tu yad vṛttaṃ na smartavyaṃ kadācana
na ca trailokyarājye 'pi kaivalye vā sukhaṃ manāk
tad ūrdhvam api vā yat tu nirvairatvād avāpyate // BrP_106.7

brahmovāca

evaṃ parasparaṃ prītāḥ santo devāś ca dānavāḥ
ekībhūtāś ca suprītā vimathya varuṇālayam // BrP_106.8

manthānaṃ mandaraṃ kṛtvā rajjuṃ kṛtvā tu vāsukim
devāś ca dānavāḥ sarve mamanthur varuṇālayam // BrP_106.9

utpannaṃ ca tataḥ puṇyam amṛtaṃ suravallabham
niṣpanne cāmṛte puṇye te ca procuḥ parasparam // BrP_106.10

yāmaḥ svaṃ svam adhiṣṭhānaṃ kṛtakāryāḥ śramaṃ gatāḥ
sarve samaṃ ca sarvebhyo yathāyogyaṃ vibhajyatām // BrP_106.11

yadā sarvāgamo yatra yasmiṃl lagne śubhāvahe
vibhajyatām idaṃ puṇyam amṛtaṃ surasattamāḥ // BrP_106.12

ity uktvā te yayuḥ sarve daityadānavarākṣasāḥ
gateṣu daityasaṃgheṣu devāḥ sarve 'nvamantrayan // BrP_106.13

devā ūcuḥ

gatās te ripavo 'smākaṃ daivayogād ariṃdamāḥ
ripūṇām amṛtaṃ naiva deyaṃ bhavati sarvathā // BrP_106.14

brahmovāca

bṛhaspatis tathety āha punar āha surān idam // BrP_106.15

bṛhaspatir uvāca

na jānanti yathā pāpā pibadhvaṃ ca tathāmṛtam
ayam evocito mantro yac chatrūṇāṃ parābhavaḥ // BrP_106.16

dveṣyāḥ sarvātmanā dveṣyā iti nītivido viduḥ
na viśvāsyā na cākhyeyā naiva mantryāś ca śatravaḥ // BrP_106.17

tebhyo na deyam amṛtaṃ bhaveyur amarās tataḥ
amareṣu ca jāteṣu teṣu daityeṣu śatruṣu
tāñ jetuṃ naiva śakṣyāmo na deyam amṛtaṃ tataḥ // BrP_106.18

brahmovāca

iti saṃmantrya te devā vācaspatim athābruvan // BrP_106.19

devā ūcuḥ

kva yāmaḥ kutra mantraḥ syāt kva pibāmaḥ kva saṃsthitiḥ
kurmas tad eva prathamaṃ vada vācaspate tathā // BrP_106.20

bṛhaspatir uvāca

yāntu brahmāṇam amarāḥ pṛcchantv atra gatiṃ parām
sa tu jñātā ca vaktā ca dātā caiva pitāmahaḥ // BrP_106.21

brahmovāca

bṛhaspater vacaḥ śrutvā madantikam athāgaman
namasya māṃ surāḥ sarve yad vṛttaṃ tan nyavedayan // BrP_106.22

tad devavacanāt putra taiḥ surair agamaṃ harim
viṣṇave kathitaṃ sarvaṃ śaṃbhave viṣahāriṇe // BrP_106.23

ahaṃ viṣṇuś ca śaṃbhuś ca devagandharvakiṃnaraiḥ
merukandaram āgatya na jānanti yathāsurāḥ // BrP_106.24

rakṣakaṃ ca hariṃ kṛtvā somapānāya tasthire
ādityas tatra vijñātā somabhojyān athetarān // BrP_106.25

somo dātāmṛtaṃ bhāgaṃ cakradhṛg rakṣakas tathā
naiva jānanti tad daityā danujā rākṣasās tathā // BrP_106.26

vinā rāhuṃ mahāprājñaṃ saiṃhikeyaṃ ca somapam
kāmarūpadharo rāhur marutāṃ madhyam āviśat // BrP_106.27

marudrūpaṃ samāsthāya pānapātradharas tathā
jñātvā divākaro daityaṃ taṃ somāya nyavedayat // BrP_106.28

tadā tad amṛtaṃ tasmai daityāyādaityarūpiṇe
dattvā somaṃ tadā somo viṣṇave tan nyavedayat // BrP_106.29

viṣṇuḥ pītāmṛtaṃ daityaṃ cakreṇodyamya tacchiraḥ
ciccheda tarasā vatsa tacchiras tv amaraṃ tv abhūt // BrP_106.30

śiromātravihīnaṃ yad dehaṃ tad apatad bhuvi
dehaṃ tad amṛtaspṛṣṭaṃ patitaṃ dakṣiṇe taṭe // BrP_106.31

gautamyā muniśārdūla kampayad vasudhātalam
dehaṃ cāpy amaraṃ putra tad adbhutam ivābhavat // BrP_106.32

dehaṃ ca śiraso 'pekṣi śiro deham apekṣate
ubhayaṃ cāmaraṃ jātaṃ daityaś cāyaṃ mahābalaḥ // BrP_106.33

śiraḥ kāye samāviṣṭaṃ sarvān bhakṣayate surān
tasmād deham idaṃ pūrvaṃ nāśayāmo mahīgatam
tatas te śaṃkaraṃ prāhur devāḥ sarve sasaṃbhramāḥ // BrP_106.34

devā ūcuḥ

mahīgataṃ daityadehaṃ nāśayasva surottama
tvaṃ deva karuṇāsindhuḥ śaraṇāgatarakṣakaḥ // BrP_106.35

śirasā naiva yujyeta daityadehaṃ tathā kuru // BrP_106.36

brahmovāca

preṣayām āsa ceśo 'pi śreṣṭhāṃ śaktiṃ tadātmanaḥ
mātṛbhiḥ sahitāṃ devīṃ mātaraṃ lokapālinīm // BrP_106.37

īśāyudhadharā devī īśaśaktisamanvitā
mahīgataṃ yatra dehaṃ tatrāgād bhakṣyakāṅkṣiṇī // BrP_106.38

śiromātraṃ surāḥ sarve merau tatraiva sāntvayan
deho devyā punas tatra yuyudhe bahavaḥ samāḥ // BrP_106.39

rāhus tatra surān āha bhittvā dehaṃ purā mama
atrāste rasam utkṛṣṭaṃ tad ākṛṣya śarīrataḥ // BrP_106.40

pṛthakbhūte rase dehaṃ pravare 'mṛtam uttamam
bhasmībhūyāt kṣaṇenaiva tasmāt kurvantu tat purā // BrP_106.41

brahmovāca

etad rāhuvacaḥ śrutvā prītāḥ sarve 'surārayaḥ
abhyaṣiñcan grahāṇāṃ tvaṃ graho bhūyā mudānvitaḥ // BrP_106.42

taddevavacanāc chaktir īśvarī yā nigadyate
dehaṃ bhittvā daityapateḥ suraśaktisamanvitā // BrP_106.43

ākṛṣya śīghram utkṛṣṭaṃ pravaraṃ cāmṛtaṃ bahiḥ
sthāpayitvā tu tad dehaṃ bhakṣayām āsa cāmbikā // BrP_106.44

kālarātrir bhadrakālī procyate yā mahābalā
sthāpitaṃ rasam utkṛṣṭaṃ rasānāṃ pravaraṃ rasam // BrP_106.45

vyasravat sthāpitaṃ tat tu pravarā sābhavan nadī
ākṛṣṭam amṛtaṃ caiva sthāpitaṃ sāpy abhakṣayat // BrP_106.46

tataḥ śreṣṭhā nadī jātā pravarā cāmṛtā śubhā
rāhudehasamudbhūtā rudraśaktisamanvitā // BrP_106.47

nadīnāṃ pravarā ramyā cāmṛtā preritā tahā
tatra pañca sahasrāṇi tīrthāni guṇavanti ca // BrP_106.48

tatra śaṃbhuḥ svayaṃ tasthau sarvadā surapūjitaḥ
tasyai tuṣṭāḥ surāḥ sarve devyai nadyai pṛthak pṛthak // BrP_106.49

varān dadur mudā yuktā yathā pūjām avāpsyati
śaṃbhuḥ surapatir loke tathā pūjām avāpsyasi // BrP_106.50

nivāsaṃ kuru devi tvaṃ lokānāṃ hitakāmyayā
sadā tiṣṭha raseśāni sarveṣāṃ sarvasiddhidā // BrP_106.51

stavanāt kīrtanād dhyānāt sarvakāmapradāyinī
tvāṃ namasyanti ye bhaktyā kiṃcid āpekṣya sarvadā // BrP_106.52

teṣāṃ sarvāṇi kāryāṇi bhaveyur devatājñayā
śivaśaktyor yatas tasmin nivāso 'bhūt sanātanaḥ // BrP_106.53

ato vadanti munayo nivāsapuram ity adaḥ
pravarāyāḥ purā devāḥ suprītās te varān daduḥ // BrP_106.54

gaṅgāyāḥ saṃgamo yas te vikhyātaḥ suravallabhaḥ
tatrāplutānāṃ sarveṣāṃ bhuktir vā muktir eva ca // BrP_106.55

yad vāpi manasaḥ kāmyaṃ devānām api durlabham
syāt teṣāṃ sarvam eveha evaṃ dattvā surā yayuḥ // BrP_106.56

tataḥ prabhṛti tat tīrthaṃ pravarāsaṃgamaṃ viduḥ
preritā devadevena śaktir yā preritā tu sā // BrP_106.57

amṛtā saiva vikhyātā pravaraivaṃ mahānadī // BrP_106.58

brahmovāca

vṛddhāsaṃgamam ākhyātaṃ yatra vṛddheśvaraḥ śivaḥ
tasyākhyānaṃ pravakṣyāmi śṛṇu pāpapraṇāśanam // BrP_107.1

gautamo vṛddha ity ukto munir āsīn mahātapāḥ
yadā purābhavad bālo gautamasya suto dvijaḥ // BrP_107.2

anāsaḥ sa purotpannas tasmād vikṛtarūpadhṛk
sa vairāgyāj jagāmātha deśaṃ tīrtham itas tataḥ // BrP_107.3

upādhyāyena naivāsīl lajjitasya samāgamaḥ
śiṣyair anyaiḥ sahādhyāyo lajjitasya ca nābhavat // BrP_107.4

upanītaḥ kathaṃcic ca pitrā vai gautamena saḥ
etāvatā gautamo 'pi vyagamac carituṃ bahiḥ // BrP_107.5

evaṃ bahutithe kāle brahmamātrā dhṛte dvije
naiva cādhyayanaṃ tasya saṃjātaṃ gautamasya hi // BrP_107.6

naiva śāstrasya cābhyāso gautamasyābhavat tadā
agnikāryaṃ tataś cakre nityam eva yatavrataḥ // BrP_107.7

gāyatryabhyāsamātreṇa brāhmaṇo nāmadhārakaḥ
agnyupāsanamātraṃ ca gāyatryabhyasanaṃ tathā // BrP_107.8

etāvatā brāhmaṇatvaṃ gautamasyābhavan mune
upāsato 'gniṃ vidhivad gāyatrīṃ ca mahātmanaḥ // BrP_107.9

tasyāyur vavṛdhe putra gautamasya cirāyuṣaḥ
na dārasaṃgrahaṃ lebhe naiva dātāsti kanyakām // BrP_107.10

tathā caraṃs tīrthadeśe vaneṣu vividheṣu ca
āśrameṣu ca puṇyeṣu aṭann āste sa gautamaḥ // BrP_107.11

evaṃ bhramañ śītagirim āśrityāste sa gautamaḥ
tatrāpaśyad guhāṃ ramyāṃ vallīviṭapamālinīm // BrP_107.12

tatropaviśya viprendro vastuṃ samakaron matim
cintayaṃs tu praviṣṭo 'sāv apaśyat striyam uttamām // BrP_107.13

śithilāṅgīm atha kṛśāṃ vṛddhāṃ ca tapasi sthitām
brahmacaryeṇa vartantīṃ virāgāṃ rahasi sthitām // BrP_107.14

sa tāṃ dṛṣṭvā muniśreṣṭho namaskārāya tasthivān
namasyantaṃ muniśreṣṭhaṃ taṃ gautamam avārayat // BrP_107.15

vṛddhovāca

gurus tvaṃ bhavitā mahyaṃ na māṃ vanditum arhasi
āyur vidyā dhanaṃ kīrtir dharmaḥ svargādikaṃ ca yat
tasya naśyati vai sarvaṃ yaṃ namasyati vai guruḥ // BrP_107.16

brahmovāca

kṛtāñjalipuṭas tāṃ vai gautamaḥ prāha vismitaḥ // BrP_107.17

gautama uvāca

tapasvinī tvaṃ vṛddhā ca guṇajyeṣṭhā ca bhāminī
alpavidyas tv alpavayā ahaṃ tava guruḥ katham // BrP_107.18

vṛddhovāca

ārṣṭiṣeṇapriyaputra ṛtadhvaja iti śrutaḥ
guṇavān matimāñ śūraḥ kṣatradharmaparāyaṇaḥ // BrP_107.19

sa kadācid vanaṃ prāyān mṛgayākṛṣṭacetanaḥ
viśrāmam akarod asyāṃ guhāyāṃ sa ṛtadhvajaḥ // BrP_107.20

yuvā sa matimān dakṣo balena mahatā vṛtaḥ
taṃ viśrāntaṃ nṛpavaram apsarā dadṛśe tataḥ // BrP_107.21

gandharvarājasya sutā suśyāmā iti viśrutā
tāṃ dṛṣṭvā cakame rājā rājānaṃ cakame ca sā // BrP_107.22

iti krīḍā samabhavat tayā rājño mahāmate
nivṛttakāmo rājendras tām āpṛcchyāgamad gṛham // BrP_107.23

utpannāhaṃ tatas tasyāṃ suśyāmāyāṃ mahāmate
gacchantī māṃ tadā mātā idam āha tapodhana // BrP_107.24

suśyāmovāca

yas tv asyāṃ praviśed bhadre sa te bhartā bhaviṣyati // BrP_107.25

vṛddhovāca

ity uktvā sā jagamātha mātā mama mahāmate
tasmād atra praviṣṭas tvaṃ pumān nānyaḥ kadācana // BrP_107.26

sahasrāṇi tathāśītiṃ kṛtvā rājyaṃ pitā mama
atraiva ca tapas taptvā tataḥ svargam upeyivān // BrP_107.27

svargaṃ yāte 'pi pitari sahasrāṇi tathā daśa
varṣāṇi muniśārdūla rājyaṃ kṛtvā tathā paraḥ // BrP_107.28

svarge yāto mama bhrātā aham atraiva saṃsthitā
ahaṃ brahman nānyavṛttā na mātā na pitā mama // BrP_107.29

aham ātmeśvarī brahman niviṣṭā kṣatrakanyakā
tasmād bhajasva māṃ brahman vratasthāṃ puruṣārthinīm // BrP_107.30

gautama uvāca

sahasrāyur ahaṃ bhadre mattas tvaṃ vayasādhikā
ahaṃ bālas tvaṃ tu vṛddhā naivāyaṃ ghaṭate mithaḥ // BrP_107.31

vṛddhovāca

tvaṃ bhartā me purā diṣṭo nānyo bhartā mato mama
dhātrā dattas tatas tvaṃ māṃ na nirākartum arhasi // BrP_107.32

athavā necchasi māṃ tvam apraduṣṭām anuvratām
tatas tyakṣyāmi jīvaṃ me idānīṃ tava paśyataḥ // BrP_107.33

apekṣitāprāptito hi dehināṃ maraṇaṃ varam
anuraktajanatyāge pātakānto na vidyate // BrP_107.34

brahmovāca

vṛddhāyās tad vacaḥ śrutvā gautamo vākyam abravīt // BrP_107.35

gautama uvāca

ahaṃ tapovirahito vidyāhīno hy akiṃcanaḥ
nāhaṃ varo hi yogyas te kurūpo bhogavarjitaḥ // BrP_107.36

anāso 'haṃ kiṃ karomi atapovidya eva ca
tasmāt surūpaṃ suvidyām āpādya prathamaṃ śubhe
paścāt te vacanaṃ kāryaṃ tato vṛddhābravīd dvijam // BrP_107.37

vṛddhovāca

mayā sarasvatī devī toṣitā tapasā dvija
tathaivāpo rūpavatyo rūpadātāgnir eva ca // BrP_107.38

tasmād vāgīśvarī devī sā te vidyāṃ pradāsyati
agniś ca rūpavān devas tava rūpaṃ pradāsyati // BrP_107.39

brahmovāca

evam uktvā gautamaṃ taṃ vṛddhovāca vibhāvasum
prārthayitvā suvidyaṃ taṃ surūpaṃ cākaron munim // BrP_107.40

tataḥ suvidyaḥ subhagaḥ sukānto
vṛddhāṃ sa patnīm akarot prītiyuktaḥ
tayā sa reme bahulā manojñayā
samāḥ sukhaṃ prītamanā guhāyām BrP_107.41

kadācit tatra vasator daṃpatyor mudator girau
guhāyāṃ muniśārdūla ājagmur munayo 'malāḥ // BrP_107.42

vasiṣṭhavāmadevādyā ye cānye ca maharṣayaḥ
bhramantaḥ puṇyatīrthāni prāpnuvaṃs tasya tāṃ guhām // BrP_107.43

āgatāṃs tān ṛṣīñ jñātvā gautamaḥ saha bhāryayā
satkāram akarot teṣāṃ jahasus taṃ ca kecana // BrP_107.44

ye bālā yauvanonmattā vayasā ye ca madhyamāḥ
vṛddhāṃ ca gautamaṃ prekṣya jahasus tatra kecana // BrP_107.45

ṛṣaya ūcuḥ

putro 'yaṃ tava pautro vā vṛddhe ko gautamo 'bhavat
satyaṃ vadasva kalyāṇi ity evaṃ jahasur dvijāḥ // BrP_107.46

viṣaṃ vṛddhasya yuvatī vṛddhāyā amṛtaṃ yuvā
iṣṭāniṣṭasamāyogo dṛṣṭo 'smābhir aho cirāt // BrP_107.47

brahmovāca

ity evam ūcire kecid daṃpatyoḥ śṛṇvatos tadā
evam uktvā kṛtātithyā yayuḥ sarve maharṣayaḥ // BrP_107.48

ṛṣīṇāṃ vacanaṃ śrutvā ubhāv api suduḥkhitau
lajjitau ca mahāprājñau gautamo bhāryayā saha
papraccha muniśārdūlam agastyam ṛṣisattamam // BrP_107.49

gautama uvāca

ko deśaḥ kim u tīrthaṃ vā yatra śreyaḥ samāpyate
śīghram eva mahāprājña bhuktimuktipradāyakam // BrP_107.50

agastya uvāca

vadadbhir munibhir brahman mayā śrutam idaṃ vacaḥ
sarve kāmās tatra pūrṇā gautamyāṃ nātra saṃśayaḥ // BrP_107.51

tasmād gaccha mahābuddhe gautamīṃ pāpanāśinīm
ahaṃ tvām anuyāsyāmi yathecchasi tathā kuru // BrP_107.52

brahmovāca

etac chrutvāgastyavākyaṃ vṛddhayā gautamo 'bhyagāt
tatra tepe tapas tīvraṃ patnyā sa bhagavān ṛṣiḥ // BrP_107.53

stutiṃ cakāra devasya śaṃbhor viṣṇos tathaiva ca
gaṅgāṃ ca toṣayām āsa bhāryārthaṃ bhagavān ṛṣiḥ // BrP_107.54

gautama uvāca

khinnātmanām atra bhave tvam eva śaraṇaṃ śivaḥ
marubhūmāv adhvagānāṃ viṭapīva priyāyutaḥ // BrP_107.55

uccāvacānāṃ bhūtānāṃ sarvathā pāpanodanaḥ
sasyānāṃ ghanavat kṛṣṇa tvam avagrahaśoṣiṇām // BrP_107.56

vaikuṇṭhadurganiḥśreṇis tvaṃ pīyūṣataraṃgiṇī
adhogatānāṃ taptānāṃ śaraṇaṃ bhava gautami // BrP_107.57

brahmovāca

tatas tuṣṭāvadad vākyaṃ gautamaṃ vṛddhayā yutam
śaraṇāgatadīnārtaṃ śaraṇyā gautamī mudā // BrP_107.58

gautamy uvāca

abhiṣiñcasva bhāryāṃ tvaṃ majjalair mantrasaṃyutaiḥ
kalaśair upacāraiś ca tataḥ patnī tava priyā // BrP_107.59

surūpā cārusarvāṅgī subhagā cārulocanā
sarvalakṣaṇasaṃpūrṇā ramyarūpam avāpsyati // BrP_107.60

rūpavatyā punas tvaṃ vai bhāryayā cābhiṣecitaḥ
sarvalakṣaṇasaṃpūrṇaḥ kāntaṃ rūpam avāpsyasi // BrP_107.61

brahmovāca

tatheti gāṅgavacanād yathoktaṃ tau ca cakratuḥ
surūpatām ubhau prāptau gautamyāś ca prasādataḥ // BrP_107.62

abhiṣekodakaṃ yac ca sā nadī samajāyata
tasyā nāmnā tu vikhyātā vṛddhāyā munisattama // BrP_107.63

vṛddhā nadīti vikhyātā gautamo 'pi tathocyate
vṛddhagautama ity ukta ṛṣibhiḥ samavāsibhiḥ
vṛddhā tu gautamīṃ prāha gaṅgāṃ pratyakṣarūpiṇīm // BrP_107.64

vṛddhovāca

mannāmnīyaṃ nadī devi vṛddhā cety abhidhīyatām
tvayā ca saṃgamas tasyās tasyās tīrtham anuttamam // BrP_107.65

rūpasaubhāgyasaṃpattiputrapautrapravardhanam
āyurārogyakalyāṇaṃ jayaprītivivardhanam
snānadānādihomaiś ca pitṝṇāṃ pāvanaṃ param // BrP_107.66

brahmovāca

astv ity āha ca tāṃ gaṅgā suvṛddhāṃ gautamapriyām
gautamasthāpitaṃ liṅgaṃ vṛddhānāmnaiva kīrtitam // BrP_107.67

tatraiva ca mudaṃ prāpto vṛddhayā munisattamaḥ
tatra snānaṃ ca dānaṃ ca sarvābhīṣṭapradāyakam // BrP_107.68

tataḥ prabhṛti tat tīrthaṃ vṛddhāsaṃgamam ucyate // BrP_107.69

brahmovāca

ilātīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām
brahmahatyādipāpānāṃ pāvanaṃ sarvakāmadam // BrP_108.1

vaivasvatānvaye jāta ilo nāma janeśvaraḥ
mahatyā senayā sārdhaṃ jagāma mṛgayāvanam // BrP_108.2

paribabhrāma gahanaṃ bahuvyālasamākulam
nānākāradvijayutaṃ viṭapaiḥ pariśobhitam // BrP_108.3

vanecaraṃ nṛpaśreṣṭho mṛgayāgatamānasaḥ
tatraiva matim ādhatta ilo 'mātyān athābravīt // BrP_108.4

ila uvāca

gacchantu nagaraṃ sarve mama putreṇa pālitam
deśaṃ kośaṃ balaṃ rājyaṃ pālayantu punaś ca tam // BrP_108.5

vasiṣṭho 'pi tathā yātu ādāyāgnīn piteva naḥ
patnībhiḥ sahito dhīmān araṇye 'haṃ vasāmy atha // BrP_108.6

araṇyabhogabhugbhiś ca vājivāraṇamānuṣaiḥ
mṛgayāśīlibhiḥ kaiścid yāntu sarva itaḥ purīm // BrP_108.7

brahmovāca

tathety uktvā yayus te 'pi svayaṃ prāyāc chanair girim
himavantaṃ ratnamayaṃ vasaṃs tatra ilo nṛpaḥ // BrP_108.8

dadarśa kandaraṃ tatra nānāratnavicitritam
tatra yakṣeśvaraḥ kaścit samanyur iti viśrutaḥ // BrP_108.9

tasya bhāryā samānāmnī bhartṛvrataparāyaṇā
tasmin vasaty asau yakṣo ramaṇīye nagottame // BrP_108.10

mṛgarūpeṇa vyacarad bhāryayā sa mahāmatiḥ
svecchayā svavane yakṣaḥ krīḍate nṛtyagītakaiḥ // BrP_108.11

itthaṃ sa yakṣo jānāti mṛgarūpadharo 'pi ca
ilas tu taṃ na jānāti kandaraṃ yakṣapālitam // BrP_108.12

yakṣasya gehaṃ vipulaṃ nānāratnavicitritam
tatropaviṣṭo nṛpatir mahatyā senayā vṛtaḥ // BrP_108.13

vāsaṃ cakre sa tatraiva gehe yakṣasya dhīmataḥ
sa yakṣo 'dharmakopena bhāryayā mṛgarūpadhṛk // BrP_108.14

ilaṃ jetuṃ na śaknomi yācito na dadāti ca
hṛtaṃ gehaṃ mamānena kiṃ karomīty acintayat // BrP_108.15

yudhi mattaṃ kathaṃ hanyāṃ ceti sthitvā sa yakṣarāṭ
ātmīyān preṣayām āsa yakṣāñ śūrān dhanurdharān // BrP_108.16

yakṣa uvāca

yuddhe jitvā ca rājānam ilam uddhatadantinam
gṛhād yathānyato yāti mama tat kartum arhatha // BrP_108.17

brahmovāca

yakṣeśvarasya tad vākyād yakṣās te yuddhadurmadāḥ
ilaṃ gatvābruvan sarve nirgacchāsmād guhālayāt // BrP_108.18

na ced yuddhāt paribhraṣṭaḥ palāyya kva gamiṣyasi
tad yakṣavacanāt kopād yuddhaṃ cakre sa rājarāṭ // BrP_108.19

jitvā yakṣān bahuvidhān uvāsa daśa śarvarīḥ
yakṣeśvaro mṛgo bhūtvā bhāryayāpi vane vasan // BrP_108.20

hṛtageho vanaṃ prāpto hṛtabhṛtyaḥ sa yakṣiṇīm
prāha cintāparo bhūtvā mṛgīrūpadharāṃ priyām // BrP_108.21

yakṣa uvāca

rājā 'yaṃ durmanāḥ kānte vyasanāsaktamānasaḥ
katham āyāti vipadaṃ tatropāyo vicintyatām // BrP_108.22

pāparddhivyasanāntāni rājyāny akhilabhūbhujām
prāpayomāvanaṃ subhrūr mṛgī bhūtvā manoharā // BrP_108.23

praviśet tatra rājāyaṃ strī bhaviṣyaty asaṃśayam
karaṇīyaṃ tvayā bhadre na caitad yujyate mama
ahaṃ tu puruṣo yena tvaṃ punaḥ strī ca yakṣiṇī // BrP_108.24

yakṣiṇy uvāca

kathaṃ tvayā na gantavyam umāvanam anuttamam
gate 'pi tvayi ko doṣas tan me kathaya tattvataḥ // BrP_108.25

yakṣa uvāca

himavatparvataśreṣṭha umayā sahitaḥ śivaḥ
devair gaṇair anuvṛto vicacāra yathāsukham
pārvatī śaṃkaraṃ prāha kadācid rahasi sthitam // BrP_108.26

pārvaty uvāca

strīṇām eṣa svabhāvo 'sti rataṃ gopāyitaṃ bhavet
tasmān me niyataṃ deśam ājñayā rakṣitaṃ tava // BrP_108.27

dehi me tridaśeśāna umāvanam iti śrutam
vinā tvayā gaṇeśena kārttikeyena nandinā // BrP_108.28

yas tv atra praviśen nātha strītvaṃ tasya bhaved iti // BrP_108.29

yakṣa uvāca

ity ājñomāvane dattā prasannenendumaulinā
kiṃ karomi pumān kānte tvayā praṇayanārditaḥ
tasmān mayā na gantavyam umāyā vanam uttamam // BrP_108.30

brahmovāca

tad bhartṛvacanaṃ śrutvā yakṣiṇī kāmarūpiṇī
mṛgī bhūtvā viśālākṣī ilasya purato 'bhavat // BrP_108.31

yakṣas tu saṃsthitas tatra dadarśelo mṛgīṃ tadā
mṛgayāsaktacitto vai mṛgīṃ dṛṣṭvā viśeṣataḥ // BrP_108.32

eka eva hayārūḍho niryayau tāṃ mṛgīm anu
sākarṣata śanais taṃ tu rājānaṃ mṛgayākulam // BrP_108.33

śanair jagāma sā tatra yad umāvanam ucyate
adṛśyā tu mṛgī tasmai darśayantī kvacit kvacit // BrP_108.34

tiṣṭhantī caiva gacchantī dhāvantī ca vibhītavat
hariṇī capalākṣī sā tam ākarṣad umāvanam // BrP_108.35

anuprāpto hayārūḍhas tat prāpa sa umāvanam
umāvanaṃ praviṣṭaṃ taṃ jñātvā sā yakṣiṇī tadā // BrP_108.36

mṛgīrūpaṃ parityajya yakṣiṇī kāmarūpiṇī
divyarūpaṃ samāsthāya cāśokatarusaṃnidhau // BrP_108.37

tacchākhālambitakarā divyagandhānulepanā
divyarūpadharā tanvī kṛtakāryā samā tadā // BrP_108.38

hasantī nṛpatiṃ prekṣya śrāntaṃ hayagataṃ tadā
mṛgīm ālokayantaṃ taṃ capalākṣam ilaṃ tadā // BrP_108.39

bhartṛvākyam aśeṣeṇa smarantī prāha bhūmipam // BrP_108.40

samovāca

hayārūḍhābalā tanvi kva ekaiva tu gacchasi
puruṣasya ca veṣeṇa ile kam anuyāsyasi // BrP_108.41

brahmovāca

ileti vacanaṃ śrutvā rājāsau krodhamūrchitaḥ
yakṣiṇīṃ bhartsayitvāsau tām apṛcchan mṛgīṃ punaḥ // BrP_108.42

tathāpi yakṣiṇī prāha ile kim anuvīkṣase
ileti vacanaṃ śrutvā dhṛtacāpo hayasthitaḥ // BrP_108.43

kupito darśayām āsa trailokyavijayī dhanuḥ
punaḥ sā prāha nṛpatiṃ mahātmānam ile svayam // BrP_108.44

prekṣasva paścān māṃ brūhi asatyāṃ satyavādinīm
tadā cālokayad rājā stanau tuṅgau bhujāntare // BrP_108.45

kim idaṃ mama saṃjātam ity evaṃ cakito 'bhavat // BrP_108.46

ilovāca

kim idaṃ mama saṃjātaṃ jānīte bhavatī sphuṭam
vada sarvaṃ yathātathyaṃ tvaṃ kā vā vada suvrate // BrP_108.47

yakṣiṇy uvāca

himavatkandaraśreṣṭhe samanyur vasate patiḥ
yakṣāṇām adhipaḥ śrīmāṃs tadbhāryāhaṃ tu yakṣiṇī // BrP_108.48

yatkandare bhavān rājā tūpaviṣṭaḥ suśītale
yasya yakṣā hatā mohāt tvayā hi saṃgaraṃ vinā // BrP_108.49

tato 'haṃ nirgamārthaṃ te mṛgī bhūtvā umāvanam
praviṣṭā tvaṃ praviṣṭo 'si purā prāha maheśvaraḥ // BrP_108.50

yas tv atra praviśen mandaḥ pumān strītvam avāpsyati
tasmāt strītvam avāpto 'si na tvaṃ duḥkhitum arhasi
prauḍho 'pi ko 'tra jānāti vicitrabhavitavyatām // BrP_108.51

brahmovāca

yakṣiṇīvacanaṃ śrutvā hayārūḍhas tadāpatat
tam āśvāsya punaḥ saiva yakṣiṇī vākyam abravīt // BrP_108.52

yakṣiṇy uvāca

strītvaṃ jātaṃ jātam eva na puṃstvaṃ kartum arhasi
gṛhāṇa vidyāṃ strīyogyāṃ nṛtyaṃ gītam alaṃkṛtim
strīlālityaṃ strīvilāsaṃ strīkṛtyaṃ sarvam eva tat // BrP_108.53

brahmovāca

ilā sarvam athāvāpya yakṣiṇīṃ vākyam abravīt // BrP_108.54

ilovāca

ko vā bhartā kiṃ tu kṛtyaṃ punaḥ puṃstvaṃ kathaṃ bhavet
etad vadasva kalyāṇī duḥkhārtāyā viśeṣataḥ
ārtānām ārtiśamanāc chreyo nābhyadhikaṃ kvacit // BrP_108.55

yakṣiṇy uvāca

budhaḥ somasuto nāma vanād asmāc ca pūrvataḥ
āśramas tasya subhage pitaraṃ nityam eṣyati // BrP_108.56

anenaiva pathā somaṃ pitaraṃ sa budho grahaḥ
draṣṭuṃ yāti tato nityaṃ namaskartuṃ tathaiva ca // BrP_108.57

yadā yāti budhaḥ śāntas tadātmānaṃ ca darśaya
taṃ dṛṣṭvā tvaṃ tu subhage sarvakāmān avāpsyasi // BrP_108.58

brahmovāca

tām āśvāsya tataḥ subhrūr yakṣiṇy antaradhīyata
yakṣiṇī sā tam ācaṣṭa yakṣo 'pi sukham āptavān // BrP_108.59

ilasainyaṃ ca tatrāsīt tad gataṃ ca yathāsukham
umāvanasthitā celā gāyantī nṛtyatī punaḥ // BrP_108.60

strībhāvam anuceṣṭantī smarantī karmaṇo gatim
kadācit kriyamāṇe tu ilayā nṛtyakarmaṇi // BrP_108.61

tām apaśyad budho dhīmān pitaraṃ gantum udyataḥ
ilāṃ dṛṣṭvā gatiṃ tyaktvā tām āgatyābravīd budhaḥ // BrP_108.62

budha uvāca

bhāryā bhava mama svasthā sarvābhyas tvaṃ priyā bhava // BrP_108.63

brahmovāca

budhavākyam ilā bhaktyā tv abhinandya tathākarot
smṛtvā ca yakṣiṇīvākyaṃ tatas tuṣṭābhavan mune // BrP_108.64

budho reme tayā prītyā nītvā svasthānam uttamam
sā cāpi sarvabhāvena toṣayām āsa taṃ patim
tato bahutithe kāle budhas tuṣṭo 'vadat priyām // BrP_108.65

budha uvāca

kiṃ te deyaṃ mayā bhadre priyaṃ yan manasi sthitam // BrP_108.66

brahmovāca

tadvākyasamakālaṃ tu putraṃ dehīty abhāṣata
ilā budhaṃ somasutaṃ prītimantaṃ priyaṃ tathā // BrP_108.67

budha uvāca

amogham etan madvīryaṃ tathā prītisamudbhavam
putras te bhavitā tasmāt kṣatriyo lokaviśrutaḥ // BrP_108.68

somavaṃśakaraḥ śrīmān āditya iva tejasā
buddhyā bṛhaspatisamaḥ kṣamayā pṛthivīsamaḥ // BrP_108.69

vīryeṇājau harir iva kopena hutabhug yathā // BrP_108.70

brahmovāca

tasminn utpadyamāne tu budhaputre mahātmani
jayaśabdaś ca sarvatra tv āsīc ca suraveśmani // BrP_108.71

budhaputre samutpanne tatrājagmuḥ sureśvarāḥ
aham apy āgamaṃ tatra mudā yukto mahāmate // BrP_108.72

jātamātraḥ suto rāvam akarot sa pṛthusvaram
tena sarve 'py avocan vai saṃgatā ṛṣayaḥ surāḥ // BrP_108.73

yasmāt purū ravo 'syeti tasmād eṣa purūravāḥ
syād ity evaṃ nāma cakruḥ sarve saṃtuṣṭamānasāḥ // BrP_108.74

budho 'py adhyāpayām āsa kṣātravidyāṃ sutaṃ śubhām
dhanurvedaṃ saprayogaṃ budhaḥ prādāt tadātmaje // BrP_108.75

sa śīghraṃ vṛddhim agamac chuklapakṣe yathā śaśī
sa mātaraṃ duḥkhayutāṃ samīkṣyelāṃ mahāmatiḥ
namasyātha vinītātmā ilām ailo 'bravīd idam // BrP_108.76

aila uvāca

budho mātar mama pitā tava bhartā priyas tathā
ahaṃ ca putraḥ karmaṇyaḥ kasmāt te mānaso jvaraḥ // BrP_108.77

ilovāca

satyaṃ putra budho bhartā tvaṃ ca putro guṇākaraḥ
bhartṛputrakṛtā cintā na mamāsti kadācana // BrP_108.78

tathāpi pūrvajaṃ kiṃcid duḥkhaṃ smṛtvā punaḥ punaḥ
cintayeyaṃ mahābuddhe tato mātaram abravīt // BrP_108.79

aila uvāca

nivedayasva me mātas tad eva prathamaṃ mama // BrP_108.80

brahmovāca

ilā cainam uvācedaṃ rahovācaṃ kathaṃ vade
tathāpi putra te vacmi pitroḥ putro yato gatiḥ
magnānāṃ duḥkhapāthobdhau putraḥ pravahaṇaṃ param // BrP_108.81

brahmovāca

tan mātṛvacanaṃ śrutvā vinītaḥ prāha mātaram
pādayoḥ patitaś cāpi vada mātar yathā tathā // BrP_108.82

brahmovāca

sā purūravasaṃ prāha ikṣvākūṇāṃ tathā kulam
tatrotpattiṃ svasya nāma rājyaprāptiṃ priyān sutān // BrP_108.83

purodhasaṃ vasiṣṭhaṃ ca priyāṃ bhāryāṃ svakaṃ padam
vananiryāṇam evātha amātyānāṃ purodhasaḥ // BrP_108.84

preṣaṇaṃ ca nagaryāṃ tāṃ mṛgayāsaktim eva ca
himavatkandaragatiṃ yakṣeśvaragṛhe gatim // BrP_108.85

umāvanapraveśaṃ ca strītvaprāptim aśeṣataḥ
maheśvarājñayā tatra cāpraveśaṃ narasya tu // BrP_108.86

yakṣiṇīvākyam apy asya varadānaṃ tathaiva ca
budhaprāptiṃ tathā prītiṃ putrotpattyādy aśeṣataḥ // BrP_108.87

kathayām āsa tat sarvaṃ śrutvā mātaram abravīt
purūravāḥ kiṃ karomi kiṃ kṛtvā sukṛtaṃ bhavet // BrP_108.88

etāvatā te tṛptiś ced alam etena cāmbike
yad apy anyan manovarti tad apy ājñāpayasva me // BrP_108.89

ilovāca

iccheyaṃ puṃstvam utkṛṣṭam iccheyaṃ rājyam uttamam
abhiṣekaṃ ca putrāṇāṃ tava cāpi viśeṣataḥ // BrP_108.90

dānaṃ dātuṃ ca yaṣṭuṃ ca muktimārgasya vīkṣaṇam
sarvaṃ ca kartum icchāmi tava putra prasādataḥ // BrP_108.91

putra uvāca

upāyaṃ tvā tu pṛcchāmi yena puṃstvam avāpsyasi
tapaso vānyato vāpi vadasva mama tattvataḥ // BrP_108.92

ilovāca

budhaṃ tvaṃ pitaraṃ pṛccha gatvā putra yathārthavat
sa tu sarvaṃ tu jānāti upadekṣyati te hitam // BrP_108.93

brahmovāca

tanmātṛvacanād ailo gatvā pitaram añjasā
uvāca praṇato bhūtvā mātuḥ kṛtyaṃ tathātmanaḥ // BrP_108.94

budha uvāca

ilaṃ jāne mahāprājña ilāṃ jātāṃ punas tathā
umāvanapraveśaṃ ca śaṃbhor ājñāṃ tathaiva ca // BrP_108.95

tasmāc chaṃbhuprasādena umāyāś ca prasādataḥ
viśāpo bhavitā putra tāv ārādhya na cānyathā // BrP_108.96

purūravā uvāca

paśyeyaṃ taṃ kathaṃ devaṃ kathaṃ vā mātaraṃ śivām
tīrthād vā tapaso vāpi tat pitaḥ prathamaṃ vada // BrP_108.97

budha uvāca

gautamīṃ gaccha putra tvaṃ tatrāste sarvadā śivaḥ
umayā sahitaḥ śrīmāñ śāpahantā varapradaḥ // BrP_108.98

brahmovāca

purūravāḥ pitur vākyaṃ śrutvā tu mudito 'bhavat
gautamīṃ tapase dhīmān gaṅgāṃ trailokyapāvanīm // BrP_108.99

puṃstvam icchaṃs tathā mātur jagāma tapase tvaran
himavantaṃ giriṃ natvā mātaraṃ pitaraṃ gurum // BrP_108.100

gacchantam anvagāt putram ilā somasutas tathā
te sarve gautamīṃ prāptā himavatparvatottamāt // BrP_108.101

tatra snātvā tapaḥ kiṃcit kṛtvā cakruḥ stutiṃ parām
bhavasya devadevasya stutikramam imaṃ śṛṇu // BrP_108.102

budhas tuṣṭāva prathamam ilā ca tadanantaram
tataḥ purūravāḥ putro gaurīṃ devīṃ ca śaṃkaram // BrP_108.103

budha uvāca

yau kuṅkumena svaśarīrajena
svabhāvahemapratimau sarūpau
yāv arcitau skandagaṇeśvarābhyāṃ
tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.104

ilovāca

saṃsāratāpatrayadāvadagdhāḥ
śarīriṇo yau paricintayantaḥ
sadyaḥ parāṃ nirvṛtim āpnuvanti
tau śaṃkarau me śaraṇaṃ bhavetām BrP_108.105

ārtā hy ahaṃ pīḍitamānasā te
kleśādigoptā na paro 'sti kaścit
deva tvadīyau caraṇau supuṇyau
tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.106

purūravā uvāca

yayoḥ sakāśād idam abhyudaiti
prayāti cānte layam eva sarvam
jagaccharaṇyau jagadātmakau tu
gaurīharau me śaraṇaṃ bhavetām BrP_108.107

yau devavṛndeṣu mahotsave tu
pādau gṛhāṇeśa girīśaputryāḥ
proktaṃ dhṛtau prītivaśāc chivena
tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.108

śrīdevy uvāca

kim abhīṣṭaṃ pradāsyāmi yuṣmabhyaṃ tad vadantu me
kṛtakṛtyāḥ stha bhadraṃ vo devānām api duṣkaram // BrP_108.109

purūravā uvāca

ilo rājā tavājñātvā vanaṃ prāviśad ambike
tat kṣamasva sureśāni puṃstvaṃ dātuṃ tvam arhasi // BrP_108.110

brahmovāca

tathety uvāca tān sarvān bhavasya tu mate sthitā
tataḥ sa bhagavān āha devīvākyarataḥ sadā // BrP_108.111

śiva uvāca

atrābhiṣekamātreṇa puṃstvaṃ prāpnotv ayaṃ nṛpaḥ // BrP_108.112

brahmovāca

snātāyā budhabhāryāyāḥ śarīrād vāri susruve
nṛtyaṃ gītaṃ ca lāvaṇyaṃ yakṣiṇyā yad upārjitam // BrP_108.113

tat sarvaṃ vāridhārābhir gaṅgāmbhasi samāviśat
nṛtyā gītā ca saubhāgyā imā nadyo babhūvire // BrP_108.114

tāś cāpi saṃgatā gaṅgāṃ te puṇyāḥ saṃgamās trayaḥ
teṣu snānaṃ ca dānaṃ ca surarājyaphalapradam // BrP_108.115

ilā puṃstvam avāpyātha gaurīśaṃbhoḥ prasādataḥ
mahābhyudayasiddhyarthaṃ vājimedham athākarot // BrP_108.116

purodhasaṃ vasiṣṭhaṃ ca bhāryāṃ putrāṃs tathaiva ca
amātyāṃś ca balaṃ kośam ānīya sa nṛpottamaḥ // BrP_108.117

caturaṅgaṃ balaṃ rājyaṃ daṇḍake 'sthāpayat tadā
ilasya nāmnā vikhyātaṃ tatra tat puram ucyate // BrP_108.118

pūrvajātān atho putrān sūryavaṃśakramāgate
rājye 'bhiṣicya paścāt tam ailaṃ snehād asiñcayat // BrP_108.119

somavaṃśakaraḥ śrīmān ayaṃ rājā bhaved iti
sarvebhyo matimānebhyo jyeṣṭhaḥ śreṣṭho 'bhavan mune // BrP_108.120

yatra ca kratavo vṛttā ilasya nṛpateḥ śubhāḥ
yatra puṃstvam avāpyātha yatra putrāḥ samāgatāḥ // BrP_108.121

yakṣiṇīdattanṛtyādigītasaubhāgyamaṅgalāḥ
nadyo bhūtvā yatra gaṅgāṃ saṃgatās tāni nārada // BrP_108.122

tīrthāni śubhadāny āsan sahasrāṇy atha ṣoḍaśa
ubhayos tīrayos tāta tatra śaṃbhur ileśvaraḥ
teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_108.123

brahmovāca

cakratīrtham iti khyātaṃ brahmahatyādināśanam
yatra cakreśvaro devaś cakram āpa yato hariḥ // BrP_109.1

yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṃkaraṃ prabhuḥ
pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam // BrP_109.2

yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate
dakṣakratau pravṛtte tu devānāṃ ca samāgame // BrP_109.3

dakṣeṇa dūṣite deve śive śarve maheśvare
anāhvāne sureśasya dakṣacitte malīmase // BrP_109.4

dākṣāyaṇyā śrute vākye anāhvānasya kāraṇe
ahalyāyāṃ coktavatyāṃ kupitābhūt sureśvarī // BrP_109.5

pitaraṃ nāśaye pāpaṃ kṣameyaṃ na kathaṃcana
śṛṇvatī doṣavākyāni pitrā coktāni bhartari // BrP_109.6

patyuḥ śṛṇvanti yā nindāṃ tāsāṃ pāpāvadhiḥ kutaḥ
yādṛśas tādṛśo vāpi patiḥ strīṇāṃ parā gatiḥ // BrP_109.7

kiṃ punaḥ sakalādhīśo mahādevo jagadguruḥ
śrutaṃ tannindanaṃ tarhi dhārayāmi na dehakam // BrP_109.8

tasmāt tyakṣya imaṃ deham ity uktvā sā mahāsatī
kopena mahatāviṣṭā prajajvāla sureśvarī // BrP_109.9

śivaikacetanā dehaṃ balād yogāc ca tatyaje
maheśvaro 'pi sakalaṃ vṛttam ākarṇya nāradāt // BrP_109.10

dṛṣṭvā cukopa papraccha jayāṃ ca vijayāṃ tathā
te ūcatur ubhe devaṃ dakṣakratuvināśanam // BrP_109.11

dākṣāyaṇyā iti śrutvā makhaṃ prāyān maheśvaraḥ
bhīmair gaṇaiḥ parivṛto bhūtanāthaiḥ samaṃ yayau // BrP_109.12

makhas tair veṣṭitaḥ sarvo devabrahmapuraskṛtaḥ
dakṣeṇa yajamānena śuddhabhāvena rakṣitaḥ // BrP_109.13

vasiṣṭhādibhir atyugrair munibhiḥ parivāritaḥ
indrādityādyair vasubhiḥ sarvataḥparipālitaḥ // BrP_109.14

ṛgyajuḥsāmavedaiś ca svāhāśabdair alaṃkṛtaḥ
śraddhā puṣṭis tathā tuṣṭiḥ śāntir lajjā sarasvatī // BrP_109.15

bhūmir dyauḥ śarvarī kṣāntir uṣā āśā jayā matiḥ
etābhiś ca tathānyābhiḥ sarvataḥ samalaṃkṛtaḥ // BrP_109.16

tvaṣṭrā mahātmanā cāpi kārito viśvakarmaṇā
surabhir nandinī dhenuḥ kāmadhuk kāmadohinī // BrP_109.17

etābhiḥ kāmavarṣābhiḥ sarvakāmasamṛddhimān
kalpavṛkṣaḥ pārijāto latāḥ kalpalatādikāḥ // BrP_109.18

yad yad iṣṭatamaṃ kiṃcit tatra tasmin makhe sthitam
svayaṃ maghavatā pūṣṇā hariṇā parirakṣitaḥ // BrP_109.19

dīyatāṃ bhujyatāṃ vāpi kriyatāṃ sthīyatāṃ sukham
etaiś ca sarvato vākyair dakṣasya pūjitaṃ makham // BrP_109.20

ādau tu vīrabhadro 'sau bhadrakālyā yuto yayau
śokakopaparītātmā paścāc chūlapinākadhṛk // BrP_109.21

abhyāyayau mahādevo mahābhūtair alaṃkṛtaḥ
tāni bhūtāni parito makhe veṣṭya maheśvaram // BrP_109.22

kratuṃ vidhvaṃsayām āsus tatra kṣobho mahān abhūt
palāyanta tataḥ kecit kecid gatvā tataḥ śivam // BrP_109.23

kecit stuvanti deveśaṃ kecit kupyanti śaṃkaram
evaṃ vidhvaṃsitaṃ yajñaṃ dṛṣṭvā pūṣā samabhyagāt // BrP_109.24

pūṣṇo dantān athotpāṭya indraṃ vyadrāvayat kṣaṇāt
bhagasya cakṣuṣī vipra vīrabhadro vyapāṭayat // BrP_109.25

divākaraṃ punar dorbhyāṃ paribhrāmya samākṣipat
tataḥ suragaṇāḥ sarve viṣṇuṃ te śaraṇaṃ yayuḥ // BrP_109.26

devā ūcuḥ

trāhi trāhi gadāpāṇe bhūtanāthakṛtād bhayāt
maheśvaragaṇaḥ kaścit pramathānāṃ tu nāyakaḥ
tena dagdho makhaḥ sarvo vaiṣṇavaḥ paśyato hareḥ // BrP_109.27

brahmovāca

hariṇā cakram utsṛṣṭaṃ bhūtanāthavadhaṃ prati
bhūtanātho 'pi tac cakram āpatac ca tadāgrasat // BrP_109.28

graste cakre tato viṣṇor lokapālā bhayād yayuḥ
tathā sthitān avekṣyātha dakṣo yajñaṃ surān api
tuṣṭāva śaṃkaraṃ devaṃ dakṣo bhaktyā prajāpatiḥ // BrP_109.29

dakṣa uvāca

jaya śaṃkara someśa jaya sarvajña śaṃbhave
jaya kalyāṇabhṛc chaṃbho jaya kālātmane namaḥ // BrP_109.30

ādikartar namas te 'stu nīlakaṇṭha namo 'stu te
brahmapriya namas te 'stu brahmarūpa namo 'stu te // BrP_109.31

trimūrtaye namo deva tridhāma parameśvara
sarvamūrte namas te 'stu trailokyādhāra kāmada // BrP_109.32

namo vedāntavedyāya namas te paramātmane
yajñarūpa namas te 'stu yajñadhāma namo 'stu te // BrP_109.33

yajñadāna namas te 'stu havyavāha namo 'stu te
yajñahartre namas te 'stu phaladāya namo 'stu te // BrP_109.34

trāhi trāhi jagannātha śaraṇāgatavatsala
bhaktānām apy abhaktānāṃ tvam eva śaraṇaṃ prabho // BrP_109.35

brahmovāca

evaṃ tu stuvatas tasya prasanno 'bhūn maheśvaraḥ
kiṃ dadāmīti taṃ prāha kratuḥ pūrṇo 'stu me prabho // BrP_109.36

tathety uvāca bhagavān devadevo maheśvaraḥ
śaṃkaraḥ sarvabhūtātmā karuṇāvaruṇālayaḥ // BrP_109.37

kratuṃ kṛtvā tataḥ pūrṇaṃ tasya dakṣasya vai mune
evam uktvā sa bhagavān bhūtair antaradhīyata // BrP_109.38

yathāgataṃ surā jagmuḥ svam eva sadanaṃ prati
tataḥ kadācid devānāṃ daityānāṃ vigraho mahān // BrP_109.39

babhūva tatra daityebhyo bhītā devāḥ śriyaḥ patim
tuṣṭuvuḥ sarvabhāvena vacobhis taṃ janārdanam // BrP_109.40

devā ūcuḥ

śakrādayo 'pi tridaśāḥ kaṭākṣam
avekṣya yasyās tapa ācaranti
sā cāpi yatpādaratā ca lakṣmīs
taṃ brahmabhūtaṃ śaraṇaṃ prapadye BrP_109.41

yasmāt trilokyāṃ na paraḥ samāno
na cādhikas tārkṣyarathān nṛsiṃhāt
sa devadevo 'vatu naḥ samastān
mahābhayebhyaḥ kṛpayā prapannān BrP_109.42

brahmovāca

tataḥ prasanno bhagavāñ śaṅkhacakragadādharaḥ
kimartham āgatāḥ sarve tatkartāsmīty uvāca tān // BrP_109.43

devā ūcuḥ

bhayaṃ ca tīvraṃ daityebhyo devānāṃ madhusūdana
tatas trāṇāya devānāṃ matiṃ kuru janārdana // BrP_109.44

brahmovāca

tān āgatān hariḥ prāha grastaṃ cakraṃ hareṇa me
kiṃ karomi gataṃ cakraṃ bhavantaś cārtim āgatāḥ
yāntu sarve devagaṇā rakṣā vaḥ kriyate mayā // BrP_109.46

brahmovāca

tato gateṣu deveṣu viṣṇuś cakrārtham udyataḥ
godāvarīṃ tato gatvā śaṃbhoḥ pūjāṃ pracakrame // BrP_109.47

suvarṇakamalair divyaiḥ sugandhair daśabhiḥ śataiḥ
bhaktito nityavat pūjāṃ cakre viṣṇur umāpateḥ // BrP_109.48

evaṃ saṃpūjyamāne tu tayos tattvam idaṃ śṛṇu
kamalānāṃ sahasre tu yadaikaṃ naiva pūryate // BrP_109.49

tadāsurāriḥ svaṃ netram utpāṭyārghyam akalpayat
arghyapātraṃ kare gṛhya sahasrakamalānvitam
dhyātvā śaṃbhuṃ dadāv arghyam ananyaśaraṇo hariḥ // BrP_109.50

viṣṇur uvāca

tvam eva deva jānīṣe bhāvam antargataṃ nṛṇām
tvam eva śaraṇo 'dhīśo 'tra kā bhaved vicāraṇā // BrP_109.51

brahmovāca

vadann udaśrunayano nililye 'sāv itīśvare
bhavānīsahitaḥ śaṃbhuḥ purastād abhavat tadā // BrP_109.52

gāḍham āliṅgya vividhair varair āpūrayad dharim
tad eva cakram abhavan netraṃ cāpi yathā purā // BrP_109.53

tataḥ suragaṇāḥ sarve tuṣṭuvur hariśaṃkarau
gaṅgāṃ cāpi saricchreṣṭhāṃ devaṃ ca vṛṣabhadhvajam // BrP_109.54

tataḥ prabhṛti tat tīrthaṃ cakratīrtham iti smṛtam
yasyānuśravaṇenaiva mucyate sarvakilbiṣaiḥ // BrP_109.55

tatra snānaṃ ca dānaṃ ca yaḥ kuryāt pitṛtarpaṇam
sarvapāpavinirmuktaḥ pitṛbhiḥ svargabhāg bhavet
tat tu cakrāṅkitaṃ tīrtham adyāpi paridṛśyate // BrP_109.56

brahmovāca

pippalaṃ tīrtham ākhyātaṃ cakratīrthād anantaram
yatra cakreśvaro devaś cakram āpa yato hariḥ // BrP_110.1

yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṃkaraṃ vibhum
pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam // BrP_110.2

yatra prīto 'bhavad viṣṇoḥ śaṃbhus tat pippalaṃ viduḥ
mahimānaṃ yasya vaktuṃ na kṣamo 'py ahināyakaḥ // BrP_110.3

cakreśvaro pippaleśo nāmadheyasya kāraṇam
śṛṇu nārada tad bhaktyā sākṣād vedoditaṃ mayā // BrP_110.4

dadhīcir iti vikhyāto munir āsīd guṇānvitaḥ
tasya bhāryā mahāprājñā kulīnā ca pativratā // BrP_110.5

lopāmudreti yā khyātā svasā tasyā gabhastinī
iti nāmnā ca vikhyātā vaḍaveti prakīrtitā // BrP_110.6

dadhīceḥ sā priyā nityaṃ tapas tepe tayā mahat
dadhīcir agnimān nityaṃ gṛhadharmaparāyaṇaḥ // BrP_110.7

bhāgīrathīṃ samāśritya devātithiparāyaṇaḥ
svakalatrarataḥ śāntaḥ kumbhayonir ivāparaḥ // BrP_110.8

tasya prabhāvāt taṃ deśaṃ nārayo daityadānavāḥ
ājagmur muniśārdūla yatrāgastyasya cāśramaḥ // BrP_110.9

tatra devāḥ samājagmū rudrādityās tathāśvinau
indro viṣṇur yamo 'gniś ca jitvā daityān upāgatān // BrP_110.10

jayena jātasaṃharṣāḥ stutāś caiva marudgaṇaiḥ
dadhīciṃ muniśārdūlaṃ dṛṣṭvā nemuḥ sureśvarāḥ // BrP_110.11

dadhīcir jātasaṃharṣaḥ surān pūjya pṛthak pṛthak
gṛhakṛtyaṃ tataś cakre surebhyo bhāryayā saha // BrP_110.12

pṛṣṭāś ca kuśalaṃ tena kathāś cakruḥ surā api
dadhīcim abruvan devā bhāryayā sukhitaṃ punaḥ // BrP_110.13

āsīnaṃ hṛṣṭamanasa ṛṣiṃ natvā punaḥ punaḥ // BrP_110.14

devā ūcuḥ

kim adya durlabhaṃ loke ṛṣe 'smākaṃ bhaviṣyati
tvādṛśaḥ sakṛpo yeṣu munir bhūkalpapādapaḥ // BrP_110.15

etad eva phalaṃ puṃsāṃ jīvatāṃ munisattama
tīrthāplutir bhūtadayā darśanaṃ ca bhavādṛśām // BrP_110.16

yat snehād ucyate 'smābhir avadhāraya tan mune
jitvā daityān iha prāptā hatvā rākṣasapuṃgavān // BrP_110.17

vayaṃ ca sukhino brahmaṃs tvayi dṛṣṭe viśeṣataḥ
nāyudhaiḥ phalam asmākaṃ voḍhuṃ naiva kṣamā vayam // BrP_110.18

sthāpyadeśaṃ na paśyāma āyudhānāṃ munīśvara
svarge suradviṣo jñātvā sthāpitāni haranti ca // BrP_110.19

nayeyur āyudhānīti tathaiva ca rasātale
tasmāt tavāśrame puṇye sthāpyante 'strāṇi mānada // BrP_110.20

naivātra kiṃcid bhayam asti vipra
na dānavebhyo rākṣasebhyaś ca ghoram
tvadājñayā rakṣitapuṇyadeśo
na vidyate tapasā te samānaḥ BrP_110.21

jitārayo brahmavidāṃ variṣṭhaṃ
vayaṃ ca pūrvaṃ nihatā daityasaṃghāḥ
astrair alaṃ bhārabhūtaiḥ kṛtārthaiḥ
sthāpyaṃ sthānaṃ te samīpe munīśa BrP_110.22

divyān bhogān kāminībhiḥ sametān
devodyāne nandane saṃbhajāmaḥ
tato yāmaḥ kṛtakāryāḥ sahendrāḥ
svaṃ svaṃ sthānaṃ cāyudhānāṃ ca rakṣā BrP_110.23

tvayā kṛtā jāyatāṃ tat praśādhi BrP_110.24a samarthas tvaṃ rakṣaṇe dhāraṇe ca BrP_110.24b brahmovāca

tadvākyam ākarṇya dadhīcir evaṃ
vākyaṃ jagau vibudhān evam astu
nivāryamāṇaḥ priyaśīlayā striyā
kiṃ devakāryeṇa viruddhakāriṇā BrP_110.25

ye jñātaśāstrāḥ paramārthaniṣṭhāḥ
saṃsāraceṣṭāsu gatānurāgāḥ
teṣāṃ parārthavyasanena kiṃ mune
yenātra vāmutra sukhaṃ na kiṃcit BrP_110.26

devadviṣo dveṣam anuprayānti
datte sthāne vipravarya śṛṇuṣva
naṣṭe hṛte cāyudhānāṃ munīśa
kupyanti devā ripavas te bhavanti BrP_110.27

tasmān nedaṃ vedavidāṃ variṣṭha
yuktaṃ dravye parakīye mamatvam
tāvac ca maitrī dravyabhāvaś ca tāvan
naṣṭe hṛte ripavas te bhavanti BrP_110.28

ced asti śaktir dravyadāne tatas te
dātavyam evārthine kiṃ vicāryam
no cet santaḥ parakāryāṇi kuryur
vāgbhir manobhiḥ kṛtibhis tathaiva BrP_110.29

parasvasaṃdhāraṇam etad eva BrP_110.30a sadbhir nirastaṃ tyaja kānta sadyaḥ BrP_110.30b brahmovāca evaṃ priyāyā vacanaṃ sa vipro BrP_110.31b niśamya bhāryām idam āha subhrūm BrP_110.31b dadhīcir uvāca purā surāṇām anumānya bhadre BrP_110.32a netīti vāṇī na sukhaṃ mamaiti BrP_110.32b brahmovāca

śrutveritaṃ patyur iti priyāyāṃ
daivaṃ vinānyan na nṛṇāṃ samartham
tūṣṇīṃ sthitāyāṃ surasattamās te
saṃsthāpya cāstrāṇy atidīptimanti BrP_110.33

natvā munīndraṃ yayur eva lokān
daityadviṣo nyastaśastrāḥ kṛtārthāḥ
gateṣu deveṣu munipravaryo
hṛṣṭo 'vasad bhāryayā dharmayuktaḥ BrP_110.34

gate ca kāle hy ativiprayukte
daive varṣe saṃkhyayā vai sahasre
na te surā āyudhānāṃ munīśa
vācaṃ manaś cāpi tathaiva cakruḥ BrP_110.35

dadhīcir apy āha gabhastim ojasā
devārayo māṃ dviṣatīha bhadre
na te surā netukāmā bhavanti
saṃsthāpitāny atra vadasva yuktam BrP_110.36

sā cāha kāntaṃ vinayād uktam eva
tvaṃ jānīṣe nātha yad atra yuktam
daityā hariṣyanti mahāpravṛddhās
tapoyuktā balinaḥ svāyudhāni BrP_110.37

tadastrarakṣārtham idaṃ sa cakre
mantrais tu saṃkṣālya jalaiś ca puṇyaiḥ
tad vāri sarvāstramayaṃ supuṇyaṃ
tejoyuktaṃ tac ca papau dadhīciḥ BrP_110.38

nirvīryarūpāṇi tadāyudhāni
kṣayaṃ jagmuḥ kramaśaḥ kālayogāt
surāḥ samāgatya dadhīcim ūcur
mahābhayaṃ hy āgataṃ śātravaṃ naḥ BrP_110.39

dadasva cāstrāṇi munipravīra
yāni tvadante nihitāni devaiḥ
dadhīcir apy āha surāribhītyā
anāgatyā bhavatāṃ cācireṇa BrP_110.40

astrāṇi pītāni śarīrasaṃsthāny
uktāni yuktaṃ mama tad vadantu
śrutvā taduktaṃ vacanaṃ tu devāḥ
procus tam itthaṃ vinayāvanamrāḥ BrP_110.41

astrāṇi dehīti ca vaktum etac
chakyaṃ na vānyat prativaktuṃ munīndra
vinā ca taiḥ paribhūyema nityaṃ
puṣṭārayaḥ kva prayāmo munīśa BrP_110.42

na martyaloke na tale na nāke
vāsaḥ surāṇāṃ bhavitādya tāta
tvaṃ vipravaryas tapasā caiva yukto
nānyad vaktuṃ yujyate te purastāt BrP_110.43

vipras tadovāca madasthisaṃsthāny
astrāṇi gṛhṇantu na saṃśayo 'tra
devās tam apy āhur anena kiṃ no hy
astrair hīnāḥ strītvam āptāḥ surendrāḥ BrP_110.44

punas tadā cāha munipravīras
tyakṣye jīvān daihikān yogayuktaḥ
astrāṇi kurvantu madasthibhūtāny
anuttamāny uttamarūpavanti BrP_110.45

kuruṣva cety āhur adīnasattvaṃ
dadhīcim ity uttaram agnikalpam
tadā tu tasya priyam īrayantī
na sāṃnidhye prātitheyī munīśa BrP_110.46

te cāpi devās tām adṛṣṭvaiva śīghraṃ
tasyā bhītā vipram ūcuḥ kuruṣva
tatyāja jīvān dustyajān prītiyukto
yathāsukhaṃ deham imaṃ juṣadhvam BrP_110.47

madasthibhiḥ prītimanto bhavantu BrP_110.48a surāḥ sarve kiṃ tu dehena kāryam BrP_110.48b brahmovāca

ity uktvāsau baddhapadmāsanastho
nāsāgradattākṣiprakāśaprasannaḥ
vāyuṃ savahniṃ madhyamodghāṭayogān
nītvā śanair daharākāśagarbham BrP_110.49

yad aprameyaṃ paramaṃ padaṃ yad
yad brahmarūpaṃ yad upāsitavyam
tatraiva vinyasya dhiyaṃ mahātmā
sāyujyatāṃ brahmaṇo 'sau jagāma BrP_110.50

nirjīvatāṃ prāptam abhīkṣya devāḥ
kalevaraṃ tasya surāś ca samyak
tvaṣṭāram apy ūcur atitvarantaḥ
kuruṣva cāstrāṇi bahūni sadyaḥ BrP_110.51

sa cāpi tān āha kathaṃ nu kāryaṃ
kalevaraṃ brāhmaṇasyeha devāḥ
bibhemi kartuṃ dāruṇaṃ cākṣamo 'haṃ
vidāritāny āyudhāny uttamāni BrP_110.52

tadasthibhūtāni karomi sadyas BrP_110.53a tato devā gāḥ samūcus tvarantaḥ BrP_110.53b devā ūcuḥ

vajraṃ mukhaṃ vaḥ kriyate hitārthaṃ
gāvo devair āyudhārthaṃ kṣaṇena
dadhīcidehaṃ tu vidārya yūyam
asthīni śuddhāni prayacchatādya BrP_110.54

brahmovāca

tā devavākyāc ca tathaiva cakruḥ
saṃlihya cāsthīni daduḥ surāṇām
surās tvarā jagmur adīnasattvāḥ
svam ālayaṃ cāpi tathaiva gāvaḥ BrP_110.55

kṛtvā tathāstrāṇi ca devatānāṃ
tvaṣṭā jagāmātha surājñayā tadā
tataś cirāc chīlavatī subhadrā
bhartuḥ priyā bālagarbhā tvarantī BrP_110.56

kare gṛhītvā kalaśaṃ vāripūrṇam
umāṃ natvā phalapuṣpaiḥ sametya
agniṃ ca bhartāram athāśramaṃ ca
saṃdraṣṭukāmā hy ājagāmātha śīghram BrP_110.57

āgacchantīṃ tāṃ prātitheyīṃ tadānīṃ
nivārayām āsa tadolkapātaḥ
sā saṃbhramād āgatā cāśramaṃ svaṃ
naivāpaśyat tatra bhartāram agre BrP_110.58

kva vā gataś ceti savismayā sā
papraccha cāgniṃ prātitheyī tadānīm
agnis tadovāca savistaraṃ tāṃ
devāgamaṃ yācanaṃ vai śarīre BrP_110.59

asthnām upādānam atha prayāṇaṃ
śrutvā sarvaṃ duḥkhitā sā babhūva
duḥkhodvegāt sā papātātha pṛthvyāṃ
mandaṃ mandaṃ vahnināśvāsitā ca BrP_110.60

prātitheyy uvāca śāpe 'marāṇāṃ tu nāhaṃ samarthā BrP_110.61a agniṃ prāpsye kiṃ nu kāryaṃ bhaven me BrP_110.61b brahmovāca kopaṃ ca duḥkhaṃ ca niyamya sādhvī BrP_110.62a tadāvādīd dharmayuktaṃ ca bhartuḥ BrP_110.62b prātitheyy uvāca

utpadyate yat tu vināśi sarvaṃ
na śocyam astīti manuṣyaloke
govipradevārtham iha tyajanti
prāṇān priyān puṇyabhājo manuṣyāḥ BrP_110.63

saṃsāracakre parivartamāne
dehaṃ samarthaṃ dharmayuktaṃ tv avāpya
priyān prāṇān devaviprārthahetos
te vai dhanyāḥ prāṇino ye tyajanti BrP_110.64

prāṇāḥ sarve 'syāpi dehānvitasya
yātāro vai nātra saṃdehaleśaḥ
evaṃ jñātvā vipragodevadīnādy
arthaṃ cainān utsṛjantīśvarās te BrP_110.65

nivāryamāṇo 'pi mayā prapannayā
cakāra devāstraparigrahaṃ saḥ
manogataṃ vetty athavā vidhātuḥ
ko martyalokātigaceṣṭitasya BrP_110.66

brahmovāca

ity evam uktvāpūjya cāgnīn yathāvad
bhartus tvacā lomabhiḥ sā viveśa
garbhasthitaṃ bālakaṃ prātitheyī
kukṣiṃ vidāryātha kare gṛhītvā BrP_110.67

natvā ca gaṅgāṃ bhuvam āśramaṃ ca BrP_110.68a vanaspatīn oṣadhīr āśramasthān BrP_110.68b prātitheyy uvāca

pitrā hīno bandhubhir gotrajaiś ca
mātrā hīno bālakaḥ sarva eva
rakṣantu sarve 'pi ca bhūtasaṃghās
tathauṣadhyo bālakaṃ lokapālāḥ BrP_110.69

ye bālakaṃ mātṛpitṛprahīṇaṃ
sanirviśeṣaṃ svatanuprarūḍhaiḥ
paśyanti rakṣanti ta eva nūnaṃ
brahmādikānām api vandanīyāḥ BrP_110.70

brahmovāca

ity uktvā cātyajad bālaṃ bhartṛcittaparāyaṇā
pippalānāṃ samīpe tu nyasya bālaṃ namasya ca // BrP_110.71

agniṃ pradakṣiṇīkṛtya yajñapātrasamanvitā
viveśāgniṃ prātitheyī bhartrā saha divaṃ yayau // BrP_110.72

ruruduś cāśramasthā ye vṛkṣāś ca vanavāsinaḥ
putravat poṣitā yena ṛṣiṇā ca dadhīcinā // BrP_110.73

vinā tena na jīvāmas tayā mātrā vinā tathā
mṛgāś ca pakṣiṇaḥ sarve vṛkṣāḥ procuḥ parasparam // BrP_110.74

vṛkṣā ūcuḥ

svargam āseduṣoḥ pitros tadapatyeṣv akṛtrimam
ye kurvanty aniśaṃ snehaṃ ta eva kṛtino narāḥ // BrP_110.75

dadhīciḥ prātitheyī vā vīkṣate 'smān yathā purā
tathā pitā na mātā vā dhig asmān pāpino vayam // BrP_110.76

asmākam api sarveṣām ataḥ prabhṛti niścitam
bālo dadhīciḥ prātitheyī bālo dharmaḥ sanātanaḥ // BrP_110.77

brahmovāca

evam uktvā tadauṣadhyo vanaspatisamanvitāḥ
somaṃ rājānam abhyetya yācire 'mṛtam uttamam // BrP_110.78

sa cāpi dattavāṃs tebhyaḥ somo 'mṛtam anuttamam
dadur bālāya te cāpi amṛtaṃ suravallabham // BrP_110.79

sa tena tṛpto vavṛdhe śuklapakṣe yathā śaśī
pippalaiḥ pālito yasmāt pippalādaḥ sa bālakaḥ
pravṛddhaḥ pippalān evam uvāca tv ativismitaḥ // BrP_110.80

pippalāda uvāca

mānuṣebhyo mānuṣās tu jāyante pakṣibhiḥ khagāḥ
bījebhyo vīrudho loke vaiṣamyaṃ naiva dṛśyate
vārkṣas tv ahaṃ kathaṃ jāto hastapādādijīvavān // BrP_110.81

brahmovāca

vṛkṣās tadvacanaṃ śrutvā sarvam ūcur yathākramam
dadhīcer maraṇaṃ sādhvyās tathā cāgnipraveśanam // BrP_110.82

asthnāṃ saṃharaṇaṃ devair etat sarvaṃ savistaram
śrutvā duḥkhasamāviṣṭo nipapāta tadā bhuvi // BrP_110.83

āśvāsitaḥ punar vṛkṣair vākyair dharmārthasaṃhitaiḥ
āśvastaḥ sa punaḥ prāha tadauṣadhivanaspatīn // BrP_110.84

pippalāda uvāca

pitṛhantṝn haniṣye 'haṃ nānyathā jīvituṃ kṣamaḥ
pitur mitrāṇi śatrūṃś ca tathā putro 'nuvartate // BrP_110.85

sa eva putro yo 'nyas tu putrarūpo ripuḥ smṛtaḥ
vadanti pitṛmitrāṇi tārayanty ahitān api // BrP_110.86

brahmovāca

vṛkṣās taṃ bālam ādāya somāntikam athāyayuḥ
bālavākyaṃ tu te vṛkṣāḥ somāyātha nyavedayan
śrutvā somo 'pi taṃ bālaṃ pippalādam abhāṣata // BrP_110.87

soma uvāca

gṛhāṇa vidyāṃ vidhivat samagrāṃ
tapaḥsamṛddhiṃ ca śubhāṃ ca vācam
śauryaṃ ca rūpaṃ ca balaṃ ca buddhiṃ
saṃprāpsyase putra madājñayā tvam BrP_110.88

brahmovāca

pippalādas tam apy āha oṣadhīśaṃ vinītavat // BrP_110.89

pippalāda uvāca

sarvam etad vṛthā manye pitṛhantṛviniṣkṛtim
na karomy atra yāvac ca tasmāt tat prathamaṃ vada // BrP_110.90

yasmin deśe yatra kāle yasmin deve ca mantrake
yatra tīrthe ca sidhyeta matsaṃkalpaḥ surottama // BrP_110.91

brahmovāca

candraḥ prāha ciraṃ dhyātvā bhuktir vā muktir eva vā
sarvaṃ maheśvarād devāj jāyate nātra saṃśayaḥ // BrP_110.92

sa somaṃ punar apy āha kathaṃ drakṣye maheśvaram
bālo 'haṃ bālabuddhiś ca na sāmarthyaṃ tapas tathā // BrP_110.93

candra uvāca

gautamīṃ gaccha bhadra tvaṃ stuhi cakreśvaraṃ haram
prasannas tu taveśāno hy alpāyāsena vatsaka // BrP_110.94

prīto bhaven mahādevaḥ sākṣāt kāruṇikaḥ śivaḥ
āste sākṣātkṛtaḥ śaṃbhur viṣṇunā prabhaviṣṇunā // BrP_110.95

varaṃ ca dattavān viṣṇoś cakraṃ ca tridaśārcitam
gaccha tatra mahābuddhe daṇḍake gautamīṃ nadīm // BrP_110.96

cakreśvaraṃ nāma tīrthaṃ jānanty oṣadhayas tu tat
taṃ gatvā stuhi deveśaṃ sarvabhāvena śaṃkaram
sa te prītamanās tāta sarvān kāmān pradāsyati // BrP_110.97

brahmovāca

tad rājavacanād brahman pippalādo mahāmuniḥ
ājagāma jagannātho yatra rudraḥ sa cakradaḥ // BrP_110.98

taṃ bālaṃ kṛpayāviṣṭāḥ pippalāḥ svāśramān yayuḥ
godāvaryāṃ tataḥ snātvā natvā tribhuvaneśvaram
tuṣṭāva sarvabhāvena pippalādaḥ śivaṃ śuciḥ // BrP_110.99

pippalāda uvāca

sarvāṇi karmāṇi vihāya dhīrās
tyaktaiṣaṇā nirjitacittavātāḥ
yaṃ yānti muktyai śaraṇaṃ prayatnāt
tam ādidevaṃ praṇamāmi śaṃbhum BrP_110.100

yaḥ sarvasākṣī sakalāntarātmā
sarveśvaraḥ sarvakalānidhānam
vijñāya maccittagataṃ samastaṃ
sa me smarāriḥ karuṇāṃ karotu BrP_110.101

digīśvarāñ jitya surārcitasya
kailāsam āndolayataḥ purāreḥ
aṅguṣṭhakṛtyaiva rasātalād adho
gatasya tasyaiva daśānanasya BrP_110.102

ālūnakāyasya giraṃ niśamya
vihasya devyā saha dattam iṣṭam
tasmai prasannaḥ kupito 'pi tadvad
ayuktadātāsi maheśvara tvam BrP_110.103

sautrāmaṇīm ṛddhim adhaḥ sa cakre
yo 'rcāṃ harau nityam atīva kṛtvā
bāṇaḥ praśasyaḥ kṛtavān uccapūjāṃ
ramyāṃ manojñāṃ śaśikhaṇḍamauleḥ BrP_110.104

jitvā ripūn devagaṇān prapūjya
guruṃ namaskartum agād viśākhaḥ
cukopa dṛṣṭvā gaṇanātham ūḍham
aṅke tam āropya jahāsa somaḥ BrP_110.105

īśāṅkarūḍho 'pi śiśusvabhāvān
na mātur aṅkaṃ pramumoca bālaḥ
kruddhaṃ sutaṃ bodhitum apy aśaktas
tato 'rdhanāritvam avāpa somaḥ BrP_110.106

brahmovāca

tataḥ svayaṃbhūḥ suprītaḥ pippalādam abhāṣata // BrP_110.107

śiva uvāca

varaṃ varaya bhadraṃ te pippalāda yathepsitam // BrP_110.108

pippalāda uvāca

hato devair mahādeva pitā mama mahāyaśāḥ
adāmbhikaḥ satyavādī tathā mātā pativratā // BrP_110.109

devebhyaś ca tayor nāśaṃ śrutvā nātha savistaram
duḥkhakopasamāviṣṭo nāhaṃ jīvitum utsahe // BrP_110.110

tasmān me dehi sāmarthyaṃ nāśayeyaṃ surān yathā
avadhyasevyas trailokye tvam eva śaśiśekhara // BrP_110.111

īśvara uvāca

tṛtīyaṃ nayanaṃ draṣṭuṃ yadi śaknoṣi me 'nagha
tataḥ samartho bhavitā devāṃś chedayituṃ bhavān // BrP_110.112

brahmovāca

tato draṣṭuṃ manaś cakre tṛtīyaṃ locanaṃ vibhoḥ
na śaśāka tadovāca na śakto 'smīti śaṃkaram // BrP_110.113

īśvara uvāca

kiṃcit kuru tapo bāla yadā drakṣyasi locanam
tṛtīyaṃ tvaṃ tadābhīṣṭaṃ prāpsyase nātra saṃśayaḥ // BrP_110.114

brahmovāca

etac chrutveśānavākyaṃ tapase kṛtaniścayaḥ
dadhīcisūnur dharmātmā tatraiva bahulāḥ samāḥ // BrP_110.115

śivadhyānaikanirato bālo 'pi balavān iva
pratyahaṃ prātar utthāya snātvā natvā gurūn kramāt // BrP_110.116

sukhāsīno manaḥ kṛtvā suṣumnāyām ananyadhīḥ
hastasvastikam āropya nābhau vismṛtasaṃsṛtiḥ // BrP_110.117

sthānāt sthānāntarotkarṣān vidadhyau śāṃbhavaṃ mahaḥ
dadarśa cakṣur devasya tṛtīyaṃ pippalāśanaḥ
kṛtāñjalipuṭo bhūtvā vinīta idam abravīt // BrP_110.118

pippalāda uvāca

śaṃbhunā devadevena varo dattaḥ purā mama
tārtīyacakṣuṣo jyotir yadā paśyasi tatkṣaṇāt // BrP_110.119

sarvaṃ te prārthitaṃ sidhyed ity āha tridaśeśvaraḥ
tasmād ripuvināśāya hetubhūtāṃ prayaccha me // BrP_110.120

tadaiva pippalāḥ procur vaḍavāpi mahādyute
mātā tava prātitheyī vadanty evaṃ divaṃ gatā // BrP_110.121

parābhidrohaniratā vismṛtātmahitā narāḥ
itas tato bhrāntacittāḥ patanti narakāvaṭe // BrP_110.122

tan mātṛvacanaṃ śrutvā kupitaḥ pippalāśanaḥ
abhimāne jvalaty antaḥ sādhuvādo nirarthakaḥ // BrP_110.123

dehi dehīti taṃ prāha kṛtyā netravinirgatā
vaḍaveti smaran vipraḥ kṛtyāpi vaḍavākṛtiḥ // BrP_110.124

sarvasattvavināśāya prabhūtānalagarbhiṇī
gabhastinī bālagarbhā yā mātā pippalāśinaḥ // BrP_110.125

taddhyānayogāt tu jātā kṛtyā sānalagarbhiṇī
utpannā sā mahāraudrā mṛtyujihveva bhīṣaṇā // BrP_110.126

avocat pippalādaṃ taṃ kiṃ kṛtyaṃ me vadasva tat
pippalādo 'pi tāṃ prāha devān khāda ripūn mama // BrP_110.127

jagrāha sā tathety uktvā pippalādaṃ purasthitam
sa prāha kim idaṃ kṛtye sā cāpy āha tvayoditam // BrP_110.128

devaiś ca nirmitaṃ dehaṃ tato bhītaḥ śivaṃ yayau
tuṣṭāva devaṃ sa muniḥ kṛtyāṃ prāha tadā śivaḥ // BrP_110.129

śiva uvāca

yojanāntaḥsthitāñ jīvān na gṛhāṇa madājñayā
tasmād yāhi tato dūraṃ kṛtye kṛtyaṃ tataḥ kuru // BrP_110.130

brahmovāca

tīrthāt tu pippalāt pūrvaṃ yāvad yojanasaṃkhyayā
prātiṣṭhad vaḍavārūpā kṛtyā sā ṛṣinirmitā // BrP_110.131

tasyāṃ jāto mahān agnir lokasaṃharaṇakṣamaḥ
taṃ dṛṣṭvā vibudhāḥ sarve trastāḥ śaṃbhum upāgaman // BrP_110.132

cakreśvaraṃ pippaleśaṃ pippalādena toṣitam
stuvanto bhītamanasaḥ śaṃbhum ūcur divaukasaḥ // BrP_110.133

devā ūcuḥ

rakṣasva śaṃbho kṛtyāsmān bādhate tadbhavānalaḥ
śaraṇaṃ bhava sarveśa bhītānām abhayaprada // BrP_110.134

sarvataḥ paribhūtānām ārtānāṃ śrāntacetasām
sarveṣām eva jantūnāṃ tvam eva śaraṇaṃ śiva // BrP_110.135

ṛṣiṇābhyarthitā kṛtyā tvaccakṣurvahninirgatā
sā jighāṃsati lokāṃs trīṃs tvaṃ nas trātā na cetaraḥ // BrP_110.136

brahmovāca

tān abravīj jagannātho yojanāntarnivāsinaḥ
na bādhate tv asau kṛtyā tasmād yūyam aharniśam
ihaivāsadhvam amarās tasyā vo na bhayaṃ bhavet // BrP_110.137

brahmovāca

punar ūcuḥ sureśānaṃ tvayā dattaṃ triviṣṭapam
tat tyaktvātra kathaṃ nātha vatsyāmas tridaśārcita // BrP_110.138

brahmovāca

devānāṃ vacanaṃ śrutvā śivo vākyam athābravīt // BrP_110.140

śiva uvāca

devo 'sau viśvataścakṣur yo devo viśvatomukhaḥ
yo raśmibhis tu dhamate nityaṃ yo janako mataḥ // BrP_110.141

sa sūrya eka evātra sākṣād rūpeṇa sarvadā
sthitiṃ karotu tanmūrtau bhaviṣyanty akhilāḥ sthitāḥ // BrP_110.142

brahmovāca

tatheti śaṃbhuvacanāt pārijātataros tadā
devā divākaraṃ cakrus tvaṣṭā bhāskaram abravīt // BrP_110.143

tvaṣṭovāca

ihaivāssva jagatsvāmin rakṣemān vibudhān svayam
svāṃśaiś ca vayam apy atra tiṣṭhāmaḥ śaṃbhusaṃnidhau // BrP_110.144

cakreśvarasya parito yāvad yojanasaṃkhyayā
gaṅgāyā ubhayaṃ tīram āsādyāsan surottamāḥ // BrP_110.145

aṅgulyardhārdhamātraṃ tu gaṅgātīraṃ samāśritāḥ
tisraḥ koṭyas tathā pañca śatāni munisattama
tīrthānāṃ tatra vyuṣṭiṃ ca kaḥ śṛṇoti bravīti vā // BrP_110.146

brahmovāca

tataḥ suragaṇāḥ sarve vinītāḥ śivam abruvan // BrP_110.147

devā ūcuḥ

pippalādaṃ sureśāna śamaṃ naya jaganmaya // BrP_110.148

brahmovāca

om ity uktvā jagannāthaḥ pippalādam avocata // BrP_110.149

śiva uvāca

nāśiteṣv api deveṣu pitā te nāgamiṣyati
dattāḥ pitrā tava prāṇā devānāṃ kāryasiddhaye // BrP_110.150

dīnārtakaruṇābandhuḥ ko hi tādṛgbhave bhavet
tathā yātā divaṃ tāta tava mātā pativratā // BrP_110.151

samā kāpy atra matayā lopāmudrāpy arundhatī
yad asthibhiḥ surāḥ sarve jayinaḥ sukhinaḥ sadā // BrP_110.152

tenāvāptaṃ yaśaḥ sphītaṃ tava mātrākṣayaṃ kṛtam
tvayā putreṇa sarvatra nātaḥ parataraṃ kṛtam // BrP_110.153

tvatpratāpabhayāt svargāc cyutāṃs tvaṃ pātum arhasi
kāṃdiśīkāṃs tava bhayād amarāṃs trātum arhasi
nārtatrāṇād abhyadhikaṃ sukṛtaṃ kvāpi vidyate // BrP_110.154

yāvad yaśaḥ sphurati cāru manuṣyaloke
ahāni tāvanti divaṃ gatasya
dine dine varṣasaṃkhyā parasmiṃl
loke vāso jāyate nirvikāraḥ BrP_110.155

mṛtās ta evātra yaśo na yeṣām
andhās ta eva śrutavarjitā ye
ye dānaśīlā na napuṃsakās te
ye dharmaśīlā na ta eva śocyāḥ BrP_110.156

brahmovāca

bhāṣitaṃ devadevasya śrutvā śānto 'bhavan muniḥ
kṛtāñjalipuṭo bhūtvā natvā nātham athābravīt // BrP_110.157

pippalāda uvāca

vāgbhir manobhiḥ kṛtibhiḥ kadācin
mamopakurvanti hite ratā ye
tebhyo hitārthaṃ tv iha cāpareṣāṃ
somaṃ namasyāmi surādipūjyam BrP_110.158

saṃrakṣito yair abhivardhitaś ca
samānagotraś ca samānadharmā
teṣām abhīṣṭāni śivaḥ karotu
bālendumauliṃ praṇato 'smi nityam BrP_110.159

yair ahaṃ vardhito nityaṃ mātṛvat pitṛvat prabho
tannāmnā jāyatāṃ tīrthaṃ devadeva jagattraye // BrP_110.160

yaśas tu teṣāṃ bhavitā tebhyo 'ham anṛṇas tataḥ
yāni kṣetrāṇi devānāṃ yāni tīrthāni bhūtale // BrP_110.161

tebhyo yad idam adhikam anumanyantu devatāḥ
tataḥ kṣame 'haṃ devānām aparādhaṃ nirañjanaḥ // BrP_110.162

brahmovāca

tataḥ samakṣaṃ surasākṣarāṃ giraṃ
sahasracakṣuḥpramukhāṃs tathāgrataḥ
uvāca devā api menire vaco
dadhīciputroditam ādareṇa BrP_110.163

bālasya buddhiṃ vinayaṃ ca vidyāṃ
śauryaṃ balaṃ sāhasaṃ satyavācam
pitror bhaktiṃ bhāvaśuddhiṃ viditvā
tadāvādīc chaṃkaraḥ pippalādam BrP_110.164

śaṃkara uvāca

vatsa yad vai priyaṃ kāmaṃ yac cāpi suravallabham
prāpsyase vada kalyāṇaṃ nānyathā tvaṃ manaḥ kṛthāḥ // BrP_110.165

pippalāda uvāca

ye gaṅgāyām āplutā dharmaniṣṭhāḥ
saṃpaśyanti tvatpadābjaṃ maheśa
sarvān kāmān āpnuvantu prasahya
dehānte te padam āyāntu śaivam BrP_110.166

tātaḥ prāptas tvatpadaṃ cāmbikā me
nātha prāptā pippalaś cāmarāś ca
sukhaṃ prāptā nāthanāthaṃ vilokya
tvāṃ paśyeyus tvatpadaṃ te prayāntu BrP_110.167

brahmovāca

tathety uktvā pippalādaṃ devadevo maheśvaraḥ
abhinandya ca taṃ devaiḥ sārdhaṃ vākyam athābravīt // BrP_110.168

devā api mudā yuktā nirbhayās tatkṛtād bhayāt
idam ūcuḥ sarva eva dādhīcaṃ śivasaṃnidhau // BrP_110.169

devā ūcuḥ

surāṇāṃ yad abhīṣṭaṃ ca tvayā kṛtam asaṃśayam
pālitā devadevasya ājñā trailokyamaṇḍanī // BrP_110.170

yācitaṃ ca tvayā pūrvaṃ parārthaṃ nātmane dvija
tasmād anyatamaṃ brūhi kiṃcid dāsyāmahe vayam // BrP_110.171

brahmovāca

punaḥ punas tad evocuḥ surasaṃghā dvijottamam
kṛtāñjalipuṭaḥ pūrvaṃ natvā śaṃbhusurān idam
uvāca pippalādaś ca umāṃ natvā ca pippalān // BrP_110.172

pippalāda uvāca

pitarau draṣṭukāmo 'smi sadā me śabdagocarau
te dhanyāḥ prāṇino loke mātāpitror vaśe sthitāḥ // BrP_110.173

śuśrūṣaṇaparā nityaṃ tatpādājñāpratīkṣakāḥ
indriyāṇi śarīraṃ ca kulaṃ śaktiṃ dhiyaṃ vapuḥ // BrP_110.174

parilabhya tayoḥ kṛtye kṛtakṛtyo bhavet svayam
paśūnāṃ pakṣiṇāṃ cāpi sulabhaṃ mātṛdarśanam // BrP_110.175

durlabhaṃ mama tac cāpi pṛcche pāpaphalaṃ nu kim
durlabhaṃ ca tathā cet syāt sarveṣāṃ yasya kasyacit // BrP_110.176

nopapadyeta sulabhaṃ matto nānyo 'sti pāpakṛt
tayor darśanamātraṃ ca yadi prāpsye surottamāḥ // BrP_110.177

manovākkāyakarmabhyaḥ phalaṃ prāptaṃ bhaviṣyati
pitarau ye na paśyanti samutpannā na saṃsṛtau
teṣāṃ mahāpātakānāṃ kaḥ saṃkhyāṃ kartum īśvaraḥ // BrP_110.178

brahmovāca

tad ṛṣer vacanaṃ śrutvā mithaḥ saṃmantrya te surāḥ
vimānavaram ārūḍhau pitarau daṃpatī śubhau // BrP_110.179

tava saṃdarśanākāṅkṣau drakṣyase vādya niścitam
viṣādaṃ lobhamohau ca tyaktvā cittaṃ śamaṃ naya // BrP_110.180

paśya paśyeti taṃ prāhur dādhīcaṃ surasattamāḥ
vimānavaram ārūḍhau svargiṇau svarṇabhūṣaṇau // BrP_110.181

tava saṃdarśanākāṅkṣau pitarau daṃpatī śubhau
vījyamānau surastrībhiḥ stūyamānau ca kiṃnaraiḥ // BrP_110.182

dṛṣṭvā sa mātāpitarau nanāma śivasaṃnidhau
harṣabāṣpāśrunayanau sa kathaṃcid uvāca tau // BrP_110.183

putra uvāca

tārayanty eva pitarāv anye putrāḥ kulodvahāḥ
ahaṃ tu mātur udare kevalaṃ bhedakāraṇam
evaṃbhūto 'pi tau mohāt paśyeyam atidurmatiḥ // BrP_110.184

brahmovāca

tāv ālokya tato duḥkhād vaktuṃ naiva śaśāka saḥ
devāś ca mātāpitarau pippalādam athābruvan // BrP_110.185

dhanyas tvaṃ putra lokeṣu yasya kīrtir gatā divam
sākṣātkṛtas tvayā tryakṣo devāś cāśvāsitās tvayā
tvayā putreṇa sallokā na kṣīyante kadācana // BrP_110.186

brahmovāca

puṣpavṛṣṭis tadā svargāt papāta tasya mūrdhani
jayaśabdaḥ surair uktaḥ prādurbhūto mahāmune // BrP_110.187

āśiṣaṃ tu sute dattvā dadhīciḥ saha bhāryayā
śaṃbhuṃ gaṅgāṃ surān natvā putraṃ vākyam athābravīt // BrP_110.188

dadhīcir uvāca

prāpya bhāryāṃ śive bhaktiṃ kuru gaṅgāṃ ca sevaya
putrān utpādya vidhivad yajñān iṣṭvā sadakṣiṇān
kṛtakṛtyas tato vatsa ākramasva ciraṃ divam // BrP_110.189

brahmovāca

karomy evam iti prāha dadhīciṃ pippalāśanaḥ
dadhīciḥ putram āśvāsya bhāryayā ca punaḥ punaḥ // BrP_110.190

anujñātaḥ suragaṇaiḥ punaḥ sa divam ākramat
devā apy ūcire sarve pippalādaṃ sasaṃbhramāḥ // BrP_110.191

devā ūcuḥ

kṛtyāṃ śamaya bhadraṃ te tad utpannaṃ mahānalam // BrP_110.192

brahmovāca

pippalādas tu tān āha na śakto 'haṃ nivāraṇe
asatyaṃ naiva vaktāhaṃ yūyaṃ kṛtyāṃ tu brūta tām // BrP_110.193

māṃ dṛṣṭvā sā mahāraudrā viparītaṃ kariṣyati
tām eva gatvā vibudhāḥ procus te śāntikāraṇam // BrP_110.194

analaṃ ca yathāprīti te ubhe nety avocatām
sarveṣāṃ bhakṣaṇāyaiva sṛṣṭā cāhaṃ dvijanmanā // BrP_110.195

tathā ca matprasūto 'gnir anyathā tat kathaṃ bhavet
mahābhūtāni pañcāpi sthāvaraṃ jaṅgamaṃ tathā // BrP_110.196

sarvam asmanmukhe vidyād vaktavyaṃ nāvaśiṣyate
mayā saṃmantrya te devāḥ punar ūcur ubhāv api // BrP_110.197

bhakṣayetām ubhau sarvaṃ yathānukramatas tathā
vaḍavāpi surān evam uvāca śṛṇu nārada // BrP_110.198

vaḍavovāca

bhavatām icchayā sarvaṃ bhakṣyaṃ me surasattamāḥ // BrP_110.199

brahmovāca

vaḍavā sā nadī jātā gaṅgayā saṃgatā mune
tadbhavas tu mahān agnir ya āsīd atibhīṣaṇaḥ
tam āhur amarā vahniṃ bhūtānām ādito viduḥ // BrP_110.200

surā ūcuḥ

āpo jyeṣṭhatamā jñeyās tathaiva prathamaṃ bhavān
tatrāpy apāṃpatiṃ jyeṣṭhaṃ samudram aśanaṃ kuru
yathaiva tu vayaṃ brūmo gaccha bhuṅkṣva yathāsukham // BrP_110.201

brahmovāca

analas tv amarān āha āpas tatra kathaṃ tv aham
vrajeyaṃ yadi māṃ tatra prāpayanty udakaṃ mahat // BrP_110.202

bhavanta eva te 'py āhuḥ kathaṃ te 'gne gatir bhavet
agnir apy āha tān devān kanyā māṃ guṇaśālinī // BrP_110.203

hiraṇyakalaśe sthāpya nayed yatra gatir mama
tasya tad vacanaṃ śrutvā kanyām ūcuḥ sarasvatīm // BrP_110.204

devā ūcuḥ

nayainam analaṃ śīghraṃ śirasā varuṇālayam // BrP_110.205

brahmovāca

sarasvatī surān āha naikā śaktā ca dhāraṇe
yuktā catasṛbhiḥ śīghraṃ vaheyaṃ varuṇālayam // BrP_110.206

sarasvatyā vacaḥ śrutvā gaṅgāṃ ca yamunāṃ tathā
narmadāṃ tapatīṃ caiva surāḥ procuḥ pṛthak pṛthak // BrP_110.207

tābhiḥ samanvitovāha hiraṇyakalaśe 'nalam
saṃsthāpya śirasādhārya tā jagmur varuṇālayam // BrP_110.208

saṃsthāpya yatra deveśaḥ somanātho jagatpatiḥ
adhyāste vibudhaiḥ sārdhaṃ prabhāse śaśibhūṣaṇaḥ // BrP_110.209

prāpayām āsur analaṃ pañcanadyaḥ sarasvatī
adhyāste ca mahān agniḥ piban vāri śanaiḥ śanaiḥ // BrP_110.210

tataḥ suragaṇāḥ sarve śivam ūcuḥ surottamam // BrP_110.211

devā ūcuḥ

asthnāṃ ca pāvanaṃ brūhi asmākaṃ ca gavāṃ tathā // BrP_110.212

brahmovāca

śivaḥ prāha tadā sarvān gaṅgām āplutya yatnataḥ
devāś ca gāvas tatpāpān mucyante nātra saṃśayaḥ // BrP_110.213

prakṣālitāni cāsthīni ṛṣidehabhavāny atha
tāni prakṣālanād eva tatra prāptāni pūtatām // BrP_110.214

yatra devā muktapāpās tat tīrthaṃ pāpanāśanam
tatra snānaṃ ca dānaṃ ca brahmahatyāvināśanam // BrP_110.215

gavāṃ ca pāvanaṃ yatra gotīrthaṃ tad udāhṛtam
tatra snānān mahābuddhir gomedhaphalam āpnuyāt // BrP_110.216

yatra tadbrāhmaṇāsthīni āsan puṇyāni nārada
pitṛtīrthaṃ tu vai jñeyaṃ pitṝṇāṃ prītivardhanam // BrP_110.217

bhasmāsthinakharomāṇi prāṇino yasya kasyacit
tatra tīrthe saṃkrameran yāvac candrārkatārakam // BrP_110.218

svarge vāso bhavet tasya api duṣkṛtakarmaṇaḥ
tathā cakreśvarāt tīrthāt trīṇi tīrthāni nārada
tataḥ pūtāḥ suragaṇā gāvaḥ śaṃbhum athābruvan // BrP_110.219

gosurā ūcuḥ

yāmaḥ svaṃ svam adhiṣṭhānam atra sūryaḥ pratiṣṭhitaḥ
asmin sthite dinakare surāḥ sarve pratiṣṭhitāḥ // BrP_110.220

bhaveyur jagatām īśa tad anujñātum arhasi
sūryo hy ātmāsya jagatas tasthuṣaś ca sanātanaḥ // BrP_110.221

divākaro devamayas tatrāsmābhiḥ pratiṣṭhitaḥ
yatra gaṅgā jagaddhātrī yatra vai tryambakaḥ svayam
suravāsaṃ pratiṣṭhānaṃ bhaved yatra ca tryambakam // BrP_110.222

brahmovāca

āpṛcchya pippalādaṃ taṃ surāḥ svaṃ sadanaṃ yayuḥ
pippalāḥ kālaparyāye svargaṃ jagmur athākṣayam // BrP_110.223

pādapānāṃ padaṃ vipraḥ pippalādaḥ pratāpavān
kṣetrādhipatye saṃsthāpya pūjayām āsa śaṃkaram // BrP_110.224

dadhīcisūnur munir ugratejā
avāpya bhāryāṃ gautamasyātmajāṃ ca
putrān athāvāpya śriyaṃ yaśaś ca
suhṛjjanaiḥ svargam avāpa dhīraḥ BrP_110.225

tataḥ prabhṛti tat tīrthaṃ pippaleśvaram ucyate
sarvakratuphalaṃ puṇyaṃ smaraṇād aghanāśanam // BrP_110.226

kiṃ punaḥ snānadānābhyām ādityasya tu darśanāt
cakreśvaraḥ pippaleśo devadevasya nāmanī // BrP_110.227

sarahasyaṃ viditvā tu sarvakāmān avāpnuyāt
sūryasya ca pratiṣṭhānāt suravāse pratiṣṭhite
pratiṣṭhānaṃ tu tat kṣetraṃ surāṇām api vallabham // BrP_110.228

itīdam ākhyānam atīva puṇyaṃ
paṭheta vā yaḥ śṛṇuyāt smared vā
sa dīrghajīvī dhanavān dharmayuktaś
cānte smarañ śaṃbhum upaiti nityam BrP_110.229

brahmovāca

nāgatīrtham iti khyātaṃ sarvakāmapradaṃ śubham
yatra nāgeśvaro devaḥ śṛṇu tasyāpi vistaram // BrP_111.1

pratiṣṭhānapure rājā śūrasena iti śrutaḥ
somavaṃśabhavaḥ śrīmān matimān guṇasāgaraḥ // BrP_111.2

putrārthaṃ sa mahāyatnam akarot priyayā saha
tasya putraś cirād āsīt sarpo vai bhīṣaṇākṛtiḥ // BrP_111.3

putraṃ taṃ gopayām āsa śūraseno mahīpatiḥ
rājñaḥ putraḥ sarpa iti na kaścid vindate janaḥ // BrP_111.4

antarvartī paro vāpi mātaraṃ pitaraṃ vinā
dhātreyy api na jānāti nāmātyo na purohitaḥ // BrP_111.5

taṃ dṛṣṭvā bhīṣaṇaṃ sarpaṃ sabhāryo nṛpasattamaḥ
saṃtāpaṃ nityam āpnoti sarpād varam aputratā // BrP_111.6

etad asti mahāsarpo vakti nityaṃ manuṣyavat
sa sarpaḥ pitaraṃ prāha kuru cūḍām api kriyām // BrP_111.7

tathopanayanaṃ cāpi vedādhyayanam eva ca
yāvad vedaṃ na cādhīte tāvac chūdrasamo dvijaḥ // BrP_111.8

brahmovāca

etac chrutvā putravacaḥ śūraseno 'tiduḥkhitaḥ
brāhmaṇaṃ kaṃcanānīya saṃskārādi tadākarot
adhītavedaḥ sarpo 'pi pitaraṃ cābravīd idam // BrP_111.9

sarpa uvāca

vivāhaṃ kuru me rājan strīkāmo 'haṃ nṛpottama
anyathāpi ca kṛtyaṃ te na sidhyed iti me matiḥ // BrP_111.10

janayitvātmajān vedavidhinākhilasaṃskṛtīḥ
na kuryād yaḥ pitā tasya narakān nāsti niṣkṛtiḥ // BrP_111.11

brahmovāca

vismitaḥ sa pitā prāha sutaṃ tam uragākṛtim // BrP_111.12

śūrasena uvāca

yasya śabdād api trāsaṃ yānti śūrāś ca pūruṣāḥ
tasmai kanyāṃ tu ko dadyād vada putra karomi kim // BrP_111.13

brahmovāca

tat pitur vacanaṃ śrutvā sarpaḥ prāha vicakṣaṇaḥ // BrP_111.14

sarpa uvāca

vivāhā bahavo rājan rājñāṃ santi janeśvara
prasahyāharaṇaṃ cāpi śastrair vaivāha eva ca // BrP_111.15

jāte vivāhe putrasya pitāsau kṛtakṛd bhavet
no ced atraiva gaṅgāyāṃ mariṣye nātra saṃśayaḥ // BrP_111.16

brahmovāca

tat putraniścayaṃ jñātvā aputro nṛpasattamaḥ
vivāhārtham amātyāṃs tān āhūyedaṃ vaco 'bravīt // BrP_111.17

śūrasena uvāca

nāgeśvaro mama suto yuvarājo guṇākaraḥ
guṇavān matimāñ śūro durjayaḥ śatrutāpanaḥ // BrP_111.18

rathe nāge sa dhanuṣi pṛthivyāṃ nopamīyate
vivāhas tasya kartavyo hy ahaṃ vṛddhas tathaiva ca // BrP_111.19

rājyabhāraṃ sute nyasya niścinto 'haṃ bhavāmy ataḥ
na dārasaṃgraho yāvat tāvat putro mama priyaḥ // BrP_111.20

bālabhāvaṃ no jahāti tasmāt sarve 'numanya ca
vivāhāyātha kurvantu yatnaṃ mama hite ratāḥ // BrP_111.21

na me kācit tadā cintā kṛtodvāho yadātmajaḥ
sute nyastabharā yānti kṛtinas tapase vanam // BrP_111.22

brahmovāca

amātyā rājavacanaṃ śrutvā sarve vinītavat
ūcuḥ prāñjalayo harṣād rājānaṃ bhūritejasam // BrP_111.23

amātyā ūcuḥ

tava putro guṇajyeṣṭhas tvaṃ ca sarvatra viśrutaḥ
vivāhe tava putrasya kiṃ mantryaṃ kiṃ tu cintyate // BrP_111.24

brahmovāca

amātyeṣu tathokteṣu gambhīro nṛpasattamaḥ
putraṃ sarpaṃ tv amātyānāṃ na cākhyāti na te viduḥ // BrP_111.25

rājā punas tān uvāca kā syāt kanyā guṇādhikā
mahāvaṃśabhavaḥ śrīmān ko rājā syād guṇāśrayaḥ // BrP_111.26

saṃbandhayogyaḥ śūraś ca yatsaṃbandhaḥ praśasyate
tad rājavacanaṃ śrutvā amātyānāṃ mahāmatiḥ // BrP_111.27

kulīnaḥ sādhur atyantaṃ rājakāryahite rataḥ
rājño matiṃ viditvā tu iṅgitajño 'bravīd idam // BrP_111.28

amātya uvāca

pūrvadeśe mahārāja vijayo nāma bhūpatiḥ
vājivāraṇaratnānāṃ yasya saṃkhyā na vidyate // BrP_111.29

aṣṭau putrā maheṣvāsā mahārājasya dhīmataḥ
teṣāṃ svasā bhogavatī sākṣāl lakṣmīr ivāparā
tava putrasya yogyā sā bhāryā rājan mayoditā // BrP_111.30

brahmovāca

vṛddhāmātyavacaḥ śrutvā rājā taṃ pratyabhāṣata // BrP_111.31

rājovāca

sutā tasya kathaṃ me 'sya sutasya syād vadasva tat // BrP_111.32

vṛddhāmātya uvāca

lakṣito 'si mahārāja yat te manasi vartate
yac chūrasena kṛtyaṃ syād anujānīhi māṃ tataḥ // BrP_111.33

brahmovāca

vṛddhāmātyavacaḥ śrutvā bhūṣaṇācchādanoktibhiḥ
saṃpūjya preṣayām āsa mahatyā senayā saha // BrP_111.34

sa pūrvadeśam āgatya mahārājaṃ sametya ca
saṃpūjya vividhair vākyair upāyair nītisaṃbhavaiḥ // BrP_111.35

mahārājasutāyāś ca bhogavatyā mahāmatiḥ
śūrasenasya nṛpateḥ sūnor nāgasya dhīmataḥ // BrP_111.36

vivāhāyākarot saṃdhiṃ mithyāmithyāvacouktibhiḥ
pūjayām āsa nṛpatiṃ bhūṣaṇācchādanādibhiḥ // BrP_111.37

avāpya pūjāṃ nṛpatir dadāmīty avadat tadā
tata āgatya rājñe 'sau vṛddhāmātyo mahāmatiḥ // BrP_111.38

śūrasenāya tad vṛttaṃ vaivāhikam avedayat
tato bahutithe kāle vṛddhāmātyo mahāmatiḥ // BrP_111.39

punar balena mahatā vastrālaṃkārabhūṣitaḥ
jagāma tarasā sarvair anyaiś ca sacivair vṛtaḥ // BrP_111.40

vivāhāya mahāmātyo mahārājāya buddhimān
sarvaṃ provāca vṛddho 'sāv amātyaḥ sacivair vṛtaḥ // BrP_111.41

vṛddhāmātya uvāca

atrāgantuṃ na cāyāti śūrasenasya bhūpateḥ
putro nāga iti khyāto buddhimān guṇasāgaraḥ // BrP_111.42

kṣatriyāṇāṃ vivāhāś ca bhaveyur bahudhā nṛpa
tasmāc chastrair alaṃkārair vivāhaḥ syān mahāmate // BrP_111.43

kṣatriyā brāhmaṇāś caiva satyāṃ vācaṃ vadanti hi
tasmāc chastrair alaṃkārair vivāhas tv anumanyatām // BrP_111.44

brahmovāca

vṛddhāmātyavacaḥ śrutvā vijayo rājasattamaḥ
mene vākyaṃ tathā satyam amātyaṃ bhūpatiṃ tadā // BrP_111.45

vivāham akarod rājā bhogavatyāḥ savistaram
śastreṇa ca yathāśāstraṃ preṣayām āsa tāṃ punaḥ // BrP_111.46

svān amātyāṃs tathā gāś ca hiraṇyaturagādikam
bahu dattvātha vijayo harṣeṇa mahatā yutaḥ // BrP_111.47

tām ādāyātha sacivā vṛddhāmātyapurogamāḥ
pratiṣṭhānam athābhyetya śūrasenāya tāṃ snuṣām // BrP_111.48

nyavedayaṃs tathocus te vijayasya vaco bahu
bhūṣaṇāni vicitrāṇi dāsyo vastrādikaṃ ca yat // BrP_111.49

nivedya śūrasenāya kṛtakṛtyā babhūvire
vijayasya tu ye 'mātyā bhogavatyā sahāgatāḥ // BrP_111.50

tān pūjayitvā rājāsau bahumānapuraḥsaram
vijayāya yathā prītis tathā kṛtvā vyasarjayat // BrP_111.51

vijayasya sutā bālā rūpayauvanaśālinī
śvaśrūśvaśurayor nityaṃ śuśrūṣantī sumadhyamā // BrP_111.52

bhogavatyāś ca yo bhartā mahāsarpo 'tibhīṣaṇaḥ
ekāntadeśe vijane gṛhe ratnasuśobhite // BrP_111.53

sugandhakusumākīrṇe tatrāste sukhaśītale
sa sarpo mātaraṃ prāha pitaraṃ ca punaḥ punaḥ // BrP_111.54

mama bhāryā rājaputrī kiṃ māṃ naivopasarpati
tat putravacanaṃ śrutvā sarpamātedam abravīt // BrP_111.55

rājapatny uvāca

dhātrike gaccha subhage śīghraṃ bhogavatīṃ vada
tava bhartā sarpa iti tataḥ sā kiṃ vadiṣyati // BrP_111.56

brahmovāca

dhātrikā ca tathety uktvā gatvā bhogavatīṃ tadā
rahogatā uvācedaṃ vinītavad apūrvavat // BrP_111.57

dhātrikovāca

jāne 'haṃ subhage bhadre bhartāraṃ tava daivatam
na cākhyeyaṃ tvayā kvāpi sarpo na puruṣo dhruvam // BrP_111.58

brahmovāca

tasyās tad vacanaṃ śrutvā bhogavaty abravīd idam // BrP_111.59

bhogavaty uvāca

mānuṣīṇāṃ manuṣyo hi bhartā sāmānyato bhavet
kiṃ punar devajātis tu bhartā puṇyena labhyate // BrP_111.60

brahmovāca

bhogavatyās tu tad vākyaṃ sā ca sarvaṃ nyavedayat
sarpāya sarpamātre ca rājñe caiva yathākramam // BrP_111.61

ruroda rājā tadvākyāt smṛtvā tāṃ karmaṇo gatim
bhogavaty api tāṃ prāha uktapūrvāṃ punaḥ sakhīm // BrP_111.62

bhogavaty uvāca

kāntaṃ darśaya bhadraṃ te vṛthā yāti vayo mama // BrP_111.63

brahmovāca

tataḥ sā darśayām āsa sarpaṃ tam atibhīṣaṇam
sugandhakusumākīrṇe śayane sā rahogatā // BrP_111.64

taṃ dṛṣṭvā bhīṣaṇaṃ sarpaṃ bhartāraṃ ratnabhūṣitam
kṛtāñjalipuṭā vākyam avadat kāntam añjasā // BrP_111.65

bhogavaty uvāca

dhanyāsmy anugṛhītāsmi yasyā me daivataṃ patiḥ // BrP_111.66

brahmovāca

ity uktvā śayane sthitvā taṃ sarpaṃ sarpabhāvanaiḥ
khelayām āsa tanvaṅgī gītaiś caivāṅgasaṃgamaiḥ // BrP_111.67

sugandhakusumaiḥ pānais toṣayām āsa taṃ patim
tasyāś caiva prasādena sarpasyābhūt smṛtir mune
smṛtvā sarvaṃ daivakṛtaṃ rātrau sarpo 'bravīt priyām // BrP_111.68

sarpa uvāca

rājakanyāpi māṃ dṛṣṭvā na bhītāsi kathaṃ priye
sovāca daivavihitaṃ ko 'tikramitum īśvaraḥ
patir eva gatiḥ strīṇāṃ sarvadaiva viśeṣataḥ // BrP_111.69

brahmovāca

śrutveti hṛṣṭas tām āha nāgaḥ prahasitānanaḥ // BrP_111.70

sarpa uvāca

tuṣṭo 'smi tava bhaktyāhaṃ kiṃ dadāmi tavepsitam
tava prasādāc cārvaṅgi sarvasmṛtir abhūd iyam // BrP_111.71

śapto 'haṃ devadevena kupitena pinākinā
maheśvarakare nāgaḥ śeṣaputro mahābalaḥ // BrP_111.72

so 'haṃ patis tvaṃ ca bhāryā nāmnā bhogavatī purā
umāvākyāj jahāsoccaiḥ śaṃbhuḥ prīto rahogataḥ // BrP_111.73

mamāpi cāgataṃ bhadre hāsyaṃ taddevasaṃnidhau
tatas tu kupitaḥ śaṃbhuḥ prādāc chāpaṃ mamedṛśam // BrP_111.74

śiva uvāca

manuṣyayonau tvaṃ sarpo bhavitā jñānavān iti // BrP_111.75

sarpa uvāca

tataḥ prasāditaḥ śaṃbhus tvayā bhadre mayā saha
tataś coktaṃ tena bhadre gautamyāṃ mama pūjanam // BrP_111.76

kurvato jñānam ādhāsye yadā sarpākṛtes tava
tadā viśāpo bhavitā bhogavatyāḥ prasādataḥ // BrP_111.77

tasmād idaṃ mamāpannaṃ tava cāpi śubhānane
tasmān nītvā gautamīṃ māṃ pūjāṃ kuru mayā saha // BrP_111.78

tato viśāpo bhavitā āvāṃ yāvaḥ śivaṃ punaḥ
sarveṣāṃ sarvadārtānāṃ śiva eva parā gatiḥ // BrP_111.79

brahmovāca

tac chrutvā bhartṛvacanaṃ sā bhartrā gautamīṃ yayau
tataḥ snātvā tu gautamyāṃ pūjāṃ cakre śivasya tu // BrP_111.80

tataḥ prasanno bhagavān divyarūpaṃ dadau mune
āpṛcchya pitarau sarpo bhāryayā gantum udyataḥ
śivalokaṃ tato jñātvā pitā prāha mahāmatiḥ // BrP_111.81

pitovāca

yuvarājyadharo jyeṣṭhaḥ putra eko bhavān iti
tasmād rājyam aśeṣeṇa kṛtvotpādya sutān bahūn
yāte mayi paraṃ dhāma tato yāhi śivaṃ puram // BrP_111.82

brahmovāca

etac chrutvā pitṛvacas tathety āha sa nāgarāṭ
kāmarūpam avāpyātha bhāryayā saha suvrataḥ // BrP_111.83

pitrā mātrā tathā putrai rājyaṃ kṛtvā suvistaram
yāte pitari svarlokaṃ putrān sthāpya svake pade // BrP_111.84

bhāryāmātyādisahitas tataḥ śivapuraṃ yayau
tataḥ prabhṛti tat tīrthaṃ nāgatīrtham iti śrutam // BrP_111.85

yatra nāgeśvaro devo bhogavatyā pratiṣṭhitaḥ
tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_111.86

brahmovāca

mātṛtīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām
ādhibhir mucyate jantus tattīrthasmaraṇād api // BrP_112.1

devānām asurāṇāṃ ca saṃgaro 'bhūt sudāruṇaḥ
nāśaknuvaṃs tadā jetuṃ devā dānavasaṃgaram // BrP_112.2

tadāham agamaṃ devais tiṣṭhantaṃ śūlapāṇinam
astavaṃ vividhair vākyaiḥ kṛtāñjalipuṭaḥ śanaiḥ // BrP_112.3

saṃmantrya devair asuraiś ca sarvair
yadāhṛtaṃ saṃmathituṃ samudram
yat kālakūṭaṃ samabhūn maheśa
tat tvāṃ vinā ko grasituṃ samarthaḥ BrP_112.4

puṣpaprahāreṇa jagattrayaṃ yaḥ
svādhīnam āpādayituṃ samarthaḥ
māro hare 'py anyasurādivandyo
vitāyamāno vilayaṃ prayātaḥ BrP_112.5

vimathya vārīśam anaṅgaśatro
yad uttamaṃ tat tu divaukasebhyaḥ
dattvā viṣaṃ saṃharan nīlakaṇṭha
ko vā dhartuṃ tvām ṛte vai samarthaḥ BrP_112.6

tataś ca tuṣṭo bhagavān ādikartā trilocanaḥ // BrP_112.7

śiva uvāca

dāsye 'haṃ yad abhīṣṭaṃ vo bruvantu surasattamāḥ // BrP_112.8

devā ūcuḥ

dānavebhyo bhayaṃ ghoraṃ tatraihi vṛṣabhadhvaja
jahi śatrūn surān pāhi nāthavantas tvayā prabho // BrP_112.9

niṣkāraṇaḥ suhṛc chaṃbho nābhaviṣyad bhavān yadi
tadākariṣyan kim iva duḥkhārtāḥ sarvadehinaḥ // BrP_112.10

brahmovāca

ity uktas tatkṣaṇāt prāyād yatra te devaśatravaḥ
tatra tad yuddham abhavac chaṃkareṇa suradviṣām // BrP_112.11

tatas trilocanaḥ śrāntas tamorūpadharaḥ śivaḥ
lalāṭād vyapataṃs tasya yudhyataḥ svedabindavaḥ // BrP_112.12

sa saṃharan daityagaṇāṃs tāmasīṃ mūrtim āśritaḥ
tāṃ mūrtim asurā dṛṣṭvā merupṛṣṭhād bhuvaṃ yayuḥ // BrP_112.13

sa saṃharan sarvadaityāṃs tadāgacchad bhuvaṃ haraḥ
itaś cetaś ca bhītās te 'dhāvan sarvāṃ mahīm imām // BrP_112.14

tathaiva kopād rudro 'pi śatrūṃs tān anudhāvati
tathaiva yudhyataḥ śaṃbhoḥ patitāḥ svedabindavaḥ // BrP_112.15

yatra yatra bhuvaṃ prāpto bindur māheśvaro mune
tatra tatra śivākārā mātaro jajñire tataḥ // BrP_112.16

procur maheśvaraṃ sarvāḥ khādāmas tv asurān iti
tataḥ provāca bhagavān sarvaiḥ suragaṇair vṛtaḥ // BrP_112.17

śiva uvāca

svargād bhuvam anuprāptā rākṣasās te rasātalam
anuprāptās tataḥ sarvāḥ śṛṇvantu mama bhāṣitam // BrP_112.18

yatra yatra dviṣo yānti tatra gacchantu mātaraḥ
rasātalam anuprāptā idānīṃ madbhayād dviṣaḥ
bhavatyo 'py anugacchantu rasātalam anu dviṣaḥ // BrP_112.19

brahmovāca

tāś ca jagmur bhuvaṃ bhittvā yatra te daityadānavāḥ
tān hatvā mātaraḥ sarvān devārīn atibhīṣaṇān // BrP_112.20

punar devān upājagmuḥ pathā tenaiva mātaraḥ
gatāś ca mātaro yāvad yāvac ca punar āgatāḥ // BrP_112.21

tāvad devāḥ sthitā āsan gautamītīram āśritāḥ
prasthānāt tatra mātṝṇāṃ surāṇāṃ ca pratiṣṭhiteḥ // BrP_112.22

pratiṣṭhānaṃ tu tat kṣetraṃ puṇyaṃ vijayavardhanam
mātṝṇāṃ yatra cotpattir mātṛtīrthaṃ pṛthak pṛthak // BrP_112.23

tatra tatra bilāny āsan rasātalagatāni ca
surās tābhyo varān procur loke pūjāṃ yathā śivaḥ // BrP_112.24

prāpnoti tadvan mātṛbhyaḥ pūjā bhavatu sarvadā
ity uktvāntardadhur devā āsaṃs tatraiva mātaraḥ // BrP_112.25

yatra yatra sthitā devyo mātṛtīrthaṃ tato viduḥ
surāṇām api sevyāni kiṃ punar mānuṣādibhiḥ // BrP_112.26

teṣu snānam atho dānaṃ pitṝṇāṃ caiva tarpaṇam
sarvaṃ tad akṣayaṃ jñeyaṃ śivasya vacanaṃ yathā // BrP_112.27

yas tv idaṃ śṛṇuyān nityaṃ smared api paṭhet tathā
ākhyānaṃ mātṛtīrthānām āyuṣmān sa sukhī bhavet // BrP_112.28

brahmovāca

idam apy aparaṃ tīrthaṃ devānām api durlabham
brahmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām // BrP_113.1

sthiteṣu devasainyeṣu praviṣṭeṣu rasātalam
daityeṣu ca muniśreṣṭha tathā mātṛṣu tān anu // BrP_113.2

madīyaṃ pañcamaṃ vaktraṃ gardabhākṛti bhīṣaṇam
tad vaktraṃ devasainyeṣu mayi tiṣṭhaty uvāca ha // BrP_113.3

he daityāḥ kiṃ palāyante na bhayaṃ vo 'stu satvaram
āgacchantu surān sarvān bhakṣayiṣye kṣaṇād iti // BrP_113.4

nivārayantaṃ mām evaṃ bhakṣaṇāyodyataṃ tathā
taṃ dṛṣṭvā vibudhāḥ sarve vitrastā viṣṇum abruvan // BrP_113.5

trāhi viṣṇo jagannātha brahmaṇo 'sya mukhaṃ luna
cakradhṛg vibudhān āha cchedmi cakreṇa vai śiraḥ // BrP_113.6

kiṃ tu tac chinnam evedaṃ saṃharet sacarācaram
mantraṃ brūmo 'tra vibudhāḥ śrūyatāṃ sarvam eva hi // BrP_113.7

trinetraḥ kaśiraś chettā sa ca dhatte na saṃśayaḥ
mayā ca śaṃbhuḥ sarvaiś ca stutaḥ proktas tathaiva ca // BrP_113.8

yāgaḥ kṣaṇī dṛṣṭaphale 'samarthaḥ
sa naiva kartuḥ phalatīti matvā
phalasya dāne pratibhūr jaṭīti
niścitya lokaḥ pratikarma yātaḥ BrP_113.9

tataḥ sureśaḥ saṃtuṣṭo devānāṃ kāryasiddhaye
lokānām upakārārthaṃ tathety āha surān prati // BrP_113.10

tadvaktraṃ pāparūpaṃ yad bhīṣaṇaṃ lomaharṣaṇam
nikṛtya nakhaśastraiś ca kva sthāpyaṃ cety athābravīt // BrP_113.11

tatrelā vibudhān āha nāhaṃ voḍhuṃ śiraḥ kṣamā
rasātalam atho yāsye udadhiś cāpy athābravīt // BrP_113.12

śoṣaṃ yāsye kṣaṇād eva punaś cocuḥ śivaṃ surāḥ
tvayaivaitad brahmaśiro dhāryaṃ lokānukampayā // BrP_113.13

acchede jagatāṃ nāśaś chede doṣaś ca tādṛśaḥ
evaṃ vimṛśya someśo dadhāra kaśiras tadā // BrP_113.14

tad dṛṣṭvā duṣkaraṃ karma gautamīṃ prāpya pāvanīm
astuvañ jagatām īśaṃ praṇayād bhaktitaḥ surāḥ // BrP_113.15

deveṣv amitraṃ kaśiro 'tibhīmaṃ
tān bhakṣaṇāyopagataṃ nikṛtya
nakhāgrasūcyā śakalendumaulis
tyāge 'pi doṣāt kṛpayānudhatte BrP_113.16

tatra te vibudhāḥ sarve sthitā ye brahmaṇo 'ntike
tuṣṭuvur vibudheśānaṃ karma dṛṣṭvātidaivatam // BrP_113.17

tataḥ prabhṛti tat tīrthaṃ brahmatīrtham iti śrutam
adyāpi brahmaṇo rūpaṃ caturmukham avasthitam // BrP_113.18

śiromātraṃ tu yaḥ paśyet sa gacched brahmaṇaḥ padam
yatra sthitvā svayaṃ rudro lūnavān brahmaṇaḥ śiraḥ // BrP_113.19

rudratīrthaṃ tad eva syāt tatra sākṣād divākaraḥ
devānāṃ ca svarūpeṇa sthito yasmāt tad uttamam // BrP_113.20

sauryaṃ tīrthaṃ tad ākhyātaṃ sarvakratuphalapradam
tatra snātvā raviṃ dṛṣṭvā punarjanma na vidyate // BrP_113.21

mahādevena yac chinnaṃ brahmaṇaḥ pañcamaṃ śiraḥ
kṣetre 'vimukte saṃsthāpya devatānāṃ hitaṃ kṛtam // BrP_113.22

brahmatīrthe śiromātraṃ yo dṛṣṭvā gautamītaṭe
kṣetre 'vimukte tasyaiva sthāpitaṃ yo 'nupaśyati
kapālaṃ brahmaṇaḥ puṇyaṃ brahmahā pūtatāṃ vrajet // BrP_113.23

brahmovāca

avighnaṃ tīrtham ākhyātaṃ sarvavighnavināśanam
tatrāpi vṛttam ākhyāsye śṛṇu nārada bhaktitaḥ // BrP_114.1

devasattre pravṛtte tu gautamyāś cottare taṭe
samāptir naiva sattrasya saṃjātā vighnadoṣataḥ // BrP_114.2

tataḥ suragaṇāḥ sarve mām avocan hariṃ tadā
tato dhyānagato 'haṃ tān avocaṃ vīkṣya kāraṇam // BrP_114.3

vināyakakṛtair vighnair naitat sattraṃ samāpyate
tasmāt stuvantu te sarve ādidevaṃ vināyakam // BrP_114.4

tathety uktvā suragaṇāḥ snātvā te gautamītaṭe
astuvan bhaktito devā ādidevaṃ gaṇeśvaram // BrP_114.5

devā ūcuḥ

yaḥ sarvakāryeṣu sadā surāṇām
apīśaviṣṇvambujasaṃbhavānām
pūjyo namasyaḥ paricintanīyas
taṃ vighnarājaṃ śaraṇaṃ vrajāmaḥ BrP_114.6

na vighnarājena samo 'sti kaścid
devo manovāñchitasaṃpradātā
niścitya caitat tripurāntako 'pi
taṃ pūjayām āsa vadhe purāṇām BrP_114.7

karotu so 'smākam avighnam asmin
mahākratau satvaram āmbikeyaḥ
dhyātena yenākhiladehabhājāṃ
pūrṇā bhaviṣyanti manobhilāṣāḥ BrP_114.8

mahotsavo 'bhūd akhilasya devyā
jātaḥ sutaś cintitamātra eva
ato 'vadan surasaṃghāḥ kṛtārthāḥ
sadyojātaṃ vighnarājaṃ namantaḥ BrP_114.9

yo mātur utsaṅgagato 'tha mātrā
nivāryamāṇo 'pi balāc ca candram
saṃgopayām āsa pitur jaṭāsu
gaṇādhināthasya vinoda eṣaḥ BrP_114.10

papau stanaṃ mātur athāpi tṛpto
yo bhrātṛmātsaryakaṣāyabuddhiḥ
lambodaras tvaṃ bhava vighnarājo
lambodaraṃ nāma cakāra śaṃbhuḥ BrP_114.11

saṃveṣṭito devagaṇair maheśaḥ
pravartatāṃ nṛtyam itīty uvāca
saṃtoṣito nūpurarāvamātrād
gaṇeśvaratve 'bhiṣiṣeca putram BrP_114.12

yo vighnapāśaṃ ca kareṇa bibhrat
skandhe kuṭhāraṃ ca tathā pareṇa
apūjito vighnam atho 'pi mātuḥ
karoti ko vighnapateḥ samo 'nyaḥ BrP_114.13

dharmārthakāmādiṣu pūrvapūjyo
devāsuraiḥ pūjyata eva nityam
yasyārcanaṃ naiva vināśam asti
taṃ pūrvapūjyaṃ prathamaṃ namāmi BrP_114.14

yasyārcanāt prārthanayānurūpāṃ
dṛṣṭvā tu sarvasya phalasya siddhim
svatantrasāmarthyakṛtātigarvaṃ
bhrātṛpriyaṃ tv ākhurathaṃ tam īḍe BrP_114.15

yo mātaraṃ sarasair nṛtyagītais
tathābhilāṣair akhilair vinodaiḥ
saṃtoṣayām āsa tadātituṣṭaṃ
taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye BrP_114.16

suropakārair asuraiś ca yuddhaiḥ
stotrair namaskāraparaiś ca mantraiḥ
pitṛprasādena sadā samṛddhaṃ
taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye BrP_114.17

jaye purāṇām akarot pratīpaṃ
pitrāpi harṣāt pratipūjito yaḥ
nirvighnatāṃ cāpi punaś cakāra
tasmai gaṇeśāya namaskaromi BrP_114.18

brahmovāca

iti stutaḥ suragaṇair vighneśaḥ prāha tān punaḥ // BrP_114.19

gaṇeśa uvāca

ito nirvighnatā sattre mattaḥ syād asurāriṇaḥ // BrP_114.20

brahmovāca

devasattre nivṛtte tu gaṇeśaḥ prāha tān surān // BrP_114.21

gaṇeśa uvāca

stotreṇānena ye bhaktyā māṃ stoṣyanti yatavratāḥ
teṣāṃ dāridryaduḥkhāni na bhaveyuḥ kadācana // BrP_114.22

atra ye bhaktitaḥ snānaṃ dānaṃ kuryur atandritāḥ
teṣāṃ sarvāṇi kāryāṇi bhaveyur iti manyatām // BrP_114.23

brahmovāca

tadvākyasamakālaṃ tu tathety ūcuḥ surā api
nivṛtte tu makhe tasmin surā jagmuḥ svam ālayam // BrP_114.24

tataḥ prabhṛti tat tīrtham avighnam iti gadyate
sarvakāmapradaṃ puṃsāṃ sarvavighnavināśanam // BrP_114.25

brahmovāca

śeṣatīrtham iti khyātaṃ sarvakāmapradāyakam
tasya rūpaṃ pravakṣyāmi yan mayā paribhāṣitam // BrP_115.1

śeṣo nāma mahānāgo rasātalapatiḥ prabhuḥ
sarvanāgaiḥ parivṛto rasātalam athābhyagāt // BrP_115.2

rākṣasā daityadanujāḥ praviṣṭā ye rasātalam
tair nirasto bhogipatir mām uvācātha vihvalaḥ // BrP_115.3

śeṣa uvāca

rasātalaṃ tvayā dattaṃ rākṣasānāṃ mamāpi ca
te me sthānaṃ na dāsyanti tasmāt tvāṃ śaraṇaṃ gataḥ // BrP_115.4

tato 'ham abravaṃ nāgaṃ gautamīṃ yāhi pannaga
tatra stutvā mahādevaṃ lapsyase tvaṃ manoratham // BrP_115.5

nānyo 'sti lokatritaye manorathasamarpakaḥ
madvākyaprerito nāgo gaṅgām āplutya yatnataḥ
kṛtāñjalipuṭo bhūtvā tuṣṭāva tridaśeśvaram // BrP_115.6

śeṣa uvāca

namas trailokyanāthāya dakṣayajñavibhedine
ādikartre namas tubhyaṃ namas trailokyarūpiṇe // BrP_115.7

namaḥ sahasraśirase namaḥ saṃhārakāriṇe
somasūryāgnirūpāya jalarūpāya te namaḥ // BrP_115.8

sarvadā sarvarūpāya kālarūpāya te namaḥ
pāhi śaṃkara sarveśa pāhi someśa sarvaga
jagannātha namas tubhyaṃ dehi me manasepsitam // BrP_115.9

brahmovāca

tato maheśvaraḥ prītaḥ prādān nāgepsitān varān
vināśāya surārīṇāṃ daityadānavarakṣasām // BrP_115.10

śeṣāya pradadau śūlaṃ jahy anenāripuṃgavān
tataḥ proktaḥ śivenāsau śeṣaḥ śūlena bhogibhiḥ // BrP_115.11

rasātalam atho gatvā nijaghāna ripūn raṇe
nihatya nāgaḥ śūlena daityadānavarākṣasān // BrP_115.12

nyavartata punar devo yatra śeṣeśvaro haraḥ
pathā yena samāyāto devaṃ draṣṭuṃ sa nāgarāṭ // BrP_115.13

rasātalād yatra devo bilaṃ tatra vyajāyata
tasmād bilatalād yātaṃ gāṅgaṃ vāry atipuṇyadam // BrP_115.14

tad vāri gaṅgām agamad gaṅgāyāḥ saṃgamas tataḥ
devasya purataś cāpi kuṇḍaṃ tatra suvistaram // BrP_115.15

nāgas tatrākarod dhomaṃ yatra cāgniḥ sadā sthitaḥ
soṣṇaṃ tad abhavad vāri gaṅgāyās tatra saṃgamaḥ // BrP_115.16

devadevaṃ samārādhya nāgaḥ prīto mahāyaśāḥ
rasātalaṃ tato 'bhīṣṭaṃ śivāt prāpya talaṃ yayau // BrP_115.17

tataḥ prabhṛti tat tīrthaṃ nāgatīrtham udāhṛtam
sarvakāmapradaṃ puṇyaṃ rogadāridryanāśanam // BrP_115.18

āyurlakṣmīkaraṃ puṇyaṃ snānadānāc ca muktidam
śṛṇuyād vā paṭhed bhaktyā yo vāpi smarate tu tat // BrP_115.19

tīrthaṃ śeṣeśvaro yatra yatra śaktipradaḥ śivaḥ
ekaviṃśatitīrthānām ubhayos tatra tīrayoḥ
śatāni muniśārdūla sarvasaṃpatpradāyinām // BrP_115.20

brahmovāca

mahānalam iti khyātaṃ vaḍavānalam ucyate
mahānalo yatra devo vaḍavā yatra sā nadī // BrP_116.1

tat tīrthaṃ putra vakṣyāmi mṛtyudoṣajarāpaham
purāsan naimiṣāraṇye ṛṣayaḥ sattrakāriṇaḥ // BrP_116.2

śamitāraṃ ca ṛṣayo mṛtyuṃ cakrus tapasvinaḥ
vartamāne sattrayāge mṛtyau śamitari sthite // BrP_116.3

na mamāra tadā kaścid ubhayaṃ sthāsnu jaṅgamam
vinā paśūn muniśreṣṭha martyaṃ cāmartyatāṃ gatam // BrP_116.4

tatas triviṣṭape śūnye martye caivātisaṃbhṛte
mṛtyunopekṣite devā rākṣasān ūcire tadā // BrP_116.5

devā ūcuḥ

gacchadhvam ṛṣisattraṃ tan nāśayadhvaṃ mahādhvaram
brahmovāca iti devavacaḥ śrutvā procus te rākṣasāḥ surān // BrP_116.6

asurā ūcuḥ

vidhvaṃsayāmas taṃ yajñam asmākaṃ kiṃ phalaṃ tataḥ
pravartate vinā hetuṃ na kopi kvāpi jātucit // BrP_116.7

brahmovāca

devā apy asurān ūcur yajñārdhaṃ bhavatām api
bhaved eva tato yāntu ṛṣīṇāṃ sattram uttamam // BrP_116.8

te śrutvā tvaritāḥ sarve yatra yajñaḥ pravartate
jagmus tatra vināśāya devavākyād viśeṣataḥ // BrP_116.9

taj jñātvā ṛṣayo mṛtyum āhuḥ kiṃ kurmahe vayam
āgatā devavacanād rākṣasā yajñanāśinaḥ // BrP_116.10

mṛtyunā saha saṃmantrya naimiṣāraṇyavāsinaḥ
sarve tyaktvā svāśramaṃ taṃ śamitrā saha nārada // BrP_116.11

agnimātram upādāya tyaktvā pātrādikaṃ tu yat
kratuniṣpattaye jagmur gautamīṃ prati satvarāḥ // BrP_116.12

tatra snātvā maheśānaṃ rakṣaṇāyopatasthire
kṛtāñjalipuṭās te tu tuṣṭuvus tridaśeśvaram // BrP_116.13

ṛṣaya ūcuḥ

yo līlayā viśvam idaṃ cakāra
dhātā vidhātā bhuvanatrayasya
yo viśvarūpaḥ sadasatparo yaḥ
someśvaraṃ taṃ śaraṇaṃ vrajāmaḥ BrP_116.14

mṛtyur uvāca

icchāmātreṇa yaḥ sarvaṃ hanti pāti karoti ca
tam ahaṃ tridaśeśānaṃ śaraṇaṃ yāmi śaṃkaram // BrP_116.15

mahānalaṃ mahākāyaṃ mahānāgavibhūṣaṇam
mahāmūrtidharaṃ devaṃ śaraṇaṃ yāmi śaṃkaram // BrP_116.16

brahmovāca

tataḥ provāca bhagavān mṛtyo kā prītir astu te // BrP_116.17

mṛtyur uvāca

rākṣasebhyo bhayaṃ ghoram āpannaṃ tridaśeśvara
yajñam asmāṃś ca rakṣasva yāvat sattraṃ samāpyate // BrP_116.18

brahmovāca

tathā cakāra bhagavāṃs trinetro vṛṣabhadhvajaḥ
śamitrā mṛtyunā sattram ṛṣīṇāṃ pūrṇatāṃ yayau // BrP_116.19

haviṣāṃ bhāgadheyāya ājagmur amarāḥ kramāt
tān avocan munigaṇāḥ saṃkṣubdhā mṛtyunā saha // BrP_116.20

ṛṣaya ūcuḥ

asmanmakhavināśāya rākṣasāḥ preṣitā yataḥ
tasmād bhavadbhyaḥ pāpiṣṭhā rākṣasāḥ santu śatravaḥ // BrP_116.21

brahmovāca

tataḥ prabhṛti devānāṃ rākṣasā vairiṇo 'bhavan
kṛtyāṃ ca vaḍavāṃ tatra devāś ca ṛṣayo 'malāḥ // BrP_116.22

mṛtyor bhāryā bhava tvaṃ tām ity uktvā te 'bhyaṣecayan
abhiṣekodakaṃ yat tu sā nadī vaḍavābhavat // BrP_116.23

mṛtyunā sthāpitaṃ liṅgaṃ mahānalam iti śrutam
tataḥ prabhṛti tat tīrthaṃ vaḍavāsaṃgamaṃ viduḥ // BrP_116.24

mahānalo yatra devas tat tīrthaṃ bhuktimuktidam
sahasraṃ tatra tīrthānāṃ sarvābhīṣṭapradāyinām
ubhayos tīrayos tatra smaraṇād aghaghātinām // BrP_116.25

brahmovāca

ātmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām
tasya prabhāvaṃ vakṣyāmi yatra jñāneśvaraḥ śivaḥ // BrP_117.1

datta ity api vikhyātaḥ so 'triputro harapriyaḥ
durvāsasaḥ priyo bhrātā sarvajñānaviśāradaḥ
sa gatvā pitaraṃ prāha vinayena praṇamya ca // BrP_117.2

datta uvāca

brahmajñānaṃ kathaṃ me syāt kaṃ pṛcchāmi kva yāmi ca // BrP_117.3

brahmovāca

tac chrutvātriḥ putravākyaṃ dhyātvā vacanam abravīt // BrP_117.4

atrir uvāca

gautamīṃ putra gaccha tvaṃ tatra stuhi maheśvaram
sa tu prīto yadaiva syāt tadā jñānam avāpsyasi // BrP_117.5

brahmovāca

tathety uktvā tadātreyo gaṅgāṃ gatvā śucir yataḥ
kṛtāñjalipuṭo bhūtvā bhaktyā tuṣṭāva śaṃkaram // BrP_117.6

datta uvāca

saṃsārakūpe patito 'smi daivān
mohena gupto bhavaduḥkhapaṅke
ajñānanāmnā tamasāvṛto 'haṃ
paraṃ na vindāmi surādhinātha BrP_117.7

bhinnas triśūlena balīyasāhaṃ
pāpena cintākṣurapāṭitaś ca
tapto 'smi pañcendriyatīvratāpaiḥ
śrānto 'smi saṃtāraya somanātha BrP_117.8

baddho 'smi dāridryamayaiś ca bandhair
hato 'smi rogānalatīvratāpaiḥ
krānto 'smy ahaṃ mṛtyubhujaṃgamena
bhīto bhṛśaṃ kiṃ karavāṇi śaṃbho BrP_117.9

bhavābhavābhyām atipīḍito 'haṃ
tṛṣṇākṣudhābhyāṃ ca rajastamobhyām
īdṛkṣayā jarayā cābhibhūtaḥ
paśyāvasthāṃ kṛpayā me 'dya nātha BrP_117.10

kāmena kopena ca matsareṇa
dambhena darpādibhir apy anekaiḥ
ekaikaśaḥ kaṣṭagato 'smi viddhas
tvaṃ nāthavad vāraya nātha śatrūn BrP_117.11

kasyāpi kaścit patitasya puṃso
duḥkhapraṇodī bhavatīti satyam
vinā bhavantaṃ mama somanātha
kutrāpi kāruṇyavaco 'pi nāsti BrP_117.12

tāvat sa kopo bhayamohaduḥkhāny
ajñānadāridryarujas tathaiva
kāmādayo mṛtyur apīha yāvan
namaḥ śivāyeti na vacmi vākyam BrP_117.13

na me 'sti dharmo na ca me 'sti bhaktir
nāhaṃ vivekī karuṇā kuto me
dātāsi tenāśu śaraṇya citte
nidhehi someti padaṃ madīye BrP_117.14

yāce na cāhaṃ surabhūpatitvaṃ
hṛtpadmamadhye mama somanātha
śrīsomapādāmbujasaṃnidhānaṃ
yāce vicāryaiva ca tat kuruṣva BrP_117.15

yathā tavāhaṃ vidito 'smi pāpas
tathāpi vijñāpanam āśṛṇuṣva
saṃśrūyate yatra vacaḥ śiveti
tatra sthitiḥ syān mama somanātha BrP_117.16

gaurīpate śaṃkara somanātha
viśveśa kāruṇyanidhe 'khilātman
saṃstūyate yatra sadeti tatra
keṣām api syāt kṛtināṃ nivāsaḥ BrP_117.17

brahmovāca

ity ātreyastutiṃ śrutvā tutoṣa bhagavān haraḥ
varado 'smīti taṃ prāha yoginaṃ viśvakṛd bhavaḥ // BrP_117.18

ātreya uvāca

ātmajñānaṃ ca muktiṃ ca bhuktiṃ ca vipulāṃ tvayi
tīrthasyāpi ca māhātmyaṃ varo 'yaṃ tridaśārcita // BrP_117.19

brahmovāca

evam astv iti taṃ śaṃbhur uktvā cāntaradhīyata
tataḥ prabhṛti tat tīrtham ātmatīrthaṃ vidur budhāḥ
tatra snānena dānena muktiḥ syād iha nārada // BrP_117.20

brahmovāca

aśvatthatīrtham ākhyātaṃ pippalaṃ ca tataḥ param
uttare mandatīrthaṃ tu tatra vyuṣṭim itaḥ śṛṇu // BrP_118.1

purā tv agastyo bhagavān dakṣiṇāśāpatiḥ prabhuḥ
devais tu preritaḥ pūrvaṃ vindhyasya prārthanaṃ prati // BrP_118.2

sa śanair vindhyam abhyāgāt sahasramunibhir vṛtaḥ
tam āgatya nagaśreṣṭhaṃ bahuvṛkṣasamākulam // BrP_118.3

spardhinaṃ merubhānubhyāṃ vindhyaṃ śṛṅgaśatair vṛtam
atyunnataṃ nagaṃ dhīro lopāmudrāpatir muniḥ // BrP_118.4

kṛtātithyo dvijaiḥ sārdhaṃ praśasya ca nagaṃ punaḥ
idam āha muniśreṣṭho devakāryārthasiddhaye // BrP_118.5

agastya uvāca

ahaṃ yāmi nagaśreṣṭha munibhis tattvadarśibhiḥ
tīrthayātrāṃ karomīti dakṣiṇāśāṃ vrajāmy aham // BrP_118.6

dehi mārgaṃ nagapate ātithyaṃ dehi yācate
yāvad āgamanaṃ me syāt sthātavyaṃ tāvad eva hi // BrP_118.7

nānyathā bhavitavyaṃ te tathety āha nagottamaḥ
ākrāman dakṣiṇām āśāṃ tair vṛto munibhir muniḥ // BrP_118.8

śanaiḥ sa gautamīm āgāt sattrayāgāya dīkṣitaḥ
yāvat saṃvatsaraṃ sattram akarod ṛṣibhir vṛtaḥ // BrP_118.9

kaiṭabhasya sutau pāpau rākṣasau dharmakaṇṭakau
aśvatthaḥ pippalaś ceti vikhyātau tridaśālaye // BrP_118.10

aśvattho 'śvattharūpeṇa pippalo brahmarūpadhṛk
tāv ubhāv antaraṃ prepsū yajñavidhvaṃsanāya tu // BrP_118.11

kurutāṃ kāṅkṣitaṃ rūpaṃ dānavau pāpacetasau
aśvattho vṛkṣarūpeṇa pippalo brāhmaṇākṛtiḥ // BrP_118.12

ubhau tau brāhmaṇān nityaṃ pīḍayetāṃ tapodhana
ālabhante ca ye 'śvatthaṃ tāṃs tān aśnāty asau taruḥ // BrP_118.13

pippalaḥ sāmago bhūtvā śiṣyān aśnāti rākṣasaḥ
tasmād adyāpi vipreṣu sāmago 'tīva niṣkṛpaḥ // BrP_118.14

kṣīyamāṇān dvijān dṛṣṭvā munayo rākṣasāv imau
iti buddhvā mahāprājñā dakṣiṇaṃ tīram āśritam // BrP_118.15

sauriṃ śanaiścaraṃ mandaṃ tapasyantaṃ dhṛtavratam
gatvā munigaṇāḥ sarve rakṣaḥkarma nyavedayan // BrP_118.16

saurir munigaṇān āha pūrṇe tapasi me dvijāḥ
rākṣasau hanmy apūrṇe tu tapasy akṣama eva hi // BrP_118.17

punaḥ procur munigaṇā dāsyāmas te tapo mahat
ity ukto brāhmaṇaiḥ sauriḥ kṛtam ity āha tān api // BrP_118.18

saurir brāhmaṇaveṣeṇa prāyād aśvattharūpiṇam
rākṣasaṃ brāhmaṇo bhūtvā pradakṣiṇam athākarot // BrP_118.19

pradakṣiṇaṃ tu kurvāṇaṃ mene brāhmaṇam eva tam
nityavad rākṣasaḥ pāpo bhakṣayām āsa māyayā // BrP_118.20

tasya kāyaṃ samāviśya cakṣuṣāntrāṇy apaśyata
dṛṣṭaḥ sa rākṣasaḥ pāpo mandena ravisūnunā // BrP_118.21

bhasmībhūtaḥ kṣaṇenaiva girir vajrahato yathā
aśvatthaṃ bhasmasāt kṛtvā anyaṃ brāhmaṇarūpiṇam // BrP_118.22

rākṣasaṃ pāpanilayam eka eva tam abhyagāt
adhīyāno vipra iva śiṣyarūpo vinītavat // BrP_118.23

pippalaḥ pūrvavac cāpi bhakṣayām āsa bhānujam
sa bhakṣitaḥ pūrvavac ca kukṣāv antrāṇy avaikṣata // BrP_118.24

tenālokitamātro 'sau rākṣaso bhasmasād abhūt
ubhau hatvā bhānusutaḥ kiṃ kṛtyaṃ me vadantv atha // BrP_118.25

munayo jātasaṃharṣāḥ sarva eva tapasvinaḥ
tataḥ prasannā hy abhavann ṛṣayo 'gastyapūrvakāḥ // BrP_118.26

varān dadur yathākāmaṃ sauraye mandagāmine
sa prīto brāhmaṇān āha śaniḥ sūryasuto balī // BrP_118.27

saurir uvāca

maddvāre niyatā ye ca kurvanty aśvatthalambhanam
teṣāṃ sarvāṇi kāryāṇi syuḥ pīḍā madbhavā na ca // BrP_118.28

tīrthe cāśvatthasaṃjñe vai snānaṃ kurvanti ye narāḥ
teṣāṃ sarvāṇi kāryāṇi bhaveyur aparo varaḥ // BrP_118.29

mandavāre tu ye 'śvatthaṃ prātar utthāya mānavāḥ
ālabhante ca teṣāṃ vai grahapīḍā vyapohatu // BrP_118.30

brahmovāca

tataḥ prabhṛti tat tīrtham aśvatthaṃ pippalaṃ viduḥ
tīrthaṃ śanaiścaraṃ tatra tatrāgastyaṃ ca sāttrikam // BrP_118.31

yājñikaṃ cāpi tat tīrthaṃ sāmagaṃ tīrtham eva ca
ityādyaṣṭottarāṇy āsan sahasrāṇy atha ṣoḍaśa
teṣu snānaṃ ca dānaṃ ca sattrayāgaphalapradam // BrP_118.32

brahmovāca

somatīrtham iti khyātaṃ tad apy uktaṃ mahātmabhiḥ
tatra snānena dānena somapānaphalaṃ labhet // BrP_119.1

jagatāṃ mātaraḥ pūrvam oṣadhyo jīvasaṃmatāḥ
mamāpi mātaro devyaḥ pūrvāsāṃ pūrvavattarāḥ // BrP_119.2

āsu pratiṣṭhito dharmaḥ svādhyāyo yajñakarma ca
ābhir eva dhṛtaṃ sarvaṃ trailokyaṃ sacarācaram // BrP_119.3

aśeṣarogopaśamo bhavaty ābhir asaṃśayam
annam etābhir eva syād aśeṣaprāṇarakṣaṇam
atrauṣadhyo jagadvandyā mām ūcur anahaṃkṛtāḥ // BrP_119.4

oṣadhya ūcuḥ

asmākaṃ tvaṃ patiṃ dehi rājānaṃ surasattama // BrP_119.5

brahmovāca

tac chrutvā vacanaṃ tāsāṃ mayoktā oṣadhīr idam
patiṃ prāpsyatha sarvāś ca rājānaṃ prītivardhanam // BrP_119.6

rājānam iti tac chrutvā tā mām ūcuḥ punar mune
gantavyaṃ kva punaś coktā gautamīṃ yāntu mātaraḥ // BrP_119.7

tuṣṭāyām atha tasyāṃ vo rājā syāl lokapūjitaḥ
tāś ca gatvā muniśreṣṭha tuṣṭuvur gautamīṃ nadīm // BrP_119.8

oṣadhya ūcuḥ

kiṃ vākariṣyan bhavavartino janā
nānāghasaṃghābhibhavāc ca duḥkhitāḥ
na cāgamiṣyad bhavatī bhuvaṃ cet
puṇyodake gautami śaṃbhukānte BrP_119.9

ko vetti bhāgyaṃ naradehabhājāṃ
mahīgatānāṃ saritām adhīśe
eṣāṃ mahāpātakasaṃghahantrī
tvam amba gaṅge sulabhā sadaiva BrP_119.10

na te vibhūtiṃ nanu vetti ko 'pi
trailokyavandye jagadamba gaṅge
gaurīsamāliṅgitavigraho 'pi
dhatte smarāriḥ śirasāpi yat tvām BrP_119.11

namo 'stu te mātar abhīṣṭadāyini
namo 'stu te brahmamaye 'ghanāśini
namo 'stu te viṣṇupadābjaniḥsṛte
namo 'stu te śaṃbhujaṭāviniḥsṛte BrP_119.12

brahmovāca

ity evaṃ stuvatām īśā kiṃ dadāmīty avocata // BrP_119.13

oṣadhya ūcuḥ

patiṃ dehi jaganmātā rājānam atitejasam // BrP_119.14

brahmovāca

tadovāca nadī gaṅgā oṣadhīs tā idaṃ vacaḥ // BrP_119.15

gaṅgovāca

ahaṃ cāmṛtarūpāsmi oṣadhyo mātaro 'mṛtāḥ
tādṛśaṃ cāmṛtātmānaṃ patiṃ somaṃ dadāmi vaḥ // BrP_119.16

brahmovāca

devāś ca ṛṣayo vākyaṃ menire soma eva ca
oṣadhyaś cāpi tad vākyaṃ tato jagmuḥ svam ālayam // BrP_119.17

yatra cāpur mahauṣadhyo rājānam amṛtātmakam
somaṃ samastasaṃtāpapāpasaṃghanivārakam // BrP_119.18

somatīrthaṃ tu tat khyātaṃ somapānaphalapradam
tatra snānena dānena pitaraḥ svargam āpnuyuḥ // BrP_119.19

ya idaṃ śṛṇuyān nityaṃ paṭhed vā bhaktitaḥ smaret
dīrgham āyur avāpnoti sa putrī dhanavān bhavet // BrP_119.20

brahmovāca

dhānyatīrtham iti khyātaṃ sarvakāmapradaṃ nṛṇām
subhikṣaṃ kṣemadaṃ puṃsāṃ sarvāpadvinivāraṇam // BrP_120.1

oṣadhyaḥ somarājānaṃ patiṃ prāpya mudānvitāḥ
ūcuḥ sarvasya lokasya gaṅgāyāś cepsitaṃ vacaḥ // BrP_120.2

oṣadhya ūcuḥ

vaidikī puṇyagāthāsti yāṃ vai vedavido viduḥ
bhūmiṃ sasyavatīṃ kaścin mātaraṃ mātṛsaṃmitām // BrP_120.3

gaṅgāsamīpe yo dadyāt sarvakāmān avāpnuyāt
bhūmiṃ sasyavatīṃ gāś ca oṣadhīś ca mudānvitaḥ // BrP_120.4

viṣṇubrahmeśarūpāya yo dadyād bhaktimān naraḥ
sarvaṃ tad akṣayaṃ vidyāt sarvakāmān avāpnuyāt // BrP_120.5

oṣadhyaḥ somarājanyāḥ somaś cāpy oṣadhīpatiḥ
iti jñātvā brahmavida oṣadhīr yaḥ pradāsyati // BrP_120.6

sarvān kāmān avāpnoti brahmaloke mahīyate
tā eva somarājanyāḥ prītāḥ procuḥ punaḥ punaḥ // BrP_120.7

oṣadhya ūcuḥ

yo 'smān dadāti gaṅgāyāṃ taṃ rājan pārayāmasi
tvam uttamaś cauṣadhīśa tvadadhīnaṃ carācaram // BrP_120.8

oṣadhayaḥ saṃvadante somena saha rājñā
yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi // BrP_120.9

vayaṃ ca brahmarūpiṇyaḥ prāṇarūpiṇya eva ca
yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi // BrP_120.10

asmān dadāti yo nityaṃ brāhmaṇebhyo jitavrataḥ
upāstir asti sāsmākaṃ taṃ rājan pārayāmasi // BrP_120.11

sthāvaraṃ jaṅgamaṃ kiṃcid asmābhir vyāpṛtaṃ jagat
yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi // BrP_120.12

havyaṃ kavyaṃ yad amṛtaṃ yat kiṃcid upabhujyate
tadgarīyaś ca yo dadyāt taṃ rājan pārayāmasi // BrP_120.13

ity etāṃ vaidikīṃ gāthāṃ yaḥ śṛṇoti smareta vā
paṭhate bhaktim āpannas taṃ rājan pārayāmasi // BrP_120.14

brahmovāca

yatraiṣā paṭhitā gāthā somena saha rājñā
gaṅgātīre cauṣadhībhir dhānyatīrthaṃ tad ucyate // BrP_120.15

tataḥ prabhṛti tat tīrtham auṣadhyaṃ saumyam eva ca
amṛtaṃ vedagāthaṃ ca mātṛtīrthaṃ tathaiva ca // BrP_120.16

eṣu snānaṃ japo homo dānaṃ ca pitṛtarpaṇam
annadānaṃ tu yaḥ kuryāt tad ānantyāya kalpate // BrP_120.17

ṣaṭśatādhikasāhasraṃ tīrthānāṃ tīrayor dvayoḥ
sarvapāpanihantṝṇāṃ sarvasaṃpadvivardhanam // BrP_120.18

brahmovāca

vidarbhāsaṃgamaṃ puṇyaṃ revatīsaṃgamaṃ tathā
tatra yad vṛttam ākhyāsye yat purāṇavido viduḥ // BrP_121.1

bharadvāja iti khyāta ṛṣir āsīt tapodhikaḥ
tasya svasā revatīti kurūpā vikṛtasvarā // BrP_121.2

tāṃ dṛṣṭvā vikṛtāṃ bhrātā bharadvājaḥ pratāpavān
cintayā parayā yukto gaṅgāyā dakṣiṇe taṭe // BrP_121.3

kasmai dadyām imāṃ kanyāṃ svasāraṃ bhīṣaṇākṛtim
na kaścit pratigṛhṇāti dātavyā ca svasā tathā // BrP_121.4

aho bhūyān na kasyāpi kanyā duḥkhaikakāraṇam
maraṇaṃ jīvato 'py asya prāṇinas tu pade pade // BrP_121.5

evaṃ vimṛśatas tasya svāśrame cātiśobhane
draṣṭuṃ munivaraḥ prāyād bharadvājaṃ yatavratam // BrP_121.6

dvyaṣṭavarṣaḥ śubhavapuḥ śānto dānto guṇākaraḥ
nāmnā kaṭha iti khyāto bharadvājaṃ nanāma saḥ // BrP_121.7

vidhivat pūjya taṃ vipraṃ bharadvājaḥ kaṭhaṃ tadā
tasyāgamanakāryaṃ ca papraccha purataḥ sthitaḥ // BrP_121.8

kaṭho 'py āha bharadvājaṃ vidyārthy aham upāgataḥ
tathā ca darśanākāṅkṣī yad yuktaṃ tad vidhīyatām // BrP_121.9

bharadvājaḥ kaṭhaṃ prāha adhīṣva yad abhīpsitam
purāṇaṃ smṛtayo vedā dharmasthānāny anekaśaḥ // BrP_121.10

sarvaṃ vedmi mahāprājña ruciraṃ vada mā ciram
kulīno dharmanirato guruśuśrūṣaṇe rataḥ
abhimānī śrutadharaḥ śiṣyaḥ puṇyair avāpyate // BrP_121.11

kaṭha uvāca

adhyāpayasva bho brahmañ śiṣyaṃ māṃ vītakalmaṣam
śuśrūṣaṇarataṃ bhaktaṃ kulīnaṃ satyavādinam // BrP_121.12

brahmovāca

tathety uktvā bharadvājaḥ prādād vidyām aśeṣataḥ
prāptavidyaḥ kaṭhaḥ prīto bharadvājam athābravīt // BrP_121.13

kaṭha uvāca

iccheyaṃ dakṣiṇāṃ dātuṃ guro tava manaḥpriyām
vadasva durlabhaṃ vāpi guro tubhyaṃ namo 'stu te // BrP_121.14

vidyāṃ prāpyāpi ye mohāt svaguroḥ pāritoṣikam
na prayacchanti nirayaṃ te yānty ācandratārakam // BrP_121.15

bharadvāja uvāca

gṛhāṇa kanyāṃ vidhivad bhāryāṃ kuru mama svasām
asyāṃ prītyā vartitavyaṃ yāceyaṃ dakṣiṇām imām // BrP_121.16

kaṭha uvāca

bhrātṛvat putravac cāpi śiṣyaḥ syāt tu guroḥ sadā
guruś ca pitṛvac ca syāt saṃbandho 'tra kathaṃ bhavet // BrP_121.17

bharadvāja uvāca

madvākyaṃ kuru satyaṃ tvaṃ mamājñā tava dakṣiṇā
sarvaṃ smṛtvā kaṭhādya tvaṃ revatīṃ bhara tanmanāḥ // BrP_121.18

brahmovāca

tathety uktvā guror vākyāt kaṭho jagrāha pāṇinā
revatīṃ vidhivad dattāṃ tāṃ samīkṣya kaṭhas tv atha // BrP_121.19

tatraiva pūjayām āsa deveśaṃ śaṃkaraṃ tadā
revatyā rūpasaṃpattyai śivaprītyai ca revatī // BrP_121.20

surūpā cārusarvāṅgī na rūpeṇopamīyate
abhiṣekodakaṃ tatra revatyā yad viniḥsṛtam // BrP_121.21

sābhavat tatra gaṅgāyāṃ tasmāt tannāmato nadī
revatīti samākhyātā rūpasaubhāgyadāyinī // BrP_121.22

punar darbhaiś ca vividhair abhiṣekaṃ cakāra saḥ
puṇyarūpatvasaṃsiddhyai vidarbhā tad abhūn nadī // BrP_121.23

śraddhayā saṃgame snātvā revatīgaṅgayor naraḥ
sarvapāpavinirmukto viṣṇuloke mahīyate // BrP_121.24

tathā vidarbhāgautamyoḥ saṃgame śraddhayā mune
snānaṃ karoty asau yāti bhuktiṃ muktiṃ ca tatkṣaṇāt // BrP_121.25

ubhayos tīrayos tatra tīrthānāṃ śatam uttamam
sarvapāpakṣayakaraṃ sarvasiddhipradāyakam // BrP_121.26

brahmovāca

pūrṇatīrtham iti khyātaṃ gaṅgāyā uttare taṭe
tatra snātvā naro 'jñānāt tathāpi śubham āpnuyāt // BrP_122.1

pūrṇatīrthasya māhātmyaṃ varṇyate kena jantunā
svayaṃ saṃsthīyate yatra cakriṇā ca pinākinā // BrP_122.2

purā dhanvantarir nāma kalpādāv āyuṣaḥ sutaḥ
iṣṭvā bahuvidhair yajñair aśvamedhapuraḥsaraiḥ // BrP_122.3

dattvā dānāny anekāni bhuktvā bhogāṃś ca puṣkalān
vijñāya bhogavaiṣamyaṃ paraṃ vairāgyam āśritaḥ // BrP_122.4

giriśṛṅge 'mbudheḥ pāre tathā gaṅgānadītaṭe
śivaviṣṇvor gṛhe vāpi viśeṣāt puṇyasaṃgame // BrP_122.5

taptaṃ hutaṃ ca japtaṃ ca sarvam akṣayatāṃ vrajet
dhanvantarir iti jñātvā tatra tepe tapo mahat // BrP_122.6

jñānavairāgyasaṃpanno bhīmeśacaraṇāśrayaḥ
tapaś cakāra vipulaṃ gaṅgāsāgarasaṃgame // BrP_122.7

purā ca nikṛto rājñā raṇaṃ hitvā mahāsuraḥ
sahasram ekaṃ varṣāṇāṃ samudraṃ prāviśad bhayāt // BrP_122.8

dhanvantarau vanaṃ prāpte rājyaṃ prāpte tu tatsute
virāgaṃ ca gate rājñi tataḥ prāyād athārṇavāt // BrP_122.9

tapasyantaṃ tamo nāma balavān asuro mune
gaṅgātīraṃ samāśritya rājā dhanvantarir yataḥ // BrP_122.10

japahomarato nityaṃ brahmajñānaparāyaṇaḥ
taṃ ripuṃ nāśayāmīti tamaḥ prāyād athārṇavāt // BrP_122.11

nāśito bahuśo 'nena rājñā balavatā tv aham
taṃ ripuṃ nāśayāmīti tamaḥ prāyād athārṇavāt // BrP_122.12

māyayā pramadārūpaṃ kṛtvā rājānam abhyagāt
nṛtyagītavatī subhrūr hasantī cārudarśanā // BrP_122.13

tāṃ dṛṣṭvā cārusarvāṅgīṃ bahukālaṃ nayānvitām
śāntām anuvratāṃ bhaktāṃ kṛpayā cābravīn nṛpaḥ // BrP_122.14

nṛpa uvāca

kāsi tvaṃ kasya hetor vā vartase gahane vane
kaṃ dṛṣṭvā harṣasīva tvaṃ vada kalyāṇi pṛcchate // BrP_122.15

brahmovāca

pramadā cāpi tadvākyaṃ śrutvā rājānam abravīt // BrP_122.16

pramadovāca

tvayi tiṣṭhati ko loke hetur harṣasya me bhavet
aham indrasya yā lakṣmīs tvāṃ dṛṣṭvā kāmasaṃbhṛtam // BrP_122.17

harṣāc carāmi purato rājaṃs tava punaḥ punaḥ
agaṇyapuṇyavirahād ahaṃ sarvasya durlabhā // BrP_122.18

brahmovāca

etad vaco niśamyāśu tapas tyaktvā suduṣkaram
tām eva manasā dhyāyaṃs tanniṣṭhas tatparāyaṇaḥ // BrP_122.19

tadekaśaraṇo rājā babhūva sa yadā tamaḥ
antardhānaṃ gato brahman nāśayitvā tapo bṛhat // BrP_122.20

etasminn antare 'haṃ vai varān dātuṃ samabhyagām
taṃ dṛṣṭvā vihvalībhūtaṃ tapobhraṣṭaṃ yathā mṛtam // BrP_122.21

tam āśvāsyātha vividhair hetubhir nṛpasattamam
tava śatrus tamo nāma kṛtvā tāṃ tapasaś cyutim // BrP_122.22

caritārtho gato rājan na tvaṃ śocitum arhasi
ānandayanti pramadās tāpayanti ca mānavam // BrP_122.23

sarvā eva viśeṣeṇa kim u māyāmayī tu sā
tataḥ kṛtāñjalī rājā mām āha vigatabhramaḥ // BrP_122.24

rājovāca

kiṃ karomi kathaṃ brahmaṃs tapasaḥ pāram āpnuyām // BrP_122.25

brahmovāca

tatas tasyottaraṃ prādāṃ devadevaṃ janārdanam
stuhi sarvaprayatnena tataḥ siddhim avāpsyasi // BrP_122.26

sa hy aśeṣajagatsraṣṭā vedavedyaḥ purātanaḥ
sarvārthasiddhidaḥ puṃsāṃ nānyo 'sti bhuvanatraye // BrP_122.27

sa jagāma nagaśreṣṭhaṃ himavantaṃ nṛpottamaḥ
kṛtāñjalipuṭo bhūtvā viṣṇuṃ tuṣṭāva bhaktitaḥ // BrP_122.28

dhanvantarir uvāca

jaya viṣṇo jayācintya jaya jiṣṇo jayācyuta
jaya gopāla lakṣmīśa jaya kṛṣṇa jaganmaya // BrP_122.29

jaya bhūtapate nātha jaya pannagaśāyine
jaya sarvaga govinda jaya viśvakṛte namaḥ // BrP_122.30

jaya viśvabhuje deva jaya viśvadhṛte namaḥ
jayeśa sadasat tvaṃ vai jaya mādhava dharmiṇe // BrP_122.31

jaya kāmada kāma tvaṃ jaya rāma guṇārṇava
jaya puṣṭida puṣṭīśa jaya kalyāṇadāyine // BrP_122.32

jaya bhūtapa bhūteśa jaya mānavidhāyine
jaya karmada karma tvaṃ jaya pītāmbaracchada // BrP_122.33

jaya sarveśa sarvas tvaṃ jaya maṅgalarūpiṇe
jaya sattvādhināthāya jaya vedavide namaḥ // BrP_122.34

jaya janmada janmistha paramātman namo 'stu te
jaya muktida muktis tvaṃ jaya bhuktida keśava // BrP_122.35

jaya lokada lokeśa jaya pāpavināśana
jaya vatsala bhaktānāṃ jaya cakradhṛte namaḥ // BrP_122.36

jaya mānada mānas tvaṃ jaya lokanamaskṛta
jaya dharmada dharmas tvaṃ jaya saṃsārapāraga // BrP_122.37

jaya annada annaṃ tvaṃ jaya vācaspate namaḥ
jaya śaktida śaktis tvaṃ jaya jaitravaraprada // BrP_122.38

jaya yajñada yajñas tvaṃ jaya padmadalekṣaṇa
jaya dānada dānaṃ tvaṃ jaya kaiṭabhasūdana // BrP_122.39

jaya kīrtida kīrtis tvaṃ jaya mūrtida mūrtidhṛk
jaya saukhyada saukhyātmañ jaya pāvanapāvana // BrP_122.40

jaya śāntida śāntis tvaṃ jaya śaṃkarasaṃbhava
jaya pānada pānas tvaṃ jaya jyotiḥsvarūpiṇe // BrP_122.41

jaya vāmana vitteśa jaya dhūmapatākine
jaya sarvasya jagato dātṛmūrte namo 'stu te // BrP_122.42

tvam eva lokatrayavartijīva
nikāyasaṃkleśavināśadakṣa
śrīpuṇḍarīkākṣa kṛpānidhe tvaṃ
nidhehi pāṇiṃ mama mūrdhni viṣṇo BrP_122.43

brahmovāca

evaṃ stuvantaṃ bhagavāñ śaṅkhacakragadādharaḥ
vareṇa cchandayām āsa sarvakāmasamṛddhidaḥ // BrP_122.44

dhanvantariḥ prītamanā varadānena cakriṇaḥ
varadānāya deveśaṃ govindaṃ saṃsthitaṃ puraḥ // BrP_122.45

tam āha nṛpatiḥ prahvaḥ surarājyaṃ mamepsitam
tac ca dattaṃ tvayā viṣṇo prāpto 'smi kṛtakṛtyatām // BrP_122.46

stutaḥ saṃpūjito viṣṇus tatraivāntaradhīyata
tathaiva tridaśeśatvam avāpa nṛpatiḥ kramāt // BrP_122.47

prāgarjitānekakarmaparipākavaśāt tataḥ
triḥkṛtvo nāśam agamat sahasrākṣaḥ svakāt padāt // BrP_122.48

nahuṣād vṛtrahatyāyāḥ sindhusenavadhāt tataḥ
ahalyāyāṃ ca gamanād yena kena ca hetunā // BrP_122.49

smāraṃ smāraṃ tat tad indraś cintāsaṃtāpadurmanāḥ
tataḥ surapatiḥ prāha vācaspatim idaṃ vacaḥ // BrP_122.50

indra uvāca

hetunā kena vāgīśa bhraṣṭarājyo bhavāmy aham
madhye madhye padabhraṃśād varaṃ niḥśrīkatā nṛṇām // BrP_122.51

gahanāṃ karmaṇāṃ jīvagatiṃ ko vetti tattvataḥ
rahasyaṃ sarvabhāvānāṃ jñātuṃ nānyaḥ pragalbhate // BrP_122.52

brahmovāca

bṛhaspatir hariṃ prāha brahmāṇaṃ pṛccha gaccha tam
sa tu jānāti yad bhūtaṃ bhaviṣyac cāpi vartanam // BrP_122.53

sa tu vakṣyati yenedaṃ jātaṃ tac ca mahāmate
tāv āgatya mahāprājñau namaskṛtya mamāntikam
kṛtāñjalipuṭo bhūtvā mām ūcatur idaṃ vacaḥ // BrP_122.54

indrabṛhaspatī ūcatuḥ

bhagavan kena doṣeṇa śacībhartā udāradhīḥ
rājyāt prabhraśyate nātha saṃśayaṃ chettum arhasi // BrP_122.55

brahmovāca

tadāham abravaṃ brahmaṃś ciraṃ dhyātvā bṛhaspatim
khaṇḍadharmākhyadoṣeṇa tena rājyapadāc cyutaḥ // BrP_122.56

deśakālādidoṣeṇa śraddhāmantraviparyayāt
yathāvaddakṣiṇādānād asaddravyapradānataḥ // BrP_122.57

devabhūdevatāvajñāpātakāc ca viśeṣataḥ
yat khaṇḍatvaṃ svadharmasya dehinām upajāyate // BrP_122.58

tenātimānasas tāpaḥ padahāniś ca dustyajā
kṛto 'pi dharmo 'niṣṭāya jāyate kṣubdhacetasā // BrP_122.59

kāryasya na bhavet siddhyai tasmād avyākulāya ca
asaṃpūrṇe svadharme hi kim aniṣṭaṃ na jāyate // BrP_122.60

tābhyāṃ yat pūrvavṛttāntaṃ tad apy uktaṃ mayānagha
āyuṣas tu sutaḥ śrīmān dhanvantarir udāradhīḥ // BrP_122.61

tamasā ca kṛtaṃ vighnaṃ viṣṇunā tac ca nāśitam
pūrvajanmasu vṛttāntam ityādi parikīrtitam // BrP_122.62

tac chrutvā vismitau cobhau mām eva punar ūcatuḥ // BrP_122.63

indrabṛhaspatī ūcatuḥ

taddoṣapratibandhas tu kena syāt surasattama // BrP_122.64

brahmovāca

punar dhyātvā tāv avadaṃ śrūyatāṃ doṣakārakam
kāraṇaṃ sarvasiddhīnāṃ duḥkhasaṃsāratāraṇam // BrP_122.65

śaraṇaṃ taptacittānāṃ nirvāṇaṃ jīvatām api
gatvā tu gautamīṃ devīṃ stūyetāṃ hariśaṃkarau // BrP_122.66

nopāyo 'nyo 'sti saṃśuddhyai tau tāṃ hitvā jagattraye
tadaiva jagmatur ubhau gautamīṃ munisattama
snātau kṛtakṣaṇau cobhau devau tuṣṭuvatur mudā // BrP_122.67

indra uvāca

namo matsyāya kūrmāya varāhāya namo namaḥ
narasiṃhāya devāya vāmanāya namo namaḥ // BrP_122.68

namo 'stu hayarūpāya trivikrama namo 'stu te
namo 'stu buddharūpāya rāmarūpāya kalkine // BrP_122.69

anantāyācyutāyeśa jāmadagnyāya te namaḥ
varuṇendrasvarūpāya yamarūpāya te namaḥ // BrP_122.70

parameśāya devāya namas trailokyarūpiṇe
bibhratsarasvatīṃ vaktre sarvajño 'si namo 'stu te // BrP_122.71

lakṣmīvān asy ato lakṣmīṃ bibhrad vakṣasi cānagha
bahubāhūrupādas tvaṃ bahukarṇākṣiśīrṣakaḥ
tvām eva sukhinaṃ prāpya bahavaḥ sukhino 'bhavan // BrP_122.72

tāvan niḥśrīkatā puṃsāṃ mālinyaṃ dainyam eva vā
yāvan na yānti śaraṇaṃ hare tvāṃ karuṇārṇavam // BrP_122.73

bṛhaspatir uvāca

sūkṣmaṃ paraṃ jotir anantarūpam
oṃkāramātraṃ prakṛteḥ paraṃ yat
cidrūpam ānandamayaṃ samastam
evaṃ vadantīśa mumukṣavas tvām BrP_122.74

ārādhayanty atra bhavantam īśaṃ
mahāmakhaiḥ pañcabhir apy akāmāḥ
saṃsārasindhoḥ param āptakāmā
viśanti divyaṃ bhuvanaṃ vapus te BrP_122.75

sarveṣu sattveṣu samatvabuddhyā
saṃvīkṣya ṣaṭsūrmiṣu śāntabhāvāḥ
jñānena te karmaphalāni hitvā
dhyānena te tvāṃ praviśanti śaṃbho BrP_122.76

na jātidharmāṇi na vedaśāstraṃ
na dhyānayogo na samādhidharmaḥ
rudraṃ śivaṃ śaṃkaraṃ śānticittaṃ
bhaktyā devaṃ somam ahaṃ namasye BrP_122.77

mūrkho 'pi śaṃbho tava pādabhaktyā
samāpnuyān muktimayīṃ tanuṃ te
jñāneṣu yajñeṣu tapaḥsu caiva
dhyāneṣu homeṣu mahāphaleṣu BrP_122.78

saṃpannam etat phalam uttamaṃ yat
someśvare bhaktir aharniśaṃ yat
sarvasya jīvasya sadā priyasya
phalasya dṛṣṭasya tathā śrutasya BrP_122.79

svargasya mokṣasya jagannivāsa
sopānapaṅktis tava bhaktir eṣā
tvatpādasaṃprāptiphalāptaye tu
sopānapaṅktiṃ na vadanti dhīrāḥ BrP_122.80

tasmād dayālo mama bhaktir astu
naivāsty upāyas tava rūpasevā
ātmīyam ālokya mahattvam īśa
pāpeṣu cāsmāsu kuru prasādam BrP_122.81

sthūlaṃ ca sūkṣmaṃ tvam anādi nityaṃ
pitā ca mātā yad asac ca sac ca
evaṃ stuto yaḥ śrutibhiḥ purāṇair
namāmi someśvaram īśitāram BrP_122.82

brahmovāca

tataḥ prītau hariharāv ūcatus tridaśeśvarau // BrP_122.83

hariharāv ūcatuḥ

vriyatāṃ yan manobhīṣṭaṃ yad varaṃ cātidurlabham // BrP_122.84

brahmovāca

indraḥ prāha sureśānaṃ madrājyaṃ tu punaḥ punaḥ
jāyate bhraśyate caiva tat pāpam upaśāmyatām // BrP_122.85

yathā sthiro 'haṃ rājye syāṃ sarvaṃ syān niścalaṃ mama
suprītau yadi deveśau sarvaṃ syān niścalaṃ sadā // BrP_122.86

tatheti harivākyaṃ tāv abhinandyedam ūcatuḥ
paraṃ prasādam āpannau tāv ālokya smitānanau // BrP_122.87

nirapāyanirādhāranirvikārasvarūpiṇau
śaraṇyau sarvalokānāṃ bhuktimuktipradāv ubhau // BrP_122.88

hariharāv ūcatuḥ

tridaivatyaṃ mahātīrthaṃ gautamī vāñchitapradā
tasyām anena mantreṇa kurutāṃ snānam ādarāt // BrP_122.89

abhiṣekaṃ mahendrasya maṅgalāya bṛhaspatiḥ
karotu saṃsmarann āvāṃ saṃpadāṃ sthairyasiddhaye // BrP_122.90

iha janmani pūrvasmin yat kiṃcit sukṛtaṃ kṛtam
tat sarvaṃ pūrṇatām etu godāvari namo 'stu te // BrP_122.91

evaṃ smṛtvā tu yaḥ kaścid gautamyāṃ snānam ācaret
āvābhyāṃ tu prasādena dharmaḥ saṃpūrṇatām iyāt
pūrvajanmakṛtād doṣāt sa muktaḥ puṇyavān bhavet // BrP_122.92

brahmovāca

tatheti cakratuḥ prītau surendradhiṣaṇau tataḥ
mahābhiṣekam indrasya cakāra dyusadāṃ guruḥ // BrP_122.93

tenābhūd yā nadī puṇyā maṅgalety uditā tu sā
tayā ca saṃgamaḥ puṇyo gaṅgāyāḥ śubhadas tv asau // BrP_122.94

indreṇa saṃstuto viṣṇuḥ pratyakṣo 'bhūj jaganmayaḥ
trilokasaṃmitāṃ śakro bhūmiṃ lebhe jagatpateḥ // BrP_122.95

tannāmnā cāpi vikhyāto govinda iti tatra ca
trilokasaṃmitā labdhā tena gaur vajradhāriṇā // BrP_122.96

dattā ca hariṇā tatra govindas tad abhūd dhariḥ
trailokyarājyaṃ yat prāptaṃ hariṇā ca harer mune // BrP_122.97

niścalaṃ yena saṃjātaṃ devadevān maheśvarāt
bṛhaspatir devagurur yatrāstauṣīn maheśvaram // BrP_122.98

rājyasya sthirabhāvāya devendrasya mahātmanaḥ
siddheśvaras tatra devo liṅgaṃ tu tridaśārcitam // BrP_122.99

tataḥ prabhṛti tat tīrthaṃ govindam iti viśrutam
maṅgalāsaṃgamaṃ caiva pūrṇatīrthaṃ tataḥ param // BrP_122.100

indratīrtham iti khyātaṃ bārhaspatyaṃ ca viśrutam
yatra siddheśvaro devo viṣṇur govinda eva ca // BrP_122.101

teṣu snānaṃ ca dānaṃ ca yat kiṃcit sukṛtārjanam
sarvaṃ tad akṣayaṃ vidyāt pitṝṇām ativallabham // BrP_122.102

śṛṇoti yaś cāpi paṭhed yaś ca smarati nityaśaḥ
tasya tīrthasya māhātmyaṃ bhraṣṭarājyapradāyakam // BrP_122.103

saptatriṃśat sahasrāṇi tīrthānāṃ tīrayor dvayoḥ
ubhayor muniśārdūla sarvasiddhipradāyinām // BrP_122.104

na pūrṇatīrthasadṛśaṃ tīrtham asti mahāphalam
niṣphalaṃ tasya janmādi yo na seveta tan naraḥ // BrP_122.105

brahmovāca

rāmatīrtham iti khyātaṃ bhrūṇahatyāvināśanam
tasya śravaṇamātreṇa sarvapāpaiḥ pramucyate // BrP_123.1

ikṣvākuvaṃśaprabhavaḥ kṣatriyo lokaviśrutaḥ
balavān matimāñ śūro yathā śakraḥ puraṃdaraḥ // BrP_123.2

pitṛpaitāmahaṃ rājyaṃ kurvann āste yathā baliḥ
tasya tisro mahiṣyaḥ syū rājño daśarathasya hi // BrP_123.3

kauśalyā ca sumitrā ca kaikeyī ca mahāmate
etāḥ kulīnāḥ subhagā rūpalakṣaṇasaṃyutāḥ // BrP_123.4

tasmin rājani rājye tu sthite 'yodhyāpatau mune
vasiṣṭhe brahmavicchreṣṭhe purodhasi viśeṣataḥ // BrP_123.5

na ca vyādhir na durbhikṣaṃ na cāvṛṣṭir na cādhayaḥ
brahmakṣatraviśāṃ nityaṃ śūdrāṇāṃ ca viśeṣataḥ // BrP_123.6

āśramāṇāṃ tu sarveṣām ānando 'bhūt pṛthak pṛthak
tasmiñ śāsati rājendra ikṣvākūṇāṃ kulodvahe // BrP_123.7

devānāṃ dānavānāṃ tu rājyārthe vigraho 'bhavat
kvāpi tatra jayaṃ prāpur devāḥ kvāpi tathetare // BrP_123.8

evaṃ pravartamāne tu trailokyam atipīḍitam
abhūn nārada tatrāham avadaṃ daityadānavān // BrP_123.9

devāṃś cāpi viśeṣeṇa na kṛtaṃ tair madīritam
punaś ca saṃgaras teṣāṃ babhūva sumahān mithaḥ // BrP_123.10

viṣṇuṃ gatvā surāḥ procus tatheśānaṃ jaganmayam
tāv ūcatur ubhau devān asurān daityadānavān // BrP_123.11

tapasā balino yāntu punaḥ kurvantu saṃgaram
tathety āhur yayuḥ sarve tapase niyatavratāḥ // BrP_123.12

yayus tu rākṣasān devāḥ punas te matsarānvitāḥ
devānāṃ dānavānāṃ ca saṃgaro 'bhūt sudāruṇaḥ // BrP_123.13

na tatra devā jetāro naiva daityāś ca dānavāḥ
saṃyuge vartamāne tu vāg uvācāśarīriṇī // BrP_123.14

ākāśavāg uvāca

yeṣāṃ daśaratho rājā te jetāro na cetare // BrP_123.15

brahmovāca

iti śrutvā jayāyobhau jagmatur devadānavau
tatra vāyus tvaran prāpto rājānam avadat tadā // BrP_123.16

vāyur uvāca

āgantavyaṃ tvayā rājan devadānavasaṃgare
yatra rājā daśaratho jayas tatreti viśrutam // BrP_123.17

tasmāt tvaṃ devapakṣe syā bhaveyur jayinaḥ surāḥ // BrP_123.18

brahmovāca

tad vāyuvacanaṃ śrutvā rājā daśaratho nṛpaḥ
āgamyate mayā satyaṃ gaccha vāyo yathāsukham // BrP_123.19

gate vāyau tadā daityā ājagmur bhūpatiṃ prati
te 'py ūcur bhagavann asmatsāhāyyaṃ kartum arhasi // BrP_123.20

rājan daśaratha śrīman vijayas tvayi saṃsthitaḥ
tasmāt tvaṃ vai daityapateḥ sāhāyyaṃ kartum arhasi // BrP_123.21

tataḥ provāca nṛpatir vāyunā prārthitaḥ purā
pratijñātaṃ mayā tac ca yāntu daityāś ca dānavāḥ // BrP_123.22

sa tu rājā tathā cakre gatvā caiva triviṣṭapam
yuddhaṃ cakre tathā daityair dānavaiḥ saha rākṣasaiḥ // BrP_123.23

paśyatsu devasaṃgheṣu namucer bhrātaras tadā
vividhur niśitair bāṇair athākṣaṃ nṛpates tathā // BrP_123.24

bhinnākṣaṃ taṃ rathaṃ rājā na jānāti sa saṃbhramāt
rājāntike sthitā subhrūḥ kaikeyyājñāyi nārada // BrP_123.25

na jñāpitaṃ tayā rājñe svayam ālokya suvratā
bhagnam akṣaṃ samālakṣya cakre hastaṃ tadā svakam // BrP_123.26

akṣavan muniśārdūla tad etan mahad adbhutam
rathena rathināṃ śreṣṭhas tayā dattakareṇa ca // BrP_123.27

jitavān daityadanujān devaiḥ prāpya varān bahūn
tato devair anujñātas tv ayodhyāṃ punar abhyagāt // BrP_123.28

sa tu madhye mahārājo mārge vīkṣya tadā priyām
kaikeyyāḥ karma tad dṛṣṭvā vismayaṃ paramaṃ gataḥ // BrP_123.29

tatas tasyai varān prādāt trīṃs tu nārada sā api
anumānya nṛpaproktaṃ kaikeyī vākyam abravīt // BrP_123.30

kaikeyy uvāca

tvayi tiṣṭhantu rājendra tvayā dattā varā amī // BrP_123.31

brahmovāca

vibhūṣaṇāni rājendro dattvā sa priyayā saha
rathena vijayī rājā yayau svanagaraṃ sukhī // BrP_123.32

yoṣitāṃ kim adeyaṃ hi priyāṇām ucitāgame
sa kadācid daśaratho mṛgayāśīlibhir vṛtaḥ // BrP_123.33

aṭann araṇye śarvaryāṃ vāribandham athākarot
saptavyasanahīnena bhavitavyaṃ tu bhūbhujā // BrP_123.34

iti jānann api ca tac cakāra tu vidher vaśāt
gartaṃ praviśya pānārtham āgatān niśitaiḥ śaraiḥ // BrP_123.35

mṛgān hanti mahābāhuḥ śṛṇu kālaviparyayam
gartaṃ praviṣṭe nṛpatau tasminn eva nagottame // BrP_123.36

vṛddho vaiśravaṇo nāma na śṛṇoti na paśyati
tasya bhāryā tathābhūtā tāv abrūtāṃ tadā sutam // BrP_123.37

mātāpitarāv ūcatuḥ

āvāṃ tṛṣārtau rātriś ca kṛṣṇā cāpi pravartate
vṛddhānāṃ jīvitaṃ kṛtsnaṃ bālas tvam asi putraka // BrP_123.38

andhānāṃ badhirāṇāṃ ca vṛddhānāṃ dhik ca jīvitam
jarājarjaradehānāṃ dhig dhik putraka jīvitam // BrP_123.39

tāvat puṃbhir jīvitavyaṃ yāval lakṣmīr dṛḍhaṃ vapuḥ
yāvad ājñāpratihatā tīrthādāv anyathā mṛtiḥ // BrP_123.40

brahmovāca

ity etad vacanaṃ śrutvā vṛddhayor guruvatsalaḥ
putraḥ provāca tad duḥkhaṃ girā madhurayā haran // BrP_123.41

putra uvāca

mayi jīvati kiṃ nāma yuvayor duḥkham īdṛśam
na haraty ātmajaḥ pitror yaś caritrair manorujam // BrP_123.42

tena kiṃ tanujeneha kulodvegavidhāyinā // BrP_123.43

brahmovāca

ity uktvā pitarau natvā tāv āśvāsya mahāmanāḥ
taruskandhe samāropya vṛddhau ca pitarau tadā // BrP_123.44

haste gṛhītvā kalaśaṃ jagāma ṛṣiputrakaḥ
sa ṛṣir na tu rājānaṃ jānāti nṛpatir dvijam // BrP_123.45

ubhau sarabhasau tatra dvijo vāri samāviśat
satvaraṃ kalaśe nyubje vāri gṛhṇantam āśugaiḥ // BrP_123.46

dvijaṃ rājā dvipaṃ matvā vivyādha niśitaiḥ śaraiḥ
vanadvipo 'pi bhūpānām avadhyas tad vidann api // BrP_123.47

vivyādha taṃ nṛpaḥ kuryān na kiṃ kiṃ vidhivañcitaḥ
sa viddho marmadeśe tu duḥkhito vākyam abravīt // BrP_123.48

dvija uvāca

kenedaṃ duḥkhadaṃ karma kṛtaṃ sadbrāhmaṇasya me
maitro brāhmaṇa ity ukto nāparādho 'sti kaścana // BrP_123.49

brahmovāca

tad etad vacanaṃ śrutvā muner ārtasya bhūpatiḥ
niśceṣṭaś ca nirutsāho śanais taṃ deśam abhyagāt // BrP_123.50

taṃ tu dṛṣṭvā dvijavaraṃ jvalantam iva tejasā
asāv apy abhavat tatra saśalya iva mūrcchitaḥ // BrP_123.51

ātmānam ātmanā kṛtvā sthiraṃ rājābravīd idam // BrP_123.52

rājovāca

ko bhavān dvijaśārdūla kimartham iha cāgataḥ
vada pāpakṛte mahyaṃ vada me niṣkṛtiṃ parām // BrP_123.53

brahmahā varṇibhiḥ kiṃtu śvapacair api jātucit
na spraṣṭavyo mahābuddhe draṣṭavyo na kadācana // BrP_123.54

brahmovāca

tad rājavacanaṃ śrutvā muniputro 'bravīd vacaḥ // BrP_123.55

muniputra uvāca

utkramiṣyanti me prāṇā ato vakṣyāmi kiṃcana
svacchandavṛttitājñāne viddhi pākaṃ ca karmaṇām // BrP_123.56

ātmārthaṃ tu na śocāmi vṛddhau tu pitarau mama
tayoḥ śuśrūṣakaḥ kaḥ syād andhayor ekaputrayoḥ // BrP_123.57

vinā mayā mahāraṇye kathaṃ tau jīvayiṣyataḥ
mamābhāgyam aho kīdṛk pitṛśuśrūṣaṇe kṣatiḥ // BrP_123.58

jātā me 'dya vinā prāṇair hā vidhe kiṃ kṛtaṃ tvayā
tathāpi gaccha tatra tvaṃ gṛhītakalaśas tvaran // BrP_123.59

tābhyāṃ dehy udapānaṃ tvaṃ yathā tau na mariṣyataḥ // BrP_123.60

brahmovāca

ity evaṃ bruvatas tasya gatāḥ prāṇā mahāvane
visṛjya saśaraṃ cāpam ādāya kalaśaṃ nṛpaḥ // BrP_123.61

tatrāgāt sa tu vegena yatra vṛddhau mahāvane
vṛddhau cāpi tadā rātrau tāv anyonyaṃ samūcatuḥ // BrP_123.62

vṛddhāv ūcatuḥ

udvignaḥ kupito vā syād athavā bhakṣitaḥ katham
na prāptaś cāvayor yaṣṭiḥ kiṃ kurmaḥ kā gatir bhavet // BrP_123.63

na kopi tādṛśaḥ putro vidyate sacarācare
yaḥ pitror anyathā vākyaṃ na karoty api ninditaḥ // BrP_123.64

vajrād api kaṭhoraṃ vā jīvitaṃ tam apaśyatoḥ
śīghraṃ na yānti yat prāṇās tadekāyattajīvayoḥ // BrP_123.65

brahmovāca

evaṃ bahuvidhā vāco vṛddhayor vadator vane
tadā daśaratho rājā śanais taṃ deśam abhyagāt // BrP_123.66

pādasaṃcāraśabdena menāte sutam āgatam // BrP_123.67

vṛddhāv ūcatuḥ

kuto vatsa cirāt prāptas tvaṃ dṛṣṭis tvaṃ parāyaṇam
na brūṣe kiṃtu ruṣṭo 'si vṛddhayor andhayoḥ sutaḥ // BrP_123.68

brahmovāca

saśalya iva duḥkhārtaḥ śocan duṣkṛtam ātmanaḥ
sa bhīta iva rājendras tāv uvācātha nārada // BrP_123.69

udapānaṃ ca kurutāṃ tac chrutvā nṛpabhāṣitam
nāyaṃ vaktā suto 'smākaṃ ko bhavāṃs tat purā vada // BrP_123.70

paścāt pibāvaḥ pānīyaṃ tato rājābravīc ca tau // BrP_123.71

rājovāca

tatra tiṣṭhati vāṃ putro yatra vārisamāśrayaḥ // BrP_123.72

brahmovāca

tac chrutvocatur ārtau tau satyaṃ brūhi na cānyathā
ācacakṣe tato rājā sarvam eva yathātatham // BrP_123.73

tatas tu patitau vṛddhau tatrāvāṃ naya mā spṛśa
brahmaghnasparśanaṃ pāpaṃ na kadācid vinaśyati // BrP_123.74

ninye vai śravaṇaṃ vṛddhaṃ sabhāryaṃ nṛpasattamaḥ
yatrāsau patitaḥ putras taṃ spṛṣṭvā tau vilepatuḥ // BrP_123.75

vṛddhāv ūcatuḥ

yathā putraviyogena mṛtyur nau vihitas tathā
tvaṃ cāpi pāpa putrasya viyogān mṛtyum āpsyasi // BrP_123.76

brahmovāca

evaṃ tu jalpator brahman gatāḥ prāṇās tato nṛpaḥ
agninā yojayām āsa vṛddhau ca ṛṣiputrakam // BrP_123.77

tato jagāma nagaraṃ duḥkhito nṛpatir mune
vasiṣṭhāya ca tat sarvaṃ nyavedayad aśeṣataḥ // BrP_123.78

nṛpāṇāṃ sūryavaṃśyānāṃ vasiṣṭho hi parā gatiḥ
vasiṣṭho 'pi dvijaśreṣṭhaiḥ saṃmantryāha ca niṣkṛtim // BrP_123.79

vasiṣṭha uvāca

gālavaṃ vāmadevaṃ ca jābālim atha kaśyapam
etān anyān samāhūya hayamedhāya yatnataḥ // BrP_123.80

yajasva hayamedhaiś ca bahubhir bahudakṣiṇaiḥ // BrP_123.81

brahmovāca

akarod dhayamedhāṃś ca rājā daśaratho dvijaiḥ
etasminn antare tatra vāg uvācāśarīriṇī // BrP_123.82

ākāśavāṇy uvāca

pūtaṃ śarīram abhavad rājño daśarathasya hi
vyavahāryaś ca bhavitā bhaviṣyanti tathā sutāḥ
jyeṣṭhaputraprasādena rājāpāpo bhaviṣyati // BrP_123.83

brahmovāca

tato bahutithe kāle ṛṣyaśṛṅgān munīśvarāt
devānāṃ kāryasiddhyarthaṃ sutā āsan suropamāḥ // BrP_123.84

kauśalyāyāṃ tathā rāmaḥ sumitrāyāṃ ca lakṣmaṇaḥ
śatrughnaś cāpi kaikeyyāṃ bharato matimattaraḥ // BrP_123.85

te sarve matimantaś ca priyā rājño vaśe sthitāḥ
taṃ rājānam ṛṣiḥ prāpya viśvāmitraḥ prajāpatiḥ // BrP_123.86

rāmaṃ ca lakṣmaṇaṃ cāpi ayācata mahāmate
yajñasaṃrakṣaṇārthāya jñātatanmahimā muniḥ // BrP_123.87

ciraprāptasuto vṛddho rājā naivety abhāṣata // BrP_123.88

rājovāca

mahatā daivayogena kathaṃcid vārdhake mune
jātāv ānandasaṃdohadāyakau mama bālakau // BrP_123.89

saśarīram idaṃ rājyaṃ dāsye naiva sutāv imau // BrP_123.90

brahmovāca

vasiṣṭhena tadā prokto rājā daśarathas tv iti // BrP_123.91

vasiṣṭha uvāca

raghavaḥ prārthanābhaṅgaṃ na rājan kvāpi śikṣitāḥ // BrP_123.92

brahmovāca

rāmaṃ ca lakṣmaṇaṃ caiva kathaṃcid avadan nṛpaḥ // BrP_123.93

rājovāca

viśvāmitrasya brahmarṣeḥ kurutāṃ yajñarakṣaṇam // BrP_123.94

brahmovāca

vadann iti sutau soṣṇaṃ niśvasan glapitādharaḥ
putrau samarpayām āsa viśvāmitrasya śāstrakṛt // BrP_123.95

tathety uktvā daśarathaṃ namasya ca punaḥ punaḥ
jagmatū rakṣaṇārthāya viśvāmitreṇa tau mudā // BrP_123.96

tataḥ prahṛṣṭaḥ sa munir mudā prādāt tadobhayoḥ
māheśvarīṃ mahāvidyāṃ dhanurvidyāpuraḥsarām // BrP_123.97

śāstrīm āstrīṃ laukikīṃ ca rathavidyāṃ gajodbhavām
aśvavidyāṃ gadāvidyāṃ mantrāhvānavisarjane // BrP_123.98

sarvavidyām athāvāpya ubhau tau rāmalakṣmaṇau
vanaukasāṃ hitārthāya jaghnatus tāṭakāṃ vane // BrP_123.99

ahalyāṃ śāpanirmuktāṃ pādasparśāc ca cakratuḥ
yajñavidhvaṃsanāyātāñ jaghnatus tatra rākṣasān // BrP_123.100

kṛtavidyau dhanuṣpāṇī cakratur yajñarakṣaṇam
tato mahāmakhe vṛtte viśvāmitro munīśvaraḥ // BrP_123.101

putrābhyāṃ sahito rājño janakaṃ draṣṭum abhyagāt
citrām adarśayat tatra rājamadhye nṛpātmajaḥ // BrP_123.102

rāmaḥ saumitrisahito dhanurvidyāṃ guror matām
tatprīto janakaḥ prādāt sītāṃ lakṣmīm ayonijām // BrP_123.103

tathaiva lakṣmaṇasyāpi bharatasyānujasya ca
śatrughnabharatādīnāṃ vasiṣṭhādimate sthitaḥ // BrP_123.104

rājā daśarathaḥ śrīmān vivāham akaron mune
tato bahutithe kāle rājyaṃ tasya prayacchati // BrP_123.105

nṛpatau sarvalokānām anumatyā guror api
mantharātmakadurdaivapreritā matsarākulā // BrP_123.106

kaikeyī vighnam ātasthe vanapravrājanaṃ tathā
bharatasya ca tad rājyaṃ rājā naiva ca dattavān // BrP_123.107

pitaraṃ satyavākyaṃ taṃ kurvan rāmo mahāvanam
viveśa sītayā sārdhaṃ tathā saumitriṇā saha // BrP_123.108

satāṃ ca mānasaṃ śuddhaṃ sa viveśa svakair guṇaiḥ
tasmin vinirgate rāme vanavāsāya dīkṣite // BrP_123.109

samaṃ lakṣmaṇasītābhyāṃ rājyatṛṣṇāvivarjite
taṃ rāmaṃ cāpi saumitriṃ sītāṃ ca guṇaśālinīm // BrP_123.110

duḥkhena mahatāviṣṭo brahmaśāpaṃ ca saṃsmaran
tadā daśaratho rājā prāṇāṃs tatyāja duḥkhitaḥ // BrP_123.111

kṛtakarmavipākena rājā nīto yamānugaiḥ
tasmai rājñe mahāprājña yāvat sthāvarajaṅgame // BrP_123.112

yamasadmany anekāni tāmisrādīni nārada
narakāṇy atha ghorāṇi bhīṣaṇāni bahūni ca // BrP_123.113

tatra kṣiptas tadā rājā narakeṣu pṛthak pṛthak
pacyate chidyate rājā piṣyate cūrṇyate tathā // BrP_123.114

śoṣyate daśyate bhūyo dahyate ca nimajjyate
evamādiṣu ghoreṣu narakeṣu sa pacyate // BrP_123.115

rāmo 'pi gacchann adhvānaṃ citrakūṭam athāgamat
tatraiva trīṇi varṣāṇi vyatītāni mahāmate // BrP_123.116

punaḥ sa dakṣiṇām āśām ākrāmad daṇḍakaṃ vanam
vikhyātaṃ triṣu lokeṣu deśānāṃ tad dhi puṇyadam // BrP_123.117

prāviśat tan mahāraṇyaṃ bhīṣaṇaṃ daityasevitam
tadbhayād ṛṣibhis tyaktaṃ hatvā daityāṃs tu rākṣasān // BrP_123.118

vicaran daṇḍakāraṇye ṛṣisevyam athākarot
tatredaṃ vṛttam ākhyāsye śṛṇu nārada yatnataḥ // BrP_123.119

tāvac chanais tv agād rāmo yāvad yojanapañcakam
gautamīṃ samanuprāpto rājāpi narake sthitaḥ // BrP_123.120

yamaḥ svakiṃkarān āha rāmo daśarathātmajaḥ
gautamīm abhito yāti pitaraṃ tasya dhīmataḥ // BrP_123.121

ākarṣantv atha rājānaṃ narakān nātra saṃśayaḥ
uttīrya gautamīṃ yāti yāvad yojanapañcakam // BrP_123.122

rāmas tāvat tasya pitā narake naiva pacyatām
yad etan madvacaḥ puṇyaṃ na kuryur yadi dūtakāḥ // BrP_123.123

tataś ca narake ghore yūyaṃ sarve nimajjatha
yā kāpy uktā parā śaktiḥ śivasya samavāyinī // BrP_123.124

tām eva gautamīṃ santo vadanty ambhaḥsvarūpiṇīm
haribrahmamaheśānāṃ mānyā vandyā ca saiva yat // BrP_123.125

nistīryate na kenāpi tad atikramajaṃ tv agham
pāpino 'py ātmajaḥ kaścid yaś ca gaṅgām anusmaret // BrP_123.126

so 'nekadurganirayān nirgato muktatāṃ vrajet
kiṃ punas tādṛśaḥ putro gautamīnikaṭe sthitaḥ // BrP_123.127

yasyāsau narake paktuṃ na kairapi hi śakyate
dakṣiṇāśāpater vākyaṃ niśamya yamakiṃkarāḥ // BrP_123.128

narake pacyamānaṃ tam ayodhyādhipatiṃ nṛpam
uttārya ghoranarakād vacanaṃ cedam abruvan // BrP_123.129

yamakiṃkarā ūcuḥ

dhanyo 'si nṛpaśārdūla yasya putraḥ sa tādṛśaḥ
iha cāmutra viśrāntiḥ suputraḥ kena labhyate // BrP_123.130

brahmovāca

sa viśrāntaḥ śanai rājā kiṃkarān vākyam abravīt // BrP_123.131

rājovāca

narakeṣv atha ghoreṣu pacyamānaḥ punaḥ punaḥ
kathaṃ tv ākarṣitaḥ śīghraṃ tan me vaktum ihārhatha // BrP_123.132

brahmovāca

tatra kaścic chāntamanā rājānam idam abravīt // BrP_123.133

yamadūta uvāca

vedaśāstrapurāṇādāv etad gopyaṃ prayatnataḥ
prakāśyate tad api te sāmarthyaṃ putratīrthayoḥ // BrP_123.134

rāmas tava sutaḥ śrīmān gautamītīram āgataḥ
tasmāt tvaṃ narakād ghorād ākṛṣṭo 'si narottama // BrP_123.135

yadi tvāṃ tatra gautamyāṃ smared rāmaḥ salakṣmaṇaḥ
snānaṃ kṛtvātha piṇḍādi te dadyāt sa nṛpottama
tatas tvaṃ sarvapāpebhyo mukto yāsi triviṣṭapam // BrP_123.136

rājovāca

tatra gatvā bhavadvākyam ākhyāsye svasutau prati
bhavanta eva śaraṇam anujñāṃ dātum arhatha // BrP_123.137

brahmovāca

tad rājavacanaṃ śrutvā kṛpayā yamakiṃkarāḥ
ājñāṃ ca pradadus tasmai rājā prāgāt sutau prati // BrP_123.138

bhīṣaṇaṃ yātanādeham āpanno niḥśvasan muhuḥ
nirīkṣya svaṃ lajjamānaḥ kṛtaṃ karma ca saṃsmaran // BrP_123.139

svecchayā viharan gaṅgām āsasāda ca rāghavaḥ
gautamyās taṭam āśritya rāmo lakṣmaṇa eva ca // BrP_123.140

sītayā saha vaidehyā sasnau caiva yathāvidhi
naiva tatrābhavad bhojyaṃ bhakṣyaṃ vā gautamītaṭe // BrP_123.141

taddine tatra vasatāṃ gautamītīravāsinām
tad dṛṣṭvā duḥkhito bhrātā lakṣmaṇo rāmam abravīt // BrP_123.142

lakṣmaṇa uvāca

putrau daśarathasyāvāṃ tavāpi balam īdṛśam
nāsti bhojyam athāsmākaṃ gaṅgātīranivāsinām // BrP_123.143

rāma uvāca

bhrātar yad vihitaṃ karma naiva tac cānyathā bhavet
pṛthivyām annapūrṇāyāṃ vayam annābhilāṣiṇaḥ // BrP_123.144

saumitre nūnam asmābhir na brāhmaṇamukhe hutam
avajñayā mahīdevāṃs tarpayanty arcayanti na // BrP_123.145

te ye lakṣmaṇa jāyante sarvadaiva bubhukṣitāḥ
snātvā devān athābhyarcya hotavyaś ca hutāśanaḥ
tataḥ svasamaye devo vidhāsyaty aśanaṃ tu nau // BrP_123.146

brahmovāca

bhrātroḥ saṃjalpator evaṃ paśyatoḥ karmaṇo gatim
śanair daśaratho rājā taṃ deśam upajagmivān // BrP_123.147

taṃ dṛṣṭvā lakṣmaṇaḥ śīghraṃ tiṣṭha tiṣṭheti cābravīt
dhanur ākṛṣya kopena rakṣas tvaṃ dānavo 'thavā // BrP_123.148

āsannaṃ ca punar dṛṣṭvā yāhi yāhy atra puṇyabhāk
rāmo dāśarathī rājā dharmabhāk paśya vartate // BrP_123.149

gurubhaktaḥ satyasaṃdho devabrāhmaṇasevakaḥ
trailokyarakṣādakṣo 'sau vartate yatra rāghavaḥ // BrP_123.150

na tatra tvādṛśām asti praveśaḥ pāpakarmaṇām
yadi praviśase pāpa tato vadham avāpsyasi // BrP_123.151

tat putravacanaṃ śrutvā śanair āhūya vācayā
uvācādhomukho bhūtvā snuṣāṃ putrau kṛtāñjaliḥ
muhur antar vinidhyāyan gatiṃ duṣkṛtakarmaṇaḥ // BrP_123.152

rājovāca

ahaṃ daśaratho rājā putrau me śṛṇutaṃ vacaḥ
tisṛbhir brahmahatyābhir vṛto 'haṃ duḥkham āgataḥ
chinnaṃ paśyata me dehaṃ narakeṣu ca pātitam // BrP_123.153

brahmovāca

tataḥ kṛtāñjalī rāmaḥ sītayā lakṣmaṇena ca
bhūmau praṇemus te sarve vacanaṃ caitad abruvan // BrP_123.154

sītārāmalakṣmaṇā ūcuḥ

kasyedaṃ karmaṇas tāta phalaṃ nṛpatisattama // BrP_123.155

brahmovāca

sa ca prāha yathāvṛttaṃ brahmahatyātrayaṃ tathā // BrP_123.156

rājovāca

niṣkṛtir brahmahantṝṇāṃ putrau kvāpi na vidyate // BrP_123.157

brahmovāca

tato duḥkhena mahatāvṛtāḥ sarve bhuvaṃ gatāḥ
rājānaṃ vanavāsaṃ ca mātaraṃ pitaraṃ tathā // BrP_123.158

duḥkhāgamaṃ karmagatiṃ narake pātanaṃ tathā
evamādy atha saṃsmṛtya mumoha nṛpateḥ sutaḥ
visaṃjñaṃ nṛpatiṃ dṛṣṭvā sītā vākyam athābravīt // BrP_123.159

sītovāca

na śocanti mahātmānas tvādṛśā vyasanāgame
cintayanti pratīkāraṃ daivyam apy atha mānuṣam // BrP_123.160

śocadbhir yugasāhasraṃ vipattir naiva tīryate
vyāmoham āpnuvantīha na kadācid vicakṣaṇāḥ // BrP_123.161

kim anenātra duḥkhena niṣphalena janeśvara
dehi hatyāṃ prathamato yā jātā hy atibhīṣaṇā // BrP_123.162

pitṛbhaktaḥ puṇyaśīlo vedavedāṅgapāragaḥ
anāgā yo hato vipras tatpāpasyātra niṣkṛtim // BrP_123.163

ācarāmi yathāśāstraṃ mā śokaṃ kurutaṃ yuvām
dvitīyāṃ lakṣmaṇo hatyāṃ gṛhṇātu tv aparāṃ bhavān // BrP_123.164

brahmovāca

etad dharmayutaṃ vākyaṃ sītayā bhāṣitaṃ dṛḍham
tatheti cāhatur ubhau tato daśaratho 'bravīt // BrP_123.165

daśaratha uvāca

tvaṃ hi brahmavidaḥ kanyā janakasya tv ayonijā
bhāryā rāmasya kiṃ citraṃ yad yuktam anubhāṣase // BrP_123.166

na kopi bhavatāṃ kiṃtu śramaḥ svalpo 'pi vidyate
gautamyāṃ snānadānena piṇḍanirvapaṇena ca // BrP_123.167

tisṛbhir brahmahatyābhir mukto yāmi triviṣṭapam
tvayā janakasaṃbhūte svakulocitam īritam // BrP_123.168

prāpayanti paraṃ pāraṃ bhavābdheḥ kulayoṣitaḥ
godāvaryāḥ prasādena kiṃ nāmāsty atra durlabham // BrP_123.169

brahmovāca

tatheti kriyamāṇe tu piṇḍadānāya śatruhā
naivāpaśyad bhakṣyabhojyaṃ tato lakṣmaṇam abravīt // BrP_123.170

lakṣmaṇaḥ prāha vinayād iṅgudyāś ca phalāni ca
santi teṣāṃ ca piṇyākam ānītaṃ tatkṣaṇād iva // BrP_123.171

piṇyākenātha gaṅgāyāṃ piṇḍaṃ dātuṃ tathā pituḥ
manaḥ kurvaṃs tato rāmo mando 'bhūd duḥkhitas tadā // BrP_123.172

daivī vāg abhavat tatra duḥkhaṃ tyaja nṛpātmaja
rājyabhraṣṭo vanaṃ prāptaḥ kiṃ vai niṣkiṃcano bhavān // BrP_123.173

aśaṭho dharmanirato na śocitum ihārhasi
vittaśāṭhyena yo dharmaṃ karoti sa tu pātakī // BrP_123.174

śrūyate sarvaśāstreṣu yad rāma śṛṇu yatnataḥ
yadannaḥ puruṣo rājaṃs tadannās tasya devatāḥ // BrP_123.175

piṇḍe nipatite bhūmau nāpaśyat pitaraṃ tadā
śavaṃ ca patitaṃ yatra śavatīrtham anuttamam // BrP_123.176

mahāpātakasaṃghātavighātakṛd anusmṛtiḥ
tatrāgacchaṃl lokapālā rudrādityās tathāśvinau // BrP_123.177

svaṃ svaṃ vimānam ārūḍhās teṣāṃ madhye 'tidīptimān
vimānavaram ārūḍhaḥ stūyamānaś ca kiṃnaraiḥ // BrP_123.178

ādityasadṛśākāras teṣāṃ madhye babhau pitā
tam adṛṣṭvā svapitaraṃ devān dṛṣṭvā vimāninaḥ // BrP_123.179

kṛtāñjalipuṭo rāmaḥ pitā me kvety abhāṣata
iti divyābhavad vāṇī rāmaṃ saṃbodhya sītayā // BrP_123.180

tisṛbhir brahmahatyābhir mukto daśaratho nṛpaḥ
vṛtaṃ paśya surais tāta devā apy ūcire ca tam // BrP_123.181

devā ūcuḥ

dhanyo 'si kṛtakṛtyo 'si rāma svargaṃ gataḥ pitā
nānānirayasaṃghātāt pūrvajān uddharet tu yaḥ // BrP_123.182

sa dhanyo 'laṃkṛtaṃ tena kṛtinā bhuvanatrayam
enaṃ paśya mahābāho muktapāpaṃ raviprabham // BrP_123.183

sarvasaṃpattiyukto 'pi pāpī dagdhadrumopamaḥ
niṣkiṃcano 'pi sukṛtī dṛśyate candramaulivat // BrP_123.184

brahmovāca

dṛṣṭvābravīt sutaṃ rājā āśīrbhir abhinandya ca // BrP_123.185

rājovāca

kṛtakṛtyo 'si bhadraṃ te tārito 'haṃ tvayānagha
dhanyaḥ sa putro loke 'smin pitṝṇāṃ yas tu tārakaḥ // BrP_123.186

brahmovāca

tataḥ suragaṇāḥ procur devānāṃ kāryasiddhaye
rāmaṃ ca puruṣaśreṣṭhaṃ gaccha tāta yathāsukham
tatas tadvacanaṃ śrutvā rāmas tān abravīt surān // BrP_123.187

rāma uvāca

gurau pitari me devāḥ kiṃ kṛtyam avaśiṣyate // BrP_123.188

devā ūcuḥ

nadī na gaṅgayā tulyā na tvayā sadṛśaḥ sutaḥ
na śivena samo devo na tāreṇa samo manuḥ // BrP_123.189

tvayā rāma gurūṇāṃ ca kāryaṃ sarvam anuṣṭhitam
tāritāḥ pitaro rāma tvayā putreṇa mānada
gacchantu sarve svasthānaṃ tvaṃ ca gaccha yathāsukham // BrP_123.190

brahmovāca

tad devavacanād dhṛṣṭaḥ sītayā lakṣmaṇāgrajaḥ
tad dṛṣṭvā gaṅgāmāhātmyaṃ vismito vākyam abravīt // BrP_123.191

rāma uvāca

aho gaṅgāprabhāvo 'yaṃ trailokye nopamīyate
vayaṃ dhanyā yato gaṅgā dṛṣṭāsmābhis tripāvanī // BrP_123.192

brahmovāca

harṣeṇa mahatā yukto devaṃ sthāpya maheśvaram
taṃ ṣoḍaśabhir īśānam upacāraiḥ prayatnataḥ // BrP_123.193

saṃpūjyāvaraṇair yuktaṃ ṣaṭtriṃśatkalam īśvaram
kṛtāñjalipuṭo bhūtvā rāmas tuṣṭāva śaṃkaram // BrP_123.194

rāma uvāca

namāmi śaṃbhuṃ puruṣaṃ purāṇaṃ
namāmi sarvajñam apārabhāvam
namāmi rudraṃ prabhum akṣayaṃ taṃ
namāmi śarvaṃ śirasā namāmi BrP_123.195

namāmi devaṃ param avyayaṃ tam
umāpatiṃ lokaguruṃ namāmi
namāmi dāridryavidāraṇaṃ taṃ
namāmi rogāpaharaṃ namāmi BrP_123.196

namāmi kalyāṇam acintyarūpaṃ
namāmi viśvodbhavabījarūpam
namāmi viśvasthitikāraṇaṃ taṃ
namāmi saṃhārakaraṃ namāmi BrP_123.197

namāmi gaurīpriyam avyayaṃ taṃ
namāmi nityaṃ kṣaram akṣaraṃ tam
namāmi cidrūpam ameyabhāvaṃ
trilocanaṃ taṃ śirasā namāmi BrP_123.198

namāmi kāruṇyakaraṃ bhavasya
bhayaṃkaraṃ vāpi sadā namāmi
namāmi dātāram abhīpsitānāṃ
namāmi someśam umeśam ādau BrP_123.199

namāmi vedatrayalocanaṃ taṃ
namāmi mūrtitrayavarjitaṃ tam
namāmi puṇyaṃ sadasadvyatītaṃ
namāmi taṃ pāpaharaṃ namāmi BrP_123.200

namāmi viśvasya hite rataṃ taṃ
namāmi rūpāṇi bahūni dhatte
yo viśvagoptā sadasatpraṇetā
namāmi taṃ viśvapatiṃ namāmi BrP_123.201

yajñeśvaraṃ saṃprati havyakavyaṃ
tathā gatiṃ lokasadāśivo yaḥ
ārādhito yaś ca dadāti sarvaṃ
namāmi dānapriyam iṣṭadevam BrP_123.202

namāmi someśvaram asvatantram
umāpatiṃ taṃ vijayaṃ namāmi
namāmi vighneśvaranandināthaṃ
putrapriyaṃ taṃ śirasā namāmi BrP_123.203

namāmi devaṃ bhavaduḥkhaśoka
vināśanaṃ candradharaṃ namāmi
namāmi gaṅgādharam īśam īḍyam
umādhavaṃ devavaraṃ namāmi BrP_123.204

namāmy ajādīśapuraṃdarādi
surāsurair arcitapādapadmam
namāmi devīmukhavādanānām
īkṣārtham akṣitritayaṃ ya aicchat BrP_123.205

pañcāmṛtair gandhasudhūpadīpair
vicitrapuṣpair vividhaiś ca mantraiḥ
annaprakāraiḥ sakalopacāraiḥ
saṃpūjitaṃ somam ahaṃ namāmi BrP_123.206

brahmovāca

tataḥ sa bhagavān āha rāmaṃ śaṃbhuḥ salakṣmaṇam
varān vṛṇīṣva bhadraṃ te rāmaḥ prāha vṛṣadhvajam // BrP_123.207

rāma uvāca

stotreṇānena ye bhaktyā toṣyanti tvāṃ surottama
teṣāṃ sarvāṇi kāryāṇi siddhiṃ yāntu maheśvara // BrP_123.208

yeṣāṃ ca pitaraḥ śaṃbho patitā narakārṇave
teṣāṃ piṇḍādidānena pūtā yāntu triviṣṭapam // BrP_123.209

janmaprabhṛti pāpāni manovākkāyikaṃ tv agham
atra tu snānamātreṇa tat sadyo nāśam āpnuyāt // BrP_123.210

atra ye bhaktitaḥ śaṃbho dadaty arthibhya aṇv api
sarvaṃ tad akṣayaṃ śaṃbho dātṝṇāṃ phalakṛd bhavet // BrP_123.211

brahmovāca

evam astv iti taṃ rāmaṃ śaṃkaro hṛṣito 'bravīt
gate tasmin suraśreṣṭhe rāmo 'py anucaraiḥ saha // BrP_123.212

gautamī yatra cotpannā śanais taṃ deśam abhyagāt
tataḥ prabhṛti tat tīrthaṃ rāmatīrtham udāhṛtam // BrP_123.213

dayālor apatat tatra lakṣmaṇasya karāc charaḥ
tad bāṇatīrtham abhavat sarvāpadvinivāraṇam // BrP_123.214

yatra saumitriṇā snānaṃ śaṃkarasyārcanaṃ kṛtam
tat tīrthaṃ lakṣmaṇaṃ jātaṃ tathā sītāsamudbhavam // BrP_123.215

nānāvidhāśeṣapāpasaṃghanirmūlanakṣamam
yad aṅghrisaṃgād abhavad gaṅgā trailokyapāvanī // BrP_123.216

sa yatra snānam akarot tad vaiśiṣṭyaṃ kim ucyate
tad rāmatīrthasadṛśaṃ tīrthaṃ kvāpi na vidyate // BrP_123.217

brahmovāca

putratīrtham iti khyātaṃ puṇyatīrthaṃ tad ucyate
sarvān kāmān avāpnoti yanmahimnaḥ śruter api // BrP_124.1

tasya svarūpaṃ vakṣyāmi śṛṇu yatnena nārada
diteḥ putrāś ca danujāḥ parikṣīṇā yadābhavan
adites tu sutā jyeṣṭhāḥ sarvabhāvena nārada // BrP_124.2

tadā ditiḥ putraviyogaduḥkhāt BrP_124.3a saṃspardhamānā danum ājagāma BrP_124.3b ditir uvāca

kṣīṇāḥ sutā āvayor eva bhadre
kiṃ kurmahe karma loke garīyaḥ
paśyāditer vaṃśam abhinnam uttamaṃ
saurājyayuktaṃ yaśasā jayaśriyā BrP_124.4

jitārim abhyunnatakīrtidharmaṃ
maccittasaṃharṣavināśadakṣam
samānabhartṛtvasamānadharme
samānagotre 'pi samānarūpe BrP_124.5

na jīvayeyaṃ śriyam unnatiṃ ca
jīrṇāsmi dṛṣṭvā tv aditiprasūtān
kām apy avasthām anuyāmi duḥsthā
'diter vilokyātha parāṃ samṛddhim BrP_124.6

dāvapraveśo 'pi sukhāya nūnaṃ BrP_124.6e svapne 'py avekṣyā na sapatnalakṣmīḥ BrP_124.6f brahmovāca

evaṃ bruvāṇām atidīnavaktrāṃ
viniśvasantīṃ parameṣṭhiputraḥ
kṛtābhipūjo vigataśramas tāṃ
sa sāntvayann āha manobhirāmām BrP_124.7

parameṣṭhiputra uvāca

khedo na kāryaḥ samabhīpsitaṃ yat
tat prāpyate puṇyata eva bhadre
tatsādhanaṃ vetti mahānubhāvaḥ
prajāpatis te sa tu vakṣyatīti BrP_124.8

sādhvy etat sarvabhāvena praśrayāvanatā satī // BrP_124.9

brahmovāca

evaṃ bruvāṇāṃ ca ditiṃ danuḥ provāca nārada // BrP_124.10

danur uvāca

bhartāraṃ kaśyapaṃ bhadre toṣayasva nijair guṇaiḥ
tuṣṭo yadi bhaved bhartā tataḥ kāmān avāpsyasi // BrP_124.11

brahmovāca

tathety uktvā sarvabhāvais toṣayām āsa kaśyapam
ditiṃ provāca bhagavān kaśyapo 'tha prajāpatiḥ // BrP_124.12

kaśyapa uvāca

kiṃ dadāmi vadābhīṣṭaṃ dite varaya suvrate // BrP_124.13

brahmovāca

ditir apy āha bhartāraṃ putraṃ bahuguṇānvitam
jetāraṃ sarvalokānāṃ sarvalokanamaskṛtam // BrP_124.14

yena jātena loke 'smin bhaveyaṃ vīraputriṇī
taṃ vareyaṃ surapitar ity āha vinayānvitā // BrP_124.15

kaśyapa uvāca

upadekṣye vrataṃ śreṣṭhaṃ dvādaśābdaphalapradam
tata āgatya te garbham ādhāsye yan manogatam
niṣpāpatāyāṃ jātāyāṃ sidhyanti hi manorathāḥ // BrP_124.16

brahmovāca

bhartṛvākyād ditiḥ prītā taṃ namasyāyatekṣaṇā
upadiṣṭaṃ vrataṃ cakre bhartrādiṣṭaṃ yathāvidhi // BrP_124.17

tīrthasevāpātradānavratacaryādivarjitāḥ
katham āsādayiṣyanti prāṇino 'tra manorathān // BrP_124.18

tataś cīrṇe vrate tasyāṃ dityāṃ garbham adhārayat
punaḥ kāntām athovāca kaśyapas tāṃ ditiṃ rahaḥ // BrP_124.19

kaśyapa uvāca

na prāpnuvanti yatkāmān munayo 'pi tapassthitāḥ
yathāvihitakarmāṅgaavajñayā tac chucismite // BrP_124.20

ninditaṃ ca na kartavyaṃ saṃdhyayor ubhayor api
na svaptavyaṃ na gantavyaṃ muktakeśī ca no bhava // BrP_124.21

bhoktavyaṃ subhage naiva kṣutaṃ vā jṛmbhaṇaṃ tathā
saṃdhyākāle na kartavyaṃ bhūtasaṃghasamākule // BrP_124.22

sāntardhānaṃ sadā kāryaṃ hasitaṃ tu viśeṣataḥ
gṛhāntadeśe saṃdhyāsu na sthātavyaṃ kadācana // BrP_124.23

muśalolūkhalādīni śūrpapīṭhapidhānakam
naivātikramaṇīyāni divā rātrau sadā priye // BrP_124.24

udakśīrṣaṃ tu śayanaṃ na saṃdhyāsu viśeṣataḥ
vaktavyaṃ nānṛtaṃ kiṃcin nānyagehāṭanaṃ tathā // BrP_124.25

kāntād anyo na vīkṣyas tu prayatnena naraḥ kvacit
ityādiniyamair yuktā yadi tvam anuvartase
tatas te bhavitā putras trailokyaiśvaryabhājanam // BrP_124.26

brahmovāca

tatheti pratijajñe sā bhartāraṃ lokapūjitam
gataś ca kaśyapo brahmann itaś cetaḥ surān prati // BrP_124.27

diter garbho 'pi vavṛdhe balavān puṇyasaṃbhavaḥ
etat sarvaṃ mayo daityo māyayā vetti tattvataḥ // BrP_124.28

indrasya sakhyam abhavan mayena prītipūrvakam
mayo gatvā rahaḥ prāha indraṃ sa vinayānvitaḥ // BrP_124.29

diter danor abhiprāyaṃ vrataṃ garbhasya vardhanam
tasya vīryaṃ ca vividhaṃ prītyendrāya nyavedayat // BrP_124.30

viśvāsaikagṛhaṃ mitram apāyatrāsavarjitam
arjitaṃ sukṛtaṃ nānāvidhaṃ cet tad avāpyate // BrP_124.31

nārada uvāca

namuceś ca priyo bhrātā mayo daityo mahābalaḥ
bhrātṛhantrā kathaṃ maitryaṃ mayasyāsīt sureśvara // BrP_124.32

brahmovāca

daityānām adhipaś cāsīd balavān namuciḥ purā
indreṇa vairam abhavad bhīṣaṇaṃ lomaharṣaṇam // BrP_124.33

yuddhaṃ hitvā kadācid bho gacchantaṃ tu śatakratum
dṛṣṭvā daityapatiḥ śūro namuciḥ pṛṣṭhato 'nvagāt // BrP_124.34

tam āyāntam abhiprekṣya śacībhartā bhayāturaḥ
airāvataṃ gajaṃ tyaktvā indraḥ phenam athāviśat // BrP_124.35

sa vajrapāṇis tarasā phenenaivāhanad ripum
namucir nāśam agamat tasya bhrātā mayo 'nujaḥ // BrP_124.36

bhrātṛhantṛvināśāya tapas tepe mayo mahat
māyāṃ ca vividhām āpa devānām atibhīṣaṇām // BrP_124.37

varāṃś cāvāpya tapasā viṣṇor lokaparāyaṇāt
dānaśauṇḍaḥ priyālāpī tadābhavad asau mayaḥ // BrP_124.38

agnīṃś ca brāhmaṇān pūjya jetum indraṃ kṛtakṣaṇaḥ
dātāraṃ ca tadārthibhyaḥ stūyamānaṃ ca bandibhiḥ // BrP_124.39

viditvā maghavā vāyor mayaṃ māyāvinaṃ ripum
upakrāntaṃ suyuddhāya vipro bhūtvā tam abhyagāt
śacībhartā mayaṃ daityaṃ provācedaṃ punaḥ punaḥ // BrP_124.40

indra uvāca

dehi daityapate mahyam arthine 'pekṣitaṃ varam
tvāṃ śrutvā dātṛtilakam āgato 'haṃ dvijottamaḥ // BrP_124.41

brahmovāca

mayo 'pi brāhmaṇaṃ matvā 'vadad dattaṃ mayā tava
vicārayanti kṛtino bahv alpaṃ vā puro 'rthini // BrP_124.42

ity ukte tu hariḥ prāha sakhyam icche hy ahaṃ tvayā
indraṃ mayaḥ punaḥ prāha kim anena dvijottama // BrP_124.43

na tvayā mama vairaṃ bhoḥ svastīty āha harir mayam
tattvaṃ vadeti sa harir daityenoktaḥ svakaṃ vapuḥ // BrP_124.44

darśayām āsa daityāya sahasrākṣaṃ yad ucyate
tataḥ savismayo daityo mayo harim uvāca ha // BrP_124.45

maya uvāca

kim idaṃ vajrapāṇis tvaṃ tavāyogyā kṛtiḥ sakhe // BrP_124.46

brahmovāca

pariṣvajya vihasyātha vṛttam ity abravīd dhariḥ
kenāpi sādhayanty atra paṇḍitāś ca samīhitam // BrP_124.47

tataḥ prabhṛti śakrasya mayena mahatī hy abhūt
suprītir muniśārdūla mayo harihitaḥ sadā // BrP_124.48

indrasya bhavanaṃ gatvā tasmai sarvaṃ nyavedayat
kiṃ me kṛtyam iti prāha mayaṃ māyāvinaṃ hariḥ // BrP_124.49

haraye ca mayo māyāṃ prādāt prītyā tathā hariḥ
prāptaḥ saṃprītimān āha kiṃ kṛtyaṃ maya tad vada // BrP_124.50

maya uvāca

agastyasyāśramaṃ gaccha tatrāste garbhiṇī ditiḥ
tasyāḥ śuśrūṣaṇaṃ kurvann āssva tatra kiyanti ca // BrP_124.51

ahāni maghavaṃs tasyā garbham āviśya vajradhṛk
vardhamānaṃ ca taṃ chindhi yāvad vaśyo 'thavā mṛtim
prāpnoti tāvad vajreṇa tato na bhavitā ripuḥ // BrP_124.52

brahmovāca

tathety uktvā mayaṃ pūjya maghavān eka eva hi
vinītavat tadā prāyād ditiṃ mātaram añjasā
śuśrūṣamāṇas tāṃ devīṃ śakro daiteyamātaram
sā na jānāti tac cittaṃ śakrasya dviṣato ditiḥ BrP_124.53

garbhe sthitaṃ tu yad bhūtaṃ devendrasya viceṣṭitam
amoghaṃ tan munes tejaḥ kaśyapasya durāsadam // BrP_124.54

tataḥ pragṛhya kuliśaṃ sahasrākṣaḥ puraṃdaraḥ
antaḥpraveśakāmo 'sau bahukālaṃ samāvasan // BrP_124.55

saṃdhyodakśīrṣanidrāṃ tām avekṣya kuliśāyudhaḥ
idam antaram ity uktvā dityāḥ kukṣiṃ samāviśat // BrP_124.56

antarvarti ca yad bhūtam indraṃ dṛṣṭvā dhṛtāyudham
hantukāmaṃ tadovāca punaḥ punar abhītavat // BrP_124.57

garbhastha uvāca

kiṃ māṃ na rakṣase vajrin bhrātaraṃ tvaṃ jighāṃsasi
nāraṇe māraṇād anyat pātakaṃ vidyate mahat // BrP_124.58

ṛte yuddhān mahābāho śakra yudhyasva nirgate
mayi tasmān naitad evaṃ tava yuktaṃ bhaviṣyati // BrP_124.59

śatakratuḥ sahasrākṣaḥ śacībhartā puraṃdaraḥ
vajrapāṇiḥ surendras tvaṃ te na yuktaṃ bhavet prabho // BrP_124.60

athavā yuddhakāmas tvaṃ mama niṣkramaṇaṃ yathā
tathā kuru mahābāho mārgād asmād apāsara // BrP_124.61

kumārge na pravartante mahānto 'pi vipadgatāḥ
avidyaś cāpy aśastraś ca naiva cāyudhasaṃgrahaḥ // BrP_124.62

tvaṃ vidyāvān vajrapāṇe māṃ nighnan kiṃ na lajjase
kurvanti garhitaṃ karma na kulīnāḥ kadācana // BrP_124.63

hatvā vā kiṃ tu jāyeta yaśo vā puṇyam eva vā
vadhyante bhrātaraḥ kāmād garbhasthāḥ kiṃ nu pauruṣam // BrP_124.64

yadi vā yuddhabhaktis te mayi bhrātar asaṃśayam
tato muṣṭiṃ puraskṛtya vajriṇe 'sau vyavasthitaḥ // BrP_124.65

bālaghātī brahmaghātī tathā viśvāsaghātakaḥ
evaṃbhūtaṃ phalaṃ śakra kasmān māṃ hantum udyataḥ // BrP_124.66

yasyājñayā sarvam idaṃ vartate sacarācaram
sa hantā bālakaṃ māṃ vai kiṃ yaśaḥ kiṃ tu pauruṣam // BrP_124.67

brahmovāca

evaṃ bruvantaṃ taṃ garbhaṃ ciccheda kuliśena saḥ
krodhāndhānāṃ lobhināṃ ca na ghṛṇā kvāpi vidyate // BrP_124.68

na mamāra tato duḥkhād āhus te bhrātaro vayam
punaś ciccheda tān khaṇḍān mā vadhīr iti cābruvan // BrP_124.69

viśvastān mātṛgarbhasthān nijabhrātṝñ śatakrato
dveṣavidhvastabuddhīnāṃ na citte karuṇākaṇaḥ // BrP_124.70

evaṃ tu khaṇḍitaṃ khaṇḍaṃ hastapādādijīvavat
nirvikāraṃ tato dṛṣṭvā saptasapta suvismitaḥ // BrP_124.71

ekavad bahurūpāṇi garbhasthāni śubhāni ca
rudanti bahurūpāṇi mā rutety abravīd dhariḥ // BrP_124.72

tatas te maruto jātā balavanto mahaujasaḥ
garbhasthā eva te 'nyonyam ūcuḥ śakraṃ gatabhramāḥ // BrP_124.73

agastyaṃ muniśārdūlaṃ mātā yasyāśrame sthitā
asmatpitā tava bhrātā sakhyaṃ te bahu manyate // BrP_124.74

asmān upari sasnehaṃ manas te vidmahe mune
na yat karoti śvapacaḥ pravṛttas tatra vajradhṛk // BrP_124.75

ity etad vacanaṃ śrutvā agastyo 'gāt sasaṃbhramaḥ
ditiṃ saṃbodhayām āsa vyathitāṃ garbhavedanāt // BrP_124.76

tatrāgastyaḥ śacīkāntam aśapat kupito bhṛśam // BrP_124.77

agastya uvāca

saṃgrāme ripavaḥ pṛṣṭhaṃ paśyeyus te sadā hare
jīvatām eva maraṇam etad eva hi māninām
pṛṣṭhaṃ palāyamānānāṃ yat paśyanty ahitā raṇe // BrP_124.78

brahmovāca

sāpi taṃ garbhasaṃsthaṃ ca śaśāpendraṃ ruṣā ditiḥ // BrP_124.79

ditir uvāca

na pauruṣaṃ kṛtaṃ tasmāc chāpo 'yaṃ bhavitā tava
strībhiḥ paribhavaṃ prāpya rājyāt prabhraśyase hare // BrP_124.80

brahmovāca

etasminn antare tatra kaśyapo vai prajāpatiḥ
prāyāc ca vyathito 'gastyāc chrutvā śakraviceṣṭitam
garbhāntaragataḥ śakraḥ pitaraṃ prāha bhītavat // BrP_124.81

śakra uvāca

agastyāc ca diteś caiva bibhemi kramituṃ bahiḥ // BrP_124.82

brahmovāca

etasminn antare prāpya kaśyapo 'pi prajāpatiḥ
putrakarma ca tad dṛṣṭvā garbhāntaḥsthitim eva ca
ditiśāpam agastyasya śrutvāsau duḥkhito 'bhavat // BrP_124.83

kaśyapa uvāca

nirgaccha śakra putraitat pāpaṃ kiṃ kṛtavān asi
na nirmalakulotpannā manaḥ kurvanti pātake // BrP_124.84

brahmovāca

sa nirgato vajrapāṇiḥ savrīḍo 'dhomukho 'bravīt
tanmūrtir eva vadati sadasacceṣṭitaṃ nṛṇām // BrP_124.85

śakra uvāca

yad uktam atra śreyaḥ syāt tatkartāham asaṃśayam // BrP_124.86

brahmovāca

tato mamāntikaṃ prāyāl lokapālaiḥ sa kaśyapaḥ
sarvaṃ vṛttam athovāca punaḥ papraccha māṃ suraiḥ // BrP_124.87

ditigarbhasya vai śāntiṃ sahasrākṣaviśāpatām
garbhasthānāṃ ca sarveṣām indreṇa saha mitratām // BrP_124.88

teṣām ārogyatāṃ cāpi śacībhartur adoṣatām
agastyadattaśāpasya viśāpatvam api kramāt // BrP_124.89

tato 'ham abravaṃ vākyaṃ kaśyapaṃ vinayānvitam
prajāpate kaśyapa tvaṃ vasubhir lokapālakaiḥ // BrP_124.90

indreṇa sahitaḥ śīghraṃ gautamīṃ yāhi mānada
tatra snātvā maheśānaṃ stuhi sarvaiḥ samanvitaḥ // BrP_124.91

tataḥ śivaprasādena sarvaṃ śreyo bhaved iti
tathety uktvā jagāmāsau kaśyapo gautamīṃ tadā // BrP_124.92

snātvā tuṣṭāva deveśam ebhir eva padakramaiḥ
sarvaduḥkhāpanodāya dvayam eva prakīrtitam
gautamī vā puṇyanadī śivo vā karuṇākaraḥ // BrP_124.93

kaśyapa uvāca

pāhi śaṃkara deveśa pāhi lokanamaskṛta
pāhi pāvana vāgīśa pāhi pannagabhūṣaṇa // BrP_124.94

pāhi dharma vṛṣārūḍha pāhi vedatrayekṣaṇa
pāhi godhara lakṣmīśa pāhi śarva gajāmbara // BrP_124.95

pāhi tripurahan nātha pāhi somārdhabhūṣaṇa
pāhi yajñeśa someśa pāhy abhīṣṭapradāyaka // BrP_124.96

pāhi kāruṇyanilaya pāhi maṅgaladāyaka
pāhi prabhava sarvasya pāhi pālaka vāsava // BrP_124.97

pāhi bhāskara vitteśa pāhi brahmanamaskṛta
pāhi viśveśa siddheśa pāhi pūrṇa namo 'stu te // BrP_124.98

ghorasaṃsārakāntārasaṃcārodvignacetasām
śarīriṇāṃ kṛpāsindho tvam eva śaraṇaṃ śiva // BrP_124.99

brahmovāca

evaṃ saṃstuvatas tasya purato 'bhūd vṛṣadhvajaḥ
vareṇa cchandayām āsa kaśyapaṃ taṃ prajāpatim // BrP_124.100

kaśyapo 'pi śivaṃ prāha vinītavad idaṃ vacaḥ
sa prāha vistareṇātha indrasya tu viceṣṭitam // BrP_124.101

śāpaṃ nāśaṃ ca putrāṇāṃ parasparam amitratām
pāpaprāptiṃ tu śakrasya śāpaprāptiṃ tathaiva ca
tato vṛṣākapiḥ prāha ditiṃ cāgastyam eva ca // BrP_124.102

śiva uvāca

maruto ye bhavatputrāḥ pañcāśac caikavarjitāḥ
sarve bhaveyuḥ subhagā bhaveyur yajñabhāginaḥ // BrP_124.103

indreṇa sahitā nityaṃ vartayeyur mudānvitāḥ // BrP_124.104

indrasya tu havirbhāgo yatra yatra makhe bhavet
ādau tu marutas tatra bhaveyur nātra saṃśayaḥ // BrP_124.105

marudbhiḥ sahitaṃ śakraṃ na jayeyuḥ kadācana
jetā bhavet sarvadaiva sukhaṃ tiṣṭha prajāpate // BrP_124.106

adyaprabhṛti ye kuryur anayād bhrātṛghātanam
vaṃśacchedo vipattiś ca nityaṃ teṣāṃ bhaviṣyati // BrP_124.107

brahmovāca

agastyam ṛṣiśārdūlaṃ śaṃbhur apy āha yatnataḥ // BrP_124.108

śaṃbhur uvāca

na kuryās tvaṃ ca kopaṃ ca śacībhartari vai mune
śamaṃ vraja mahāprājña marutas tv amarā bhavan // BrP_124.109

brahmovāca

ditiṃ cāpi śivaḥ prāha prasanno vṛṣabhadhvajaḥ // BrP_124.110

śiva uvāca

eko bhūyān mama sutas trailokyaiśvaryamaṇḍitaḥ
ity evaṃ cintayantī tvaṃ tapase niyatābhavaḥ // BrP_124.111

tad etat saphalaṃ te 'dya putrā bahuguṇāḥ śubhāḥ
abhavan balinaḥ śūrās tasmāj jahi manorujam
anyān api varān subhrūr yācasva gatasaṃbhramā // BrP_124.112

brahmovāca

tad etad vacanaṃ śrutvā devadevasya sā ditiḥ
kṛtāñjalipuṭā natvā śaṃbhuṃ vākyam athābravīt // BrP_124.113

ditir uvāca

loke yad etat paramaṃ yat pitroḥ putradarśanam
viśeṣeṇa tu tan mātuḥ priyaṃ syāt surapūjita // BrP_124.114

tatrāpi rūpasaṃpattiśauryavikramavān bhavet
eko 'pi tanayaḥ kiṃtu bahavaś cet kim ucyate // BrP_124.115

matputrās te prabhāvāc ca jetāro balino dhruvam
indrasya bhrātaraḥ satyaṃ putrāś caiva prajāpateḥ // BrP_124.116

agastyasya prasādāc ca gaṅgāyāś ca prasādataḥ
yatra deva prasādas te tac chubhaṃ ko 'tra saṃśayaḥ // BrP_124.117

kṛtārthāhaṃ tathāpi tvāṃ bhaktyā vijñāpayāmy aham
śṛṇuṣva deva vacanaṃ kuruṣva ca jagaddhitam // BrP_124.118

brahmovāca

vadety uktā jagaddhātrā ditir namrābravīd idam // BrP_124.119

ditir uvāca

saṃtatiprāpaṇaṃ loke durlabhaṃ suravandita
viśeṣeṇa priyaṃ mātuḥ putraś cet kiṃ nu varṇyate // BrP_124.120

sa cāpi guṇavāñ śrīmān āyuṣmān yadi jāyate
kiṃ tu svargeṇa deveśa pārameṣṭhyapadena vā // BrP_124.121

sarveṣām api bhūtānām ihāmutra phalaiṣiṇām
guṇavatputrasaṃprāptir abhīṣṭā sarvadaiva ca
tasmād āplavanād atra kriyatāṃ samanugrahaḥ // BrP_124.122

śaṃkara uvāca

mahāpāpaphalaṃ cedaṃ yad etad anapatyatā
striyā vā puruṣasyāpi vandhyatvaṃ yadi jāyate // BrP_124.123

tad atra snānamātreṇa taddoṣo nāśam āpnuyāt
snātvā tatra phalaṃ dadyāt stotram etac ca yaḥ paṭhet // BrP_124.124

sa tu putram avāpnoti trimāsasnānadānataḥ
aputriṇī tv atra snānaṃ kṛtvā putram avāpnuyāt // BrP_124.125

ṛtusnātā tu yā kācit tatra snātā sutāṃl labhet
trimāsābhyantaraṃ yā tu gurviṇī bhaktitas tv iha // BrP_124.126

phalaiḥ snātvā tu māṃ paśyet stotreṇa stauti māṃ tathā
tasyāḥ śakrasamaḥ putro jāyate nātra saṃśayaḥ // BrP_124.127

pitṛdoṣaiś ca ye putraṃ na labhante dite śṛṇu
dhanāpahāradoṣaiś ca tatraiṣā niṣkṛtiḥ parā // BrP_124.128

tatraiṣāṃ piṇḍadānena pitṝṇāṃ prīṇanena ca
kiṃcit suvarṇadānena tataḥ putro bhaved dhruvam // BrP_124.129

ye nyāsādyapahartāro ratnāpahnavakārakāḥ
śrāddhakarmavihīnāś ca teṣāṃ vaṃśo na vardhate // BrP_124.130

doṣiṇāṃ tu paretānāṃ gatir eṣā bhaved iti
saṃtatir jāyatāṃ ślāghyā jīvatāṃ tīrthasevanāt // BrP_124.131

saṃgame ditigaṅgāyāḥ snātvā siddheśvaraṃ prabhum
anādyapāram ajaraṃ citsadānandavigraham // BrP_124.132

devarṣisiddhagandharvayogīśvaraniṣevitam
liṅgātmakaṃ mahādevaṃ jyotirmayam anāmayam // BrP_124.133

pūjayitvopacāraiś ca nityaṃ bhaktyā yatavrataḥ
stotreṇānena yaḥ stauti caturdaśyaṣṭamīṣu ca // BrP_124.134

yathāśaktyā svarṇadānaṃ brāhmaṇānāṃ ca bhojanam
yaḥ karoty atra gaṅgāyāṃ sa putraśatam āpnuyāt // BrP_124.135

saṃprāpya sakalān kāmān ante śivapuraṃ vrajet
stotreṇānena yaḥ kaścid yatra kvāpi stavīti mām
ṣaṇmāsāt putram āpnoti api vandhyāpy aśaṅkitam // BrP_124.136

brahmovāca

tataḥ prabhṛti tat tīrthaṃ putratīrtham udāhṛtam
tatra tu snānadānādyaiḥ sarvakāmān avāpnuyāt // BrP_124.137

marudbhiḥ saha maitryeṇa mitratīrthaṃ tad ucyate
niṣpāpatvena cendrasya śakratīrthaṃ tad ucyate // BrP_124.138

aindrīṃ śriyaṃ yatra lebhe tat tīrthaṃ kamalābhidham
etāni sarvatīrthāni sarvābhīṣṭapradāni hi // BrP_124.139

sarvaṃ bhaviṣyatīty uktvā śivaś cāntaradhīyata
kṛtakṛtyāś ca te jagmuḥ sarva eva yathāgatam
tīrthānāṃ puṇyadaṃ tatra lakṣam ekaṃ prakīrtitam // BrP_124.140

brahmovāca

yamatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam
dṛṣṭādṛṣṭeṣṭadaṃ sarvadevarṣigaṇasevitam // BrP_125.1

tasya prabhāvaṃ vakṣyāmi sarvapāpapraṇāśanam
anuhrāda iti khyātaḥ kapoto balavān abhūt // BrP_125.2

tasya bhāryā hetināmnī pakṣiṇī kāmarūpiṇī
mṛtyoḥ pautro hy anuhrādo dauhitrī hetir eva ca // BrP_125.3

kālenātha tayoḥ putrāḥ pautrāś caiva babhūvire
tasya śatruś ca balavān ulūko nāma pakṣirāṭ // BrP_125.4

tasya putrāś ca pautrāś ca āgneyās te balotkaṭāḥ
tayoś ca vairam abhavad bahukālaṃ dvijanmanoḥ // BrP_125.5

gaṅgāyā uttare tīre kapotasyāśramo 'bhavat
tasyāś ca dakṣiṇe kūla ulūko nāma pakṣirāṭ // BrP_125.6

vāsaṃ cakre tatra putraiḥ pautraiś ca dvijasattama
tayoś ca yuddham abhavad bahukālaṃ viruddhayoḥ // BrP_125.7

putraiḥ pautraiś ca vṛtayor balinor balibhiḥ saha
ulūko vā kapoto vā naivāpnoti jayājayau // BrP_125.8

kapoto yamam ārādhya mṛtyuṃ paitāmahaṃ tathā
yāmyam astram avāpyātha sarvebhyo 'py adhiko 'bhavat // BrP_125.9

tatholūko 'gnim ārādhya balavān abhavad bhṛśam
varair unmattayor yuddham abhavac cātibhīṣaṇam // BrP_125.10

tatrāgneyam ulūko 'pi kapotāyāstram ākṣipat
kapoto 'py atha pāśān vai yāmyān ākṣipya śatrave // BrP_125.11

ulūkāyātha daṇḍaṃ ca mṛtyupāśān avāsṛjat
punas tad abhavad yuddhaṃ purāḍibakayor yathā // BrP_125.12

hetiḥ kapotakī dṛṣṭvā jvalanaṃ prāptam antike
pativratā mahāyuddhe bhartuḥ sā duḥkhavihvalā // BrP_125.13

agninā veṣṭyamānāṃś ca putrān dṛṣṭvā viśeṣataḥ
sā gatvā jvalanaṃ hetis tuṣṭāva vividhoktibhiḥ // BrP_125.14

hetir uvāca

rūpaṃ na dānaṃ na parokṣam asti
yasyātmabhūtaṃ ca padārthajātam
aśnanti havyāni ca yena devāḥ
svāhāpatiṃ yajñabhujaṃ namasye BrP_125.15

mukhabhūtaṃ ca devānāṃ devānāṃ havyavāhanam
hotāraṃ cāpi devānāṃ devānāṃ dūtam eva ca // BrP_125.16

taṃ devaṃ śaraṇaṃ yāmi ādidevaṃ vibhāvasum
antaḥ sthitaḥ prāṇarūpo bahiś cānnaprado hi yaḥ
yo yajñasādhanaṃ yāmi śaraṇaṃ taṃ dhanaṃjayam // BrP_125.17

agnir uvāca

amogham etad astraṃ me nyastaṃ yuddhe kapotaki
yatra viśramayed astraṃ tan me brūhi pativrate // BrP_125.18

kapoty uvāca

mayi viśramyatām astraṃ na putre na ca bhartari
satyavāg bhava havyeśa jātavedo namo 'stu te // BrP_125.19

jātavedā uvāca

tuṣṭo 'smi tava vākyena bhartṛbhaktyā pativrate
tavāpi bhartṛputrāṇāṃ heti kṣemaṃ dadāmy aham // BrP_125.20

āgneyam etad astraṃ me na bhartāraṃ sutān api
na tvāṃ dahet tato yāhi sukhena tvaṃ kapotaki // BrP_125.21

brahmovāca

etasminn antare tatra ulūkī dadṛśe patim
veṣṭyamānaṃ yāmyapāśair yamadaṇḍena tāḍitam
ulūkī duḥkhitā bhūtvā yamaṃ prāyād bhayāturā // BrP_125.22

ulūky uvāca

tvadbhītā anudravante janās
tvadbhītā brahmacaryaṃ caranti
tvadbhītāḥ sādhu caranti dhīrās
tvadbhītāḥ karmaniṣṭhā bhavanti BrP_125.23

tvadbhītā anāśakam ācaranti
grāmād araṇyam abhi yac caranti
tvadbhītāḥ saumyatām āśrayante
tvadbhītāḥ somapānaṃ bhajante BrP_125.24

tvadbhītāś cānnagodānaniṣṭhās BrP_125.24e tvadbhītā brahmavādaṃ vadanti BrP_125.24f brahmovāca

evaṃ bruvatyāṃ tasyāṃ tām āha dakṣiṇadikpatiḥ // BrP_125.25

yama uvāca

varaṃ varaya bhadraṃ te dāsye 'haṃ manasaḥ priyam // BrP_125.26

brahmovāca

yamasyeti vacaḥ śrutvā sā tam āha pativratā // BrP_125.27

ulūky uvāca

bhartā me veṣṭitaḥ pāśair daṇḍenābhihatas tava
tasmād rakṣa suraśreṣṭha putrān bhartāram eva ca // BrP_125.28

brahmovāca

tadvākyāt kṛpayā yukto yamaḥ prāha punaḥ punaḥ // BrP_125.29

yama uvāca

pāśānāṃ cāpi daṇḍasya sthānaṃ vada śubhānane // BrP_125.30

brahmovāca

sā provāca yamaṃ devaṃ mayi pāśās tvayeritāḥ
āviśantu jagannātha daṇḍo mayy eva saṃviśet
tataḥ provāca bhagavān yamas tāṃ kṛpayā punaḥ // BrP_125.31

yama uvāca

tava bhartā ca putrāś ca sarve jīvantu vijvarāḥ // BrP_125.32

brahmovāca

nyavārayad yamaḥ pāśān āgneyāstraṃ tu havyavāṭ
kapotolūkayoś cāpi prītiṃ vai cakratuḥ surau
āhatuś ca dvijanmānau vriyatāṃ vara īpsitaḥ // BrP_125.33

pakṣiṇāv ūcatuḥ

bhavator darśanaṃ labdhaṃ vairavyājena duṣkaram
vayaṃ ca pakṣiṇaḥ pāpāḥ kiṃ vareṇa surottamau // BrP_125.34

atha deyo varo 'smākaṃ bhavadbhyāṃ prītipūrvakam
nātmārtham anuyācāvo dīyamānaṃ varaṃ śubham // BrP_125.35

ātmārthaṃ yas tu yāceta sa śocyo hi sureśvarau
jīvitaṃ saphalaṃ tasya yaḥ parārthodyataḥ sadā // BrP_125.36

agnir āpo raviḥ pṛthvī dhānyāni vividhāni ca
parārthaṃ vartanaṃ teṣāṃ satāṃ cāpi viśeṣataḥ // BrP_125.37

brahmādayo 'pi hi yato yujyante mṛtyunā saha
evaṃ jñātvā tu deveśau vṛthā svārthapariśramaḥ // BrP_125.38

janmanā saha yat puṃsāṃ vihitaṃ parameṣṭhinā
kadācin nānyathā tad vai vṛthā kliśyanti jantavaḥ // BrP_125.39

tasmād yācāvahe kiṃcid dhitāya jagatāṃ śubham
guṇadāyi tu sarveṣāṃ tad yuvām anumanyatām // BrP_125.40

brahmovāca

tāv āhatur ubhau devau pakṣiṇau lokaviśrutau
dharmasya yaśaso 'vāptye lokānāṃ hitakāmyayā // BrP_125.41

pakṣiṇāv ūcatuḥ

āvābhyām āśramau tīrthe gaṅgāyā ubhaye taṭe
bhavetāṃ jagatāṃ nāthāv eṣa eva paro varaḥ // BrP_125.42

snānaṃ dānaṃ japo homaḥ pitṝṇāṃ cāpi pūjanam
sukṛtī duṣkṛtī vāpi yaḥ karoti yathā tathā
sarvaṃ tad akṣayaṃ puṇyaṃ syād ity eṣa paro varaḥ // BrP_125.43

devāv ūcatuḥ

evam astu tathā cānyat suprītau tu bravāvahai // BrP_125.44

yama uvāca

uttare gautamītīre yamastotraṃ paṭhanti ye
teṣāṃ saptasu vaṃśeṣu nākāle mṛtyum āpnuyāt // BrP_125.45

puruṣo bhājanaṃ ca syāt sarvadā sarvasaṃpadām
yas tv idaṃ paṭhate nityaṃ mṛtyustotraṃ jitātmavān // BrP_125.46

aṣṭāśītisahasraiś ca vyādhibhir na sa bādhyate
asmiṃs tīrthe dvijaśreṣṭhau trimāsād gurviṇī satī // BrP_125.47

arvāgvandhyā ca ṣaṇmāsāt saptāhaṃ snānam ācaret
vīrasūḥ sā bhaven nārī śatāyuḥ sa suto bhavet // BrP_125.48

lakṣmīvān matimāñ śūraḥ putrapautravivardhanaḥ
tatra piṇḍādidānena pitaro muktim āpnuyuḥ
manovākkāyajāt pāpāt snānān mukto bhaven naraḥ // BrP_125.49

brahmovāca

yamavākyād anu tathā havyavāḍ āha pakṣiṇau // BrP_125.50

agnir uvāca

matstotraṃ dakṣiṇe tīre ye paṭhanti yatavratāḥ
teṣām ārogyam aiśvaryaṃ lakṣmīṃ rūpaṃ dadāmy aham // BrP_125.51

idaṃ stotraṃ tu yaḥ kaścid yatra kvāpi paṭhen naraḥ
naivāgnito bhayaṃ tasya likhite 'pi gṛhe sthite // BrP_125.52

snānaṃ dānaṃ ca yaḥ kuryād agnitīrthe śucir naraḥ
agniṣṭomaphalaṃ tasya bhaved eva na saṃśayaḥ // BrP_125.53

brahmovāca

tataḥ prabhṛti tat tīrthaṃ yāmyam āgneyam eva ca
kapotaṃ ca tatholūkaṃ hetyulūkaṃ vidur budhāḥ // BrP_125.54

tatra trīṇi sahasrāṇi tāvanty eva śatāni ca
punar navatitīrthāni pratyekaṃ muktibhājanam // BrP_125.55

teṣu snānena dānena pretībhūtāś ca ye narāḥ
pūtās te putravittāḍhyā ākrameyur divaṃ śubhāḥ // BrP_125.56

brahmovāca

tapastīrtham iti khyātaṃ tapovṛddhikaraṃ mahat
sarvakāmapradaṃ puṇyaṃ pitṝṇāṃ prītivardhanam // BrP_126.1

tasmiṃs tīrthe tu yad vṛttaṃ śṛṇu pāpapraṇāśanam
apām agneś ca saṃvādam ṛṣīṇāṃ ca parasparam // BrP_126.2

apo jyeṣṭhatamāḥ kecin menire 'gniṃ tathāpare
evaṃ bruvanto munayaḥ saṃvādaṃ cāgnivāriṇoḥ // BrP_126.3

vināgniṃ jīvanaṃ kva syāj jīvabhūto yato 'nalaḥ
ātmabhūto havyabhūtaś cāgninā jāyate 'khilam // BrP_126.4

agninā dhriyate loko hy agnir jyotirmayaṃ jagat
tasmād agneḥ paraṃ nāsti pāvanaṃ daivataṃ mahat // BrP_126.5

antarjyotiḥ sa evoktaḥ paraṃ jyotiḥ sa eva hi
vināgninā kiṃcid asti yasya dhāma jagattrayam // BrP_126.6

tasmād agneḥ paraṃ nāsti bhūtānāṃ jyaiṣṭhyabhājanam
yoṣitkṣetre 'rpitaṃ bījaṃ puruṣeṇa yathā tathā // BrP_126.7

tasya dehādikā śaktiḥ kṛśānor eva nānyathā
devānāṃ hi mukhaṃ vahnis tasmān nātaḥ paraṃ viduḥ // BrP_126.8

apare tu hy apāṃ jyaiṣṭhyaṃ menire vedavādinaḥ
adbhiḥ saṃpatsyate hy annaṃ śucir adbhiḥ prajāyate // BrP_126.9

adbhir eva dhṛtaṃ sarvam āpo vai mātaraḥ smṛtāḥ
trailokyajīvanaṃ vāri vadantīti purāvidaḥ // BrP_126.10

utpannam amṛtaṃ hy adbhyas tābhyaś cauṣadhisaṃbhavaḥ
agnir jyeṣṭha iti prāhur āpo jyeṣṭhatamāḥ pare // BrP_126.11

evaṃ mīmāṃsamānās te ṛṣayo vedavādinaḥ
viruddhavādino māṃ ca samabhyetyedam abruvan // BrP_126.12

ṛṣaya ūcuḥ

agner apāṃ vada jyaiṣṭhyaṃ trailokyasya bhavān prabhuḥ // BrP_126.13

brahmovāca

aham apy abravaṃ prāptān ṛṣīn sarvān yatavratān
ubhau pūjyatamau loka ubhābhyāṃ jāyate jagat // BrP_126.14

ubhābhyāṃ jāyate havyaṃ kavyaṃ cāmṛtam eva ca
ubhābhyāṃ jīvanaṃ loke śarīrasya ca dhāraṇam // BrP_126.15

nānayoś ca viśeṣo 'sti tato jyaiṣṭhyaṃ samaṃ matam
tato madvacanāj jyaiṣṭhyam ubhayor naiva kasyacit // BrP_126.16

jyaiṣṭhyam anyatarasyeti menire ṛṣisattamāḥ
na tṛptā mama vākyena jagmur vāyuṃ tapasvinaḥ // BrP_126.17

munaya ūcuḥ

kasya jyaiṣṭhyaṃ bhavān prāṇo vāyo satyaṃ tvayi sthitam // BrP_126.18

brahmovāca

vāyur āhānalo jyeṣṭhaḥ sarvam agnau pratiṣṭhitam
nety uktvānyonyam ṛṣayo jagmus te 'pi vasuṃdharām // BrP_126.19

munaya ūcuḥ

satyaṃ bhūme vada jyaiṣṭhyam ādhārāsi carācare // BrP_126.20

brahmovāca

bhūmir apy āha vinayād āgatāṃs tān ṛṣīn idam // BrP_126.21

bhūmir uvāca

mamāpy ādhārabhūtāḥ syur āpo devyaḥ sanātanāḥ
adbhyas tu jāyate sarvaṃ jyaiṣṭhyam apsu pratiṣṭhitam // BrP_126.22

brahmovāca

nety uktvānyonyam ṛṣayo jagmuḥ kṣīrodaśāyinam
tuṣṭuvur vividhaiḥ stotraiḥ śaṅkhacakragadādharam // BrP_126.23

ṛṣaya ūcuḥ

yo veda sarvaṃ bhuvanaṃ bhaviṣyad
yaj jāyamānaṃ ca guhāniviṣṭam
lokatrayaṃ citravicitrarūpam
ante samastaṃ ca yam āviveśa BrP_126.24

yad akṣaraṃ śāśvatam aprameyaṃ
yaṃ vedavedyam ṛṣayo vadanti
yam āśritāḥ svepsitam āpnuvanti
tad vastu satyaṃ śaraṇaṃ vrajāmaḥ BrP_126.25

bhūtaṃ mahābhūtajagatpradhānaṃ
na vindate yogino viṣṇurūpam
tad vaktum ete ṛṣayo 'tra yātāḥ
satyaṃ vadasveha jagannivāsa BrP_126.26

tvam antarātmākhiladehabhājāṃ
tvam eva sarvaṃ tvayi sarvam īśa
tathāpi jānanti na keapi kutrāpi
aho bhavantaṃ prakṛtiprabhāvāt BrP_126.27

antar bahiḥ sarvata eva santaṃ BrP_126.27e viśvātmanā saṃparivartamānam BrP_126.27f brahmovāca

tataḥ prāha jagaddhātrī daivī vāg aśarīriṇī // BrP_126.28

daivī vāg uvāca

ubhāv ārādhya tapasā bhaktyā ca niyamena ca
yasya syāt prathamaṃ siddhis tad bhūtaṃ jyeṣṭham ucyate // BrP_126.29

brahmovāca

tathety tathā yayuḥ sarve ṛṣayo lokapūjitāḥ
śrāntāḥ khinnāntarātmānaḥ paraṃ vairāgyam āśritāḥ // BrP_126.30

sarvalokaikajananīṃ bhuvanatrayapāvanīm
gautamīm agaman sarve tapas taptuṃ yatavratāḥ // BrP_126.31

abdaivataṃ tathāgniṃ ca pūjanāyodyatās tadā
agneś ca pūjakā ye ca apāṃ vai pūjane sthitāḥ
tatra vāg abravīd daivī vedamātā sarasvatī // BrP_126.32

daivī vāg uvāca

agner āpas tathā yonir adbhiḥ śaucam avāpyate
agneś ca pūjakā ye ca vinādbhiḥ pūjanaṃ katham // BrP_126.33

apsu jātāsu sarvatra karmaṇy adhikṛto bhavet
tāvat karmaṇy anarho 'yam aśucir malino naraḥ // BrP_126.34

na magnaḥ śraddhayā yāvad apsu śītāsu vedavit
tasmād āpo variṣṭhāḥ syur mātṛbhūtā yataḥ smṛtāḥ
tasmāj jyaiṣṭhyam apām eva jananyo 'gner viśeṣataḥ // BrP_126.35

brahmovāca

etad vacaḥ śuśruvus te ṛṣayo vedavādinaḥ
niścayaṃ ca tataś cakrur bhavej jyaiṣṭhyam apām iti // BrP_126.36

yatra tīrthe vṛttam idam ṛṣisattre ca nārada
tapastīrthaṃ tu tat proktaṃ sattratīrthaṃ tad ucyate // BrP_126.37

agnitīrthaṃ ca tat proktaṃ tathā sārasvataṃ viduḥ
teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham // BrP_126.38

caturdaśa śatāny atra tīrthānāṃ puṇyadāyinām
teṣu snānaṃ ca dānaṃ ca svargamokṣapradāyakam // BrP_126.39

kṛtaṃ saṃdehaharaṇam ṛṣīṇāṃ yatra bhāṣayā
sarasvaty abhavat tatra gaṅgayā saṃgatā nadī
māhātmyaṃ tasya ko vaktuṃ saṃgamasya kṣamo naraḥ // BrP_126.40

brahmovāca

devatīrtham iti khyātaṃ gaṅgāyā uttare taṭe
tasya prabhāvaṃ vakṣyāmi sarvapāpapraṇāśanam // BrP_127.1

ārṣṭiṣeṇa iti khyāto rājā sarvaguṇānvitaḥ
tasya bhāryā jayā nāma sākṣāl lakṣmīr ivāparā // BrP_127.2

tasya putro bharo nāma matimān pitṛvatsalaḥ
dhanurvede ca vede ca niṣṇāto dakṣa eva ca // BrP_127.3

tasya bhāryā rūpavatī suprabhety abhiviśrutā
ārṣṭiṣeṇas tato rājā putre rājyaṃ niveśya saḥ // BrP_127.4

purodhasā ca mukhyena dīkṣāṃ cakre nareśvaraḥ
sarasvatyās tatas tīre hayamedhāya yatnavān // BrP_127.5

ṛtvigbhir ṛṣimukhyaiś ca vedaśāstraparāyaṇaiḥ
dīkṣitaṃ taṃ nṛpaśreṣṭhaṃ brāhmaṇāgnisamīpataḥ // BrP_127.6

mithur dānavarāṭ śūraḥ pāpabuddhiḥ pratāpavān
makhaṃ vidhvasya nṛpatiṃ sabhāryaṃ sapurohitam // BrP_127.7

ādāya vegāt sa prāgād rasātalatalaṃ mune
nīte tasmin nṛpavare yajñe naṣṭe tato 'marāḥ // BrP_127.8

ṛtvijaś ca yayuḥ sarve svaṃ svaṃ sthānaṃ makhāt tataḥ
purohitasuto rājño devāpir iti viśrutaḥ // BrP_127.9

bālas tāṃ mātaraṃ dṛṣṭvā ātmanaḥ pitaraṃ na ca
dṛṣṭvā savismayo bhūtvā duḥkhito 'tīva cābhavat // BrP_127.10

sa mātaraṃ tu papraccha pitā me kva gato 'mbike
pitṛhīno na jīveyaṃ mātaḥ satyaṃ vadasva me // BrP_127.11

dhig dhik pitṛvihīnānāṃ jīvitaṃ pāpakarmaṇām
na vakṣi yadi me mātar jalam agnim athāviśe // BrP_127.12

putraṃ provāca sā mātā rājño bhāryā purodhasaḥ
dānavena talaṃ nīto rājñā saha pitā tava // BrP_127.13

devāpir uvāca

kva nītaḥ kena vā nītaḥ kathaṃ nītaḥ kva karmaṇi
keṣu paśyatsu kiṃ sthānaṃ dānavasya vadasva me // BrP_127.14

mātovāca

dīkṣitaṃ yajñasadasi sabhāryaṃ sapurodhasam
rājānaṃ taṃ mithur daityo nītavān sa rasātalam
paśyatsu devasaṃgheṣu vahnibrāhmaṇasaṃnidhau // BrP_127.15

brahmovāca

tan mātṛvacanaṃ śrutvā devāpiḥ kṛtyam asmarat
devān paśye 'thavāgniṃ vā ṛtvijo vāsurāṃs tathā // BrP_127.16

eteṣv eva pitānveṣyo nānyatreti matir mama
iti niścitya devāpir bharaṃ prāha nṛpātmajam // BrP_127.17

devāpir uvāca

tapasā brahmacaryeṇa vratena niyamena ca
ānetavyā mayā sarve nītā ye ca rasātalam // BrP_127.18

jāte parābhave ghore yo na kuryāt pratikriyām
narādhamena kiṃ tena jīvatā vā mṛtena vā // BrP_127.19

tvaṃ praśādhi mahīṃ kṛtsnām ārṣṭiṣeṇaḥ pitā yathā
mātā mama tvayā pālyā rājan yāvan mamāgatiḥ
bhavec ca kṛtakāryasya anujānīhi māṃ bhara // BrP_127.20

brahmovāca

bhareṇoktaḥ sa devāpiḥ sarvaṃ niścitya yatnataḥ // BrP_127.21

bhara uvāca

siddhiṃ kuru sukhaṃ yāhi mā cintām alpikāṃ bhaja // BrP_127.22

brahmovāca

tato devāpir amararājāṅghridhyānatatparaḥ
ṛtvijo 'nveṣya yatnena natvā tān ṛtvijaḥ pṛthak
kṛtāñjalipuṭo bālo devāpir vākyam abravīt // BrP_127.23

devāpir uvāca

bhavadbhiś ca makho rakṣyo yajamānaś ca dīkṣitaḥ
purodhāś ca tathā rakṣyaḥ patnī yā dīkṣitasya tu // BrP_127.24

bhavatsu tatra paśyatsu yajñaṃ vidhvasya daityarāṭ
rājādayas tena nītās tan na yuktatamaṃ bhavet // BrP_127.25

athāpy etad ahaṃ manye bhavantas tān arogiṇaḥ
dātum arhanti tān sarvān anyathā śāpam arhatha // BrP_127.26

ṛtvija ūcuḥ

makhe 'gniḥ prathamaṃ pūjyo hy agnir evātra daivatam
tasmād vayaṃ na jānīmo hy agnīnāṃ paricārakāḥ // BrP_127.27

sa eva dātā bhoktā ca hartā kartā ca havyavāṭ // BrP_127.28

brahmovāca

ṛtvijaḥ pṛṣṭhataḥ kṛtvā devāpir jātavedasam
pūjayitvā yathānyāyam agnaye tan nyavedayat // BrP_127.29

agnir uvāca

yathartvijas tathā cāhaṃ devānāṃ paricārakaḥ
havyaṃ vahāmi devānāṃ bhoktāro rakṣakāś ca te // BrP_127.30

devāpir uvāca

devān āhūya yatnena havirbhāgān pṛthak pṛthak
dāsye 'ham eṣa doṣo me tasmād yāhi surān prati // BrP_127.31

brahmovāca

devāpiḥ sa surān prāpya natvā tebhyaḥ pṛthak pṛthak
ṛtvigvākyaṃ cāgnivākyaṃ śāpaṃ cāpi nyavedayat // BrP_127.32

devā ūcuḥ

āhūtā vaidikair mantrair ṛtvigbhiś ca yathākramam
bhokṣyāmahe havirbhāgān na svatantrā dvijottama // BrP_127.33

tasmād vedānugā nityaṃ vayaṃ vedena coditāḥ
paratantrās tato vipra vedebhyas tan nivedaya // BrP_127.34

brahmovāca

sa devāpiḥ śucir bhūtvā vedān āhūya yatnataḥ
dhyānena tapasā yukto vedāś cāpi puro 'bhavan // BrP_127.35

vedān uvāca devāpir namasya tu punaḥ punaḥ
ṛtvigvākyaṃ cāgnivākyaṃ devavākyaṃ nyavedayat // BrP_127.36

vedā ūcuḥ

paratantrā vayaṃ tāta īśvarasya vaśānugāḥ
aśeṣajagadādhāro nirādhāro nirañjanaḥ // BrP_127.37

sarvaśaktyaikasadanaṃ nidhānaṃ sarvasaṃpadām
sa tu kartā mahādevaḥ saṃhartā sa maheśvaraḥ // BrP_127.38

vayaṃ śabdamayā brahman vadāmo vidma eva ca
asmākam etat kṛtyaṃ syād vadāmo yat tu pṛcchasi // BrP_127.39

kena nītās tasya nāma tatpuraṃ tadbalaṃ tathā
bhakṣitāḥ kiṃ tu no naṣṭā etaj jānīmahe vayam // BrP_127.40

yathā ca tava sāmarthyaṃ yam ārādhya ca yatra ca
syād ity etac ca jānīmo yathā prāpsyasi tān puraḥ // BrP_127.41

brahmovāca

etac chrutvāvadad vedān vicārya suciraṃ hṛdi // BrP_127.42

devāpir uvāca

vedā vadantv etad eva sarvam eva yathārthataḥ
sarvān prāpsye talaṃ nītān alaṃ tebhyo namo 'stu vaḥ // BrP_127.43

vedā ūcuḥ

gautamīṃ gaccha devāpe tatra stuhi maheśvaram
suprasannas tavābhīṣṭaṃ dāsyaty eva kṛpākaraḥ // BrP_127.44

bhaved devaḥ śivaḥ prītaḥ stutaḥ satyaṃ mahāmate
ārṣṭiṣeṇaś ca nṛpatis tasya jāyā jayā satī // BrP_127.45

pitā tavāpy upamanyus tale tiṣṭhanty arogiṇaḥ
varadānān maheśasya mithuṃ hatvā ca rākṣasam
yaśaḥ prāpsyasi dharmaṃ ca etac chakyaṃ na cetarat // BrP_127.46

brahmovāca

tad vedavacanād bālo devāpir gautamīṃ gataḥ
snātvā kṛtakṣaṇo vipras tuṣṭāva ca maheśvaram // BrP_127.47

devāpir uvāca

bālo 'haṃ devadeveśa gurūṇāṃ tvaṃ gurur mama
na me śaktis tvatstavane tubhyaṃ śaṃbho namo 'stu te // BrP_127.48

na tvāṃ jānanti nigamā na devā munayo na ca
na brahmā nāpi vaikuṇṭho yo 'si so 'si namo 'stu te // BrP_127.49

ye 'nāthā ye ca kṛpaṇā ye daridrāś ca rogiṇaḥ
pāpātmāno ye ca loke tāṃs tvaṃ pāsi maheśvara // BrP_127.50

tapasā niyamair mantraiḥ pūjitās tridivaukasaḥ
tvayā dattaṃ phalaṃ tebhyo dāsyanti jagatāṃ pate // BrP_127.51

yācitāraś ca dātāras tebhyo yad yan manīṣitam
bhavatīti na citraṃ syāt tvaṃ viparyayakārakaḥ // BrP_127.52

ye 'jñānino ye ca pāpā ye magnā narakārṇave
śiveti vacanān nātha tān pāsi tvaṃ jagadguro // BrP_127.53

brahmovāca

evaṃ tu stuvatas tasya puraḥ prāha trilocanaḥ // BrP_127.54

śiva uvāca

varaṃ brūhy atha devāpe alaṃ dainyena bālaka // BrP_127.55

devāpir uvāca

rājānaṃ rājapatnīṃ ca pitaraṃ ca guruṃ mama
prāptum icche jagannātha nidhanaṃ ca ripor mama // BrP_127.56

brahmovāca

devāpivacanaṃ śrutvā tathety āhākhileśvaraḥ
devāpeḥ sarvam abhavad ājñayā śaṃkarasya tat // BrP_127.57

punar apy āha taṃ śaṃbhur devāpikaruṇākaraḥ
nandinaṃ preṣayām āsa śaṃbhuḥ śūlena nārada // BrP_127.58

rasātalaṃ mithuṃ nandī hatvā cāsurapuṃgavān
tatpitrādīn samānīya tasmai tān sa nyavedayat // BrP_127.59

hayamedhaś ca tatrāsīd ārṣṭiṣeṇasya dhīmataḥ
agniś ca ṛtvijo devā vedāś ca ṛṣayo 'bruvan // BrP_127.60

agnyādaya ūcuḥ

yatra sākṣād abhūc chaṃbhur devāpe bhaktavatsalaḥ
devadevo jagannātho devatīrtham abhūc ca tat // BrP_127.61

sarvapāpakṣayakaraṃ sarvasiddhipradaṃ nṛṇām
puṇyadaṃ tīrtham etat syāt tava kīrtiś ca śāśvatī // BrP_127.62

brahmovāca

aśvamedhe nivṛtte tu surās tebhyo varān daduḥ
snātvā kṛtārthā gaṅgāyāṃ tatas te divam ākraman // BrP_127.63

tataḥ prabhṛti tatrāsaṃs tīrthāni daśa pañca ca
sahasrāṇi śatāny aṣṭāv ubhayor api tīrayoḥ
teṣu snānaṃ ca dānaṃ ca hy atīva phaladaṃ viduḥ // BrP_127.64

brahmovāca

tapovanam iti khyātaṃ nandinīsaṃgamaṃ tathā
siddheśvaraṃ tatra tīrthaṃ gautamyā dakṣiṇe taṭe // BrP_128.1

śārdūlaṃ ceti vikhyātaṃ teṣāṃ vṛttam idaṃ śṛṇu
yasyākarṇanamātreṇa sarvapāpaiḥ pramucyate // BrP_128.2

agnir hotā purā tv āsīd devānāṃ havyavāhanaḥ
bhāryāṃ prāpto dakṣasutāṃ svāhānāmnīṃ surūpiṇīm // BrP_128.3

sānapatyā purā cāsīt putrārthaṃ tapa āviśat
tapaś carantīṃ vipulaṃ toṣayantīṃ hutāśanam
sa bhartā hutabhuk prāha bhāryāṃ svāhām aninditām // BrP_128.4

agnir uvāca

apatyāni bhaviṣyanti mā tapaḥ kuru śobhane // BrP_128.5

brahmovāca

etac chrutvā bhartṛvākyaṃ nivṛttā tapaso 'bhavat
strīṇām abhīṣṭadaṃ nānyad bhartṛvākyaṃ vinā kvacit // BrP_128.6

tataḥ katipaye kāle tārakād bhaya āgate
anutpanne kārttikeye cirakālarahogate // BrP_128.7

maheśvare bhavānyā ca trastā devāḥ samāgatāḥ
devānāṃ kāryasiddhyartham agniṃ procur divaukasaḥ // BrP_128.8

devā ūcuḥ

deva gaccha mahābhāga śaṃbhuṃ trailokyapūjitam
tārakād bhayam utpannaṃ śaṃbhave tvaṃ nivedaya // BrP_128.9

agnir uvāca

na gantavyaṃ tatra deśe daṃpatyoḥ sthitayo rahaḥ
sāmānyamātrato nyāyaḥ kiṃ punaḥ śūlapāṇini // BrP_128.10

ekāntasthitayoḥ svairaṃ jalpator yaḥ sarāgayoḥ
daṃpatyoḥ śṛṇuyād vākyaṃ nirayāt tasya noddhṛtiḥ // BrP_128.11

sa svāmy akhilalokānāṃ mahākālas triśūlavān
nirīkṣaṇīyaḥ kena syād bhavānyā rahasi sthitaḥ // BrP_128.12

devā ūcuḥ

mahābhaye cānugate nyāyaḥ ko 'nv atra varṇyate
tārakād bhaya utpanne gaccha tvaṃ tārako bhavān // BrP_128.13

mahābhayābdhau sādhūnāṃ yat parārthāya jīvitam
rūpeṇānyena vā gaccha vācaṃ vada yathā tathā // BrP_128.14

viśrāvya devavacanaṃ śaṃbhum āgaccha satvaraḥ
tato dāsyāmahe pūjām ubhayor lokayoḥ kave // BrP_128.15

brahmovāca

śuko bhūtvā jagāmāśu devavākyād dhutāśanaḥ
yatrāsīj jagatāṃ nātho ramamāṇas tadomayā // BrP_128.16

sa bhītavad atha prāyāc chuko bhūtvā tadānalaḥ
nāśakad dvāradeśe tu praveṣṭuṃ havyavāhanaḥ // BrP_128.17

tato gavākṣadeśe tu tasthau dhunvann adhomukhaḥ
taṃ dṛṣṭvā prahasañ śaṃbhur umāṃ prāha rahogataḥ // BrP_128.18

śaṃbhur uvāca

paśya devi śukaṃ prāptaṃ devavākyād dhutāśanam // BrP_128.19

brahmovāca

lajjitā cāvadad devam alaṃ deveti pārvatī
puraścarantaṃ deveśo hy agniṃ taṃ dvijarūpiṇam // BrP_128.20

āhūya bahuśaś cāpi jñāto 'sy agne 'tra mā vada
vidārayasva svamukhaṃ gṛhāṇedaṃ nayasva tat // BrP_128.21

ity uktvā tasya cāsye 'gne retaḥ sa prākṣipad bahu
retogarbhas tadā cāgnir gantuṃ naiva ca śaktavān // BrP_128.22

suranadyās tatas tīraṃ śrānto 'gnir upatasthivān
kṛttikāsu ca tad retaḥ prakṣepāt kārttiko 'bhavat // BrP_128.23

avaśiṣṭaṃ ca yat kiṃcid agner dehe ca śāṃbhavam
tad eva reto vahnis tu svabhāryāyāṃ dvidhākṣipat // BrP_128.24

svāhāyāṃ priyabhūtāyāṃ putrārthinyāṃ viśeṣataḥ
purā sāśvāsitā tena saṃtatis te bhaviṣyati // BrP_128.25

tad vahninātha saṃsmṛtya tat kṣiptaṃ śāṃbhavaṃ mahaḥ
tad agne retasas tasyāṃ jajñe mithunam uttamam // BrP_128.26

suvarṇaś ca suvarṇā ca rūpeṇāpratimaṃ bhuvi
agneḥ prītikaraṃ nityaṃ lokānāṃ prītivardhanam // BrP_128.27

agniḥ prītyā suvarṇāṃ tāṃ prādād dharmāya dhīmate
suvarṇasyātha putrasya saṃkalpām akarot priyām
evaṃ putrasya putryāś ca vivāham akarot kaviḥ // BrP_128.28

anyonyaretovyatiṣaṅgadoṣād
agner apatyam ubhayaṃ tathaiva
putraḥ suvarṇo bahurūparūpī
rūpāṇi kṛtvā surasattamānām BrP_128.29

indrasya vāyor dhanadasya bhāryāṃ
jaleśvarasyāpi munīśvarāṇām
bhāryās tu gacchaty aniśaṃ suvarṇo
yasyāḥ priyaṃ yac ca vapuḥ sa kṛtvā BrP_128.30

yāti kvacic cāpi kaves tanūjas
tadbhartṛrūpaṃ ca pativratāsu
kṛtvāniśaṃ tābhir udārabhāvaḥ
kurvan kṛtārthaṃ madanaṃ sa reme BrP_128.31

kṛtvā gatā kvāpi caivaṃ suvarṇā
dharmasya bhāryāpi suvarṇanāmnī
svāhāsutā svairiṇī sā babhūva
yasyāpi yasyāpi manogatā yā BrP_128.32

bhāryāsvarūpā saiva bhūtvā suvarṇā
reme patīn mānuṣān āsurāṃś ca
devān ṛṣīn pitṛrūpāṃs tathānyān
rūpaudāryasthairyagāmbhīryayuktān BrP_128.33

yābhipretā yasya devasya bhāryā
tadrūpā sā ramate tena sārdham
nānābhedaiḥ karaṇaiś cāpy anekair
ākarṣantī tanmanaḥ kāmasiddhim BrP_128.34

evaṃ suvarṇasya nirīkṣya ceṣṭām
agneḥ sūnoḥ putrikāyās tathāgneḥ
sarve ca śepuḥ kupitās tadāgneḥ
putraṃ ca putrīṃ ca surāsurās te BrP_128.35

surāsurā ūcuḥ

kṛtaṃ yad etad vyabhicārarūpaṃ
yac chadmanā vartanaṃ pāparūpam
tasmāt sutas te vyabhicāravāṃś ca
sarvatra gāmī jāyatāṃ havyavāha BrP_128.36

tathā suvarṇāpi na caikaniṣṭhā
bhūyād agne naikatṛptā bahūṃś ca
nānājātīn ninditān dehabhājo
bhajitrī syād eṣa doṣaś ca putryāḥ BrP_128.37

brahmovāca

ity etac chāpavacanaṃ śrutvāgnir atibhītavat
mām abhyetya tadovāca niṣkṛtiṃ vada putrayoḥ // BrP_128.38

tadāham abravaṃ vahne gautamīṃ gaccha śaṃkaram
stutvā tatra mahābāho nivedaya jagatpateḥ // BrP_128.39

māheśvareṇa vīryeṇa tava dehasthitena ca
evaṃvidhaṃ tv apatyaṃ te jātaṃ vahne tato bhavān // BrP_128.40

nivedayasva devāya devānāṃ śāpam īdṛśam
svāpatyarakṣaṇāyāsau śaṃbhuḥ śreyaḥ kariṣyati // BrP_128.41

stuhi devaṃ ca devīṃ ca bhaktyā prīto bhavec chivaḥ
tatas tv apatyaviṣaye priyān kāmān avāpsyasi // BrP_128.42

tato madvacanād agnir gaṅgāṃ gatvā maheśvaram
tuṣṭāva niyato vākyaiḥ stutibhir vedasaṃmitaiḥ // BrP_128.43

agnir uvāca

viśvasya jagato dhātā viśvamūrtir nirañjanaḥ
ādikartā svayaṃbhūś ca taṃ namāmi jagatpatim // BrP_128.44

yo 'gnir bhūtvā saṃharati sraṣṭā vai jalarūpataḥ
sūryarūpeṇa yaḥ pāti taṃ namāmi ca tryambakam // BrP_128.45

brahmovāca

tataḥ prasanno bhagavān anantaḥ śaṃbhur avyayaḥ
vareṇa cchandayām āsa pāvakaṃ surapūjitam // BrP_128.46

sa vinītaḥ śivaṃ prāha tava vīryaṃ mayi sthitam
tena jātaḥ suto ramyaḥ suvarṇo lokaviśrutaḥ // BrP_128.47

tathā suvarṇā putrī ca tasmād eva jagatprabho
anyonyavīryasaṅgāc ca taddoṣād ubhayaṃ tv idam // BrP_128.48

vyabhicārāt sadoṣaṃ ca apatyam abhavac chiva
śāpaṃ daduḥ surāḥ sarve tayoḥ śāntiṃ kuru prabho // BrP_128.49

tadagnivacanāc chaṃbhuḥ provācedaṃ śubhodayam // BrP_128.50

śaṃbhur uvāca

madvīryād abhavat tvattaḥ suvarṇo bhūrivikramaḥ
samagrā ṛddhayaḥ sarvāḥ suvarṇe 'smin samāhitāḥ // BrP_128.51

bhaviṣyanti na saṃdeho vahne śṛṇu vaco mama
trayāṇām api lokānāṃ pāvanaḥ sa bhaviṣyati // BrP_128.52

sa eva cāmṛtaṃ loke sa eva suravallabhaḥ
sa eva bhuktimuktī ca sa eva makhadakṣiṇā // BrP_128.53

sa eva rūpaṃ sarvasya gurūṇām apy asau guruḥ
vīryaṃ śreṣṭhatamaṃ vidyād vīryaṃ matto yad uttamam // BrP_128.54

viśeṣatas tvayi kṣiptaṃ tasya kā syād vicāraṇā
hīnaṃ tena vinā sarvaṃ saṃpūrṇās tena saṃpadaḥ // BrP_128.55

jīvanto 'pi mṛtāḥ sarve suvarṇena vinā narāḥ
nirguṇo 'pi dhanī mānyaḥ saguṇo 'py adhano nahi // BrP_128.56

tasmān nātaḥ paraṃ kiṃcit suvarṇād dhi bhaviṣyati
tathā caiṣā suvarṇāpi syād utkṛṣṭāpi cañcalā // BrP_128.57

anayā vīkṣitaṃ sarvaṃ nyūnaṃ pūrṇaṃ bhaviṣyati
tapasā japahomaiś ca yeyaṃ prāpyā jagattraye // BrP_128.58

tasyāḥ prabhāvaṃ prāśastyam agne kiṃcic ca kīrtyate
sarvatra yā tu saṃtiṣṭhed āyātu vicariṣyati // BrP_128.59

suvarṇā kamalā sākṣāt pavitrā ca bhaviṣyati
adya prabhṛty ātmajayos tathā svairaṃ viceṣṭatoḥ // BrP_128.60

tathāpi caitayoḥ puṇyaṃ na bhūtaṃ na bhaviṣyati // BrP_128.61

brahmovāca

evam uktvā tataḥ śaṃbhuḥ sākṣāt tatrābhavac chivaḥ
liṅgarūpeṇa sarveṣāṃ lokānāṃ hitakāmyayā // BrP_128.62

varān prāpya sutābhyāṃ sa agnis tuṣṭo 'bhavat tataḥ
svabhartrā ca suvarṇā sā dharmeṇāgnisutā mudā // BrP_128.63

vartayām āsa putro 'pi vahneḥ saṃkalpayā mudā
etasminn antare svarṇām agner duhitaraṃ mune // BrP_128.64

paribhūya ca dharmaṃ taṃ śārdūlo dānaveśvaraḥ
aharad bhāgyasaubhāgyavilāsavasatiṃ chalāt // BrP_128.65

nītā rasātalaṃ tena suvarṇā lokaviśrutā
jāmātāgneḥ sa dharmaś ca agniś caiva sa havyavāṭ // BrP_128.66

viṣṇave lokanāthāya stutvā caiva punaḥ punaḥ
kāryavijñāpanaṃ cobhau cakratuḥ prabhaviṣṇave // BrP_128.67

tataś cakreṇa ciccheda śārdūlasya śiro hariḥ
sānītā viṣṇunā devī suvarṇā lokasundarī // BrP_128.68

maheśvarasutā caiva agneś caiva tathā priyā
maheśvarāya tāṃ viṣṇur darśayām āsa nārada // BrP_128.69

prīto 'bhavan maheśo 'pi sasvaje tāṃ punaḥ punaḥ
cakraṃ prakṣālitaṃ yatra śārdūlacchedi dīptimat // BrP_128.70

cakratīrthaṃ tu vikhyātaṃ śārdūlaṃ ceti tad viduḥ
yatra nītā suvarṇā sā viṣṇunā śaṃkarāntikam // BrP_128.71

tat tīrthaṃ śāṃkaraṃ jñeyaṃ vaiṣṇavaṃ siddham eva tu
yatrānandam anuprāpto hy agnir dharmaś ca śāśvataḥ // BrP_128.72

ānandāśrūṇi nyapatan yatrāgner munisattama
ānandeti nadī jātā tathā vai nandinīti ca // BrP_128.73

tasyāś ca saṃgamaḥ puṇyo gaṅgāyāṃ tatra vai śivaḥ
tatraiva saṃgame sākṣāt suvarṇādyāpi saṃsthitā // BrP_128.74

dākṣāyaṇī saiva śivā āgneyī ceti viśrutā
ambikā jagadādhārā śivā kātyāyanīśvarī // BrP_128.75

bhaktābhīṣṭapradā nityam alaṃkṛtyobhayaṃ taṭam
tapas tepe yatra cāgnis tat tīrthaṃ tu tapovanam // BrP_128.76

evamādīni tīrthāni tīrayor ubhayor mune
teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham // BrP_128.77

uttare caiva pāre ca sahasrāṇi caturdaśa
dakṣiṇe ca tathā pāre sahasrāṇy atha ṣoḍaśa // BrP_128.78

tatra tatra ca tīrthāni sābhijñānāni santi vai
nāmāni ca pṛthak santi saṃkṣepāt tan mayocyate // BrP_128.79

etāni yaś ca śṛṇuyād yaś ca vā paṭhati smaret
sarveṣu tatra kāmyeṣu paripūrṇo bhaven naraḥ // BrP_128.80

etad vṛttaṃ tu yo jñātvā tatra snānādikaṃ caret
lakṣmīvāñ jāyate nityaṃ dharmavāṃś ca viśeṣataḥ // BrP_128.81

abjakāt paścime tīrthaṃ tac chārdūlam udāhṛtam
vārāṇasyāditīrthebhyaḥ sarvebhyo hy adhikaṃ bhavet // BrP_128.82

tatra snātvā pitṝn devān vandate tarpayaty api
sarvapāpavinirmukto viṣṇuloke mahīyate // BrP_128.83

tapovanāc ca śārdūlān madhye tīrthāny aśeṣataḥ
tasyaikaikasya māhātmyaṃ na kenāpy atra varṇyate // BrP_128.84

brahmovāca

indratīrtham iti khyātaṃ tatraiva ca vṛṣākapam
phenāyāḥ saṃgamo yatra hanūmataṃ tathaiva ca // BrP_129.1

abjakaṃ cāpi yat proktaṃ yatra devas trivikramaḥ
tatra snānaṃ ca dānaṃ ca punarāvṛttidurlabham // BrP_129.2

tatra vṛttāny athākhyāsye gaṅgāyā dakṣiṇe taṭe
indreśvaraṃ cottare ca śṛṇu bhaktyā yatavrataḥ // BrP_129.3

namucir balavān āsīd indraśatrur madotkaṭaḥ
tasyendreṇābhavad yuddhaṃ phenenendro 'harac chiraḥ // BrP_129.4

apāṃ ca namuceḥ śatros tatphenavajrarūpadhṛk
śiraś chittvā tac ca phenaṃ gaṅgāyā dakṣiṇe taṭe // BrP_129.5

nyapatad bhūmiṃ bhittvā tu rasātalam athāviśat
rasātalabhavaṃ gāṅgaṃ vāri yad viśvapāvanam // BrP_129.6

vajrādiṣṭena mārgeṇa vyagamad bhūmimaṇḍalam
taj jalaṃ phenanāmnā tu nadī pheneti gadyate // BrP_129.7

tasyās tu saṃgamaḥ puṇyo gaṅgayā lokaviśrutaḥ
sarvapāpakṣayakaro gaṅgāyamunayor iva // BrP_129.8

hanūmadupamātā vai yatrāplavanamātrataḥ
mārjāratvād abhūn muktā viṣṇugaṅgāprasādataḥ // BrP_129.9

mārjāraṃ ceti tat tīrthaṃ purā proktaṃ mayā tava
hanūmataṃ ca tat proktaṃ tatrākhyānaṃ puroditam // BrP_129.10

vṛṣākapaṃ cābjakaṃ ca tatredaṃ prayataḥ śṛṇu
hiraṇya iti vikhyāto daityānāṃ pūrvajo balī // BrP_129.11

tapas taptvā suraiḥ sarvair ajeyo 'bhūt sudāruṇaḥ
tasyāpi balavān putro devānāṃ durjayaḥ sadā // BrP_129.12

mahāśanir iti khyātas tasya bhāryā parājitā
tenendrasyābhavad yuddhaṃ bahukālaṃ nirantaram // BrP_129.13

mahāśanir mahāvīryaḥ satataṃ raṇamūrdhani
jitvā nāgena sahitaṃ śakraṃ pitre nyavedayat // BrP_129.14

baddhvā hastisamāyuktaṃ svasāraṃ vīkṣya tāṃ tadā
vihāya krūratāṃ daityo hiraṇyāya nyavedayat // BrP_129.15

mahāśanipitā daityaḥ pūrveṣāṃ pūrvavattaraḥ
śacīkāntaṃ tale sthāpya tasya rakṣām athākarot // BrP_129.16

mahāśanir hariṃ jitvā jetuṃ varuṇam abhyagāt
varuṇo 'pi mahābuddhiḥ prādāt kanyāṃ mahāśaneḥ // BrP_129.17

udadhiṃ svālayaṃ prādād varuṇas tu mahāśaneḥ
tayoś ca sakhyam abhavad varuṇasya mahāśaneḥ // BrP_129.18

vāruṇī cāpi yā kanyā sā priyābhūn mahāśaneḥ
vīryeṇa yaśasā cāpi śauryeṇa ca balena ca // BrP_129.19

mahāśanir mahādaityas trailokye nopamīyate
nirindratvaṃ gate loke devāḥ sarve nyamantrayan // BrP_129.20

devā ūcuḥ

viṣṇur evendradātā syād daityahantā sa eva ca
mantradṛg vā sa eva syād indraṃ cānyaṃ kariṣyati // BrP_129.21

brahmovāca

evaṃ saṃmantrya te devā viṣṇor mantraṃ nyavedayan
mamāvadhyo mahādaityo mahāśanir iti bruvan // BrP_129.22

prāyād vārīśvaraṃ viṣṇuḥ śvaśuraṃ varuṇaṃ tadā
keśavo varuṇaṃ gatvā prāhendrasya parābhavam // BrP_129.23

tathā tvayaitat kartavyaṃ yathāyāti puraṃdaraḥ
tadviṣṇuvacanāc chīghraṃ yayau jalapatir mune // BrP_129.24

sutāpatiṃ hiraṇyasutaṃ vikrāntaṃ taṃ mahāśanim
atisaṃmānitas tena jāmātrā varuṇaḥ prabhuḥ // BrP_129.25

papracchāgamanaṃ daityo vinayāc chvaśuraṃ tadā
varuṇaḥ prāha taṃ daityaṃ yad āgamanakāraṇam // BrP_129.26

varuṇa uvāca

indraṃ dehi mahābāho yas tvayā nirjitaḥ purā
baddhaṃ rasātalasthaṃ taṃ devānām adhipaṃ sakhe // BrP_129.27

asmākaṃ sarvadā mānyaṃ dehi tvaṃ mama śatruhan
baddhvā vimokṣaṇaṃ śatror mahate yaśase satām // BrP_129.28

brahmovāca

tathety uktvā kathaṃcit sa daityeśo varuṇāya tam
prādād indraṃ śacīkāntaṃ vāraṇena samanvitam // BrP_129.29

sa daityamadhye 'tivirājamāno
hariṃ tadovāca jaleśasaṃnidhau
saṃpūjya caivātha mahopacārair
mahāśanir maghavantaṃ babhāṣe BrP_129.30

mahāśanir uvāca

kena tvam indro 'dya kṛto 'si kena
vīryaṃ tavedṛg bahu bhāṣase ca
tvaṃ saṃgare śatrubhir bādhyase ca
tathāpi cendro bhavasīti citram BrP_129.31

athāpi baddhā puruṣeṇa kācit
tasyāḥ patis tāṃ mocayatīti yuktam
striyo 'svatantrāḥ puruṣapradhānās
tvaṃ vai pumān bhavitā śakra sādho BrP_129.32

baddho mayā saṃgare vāhanena
kvāpy astraṃ te vajram uddāmaśakti
cintāratnaṃ nandanaṃ yoṣitas tā
yaśo balaṃ devarājopabhogyam BrP_129.33

sarvaṃ hi tvā kiṃ tu mukto jaleśād BrP_129.33e ākāṅkṣase jīvitaṃ dhik tavedam BrP_129.33f

taj jīvanaṃ yat tu yaśonidhānaṃ
sa eva mṛtyur yaśaso yad virodhi
evaṃ jānañ śakra kathaṃ jaleśān
muktiṃ prāpto naiva lajjāṃ bhajethāḥ BrP_129.34

triviṣṭapasthaḥ pariveṣṭitaḥ san
sarvaiḥ suraiḥ kāntayā vījyamānaḥ
saṃstūyamānaś ca tathāpsarobhir
nūnaṃ lajjā te bibhetīti manye BrP_129.35

tvaṃ vṛtrahā namuceś cāpi hantā
purāṃ bhettā gotrabhid vajrabāhuḥ
evaṃ surās tvāṃ paripūjayantīty
ato jiṣṇo sarvam etat tyajasva BrP_129.36

vikāram āpyāpy ahitodbhavaṃ ye
jīvanti lokān anusaṃviśanti
bhavādṛśāṃ duścyavanābjajanmā
kathaṃ na hṛdbhedam avāpa kartā BrP_129.37

brahmovāca

evam uktvā tu daityeśo varuṇāya mahātmane
prādād indraṃ punaś cedaṃ vacanaṃ tad abhāṣata // BrP_129.38

mahāśanir uvāca

adya prabhṛty asau śiṣya indraḥ syād varuṇo guruḥ
śvaśuro mama yena tvaṃ muktim āpto 'si vāsava // BrP_129.39

tathā tvaṃ bhṛtyabhāvena vartethā varuṇaṃ prati
no ced baddhvā punas tvāṃ vai kṣepsye caiva rasātalam // BrP_129.40

brahmovāca

evaṃ nirbhartsya taṃ śakraṃ hasaṃś cāpi punaḥ punaḥ
abravīd gaccha gaccheti varuṇaṃ cānumanya tu // BrP_129.41

sa tu prāptaḥ svanilayaṃ lajjayā kaluṣīkṛtaḥ
paulomyāṃ prāha tat sarvaṃ yat tac chatruparābhavam // BrP_129.42

indra uvāca

evam uktaḥ kṛtaś caiva śatruṇāhaṃ varānane
nirvāpayāmi yena svam ātmānaṃ subhage vada // BrP_129.43

indrāṇy uvāca

dānavānām athodbhūtiṃ śakra māyāṃ parābhavam
varadānaṃ tathā mṛtyuṃ jāne 'haṃ balasūdana // BrP_129.44

tasmād yasmāt tasya mṛtyur athavāpi parābhavaḥ
jāyeta śṛṇu tat sarvaṃ vakṣye 'haṃ prītaye tava // BrP_129.45

hiraṇyasya suto vīraḥ pitṛvyasya suto balī
tasmān mama syāt sa bhrātā varadānāc ca darpitaḥ // BrP_129.46

brahmāṇaṃ toṣayām āsa tapasā niyamena ca
īdṛśaṃ balam āpannaṃ tapasā kiṃ na sidhyati // BrP_129.47

tasmāt tvayā cittarāgo vismayo vā kathaṃcana
na kāryaḥ śṛṇu tatredaṃ kāryaṃ yat tu kramāgatam // BrP_129.48

brahmovāca

evam uktvā tu paulomī prāhendraṃ vinayānvitā // BrP_129.49

indrāṇy uvāca

nāsādhyam asti tapaso nāsādhyaṃ yajñakarmaṇaḥ
nāsādhyaṃ lokanāthasya viṣṇor bhaktyā harasya ca // BrP_129.50

punaś cedaṃ mayā kānta śrutam asty atiśobhanam
strīṇāṃ svabhāvaṃ jānanti striya eva surādhipa // BrP_129.51

tasmād bhūmes tathā cāpāṃ nāsādhyaṃ vidyate prabho
tapo vā yajñakarmādi tābhyām eva yato bhavet // BrP_129.52

tatrāpi tīrthabhūtā tu yā bhūmis tāṃ vrajed bhavān
tatra viṣṇuṃ śivaṃ pūjya sarvān kāmān avāpsyasi // BrP_129.53

śrutam asti punaś cedaṃ striyo yāś ca pativratāḥ
tā eva sarvaṃ jānanti dhṛtaṃ tābhiś carācaram // BrP_129.54

pṛthivyāṃ sārabhūtaṃ syāt tanmadhye daṇḍakaṃ vanam
tatra gaṅgā jagaddhātrī tatreśaṃ pūjaya prabho // BrP_129.55

viṣṇuṃ vā jagatām īśaṃ dīnārtārtiharaṃ vibhum
anāthānām iha nṛṇāṃ majjatāṃ duḥkhasāgare // BrP_129.56

haro harir vā gaṅgā vā kvāpy anyac charaṇaṃ nahi
tasmāt sarvaprayatnena toṣayaitān samāhitaḥ // BrP_129.57

bhaktyā stotraiś ca tapasā kuru caiva mayā saha
tataḥ prāpsyasi kalyāṇam īśaviṣṇuprasādajam // BrP_129.58

ajñātvaikaguṇaṃ karma phalaṃ dāsyati karmiṇaḥ
jñātvā śataguṇaṃ tat syād bhāryayā ca tad akṣayam // BrP_129.59

puṃsaḥ sarveṣu kāryeṣu bhāryaiveha sahāyinī
svalpānām api kāryāṇāṃ nahi siddhis tayā vinā // BrP_129.60

ekena yat kṛtaṃ karma tasmād ardhaphalaṃ bhavet
jāyayā tu kṛtaṃ nātha puṣkalaṃ puruṣo labhet // BrP_129.61

tasmād etat suviditam ardho jāyā iti śruteḥ
śrūyate daṇḍakāraṇye saricchreṣṭhāsti gautamī // BrP_129.62

aśeṣāghapraśamanī sarvābhīṣṭapradāyinī
tasmād gaccha mayā tatra kuru puṇyaṃ mahāphalam // BrP_129.63

tataḥ śatrūn nihatyājau mahat sukham avāpsyasi // BrP_129.64

brahmovāca

tathety uktvā sa guruṇā bhāryayā ca śatakratuḥ
yayau gaṅgāṃ jagaddhātrīṃ gautamīṃ ceti viśrutām // BrP_129.65

daṇḍakāraṇyamadhyasthāṃ yayau sa prītimān hariḥ
tapaḥ kartuṃ manaś cakre devadevāya śaṃbhave // BrP_129.66

gaṅgāṃ natvā tu prathamaṃ snātvā ca sa kṛtāñjaliḥ
śivaikaśaraṇo bhūtvā stotraṃ cedaṃ tato 'bravīt // BrP_129.67

indra uvāca

svamāyayā yo hy akhilaṃ carācaraṃ
sṛjaty avaty atti na sajjate 'smin
ekaḥ svatantro 'dvayacit sukhātmakaḥ
sa naḥ prasanno 'stu pinākapāṇiḥ BrP_129.68

na yasya tattvaṃ sanakādayo 'pi
jānanti vedāntarahasyavijñāḥ
sa pārvatīśaḥ sakalābhilāṣa
dātā prasanno 'stu mamāndhakāriḥ BrP_129.69

sṛṣṭvā svayaṃbhūr bhagavān viriñciṃ
bhayaṃkaraṃ cāsya śiro 'nvapaśyat
chittvā nakhāgrair nakhasaktam etac
cikṣepa tasmād abhavat trivargaḥ BrP_129.70

pāpaṃ daridraṃ tv atha lobhayācñe
moho vipac ceti tato 'py anantam
jātaprabhāvaṃ bhavaduḥkharūpaṃ
babhūva tair vyāptam idaṃ samastam BrP_129.71

avekṣya sarvaṃ cakitaḥ sureśo
devīm avocaj jagad astam eti
tvaṃ pāhi lokeśvari lokamātar
ume śaraṇye subhage subhadre BrP_129.72

jagatpratiṣṭhe varade jaya tvaṃ
bhuktiḥ samādhiḥ paramā ca muktiḥ
svāhā svadhā svastir anādisiddhir
gīr buddhir āsīr ajarāmare tvam BrP_129.73

vidyādirūpeṇa jagattraye tvaṃ
rakṣāṃ karoṣy eva madājñayā ca
tvayaiva sṛṣṭaṃ bhuvanatrayaṃ syād
yataḥ prakṛtyaiva tathaiva citram BrP_129.74

ity evam uktā dayitā hareṇa
saṃśleṣasaṃlāpaparā babhūva
śrāntā bhavasyārdhatanau sulagnā
cikṣepa ca svedajalaṃ karāgraiḥ BrP_129.75

tasmād babhūva prathamaṃ sa dharmo
lakṣmīr atho dānam atho suvṛṣṭiḥ
sattvaṃ susaṃpannadharaṃ sarāṃsi
dhānyāni puṣpāṇi phalāni caiva BrP_129.76

saubhāgyavastūni vapuḥ suveṣaḥ
śṛṅgārabhājīni mahauṣadhāni
nṛtyāni gītāny amṛtaṃ purāṇaṃ
śrutismṛtī nītir athānnapāne BrP_129.77

śastrāṇi śāstrāṇi gṛhopayogyāny
astrāṇi tīrthāni ca kānanāni
iṣṭāni pūrtāni ca maṅgalāni
yānāni śubhrābharaṇāsanāni BrP_129.78

bhavāṅgasaṃsargasusaṃprahāsa
susvedasaṃlāparahaḥprakāraiḥ
tathaiva jātaṃ sacarācaraṃ ca
apāpakaṃ devi tataś ca jātam BrP_129.79

sukhaṃ prabhūtaṃ ca śubhaṃ ca nityaṃ
virāji caitat tava devi bhāvāt
tasmāt tu māṃ rakṣa jagajjanitri
bhītaṃ bhayebhyo jagatāṃ pradhāne BrP_129.80

eke tarkair vimuhyanti līyante tatra cāpare
śivaśaktyos tadādvaitaṃ sundaraṃ naumi vigraham // BrP_129.81

brahmovāca

evaṃ tu stuvatas tasya purastād abhavac chivaḥ // BrP_129.82

śiva uvāca

kim abhīṣṭaṃ varayase hare vada parāyaṇam // BrP_129.83

indra uvāca

balavān me ripuś cāsīd darśanaiś ca śanir yathā
tena baddhas talaṃ nītaḥ paribhūtas tv anekadhā // BrP_129.84

vāksāyakais tathā viddhas tadvadhāya tv iyaṃ kṛtiḥ
tadarthaṃ jagatām īśa yena jeṣye ripuṃ prabho // BrP_129.85

tad eva dehi vīryaṃ me yac cānyad ripunāśanam
jātaḥ parābhavo yasmāt tadvināśe kṛte sati
punarjātam ahaṃ manye varaṃ kīrtir jayaśriyoḥ // BrP_129.86

brahmovāca

sa śivaḥ śakram āhedaṃ na mayaikena te ripuḥ
vadham āpnoti tasmāt tvaṃ viṣṇum apy avyayaṃ harim // BrP_129.87

ārādhayasva paulomyā saha devaṃ janārdanam
lokatrayaikaśaraṇaṃ nārāyaṇam ananyadhīḥ // BrP_129.88

tataḥ prāpsyasi tasmāc ca mattaś cāpi priyaṃ hare
punaś covāca bhagavān ādikartā maheśvaraḥ // BrP_129.89

mantrābhyāsas tapo vāpi yogābhyasanam eva ca
saṃgame yatra kutrāpi siddhidaṃ munayo viduḥ // BrP_129.90

kiṃ punaḥ saṃgame vipra gautamīsindhuphenayoḥ
girīṇāṃ gahvare yad vā saritām atha saṃgame // BrP_129.91

vipro dhiyaiva bhavati mukundāṅghriniviṣṭayā
gaṅgāyā dakṣiṇe tīra āpastambo munīśvaraḥ // BrP_129.92

āste tasyāpy ahaṃ toṣam agamaṃ balasūdana
tena tvaṃ bhāryayā caiva toṣayasva gadādharam // BrP_129.93

brahmovāca

āpastambena sahito gaṅgāyā dakṣiṇe taṭe
tuṣṭāva devaṃ prayataḥ snātvā puṇye 'tha saṃgame // BrP_129.94

phenāyāś caiva gaṅgāyās tatra devaṃ janārdanam
vaidikair vividhair mantrais tapasātoṣayat tadā // BrP_129.95

tatas tuṣṭo 'bhavad viṣṇuḥ kiṃ deyaṃ cety abhāṣata
dehi me śatruhantāram ity āha bhagavān hariḥ // BrP_129.96

dattam ity eva jānīhi tam uvāca janārdanaḥ
tatrābhavac chivasyaiva gaṅgāviṣṇvoḥ prasādataḥ // BrP_129.97

ambhasā puruṣo jātaḥ śivaviṣṇusvarūpadhṛk
cakrapāṇiḥ śūladharaḥ sa gatvā tu rasātalam // BrP_129.98

nijaghāna tadā daityam indraśatruṃ mahāśanim
sakhābhavat sa cendrasya abjakaḥ sa vṛṣākapiḥ // BrP_129.99

divistho 'pi sadā cendras tam anveti vṛṣākapim
kupitā praṇayenābhūd anyāsaktaṃ vilokya tam
śacīṃ tāṃ sāntvayann āha śatamanyur hasann idam // BrP_129.100

indra uvāca

nāham indrāṇi śaraṇam ṛte sakhyur vṛṣākapeḥ
vāri vāpi havir yasya agneḥ priyakaraṃ sadā // BrP_129.101

nāham anyatra gantāsmi priye cāṅgena te śape
tasmān nārhasi māṃ vaktuṃ śaṅkayānyatra bhāmini // BrP_129.102

pativratā priyā me tvaṃ dharme mantre sahāyinī
sāpatyā ca kulīnā ca tvatto 'nyā kā priyā mama // BrP_129.103

tasmāt tavopadeśena gaṅgāṃ prāpya mahānadīm
prasādād devadevasya viṣṇor vai cakrapāṇinaḥ // BrP_129.104

tathā śivasya devasya prasādāc ca vṛṣākapeḥ
jalodbhavāc ca me mitrād abjakāl lokaviśrutāt // BrP_129.105

uttīrṇaduḥkhaḥ subhage ita indro 'ham acyutaḥ
kiṃ na sādhyaṃ yatra bhāryā bhartṛcittānugāminī // BrP_129.106

duṣkarā tatra no muktiḥ kiṃtv arthāditrayaṃ śubhe
jāyaiva paramaṃ mitraṃ lokadvayahitaiṣiṇī // BrP_129.107

sā cet kulīnā priyabhāṣiṇī ca
pativratā rūpavatī guṇāḍhyā
saṃpatsu cāpatsu samānarūpā
tayā hy asādhyaṃ kim iha trilokyām BrP_129.108

tasmāt tava dhiyā kānte mamedaṃ śubham āgatam
itas tavoditaṃ caiva kartavyaṃ nānyad asti me // BrP_129.109

paraloke ca dharme ca satputrasadṛśaṃ na ca
ārtasya puruṣasyeha bhāryāvad bheṣajaṃ nahi // BrP_129.110

niḥśreyasapadaprāptyai tathā pāpasya muktaye
gaṅgayā sadṛśaṃ nāsti śṛṇu cānyad varānane // BrP_129.111

dharmārthakāmamokṣāṇāṃ prāptaye pāpamuktaye
śivaviṣṇvor ananyatvajñānān nāsty atra muktaye // BrP_129.112

tasmāt tava dhiyā sādhvi sarvam etan manogatam
avāptaṃ ca śivād viṣṇor gaṅgāyāś ca prasādataḥ // BrP_129.113

indratvaṃ me sthiraṃ ceto manye mitrabalāt punaḥ
vṛṣākapir mama sakhā yo jātas tv apsu bhāmini // BrP_129.114

tvaṃ ca priyasakhī nityaṃ nānyat priyataraṃ mama
tīrthānāṃ gautamī gaṅgā devānāṃ hariśaṃkarau // BrP_129.115

tasmād ebhyaḥ prasādena sarvaṃ cepsitam āptavān
mama prītikaraṃ cedaṃ tīrthaṃ trailokyaviśrutam // BrP_129.116

tasmād etad dhi yāciṣye devān sarvān anukramāt
anumanyantu ṛṣayo gaṅgā ca hariśaṃkarau // BrP_129.117

indreśvare cābjake ca ubhayos tīrayoḥ surāḥ
ekatra śaṃkaro devo hy aparatra janārdanaḥ // BrP_129.118

pāvayan daṇḍakāraṇyaṃ sākṣād viṣṇus trivikramaḥ
antare yāni tīrthāni sarvapuṇyapradāni ca // BrP_129.119

atra tu snānamātreṇa sarve te muktim āpnuyuḥ
pāpiṣṭhāḥ pāpato muktim āpnuyur ye ca dharmiṇaḥ // BrP_129.120

teṣāṃ tu paramā muktiḥ pitṛbhiḥ pañcapañcabhiḥ
atra kiṃcic ca ye dadyur arthibhyas tilamātrakam // BrP_129.121

dātṛbhyo hy akṣayaṃ tat syāt kāmadaṃ mokṣadaṃ tathā
dhanyaṃ yaśasyam āyuṣyam ārogyaṃ puṇyavardhanam // BrP_129.122

ākhyānaṃ viṣṇuśaṃbhvoś ca jñātvā snānāc ca muktidam
asya tīrthasya māhātmyaṃ ye śṛṇvanti paṭhanti ca // BrP_129.123

puṇyabhājo bhaveyus te tebhyo 'traiva smṛtir bhavet
śivaviṣṇvor aśeṣāghasaṃghavicchedakāriṇī
yāṃ prārthayanti munayo vijitendriyamānasāḥ // BrP_129.124

brahmovāca

bhaviṣyaty evam eveti taṃ devā ṛṣayo 'bruvan
gautamyā uttare pāre tīrthānāṃ mokṣadāyinām // BrP_129.125

devarṣisiddhasevyānāṃ sahasrāṇy atha sapta vai
tathaiva dakṣiṇe tīre tīrthāny ekādaśaiva tu // BrP_129.126

abjakaṃ hṛdayaṃ proktaṃ godāvaryā munīśvaraiḥ
viśrāmasthānam īśasya viṣṇor brahmaṇa eva ca // BrP_129.127

brahmovāca

āpastambam iti khyātaṃ tīrthaṃ trailokyaviśrutam
smaraṇād apy aśeṣāghasaṃghavidhvaṃsanakṣamam // BrP_130.1

āpastambo mahāprājño munir āsīn mahāyaśāḥ
tasya bhāryākṣasūtreti patidharmaparāyaṇā // BrP_130.2

tasya putro mahāprājñaḥ karkināmātha tattvavit
tasyāśramam anuprāpto hy agastyo munisattamaḥ // BrP_130.3

tam agastyaṃ pūjayitvā āpastambo munīśvaraḥ
śiṣyair anugato dhīmāṃs taṃ praṣṭum upacakrame // BrP_130.4

āpastamba uvāca

trayāṇāṃ ko nu pūjyaḥ syād devānāṃ munisattama
bhuktir muktiś ca kasmād vā syād anādiś ca ko bhavet // BrP_130.5

anantaś cāpi ko vipra devānām api daivatam
yajñaiḥ ka ijyate devaḥ ko vedeṣv anugīyate
etaṃ me saṃśayaṃ chettuṃ vadāgastya mahāmune // BrP_130.6

agastya uvāca

dharmārthakāmamokṣāṇāṃ pramāṇaṃ śabda ucyate
tatrāpi vaidikaḥ śabdaḥ pramāṇaṃ paramaṃ mataḥ // BrP_130.7

vedena gīyate yas tu puruṣaḥ sa parāt paraḥ
mṛto 'paraḥ sa vijñeyo hy amṛtaḥ para ucyate // BrP_130.8

yo 'mūrtaḥ sa paro jñeyo hy aparo mūrta ucyate
guṇābhivyāptibhedena mūrto 'sau trividho bhavet // BrP_130.9

brahmā viṣṇuḥ śivaś ceti eka eva tridhocyate
trayāṇām api devānāṃ vedyam ekaṃ paraṃ hi tat // BrP_130.10

ekasya bahudhā vyāptir guṇakarmavibhedataḥ
lokānām upakārārtham ākṛtitritayaṃ bhavet // BrP_130.11

yas tattvaṃ vetti paramaṃ sa ca vidvān na cetaraḥ
tatra yo bhedam ācaṣṭe liṅgabhedī sa ucyate // BrP_130.12

prāyaścittaṃ na tasyāsti yaś caiṣāṃ vyāhared bhidam
trayāṇām api devānāṃ mūrtibhedaḥ pṛthak pṛthak // BrP_130.13

vedāḥ pramāṇaṃ sarvatra sākāreṣu pṛthak pṛthak
nirākāraṃ ca yat tv ekaṃ tat tebhyaḥ paramaṃ matam // BrP_130.14

āpastamba uvāca

nānena nirṇayaḥ kaścin mayātra vidito bhavet
tatrāpy atra rahasyaṃ yat tad vimṛśyāśu kīrtyatām
niḥsaṃśayaṃ nirvikalpaṃ bhājanaṃ sarvasaṃpadām // BrP_130.15

brahmovāca

etad ākarṇya bhagavān agastyo vākyam abravīt // BrP_130.16

agastya uvāca

yadyapy eṣāṃ na bhedo 'sti devānāṃ tu parasparam
tathāpi sarvasiddhiḥ syāc chivād eva sukhātmanaḥ // BrP_130.17

prapañcasya nimittaṃ yat taj jyotiś ca paraṃ śivaḥ
tam eva sādhaya haraṃ bhaktyā paramayā mune
gautamyāṃ sakalāghaughasaṃhartā daṇḍake vane // BrP_130.18

brahmovāca

etac chrutvā muner vākyaṃ parāṃ prītim upāgataḥ
bhuktido muktidaḥ puṃsāṃ sākāro 'tha nirākṛtiḥ // BrP_130.19

sṛṣṭyākāras tataḥ śaktaḥ pālanākāra eva ca
dātā ca hanti sarvaṃ yo yasmād etat samāpyate // BrP_130.20

agastya uvāca

brahmākṛtiḥ kartṛrūpā vaiṣṇavī pālanī tathā
rudrākṛtir nihantrī sā sarvavedeṣu paṭhyate // BrP_130.21

brahmovāca

āpastambas tadā gaṅgāṃ gatvā snātvā yatavrataḥ
tuṣṭāva śaṃkaraṃ devaṃ stotreṇānena nārada // BrP_130.22

āpastamba uvāca

kāṣṭheṣu vahniḥ kusumeṣu gandho
bījeṣu vṛkṣādi dṛṣatsu hema
bhūteṣu sarveṣu tathāsti yo vai
taṃ somanāthaṃ śaraṇaṃ vrajāmi BrP_130.23

yo līlayā viśvam idaṃ cakāra
dhātā vidhātā bhuvanatrayasya
yo viśvarūpaḥ sadasatparo yaḥ
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.24

yaṃ smṛtya dāridryamahābhiśāpa
rogādibhir na spṛśyate śarīrī
yam āśritāś cepsitam āpnuvanti
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.25

yena trayīdharmam avekṣya pūrvaṃ
brahmādayas tatra samīhitāś ca
evaṃ dvidhā yena kṛtaṃ śarīraṃ
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.26

yasmai namo gacchati mantrapūtaṃ
hutaṃ havir yā ca kṛtā ca pūjā
dattaṃ havir yena surā bhajante
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.27

yasmāt paraṃ nānyad asti praśastaṃ
yasmāt paraṃ naiva susūkṣmam anyat
yasmāt paraṃ no mahatāṃ mahac ca
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.28

yasyājñayā viśvam idaṃ vicitram
acintyarūpaṃ vividhaṃ mahac ca
ekakriyaṃ yadvad anuprayāti
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.29

yasmin vibhūtiḥ sakalādhipatyaṃ
kartṛtvadātṛtvamahattvam eva
prītir yaśaḥ saukhyam anādidharmaḥ
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.30

nityaṃ śaraṇyaḥ sakalasya pūjyo
nityaṃ priyo yaḥ śaraṇāgatasya
nityaṃ śivo yaḥ sakalasya rūpaṃ
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.31

brahmovāca

tataḥ prasanno bhagavān āha nārada taṃ munim
ātmārthaṃ ca parārthaṃ ca āpastambo 'bravīc chivam // BrP_130.32

sarvān kāmān āpnuyus te ye snātvā devam īśvaram
paśyeyur jagatām īśam astv ity āha śivo munim // BrP_130.33

tataḥ prabhṛti tat tīrtham āpastambam udāhṛtam
anādy avidyātimiravrātanirmūlanakṣamam // BrP_130.34

brahmovāca

yamatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam
aśeṣapāpaśamanaṃ tatra vṛttam idaṃ śṛṇu // BrP_131.1

tatrākhyānam idaṃ tv āsīd itihāsaṃ purātanam
sarameti prasiddhāsti nāmnā devaśunī mune // BrP_131.2

tasyāḥ putrau mahāśreṣṭhau śvānau nityaṃ janān anu
gāminau pavanāhārau caturakṣau yamapriyau // BrP_131.3

gā rakṣati sma devānāṃ yajñārthaṃ kalpitān paśūn
rakṣantīm anujagmus te rākṣasā daityadānavāḥ // BrP_131.4

rakṣantīṃ tāṃ mahāprājñāḥ śvānayor mātaraṃ śunīm
pralobhayitvā vividhair vākyair dānaiś ca yatnataḥ // BrP_131.5

hṛtā gā rākṣasaiḥ pāpaiḥ paśvarthe kalpitāḥ śubhāḥ
tata āgatya sā devān idam āha kramāc chunī // BrP_131.6

saramovāca

māṃ baddhvā rākṣasaiḥ pāśais tāḍayitvā prahārakaiḥ
nītā gā yajñasiddhyarthaṃ kalpitāḥ paśavaḥ surāḥ // BrP_131.7

brahmovāca

tasyā vācaṃ niśamyāśu surān prāha bṛhaspatiḥ // BrP_131.8

bṛhaspatir uvāca

iyaṃ vikṛtarūpāste asyāḥ pāpaṃ ca lakṣaye
asyā matena tā gāvo nītā nānyena hetunā
pāpeyaṃ sukṛtīveti lakṣyate dehaceṣṭitaiḥ // BrP_131.9

brahmovāca

tad guror vacanāc chakraḥ padā tāṃ prāharac chunīm
padāghātāt tadā tasyā mukhāt kṣīraṃ prasusruve // BrP_131.10

punaḥ prāha śacībhartā kṣīraṃ pītaṃ tvayā śuni
rākṣasaiś ca tadā dattaṃ tasmān nītās tu gā mama // BrP_131.11

saramovāca

nāparādho 'sti me nātha na cānyasyāpi kasyacit
nāparādho na copekṣā mamāsti tridaśeśvara
tasmād ruṣṭo 'si kiṃ nātha ripavo balinas tu te // BrP_131.12

brahmovāca

tato dhyātvā devagurur jñātvā tasyā viceṣṭitam
satyaṃ śakra tv iyaṃ duṣṭā ripūṇāṃ pakṣakāriṇī // BrP_131.13

tataḥ śaśāpa tāṃ śakraḥ pāpiṣṭhe tvaṃ śunī bhava
martyaloke pāpabhūtā ajñānāt pāpakāriṇī // BrP_131.14

tadendrasya tu śāpena mānuṣe sā vyajāyata
yathā śaptā maghavatā pāpāt sā hy atibhīṣaṇā // BrP_131.15

gāvo yā rākṣasair nītās tāsām ānayanāya ca
yatnaṃ kurvan surapatir viṣṇave tan nyavedayat // BrP_131.16

viṣṇur daityāṃś ca danujān gohartṝṃś caiva rākṣasān
hantuṃ prayatnam akaroj jagṛhe ca mahad dhanuḥ // BrP_131.17

śārṅgaṃ yal lokavikhyātaṃ daityanāśanam eva ca
jitāriḥ pūjito devaiḥ svayaṃ sthitvā janārdanaḥ // BrP_131.18

yatra vai daṇḍakāraṇye śārṅgapāṇir jagatprabhuḥ
tatrasthān daityadanujān rākṣasāṃś ca balīyasaḥ // BrP_131.19

punar jaghne sa vai viṣṇur gā yair nītāś ca rākṣasaiḥ
tatra vai daṇḍakāraṇye śārṅgapāṇir iti śrutaḥ // BrP_131.20

yudhyamānas tato viṣṇur ditijai rākṣasaiḥ saha
te jagmur dakṣiṇām āśāṃ viṣṇos trāsān mahāmune // BrP_131.21

anvagacchat tato viṣṇus tān eva parameśvaraḥ
garutmatā tān avāpya śārṅgamuktair manojavaiḥ // BrP_131.22

bāṇais tān vyāhanad viṣṇur gaṅgāyā uttare taṭe
devārayaḥ kṣayaṃ nītā viṣṇunā prabhaviṣṇunā // BrP_131.23

śārṅgamuktair mahāvegaiḥ susvanaiś ca sumantritaiḥ
kṣayaṃ prāptā viṣṇubāṇais tatas te devaśatravaḥ // BrP_131.24

gāvo labdhā yatra devair bāṇatīrthaṃ tad ucyate
vaiṣṇavaṃ lokaviditaṃ gotīrthaṃ ceti viśrutam // BrP_131.25

paśvarthe kalpitā gāvo gaṅgāyā dakṣiṇe taṭe
pradrutās te surāḥ sarve gaṅgāyāṃ saṃnyaveśayan // BrP_131.26

tanmadhye kārayām āsur dvīpaṃ caivāśrayaṃ gavām
tair gobhis tatra gaṅgāyāṃ surayajño vyajāyata // BrP_131.27

yajñatīrthaṃ tu tat proktaṃ godvīpaṃ gāṅgamadhyataḥ
devānāṃ yajanaṃ tac ca sarvakāmapradaṃ śubham // BrP_131.28

svayaṃ mūrtimatī bhūtvā gaṅgāśaktir mahādyute
asārāpārasaṃsārasāgarottaraṇe tariḥ // BrP_131.29

viśveśvarī yogamāyā sadbhaktābhayadāyinī
gorakṣaṃ tu tatas tīrthaṃ gaṅgāyā dakṣiṇe taṭe // BrP_131.30

tau śvānau saramāputrau caturakṣau yamapriyau
mātuḥ śāpaṃ cāparādhaṃ sarvaṃ cāpi savistaram // BrP_131.31

nivedya tu yathānyāyaṃ kāryaṃ cāpi sukhapradam
viśāpakaraṇaṃ cāpi papracchatur ubhau yamam // BrP_131.32

sa tābhyāṃ sahitaḥ sauriḥ pitre sūryāya cābravīt
śrutvā sūryaḥ sutaṃ prāha gaṅgāyāṃ surasattama // BrP_131.33

lokatrayaikapāvanyāṃ gautamyāṃ daṇḍake vane
śraddhayā parayā vatsa susnātaḥ susamāhitaḥ // BrP_131.34

brahmāṇaṃ caiva viṣṇuṃ ca mām īśaṃ ca yathākramam
stuhi tvaṃ sarvabhāvena bhṛtyau prītim avāpsyataḥ // BrP_131.35

tat pitur vacanaṃ śrutvā yamaḥ prītamanās tadā
tayoś ca prītaye prāyād devatarpaṇayor yamaḥ // BrP_131.36

gautamyām aghahāriṇyāṃ susamāhitamānasaḥ
tathaiva toṣayām āsa gaṅgāyāṃ surasattamān // BrP_131.37

śvabhyāṃ ca sahitaḥ śrīmān dakṣiṇāśāpatiḥ prabhuḥ
brahmāṇaṃ toṣayām āsa bhānuṃ vai dakṣiṇe taṭe // BrP_131.38

īśānam uttare viṣṇuṃ svayaṃ dharmaḥ pratāpavān
dattavanto varaṃ śreṣṭhaṃ saramāyā viśāpakam
varān ayācata bahūṃl lokānām upakārakān // BrP_131.39

yama uvāca

eṣu snānaṃ tu ye kuryur brahmaviṣṇumaheśvarāḥ
ātmārthaṃ ca parārthaṃ ca te kāmān āpnuyuḥ śubhān // BrP_131.40

bāṇatīrthe tu ye snātvā śārṅgapāṇiṃ smaranti vai
tebhyo dāridryaduḥkhāni na bhaveyur yuge yuge // BrP_131.41

gotīrthe brahmatīrthe vā yas tu snātvā yatavrataḥ
brahmāṇaṃ taṃ namasyātha dvīpasyāpi pradakṣiṇam // BrP_131.42

yaḥ kuryāt tena pṛthivī saptadvīpā vasuṃdharā
pradakṣiṇīkṛtā tatra kiṃcid dattvā vasu dvijam // BrP_131.43

tad devayajanaṃ prāpya kiṃcid dhutvā hutāśane
aśvamedhādiyajñānāṃ phalaṃ prāpnoti puṣkalam // BrP_131.44

yaḥ sakṛt tatra paṭhati gāyatrīṃ vedamātaram
adhītās tena vedā vai niṣkāmo muktibhājanam // BrP_131.45

snātvā tu dakṣiṇe kūle śaktiṃ devīṃ tu bhaktitaḥ
pūjayitvā yathānyāyaṃ sarvān kāmān avāpnuyāt // BrP_131.46

brahmaviṣṇumaheśānāṃ śaktir mātā trayīmayī
sarvān kāmān avāpnoti putravān dhanavān bhavet // BrP_131.47

ādityaṃ bhaktito yas tu dakṣiṇe niyato naraḥ
snātvā paśyeta teneṣṭā yajñā vividhadakṣiṇāḥ // BrP_131.48

kūle yaś cottare caiva gaṅgāyā daityasūdanam
snātvā paśyeta taṃ natvā tasya viṣṇoḥ paraṃ padam // BrP_131.49

yameśvaraṃ tato yas tu yamatīrthe tu pūjitam
snātaḥ paśyati yuktātmā sa karoty acireṇa hi // BrP_131.50

pitṝṇām akṣayaṃ puṇyaṃ phaladaṃ kīrtivardhanam
tatra snānena dānena japena stavanena ca
api duṣkṛtakarmāṇaḥ pitaro mokṣam āpnuyuḥ // BrP_131.51

brahmovāca

ityādy aṣṭa sahasrāṇi tīrthāni trīṇi nārada
teṣu snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam // BrP_131.52

eteṣāṃ smaraṇaṃ puṇyaṃ nānājanmāghanāśanam
śravaṇāt pitṛbhiḥ sārdhaṃ paṭhanāt svakulaiḥ saha // BrP_131.53

teṣām apy atipāpāni nāśaṃ yānti mamājñayā
tatra snānādi yaḥ kṛtvā kiṃcid dattvā yatātmavān // BrP_131.54

pitṝṇāṃ piṇḍadānādi kṛtvā natvā surān imān
dhanaṃ dhānyaṃ yaśo vīryam āyur ārogyasaṃpadaḥ // BrP_131.55

putrān pautrān priyāṃ bhāryāṃ labdhvā cānyan manīṣitam
aviyuktaḥ prītamanā bandhubhiś cātimānitaḥ // BrP_131.56

narakasthān api pitṝṃs tārayitvā kulāni ca
pāvayitvā priyair yukto hy ante viṣṇuṃ śivaṃ smaret
tato muktipadaṃ gacched devānāṃ vacanaṃ yathā // BrP_131.57

brahmovāca

yakṣiṇīsaṃgamaṃ nāma tīrthaṃ sarvaphalapradam
tatra snānena dānena sarvān kāmān avāpnuyāt // BrP_132.1

yatra yakṣeśvaro devo darśanād bhuktimuktidaḥ
tatra ca snānamātreṇa sattrayāgaphalaṃ labhet // BrP_132.2

viśvāvasoḥ svasā nāmnā pippalā guruhāsinī
ṛṣīṇāṃ sattram agamad gautamītīravartinām // BrP_132.3

dṛṣṭvā tatra ṛṣīn kṣāmān sā jahāsātigarvitā
yā gatvāśrāvaya vauṣaḍ astu śrauṣaḍ iti sthiram // BrP_132.4

visvareṇa bruvatī tāṃ te śepuḥ srāviṇī bhava
tato nady abhavat tatra yakṣiṇīti suviśrutā // BrP_132.5

tato viśvāvasuḥ pūjya ṛṣīn devaṃ trilocanam
saṃgamya caiva gautamyā tāṃ viśāpām athākarot // BrP_132.6

tataḥ prabhṛti tat tīrthaṃ yakṣiṇīsaṃgamaṃ smṛtam
tatra snānādidānena sarvān kāmān avāpnuyāt // BrP_132.7

viśvāvasoḥ prasanno 'bhūd yatra śaṃbhuḥ śivānvitaḥ
śaivaṃ tat paramaṃ tīrthaṃ durgātīrthaṃ ca viśrutam // BrP_132.8

sarvapāpaughaharaṇaṃ sarvadurgatināśanam
sarveṣāṃ tīrthamukhyānāṃ tad dhi sāraṃ mahāmune
tīrthaṃ munivaraiḥ khyātaṃ sarvasiddhipradaṃ nṛṇām // BrP_132.9

brahmovāca

śuklatīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām
yasya smaraṇamātreṇa sarvakāmān avāpnuyāt // BrP_133.1

bharadvāja iti khyāto muniḥ paramadhārmikaḥ
tasya paiṭhīnasī nāma bhāryā sukalabhūṣaṇā // BrP_133.2

gautamītīram adhyāste pativrataparāyaṇā
agnīṣomīyam aindrāgnaṃ puroḍāśam akalpayat // BrP_133.3

puroḍāśe śrapyamāṇe dhūmāt kaścid ajāyata
puroḍāśaṃ bhakṣayitvā lokatritayabhīṣaṇaḥ // BrP_133.4

yajñaṃ me hy atra ko haṃsi kopāt tvam iti taṃ muniḥ
provāca satvaraṃ kruddho bharadvājo dvijottamaḥ
tad ṛṣer vacanaṃ śrutvā rākṣasaḥ pratyuvāca tam // BrP_133.5

rākṣasa uvāca

havyaghna iti vikhyātaṃ bharadvāja nibodha mām
saṃdhyāsuto 'haṃ jyeṣṭhaś ca sutaḥ prācīnabarhiṣaḥ // BrP_133.6

brahmaṇā me varo datto yajñān khāda yathāsukham
mamānujaḥ kaliś cāpi balavān atibhīṣaṇaḥ // BrP_133.7

ahaṃ kṛṣṇaḥ pitā kṛṣṇo mātā kṛṣṇā tathānujaḥ
ahaṃ makhaṃ haniṣyāmi yūpaṃ chedmi kṛtāntakaḥ // BrP_133.8

bharadvāja uvāca

rakṣyatāṃ me tvayā yajñaḥ priyo dharmaḥ sanātanaḥ
jāne tvāṃ yajñahantāraṃ saddvijaṃ rakṣa me kratum // BrP_133.9

yajñaghna uvāca

bharadvāja nibodhedaṃ vākyaṃ mama samāsataḥ
brahmaṇāhaṃ purā śapto devadānavasaṃnidhau // BrP_133.10

tataḥ prasādito devo mayā lokapitāmahaḥ
amṛtaiḥ prokṣayiṣyanti yadā tvāṃ munisattamāḥ // BrP_133.11

tadā viśāpo bhavitā havyaghna tvaṃ na cānyathā
evaṃ kariṣyasi yadā tataḥ sarvaṃ bhaviṣyati // BrP_133.12

brahmovāca

bharadvājaḥ punaḥ prāha sakhā me 'si mahāmate
makhasaṃrakṣaṇaṃ yena syān me vada karomi tat // BrP_133.13

saṃbhūya devā daiteyā mamanthuḥ kṣīrasāgaram
alabhantāmṛtaṃ kaṣṭāt tad asmatsulabhaṃ katham // BrP_133.14

prītyā yadi prasanno 'si sulabhaṃ yad vadasva tat
tad ṛṣer vacanaṃ śrutvā rakṣaḥ prāha tadā mudā // BrP_133.15

rakṣa uvāca

amṛtaṃ gautamīvāri amṛtaṃ svarṇam ucyate
amṛtaṃ gobhavaṃ cājyam amṛtaṃ soma eva ca // BrP_133.16

etair mām abhiṣiñcasva athavaitais tathā tribhiḥ
gaṅgāyā vāriṇājyena hiraṇyena tathaiva ca
sarvebhyo 'py adhikaṃ divyam amṛtaṃ gautamījalam // BrP_133.17

brahmovāca

etad ākarṇya sa ṛṣiḥ paraṃ saṃtoṣam āgataḥ
pāṇāv ādāya gaṅgāyāḥ salilāmṛtam ādarāt // BrP_133.18

tenākarod ṛṣī rakṣo hy abhiṣiktaṃ tadā makhe
punaś ca yūpe ca paśāv ṛtvikṣu makhamaṇḍale // BrP_133.19

sarvam evābhavac chuklam abhiṣekān mahātmanaḥ
tad rakṣo 'pi tadā śuklo bhūtvotpanno mahābalaḥ // BrP_133.20

yaḥ purā kṛṣṇarūpo 'bhūt sa tu śuklo 'bhavat kṣaṇāt
yajñaṃ sarvaṃ samāpyātha bharadvājaḥ pratāpavān // BrP_133.21

ṛtvijo 'pi visṛjyātha yūpaṃ gaṅgodake 'kṣipat
gaṅgāmadhye tad dhi yūpam adyāpy āste mahāmate // BrP_133.22

abhiṣiktaṃ cāmṛtena abhijñānaṃ tu tan mahat
tatra tīrthe punā rakṣo bharadvājam uvāca ha // BrP_133.23

rakṣa uvāca

ahaṃ yāmi bharadvāja kṛtaḥ śuklas tvayā punaḥ
tasmāt tavātra tīrthe ye snānadānādipūjanam // BrP_133.24

kuryus teṣām abhīṣṭāni bhaveyur yat phalaṃ makhe
smaraṇād api pāpāni nāśaṃ yāntu sadā mune // BrP_133.25

tataḥ prabhṛti tat tīrthaṃ śuklatīrtham iti smṛtam
gautamyāṃ daṇḍakāraṇye svargadvāram apāvṛtam // BrP_133.26

ubhayos tīrayoḥ sapta sahasrāṇy aparāṇi ca
tīrthānāṃ muniśārdūla sarvasiddhipradāyinām // BrP_133.27

brahmovāca

cakratīrtham iti khyātaṃ smaraṇāt pāpanāśanam
tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada // BrP_134.1

ṛṣayaḥ sapta vikhyātā vasiṣṭhapramukhā mune
gautamyās tīram āśritya sattrayajñam upāsate // BrP_134.2

tatra vighna upakrānte rakṣobhir atibhīṣaṇe
mām abhyetyātha munayo rakṣaḥkṛtyaṃ nyavedayan // BrP_134.3

tadāhaṃ pramadārūpaṃ māyayāsṛjya nārada
yasyāś ca darśanād eva nāśaṃ yānty atha rākṣasāḥ // BrP_134.4

evam uktvā tu tāṃ prādām ṛṣibhyaḥ pramadāṃ mune
madvākyād ṛṣayo māyām ādāya punar āgaman // BrP_134.5

ajaikā yā samākhyātā kṛṣṇalohitarūpiṇī
muktakeśīty abhidhayā sāste 'dyāpi svarūpiṇī // BrP_134.6

lokatritayasaṃmohadāyinī kāmarūpiṇī
tadbalāt svasthamanasaḥ sarve ca munipuṃgavaḥ // BrP_134.7

gautamīṃ saritāṃ śreṣṭhāṃ punar yajñāya dīkṣitāḥ
punas tanmakhanāśāya rākṣasāḥ samupāgaman // BrP_134.8

yakṣavāṭāntike māyāṃ dṛṣṭvā rākṣasapuṃgavāḥ
tato nṛtyanti gāyanti hasanti ca rudanti ca // BrP_134.9

māheśvarī mahāmāyā prabhāveṇātidarpitā
teṣāṃ madhye daityapatiḥ śambaro nāma vīryavān // BrP_134.10

māyārūpāṃ tu pramadāṃ bhakṣayām āsa nārada
tad adbhutam atīvāsīt tanmāyābaladarśinām // BrP_134.11

makhe vidhvaṃsyamāne tu te viṣṇuṃ śaraṇaṃ yayuḥ
prādād viṣṇuś cakram atho munīnāṃ rakṣaṇāya tu // BrP_134.12

cakraṃ tad rākṣasān ājau daityāṃś ca danujāṃs tathā
ciccheda tadbhayād eva mṛtā rākṣasapuṃgavāḥ // BrP_134.13

ṛṣibhis tan mahāsattraṃ saṃpūrṇam abhavat tadā
viṣṇoḥ prakṣālitaṃ cakraṃ gaṅgāmbhobhiḥ sudarśanam // BrP_134.14

tataḥ prabhṛti tat tīrthaṃ cakratīrtham udāhṛtam
tatra snānena dānena sattrayāgaphalaṃ labhet // BrP_134.15

tatra pañca śatāny āsaṃs tīrthānāṃ pāpahāriṇām
teṣu snānaṃ tathā dānaṃ pratyekaṃ muktidāyakam // BrP_134.16

brahmovāca

vāṇīsaṃgamam ākhyātaṃ yatra vāgīśvaro haraḥ
tat tīrthaṃ sarvapāpānāṃ mocanaṃ sarvakāmadam // BrP_135.1

tatra snānena dānena brahmahatyādināśanam
brahmaviṣṇvoś ca saṃvāde mahattve ca parasparam // BrP_135.2

tayor madhye mahādevo jyotirmūrtir abhūt kila
tatraiva vāg uvācedaṃ daivī putra tayoḥ śubhā // BrP_135.3

aham asmi mahāṃs tatra aham asmīti vai mithaḥ
daivī vāk tāv ubhau prāha yas tv asyāntaṃ tu paśyati // BrP_135.4

sa tu jyeṣṭho bhavet tasmān mā vādaṃ kartum arhathaḥ
tadvākyād viṣṇur agamad adho 'haṃ cordhvam eva ca // BrP_135.5

tato viṣṇuḥ śīghram etya jyotiḥpārśva upāviśat
aprāpyāntam ahaṃ prāyāṃ dūrād dūrataraṃ mune // BrP_135.6

tataḥ śrānto nivṛtto 'haṃ draṣṭum īśaṃ tu taṃ prabhum
tadaivaṃ mama dhīr āsīd dṛṣṭaś cānto mayā bhṛśam // BrP_135.7

asya devasya tad viṣṇor mama jyaiṣṭhyaṃ sphuṭaṃ bhavet
punaś cāpi mama tv evaṃ matir āsīn mahāmate // BrP_135.8

satyair vaktraiḥ kathaṃ vakṣye pīḍito 'py anṛtaṃ vacaḥ
nānāvidheṣu pāpeṣu nānṛtāt pātakaṃ param // BrP_135.9

satyair vaktrair asatyāṃ vā vācaṃ vakṣye kathaṃ tv iti
tato 'haṃ pañcamaṃ vaktraṃ gardabhākṛtibhīṣaṇam // BrP_135.10

kṛtvā tenānṛtaṃ vakṣya iti dhyātvā ciraṃ tadā
abravaṃ taṃ hariṃ tatra āsīnaṃ jagatāṃ prabhum // BrP_135.11

asya cānto mayā dṛṣṭas tena jyaiṣṭhyaṃ janārdana
mameti vadataḥ pārśve ubhau tau hariśaṃkarau // BrP_135.12

ekarūpatvam āpannau sūryācandramasāv iva
tau dṛṣṭvā vismito bhītaś cāstavaṃ tāv ubhāv api
tataḥ kruddhau jagannāthau vācaṃ tām idam ūcatuḥ // BrP_135.13

hariharāv ūcatuḥ

duṣṭe tvaṃ nimnagā bhūyā nānṛtād asti pātakam // BrP_135.14

brahmovāca

tataḥ sā vihvalā bhūtvā nadībhāvam upāgatā
tad dṛṣṭvā vismito bhītas tām abravam ahaṃ tadā // BrP_135.15

yasmād asatyam uktāsi brahmavāci sthitā satī
tasmād adṛśyā tvaṃ bhūyāḥ pāparūpāsy asaṃśayam // BrP_135.16

etac chāpaṃ viditvā tu tau devau praṇatā tadā
viśāpatvaṃ prārthayantī tuṣṭāva ca punaḥ punaḥ // BrP_135.17

tatas tuṣṭau devadevau prārthitau tridaśārcitau
prītyā hariharāv evaṃ vācaṃ vācam athocatuḥ // BrP_135.18

hariharāv ūcatuḥ

gaṅgayā saṃgatā bhadre yadā tvaṃ lokapāvanī
tadā punar vapus te syāt pavitraṃ hi suśobhane // BrP_135.19

brahmovāca

tathety uktvā sāpi devī gaṅgayā saṃgatābhavat
bhāgīrathī gautamī ca tataś cāpi svakaṃ vapuḥ // BrP_135.20

devī sā vyagamad brahman devānām api durlabham
gautamyāṃ saiva vikhyātā nāmnā vāṇīti puṇyadā // BrP_135.21

bhāgīrathyāṃ saiva devī sarasvaty abhidhīyate
ubhayatrāpi vikhyātaḥ saṃgamo lokapūjitaḥ // BrP_135.22

sarasvatīsaṃgamaś ca vāṇīsaṃgama eva ca
gautamyā saṃgatā devī vāṇī vācā sarasvatī // BrP_135.23

sarvatra pūjitaṃ tīrthaṃ tatra vācā śivaṃ prabhum
deveśvaraṃ pūjayitvā viśāpam agamad yataḥ // BrP_135.24

brahmā vidhūya vāgdauṣṭyaṃ svaṃ ca dhāmāgamat punaḥ
tasmāt tatra śucir bhūtvā snātvā tatra ca saṃgame // BrP_135.25

vāgīśvaraṃ tato dṛṣṭvā tāvatā muktim āpnuyāt
dānahomādikaṃ kiṃcid upavāsādikāṃ kriyām // BrP_135.26

yaḥ kuryāt saṃgame puṇye saṃsāre na bhavet punaḥ
ekonaviṃśatiśataṃ tīrthānāṃ tīrayor dvayoḥ
nānājanmārjitāśeṣapāpakṣayavidhāyinām // BrP_135.27

brahmovāca

viṣṇutīrtham iti khyātaṃ tatra vṛttam idaṃ śṛṇu
maudgalya iti vikhyāto mudgalasya suto ṛṣiḥ // BrP_136.1

tasya bhāryā tu jābālā nāmnā khyātā suputriṇī
pitā ṛṣis tathā vṛddho mudgalo lokaviśrutaḥ // BrP_136.2

tasya bhāryā tathā khyātā nāmnā bhāgīrathī śubhā
sa maudgalyaḥ prātar eva gaṅgāṃ snāti yatavrataḥ // BrP_136.3

nityam eva tv idaṃ karma tasyāsīn munisattama
gaṅgātīre kuśair mṛdbhiḥ śamīpuṣpair aharniśam // BrP_136.4

gurūditena mārgeṇa svamānasasaroruhe
āvāhanaṃ nityam eva viṣṇoś cakre sa maudgaliḥ // BrP_136.5

tenāhūtas tvarann eti lakṣmībhartā jagatpatiḥ
vainateyam athāruhya śaṅkhacakragadādharaḥ // BrP_136.6

pūjitas tena ṛṣiṇā sa maudgalyena yatnataḥ
prabrūte ca kathāś citrā maudgalyāya jagatprabhuḥ // BrP_136.7

tato 'parāhṇasamaye viṣṇuḥ prāha sa maudgalim
yāhi vatsa svabhavanaṃ śrānto 'sīti punaḥ punaḥ // BrP_136.8

evam uktaḥ sa devena viṣṇunā yāti sa dvijaḥ
jagatprabhus tato yāti devair yuktaḥ svamandiram // BrP_136.9

maudgalyo 'pi tathābhyetya kiṃcid ādāya nityaśaḥ
svam eva bhavanaṃ vidvān bhāryāyai svārjitaṃ dhanam // BrP_136.10

dadāti sa mahāviṣṇucaraṇābjaparāyaṇaḥ
maudgalyasya priyā sāpi pativrataparāyaṇā // BrP_136.11

śākaṃ mūlaṃ phalaṃ vāpi bhartrānītaṃ tu yatnataḥ
susaṃskṛtyāpy atithīnāṃ bālānāṃ bhartur eva ca // BrP_136.12

dattvā tu bhojanaṃ tebhyaḥ paścād bhuṅkte yatavratā
bhuktavatsv atha sarveṣu rātrau nityaṃ sa maudgaliḥ // BrP_136.13

viṣṇoḥ śrutāḥ kathāś citrās tebhyo vakty atha harṣitaḥ
evaṃ bahutithe kāle vyatīte cātivismitā
maudgalyasya raho bhāryā bhartāraṃ vākyam abravīt // BrP_136.14

jābālovāca

yadi te viṣṇur abhyeti samīpaṃ tridaśārcitaḥ
tathāpi kaṣṭam asmākaṃ kasmād iti jagatprabhum // BrP_136.15

tat pṛccha tvaṃ mahāprājña yadāsau viṣṇur eti ca
yasmiṃś ca smṛtamātre tu jarājanmarujo mṛtiḥ
nāśaṃ yānti kuto dṛṣṭe tasmāt pṛccha jagatpatim // BrP_136.16

brahmovāca

tathety uktvā priyāvākyān maudgalyo nityavad dharim
pūjayitvā vinītaś ca papraccha sa kṛtāñjaliḥ // BrP_136.17

maudgalya uvāca

tvayi smṛte jagannātha śokadāridryaduṣkṛtam
nāśaṃ yāti vipattir me tvayi dṛṣṭe kathaṃ sthitā // BrP_136.18

śrīviṣṇur uvāca

svakṛtaṃ bhujyate bhūtaiḥ sarvaiḥ sarvatra sarvadā
na kopi kasyacit kiṃcit karoty atra hitāhite // BrP_136.19

yādṛśaṃ copyate bījaṃ phalaṃ bhavati tādṛśam
rasālaḥ syān na nimbasya bījāj jātv api kutracit // BrP_136.20

na kṛtā gautamīsevā nārcitau hariśaṃkarau
na dattaṃ yaiś ca viprebhyas te kathaṃ bhājanaṃ śriyaḥ // BrP_136.21

tvayā na dattaṃ kiṃcic ca brāhmaṇebhyo mamāpi ca
yad dīyate tad eveha parasmiṃś copatiṣṭhati // BrP_136.22

mṛdbhir vārbhiḥ kuśair mantraiḥ śucikarma sadaiva yat
karoti tasmāt pūtātmā śarīrasya ca śoṣaṇāt // BrP_136.23

vinā dānena na kvāpi bhogāvāptir nṛṇāṃ bhavet
satkarmācaraṇāc chuddho viraktaḥ syāt tato naraḥ // BrP_136.24

tato 'pratihatajñāno jīvanmuktas tato bhavet
sarveṣāṃ sulabhā muktir madbhaktyā ceha pūrtataḥ // BrP_136.25

bhuktir dānādinā sarvabhūtaduḥkhanibarhaṇāt
athavā lapsyase muktiṃ bhaktyā bhuktiṃ na lapsyase // BrP_136.26

maudgalya uvāca

bhaktyā muktiḥ kathaṃ bhūyād bhukter muktiḥ sudurlabhā
jātā ced dehināṃ muktiḥ kim anyena prayojanam // BrP_136.27

bhaktyā muktiḥ sarvapūjyā tām iccheyaṃ jaganmaya // BrP_136.28

viṣṇur uvāca

etad evāntaraṃ brahman dīyate mām anusmaran
brāhmaṇāyāthavārthibhyas tad evākṣayatāṃ vrajet // BrP_136.29

mām adhyātvātha yad dadyāt tat tanmātraphalapradam
tat punar dattam eveha na bhogāyātra kalpate // BrP_136.30

tasmād dehi mahābuddhe bhojyaṃ kiṃcin mama dhruvam
athavā vipramukhyāya gautamītīram āśritaḥ // BrP_136.31

brahmovāca

maudgalyaḥ prāha taṃ viṣṇuṃ deyaṃ mama na vidyate
nānyat kiṃcana dehādi yat tat tvayi samarpitam // BrP_136.32

tato viṣṇur garutmantaṃ prāha śīghraṃ jagatpatiḥ
ihānayasva kaṇiśaṃ mamāyaṃ cārpayiṣyati // BrP_136.33

tato yogyān ayaṃ bhogān prāpsyate manasaḥ priyān
ākarṇya svāminādiṣṭaṃ tathā cakre sa pakṣirāṭ // BrP_136.34

viṣṇuhaste kaṇān prādāt sa maudgalyo yatavrataḥ
etasminn antare viṣṇur viśvakarmāṇam abravīt // BrP_136.35

viṣṇur uvāca

yāvac cāsya kule sapta puruṣās tāvad eva tu
bhavitāro mahābuddhe tāvat kāmā manīṣitāḥ
gāvo hiraṇyaṃ dhānyāni vastrāṇy ābharaṇāni ca // BrP_136.36

brahmovāca

yac ca kiṃcin manaḥprītyai loke bhavati bhūṣaṇam
tat sarvam āpa maudgalyo viṣṇugaṅgāprabhāvataḥ // BrP_136.37

gṛhaṃ gaccheti maudgalyo viṣṇunoktas tato yayau
āśrame svasya sarvarddhiṃ dṛṣṭvā ṛṣir abhāṣata // BrP_136.38

ṛṣir uvāca

aho dānaprabhāvo 'yam aho viṣṇor anusmṛtiḥ
aho gaṅgāprabhāvaś ca kair vicāryo mahān ayam // BrP_136.39

brahmovāca

maudgalyo bhāryayā sārdhaṃ putraiḥ pautraiś ca bandhubhiḥ
pitṛbhyāṃ bubhuje bhogān bhuktiṃ muktim avāpa ca // BrP_136.40

tataḥ prabhṛti tat tīrthaṃ maudgalyaṃ vaiṣṇavaṃ tathā
tatra snānaṃ ca dānaṃ ca bhuktimuktiphalapradam // BrP_136.41

tatra śrutiḥ smṛtir vāpi tīrthasya syāt kathaṃcana
tasya viṣṇur bhavet prītaḥ pāpair muktaḥ sukhī bhavet // BrP_136.42

ekādaśa sahasrāṇi tīrthānāṃ tīrayor dvayoḥ
sarvārthadāyināṃ tatra snānadānajapādibhiḥ // BrP_136.43

brahmovāca

lakṣmītīrtham iti khyātaṃ sākṣāl lakṣmīvivardhanam
alakṣmīnāśanaṃ puṇyam ākhyānaṃ śṛṇu nārada // BrP_137.1

saṃvādaś ca purā tv āsīl lakṣmyāḥ putra daridrayā
parasparavirodhinyāv ubhe viśvaṃ samīyatuḥ // BrP_137.2

tābhyām avyāpṛtaṃ vastu tan nāsti bhuvanatraye
mama jyaiṣṭhyaṃ mama jyaiṣṭhyam ity ūcatur ubhe mithaḥ
ahaṃ pūrvaṃ samudbhūtā ity āha śriyam ojasā // BrP_137.3

śrīlakṣmīr uvāca

kulaṃ śīlaṃ jīvitaṃ vā dehinām aham eva tu
mayā vinā dehabhājo jīvanto 'pi mṛtā iva // BrP_137.4

brahmovāca

daridrayā ca sā proktā sarvebhyo hy adhikā hy aham
muktir madāśritā nityaṃ daridraivaṃ vaco 'bravīt // BrP_137.5

kāmaḥ krodhaś ca lobhaś ca mado mātsaryam eva ca
yatrāham asmi tatraite na tiṣṭhanti kadācana // BrP_137.6

na bhayodbhūtir unmāda īrṣyā uddhatavṛttitā
yatrāham asmi tatraite na tiṣṭhanti kadācana // BrP_137.7

daridrāyā vacaḥ śrutvā lakṣmīs tāṃ pratyabhāṣata // BrP_137.8

lakṣmīr uvāca

alaṃkṛto mayā jantuḥ sarvo bhavati pūjitaḥ
nirdhanaḥ śivatulyo 'pi sarvair apy abhibhūyate // BrP_137.9

dehīti vacanadvārā dehasthāḥ pañca devatāḥ
sadyo nirgatya gacchanti dhīśrīhrīśāntikīrtayaḥ // BrP_137.10

tāvad guṇā gurutvaṃ ca yāvan nārthayate param
arthī cet puruṣo jātaḥ kva guṇāḥ kva ca gauravam // BrP_137.11

tāvat sarvottamo jantus tāvat sarvaguṇālayaḥ
namasyaḥ sarvalokānāṃ yāvan nārthayate param // BrP_137.12

kaṣṭam etan mahāpāpaṃ nirdhanatvaṃ śarīriṇām
na mānayati no vakti na spṛśaty adhanaṃ janaḥ // BrP_137.13

aham eva tataḥ śreṣṭhā daridre śṛṇu me vacaḥ // BrP_137.14

brahmovāca

tal lakṣmīvacanaṃ śrutvā daridrā vākyam abravīt // BrP_137.15

daridrovāca

vaktuṃ na lakṣmīr jyeṣṭhāham iti vai lajjase muhuḥ
pāpeṣu ramase nityaṃ vihāya puruṣottamam // BrP_137.16

viśvastavañcakā nityaṃ bhavatī ślāghase katham
sukhaṃ na tādṛk tvatprāptau paścāttāpo yathā guruḥ // BrP_137.17

na tathā jāyate puṃsāṃ surayā dāruṇo madaḥ
tvatsaṃnidhānamātreṇa yathā vai viduṣām api // BrP_137.18

sadaiva ramase lakṣmīḥ prāyas tvaṃ pāpakāriṣu
ahaṃ vasāmi yogyeṣu dharmaśīleṣu sarvadā // BrP_137.19

śivaviṣṇvanurakteṣu kṛtajñeṣu mahatsu ca
sadācāreṣu śānteṣu gurusevodyateṣu ca // BrP_137.20

satsu vidvatsu śūreṣu kṛtabuddhiṣu sādhuṣu
nivasāmi sadā lakṣmīs tasmāj jyaiṣṭhyaṃ mayi sthitam // BrP_137.21

brāhmaṇeṣu śuciṣmatsu vratacāriṣu bhikṣuṣu
nirbhayeṣu vasiṣyāmi lakṣmīs tvaṃ śṛṇu te sthitim // BrP_137.22

rājavartiṣu pāpeṣu niṣṭhureṣu khaleṣu ca
piśuneṣu ca lubdheṣu vikṛteṣu śaṭheṣu ca // BrP_137.23

anāryeṣu kṛtaghneṣu dharmaghātiṣu sarvadā
mitradrohiṣv aniṣṭeṣu bhagnacitteṣu vartase // BrP_137.24

brahmovāca

evaṃ vivadamāne te jagmatur mām ubhe api
tayor vākyam upaśrutya mayokte te ubhe api // BrP_137.25

mattaḥ pūrvatarā pṛthvī āpaḥ pūrvatarās tataḥ
strīṇāṃ vivādaṃ tā eva striyo jānanti netare // BrP_137.26

viśeṣataḥ punas tābhyaḥ kamaṇḍalubhavāś ca yāḥ
tatrāpi gautamī devī niścayaṃ kathayiṣyati // BrP_137.27

saiva sarvārtisaṃhartrī saiva saṃdehakartarī
te madvākyād bhuvaṃ gatvā bhūmyā ca sahite api // BrP_137.28

adbhiś ca sahitāḥ sarvā gautamīṃ yayur āpagām
bhūmir āpas tayor vākyaṃ gautamyai kramaśaḥ sphuṭam // BrP_137.29

sarvaṃ nivedayām āsur yathāvṛttaṃ praṇamya tām
daridrāyāś ca lakṣmyāś ca vākyaṃ madhyasthavat tadā // BrP_137.30

śṛṇvatsu lokapāleṣu śṛṇvatyāṃ bhuvi nārada
śṛṇvatīṣv apsu sā gaṅgā daridrāṃ vākyam abravīt
saṃpraśasya tathā lakṣmīṃ gautamī vākyam abravīt // BrP_137.31

gautamy uvāca

brahmaśrīś ca tapaḥśrīś ca yajñaśrīḥ kīrtisaṃjñitā
dhanaśrīś ca yaśaśrīś ca vidyā prajñā sarasvatī // BrP_137.32

bhuktiśrīś cātha muktiś ca smṛtir lajjā dhṛtiḥ kṣamā
siddhis tuṣṭis tathā puṣṭiḥ śāntir āpas tathā mahī // BrP_137.33

ahaṃśaktir athauṣadhyaḥ śrutiḥ śuddhir vibhāvarī
dyaur jyotsnā āśiṣaḥ svastir vyāptir māyā uṣā śivā // BrP_137.34

yat kiṃcid vidyate loke lakṣmyā vyāptaṃ carācaram
brāhmaṇeṣv atha dhīreṣu kṣamāvatsv atha sādhuṣu // BrP_137.35

vidyāyukteṣu cānyeṣu bhuktimuktyanusāriṣu
yad yad ramyaṃ sundaraṃ vā tat tal lakṣmīvijṛmbhitam // BrP_137.36

kim atra bahunoktena sarvaṃ lakṣmīmayaṃ jagat
yasmin kasmiṃś ca yat kiṃcid utkṛṣṭaṃ paridṛśyate // BrP_137.37

lakṣmīmayaṃ tu tat sarvaṃ tayā hīnaṃ na kiṃcana
atremāṃ sundarīṃ devīṃ spardhayantī na lajjase // BrP_137.38

gaccha gaccheti tāṃ gaṅgā daridrāṃ vākyam abravīt
tataḥ prabhṛti gaṅgāmbho daridrāvairakāry abhūt // BrP_137.39

tāvad daridrābhibhavo gaṅgā yāvan na sevyate
tataḥ prabhṛti tat tīrtham alakṣmīnāśanaṃ śubham // BrP_137.40

tatra snānena dānena lakṣmīvān puṇyavān bhavet
tīrthānāṃ ṣaṭ sahasrāṇi tasmiṃs tīrthe mahāmate
devarṣimunijuṣṭānāṃ sarvasiddhipradāyinām // BrP_137.41

brahmovāca

bhānutīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām
tatredaṃ vṛttam ākhyāsye mahāpātakanāśanam // BrP_138.1

śaryātir iti vikhyāto rājā paramadhārmikaḥ
tasya bhāryā sthaviṣṭheti rūpeṇāpratimā bhuvi // BrP_138.2

madhucchandā iti khyāto vaiśvāmitro dvijottamaḥ
purodhās tasya nṛpater brahmarṣiḥ śamināṃ prabhuḥ // BrP_138.3

diśo vijetuṃ sa jagāma rājā
purodhasā tena nṛpapravīraḥ
purodhasaṃ prāha mahānubhāvaṃ
jitvā diśaś cādhvani saṃniviṣṭaḥ BrP_138.4

papracchedaṃ kena khedaṃ gato 'si
hetuṃ vadasveti mahānubhāva
tvam eva rājye mama sarvamānyaḥ
samastavidyāniravadyabodhaḥ BrP_138.5

vidhūtapāpaḥ paritāpaśūnyaḥ
kim anyacetā iva lakṣyase tvam
jiteyam urvī vijitā narendrā
harṣasya hetau mahatīha jāte BrP_138.6

kiṃ tvaṃ kṛśo me vada satyam eva
dvijātivaryātimahānubhāva
saṃbodhya śaryātim uvāca vipraś
chandomadhuḥ premamayīṃ priyoktim BrP_138.7

madhucchandā uvāca

śṛṇu bhūpāla madvākyaṃ bhāryayā yad udīritam
sthite yāme vayaṃ yāmo yāminī cārdhagāminī // BrP_138.8

svāminī cāsya dehasya kāminī māṃ pratīkṣate
smṛtvā tat kāminīvākyaṃ śoṣaṃ yāti kalevaram
vikāre smarasaṃjāte jīvātur nalinānanā // BrP_138.9

brahmovāca

vihasya cābravīd rājā purodhasam ariṃdamaḥ // BrP_138.10

rājovāca

tvaṃ gurur mama mitraṃ ca kim ātmānaṃ viḍambase
kim anena mahāprājña mama vākyena mānada
kṣaṇavidhvaṃsini sukhe kā nāmāsthā mahātmanām // BrP_138.11

brahmovāca

etad ākarṇya matimān madhucchandā vaco 'bravīt // BrP_138.12

madhucchandā uvāca

yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate
na cedaṃ dūṣaṇaṃ rājan bhūṣaṇaṃ cātimanyatām // BrP_138.13

brahmovāca

ājagāma svakaṃ deśaṃ mahatyā senayā vṛtaḥ
parīkṣārthaṃ ca tatprema puryāṃ vārttām adīdiśat // BrP_138.14

diśo vijetuṃ śaryātau yāte rākṣasapuṃgavaḥ
hatvā rasātalaṃ yāto rājānaṃ sapurodhasam // BrP_138.15

rājño bhāryā niścayāya pravṛttā munisattama
vārttāṃ śrutvā dūtamukhān madhucchandaḥpriyā punaḥ // BrP_138.16

tadaivābhūd gataprāṇā tad vicitram ivābhavat
tasyā vṛttaṃ tu te dṛṣṭvā dūtā rājñe nyavedayan // BrP_138.17

yat kṛtaṃ rājapatnībhiḥ priyayā ca purodhasaḥ
vismito duḥkhito rājā punar dūtān abhāṣata // BrP_138.18

rājovāca

śīghraṃ gacchantu he dūtā brāhmaṇyā yat kalevaram
rakṣantu vārttāṃ kuruta rājāgantā purodhasā // BrP_138.19

brahmovāca

iti cintāture rājñi vāg uvācāśarīriṇī // BrP_138.20

ākāśavāg uvāca

vidhāsyaty akhilaṃ gaṅgā rājaṃs tava samīhitam
sarvābhiṣaṅgaśamanī pāvanī bhuvi gautamī // BrP_138.21

brahmovāca

etac chrutvā sa śaryātir gautamītaṭam āśritaḥ
brāhmaṇebhyo dhanaṃ dattvā tarpayitvā pitṝn dvijān // BrP_138.22

purohitaṃ dvijaśreṣṭhaṃ preṣayitvā dhanānvitam
anyatra tīrthe sārtheṣu dānaṃ dehi prayatnataḥ // BrP_138.23

etat sarvaṃ na jānāti rājñaḥ kṛtyaṃ purohitaḥ
gate tasmin gurau rājā vaiśvāmitre mahātmani // BrP_138.24

sarvaṃ balaṃ preṣayitvā gaṅgātīre 'gnim āviśat
ity uktvā sa tu rājendro gaṅgāṃ bhānuṃ surān api // BrP_138.25

yadi dattaṃ yadi hutaṃ yadi trātā prajā mayā
tena satyena sā sādhvī mamāyuṣyeṇa jīvatu // BrP_138.26

ity uktvāgnau praviṣṭe tu śaryātau nṛpasattame
tadaiva jīvitā bhāryā rājñas tasya purodhasaḥ // BrP_138.27

agnipraviṣṭaṃ rājānaṃ śrutvā vismayakāraṇam
pativratāṃ tathā bhāryāṃ mṛtāṃ jīvānvitāṃ punaḥ // BrP_138.28

tadarthaṃ cāpi rājānaṃ tyaktātmānaṃ viśeṣataḥ
ātmanaś ca punaḥ kṛtyam asmaran nṛpater guruḥ // BrP_138.29

aham apy agnim āvekṣya uta yāsye priyāntikam
athaveha tapas tapsye tato niścayavān dvijaḥ // BrP_138.30

etad evātmanaḥ kṛtyaṃ manye sukṛtam eva ca
jīvayāmi ca rājānaṃ tato yāmi priyāṃ punaḥ // BrP_138.31

etad eva śubhaṃ me syāt tatas tuṣṭāva bhāskaram
na hy anyaḥ kopi devo 'sti sarvābhīṣṭaprado raveḥ // BrP_138.32

madhucchandā uvāca

namo 'stu tasmai sūryāya muktaye 'mitatejase
chandomayāya devāya oṃkārārthāya te namaḥ // BrP_138.33

virūpāya surūpāya triguṇāya trimūrtaye
sthityutpattivināśānāṃ hetave prabhaviṣṇave // BrP_138.34

brahmovāca

tataḥ prasannaḥ sūryo 'bhūd varayasvety abhāṣata // BrP_138.35

madhucchandā uvāca

rājānaṃ dehi deveśa bhāryāṃ ca priyavādinīm
ātmanaś ca śubhān putrān rājñaś caiva śubhān varān // BrP_138.36

brahmovāca

tataḥ prādāj jagannāthaḥ śaryātiṃ ratnabhūṣitam
tāṃ ca bhāryāṃ varān anyān sarvaṃ kṣemamayaṃ tathā // BrP_138.37

tato yātaḥ priyāviṣṭaḥ prītena ca purodhasā
yayau sukhī svakaṃ deśaṃ tat tu tīrthaṃ śubhaṃ smṛtam // BrP_138.38

tatra trīṇi sahasrāṇi tīrthāni guṇavanti ca
tataḥ prabhṛti tat tīrthaṃ bhānutīrtham udāhṛtam // BrP_138.39

mṛtasaṃjīvanaṃ caiva śāryātaṃ ceti viśrutam
mādhucchandasamākhyātaṃ smaraṇāt pāpanun mune // BrP_138.40

teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam
mṛtasaṃjīvanaṃ tat syād āyurārogyavardhanam // BrP_138.41

brahmovāca

khaḍgatīrtham iti khyātaṃ gautamyā uttare taṭe
tatra snānena dānena muktibhāgī bhaven naraḥ // BrP_139.1

tatra vṛttaṃ pravakṣyāmi śṛṇu nārada yatnataḥ
pailūṣa iti vikhyātaḥ kavaṣasya suto dvijaḥ // BrP_139.2

kuṭumbabhārāt parito hy arthārthī paridhāvati
na kimapy āsasādāsau tato vairāgyam āsthitaḥ // BrP_139.3

atyantavimukhe daive vyarthībhūte tu pauruṣe
na vairāgyād anyad asti paṇḍitasyāvalambanam // BrP_139.4

iti saṃcintayām āsa tadāsau niḥśvasan muhuḥ
kramāgataṃ dhanaṃ nāsti poṣyāś ca bahavo mama // BrP_139.5

mānī cātmā na kaṣṭārho hā dhig durdaivaceṣṭitam
sa kadācid vṛttiyuto vṛttibhiḥ parivartayan // BrP_139.6

na lebhe tad dhanaṃ vṛtter virāgam agamat tadā
sevā niṣiddhā yā kācid gahanā duṣkaraṃ tapaḥ // BrP_139.7

balād ākarṣatīyaṃ māṃ tṛṣṇā sarvatra duṣkṛte
tvayāpakṛtam ajñānāt tasmāt tṛṣṇe namo 'stu te // BrP_139.8

evaṃ vicintya medhāvī tṛṣṇāchedāya kiṃ bhavet
ity ālocya sa pailūṣaḥ pitaraṃ vākyam abravīt // BrP_139.9

pailūṣa uvāca

jñānāsinā krodhalobhau saṃsṛtiṃ cātidustarām
chedmīmāṃ kena he tāta tam upāyaṃ vada prabho // BrP_139.10

kavaṣa uvāca

īśvarāj jñānam anvicched ity eṣā vaidikī śrutiḥ
tasmād ārādhayeśānaṃ tato jñānam avāpsyasi // BrP_139.11

brahmovāca

tathety uktvā sa pailūṣo jñānāyeśvaram ārcayat
tatas tuṣṭo maheśāno jñānaṃ prādād dvijātaye
prāptajñāno mahābuddhir gāthāḥ provāca muktidāḥ // BrP_139.12

pailūṣa uvāca

krodhas tu prathamaṃ śatrur niṣphalo dehanāśanaḥ
jñānakhaḍgena taṃ chittvā paramaṃ sukham āpnuyāt // BrP_139.13

tṛṣṇā bahuvidhā māyā bandhanī pāpakāriṇī
chittvaitāṃ jñānakhaḍgena sukhaṃ tiṣṭhati mānavaḥ // BrP_139.14

saṅgas tu paramo 'dharmo devādīnām iti śrutiḥ
asaṅgasyātmano hy asya saṅgo 'yaṃ paramo ripuḥ // BrP_139.15

chittvainaṃ jñānakhaḍgena śivaikatvam avāpnuyāt
saṃśayaḥ paramo nāśo dharmārthānāṃ vināśakṛt // BrP_139.16

chittvainaṃ saṃśayaṃ jantuḥ paramepsitam āpnuyāt
piśācīva viśaty āśā nirdahaty akhilaṃ sukham
pūrṇāhantāsinā chittvā jīvan muktim avāpnuyāt // BrP_139.17

brahmovāca

tato jñānam avāpyāsau gaṅgātīraṃ samāśritaḥ
jñānakhaḍgena nirmohas tato muktim avāpa saḥ // BrP_139.18

tataḥ prabhṛti tat tīrthaṃ khaḍgatīrtham iti smṛtam
jñānatīrthaṃ ca kavaṣaṃ pailūṣaṃ sarvakāmadam // BrP_139.19

ityādiṣaṭsahasrāṇi tīrthāny āhur maharṣayaḥ
aśeṣapāpatāpaughaharāṇīṣṭapradāni ca // BrP_139.20

brahmovāca

ātreyam iti vikhyātam anvindraṃ tīrtham uttamam
tasya prabhāvaṃ vakṣyāmi bhraṣṭarājyapradāyakam // BrP_140.1

gautamyā uttare tīra ātreyo bhagavān ṛṣiḥ
anvārebhe 'tha sattrāṇi ṛtvigbhir munibhir vṛtaḥ // BrP_140.2

tasya hotābhavat tv agnir havyavāhana eva ca
evaṃ sattre tu saṃpūrṇa iṣṭiṃ māheśvarīṃ punaḥ // BrP_140.3

kṛtvaiśvaryam agād vipraḥ sarvatra gatim eva ca
indrasya bhavanaṃ ramyaṃ svargalokaṃ rasātalam // BrP_140.4

svecchayā yāti viprendraḥ prabhāvāt tapasaḥ śubhāt
sa kadācid divaṃ gatvā indralokam agāt punaḥ // BrP_140.5

tatrāpaśyat sahasrākṣaṃ suraiḥ parivṛtaṃ śubhaiḥ
stūyamānaṃ siddhasādhyaiḥ prekṣantaṃ nṛtyam uttamam
śṛṇvānaṃ madhuraṃ gītam apsarobhiś ca vījitam // BrP_140.6

upopaviṣṭaiḥ suranāyakais taiḥ
saṃpūjyamānaṃ mahadāsanastham
jayantam aṅke vinidhāya sūnuṃ
śacyā yutaṃ prāptaratiṃ mahiṣṭham BrP_140.7

satāṃ śaraṇyaṃ varadaṃ mahendraṃ
samīkṣya viprādhipatir mahātmā
vimohito 'sau munir indralakṣmyā
samīhayām āsa tad indrarājyam BrP_140.8

saṃpūjito devagaṇair yathāvat
svam āśramaṃ vai punar ājagāma
samīkṣya tāṃ śakrapurīṃ suramyāṃ
ratnair yutāṃ puṇyaguṇaiḥ supūrṇām BrP_140.9

svam āśramaṃ niṣprabhahemavarjyaṃ
samīkṣya vipro viramaṃ jagāma
samīhamānaḥ surarājyam āśu
priyāṃ tadovāca mahātriputraḥ BrP_140.10

ātreya uvāca

bhoktuṃ na śakto 'smi phalāni mūlāny
anuttamāny apy atisaṃskṛtāni
smṛtvāmṛtaṃ puṇyatamaṃ ca tatra
bhakṣyaṃ ca bhojyaṃ ca varāsanāni BrP_140.11

stutiṃ ca dānaṃ ca sabhāṃ śubhāṃ ca BrP_140.11e astraṃ ca vāsāṃsi purīṃ vanāni BrP_140.11f brahmovāca tato mahātmā tapasaḥ prabhāvāt BrP_140.12a tvaṣṭāram āhūya vaco babhāṣe BrP_140.12b ātreya uvāca

iccheyam indratvam ahaṃ mahātman
kuruṣva śīghraṃ padam aindram atra
brūṣe 'nyathā cen madudīritaṃ tvaṃ
bhasmīkaromy eva na saṃśayo 'tra BrP_140.13

brahmovāca

tadatrivākyāt tvaritaḥ prajānāṃ
sraṣṭā vibhur viśvakarmā tadaiva
cakāra meruṃ ca purīṃ surāṇāṃ
kalpadrumān kalpalatāṃ ca dhenum BrP_140.14

cakāra vajrādivibhūṣitāni
gṛhāṇi śubhrāṇy aticitritāni
cakāra sarvāvayavānavadyāṃ
śacīṃ smarasyeva vihāraśālām BrP_140.15

sabhāṃ sudharmāṇam aho kṣaṇena
tathā cakārāpsaraso manojñāḥ
cakāra coccaiḥśravasaṃ gajaṃ ca
vajrādi cāstrāṇi surān aśeṣān BrP_140.16

nivāryamāṇaḥ priyayātriputraḥ
śacīsamām ātmavadhūṃ cakāra
tadātriputro 'trimukhaiḥ sameto
vajrādirūpaṃ ca cakāra cāstram BrP_140.17

nṛtyādi gītādi ca sarvam eva
cakāra śakrasya pure ca dṛṣṭam
tat sarvam āsādya tadā munīndraḥ
prahṛṣṭacetāḥ sutarāṃ babhūva BrP_140.18

āpātaramyeṣv api kasya nāma
bhavaty apekṣā nahi gocareṣu
śrutvā ca daityā danujāḥ sametā
rakṣāṃsi kopena yutāni sadyaḥ BrP_140.19

svargaṃ parityajya kuto harir bhuvaṃ
samāgato nv eṣa mithaḥ sukhāya
tasmād vayaṃ yāma ito nu yoddhuṃ
vṛtrasya hantāram adīrghasattram BrP_140.20

tataḥ samāgatya tadātriputraṃ
saṃveṣṭayām āsur athāsurās te
saṃveṣṭayitvā puram atriputra
kṛtaṃ tathā cendrapurābhidhānam BrP_140.21

tair vadhyamānaḥ śastrapātair mahadbhis BrP_140.21e tato bhīto vākyam idaṃ jagāda BrP_140.21f ātreya uvāca

yo jāta eva prathamo manasvān
devo devān kratunā paryabhūṣat
yasya śuṣmād rodasī abhyasetāṃ
nṛmṇasya mahnā sa janāsa indraḥ BrP_140.22

brahmovāca ityādisūktena ripūn uvāca BrP_140.23a hariṃ ca tuṣṭāva tadātriputraḥ BrP_140.23b ātreya uvāca

nāhaṃ harir naiva śacī madīyā
neyaṃ purī naiva vanaṃ tad aindram
sa eva cendro vṛtrahantā sa vajrī
sahasrākṣo gotrabhid vajrabāhuḥ BrP_140.24

ahaṃ tu vipro vedavid brahmavṛndaiḥ
samāviṣṭo gautamītīrasaṃsthaḥ
yatrāyatyāṃ nādya vā saukhyahetus
tac cākārṣaṃ karma durdaivayogāt BrP_140.25

asurā ūcuḥ

saṃharasvedam ātreya yad indrasya viḍambanam
kṣemas te bhavitā satyaṃ nānyathā munisattama // BrP_140.26

brahmovāca

tadātreyo 'bravīd vākyaṃ yathā vakṣyanti mām iha
karomy eva mahābhāgāḥ satyenāgniṃ samālabhe // BrP_140.27

evam uktvā sa daiteyāṃs tvaṣṭāraṃ punar abravīt // BrP_140.28

ātreya uvāca

yat kṛtaṃ tv atra matprītyāai aindraṃ tvaṣṭaḥ padaṃ tvayā
saṃharasva punaḥ śīghraṃ rakṣa māṃ brāhmaṇaṃ munim // BrP_140.29

punar dehi padaṃ mahyam āśramaṃ mṛgapakṣiṇaḥ
vṛkṣāṃś ca vāri yatrāsīn na me divyaiḥ prayojanam
sarvam akramam āyātaṃ na sukhāya manīṣiṇām // BrP_140.30

brahmovāca

tathety uktvā prajānāthas tvaṣṭā saṃhṛtavāṃs tadā
daityāś ca jagmuḥ svasthānaṃ kṛtvā deśam akaṇṭakam // BrP_140.31

tvaṣṭā cāpi yayau sthānaṃ svakaṃ saṃprahasann iva
ātreyo 'pi tadā śiṣyaiḥ saṃvṛtaḥ saha bhāryayā // BrP_140.32

gautamītīram āśritya taponiṣṭho 'khilair vṛtaḥ
vartamāne mahāyajñe lajjito vākyam abravīt // BrP_140.33

ātreya uvāca

aho mohasya mahimā mamāpi bhrāntacittatā
kiṃ mahendrapadaṃ labdhaṃ kiṃ mayātra purā kṛtam // BrP_140.34

brahmovāca

evaṃ vadantam ātreyaṃ lajjitaṃ prābruvan surāḥ // BrP_140.35

surā ūcuḥ

lajjāṃ jahi mahābāho bhavitā khyātir uttamā
ātreyatīrthe ye snānaṃ prāṇinaḥ kuryur añjasā // BrP_140.36

indrās te bhavitāro vai smaraṇāt sukhabhāginaḥ
tatra pañca sahasrāṇi tīrthāny āhur manīṣiṇaḥ // BrP_140.37

anvindrātreyadaiteyanāmabhiḥ kīrtitāni ca
teṣu snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam // BrP_140.38

brahmovāca

ity uktvā vibudhā yātāḥ saṃtuṣṭaś cābhavan muniḥ // BrP_140.39

brahmovāca

kapilāsaṃgamaṃ nāma tīrthaṃ trailokyaviśrutam
tatra nārada vakṣyāmi kathāṃ puṇyām anuttamām // BrP_141.1

kapilo nāma tattvajño munir āsīn mahāyaśāḥ
krūraś cāpi prasannaś ca tapovrataparāyaṇaḥ // BrP_141.2

tapasyantaṃ muniśreṣṭhaṃ gautamītīram āśritam
tam āgatya mahātmānaṃ vāmadevādayo 'bruvan // BrP_141.3

hatvā venaṃ brahmaśāpair naṣṭadharme tv arājake
kapilaṃ siddham ācāryam ūcur munigaṇās tadā // BrP_141.4

munigaṇā ūcuḥ

gate vede gate dharme kiṃ kartavyaṃ munīśvara // BrP_141.5

brahmovāca

tato 'bravīn munir dhyātvā kapilas tv āgatān munīn // BrP_141.6

kapila uvāca

venasyorur vimathyo 'bhūt tataḥ kaścid bhaviṣyati // BrP_141.7

brahmovāca

tathaiva cakrur munayo venasyoruṃ vimathya vai
tatrotpanno mahāpāpaḥ kṛṣṇo raudraparākramaḥ // BrP_141.8

taṃ dṛṣṭvā munayo bhītā niṣīdasveti cābruvan
niṣādaḥ so 'bhavat tasmān niṣādāś cābhavaṃs tataḥ // BrP_141.9

venabāhuṃ mamanthus te dakṣiṇaṃ dharmasaṃhitam
tataḥ pṛthusvaraś caiva sarvalakṣaṇalakṣitaḥ // BrP_141.10

rājābhavat pṛthuḥ śrīmān brahmasāmarthyasaṃyutaḥ
tam āgatya surāḥ sarve abhinandya varāñ śubhān // BrP_141.11

tasmai dadus tathāstrāṇi mantrāṇi guṇavanti ca
tato 'bruvan munigaṇās taṃ pṛthuṃ kapilena ca // BrP_141.12

munaya ūcuḥ

āhāraṃ dehi jīvebhyo bhuvā grastauṣadhīr api // BrP_141.13

brahmovāca

tataḥ sa dhanur ādāya bhuvam āha nṛpottamaḥ // BrP_141.14

pṛthur uvāca

oṣadhīr dehi yā grastāḥ prajānāṃ hitakāmyayā // BrP_141.15

brahmovāca

tam uvāca mahī bhītā pṛthuṃ taṃ pṛthulocanam // BrP_141.16

mahy uvāca

mayi jīrṇā mahauṣadhyaḥ kathaṃ dātum ahaṃ kṣamā // BrP_141.17

brahmovāca

tataḥ sakopo nṛpatis tām āha pṛthivīṃ punaḥ // BrP_141.18

pṛthur uvāca

no ced dadāsy adya tvāṃ vai hatvā dāsye mahauṣadhīḥ // BrP_141.19

bhūmir uvāca

kathaṃ haṃsi striyaṃ rājañ jñānī bhūtvā nṛpottama
vinā mayā kathaṃ cemāḥ prajāḥ saṃdhārayiṣyasi // BrP_141.20

pṛthur uvāca

yatropakāro 'nekānām ekanāśe bhaviṣyati
na doṣas tatra pṛthivi tapasā dhāraye prajāḥ // BrP_141.21

na doṣam atra paśyāmi nācakṣe 'narthakaṃ vacaḥ
yasmin nipātite saukhyaṃ bahūnām upajāyate
munayas tadvadhaṃ prāhur aśvamedhaśatādhikam // BrP_141.22

brahmovāca

tato devāś ca ṛṣayaḥ sāntvayitvā nṛpottamam
mahīṃ ca mātaraṃ devīm ūcuḥ suragaṇās tadā // BrP_141.23

devā ūcuḥ

bhūme gorūpiṇī bhūtvā payorūpā mahauṣadhīḥ
dehi tvaṃ pṛthave rājñe tataḥ prīto bhaven nṛpaḥ
prajāsaṃrakṣaṇaṃ ca syāt tataḥ kṣemaṃ bhaviṣyati // BrP_141.24

brahmovāca

tato gorūpam āsthāya bhūmy āsīt kapilāntike
dudoha ca mahauṣadhyo rājā venakarodbhavaḥ // BrP_141.25

yatra devāḥ sagandharvā ṛṣayaḥ kapilo muniḥ
mahīṃ gorūpam āpannāṃ narmadāyāṃ mahāmune // BrP_141.26

sarasvatyāṃ bhāgīrathyāṃ godāvaryāṃ viśeṣataḥ
mahānadīṣu sarvāsu duduhe 'sau payo mahat // BrP_141.27

sā duhyamānā pṛthunā puṇyatoyābhavan nadī
gautamyā saṃgatā cābhūt tad adbhutam ivābhavat // BrP_141.28

tataḥ prabhṛti tat tīrthaṃ kapilāsaṃgamaṃ viduḥ
tatrāṣṭāśītiḥ pūjyāni sahasrāṇi mahāmate // BrP_141.29

tīrthāny āhur munigaṇāḥ smaraṇād api nārada
pāvanāni jagaty asmiṃs tāni sarvāṇy anukramāt // BrP_141.30

brahmovāca

devasthānam iti khyātaṃ tīrthaṃ trailokyaviśrutam
tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada // BrP_142.1

purā kṛtayugasyādau devadānavasaṃgare
pravṛtte vā siṃhiketi vikhyātā daityasundarī // BrP_142.2

tasyāḥ putro mahādaityo rāhur nāma mahābalaḥ
amṛte tu samutpanne saiṃhikeye ca bhedite // BrP_142.3

tasya putro mahādaityo meghahāsa iti śrutaḥ
pitaraṃ ghātitaṃ śrutvā tapas tepe 'tiduḥkhitaḥ // BrP_142.4

tapasyantaṃ rāhusutaṃ gautamītīram āśritam
devāś ca ṛṣayaḥ sarve tam ūcur atibhītavat // BrP_142.5

devarṣaya ūcuḥ

tapo jahi mahābāho yat te manasi saṃsthitam
sarvaṃ bhavatu nāmedaṃ śivagaṅgāprasādataḥ
śivagaṅgāprasādena kiṃ nāmāsty atra durlabham // BrP_142.6

meghahāsa uvāca

paribhūtaḥ pitā pūjyo yuṣmābhir mama daivatam
tasyāpi mama cātyantaṃ prītiś ca kriyate yadi // BrP_142.7

bhavadbhis tapaso 'smāc ca ahaṃ vairān nivartaye
vairaniryātanaṃ kāryaṃ putreṇa pitur ādarāt
prārthayante bhavantaś cet pūrṇās tan me manorathāḥ // BrP_142.8

brahmovāca

tataḥ suragaṇāḥ sarve rāhuṃ cakrur grahānugam
taṃ cāpi meghahāsaṃ te cakrū rākṣasapuṃgavam // BrP_142.9

tato 'bhavad rāhusuto nairṛtādhipatiḥ prabhuḥ
punaś cāha surān daityo mama khyātir yathā bhavet // BrP_142.10

tīrthasyāsya prabhāvaś ca dātavya iti me matiḥ
tathety uktvā dadur devāḥ sarvam eva manogatam // BrP_142.11

daityeśvarasya devarṣe tannāmnā tīrtham ucyate
devā yato 'bhavan sarve tatra sthāne mahāmate // BrP_142.12

devasthānaṃ tu tat tīrthaṃ devānām api durlabham
yatra deveśvaro devo devatīrthaṃ tataḥ smṛtam // BrP_142.13

tatrāṣṭādaśa tīrthāni daityapūjyāni nārada
teṣu snānaṃ ca dānaṃ ca mahāpātakanāśanam // BrP_142.14

brahmovāca

siddhatīrtham iti khyātaṃ yatra siddheśvaro haraḥ
tasya prabhāvaṃ vakṣyāmi sarvasiddhikaraṃ nṛṇām // BrP_143.1

pulastyavaṃśasaṃbhūto rāvaṇo lokarāvaṇaḥ
diśo vijitya sarvāś ca somalokam ajīgamat // BrP_143.2

somena saha yotsyantaṃ daśāsyam aham abravam
mantraṃ dāsye nivartasva somayuddhād daśānana // BrP_143.3

ity uktvāṣṭottaraṃ mantraṃ śatanāmabhir anvitam
śivasya rākṣasendrāya prādāṃ nārada śāntaye // BrP_143.4

niḥśrīkāṇāṃ vipannānāṃ nānākleśajuṣāṃ nṛṇām
śaraṇaṃ śiva evātra saṃsāre 'nyo na kaścana // BrP_143.5

tato nivṛttaḥ sa ha mantriyuktas
tat somalokāj jayam āpya rakṣaḥ
sa puṣpakārūḍhagatiḥ sagarvo
lokān punaḥ prāpa javād daśāsyaḥ BrP_143.6

sa prekṣamāṇo devam antarikṣaṃ
bhuvaṃ ca nāgāṃś ca gajāṃś ca viprān
ālokayām āsa nagaṃ mahāntaṃ
kailāsam āvāsa umāpater yaḥ BrP_143.7

dṛṣṭvā smayotphulladṛg adrirājaṃ BrP_143.8a sa mantriṇau rāvaṇa ity uvāca BrP_143.8b rāvaṇa uvāca

ko vā girāv atra vasen mahātmā
giriṃ nayāmy enam athādhi bhūmeḥ
laṅkāgato 'yaṃ girir āśu śobhāṃ
laṅkāpi satyaṃ śriyam ātanoti BrP_143.9

brahmovāca

itthaṃ vaco rākṣasamantriṇau tau
niśamya rakṣodhipateś ca bhāvam
na yuktam ity ūcatur iṣṭabuddhyā
niśācaras tadvacanaṃ na mene BrP_143.10

saṃsthāpya tat puṣpakam āśu rakṣaḥ
puplāva kailāsagireś ca mūle
hindolayām āsa giriṃ daśāsyo
jñātvā bhavaḥ kṛtyam idaṃ cakāra BrP_143.11

jitvā digīśāṃś ca sagarvitasya
kailāsam āndolayataḥ surāreḥ
aṅguṣṭhakṛtyaiva rasātalādi
lokāṃś ca yātasya daśānanasya BrP_143.12

ālūnakāyasya giraṃ niśamya
vihasya devyā saha dattam iṣṭam
tasmai prasannaḥ kupito 'pi śaṃbhur
ayuktadāteti na saṃśayo 'tra BrP_143.13

tato 'yam āvāpya varān suvīro
bhavaprasādāt kusumaṃ jagāma
gacchan sa laṅkāṃ bhavapūjanāya
gaṅgām agāc chaṃbhujaṭāprasūtām BrP_143.14

saṃpūjayitvā vividhaiś ca mantrair
gaṅgājalaiḥ śaṃbhum adīnasattvaḥ
asiṃ sa lebhe śaśikhaṇḍabhūṣāt
siddhiṃ ca sarvarddhim abhīpsitāṃ ca BrP_143.15

maddattamantraṃ śaśirakṣaṇāya
sa sādhayām āsa bhavaṃ prapūjya
siddhe tu mantre punar eva laṅkām
ayāt sa rakṣodhipatiḥ sa tuṣṭaḥ BrP_143.16

tataḥ prabhṛty etad atiprabhāvaṃ
tīrthaṃ mahāsiddhidam iṣṭadaṃ ca
samastapāpaughavināśanaṃ ca
siddhair aśeṣaiḥ parisevitaṃ ca BrP_143.17

brahmovāca

paruṣṇīsaṃgamaṃ ceti tīrthaṃ trailokyaviśrutam
tasya svarūpaṃ vakṣyāmi śṛṇu pāpavināśanam // BrP_144.1

atrir ārādhayām āsa brahmaviṣṇumaheśvarān
teṣu tuṣṭeṣu sa prāha putrā yūyaṃ bhaviṣyatha // BrP_144.2

tathā caikā rūpavatī kanyā mama bhavet surāḥ
tathā putratvam āpus te brahmaviṣṇumaheśvarāḥ // BrP_144.3

kanyāṃ ca janayām āsa śubhātreyīti nāmataḥ
dattaḥ somo 'tha durvāsāḥ putrās tasya mahātmanaḥ // BrP_144.4

agner aṅgiraso jāto hy aṅgārair aṅgirā yataḥ
tasmād aṅgirase prādād ātreyīm atirociṣam // BrP_144.5

agneḥ prabhāvāt paruṣam ātreyīṃ sarvadāvadat
ātreyy api ca śuśrūṣāṃ kurvatī sarvadābhavat // BrP_144.6

tasyām āṅgirasā jātā mahābalaparākramāḥ
aṅgirāḥ paruṣaṃ vādīd ātreyīṃ nityam eva ca // BrP_144.7

putrās tv āṅgirasā nityaṃ pitaraṃ śamayanti te
sā kadācid bhartṛvākyād udvignā paruṣākṣarāt
kṛtāñjalipuṭā dīnā prābravīc chvaśuraṃ gurum // BrP_144.8

ātreyy uvāca

atrijāhaṃ havyavāha bhāryā tava sutasya vai
śuśrūṣaṇaparā nityaṃ putrāṇāṃ bhartur eva ca // BrP_144.9

patir māṃ paruṣaṃ vakti vṛthaivodvīkṣate ruṣā
praśādhi māṃ surajyeṣṭha bhartāraṃ mama daivatam // BrP_144.10

jvalana uvāca

aṅgārebhyaḥ samudbhūto bhartā te hy aṅgirā ṛṣiḥ
yathā śānto bhaved bhadre tathā nītir vidhīyatām // BrP_144.11

āgneyo 'gniṃ samāyāto tava bhartā varānane
tadā tvaṃ jalarūpeṇa plāvayethā madājñayā // BrP_144.12

ātreyy uvāca

saheyaṃ paruṣaṃ vākyaṃ mā bhartāgniṃ samāviśet
bhartari pratikūlānāṃ yoṣitāṃ jīvanena kim // BrP_144.13

iccheyaṃ śāntivākyāni bhartāraṃ labhate tathā // BrP_144.14

jvalana uvāca

agnis tv apsu śarīreṣu sthāvare jaṅgame tathā
tava bhartur ahaṃ dhāma nityaṃ ca janako mataḥ // BrP_144.15

yo 'haṃ so 'ham iti jñātvā na cintāṃ kartum arhasi
kiṃ cāpo mātaro devyo hy agniḥ śvaśura ity api
iti buddhyā viniścitya mā viṣaṇṇā bhava snuṣe // BrP_144.16

snuṣovāca

āpo jananya iti yad babhāṣe
agner ahaṃ tava putrasya bhāryā
kathaṃ bhūtvā jananī cāpi bhāryā
viruddham etaj jalarūpeṇa nātha BrP_144.17

jvalana uvāca

ādau tu patnī bharaṇāt tu bhāryā
janes tu jāyā svaguṇaiḥ kalatram
ityādirūpāṇi bibharṣi bhadre
kuruṣva vākyaṃ madudīritaṃ yat BrP_144.18

yo 'syāṃ prajātaḥ sa tu putra eva
sā tasya mātaiva na saṃśayo 'tra
tasmād vadanti śrutitattvavijñāḥ
sā naiva yoṣit tanaye 'bhijāte BrP_144.19

brahmovāca

śvaśurasya tu tad vākyaṃ śrutvātreyī tadaiva tat
āgneyaṃ rūpam āpannam ambhasāplāvayat patim // BrP_144.20

ubhau tau daṃpatī brahman saṃgatau gāṅgavāriṇā
śāntarūpadharau cobhau daṃpatī saṃbabhūvatuḥ // BrP_144.21

lakṣmyā yukto yathā viṣṇur umayā śaṃkaro yathā
rohiṇyā ca yathā candras tathābhūn mithunaṃ tadā // BrP_144.22

bhartāraṃ plāvayantī sā dadhārāmbumayaṃ vapuḥ
paruṣṇī ceti vikhyātā gaṅgayā saṃgatā nadī // BrP_144.23

gośatārpaṇajaṃ puṇyaṃ paruṣṇīsnānato bhavet
tatra cāṅgirasāś cakrur yajñāṃś ca bahudakṣiṇān // BrP_144.24

tatra trīṇi sahasrāṇi tīrthāny āhuḥ purāṇagāḥ
ubhayos tīrayos tāta pṛthag yāgaphalaṃ viduḥ // BrP_144.25

teṣu snānaṃ ca dānaṃ ca vājapeyādhikaṃ matam
viśeṣatas tu gaṅgāyāḥ paruṣṇyā saha saṃgame // BrP_144.26

snānadānādibhiḥ puṇyaṃ yat tad vaktuṃ na śakyate // BrP_144.27

brahmovāca

mārkaṇḍeyaṃ nāma tīrthaṃ sarvapāpavimocanam
sarvakratuphalaṃ puṇyam aghaughavinivāraṇam // BrP_145.1

tasya prabhāvaṃ vakṣyāmi śṛṇu nārada yatnataḥ
mārkaṇḍeyo bharadvājo vasiṣṭho 'triś ca gautamaḥ // BrP_145.2

yājñavalkyaś ca jābālir munayo 'nye 'pi nārada
ete śāstrapraṇetāro vedavedāṅgapāragāḥ // BrP_145.3

purāṇanyāyamīmāṃsākathāsu pariniṣṭhitāḥ
mithaḥ samūcur vidvāṃso muktiṃ prati yathāmati // BrP_145.4

kecij jñānaṃ praśaṃsanti kecit karma tathobhayam
evaṃ vivadamānās te mām ūcur ubhayaṃ matam // BrP_145.5

madīyaṃ tu mataṃ jñātvā yayuś cakragadādharam
tasya cāpi mataṃ jñātvā ṛṣayas te mahaujasaḥ // BrP_145.6

punar vivadamānās te śaṃkaraṃ praṣṭum udyatāḥ
gaṅgāyāṃ ca bhavaṃ pūjya tam evārthaṃ śaśaṃsire // BrP_145.7

karmaṇas tu pradhānatvam uvāca tripurāntakaḥ
kriyārūpaṃ ca taj jñānaṃ kriyā saiva tad ucyate // BrP_145.8

tasmāt sarvāṇi bhūtāni karmaṇā siddhim āpnuyuḥ
karmaiva viśvatovyāpi tadṛte nāsti kiṃcana // BrP_145.9

vidyābhyāso yajñakṛtir yogābhyāsaḥ śivārcanam
sarvaṃ karmaiva nākarmī prāṇī kvāpy atra vidyate // BrP_145.10

karmaiva kāraṇaṃ tasmād anyad unmattaceṣṭitam
ṛṣīṇāṃ yatra saṃvādo yatra devo maheśvaraḥ // BrP_145.11

cakāra nirṇayaṃ sarvaṃ karmaṇāvāpyate nṛbhiḥ
mārkaṇḍaṃ mukhyataḥ kṛtvā tato mārkaṇḍam ucyate // BrP_145.12

tīrtham ṛṣigaṇākīrṇaṃ gaṅgāyā uttare taṭe
pitṝṇāṃ pāvanaṃ puṇyaṃ smaraṇād api sarvadā // BrP_145.13

tatrāṣṭau navatis tāta tīrthāny āha jaganmayaḥ
vedena cāpi tat proktam ṛṣayo menire ca tat // BrP_145.14

brahmovāca

yāyātam aparaṃ tīrthaṃ yatra kālañjaraḥ śivaḥ
sarvapāpapraśamanaṃ tadvṛttam ucyate mayā // BrP_146.1

yayātir nāhuṣo rājā sākṣād indra ivāparaḥ
tasya bhāryādvayaṃ cāsīt kulalakṣaṇabhūṣitam // BrP_146.2

jyeṣṭhā tu devayānīti nāmnā śukrasutā śubhā
śarmiṣṭheti dvitīyā sā sutā syād vṛṣaparvaṇaḥ // BrP_146.3

brāhmaṇy api mahāprājñā devayānī sumadhyamā
yayāter abhavad bhāryā sā tu śukraprasādataḥ // BrP_146.4

śarmiṣṭhā cāpi tasyaiva bhāryā yā vṛṣaparvajā
devayānī śukrasutā dvau putrau samajījanat // BrP_146.5

yaduṃ ca turvasuṃ caiva devaputrasamāv ubhau
śarmiṣṭhā ca nṛpāl lebhe trīn putrān devasaṃnibhān // BrP_146.6

druhyuṃ cānuṃ ca pūruṃ ca yayāter nṛpasattamāt
devayānyāḥ sutau brahman sadṛśau śukrarūpataḥ // BrP_146.7

śarmiṣṭhāyās tu tanayāḥ śakrāgnivaruṇaprabhāḥ
devayānī kadācit tu pitaraṃ prāha duḥkhitā // BrP_146.8

devayāny uvāca

mama tv apatyadvitayam abhāgyāyā bhṛgūdvaha
mama dāsyāḥ sabhāgyāyā apatyatritayaṃ pitaḥ // BrP_146.9

tad etad anumṛśyāyaṃ duḥkham atyantam āgatā
mariṣye dānavaguro yayātikṛtavipriyāt
mānabhaṅgād varaṃ tāta maraṇaṃ hi manasvinām // BrP_146.10

brahmovāca

tad etat putrikāvākyaṃ śrutvā śukraḥ pratāpavān
kupito 'bhyāyayau śīghraṃ yayātim idam abravīt // BrP_146.11

śukra uvāca

yad idaṃ vipriyaṃ me tvaṃ sutāyāḥ kṛtavān asi
rūponmattena rājendra tasmād vṛddho bhaviṣyasi // BrP_146.12

na ca bhoktuṃ na ca tyaktuṃ śaknoti viṣayāturaḥ
spṛhayan manasaivāste niḥśvāsocchvāsanaṣṭadhīḥ // BrP_146.13

vṛddhatvam eva maraṇaṃ jīvatām api dehinām
tasmāc chīghraṃ prayāhi tvaṃ jarāṃ bhūpātidurdharām // BrP_146.14

brahmovāca

etac chrutvā yayātis tu śāpaṃ śukrasya dhīmataḥ
kṛtāñjalipuṭo rājā yayātiḥ śukram abravīt // BrP_146.15

yayātir uvāca

nāparādhye na saṃkupye naivādharmaṃ pravartaye
adharmakāriṇaḥ pāpāḥ śāsyā eva mahātmanām // BrP_146.16

dharmam eva carantaṃ vai kathaṃ māṃ śaptavān asi
devayānī dvijaśreṣṭha vṛthā māṃ vakti kiṃcana // BrP_146.17

tasmān na mama viprendra śāpaṃ dātuṃ tvam arhasi
vidvāṃso 'pi hi nirdoṣe yadi kupyanti mohitāḥ
tadā na doṣo mūrkhāṇāṃ dveṣāgnipluṣṭacetasām // BrP_146.18

brahmovāca

yayātivākyāc chukro 'pi sasmāra sutayā kṛtam
asakṛd vipriyaṃ tasya divā rātrau pracaṇḍayā // BrP_146.19

gatakopo 'ham ity uktvā kāvyo rājānam abravīt // BrP_146.20

śukra uvāca

jñātaṃ mayānayākāri vipriyaṃ na vade 'nṛtam
śāpasyemaṃ kariṣyāmi śṛṇuṣvānugrahaṃ nṛpa // BrP_146.21

yasmai putrāya saṃdātuṃ jarām icchasi mānada
tasya sā yātv iyaṃ rājañ jarā putrāya madvarāt // BrP_146.22

brahmovāca

punar yayātiḥ śvaśuraṃ śukraṃ prāha vinītavat // BrP_146.23

yayātir uvāca

yo gṛhṇāti mayā dattāṃ jarāṃ bhaktisamanvitaḥ
sa rājā syād daityaguro tad etad anumanyatām // BrP_146.24

yo madvākyaṃ nābhinandet suto daityaguro dṛḍham
taṃ śapeyam anujñātra dātavyaiva tvayā guro // BrP_146.25

brahmovāca

evam astv iti rājānam uvāca bhṛgunandanaḥ
tato yayātiḥ svaṃ putram āhūyedaṃ vaco 'bravīt // BrP_146.26

yayātir uvāca

yado gṛhāṇa me śāpāj jarāṃ jātāṃ suto bhavān
jyeṣṭhaḥ sarvārthavit prauḍhaḥ putrāṇāṃ dhuri saṃsthitaḥ
putrī tenaiva janako yas tadājñāvaśe sthitaḥ // BrP_146.27

brahmovāca

nety uvāca yadus tātaṃ yayātiṃ bhūridakṣiṇam
yayātiś ca yaduṃ śaptvā turvasuṃ kāmam abravīt // BrP_146.28

nāgṛhṇāt turvasuś cāpi pitrā dattāṃ jarāṃ tadā
taṃ śaptvā cābravīd druhyuṃ gṛhāṇemāṃ jarāṃ mama // BrP_146.29

druhyuś ca naicchat tāṃ dattāṃ jarāṃ rūpavināśinīm
anum apy abravīd rājā gṛhāṇemāṃ jarāṃ mama // BrP_146.30

anur neti tadovāca śaptvā taṃ pūrum abravīt
abhinandya tadā pūrur jarāṃ tāṃ jagṛhe pituḥ // BrP_146.31

sahasram ekaṃ varṣāṇāṃ yāvat prīto 'bhavat pitā
yauvane yāni bhogyāni vastūni vividhāni ca // BrP_146.32

putrayauvanasaṃtuṣṭo yayātir bubhuje sukham
tatas tṛpto 'bhavad rājā sarvabhogeṣu nāhuṣaḥ
tato harṣāt samāhūya pūruṃ putram athābravīt // BrP_146.33

yayātir uvāca

tṛpto 'smi sarvabhogeṣu yauvanena tavānagha
gṛhāṇa yauvanaṃ putra jarāṃ me dehi kaśmalām // BrP_146.34

brahmovāca

nety uvāca tadā pūrur jarayā kṣīyate mayā
vikārās tāta bhāvānāṃ durnivārāḥ śarīriṇām // BrP_146.35

balāt kālāgatā sahyā jarāpy akhiladehibhiḥ
sā ced gurūpakārāya gṛhītā tyajyate katham // BrP_146.36

svīkṛtatyāgapāpād dhi dehināṃ maraṇaṃ varam
athavā tu jarāṃ rājaṃs tapasā nāśayāmy aham // BrP_146.37

brahmovāca

evam uktvā tu pitaraṃ yayau gaṅgām anuttamām
gautamyā dakṣiṇe pāre tatas tepe tapo mahat // BrP_146.38

tataḥ prīto 'bhavad devaḥ kālena mahatā śivaḥ
lokātītamahodāraguṇasanmaṇibhūṣitam
kiṃ dadāmīti taṃ prāha pūruṃ sa surasattamaḥ // BrP_146.39

pūrur uvāca

śāpaprāptāṃ jarāṃ nātha pitur mama surādhipa
tāṃ nāśayasva deveśa pitṛśaptāṃś ca kopataḥ
madbhrātṝñ śāpato muktān kuruṣva surapūjita // BrP_146.40

brahmovāca

tathety uktvā jagannāthaḥ śāpāj jātāṃ jarāṃ tathā
anāśayaj jagannātho bhrātṝṃś cakre viśāpinaḥ // BrP_146.41

tataḥ prabhṛti tat tīrthaṃ jarārogavināśanam
akālajajarādīnāṃ smaraṇād api nāśanam // BrP_146.42

tannāmnā cāpi vikhyātaṃ kālañjaram udāhṛtam
yāyātaṃ nāhuṣaṃ pauraṃ śaukraṃ śārmiṣṭham eva ca // BrP_146.43

evamādīni tīrthāni tatrāṣṭottaram eva ca
śataṃ vidyān mahābuddhe sarvasiddhikaraṃ tathā // BrP_146.44

teṣu snānaṃ ca dānaṃ ca śravaṇaṃ paṭhanaṃ tathā
sarvapāpapraśamanaṃ bhuktimuktipradaṃ bhavet // BrP_146.45

brahmovāca

apsaroyugam ākhyātam apsarāsaṃgamaṃ tataḥ
tīre ca dakṣiṇe puṇyaṃ smaraṇāt subhago bhavet // BrP_147.1

mukto bhavaty asaṃdehaṃ tatra snānādinā naraḥ
strī satī saṃgame tasminn ṛtusnātā ca nārada // BrP_147.2

vandhyāpi janayet putraṃ trimāsāt patinā saha
snānadānena vartantī nānyathā madvaco bhavet // BrP_147.3

apsaroyugam ākhyātaṃ tīrthaṃ yena ca hetunā
tatredaṃ kāraṇaṃ vakṣye śṛṇu nārada yatnataḥ // BrP_147.4

spardhāsīn mahatī brahman viśvāmitravasiṣṭhayoḥ
tapasyantaṃ gādhisutaṃ brāhmaṇyārthe yatavratam // BrP_147.5

gaṅgādvāre samāsīnaṃ preritendreṇa menakā
taṃ gatvā tapaso bhraṣṭaṃ kuru bhadre mamājñayā // BrP_147.6

tadoktendreṇa sā menā viśvāmitraṃ tapaścyutam
kṛtvā kanyāṃ tathā dattvā jagāmendrapuraṃ punaḥ // BrP_147.7

tasyāṃ gatāyāṃ sasmāra gādhiputro 'khilaṃ kṛtam
taṃ tu deśaṃ parityajya tīrthaṃ tu suravallabham // BrP_147.8

jagāma dakṣiṇāṃ gaṅgāṃ yatra kālañjaro haraḥ
tapasyantaṃ tadovāca punar indraḥ sahasradṛk // BrP_147.9

urvaśīṃ ca tato menāṃ rambhāṃ cāpi tilottamām
naivety ūcur bhayatrastāḥ punar āha śacīpatiḥ // BrP_147.10

gambhīrāṃ cātigambhīrām ubhe ye garvite tadā
te ūcatur ubhe devaṃ sahasrākṣaṃ puraṃdaram // BrP_147.11

gambhīrātigambhīre ūcatuḥ

āvāṃ gatvā tapasyantaṃ gādhiputraṃ mahādyutim
cyāvayāvo nṛtyagītai rūpayauvanasaṃpadā // BrP_147.12

yāsām apāṅge hasite vāci vibhramasaṃpadi
nityaṃ vasati pañceṣus tābhiḥ ko 'tra na jīyate // BrP_147.13

brahmovāca

tathety ukte sahasrākṣe te āgatya mahānadīm
dadṛśāte tapasyantaṃ viśvāmitraṃ mahāmunim // BrP_147.14

mṛtyor api durādharṣaṃ bhūmistham iva dhūrjaṭim
sahasram ekaṃ varṣāṇām īkṣituṃ na ca śaknutaḥ // BrP_147.15

dūre sthite nṛtyagītacāṭukārarate tadā
vilokya muniśārdūlas tataḥ kopākulo 'bhavat // BrP_147.16

pratīpācaraṇaṃ dṛṣṭvā krodhaḥ kasya na jāyate
nispṛho 'pi mahābāhus tam indraṃ prahasann iva // BrP_147.17

ābhyāṃ muktaḥ sahasrākṣo hy apsarobhyāṃ bruvann iva
śaśāpa te sa gādheyo dravarūpe bhaviṣyathaḥ // BrP_147.18

dravituṃ māṃ samāyāte yatas tv iha tato laghu
tataḥ prasāditas tābhyāṃ śāpamokṣaṃ cakāra saḥ // BrP_147.19

bhavetāṃ divyarūpe vāṃ gaṅgayā saṃgate yadā
tacchāpāt te nadīrūpe tatkṣaṇāt saṃbabhūvatuḥ // BrP_147.20

apsaroyugam ākhyātaṃ nadīdvayam ato 'bhavat
tābhyāṃ parasparaṃ cāpi tābhyāṃ gaṅgāsusaṃgamaḥ // BrP_147.21

sarvalokeṣu vikhyāto bhuktimuktipradaḥ śivaḥ
tatrāste dṛṣṭa evāsau sarvasiddhipradāyakaḥ // BrP_147.22

tatra snātvā tu taṃ dṛṣṭvā mucyate sarvabandhanāt // BrP_147.23

brahmovāca

koṭitīrtham iti khyātaṃ gaṅgāyā dakṣiṇe taṭe
yasyānusmaraṇād eva sarvapāpaiḥ pramucyate // BrP_148.1

yatra koṭīśvaro devaḥ sarvaṃ koṭiguṇaṃ bhavet
koṭidvayaṃ tatra pūrṇaṃ tīrthānāṃ śubhadāyinām // BrP_148.2

tatra vyuṣṭiṃ pravakṣyāmi śṛṇu nārada tanmanāḥ
kaṇvasya tu suto jyeṣṭho bāhlīka iti viśrutaḥ // BrP_148.3

kāṇvaś ceti janaiḥ khyāto vedavedāṅgapāragaḥ
iṣṭīḥ pārvāyaṇānīr yāḥ sabhāryo vedapāragaḥ // BrP_148.4

kurvann āste sa gautamyās tīrastho lokapūjitaḥ
prātaḥkāle sabhāryo 'sau juhvad agnau samāhitaḥ // BrP_148.5

sarvadāste kadācit tu havanāya samudyataḥ
ekāhutiṃ sa hutvā tu samiddhe havyavāhane // BrP_148.6

āhutyantaradānāya havir dravyaṃ kare 'grahīt
etasminn antare vahnir upaśānto 'bhavat tadā // BrP_148.7

tataś cintāparaḥ kāṇvaḥ kartavyaṃ kiṃ bhaved iti
antar vicārayām āsa viṣādaṃ paramaṃ gataḥ // BrP_148.8

āhutyoś ca dvayor madhya upaśānto hutāśanaḥ
agnyantaram upādeyaṃ vaidikaṃ laukikaṃ tathā // BrP_148.9

kva hoṣyaṃ syād dvitīyaṃ tu āhutyantaram eva ca
evaṃ mīmāṃsamāne tu daivī vāg abravīt tadā // BrP_148.10

agnyantaraṃ naiva te 'tra upādeyaṃ bhaviṣyati
yāni tatra bhaviṣyanti śakalāni samīpataḥ // BrP_148.11

ardhadagdheṣu kāṣṭheṣu viprarāja prahūyatām
nety uvāca tadā kāṇvaḥ saiva vāg abravīt punaḥ // BrP_148.12

agneḥ putro hiraṇyas tu pitā putraḥ sa eva tu
putre dattaṃ priyāyaiva pituḥ prītyai bhaviṣyati // BrP_148.13

pitre deyaṃ sute dadyāt koṭiprītiguṇaṃ bhavet
daivī vāg abravīd evaṃ tataḥ sarve maharṣayaḥ // BrP_148.14

niścitya dharmasarvasvaṃ tathā cakrur yathoditam
etaj jñātvā jagaty atra putre dattaṃ pitur bhavet // BrP_148.15

apatyādyupakāreṇa pitroḥ prītir yathā bhavet
tathā nānyena kenāpi jagaty etad dhi viśrutam // BrP_148.16

suprasiddhaṃ jagaty etat sarvalokeṣu pūjitam
tasmin datte bhavet puṇyaṃ sarvaṃ koṭiguṇaṃ suta // BrP_148.17

manoglāninivṛttiś ca jāyate ca mahat sukham
punar apy āha sā vāṇī kāṇve 'smiṃs tīrtha uttame // BrP_148.18

abhavat tan mahat tīrthaṃ kāṇva puṇyaprabhāvataḥ
lokatrayāśrayāśeṣatīrthebhyo 'pi mahāphalam // BrP_148.19

snānadānādikaṃ kiṃcid bhaktyā kurvan samāhitaḥ
phalaṃ prāpsyasy aśeṣeṇa sarvaṃ koṭiguṇaṃ mune // BrP_148.20

yat kiṃcit kriyate cātra snānadānādikaṃ naraiḥ
sarvaṃ koṭiguṇaṃ vidyāt koṭitīrthaṃ tato viduḥ // BrP_148.21

yatraitad vṛttam āgneyaṃ kāṇvaṃ pautraṃ hiraṇyakam
vāṇīsaṃjñaṃ koṭitīrthaṃ koṭitīrthaphalaṃ yataḥ // BrP_148.22

koṭitīrthasya māhātmyam atra vaktuṃ na śakyate
vācaspatiprabhṛtibhir athavānyaiḥ surair api // BrP_148.23

yatrānuṣṭhīyamānaṃ hi sarvaṃ karma yathā tathā
godāvaryāḥ prasādena sarvaṃ koṭiguṇaṃ bhavet // BrP_148.24

koṭitīrthe dvijāgryāya gām ekāṃ yaḥ prayacchati
tasya tīrthasya māhātmyād gokoṭiphalam aśnute // BrP_148.25

tasmiṃs tīrthe śucir bhūtvā bhūmidānaṃ karoti yaḥ
śraddhāyuktena manasā syāt tatkoṭiguṇottaram // BrP_148.26

sarvatra gautamītīre pitṝṇāṃ dānam uttamam
viśeṣataḥ koṭitīrthe tad anantaphalapradam
atraikanyūnapañcāśat tīrthāni munayo viduḥ // BrP_148.27

brahmovāca

nārasiṃham iti khyātaṃ gaṅgāyā uttare taṭe
tasyānubhāvaṃ vakṣyāmi sarvarakṣāvidhāyakam // BrP_149.1

hiraṇyakaśipuḥ pūrvam abhavad balināṃ varaḥ
tapasā vikrameṇāpi devānām aparājitaḥ // BrP_149.2

haribhaktātmajadveṣakaluṣīkṛtamānasaḥ
āvirbhūya sabhāstambhād viśvātmatvaṃ pradarśayan // BrP_149.3

taṃ hatvā narasiṃhas tatsainyam adrāvayat tadā
sarvān hatvā mahādaityān krameṇājau mahāmṛgaḥ // BrP_149.4

rasātalasthāñ śatrūṃś ca jitvā svarlokam īyivān
tatra jitvā bhuvaṃ gatvā daityān hatvā nagasthitān // BrP_149.5

samudrasthān nadīsaṃsthān grāmasthān vanavāsinaḥ
nānārūpadharān daityān nijaghāna mṛgākṛtiḥ // BrP_149.6

ākāśagān vāyusaṃsthāñ jyotirlokam upāgatān
vajrapātādhikanakhaḥ samuddhūtamahāsaṭaḥ // BrP_149.7

daityagarbhasrāvigarjī nirjitāśeṣarākṣasaḥ
mahānādair vīkṣitaiś ca pralayānalasaṃnibhaiḥ // BrP_149.8

capeṭair aṅgavikṣepair asurān paryacūrṇayat
evaṃ hatvā bahuvidhān gautamīm agamad dhariḥ // BrP_149.9

svapadāmbujasaṃbhūtāṃ manonayananandinīm
tatrāmbarya iti khyāto daṇḍakādhipate ripuḥ // BrP_149.10

devānāṃ durjayo yoddhā balena mahatāvṛtaḥ
tenābhavan mahāraudraṃ bhīṣaṇaṃ lomaharṣaṇam // BrP_149.11

śastrāstravarṣaṇaṃ yuddhaṃ hariṇā daityasūnunā
nijaghāna hariḥ śrīmāṃs taṃ ripuṃ hy uttare taṭe // BrP_149.12

gaṅgāyāṃ nārasiṃhaṃ tu tīrthaṃ trailokyaviśrutam
snānadānādikaṃ tatra sarvapāpagrahārdanam // BrP_149.13

sarvarakṣākaraṃ nityaṃ jarāmaraṇavāraṇam
yathā surāṇāṃ sarveṣāṃ na kopi hariṇā samaḥ // BrP_149.14

tīrthānām apy aśeṣāṇāṃ tathā tat tīrtham uttamam
tatra tīrthe naraḥ snātvā kuryān nṛharipūjanam // BrP_149.15

svarge martye tale vāpi tasya kiṃcin na durlabham
ityādy aṣṭau mune tatra mahātīrthāni nārada // BrP_149.16

pṛthak pṛthak tīrthakoṭiphalam āhur manīṣiṇaḥ
aśraddhayāpi yannāmni smṛte sarvāghasaṃkṣayaḥ // BrP_149.17

bhavet sākṣān nṛsiṃho 'sau sarvadā yatra saṃsthitaḥ
tat tīrthasevāsaṃjātaṃ phalaṃ kair iha varṇyate // BrP_149.18

yathā na devo nṛharer adhikaḥ kvāpi vartate
tathā nṛsiṃhatīrthena samaṃ tīrthaṃ na kutracit // BrP_149.19

brahmovāca

paiśācaṃ tīrtham ākhyātaṃ gaṅgāyā uttare taṭe
piśācatvāt purā vipro muktim āpa mahāmate // BrP_150.1

suyavasyātmajo loke jīgartir iti viśrutaḥ
kuṭumbabhāraduḥkhārto durbhikṣeṇa tu pīḍitaḥ // BrP_150.2

madhyamaṃ tu śunaḥśepaṃ putraṃ brahmavidāṃ varam
vikrītavān kṣatriyāya vadhāya bahulair dhanaiḥ // BrP_150.3

kiṃ nāmāpadgataḥ pāpaṃ nācaraty api paṇḍitaḥ
śamitṛtve dhanaṃ cāpi jagṛhe bahulaṃ muniḥ // BrP_150.4

vidāraṇārthaṃ ca dhanaṃ jagṛhe brāhmaṇādhamaḥ
tato 'pratisamādheyamahāroganipīḍitaḥ // BrP_150.5

sa mṛtaḥ kālaparyāye narakeṣv atha pātitaḥ
bhogād ṛte na kṣayo 'sti prāktanānām ihāṃhasām // BrP_150.6

kiṃkarair yamavākyena bahuyonyantaraṃ gataḥ
tataḥ piśāco hy abhavad dāruṇo dāruṇākṛtiḥ // BrP_150.7

śuṣkakāṣṭheṣv athāraṇye nirjale nirjane tathā
grīṣme grīṣmadavavyāpte kṣipyate yamakiṃkaraiḥ // BrP_150.8

kanyāputramahīvājigavāṃ vikrayakāriṇaḥ
narakān na nivartante yāvad ābhūtasaṃplavam // BrP_150.9

svakṛtāghavipākena dāruṇair yamakiṃkaraiḥ
saṃghāte pacyamāno 'sau rurodoccaiḥ kṛtaṃ smaran // BrP_150.10

pathi gacchan kadācit sa jīgarter madhyamaḥ sutaḥ
śuśrāva rudato vāṇīṃ piśācasya muhur muhuḥ // BrP_150.11

putrakretur brahmahantur jīgartes tu pitus tadā
pāpinaḥ putravikretur brahmahantuḥ pituś ca tām // BrP_150.12

śunaḥśepas tadovāca ko bhavān atiduḥkhitaḥ
jīgartir abravīd duḥkhāc chunaḥśepapitā hy aham // BrP_150.13

pāpīyasīṃ kriyāṃ kṛtvā yoniṃ prāpto 'smi dāruṇām
narakeṣv atha pakvaś ca punaḥ prāpto 'ntarālakam
ye ye duṣkṛtakarmāṇas teṣāṃ teṣām iyaṃ gatiḥ // BrP_150.14

jīgartiputras tam uvāca duḥkhāt
so 'haṃ sutas te mama doṣeṇa tāta
vikrītvā māṃ narakān evam āptas
tataḥ kariṣye svargataṃ tvām idānīm BrP_150.15

evaṃ pratijñāya sa gādhiputra
putratvam āpto 'tha munipravīraḥ
gaṅgām abhidhyāya pituś ca lokān
anuttamān īhamāno jagāma BrP_150.16

aśeṣaduḥkhānaladhūpitānāṃ
nimajjatāṃ mohamahāsamudre
śarīriṇāṃ nānyad aho trilokyām
ālambanaṃ viṣṇupadīṃ vihāya BrP_150.17

evaṃ viniścitya munir mahātmā
samuddidhīrṣuḥ pitaraṃ sa durgateḥ
śucis tato gautamīm āśu gatvā
tatra snātvā saṃsmarañ chaṃbhuviṣṇū BrP_150.18

dadau jalaṃ pretarūpāya pitre
piśācarūpāya suduḥkhitāya
taddānamātreṇa tadaiva pūto
jīgartir āvāpa vapuḥ supuṇyam BrP_150.19

vimānayuktaḥ surasaṃghajuṣṭaṃ
viṣṇoḥ padaṃ prāpa sutaprabhāvāt
gaṅgāprabhāvāc ca hareś ca śaṃbhor
vidhātur arkāyutatulyatejāḥ BrP_150.20

tataḥ prabhṛty etad atiprasiddhaṃ
paiśācanāśaṃ ca mahāgadaṃ ca
mahānti pāpāni ca nāśam āśu
prayānti yasya smaraṇena puṃsām BrP_150.21

tīrthasya cedaṃ gaditaṃ tavādya
māhātmyam etat triśatāni yatra
tīrthāny athānyāni bhavanti bhukti
muktipradāyīni kim anyad atra BrP_150.22

sarvasiddhidam ākhyātam ityādy atra śatatrayam
tīrthānāṃ munijuṣṭānāṃ smaraṇād apy abhīṣṭadam // BrP_150.23

brahmovāca

nimnabhedam iti khyātaṃ sarvapāpapraṇāśanam
gaṅgāyā uttare pāre tīrthaṃ trailokyaviśrutam // BrP_151.1

yasya saṃsmaraṇenāpi sarvapāpakṣayo bhavet
vedadvīpaś ca tatraiva darśanād vedavid bhavet // BrP_151.2

urvaśīṃ cakame rājā ailaḥ paramadhārmikaḥ
ko na moham upāyāti vilokya madirekṣaṇām // BrP_151.3

sā prāyād yatra rājāsau ghṛtaṃ stokaṃ samaśnute
ānagnadarśanāt kṛtvā tasyāḥ kālāvadhiṃ nṛpaḥ // BrP_151.4

tāṃ svīcakāra lalanāṃ yūnāṃ ramyāṃ navāṃ navām
suptāyāṃ śayane tasyāṃ samuttasthau purūravāḥ // BrP_151.5

vilokya taṃ vivasanaṃ tadaivāsau vinirgatā
vidyuccañcalacittānāṃ kva sthairyaṃ nanu yoṣitām // BrP_151.6

īkṣāṃ cakre sa śarvaryāṃ vivastro vismito mahān
etasminn antare rājā yuddhāyāgād ripūn prati // BrP_151.7

tāñ jitvā punar apy āgād devalokaṃ supūjitam
sa cāgatya mahārājo vasiṣṭhāc ca purodhasaḥ // BrP_151.8

urvaśyā gamanaṃ śrutvā tato duḥkhasamanvitaḥ
na juhoti na cāśnāti na śṛṇoti na paśyati // BrP_151.9

etasminn antare tatra mṛtāvasthaṃ nṛpottamam
bodhayām āsa vākyaiś ca hetubhūtaiḥ purohitaḥ // BrP_151.10

vasiṣṭha uvāca

sā mṛtādya mahārāja mā vyathasva mahāmate
evaṃ sthitaṃ tu mā tvāṃ vai aśivāḥ spṛśyur āśugāḥ // BrP_151.11

na vai straiṇāni jānīṣe hṛdayāni mahāmate
śālāvṛkāṇāṃ yādṝṃśi tasmāt tvaṃ bhūpa mā śucaḥ // BrP_151.12

ko nāma loke rājendra kāminībhir na vañcitaḥ
vañcakatvaṃ nṛśaṃsatvaṃ cañcalatvaṃ kuśīlatā // BrP_151.13

iti svābhāvikaṃ yāsāṃ tāḥ kathaṃ sukhahetavaḥ
kālena ko na nihataḥ ko 'rthī gauravam āgataḥ // BrP_151.14

śriyā na bhrāmitaḥ ko vā yoṣidbhiḥ ko na khaṇḍitaḥ
svapnamāyopamā rājan madaviplutacetasaḥ // BrP_151.15

sukhāya yoṣitaḥ kasya jñātvaitad vijvaro bhava
vihāya śaṃkaraṃ viṣṇuṃ gautamīṃ vā mahāmate
duḥkhināṃ śaraṇaṃ nānyad vidyate bhuvanatraye // BrP_151.16

brahmovāca

etac chrutvā tato rājā duḥkhaṃ saṃhṛtya yatnataḥ
gautamyā madhyasaṃstho 'sāv ailaḥ paramadhārmikaḥ // BrP_151.17

tatra cārādhayām āsa śivaṃ devaṃ janārdanam
brahmāṇaṃ bhāskaraṃ gaṅgāṃ devān anyāṃś ca yatnataḥ // BrP_151.18

yo vipanno na tīrthāni devatāś ca na sevate
sa kālavaśago jantuḥ kāṃ daśām anuyāsyati // BrP_151.19

tadīśvaraikaśaraṇo gautamīsevanotsukaḥ
parāṃ śraddhām upagataḥ saṃsārāsthāparāṅmukhaḥ // BrP_151.20

īje yajñāṃś ca bahulān ṛtvigbhir bahudakṣiṇān
vedadvīpo 'bhavat tena yajñadvīpaḥ sa ucyate // BrP_151.21

paurṇamāsyāṃ tu śarvaryāṃ tatrāyāti sadorvaśī
tasya dīpasya yaḥ kuryāt pradakṣiṇam atho naraḥ // BrP_151.22

pradakṣiṇīkṛtā tena pṛthivī sāgarāmbarā
vedānāṃ smaraṇaṃ tatra yajñānāṃ smaraṇaṃ tathā // BrP_151.23

sukṛtī tatra yaḥ kuryād vedayajñaphalaṃ labhet
ailatīrthaṃ tu taj jñeyaṃ tad eva ca purūravam // BrP_151.24

vāsiṣṭhaṃ cāpi tat tu syān nimnabhedaṃ tad ucyate
aile rājñi na kiṃcit syān nimnaṃ sarveṣu karmasu // BrP_151.25

yad etan nimnam urvaśyāṃ sarvabhāvena vartanam
tac cāpi bheditaṃ nimnaṃ vasiṣṭhena ca gaṅgayā // BrP_151.26

nimnabhedam abhūt tena dṛṣṭādṛṣṭeṣṭasiddhidam
tatra sapta śatāny āhus tīrthāni guṇavanti ca // BrP_151.27

teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam
snānaṃ kṛtvā nimnabhede yaḥ paśyati surān imān // BrP_151.28

iha cāmutra vā nimnaṃ na kiṃcit tasya vidyate
sarvonnatim avāpyāsau modate divi śakravat // BrP_151.29

brahmovāca

nandītaṭam iti khyātaṃ tīrthaṃ vedavido viduḥ
tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada // BrP_152.1

atriputro mahātejāś candramā iti viśrutaḥ
sarvān vedāṃś ca vidhivad dhanurvedaṃ yathāvidhi // BrP_152.2

adhītya jīvāt sarvāś ca vidyāś cānyā mahāmate
gurupūjāṃ karomīti jīvam āha sa candramāḥ
bṛhaspatis tadā prāha candraṃ śiṣyaṃ mudānvitaḥ // BrP_152.3

bṛhaspatir uvāca

mama priyā tu jānīte tārā ratisamaprabhā // BrP_152.4

brahmovāca

praṣṭuṃ tāṃ ca tadā prāyād antar veśma sa candramāḥ
tārāṃ tārāmukhīṃ dṛṣṭvā jagṛhe tāṃ kareṇa saḥ // BrP_152.5

svaveśma prati tāṃ lobhād balād ākarṣayat tadā
tāvad dhairyanidhir jñānī matimān vijitendriyaḥ // BrP_152.6

yāvan na kāminīnetravāgurābhir nibadhyate
viśeṣato rahaḥsaṃsthāṃ kāminīm āyatekṣaṇām // BrP_152.7

vilokya na mano yāti kasya kāmeṣu vaśyatām
ata evānyapuruṣadarśanaṃ na kadācana // BrP_152.8

kulavadhvā rahaḥ kāryaṃ bhītayā śīlavipluteḥ
vijñāya tat parijanāt sahasotthāya nirgataḥ // BrP_152.9

dṛṣṭvā tad duṣkṛtaṃ karma bṛhaspatir udāradhīḥ
śaśāpa kopāc cākṣipya vāgbhir vipriyakāribhiḥ // BrP_152.10

parābhibhūtām ālokya kāntāṃ kaḥ soḍhum īśvaraḥ
yuyudhe tena jīvo 'pi devaś candramasā ruṣā // BrP_152.11

na śāpair hanyate candro nāyudhaiḥ suramantritaiḥ
bṛhaspatipraṇītaiś ca na mantrair hanyate śaśī // BrP_152.12

tadā candras tu tāṃ tārāṃ nītvā saṃsthāpya mandire
bubhuje bahuvarṣāṇi rohiṇīṃ cākutobhayaḥ // BrP_152.13

na jīyeta tadā devair na kopaiḥ śāpamantrakaiḥ
na rājabhir na ṛṣibhir na sāmnā bhedadaṇḍanaiḥ // BrP_152.14

yadā bhāryāṃ na lebhe 'sau guruḥ sarvaprayatnataḥ
sarvopāyakṣaye jīvas tadā nītim athāsmarat // BrP_152.15

apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ
svārtham uddharate prājñaḥ svārthabhraṃśo hi mūrkhatā // BrP_152.16

sādhyaṃ kenāpy upāyena jānadbhiḥ puruṣaiḥ phalam
vṛthābhimāninaḥ śīghraṃ vipadyante vimohitāḥ // BrP_152.17

evaṃ niścitya medhāvī śukraṃ gatvā nyavedayat
tam āgataṃ kavir jñātvā saṃmānenābhyanandayat // BrP_152.18

upaviṣṭaṃ suviśrāntaṃ pūjitaṃ ca yathāvidhi
paryapṛcchad daityagurus tadāgamanakāraṇam // BrP_152.19

gṛhāgatasya vimukhāḥ śatravo 'py uttamā nahi
tasmai sa vistareṇāha bhāryāharaṇam āditaḥ // BrP_152.20

bṛhaspates tadā vākyaṃ śrutvā kopānvitaḥ kaviḥ
aparādhaṃ tu candrasya mene śiṣyasya nārada
atikramam imaṃ śrutvā kopāt kavir athābravīt // BrP_152.21

śukra uvāca

tadā bhokṣye tadā pāsye tadā svapsye tadā vade
yadānaye priyāṃ bhrātas tava bhāryāṃ parārditām // BrP_152.22

tām ānīya bhavaṃ pūjya candraṃ śaptvā gurudruham
paścād bhokṣye mahābāho śṛṇu vācaṃ graheśvara // BrP_152.23

brahmovāca

evam uktvā sa jīvena daityācāryo jagāma ha
śivam ārādhya yatnena paraṃ sāmarthyam āptavān // BrP_152.24

varān avāpya vividhāñ śaṃkarād bhāvapūjitāt
śivaprasādāt kiṃ nāma dehinām iha durlabham // BrP_152.25

jagāma śukro jīvena tārayā yatra candramāḥ
vartate taṃ śaśāpoccaiḥ śṛṇu tvaṃ candra me vacaḥ // BrP_152.26

yasmāt pāpataraṃ karma tvayā pāpa madāt kṛtam
kuṣṭhī bhūyās tataś candraṃ śaśāpaivaṃ ruṣā kaviḥ // BrP_152.27

kaviśāpapradagdho 'bhūt tadaiva mṛgalāñchanaḥ
prāpuḥ kṣayaṃ na ke nāma gurusvāmisakhidruhaḥ // BrP_152.28

tatyāja tāṃ sa candro 'pi tāṃ tārāṃ jagṛhe kaviḥ
śukro 'pi devān āhūya ṛṣīn pitṛgaṇāṃs tathā // BrP_152.29

nadīr nadāṃś ca vividhān oṣadhīś ca pativratāḥ
tataḥ saṃpraṣṭum ārebhe tārāvṛttaviniṣkrayam // BrP_152.30

tataḥ śrutiḥ surān āha gautamyāṃ bhaktitas tv iyam
snānaṃ karotu jīvena tārā pūtā bhaviṣyati // BrP_152.31

rahasyam etat paramaṃ na kathyaṃ yasya kasyacit
sarvāsv api daśāsv eha śaraṇaṃ gautamī nṛṇām // BrP_152.32

tathākaroc caiva tārā bhartrā snānaṃ yathāvidhi
puṣpavṛṣṭir abhūt tatra jayaśabdo vyavartata // BrP_152.33

punar vai devā adaduḥ punar manuṣyā uta
rājānaḥ satyaṃ kṛṇvānā brahmajāyāṃ punar daduḥ // BrP_152.34

punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām
sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune // BrP_152.35

punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām
sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune
tad abhūt sakalāghaughadhvaṃsanaṃ sarvakāmadam
ānandaṃ kṣemam abhavat surāṇām asurāriṇām BrP_152.36

bṛhaspateś ca śukrasya tārāyāś ca viśeṣataḥ
paramānandam āpanno gurur gaṅgām abhāṣata // BrP_152.37

gurur uvāca

tvaṃ gautami sadā pūjyā sarveṣām api muktidā
viśeṣatas tu siṃhasthe mayi trailokyapāvanī // BrP_152.38

bhaviṣyasi saricchreṣṭhe sarvatīrthaiḥ samanvitā
yāni kāni ca tīrthāni svargamṛtyurasātale
tvāṃ snātuṃ tāni yāsyanti mayi siṃhasthite 'mbike // BrP_152.39

brahmovāca

dhanyaṃ yaśasyam āyuṣyam ārogyaśrīvivardhanam
saubhāgyaiśvaryajananaṃ tīrtham ānandanāmakam // BrP_152.40

tatra pañca sahasrāṇi tīrthāny āha sa gautamaḥ
smaraṇāt paṭhanād vāpi iṣṭaiḥ saṃyujyate sadā // BrP_152.41

śivasyātra niviṣṭasya nandī gaṅgātaṭe 'niśam
sākṣāc caraty asau dharmas tasmān nandītaṭaṃ smṛtam
ānandam api tat tīrthaṃ sarvānandavivardhanāt // BrP_152.42

brahmovāca

bhāvatīrtham iti proktaṃ yatra sākṣād bhavaḥ sthitaḥ
aśeṣajagadantastho bhūtātmā saccidākṛtiḥ // BrP_153.1

tatremāṃ śṛṇu vakṣyāmi kathāṃ puṇyatamāṃ śubhām
sūryavaṃśakaraḥ śrīmān kṣatriyāṇāṃ dhuraṃdharaḥ // BrP_153.2

prācīnabarhir ākhyātaḥ sarvadharmeṣu pāragaḥ
tisraḥ koṭyo 'rdhakoṭiś ca varṣāṇāṃ rājya āsthitaḥ // BrP_153.3

tasyedṛśaṃ vrataṃ cāsīd yad ahaṃ yauvanacyutaḥ
bhaveyaṃ priyayā vāpi putrair vā priyavastubhiḥ // BrP_153.4

viyujyeyaṃ tato rājyaṃ tyakṣye 'haṃ nātra saṃśayaḥ
vivekināṃ kulīnānām idam evocitaṃ nṛṇām // BrP_153.5

sthīyate vijane kvāpi viraktair vibhavakṣaye
tasmin praśāsati mahīṃ na viyogaḥ priyaiḥ kvacit // BrP_153.6

nādhivyādhī na durbhikṣaṃ na bandhukalaho nṛṇām
tasmiñ śāsati rājyaṃ tu na ca kaścid viyujyate // BrP_153.7

tataḥ putrārtham akarod yajñaṃ rājā mahāmatiḥ
tataḥ prasanno bhagavān varaṃ prādād yathepsitam // BrP_153.8

gautamītīrasaṃsthāya rājñe devo maheśvaraḥ
putraṃ dehīti rājā vai bhavaṃ prāha sa bhāryayā // BrP_153.9

bhavaḥ prāha nṛpaṃ prītyā paśya netraṃ tṛtīyakam
tataḥ paśyati rājendre bhavasyākṣi tu mānada // BrP_153.10

cakṣurdīptyābhavat putro mahimā nāma viśrutaḥ
yenākāri stutiḥ puṇyā mahimna iti viśrutā // BrP_153.11

kim alabhyaṃ bhagavati prasanne tripurāntake
yaṃ nityam anuvartante haribrahmādayaḥ surāḥ // BrP_153.12

prāptaputraś ca nṛpatis tīrthaśraiṣṭhyam ayācata
mahāpāpamahārogamahāvyasanināṃ nṛṇām // BrP_153.13

nānāvipadgaṇārtānāṃ sarvābhimatalabdhaye
prādāj jyaiṣṭhyaṃ bhavaś cāpi bhāvatīrthaṃ tad ucyate // BrP_153.14

tatra snānena dānena sarvān kāmān avāpnuyāt
bhavaprasādād abhavat sutaḥ prācīnabarhiṣaḥ // BrP_153.15

mahimā gautamītīre bhāvatīrthaṃ tad ucyate
tatra saptati tīrthāni puṇyāny akhiladāni ca // BrP_153.16

brahmovāca

sahasrakuṇḍam ākhyātaṃ tīrthaṃ vedavido viduḥ
yasya smaraṇamātreṇa sukhī saṃpadyate naraḥ // BrP_154.1

purā dāśarathī rāmaḥ setuṃ baddhvā mahārṇave
laṅkāṃ dagdhvā ripūn hatvā rāvaṇādīn raṇe śaraiḥ // BrP_154.2

vaidehīṃ ca samāsādya rāmo vacanam abravīt
paśyatsu lokapāleṣu tasyācārye puraḥ sthite // BrP_154.3

agnau śuddhigatāṃ sītāṃ rāmo lakṣmaṇasaṃnidhau
ehi vaidehi śuddhāsi aṅkam āroḍhum arhasi // BrP_154.4

nety uvāca tadā śrīmān aṅgado hanumāṃs tathā
ayodhyāyāṃ tu vaidehi sārdhaṃ yāmaḥ suhṛjjanaiḥ // BrP_154.5

tatra śuddhim avāpyātha punar bhrātṛṣu mātṛṣu
laukikeṣv api paśyatsu tataḥ śuddhā nṛpātmajā // BrP_154.6

ayodhyāyāṃ supuṇye 'hni aṅkam āroḍhum arhasi
asyāś caritraviṣaye saṃdehaḥ kasya jāyate // BrP_154.7

lokāpavādas tad api nirasyaḥ svajaneṣu hi
tayor vākyam anādṛtya lakṣmaṇaḥ savibhīṣaṇaḥ // BrP_154.8

rāmaś ca jāmbavāṃś caiva tām āhvayan nṛpātmajām
svastīty uktā devatābhī rājño 'ṅkaṃ cāruroha sā // BrP_154.9

muditās te yayuḥ śīghraṃ puṣpakeṇa virājatā
ayodhyāṃ nagarīṃ prāpya tathā rājyaṃ svakaṃ tu yat // BrP_154.10

muditās te 'bhavan sarve sadā rāmānuvartinaḥ
tataḥ katipayāheṣu anāryebhyo virūpikām // BrP_154.11

vācaṃ śrutvā sa tatyāja gurviṇīṃ tām ayonijām
mithyāpavādam api hi na sahante kulonnatāḥ // BrP_154.12

vālmīker munimukhyasya āśramasya samīpataḥ
tatyāja lakṣmaṇaḥ sītām aduṣṭāṃ rudatīṃ rudan // BrP_154.13

nollaṅghyājñā gurūṇām ity asau tad akarod bhiyā
tataḥ katipayāheṣu vyatīteṣu nṛpātmajaḥ // BrP_154.14

rāmaḥ saumitriṇā sārdhaṃ hayamedhāya dīkṣitaḥ
tatraivājagmatur ubhau rāmaputrau yaśasvinau // BrP_154.15

lavaḥ kuśaś ca vikhyātau nāradāv iva gāyakau
rāmāyaṇaṃ samagraṃ tad gandharvāv iva susvarau // BrP_154.16

rāmasya caritaṃ sarvaṃ gāyamānau samīyatuḥ
yajñavāṭaṃ rājasutau hetubhir lakṣitau tadā // BrP_154.17

rāmaputrāv ubhau śūrau vaidehyās tanayāv iti
tāv ānīya tataḥ putrāv abhiṣicya yathākramam // BrP_154.18

aṅkārūḍhau tataḥ kṛtvā sasvaje tau punaḥ punaḥ
saṃsāraduḥkhakhinnānām agatīnāṃ śarīriṇām // BrP_154.19

putrāliṅganam evātra paraṃ viśrāntikāraṇam
muhur āliṅgya tau putrau muhuḥ svajati cumbati // BrP_154.20

kim apy antar dhyāyati ca niḥśvasaty api vai muhuḥ
etasminn antare prāptā rākṣasā laṅkavāsinaḥ // BrP_154.21

sugrīvo hanumāṃś caiva aṅgado jāmbavāṃs tathā
anye ca vānarāḥ sarve vibhīṣaṇapuraḥsarāḥ // BrP_154.22

te cāgatya nṛpaṃ prāptāḥ siṃhāsanam upasthitam
sītām adṛṣṭvā hanumān aṅgadaḥ kanakāṅgadaḥ // BrP_154.23

kva gatāyonijā mātā eko rāmo 'tra dṛśyate
rāmeṇa sā parityaktā ity ūcur dvārapālakāḥ // BrP_154.24

paśyatsu lokapāleṣu ārye tatra pravādini
agnau śuddhigatāṃ sītāṃ kiṃ tu rājā niraṅkuśaḥ // BrP_154.25

utpannair laukikair vākyai rāmas tyajati tāṃ priyām
mariṣyāva iti hy uktvā gautamīṃ punar īyatuḥ // BrP_154.26

rāmas tau pṛṣṭhato 'bhyetya ayodhyāvāsibhiḥ saha
āgatya gautamīṃ tatra 'kurvaṃs te paramaṃ tapaḥ // BrP_154.27

smāraṃ smāraṃ niśvasantas tāṃ sītāṃ lokamātaram
saṃsārāsthāvirahitā gautamīsevanotsukāḥ // BrP_154.28

lokatrayapatiḥ sākṣād rāmo 'nujasamanvitaḥ
prāptaḥ snātvā ca gautamyāṃ śivārādhanatatparaḥ // BrP_154.29

paritāpaṃ jahau sarvaṃ sahasraparivāritaḥ
yatra cāsīt sa vṛttāntaḥ sahasrakuṇḍam ucyate // BrP_154.30

daśāparāṇi tīrthāni tatra sarvārthadāni ca
tatra snānaṃ ca dānaṃ ca sahasraphaladāyakam // BrP_154.31

yatra śrīgautamītīre vasiṣṭhādimunīśvaraiḥ
sarvāpattārakaṃ homam akārayad aghāntakam // BrP_154.32

sahasrasaṃkhyāyukteṣu kuṇḍeṣu vasudhārayā
sarvān apekṣitān kāmān avāpāsau mahātapāḥ // BrP_154.33

gautamyāḥ saridambāyāḥ prasādād rākṣasāntakaḥ
sahasrakuṇḍābhidhaṃ tad abhūt tīrthaṃ mahāphalam // BrP_154.34

brahmovāca

kapilatīrtham ākhyātaṃ tad evāṅgirasaṃ smṛtam
tad evādityam ākhyātaṃ saiṃhikeyaṃ tad ucyate // BrP_155.1

gautamyā dakṣiṇe pāre ādityān munisattama
ayājayann aṅgiraso dakṣiṇāṃ te bhuvaṃ daduḥ // BrP_155.2

aṅgirobhyas tadādityās tapase 'ṅgiraso yayuḥ
sā bhūmiḥ saiṃhikī bhūtvā janān sarvān abhakṣayat // BrP_155.3

tatrasus te janāḥ sarve aṅgirobhyo nyavedayan
vibhītā jñānato jñātvā bhuvaṃ tāṃ saiṃhikīm iti // BrP_155.4

ādityān anugatvātha vācam aṅgiraso 'bruvan
bhuvaṃ gṛhṇantu yā dattā nety ādityās tadābruvan // BrP_155.5

nivṛttāṃ dakṣiṇāṃ naiva pratigṛhṇanti sūrayaḥ
svadattāṃ paradattāṃ vā yo hareta vasuṃdharām // BrP_155.6

ṣaṣṭir varṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ
bhūmeḥ svaparadattāyā haraṇān nādhikaṃ kvacit // BrP_155.7

pāpam asti mahāraudraṃ na svīkurmaḥ punas tu tām
evaṃ yadā svadattāyā haraṇe kiṃ tadā bhavet // BrP_155.8

tathāpi krayarūpeṇa gṛhṇīmo dakṣiṇāṃ bhuvam
tathety ukte tu te devāḥ kapilāṃ śubhalakṣaṇām // BrP_155.9

gaṅgāyā dakṣiṇe pāre bhuvaḥ sthāne tu tāṃ daduḥ
bhuktimuktipradaḥ sākṣād viṣṇus tiṣṭhati mūrtimān // BrP_155.10

kapilāsaṃgamaṃ tac ca sarvāghaughavināśanam
tatrābhavad dānatoyād āpagā kapilābhidhā // BrP_155.11

sasyavatyā api bhuvo dānād godānam uttamam
lokarakṣāṃ cakārāsau kṛtvā vinimayaṃ muniḥ // BrP_155.12

yatra tīrthe ca tad vṛttaṃ gotīrthaṃ tad udāhṛtam
puṇyadaṃ tatra tīrthānāṃ śatam uktaṃ manīṣibhiḥ // BrP_155.13

tatra snānena dānena bhūmidānaphalaṃ labhet
saṃgatā gaṅgayā tac ca kapilāsaṃgamaṃ viduḥ // BrP_155.14

brahmovāca

śaṅkhahradaṃ nāma tīrthaṃ yatra śaṅkhagadādharaḥ
tatra snātvā ca taṃ dṛṣṭvā mucyate bhavabandhanāt // BrP_156.1

tatredaṃ vṛttam ākhyāsye bhuktimuktipradāyakam
purā kṛtayugasyādau brahmaṇaḥ sāmagāyinaḥ // BrP_156.2

brahmāṇḍāgārasaṃbhūtā rākṣasā bahurūpiṇaḥ
brahmāṇaṃ khādituṃ prāptā balonmattā dhṛtāyudhāḥ // BrP_156.3

tadāham abravaṃ viṣṇuṃ rakṣaṇāya jagadgurum
sa viṣṇus tāni rakṣāṃsi hantuṃ cakreṇa codyataḥ // BrP_156.4

chittvā cakreṇa rakṣāṃsi śaṅkham āpūrayat tadā
niṣkaṇṭakaṃ talaṃ kṛtvā svargaṃ nirvairam eva ca // BrP_156.5

tato harṣaprakarṣeṇa śaṅkham āpūrayad dhariḥ
tato rakṣāṃsi sarvāṇi hy anīnaśur aśeṣataḥ // BrP_156.6

yatraitad vṛttam akhilaṃ viṣṇuśaṅkhaprabhāvataḥ
śaṅkhatīrthaṃ tu tat proktaṃ sarvakṣemakaraṃ nṛṇām // BrP_156.7

sarvābhīṣṭapradaṃ puṇyaṃ smaraṇān maṅgalapradam
āyurārogyajananaṃ lakṣmīputrapravardhanam // BrP_156.8

smaraṇāt paṭhanād vāpi sarvakāmān avāpnuyāt
tīrthānām ayutaṃ tatra sarvapāpanudaṃ mune // BrP_156.9

tīrthāny ayutasaṃkhyāni sarvapāpaharāṇi ca
yeṣāṃ prabhāvaṃ jānāti vaktuṃ devo maheśvaraḥ // BrP_156.10

pāpakṣayapratinidhir naitebhyo 'sty aparaḥ kvacit // BrP_156.11

brahmovāca

kiṣkindhātīrtham ākhyātaṃ sarvakāmapradaṃ nṛṇām
sarvapāpapraśamanaṃ yatra saṃnihito bhavaḥ // BrP_157.1

tasya svarūpaṃ vakṣyāmi yatnena śṛṇu nārada
purā dāśarathī rāmo rāvaṇaṃ lokarāvaṇam // BrP_157.2

kiṣkindhāvāsibhiḥ sārdhaṃ jaghāna raṇamūrdhani
saputraṃ sabalaṃ hatvā sītām ādāya śatruhā // BrP_157.3

bhrātrā saumitriṇā sārdhaṃ vānaraiś ca mahābalaiḥ
vibhīṣaṇena balinā devaiḥ pratyāgato nṛpaḥ // BrP_157.4

kṛtasvastyayanaḥ śrīmān puṣpakeṇa virājitaḥ
yad āsīd dhanarājasya kāmagenāśugāminā // BrP_157.5

ayodhyām agaman sarve gacchan gaṅgām apaśyata
rāmo virāmaḥ śatrūṇāṃ śaraṇyaḥ śaraṇārthinām // BrP_157.6

gautamīṃ tu jagatpuṇyāṃ sarvakāmapradāyinīm
manonayanasaṃtāpanivāraṇaparāyaṇām // BrP_157.7

tāṃ dṛṣṭvā nṛpatiḥ śrīmān gaṅgātīram athāviśat
tāṃ dṛṣṭvā prāha nṛpatir harṣagadgadayā girā
harīn sarvān athāmantrya hanumatpramukhān mune // BrP_157.8

rāma uvāca

asyāḥ prabhāvād dharayo yo 'sau mama pitā prabhuḥ
sarvapāpavinirmuktas tato yātas triviṣṭapam // BrP_157.9

iyaṃ janitrī sakalasya jantor
bhuktipradā muktim athāpi dadyāt
pāpāni hanyād api dāruṇāni
kānyānayāsty atra nadī samānā BrP_157.10

hatāni śaśvad duritāni caiva
asyāḥ prabhāvād arayaḥ sakhāyaḥ
vibhīṣaṇo maitram upaiti nityaṃ
sītā ca labdhā hanumāṃś ca bandhuḥ BrP_157.11

laṅkā ca bhagnā sagaṇaṃ hi rakṣo
hataṃ hi yasyāḥ parisevanena
yāṃ gautamo devavaraṃ prapūjya
śivaṃ śaraṇyaṃ sajaṭām avāpa BrP_157.12

seyaṃ janitrī sakalepsitānām
amaṅgalānām api saṃnihantrī
jagatpavitrīkaraṇaikadakṣā
dṛṣṭādya sākṣāt saritāṃ savitrī BrP_157.13

kāyena vācā manasā sadaināṃ BrP_157.14a vrajāmi gaṅgāṃ śaraṇaṃ śaraṇyām BrP_157.14b brahmovāca

etat samākarṇya vaco nṛpasya
tatrāplavan harayaḥ sarva eva
pūjāṃ cakrur vidhivat te pṛthak ca
puṣpair anekaiḥ sarvalokopahāraiḥ BrP_157.15

saṃpūjya śarvaṃ nṛpatir yathāvat
stutvā vākyaiḥ sarvabhāvopayuktaiḥ
te vānarā muditāḥ sarva eva
nṛtyaṃ ca gītaṃ ca tathaiva cakruḥ BrP_157.16

sukhoṣitas tāṃ rajanīṃ mahātmā
priyānuyuktaḥ saṃvṛtaḥ premavadbhiḥ
duḥkhaṃ jahau sarvam amitrasaṃbhavaṃ
kiṃ nāpyate gautamīsevanena BrP_157.17

savismayaḥ paśyati bhṛtyavargaṃ
godāvarīṃ stauti ca saṃprahṛṣṭaḥ
saṃmānayan bhṛtyagaṇaṃ samagram
avāpa rāmaḥ kamapi pramodam BrP_157.18

punaḥ prabhāte vimale tu sūrye BrP_157.18e vibhīṣaṇo dāśarathiṃ babhāṣe BrP_157.18f vibhīṣaṇa uvāca

nādyāpi tṛptās tu bhavāma tīrthe
kaṃcic ca kālaṃ nivasāma cātra
vatsyāma cātraiva parāś catasro
rātrīr atho yāma vṛtās tv ayodhyām BrP_157.19

brahmovāca

tasyātha vākyaṃ harayo 'numenire
tathaiva rātrīr aparāś catasraḥ
saṃpūjya devaṃ sakaleśvaraṃ taṃ
bhrātṛpriyaṃ tīrtham atho jagāma BrP_157.20

siddheśvaraṃ nāma jagatprasiddhaṃ
yasya prabhāvāt prabalo daśāsyaḥ
evaṃ tu pañcāham athoṣire te
svaṃ svaṃ pratiṣṭhāpitaliṅgam arcya BrP_157.21

śuśrūṣaṇaṃ tatra karoti vāyoḥ
suto 'nugāmī hanumān nṛpasya
gacchan nṛpendro hanumantam āha
liṅgāni sarvāṇi visarjayasva BrP_157.22

matsthāpitāny uttamamantravidbhis
tathetaraiḥ śaṃkarakiṃkaraiś ca
nodvāsya pūjāṃ paraśaṃkareṇa
bāhyaṃ samāyojyam aho bhavasya BrP_157.23

tiṣṭhanti susthās tadanādareṇa
te khaḍgapattrādiṣu saṃbhavanti
ye 'śraddadhānāḥ śivaliṅgapūjāṃ
vidhāya kṛtyaṃ na samācaranti BrP_157.24

yathocitaṃ te yamakiṃkarair hi
pacyanta evākhiladurgatīṣu
rāmājñayā vāyusuto jagāma
dorbhyāṃ na cotpāṭayituṃ śaśāka BrP_157.25

tataḥ svapucchena grahītukāmaḥ
saṃveṣṭya liṅgaṃ tu visṛṣṭakāmaḥ
naivāśakat tan mahad adbhutaṃ syāt
kapīśvarāṇāṃ nṛpates tathaiva BrP_157.26

kaś cālayel labdhamahānubhāvaṃ
maheśaliṅgaṃ puruṣo manasvī
tan niścalaṃ prekṣya mahānubhāvo
nṛpapravīraḥ sahasā jagāma BrP_157.27

viprān athāmantrya vidhāya pūjāṃ
pradakṣiṇīkṛtya ca rāmacandraḥ
śuddhātiśuddhena hṛdākhilais tair
liṅgāni sarvāṇi nanāma rāmaḥ BrP_157.28

kiṣkindhavāsipravarair aśeṣaiḥ
saṃsevitaṃ tīrtham ato babhūva
atrāplavād eva mahānti pāpāny
api kṣayaṃ yānti na saṃśayo 'tra BrP_157.29

punaś ca gaṅgāṃ praṇanāma bhaktyā
prasīda mātar mama gautamīti
jalpan muhur vismitacittavṛttir
vilokayan praṇaman gautamīṃ tām BrP_157.30

tataḥ prabhṛty etad atīva puṇyaṃ
kiṣkindhatīrthaṃ vibudhā vadanti
paṭhet smared vāpi śṛṇoti bhaktyā
pāpāpahaṃ kiṃ punaḥ snānadānaiḥ BrP_157.31

brahmovāca

vyāsatīrtham iti khyātaṃ prācetasam ataḥ param
nātaḥ parataraṃ kiṃcit pāvanaṃ sarvasiddhidam // BrP_158.1

daśa me mānasāḥ putrāḥ sraṣṭāro jagatām api
antaṃ jijñāsavas te vai pṛthivyā jagmur ojasā // BrP_158.2

punaḥ sṛṣṭāḥ punas te 'pi yātās tān samavekṣitum
naiva te 'pi samāyātā ye gatās te gatā gatāḥ // BrP_158.3

tadotpannā mahāprājñā divyā āṅgiraso mune
vedavedāṅgatattvajñāḥ sarvaśāstraviśāradāḥ // BrP_158.4

te 'nujñātā aṅgirasā guruṃ natvā tapodhanāḥ
tapase niścitāḥ sarve naiva pṛṣṭvā tu mātaram // BrP_158.5

sarvebhyo hy adhikā mātā gurubhyo gauraveṇa hi
tadā nārada kopena sā śaśāpa tadātmajān // BrP_158.6

mātovāca

mām anādṛtya ye putrāḥ pravṛttāś carituṃ tapaḥ
sarvair api prakārais tan na teṣāṃ siddhim eṣyati // BrP_158.7

brahmovāca

nānādeśāṃś ca cinvānās tapaḥsiddhiṃ na yānti ca
vighnam anveti tān sarvān itaś cetaś ca dhāvataḥ // BrP_158.8

kvāpi tad rākṣasair vighnaṃ kvāpi tan mānuṣair abhūt
pramadābhiḥ kvacic cāpi kvāpi taddehadoṣataḥ // BrP_158.9

evaṃ tu bhramamāṇās te yayuḥ sarve taponidhim
agastyaṃ tapatāṃ śreṣṭhaṃ kumbhayoniṃ jagadgurum // BrP_158.10

namaskṛtvā hy āṅgirasā hy agnivaṃśasamudbhavāḥ
dakṣiṇāśāpatiṃ śāntaṃ vinītāḥ praṣṭum udyatāḥ // BrP_158.11

āṅgirasā ūcuḥ

bhagavan kena doṣeṇa tapo 'smākaṃ na sidhyati
nānāvidhair apy upāyaiḥ kurvatāṃ ca punaḥ punaḥ // BrP_158.12

kiṃ kurmaḥ kaḥ prakāro 'tra tapasy eva bhavāma kim
upāyaṃ brūhi viprendra jyeṣṭho 'si tapasā dhruvam // BrP_158.13

jñātāsi jñānināṃ brahman vaktāsi vadatāṃ varaḥ
śānto 'si yamināṃ nityaṃ dayāvān priyakṛt tathā // BrP_158.14

akrodhanaś ca na dveṣṭā tasmād brūhi vivakṣitam
sāhaṃkārā dayāhīnā gurusevāvivarjitāḥ
asatyavādinaḥ krūrā na te tattvaṃ vijānate // BrP_158.15

brahmovāca

agastyaḥ prāha tān sarvān kṣaṇaṃ dhyātvā śanaiḥ śanaiḥ // BrP_158.16

agastya uvāca

śāntātmāno bhavanto vai sraṣṭāro brahmaṇā kṛtāḥ
na paryāptaṃ tapaś cābhūt smaradhvaṃ smayakāraṇam // BrP_158.17

brahmaṇā nirmitāḥ pūrvaṃ ye gatāḥ sukham edhate
ye gatāḥ punar anveṣṭuṃ te ca tv āṅgiraso 'bhavan // BrP_158.18

te yūyaṃ ca punaḥ kāle yātā yātāḥ śanaiḥ śanaiḥ
prajāpater apy adhikā bhavitāro na saṃśayaḥ // BrP_158.19

ito yāntu tapas taptuṃ gaṅgāṃ trailokyapāvanīm
nopāyo 'nyo 'sti saṃsāre vinā gaṅgāṃ śivapriyām // BrP_158.20

tatrāśrame puṇyadeśe jñānadaṃ pūjayiṣyatha
sa cchedayiṣyaty akhilaṃ saṃśayaṃ vo mahāmatiḥ
na siddhiḥ kvāpi keṣāṃcid vinā sadguruṇā yataḥ // BrP_158.21

brahmovāca

te tam ūcur munivaraṃ jñānadaḥ ko 'bhidhīyate
brahmā viṣṇur maheśo vā ādityo vāpi candramāḥ // BrP_158.22

agniś ca varuṇaḥ kaḥ syāj jñānado munisattama
agastyaḥ punar apy āha jñānadaḥ śrūyatām ayam // BrP_158.23

yā āpaḥ so 'gnir ity ukto yo 'gniḥ sūryaḥ sa ucyate
yaś ca sūryaḥ sa vai viṣṇur yaś ca viṣṇuḥ sa bhāskaraḥ // BrP_158.24

yaś ca brahmā sa vai rudro yo rudraḥ sarvam eva tat
yasya sarvaṃ tu taj jñānaṃ jñānadaḥ so 'tra kīrtyate // BrP_158.25

deśikaprerakavyākhyākṛdupādhyāyadehadāḥ
guravaḥ santi bahavas teṣāṃ jñānaprado mahān // BrP_158.26

tad eva jñānam atroktaṃ yena bhedo vihanyate
eka evādvayaḥ śaṃbhur indramitrāgnināmabhiḥ
vadanti bahudhā viprā bhrāntopakṛtihetave // BrP_158.27

brahmovāca

etac chrutvā muner vākyaṃ gāthā gāyanta eva te
jagmuḥ pañcottarāṃ gaṅgāṃ pañca jagmuś ca dakṣiṇām // BrP_158.28

agastyenoditān devān pūjayanto yathāvidhi
āsaneṣu viśeṣeṇa hy āsīnās tattvacintakāḥ // BrP_158.29

teṣāṃ sarve suragaṇāḥ prītimanto 'bhavan mune
sraṣṭṛtvaṃ tu yugādau yat kalpitaṃ viśvayoninā // BrP_158.30

adharmāṇāṃ nivṛttyarthaṃ vedānāṃ sthāpanāya ca
lokānām upakārārthaṃ dharmakāmārthasiddhaye // BrP_158.31

purāṇasmṛtivedārthadharmaśāstrārthaniścaye
sraṣṭṛtvaṃ jagatām iṣṭaṃ tādṛgrūpā bhaviṣyatha // BrP_158.32

prajāpatitvaṃ teṣāṃ vai bhaviṣyati śanaiḥ kramāt
yadā hy adharmo bhavitā vedānāṃ ca parābhavaḥ // BrP_158.33

vedānāṃ vyasanaṃ tebhyo bhāvivyāsās tatas tu te
yadā yadā tu dharmasya glānir vedasya dṛśyate // BrP_158.34

tadā tadā tu te vyāsā bhaviṣyanty upakāriṇaḥ
teṣāṃ yat tapasaḥ sthānaṃ gaṅgāyās tīram uttamam // BrP_158.35

tatra tatra śivo viṣṇur aham āditya eva ca
agnir āpaḥ sarvam iti tatra saṃnihitaṃ sadā // BrP_158.36

naitebhyaḥ pāvanaṃ kiṃcin naitebhyas tv adhikaṃ kvacit
tattadākāratāṃ prāptaṃ paraṃ brahmaiva kevalam // BrP_158.37

sarvātmakaḥ śivo vyāpī sarvabhāvasvarūpadhṛk
viśeṣatas tatra tīrthe sarvaprāṇyanukampayā // BrP_158.38

sarvair devair anuvṛtas tadanugrahakārakaḥ
dharmavyāsās tu te jñeyā vedavyāsās tathaiva ca // BrP_158.39

teṣāṃ tīrthaṃ tena nāmnā vyapadiṣṭaṃ jagattraye
pāpapaṅkakṣālanāmbho mohadhvāntamadāpaham
sarvasiddhipradaṃ puṃsāṃ vyāsatīrtham anuttamam // BrP_158.40

brahmovāca

vañjarāsaṃgamaṃ nāma tīrthaṃ trailokyaviśrutam
ṛṣibhiḥ sevitaṃ nityaṃ siddhai rājarṣibhis tathā // BrP_159.1

dāsatvam agamat pūrvaṃ nāgānāṃ garuḍaḥ khagaḥ
mātṛdāsyāt tadā duḥkhaparisaṃtaptamānasaḥ
kadācic cintayām āsa rahaḥ sthitvā viniśvasan // BrP_159.2

garuḍa uvāca

ta eva dhanyā loke 'smin kṛtapuṇyās ta eva hi
nānyasevā kṛtā yais tu na yeṣāṃ vyasanāgamaḥ // BrP_159.3

sukhaṃ tiṣṭhanti gāyanti svapanti ca hasanti ca
svadehaprabhavo dhanyā dhig dhig anyavaśe sthitān // BrP_159.4

brahmovāca

iti cintāsamāviṣṭo jananīm etya duḥkhitaḥ
paryapṛcchad ameyātmā vainateyo 'tha mātaram // BrP_159.5

garuḍa uvāca

kasyāparādhān mātas tvaṃ pitur vā mama vānyataḥ
dāsītvam āptā vada tatkāraṇaṃ mama pṛcchataḥ // BrP_159.6

brahmovāca

sābravīt putram ātmīyam aruṇasyānujaṃ priyam // BrP_159.7

vinatovāca

naiva kasyāparādho 'sti svāparādho mayoditaḥ
yasyā vākyaṃ viparyeti sā dāsī syān mayoditam // BrP_159.8

kadrūś cāpi tathaivāhaṃ sā mayā saṃyutā yayau
kadrvā mamābhavad vādaś chadmanāhaṃ tayā jitā // BrP_159.9

vidhir hi balavāṃs tāta kāṃ kāṃ ceṣṭāṃ na ceṣṭate
evaṃ dāsītvam agamaṃ kadrvāḥ kaśyapanandana
yadā dāsī tu jātāhaṃ dāso 'bhūs tvaṃ dvijanmaja // BrP_159.10

brahmovāca

tūṣṇīṃ tadā babhūvāsau garuḍo 'tīva duḥkhitaḥ
na kiṃcid ūce jananīṃ cintayan bhavitavyatām // BrP_159.11

kadrūḥ kadācit sā prāha putrāṇāṃ hitam icchatī
ātmano bhūtim icchantī vinatāṃ khagamātaram // BrP_159.12

kadrūr uvāca

putraḥ sūryaṃ namaskartuṃ tava yāty anivāritaḥ
aho lokatraye 'py asmin dhanyāsi bata dāsy api // BrP_159.13

brahmovāca

svaduḥkhaṃ gūhamānā sā kadrūṃ prāha suvismitā // BrP_159.14

vinatovāca

tava putrās tu kim iti raviṃ draṣṭuṃ na yānti ca // BrP_159.15

kadrūr uvāca

putrān madīyān subhage naya nāgālayaṃ prati
samudrasya samīpe tu tad āste śītalaṃ saraḥ // BrP_159.16

brahmovāca

suparṇas tv avahan nāgān kadrūṃ ca vinatā tathā
tataḥ provāca muditā vainateyasya mātaram // BrP_159.17

surāṇāṃ netu nilayaṃ garuḍo matsutān iti
punaḥ prāha sarpamātā garuḍaṃ vinayānvitam // BrP_159.18

sarpamātovāca

putrā me draṣṭum icchanti haṃsaṃ trijagatāṃ gurum
namaskṛtvā tataḥ sūryam eṣyanti nilayaṃ mama
haṇḍe tvaṃ naya putrān me sūryamaṇḍalam anvaham // BrP_159.19

brahmovāca

sā vepamānā vinatā dīnā kadrūm abhāṣata // BrP_159.20

vinatovāca

nāhaṃ kṣamā sarpamātaḥ putro me neṣyate sutān
dṛṣṭvā dinakaraṃ devaṃ punar eva prayāntu te // BrP_159.21

brahmovāca

vinatā svasutaṃ prāha vihagānām adhīśvaram
namaskartum athecchanti nāgāḥ svāmitvam āgatāḥ // BrP_159.22

bhāsvantam ity uvāceyaṃ māṃ sarpajananī haṭhāt
tathety uktvā sa garuḍo mām ārohantu pannagāḥ // BrP_159.23

tadārūḍhaṃ sarpasainyaṃ garuḍaṃ vihagādhipam
śanaiḥ śanair upagamad yatra devo divākaraḥ
te dahyamānās tīkṣṇena bhānutāpena vivyathuḥ // BrP_159.24

sarpā ūcuḥ

nivartasva mahāprājña pataṃgāya namo namaḥ
alaṃ sūryasya sadanaṃ dagdhāḥ sūryasya tejasā
yāmas tvayā vā garuḍa vihāya tvām athāpi vā // BrP_159.25

brahmovāca

evaṃ nāgair ucyamāna ādityaṃ darśayāmi vaḥ
ity uktvā gaganaṃ śīghraṃ jagāmādityasaṃmukhaḥ // BrP_159.26

dagdhabhogā nipetus te dvīpaṃ taṃ vīraṇaṃ prati
bahavaḥ śatasāhasrāḥ pīḍitā dagdhavigrahāḥ // BrP_159.27

putrāṇām ārtasaṃnādaṃ patitānāṃ mahītale
āśvāsituṃ samāyātā tān sā kadrūḥ suvihvalā // BrP_159.28

uvāca vinatāṃ kadrūs tava putro 'tiduṣkṛtam
kṛtavān atidurmedhā yeṣāṃ śāntir na vidyate // BrP_159.29

nānyathā kartum āyāti svāmivākyaṃ phaṇīśvaraḥ
sa kāśyapo bṛhattejā yady atra syād anāmayam // BrP_159.30

bhavec caivaṃ kathaṃ śāntiḥ putrāṇāṃ mama bhāmini
kadrvās tad vacanaṃ śrutvā vinatā hy atibhītavat // BrP_159.31

putram āha mahātmānaṃ garuḍaṃ vihagādhipam // BrP_159.32

vinatovāca

nedaṃ yuktataraṃ putra bhūṣaṇaṃ vinayena hi
vartituṃ yuktam ity uktaṃ vaiparītyaṃ na yujyate // BrP_159.33

nāmitreṣv api kartavyaṃ sadbhir jihmaṃ kadācana
śrotriye cāntyaje vāpi samaṃ candraḥ prakāśate // BrP_159.34

kurvanty aniṣṭaṃ kapaṭais ta eva mama putraka
prasahya kartuṃ ye sākṣād aśaktāḥ puruṣādhamāḥ // BrP_159.35

brahmovāca

vinatā ca tataḥ prāha kadrūṃ tāṃ sarpamātaram // BrP_159.36

vinatovāca

kiṃ kṛtvā śāntir abhyeti putrāṇāṃ te karomi tat
jarayā tu gṛhītās te vada śāntiṃ karomi tat // BrP_159.37

brahmovāca

kadrūr apy āha vinatāṃ rasātalagataṃ payaḥ
tenābhiṣecitānāṃ me putrāṇāṃ śāntir eṣyati // BrP_159.38

kadrvās tad vacanaṃ śrutvā rasātalagataṃ payaḥ
kṣaṇenaiva samānīya nāgāṃs tān abhyaṣecayat
tataḥ provāca garuḍo maghavānaṃ śatakratum // BrP_159.39

garuḍa uvāca

meghāś cāpy atra varṣantu trailokyasyopakāriṇaḥ // BrP_159.40

brahmovāca

tathā vavarṣa parjanyo nāgānām abhavac chivam
rasātalabhavaṃ gāṅgaṃ nāgasaṃjīvanaṃ payaḥ // BrP_159.41

jarāśokavināśārtham ānītaṃ garuḍena yat
yatrābhiṣecitā nāgās tan nāgālayam ucyate // BrP_159.42

garuḍena yato vāri ānītaṃ tad rasātalāt
tad gāṅgaṃ vāri sarveṣāṃ sarvapāpapraṇāśanam // BrP_159.43

jarāyā vāraṇaṃ yasmān nāgānām abhavac chivam
rasātalabhavaṃ gāṅgaṃ nāgasaṃjīvanaṃ yataḥ // BrP_159.44

jarāśokavināśārthaṃ gaṅgāyā dakṣiṇe taṭe
sākṣād amṛtasaṃvāhā vañjarā sābhavan nadī // BrP_159.45

jarādāridryasaṃtāpahāriṇī kleśavāriṇī
rasātalabhavā gaṅgā martyalokabhavā tu yā // BrP_159.46

tayoś ca saṃgamo yaḥ syāt kiṃ punas tatra varṇyate
yasyānusmaraṇād eva nāśaṃ yānty aghasaṃcayāḥ // BrP_159.47

tatra ca snānadānānāṃ phalaṃ ko vaktum īśvaraḥ
sapādaṃ tatra tīrthānāṃ lakṣam āhur manīṣiṇaḥ // BrP_159.48

sarvasaṃpattidātṝṇāṃ sarvapāpaughahāriṇām
vañjarāsaṃgamasamaṃ tīrthaṃ kvāpi na vidyate
yadanusmaraṇenāpi vipadyante vipattayaḥ // BrP_159.49

brahmovāca

devāgamaṃ nāma tīrthaṃ sarvakāmapradaṃ śivam
bhuktimuktipradaṃ nṝṇāṃ pitṝṇāṃ tṛptikārakam // BrP_160.1

tatra vṛttaṃ samākhyāsye tava yatnena nārada
devānām asurāṇāṃ ca spardhābhūd dhanahetave // BrP_160.2

svargaḥ surāṇām abhavad asurāṇām ilābhavat
karmabhūmim avaṣṭabhya asurāḥ sarvato 'bhavan // BrP_160.3

devānāṃ yajñabhāgāṃś ca dātṝn ghnanty asurās tataḥ
tataḥ suragaṇāḥ sarve yajñabhāgair vinā kṛtāḥ // BrP_160.4

vyathitā mām upājagmuḥ kiṃ kṛtyam iti cābruvan
mayā coktāḥ suragaṇā yuddhe jitvāsurān balāt // BrP_160.5

bhuvaṃ prāpsyatha karmāṇi havīṃṣi ca yaśāṃsi ca
tathety uktvā gatā devā bhūmiṃ te samarārthinaḥ // BrP_160.6

daityāś ca dānavāś caiva rākṣasā baladarpitāḥ
ekībhūtvā yayus te 'pi jayino yuddhakāṅkṣiṇaḥ // BrP_160.7

ahir vṛtro balis tvāṣṭrir namuciḥ śambaro mayaḥ
ete cānye ca bahavo yoddhāro baladarpitāḥ // BrP_160.8

agnir indro 'tha varuṇas tvaṣṭā pūṣā tathāśvinau
maruto lokapālāś ca nānāyuddhaviśāradāḥ // BrP_160.9

te dānavāḥ sarva eva yāmyāṃ vai diśi saṃgare
akurvanta mahāyatnaṃ dakṣiṇārṇavasaṃsthitāḥ // BrP_160.10

trikūṭaḥ parvataśreṣṭho rākṣasānāṃ purābhavat
tadvanena yayuḥ sarve taiḥ sārdhaṃ dakṣiṇārṇavam // BrP_160.11

sarveṣāṃ melanaṃ yatra parvato malayas tu saḥ
malayasyāpi deśo 'sau devārīṇām abhūt tadā // BrP_160.12

devānāṃ gautamītīre tatra saṃnihitaḥ śivaḥ
iti teṣāṃ samāyogo devānām abhavat kila // BrP_160.13

devāḥ svaratham ārūḍhās tatra tatra samāgaman
gautamyāḥ saridambāyāḥ puline vimalāśayāḥ // BrP_160.14

prasannābhīṣṭadā yā syāt pitṝṇām akhilasya tu
tato devagaṇāḥ sarve stutvā devaṃ maheśvaram
abhayaṃ cintayām āsus te sarve 'tha parasparam // BrP_160.15

devā ūcuḥ

atrāpy upāyaḥ ko 'smākaṃ nirjitānāṃ parair haṭhāt
ekam evātra naḥ śreyo vijayo vāthavā mṛtiḥ
sapatnair abhibhūtānāṃ jīvitaṃ dhiṅ manasvinām // BrP_160.16

brahmovāca

etasminn antare putra vāg uvācāśarīriṇī // BrP_160.17

ākāśavāg uvāca

kleśenālaṃ suragaṇā gautamīm āśu gacchata
bhaktyā hariharau tatra samārādhayateśvarau // BrP_160.18

godāvaryās tayoś caiva prasādāt kiṃ tu duṣkaram // BrP_160.19

brahmovāca

prasannābhyāṃ harīśābhyāṃ devā jayam abhīpsitam
avāpya sarvato jagmuḥ pālayanto divaukasaḥ // BrP_160.20

yatra devāgamo jātas tat tīrthaṃ tena viśrutam
devāgamaṃ praśaṃsanti munayas tattvadarśinaḥ // BrP_160.21

tatrāśītisahasrāṇi śivaliṅgāni nārada
devāgamaḥ parvato 'sau priya ity api kathyate
tataḥ prabhṛti tat tīrthaṃ devapriyam ato viduḥ // BrP_160.22

brahmovāca

kuśatarpaṇam ākhyātaṃ praṇītāsaṃgamaṃ tathā
tīrthaṃ sarveṣu lokeṣu bhuktimuktipradāyakam // BrP_161.1

tasya svarūpaṃ vakṣyāmi śṛṇu pāpaharaṃ śubham
vindhyasya dakṣiṇe pārśve sahyo nāma mahāgiriḥ // BrP_161.2

yadaṅghribhyo 'bhavan nadyo godābhīmarathīmukhāḥ
yatrābhavat tad virajam ekavīrā ca yatra sā // BrP_161.3

na tasya mahimā kaiścid api śakyo 'nuvarṇitum
tasmin girau puṇyadeśe śṛṇu nārada yatnataḥ // BrP_161.4

guhyād guhyataraṃ vakṣye sākṣād vedoditaṃ śubham
yan na jānanti munayo devāś ca pitaro 'surāḥ // BrP_161.5

tad ahaṃ prītaye vakṣye śravaṇāt sarvakāmadam
paraḥ sa puruṣo jñeyo hy avyakto 'kṣara eva tu // BrP_161.6

aparaś ca kṣaras tasmāt prakṛtyanvita eva ca
nirākārāt sāvayavaḥ puruṣaḥ samajāyata // BrP_161.7

tasmād āpaḥ samudbhūtā adbhyaś ca puruṣas tathā
tābhyām abjaṃ samudbhūtaṃ tatrāham abhavaṃ mune // BrP_161.8

pṛthivī vāyur ākāśa āpo jyotis tathaiva ca
ete mattaḥ pūrvatarā ekadaivābhavan mune // BrP_161.9

etān eva prapaśyāmi nānyat sthāvarajaṅgamam
naiva vedās tadā cāsan nāhaṃ draṣṭāsmi kiṃcana // BrP_161.10

yasmād ahaṃ samudbhūto na paśyeyaṃ tam apy atha
tūṣṇīṃ sthite mayi tadā aśrauṣaṃ vācam uttamām // BrP_161.11

ākāśavāg uvāca

brahman kuru jagatsṛṣṭiṃ sthāvarasya carasya ca // BrP_161.12

brahmovāca

tato 'ham abravaṃ vācaṃ paruṣāṃ tatra nārada
kathaṃ srakṣye kva vā srakṣye kena srakṣya idaṃ jagat // BrP_161.13

saiva vāg abravīd daivī prakṛtir yābhidhīyate
viṣṇunā preritā mātā jagadīśā jaganmayī // BrP_161.14

ākāśavāg uvāca

yajñaṃ kuru tataḥ śaktis te bhavitrī na saṃśayaḥ
yajño vai viṣṇur ity eṣā śrutir brahman sanātanī // BrP_161.15

kiṃ yajvanām asādhyaṃ syād iha loke paratra ca // BrP_161.16

brahmovāca

punas tām abravaṃ devīṃ kva vā keneti tad vada
yajñaḥ kāryo mahābhāge tataḥ sovāca māṃ prati // BrP_161.17

ākāśavāg uvāca

oṃkārabhūtā yā devī mātṛkalpā jaganmayī
karmabhūmau yajasveha yajñeśaṃ yajñapūruṣam // BrP_161.18

sa eva sādhanaṃ te syāt tena taṃ yaja suvrata
yajñaḥ svāhā svadhā mantrā brāhmaṇā havirādikam // BrP_161.19

harir evākhilaṃ tena sarvaṃ viṣṇor avāpyate // BrP_161.20

brahmovāca

punas tām abravaṃ devīṃ karmabhūḥ kva vidhīyate
tadā nārada naivāsīd bhāgīrathy atha narmadā // BrP_161.21

yamunā naiva tāpī sā sarasvaty atha gautamī
samudro vā nadaḥ kaścin na saraḥ sarito 'malāḥ
sā śaktiḥ punar apy evaṃ mām uvāca punaḥ punaḥ // BrP_161.22

daivī vāg uvāca

sumeror dakṣiṇe pārśve tathā himavato gireḥ
dakṣiṇe cāpi vindhyasya sahyāc caivātha dakṣiṇe
sarvasya sarvakāle tu karmabhūmiḥ śubhodayā // BrP_161.23

brahmovāca

tat tu vākyam atho śrutvā tyaktvā meruṃ mahāgirim
taṃ pradeśam athāgatya sthātavyaṃ kvety acintayam
tato mām abravīt saiva viṣṇor vāṇy aśarīriṇī // BrP_161.24

ākāśavāg uvāca

ito gaccha itas tiṣṭha tathopaviśa cātra hi
saṃkalpaṃ kuru yajñasya sa te yajñaḥ samāpyate // BrP_161.25

kṛte caivātha saṃkalpe yajñārthe surasattama
yad vadanty akhilā vedā vidhe tat tat samācara // BrP_161.26

brahmovāca

itihāsapurāṇāni yad anyac chabdagocaram
svato mukhe mama prāyād abhūc ca smṛtigocaram // BrP_161.27

vedārthaś ca mayā sarvo jñāto 'sau tatkṣaṇena ca
tataḥ puruṣasūktaṃ tad asmaraṃ lokaviśrutam // BrP_161.28

yajñopakaraṇaṃ sarvaṃ tad uktaṃ ca tv akalpayam
taduktena prakāreṇa yajñapātrāṇy akalpayam // BrP_161.29

ahaṃ sthitvā yatra deśe śucir bhūtvā yatātmavān
dīkṣito vipradeśo 'sau mannāmnā tu prakīrtitaḥ // BrP_161.30

maddevayajanaṃ puṇyaṃ nāmnā brahmagiriḥ smṛtaḥ
caturaśītiparyantaṃ yojanāni mahāmune // BrP_161.31

maddevayajanaṃ puṇyaṃ pūrvato brahmaṇo gireḥ
tatra madhye vedikā syād gārhapatyo 'sya dakṣiṇe // BrP_161.32

tatra cāhavanīyasya evam agnīṃs tv akalpayam
vinā patnyā na sidhyeta yajñaḥ śrutinidarśanāt // BrP_161.33

śarīram ātmano 'haṃ vai dvedhā cākaravaṃ mune
pūrvārdhena tataḥ patnī mamābhūd yajñasiddhaye // BrP_161.34

uttareṇa tv ahaṃ tadvad ardho jāyā iti śruteḥ
kālaṃ vasantam utkṛṣṭam ājyarūpeṇa nārada // BrP_161.35

akalpayaṃ tathā cedhmaṃ grīṣmaṃ cāpi śarad dhaviḥ
ṛtuṃ ca prāvṛṣaṃ putra tadā barhir akalpayam // BrP_161.36

chandāṃsi sapta vai tatra tadā paridhayo 'bhavan
kalākāṣṭhānimeṣā hi samitpātrakuśāḥ smṛtāḥ // BrP_161.37

yo 'nādiś ca tv anantaś ca svayaṃ kālo 'bhavat tadā
yūparūpeṇa devarṣe yoktraṃ ca paśubandhanam // BrP_161.38

sattvāditriguṇāḥ pāśā naiva tatrābhavat paśuḥ
tato 'ham abravaṃ vācaṃ vaiṣṇavīm aśarīriṇīm // BrP_161.39

vinaiva paśunā nāyaṃ yajñaḥ parisamāpyate
tato mām avadad devī saiva nityāśarīriṇī // BrP_161.40

ākāśavāg uvāca

pauruṣeṇātha sūktena stuhi taṃ puruṣaṃ param // BrP_161.41

brahmovāca

tathety uktvā stūyamāne devadeve janārdane
mama cotpādake bhaktyā sūktena puruṣasya hi // BrP_161.42

sā ca mām abravīd devī brahman māṃ tvaṃ paśuṃ kuru
tadā vijñāya puruṣaṃ janakaṃ mama cāvyayam // BrP_161.43

kālayūpasya pārśve taṃ guṇapāśair niveśitam
barhisthitam ahaṃ praukṣaṃ puruṣaṃ jātam agrataḥ // BrP_161.44

etasminn antare tatra tasmāt sarvam abhūd idam
brāhmaṇās tu mukhāt tasya 'bhavan bāhvoś ca kṣatriyāḥ // BrP_161.45

mukhād indras tathāgniś ca śvasanaḥ prāṇato 'bhavat
diśaḥ śrotrāt tathā śīrṣṇaḥ sarvaḥ svargo 'bhavat tadā // BrP_161.46

manasaś candramā jātaḥ sūryo 'bhūc cakṣuṣas tathā
antarikṣaṃ tathā nābher ūrubhyāṃ viśa eva ca // BrP_161.47

padbhyāṃ śūdraś ca saṃjātas tathā bhūmir ajāyata
ṛṣayo romakūpebhya oṣadhyaḥ keśato 'bhavan // BrP_161.48

grāmyāraṇyāś ca paśavo nakhebhyaḥ sarvato 'bhavan
kṛmikīṭapataṃgādi pāyūpasthād ajāyata // BrP_161.49

sthāvaraṃ jaṅgamaṃ kiṃcid dṛśyādṛśyaṃ ca kiṃcana
tasmāt sarvam abhūd devā mattaś cāpy abhavan punaḥ
etasminn antare saiva viṣṇor vāg abravīc ca mām // BrP_161.50

ākāśavāg uvāca

sarvaṃ saṃpūrṇam abhavat sṛṣṭir jātā tathepsitā
idānīṃ juhudhi hy agnau pātrāṇi ca samāni ca // BrP_161.51

visarjaya tathā yūpaṃ praṇītāṃ ca kuśāṃs tathā
ṛtvigrūpaṃ yajñarūpam uddeśyaṃ dhyeyam eva ca // BrP_161.52

sruvaṃ ca puruṣaṃ pāśān sarvaṃ brahman visarjaya // BrP_161.53

brahmovāca

tadvākyasamakālaṃ tu kramaśo yajñayoniṣu
gārhapatye dakṣiṇāgnau tathā caiva mahāmune // BrP_161.54

pūrvasminn api caivāgnau kramaśo juhvatas tadā
tatra tatra jagadyonim anusaṃdhāya pūruṣam // BrP_161.55

mantrapūtaṃ śuciḥ samyag yajñadevo jaganmayaḥ
lokanātho viśvakartā kuṇḍānāṃ tatra saṃnidhau // BrP_161.56

śuklarūpadharo viṣṇur bhaved āhavanīyake
śyāmo viṣṇur dakṣiṇāgneḥ pīto gṛhapateḥ kaveḥ // BrP_161.57

sarvakālaṃ teṣu viṣṇur ato deśeṣu saṃsthitaḥ
na tena rahitaṃ kiṃcid viṣṇunā viśvayoninā // BrP_161.58

praṇītāyāḥ praṇayanaṃ mantraiś cākaravaṃ tataḥ
praṇītodakam apy etat praṇīteti nadī śubhā // BrP_161.59

vyasarjayaṃ praṇītāṃ tāṃ mārjayitvā kuśair atha
mārjane kriyamāṇe tu praṇītodakabindavaḥ // BrP_161.60

patitās tatra tīrthāni jātāni guṇavanti ca
saṃjātā muniśārdūla snānāt kratuphalapradā // BrP_161.61

yālaṃkṛtā sarvakālaṃ devadevena śārṅgiṇā
sopānapaṅktiḥ sarveṣāṃ vaikuṇṭhārohaṇāya sā // BrP_161.62

saṃmārjitāḥ kuśā yatra patitā bhūtale śubhe
kuśatarpaṇam ākhyātaṃ bahupuṇyaphalapradam // BrP_161.63

kuśaiś ca tarpitāḥ sarve kuśatarpaṇam ucyate
paścāc ca saṃgatā tatra gautamī kāraṇāntarāt // BrP_161.64

praṇītāyāṃ mahābuddhe praṇītāsaṃgamo 'bhavat
kuśatarpaṇadeśe tu tat tīrthaṃ kuśatarpaṇam // BrP_161.65

tatraiva kalpito yūpo mayā vindhyasya cottare
visṛṣṭo lokapūjyo 'sau viṣṇor āsīt samāśrayaḥ // BrP_161.66

akṣayaś cābhavac chrīmān akṣayo 'sau vaṭo 'bhavat
nityaś ca kālarūpo 'sau smaraṇāt kratupuṇyadaḥ // BrP_161.67

maddevayajanaṃ cedaṃ daṇḍakāraṇyam ucyate
saṃpūrṇe tu kratau viṣṇur mayā bhaktyā prasāditaḥ // BrP_161.68

yo virāḍ ucyate vede yasmān mūrtam ajāyata
yasmāc ca mama cotpattir yasyedaṃ vikṛtaṃ jagat // BrP_161.69

tam ahaṃ devadeveśam abhivandya vyasarjayam
yojanāni caturviṃśan maddevayajanaṃ śubham // BrP_161.70

tasmād adyāpi kuṇḍāni santi ca trīṇi nārada
yajñeśvarasvarūpāṇi viṣṇor vai cakrapāṇinaḥ // BrP_161.71

tataḥ prabhṛti cākhyātaṃ maddevayajanaṃ ca tat
tatrasthaḥ kṛmikīṭādiḥ so 'py ante muktibhājanam // BrP_161.72

dharmabījaṃ muktibījaṃ daṇḍakāraṇyam ucyate
viśeṣād gautamīśliṣṭo deśaḥ puṇyatamo 'bhavat // BrP_161.73

praṇītāsaṃgame cāpi kuśatarpaṇa eva vā
snānadānādi yaḥ kuryāt sa gacchet paramaṃ padam // BrP_161.74

smaraṇaṃ paṭhanaṃ vāpi śravaṇaṃ cāpi bhaktitaḥ
sarvakāmapradaṃ puṃsāṃ bhuktimuktipradaṃ viduḥ // BrP_161.75

ubhayos tīrayos tatra tīrthāny āhur manīṣiṇaḥ
ṣaḍaśītisahasrāṇi teṣu puṇyaṃ puroditam // BrP_161.76

vārāṇasyā api mune kuśatarpaṇam uttamam
nānena sadṛśaṃ tīrthaṃ vidyate sacarācare // BrP_161.77

brahmahatyādipāpānāṃ smaraṇād api nāśanam
tīrtham etan mune proktaṃ svargadvāraṃ mahītale // BrP_161.78

brahmovāca

manyutīrtham iti khyātaṃ sarvapāpapraṇāśanam
sarvakāmapradaṃ nṝṇāṃ smaraṇād aghanāśanam // BrP_162.1

tasya prabhāvaṃ vakṣyāmi śṛṇuṣvāvahito mune
devānāṃ dānavānāṃ ca saṃgaro 'bhūn mithaḥ purā // BrP_162.2

tatrājayan naiva surā dānavā jayino 'bhavan
parāṅmukhāḥ suragaṇāḥ saṃgarād gatacetasaḥ // BrP_162.3

mām abhyetya samūcus te dehi no 'bhayakāraṇam
tān ahaṃ pratyavocaṃ vai gaṅgāṃ gacchata sarvaśaḥ // BrP_162.4

tatra vai gautamītīre stutvā devaṃ maheśvaram
anapāyanirāyāsasahajānandasundaram // BrP_162.5

lapsyate sarvavibudhā jayahetur maheśvarāt
tathety uktvā suragaṇāḥ stuvanti sma maheśvaram // BrP_162.6

tapo 'tapyanta kecid vai nanṛtuś ca tathāpare
asnāpayaṃś ca kecic ca 'pūjayaṃś ca tathāpare // BrP_162.7

tataḥ prasanno bhagavāñ śūlapāṇir maheśvaraḥ
devān athābravīt tuṣṭo vriyatāṃ yad abhīpsitam // BrP_162.8

devā ūcuḥ surapatiṃ vijayāya dadasva naḥ
puruṣaṃ paramaślāghyaṃ raṇeṣu purataḥ sthitam // BrP_162.9

yadbāhubalam āśritya bhavāmaḥ sukhino vayam
tathety uvāca bhagavān devān prati maheśvaraḥ // BrP_162.10

ātmanas tejasā kaścin nirmitaḥ parameṣṭhinā
manyunāmānam atyugraṃ devasainyapurogamam // BrP_162.11

taṃ natvā tridaśāḥ sarve śivaṃ natvā svam ālayam
manyunā saha cābhyetya punar yuddhāya tasthire // BrP_162.12

yuddhe sthitvā tu danujair daiteyaiś ca mahābalaiḥ
vibudhā jātasaṃnaddhā manyum ūcuḥ puraḥ sthitāḥ // BrP_162.13

devā ūcuḥ

sāmarthyaṃ tava paśyāmaḥ paścād yotsyāmahe paraiḥ
tasmād darśaya cātmānaṃ manyo 'smākaṃ yuyutsatām // BrP_162.14

brahmovāca

tad devavacanaṃ śrutvā manyur āha smayann iva // BrP_162.15

manyur uvāca

janitā mama deveśaḥ sarvajñaḥ sarvadṛk prabhuḥ
yaḥ sarvaṃ vetti sarveṣāṃ dhāmanāma manaḥsthitam // BrP_162.16

naiva kaścic ca taṃ vetti yaḥ sarvaṃ vetti sarvadā
amūrtaṃ mūrtam apy etad vetti kartā jaganmayaḥ // BrP_162.17

paro 'sau bhagavān sākṣāt tathā divy antarikṣagaḥ
kas tasya rūpaṃ yo veda kasya kartā jaganmayaḥ // BrP_162.18

evaṃvidhād ahaṃ jāto māṃ kathaṃ vettum arhatha
athavā draṣṭukāmā vai bhavanto mānupaśyata // BrP_162.19

brahmovāca

ity uktvā darśayām āsa manyū rūpaṃ svakaṃ mahat
tārtīyacakṣuṣodbhūtaṃ bhavasya parameṣṭhinaḥ // BrP_162.20

tejasā saṃbhṛtaṃ rūpaṃ yataḥ sarvaṃ tad ucyate
pauruṣaṃ puruṣeṣv eva ahaṃkāraś ca jantuṣu // BrP_162.21

krodhaḥ sarvasya yo bhīma upasaṃhārakṛd bhavet
taṃ śaṃkarapratinidhiṃ jvalantaṃ nijatejasā // BrP_162.22

sarvāyudhadharaṃ dṛṣṭvā praṇemuḥ sarvadevatāḥ
vitresur daityadanujāḥ kṛtāñjalipuṭāḥ surāḥ // BrP_162.23

bhūtvā manyum athocus te tvaṃ senānīḥ prabho bhava
tvayā dattam idaṃ rājyaṃ manyo bhokṣyāmahe vayam // BrP_162.24

tasmāt sarveṣu kāryeṣu jetā tvaṃ jayavardhanaḥ
tvam indras tvaṃ ca varuṇo lokapālās tvam eva ca // BrP_162.25

asmāsu sarvadeveṣu praviśa tvaṃ jayāya vai
manyuḥ provāca tān sarvān vinā matto na kiṃcana // BrP_162.26

sarveṣv antaḥ praviṣṭo 'haṃ na māṃ jānāti kaścana
sa eva bhagavān manyus tato jātaḥ pṛthak pṛthak // BrP_162.27

sa eva rudrarūpī syād rudro manyuḥ śivo 'bhavat
sthāvaraṃ jaṅgamaṃ caiva sarvaṃ vyāptaṃ hi manyunā // BrP_162.28

tam avāpya surāḥ sarve jayam āpuś ca saṃgare
jayo manyuś ca śauryaṃ ca īśatejaḥsamudbhavam // BrP_162.29

manyunā jayam āpyātha kṛtvā daityaiś ca saṃgamam
yathāgataṃ yayuḥ sarve manyunā parirakṣitāḥ // BrP_162.30

yatra vai gautamītīre śivam ārādhya te surāḥ
manyum āpur jayaṃ caiva manyutīrthaṃ tad ucyate // BrP_162.31

utpattiṃ ca tathā manyor yo naraḥ prayataḥ smaret
vijayo jāyate tasya na kaiścit paribhūyate // BrP_162.32

na manyutīrthasadṛśaṃ pāvanaṃ hi mahāmune
yatra sākṣān manyurūpī sarvadā śaṃkaraḥ sthitaḥ
tatra snānaṃ ca dānaṃ ca smaraṇaṃ sarvakāmadam // BrP_162.33

brahmovāca

sārasvataṃ nāma tīrthaṃ sarvakāmapradaṃ śubham
bhuktimuktipradaṃ nṝṇāṃ sarvapāpapraṇāśanam // BrP_163.1

sarvarogapraśamanaṃ sarvasiddhipradāyakam
tatremaṃ śṛṇu vṛttāntaṃ vistareṇātha nārada // BrP_163.2

puṣpotkaṭāt pūrvabhāge parvato lokaviśrutaḥ
śubhro nāma giriśreṣṭho gautamyā dakṣiṇe taṭe // BrP_163.3

śākalya iti vikhyāto muniḥ paramanaiṣṭhikaḥ
tasmiñ śubhre puṇyagirau tapas tepe hy anuttamam // BrP_163.4

tapasyantaṃ dvijaśreṣṭhaṃ gautamītīram āśritam
sarve bhūtagaṇā nityaṃ praṇamanti stuvanti tam // BrP_163.5

agniśuśrūṣaṇaparaṃ vedādhyayanatatparam
ṛṣigandharvasumanaḥsevite tatra parvate // BrP_163.6

tasmin girau mahāpuṇye devadvijabhayaṃkaraḥ
yajñadveṣī brahmahantā paraśur nāma rākṣasaḥ // BrP_163.7

kāmarūpī vicarati nānārūpadharo vane
kṣaṇaṃ ca brahmarūpeṇa kadācid vyāghrarūpadhṛk // BrP_163.8

kadācid devarūpeṇa kadācit paśurūpadhṛk
kadācit pramadārūpaḥ kadācin mṛgarūpataḥ // BrP_163.9

kadācid bālarūpeṇa evaṃ carati pāpakṛt
yatrāste brāhmaṇo vidvāñ śākalyo munisattamaḥ // BrP_163.10

tam āyāti mahāpāpī paraśū rākṣasādhamaḥ
śuciṣmantaṃ dvijaśreṣṭhaṃ paraśur nityam eva ca // BrP_163.11

netuṃ hantuṃ pravṛtto 'pi na śaśāka sa pāpakṛt
sa kadācid dvijaśreṣṭho devān abhyarcya yatnataḥ // BrP_163.12

bhoktukāmaḥ kilāyātas tatrāyāt paraśur mune
brahmarūpadharo bhūtvā śithilaḥ palito 'balī
kanyām ādāya kāṃcic ca śākalyaṃ vākyam abravīt // BrP_163.13

paraśur uvāca

bhojanasyārthinaṃ viddhi māṃ ca kanyām imāṃ dvija
ātithyakāle saṃprāptaṃ kṛtakṛtyo 'si mānada // BrP_163.14

ta eva dhanyā loke 'smin yeṣām atithayo gṛhāt
pūrṇābhilāṣā niryānti jīvanto 'pi mṛtāḥ pare // BrP_163.15

bhojane tūpaviṣṭe tu ātmārthaṃ kalpitaṃ tu yat
atithibhyas tu yo dadyād dattā tena vasuṃdharā // BrP_163.16

brahmovāca

etac chrutvā tu śākalyo dadāmīty evam abravīt
āsane copaveśyāthājñānāt taṃ paraśuṃ dvijam // BrP_163.17

yathānyāyaṃ pūjayitvā śākalyo bhojanaṃ dadau
āpośanaṃ kare kṛtvā paraśur vākyam abravīt // BrP_163.18

paraśur uvāca

dūrād abhyāgataṃ śrāntam anugacchanti devatāḥ
tasmiṃs tṛpte tu tṛptāḥ syur atṛpte tu viparyayaḥ // BrP_163.19

atithiś cāpavādī ca dvāv etau viśvabāndhavau
apavādī haret pāpam atithiḥ svargasaṃkramaḥ // BrP_163.20

abhyāgataṃ pathi śrāntaṃ sāvajñaṃ yo 'bhivīkṣate
tatkṣaṇād eva naśyanti tasya dharmayaśaḥśriyaḥ // BrP_163.21

tasmād abhyāgataḥ śrānto yāce 'haṃ tvāṃ dvijottama
dāsyase yadi me kāmaṃ tad bhokṣye 'haṃ na cānyathā // BrP_163.22

brahmovāca

dattam ity eva śākalyo bhuṅkṣvety evāha rākṣasam
tataḥ provāca paraśur ahaṃ rākṣasasattamaḥ // BrP_163.23

nāhaṃ dvijas tava ripur na vṛddhaḥ palitaḥ kṛśaḥ
bahūni me vyatītāni varṣāṇi tvāṃ prapaśyataḥ // BrP_163.24

śuṣyanti mama gātrāṇi grīṣme svalpodakaṃ yathā
tasmān neṣye sānugaṃ tvāṃ bhakṣayiṣye dvijottama // BrP_163.25

brahmovāca

śrutvā paraśuvākyaṃ tac chākalyo vākyam abravīt // BrP_163.26

śākalya uvāca

ye mahākulasaṃbhūtā vijñātasakalāgamāḥ
tat pratiśrutam abhyeti na jātv atra viparyayam // BrP_163.27

yathocitaṃ kuru sakhe tathāpi śṛṇu me vacaḥ
nihantum apy udyateṣu vaktavyaṃ hitam uttamaiḥ // BrP_163.28

brāhmaṇo 'haṃ vajratanuḥ sarvato rakṣako hariḥ
pādau rakṣatu me viṣṇuḥ śiro devo janārdanaḥ // BrP_163.29

bāhū rakṣatu vārāhaḥ pṛṣṭhaṃ rakṣatu kūrmarāṭ
hṛdayaṃ rakṣatāt kṛṣṇo hy aṅgulī rakṣatān mṛgaḥ // BrP_163.30

mukhaṃ rakṣatu vāgīśo netre rakṣatu pakṣigaḥ
śrotraṃ rakṣatu vitteśaḥ sarvato rakṣatād bhavaḥ
nānāpatsv ekaśaraṇaṃ devo nārāyaṇaḥ svayam // BrP_163.31

brahmovāca

evam uktvā tu śākalyo naya vā bhakṣa vā sukham
māṃ rākṣasendra paraśo tvam idānīm atandritaḥ // BrP_163.32

rākṣasas tasya vacanād bhakṣaṇāya samudyataḥ
nāsty eva hṛdaye nūnaṃ pāpināṃ karuṇākaṇaḥ // BrP_163.33

daṃṣṭrākarālavadano gatvā tasyāntikaṃ tadā
brāhmaṇaṃ taṃ nirīkṣyaivaṃ paraśur vākyam abravīt // BrP_163.34

paraśur uvāca

śaṅkhacakragadāpāṇiṃ tvāṃ paśye 'haṃ dvijottama
sahasrapādaśirasaṃ sahasrākṣakaraṃ vibhum // BrP_163.35

sarvabhūtaikanilayaṃ chandorūpaṃ jaganmayam
tvām adya vipra paśyāmi nāsti te pūrvakaṃ vapuḥ // BrP_163.36

tasmāt prasādaye vipra tvam eva śaraṇaṃ bhava
jñānaṃ dehi mahābuddhe tīrthaṃ brūhy aghaniṣkṛtim // BrP_163.37

mahatāṃ darśanaṃ brahmañ jāyate nahi niṣphalam
dveṣād ajñānato vāpi prasaṅgād vā pramādataḥ // BrP_163.38

ayasaḥ sparśasaṃsparśo rukmatvāyaiva jāyate // BrP_163.39

brahmovāca

etad vākyaṃ samākarṇya rākṣasena samīritam
śākalyaḥ kṛpayā prāha varadā sā sarasvatī // BrP_163.40

tavācirād daityapate tataḥ stuhi janārdanam
manorathaphalaprāptau nānyan nārāyaṇastuteḥ // BrP_163.41

kiṃcid apy asti loke 'smin kāraṇaṃ śṛṇu rākṣasa
prasannā tava sā devī madvākyāc ca bhaviṣyati // BrP_163.42

brahmovāca

tathety uktvā sa paraśur gaṅgāṃ trailokyapāvanīm
snātvā śucir yatamanā gaṅgām abhimukhaḥ sthitaḥ // BrP_163.43

tatrāpaśyad divyarūpāṃ divyagandhānulepanām
sarasvatīṃ jagaddhātrīṃ śākalyavacane sthitām // BrP_163.44

jagajjāḍyaharāṃ viśvajananīṃ bhuvaneśvarīm
tām uvāca vinītātmā paraśur gatakalmaṣaḥ // BrP_163.45

paraśur uvāca

guruḥ śākalya ity āha mākāntaṃ stuhi vidhvajam
tava prasādāt sā śaktir yathā me syāt tathā kuru // BrP_163.46

brahmovāca

tathāstv iti ca sā prāha paraśuṃ śrīsarasvatī
sarasvatyāḥ prasādena paraśus taṃ janārdanam // BrP_163.47

tuṣṭāva vividhair vākyais tatas tuṣṭo 'bhavad dhariḥ
varaṃ prādād rākṣasāya kṛpāsindhur janārdanaḥ // BrP_163.48

janārdana uvāca

yad yan manogataṃ rakṣas tat tat sarvaṃ bhaviṣyati // BrP_163.49

brahmovāca

śākalyasya prasādena gautamyāś ca prasādataḥ
sarasvatyāḥ prasādena narasiṃhaprasādataḥ // BrP_163.50

pāpiṣṭho 'pi tadā rakṣaḥ paraśur divam eyivān
sarvatīrthāṅghripadmasya prasādāc chārṅgadhanvanaḥ // BrP_163.51

tataḥ prabhṛti tat tīrthaṃ sārasvatam iti śrutam
tatra snānena dānena viṣṇuloke mahīyate // BrP_163.52

vāgjavaiṣṇavaśākalyaparaśuprabhavāṇi hi
bahūny abhūvaṃs tīrthāni tasmin vai śvetaparvate // BrP_163.53

brahmovāca

ciccikātīrtham ity uktaṃ sarvarogavināśanam
sarvacintāpraharaṇaṃ sarvaśāntikaraṃ nṛṇām // BrP_164.1

tasya svarūpaṃ vakṣyāmi śubhre tasmin nagottame
gaṅgāyā uttare pāre yatra devo gadādharaḥ // BrP_164.2

ciccikaḥ pakṣirāṭ tatra bheruṇḍo yo 'bhidhīyate
sadā vasati tatraiva māṃsāśī śvetaparvate // BrP_164.3

nānāpuṣpaphalākīrṇaiḥ sarvartukusumair nagaiḥ
sevite dvijamukhyaiś ca gautamyā copaśobhite // BrP_164.4

siddhacāraṇagandharvakiṃnarāmarasaṃkule
tatsamīpe nagaḥ kaścid dvipadāṃ ca catuṣpadām // BrP_164.5

rogārtikṣuttṛṣācintāmaraṇānāṃ na bhājanam
evaṃ guṇānvite śaile nānāmunigaṇāvṛte // BrP_164.6

pūrvadeśādhipaḥ kaścit pavamāna iti śrutaḥ
kṣatradharmarataḥ śrīmān devabrāhmaṇapālakaḥ // BrP_164.7

balena mahatā yuktaḥ sapurodhā vanaṃ yayau
reme strībhir manojñābhir nṛtyavāditrajaiḥ sukhaiḥ // BrP_164.8

sa ca evaṃ dhanuṣpāṇir mṛgayāśīlibhir vṛtaḥ
evaṃ bhraman kadācit sa śrānto drumam upāgataḥ // BrP_164.9

gautamītīrasaṃbhūtaṃ nānāpakṣigaṇair vṛtam
āśramāṇāṃ gṛhapatiṃ dharmajñam iva sevitam // BrP_164.10

tam āśritya nagaśreṣṭhaṃ pavamāno nṛpottamaḥ
sa viśrānto janavṛta īkṣāṃ cakre nagottamam // BrP_164.11

tatrāpaśyad dvijaṃ sthūlaṃ dvimukhaṃ śobhanākṛtim
cintāviṣṭaṃ tathā śrāntaṃ tam apṛcchan nṛpottamaḥ // BrP_164.12

rājovāca

ko bhavān dvimukhaḥ pakṣī cintāvān iva lakṣyase
naivātra kaścid duḥkhārtaḥ kasmāt tvaṃ duḥkham āgataḥ // BrP_164.13

brahmovāca

tataḥ provāca nṛpatiṃ pavamānaṃ śanaiḥ śanaiḥ
samāśvastamanāḥ pakṣī cicciko niḥśvasan muhuḥ // BrP_164.14

ciccika uvāca

matto bhayaṃ na cānyeṣāṃ mama vānyopapāditam
nānāpuṣpaphalākīrṇaṃ munibhiḥ parisevitam // BrP_164.15

paśyeyaṃ śūnyam evādriṃ tataḥ śocāmi mām aham
na labhāmi sukhaṃ kiṃcin na tṛpyāmi kadācana
nidrāṃ prāpnomi na kvāpi na viśrāntiṃ na nirvṛtim // BrP_164.16

brahmovāca

dvimukhasya dvijasyoktaṃ śrutvā rājātivismitaḥ // BrP_164.17

rājovāca

ko bhavān kiṃ kṛtaṃ pāpaṃ kasmāc chūnyaś ca parvataḥ
ekenāsyena tṛpyanti prāṇino 'tra nagottame // BrP_164.18

kim utāsyadvayena tvaṃ na tṛptim upayāsyasi
kiṃ vā te duṣkṛtaṃ prāptam iha janmany atho purā // BrP_164.19

tat sarvaṃ śaṃsa me satyaṃ trāsye tvāṃ mahato bhayāt // BrP_164.20

brahmovāca

rājānaṃ taṃ dvijaḥ prāha niḥśvasann atha ciccikaḥ // BrP_164.21

ciccika uvāca

vakṣye 'haṃ tvāṃ pūrvavṛttaṃ pavamāna śṛṇuṣva tat
ahaṃ dvijātipravaro vedavedāṅgapāragaḥ // BrP_164.22

kulīno viditaprājñaḥ kāryahantā kalipriyaḥ
vade puras tathā pṛṣṭhe anyad anyac ca jantuṣu // BrP_164.23

paravṛddhyā sadā duḥkhī māyayā viśvavañcakaḥ
kṛtaghnaḥ satyarahitaḥ paranindāvicakṣaṇaḥ // BrP_164.24

mitrasvāmigurudrohī dambhācāro 'tinirghṛṇaḥ
manasā karmaṇā vācā tāpayāmi janān bahūn // BrP_164.25

ayam eva vinodo me sadā yat parahiṃsanam
yugmabhedaṃ gaṇocchedaṃ maryādābhedanaṃ sadā // BrP_164.26

karomi nirvicāro 'haṃ vidvatsevāparāṅmukhaḥ
na mayā sadṛśaḥ kaścit pātakī bhavanatraye // BrP_164.27

tenāhaṃ dvimukho jātas tāpanād duḥkhabhāgy aham
tasmād duḥkhena saṃtaptaḥ śūnyo 'yaṃ parvato mama // BrP_164.28

anyac ca śṛṇu bhūpāla vākyaṃ dharmārthasaṃhitam
brahmahatyāsamaṃ pāpaṃ tad vinā tad avāpyate // BrP_164.29

kṣatriyaḥ saṃgaraṃ gatvā athavānyatra saṃgarāt
palāyantaṃ nyastaśastraṃ viśvastaṃ ca parāṅmukham // BrP_164.30

avijñātaṃ copaviṣṭaṃ bibhemīti ca vādinam
taṃ yadi kṣatriyo hanyāt sa tu syād brahmaghātakaḥ // BrP_164.31

adhītaṃ vismarati yas tvaṃ karoti tathottamam
anādaraṃ ca guruṣu tam āhur brahmaghātakam // BrP_164.32

pratyakṣe ca priyaṃ vakti parokṣe paruṣāṇi ca
anyad dhṛdi vacasy anyat karoty anyat sadaiva yaḥ // BrP_164.33

gurūṇāṃ śapathaṃ kartā dveṣṭā brāhmaṇanindakaḥ
mithyā vinītaḥ pāpātmā sa tu syād brahmaghātakaḥ // BrP_164.34

devaṃ vedam athādhyātmaṃ dharmabrāhmaṇasaṃgatim
etān nindati yo dveṣāt sa tu syād brahmaghātakaḥ // BrP_164.35

evaṃ bhūto 'py ahaṃ rājan dambhārthaṃ lajjayā tathā
sadvṛtta iva varte 'haṃ tasmād rājan dvijo 'bhavam // BrP_164.36

evaṃ bhūto 'pi satkarma kiṃcit kartāsmi kutracit
tenāhaṃ karmaṇā rājan svataḥ smartā purā kṛtam // BrP_164.37

brahmovāca

tac ciccikavacaḥ śrutvā pavamānaḥ suvismitaḥ
karmaṇā kena te muktir ity āha nṛpatir dvijam // BrP_164.38

iti tasya vacaḥ śrutvā nṛpatiṃ prāha pakṣirāṭ // BrP_164.39

ciccika uvāca

asminn eva nagaśreṣṭhe gautamyā uttare taṭe
gadādharaṃ nāma tīrthaṃ tatra māṃ naya suvrata // BrP_164.40

tad dhi tīrthaṃ puṇyatamaṃ sarvapāpapraṇāśanam
sarvakāmapradaṃ ceti mahadbhir munibhiḥ śrutam // BrP_164.41

na gautamyās tathā viṣṇor aparaṃ kleśanāśanam
sarvabhāvena tat tīrthaṃ paśyeyam iti me matiḥ // BrP_164.42

matkṛtena prayatnena naitac chakyaṃ kadācana
katham ākāṅkṣitaprāptir bhaved duṣkṛtakarmaṇām // BrP_164.43

saprayatno 'py ahaṃ vīra na paśye tat suduṣkaram
tasmāt tava prasādāc ca paśyeyaṃ hi gadādharam // BrP_164.44

avijñāpitaduḥkhajñaṃ karuṇāvaruṇālayam
yasmin dṛṣṭe bhavakleśā na dṛśyante punar naraiḥ // BrP_164.45

dṛṣṭvaiva taṃ divaṃ yāsye prasādāt tava suvrata // BrP_164.46

brahmovāca

evam uktaḥ sa nṛpatiś ciccikena dvijanmanā
darśayām āsa taṃ devaṃ tāṃ ca gaṅgāṃ dvijanmane // BrP_164.47

tataḥ sa ciccikaḥ snātvā gaṅgāṃ trailokyapāvanīm // BrP_164.48

ciccika uvāca

gaṅge gautami yāvat tvāṃ trijagatpāvanīṃ naraḥ
na paśyaty ucyate tāvad ihāmutrāpi pātakī // BrP_164.49

tasmāt sarvāgasam api mām uddhara saridvare
saṃsāre dehinām anyā na gatiḥ kāpi kutracit
tvāṃ vinā viṣṇucaraṇasaroruhasamudbhave // BrP_164.50

brahmovāca

iti śraddhāviśuddhātmā gaṅgaikaśaraṇo dvijaḥ
snānaṃ cakre smarann antar gaṅge trāyasva mām iti // BrP_164.51

gadādharaṃ tato natvā paśyatsu nagavāsiṣu
pavamānābhyanujñātas tadaiva divam ākramat // BrP_164.52

pavamānaḥ svanagaraṃ prayayau sānugas tataḥ
tataḥ prabhṛti tat tīrthaṃ pāvamānaṃ saciccikam // BrP_164.53

gadādharaṃ koṭitīrtham iti vedavido viduḥ
koṭikoṭiguṇaṃ karma kṛtaṃ tatra bhaven nṛṇām // BrP_164.54

brahmovāca

bhadratīrtham iti proktaṃ sarvāniṣṭanivāraṇam
sarvapāpapraśamanaṃ mahāśāntipradāyakam // BrP_165.1

ādityasya priyā bhāryā uṣā tvāṣṭrī pativratā
chāyāpi bhāryā savitus tasyāḥ putraḥ śanaiścaraḥ // BrP_165.2

tasya svasā viṣṭir iti bhīṣaṇā pāparūpiṇī
tāṃ kanyāṃ savitā kasmai dadāmīti matiṃ dadhe // BrP_165.3

yasmai yasmai dātukāmaḥ sūryo lokaguruḥ prabhuḥ
tac chrutvā bhīṣaṇā ceti kiṃ kurmo bhāryayānayā
evaṃ tu vartamāne sā pitaraṃ prāha duḥkhitā // BrP_165.4

viṣṭir uvāca

bālām eva pitā yas tu dadyāt kanyāṃ surūpiṇe
sa kṛtārtho bhavel loke na ced duṣkṛtavān pitā // BrP_165.6

caturthād vatsarād ūrdhvaṃ yāvan na daśamātyayaḥ
tāvad vivāhaḥ kanyāyāḥ pitrā kāryaḥ prayatnataḥ // BrP_165.7

śrīmate viduṣe yūne kulīnāya yaśasvine
udārāya sanāthāya kanyā deyā varāya vai // BrP_165.8

etac ced anyathā kuryāt pitā sa nirayī sadā
dharmasya sādhanaṃ kanyā viduṣām api bhāskara // BrP_165.9

narakasyeva mūrkhāṇāṃ kāmopahatacetasām
ekataḥ pṛthivī kṛtsnā saśailavanakānanā // BrP_165.10

svalaṃkṛtopādhihīnā sukanyā caikataḥ smṛtā
vikrīṇīte yaś ca kanyām aśvaṃ vā gāṃ tilān api // BrP_165.11

na tasya rauravādibhyaḥ kadācin niṣkṛtir bhavet
vivāhātikramaḥ kāryo na kanyāyāḥ kadācana // BrP_165.12

tasmin kṛte yat pituḥ syāt pāpaṃ tat kena kathyate
yāval lajjāṃ na jānāti yāvat krīḍati pāṃśubhiḥ // BrP_165.13

tāvat kanyā pradātavyā no cet pitror adhogatiḥ
pituḥ svarūpaṃ putraḥ syād yaḥ pitā putra eva saḥ // BrP_165.14

ātmanaḥ sukhitāṃ loke ko na kuryāt karoti ca
yat kanyāyāṃ pitā kuryād dānaṃ pūjanam īkṣaṇam // BrP_165.15

yat kṛtaṃ tat kṛtaṃ vidyāt tāsu dattaṃ tad akṣayam
yad dattaṃ tāsu kanyāsu tad ānantyāya kalpate // BrP_165.16

putreṣu caiva pautreṣu ko na kuryāt sukhaṃ rave
karoti yaḥ kanyakānāṃ sa saṃpadbhājanaṃ bhavet // BrP_165.17

brahmovāca

evaṃ tāṃ vādinīṃ kanyāṃ viṣṭiṃ provāca bhāskaraḥ // BrP_165.18

sūrya uvāca

kiṃ karomi na gṛhṇāti tvāṃ kaścid bhīṣaṇākṛtim
kulaṃ rūpaṃ vayo vittaṃ vidyāṃ vṛttaṃ suśīlatām // BrP_165.19

mithaḥ paśyanti saṃbandhe vivāhe strīṣu puṃsu ca
asmāsu sarvam apy asti vinā tava guṇaiḥ śubhe
kiṃ karomi kva dāsyāmi vṛthā māṃ dhik karoṣi kim // BrP_165.20

brahmovāca

evam uktvā punas tāṃ ca viṣṭiṃ provāca bhāskaraḥ // BrP_165.21

sūrya uvāca

yasmai kasmai ca dātavyā tvaṃ vai yady anumanyase
dīyase 'dya mayā viṣṭe anujānīhi māṃ tataḥ // BrP_165.22

brahmovāca

pitaraṃ prāha sā viṣṭir bhartā putrā dhanaṃ sukham
āyū rūpaṃ ca saṃprītir jāyate prāktanānugam // BrP_165.23

yat purā vihitaṃ karma prāṇinā sādhv asādhu vā
phalaṃ tadanurodhena prāpyate 'pi bhavāntare // BrP_165.24

svadoṣa eva tat pitrā parihartavya ādarāt
tādṛg eva phalaṃ tu syād yādṛg ācaritaṃ purā // BrP_165.25

tasmāt taddānasaṃbandhaṃ svavaṃśānugataṃ pitā
karoti śeṣaṃ daivena yad bhāvyaṃ tad bhaviṣyati // BrP_165.26

brahmovāca

tac chrutvā duhitur vākyaṃ tvaṣṭuḥ putrāya bhīṣaṇām
viśvarūpāya tāṃ prādād viṣṭiṃ lokabhayaṃkarīm // BrP_165.27

viśvarūpo 'pi tadvac ca bhīṣaṇo bhīṣaṇākṛtiḥ
evaṃ mithaḥ saṃcaratoḥ śīlarūpasamānayoḥ // BrP_165.28

prītiḥ kadācid vaiṣamyaṃ daṃpatyor abhavan mithaḥ
gaṇḍo nāmābhavat putro hy atigaṇḍas tathaiva ca // BrP_165.29

raktākṣaḥ krodhanaś caiva vyayo durmukha eva ca
tebhyaḥ kanīyān abhavad dharṣaṇo nāma puṇyabhāk // BrP_165.30

sutaḥ suśīlaḥ subhagaḥ śāntaḥ śuddhamatiḥ śuciḥ
sa kadācid yamagṛhaṃ draṣṭuṃ mātulam abhyagāt // BrP_165.31

sa dadarśa bahūñ jantūn svargasthān iva duḥkhinaḥ
sa mātulaṃ tu papraccha natvā dharmaṃ sanātanam // BrP_165.32

harṣaṇa uvāca

ka ime sukhinas tāta pacyante narake ca ke // BrP_165.33

brahmovāca

evaṃ pṛṣṭo dharmarājaḥ sarvaṃ prāha yathārthavat
tatkarmaṇāṃ gatiṃ sarvām aśeṣeṇa nyavedayat // BrP_165.34

yama uvāca

vihitasya na kurvanti ye kadācid atikramam
na te paśyanti nirayaṃ kadācid api mānavāḥ // BrP_165.35

na mānayanti ye śāstraṃ nācāraṃ na bahuśrutān
vihitātikramaṃ kuryur ye te narakagāminaḥ // BrP_165.36

brahmovāca

sa tu śrutvā dharmavākyaṃ harṣaṇaḥ punar abravīt // BrP_165.37

harṣaṇa uvāca

pitā tvāṣṭro bhīṣaṇaś ca mātā viṣṭiś ca bhīṣaṇā
bhrātaraś ca mahātmāno yena te śāntabuddhayaḥ // BrP_165.38

surūpāś ca bhaviṣyanti nirdoṣā maṅgalapradāḥ
tan me karma vadasvādya tatkartāsmi surottama // BrP_165.39

anyathā tān na gaccheyam ity uktaḥ prāha dharmarāṭ
harṣaṇaṃ śuddhabuddhiṃ taṃ harṣaṇo 'si na saṃśayaḥ // BrP_165.40

bahavaḥ syuḥ sutāḥ kecin naiva te kulatantavaḥ
eka eva sutaḥ kaścid yena tad dhriyate kulam // BrP_165.41

kulasyādhārabhūto yo yaḥ pitroḥ priyakārakaḥ
yaḥ pūrvajān uddharati sa putras tv itaro gadaḥ // BrP_165.42

yasmāt tvayānurūpaṃ me proktaṃ mātāmaha priyam
tasmāt tvaṃ gautamīṃ gaccha snātvā niyatamānasaḥ // BrP_165.43

stuhi viṣṇuṃ jagadyoniṃ śāntaṃ prītena cetasā
sa tu prīto yadi bhavet sarvam iṣṭaṃ pradāsyati // BrP_165.44

brahmovāca

iti śrutvā dharmavākyaṃ harṣaṇo gautamīṃ yayau
śucis tuṣṭāva deveśaṃ hariṃ prīto 'bhavad dhariḥ // BrP_165.45

harṣaṇāya tataḥ prādāt kulabhadraṃ tatas tu saḥ
sarvābhadrapraśamanapūrvakaṃ bhadram astu te // BrP_165.46

tad bhadrā procyate viṣṭiḥ pitā bhadras tathā sutāḥ
tataḥ prabhṛti tat tīrthaṃ bhadratīrthaṃ tad ucyate // BrP_165.47

sarvamaṅgaladaṃ puṃsāṃ tatra bhadrapatir hariḥ
tattīrthasevināṃ puṃsāṃ sarvasiddhipradāyakam
maṅgalaikanidhiḥ sākṣād devadevo janārdanaḥ // BrP_165.48

brahmovāca

patatritīrtham ākhyātaṃ rogaghnaṃ pāpanāśanam
tasya śravaṇamātreṇa kṛtakṛtyo bhaven naraḥ // BrP_166.1

babhūvatuḥ kaśyapasya sutāv aruṇāv īśvarau
saṃpātiś ca jaṭāyuś ca saṃbhavetāṃ tadanvaye // BrP_166.2

tārkṣyaprajāpateḥ putrāv aruṇo garuḍas tathā
tadanvaye saṃbhūtaḥ ca saṃpātiḥ patagottamaḥ // BrP_166.3

jaṭāyur iti vikhyāto hy aparaḥ sodaro 'nujaḥ
anyonyaspardhayā yuktāv unmattau svabalena tau // BrP_166.4

saṃjagmatur dinakaraṃ namaskartuṃ vihāyasi
yāvat sūryasya sāmīpyaṃ prāptau tau vihagottamau // BrP_166.5

dagdhapakṣāv ubhau śrāntau patitau girimūrdhani
bāndhavau patitau dṛṣṭvā niśceṣṭau gatacetasau // BrP_166.6

tāvad duḥkhābhibhūto 'sāv aruṇaḥ prāha bhāskaram
tau dṛṣṭvā tv aruṇaḥ sūry.am prāhedaṃ patitau bhuvi
āśvāsayaitau tigmāṃśo yāvan naitau mariṣyataḥ // BrP_166.7

brahmovāca

tathety uktvā dinakaro jīvayām āsa tau khagau
garuḍo 'pi tayoḥ śrutvā avasthāṃ saha viṣṇunā // BrP_166.8

āgatyāśvāsayām āsa sukhaṃ cakre ca nārada
sarva eva tadā jagmur gaṅgāṃ tāpāpanuttaye // BrP_166.9

jaṭāyuś cāruṇaś caiva saṃpātir garuḍas tathā
sūryo viṣṇus tat prayayau tat tīrthaṃ bahupuṇyadam // BrP_166.10

patatritīrtham ākhyātaṃ viṣaghnaṃ sarvakāmadam
svayaṃ sūryas tathā viṣṇuḥ suparṇenāruṇena ca // BrP_166.11

āsate gautamītīre tathaiva vṛṣabhadhvajaḥ
trayāṇām api devānāṃ sthites tat tīrtham uttamam // BrP_166.12

tatra snātvā śucir bhūtvā namaskuryāt surān imān
ādhivyādhivinirmuktaḥ sa paraṃ saukhyam āpnuyāt // BrP_166.13

brahmovāca

vipratīrtham iti khyātaṃ tathā nārāyaṇaṃ viduḥ
tasyākhyānaṃ pravakṣyāmi śṛṇu vismayakārakam // BrP_167.1

antarvedyāṃ dvijaḥ kaścid brāhmaṇo vedapāragaḥ
tasya putrā mahāprājñā guṇarūpadayānvitāḥ // BrP_167.2

teṣāṃ kanīyān yo bhrātā śānto guṇagaṇair vṛtaḥ
āsandiva iti khyātaḥ sarvajñāno mahāmatiḥ // BrP_167.3

vivāhāya pitā tasmāai āsandivāya yatnavān
etasminn antare rātrau suptaṃ taṃ dvijaputrakam // BrP_167.4

aviṣṇusmaraṇaṃ saumyaśiraskam asamāhitam
āsandivaṃ krūrarūpā rākṣasī kāmarūpiṇī // BrP_167.5

tam ādāyāgamac chīghraṃ gautamyā dakṣiṇe taṭe
śrīgirer uttare pāre bahubrāhmaṇasevitam // BrP_167.6

nagaraṃ dharmanilayaṃ lakṣmyā nilayam eva ca
tatra rājā bṛhatkīrtiḥ sarvakṣatraguṇānvitaḥ // BrP_167.7

tasyāmitakṣemasubhikṣayuktaṃ
niśāvasāne dvijaputrayuktā
sā rākṣasī tat puram āsasāda
manojñarūpāṇi bibharti nityam BrP_167.8

sā kāmarūpeṇa caraty aśeṣāṃ
mahīm imāṃ tena samaṃ dvijena
godāvarīdakṣiṇatīrabhāge
vṛddhākṛtis taṃ dvijam āha bhīmā BrP_167.9

rākṣasy uvāca

eṣā tu gaṅgā dvijamukhya saṃdhyā
upāsyatāṃ vipravaraiḥ sametya
yathocitaṃ vipravarās tu kāle
nopāsate yatnata eva saṃdhyām BrP_167.10

nīcās ta evābhihitāḥ sureśair
antyāvasāyipravarās ta ete
ahaṃ janitrī tava ceti vācyaṃ
no ced idānīṃ tvam upaiṣi nāśam BrP_167.11

madvākyakartāsi yadi dvijendra
sukhaṃ kariṣye tava yat priyaṃ ca
punaś ca deśaṃ nilayaṃ gurūṃś ca
saṃprāpayiṣye nanu satyam etat BrP_167.12

brahmovāca

sa prāha kā tvaṃ dvijapuṃgavo 'pi
sovāca taṃ rākṣasī kāmarūpā
viśvāsayantī śapathair anekais
taṃ bhrāntacittaṃ munirājaputram BrP_167.13

kaṅkālinī nāma jagatprasiddhā
vipro 'pi tām āha niveditaṃ yat
tad eva kartāsmi na saṃśayo 'tra
yat tat priyaṃ vacmi karomi caiva BrP_167.14

brahmovāca

tad vipravacanaṃ śrutvā rākṣasī kāmarūpiṇī
vṛddhā tathāpi cārvaṅgī divyālaṃkārabhūṣaṇā // BrP_167.15

dvijam ādāya sarvatra matsuto 'yaṃ guṇākaraḥ
evaṃ vadantī sarvatra yāti vakti karoti ca // BrP_167.16

taṃ vipraṃ rūpasaubhāgyavayovidyāvibhūṣitam
tāṃ ca vṛddhāṃ guṇopetām asya māteti menire // BrP_167.17

tatra dvijavaraḥ kaścit svāṃ kanyāṃ bhūṣaṇānvitām
rākṣasīṃ tāṃ puraskṛtya prādāt tasmai dvijātaye // BrP_167.18

sā kanyā taṃ patiṃ prāpya kṛtārthāsmīty acintayat
sa dvijo 'pi guṇair yuktāṃ patnīṃ dṛṣṭvā suduḥkhitaḥ // BrP_167.19

dvija uvāca

mām iyaṃ bhakṣayed eva rākṣasī pāparūpiṇī
kiṃ karomi kva gacchāmi kasyaitat kathayāmi vā // BrP_167.20

mahat saṃkaṭam āpannaṃ rakṣayiṣyati ko 'tra mām
bhāryā mameyaṃ kalyāṇī guṇarūpavayoyutā
enām apy aśubhākasmād bhakṣayiṣyati rākṣasī // BrP_167.21

brahmovāca

etasminn antare tatra bhāryā sā guṇaśālinī
vṛddhāpy atidurādharṣā sā gatā kutracit tadā // BrP_167.22

praśrayāvanatā bhūtvā bālā cāpi pativratā
bhartāraṃ duḥkhitaṃ jñātvā patiṃ prāha rahaḥ śanaiḥ // BrP_167.23

bhāryovāca

kasmāt te duḥkham āpannaṃ svāmiṃs tattvaṃ vadasva me // BrP_167.24

brahmovāca

śanaiḥ provāca tāṃ bhāryāṃ yathāvat pūrvavistaram
kim akathyaṃ priye mitre kulīnāyāṃ ca yoṣiti // BrP_167.25

bhartṛvākyaṃ niśamyedaṃ provāca vadatāṃ varā // BrP_167.26

bhāryovāca

anātmanaḥ sarvato 'pi bhayam asti gṛheṣv api
kuto bhayaṃ hy ātmavatāṃ kiṃ punar gautamītaṭe // BrP_167.27

vasatāṃ viṣṇubhaktānāṃ viraktānāṃ vivekinām
atra snātvā śucir bhūtvā stuhi devam anāmayam // BrP_167.28

brahmovāca

etad ākarṇya gaṅgāyāṃ snātvā vigatakalmaṣaḥ
tuṣṭāva gautamītīre dvijo nārāyaṇaṃ tathā // BrP_167.29

dvija uvāca

tvam antarātmā jagato 'sya nātha
tvam eva kartāsya mukunda hartā
tvaṃ pālakaḥ pālayase na dīnam
anāthabandho narasiṃha kasmāt BrP_167.30

śrutvaitat prārthanaṃ tasya jagacchokanivāraṇaḥ
nārāyaṇo 'pi tāṃ pāpāṃ nijaghāna sa rākṣasīm // BrP_167.31

sudarśanena cakreṇa sahasrāreṇa bhāsvatā
tasmai prādād varān iṣṭān prāpayac ca guruṃ prabhuḥ // BrP_167.32

tataḥ prabhṛti tat tīrthaṃ vipraṃ nārāyaṇaṃ viduḥ
snānadānena pūjādyair yatra sidhyati vāñchitam // BrP_167.33

brahmovāca

bhānutīrtham iti khyātaṃ tvāṣṭraṃ māheśvaraṃ tathā
aindraṃ yāmyaṃ tathāgneyaṃ sarvapāpapraṇāśanam // BrP_168.1

abhiṣṭuta iti khyāto rājāsīt priyadarśanaḥ
hayamedhena puṇyena yaṣṭum ārabdhavān surān // BrP_168.2

tatrartvijaḥ ṣoḍaśa syur vasiṣṭhātripurogamāḥ
kṣatriye yajamāne tu yajñabhūmiḥ kathaṃ bhavet // BrP_168.3

brāhmaṇe dīkṣite rājā bhuvaṃ dāsyati yajñiyām
bhūpatau dīkṣite dātā ko bhavet ko nu yācate // BrP_168.4

yācñeyam akhilāśarmajananī pāparūpiṇī
kenāpy ato na kāryaiva kṣatriyeṇa viśeṣataḥ // BrP_168.5

evaṃ mīmāṃsamāneṣu brāhmaṇeṣu parasparam
tatra prāha mahāprājño vasiṣṭho dharmavittamaḥ // BrP_168.6

vasiṣṭha uvāca

rājñi dīkṣāyamāṇe tu sūryo yācyo bhuvaṃ prati
dehi me deva savitar yajanaṃ devatocitam // BrP_168.7

daivaṃ kṣatram asi brahman bhūtanātha namo 'stu te
yācitaḥ savitā rājñā devānāṃ yajanaṃ śubham // BrP_168.8

dadāty eva tato rājan prārthayeśaṃ divākaram // BrP_168.9

brahmovāca

tathety uktvābhiṣṭuto 'pi devadevaṃ divākaram
śraddhayā prārthayām āsa harīśājātmakaṃ ravim // BrP_168.10

rājovāca

devānāṃ yajanaṃ dehi savitas te namo 'stu te // BrP_168.11

brahmovāca

kṣatraṃ daivaṃ yataḥ sūryo dattā bhūr bhūpates tataḥ
savitā devadeveśo dadāmīty abhyabhāṣata // BrP_168.12

evaṃ karoti yo yajñaṃ tasya riṣṭir na kācana
tathā vājimakhe sattre brāhmaṇair vedapāragaiḥ // BrP_168.13

prārabdhe 'bhiṣṭutā rājñā yatrāgād bhūpatiṃ raviḥ
devānāṃ yajanaṃ dātuṃ bhānutīrthaṃ tad ucyate // BrP_168.14

taṃ devakratum utkṛṣṭaṃ hayamedhaṃ surair yutam
daityāś ca danujāś caiva tathānye yajñaghātakāḥ // BrP_168.15

brahmaveṣadharāḥ sarve gāyantaḥ sāmagā iva
te 'pi tatra mahāprājñāḥ prāviśann anivāritāḥ // BrP_168.16

camasāni ca pātrāṇi somaṃ caṣālam eva ca
somapānaṃ havis tyāgam ṛtvijo bhūpatiṃ tathā // BrP_168.17

nindanti nikṣipanty anye hasanty anye tathāsurāḥ
teṣāṃ ceṣṭāṃ na jānanti viśvarūpaṃ vinā mune // BrP_168.18

viśvarūpo 'pi pitaraṃ prāha daityā ime iti
tat putravacanaṃ śrutvā tvaṣṭā prāha surān idam // BrP_168.19

tvaṣṭovāca

gṛhītvā vāridarbhāṃś ca prokṣayadhvaṃ samantataḥ
ye nindanti makhaṃ puṇyaṃ camasaṃ somam eva ca // BrP_168.20

mayā tv apahatāḥ sarva ity uktvā pariṣiñcata // BrP_168.21

brahmovāca

tathā cakruḥ suragaṇās tvaṣṭā cāpi tathākarot
bhasmībhūtās tataḥ sarve kāṃdiśīkās tato 'bhavan // BrP_168.22

hatā mayā mahāpāpā ity uktvā vāry avākṣipat
tataḥ kṣīṇāyuṣo daityāḥ prātiṣṭhan kupitās tataḥ // BrP_168.23

yatraitat prākṣipad vāri tvaṣṭā lokaprajāpatiḥ
tvāṣṭraṃ tīrthaṃ tad ākhyātaṃ sarvapāpapraṇāśanam // BrP_168.24

tvaṣṭur vākyāc cyutān daityān nijaghāna yamas tadā
kāladaṇḍena cakreṇa kālapāśena manyunā // BrP_168.25

yatra te nihatā daityās tat tīrthaṃ yāmyam ucyate
yatrābhavat kratuḥ pūrṇo hutvāgnau cāmṛtaṃ bahu // BrP_168.26

dhārābhiḥ śaramānābhir akhaṇḍābhir mahādhvare
yatrābhavad dhavyavāhas tṛptas tasya hy abhiṣṭutaḥ // BrP_168.27

agnitīrthaṃ tad ākhyātam aśvamedhaphalapradam
indro marudbhir nṛpatiṃ prāhedaṃ vacanaṃ śubham // BrP_168.28

tvaṃ saṃrāḍ bhavitā rājann ubhayor api lokayoḥ
sakhā mama priyo nityaṃ bhavitā nātra saṃśayaḥ // BrP_168.29

sa kṛtārtho martyaloka indratīrthe ca tarpaṇam
kuryāt pitṝṇāṃ prītyarthaṃ yamatīrthe viśeṣataḥ // BrP_168.30

māheśvaraṃ tu tat tīrthaṃ pūjito 'bhiṣṭutaḥ śivaḥ
bhaktiyuktena vipraiś ca sarvakarmaviśāradaiḥ // BrP_168.31

vaidikair laukikaiś caiva mantraiḥ pūjyaṃ maheśvaram
nṛtyair gītais tathā vādyair amṛtaiḥ pañcasaṃbhavaiḥ // BrP_168.32

upacāraiś ca bahubhir daṇḍapātapradakṣiṇaiḥ
dhūpair dīpaiś ca naivedyaiḥ puṣpair gandhaiḥ sugandhibhiḥ // BrP_168.33

pūjayām āsa deveśaṃ viṣṇuṃ śaṃbhuṃ dhiyaikayā
tataḥ prasannau deveśau varān dadatur ojasā // BrP_168.34

abhiṣṭute narendrāya bhuktimuktī ubhe api
māhātmyam asya tīrthasya tathā dadatur uttamam // BrP_168.35

tataḥprabhṛti tat tīrthaṃ śaivaṃ vaiṣṇavam ucyate
tatra snānaṃ ca dānaṃ ca sarvakāmapradaṃ viduḥ // BrP_168.36

imāni sarvatīrthāni smared api paṭheta vā
vimuktaḥ sarvapāpebhyaḥ śivaviṣṇupuraṃ vrajet // BrP_168.37

bhānutīrthe viśeṣeṇa snānaṃ sarvārthasiddhidam
tatra tīrthe mahāpuṇyaṃ tīrthānāṃ śatam atra hi // BrP_168.38

brahmovāca

bhillatīrtham iti khyātaṃ rogaghnaṃ pāpanāśanam
mahādevapadāmbhojayugabhaktipradāyakam // BrP_169.1

tatrāpy evaṃvidhāṃ puṇyāṃ kathāṃ śṛṇu mahāmate
gaṅgāyā dakṣiṇe tīre śrīgirer uttare taṭe // BrP_169.2

ādikeśa iti khyāta ṛṣibhiḥ paripūjitaḥ
mahādevo liṅgarūpī sadāste sarvakāmadaḥ // BrP_169.3

sindhudvīpa iti khyāto muniḥ paramadhārmikaḥ
tasya bhrātā veda iti sa cāpi paramo ṛṣiḥ // BrP_169.4

tam ādikeśaṃ vai devaṃ tripurāriṃ trilocanam
nityaṃ pūjayate bhaktyā prāpte madhyaṃdine ravau // BrP_169.5

bhikṣāṭanāya vedo 'pi yāti grāmaṃ vicakṣaṇaḥ
yāte tasmin dvijavare vyādhaḥ paramadhārmikaḥ // BrP_169.6

tasmin girivare puṇye mṛgayāṃ yāti nityaśaḥ
aṭitvā vividhān deśān mṛgān hatvā yathāsukham // BrP_169.7

mukhe gṛhītvā pānīyam abhiṣekāya śūlinaḥ
nyasya māṃsaṃ dhanuṣkoṭyāṃ śrānto vyādhaḥ śivaṃ prabhum // BrP_169.8

ādikeśaṃ samāgatya nyasya māṃsaṃ tato bahiḥ
gaṅgāṃ gatvā mukhe vāri gṛhītvāgatya taṃ śivam // BrP_169.9

yasya kasyāpi pattrāṇi kareṇādāya bhaktitaḥ
apareṇa ca māṃsāni naivedyārthaṃ ca tanmanāḥ // BrP_169.10

ādikeśaṃ samāgatya vedenārcitam ojasā
pādenāhatya tāṃ pūjāṃ mukhānītena vāriṇā // BrP_169.11

snāpayitvā śivaṃ devam arcayitvā tu pattrakaiḥ
kalpayitvā tu tan māṃsaṃ śivo me prīyatām iti // BrP_169.12

naiva kiṃcit sa jānāti śivabhaktiṃ vinā śubhām
tato yāti svakaṃ sthānaṃ māṃsena tu yathāgatam // BrP_169.13

karoty etādṛg āgatyāgatya pratyaham eva saḥ
tathāpīśas tutoṣāsya vicitrā hīśvarasthitiḥ // BrP_169.14

yāvan nāyāty asau bhillaḥ śivas tāvan na saukhyabhāk
bhaktānukampitāṃ śaṃbhor mānātītāṃ tu vetti kaḥ // BrP_169.15

saṃpūjayaty ādikeśam umayā pratyahaṃ śivam
evaṃ bahutithe kāle yāte vedaś cukopa ha // BrP_169.16

pūjāṃ mantravatīṃ citrāṃ śivabhaktisamanvitām
ko nu vidhvaṃsate pāpo mattaḥ sa vadham āpnuyāt // BrP_169.17

gurudevadvijasvāmidrohī vadhyo muner api
sarvasyāpi vadhārho 'sau śivasya drohakṛn naraḥ // BrP_169.18

evaṃ niścitya medhāvī vedaḥ sindhos tathānujaḥ
kasyeyaṃ pāpaceṣṭā syāt pāpiṣṭhasya durātmanaḥ // BrP_169.19

puṣpair vanyabhavair divyaiḥ kandair mūlaphalaiḥ śubhaiḥ
kṛtāṃ pūjāṃ sa vidhvasya hy anyāṃ pūjāṃ karoti yaḥ // BrP_169.20

māṃsena tarupattraiś ca sa ca vadhyo bhaven mama
evaṃ saṃcintya medhāvī gopayitvā tanuṃ tadā // BrP_169.21

taṃ paśyeyam ahaṃ pāpaṃ pūjākartāram īśvare
etasminn antare prāyād vyādho devaṃ yathā purā // BrP_169.22

nityavat pūjayantaṃ tam ādikeśas tadābravīt // BrP_169.23

ādikeśa uvāca

bho bho vyādha mahābuddhe śrānto 'sīti punaḥ punaḥ
cirāya katham āyātas tvāṃ vinā tāta duḥkhitaḥ
na vindāmi sukhaṃ kiṃcit samāśvasihi putraka // BrP_169.24

brahmovāca

tam evaṃvādinaṃ devaṃ vedaḥ śrutvā vilokya tu
cukopa vismayāviṣṭo na ca kiṃcid uvāca ha // BrP_169.25

vyādhaś ca nityavat pūjāṃ kṛtvā svabhavanaṃ yayau
vedaś ca kupito bhūtvā āgatyeśam uvāca ha // BrP_169.26

veda uvāca

ayaṃ vyādhaḥ pāparataḥ kriyājñānavivarjitaḥ
prāṇihiṃsārataḥ krūro nirdayaḥ sarvajantuṣu // BrP_169.27

hīnajātir akiṃcijjño gurukramavivarjitaḥ
sadānucitakārī cānirjitākhilagogaṇaḥ // BrP_169.28

tasyātmānaṃ darśitavān na māṃ kiṃcana vakṣyasi
pūjāṃ mantravidhānena karomīśa yatavrataḥ // BrP_169.29

tvadekaśaraṇo nityaṃ bhāryāputravivarjitaḥ
vyādho māṃsena duṣṭena pūjāṃ tava karoty asau // BrP_169.30

tasya prasanno bhagavān na mameti mahādbhutam
śāstim asya kariṣyāmi bhillasya hy apakāriṇaḥ // BrP_169.31

mṛdoḥ kopi bhavet prītaḥ kopi tadvad durātmanaḥ
tasmād ahaṃ mūrdhni śilāṃ pātayeyam asaṃśayam // BrP_169.32

brahmovāca

ity uktavati vai vede vihasyeśo 'bravīd idam // BrP_169.33

ādikeśa uvāca

śvaḥ pratīkṣasva paścān me śilāṃ pātaya mūrdhani // BrP_169.34

brahmovāca

tathety uktvā sa vedo 'pi śilāṃ saṃtyajya bāhunā
upasaṃhṛtya taṃ kopaṃ śvaḥ karomīty uvāca ha // BrP_169.35

tataḥ prātaḥ samāgatya kṛtvā snānādikarma ca
vedo 'pi nityavat pūjāṃ kurvan paśyati mastake // BrP_169.36

liṅgasya savraṇāṃ bhīmāṃ dhārāṃ ca rudhiraplutām
vedaḥ sa vismito bhūtvā kim idaṃ liṅgamūrdhani // BrP_169.37

mahotpāto bhavet kasya sūcayed ity acintayat
mṛdbhiś ca gomayenāpi kuśais taṃ gāṅgavāribhiḥ // BrP_169.38

prakṣālayitvā tāṃ pūjāṃ kṛtavān nityavat tadā
etasminn antare prāyād vyādho vigatakalmaṣaḥ // BrP_169.39

mūrdhānaṃ vraṇasaṃyuktaṃ saraktaṃ liṅgamastake
śaṃkarasyādikeśasya dadṛśe 'ntargatas tadā // BrP_169.40

dṛṣṭvaiva kim idaṃ citram ity uktvā niśitaiḥ śaraiḥ
ātmānaṃ bhedayām āsa śatadhā ca sahasradhā // BrP_169.41

svāmino vaikṛtaṃ dṛṣṭvā kaḥ kṣametottamāśayaḥ
muhur nininda cātmānaṃ mayi jīvaty abhūd idam // BrP_169.42

kaṣṭam āpatitaṃ kīdṛg aho durvidhivaiśasāt
tat karma tasya saṃvīkṣya mahādevo 'tivismitaḥ
tataḥ provāca bhagavān vedaṃ vedavidāṃ varam // BrP_169.43

ādikeśa uvāca

paśya vyādhaṃ mahābuddhe bhaktaṃ bhāvena saṃyutam
tvaṃ tu mṛdbhiḥ kuśair vārbhir mūrdhānaṃ spṛṣṭavān asi // BrP_169.44

anena sahasā brahman mamātmāpi niveditaḥ
bhaktiḥ premāthavā śaktir vicāro yatra vidyate
tasmād asmai varān dāsye paścāt tubhyaṃ dvijottama // BrP_169.45

brahmovāca

vareṇa cchandayām āsa vyādhaṃ devo maheśvaraḥ
vyādhaḥ provāca deveśaṃ nirmālyaṃ tava yad bhavet // BrP_169.46

tad asmākaṃ bhaven nātha mannāmnā tīrtham ucyatām
sarvakratuphalaṃ tīrthaṃ smaraṇād eva jāyatām // BrP_169.47

brahmovāca

tathety uvāca deveśas tatas tat tīrtham uttamam
bhillatīrthaṃ samastāghasaṃghavicchedakāraṇam // BrP_169.48

śrīmahādevacaraṇamahābhaktividhāyakam
abhavat snānadānādyair bhuktimuktipradāyakam
vedasyāpi varān prādāc chivo nānāvidhān bahūn // BrP_169.49

brahmovāca

cakṣustīrtham iti khyātaṃ rūpasaubhāgyadāyakam
yatra yogeśvaro devo gautamyā dakṣiṇe taṭe // BrP_170.1

puraṃ bhauvanam ākhyātaṃ girimūrdhny abhidhīyate
yatrāsau bhauvano rājā kṣatradharmaparāyaṇaḥ // BrP_170.2

tasmin puravare kaścid brāhmaṇo vṛddhakauśikaḥ
tatputro gautama iti khyāto vedaviduttamaḥ // BrP_170.3

tasya mātur manodoṣād viparīto 'bhavad dvijaḥ
sakhā tasya vaṇik kaścin maṇikuṇḍala ucyate // BrP_170.4

tena sakhyaṃ dvijasyāsīd viṣamaṃ dvijavaiśyayoḥ
śrīmaddaridrayor nityaṃ parasparahitaiṣiṇoḥ // BrP_170.5

kadācid gautamo vaiśyaṃ vitteśaṃ maṇikuṇḍalam
prāhedaṃ vacanaṃ prītyā rahaḥ sthitvā punaḥ punaḥ // BrP_170.6

gautama uvāca

gacchāmo dhanam ādātuṃ parvatān udadhīn api
yauvanaṃ tad vṛthā jñeyaṃ vinā saukhyānukūlyataḥ
dhanaṃ vinā tat kathaṃ syād aho dhiṅ nirdhanaṃ naram // BrP_170.7

brahmovāca

kuṇḍalo dvijam āhedaṃ matpitropārjitaṃ dhanam
bahv asti kiṃ dhanenādya kariṣye dvijasattama
dvijaḥ punar uvācedaṃ maṇikuṇḍalam ojasā // BrP_170.8

gautama uvāca

dharmārthajñānakāmānāṃ ko nu tṛptaḥ praśasyate
utkarṣaprāptir evaiṣāṃ sakhe ślāghyā śarīriṇām // BrP_170.9

svenaiva vyavasāyena dhanyā jīvanti jantavaḥ
paradattārthasaṃtuṣṭāḥ kaṣṭajīvina eva te // BrP_170.10

sa putraḥ śasyate loke pitṛbhiś cābhinandyate
yaḥ paitryam abhilipseta na vācāpi tu kuṇḍala // BrP_170.11

svabāhubalam āśritya yo 'rthān arjayate sutaḥ
sa kṛtārtho bhavel loke paitryaṃ vittaṃ na tu spṛśet // BrP_170.12

svayam ārjya suto vittaṃ pitre dāsyati bandhave
taṃ tu putraṃ vijānīyād itaro yonikīṭakaḥ // BrP_170.13

brahmovāca

etac chrutvā tu tad vākyaṃ brāhmaṇasyābhilāṣiṇaḥ
tatheti matvā tadvākyaṃ ratnāny ādāya satvaraḥ // BrP_170.14

ātmakīyāni vittāni gautamāya nyavedayat
dhanenaitena deśāṃś ca paribhramya yathāsukham // BrP_170.15

dhanāny ādāya vittāni punar eṣyāmahe gṛham
satyam eva vaṇig vakti sa tu vipraḥ pratārakaḥ // BrP_170.16

pāpātmā pāpacittaṃ ca na bubodha vaṇig dvijam
tau parasparam āmantrya mātāpitror ajānatoḥ // BrP_170.17

deśād deśāntaraṃ yātau dhanārthaṃ tau vaṇigdvijau
vaṇigghastasthitaṃ vittaṃ brāhmaṇo hartum icchati // BrP_170.18

brāhmaṇa uvāca

yena kenāpy upāyena tad dhanaṃ hi samāhare
aho pṛthivyāṃ ramyāṇi nagarāṇi sahasraśaḥ // BrP_170.19

iṣṭapradātryaḥ kāmasya devatā iva yoṣitaḥ
manoharās tatra tatra santi kiṃ kriyate mayā // BrP_170.20

dhanam āhṛtya yatnena yoṣidbhyo yadi dīyate
bhujyante tās tato nityaṃ saphalaṃ jīvitaṃ hi tat // BrP_170.21

nṛtyagītarato nityaṃ paṇyastrībhir alaṃkṛtaḥ
bhokṣye kathaṃ tu tad vittaṃ vaiśyān maddhastam āgatam // BrP_170.22

brahmovāca

evaṃ cintayamāno 'sau gautamaḥ prahasann iva
maṇikuṇḍalam āhedam adharmād eva jantavaḥ // BrP_170.23

vṛddhiṃ sukham abhīṣṭāni prāpnuvanti na saṃśayaḥ
dharmiṣṭhāḥ prāṇino loke dṛśyante duḥkhabhāginaḥ // BrP_170.24

tasmād dharmeṇa kiṃ tena duḥkhaikaphalahetunā // BrP_170.25

brahmovāca

nety uvāca tato vaiśyaḥ sukhaṃ dharme pratiṣṭhitam
pāpe duḥkhaṃ bhayaṃ śoko dāridryaṃ kleśa eva ca
yato dharmas tato muktiḥ svadharmaḥ kiṃ vinaśyati // BrP_170.26

brahmovāca

evaṃ vivadatos tatra saṃparāyas tayor abhūt
yasya pakṣo bhavej jyāyān sa parārtham avāpnuyāt // BrP_170.27

pṛcchāvaḥ kasya prābalyaṃ dharmiṇo vāpy adharmiṇaḥ
vedāt tu laukikaṃ jyeṣṭhaṃ loke dharmāt sukhaṃ bhavet // BrP_170.28

evaṃ vivadamānau tāv ūcatuḥ sakalāñ janān
dharmasya vāpy adharmasya prābalyam anayor bhuvi // BrP_170.29

tad vadantu yathāvṛttam evam ūcatur ojasā
evaṃ tatrocire kecid ye dharmeṇānuvartinaḥ // BrP_170.30

tair duḥkham anubhūyate pāpiṣṭhāḥ sukhino janāḥ
saṃparāye dhanaṃ sarvaṃ jitaṃ vipre nyavedayat // BrP_170.31

maṇimān dharmavicchreṣṭhaḥ punar dharmaṃ praśaṃsati
maṇimantaṃ dvijaḥ prāha kiṃ dharmam anuśaṃsasi
brahmovāca tatheti cety āha vaiśyo brāhmaṇaḥ punar abravīt // BrP_170.32

brāhmaṇa uvāca

jitaṃ mayā dhanaṃ vaiśya nirlajjaḥ kiṃ nu bhāṣase
mayaiva vijito dharmo yatheṣṭacaraṇātmanā // BrP_170.33

brahmovāca

tad brāhmaṇavacaḥ śrutvā vaiśyaḥ sasmita ūcivān // BrP_170.34

vaiśya uvāca

pulākā iva dhānyeṣu puttikā iva pakṣiṣu
tathaiva tān sakhe manye yeṣāṃ dharmo na vidyate // BrP_170.35

caturṇāṃ puruṣārthānāṃ dharmaḥ prathama ucyate
paścād arthaś ca kāmaś ca sa dharmo mayi tiṣṭhati
kathaṃ brūṣe dvijaśreṣṭha mayā vijitam ity adaḥ // BrP_170.36

brahmovāca

dvijo vaiśyaṃ punaḥ prāha hastābhyāṃ jāyatāṃ paṇaḥ
tatheti manyate vaiśyas tau gatvā punar ūcatuḥ // BrP_170.37

pūrvaval laukikān gatvā jitam ity abravīd dvijaḥ
karau chittvā tataḥ prāha kathaṃ dharmaṃ tu manyase
ākṣipto brāhmaṇenaivaṃ vaiśyo vacanam abravīt // BrP_170.38

vaiśya uvāca

dharmam eva paraṃ manye prāṇaiḥ kaṇṭhagatair api
mātā pitā suhṛd bandhur dharma eva śarīriṇām // BrP_170.39

brahmovāca

evaṃ vivadamānau tāv arthavān brāhmaṇo 'bhavat
vimukto vaiśyakas tatra bāhubhyāṃ ca dhanena ca // BrP_170.40

evaṃ bhramantau saṃprāptau gaṅgāṃ yogeśvaraṃ harim
yadṛcchayā muniśreṣṭha mithas tāv ūcatuḥ punaḥ // BrP_170.41

vaiśyo gaṅgāṃ tu yogeśaṃ dharmam eva praśaṃsati
atikopād dvijo vaiśyam ākṣipan punar abravīt // BrP_170.42

brāhmaṇa uvāca

gataṃ dhanaṃ karau chinnāv avaśiṣṭo śubhir bhavān
tvam anyathā yadi brūṣa āhariṣye 'sinā śiraḥ // BrP_170.43

brahmovāca

vihasya punar āhedaṃ vaiśyo gautamam añjasā // BrP_170.44

vaiśya uvāca

dharmam eva paraṃ manye yathecchasi tathā kuru
brāhmaṇāṃś ca gurūn devān vedān dharmaṃ janārdanam // BrP_170.45

yas tu nindayate pāpo nāsau spṛśyo 'tha pāpakṛt
upekṣaṇīyo durvṛttaḥ pāpātmā dharmadūṣakaḥ // BrP_170.46

brahmovāca

tataḥ prāha sa kopena dharmaṃ yady anuśaṃsasi
āvayoḥ prāṇayor atra paṇaḥ syād iti vai mune // BrP_170.47

evam ukte gautamena tathety āha vaṇik tadā
punar apy ūcatur ubhau lokāṃl lokās tathocire // BrP_170.48

yogeśvarasya purato gautamyā dakṣiṇe taṭe
taṃ nipātya viśaṃ vipraś cakṣur utpāṭya cābravīt // BrP_170.49

vipra uvāca

gato 'sīmāṃ daśāṃ vaiśya nityaṃ dharmapraśaṃsayā
gataṃ dhanaṃ gataṃ cakṣuś cheditau karapallavau
pṛṣṭo 'si mitra gacchāmi maivaṃ brūyāḥ kathāntare // BrP_170.50

brahmovāca

tasmin prayāte vaiśyo 'sau cintayām āsa cetasi
hā kaṣṭaṃ me kim abhavad dharmaikamanaso hare // BrP_170.51

sa kuṇḍalo vaṇikśreṣṭho nirdhano gatabāhukaḥ
gatanetraḥ śucaṃ prāpto dharmam evānusaṃsmaran // BrP_170.52

evaṃ bahuvidhāṃ cintāṃ kurvann āste mahītale
niśceṣṭo 'tha nirutsāhaḥ patitaḥ śokasāgare // BrP_170.53

dināvasāne śarvaryām udite candramaṇḍale
ekādaśyāṃ śuklapakṣe tatrāyāti vibhīṣaṇaḥ // BrP_170.54

sa tu yogeśvaraṃ devaṃ pūjayitvā yathāvidhi
snātvā tu gautamīṃ gaṅgāṃ saputro rākṣasair vṛtaḥ // BrP_170.55

vibhīṣaṇasya hi suto vibhīṣaṇa ivāparaḥ
vaibhīṣaṇir iti khyātas tam apaśyad uvāca ha // BrP_170.56

vaiśyasya vacanaṃ śrutvā yathāvṛttaṃ sa dharmavit
pitre nivedayām āsa laṅkeśāya mahātmane
sa tu laṅkeśvaraḥ prāha putraṃ prītyā guṇākaram // BrP_170.57

vibhīṣaṇa uvāca

śrīmān rāmo mama gurus tasya mānyaḥ sakhā mama
hanumān iti vikhyātas tenānīto girir mahān // BrP_170.58

purā kāryāntare prāpte sarvauṣadhyāśrayo 'calaḥ
jāte kārye tam ādāya himavantam athāgamat // BrP_170.59

viśalyakaraṇī ceti mṛtasaṃjīvanīti ca
tadānīya mahābuddhī rāmāyākliṣṭakarmaṇe // BrP_170.60

nivedayitvā tat sādhyaṃ tasmin vṛtte samāgataḥ
punar giriṃ samādāya āgacchad devaparvatam // BrP_170.61

tām ānīyāsya hṛdaye niveśaya hariṃ smaran
tataḥ prāpsyaty ayaṃ sarvam apekṣitam udāradhīḥ // BrP_170.62

gacchatas tasya vegena viśalyakaraṇī punaḥ
apatad gautamītīre yatra yogeśvaro hariḥ // BrP_170.63

vaibhīṣaṇir uvāca

tām oṣadhīṃ mama pitar darśayāśu vilamba mā
parārtiśamanād anyac chreyo na bhuvanatraye // BrP_170.64

brahmovāca

vibhīṣaṇas tathety uktvā tāṃ putrasyāpy adarśayat
iṣe tvety asya vṛkṣasya śākhāṃ ciccheda tatsutaḥ
vaiśyasya cāpi vai prītyā santaḥ parahite ratāḥ // BrP_170.65

vibhīṣaṇa uvāca

yatrāpatan nage cāsmin sa vṛkṣas tu pratāpavān
tasya śākhāṃ samādāya hṛdaye 'sya niveśaya
tatspṛṣṭamātra evāsau svakaṃ rūpam avāpnuyāt // BrP_170.66

brahmovāca

etac chrutvā pitur vākyaṃ vaibhīṣaṇir udāradhīḥ
tathā cakāra vai samyak kāṣṭhakhaṇḍaṃ nyaveśayat // BrP_170.67

hṛdaye sa tu vaiśyo 'pi sacakṣuḥ sakaro 'bhavat
maṇimantrauṣadhīnāṃ hi vīryaṃ ko 'pi na budhyate // BrP_170.68

tad eva kāṣṭham ādāya dharmam evānusaṃsmaran
snātvā tu gautamīṃ gaṅgāṃ tathā yogeśvaraṃ harim // BrP_170.69

namaskṛtvā punar agāt kāṣṭhakhaṇḍena vaiśyakaḥ
paribhraman nṛpapuraṃ mahāpuram iti śrutam // BrP_170.70

mahārāja iti khyātas tatra rājā mahābalaḥ
tasya nāsti sutaḥ kaścit putrikā naṣṭalocanā // BrP_170.71

saiva tasya sutā putras tasyāpi vratam īdṛśam
devo vā dānavo vāpi brāhmaṇaḥ kṣatriyo bhavet // BrP_170.72

vaiśyo vā śūdrayonir vā saguṇo nirguṇo 'pi vā
tasmai deyā iyaṃ putrī yo netre āhariṣyati // BrP_170.73

rājyena saha deyeyam iti rājā hy aghoṣayat
aharniśam asau vaiśyaḥ śrutvā ghoṣam athābravīt // BrP_170.74

vaiśya uvāca

ahaṃ netre āhariṣye rājaputryā asaṃśayam // BrP_170.75

brahmovāca

taṃ vaiśyaṃ tarasādāya mahārājñe nyavedayat
tatkāṣṭhasparśamātreṇa sanetrābhūn nṛpātmajā // BrP_170.76

tataḥ savismayo rājā ko bhavān iti cābravīt
vaiśyo rājñe yathāvṛttaṃ nyavedayad aśeṣataḥ // BrP_170.77

vaiśya uvāca

brāhmaṇānāṃ prasādena dharmasya tapasas tathā
dānaprabhāvād yajñaiś ca vividhair bhūridakṣiṇaiḥ
divyauṣadhiprabhāvena mama sāmarthyam īdṛśam // BrP_170.78

brahmovāca

etad vaiśyavacaḥ śrutvā vismito 'bhūn mahīpatiḥ // BrP_170.79

rājovāca

aho mahānubhāvo 'yaṃ prāyo vṛndārako bhavet
anyathaitādṛg anyasya sāmarthyaṃ dṛśyate katham
tasmād asmai tu tāṃ kanyāṃ pradāsye rājyapūrvikām // BrP_170.80

brahmovāca

iti saṃkalpya manasi kanyāṃ rājyaṃ ca dattavān
vihārārthaṃ gataḥ svairaṃ paraṃ khedam upāgataḥ // BrP_170.81

na mitreṇa vinā rājyaṃ na mitreṇa vinā sukham
tam eva satataṃ vipraṃ cintayan vaiśyanandanaḥ // BrP_170.82

etad eva sujātānāṃ lakṣaṇaṃ bhuvi dehinām
kṛpārdraṃ yan mano nityaṃ teṣām apy ahiteṣu hi // BrP_170.83

mahānṛpo vanaṃ prāyāt sa rājā maṇikuṇḍalaḥ
tasmiñ śāsati rājyaṃ tu kadācid gautamaṃ dvijam // BrP_170.84

hṛtasvaṃ dyūtakaiḥ pāpair apaśyan maṇikuṇḍalaḥ
tam ādāya dvijaṃ mitraṃ pūjayām āsa dharmavit // BrP_170.85

dharmāṇāṃ tu prabhāvaṃ taṃ tasmai sarvaṃ nyavedayat
snāpayām āsa gaṅgāyāṃ taṃ sarvāghanivṛttaye // BrP_170.86

tena vipreṇa sarvais taiḥ svakīyair gotrajair vṛtaḥ
vaiśyaiḥ svadeśasaṃbhūtair brāhmaṇasya tu bāndhavaiḥ // BrP_170.87

vṛddhakauśikamukhyaiś ca tasmin yogeśvarāntike
yajñān iṣṭvā surān pūjya tataḥ svargam upeyivān // BrP_170.88

tataḥ prabhṛti tat tīrthaṃ mṛtasaṃjīvanaṃ viduḥ
cakṣustīrthaṃ sayogeśaṃ smaraṇād api puṇyadam
manaḥprasādajananaṃ sarvadurbhāvanāśanam // BrP_170.89

brahmovāca

urvaśītīrtham ākhyātam aśvamedhaphalapradam
snānadānamahādevavāsudevārcanādibhiḥ // BrP_171.1

maheśvaro yatra devo yatra śārṅgadharo hariḥ
pramatir nāma rājāsīt sārvabhaumaḥ pratāpavān // BrP_171.2

ripūñ jitvā jagāmāśu indralokaṃ surair vṛtam
tatrāpaśyat surapatiṃ marudbhiḥ saha nārada // BrP_171.3

jahāsendraṃ pāśahastaṃ pramatiḥ kṣatriyarṣabhaḥ
taṃ hasantam athālakṣya hariḥ pramatim abravīt // BrP_171.4

indra uvāca

devālaye mahābuddhe marudbhiḥ krīḍitair alam
diśo jitvā divaṃ prāptaḥ kuru krīḍāṃ mayā saha // BrP_171.5

brahmovāca

sakaṣāyaṃ harivaco niśamya pramatir nṛpaḥ
tathety uvāca devendraṃ niṣkṛtiṃ kāṃ tu manyase
tac chrutvā pramater vākyaṃ surarāṇ nṛpam abravīt // BrP_171.6

indra uvāca

urvaśy eva paṇo 'smākaṃ prāpyā yā nikhilair makhaiḥ // BrP_171.7

brahmovāca

etac chrutvendravacanaṃ pramatiḥ prāha garvitaḥ
urvaśīṃ niṣkṛtiṃ manye tvaṃ rājan kiṃ nu manyase // BrP_171.8

yad bravīṣi sureśāna tan manye 'haṃ śatakrato
prāhendraṃ pramatis tadvan niṣkṛtyai dakṣiṇaṃ karam
savarma saśaraṃ dharmyaṃ dehi dīvyāmahe vayam // BrP_171.9

brahmovāca

tāv evaṃ saṃvidaṃ kṛtvā devanāyopatasthatuḥ
pramatir jitavāṃs tatra urvaśīṃ daivatastriyam
tāṃ jitvā pramatiḥ prāha saṃrambhāt taṃ śatakratum // BrP_171.10

pramatir uvāca

niṣkṛtyai punar anyan me paścād dīvye tvayā vibho // BrP_171.11

indra uvāca

devayogyam atho vajraṃ jaitraṃ saratham uttamam
dīvye 'haṃ tena nṛpate kareṇāpy avicārayan // BrP_171.12

brahmovāca

sa gṛhītvā tadā pāśān anyāṃś ca maṇibhūṣitān
jitam ity abravīc chakraṃ pramatiḥ prahasaṃs tadā // BrP_171.13

etasminn antare prāyād akṣajñas tatra nārada
viśvāvasur iti khyāto gandharvāṇāṃ maheśvaraḥ // BrP_171.14

viśvāvasur uvāca

gandharvavidyayā rājaṃs tayā dīvyāmahe tvayā
tathety uktvā sa nṛpatir jitam ity abravīt tadā // BrP_171.15

tau jitvā nṛpatir maurkhyād devendraṃ prāha kaśmalam // BrP_171.16

pramatir uvāca

raṇe vā devane vāpi na tvaṃ jetā kathaṃcana
mahendra satataṃ tasmād asmadārādhako bhava
vada kena prakāreṇa jātā devendratā tava // BrP_171.17

brahmovāca

tathā prāhorvaśīṃ garvād gaccha karmakarī bhava
urvaśī prāha deveṣu yathā varte tathā tvayi
varteya sarvabhāvena na māṃ dhikkartum arhasi // BrP_171.18

brahmovāca

tatas tāṃ pramatiḥ prāha tvādṛśyaḥ santi cārikāḥ
tvaṃ kiṃ vilajjase bhadre gaccha karmakarī bhava // BrP_171.19

etac chrutvā nṛpeṇoktaṃ gandharvādhipatis tadā
citrasena iti khyātaḥ suto viśvāvasor balī // BrP_171.20

citrasena uvāca

dīvye 'haṃ vai tvayā rājan sarveṇānena bhūpate
rājyena jīvitenāpi madīyena tavāpi ca // BrP_171.21

brahmovāca

tathety uktvā punar ubhau citrasenanṛpottamau
dīvyetām abhisaṃrabdhau citraseno 'jayat tadā // BrP_171.22

gāndharvais taṃ mahāpāśair babandha nṛpatiṃ tadā
citraseno 'jayat sarvam urvaśīmukhyataḥ paṇaiḥ // BrP_171.23

rājyaṃ kośaṃ balaṃ caiva yad anyad vasu kiṃcana
citrasenasya taj jātaṃ yad āsīt pramater dhanam // BrP_171.24

tasya putro bāla eva purodhasam uvāca ha
vaiśvāmitraṃ mahāprājñaṃ madhucchandasam ojasā // BrP_171.25

pramatiputra uvāca

kiṃ me pitrā kṛtaṃ pāpaṃ kva vā baddho mahāmatiḥ
katham eṣyati svaṃ sthānaṃ kathaṃ pāśair vimokṣyate // BrP_171.26

brahmovāca

sumater vacanaṃ śrutvā dhyātvā sa munisattamaḥ
madhucchandā jagādedaṃ pramater vartanaṃ tadā // BrP_171.27

madhucchandā uvāca

devaloke tava pitā baddha āste mahāmate
kaitavair bahudoṣaiś ca bhraṣṭarājyo babhūva ha // BrP_171.28

yo yāti kaitavasabhāṃ sa cāpi kleśabhāg bhavet
dyūtamadyāmiṣādīni vyasanāni nṛpātmaja // BrP_171.29

pāpinām eva jāyante sadā pāpātmakāni hi
ekaikam apy anarthāya pāpāya narakāya ca // BrP_171.30

yānāsanābhilāpādyaiḥ kṛtaiḥ kaitavavartibhiḥ
kulīnāḥ kaluṣībhūtāḥ kiṃ punaḥ kitavo janaḥ // BrP_171.31

kitavasya tu yā jāyā tapyate nityam eva sā
sa cāpi kitavaḥ pāpo yoṣitaṃ vīkṣya tapyate // BrP_171.32

tāṃ dṛṣṭvā vigatānando nityaṃ vadati pāpakṛt
aho saṃsāracakre 'smin mayā tulyo na pātakī // BrP_171.33

na kiṃcid api yasyāste loke viṣayajaṃ sukham
lokadvaye 'pi na sukhī kitavaḥ kopi dṛśyate // BrP_171.34

vibhāti ca tathā nityaṃ lajjayā dagdhamānasaḥ
gatadharmo nirānando grastagarvas tathāṭati // BrP_171.35

akaitavī ca yā vṛttiḥ sā praśastā dvijanmanām
kṛṣigorakṣyavāṇijyam api kuryān na kaitavam // BrP_171.36

yas tu kaitavavṛttyā hi dhanam āhartum icchati
dharmārthakāmābhijanaiḥ sa vimucyeta pauruṣāt // BrP_171.37

vede 'pi dūṣitaṃ karma tava pitrā tadādṛtam
tasmāt kiṃ kurmahe vatsa yad uktaṃ te vidhīyate // BrP_171.38

vidhātṛvihitaṃ mārgaṃ ko nu vātyeti paṇḍitaḥ // BrP_171.39

brahmovāca

etat purodhaso vākyaṃ śrutvā sumatir abravīt // BrP_171.40

sumatir uvāca

kiṃ kṛtvā pramatis tātaḥ punā rājyam avāpnuyāt // BrP_171.41

brahmovāca

punar dhyātvā madhucchandāḥ sumatiṃ cedam abravīt // BrP_171.42

madhucchandā uvāca

gautamīṃ yāhi vatsa tvaṃ tatra pūjaya śaṃkaram
aditiṃ varuṇaṃ viṣṇuṃ tataḥ pāśād vimokṣyate // BrP_171.43

brahmovāca

tathety uktvā jagāmāśu gaṅgāṃ natvā janārdanam
pūjayām āsa śaṃbhuṃ ca tapas tepe yatavrataḥ // BrP_171.44

sahasram ekaṃ varṣāṇāṃ baddhaṃ pitaram ātmanaḥ
mocayām āsa devebhyaḥ punā rājyam avāpa saḥ // BrP_171.45

śiveśābhyāṃ muktapāśo rājyaṃ prāpa sutāt svakāt
avāpya vidyāṃ gāndharvīṃ priyaś cāsīc chatakratoḥ // BrP_171.46

śāṃbhavaṃ vaiṣṇavaṃ caiva urvaśītīrtham eva ca
tataḥprabhṛti tat tīrthaṃ kaitavaṃ ceti viśrutam // BrP_171.47

śivaviṣṇusarinmātuprasādād āpyate na kim
tatra snānaṃ ca dānaṃ ca bahupuṇyaphalapradam
pāpapāśavimokṣaṃ tu sarvadurgatināśanam // BrP_171.48

brahmovāca

sāmudraṃ tīrtham ākhyātaṃ sarvatīrthaphalapradam
tasya svarūpaṃ vakṣyāmi śṛṇu nārada tanmanāḥ // BrP_172.1

visṛṣṭā gautamenāsau gaṅgā pāpapraṇāśanī
lokānām upakārārthaṃ prāyāt pūrvārṇavaṃ prati // BrP_172.2

āgacchantī devanadī kamaṇḍaludhṛtā mayā
śirasā ca dhṛtā devī śaṃbhunā paramātmanā // BrP_172.3

viṣṇupādāt prasūtāṃ tāṃ brāhmaṇena mahātmanā
ānītāṃ martyabhavanaṃ smaraṇād aghanāśanīm // BrP_172.4

guror gurutamāṃ sindhur dṛṣṭvā kṛtyam acintayat
yā vandyā jagatām īśā brahmeśādyair namaskṛtā // BrP_172.5

tām ahaṃ pratigaccheyaṃ no cet syād dharmadūṣaṇam
āgacchantaṃ mahātmānaṃ yo mohān nopatiṣṭhate // BrP_172.6

na tasya kopi trātāsti pāpino lokayor dvayoḥ
evaṃ vimṛśya ratneśo mūrtimān vinayānvitaḥ
kṛtāñjalipuṭo gaṅgām āhedaṃ saritāṃpatiḥ // BrP_172.7

sindhur uvāca

rasātalagataṃ vāri pṛthivyāṃ yan nabhastale
tan mām evātra viśatu nāhaṃ vakṣyāmi kiṃcana // BrP_172.8

mayi ratnāni pīyūṣaṃ parvatā rākṣasāsurāḥ
etān apy akhilān anyān bhīmān saṃdhārayāmy aham // BrP_172.9

mamāntaḥ kamalāyukto viṣṇuḥ svapiti nityadā
mamāśakyaṃ na kimapi vidyate sacarācare // BrP_172.10

mahaty abhyāgate kuryāt pratyutthānaṃ na yo madāt
sa dharmādiparibhraṣṭo nirayaṃ tu samāpnuyāt // BrP_172.11

na tān me bibhrataḥ khedo vināgastyaparābhavāt
kiṃ tu tvaṃ gauraveṇaiṣām atiriktā tatas tv aham // BrP_172.12

bravīmi devi gaṅge māṃ tvaṃ sāmyāt saṃgatā bhava
naikarūpām ahaṃ śaktaḥ saṃgantuṃ bahudhā yadi // BrP_172.13

saṅgam eṣyasi devi tvaṃ saṃgacche 'haṃ na cānyathā
gaṅge sameṣyasi yadi bahudhā tad vicāraye // BrP_172.14

brahmovāca

tam evaṃvādinaṃ sindhum apām īśaṃ tadābravīt
gaṅgā sā gautamī devī kuru caitad vaco mama // BrP_172.15

saptarṣīṇāṃ ca yā bhāryā arundhatipurogamāḥ
bhartṛbhiḥ sahitāḥ sarvā ānaya tvaṃ tadā tv aham // BrP_172.16

alpabhūtā bhaviṣyāmi tataḥ syāṃ tava saṃgatā
tathety uktvā saptarṣīṇāṃ bhāryābhir ṛṣibhir vṛtaḥ // BrP_172.17

ānayām āsa tāṃ devī saptadhā sā vyabhajyata
sā ceyaṃ gautamī gaṅgā saptadhā sāgaraṃ gatā // BrP_172.18

saptarṣīṇāṃ tu nāmnā tu sapta gaṅgās tato 'bhavan
tatra snānaṃ ca dānaṃ ca śravaṇaṃ paṭhanaṃ tathā // BrP_172.19

smaraṇaṃ cāpi yad bhaktyā sarvakāmapradaṃ bhavet
nāsmād anyat paraṃ tīrthaṃ samudrād bhuvanatraye
pāpahānau bhuktimuktiprāptau ca manaso mude // BrP_172.20

brahmovāca

ṛṣisattram iti khyātam ṛṣayaḥ sapta nārada
niṣedus tapase yatra yatra bhīmeśvaraḥ śivaḥ // BrP_173.1

tatredaṃ vṛttam ākhyāsye devarṣipitṛbṛṃhitam
śṛṇu yatnena vakṣyāmi sarvakāmapradaṃ śubham // BrP_173.2

saptadhā vyabhajan gaṅgām ṛṣayaḥ sapta nārada
vāsiṣṭhī dākṣiṇeyī syād vaiśvāmitrī taduttarā // BrP_173.3

vāmadevy aparā jñeyā gautamī madhyataḥ śubhā
bhāradvājī smṛtā cānyā ātreyī cety athāparā // BrP_173.4

jāmadagnī tathā cānyā vyapadiṣṭā tu saptadhā
taiḥ sarvair ṛṣibhis tatra yaṣṭum iṣṭair mahātmabhiḥ // BrP_173.5

niṣpāditaṃ mahāsattram ṛṣibhiḥ pāradarśibhiḥ
etasminn antare tatra devānāṃ prabalo ripuḥ // BrP_173.6

viśvarūpa iti khyāto munīnāṃ sattram abhyagāt
brahmacaryeṇa tapasā tān ārādhya yathāvidhi
vinayenātha papraccha ṛṣīn sarvān anukramāt // BrP_173.7

viśvarūpa uvāca

dhruvaṃ sarve yathākāmaṃ mama svāsthyena hetunā
yathā syād balavān putro devānām api durdharaḥ
yajñair vā tapasā vāpi munayo vaktum arhatha // BrP_173.8

brahmovāca

tatra prāha mahābuddhir viśvāmitro mahāmanāḥ // BrP_173.9

viśvāmitra uvāca

karmaṇā tāta labhyante phalāni vividhāni ca
trayāṇāṃ kāraṇānāṃ ca karma prathamakāraṇam // BrP_173.10

tataś ca kāraṇaṃ kartā tataś cānyat prakīrtitam
upādānaṃ tathā bījaṃ na ca karma vidur budhāḥ // BrP_173.11

karmaṇāṃ kāraṇatvaṃ ca kāraṇe puṣkale sati
bhāvābhāvau phale dṛṣṭau tasmāt karmāśritaṃ phalam // BrP_173.12

karmāpi dvividhaṃ jñeyaṃ kriyamāṇaṃ tathā kṛtam
kartavyaṃ kriyamāṇasya sādhanaṃ yad yad ucyate // BrP_173.13

tadbhāvāḥ karmasiddhau ca ubhayatrāpi kāraṇam
yad yad bhāvayate jantuḥ karma kurvan vicakṣaṇaḥ // BrP_173.14

tadbhāvanānurūpeṇa phalaniṣpattir ucyate
karoti karma vidhivad vinā bhāvanayā yadi // BrP_173.15

anyathā syāt phalaṃ sarvaṃ tasya bhāvānurūpataḥ
tasmāt tapo vrataṃ dānaṃ japayajñādikāḥ kriyāḥ // BrP_173.16

karmaṇas tv anurūpeṇa phalaṃ dāsyanti bhāvataḥ
tasmād bhāvānurūpeṇa karma vai dāsyate phalam // BrP_173.17

bhāvas tu trividho jñeyaḥ sāttviko rājasas tathā
tāmasas tu tathā jñeyaḥ phalaṃ karmānusārataḥ // BrP_173.18

bhāvanānuguṇaṃ ceti vicitrā karmaṇāṃ sthitiḥ
tasmād icchānusāreṇa bhāvaṃ kuryād vicakṣaṇaḥ // BrP_173.19

paścāt karmāpi kartavyaṃ phaladātāpi tadvidham
phalaṃ dadāti phalināṃ phale yadi pravartate // BrP_173.20

karmakāro na tatrāsti kuryāt karma svabhāvataḥ
tad eva copadānādi sattvādiguṇabhedataḥ // BrP_173.21

bhāvāt prārabhate tadvad bhāvaiḥ phalam avāpyate
dharmārthakāmamokṣāṇāṃ karma caiva hi kāraṇam // BrP_173.22

bhāvasthitaṃ bhavet karma muktidaṃ bandhakāraṇam
svabhāvānuguṇaṃ karma svasyaiveha paratra ca // BrP_173.23

phalāni vividhāny āśu karoti samatānugam
eka eva padārtho 'sau bhāvair bhedaḥ pradṛśyate // BrP_173.24

kriyate bhujyate vāpi tasmād bhāvo viśiṣyate
yathābhāvaṃ karma kuru yathepsitam avāpsyasi // BrP_173.25

brahmovāca

etac chrutvā ṛṣer vākyaṃ viśvāmitrasya dhīmataḥ
tapas taptvā bahukālaṃ tāmasaṃ bhāvam āśritaḥ // BrP_173.26

viśvarūpaḥ karma bhīmaṃ cakāra surabhīṣaṇam
paśyatsu ṛṣimukhyeṣu vāryamāṇo 'pi nityaśaḥ // BrP_173.27

ātmakopānusāreṇa bhīmaṃ karma tathākarot
bhīṣaṇe kuṇḍakhāte tu bhīṣaṇe jātavedasi // BrP_173.28

bhīṣaṇaṃ raudrapuruṣaṃ dhyātvātmānaṃ guhāśayam
evaṃ tapantam ālakṣya vāg uvācāśarīriṇī // BrP_173.29

jaṭājūṭaṃ vinātmānaṃ na ca vṛtro vyajīyata
vṛthātmānaṃ viśvarūpo juhuyāj jātavedasi // BrP_173.30

sa evendraḥ sa varuṇaḥ sa ca syāt sarvam eva ca
tyaktvātmānaṃ jaṭāmātraṃ hutavān vṛjinodbhavaḥ // BrP_173.31

vṛtra ity ucyate vede sa cāpi vṛjino 'bhavat
bhīmasya mahimānaṃ ko jānāti jagadīśituḥ // BrP_173.32

sṛjaty aśeṣam api yo na ca saṅgena lipyate
virarāmeti saṃkīrtya sā vāṇy enaṃ munīśvarāḥ // BrP_173.33

bhīmeśvaraṃ namaskṛtya jagmuḥ svaṃ svam athāśramam
viśvarūpo mahābhīmo bhīmakarmā tathākṛtiḥ // BrP_173.34

bhīmabhāvo bhīmatanuṃ dhyātvātmānaṃ juhāva ha
tasmād bhīmeśvaro devaḥ purāṇe paripaṭhyate
tatra snānaṃ ca dānaṃ ca muktidaṃ nātra saṃśayaḥ // BrP_173.35

iti paṭhati śṛṇoti yaś ca bhaktyā
vibudhapatiṃ śivam atra bhīmarūpam
jagati viditam aśeṣapāpahāri
smṛtipadaśaraṇena muktidaś ca BrP_173.36

godāvarī tāvad aśeṣapāpa
samūhahantrī paramārthadātrī
sadaiva sarvatra viśeṣatas tu
yatrāmburāśiṃ samanupraviṣṭā BrP_173.37

snātvā tu tasmin sukṛtī śarīrī
godāvarīvāridhisaṃgame yaḥ
uddhṛtya tīvrān nirayād aśeṣāt
sa pūrvajān yāti puraṃ purāreḥ BrP_173.38

vedāntavedyaṃ yad upāsitavyaṃ
tad brahma sākṣāt khalu bhīmanāthaḥ
dṛṣṭe hi tasmin na punar viśanti
śarīriṇaḥ saṃsmṛtim ugraduḥkhām BrP_173.39

brahmovāca

sā saṃgatā pūrvam apāṃpatiṃ taṃ
gaṅgā surāṇām api vandanīyā
devaiś ca sarvair anugamyamānā
saṃstūyamānā munibhir marudbhiḥ BrP_174.1

vasiṣṭhajābālisayājñavalkya
kratvaṅgirodakṣamarīcivaiṣṇavāḥ
śātātapaḥ śaunakadevarāta
bhṛgvagniveśyātrimarīcimukhyāḥ BrP_174.2

sudhūtapāpā manugautamādayaḥ
sakauśikās tumbaruparvatādyāḥ
agastyamārkaṇḍasapippalādyāḥ
sagālavā yogaparāyaṇāś ca BrP_174.3

savāmadevāṅgiraso 'tha bhārgavāḥ
smṛtipravīṇāḥ śrutibhir manojñāḥ
sarve purāṇārthavido bahujñās
te gautamīṃ devanadīṃ tu gatvā BrP_174.4

stoṣyanti mantraiḥ śrutibhiḥ prabhūtair
hṛdyaiś ca tuṣṭair muditair manobhiḥ
tāṃ saṃgatāṃ vīkṣya śivo hariś ca
ātmānam ādarśayatāṃ munibhyaḥ BrP_174.5

tathāmarās tau pitṛbhiś ca dṛṣṭau BrP_174.6a stuvanti devau sakalārtihāriṇau BrP_174.6b

ādityā vasavo rudrā maruto lokapālakāḥ
kṛtāñjalipuṭāḥ sarve stuvanti hariśaṃkarau // BrP_174.7

saṃgameṣu prasiddheṣu nityaṃ saptasu nārada
samudrasya ca gaṅgāyā nityaṃ devau pratiṣṭhitau // BrP_174.8

gautameśvara ākhyāto yatra devo maheśvaraḥ
nityaṃ saṃnihitas tatra mādhavo ramayā saha // BrP_174.9

brahmeśvara iti khyāto mayaiva sthāpitaḥ śivaḥ
lokānām upakārārtham ātmanaḥ kāraṇāntare // BrP_174.10

cakrapāṇir iti khyātaḥ stuto devair mayā saha
tatra saṃnihito viṣṇur devaiḥ saha marudgaṇaiḥ // BrP_174.11

aindratīrtham iti khyātaṃ tad eva hayamūrdhakam
hayamūrdhā tatra viṣṇus tanmūrdhani surā api
somatīrtham iti khyātaṃ yatra someśvaraḥ śivaḥ // BrP_174.12

indrasya somaśravaso devaiś ca ṛṣibhis tathā
prārthitaḥ soma evādāv indrāyendo parisrava // BrP_174.13

sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ
devā ādityā ye sapta tebhiḥ somābhirakṣa na // BrP_174.14

indrāyendo parisrava BrP_174.14e

yat te rājañ chṛtaṃ havis tena somābhirakṣa naḥ
arātīvā mā nas tārīn mo ca naḥ kiṃcanāmamad // BrP_174.15

indrāyendo parisrava BrP_174.15e

ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ
somaṃ namasya rājānaṃ yo jajñe vīrudhāṃ patir // BrP_174.16

indrāyendo parisrava BrP_174.16e

kārur ahaṃ tato bhiṣag upalaprakṣiṇī nanā
nānādhiyo vasūyavo 'nu gā iva tasthima // BrP_174.17

indrāyendo parisrava BrP_174.17e

evam uktvā ca ṛṣibhiḥ somaṃ prāpya ca vajriṇe
tebhyo dattvā tato yajñaḥ pūrṇo jātaḥ śatakratoḥ // BrP_174.18

tat somatīrtham ākhyātam āgneyaṃ puratas tu tat
agnir iṣṭvā mahāyajñair mām ārādhya manīṣitam // BrP_174.19

saṃprāptavān matprasādād ahaṃ tatraiva nityaśaḥ
sthito lokopakārārthaṃ tatra viṣṇuḥ śivas tathā // BrP_174.20

tasmād āgneyam ākhyātam ādityaṃ tadanantaram
yatrādityo vedamayo nityam eti upāsitum // BrP_174.21

rūpāntareṇa madhyāhne draṣṭuṃ māṃ śaṃkaraṃ harim
namaskāryas tatra sadā madhyāhne sakalo janaḥ // BrP_174.22

rūpeṇa kena savitā samāyātīty aniścayāt
tasmād ādityam ākhyātaṃ bārhaspatyam anantaram // BrP_174.23

bṛhaspatiḥ suraiḥ pūjāṃ tasmāt tīrthād avāpa ha
īje ca yajñān vividhān bārhaspatyaṃ tato viduḥ // BrP_174.24

tattīrthasmaraṇād eva grahaśāntir bhaviṣyati
tasmād apy aparaṃ tīrtham indragope nagottame // BrP_174.25

pratiṣṭhitaṃ mahāliṅgaṃ kasmiṃścit kāraṇāntare
himālayena tat tīrtham adritīrthaṃ tad ucyate // BrP_174.26

tatra snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham
evaṃ sā gautamī gaṅgā brahmādreś ca viniḥsṛtā // BrP_174.27

yāvat sāgaragā devī tatra tīrthāni kānicit
saṃkṣepeṇa mayoktāni rahasyāni śubhāni ca // BrP_174.28

vede purāṇe ṛṣibhiḥ prasiddhā
yā gautamī lokanamaskṛtā ca
vaktuṃ kathaṃ tām atisuprabhāvām
aśeṣato nārada kasya śaktiḥ BrP_174.29

bhaktyā pravṛttasya yathākathaṃcin
naivāparādho 'sti na saṃśayo 'tra
tasmāc ca diṅmātramatiprayāsāt
saṃsūcitaṃ lokahitāya tasyāḥ BrP_174.30

kas tasyāḥ pratitīrthaṃ tu prabhāvaṃ vaktum īśvaraḥ
api lakṣmīpatir viṣṇur alaṃ someśvaraḥ śivaḥ // BrP_174.31

kvacit kasmiṃś ca tīrthāni kālayoge bhavanti hi
guṇavanti mahāprājña gautamī tu sadā nṛṇām // BrP_174.32

sarvatra sarvadā puṇyā ko nv asyā guṇakīrtanam
vaktuṃ śaktas tatas tasyai nama ity eva yujyate // BrP_174.33

nārada uvāca

tridaivatyāṃ sureśāna gaṅgāṃ brūṣe sureśvara
brāhmaṇenāhṛtāṃ puṇyāṃ jagataḥ pāvanīṃ śubhām // BrP_175.1

ādimadhyāvasāne ca ubhayos tīrayor api
yā vyāptā viṣṇuneśena tvayā ca surasattama
punaḥ saṃkṣepato brūhi na me tṛptiḥ prajāyate // BrP_175.2

brahmovāca

kamaṇḍalusthitā pūrvaṃ tato viṣṇupadānugā
maheśvarajaṭājūṭe sthitā saiva namaskṛtā // BrP_175.3

brahmatejaḥprabhāveṇa śivam ārādhya yatnataḥ
tataḥ prāptā giriṃ puṇyaṃ tataḥ pūrvārṇavaṃ prati // BrP_175.4

āgatya saṃgatā devī sarvatīrthamayī nṛṇām
īpsitānāṃ tathā dātrī prabhāvo 'syā viśiṣyate // BrP_175.5

etasyā nādhikaṃ manye kiṃcit tīrthaṃ jagattraye
asyāś caiva prabhāveṇa bhāvyaṃ yac ca manaḥsthitam // BrP_175.6

adyāpy asyā hi māhātmyaṃ vaktuṃ kaiścin na śakyate
bhaktito vakṣyate nityaṃ yā brahma paramārthataḥ // BrP_175.7

tasyāḥ parataraṃ tīrthaṃ na syād iti matir mama
anyatīrthena sādharmyaṃ na yujyeta kathaṃcana // BrP_175.8

śrutvā madvākyapīyūṣair gaṅgāyā guṇakīrtanam
sarveṣāṃ na matiḥ kasmāt tatraivoparatiṃ gatā
iti bhāti vicitraṃ me mune khalu jagattraye // BrP_175.9

nārada uvāca

dharmārthakāmamokṣāṇāṃ tvaṃ vettā copadeśakaḥ
chandāṃsi sarahasyāni purāṇasmṛtayo 'pi ca // BrP_175.10

dharmaśāstrāṇi yac cānyat tava vākye pratiṣṭhitam
tīrthānām atha dānānāṃ yajñānāṃ tapasāṃ tathā // BrP_175.11

devatāmantrasevānām adhikaṃ kiṃ vada prabho
yad brūṣe bhagavan bhaktyā tathā bhāvyaṃ na cānyathā // BrP_175.12

etaṃ me saṃśayaṃ brahman vākyāt tvaṃ chettum arhasi
iṣṭaṃ manogataṃ śrutvā tasmād vismayam āgataḥ // BrP_175.13

brahmovāca

śṛṇu nārada vakṣyāmi rahasyaṃ dharmam uttamam
caturvidhāni tīrthāni tāvanty eva yugāni ca // BrP_175.14

guṇās trayaś ca puruṣās trayo devāḥ sanātanāḥ
vedāś ca smṛtibhir yuktāś catvāras te prakīrtitāḥ // BrP_175.15

puruṣārthāś ca catvāro vāṇī cāpi caturvidhā
guṇā hy api tu catvāraḥ samatveneti nārada // BrP_175.16

sarvatra dharmaḥ sāmānyo yato dharmaḥ sanātanaḥ
sādhyasādhanabhāvena sa eva bahudhā mataḥ // BrP_175.17

tasyāśrayaś ca dvividho deśaḥ kālaś ca sarvadā
kālāśrayaś ca yo dharmo hīyate vardhate sadā // BrP_175.18

yugānām anurūpeṇa pādaḥ pādo 'sya hīyate
dharmasyeti mahāprājña deśāpekṣā tathobhayam // BrP_175.19

kālena cāśrito dharmo deśe nityaṃ pratiṣṭhitaḥ
yugeṣu kṣīyamāṇeṣu na deśeṣu sa hīyate // BrP_175.20

ubhayatra vihīne ca dharmasya syād abhāvatā
tasmād deśāśrito dharmaś catuṣpāt supratiṣṭhitaḥ // BrP_175.21

sa cāpi dharmo deśeṣu tīrtharūpeṇa tiṣṭhati
kṛte deśaṃ ca kālaṃ ca dharmo 'vaṣṭabhya tiṣṭhati // BrP_175.22

tretāyāṃ pādahīnena sa tu pādaḥ pradeśataḥ
dvāpare cārdhataḥ kāle dharmo deśe samāsthitaḥ // BrP_175.23

kalau pādena caikena dharmaś calati saṃkaṭam
evaṃvidhaṃ tu yo dharmaṃ vetti tasya na hīyate // BrP_175.24

yugānām anubhāvena jātibhedāś ca saṃsthitāḥ
guṇebhyo guṇakartṛbhyo vicitrā dharmasaṃsthitiḥ // BrP_175.25

guṇānām anubhāvena udbhavābhibhavau tathā
tīrthānām api varṇānāṃ vedānāṃ svargamokṣayoḥ // BrP_175.26

tādṛgrūpapravṛttyā tu tad eva ca viśiṣyate
kālo 'bhivyañjakaḥ prokto deśo 'bhivyaṅgya ucyate // BrP_175.27

yadā yadā abhivyaktiṃ kālo dhatte tadā tadā
tad eva vyañjanaṃ brahmaṃs tasmān nāsty atra saṃśayaḥ // BrP_175.28

yugānurūpā mūrtiḥ syād devānāṃ vaidikī tathā
karmaṇām api tīrthānāṃ jātīnām āśramasya tu // BrP_175.29

tridaivatyaṃ satyayuge tīrthaṃ lokeṣu pūjyate
dvidaivatyaṃ yuge 'nyasmin dvāpare caikadaivikam // BrP_175.30

kalau na kiṃcid vijñeyam athānyad api tac chṛṇu
daivaṃ kṛtayuge tīrthaṃ tretāyām āsuraṃ viduḥ // BrP_175.31

ārṣaṃ ca dvāpare proktaṃ kalau mānuṣam ucyate
athānyad api vakṣyāmi śṛṇu nārada kāraṇam // BrP_175.32

gautamyāṃ yat tvayā pṛṣṭaṃ tat te vakṣyāmi vistarāt
yadā ceyaṃ haraśiraḥ prāptā gaṅgā mahāmune // BrP_175.33

tadā prabhṛti sā gaṅgā śaṃbhoḥ priyatarābhavat
tad devasya mataṃ jñātvā gajavaktram uvāca sā // BrP_175.34

umā lokatrayeśānā mātā ca jagato hitā
śāntā śrutir iti khyātā bhuktimuktipradāyinī // BrP_175.35

brahmovāca

tan mātur vacanaṃ śrutvā gajavaktro 'bhyabhāṣata // BrP_175.36

gajavaktra uvāca

kiṃ kṛtyaṃ śādhi māṃ mātas tatkartāham asaṃśayam // BrP_175.37

brahmovāca

umā sutam uvācedaṃ maheśvarajaṭāsthitā
tvayāvatāryatāṃ gaṅgā satyam īśapriyā satī // BrP_175.38

punaś ceśas tatra citram adhyāste sarvadā suta
śivo yatra surās tatra tatra vedāḥ sanātanāḥ // BrP_175.39

tatraiva ṛṣayaḥ sarve manuṣyāḥ pitaras tathā
tasmān nivartayeśānaṃ devadevaṃ maheśvaram // BrP_175.40

tasyā nivartite deve gaṅgāyāḥ sarva eva hi
nivṛttās te bhaviṣyanti śṛṇu cedaṃ vaco mama
nivartaya tatas tasyāḥ sarvabhāvena śaṃkaram // BrP_175.41

brahmovāca

mātus tad vacanaṃ śrutvā punar āha gaṇeśvaraḥ // BrP_175.42

gaṇeśvara uvāca

naiva śakyaḥ śivo devo mayā tasyā nivartitum
anivṛtte śive tasyā devā api nivartitum // BrP_175.43

na śakyā jagatāṃ mātar athānyac cāpi kāraṇam
gaṅgāvatāritā pūrvaṃ gautamena mahātmanā // BrP_175.44

ṛṣiṇā lokapūjyena trailokyahitakāriṇā
sāmopāyena tadvākyāt pūjyena brahmatejasā // BrP_175.45

ārādhayitvā deveśaṃ tapobhiḥ stutibhir bhavam
tuṣṭena śaṃkareṇedam ukto 'sau gautamas tadā // BrP_175.46

śaṃkara uvāca

varān varaya puṇyāṃś ca priyāṃś ca manasepsitān
yad yad icchasi tat sarvaṃ dātā te 'dya mahāmate // BrP_175.47

brahmovāca

evam uktaḥ śivenāsau gautamo mayi śṛṇvati
idam eva tadovāca sajaṭāṃ dehi śaṃkara
gaṅgāṃ me yācate puṇyāṃ kim anyena vareṇa me // BrP_175.48

brahmovāca

punaḥ provāca taṃ śaṃbhuḥ sarvalokopakārakaḥ // BrP_175.49

śaṃbhur uvāca

uktaṃ na cātmanaḥ kiṃcit tasmād yācasva duṣkaram // BrP_175.50

brahmovāca

gautamo 'dīnasattvas taṃ bhavam āha kṛtāñjaliḥ // BrP_175.51

gautama uvāca

etad eva ca sarveṣāṃ duṣkaraṃ tava darśanam
mayā tad adya saṃprāptaṃ kṛpayā tava śaṃkara // BrP_175.52

smaraṇād eva te padbhyāṃ kṛtakṛtyā manīṣiṇaḥ
bhavanti kiṃ punaḥ sākṣāt tvayi dṛṣṭe maheśvare // BrP_175.53

brahmovāca

evam ukte gautamena bhavo harṣasamanvitaḥ
trayāṇām upakārārthaṃ lokānāṃ yācitaṃ tvayā // BrP_175.54

na cātmano mahābuddhe yācety āha śivo dvijam
evaṃ proktaḥ punar vipro dhyātvā prāha śivaṃ tathā // BrP_175.55

vinītavad adīnātmā śivabhaktisamanvitaḥ
sarvalokopakārāya punar yācitavān idam
śṛṇvatsu lokapāleṣu jagādedaṃ sa gautamaḥ // BrP_175.56

gautama uvāca

yāvat sāgaragā devī nisṛṣṭā brahmaṇo gireḥ
sarvatra sarvadā tasyāṃ sthātavyaṃ vṛṣabhadhvaja // BrP_175.57

phalepsūnāṃ phalaṃ dātā tvam eva jagataḥ prabho
tīrthāny anyāni deveśa kvāpi kvāpi śubhāni ca // BrP_175.58

yatra te saṃnidhir nityaṃ tad eva śubhadaṃ viduḥ
yatra gaṅgā tvayā dattā jaṭāmukuṭasaṃsthitā
sarvatra tava sāṃnidhyāt sarvatīrthāni śaṃkara // BrP_175.59

brahmovāca

tad gautamavacaḥ śrutvā punar harṣāc chivo 'bravīt // BrP_175.60

śiva uvāca

yatra kvāpi ca yat kiṃcid yo vā bhavati bhaktitaḥ
yātrāṃ snānam atho dānaṃ pitṝṇāṃ vāpi tarpaṇam // BrP_175.61

śravaṇaṃ paṭhanaṃ vāpi smaraṇaṃ vāpi gautama
yaḥ karoti naro bhaktyā godāvaryā yatavrataḥ // BrP_175.62

saptadvīpavatī pṛthvī saśailavanakānanā
saratnā sauṣadhī ramyā sārṇavā dharmabhūṣitā // BrP_175.63

dattvā bhavati yo dharmaḥ sa bhaved gautamīsmṛteḥ
evaṃvidhā ilā vipra godānād yābhidhīyate // BrP_175.64

candrasūryagrahe kāle matsāṃnidhye yatavrataḥ
bhūbhṛte viṣṇave bhaktyā sarvakālaṃ kṛtā sudhīḥ // BrP_175.65

gāḥ sundarāḥ savatsāś ca saṃgame lokaviśrute
yo dadāti dvijaśreṣṭha tatra yat puṇyam āpnuyāt // BrP_175.66

tasmād varaṃ puṇyam eti snānadānādinā naraḥ
gautamyāṃ viśvavandyāyāṃ mahānadyāṃ tu bhaktitaḥ // BrP_175.67

tasmād godāvarī gaṅgā tvayā nītā bhaviṣyati
sarvapāpakṣayakarī sarvābhīṣṭapradāyinī // BrP_175.68

gaṇeśvara uvāca

etac chrutaṃ mayā mātar vadato gautamaṃ śivāt
etasmāt kāraṇāc chaṃbhur gaṅgāyāṃ niyataḥ sthitaḥ // BrP_175.69

ko nivartayituṃ śaktas tam amba karuṇodadhim
athāpi mātar etat syān mānuṣā vighnapāśakaiḥ // BrP_175.70

vinibaddhā na gacchanti godām apy antikasthitām
na namanti śivaṃ devaṃ na smaranti stuvanti na // BrP_175.71

tathā mātaḥ kariṣyāmi tava saṃtoṣahetave
saṃniroddhum atho kleśas tava vākyaṃ kṣamasva me // BrP_175.72

brahmovāca

tataḥ prabhṛti vighneśo mānuṣān prati kiṃcana
vighnam ācarate yas tu tam upāsya pravartate // BrP_175.73

atho vighnam anādṛtya gautamīṃ yāti bhaktitaḥ
sa kṛtārtho bhavel loke na kṛtyam avaśiṣyate // BrP_175.74

vighnāny anekāni bhavanti gehān
nirgantukāmasya narādhamasya
nidhāya tanmūrdhni padaṃ prayāti
gaṅgāṃ na kiṃ tena phalaṃ pralabdham BrP_175.75

asyāḥ prabhāvaṃ ko brūyād api sākṣāt sadāśivaḥ
saṃkṣepeṇa mayā proktam itihāsapadānugam // BrP_175.76

dharmārthakāmamokṣāṇāṃ sādhanaṃ yac carācare
tad atra vidyate sarvam itihāse savistare // BrP_175.77

vedoditaṃ śrutisakalarahasyam uktaṃ
satkāraṇaṃ samabhidhānam idaṃ sadaiva
samyak ca dṛṣṭaṃ jagatāṃ hitāya
proktaṃ purāṇaṃ bahudharmayuktam BrP_175.78

asya ślokaṃ padaṃ vāpi bhaktitaḥ śṛṇuyāt paṭhet
gaṅgā gaṅgeti vā vākyaṃ sa tu puṇyam avāpnuyāt // BrP_175.79

kalikalaṅkavināśanadakṣam idaṃ
sakalasiddhikaraṃ śubhadaṃ śivam
jagati pūjyam abhīṣṭaphalapradaṃ
gāṅgam etad udīritam uttamam BrP_175.80

sādhu gautama bhadraṃ te ko 'nyo 'sti sadṛśas tvayā
ya enāṃ gautamīṃ gaṅgāṃ daṇḍakāraṇyam āpnuyāt // BrP_175.81

gaṅgā gaṅgeti yo brūyād yojanānāṃ śatair api
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // BrP_175.82

tisraḥ koṭyo 'rdhakoṭī ca tīrthāni bhuvanatraye
tāni snātuṃ samāyānti gaṅgāyāṃ siṃhage gurau // BrP_175.83

ṣaṣṭir varṣasahasrāṇi bhāgīrathyavagāhanam
sakṛd godāvarīsnānaṃ siṃhayukte bṛhaspatau // BrP_175.84

iyaṃ tu gautamī putra yatra kvāpi mamājñayā
sarveṣāṃ sarvadā nṝṇāṃ snānān muktiṃ pradāsyati // BrP_175.85

aśvamedhasahasrāṇi vājapeyaśatāni ca
kṛtvā yat phalam āpnoti tad asya śravaṇād bhavet // BrP_175.86

yasyaitat tiṣṭhati gṛhe purāṇaṃ brahmaṇoditam
na bhayaṃ vidyate tasya kalikālasya nārada // BrP_175.87

yasya kasyāpi nākhyeyaṃ purāṇam idam uttamam
śraddadhānāya śāntāya vaiṣṇavāya mahātmane // BrP_175.88

idaṃ kīrtyaṃ bhuktimuktidāyakaṃ pāpanāśakam
etacchravaṇamātreṇa kṛtakṛtyo bhaven naraḥ // BrP_175.89

likhitvā pustakam idaṃ brāhmaṇāya prayacchati
sarvapāpavinirmuktaḥ punar garbhaṃ na saṃviśet // BrP_175.90

munaya ūcuḥ

nahi nas tṛptir astīha śṛṇvatāṃ bhagavatkathām
punar eva paraṃ guhyaṃ vaktum arhasy aśeṣataḥ // BrP_176.1

anantavāsudevasya na samyag varṇitaṃ tvayā
śrotum icchāmahe deva vistareṇa vadasva naḥ // BrP_176.2

brahmovāca

pravakṣyāmi muniśreṣṭhāḥ sārāt sārataraṃ param
anantavāsudevasya māhātmyaṃ bhuvi durlabham // BrP_176.3

ādikalpe purā viprās tv aham avyaktajanmavān
viśvakarmāṇam āhūya vacanaṃ proktavān idam // BrP_176.4

variṣṭhaṃ devaśilpīndraṃ viśvakarmāgrakarmiṇam
pratimāṃ vāsudevasya kuru śailamayīṃ bhuvi // BrP_176.5

yāṃ prekṣya vidhivad bhaktāḥ sendrā vai mānuṣādayaḥ
yena dānavarakṣobhyo vijñāya sumahad bhayam // BrP_176.6

tridivaṃ samanuprāpya sumeruśikharaṃ ciram
vāsudevaṃ samārādhya nirātaṅkā vasanti te // BrP_176.7

mama tad vacanaṃ śrutvā viśvakarmā tu tatkṣaṇāt
cakāra pratimāṃ śuddhāṃ śaṅkhacakragadādharām // BrP_176.8

sarvalakṣaṇasaṃyuktāṃ puṇḍarīkāyatekṣaṇām
śrīvatsalakṣmasaṃyuktām atyugrāṃ pratimottamām // BrP_176.9

vanamālāvṛtoraskāṃ mukuṭāṅgadadhāriṇīm
pītavastrāṃ supīnāṃsāṃ kuṇḍalābhyām alaṃkṛtām // BrP_176.10

evaṃ sā pratimā divyā guhyamantrais tadā svayam
pratiṣṭhākālam āsādya mayāsau nirmitā purā // BrP_176.11

tasmin kāle tadā śakro devarāṭ khecaraiḥ saha
jagāma brahmasadanam āruhya gajam uttamam // BrP_176.12

prasādya pratimāṃ śakraḥ snānadānaiḥ punaḥ punaḥ
pratimāṃ tāṃ samārādhya svapuraṃ punar āgamat // BrP_176.13

tāṃ samārādhya suciraṃ yatavākkāyamānasaḥ
vṛtrādyān asurān krūrān namucipramukhān sa ca // BrP_176.14

nihatya dānavān bhīmān bhuktavān bhuvanatrayam
dvitīye ca yuge prāpte tretāyāṃ rākṣasādhipaḥ // BrP_176.15

babhūva sumahāvīryo daśagrīvaḥ pratāpavān
daśa varṣasahasrāṇi nirāhāro jitendriyaḥ // BrP_176.16

cacāra vratam atyugraṃ tapaḥ paramaduścaram
tapasā tena tuṣṭo 'haṃ varaṃ tasmai pradattavān // BrP_176.17

avadhyaḥ sarvadevānāṃ sa daityoragarakṣasām
śāpapraharaṇair ugrair avadhyo yamakiṃkaraiḥ // BrP_176.18

varaṃ prāpya tadā rakṣo yakṣān sarvagaṇān imān
dhanādhyakṣaṃ vinirjitya śakraṃ jetuṃ samudyataḥ // BrP_176.19

saṃgrāmaṃ sumahāghoraṃ kṛtvā devaiḥ sa rākṣasaḥ
devarājaṃ vinirjitya tadā indrajiteti vai // BrP_176.20

rākṣasas tatsuto nāma meghanādaḥ pralabdhavān
amarāvatīṃ tataḥ prāpya devarājagṛhe śubhe // BrP_176.21

dadarśāñjanasaṃkāśāṃ rāvaṇas tu balānvitaḥ
pratimāṃ vāsudevasya sarvalakṣaṇasaṃyutām // BrP_176.22

śrīvatsalakṣmasaṃyuktāṃ padmapattrāyatekṣaṇām
vanamālāvṛtoraskāṃ mukuṭāṅgadabhūṣitām // BrP_176.23

śaṅkhacakragadāhastāṃ pītavastrāṃ caturbhujām
sarvābharaṇasaṃyuktāṃ sarvakāmaphalapradām // BrP_176.24

vihāya ratnasaṃghāṃś ca pratimāṃ śubhalakṣaṇām
puṣpakeṇa vimānena laṅkāṃ prāsthāpayad drutam // BrP_176.25

purādhyakṣaḥ sthitaḥ śrīmān dharmātmā sa vibhīṣaṇaḥ
rāvaṇasyānujo mantrī nārāyaṇaparāyaṇaḥ // BrP_176.26

dṛṣṭvā tāṃ pratimāṃ divyāṃ devendrabhavanacyutām
romāñcitatanur bhūtvā vismayaṃ samapadyata // BrP_176.27

praṇamya śirasā devaṃ prahṛṣṭenāntarātmanā
adya me saphalaṃ janma adya me saphalaṃ tapaḥ // BrP_176.28

ity uktvā sa tu dharmātmā praṇipatya muhur muhuḥ
jyeṣṭhaṃ bhrātaram āsādya kṛtāñjalir abhāṣata // BrP_176.29

rājan pratimayā tvaṃ me prasādaṃ kartum arhasi
yām ārādhya jagannātha nistareyaṃ bhavārṇavam // BrP_176.30

bhrātur vacanam ākarṇya rāvaṇas taṃ tadābravīt
gṛhāṇa pratimāṃ vīra tv anayā kiṃ karomy aham // BrP_176.31

svayaṃbhuvaṃ samārādhya trailokyaṃ vijaye tv aham
nānāścaryamayaṃ devaṃ sarvabhūtabhavodbhavam // BrP_176.32

vibhīṣaṇo mahābuddhis tadā tāṃ pratimāṃ śubhām
śatam aṣṭottaraṃ cābdaṃ samārādhya janārdanam // BrP_176.33

ajarāmaraṇaṃ prāptam aṇimādiguṇair yutam
rājyaṃ laṅkādhipatyaṃ ca bhogān bhuṅkte yathepsitān // BrP_176.34

munaya ūcuḥ

aho no vismayo jātaḥ śrutvedaṃ paramāmṛtam
anantavāsudevasya saṃbhavaṃ bhuvi durlabham // BrP_176.35

śrotum icchāmahe deva vistareṇa yathātatham
tasya devasya māhātmyaṃ vaktum arhasy aśeṣataḥ // BrP_176.36

brahmovāca

tadā sa rākṣasaḥ krūro devagandharvakiṃnarān
lokapālān samanujān munisiddhāṃś ca pāpakṛt // BrP_176.37

vijitya samare sarvān ājahāra tadaṅganāḥ
saṃsthāpya nagarīṃ laṅkāṃ punaḥ sītārthamohitaḥ // BrP_176.38

śaṅkito mṛgarūpeṇa sauvarṇena ca rāvaṇaḥ
tataḥ kruddhena rāmeṇa raṇe saumitriṇā saha // BrP_176.39

rāvaṇasya vadhārthāya hatvā vāliṃ manojavam
abhiṣiktaś ca sugrīvo yuvarājo 'ṅgadas tathā // BrP_176.40

hanumān nalanīlaś ca jāmbavān panasas tathā
gavayaś ca gavākṣaś ca pāṭhīnaḥ paramaujasaḥ // BrP_176.41

etaiś cānyaiś ca bahubhir vānaraiḥ samahābalaiḥ
samāvṛto mahāghorai rāmo rājīvalocanaḥ // BrP_176.42

girīṇāṃ sarvasaṃghātaiḥ setuṃ baddhvā mahodadhau
balena mahatā rāmaḥ samuttīrya mahodadhim // BrP_176.43

saṃgrāmam atulaṃ cakre rakṣogaṇasamanvitaḥ
yamahastaṃ prahastaṃ ca nikumbhaṃ kumbham eva ca // BrP_176.44

narāntakaṃ mahāvīryaṃ tathā caiva yamāntakam
mālāḍhyaṃ mālikāḍhyaṃ ca hatvā rāmas tu vīryavān // BrP_176.45

punar indrajitaṃ hatvā kumbhakarṇaṃ sarāvaṇam
vaidehīṃ cāgnināśodhya dattvā rājyaṃ vibhīṣaṇe // BrP_176.46

vāsudevaṃ samādāya yānaṃ puṣpakam āruhat
līlayā samanuprāpad ayodhyāṃ pūrvapālitām // BrP_176.47

kaniṣṭhaṃ bharataṃ snehāc chatrughnaṃ bhaktavatsalaḥ
abhiṣicya tadā rāmaḥ sarvarājye 'dhirājavat // BrP_176.48

purātanīṃ svamūrtiṃ ca samārādhya tato hariḥ
daśa varṣasahasrāṇi daśa varṣaśatāni ca // BrP_176.49

bhuktvā sāgaraparyantāṃ medinīṃ sa tu rāghavaḥ
rājyam āsādya sugatiṃ vaiṣṇavaṃ padam āviśat // BrP_176.50

tāṃ cāpi pratimāṃ rāmaḥ samudreśāya dattavān
dhanyo rakṣayitāsi tvaṃ toyaratnasamanvitaḥ // BrP_176.51

dvāparaṃ yugam āsādya yadā devo jagatpatiḥ
dharaṇyāś cānurodhena bhāvaśaithilyakāraṇāt // BrP_176.52

avatīrṇaḥ sa bhagavān vasudevakule prabhuḥ
kaṃsādīnāṃ vadhārthāya saṃkarṣaṇasahāyavān // BrP_176.53

tadā tāṃ pratimāṃ viprāḥ sarvavāñchāphalapradām
sarvalokahitārthāya kasyacit kāraṇāntare // BrP_176.54

tasmin kṣetravare puṇye durlabhe puruṣottame
ujjahāra svayaṃ toyāt samudraḥ saritāṃ patiḥ // BrP_176.55

tadā prabhṛti tatraiva kṣetre muktiprade dvijāḥ
āste sa devo devānāṃ sarvakāmaphalapradaḥ // BrP_176.56

ye saṃśrayanti cānantaṃ bhaktyā sarveśvaraṃ prabhum
vāṅmanaḥkarmabhir nityaṃ te yānti paramaṃ padam // BrP_176.57

dṛṣṭvānantaṃ sakṛd bhaktyā saṃpūjya praṇipatya ca
rājasūyāśvamedhābhyāṃ phalaṃ daśaguṇaṃ labhet // BrP_176.58

sarvakāmasamṛddhena kāmagena suvarcasā
vimānenārkavarṇena kiṅkiṇījālamālinā // BrP_176.59

triḥsaptakulam uddhṛtya divyastrīgaṇasevitaḥ
upagīyamāno gandharvair naro viṣṇupuraṃ vrajet // BrP_176.60

tatra bhuktvā varān bhogāñ jarāmaraṇavarjitaḥ
divyarūpadharaḥ śrīmān yāvad ābhūtasaṃplavam // BrP_176.61

puṇyakṣayād ihāyātaś caturvedī dvijottamaḥ
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_176.62

evaṃ mayā tv ananto 'sau kīrtito munisattamāḥ
kaḥ śaknoti guṇān vaktuṃ tasya varṣaśatair api // BrP_176.63

brahmovāca

evaṃ vo 'nantamāhātmyaṃ kṣetraṃ ca puruṣottamam
bhuktimuktipradaṃ nṝṇāṃ mayā proktaṃ sudurlabham // BrP_177.1

yatrāste puṇḍarīkākṣaḥ śaṅkhacakragadādharaḥ
pītāmbaradharaḥ kṛṣṇaḥ kaṃsakeśiniṣūdanaḥ // BrP_177.2

ye tatra kṛṣṇaṃ paśyanti surāsuranamaskṛtam
saṃkarṣaṇaṃ subhadrāṃ ca dhanyās te nātra saṃśayaḥ // BrP_177.3

trailokyādhipatiṃ devaṃ sarvakāmaphalapradam
ye dhyāyanti sadā kṛṣṇaṃ muktās te nātra saṃśayaḥ // BrP_177.4

kṛṣṇe ratāḥ kṛṣṇam anusmaranti
rātrau ca kṛṣṇaṃ punar utthitā ye
te bhinnadehāḥ praviśanti kṛṣṇaṃ
havir yathā mantrahutaṃ hutāśam BrP_177.5

tasmāt sadā muniśreṣṭhāḥ kṛṣṇaḥ kamalalocanaḥ
tasmin kṣetre prayatnena draṣṭavyo mokṣakāṅkṣibhiḥ // BrP_177.6

śayanotthāpane kṛṣṇaṃ ye paśyanti manīṣiṇaḥ
halāyudhaṃ subhadrāṃ ca hareḥ sthānaṃ vrajanti te // BrP_177.7

sarvakāle 'pi ye bhaktyā paśyanti puruṣottamam
rauhiṇeyaṃ subhadrāṃ ca viṣṇulokaṃ vrajanti te // BrP_177.8

āste yaś caturo māsān vārṣikān puruṣottame
pṛthivyās tīrthayātrāyāḥ phalaṃ prāpnoti cādhikam // BrP_177.9

ye sarvakālaṃ tatraiva nivasanti manīṣiṇaḥ
jitendriyā jitakrodhā labhante tapasaḥ phalam // BrP_177.10

tapas taptvānyatīrtheṣu varṣāṇām ayutaṃ naraḥ
yad āpnoti tad āpnoti māsena puruṣottame // BrP_177.11

tapasā brahmacaryeṇa saṅgatyāgena yat phalam
tat phalaṃ satataṃ tatra prāpnuvanti manīṣiṇaḥ // BrP_177.12

sarvatīrtheṣu yat puṇyaṃ snānadānena kīrtitam
tat phalaṃ satataṃ tatra prāpnuvanti manīṣiṇaḥ // BrP_177.13

samyak tīrthena yat proktaṃ vratena niyamena ca
tat phalaṃ labhate tatra pratyahaṃ prayataḥ śuciḥ // BrP_177.14

yas tu nānāvidhair yajñair yat phalaṃ labhate naraḥ
tat phalaṃ labhate tatra pratyahaṃ saṃyatendriyaḥ // BrP_177.15

dehaṃ tyajanti puruṣās tatra ye puruṣottame
kalpavṛkṣaṃ samāsādya muktās te nātra saṃśayaḥ // BrP_177.16

vaṭasāgarayor madhye ye tyajanti kalevaram
te durlabhaṃ paraṃ mokṣaṃ prāpnuvanti na saṃśayaḥ // BrP_177.17

anicchann api yas tatra prāṇāṃs tyajati mānavaḥ
so 'pi duḥkhavinirmukto muktiṃ prāpnoti durlabhām // BrP_177.18

kṛmikīṭapataṃgādyās tiryagyonigatāś ca ye
tatra dehaṃ parityajya te yānti paramāṃ gatim // BrP_177.19

bhrāntiṃ lokasya paśyadhvam anyatīrthaṃ prati dvijāḥ
puruṣākhyena yat prāptam anyatīrthaphalādikam // BrP_177.20

sakṛt paśyati yo martyaḥ śraddhayā puruṣottamam
puruṣāṇāṃ sahasreṣu sa bhaved uttamaḥ pumān // BrP_177.21

prakṛteḥ sa paro yasmāt puruṣād api cottamaḥ
tasmād vede purāṇe ca loke 'smin puruṣottamaḥ // BrP_177.22

yo 'sau purāṇe vedānte paramātmety udāhṛtaḥ
āste viśvopakārāya tenāsau puruṣottamaḥ // BrP_177.23

pāthe śmaśāne gṛhamaṇḍape vā
rathyāpradeśeṣv api yatra kutra
icchann anicchann api tatra dehaṃ
saṃtyajya mokṣaṃ labhate manuṣyaḥ BrP_177.24

tasmāt sarvaprayatnena tasmin kṣetre dvijottamāḥ
dehatyāgo naraiḥ kāryaḥ samyaṅ mokṣābhikāṅkṣibhiḥ // BrP_177.25

puruṣākhyasya māhātmyaṃ na bhūtaṃ na bhaviṣyati
tyaktvā yatra naro dehaṃ muktiṃ prāpnoti durlabhām // BrP_177.26

guṇānām ekadeśo 'yaṃ mayā kṣetrasya kīrtitaḥ
kaḥ samastān guṇān vaktuṃ śakto varṣaśatair api // BrP_177.27

yadi yūyaṃ muniśreṣṭhā mokṣam icchatha śāśvatam
tasmin kṣetravare puṇye nivasadhvam atandritāḥ // BrP_177.28

vyāsa uvāca

te tasya vacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ
nivāsaṃ cakrire tatra avāpuḥ paramaṃ padam // BrP_177.29

tasmād yūyaṃ prayatnena nivasadhvaṃ dvijottamāḥ
puruṣākhye vare kṣetre yadi muktim abhīpsatha // BrP_177.30

vyāsa uvāca

tasmin kṣetre muniśreṣṭhāḥ sarvasattvasukhāvahe
dharmārthakāmamokṣāṇāṃ phalade puruṣottame // BrP_178.1

kaṇḍur nāma mahātejā ṛṣiḥ paramadhārmikaḥ
satyavādī śucir dāntaḥ sarvabhūtahite rataḥ // BrP_178.2

jitendriyo jitakrodho vedavedāṅgapāragaḥ
avāpa paramāṃ siddhim ārādhya puruṣottamam // BrP_178.3

anye 'pi tatra saṃsiddhā munayaḥ saṃśitavratāḥ
sarvabhūtahitā dāntā jitakrodhā vimatsarāḥ // BrP_178.4

munaya ūcuḥ

ko 'sau kaṇḍuḥ kathaṃ tatra jagāma paramāṃ gatim
śrotum icchāmahe tasya caritaṃ brūhi sattama // BrP_178.5

vyāsa uvāca

śṛṇudhvaṃ muniśārdūlāḥ kathāṃ tasya manoharām
pravakṣyāmi samāsena munes tasya viceṣṭitam // BrP_178.6

pavitre gomatītīre vijane sumanohare
kandamūlaphalaiḥ pūrṇe samitpuṣpakuśānvitaiḥ // BrP_178.7

nānādrumalatākīrṇe nānāpuṣpopaśobhite
nānāpakṣirute ramye nānāmṛgagaṇānvite // BrP_178.8

tatrāśramapadaṃ kaṇḍor babhūva munisattamāḥ
sarvartuphalapuṣpāḍhyaṃ kadalīkhaṇḍamaṇḍitam // BrP_178.9

tapas tepe munis tatra sumahat paramādbhutam
vratopavāsair niyamaiḥ snānamaunasusaṃyamaiḥ // BrP_178.10

grīṣme pañcatapā bhūtvā varṣāsu sthaṇḍileśayaḥ
ārdravāsās tu hemante sa tepe sumahat tapaḥ // BrP_178.11

dṛṣṭvā tu tapaso vīryaṃ munes tasya suvismitāḥ
babhūvur devagandharvāḥ siddhavidyādharās tathā // BrP_178.12

bhūmiṃ tathāntarikṣaṃ ca divaṃ ca munisattamāḥ
kaṇḍuḥ saṃtāpayām āsa trailokyaṃ tapaso balāt // BrP_178.13

aho 'sya paramaṃ dhairyam aho 'sya paramaṃ tapaḥ
ity abruvaṃs tadā dṛṣṭvā devās taṃ tapasi sthitam // BrP_178.14

mantrayām āsur avyagrāḥ śakreṇa sahitās tadā
bhayāt tasya samudvignās tapovighnam abhīpsavaḥ // BrP_178.15

jñātvā teṣām abhiprāyaṃ śakras tribhuvaneśvaraḥ
pramlocākhyāṃ varārohāṃ rūpayauvanagarvitām // BrP_178.16

sumadhyāṃ cārujaṅghāṃ tāṃ pīnaśroṇipayodharām
sarvalakṣaṇasaṃpannāṃ provāca phalasūdanaḥ // BrP_178.17

śakra uvāca

pramloce gaccha śīghraṃ tvaṃ yadāsau tapyate muniḥ
vighnārthaṃ tasya tapasaḥ kṣobhayasvāṃśu suprabhe // BrP_178.18

pramlocovāca

tava vākyaṃ suraśreṣṭha karomi satataṃ prabho
kiṃtu śaṅkā mamaivātra jīvitasya ca saṃśayaḥ // BrP_178.19

bibhemi taṃ munivaraṃ brahmacaryavrate sthitam
atyugraṃ dīptatapasaṃ jvalanārkasamaprabham // BrP_178.20

jñātvā māṃ sa muniḥ krodhād vighnārthaṃ samupāgatām
kaṇḍuḥ paramatejasvī śāpaṃ dāsyati duḥsaham // BrP_178.21

urvaśī menakā rambhā ghṛtācī puñjikasthalā
viśvācī sahajanyā ca pūrvacittis tilottamā // BrP_178.22

alambuṣā miśrakeśī śaśilekhā ca vāmanā
anyāś cāpsarasaḥ santi rūpayauvanagarvitāḥ // BrP_178.23

sumadhyāś cāruvadanāḥ pīnonnatapayodharāḥ
kāmapradhānakuśalās tās tatra saṃniyojaya // BrP_178.24

brahmovāca

tasyās tad vacanaṃ śrutvā punaḥ prāha śacīpatiḥ
tiṣṭhantu nāma cānyās tās tvaṃ cātra kuśalā śubhe // BrP_178.25

kāmaṃ vasantaṃ vāyuṃ ca sahāyārthe dadāmi te
taiḥ sārdhaṃ gaccha suśroṇi yatrāste sa mahāmuniḥ // BrP_178.26

śakrasya vacanaṃ śrutvā tadā sā cārulocanā
jagāmākāśamārgeṇa taiḥ sārdhaṃ cāśramaṃ muneḥ // BrP_178.27

gatvā sā tatra ruciraṃ dadarśa vanam uttamam
muniṃ ca dīptatapasam āśramastham akalmaṣam // BrP_178.28

apaśyat sā vanaṃ ramyaṃ taiḥ sārdhaṃ nandanopamam
sarvartuvarapuṣpāḍhyaṃ śākhāmṛgagaṇākulam // BrP_178.29

puṇyaṃ padmabalopetaṃ sapallavamahābalam
śrotraramyān sumadhurāñ śabdān khagamukheritān // BrP_178.30

sarvartuphalabhārāḍhyān sarvartukusumojjvalān
apaśyat pādapāṃś caiva vihaṃgair anunāditān // BrP_178.31

āmrān āmrātakān bhavyān nārikerān satindukān
atha bilvāṃs tathā jīvān dāḍimān bījapūrakān // BrP_178.32

panasāṃl lakucān nīpāñ śirīṣān sumanoharān
pārāvatāṃs tathā kolān arimedāmlavetasān // BrP_178.33

bhallātakān āmalakāñ śataparṇāṃś ca kiṃśukān
iṅgudān karavīrāṃś ca harītakīvibhītakān // BrP_178.34

etān anyāṃś ca sā vṛkṣān dadarśa pṛthulocanā
tathaivāśokapuṃnāgaketakībakulān atha // BrP_178.35

pārijātān kovidārān mandārendīvarāṃs tathā
pāṭalāḥ puṣpitā ramyā devadārudrumāṃs tathā // BrP_178.36

śālāṃs tālāṃs tamālāṃś ca niculāṃl lomakāṃs tathā
anyāṃś ca pādapaśreṣṭhān apaśyat phalapuṣpitān // BrP_178.37

cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ
kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ // BrP_178.38

priyaputraiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ
śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitam // BrP_178.39

sarāṃsi ca manojñāni prasannasalilāni ca
kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ // BrP_178.40

kahlāraiḥ kamalaiś caiva ācitāni samantataḥ
kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ // BrP_178.41

kāraṇḍavair bakair haṃsaiḥ kūrmair madgubhir eva ca
etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ // BrP_178.42

krameṇaiva tathā sā tu vanaṃ babhrāma taiḥ saha
evaṃ dṛṣṭvā vanaṃ ramyaṃ taiḥ sārdhaṃ paramādbhutam // BrP_178.43

vismayotphullanayanā sā babhūva varāṅganā
provāca vāyuṃ kāmaṃ ca vasantaṃ ca dvijottamāḥ // BrP_178.44

pramlocovāca

kurudhvaṃ mama sāhāyyaṃ yūyaṃ sarve pṛthak pṛthak // BrP_178.45

brahmovāca

evam uktvā tadā sā tu tathety uktā surair dvijāḥ
pratyuvācādya yāsyāmi yatrāsau saṃsthito muniḥ // BrP_178.46

adya taṃ dehayantāraṃ prayuktendriyavājinam
smaraśastragaladraśmiṃ kariṣyāmi kusārathim // BrP_178.47

brahmā janārdano vāpi yadi vā nīlalohitaḥ
tathāpy adya kariṣyāmi kāmabāṇakṣatāntaram // BrP_178.48

ity uktvā prayayau sātha yatrāsau tiṣṭhate muniḥ
munes tapaḥprabhāveṇa praśāntaśvāpadāśramam // BrP_178.49

sā puṃskokilamādhurye nadītīre vyavasthitā
stokamātraṃ sthitā tasmād agāyata varāpsarāḥ // BrP_178.50

tato vasantaḥ sahasā balaṃ samakarot tadā
kokilārāvamadhuram akālikamanoharam // BrP_178.51

vavau gandhavahaś caiva malayādriniketanaḥ
puṣpān uccāvacān medhyān pātayaṃś ca śanaiḥ śanaiḥ // BrP_178.52

puṣpabāṇadharaś caiva gatvā tasya samīpataḥ
muneś ca kṣobhayām āsa kāmas tasyāpi mānasam // BrP_178.53

tato gītadhvaniṃ śrutvā munir vismitamānasaḥ
jagāma yatra sā subhrūḥ kāmabāṇaprapīḍitaḥ // BrP_178.54

dṛṣṭvā tām āha saṃdṛṣṭo vismayotphullalocanaḥ
bhraṣṭottarīyo vikalaḥ pulakāñcitavigrahaḥ // BrP_178.55

ṛṣir uvāca

kāsi kasyāsi suśroṇi subhage cāruhāsini
mano harasi me subhru brūhi satyaṃ sumadhyame // BrP_178.56

pramlocovāca

tava karmakarā cāhaṃ puṣpārtham aham āgatā
ādeśaṃ dehi me kṣipraṃ kiṃ karomi tavājñayā // BrP_178.57

vyāsa uvāca

śrutvaivaṃ vacanaṃ tasyās tyaktvā dhairyaṃ vimohitaḥ
ādāya haste tāṃ bālāṃ praviveśa svam āśramam // BrP_178.58

tataḥ kāmaś ca vāyuś ca vasantaś ca dvijottamāḥ
jagmur yathāgataṃ sarve kṛtakṛtyās triviṣṭapam // BrP_178.59

śaśaṃsuś ca hariṃ gatvā tasyās tasya ca ceṣṭitam
śrutvā śakras tadā devāḥ prītāḥ sumanaso 'bhavan // BrP_178.60

sa ca kaṇḍus tayā sārdhaṃ praviśann eva cāśramam
ātmanaḥ paramaṃ rūpaṃ cakāra madanākṛti // BrP_178.61

rūpayauvanasaṃpannam atīva sumanoharam
divyālaṃkārasaṃyuktaṃ ṣoḍaśavatsarākṛti // BrP_178.62

divyavastradharaṃ kāntaṃ divyasraggandhabhūṣitam
sarvopabhogasaṃpannaṃ sahasā tapaso balāt // BrP_178.63

dṛṣṭvā sā tasya tad vīryaṃ paraṃ vismayam āgatā
aho 'sya tapaso vīryam ity uktvā muditābhavat // BrP_178.64

snānaṃ saṃdhyāṃ japaṃ homaṃ svādhyāyaṃ devatārcanam
vratopavāsaniyamaṃ dhyānaṃ ca munisattamāḥ // BrP_178.65

tyaktvā sa reme muditas tayā sārdham aharniśam
manmathāviṣṭahṛdayo na bubodha tapaḥkṣayam // BrP_178.66

saṃdhyārātridivāpakṣamāsartvayanahāyanam
na bubodha gataṃ kālaṃ viṣayāsaktamānasaḥ // BrP_178.67

sā ca taṃ kāmajair bhāvair vidagdhā rahasi dvijāḥ
varayām āsa suśroṇiḥ pralāpakuśalā tadā // BrP_178.68

evaṃ kaṇḍus tayā sārdhaṃ varṣāṇām adhikaṃ śatam
atiṣṭhan mandaradroṇyāṃ grāmyadharmarato muniḥ // BrP_178.69

sā taṃ prāha mahābhāgaṃ gantum icchāmy ahaṃ divam
prasādasumukho brahmann anujñātuṃ tvam arhasi // BrP_178.70

tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ
dināni katicid bhadre sthīyatām ity abhāṣata // BrP_178.71

evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ
bubhuje viṣayāṃs tanvī tena sārdhaṃ mahātmanā // BrP_178.72

anujñāṃ dehi bhagavan vrajāmi tridaśālayam
uktas tayeti sa punaḥ sthīyatām ity abhāṣata // BrP_178.73

punar gate varṣaśate sādhike sā śubhānanā
yāmy ahaṃ tridivaṃ brahman praṇayasmitaśobhanam // BrP_178.74

uktas tayaivaṃ sa muniḥ punar āhāyatekṣaṇām
ihāsyatāṃ mayā subhru ciraṃ kālaṃ gamiṣyasi // BrP_178.75

tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ
śatadvayaṃ kiṃcid ūnaṃ varṣāṇāṃ samatiṣṭhata // BrP_178.76

gamanāya mahābhāgo devarājaniveśanam
proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata // BrP_178.77

tasya śāpabhayād bhīrur dākṣiṇyena ca dakṣiṇā
proktā praṇayabhaṅgārtivedinī na jahau munim // BrP_178.78

tayā ca ramatas tasya paramarṣer aharniśam
navaṃ navam abhūt prema manmathāsaktacetasaḥ // BrP_178.79

ekadā tu tvarāyukto niścakrāmoṭajān muniḥ
niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā // BrP_178.80

ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe
saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet // BrP_178.81

tataḥ prahasya muditā sā taṃ prāha mahāmunim
kim adya sarvadharmajña parivṛttam ahas tava
gatam etan na kurute vismayaṃ kasya kathyate // BrP_178.82

munir uvāca

prātas tvam āgatā bhadre nadītīram idaṃ śubham
mayā dṛṣṭāsi suśroṇi praviṣṭā ca mamāśramam // BrP_178.83

iyaṃ ca vartate saṃdhyā pariṇāmam aho gatam
avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama // BrP_178.84

pramlocovāca

pratyūṣasy āgatā brahman satyam etan na me mṛṣā
kiṃtv adya tasya kālasya gatāny abdaśatāni te // BrP_178.85

tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām
kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ sadā // BrP_178.86

pramlocovāca

saptottarāṇy atītāni navavarṣaśatāni ca
māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam // BrP_178.87

ṛṣir uvāca

satyaṃ bhīru vadasy etat parihāso 'thavā śubhe
dinam ekam ahaṃ manye tvayā sārdham ihoṣitam // BrP_178.88

pramlocovāca

vadiṣyāmy anṛtaṃ brahman katham atra tavāntike
viśeṣād adya bhavatā pṛṣṭā mārgānugāminā // BrP_178.89

vyāsa uvāca

niśamya tad vacas tasyāḥ sa munir dvijasattamāḥ
dhig dhiṅ mām ity anācāraṃ vinindyātmānam ātmanā // BrP_178.90

munir uvāca

tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam
hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā // BrP_178.91

ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me
gatir eṣā kṛtā yena dhik taṃ kāmamahāgraham // BrP_178.92

vratāni sarvavedāś ca kāraṇāny akhilāni ca
narakagrāmamārgeṇa kāmenādya hatāni me // BrP_178.93

vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā BrP_178.94a tām apsarasam āsīnām idaṃ vacanam abravīt BrP_178.94b ṛṣir uvāca gaccha pāpe yathākāmaṃ yat kāryaṃ tat tvayā kṛtam BrP_178.94c devarājasya yat kṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ BrP_178.94d

na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā
satāṃ sāptapadaṃ maitryam uṣito 'haṃ tvayā saha // BrP_178.95

athavā tava doṣaḥ kaḥ kiṃ vā kuryām ahaṃ tava
mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ // BrP_178.96

yathā śakrapriyārthinyā kṛto mattapaso vyayaḥ
tvayā dṛṣṭimahāmohamanunāhaṃ jugupsitaḥ // BrP_178.97

vyāsa uvāca

yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām
tāvat skhalatsvedajalā sā babhūvātivepathuḥ // BrP_178.98

pravepamānāṃ sa ca tāṃ svinnagātralatāṃ satīm
gaccha gaccheti sakrodham uvāca munisattamaḥ // BrP_178.99

sā tu nirbhartsitā tena viniṣkramya tadāśramāt
ākāśagāminī svedaṃ mamārja tarupallavaiḥ // BrP_178.100

vṛkṣād vṛkṣaṃ yayau bālā udagrāruṇapallavaiḥ
nirmamārja ca gātrāṇi galatsvedajalāni vai // BrP_178.101

ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ
nirjagāma saromāñcasvedarūpī tadaṅgataḥ // BrP_178.102

taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ
somenāpyāyito gobhiḥ sa tadā vavṛddhe śanaiḥ // BrP_178.103

māriṣā nāma kanyābhūd vṛkṣāṇāṃ cārulocanā
prācetasānāṃ sā bhāryā dakṣasya jananī dvijāḥ // BrP_178.104

sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamaḥ
puruṣottamākhyaṃ bho viprā viṣṇor āyatanaṃ yayau // BrP_178.105

dadarśa paramaṃ kṣetraṃ muktidaṃ bhuvi durlabham
dakṣiṇasyodadhes tīre sarvakāmaphalapradam // BrP_178.106

suramyaṃ vālukākīrṇaṃ ketakīvanaśobhitam
nānādrumalatākīrṇaṃ nānāpakṣirutaṃ śivam // BrP_178.107

sarvatra sukhasaṃcāraṃ sarvartukusumānvitam
sarvasaukhyapradaṃ nṝṇāṃ dhanyaṃ sarvaguṇākaram // BrP_178.108

bhṛgvādyaiḥ sevitaṃ pūrvaṃ munisiddhavarais tathā
gandharvaiḥ kiṃnarair yakṣais tathānyair mokṣakāṅkṣibhiḥ // BrP_178.109

dadarśa ca hariṃ tatra devaiḥ sarvair alaṃkṛtam
brāhmaṇādyais tathā varṇair āśramasthair niṣevitam // BrP_178.110

dṛṣṭvaiva sa tadā kṣetraṃ devaṃ ca puruṣottamam
kṛtakṛtyam ivātmānaṃ mene sa munisattamaḥ // BrP_178.111

tatraikāgramanā bhūtvā cakārārādhanaṃ hareḥ
brahmapāramayaṃ kurvañ japam ekāgramānasaḥ
ūrdhvabāhur mahāyogī sthitvāsau munisattamaḥ // BrP_178.112

munaya ūcuḥ

brahmapāraṃ mune śrotum icchāmaḥ paramaṃ śubham
japatā kaṇḍunā devo yenārādhyata keśavaḥ // BrP_178.113

vyāsa uvāca

pāraṃ paraṃ viṣṇur apārapāraḥ
paraḥ parebhyaḥ paramātmarūpaḥ
sa brahmapāraḥ parapārabhūtaḥ
paraḥ parāṇām api pārapāraḥ BrP_178.114

sa kāraṇaṃ kāraṇasaṃśrito 'pi
tasyāpi hetuḥ parahetuhetuḥ
kāryo 'pi caiṣa saha karmakartṛ
rūpair anekair avatīha sarvam BrP_178.115

brahma prabhur brahma sa sarvabhūto
brahma prajānāṃ patir acyuto 'sau
brahmāvyayaṃ nityam ajaṃ sa viṣṇur
apakṣayādyair akhilair asaṅgaḥ BrP_178.116

brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ
tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama // BrP_178.117

vyāsa uvāca

śrutvā tasya muner jāpyaṃ brahmapāraṃ dvijottamāḥ
bhaktiṃ ca paramāṃ jñātvā sudṛḍhāṃ puruṣottamaḥ // BrP_178.118

prītyā sa parayā devas tadāsau bhaktavatsalaḥ
gatvā tasya samīpaṃ tu provāca madhusūdanaḥ // BrP_178.119

meghagambhīrayā vācā diśaḥ saṃnādayann iva
āruhya garuḍaṃ viprā vinatākulanandanam // BrP_178.120

śrībhagavān uvāca

mune brūhi paraṃ kāryaṃ yat te manasi vartate
varado 'ham anuprāpto varaṃ varaya suvrata // BrP_178.121

śrutvaivaṃ vacanaṃ tasya devadevasya cakriṇaḥ
cakṣur unmīlya sahasā dadarśa purato harim // BrP_178.122

atasīpuṣpasaṃkāśaṃ padmapattrāyatekṣaṇam
śaṅkhacakragadāpāṇiṃ mukuṭāṅgadadhāriṇam // BrP_178.123

caturbāhum udārāṅgaṃ pītavastradharaṃ śubham
śrīvatsalakṣmasaṃyuktaṃ vanamālāvibhūṣitam // BrP_178.124

sarvalakṣaṇasaṃyuktaṃ sarvaratnavibhūṣitam
divyacandanaliptāṅgaṃ divyamālyavibhūṣitam // BrP_178.125

tataḥ sa vismayāviṣṭo romāñcitatanūruhaḥ
daṇḍavat praṇipatyorvyāṃ praṇāmam akarot tadā // BrP_178.126

adya me saphalaṃ janma adya me saphalaṃ tapaḥ
ity uktvā muniśārdūlās taṃ stotum upacakrame // BrP_178.127

kaṇḍur uvāca

nārāyaṇa hare kṛṣṇa śrīvatsāṅka jagatpate
jagadbīja jagaddhāma jagatsākṣin namo 'stu te // BrP_178.128

avyakta jiṣṇo prabhava pradhānapuruṣottama
puṇḍarīkākṣa govinda lokanātha namo 'stu te // BrP_178.129

hiraṇyagarbha śrīnātha padmanātha sanātana
bhūgarbha dhruva īśāna hṛṣīkeśa namo 'stu te // BrP_178.130

anādyantāmṛtājeya jaya tvaṃ jayatāṃ vara
ajitākhaṇḍa śrīkṛṣṇa śrīnivāsa namo 'stu te // BrP_178.131

parjanyadharmakartā ca duṣpāra duradhiṣṭhita
duḥkhārtināśana hare jalaśāyin namo 'stu te // BrP_178.132

bhūtapāvyakta bhūteśa bhūtatattvair anākula
bhūtādhivāsa bhūtātman bhūtagarbha namo 'stu te // BrP_178.133

yajñayajvan yajñadhara yajñadhātābhayaprada
yajñagarbha hiraṇyāṅga pṛśnigarbha namo 'stu te // BrP_178.134

kṣetrajñaḥ kṣetrabhṛt kṣetrī kṣetrahā kṣetrakṛd vaśī
kṣetrātman kṣetrarahita kṣetrasraṣṭre namo 'stu te // BrP_178.135

guṇālaya guṇāvāsa guṇāśraya guṇāvaha
guṇabhoktṛ guṇārāma guṇatyāgin namo 'stu te // BrP_178.136

tvaṃ viṣṇus tvaṃ hariś cakrī tvaṃ jiṣṇus tvaṃ janārdanaḥ
tvaṃ bhūtas tvaṃ vaṣaṭkāras tvaṃ bhavyas tvaṃ bhavatprabhuḥ // BrP_178.137

tvaṃ bhūtakṛt tvam avyaktas tvaṃ bhavo bhūtabhṛd bhavān
tvaṃ bhūtabhāvano devas tvām āhur ajam īśvaram // BrP_178.138

tvam anantaḥ kṛtajñas tvaṃ prakṛtis tvaṃ vṛṣākapiḥ
tvaṃ rudras tvaṃ durādharṣas tvam amoghas tvam īśvaraḥ // BrP_178.139

tvaṃ viśvakarmā jiṣṇus tvaṃ tvaṃ śaṃbhus tvaṃ vṛṣākṛtiḥ
tvaṃ śaṃkaras tvam uśanā tvaṃ satyaṃ tvaṃ tapo janaḥ // BrP_178.140

tvaṃ viśvajetā tvaṃ śarma tvaṃ śaraṇyas tvam akṣaram
tvaṃ śaṃbhus tvaṃ svayaṃbhūś ca tvaṃ jyeṣṭhas tvaṃ parāyaṇaḥ // BrP_178.141

tvam ādityas tvam oṃkāras tvaṃ prāṇas tvaṃ tamisrahā
tvaṃ parjanyas tvaṃ prathitas tvaṃ vedhās tvaṃ sureśvaraḥ // BrP_178.142

tvam ṛg yajuḥ sāma caiva tvam ātmā saṃmato bhavān
tvam agnis tvaṃ ca pavanas tvam āpo vasudhā bhavān // BrP_178.143

tvaṃ sraṣṭā tvaṃ tathā bhoktā hotā tvaṃ ca haviḥ kratuḥ
tvaṃ prabhus tvaṃ vibhuḥ śreṣṭhas tvaṃ lokapatir acyutaḥ // BrP_178.144

tvaṃ sarvadarśanaḥ śrīmāṃs tvaṃ sarvadamano 'rihā
tvam ahas tvaṃ tathā rātris tvām āhur vatsaraṃ budhāḥ // BrP_178.145

tvaṃ kālas tvaṃ kalā kāṣṭhā tvaṃ muhūrtaḥ kṣaṇā lavāḥ
tvaṃ bālas tvaṃ tathā vṛddhas tvaṃ pumān strī napuṃsakaḥ // BrP_178.146

tvaṃ viśvayonis tvaṃ cakṣus tvaṃ sthāṇus tvaṃ śuciśravāḥ
tvaṃ śāśvatas tvam ajitas tvam upendras tvam uttamaḥ // BrP_178.147

tvaṃ sarvaviśvasukhadas tvaṃ vedāṅgaṃ tvam avyayaḥ
tvaṃ vedavedas tvaṃ dhātā vidhātā tvaṃ samāhitaḥ // BrP_178.148

tvaṃ jalanidhir āmūlaṃ tvaṃ dhātā tvaṃ punar vasuḥ
tvaṃ vaidyas tvaṃ dhṛtātmā ca tvam atīndriyagocaraḥ // BrP_178.149

tvam agraṇīr grāmaṇīs tvaṃ tvaṃ suparṇas tvam ādimān
tvaṃ saṃgrahas tvaṃ sumahat tvaṃ dhṛtātmā tvam acyutaḥ // BrP_178.150

tvaṃ yamas tvaṃ ca niyamas tvaṃ prāṃśus tvaṃ caturbhujaḥ
tvam evānnāntarātmā tvaṃ paramātmā tvam ucyate // BrP_178.151

tvaṃ gurus tvaṃ gurutamas tvaṃ vāmas tvaṃ pradakṣiṇaḥ
tvaṃ pippalas tvam agamas tvaṃ vyaktas tvaṃ prajāpatiḥ // BrP_178.152

hiraṇyanābhas tvaṃ devas tvaṃ śaśī tvaṃ prajāpatiḥ
anirdeśyavapus tvaṃ vai tvaṃ yamas tvaṃ surārihā // BrP_178.153

tvaṃ ca saṃkarṣaṇo devas tvaṃ kartā tvaṃ sanātanaḥ
tvaṃ vāsudevo 'meyātmā tvam eva guṇavarjitaḥ // BrP_178.154

tvaṃ jyeṣṭhas tvaṃ variṣṭhas tvaṃ tvaṃ sahiṣṇuś ca mādhavaḥ
sahasraśīrṣā tvaṃ devas tvam avyaktaḥ sahasradṛk // BrP_178.155

sahasrapādas tvaṃ devas tvaṃ virāṭ tvaṃ suraprabhuḥ
tvam eva tiṣṭhase bhūyo devadeva daśāṅgulaḥ // BrP_178.156

yad bhūtaṃ tat tvam evoktaḥ puruṣaḥ śakra uttamaḥ
yad bhāvyaṃ tat tvam īśānas tvam ṛtas tvaṃ tathāmṛtaḥ // BrP_178.157

tvatto rohaty ayaṃ loko mahīyāṃs tvam anuttamaḥ
tvaṃ jyāyān puruṣas tvaṃ ca tvaṃ deva daśadhā sthitaḥ // BrP_178.158

viśvabhūtaś caturbhāgo navabhāgo 'mṛto divi
navabhāgo 'ntarikṣasthaḥ pauruṣeyaḥ sanātanaḥ // BrP_178.159

bhāgadvayaṃ ca bhūsaṃsthaṃ caturbhāgo 'py abhūd iha
tvatto yajñāḥ saṃbhavanti jagato vṛṣṭikāraṇam // BrP_178.160

tvatto virāṭ samutpanno jagato hṛdi yaḥ pumān
so 'tiricyata bhūtebhyas tejasā yaśasā śriyā // BrP_178.161

tvattaḥ surāṇām āhāraḥ pṛṣadājyam ajāyata
grāmyāraṇyāś cauṣadhayas tvattaḥ paśumṛgādayaḥ // BrP_178.162

dhyeyadhyānaparas tvaṃ ca kṛtavān asi cauṣadhīḥ
tvaṃ devadeva saptāsya kālākhyo dīptavigrahaḥ // BrP_178.163

jaṅgamājaṅgamaṃ sarvaṃ jagad etac carācaram
tvattaḥ sarvam idaṃ jātaṃ tvayi sarvaṃ pratiṣṭhitam // BrP_178.164

aniruddhas tvaṃ mādhavas tvaṃ pradyumnaḥ surārihā
deva sarvasuraśreṣṭha sarvalokaparāyaṇa // BrP_178.165

trāhi mām aravindākṣa nārāyaṇa namo 'stu te
namas te bhagavan viṣṇo namas te puruṣottama // BrP_178.166

namas te sarvalokeśa namas te kamalālaya
guṇālaya namas te 'stu namas te 'stu guṇākara // BrP_178.167

vāsudeva namas te 'stu namas te 'stu surottama
janārdana namas te 'stu namas te 'stu sanātana // BrP_178.168

namas te yogināṃ gamya yogāvāsa namo 'stu te
gopate śrīpate viṣṇo namas te 'stu marutpate // BrP_178.169

jagatpate jagatsūte namas te jñānināṃ pate
divaspate namas te 'stu namas te 'stu mahīpate // BrP_178.170

namas te madhuhantre ca namas te puṣkarekṣaṇa
kaiṭabhaghna namas te 'stu subrahmaṇya namo 'stu te // BrP_178.171

namo 'stu te mahāmīna śrutipṛṣṭhadharācyuta
samudrasalilakṣobha padmajāhlādakāriṇe // BrP_178.172

aśvaśīrṣa mahāghoṇa mahāpuruṣavigraha
madhukaiṭabhahantre ca namas te turagānana // BrP_178.173

mahākamaṭhabhogāya pṛthivyuddharaṇāya ca
vidhṛtādrisvarūpāya mahākūrmāya te namaḥ // BrP_178.174

namo mahāvarāhāya pṛthivyuddhārakāriṇe
namaś cādivarāhāya viśvarūpāya vedhase // BrP_178.175

namo 'nantāya sūkṣmāya mukhyāya ca varāya ca
paramāṇusvarūpāya yogigamyāya te namaḥ // BrP_178.176

tasmai namaḥ kāraṇakāraṇāya
yogīndravṛttanilayāya sudurvidāya
kṣīrārṇavāśritamahāhisutalpagāya
tubhyaṃ namaḥ kanakaratnasukuṇḍalāya BrP_178.177

vyāsa uvāca

itthaṃ stutas tadā tena prītaḥ provāca mādhavaḥ
kṣipraṃ brūhi muniśreṣṭha matto yad abhivāñchasi // BrP_178.178

kaṇḍur uvāca

saṃsāre 'smiñ jagannātha dustare lomaharṣaṇe
anitye duḥkhabahule kadalīdalasaṃnibhe // BrP_178.179

nirāśraye nirālambe jalabudbudacañcale
sarvopadravasaṃyukte dustare cātibhairave // BrP_178.180

bhramāmi suciraṃ kālaṃ māyayā mohitas tava
na cāntam abhigacchāmi viṣayāsaktamānasaḥ // BrP_178.181

tvām ahaṃ cādya deveśa saṃsārabhayapīḍitaḥ
gato 'smi śaraṇaṃ kṛṣṇa mām uddhara bhavārṇavāt // BrP_178.182

gantum icchāmi paramaṃ padaṃ yat te sanātanam
prasādāt tava deveśa punarāvṛttidurlabham // BrP_178.183

śrībhagavān uvāca

bhakto 'si me muniśreṣṭha mām ārādhaya nityaśaḥ
matprasādād dhruvaṃ mokṣaṃ prāpyasi tvaṃ samīhitam // BrP_178.184

madbhaktāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātijāḥ
prāpnuvanti parāṃ siddhiṃ kiṃ punas tvaṃ dvijottama // BrP_178.185

śvapāko 'pi ca madbhaktaḥ samyak śraddhāsamanvitaḥ
prāpnoty abhimatāṃ siddhim anyeṣāṃ tatra kā kathā // BrP_178.186

vyāsa uvāca

evam uktvā tu taṃ viprāḥ sa devo bhaktavatsalaḥ
durvijñeyagatir viṣṇus tatraivāntaradhīyata // BrP_178.187

gate tasmin muniśreṣṭhāḥ kaṇḍuḥ saṃhṛṣṭamānasaḥ
sarvān kāmān parityajya svasthacitto bhavat punaḥ // BrP_178.188

sarvendriyāṇi saṃyamya nirmamo nirahaṃkṛtiḥ
ekāgramānasaḥ samyag dhyātvā taṃ puruṣottamam // BrP_178.189

nirlepaṃ nirguṇaṃ śāntaṃ sattāmātravyavasthitam
avāpa paramaṃ mokṣaṃ surāṇām api durlabham // BrP_178.190

yaḥ paṭhec chṛṇuyād vāpi kathāṃ kaṇḍor mahātmanaḥ
vimuktaḥ sarvapāpebhyaḥ svargalokaṃ sa gacchati // BrP_178.191

evaṃ mayā muniśreṣṭhāḥ karmabhūmir udāhṛtā
mokṣakṣetraṃ ca paramaṃ devaṃ ca puruṣottamam // BrP_178.192

ye paśyanti vibhuṃ stuvanti varadaṃ dhyāyanti muktipradaṃ
bhaktyā śrīpuruṣottamākhyam ajaraṃ saṃsāraduḥkhāpaham // BrP_178.193

te bhuktvā manujendrabhogam amalāḥ svarge ca divyaṃ sukhaṃ
paścād yānti samastadoṣarahitāḥ sthānaṃ harer avyayam // BrP_178.194

lomaharṣaṇa uvāca

vyāsasya vacanaṃ śrutvā munayaḥ saṃyatendriyāḥ
prītā babhūvuḥ saṃhṛṣṭā vismitāś ca punaḥ punaḥ // BrP_179.1

munaya ūcuḥ

aho bhāratavarṣasya tvayā saṃkīrtitā guṇāḥ
tadvac chrīpuruṣākhyasya kṣetrasya puruṣottama // BrP_179.2

vismayo hi na caikasya śrutvā māhātmyam uttamam
puruṣākhyasya kṣetrasya prītiś ca vadatāṃ vara // BrP_179.3

cirāt prabhṛti cāsmākaṃ saṃśayo hṛdi vartate
tvadṛte saṃśayasyāsya cchettā nānyo 'sti bhūtale // BrP_179.4

utpattiṃ baladevasya kṛṣṇasya ca mahītale
bhadrāyāś caiva kārtsnyena pṛcchāmas tvāṃ mahāmune // BrP_179.5

kimarthaṃ tau samutpannau kṛṣṇasaṃkarṣaṇāv ubhau
vasudevasutau vīrau sthitau nandagṛhe mune // BrP_179.6

niḥsāre mṛtyuloke 'smin duḥkhaprāye 'ticañcale
jalabudbudasaṃkāśe bhairave lomaharṣaṇe // BrP_179.7

viṇmūtrapicchalaṃ kaṣṭaṃ saṃkaṭaṃ duḥkhadāyakam
kathaṃ ghorataraṃ teṣāṃ garbhavāsam arocata // BrP_179.8

yāni karmāṇi cakrus te samutpannā mahītale
vistareṇa mune tāni brūhi no vadatāṃ vara // BrP_179.9

samagraṃ caritaṃ teṣām adbhutaṃ cātimānuṣam
kathaṃ sa bhagavān devaḥ sureśaḥ surasattamaḥ // BrP_179.10

vasudevakule dhīmān vāsudevatvam āgataḥ
amaraiś cāvṛtaṃ puṇyaṃ puṇyakṛdbhir alaṃkṛtam // BrP_179.11

devalokaṃ kim utsṛjya martyaloka ihāgataḥ
devamānuṣayor netā dyor bhuvaḥ prabhavo 'vyayaḥ // BrP_179.12

kimarthaṃ divyam ātmānaṃ mānuṣeṣu nyayojayat
yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam // BrP_179.13

sa mānuṣye kathaṃ buddhiṃ cakre cakragadādharaḥ
gopāyanaṃ yaḥ kurute jagataḥ sārvabhautikam // BrP_179.14

sa kathaṃ gāṃ gato viṣṇur gopatvam akarot prabhuḥ
mahābhūtāni bhūtātmā yo dadhāra cakāra ca // BrP_179.15

śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā dhṛtaḥ
yena lokān kramair jitvā tribhir vai tridaśepsayā // BrP_179.16

sthāpitā jagato mārgās trivargāś cābhavaṃs trayaḥ
yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ // BrP_179.17

lokam ekārṇavaṃ cakre dṛśyādṛśyena cātmanā
yaḥ purāṇaḥ purāṇātmā vārāhaṃ rūpam āsthitaḥ // BrP_179.18

viṣāṇāgreṇa vasudhām ujjahārārisūdanaḥ
yaḥ purā puruhūtārthe trailokyam idam avyayam // BrP_179.19

dadau jitvā vasumatīṃ surāṇāṃ surasattamaḥ
yena saiṃhavapuḥ kṛtvā dvidhā kṛtvā ca tat punaḥ // BrP_179.20

pūrvadaityo mahāvīryo hiraṇyakaśipur hataḥ
yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ // BrP_179.21

pātālastho 'rṇavarasaṃ papau toyamayaṃ hariḥ
sahasracaraṇaṃ brahma sahasrāṃśusahasradam // BrP_179.22

sahasraśirasaṃ devaṃ yam āhur vai yuge yuge
nābhyāṃ padmaṃ samudbhūtaṃ yasya paitāmahaṃ gṛham // BrP_179.23

ekārṇave nāgaloke saddhiraṇmayapaṅkajam
yena te nihatā daityāḥ saṃgrāme tārakāmaye // BrP_179.24

yena devamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ
guhāsaṃsthena cotsiktaḥ kālanemir nipātitaḥ // BrP_179.25

uttarānte samudrasya kṣīrodasyāmṛtodadhau
yaḥ śete śāśvataṃ yogam āsthāya timiraṃ mahat // BrP_179.26

surāraṇī garbham adhatta divyaṃ
tapaḥprakarṣād aditiḥ purāṇam
śakraṃ ca yo daityagaṇāvaruddhaṃ
garbhāvadhānena kṛtaṃ cakāra BrP_179.27

padāni yo yogamayāni kṛtvā
cakāra daityān salileśayasthān
kṛtvā ca devāṃs tridaśeśvarāṃs tu
cakre sureśaṃ puruhūtam eva BrP_179.28

gārhapatyena vidhinā anvāhāryeṇa karmaṇā
agnim āhavanīyaṃ ca vedaṃ dīkṣāṃ samid dhruvam // BrP_179.29

prokṣaṇīyaṃ sruvaṃ caiva āvabhṛthyaṃ tathaiva ca
avākpāṇis tu yaś cakre havyabhāgabhujas tathā // BrP_179.30

havyādāṃś ca surāṃś cakre kavyādāṃś ca pitṝn atha
bhogārthe yajñavidhinā 'yojayad yajñakarmaṇi // BrP_179.31

pātrāṇi dakṣiṇāṃ dīkṣāṃ carūṃś colūkhalāni ca
yūpaṃ samit sruvaṃ somaṃ pavitrān paridhīn api // BrP_179.32

yajñiyāni ca dravyāṇi camasāṃś ca tathāparān
sadasyān yajamānāṃś ca medhādīṃś ca kratūttamān // BrP_179.33

vibabhāja purā yas tu pārameṣṭhyena karmaṇā
yugānurūpaṃ yaḥ kṛtvā lokān anuparākramāt // BrP_179.34

kṣaṇā nimeṣāḥ kāṣṭhāś ca kalās traikālyam eva ca
muhūrtās tithayo māsā dinaṃ saṃvatsaras tathā // BrP_179.35

ṛtavaḥ kālayogāś ca pramāṇaṃ trividhaṃ triṣu
āyuḥkṣetrāṇy upacayo lakṣaṇaṃ rūpasauṣṭhavam // BrP_179.36

trayo lokās trayo devās traividyaṃ pāvakās trayaḥ
traikālyaṃ trīṇi karmāṇi trayo varṇās trayo guṇāḥ // BrP_179.37

sṛṣṭā lokāḥ purā sarve yenānantena karmaṇā
sarvabhūtagataḥ sraṣṭā sarvabhūtaguṇātmakaḥ // BrP_179.38

nṛṇām indriyapūrveṇa yogena ramate ca yaḥ
gatāgatābhyāṃ yogena ya eva vidhir īśvaraḥ // BrP_179.39

yo gatir dharmayuktānām agatiḥ pāpakarmaṇām
cāturvarṇyasya prabhavaś cāturvarṇyasya rakṣitā // BrP_179.40

cāturvidyasya yo vettā cāturāśramyasaṃśrayaḥ
digantaraṃ nabho bhūmir vāyur vāpi vibhāvasuḥ // BrP_179.41

candrasūryamayaṃ jyotir yugeśaḥ kṣaṇadācaraḥ
yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ // BrP_179.42

yaṃ paraṃ prāhur aparaṃ yaḥ paraḥ paramātmavān
ādityānāṃ tu yo devo yaś ca daityāntako vibhuḥ // BrP_179.43

yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ
setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām // BrP_179.44

vedyo yo vedaviduṣāṃ prabhur yaḥ prabhavātmanām
somabhūtaś ca saumyānām agnibhūto 'gnivarcasām // BrP_179.45

yaḥ śakrāṇām īśabhūtas tapobhūtas tapasvinām
vinayo nayavṛttīnāṃ tejas tejasvinām api // BrP_179.46

vigraho vigrahārhāṇāṃ gatir gatimatām api
ākāśaprabhavo vāyur vāyoḥ prāṇād dhutāśanaḥ // BrP_179.47

divo hutāśanaḥ prāṇaḥ prāṇo 'gnir madhusūdanaḥ
rasāc choṇitasaṃbhūtiḥ śoṇitān māṃsam ucyate // BrP_179.48

māṃsāt tu medaso janma medaso 'sthi nirucyate
asthno majjā samabhavan majjātaḥ śukrasaṃbhavaḥ // BrP_179.49

śukrād garbhaḥ samabhavad rasamūlena karmaṇā
tatrāpāṃ prathamo bhāgaḥ sa saumyo rāśir ucyate // BrP_179.50

garbhoṣmasaṃbhavo jñeyo dvitīyo rāśir ucyate
śukraṃ somātmakaṃ vidyād ārtavaṃ pāvakātmakam // BrP_179.51

bhāvā rasānugāś caiṣāṃ bīje ca śaśipāvakau
kaphavarge bhavec chukraṃ pittavarge ca śoṇitam // BrP_179.52

kaphasya hṛdayaṃ sthānaṃ nābhyāṃ pittaṃ pratiṣṭhitam
dehasya madhye hṛdayaṃ sthānaṃ tan manasaḥ smṛtam // BrP_179.53

nābhikoṣṭhāntaraṃ yat tu tatra devo hutāśanaḥ
manaḥ prajāpatir jñeyaḥ kaphaḥ somo vibhāvyate // BrP_179.54

pittam agniḥ smṛtaṃ tv evam agnisomātmakaṃ jagat
evaṃ pravartite garbhe vardhite 'rbudasaṃnibhe // BrP_179.55

vāyuḥ praveśaṃ saṃcakre saṃgataḥ paramātmanaḥ
sa pañcadhā śarīrastho bhidyate vartate punaḥ // BrP_179.56

prāṇāpānau samānaś ca udāno vyāna eva ca
prāṇo 'sya paramātmānaṃ vardhayan parivartate // BrP_179.57

apānaḥ paścimaṃ kāyam udāno 'rdhaṃ śarīriṇaḥ
vyānas tu vyāpyate yena samānaḥ saṃnivartate // BrP_179.58

bhūtāvāptis tatas tasya jāyetendriyagocarā
pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam // BrP_179.59

tasyendriyaniviṣṭāni svaṃ svaṃ bhāgaṃ pracakrire
pārthivaṃ deham āhus tu prāṇātmānaṃ ca mārutam // BrP_179.60

chidrāṇy ākāśayonīni jalāt srāvaḥ pravartate
jyotiś cakṣūṃṣi tejaś ca ātmā teṣāṃ manaḥ smṛtam // BrP_179.61

grāmāś ca viṣayāś caiva yasya vīryāt pravartitāḥ
ity etān puruṣaḥ sarvān sṛjaṃl lokān sanātanaḥ // BrP_179.62

naidhane 'smin kathaṃ loke naratvaṃ viṣṇur āgataḥ
eṣa naḥ saṃśayo brahmann eṣa no vismayo mahān // BrP_179.63

kathaṃ gatir gatimatām āpanno mānuṣīṃ tanum
āścaryaṃ paramaṃ viṣṇur devair daityaiś ca kathyate // BrP_179.64

viṣṇor utpattim āścaryaṃ kathayasva mahāmune
prakhyātabalavīryasya viṣṇor amitatejasaḥ // BrP_179.65

karmaṇāścaryabhūtasya viṣṇos tattvam ihocyatām
kathaṃ sa devo devānām ārtihā puruṣottamaḥ // BrP_179.66

sarvavyāpī jagannāthaḥ sarvalokamaheśvaraḥ
sargasthityantakṛd devaḥ sarvalokasukhāvahaḥ // BrP_179.67

akṣayaḥ śāśvato 'nantaḥ kṣayavṛddhivivarjitaḥ
nirlepo nirguṇaḥ sūkṣmo nirvikāro nirañjanaḥ // BrP_179.68

sarvopādhivinirmuktaḥ sattāmātravyavasthitaḥ
avikārī vibhur nityaḥ paramātmā sanātanaḥ // BrP_179.69

acalo nirmalo vyāpī nityatṛpto nirāśrayaḥ
viśuddhaṃ śrūyate yasya haritvaṃ ca kṛte yuge // BrP_179.70

vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca
īśvarasya hi tasyemāṃ gahanāṃ karmaṇo gatim // BrP_179.71

samatītāṃ bhaviṣyaṃ ca śrotum icchā pravartate
avyakto vyaktaliṅgastho ya eṣa bhagavān prabhuḥ // BrP_179.72

nārāyaṇo hy anantātmā prabhavo 'vyaya eva ca
eṣa nārāyaṇo bhūtvā harir āsīt sanātanaḥ // BrP_179.73

brahmā śakraś ca rudraś ca dharmaḥ śukro bṛhaspatiḥ
pradhānātmā purā hy eṣa brahmāṇam asṛjat prabhuḥ // BrP_179.74

so 'sṛjat pūrvapuruṣaḥ purā kalpe prajāpatīn
evaṃ sa bhagavān viṣṇuḥ sarvalokamaheśvaraḥ
kimarthaṃ martyaloke 'smin yāto yadukule hariḥ // BrP_179.75

vyāsa uvāca

namaskṛtvā sureśāya viṣṇave prabhaviṣṇave
puruṣāya purāṇāya śāśvatāyāvyayāya ca // BrP_180.1

caturvyūhātmane tasmai nirguṇāya guṇāya ca
variṣṭhāya gariṣṭhāya vareṇyāyāmitāya ca // BrP_180.2

yajñāṅgāyākhilāṅgāya devādyair īpsitāya ca
yasmād aṇutaraṃ nāsti yasmān nāsti bṛhattaram // BrP_180.3

yena viśvam idaṃ vyāptam ajena sacarācaram
āvirbhāvatirobhāvadṛṣṭādṛṣṭavilakṣaṇam // BrP_180.4

vadanti yat sṛṣṭam iti tathaivāpy upasaṃhṛtam
brahmaṇe cādidevāya namaskṛtya samādhinā // BrP_180.5

avikārāya śuddhāya nityāya paramātmane
sadaikarūparūpāya jiṣṇave viṣṇave namaḥ // BrP_180.6

namo hiraṇyagarbhāya haraye śaṃkarāya ca
vāsudevāya tārāya sargasthityantakāriṇe // BrP_180.7

ekānekasvarūpāya sthūlasūkṣmātmane namaḥ
avyaktavyaktabhūtāya viṣṇave muktihetave // BrP_180.8

sargasthitivināśānāṃ jagato yo jaganmayaḥ
mūlabhūto namas tasmai viṣṇave paramātmane // BrP_180.9

ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām
praṇamya sarvabhūtastham acyutaṃ puruṣottamam // BrP_180.10

jñānasvarūpam atyantaṃ nirmalaṃ paramārthataḥ
tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam // BrP_180.11

viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum
anādiṃ jagatām īśam ajam akṣayam avyayam // BrP_180.12

kathayāmi yathā pūrvaṃ yakṣādyair munisattamaiḥ
pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // BrP_180.13

ṛksāmāny udgiran vaktrair yaḥ punāti jagattrayam
praṇipatya tatheśānam ekārṇavavinirgatam // BrP_180.14

yasyāsuragaṇā yajñān vilumpanti na yājinām
pravakṣyāmi mataṃ kṛtsnaṃ brahmaṇo 'vyaktajanmanaḥ // BrP_180.15

yena sṛṣṭiṃ samuddiśya dharmādyāḥ prakaṭīkṛtāḥ
āpo nārā iti proktā munibhis tattvadarśibhiḥ // BrP_180.16

ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ
sa devo bhagavān sarvaṃ vyāpya nārāyaṇo vibhuḥ // BrP_180.17

caturdhā saṃsthito brahmā saguṇo nirguṇas tathā
ekā mūrtir anuddeśyā śuklāṃ paśyanti tāṃ budhāḥ // BrP_180.18

jvālāmālāvanaddhāṅgī niṣṭhā sā yogināṃ parā
dūrasthā cāntikasthā ca vijñeyā sā guṇātigā // BrP_180.19

vāsudevābhidhānāsau nirmamatvena dṛśyate
rūpavarṇādayas tasyā na bhāvāḥ kalpanāmayāḥ // BrP_180.20

āste ca sā sadā śuddhā supratiṣṭhaikarūpiṇī
dvitīyā pṛthivīṃ mūrdhnā śeṣākhyā dhārayaty adhaḥ // BrP_180.21

tāmasī sā samākhyātā tiryaktvaṃ samupāgatā
tṛtīyā karma kurute prajāpālanatatparā // BrP_180.22

sattvodriktā tu sā jñeyā dharmasaṃsthānakāriṇī
caturthī jalamadhyasthā śete pannagatalpagā // BrP_180.23

rajas tasyā guṇaḥ sargaṃ sā karoti sadaiva hi
yā tṛtīyā harer mūrtiḥ prajāpālanatatparā // BrP_180.24

sā tu dharmavyavasthānaṃ karoti niyataṃ bhuvi
proddhatān asurān hanti dharmavyucchittikāriṇaḥ // BrP_180.25

pāti devān sagandharvān dharmarakṣāparāyaṇān
yadā yadā ca dharmasya glāniḥ samupajāyate // BrP_180.26

abhyutthānam adharmasya tadātmānaṃ sṛjaty asau
bhūtvā purā varāheṇa tuṇḍenāpo nirasya ca // BrP_180.27

ekayā daṃṣṭrayotkhātā nalinīva vasuṃdharā
kṛtvā nṛsiṃharūpaṃ ca hiraṇyakaśipur hataḥ // BrP_180.28

vipracittimukhāś cānye dānavā vinipātitāḥ
vāmanaṃ rūpam āsthāya baliṃ saṃyamya māyayā // BrP_180.29

trailokyaṃ krāntavān eva vinirjitya diteḥ sutān
bhṛgor vaṃśe samutpanno jāmadagnyaḥ pratāpavān // BrP_180.30

jaghāna kṣatriyān rāmaḥ pitur vadham anusmaran
tathātritanayo bhūtvā dattātreyaḥ pratāpavān // BrP_180.31

yogam aṣṭāṅgam ācakhyāv alarkāya mahātmane
rāmo dāśarathir bhūtvā sa tu devaḥ pratāpavān // BrP_180.32

jaghāna rāvaṇaṃ saṃkhye trailokyasya bhayaṃkaram
yadā caikārṇave supto devadevo jagatpatiḥ // BrP_180.33

sahasrayugaparyantaṃ nāgaparyaṅkago vibhuḥ
yoganidrāṃ samāsthāya sve mahimni vyavasthitaḥ // BrP_180.34

trailokyam udare kṛtvā jagat sthāvarajaṅgamam
janalokagataiḥ siddhaiḥ stūyamāno maharṣibhiḥ // BrP_180.35

tasya nābhau samutpannaṃ padmaṃ dikpattramaṇḍitam
marutkiñjalkasaṃyuktaṃ gṛhaṃ paitāmahaṃ varam // BrP_180.36

yatra brahmā samutpanno devadevaś caturmukhaḥ
tadā karṇamalodbhūtau dānavau madhukaiṭabhau // BrP_180.37

mahābalau mahāvīryau brahmāṇaṃ hantum udyatau
jaghāna tau durādharṣau utthāya śayanodadheḥ // BrP_180.38

evamādīṃs tathaivānyān asaṃkhyātum ihotsahe
avatāro hy ajasyeha māthuraḥ sāṃpratas tv ayam // BrP_180.39

iti sā sāttvikī mūrtir avatāraṃ karoti ca
pradyumneti samākhyātā rakṣākarmaṇy avasthitā // BrP_180.40

devatve 'tha manuṣyatve tiryagyonau ca saṃsthitā
gṛhṇāti tatsvabhāvaś ca vāsudevecchayā sadā // BrP_180.41

dadāty abhimatān kāmān pūjitā sā dvijottamāḥ
evaṃ mayā samākhyātaḥ kṛtakṛtyo 'pi yaḥ prabhuḥ
mānuṣatvaṃ gato viṣṇuḥ śṛṇudhvaṃ cottaraṃ punaḥ // BrP_180.42

vyāsa uvāca

śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ
avatāraṃ hareś cātra bhārāvataraṇecchayā // BrP_181.1

yadā yadā tv adharmasya vṛddhir bhavati bho dvijāḥ
dharmaś ca hrāsam abhyeti tadā devo janārdanaḥ // BrP_181.2

avatāraṃ karoty atra dvidhā kṛtvātmanas tanum
sādhūnāṃ rakṣaṇārthāya dharmasaṃsthāpanāya ca // BrP_181.3

duṣṭānāṃ nigrahārthāya anyeṣāṃ ca suradviṣām
prajānāṃ rakṣaṇārthāya jāyate 'sau yuge yuge // BrP_181.4

purā kila mahī viprā bhūribhārāvapīḍitā
jagāma dharaṇī merau samāje tridivaukasām // BrP_181.5

sabrahmakān surān sarvān praṇipatyātha medinī
kathayām āsa tat sarvaṃ khedāt karuṇabhāṣiṇī // BrP_181.6

dharaṇy uvāca

agniḥ suvarṇasya gurur gavāṃ sūryo 'paro guruḥ
mamāpy akhilalokānāṃ vandyo nārāyaṇo guruḥ // BrP_181.7

tatsāṃpratam ime daityāḥ kālanemipurogamāḥ
martyalokaṃ samāgamya bādhante 'harniśaṃ prajāḥ // BrP_181.8

kālanemir hato yo 'sau viṣṇunā prabhaviṣṇunā
ugrasenasutaḥ kaṃsaḥ saṃbhūtaḥ sumahāsuraḥ // BrP_181.9

ariṣṭo dhenukaḥ keśī pralambo narakas tathā
sundo 'suras tathātyugro bāṇaś cāpi baleḥ sutaḥ // BrP_181.10

tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye
samutpannā durātmānas tān na saṃkhyātum utsahe // BrP_181.11

akṣauhiṇyo hi bahulā divyamūrtidhṛtāḥ surāḥ
mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari // BrP_181.12

tadbhūribhārapīḍārtā na śaknomy amareśvarāḥ
vibhartum ātmānam aham iti vijñāpayāmi vaḥ // BrP_181.13

kriyatāṃ tan mahābhāgā mama bhārāvatāraṇam
yathā rasātalaṃ nāhaṃ gaccheyam ativihvalā // BrP_181.14

vyāsa uvāca

ity ākarṇya dharāvākyam aśeṣais tridaśais tataḥ
bhuvo bhārāvatārārthaṃ brahmā prāha ca coditaḥ // BrP_181.15

brahmovāca

yad āha vasudhā sarvaṃ satyam etad divaukasaḥ
ahaṃ bhavo bhavantaś ca sarvaṃ nārāyaṇātmakam // BrP_181.16

vibhūtayas tu yās tasya tāsām eva parasparam
ādhikyaṃ nyūnatā bādhyabādhakatvena vartate // BrP_181.17

tad āgacchata gacchāmaḥ kṣīrābdhes taṭam uttamam
tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai // BrP_181.18

sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ
svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim // BrP_181.19

vyāsa uvāca

ity uktvā prayayau tatra saha devaiḥ pitāmahaḥ
samāhitamanā bhūtvā tuṣṭāva garuḍadhvajam // BrP_181.20

brahmovāca

namo namas te 'stu sahasramūrte
sahasrabāho bahuvaktrapāda
namo namas te jagataḥ pravṛtti
vināśasaṃsthānaparāprameya BrP_181.21

sūkṣmātisūkṣmaṃ ca bṛhatpramāṇaṃ
garīyasām apy atigauravātman
pradhānabuddhīndriyavākpradhāna
mūlāparātman bhagavan prasīda BrP_181.22

eṣā mahī deva mahīprasūtair
mahāsuraiḥ pīḍitaśailabandhā
parāyaṇaṃ tvāṃ jagatām upaiti
bhārāvatārārtham apārapāram BrP_181.23

ete vayaṃ vṛtraripus tathāyaṃ
nāsatyadasrau varuṇas tathaiṣaḥ
ime ca rudrā vasavaḥ sasūryāḥ
samīraṇāgnipramukhās tathānye BrP_181.24

surāḥ samastāḥ suranātha kāryam
ebhir mayā yac ca tad īśa sarvam
ājñāpayājñāṃ pratipālayantas
tavaiva tiṣṭhāma sadāstadoṣāḥ BrP_181.25

vyāsa uvāca

evaṃ saṃstūyamānas tu bhagavān parameśvaraḥ
ujjahārātmanaḥ keśau sitakṛṣṇau dvijottamāḥ // BrP_181.26

uvāca ca surān etau matkeśau vasudhātale
avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ // BrP_181.27

surāś ca sakalāḥ svāṃśair avatīrya mahītale
kurvantu yuddham unmattaiḥ pūrvotpannair mahāsuraiḥ // BrP_181.28

tataḥ kṣayam aśeṣās te daiteyā dharaṇītale
prayāsyanti na saṃdeho nānāyudhavicūrṇitāḥ // BrP_181.29

vasudevasya yā patnī devakī devatopamā
tasyā garbho 'ṣṭamo 'yaṃ tu matkeśo bhavitā surāḥ // BrP_181.30

avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi
kālanemisamudbhūtam ity uktvāntardadhe hariḥ // BrP_181.31

adṛśyāya tatas te 'pi praṇipatya mahātmane
merupṛṣṭhaṃ surā jagmur avateruś ca bhūtale // BrP_181.32

kaṃsāya cāṣṭamo garbho devakyā dharaṇītale
bhaviṣyatīty ācacakṣe bhagavān nārado muniḥ // BrP_181.33

kaṃso 'pi tad upaśrutya nāradāt kupitas tataḥ
devakīṃ vasudevaṃ ca gṛhe guptāv adhārayat // BrP_181.34

jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā
tathaiva vasudevo 'pi putram arpitavān dvijāḥ // BrP_181.35

hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ
viṣṇuprayuktā tān nidrā kramād garbhe nyayojayat // BrP_181.36

yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā
avidyayā jagat sarvaṃ tām āha bhagavān hariḥ // BrP_181.37

viṣṇur uvāca

gaccha nidre mamādeśāt pātālatalasaṃśrayān
ekaikaśyena ṣaḍgarbhān devakījaṭhare naya // BrP_181.38

hateṣu teṣu kaṃsena śeṣākhyo 'ṃśas tato 'naghaḥ
aṃśāṃśenodare tasyāḥ saptamaḥ saṃbhaviṣyati // BrP_181.39

gokule vasudevasya bhāryā vai rohiṇī sthitā
tasyāḥ prasūtisamaye garbho neyas tvayodaram // BrP_181.40

saptamo bhojarājasya bhayād rodhoparodhataḥ
devakyāḥ patito garbha iti loko vadiṣyati // BrP_181.41

garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai
saṃjñām avāpsyate vīraḥ śvetādriśikharopamaḥ // BrP_181.42

tato 'haṃ saṃbhaviṣyāmi devakījaṭhare śubhe
garbhe tvayā yaśodāyā gantavyam avilambitam // BrP_181.43

prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyām ahaṃ niśi
utpatsyāmi navamyāṃ ca prasūtiṃ tvam avāpsyasi // BrP_181.44

yaśodāśayane māṃ tu devakyās tvām anindite
macchaktipreritamatir vasudevo nayiṣyati // BrP_181.45

kaṃsaś ca tvām upādāya devi śailaśilātale
prakṣepsyaty antarikṣe ca tvaṃ sthānaṃ samavāpsyasi // BrP_181.46

tatas tvāṃ śatadhā śakraḥ praṇamya mama gauravāt
praṇipātānataśirā bhaginītve grahīṣyati // BrP_181.47

tataḥ śumbhaniśumbhādīn hatvā daityān sahasraśaḥ
sthānair anekaiḥ pṛthivīm aśeṣāṃ maṇḍayiṣyasi // BrP_181.48

tvaṃ bhūtiḥ saṃnatiḥ kīrtiḥ kāntir vai pṛthivī dhṛtiḥ
lajjā puṣṭir uṣā yā ca kācid anyā tvam eva sā // BrP_181.49

ye tvām āryeti durgeti vedagarbhe 'mbiketi ca
bhadreti bhadrakālīti kṣemyā kṣemaṃkarīti ca // BrP_181.50

prātaś caivāparāhṇe ca stoṣyanty ānamramūrtayaḥ
teṣāṃ hi vāñchitaṃ sarvaṃ matprasādād bhaviṣyati // BrP_181.51

surāmāṃsopahārais tu bhakṣyabhojyaiś ca pūjitā
nṛṇām aśeṣakāmāṃs tvaṃ prasannāyāṃ pradāsyasi // BrP_181.52

te sarve sarvadā bhadrā matprasādād asaṃśayam
asaṃdigdhaṃ bhaviṣyanti gaccha devi yathoditam // BrP_181.53

vyāsa uvāca

yathoktaṃ sā jagaddhātrī devadevena vai purā
ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam // BrP_182.1

saptame rohiṇīṃ prāpte garbhe garbhe tato hariḥ
lokatrayopakārāya devakyāḥ praviveśa vai // BrP_182.2

yoganidrā yaśodāyās tasminn eva tato dine
saṃbhūtā jaṭhare tadvad yathoktaṃ parameṣṭhinā // BrP_182.3

tato grahagaṇaḥ samyak pracacāra divi dvijāḥ
viṣṇor aṃśe mahīṃ yāta ṛtavo 'py abhavañ śubhāḥ // BrP_182.4

notsehe devakīṃ draṣṭuṃ kaścid apy atitejasā
jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobham āyayuḥ // BrP_182.5

adṛṣṭāṃ puruṣaiḥ strībhir devakīṃ devatāgaṇāḥ
bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvus tām aharniśam // BrP_182.6

devā ūcuḥ

tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotir eva ca
tvaṃ sarvalokarakṣārtham avatīrṇā mahītale // BrP_182.7

prasīda devi sarvasya jagatas tvaṃ śubhaṃ kuru
prītyarthaṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat // BrP_182.8

vyāsa uvāca

evaṃ saṃstūyamānā sā devair devam adhārayat
garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam // BrP_182.9

tato 'khilajagatpadmabodhāyācyutabhānunā
devakyāḥ pūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā // BrP_182.10

madhyarātre 'khilādhāre jāyamāne janārdane
mandaṃ jagarjur jaladāḥ puṣpavṛṣṭimucaḥ surāḥ // BrP_182.11

phullendīvarapattrābhaṃ caturbāhum udīkṣya tam
śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ // BrP_182.12

abhiṣṭūya ca taṃ vāgbhiḥ prasannābhir mahāmatiḥ
vijñāpayām āsa tadā kaṃsād bhīto dvijottamāḥ // BrP_182.13

vasudeva uvāca

jñāto 'si devadeveśa śaṅkhacakragadādhara
divyaṃ rūpam idaṃ deva prasādenopasaṃhara // BrP_182.14

adyaiva deva kaṃso 'yaṃ kurute mama yātanām
avatīrṇam iti jñātvā tvām asmin mandire mama // BrP_182.15

devaky uvāca

yo 'nantarūpo 'khilaviśvarūpo
garbhe 'pi lokān vapuṣā bibharti
prasīdatām eṣa sa devadevaḥ
svamāyayāviṣkṛtabālarūpaḥ BrP_182.16

upasaṃhara sarvātman rūpam etac caturbhujam
jānātu māvatāraṃ te kaṃso 'yaṃ ditijāntaka // BrP_182.17

śrībhagavān uvāca

stuto 'haṃ yat tvayā pūrvaṃ putrārthinyā tad adya te
saphalaṃ devi saṃjātaṃ jāto 'haṃ yat tavodarāt // BrP_182.18

vyāsa uvāca

ity uktvā bhagavāṃs tūṣṇīṃ babhūva munisattamāḥ
vasudevo 'pi taṃ rātrāv ādāya prayayau bahiḥ // BrP_182.19

mohitāś cābhavaṃs tatra rakṣiṇo yoganidrayā
mathurādvārapālāś ca vrajaty ānakadundubhau // BrP_182.20

varṣatāṃ jaladānāṃ ca tat toyam ulbaṇaṃ niśi
saṃchādya taṃ yayau śeṣaḥ phaṇair ānakadundubhim // BrP_182.21

yamunāṃ cātigambhīrāṃ nānāvartaśatākulām
vasudevo vahan viṣṇuṃ jānumātravahāṃ yayau // BrP_182.22

kaṃsasya karam ādāya tatraivābhyāgatāṃs taṭe
nandādīn gopavṛddhāṃś ca yamunāyāṃ dadarśa saḥ // BrP_182.23

tasmin kāle yaśodāpi mohitā yoganidrayā
tām eva kanyāṃ munayaḥ prāsūta mohite jane // BrP_182.24

vasudevo 'pi vinyasya bālam ādāya dārikām
yaśodāśayane tūrṇam ājagāmāmitadyutiḥ // BrP_182.25

dadarśa ca vibuddhvā sā yaśodā jātam ātmajam
nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau // BrP_182.26

ādāya vasudevo 'pi dārikāṃ nijamandiram
devakīśayane nyasya yathāpūrvam atiṣṭhata // BrP_182.27

tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ
kaṃsam āvedayām āsur devakīprasavaṃ dvijāḥ // BrP_182.28

kaṃsas tūrṇam upetyaināṃ tato jagrāha bālikām
muñca muñceti devakyāsannakaṇṭhaṃ nivāritaḥ // BrP_182.29

cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim
avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam
prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt // BrP_182.30

yogamāyovāca

kiṃ mayākṣiptayā kaṃsa jāto yas tvāṃ haniṣyati
sarvasvabhūto devānām āsīn mṛtyuḥ purā sa te
tad etat saṃpradhāryāśu kriyatāṃ hitam ātmanaḥ // BrP_182.31

vyāsa uvāca

ity uktvā prayayau devī divyasraggandhabhūṣaṇā
paśyato bhojarājasya stutā siddhair vihāyasā // BrP_182.32

vyāsa uvāca

kaṃsas tv athodvignamanāḥ prāha sarvān mahāsurān
pralambakeśipramukhān āhūyāsurapuṃgavān // BrP_183.1

kaṃsa uvāca

he pralamba mahābāho keśin dhenuka pūtane
ariṣṭādyais tathā cānyaiḥ śrūyatāṃ vacanaṃ mama // BrP_183.2

māṃ hantum amarair yatnaḥ kṛtaḥ kila durātmabhiḥ
madvīryatāpitān vīrān na tv etān gaṇayāmy aham // BrP_183.3

āścaryaṃ kanyayā coktaṃ jāyate daityapuṃgavāḥ
hāsyaṃ me jāyate vīrās teṣu yatnapareṣv api // BrP_183.4

tathāpi khalu duṣṭānāṃ teṣām apy adhikaṃ mayā
apakārāya daityendrā yatanīyaṃ durātmanām // BrP_183.5

utpannaś cāpi mṛtyur me bhūtabhavyabhavatprabhuḥ
ity etad bālikā prāha devakīgarbhasaṃbhavā // BrP_183.6

tasmād bāleṣu paramo yatnaḥ kāryo mahītale
yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ // BrP_183.7

vyāsa uvāca

ity ājñāpyāsurān kaṃsaḥ praviśyātmagṛhaṃ tataḥ
uvāca vasudevaṃ ca devakīm avirodhataḥ // BrP_183.8

kaṃsa uvāca

yuvayor ghātitā garbhā vṛthaivaite mayādhunā
ko 'py anya eva nāśāya bālo mama samudgataḥ // BrP_183.9

tad alaṃ paritāpena nūnaṃ yad bhāvino hi te
arbhakā yuvayoḥ ko vā āyuṣo 'nte na hanyate // BrP_183.10

vyāsa uvāca

ity āśvāsya vimucyaiva kaṃsas tau paritoṣya ca
antargṛhaṃ dvijaśreṣṭhāḥ praviveśa punaḥ svakam // BrP_183.11

vyāsa uvāca

vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ
prahṛṣṭaṃ dṛṣṭavān nandaṃ putro jāto mameti vai // BrP_184.1

vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram
vārdhake 'pi samutpannas tanayo 'yaṃ tavādhunā // BrP_184.2

datto hi vārṣikaḥ sarvo bhavadbhir nṛpateḥ karaḥ
yadartham āgatas tasmān nātra stheyaṃ mahātmanā // BrP_184.3

yadartham āgataḥ kāryaṃ tan niṣpannaṃ kim āsyate
bhavadbhir gamyatāṃ nanda tac chīghraṃ nijagokulam // BrP_184.4

mamāpi bālakas tatra rohiṇīprasavo hi yaḥ
sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ // BrP_184.5

vyāsa uvāca

ity uktāḥ prayayur gopā nandagopapurogamāḥ
śakaṭāropitair bhāṇḍaiḥ karaṃ dattvā mahābalāḥ // BrP_184.6

vasatāṃ gokule teṣāṃ pūtanā bālaghātinī
suptaṃ kṛṣṇam upādāya rātrau ca pradadau stanam // BrP_184.7

yasmai yasmai stanaṃ rātrau pūtanā saṃprayacchati
tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate // BrP_184.8

kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam
gṛhītvā prāṇasahitaṃ papau krodhasamanvitaḥ // BrP_184.9

sā vimuktamahārāvā vicchinnasnāyubandhanā
papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā // BrP_184.10

tannādaśrutisaṃtrāsād vibuddhās te vrajaukasaḥ
dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām // BrP_184.11

ādāya kṛṣṇaṃ saṃtrastā yaśodā ca tato dvijāḥ
gopucchabhrāmaṇādyaiś ca bāladoṣam apākarot // BrP_184.12

gopurīṣam upādāya nandagopo 'pi mastake
kṛṣṇasya pradadau rakṣāṃ kurvann idam udairayat // BrP_184.13

nandagopa uvāca

rakṣatu tvām aśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ
yasya nābhisamudbhūtāt paṅkajād abhavaj jagat // BrP_184.14

yena daṃṣṭrāgravidhṛtā dhārayaty avanī jagat
varāharūpadhṛg devaḥ sa tvāṃ rakṣatu keśavaḥ // BrP_184.15

guhyaṃ sa jaṭharaṃ viṣṇur jaṅghāpādau janārdanaḥ
vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇād abhūt // BrP_184.16

trivikramakramākrāntatrailokyasphuradāyudhaḥ
śiras te pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ // BrP_184.17

mukhabāhū prabāhū ca manaḥ sarvendriyāṇi ca
rakṣatv avyāhataiśvaryas tava nārāyaṇo 'vyayaḥ // BrP_184.18

tvāṃ dikṣu pātu vaikuṇṭho vidikṣu madhusūdanaḥ
hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ // BrP_184.19

vyāsa uvāca

evaṃ kṛtasvastyayano nandagopena bālakaḥ
śāyitaḥ śakaṭasyādho bālaparyaṅkikātale // BrP_184.20

te ca gopā mahad dṛṣṭvā pūtanāyāḥ kalevaram
mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ // BrP_184.21

kadācic chakaṭasyādhaḥ śayāno madhusūdanaḥ
cikṣepa caraṇāv ūrdhvaṃ stanārthī praruroda ca // BrP_184.22

tasya pādaprahāreṇa śakaṭaṃ parivartitam
vidhvastabhāṇḍakumbhaṃ tad viparītaṃ papāta vai // BrP_184.23

tato hāhākṛtaḥ sarvo gopagopījano dvijāḥ
ājagāma tadā jñātvā bālam uttānaśāyinam // BrP_184.24

gopāḥ keneti jagaduḥ śakaṭaṃ parivartitam
tatraiva bālakāḥ procur bālenānena pātitam // BrP_184.25

rudatā dṛṣṭam asmābhiḥ pādavikṣepatāḍitam
śakaṭaṃ parivṛttaṃ vai naitad anyasya ceṣṭitam // BrP_184.26

tataḥ punar atīvāsan gopā vismitacetasaḥ
nandagopo 'pi jagrāha bālam atyantavismitaḥ // BrP_184.27

yaśodā vismayārūḍhā bhagnabhāṇḍakapālakam
śakaṭaṃ cārcayām āsa dadhipuṣpaphalākṣataiḥ // BrP_184.28

gargaś ca gokule tatra vasudevapracoditaḥ
pracchanna eva gopānāṃ saṃskāram akarot tayoḥ // BrP_184.29

jyeṣṭhaṃ ca rāmam ity āha kṛṣṇaṃ caiva tathāparam
gargo matimatāṃ śreṣṭho nāma kurvan mahāmatiḥ // BrP_184.30

alpenaiva hi kālena vijñātau tau mahābalau
ghṛṣṭajānukarau viprā babhūvatur ubhāv api // BrP_184.31

karīṣabhasmadigdhāṅgau bhramamāṇāv itas tataḥ
na nivārayituṃ śaktā yaśodā tau na rohiṇī // BrP_184.32

govāṭamadhye krīḍantau vatsavāṭagatau punaḥ
tadaharjātagovatsapucchākarṣaṇatatparau // BrP_184.33

yadā yaśodā tau bālāv ekasthānacarāv ubhau
śaśāka no vārayituṃ krīḍantāv aticañcalau // BrP_184.34

dāmnā baddhvā tadā madhye nibabandha ulūkhale
kṛṣṇam akliṣṭakarmāṇam āha cedam amarṣitā // BrP_184.35

yaśodovāca

yadi śakto 'si gaccha tvam aticañcalaceṣṭita // BrP_184.36

vyāsa uvāca

ity uktvā ca nijaṃ karma sā cakāra kuṭumbinī
vyagrāyām atha tasyāṃ sa karṣamāṇa ulūkhalam // BrP_184.37

yamalārjunayor madhye jagāma kamalekṣaṇaḥ
karṣatā vṛkṣayor madhye tiryag evam ulūkhalam // BrP_184.38

bhagnāv uttuṅgaśākhāgrau tena tau yamalārjunau
tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ // BrP_184.39

ājagāma vrajajano dadṛśe ca mahādrumau
bhagnaskandhau nipātitau bhagnaśākhau mahītale // BrP_184.40

dadarśa cālpadantāsyaṃ smitahāsaṃ ca bālakam
tayor madhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare // BrP_184.41

tataś ca dāmodaratāṃ sa yayau dāmabandhanāt
gopavṛddhās tataḥ sarve nandagopapurogamāḥ // BrP_184.42

mantrayām āsur udvignā mahotpātātibhīravaḥ
sthāneneha na naḥ kāryaṃ vrajāmo 'nyan mahāvanam // BrP_184.43

utpātā bahavo hy atra dṛśyante nāśahetavaḥ
pūtanāyā vināśaś ca śakaṭasya viparyayaḥ // BrP_184.44

vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā
vṛndāvanam itaḥ sthānāt tasmād gacchāma mā ciram // BrP_184.45

yāvad bhaumamahotpātadoṣo nābhibhaved vrajam
iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ // BrP_184.46

ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām
tataḥ kṣaṇena prayayuḥ śakaṭair godhanais tathā // BrP_184.47

yūthaśo vatsapālīś ca kālayanto vrajaukasaḥ
sarvāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā // BrP_184.48

kākakākīsamākīrṇaṃ vrajasthānam abhūd dvijāḥ
vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā // BrP_184.49

śubhena manasā dhyātaṃ gavāṃ vṛddhim abhīpsatā
tatas tatrātirukṣe 'pi dharmakāle dvijottamāḥ // BrP_184.50

prāvṛṭkāla ivābhūc ca navaśaṣpaṃ samantataḥ
sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ // BrP_184.51

śakaṭīvāṭaparyantacandrārdhākārasaṃsthitiḥ
vatsabālau ca saṃvṛttau rāmadāmodarau tataḥ // BrP_184.52

tatra sthitau tau ca goṣṭhe ceratur bālalīlayā
barhipattrakṛtāpīḍau vanyapuṣpāvataṃsakau // BrP_184.53

gopaveṇukṛtātodyapattravādyakṛtasvanau
kākapakṣadharau bālau kumārāv iva pāvakau // BrP_184.54

hasantau ca ramantau ca ceratus tan mahad vanam
kvacid dhasantāv anyonyaṃ krīḍamānau tathā paraiḥ // BrP_184.55

gopaputraiḥ samaṃ vatsāṃś cārayantau viceratuḥ
kālena gacchatā tau tu saptavarṣau babhūvatuḥ // BrP_184.56

sarvasya jagataḥ pālau vatsapālau mahāvraje
prāvṛṭkālas tato 'tīva meghaughasthagitāmbaraḥ // BrP_184.57

babhūva vāridhārābhir aikyaṃ kurvan diśām iva
prarūḍhanavapuṣpāḍhyā śakragopavṛtā mahī // BrP_184.58

yathā mārakate vāsīt padmarāgavibhūṣitā
ūhur unmārgagāmīni nimnagāmbhāṃsi sarvataḥ // BrP_184.59

manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva
vikāle ca yathākāmaṃ vrajam etya mahābalau
gopaiḥ samānaiḥ sahitau cikrīḍāte 'marāv iva // BrP_184.60

vyāsa uvāca

ekadā tu vinā rāmaṃ kṛṣṇo vṛndāvanaṃ yayau
vicacāra vṛto gopair vanyapuṣpasragujjvalaḥ // BrP_185.1

sa jagāmātha kālindīṃ lolakallolaśālinīm
tīrasaṃlagnaphenaughair hasantīm iva sarvataḥ // BrP_185.2

tasyāṃ cātimahābhīmaṃ viṣāgnikaṇadūṣitam
hradaṃ kālīyanāgasya dadarśātivibhīṣaṇam // BrP_185.3

viṣāgninā visaratā dagdhatīramahātarum
vātāhatāmbuvikṣepasparśadagdhavihaṃgamam // BrP_185.4

tam atīva mahāraudraṃ mṛtyuvaktram ivāparam
vilokya cintayām āsa bhagavān madhusūdanaḥ // BrP_185.5

asmin vasati duṣṭātmā kālīyo 'sau viṣāyudhaḥ
yo mayā nirjitas tyaktvā duṣṭo naṣṭaḥ payonidhau // BrP_185.6

teneyaṃ dūṣitā sarvā yamunā sāgaraṃgamā
na narair godhanair vāpi tṛṣārtair upabhujyate // BrP_185.7

tad asya nāgarājasya kartavyo nigraho mayā
nityatrastāḥ sukhaṃ yena careyur vrajavāsinaḥ // BrP_185.8

etadarthaṃ nṛloke 'sminn avatāro mayā kṛtaḥ
yad eṣām utpathasthānāṃ kāryā śāstir durātmanām // BrP_185.9

tad etan nātidūrasthaṃ kadambam uruśākhinam
adhiruhyotpatiṣyāmi hrade 'smiñ jīvanāśinaḥ // BrP_185.10

vyāsa uvāca

itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ
nipapāta hrade tatra sarparājasya vegataḥ // BrP_185.11

tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ
atyarthadūrajātāṃś ca tāṃś cāsiñcan mahīruhān // BrP_185.12

te 'hiduṣṭaviṣajvālātaptāmbutapanokṣitāḥ
jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ // BrP_185.13

āsphoṭayām āsa tadā kṛṣṇo nāgahradaṃ bhujaiḥ
tacchabdaśravaṇāc cātha nāgarājo 'bhyupāgamat // BrP_185.14

ātāmranayanaḥ kopād viṣajvālākulaiḥ phaṇaiḥ
vṛto mahāviṣaiś cānyair aruṇair anilāśanaiḥ // BrP_185.15

nāgapatnyaś ca śataśo hārihāropaśobhitāḥ
prakampitatanūtkṣepacalatkuṇḍalakāntayaḥ // BrP_185.16

tataḥ praveṣṭitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanaiḥ
dadaṃśuś cāpi te kṛṣṇaṃ viṣajvālāvilair mukhaiḥ // BrP_185.17

taṃ tatra patitaṃ dṛṣṭvā nāgabhoganipīḍitam
gopā vrajam upāgatya cukruśuḥ śokalālasāḥ // BrP_185.18

gopā ūcuḥ

eṣa kṛṣṇo gato mohamagno vai kāliye hrade
bhakṣyate sarparājena tad āgacchata mā ciram // BrP_185.19

vyāsa uvāca

etac chrutvā tato gopā vajrapātopamaṃ vacaḥ
gopyaś ca tvaritā jagmur yaśodāpramukhā hradam // BrP_185.20

hā hā kvāsāv iti jano gopīnām ativihvalaḥ
yaśodayā samaṃ bhrānto drutaḥ praskhalito yayau // BrP_185.21

nandagopaś ca gopāś ca rāmaś cādbhutavikramaḥ
tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ // BrP_185.22

dadṛśuś cāpi te tatra sarparājavaśaṃgatam
niṣprayatnaṃ kṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam // BrP_185.23

nandagopaś ca niśceṣṭaḥ paśyan putramukhaṃ bhṛśam
yaśodā ca mahābhāgā babhūva munisattamāḥ // BrP_185.24

gopyas tv anyā rudatyaś ca dadṛśuḥ śokakātarāḥ
procuś ca keśavaṃ prītyā bhayakātaragadgadam // BrP_185.25

sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade
nāgarājasya no gantum asmākaṃ yujyate vraje // BrP_185.26

divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā
vinā dugdhena kā gāvo vinā kṛṣṇena ko vrajaḥ
vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam // BrP_185.27

vyāsa uvāca

iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ
uvāca gopān vidhurān vilokya stimitekṣaṇaḥ // BrP_185.28

nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane
mūrchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasaṃjñayā // BrP_185.29

balarāma uvāca

kim ayaṃ devadeveśa bhāvo 'yaṃ mānuṣas tvayā
vyajyate svaṃ tam ātmānaṃ kim anyaṃ tvaṃ na vetsi yat // BrP_185.30

tvam asya jagato nābhiḥ surāṇām eva cāśrayaḥ
kartāpahartā pātā ca trailokyaṃ tvaṃ trayīmayaḥ // BrP_185.31

atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ
gopyaś ca sīdataḥ kasmāt tvaṃ bandhūn samupekṣase // BrP_185.32

darśito mānuṣo bhāvo darśitaṃ bālaceṣṭitam
tad ayaṃ damyatāṃ kṛṣṇa durātmā daśanāyudhaḥ // BrP_185.33

vyāsa uvāca

iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasaṃpuṭaḥ
āsphālya mocayām āsa svaṃ dehaṃ bhogabandhanāt // BrP_185.34

ānāmya cāpi hastābhyām ubhābhyāṃ madhyamaṃ phaṇam
āruhya bhugnaśirasaḥ prananartoruvikramaḥ // BrP_185.35

vraṇāḥ phaṇe 'bhavaṃs tasya kṛṣṇasyāṅghrivikuṭṭanaiḥ
yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ // BrP_185.36

mūrchām upāyayau bhrāntyā nāgaḥ kṛṣṇasya kuṭṭanaiḥ
daṇḍapātanipātena vavāma rudhiraṃ bahu // BrP_185.37

taṃ nirbhugnaśirogrīvam āsyaprasrutaśoṇitam
vilokya śaraṇaṃ jagmus tatpatnyo madhusūdanam // BrP_185.38

nāgapatnya ūcuḥ

jñāto 'si devadeveśa sarveśas tvam anuttama
paraṃ jyotir acintyaṃ yat tadaṃśaḥ parameśvaraḥ // BrP_185.39

na samarthāḥ sura stotuṃ yam ananyabhavaṃ prabhum
svarūpavarṇanaṃ tasya kathaṃ yoṣit kariṣyati // BrP_185.40

yasyākhilamahīvyomajalāgnipavanātmakam
brahmāṇḍam alpakāṃśāṃśaḥ stoṣyāmas taṃ kathaṃ vayam // BrP_185.41

tataḥ kuru jagatsvāmin prasādam avasīdataḥ
prāṇāṃs tyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām // BrP_185.42

vyāsa uvāca

ity ukte tābhir āśvāsya klāntadeho 'pi pannagaḥ
prasīda devadeveti prāha vākyaṃ śanaiḥ śanaiḥ // BrP_185.43

kālīya uvāca

tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param
nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nv aham // BrP_185.44

tvaṃ paras tvaṃ parasyādyaḥ paraṃ tvaṃ tatparātmakam
parasmāt paramo yas tvaṃ tasya stoṣyāmi kiṃ nv aham // BrP_185.45

yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvaraḥ
svabhāvena ca saṃyuktas tathedaṃ ceṣṭitaṃ mayā // BrP_185.46

yady anyathā pravarteya devadeva tato mayi
nyāyyo daṇḍanipātas te tavaiva vacanaṃ yathā // BrP_185.47

tathāpi yaṃ jagatsvāmī daṇḍaṃ pātitavān mayi
sa soḍho 'yaṃ varo daṇḍas tvatto nānyo 'stu me varaḥ // BrP_185.48

hatavīryo hataviṣo damito 'haṃ tvayācyuta
jīvitaṃ dīyatām ekam ājñāpaya karomi kim // BrP_185.49

śrībhagavān uvāca

nātra stheyaṃ tvayā sarpa kadācid yamunājale
sabhṛtyaparivāras tvaṃ samudrasalilaṃ vraja // BrP_185.50

matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare
garuḍaḥ pannagaripus tvayi na prahariṣyati // BrP_185.51

vyāsa uvāca

ity uktvā sarparājānaṃ mumoca bhagavān hariḥ
praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim // BrP_185.52

paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabandhavaḥ
samastabhāryāsahitaḥ parityajya svakaṃ hradam // BrP_185.53

gate sarpe pariṣvajya mṛtaṃ punar ivāgatam
gopā mūrdhani govindaṃ siṣicur netrajair jalaiḥ // BrP_185.54

kṛṣṇam akliṣṭakarmāṇam anye vismitacetasaḥ
tuṣṭuvur muditā gopā dṛṣṭvā śivajalāṃ nadīm // BrP_185.55

gīyamāno 'tha gopībhiś caritaiś cāruceṣṭitaiḥ
saṃstūyamāno gopālaiḥ kṛṣṇo vrajam upāgamat // BrP_185.56

vyāsa uvāca

gāḥ pālayantau ca punaḥ sahitau rāmakeśavau
bhramamāṇau vane tatra ramyaṃ tālavanaṃ gatau // BrP_186.1

tac ca tālavanaṃ nityaṃ dhenuko nāma dānavaḥ
nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ // BrP_186.2

tatra tālavanaṃ ramyaṃ phalasaṃpatsamanvitam
dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvan vacaḥ // BrP_186.3

gopā ūcuḥ

he rāma he kṛṣṇa sadā dhenukenaiva rakṣyate
bhūpradeśo yatas tasmāt tyaktānīmāni santi vai // BrP_186.4

phalāni paśya tālānāṃ gandhamodayutāni vai
vayam etāny abhīpsāmaḥ pātyantāṃ yadi rocate // BrP_186.5

iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ
kṛṣṇaś ca pātayām āsa bhuvi tālaphalāni vai // BrP_186.6

tālānāṃ patatāṃ śabdam ākarṇyāsurarāṭ tataḥ
ājagāma sa duṣṭātmā kopād daiteyagardabhaḥ // BrP_186.7

padbhyām ubhābhyāṃ sa tadā paścimābhyāṃ ca taṃ balī
jaghānorasi tābhyāṃ ca sa ca tenāpy agṛhyata // BrP_186.8

gṛhītvā bhrāmaṇenaiva cāmbare gatajīvitam
tasminn eva pracikṣepa vegena tṛṇarājani // BrP_186.9

tataḥ phalāny anekāni tālāgrān nipatan kharaḥ
pṛthivyāṃ pātayām āsa mahāvāto 'mbudān iva // BrP_186.10

anyān apy asya vai jñātīn āgatān daityagardabhān
kṛṣṇaś cikṣepa tālāgre balabhadraś ca līlayā // BrP_186.11

kṣaṇenālaṃkṛtā pṛthvī pakvais tālaphalais tadā
daityagardabhadehaiś ca munayaḥ śuśubhe 'dhikam // BrP_186.12

tato gāvo nirābādhās tasmiṃs tālavane dvijāḥ
navaśaṣpaṃ sukhaṃ cerur yatra bhuktam abhūt purā // BrP_186.13

vyāsa uvāca

tasmin rāsabhadaiteye sānuje vinipātite
sarvagopālagopīnāṃ ramyaṃ tālavanaṃ babhau // BrP_187.1

tatas tau jātaharṣau tu vasudevasutāv ubhau
śuśubhāte mahātmānau bālaśṛṅgāv ivarṣabhau // BrP_187.2

cārayantau ca gā dūre vyāharantau ca nāmabhiḥ
niyogapāśaskandhau tau vanamālāvibhūṣitau // BrP_187.3

suvarṇāñjanacūrṇābhyāṃ tadā tau bhūṣitāmbarau
mahendrāyudhasaṃkāśau śvetakṛṣṇāv ivāmbudau // BrP_187.4

ceratur lokasiddhābhiḥ krīḍābhir itaretaram
samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau // BrP_187.5

manuṣyadharmābhiratau mānayantau manuṣyatām
tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam // BrP_187.6

tatas tv āndolikābhiś ca niyuddhaiś ca mahābalau
vyāyāmaṃ cakratus tatra kṣepaṇīyais tathāśmabhiḥ // BrP_187.7

tallipsur asuras tatra ubhayo ramamāṇayoḥ
ājagāma pralambākhyo gopaveṣatirohitaḥ // BrP_187.8

so 'vagāhata niḥśaṅkaṃ teṣāṃ madhyamamānuṣaḥ
mānuṣaṃ rūpam āsthāya pralambo dānavottamaḥ // BrP_187.9

tayoś chidrāntaraprepsur atiśīghram amanyata
kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham // BrP_187.10

hariṇā krīḍanaṃ nāma bālakrīḍanakaṃ tataḥ
prakrīḍitās tu te sarve dvau dvau yugapad utpatan // BrP_187.11

śrīdāmnā saha govindaḥ pralambena tathā balaḥ
gopālair aparaiś cānye gopālāḥ saha pupluvuḥ // BrP_187.12

śrīdāmānaṃ tataḥ kṛṣṇaḥ pralambaṃ rohiṇīsutaḥ
jitavān kṛṣṇapakṣīyair gopair anyaiḥ parājitāḥ // BrP_187.13

te vāhayantas tv anyonyaṃ bhāṇḍīraskandham etya vai
punar nivṛttās te sarve ye ye tatra parājitāḥ // BrP_187.14

saṃkarṣaṇaṃ tu skandhena śīghram utkṣipya dānavaḥ
na tasthau prajagāmaiva sacandra iva vāridaḥ // BrP_187.15

aśakto vahane tasya saṃrambhād dānavottamaḥ
vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ // BrP_187.16

saṃkarṣaṇas tu taṃ dṛṣṭvā dagdhaśailopamākṛtim
sragdāmalambābharaṇaṃ mukuṭāṭopamastakam // BrP_187.17

raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim
hriyamāṇas tataḥ kṛṣṇam idaṃ vacanam abravīt // BrP_187.18

balarāma uvāca

kṛṣṇa kṛṣṇa hriye tv eṣa parvatodagramūrtinā
kenāpi paśya daityena gopālacchadmarūpiṇā // BrP_187.19

yad atra sāṃprataṃ kāryaṃ mayā madhuniṣūdana
tat kathyatāṃ prayāty eṣa durātmātitvarānvitaḥ // BrP_187.20

vyāsa uvāca

tam āha rāmaṃ govindaḥ smitabhinnauṣṭhasaṃpuṭaḥ
mahātmā rauhiṇeyasya balavīryapramāṇavit // BrP_187.21

kṛṣṇa uvāca

kim ayaṃ mānuṣo bhāvo vyaktam evāvalambyate
sarvātman sarvaguhyānāṃ guhyād guhyātmanā tvayā // BrP_187.22

smarāśeṣajagadīśa kāraṇaṃ kāraṇāgraja
ātmānam ekaṃ tadvac ca jagaty ekārṇave ca yaḥ // BrP_187.23

bhavān ahaṃ ca viśvātmann ekam eva hi kāraṇam
jagato 'sya jagaty arthe bhedenāvāṃ vyavasthitau // BrP_187.24

tat smaryatām ameyātmaṃs tvayātmā jahi dānavam
mānuṣyam evam ālambya bandhūnāṃ kriyatāṃ hitam // BrP_187.25

vyāsa uvāca

iti saṃsmārito viprāḥ kṛṣṇena sumahātmanā
vihasya pīḍayām āsa pralambaṃ balavān balaḥ // BrP_187.26

muṣṭinā cāhan mūrdhni kopasaṃraktalocanaḥ
tena cāsya prahāreṇa bahir yāte vilocane // BrP_187.27

sa niṣkāsitamastiṣko mukhāc choṇitam udvaman
nipapāta mahīpṛṣṭhe daityavaryo mamāra ca // BrP_187.28

pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā
prahṛṣṭās tuṣṭuvur gopāḥ sādhu sādhv iti cābruvan // BrP_187.29

saṃstūyamāno rāmas tu gopair daitye nipātite
pralambe saha kṛṣṇena punar gokulam āyayau // BrP_187.30

vyāsa uvāca

tayor viharator evaṃ rāmakeśavayor vraje
prāvṛḍvyatītā vikasatsarojā cābhavac charat // BrP_187.31

vimalāmbaranakṣatre kāle cābhyāgate vrajam
dadarśendrotsavārambhapravṛttān vrajavāsinaḥ // BrP_187.32

kṛṣṇas tān utsukān dṛṣṭvā gopān utsavalālasān
kautūhalād idaṃ vākyaṃ prāha vṛddhān mahāmatiḥ // BrP_187.33

kṛṣṇa uvāca

ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ
prāha taṃ nandagopaś ca pṛcchantam atisādaram // BrP_187.34

nanda uvāca

meghānāṃ payasām īśo devarājaḥ śatakratuḥ
yena saṃcoditā meghā varṣanty ambumayaṃ rasam // BrP_187.35

tadvṛṣṭijanitaṃ sasyaṃ vayam anye ca dehinaḥ
vartayāmopabhuñjānās tarpayāmaś ca devatāḥ // BrP_187.36

kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ
tena saṃvardhitaiḥ sasyaiḥ puṣṭās tuṣṭā bhavanti vai // BrP_187.37

nāsasyā nānṛṇā bhūmir na bubhukṣārdito janaḥ
dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ // BrP_187.38

bhaumam etat payo gobhir dhatte sūryasya vāridaḥ
parjanyaḥ sarvalokasya bhavāya bhuvi varṣati // BrP_187.39

tasmāt prāvṛṣi rājānaḥ śakraṃ sarve mudānvitāḥ
mahe sureśam arghanti vayam anye ca dehinaḥ // BrP_187.40

vyāsa uvāca

nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane
kopāya tridaśendrasya prāha dāmodaras tadā // BrP_187.41

kṛṣṇa uvāca

na vayaṃ kṛṣikartāro vaṇijyājīvino na ca
gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ // BrP_187.42

ānvīkṣikī trayī vārttā daṇḍanītis tathāparā
vidyācatuṣṭayaṃ tv etad vārttām atra śṛṇuṣva me // BrP_187.43

kṛṣir vaṇijyā tadvac ca tṛtīyaṃ paśupālanam
vidyā hy etā mahābhāgā vārttā vṛttitrayāśrayā // BrP_187.44

karṣakāṇāṃ kṛṣir vṛttiḥ paṇyaṃ tu paṇajīvinām
asmākaṃ gāḥ parā vṛttir vārttā bhedair iyaṃ tribhiḥ // BrP_187.45

vidyayā yo yayā yuktas tasya sā daivataṃ mahat
saiva pūjyārcanīyā ca saiva tasyopakārikā // BrP_187.46

yo 'nyasyāḥ phalam aśnan vai pūjayaty aparāṃ naraḥ
iha ca pretya caivāsau tāta nāpnoti śobhanam // BrP_187.47

pūjyantāṃ prathitāḥ sīmāḥ sīmāntaṃ ca punar vanam
vanāntā girayaḥ sarve sā cāsmākaṃ parā gatiḥ // BrP_187.48

giriyajñas tv ayaṃ tasmād goyajñaś ca pravartyatām
kim asmākaṃ mahendreṇa gāvaḥ śailāś ca devatāḥ // BrP_187.49

mantrayajñaparā viprāḥ sīrayajñāś ca karṣakāḥ
girigoyajñaśīlāś ca vayam adrivanāśrayāḥ // BrP_187.50

tasmād govardhanaḥ śailo bhavadbhir vividhārhaṇaiḥ
arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ // BrP_187.51

sarvaghoṣasya saṃdohā gṛhyantāṃ mā vicāryatām
bhojyantāṃ tena vai viprās tathānye cāpi vāñchakāḥ // BrP_187.52

tam arcitaṃ kṛte home bhojiteṣu dvijātiṣu
śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ // BrP_187.53

etan mama mataṃ gopāḥ saṃprītyā kriyate yadi
tataḥ kṛtā bhavet prītir gavām adres tathā mama // BrP_187.54

vyāsa uvāca

iti tasya vacaḥ śrutvā nandādyās te vrajaukasaḥ
prītyutphullamukhā viprāḥ sādhu sādhv ity athābruvan // BrP_187.55

śobhanaṃ te mataṃ vatsa yad etad bhavatoditam
tat kariṣyāmy ahaṃ sarvaṃ giriyajñaḥ pravartyatām // BrP_187.56

tathā ca kṛtavantas te giriyajñaṃ vrajaukasaḥ
dadhipāyasamāṃsādyair daduḥ śailabaliṃ tataḥ // BrP_187.57

dvijāṃś ca bhojayām āsuḥ śataśo 'tha sahasraśaḥ
gāvaḥ śailaṃ tataś cakrur arcitās taṃ pradakṣiṇam // BrP_187.58

vṛṣabhāś cābhinardantaḥ satoyā jaladā iva
girimūrdhani govindaḥ śailo 'ham iti mūrtimān // BrP_187.59

bubhuje 'nnaṃ bahuvidhaṃ gopavaryāhṛtaṃ dvijāḥ
kṛṣṇas tenaiva rūpeṇa gopaiḥ saha gireḥ śiraḥ // BrP_187.60

adhiruhyārcayām āsa dvitīyām ātmanas tanum
antardhānaṃ gate tasmin gopā labdhvā tato varān
kṛtvā girimahaṃ goṣṭhaṃ nijam abhyāyayuḥ punaḥ // BrP_187.61

vyāsa uvāca

mahe pratihate śakro bhṛśaṃ kopasamanvitaḥ
saṃvartakaṃ nāma gaṇaṃ toyadānām athābravīt // BrP_188.1

indra uvāca

bho bho meghā niśamyaitad vadato vacanaṃ mama
ājñānantaram evāśu kriyatām avicāritam // BrP_188.2

nandagopaḥ sudurbuddhir gopair anyaiḥ sahāyavān
kṛṣṇāśrayabalādhmāto mahabhaṅgam acīkarat // BrP_188.3

ājīvo yaḥ paraṃ teṣāṃ gopatvasya ca kāraṇam
tā gāvo vṛṣṭipātena pīḍyantāṃ vacanān mama // BrP_188.4

aham apy adriśṛṅgābhaṃ tuṅgam āruhya vāraṇam
sāhāyyaṃ vaḥ kariṣyāmi vāyūnāṃ saṃgamena ca // BrP_188.5

vyāsa uvāca

ity ājñaptāḥ surendreṇa mumucus te balāhakāḥ
vātavarṣaṃ mahābhīmam abhāvāya gavāṃ dvijāḥ // BrP_188.6

tataḥ kṣaṇena dharaṇī kakubho 'mbaram eva ca
ekaṃ dhārāmahāsārapūraṇenābhavad dvijāḥ // BrP_188.7

gāvas tu tena patatā varṣavātena veginā
dhutāḥ prāṇāñ jahuḥ sarvās tiryaṅmukhaśirodharāḥ // BrP_188.8

kroḍena vatsān ākramya tasthur anyā dvijottamāḥ
gāvo vivatsāś ca kṛtā vāripūreṇa cāparāḥ // BrP_188.9

vatsāś ca dīnavadanāḥ pavanākampikaṃdharāḥ
trāhi trāhīty alpaśabdāḥ kṛṣṇam ūcur ivārtakāḥ // BrP_188.10

tatas tad gokulaṃ sarvaṃ gogopīgopasaṃkulam
atīvārtaṃ harir dṛṣṭvā trāṇāyācintayat tadā // BrP_188.11

etat kṛtaṃ mahendreṇa mahabhaṅgavirodhinā
tad etad akhilaṃ goṣṭhaṃ trātavyam adhunā mayā // BrP_188.12

imam adrim ahaṃ vīryād utpāṭyoruśilātalam
dhārayiṣyāmi goṣṭhasya pṛthucchattram ivopari // BrP_188.13

vyāsa uvāca

iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam
utpāṭyaikakareṇaiva dhārayām āsa līlayā // BrP_188.14

gopāṃś cāha jagannāthaḥ samutpāṭitabhūdharaḥ
viśadhvam atra sahitāḥ kṛtaṃ varṣanivāraṇam // BrP_188.15

sunirvāteṣu deśeṣu yathāyogyam ihāsyatām
praviśya nātra bhetavyaṃ giripātasya nirbhayaiḥ // BrP_188.16

ity uktās tena te gopā viviśur godhanaiḥ saha
śakaṭāropitair bhāṇḍair gopyaś cāsārapīḍitāḥ // BrP_188.17

kṛṣṇo 'pi taṃ dadhāraivaṃ śailam atyantaniścalam
vrajaukovāsibhir harṣavismitākṣair nirīkṣitaḥ // BrP_188.18

gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ
saṃstūyamānacaritaḥ kṛṣṇaḥ śailam adhārayat // BrP_188.19

saptarātraṃ mahāmeghā vavarṣur nandagokule
indreṇa coditā meghā gopānāṃ nāśakāriṇā // BrP_188.20

tato dhṛte mahāśaile paritrāte ca gokule
mithyāpratijño balabhid vārayām āsa tān ghanān // BrP_188.21

vyabhre nabhasi devendre vitathe śakramantrite
niṣkramya gokulaṃ hṛṣṭaḥ svasthānaṃ punar āgamat // BrP_188.22

mumoca kṛṣṇo 'pi tadā govardhanamahāgirim
svasthāne vismitamukhair dṛṣṭas tair vrajavāsibhiḥ // BrP_188.23

vyāsa uvāca

dhṛte govardhane śaile paritrāte ca gokule
rocayām āsa kṛṣṇasya darśanaṃ pākaśāsanaḥ // BrP_188.24

so 'dhiruhya mahānāgam airāvatam amitrajit
govardhanagirau kṛṣṇaṃ dadarśa tridaśādhipaḥ // BrP_188.25

cārayantaṃ mahāvīryaṃ gāś ca gopavapurdharam
kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ // BrP_188.26

garuḍaṃ ca dadarśoccair antardhānagataṃ dvijāḥ
kṛtacchāyaṃ harer mūrdhni pakṣābhyāṃ pakṣipuṃgavam // BrP_188.27

avaruhya sa nāgendrād ekānte madhusūdanam
śakraḥ sasmitam āhedaṃ prītivisphāritekṣaṇaḥ // BrP_188.28

indra uvāca

kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadartham aham āgataḥ
tvatsamīpaṃ mahābāho naitac cintyaṃ tvayānyathā // BrP_188.29

bhārāvataraṇārdhāya pṛthivyāḥ pṛthivītalam
avatīrṇo 'khilādhāras tvam eva parameśvara // BrP_188.30

mahabhaṅgaviruddhena mayā gokulanāśakāḥ
samādiṣṭā mahāmeghās taiś caitat kadanaṃ kṛtam // BrP_188.31

trātās tāpāt tvayā gāvaḥ samutpāṭya mahāgirim
tenāhaṃ toṣito vīra karmaṇātyadbhutena te // BrP_188.32

sādhitaṃ kṛṣṇa devānām adya manye prayojanam
tvayāyam adripravaraḥ kareṇaikena coddhṛtaḥ // BrP_188.33

gobhiś ca noditaḥ kṛṣṇa tvatsamīpam ihāgataḥ
tvayā trātābhir atyarthaṃ yuṣmatkāraṇakāraṇāt // BrP_188.34

sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ
upendratve gavām indro govindas tvaṃ bhaviṣyasi // BrP_188.35

athopavāhyād ādāya ghaṇṭām airāvatād gajāt
abhiṣekaṃ tayā cakre pavitrajalapūrṇayā // BrP_188.36

kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt
prasravodbhūtadugdhārdrāṃ sadyaś cakrur vasuṃdharām // BrP_188.37

abhiṣicya gavāṃ vākyād devendro vai janārdanam
prītyā sapraśrayaṃ kṛṣṇaṃ punar āha śacīpatiḥ // BrP_188.38

indra uvāca

gavām etat kṛtaṃ vākyāt tathānyad api me śṛṇu
yad bravīmi mahābhāga bhārāvataraṇecchayā // BrP_188.39

mamāṃśaḥ puruṣavyāghraḥ pṛthivyāṃ pṛthivīdhara
avatīrṇo 'rjuno nāma sa rakṣyo bhavatā sadā // BrP_188.40

bhārāvataraṇe sakhyaṃ sa te vīraḥ kariṣyati
sa rakṣaṇīyo bhavatā yathātmā madhusūdana // BrP_188.41

śrībhagavān uvāca

jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśataḥ
tam ahaṃ pālayiṣyāmi yāvad asmi mahītale // BrP_188.42

yāvan mahītale śakra sthāsyāmy aham ariṃdama
na tāvad arjunaṃ kaścid devendra yudhi jeṣyati // BrP_188.43

kaṃso nāma mahābāhur daityo 'riṣṭas tathā paraḥ
keśī kuvalayāpīḍo narakādyās tathāpare // BrP_188.44

hateṣu teṣu devendra bhaviṣyati mahāhavaḥ
tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam // BrP_188.45

sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartum arhasi
nārjunasya ripuḥ kaścin mamāgre prabhaviṣyati // BrP_188.46

arjunārthe tv ahaṃ sarvān yudhiṣṭhirapurogamān
nivṛtte bhārate yuddhe kuntyai dāsyāmi vikṣatān // BrP_188.47

vyāsa uvāca

ity uktaḥ saṃpariṣvajya devarājo janārdanam
āruhyairāvataṃ nāgaṃ punar eva divaṃ yayau // BrP_188.48

kṛṣṇo 'pi sahito gobhir gopālaiś ca punar vrajam
ājagāmātha gopīnāṃ dṛṣṭapūtena vartmanā // BrP_188.49

vyāsa uvāca

gate śakre tu gopālāḥ kṛṣṇam akliṣṭakāriṇam
ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam // BrP_189.1

gopā ūcuḥ

vayam asmān mahābhāga bhavatā mahato bhayāt
gāvaś ca bhavatā trātā giridhāraṇakarmaṇā // BrP_189.2

bālakrīḍeyam atulā gopālatvaṃ jugupsitam
divyaṃ ca karma bhavataḥ kim etat tāta kathyatām // BrP_189.3

kāliyo damitas toye pralambo vinipātitaḥ
dhṛto govardhanaś cāyaṃ śaṅkitāni manāṃsi naḥ // BrP_189.4

satyaṃ satyaṃ hareḥ pādau śrayāmo 'mitavikrama
yathā tvadvīryam ālokya na tvāṃ manyāmahe naram // BrP_189.5

devo vā dānavo vā tvaṃ yakṣo gandharva eva vā
kiṃ cāsmākaṃ vicāreṇa bāndhavo 'sti namo 'stu te // BrP_189.6

prītiḥ sastrīkumārasya vrajasya tava keśava
karma cedam aśakyaṃ yat samastais tridaśair api // BrP_189.7

bālatvaṃ cātivīryaṃ ca janma cāsmāsv aśobhanam
cintyamānam ameyātmañ śaṅkāṃ kṛṣṇa prayacchati // BrP_189.8

vyāsa uvāca

kṣaṇaṃ bhūtvā tv asau tūṣṇīṃ kiṃcit praṇayakopavān
ity evam uktas tair gopair āha kṛṣṇo dvijottamāḥ // BrP_189.9

śrīkṛṣṇa uvāca

matsaṃbandhena vo gopā yadi lajjā na jāyate
ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam // BrP_189.10

yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi
tad arghā bandhusadṛśī bāndhavāḥ kriyatāṃ mayi // BrP_189.11

nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ
ahaṃ vo bāndhavo jāto nātaś cintyam ato 'nyathā // BrP_189.12

vyāsa uvāca

iti śrutvā harer vākyaṃ baddhamaunās tato balam
yayur gopā mahābhāgās tasmin praṇayakopini // BrP_189.13

kṛṣṇas tu vimalaṃ vyoma śaraccandrasya candrikām
tathā kumudinīṃ phullām āmoditadigantarām // BrP_189.14

vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām
vilokya saha gopībhir manaś cakre ratiṃ prati // BrP_189.15

saha rāmeṇa madhuram atīva vanitāpriyam
jagau kamalapādo 'sau nāma tatra kṛtavrataḥ // BrP_189.16

ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃs tadā
ājagmus tvaritā gopyo yatrāste madhusūdanaḥ // BrP_189.17

śanaiḥ śanair jagau gopī kācit tasya padānugā
dattāvadhānā kācic ca tam eva manasāsmarat // BrP_189.18

kācit kṛṣṇeti kṛṣṇeti coktvā lajjām upāyayau
yayau ca kācit premāndhā tatpārśvam avilajjitā // BrP_189.19

kācid āvasathasyāntaḥ sthitvā dṛṣṭvā bahir gurum
tanmayatvena govindaṃ dadhyau mīlitalocanā // BrP_189.20

gopīparivṛto rātriṃ śaraccandramanoramām
mānayām āsa govindo rāsārambharasotsukaḥ // BrP_189.21

gopyaś ca vṛndaśaḥ kṛṣṇaceṣṭābhyāyattamūrtayaḥ
anyadeśagate kṛṣṇe cerur vṛndāvanāntaram // BrP_189.22

babhramus tās tato gopyaḥ kṛṣṇadarśanalālasāḥ
kṛṣṇasya caraṇaṃ rātrau dṛṣṭvā vṛndāvane dvijāḥ // BrP_189.23

evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāsu ca
gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam // BrP_189.24

nivṛttās tās tato gopyo nirāśāḥ kṛṣṇadarśane
yamunātīram āgamya jagus taccaritaṃ dvijāḥ // BrP_189.25

tato dadṛśur āyāntaṃ vikāśimukhapaṅkajam
gopyas trailokyagoptāraṃ kṛṣṇam akliṣṭakāriṇam // BrP_189.26

kācid ālokya govindam āyāntam atiharṣitā
kṛṣṇa kṛṣṇeti kṛṣṇeti prāhotphullavilocanā // BrP_189.27

kācid bhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim
vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam // BrP_189.28

kācid ālokya govindaṃ nimīlitavilocanā
tasyaiva rūpaṃ dhyāyantī yogārūḍheva sā babhau // BrP_189.29

tataḥ kāṃcit priyālāpaiḥ kāṃcid bhrūbhaṅgavīkṣitaiḥ
ninye 'nunayam anyāś ca karasparśena mādhavaḥ // BrP_189.30

tābhiḥ prasannacittābhir gopībhiḥ saha sādaram
rarāma rāsagoṣṭhībhir udāracarito hariḥ // BrP_189.31

rāsamaṇḍalabaddho 'pi kṛṣṇapārśvam anūdgatā
gopījano na caivābhūd ekasthānasthirātmanā // BrP_189.32

haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍalam
cakāra ca karasparśanimīlitadṛśaṃ hariḥ // BrP_189.33

tataḥ pravavṛte ramyā caladvalayanisvanaiḥ
anuyātaśaratkāvyageyagītir anukramām // BrP_189.34

kṛṣṇaḥ śaraccandramasaṃ kaumudīkumudākaram
jagau gopījanas tv ekaṃ kṛṣṇanāma punaḥ punaḥ // BrP_189.35

parivṛttā śrameṇaikā caladvalayatāpinī
dadau bāhulatāṃ skandhe gopī madhuvighātinaḥ // BrP_189.36

kācit pravilasadbāhuḥ parirabhya cucumba tam
gopī gītastutivyājanipuṇā madhusūdanam // BrP_189.37

gopīkapolasaṃśleṣam abhipadya harer bhujau
pulakodgamaśasyāya svedāmbughanatāṃ gatau // BrP_189.38

rāsageyaṃ jagau kṛṣṇo yāvat tārataradhvaniḥ
sādhu kṛṣṇeti kṛṣṇeti tāvat tā dviguṇaṃ jaguḥ // BrP_189.39

gate 'nugamanaṃ cakrur valane saṃmukhaṃ yayuḥ
pratilomānulomena bhejur gopāṅganā harim // BrP_189.40

sa tadā saha gopībhī rarāma madhusūdanaḥ
sa varṣakoṭipratimaḥ kṣaṇas tena vinābhavat // BrP_189.41

tā vāryamāṇāḥ pitṛbhiḥ patibhir bhrātṛbhis tathā
kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ // BrP_189.42

so 'pi kaiśorakavayā mānayan madhusūdanaḥ
reme tābhir ameyātmā kṣapāsu kṣapitāhitaḥ // BrP_189.43

tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ
ātmasvarūparūpo 'sau vyāpya sarvam avasthitaḥ // BrP_189.44

yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam
vāyuś cātmā tathaivāsau vyāpya sarvam avasthitaḥ // BrP_189.45

vyāsa uvāca

pradoṣārdhe kadācit tu rāsāsakte janārdane
trāsayan samado goṣṭhān ariṣṭaḥ samupāgataḥ // BrP_189.46

satoyatoyadākāras tīkṣṇaśṛṅgo 'rkalocanaḥ
khurāgrapātair atyarthaṃ dārayan dharaṇītalam // BrP_189.47

lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ
saṃrambhākṣiptalāṅgūlaḥ kaṭhinaskandhabandhanaḥ // BrP_189.48

udagrakakudābhogaḥ pramāṇād duratikramaḥ
viṇmūtrāliptapṛṣṭhāṅgo gavām udvegakārakaḥ // BrP_189.49

pralambakaṇṭho 'bhimukhas tarughātāṅkitānanaḥ
pātayan sa gavāṃ garbhān daityo vṛṣabharūpadhṛk // BrP_189.50

sūdayaṃs tarasā sarvān vanāny aṭati yaḥ sadā
tatas tam atighorākṣam avekṣyātibhayāturāḥ // BrP_189.51

gopā gopastriyaś caiva kṛṣṇa kṛṣṇeti cukruśuḥ
siṃhanādaṃ tataś cakre talaśabdaṃ ca keśavaḥ // BrP_189.52

tacchabdaśravaṇāc cāsau dāmodaramukhaṃ yayau
agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ // BrP_189.53

abhyadhāvata duṣṭātmā daityo vṛṣabharūpadhṛk
āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalam // BrP_189.54

na cacāla tataḥ sthānād avajñāsmitalīlayā
āsannaṃ caiva jagrāha grāhavan madhusūdanaḥ // BrP_189.55

jaghāna jānunā kukṣau viṣāṇagrahaṇācalam
tasya darpabalaṃ hatvā gṛhītasya viṣāṇayoḥ // BrP_189.56

āpīḍayad ariṣṭasya kaṇṭhaṃ klinnam ivāmbaram
utpāṭya śṛṅgam ekaṃ ca tenaivātāḍayat tataḥ // BrP_189.57

mamāra sa mahādaityo mukhāc choṇitam udvaman
tuṣṭuvur nihate tasmin gopā daitye janārdanam
jambhe hate sahasrākṣaṃ purā devagaṇā yathā // BrP_189.58

vyāsa uvāca

kakudmini hate 'riṣṭe dhenuke ca nipātite
pralambe nidhanaṃ nīte dhṛte govardhanācale // BrP_190.1

damite kāliye nāge bhagne tuṅgadrumadvaye
hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite // BrP_190.2

kaṃsāya nāradaḥ prāha yathāvṛttam anukramāt
yaśodādevakīgarbhaparivartādy aśeṣataḥ // BrP_190.3

śrutvā tat sakalaṃ kaṃso nāradād devadarśanāt
vasudevaṃ prati tadā kopaṃ cakre sa durmatiḥ // BrP_190.4

so 'tikopād upālabhya sarvayādavasaṃsadi
jagarhe yādavāṃś cāpi kāryaṃ caitad acintayat // BrP_190.5

yāvan na balam ārūḍhau balakṛṣṇau subālakau
tāvad eva mayā vadhyāv asādhyau rūḍhayauvanau // BrP_190.6

cāṇūro 'tra mahāvīryo muṣṭikaś ca mahābalaḥ
etābhyāṃ mallayuddhe tau ghātayiṣyāmi durmadau // BrP_190.7

dhanurmahamahāyāgavyājenānīya tau vrajāt
tathā tathā kariṣyāmi yāsyataḥ saṃkṣayaṃ yathā // BrP_190.8

vyāsa uvāca

ity ālocya sa duṣṭātmā kaṃso rāmajanārdanau
hantuṃ kṛtamatir vīram akrūraṃ vākyam abravīt // BrP_190.9

kaṃsa uvāca

bho bho dānapate vākyaṃ kriyatāṃ prītaye mama
itaḥ syandanam āruhya gamyatāṃ nandagokulam // BrP_190.10

vasudevasutau tatra viṣṇor aṃśasamudbhavau
nāśāya kila saṃbhūtau mama duṣṭau pravardhataḥ // BrP_190.11

dhanurmahamahāyāgaś caturdaśyāṃ bhaviṣyati
āneyau bhavatā tau tu mallayuddhāya tatra vai // BrP_190.12

cāṇūramuṣṭikau mallau niyuddhakuśalau mama
tābhyāṃ sahānayor yuddhaṃ sarvaloko 'tra paśyatu // BrP_190.13

nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ
sa tau nihaṃsyate pāpau vasudevātmajau śiśū // BrP_190.14

tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim
haniṣye pitaraṃ caiva ugrasenaṃ ca durmatim // BrP_190.15

tataḥ samastagopānāṃ godhanāny akhilāny aham
vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām // BrP_190.16

tvām ṛte yādavāś ceme duṣṭā dānapate mama
eteṣāṃ ca vadhāyāhaṃ prayatiṣyāmy anukramāt // BrP_190.17

tato niṣkaṇṭakaṃ sarvaṃ rājyam etad ayādavam
prasādhiṣye tvayā tasmān matprītyā vīra gamyatām // BrP_190.18

yathā ca māhiṣaṃ sarpir dadhi cāpy upahārya vai
gopāḥ samānayanty āśu tvayā vācyās tathā tathā // BrP_190.19

vyāsa uvāca

ity ājñaptas tadākrūro mahābhāgavato dvijāḥ
prītimān abhavat kṛṣṇaṃ śvo drakṣyāmīti satvaraḥ // BrP_190.20

tathety uktvā tu rājānaṃ ratham āruhya satvaraḥ
niścakrāma tadā puryā mathurāyā madhupriyaḥ // BrP_190.21

vyāsa uvāca

keśī cāpi balodagraḥ kaṃsadūtaḥ pracoditaḥ
kṛṣṇasya nidhanākāṅkṣī vṛndāvanam upāgamat // BrP_190.22

sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ
punar vikrāntacandrārkamārgo gopāntam āgamat // BrP_190.23

tasya hreṣitaśabdena gopālā daityavājinaḥ
gopyaś ca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ // BrP_190.24

trāhi trāhīti govindas teṣāṃ śrutvā tu tadvacaḥ
satoyajaladadhvānagambhīram idam uktavān // BrP_190.25

govinda uvāca

alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ
bhavadbhir gopajātīyair vīravīryaṃ vilopyate // BrP_190.26

kim anenālpasāreṇa hreṣitāropakāriṇā
daiteyabalavāhyena valgatā duṣṭavājinā // BrP_190.27

ehy ehi duṣṭa kṛṣṇo 'haṃ pūṣṇas tv iva pinākadhṛk
pātayiṣyāmi daśanān vadanād akhilāṃs tava // BrP_190.28

vyāsa uvāca

ity uktvā sa tu govindaḥ keśinaḥ saṃmukhaṃ yayau
vivṛtāsyaś ca so 'py enaṃ daiteyaś ca upādravat // BrP_190.29

bāhum ābhoginaṃ kṛtvā mukhe tasya janārdanaḥ
praveśayām āsa tadā keśino duṣṭavājinaḥ // BrP_190.30

keśino vadanaṃ tena viśatā kṛṣṇabāhunā
śātitā daśanās tasya sitābhrāvayavā iva // BrP_190.31

kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvijāḥ
vināśāya yathā vyādhir āptabhūtair upekṣitaḥ // BrP_190.32

vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman
sṛkkaṇī vivṛte cakre viśliṣṭe muktabandhane // BrP_190.33

jagāma dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan
svedārdragātraḥ śrāntaś ca niryatnaḥ so 'bhavat tataḥ // BrP_190.34

vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā
nipapāta dvidhābhūto vaidyutena yathā drumaḥ // BrP_190.35

dvipādapṛṣṭhapucchārdhaśravaṇaikākṣanāsike
keśinas te dvidhā bhūte śakale ca virejatuḥ // BrP_190.36

hatvā tu keśinaṃ kṛṣṇo muditair gopakair vṛtaḥ
anāyastatanuḥ svastho hasaṃs tatraiva saṃsthitaḥ // BrP_190.37

tato gopāś ca gopyaś ca hate keśini vismitāḥ
tuṣṭuvuḥ puṇḍarīkākṣam anurāgamanoramam // BrP_190.38

āyayau tvarito vipro nārado jaladasthitaḥ
keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ // BrP_190.39

nārada uvāca

sādhu sādhu jagannātha līlayaiva yad acyuta
nihato 'yaṃ tvayā keśī kleśadas tridivaukasām // BrP_190.40

sukarmāṇy avatāre tu kṛtāni madhusūdana
yāni vai vismitaṃ cetas toṣam etena me gatam // BrP_190.41

turagasyāsya śakro 'pi kṛṣṇa devāś ca bibhyati
dhutakesarajālasya hreṣato 'bhrāvalokinaḥ // BrP_190.42

yasmāt tvayaiṣa duṣṭātmā hataḥ keśī janārdana
tasmāt keśavanāmnā tvaṃ loke geyo bhaviṣyasi // BrP_190.43

svasty astu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ
paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana // BrP_190.44

ugrasenasute kaṃse sānuge vinipātite
bhārāvatārakartā tvaṃ pṛthivyā dharaṇīdhara // BrP_190.45

tatrānekaprakāreṇa yuddhāni pṛthivīkṣitām
draṣṭavyāni mayā yuṣmatpraṇītāni janārdana // BrP_190.46

so 'haṃ yāsyāmi govinda devakāryaṃ mahat kṛtam
tvayā sabhājitaś cāhaṃ svasti te 'stu vrajāmy aham // BrP_190.47

vyāsa uvāca

nārade tu gate kṛṣṇaḥ saha gopair avismitaḥ
viveśa gokulaṃ gopīnetrapānaikabhājanam // BrP_190.48

vyāsa uvāca

akrūro 'pi viniṣkramya syandanenāśugāminā
kṛṣṇasaṃdarśanāsaktaḥ prayayau nandagokule // BrP_191.1

cintayām āsa cākrūro nāsti dhanyataro mayā
yo 'ham aṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ // BrP_191.2

adya me saphalaṃ janma suprabhātā ca me niśā
yad unnidrābjapattrākṣaṃ viṣṇor drakṣyāmy aham mukham // BrP_191.3

pāpaṃ harati yat puṃsāṃ smṛtaṃ saṃkalpanāmayam
tat puṇḍarīkanayanaṃ viṣṇor drakṣyāmy ahaṃ mukham // BrP_191.4

nirjagmuś ca yato vedā vedāṅgāny akhilāni ca
drakṣyāmi yat paraṃ dhāma devānāṃ bhagavanmukham // BrP_191.5

yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ
ijyate yo 'khilādhāras taṃ drakṣyāmi jagatpatim // BrP_191.6

iṣṭvā yam indro yajñānāṃ śatenāmararājatām
avāpa tam anantādim ahaṃ drakṣyāmi keśavam // BrP_191.7

na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ
yasya svarūpaṃ jānanti spṛśaty adya sa me hariḥ // BrP_191.8

sarvātmā sarvagaḥ sarvaḥ sarvabhūteṣu saṃsthitaḥ
yo bhavaty avyayo vyāpī sa vīkṣyate mayādya ha // BrP_191.9

matsyakūrmavarāhādyaiḥ siṃharūpādibhiḥ sthitam
cakāra yogato yogaṃ sa mām ālāpayiṣyati // BrP_191.10

sāṃprataṃ ca jagatsvāmī kāryajāte vraje sthitim
kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛg avyayaḥ // BrP_191.11

yo 'nantaḥ pṛthivīṃ dhatte śikharasthitisaṃsthitām
so 'vatīrṇo jagatyarthe mām akrūreti vakṣyati // BrP_191.12

pitṛbandhusuhṛdbhrātṛmātṛbandhumayīm imām
yanmāyāṃ nālam uddhartuṃ jagat tasmai namo namaḥ // BrP_191.13

taranty avidyāṃ vitatāṃ hṛdi yasmin niveśite
yogamāyām imāṃ martyās tasmai vidyātmane namaḥ // BrP_191.14

yajvabhir yajñapuruṣo vāsudevaś ca śāśvataiḥ
vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam // BrP_191.15

tathā yatra jagad dhāmni dhāryate ca pratiṣṭhitam
sadasattvaṃ sa sattvena mayy asau yātu saumyatām // BrP_191.16

smṛte sakalakalyāṇabhājanaṃ yatra jāyate
puruṣapravaraṃ nityaṃ vrajāmi śaraṇaṃ harim // BrP_191.17

vyāsa uvāca

itthaṃ sa cintayan viṣṇuṃ bhaktinamrātmamānasaḥ
akrūro gokulaṃ prāptaḥ kiṃcit sūrye virājati // BrP_191.18

sa dadarśa tadā tatra kṛṣṇam ādohane gavām
vatsamadhyagataṃ phullanīlotpaladalacchavim // BrP_191.19

praphullapadmapattrākṣaṃ śrīvatsāṅkitavakṣasam
pralambabāhum āyāmatuṅgorasthalam unnasam // BrP_191.20

savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam
tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam // BrP_191.21

bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam
sāndranīlalatāhastaṃ sitāmbhojāvataṃsakam // BrP_191.22

haṃsendukundadhavalaṃ nīlāmbaradharaṃ dvijāḥ
tasyānu balabhadraṃ ca dadarśa yadunandanam // BrP_191.23

prāṃśum uttuṅgabāhuṃ ca vikāśimukhapaṅkajam
meghamālāparivṛtaṃ kailāsādrim ivāparam // BrP_191.24

tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ
pulakāñcitasarvāṅgas tadākrūro 'bhavad dvijāḥ // BrP_191.25

ya etat paramaṃ dhāma etat tat paramaṃ padam
abhavad vāsudevo 'sau dvidhā yo 'yaṃ vyavasthitaḥ // BrP_191.26

sāphalyam akṣṇor yugapan mamāstu
dṛṣṭe jagaddhātari hāsam uccaiḥ
apy aṅgam etad bhagavatprasādād
dattāṅgasaṅge phalavartma tat syāt BrP_191.27

adyaiva spṛṣṭvā mama hastapadmaṃ
kariṣyati śrīmadanantamūrtiḥ
yasyāṅgulisparśahatākhilāghair
avāpyate siddhir anuttamā naraiḥ BrP_191.28

tathāśvirudrendravasupraṇītā
devāḥ prayacchanti varaṃ prahṛṣṭāḥ
cakraṃ ghnatā daityapater hṛtāni
daityāṅganānāṃ nayanāntarāṇi BrP_191.29

yatrāmbu vinyasya balir manobhyām
avāpa bhogān vasudhātalasthaḥ
tathāmareśas tridaśādhipatyaṃ
manvantaraṃ pūrṇam avāpa śakraḥ BrP_191.30

atheśa māṃ kaṃsaparigraheṇa
doṣāspadībhūtam adoṣayuktam
kartā na mānopahitaṃ dhig astu
yasmān manaḥ sādhubahiṣkṛto yaḥ BrP_191.31

jñānātmakasyākhilasattvarāśer
vyāvṛttadoṣasya sadāsphuṭasya
kiṃ vā jagaty atra samastapuṃsām
ajñātam asyāsti hṛdi sthitasya BrP_191.32

tasmād ahaṃ bhaktivinamragātro
vrajāmi viśveśvaram īśvarāṇām
aṃśāvatāraṃ puruṣottamasya
anādimadhyāntam ajasya viṣṇoḥ BrP_191.33

vyāsa uvāca

cintayann iti govindam upagamya sa yādavaḥ
akrūro 'smīti caraṇau nanāma śirasā hareḥ // BrP_192.1

so 'py enaṃ dhvajavajrābjakṛtacihnena pāṇinā
saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje // BrP_192.2

kṛtasaṃvadanau tena yathāvad balakeśavau
tataḥ praviṣṭau sahasā tam ādāyātmamandiram // BrP_192.3

saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ
bhuktabhojyo yathānyāyam ācacakṣe tatas tayoḥ // BrP_192.4

yathā nirbhartsitas tena kaṃsenānakadundubhiḥ
yathā ca devakī devī dānavena durātmanā // BrP_192.5

ugrasene yathā kaṃsaḥ sa durātmā ca vartate
yaṃ caivārthaṃ samuddiśya kaṃsena sa visarjitaḥ // BrP_192.6

tat sarvaṃ vistarāc chrutvā bhagavān keśisūdanaḥ
uvācākhilam etat tu jñātaṃ dānapate mayā // BrP_192.7

kariṣye ca mahābhāga yad atraupāyikaṃ matam
vicintyaṃ nānyathaitat te viddhi kaṃsaṃ hataṃ mayā // BrP_192.8

ahaṃ rāmaś ca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā
gopavṛddhāś ca yāsyanti ādāyopāyanaṃ bahu // BrP_192.9

niśeyaṃ nīyatāṃ vīra na cintāṃ kartum arhasi
trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam // BrP_192.10

vyāsa uvāca

samādiśya tato gopān akrūro 'pi sakeśavaḥ
suṣvāpa balabhadraś ca nandagopagṛhe gataḥ // BrP_192.11

tataḥ prabhāte vimale rāmakṛṣṇau mahābalau
akrūreṇa samaṃ gantum udyatau mathurāṃ purīm // BrP_192.12

dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ
niśvasaṃś cātiduḥkhārtaḥ prāha cedaṃ parasparam // BrP_192.13

mathurāṃ prāpya govindaḥ kathaṃ gokulam eṣyati
nāgarastrīkalālāpamadhu śrotreṇa pāsyati // BrP_192.14

vilāsivākyajāteṣu nāgarīṇāṃ kṛtāspadam
cittam asya kathaṃ grāmyagopagopīṣu yāsyati // BrP_192.15

sāraṃ samastagoṣṭhasya vidhinā haratā harim
prahṛtaṃ gopayoṣitsu nighṛṇena durātmanā // BrP_192.16

bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ
nāgarīṇām atīvaitat kaṭākṣekṣitam eva tu // BrP_192.17

grāmyo harir ayaṃ tāsāṃ vilāsanigaḍair yataḥ
bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati // BrP_192.18

eṣo hi ratham āruhya mathurāṃ yāti keśavaḥ
akrūrakrūrakeṇāpi hatāśena pratāritaḥ // BrP_192.19

kiṃ na vetti nṛśaṃso 'yam anurāgaparaṃ janam
yenemam akṣarāhlādaṃ nayaty anyatra no harim // BrP_192.20

eṣa rāmeṇa sahitaḥ prayāty atyantanirghṛṇaḥ
ratham āruhya govindas tvaryatām asya vāraṇe // BrP_192.21

gurūṇām agrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam
guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā // BrP_192.22

nandagopamukhā gopā gantum ete samudyatāḥ
nodyamaṃ kurute kaścid govindavinivartane // BrP_192.23

suprabhātādya rajanī mathurāvāsiyoṣitām
yāsām acyutavaktrābje yāti netrālibhogyatām // BrP_192.24

dhanyās te pathi ye kṛṣṇam ito yāntam avāritāḥ
udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam // BrP_192.25

mathurānagarīpauranayanānāṃ mahotsavaḥ
govindavadanālokād atīvādya bhaviṣyati // BrP_192.26

ko nu svapnaḥ sabhāgyābhir dṛṣṭas tābhir adhokṣajam
vistārikāntanayanā yā drakṣyanty anivāritam // BrP_192.27

aho gopījanasyāsya darśayitvā mahānidhim
uddhṛtāny adya netrāṇi vidhātrākaruṇātmanā // BrP_192.28

anurāgeṇa śaithilyam asmāsu vrajato hareḥ
śaithilyam upayānty āśu kareṣu valayāny api // BrP_192.29

akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān
evam ārtāsu yoṣitsu ghṛṇā kasya na jāyate // BrP_192.30

he he kṛṣṇa rathasyoccaiś cakrareṇur nirīkṣyatām
dūrīkṛto harir yena so 'pi reṇur na lakṣyate // BrP_192.31

ity evam atihārdena gopījananirīkṣitaḥ
tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ // BrP_192.32

gacchanto javanāśvena rathena yamunātaṭam
prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ // BrP_192.33

athāha kṛṣṇam akrūro bhavadbhyāṃ tāvad āsyatām
yāvat karomi kālindyām āhnikārhaṇam ambhasi // BrP_192.34

tathety ukte tataḥ snātaḥ svācāntaḥ sa mahāmatiḥ
dadhyau brahma paraṃ viprāḥ praviśya yamunājale // BrP_192.35

phaṇāsahasramālāḍhyaṃ balabhadraṃ dadarśa saḥ
kundāmalāṅgam unnidrapadmapattrāyatekṣaṇam // BrP_192.36

vṛtaṃ vāsukiḍimbhaughair mahadbhiḥ pavanāśibhiḥ
saṃstūyamānam udgandhivanamālāvibhūṣitam // BrP_192.37

dadhānam asite vastre cārurūpāvataṃsakam
cārukuṇḍalinaṃ mattam antarjalatale sthitam // BrP_192.38

tasyotsaṅge ghanaśyāmam ātāmrāyatalocanam
caturbāhum udārāṅgaṃ cakrādyāyudhabhūṣaṇam // BrP_192.39

pīte vasānaṃ vasane citramālyavibhūṣitam
śakracāpataḍinmālāvicitram iva toyadam // BrP_192.40

śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam
dadarśa kṛṣṇam akliṣṭaṃ puṇḍarīkāvataṃsakam // BrP_192.41

sanandanādyair munibhiḥ siddhayogair akalmaṣaiḥ
saṃcintyamānaṃ manasā nāsāgranyastalocanaiḥ // BrP_192.42

balakṛṣṇau tadākrūraḥ pratyabhijñāya vismitaḥ
acintayad atho śīghraṃ katham atrāgatāv iti // BrP_192.43

vivakṣoḥ stambhayām āsa vācaṃ tasya janārdanaḥ
tato niṣkramya salilād ratham abhyāgataḥ punaḥ // BrP_192.44

dadarśa tatra caivobhau rathasyopari saṃsthitau
rāmakṛṣṇau yathā pūrvaṃ manuṣyavapuṣānvitau // BrP_192.45

nimagnaś ca punas toye dadṛśe sa tathaiva tau
saṃstūyamānau gandharvair munisiddhamahoragaiḥ // BrP_192.46

tato vijñātasadbhāvaḥ sa tu dānapatis tadā
tuṣṭāva sarvavijñānamayam acyutam īśvaram // BrP_192.47

akrūra uvāca

tanmātrarūpiṇe 'cintyamahimne paramātmane
vyāpine naikarūpaikasvarūpāya namo namaḥ // BrP_192.48

śabdarūpāya te 'cintyahavirbhūtāya te namaḥ
namo vijñānarūpāya parāya prakṛteḥ prabho // BrP_192.49

bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān
ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ // BrP_192.50

prasīda sarvadharmātman kṣarākṣara maheśvara
brahmaviṣṇuśivādyābhiḥ kalpanābhir udīritaḥ // BrP_192.51

anākhyeyasvarūpātmann anākhyeyaprayojana
anākhyeyābhidhāna tvāṃ nato 'smi parameśvaram // BrP_192.52

na yatra nātha vidyante nāmajātyādikalpanāḥ
tad brahma paramaṃ nityam avikāri bhavān ajaḥ // BrP_192.53

na kalpanām ṛte 'rthasya sarvasyādhigamo yataḥ
tataḥ kṛṣṇācyutānanta viṣṇusaṃjñābhir īḍyase // BrP_192.54

sarvātmaṃs tvam aja vikalpanābhir etair
devās tvaṃ jagad akhilaṃ tvam eva viśvam
viśvātmaṃs tvam ativikārabhedahīnaḥ
sarvasmin nahi bhavato 'sti kiṃcid anyat BrP_192.55

tvaṃ brahmā paśupatir aryamā vidhātā
tvaṃ dhātā tridaśapatiḥ samīraṇo 'gniḥ
toyeśo dhanapatir antakas tvam eko
bhinnātmā jagad api pāsi śaktibhedaiḥ BrP_192.56

viśvaṃ bhavān sṛjati hanti gabhastirūpo
viśvaṃ ca te guṇamayo 'yam aja prapañcaḥ
rūpaṃ paraṃ saditivācakam akṣaraṃ yaj
jñānātmane sadasate praṇato 'smi tasmai BrP_192.57

oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca
pradyumnāya namas tubhyam aniruddhāya te namaḥ // BrP_192.58

vyāsa uvāca

evam antar jale kṛṣṇam abhiṣṭūya sa yādavaḥ
arghayām āsa sarveśaṃ dhūpapuṣpair manomayaiḥ // BrP_192.59

parityajyānyaviṣayaṃ manas tatra niveśya saḥ
brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ // BrP_192.60

kṛtakṛtyam ivātmānaṃ manyamāno dvijottamāḥ
ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ // BrP_192.61

rāmakṛṣṇau dadarśātha yathāpūrvam avasthitau
vismitākṣaṃ tadākrūraṃ taṃ ca kṛṣṇo 'bhyabhāṣata // BrP_192.62

śrīkṛṣṇa uvāca

kiṃ tvayā dṛṣṭam āścaryam akrūra yamunājale
vismayotphullanayano bhavān saṃlakṣyate yataḥ // BrP_192.63

akrūra uvāca

antar jale yad āścaryaṃ dṛṣṭaṃ tatra mayācyuta
tad atraiva hi paśyāmi mūrtimat purataḥ sthitam // BrP_192.64

jagad etan mahāścaryarūpaṃ yasya mahātmanaḥ
tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ // BrP_192.65

tat kim etena mathurāṃ prayāmo madhusūdana
bibhemi kaṃsād dhig janma parapiṇḍopajīvinaḥ // BrP_192.66

vyāsa uvāca

ity uktvā codayām āsa tān hayān vātaraṃhasaḥ
saṃprāptaś cāpi sāyāhne so 'krūro mathurāṃ purīm
vilokya mathurāṃ kṛṣṇaṃ rāmaṃ cāha sa yādavaḥ // BrP_192.67

akrūra uvāca

padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmy aham
gantavyaṃ vasudevasya no bhavadbhyāṃ tathā gṛhe
yuvayor hi kṛte vṛddhaḥ kaṃsena sa nirasyate // BrP_192.68

vyāsa uvāca

ity uktvā praviveśāsāv akrūro mathurāṃ purīm
praviṣṭau rāmakṛṣṇau ca rājamārgam upāgatau // BrP_192.69

strībhir naraiś ca sānandalocanair abhivikṣitau
jagmatur līlayā vīrau prāptau bālagajāv iva // BrP_192.70

bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam
ayācetāṃ svarūpāṇi vāsāṃsi rucirāṇi tau // BrP_192.71

kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ
bahūny ākṣepavākyāni prāhoccai rāmakeśavau // BrP_192.72

tatas talaprahāreṇa kṛṣṇas tasya durātmanaḥ
pātayām āsa kopena rajakasya śiro bhuvi // BrP_192.73

hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ
kṛṣṇarāmau mudāyuktau mālākāragṛhaṃ gatau // BrP_192.74

vikāsinetrayugalo mālākāro 'tivismitaḥ
etau kasya kuto yātau manasācintayat tataḥ // BrP_192.75

pītanīlāmbaradharau dṛṣṭvātisumanoharau
sa tarkayām āsa tadā bhuvaṃ devāv upāgatau // BrP_192.76

vikāśimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ
bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm // BrP_192.77

prasādasumukhau nāthau mama geham upāgatau
dhanyo 'ham arcayiṣyāmīty āha tau mālyajīvikaḥ // BrP_192.78

tataḥ prahṛṣṭavadanas tayoḥ puṣpāṇi kāmataḥ
cārūṇy etāni caitāni pradadau sa vilobhayan // BrP_192.79

punaḥ punaḥ praṇamyāsau mālākārottamo dadau
puṣpāṇi tābhyāṃ cārūṇi gandhavanty amalāni ca // BrP_192.80

mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam
śrīs tvāṃ matsaṃśrayā bhadra na kadācit tyajiṣyati // BrP_192.81

balahānir na te saumya dhanahānir athāpi vā
yāvad dharaṇisūryau ca saṃtatiḥ putrapautrikī // BrP_192.82

bhuktvā ca vipulān bhogāṃs tvam ante matprasādataḥ
mamānusmaraṇaṃ prāpya divyalokam avāpsyasi // BrP_192.83

dharme manaś ca te bhadra sarvakālaṃ bhaviṣyati
yuṣmatsaṃtatijātānāṃ dīrgham āyur bhaviṣyati // BrP_192.84

nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ
avāpsyati mahābhāga yāvat sūryo bhaviṣyati // BrP_192.85

vyāsa uvāca

ity uktvā tadgṛhāt kṛṣṇo baladevasahāyavān
nirjagāma muniśreṣṭhā mālākāreṇa pūjitaḥ // BrP_192.86

vyāsa uvāca

rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām
dadarśa kubjām āyāntīṃ navayauvanagocarām // BrP_193.1

tām āha lalitaṃ kṛṣṇaḥ kasyedam anulepanam
bhavatyā nīyate satyaṃ vadendīvaralocane // BrP_193.2

sakāmenaiva sā proktā sānurāgā hariṃ prati
prāha sā lalitaṃ kubjā dadarśa ca balāt tataḥ // BrP_193.3

kubjovāca

kānta kasmān na jānāsi kaṃsenāpi niyojitā
naikavakreti vikhyātām anulepanakarmaṇi // BrP_193.4

nānyapiṣṭaṃ hi kaṃsasya prītaye hy anulepanam
bhavaty aham atīvāsya prasādadhanabhājanam // BrP_193.5

śrīkṛṣṇa uvāca

sugandham etad rājārhaṃ ruciraṃ rucirānane
āvayor gātrasadṛśaṃ dīyatām anulepanam // BrP_193.6

vyāsa uvāca

śrutvā tam āha sā kṛṣṇaṃ gṛhyatām iti sādaram
anulepaṃ ca pradadau gātrayogyam athobhayoḥ // BrP_193.7

bhakticchedānuliptāṅgau tatas tau puruṣarṣabhau
sendracāpau virājantau sitakṛṣṇāv ivāmbudau // BrP_193.8

tatas tāṃ cibuke śaurir ullāpanavidhānavit
ullāpya tolayām āsa dvyaṅgulenāgrapāṇinā // BrP_193.9

cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat
tataḥ sā ṛjutāṃ prāptā yoṣitām abhavad varā // BrP_193.10

vilāsalalitaṃ prāha premagarbhabharālasam
vastre pragṛhya govindaṃ vraja gehaṃ mameti vai // BrP_193.11

āyāsye bhavatīgeham iti tāṃ prāha keśavaḥ
visasarja jahāsoccai rāmasyālokya cānanam // BrP_193.12

bhakticchedānuliptāṅgau nīlapītāmbarāv ubhau
dhanuḥśālāṃ tato yātau citramālyopaśobhitau // BrP_193.13

adhyāsya ca dhanūratnaṃ tābhyāṃ pṛṣṭais tu rakṣibhiḥ
ākhyātaṃ sahasā kṛṣṇo gṛhītvāpūrayad dhanuḥ // BrP_193.14

tataḥ pūrayatā tena bhajyamānaṃ balād dhanuḥ
cakārātimahāśabdaṃ mathurā tena pūritā // BrP_193.15

anuyuktau tatas tau ca bhagne dhanuṣi rakṣibhiḥ
rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt // BrP_193.16

akrūrāgamavṛttāntam upalabhya tathā dhanuḥ
bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau // BrP_193.17

kaṃsa uvāca

gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ
mallayuddhena hantavyau mama prāṇaharau hi tau // BrP_193.18

niyuddhe tadvināśena bhavadbhyāṃ toṣito hy aham
dāsyāmy abhimatān kāmān nānyathaitan mahābalau // BrP_193.19

nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau
hantavyau tadvadhād rājyaṃ sāmānyaṃ vo bhaviṣyati // BrP_193.20

vyāsa uvāca

ity ādiśya sa tau mallau tataś cāhūya hastipam
provācoccais tvayā mattaḥ samājadvāri kuñjaraḥ // BrP_193.21

sthāpyaḥ kuvalayāpīḍas tena tau gopadārakau
ghātanīyau niyuddhāya raṅgadvāram upāgatau // BrP_193.22

tam ājñāpyātha dṛṣṭvā ca mañcān sarvān upāhṛtān
āsannamaraṇaḥ kaṃsaḥ sūryodayam udaikṣata // BrP_193.23

tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ
rājamañceṣu cārūḍhāḥ saha bhṛtyair mahībhṛtaḥ // BrP_193.24

mallaprāśnikavargaś ca raṅgamadhye samīpagaḥ
kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ // BrP_193.25

antaḥpurāṇāṃ mañcāś ca yathānye parikalpitāḥ
anye ca vāramukhyānām anye nagarayoṣitām // BrP_193.26

nandagopādayo gopā mañceṣv anyeṣv avasthitāḥ
akrūravasudevau ca mañcaprānte vyavasthitau // BrP_193.27

nagarīyoṣitāṃ madhye devakī putragardhinī
antakāle 'pi putrasya drakṣyāmīti mukhaṃ sthitā // BrP_193.28

vādyamāneṣu tūryeṣu cāṇūre cātivalgati
hāhākārapare loka āsphoṭayati muṣṭike // BrP_193.29

hatvā kuvalayāpīḍaṃ hastyārohapracoditam
madāsṛganuliptāṅgau gajadantavarāyudhau // BrP_193.30

mṛgamadhye yathā siṃhau garvalīlāvalokinau
praviṣṭau sumahāraṅgaṃ baladevajanārdanau // BrP_193.31

hāhākāro mahāñ jajñe sarvaraṅgeṣv anantaram
kṛṣṇo 'yaṃ balabhadro 'yam iti lokasya vismayāt // BrP_193.32

so 'yaṃ yena hatā ghorā pūtanā sā niśācarī
prakṣiptaṃ śakaṭaṃ yena bhagnau ca yamalārjunau // BrP_193.33

so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ
dhṛto govardhano yena saptarātraṃ mahāgiriḥ // BrP_193.34

ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā
hato yena ca durvṛtto dṛśyate so 'yam acyutaḥ // BrP_193.35

ayaṃ cāsya mahābāhur baladevo 'grajo 'grataḥ
prayāti līlayā yoṣinmanonayananandanaḥ // BrP_193.36

ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ
gopālo yādavaṃ vaṃśaṃ magnam abhyuddhariṣyati // BrP_193.37

ayaṃ sa sarvabhūtasya viṣṇor akhilajanmanaḥ
avatīrṇo mahīm aṃśo nūnaṃ bhāraharo bhuvaḥ // BrP_193.38

ity evaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt
uras tatāpa devakyāḥ snehasnutapayodharam // BrP_193.39

mahotsavam ivālokya putrāv eva vilokayan
yuveva vasudevo 'bhūd vihāyābhyāgatāṃ jarām // BrP_193.40

vistāritākṣiyugalā rājāntaḥpurayoṣitaḥ
nāgarastrīsamūhaś ca draṣṭuṃ na virarāma tau // BrP_193.41

striya ūcuḥ

sakhyaḥ paśyata kṛṣṇasya mukham apy ambujekṣaṇam
gajayuddhakṛtāyāsasvedāmbukaṇikāñcitam // BrP_193.42

vikāsīva sarombhojam avaśyāyajalokṣitam
paribhūtākṣaraṃ janma saphalaṃ kriyatāṃ dṛśaḥ // BrP_193.43

śrīvatsāṅkaṃ jagaddhāma bālasyaitad vilokyatām
vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini // BrP_193.44

valgatā muṣṭikenaiva cāṇūreṇa tathā paraiḥ
kriyate balabhadrasya hāsyam īṣad vilokyatām // BrP_193.45

sakhyaḥ paśyata cāṇūraṃ niyuddhārtham ayaṃ hariḥ
samupaiti na santy atra kiṃ vṛddhā yuktakāriṇaḥ // BrP_193.46

kva yauvanonmukhībhūtaḥ sukumāratanur hariḥ
kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ // BrP_193.47

imau sulalitau raṅge vartete navayauvanau
daiteyamallāś cāṇūrapramukhās tv atidāruṇāḥ // BrP_193.48

niyuddhaprāśnikānāṃ tu mahān eṣa vyatikramaḥ
yad bālabalinor yuddhaṃ madhyasthaiḥ samupekṣyate // BrP_193.49

vyāsa uvāca

itthaṃ purastrīlokasya vadataś cālayan bhuvam
vavarṣa harṣotkarṣaṃ ca janasya bhagavān hariḥ // BrP_193.50

balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā
pade pade tadā bhūmir na śīrṇā yat tad adbhutam // BrP_193.51

cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ
niyuddhakuśalo daityo baladevena muṣṭikaḥ // BrP_193.52

saṃnipātāvadhūtaiś ca cāṇūreṇa samaṃ hariḥ
kṣepaṇair muṣṭibhiś caiva kīlāvajranipātanaiḥ // BrP_193.53

pādodbhūtaiḥ pramṛṣṭābhis tayor yuddham abhūn mahat
aśastram atighoraṃ tat tayor yuddhaṃ sudāruṇam // BrP_193.54

svabalaprāṇaniṣpādyaṃ samājotsavasaṃnidhau
yāvad yāvac ca cāṇūro yuyudhe hariṇā saha // BrP_193.55

prāṇahānim avāpāgryāṃ tāvat tāvan na bāndhavam
kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ // BrP_193.56

khedāc cālayatā kopān nijaśeṣakare karam
balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ // BrP_193.57

vārayām āsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ
mṛdaṅgādiṣu vādyeṣu pratiṣiddheṣu tatkṣaṇāt // BrP_193.58

khasaṃgatāny avādyanta daivatūryāṇy anekaśaḥ
jaya govinda cāṇūraṃ jahi keśava dānavam // BrP_193.59

ity antardhigatā devās tuṣṭuvus te praharṣitāḥ
cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ // BrP_193.60

utpāṭya bhrāmayām āsa tadvadhāya kṛtodyamaḥ
bhrāmayitvā śataguṇaṃ daityamallam amitrajit // BrP_193.61

bhūmāv āsphoṭayām āsa gagane gatajīvitam
bhūmāv āsphoṭitas tena cāṇūraḥ śatadhā bhavan // BrP_193.62

raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam
baladevas tu tatkālaṃ muṣṭikena mahābalaḥ // BrP_193.63

yuyudhe daityamallena cāṇūreṇa yathā hariḥ
so 'py enaṃ muṣṭinā mūrdhni vakṣasy āhatya jānunā // BrP_193.64

pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam
kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam // BrP_193.65

vāmamuṣṭiprahāreṇa pātayām āsa bhūtale
cāṇūre nihate malle muṣṭike ca nipātite // BrP_193.66

nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ
vavalgatus tadā raṅge kṛṣṇasaṃkarṣaṇāv ubhau // BrP_193.67

samānavayaso gopān balād ākṛṣya harṣitau
kaṃso 'pi koparaktākṣaḥ prāhoccair vyāyatān narān // BrP_193.68

gopāv etau samājaughān niṣkramyetāṃ balād itaḥ
nando 'pi gṛhyatāṃ pāpo nigaḍair āśu badhyatām // BrP_193.69

avṛddhārheṇa daṇḍena vasudevo 'pi vadhyatām
valganti gopāḥ kṛṣṇena ye ceme sahitāḥ punaḥ // BrP_193.70

gāvo hriyantām eṣāṃ ca yac cāsti vasu kiṃcana
evam ājñāpayantaṃ taṃ prahasya madhusūdanaḥ // BrP_193.71

utpatyāruhya tanmañcaṃ kaṃsaṃ jagrāha vegitaḥ
keśeṣv ākṛṣya vigalatkirīṭam avanītale // BrP_193.72

sa kaṃsaṃ pātayām āsa tasyopari papāta ca
niḥśeṣajagadādhāraguruṇā patatopari // BrP_193.73

kṛṣṇena tyājitaḥ prāṇānn ugrasenātmajo nṛpaḥ
mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ // BrP_193.74

cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ
gauraveṇātimahatā paripātena kṛṣyatā // BrP_193.75

kṛtā kaṃsasya dehena vegitena mahātmanā
kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā // BrP_193.76

sunāmā balabhadreṇa līlayaiva nipātitaḥ
tato hāhākṛtaṃ sarvam āsīt tad raṅgamaṇḍalam // BrP_193.77

avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram
kṛṣṇo 'pi vasudevasya pādau jagrāha satvaram // BrP_193.78

devakyāś ca mahābāhur baladevasahāyavān
utthāpya vasudevas tu devakī ca janārdanam
smṛtajanmoktavacanau tāv eva praṇatau sthitau // BrP_193.79

vasudeva uvāca

prasīda devadeveśa devānāṃ pravara prabho
tathāvayoḥ prasādena kṛtābhyuddhāra keśava // BrP_193.80

ārādhito yad bhagavān avatīrṇo gṛhe mama
durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam // BrP_193.81

tvam antaḥ sarvabhūtānāṃ sarvabhūteṣv avasthitaḥ
vartate ca samastātmaṃs tvatto bhūtabhaviṣyatī // BrP_193.82

yajñe tvam ijyase 'cintya sarvadevamayācyuta
tvam eva yajño yajvā ca yajñānāṃ parameśvara // BrP_193.83

sāpahnavaṃ mama mano yad etat tvayi jāyate
devakyāś cātmaja prītyā tad atyantaviḍambanā // BrP_193.84

tvaṃ kartā sarvabhūtānām anādinidhano bhavān
kva ca me mānuṣasyaiṣā jihvā putreti vakṣyati // BrP_193.85

jagad etaj jagannātha saṃbhūtam akhilaṃ yataḥ
kayā yuktyā vinā māyāṃ so 'smattaḥ saṃbhaviṣyati // BrP_193.86

yasmin pratiṣṭhitaṃ sarvaṃ jagat sthāvarajaṅgamam
sa koṣṭhotsaṅgaśayano manuṣyāj jāyate katham // BrP_193.87

sa tvaṃ prasīda parameśvara pāhi viśvam
aṃśāvatārakaraṇair na mamāsi putraḥ
ābrahmapādapamayaṃ jagad īśa sarvaṃ
citte vimohayasi kiṃ parameśvarātman BrP_193.88

māyāvimohitadṛśā tanayo mameti
kaṃsād bhayaṃ kṛtavatā tu mayātitīvram
nīto 'si gokulam arātibhayākulasya
vṛddhiṃ gato 'si mama caiva gavām adhīśa BrP_193.89

karmāṇi rudramarudaśviśatakratūnāṃ
sādhyāni yāni na bhavanti nirīkṣitāni
tvaṃ viṣṇur īśajagatām upakārahetoḥ
prāpto 'si naḥ parigataḥ paramo vimohaḥ BrP_193.90

vyāsa uvāca

tau samutpannavijñānau bhagavatkarmadarśanāt
devakīvasudevau tu dṛṣṭvā māyāṃ punar hariḥ // BrP_194.1

mohāya yaducakrasya vitatāna sa vaiṣṇavīm
uvāca cāmba bhos tāta cirād utkaṇṭhitena tu // BrP_194.2

bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca
kurvatāṃ yāti yaḥ kālo mātāpitror apūjanam // BrP_194.3

sa vṛthā kleśakārī vai sādhūnām upajāyate
gurudevadvijātīnāṃ mātāpitroś ca pūjanam // BrP_194.4

kurvataḥ saphalaṃ janma dehinas tāta jāyate
tat kṣantavyam idaṃ sarvam atikramakṛtaṃ pitaḥ
kaṃsavīryapratāpābhyām āvayoḥ paravaśyayoḥ // BrP_194.5

vyāsa uvāca

ity uktvātha praṇamyobhau yaduvṛddhān anukramāt
pādānatibhiḥ sasnehaṃ cakratuḥ pauramānasam // BrP_194.6

kaṃsapatnyas tataḥ kaṃsaṃ parivārya hataṃ bhuvi
vilepur mātaraś cāsya śokaduḥkhapariplutāḥ // BrP_194.7

bahuprakāram asvasthāḥ paścāttāpāturā hariḥ
tāḥ samāśvāsayām āsa svayam asrāvilekṣaṇaḥ // BrP_194.8

ugrasenaṃ tato bandhān mumoca madhusūdanaḥ
abhyaṣiñcat tathaivainaṃ nijarājye hatātmajam // BrP_194.9

rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ
cakāra pretakāryāṇi ye cānye tatra ghātitāḥ // BrP_194.10

kṛtordhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ
uvācājñāpaya vibho yat kāryam aviśaṅkayā // BrP_194.11

yayātiśāpād vaṃśo 'yam arājyārho 'pi sāṃpratam
mayi bhṛtye sthite devān ājñāpayatu kiṃ nṛpaiḥ // BrP_194.12

ity uktvā cograsenaṃ tu vāyuṃ prati jagāda ha
nṛvācā caiva bhagavān keśavaḥ kāryamānuṣaḥ // BrP_194.13

śrīkṛṣṇa uvāca

gacchendraṃ brūhi vāyo tvam alaṃ garveṇa vāsava
dīyatām ugrasenāya sudharmā bhavatā sabhā // BrP_194.14

kṛṣṇo bravīti rājārham etad ratnam anuttamam
sudharmākhyā sabhā yuktam asyāṃ yadubhir āsitum // BrP_194.15

vyāsa uvāca

ity uktaḥ pavano gatvā sarvam āha śacīpatim
dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ // BrP_194.16

vāyunā cāhṛtāṃ divyāṃ te sabhāṃ yadupuṃgavāḥ
bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāḥ // BrP_194.17

viditākhilavijñānau sarvajñānamayāv api
śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau // BrP_194.18

tataḥ sāṃdīpaniṃ kāśyam avantipuravāsinam
astrārthaṃ jagmatur vīrau baladevajanārdanau // BrP_194.19

tasya śiṣyatvam abhyetya guruvṛttiparau hi tau
darśayāṃ cakratur vīrāv ācāram akhile jane // BrP_194.20

sarahasyaṃ dhanurvedaṃ sasaṃgraham adhīyatām
ahorātraiś catuḥṣaṣṭyā tad adbhutam abhūd dvijāḥ // BrP_194.21

sāṃdīpanir asaṃbhāvyaṃ tayoḥ karmātimānuṣam
vicintya tau tadā mene prāptau candradivākarau // BrP_194.22

astragrāmam aśeṣaṃ ca proktamātram avāpya tau
ūcatur vriyatāṃ yā te dātavyā gurudakṣiṇā // BrP_194.23

so 'py atīndriyam ālokya tayoḥ karma mahāmatiḥ
ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave // BrP_194.24

gṛhītāstrau tatas tau tu gatvā taṃ lavaṇodadhim
ūcutuś ca guroḥ putro dīyatām iti sāgaram // BrP_194.25

kṛtāñjalipuṭaś cābdhis tāv atha dvijasattamāḥ
uvāca na mayā putro hṛtaḥ sāṃdīpaner iti // BrP_194.26

daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam
jagrāha so 'sti salile mamaivāsurasūdana // BrP_194.27

ity ukto 'ntar jalaṃ gatvā hatvā pañcajanaṃ tathā
kṛṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkham uttamam // BrP_194.28

yasya nādena daityānāṃ balahāniḥ prajāyate
devānāṃ vardhate tejo yāty adharmaś ca saṃkṣayam // BrP_194.29

taṃ pāñcajanyam āpūrya gatvā yamapurīṃ hariḥ
baladevaś ca balavāñ jitvā vaivasvataṃ yamam // BrP_194.30

taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam
pitre pradattavān kṛṣṇo balaś ca balināṃ varaḥ // BrP_194.31

mathurāṃ ca punaḥ prāptāv ugrasenena pālitām
prahṛṣṭapuruṣastrīkāv ubhau rāmajanārdanau // BrP_194.32

vyāsa uvāca

jarāsaṃdhasute kaṃsa upayeme mahābalaḥ
astiḥ prāptiś ca bho viprās tayor bhartṛhaṇaṃ harim // BrP_195.1

mahābalaparīvāro māgadhādhipatir balī
hantum abhyāyayau kopāj jarāsaṃdhaḥ sayādavam // BrP_195.2

upetya mathurāṃ so 'tha rurodha magadheśvaraḥ
akṣauhiṇībhiḥ sainyasya trayoviṃśatibhir vṛtaḥ // BrP_195.3

niṣkramyālpaparīvārāv ubhau rāmajanārdanau
yuyudhāte samaṃ tasya balinau balisainikaiḥ // BrP_195.4

tato balaś ca kṛṣṇaś ca matiṃ cakre mahābalaḥ
āyudhānāṃ purāṇānām ādāne munisattamāḥ // BrP_195.5

anantaraṃ cakraśārṅge tūṇau cāpy akṣayau śaraiḥ
ākāśād āgatau vīrau tadā kaumodakī gadā // BrP_195.6

halaṃ ca balabhadrasya gaganād āgamat karam
balasyābhimataṃ viprāḥ sunandaṃ muśalaṃ tathā // BrP_195.7

tato yuddhe parājitya svasainyaṃ magadhādhipam
purīṃ viviśatur vīrāv ubhau rāmajanārdanau // BrP_195.8

jite tasmin sudurvṛtte jarāsaṃdhe dvijottamāḥ
jīvamāne gate tatra kṛṣṇo mene na taṃ jitam // BrP_195.9

punar apy ājagāmātha jarāsaṃdho balānvitaḥ
jitaś ca rāmakṛṣṇābhyām apakṛtya dvijottamāḥ // BrP_195.10

daśa cāṣṭau ca saṃgrāmān evam atyantadurmadaḥ
yadubhir māgadho rājā cakre kṛṣṇapurogamaiḥ // BrP_195.11

sarveṣv eva ca yuddheṣu yadubhiḥ sa parājitaḥ
apakrānto jarāsaṃdhaḥ svalpasainyair balādhikaḥ // BrP_195.12

tad balaṃ yādavānāṃ vai rakṣitaṃ yad anekaśaḥ
tat tu saṃnidhimāhātmyaṃ viṣṇor aṃśasya cakriṇaḥ // BrP_195.13

manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ
astrāṇy anekarūpāṇi yad arātiṣu muñcati // BrP_195.14

manasaiva jagatsṛṣṭisaṃhāraṃ tu karoti yaḥ
tasyāripakṣakṣapaṇe kiyān udyamavistaraḥ // BrP_195.15

tathāpi ca manuṣyāṇāṃ dharmas tadanuvartanam
kurvan balavatā saṃdhiṃ hīnair yuddhaṃ karoty asau // BrP_195.16

sāma copapradānaṃ ca tathā bhedaṃ ca darśayan
karoti daṇḍapātaṃ ca kvacid eva palāyanam // BrP_195.17

manuṣyadehināṃ ceṣṭām ity evam anuvartate
līlā jagatpates tasya cchandataḥ saṃpravartate // BrP_195.18

vyāsa uvāca

gārgyaṃ goṣṭhe dvijo śyālaḥ ṣaṇḍha ity uktavān dvijāḥ
yadūnāṃ saṃnidhau sarve jahasur yādavās tadā // BrP_196.1

tataḥ kopasamāviṣṭo dakṣiṇāpatham etya saḥ
sutam icchaṃs tapas tepe yaducakrabhayāvaham // BrP_196.2

ārādhayan mahādevaṃ so 'yaś cūrṇam abhakṣayat
dadau varaṃ ca tuṣṭo 'sau varṣe dvādaśake haraḥ // BrP_196.3

saṃbhāvayām āsa sa taṃ yavaneśo hy anātmajam
tadyoṣitsaṃgamāc cāsya putro 'bhūd alisaprabhaḥ // BrP_196.4

taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ
abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam // BrP_196.5

sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān
papraccha nāradaś cāsmai kathayām āsa yādavān // BrP_196.6

mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'pi saṃvṛtaḥ
gajāśvarathasaṃpannaiś cakāra paramodyamam // BrP_196.7

prayayau cātavacchinnaiḥ prayāṇaiḥ sa dine dine
yādavān prati sāmarṣo munayo mathurāṃ purīm // BrP_196.8

kṛṣṇo 'pi cintayām āsa kṣapitaṃ yādavaṃ balam
yavanena samālokya māgadhaḥ saṃprayāsyati // BrP_196.9

māgadhasya balaṃ kṣīṇaṃ sa kālayavano balī
hantā tad idam āyātaṃ yadūnāṃ vyasanaṃ dvidhā // BrP_196.10

tasmād durgaṃ kariṣyāmi yadūnām atidurjayam
striyo 'pi yatra yudhyeyuḥ kiṃ punar vṛṣṇiyādavāḥ // BrP_196.11

mayi matte pramatte vā supte pravasite 'pi vā
yādavābhibhavaṃ duṣṭā mā kurvan vairiṇo 'dhikam // BrP_196.12

iti saṃcintya govindo yojanāni mahodadhim
yayāce dvādaśa purīṃ dvārakāṃ tatra nirmame // BrP_196.13

mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām
prākāraśatasaṃbādhām indrasyevāmarāvatīm // BrP_196.14

mathurāvāsinaṃ lokaṃ tatrānīya janārdanaḥ
āsanne kālayavane mathurāṃ ca svayaṃ yayau // BrP_196.15

bahir āvāsite sainye mathurāyā nirāyudhaḥ
nirjagāma sa govindo dadarśa yavanaś ca tam // BrP_196.16

sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ
anuyāto mahāyogicetobhiḥ prāpyate na yaḥ // BrP_196.17

tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām
yatra śete mahāvīryo mucukundo nareśvaraḥ // BrP_196.18

so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram
pādena tāḍayām āsa kṛṣṇaṃ matvā sa durmatiḥ // BrP_196.19

dṛṣṭamātraś ca tenāsau jajvāla yavano 'gninā
tatkrodhajena munayo bhasmībhūtaś ca tatkṣaṇāt // BrP_196.20

sa hi devāsure yuddhe gatvā jitvā mahāsurān
nidrārtaḥ sumahākālaṃ nidrāṃ vavre varaṃ surān // BrP_196.21

proktaś ca devaiḥ saṃsuptaṃ yas tvām utthāpayiṣyati
dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati // BrP_196.22

evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam
kas tvam ity āha so 'py āha jāto 'haṃ śaśinaḥ kule // BrP_196.23

vasudevasya tanayo yaduvaṃśasamudbhavaḥ
mucukundo 'pi tac chrutvā vṛddhagārgyavacaḥ smaran // BrP_196.24

saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim
prāha jñāto bhavān viṣṇor aṃśas tvaṃ parameśvaraḥ // BrP_196.25

purā gārgyeṇa kathitam aṣṭāviṃśatime yuge
dvāparānte harer janma yaduvaṃśe bhaviṣyati // BrP_196.26

sa tvaṃ prāpto na saṃdeho martyānām upakārakṛt
tathā hi sumahat tejo nālaṃ soḍhum ahaṃ tava // BrP_196.27

tathā hi sumahāmbhodadhvanidhīrataraṃ tataḥ
vākyaṃ tam iti hovāca yuṣmatpādasulālitam // BrP_196.28

devāsure mahāyuddhe daityāś ca sumahābhaṭāḥ
na śekus te mahat tejas tat tejo na sahāmy aham // BrP_196.29

saṃsārapatitasyaiko jantos tvaṃ śaraṇaṃ param
saṃprasīda prapannārtihartā hara mamāśubham // BrP_196.30

tvaṃ payonidhayaḥ śailāḥ saritaś ca vanāni ca
medinī gaganaṃ vāyur āpo 'gnis tvaṃ tathā pumān // BrP_196.31

puṃsaḥ parataraṃ sarvaṃ vyāpya janma vikalpavat
śabdādihīnam ajaraṃ vṛddhikṣayavivarjitam // BrP_196.32

tvatto 'marās tu pitaro yakṣagandharvarākṣasāḥ
siddhāś cāpsarasas tvatto manuṣyāḥ paśavaḥ khagāḥ // BrP_196.33

sarīsṛpā mṛgāḥ sarve tvattaś caiva mahīruhāḥ
yac ca bhūtaṃ bhaviṣyad vā kiṃcid atra carācare // BrP_196.34

amūrtaṃ mūrtam athavā sthūlaṃ sūkṣmataraṃ tathā
tat sarvaṃ tvaṃ jagatkartar nāsti kiṃcit tvayā vinā // BrP_196.35

mayā saṃsāracakre 'smin bhramatā bhagavan sadā
tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit // BrP_196.36

duḥkhāny eva sukhānīti mṛgatṛṣṇājalāśayaḥ
mayā nātha gṛhītāni tāni tāpāya me 'bhavan // BrP_196.37

rājyam urvī balaṃ kośo mitrapakṣas tathātmajāḥ
bhāryā bhṛtyajanā ye ca śabdādyā viṣayāḥ prabho // BrP_196.38

sukhabuddhyā mayā sarvaṃ gṛhītam idam avyaya
pariṇāme ca deveśa tāpātmakam abhūn mama // BrP_196.39

devalokagatiṃ prāpto nātha devagaṇo 'pi hi
mattaḥ sāhāyyakāmo 'bhūc chāśvatī kutra nirvṛtiḥ // BrP_196.40

tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam
śāśvatī prāpyate kena parameśvara nirvṛtiḥ // BrP_196.41

tvanmāyāmūḍhamanaso janmamṛtyujarādikān
avāpya pāpān paśyanti pretarājānam antarā // BrP_196.42

tataḥ pāśaśatair baddhā narakeṣv atidāruṇam
prāpnuvanti mahad duḥkhaṃ viśvarūpam idaṃ tava // BrP_196.43

aham atyantaviṣayī mohitas tava māyayā
mamatvāgādhagartānte bhramāmi parameśvara // BrP_196.44

so 'haṃ tvāṃ śaraṇam apāram īśam īḍyaṃ
saṃprāptaḥ paramapadaṃ yato na kiṃcit
saṃsāraśramaparitāpataptacetā
nirviṇṇe pariṇatadhāmni sābhilāṣaḥ BrP_196.45

vyāsa uvāca

itthaṃ stutas tadā tena mucukundena dhīmatā
prāheśaḥ sarvabhūtānām anādinidhano hariḥ // BrP_197.1

śrīkṛṣṇa uvāca

yathābhivāñchitāṃl lokān divyān gaccha nareśvara
avyāhataparaiśvaryo matprasādopabṛṃhitaḥ // BrP_197.2

bhuktvā divyān mahābhogān bhaviṣyasi mahākule
jātismaro matprasādāt tato mokṣam avāpsyasi // BrP_197.3

vyāsa uvāca

ity uktaḥ praṇipatyeśaṃ jagatām acyutaṃ nṛpaḥ
guhāmukhād viniṣkrānto dadṛśe so 'lpakān narān // BrP_197.4

tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ tato nṛpaḥ
naranārāyaṇasthānaṃ prayayau gandhamādanam // BrP_197.5

kṛṣṇo 'pi ghātayitvārim upāyena hi tadbalam
jagrāha mathurām etya hastyaśvasyandanojjvalam // BrP_197.6

ānīya cograsenāya dvāravatyāṃ nyavedayat
parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam // BrP_197.7

baladevo 'pi viprendrāḥ praśāntākhilavigrahaḥ
jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam // BrP_197.8

tato gopāś ca gopyaś ca yathāpūrvam amitrajit
tathaivābhyavadat premṇā bahumānapuraḥsaram // BrP_197.9

kaiś cāpi saṃpariṣvaktaḥ kāṃścit sa pariṣasvaje
hāsaṃ cakre samaṃ kaiścid gopagopījanais tathā // BrP_197.10

priyāṇy anekāny avadan gopās tatra halāyudham
gopyaś ca premamuditāḥ procuḥ serṣyam athāparāḥ // BrP_197.11

gopyaḥ papracchur aparā nāgarījanavallabhaḥ
kaccid āste sukhaṃ kṛṣṇaś calatpremarasākulaḥ // BrP_197.12

asmacceṣṭopahasanaṃ na kaccit purayoṣitām
saubhāgyamānam adhikaṃ karoti kṣaṇasauhṛdaḥ // BrP_197.13

kaccit smarati naḥ kṛṣṇo gītānugamanaṃ kṛtam
apy asau mātaraṃ draṣṭuṃ sakṛd apy āgamiṣyati // BrP_197.14

athavā kiṃ tadālāpaiḥ kriyantām aparāḥ kathāḥ
yad asmābhir vinā tena vināsmākaṃ bhaviṣyati // BrP_197.15

pitā mātā tathā bhrātā bhartā bandhujanaś ca kaḥ
na tyaktas tatkṛte śmābhir akṛtajñas tato hi saḥ // BrP_197.16

tathāpi kaccid ātmīyam ihāgamanasaṃśrayam
karoti kṛṣṇo vaktavyaṃ bhavatā vacanāmṛtam // BrP_197.17

dāmodaro 'sau govindaḥ purastrīsaktamānasaḥ
apetaprītir asmāsu durdarśaḥ pratibhāti naḥ // BrP_197.18

vyāsa uvāca

āmantritaḥ sa kṛṣṇeti punar dāmodareti ca
jahasuḥ susvaraṃ gopyo hariṇā kṛṣṭacetasaḥ // BrP_197.19

saṃdeśaiḥ saumyamadhuraiḥ premagarbhair agarvitaiḥ
rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimadhusvaraiḥ // BrP_197.20

gopaiś ca pūrvavad rāmaḥ parihāsamanoharaiḥ
kathāś cakāra premṇā ca saha tair vrajabhūmiṣu // BrP_197.21

vyāsa uvāca

vane viharatas tasya saha gopair mahātmanaḥ
mānuṣacchadmarūpasya śeṣasya dharaṇībhṛtaḥ // BrP_198.1

niṣpāditorukāryasya kāryeṇaivāvatāriṇaḥ
upabhogārtham atyarthaṃ varuṇaḥ prāha vāruṇīm // BrP_198.2

varuṇa uvāca

abhīṣṭāṃ sarvadā hy asya madire tvaṃ mahaujasaḥ
anantasyopabhogāya tasya gaccha mude śubhe // BrP_198.3

vyāsa uvāca

ity uktā vāruṇī tena saṃnidhānam athākarot
vṛndāvanataṭotpannakadambatarukoṭare // BrP_198.4

vicaran baladevo 'pi madirāgandham uddhatam
āghrāya madirāharṣam avāpātha purātanam // BrP_198.5

tataḥ kadambāt sahasā madyadhārāṃ sa lāṅgalī
patantīṃ vīkṣya munayaḥ prayayau paramāṃ mudam // BrP_198.6

papau ca gopagopībhiḥ samaveto mudānvitaḥ
upagīyamāno lalitaṃ gītavādyaviśāradaiḥ // BrP_198.7

śramato 'tyantagharmāmbhaḥkaṇikāmauktikojjvalaḥ
āgaccha yamune snātum icchāmīty āha vihvalaḥ // BrP_198.8

tasya vācaṃ nadī sā tu mattoktām avamanya vai
nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī // BrP_198.9

gṛhītvā tāṃ taṭenaiva cakarṣa madavihvalaḥ
pāpe nāyāsi nāyāsi gamyatām icchayānyataḥ // BrP_198.10

sā kṛṣṭā tena sahasā mārgaṃ saṃtyajya nimnagā
yatrāste baladevo 'sau plāvayām āsa tad vanam // BrP_198.11

śarīriṇī tathopetya trāsavihvalalocanā
prasīdety abravīd rāmaṃ muñca māṃ muśalāyudha // BrP_198.12

so 'bravīd avajānāsi mama śauryabalaṃ yadi
so 'haṃ tvāṃ halapātena nayiṣyāmi sahasradhā // BrP_198.13

vyāsa uvāca

ity uktayātisaṃtrastas tayā nadyā prasāditaḥ
bhūbhāge plāvite tatra mumoca yamunāṃ balaḥ // BrP_198.14

tataḥ snātasya vai kāntir ājagāma mahāvane
avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam // BrP_198.15

varuṇaprahitāṃ cāsmai mālām amlānapaṅkajām
samudrārhe tathā vastre nīle lakṣmīr ayacchata // BrP_198.16

kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ
nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ // BrP_198.17

itthaṃ vibhūṣito reme tatra rāmas tadā vraje
māsadvayena yātaś ca punaḥ sa mathurāṃ purīm // BrP_198.18

revatīṃ caiva tanayāṃ raivatasya mahīpateḥ
upayeme balas tasyāṃ jajñāte niśaṭholmukau // BrP_198.19

vyāsa uvāca

bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat
rukmiṇī tasya duhitā rukmī caiva suto dvijāḥ // BrP_199.1

rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī
na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe // BrP_199.2

dadau sa śiśupālāya jarāsaṃdhapracoditaḥ
bhīṣmako rukmiṇā sārdhaṃ rukmiṇīm uruvikramaḥ // BrP_199.3

vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ
bhīṣmakasya puraṃ jagmuḥ śiśupālaś ca kuṇḍinam // BrP_199.4

kṛṣṇo 'pi balabhadrādyair yadubhiḥ parivāritaḥ
prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ caidyabhūpateḥ // BrP_199.5

śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavān hariḥ
vipakṣabhāvam āsādya rāmādyeṣv eva bandhuṣu // BrP_199.6

tataś ca pauṇḍrakaḥ śrīmān dantavaktro vidūrathaḥ
śiśupālo jarāsaṃdhaḥ śālvādyāś ca mahībhṛtaḥ // BrP_199.7

kupitās te hariṃ hantuṃ cakrur udyogam uttamam
nirjitāś ca samāgamya rāmādyair yadupuṃgavaiḥ // BrP_199.8

kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam
kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇam abhidrutaḥ // BrP_199.9

hatvā balaṃ sa nāgāśvapattisyandanasaṃkulam
nirjitaḥ pātitaś corvyāṃ līlayaiva sa cakriṇā // BrP_199.10

nirjitya rukmiṇaṃ samyag upayeme sa rukmiṇīm
rākṣasena vidhānena saṃprāpto madhusūdanaḥ // BrP_199.11

tasyāṃ jajñe ca pradyumno madanāṃśaḥ sa vīryavān
jahāra śambaro yaṃ vai yo jaghāna ca śambaram // BrP_199.12

munaya ūcuḥ

śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ punaḥ
śambaraś ca mahāvīryaḥ pradyumnena kathaṃ hataḥ // BrP_200.1

vyāsa uvāca

ṣaṣṭhe 'hni jātamātre tu pradyumnaṃ sūtikāgṛhāt
mamaiṣa hanteti dvijā hṛtavān kālaśambaraḥ // BrP_200.2

nītvā cikṣepa caivainaṃ grāho 'gre lavaṇārṇave
kallolajanitāvarte sughore makarālaye // BrP_200.3

patitaṃ caiva tatraiko matsyo jagrāha bālakam
na mamāra ca tasyāpi jaṭharānaladīpitaḥ // BrP_200.4

matsyabandhaiś ca matsyo 'sau matsyair anyaiḥ saha dvijāḥ
ghātito 'suravaryāya śambarāya niveditaḥ // BrP_200.5

tasya māyāvatī nāma patnī sarvagṛheśvarī
kārayām āsa sūdānām ādhipatyam aninditā // BrP_200.6

dārite matsyajaṭhare dadṛśe sātiśobhanam
kumāraṃ manmathataror dagdhasya prathamāṅkuram // BrP_200.7

ko 'yaṃ katham ayaṃ matsyajaṭhare samupāgataḥ
ity evaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ // BrP_200.8

nārada uvāca

ayaṃ samastajagatāṃ sṛṣṭisaṃhārakāriṇā
śambareṇa hṛtaḥ kṛṣṇatanayaḥ sūtikāgṛhāt // BrP_200.9

kṣiptaḥ samudre matsyena nigīrṇas te vaśaṃ gataḥ
nararatnam idaṃ subhru viśrabdhā paripālaya // BrP_200.10

vyāsa uvāca

nāradenaivam uktā sā pālayām āsa taṃ śiśum
bālyād evātirāgeṇa rūpātiśayamohitā // BrP_200.11

sa yadā yauvanābhogabhūṣito 'bhūd dvijottamāḥ
sābhilāṣā tadā sā tu babhūva gajagāminī // BrP_200.12

māyāvatī dadau cāsmai māyā sarvā mahātmane
pradyumnāyātmabhūtāya tannyastahṛdayekṣaṇā
prasajjantīṃ tu tām āha sa kārṣṇiḥ kamalalocanaḥ // BrP_200.13

pradyumna uvāca

mātṛbhāvaṃ vihāyaiva kimarthaṃ vartase 'nyathā // BrP_200.14

vyāsa uvāca

sā cāsmai kathayām āsa na putras tvaṃ mameti vai
tanayaṃ tvām ayaṃ viṣṇor hṛtavān kālaśambaraḥ // BrP_200.15

kṣiptaḥ samudre matsyasya saṃprāpto jaṭharān mayā
sā tu roditi te mātā kāntādyāpy ativatsalā // BrP_200.16

vyāsa uvāca

ity uktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat
krodhākulīkṛtamanā yuyudhe ca mahābalaḥ // BrP_200.17

hatvā sainyam aśeṣaṃ tu tasya daityasya mādhaviḥ
sapta māyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm // BrP_200.18

tayā jaghāna taṃ daityaṃ māyayā kālaśambaram
utpatya ca tayā sārdham ājagāma pituḥ puram // BrP_200.19

antaḥpure ca patitaṃ māyāvatyā samanvitam
taṃ dṛṣṭvā hṛṣṭasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ
rukmiṇī cābravīt premṇā āsaktadṛṣṭir aninditā // BrP_200.20

rukmiṇy uvāca

dhanyāyāḥ khalv ayaṃ putro vartate navayauvane
asmin vayasi putro me pradyumno yadi jīvati // BrP_200.21

sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā
athavā yādṛśaḥ sneho mama yādṛg vapuś ca te
harer apatyaṃ suvyaktaṃ bhavān vatsa bhaviṣyati // BrP_200.22

vyāsa uvāca

etasminn antare prāptaḥ saha kṛṣṇena nāradaḥ
antaḥpuravarāṃ devīṃ rukmiṇīṃ prāha harṣitaḥ // BrP_200.23

śrīkṛṣṇa uvāca

eṣa te tanayaḥ subhru hatvā śambaram āgataḥ
hṛto yenābhavat pūrvaṃ putras te sūtikāgṛhāt // BrP_200.24

iyaṃ māyāvatī bhāryā tanayasyāsya te satī
śambarasya na bhāryeyaṃ śrūyatām atra kāraṇam // BrP_200.25

manmathe tu gate nāśaṃ tadudbhavaparāyaṇā
śambaraṃ mohayām āsa māyārūpeṇa rukmiṇi // BrP_200.26

vivāhādyupabhogeṣu rūpaṃ māyāmayaṃ śubham
darśayām āsa daityasya tasyeyaṃ madirekṣaṇā // BrP_200.27

kāmo 'vatīrṇaḥ putras te tasyeyaṃ dayitā ratiḥ
viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā // BrP_200.28

vyāsa uvāca

tato harṣasamāviṣṭau rukmiṇīkeśavau tadā
nagarī ca samastā sā sādhu sādhv ity abhāṣata // BrP_200.29

ciraṃ naṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm
avāpa vismayaṃ sarvo dvāravatyāṃ janas tadā // BrP_200.30

vyāsa uvāca

cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca śobhanam
suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathāparam // BrP_201.1

cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam
rukmiṇy ajanayat putrān kanyāṃ cārumatīṃ tathā // BrP_201.2

anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ
kālindī mitravindā ca satyā nāgnajitī tathā // BrP_201.3

devī jāmbavatī cāpi sadā tuṣṭā tu rohiṇī
madrarājasutā cānyā suśīlā śīlamaṇḍalā // BrP_201.4

sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī
ṣoḍaśātra sahasrāṇi strīṇām anyāni cakriṇaḥ // BrP_201.5

pradyumno 'pi mahāvīryo rukmiṇas tanayāṃ śubhām
svayaṃvarasthāṃ jagrāha sāpi taṃ tanayaṃ hareḥ // BrP_201.6

tasyām asyābhavat putro mahābalaparākramaḥ
aniruddho raṇe ruddho vīryodadhir ariṃdamaḥ // BrP_201.7

tasyāpi rukmiṇaḥ pautrīṃ varayām āsa keśavaḥ
dauhitrāya dadau rukmī spardhayann api śauriṇā // BrP_201.8

tasyā vivāhe rāmādyā yādavā hariṇā saha
rukmiṇo nagaraṃ jagmur nāmnā bhojakaṭaṃ dvijāḥ // BrP_201.9

vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ
kaliṅgarājapramukhā rukmiṇaṃ vākyam abruvan // BrP_201.10

kaliṅgādaya ūcuḥ

anakṣajño halī dyūte tathāsya vyasanaṃ mahat
tan nayāmo balaṃ tasmād dyūtenaiva mahādyute // BrP_201.11

vyāsa uvāca

tatheti tān āha nṛpān rukmī balasamanvitaḥ
sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā // BrP_201.12

sahasram ekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ
dvitīye divase cānyat sahasraṃ rukmiṇā jitaḥ // BrP_201.13

tato daśa sahasrāṇi niṣkāṇāṃ paṇam ādade
balabhadraprapannāni rukmī dyūtavidāṃ varaḥ // BrP_201.14

tato jahāsātha balaṃ kaliṅgādhipatir dvijāḥ
dantān vidarśayan mūḍho rukmī cāha madoddhataḥ // BrP_201.15

rukmy uvāca

avidyo 'yaṃ mahādyūte balabhadraḥ parājitaḥ
mṛṣaivākṣāvalepatvād yo 'yaṃ mene 'kṣakovidam // BrP_201.16

dṛṣṭvā kaliṅgarājaṃ tu prakāśadaśanānanam
rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ // BrP_201.17

vyāsa uvāca

tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ
glahaṃ jagrāha rukmī ca tatas tv akṣān apātayat // BrP_201.18

ajayad baladevo 'tha prāhoccais taṃ jitaṃ mayā
mameti rukmī prāhoccair alīkoktair alaṃ balam // BrP_201.19

tvayokto 'yaṃ glahaḥ satyaṃ na mamaiṣo 'numoditaḥ
evaṃ tvayā ced vijitaṃ na mayā vijitaṃ katham // BrP_201.20

tato 'ntarikṣe vāg uccaiḥ prāha gambhīranādinī
baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ // BrP_201.21

ākāśavāg uvāca

jitaṃ tu baladevena rukmiṇā bhāṣitaṃ mṛṣā
anuktvā vacanaṃ kiṃcit kṛtaṃ bhavati karmaṇā // BrP_201.22

vyāsa uvāca

tato balaḥ samutthāya krodhasaṃraktalocanaḥ
jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ // BrP_201.23

kaliṅgarājaṃ cādāya visphurantaṃ balād balaḥ
babhañja dantān kupito yaiḥ prakāśaṃ jahāsa saḥ // BrP_201.24

ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ
jaghāna ye tatpakṣās tān bhūbhṛtaḥ kupito balaḥ // BrP_201.25

tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvijāḥ
tad rājamaṇḍalaṃ sarvaṃ babhūva kupite bale // BrP_201.26

balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ
novāca vacanaṃ kiṃcid rukmiṇībalayor bhayāt // BrP_201.27

tato 'niruddham ādāya kṛtodvāhaṃ dvijottamāḥ
dvārakām ājagāmātha yaducakraṃ sakeśavam // BrP_201.28

vyāsa uvāca

dvāravatyāṃ tataḥ śauriṃ śakras tribhuvaneśvaraḥ
ājagāmātha munayo mattairāvatapṛṣṭhagaḥ // BrP_202.1

praviśya dvārakāṃ so 'tha samīpe ca hares tadā
kathayām āsa daityasya narakasya viceṣṭitam // BrP_202.2

indra uvāca

tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā
praśamaṃ sarvaduḥkhāni nītāni madhusūdana // BrP_202.3

tapasvijanarakṣāyai so 'riṣṭo dhenukas tathā
pralambādyās tathā keśī te sarve nihatās tvayā // BrP_202.4

kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī
nāśaṃ nītās tvayā sarve ye 'nye jagadupadravāḥ // BrP_202.5

yuṣmaddordaṇḍasaṃbuddhiparitrāte jagattraye
yajñe yajñahaviḥ prāśya tṛptiṃ yānti divaukasaḥ // BrP_202.6

so 'haṃ sāṃpratam āyāto yannimittaṃ janārdana
tac chrutvā tatpratīkāraprayatnaṃ kartum arhasi // BrP_202.7

bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ
karoti sarvabhūtānām apaghātam ariṃdama // BrP_202.8

devasiddhasurādīnāṃ nṛpāṇāṃ ca janārdana
hatvā tu so 'suraḥ kanyā rurodha nijamandire // BrP_202.9

chattraṃ yat salilasrāvi taj jahāra pracetasaḥ
mandarasya tathā śṛṅgaṃ hṛtavān maṇiparvatam // BrP_202.10

amṛtasrāviṇī divye mātur me 'mṛtakuṇḍale
jahāra so 'suro 'dityā vāñchaty airāvataṃ dvipam // BrP_202.11

durnītam etad govinda mayā tasya tavoditam
yad atra pratikartavyaṃ tat svayaṃ parimṛśyatām // BrP_202.12

vyāsa uvāca

iti śrutvā smitaṃ kṛtvā bhagavān devakīsutaḥ
gṛhītvā vāsavaṃ haste samuttasthau varāsanāt // BrP_202.13

saṃcintitam upāruhya garuḍaṃ gaganecaram
satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram // BrP_202.14

āruhyairāvataṃ nāgaṃ śakro 'pi tridaśālayam
tato jagāma sumanāḥ paśyatāṃ dvārakaukasām // BrP_202.15

prāgjyotiṣapurasyāsya samantāc chatayojanam
ācitaṃ bhairavaiḥ pāśaiḥ parasainyanivāraṇe // BrP_202.16

tāṃś ciccheda hariḥ pāśān kṣiptvā cakraṃ sudarśanam
tato muraḥ samuttasthau taṃ jaghāna ca keśavaḥ // BrP_202.17

muros tu tanayān sapta sahasrās tāṃs tato hariḥ
cakradhārāgninirdagdhāṃś cakāra śalabhān iva // BrP_202.18

hatvā muraṃ hayagrīvaṃ tathā pañcajanaṃ dvijāḥ
prāgjyotiṣapuraṃ dhīmāṃs tvarāvān samupādravat // BrP_202.19

narakenāsya tatrābhūn mahāsainyena saṃyugaḥ
kṛṣṇasya yatra govindo jaghne daityān sahasraśaḥ // BrP_202.20

śastrāstravarṣaṃ muñcantaṃ sa bhaumaṃ narakaṃ balī
kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā // BrP_202.21

hate tu narake bhūmir gṛhītvāditikuṇḍale
upatasthe jagannāthaṃ vākyaṃ cedam athābravīt // BrP_202.22

dharaṇy uvāca

yadāham uddhṛtā nātha tvayā śūkaramūrtinā
tvatsaṃsparśabhavaḥ putras tadāyaṃ mayy ajāyata // BrP_202.23

so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ
gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim // BrP_202.24

bhārāvataraṇārthāya mamaiva bhagavān imam
aṃśena lokam āyātaḥ prasādasumukha prabho // BrP_202.25

tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'vyayaḥ
jagatsvarūpo yaś ca tvaṃ stūyase 'cyuta kiṃ mayā // BrP_202.26

vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavān sadā
sarvabhūtātmabhūtātmā stūyase 'cyuta kiṃ mayā // BrP_202.27

paramātmā tvam ātmā ca bhūtātmā cāvyayo bhavān
yadā tadā stutir nāsti kimarthaṃ te pravartatām // BrP_202.28

prasīda sarvabhūtātman narakena kṛtaṃ ca yat
tat kṣamyatām adoṣāya matsutaḥ sa nipātitaḥ // BrP_202.29

vyāsa uvāca

tatheti coktvā dharaṇīṃ bhagavān bhūtabhāvanaḥ
ratnāni narakāvāsāj jagrāha munisattamāḥ // BrP_202.30

kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ
śatādhikāni dadṛśe sahasrāṇi dvijottamāḥ // BrP_202.31

caturdaṃṣṭrān gajāṃś cogrān ṣaṭ sahasrāṇi dṛṣṭavān
kāmbojānāṃ tathāśvānāṃ niyutāny ekaviṃśatim // BrP_202.32

kanyās tāś ca tathā nāgāṃs tān aśvān dvārakāṃ purīm
prāpayām āsa govindaḥ sadyo narakakiṃkaraiḥ // BrP_202.33

dadṛśe vāruṇaṃ chattraṃ tathaiva maṇiparvatam
āropayām āsa harir garuḍe patageśvare // BrP_202.34

āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān
adityāḥ kuṇḍale dātuṃ jagāma tridaśālayam // BrP_202.35

vyāsa uvāca

garuḍo vāruṇaṃ chattraṃ tathaiva maṇiparvatam
sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahan yayau // BrP_203.1

tataḥ śaṅkham upādhmāya svargadvāraṃ gato hariḥ
upatasthus tato devāḥ sārghapātrā janārdanam // BrP_203.2

sa devair arcitaḥ kṛṣṇo devamātur niveśanam
sitābhraśikharākāraṃ praviśya dadṛśe 'ditim // BrP_203.3

sa tāṃ praṇamya śakreṇa sahitaḥ kuṇḍalottame
dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ // BrP_203.4

tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim
tuṣṭāvāditir avyagraṃ kṛtvā tatpravaṇaṃ manaḥ // BrP_203.5

aditir uvāca

namas te puṇḍarīkākṣa bhaktānām abhayaṃkara
sanātanātman bhūtātman sarvātman bhūtabhāvana // BrP_203.6

praṇetar manaso buddher indriyāṇāṃ guṇātmaka
sitadīrghādiniḥśeṣakalpanāparivarjita // BrP_203.7

janmādibhir asaṃspṛṣṭasvapnādivārivarjitaḥ
saṃdhyā rātrir ahar bhūmir gaganaṃ vāyur ambu ca // BrP_203.8

hutāśano mano buddhir bhūtādis tvaṃ tathācyuta
sṛṣṭisthitivināśānāṃ kartā kartṛpatir bhavān // BrP_203.9

brahmaviṣṇuśivākhyābhir ātmamūrtibhir īśvaraḥ
māyābhir etad vyāptaṃ te jagat sthāvarajaṅgamam // BrP_203.10

anātmany ātmavijñānaṃ sā te māyā janārdana
ahaṃ mameti bhāvo 'tra yayā samupajāyate // BrP_203.11

saṃsāramadhye māyāyās tavaitan nātha ceṣṭitam
yaiḥ svadharmaparair nātha narair ārādhito bhavān // BrP_203.12

te taranty akhilām etāṃ māyām ātmavimuktaye
brahmādyāḥ sakalā devā manuṣyāḥ paśavas tathā // BrP_203.13

viṣṇumāyāmahāvarte mohāndhatamasāvṛtāḥ
ārādhya tvām abhīpsante kāmān ātmabhavakṣaye // BrP_203.14

pade te puruṣā baddhā māyayā bhagavaṃs tava
mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca // BrP_203.15

ārādhito na mokṣāya māyāvilasitaṃ hi tat
kaupīnācchādanaprāyā vāñchā kalpadrumād api // BrP_203.16

jāyate yad apuṇyānāṃ so 'parādhaḥ svadoṣajaḥ
tat prasīdākhilajaganmāyāmohakarāvyaya // BrP_203.17

ajñānaṃ jñānasadbhāva bhūtabhūteśa nāśaya
namas te cakrahastāya śārṅgahastāya te namaḥ // BrP_203.18

gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ
etat paśyāmi te rūpaṃ sthūlacihnopaśobhitam
na jānāmi paraṃ yat te prasīda parameśvara // BrP_203.19

vyāsa uvāca

adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim // BrP_203.20

śrīkṛṣṇa uvāca

mātā devi tvam asmākaṃ prasīda varadā bhava // BrP_203.21

aditir uvāca

evam astu yathecchā te tvam aśeṣasurāsuraiḥ
ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi // BrP_203.22

vyāsa uvāca

tato 'nantaram evāsya śakrāṇīsahitāṃ ditim
satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ // BrP_203.23

aditir uvāca

matprasādān na te subhru jarā vairūpyam eva ca
bhaviṣyaty anavadyāṅgi sarvakāmā bhaviṣyasi // BrP_203.24

vyāsa uvāca

adityā tu kṛtānujño devarājo janārdanam
yathāvat pūjayām āsa bahumānapuraḥsaram // BrP_203.25

tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān
devodyānāni sarvāṇi nandanādīni sattamāḥ // BrP_203.26

dadarśa ca sugandhāḍhyaṃ mañjarīpuñjadhāriṇam
śaityāhlādakaraṃ divyaṃ tāmrapallavaśobhitam // BrP_203.27

mathyamāne 'mṛte jātaṃ jātarūpasamaprabham
pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ
taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottamāḥ // BrP_203.28

satyabhāmovāca

kasmān na dvārakām eṣa nīyate kṛṣṇa pādapaḥ
yadi te tad vacaḥ satyaṃ satyātyarthaṃ priyeti me // BrP_203.29

madgṛhe niṣkuṭārthāya tad ayaṃ nīyatāṃ taruḥ
na me jāmbavatī tādṛg abhīṣṭā na ca rukmiṇī // BrP_203.30

satye yathā tvam ity uktaṃ tvayā kṛṣṇāsakṛt priyam
satyaṃ tad yadi govinda nopacārakṛtaṃ vacaḥ // BrP_203.31

tad astu pārijāto 'yaṃ mama gehavibhūṣaṇam
bibhratī pārijātasya keśapāśena mañjarīm
sapatnīnām ahaṃ madhye śobheyam iti kāmaye // BrP_203.32

vyāsa uvāca

ity uktaḥ sa prahasyainaṃ pārijātaṃ garutmati
āropayām āsa haris tam ūcur vanarakṣiṇaḥ // BrP_203.33

vanapālā ūcuḥ

bhoḥ śacī devarājasya mahiṣī tatparigraham
pārijātaṃ na govinda hartum arhasi pādapam // BrP_203.34

śacīvibhūṣaṇārthāya devair amṛtamanthane
utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi // BrP_203.35

mauḍhyāt prārthayase kṣemī gṛhītvainaṃ ca ko vrajet
avaśyam asya devendro vikṛtiṃ kṛṣṇa yāsyati // BrP_203.36

vajrodyatakaraṃ śakram anuyāsyanti cāmarāḥ
tad alaṃ sakalair devair vigraheṇa tavācyuta
vipākakaṭu yat karma na tac chaṃsanti paṇḍitāḥ // BrP_203.37

vyāsa uvāca

ity ukte tair uvācaitān satyabhāmātikopinī // BrP_203.38

satyabhāmovāca

kā śacī pārijātasya ko vā śakraḥ surādhipaḥ
sāmānyaḥ sarvalokānāṃ yady eṣo 'mṛtamanthane // BrP_203.39

samutpannaḥ purā kasmād eko gṛhṇāti vāsavaḥ
yathā surā yathā cendur yathā śrīr vanarakṣiṇaḥ // BrP_203.40

sāmānyaḥ sarvalokasya pārijātas tathā drumaḥ
bhartṛbāhumahāgarvād ruṇaddhy enam atho śacī // BrP_203.41

tat kathyatāṃ drutaṃ gatvā paulomyā vacanaṃ mama
satyabhāmā vadaty evaṃ bhartṛgarvoddhatākṣaram // BrP_203.42

yadi tvaṃ dayitā bhartur yadi tasya priyā hy asi
madbhartur harato vṛkṣaṃ tat kāraya nivāraṇam // BrP_203.43

jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram
pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te // BrP_203.44

vyāsa uvāca

ity uktā rakṣiṇo gatvā proccaiḥ procur yathoditam
śacī cotsāhayām āsa tridaśādhipatiṃ patim // BrP_203.45

tataḥ samastadevānāṃ sainyaiḥ parivṛto harim
pravṛktaḥ pārijātārtham indro yodhayituṃ dvijāḥ // BrP_203.46

tataḥ parighanistriṃśagadāśūladharāyudhāḥ
babhūvus tridaśāḥ sajjāḥ śakre vajrakare sthite // BrP_203.47

tato nirīkṣya govindo nāgarājopari sthitam
śakraṃ devaparīvāraṃ yuddhāya samupasthitam // BrP_203.48

cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan
mumoca ca śaravrātaṃ sahasrāyutasaṃmitam // BrP_203.49

tato diśo nabhaś caiva dṛṣṭvā śaraśatācitam
mumucus tridaśāḥ sarve śastrāṇy astrāṇy anekaśaḥ // BrP_203.50

ekaikam astraṃ śastraṃ ca devair muktaṃ sahasradhā
ciccheda līlayaiveśo jagatāṃ madhusūdanaḥ // BrP_203.51

pāśaṃ salilarājasya samākṛṣyoragāśanaḥ
cacāla khaṇḍaśaḥ kṛttvā bālapannagadehavat // BrP_203.52

yamena prahitaṃ daṇḍaṃ gadāprakṣepakhaṇḍitam
pṛthivyāṃ pātayām āsa bhagavān devakīsutaḥ // BrP_203.53

śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ
cakāra śaurir arkendū dṛṣṭipātahataujasau // BrP_203.54

nīto 'gniḥ śataśo bāṇair drāvitā vasavo diśaḥ
cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ // BrP_203.55

sādhyā viśve ca maruto gandharvāś caiva sāyakaiḥ
śārṅgiṇā preritāḥ sarve vyomni śālmalitūlavat // BrP_203.56

garuḍaś cāpi vaktreṇa pakṣābhyāṃ ca nakhāṅkuraiḥ
bhakṣayann ahanad devān dānavāṃś ca sadā khagaḥ // BrP_203.57

tataḥ śarasahasreṇa devendramadhusūdanau
parasparaṃ vavarṣāte dhārābhir iva toyadau // BrP_203.58

airāvatena garuḍo yuyudhe tatra saṃkule
devaiḥ sametair yuyudhe śakreṇa ca janārdanaḥ // BrP_203.59

chinneṣu śīryamāṇeṣu śastreṣv astreṣu satvaram
jagrāha vāsavo vajraṃ kṛṣṇaś cakraṃ sudarśanam // BrP_203.60

tato hāhākṛtaṃ sarvaṃ trailokyaṃ sacarācaram
vajracakradharau dṛṣṭvā devarājajanārdanau // BrP_203.61

kṣiptaṃ vajram athendreṇa jagrāha bhagavān hariḥ
na mumoca tadā cakraṃ tiṣṭha tiṣṭheti cābravīt // BrP_203.62

pranaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam
satyabhāmābravīd vākyaṃ palāyanaparāyaṇam // BrP_203.63

satyabhāmovāca

trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam
pārijātasragābhogāt tvām upasthāsyate śacī // BrP_203.64

kīdṛśaṃ deva rājyaṃ te pārijātasragujjvalām
apaśyato yathāpūrvaṃ praṇayābhyāgatāṃ śacīm // BrP_203.65

alaṃ śakra prayāsena na vrīḍāṃ yātum arhasi
nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ // BrP_203.66

patigarvāvalepena bahumānapuraḥsaram
na dadarśa gṛhāyātām upacāreṇa māṃ śacī // BrP_203.67

strītvād agurucittāhaṃ svabhartuḥ ślāghanāparā
tataḥ kṛtavatī śakra bhavatā saha vigraham // BrP_203.68

tad alaṃ pārijātena parasvena hṛtena vā
rūpeṇa yaśasā caiva bhavet strī kā na garvitā // BrP_203.69

vyāsa uvāca

ity ukte vai nivavṛte devarājas tayā dvijāḥ
prāha cainām alaṃ caṇḍi sakhi khedātivistaraiḥ // BrP_203.70

na cāpi sargasaṃhārasthitikartākhilasya yaḥ
jitasya tena me vrīḍā jāyate viśvarūpiṇā // BrP_203.71

yasmiñ jagat sakalam etad anādimadhye
yasmād yataś ca na bhaviṣyati sarvabhūtāt
tenodbhavapralayapālanakāraṇena
vrīḍā kathaṃ bhavati devi nirākṛtasya BrP_203.72

sakalabhuvanamūrtir alpā susūkṣmā
viditasakalavedair jñāyate yasya nānyaiḥ
tam ajam akṛtam īśaṃ śāśvataṃ svecchayainaṃ
jagadupakṛtim ādyaṃ ko vijetuṃ samarthaḥ BrP_203.73

vyāsa uvāca

saṃstuto bhagavān itthaṃ devarājena keśavaḥ
prahasya bhāvagambhīram uvācedaṃ dvijottamāḥ // BrP_204.1

śrībhagavān uvāca

devarājo bhavān indro vayaṃ martyā jagatpate
kṣantavyaṃ bhavataivaitad aparādhakṛtaṃ mama // BrP_204.2

pārijātataruś cāyaṃ nīyatām ucitāspadam
gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt // BrP_204.3

vajraṃ cedaṃ gṛhāṇa tvaṃ yaṣṭavyaṃ prahitaṃ tvayā
tavaivaitat praharaṇaṃ śakra vairividāraṇam // BrP_204.4

śakra uvāca

vimohayasi mām īśa martyo 'ham iti kiṃ vadan
jānīmas tvāṃ bhagavato 'nantasaukhyavido vayam // BrP_204.5

yo 'si so 'si jagannātha pravṛttau nātha saṃsthitaḥ
jagataḥ śalyaniṣkarṣaṃ karoṣy asurasūdana // BrP_204.6

nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm
martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi // BrP_204.7

vyāsa uvāca

tathety uktvā tu devendram ājagāma bhuvaṃ hariḥ
prayuktaiḥ siddhagandharvaiḥ stūyamānas tv atharṣibhiḥ // BrP_204.8

jagāma kṛṣṇaḥ sahasā gṛhītvā pādapottamam
tataḥ śaṅkham upādhmāya dvārakopari saṃsthitaḥ // BrP_204.9

harṣam utpādayām āsa dvārakāvāsināṃ dvijāḥ
avatīryātha garuḍāt satyabhāmāsahāyavān // BrP_204.10

niṣkuṭe sthāpayām āsa pārijātaṃ mahātarum
yam abhyetya janaḥ sarvo jātiṃ smarati paurvikīm // BrP_204.11

vāsyate yasya puṣpāṇāṃ gandhenorvī triyojanam
tatas te yādavāḥ sarve devagandhān amānuṣān // BrP_204.12

dadṛśuḥ pādape tasmin kurvato mukhadarśanam
kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam // BrP_204.13

striyaś ca kṛṣṇo jagrāha narakasya parigrahāt
tataḥ kāle śubhe prāpta upayeme janārdanaḥ // BrP_204.14

tāḥ kanyā narakāvāsāt sarvato yāḥ samāhṛtāḥ
ekasminn eva govindaḥ kālenāsāṃ dvijottamāḥ // BrP_204.15

jagrāha vidhivat pāṇīn pṛthagdehe svadharmataḥ
ṣoḍaśa strīsahasrāṇi śatam ekaṃ tathādhikam // BrP_204.16

tāvanti cakre rūpāṇi bhagavān madhusūdanaḥ
ekaikaśaś ca tāḥ kanyā menire madhusūdanam // BrP_204.17

mamaiva pāṇigrahaṇaṃ govindaḥ kṛtavān iti
niśāsu jagataḥ sraṣṭā tāsāṃ geheṣu keśavaḥ
uvāsa viprāḥ sarvāsāṃ viśvarūpadharo hariḥ // BrP_204.18

vyāsa uvāca

pradyumnādyā hareḥ putrā rukmiṇyāṃ kathitā dvijāḥ
bhānvādikāṃś ca vai putrān satyabhāmā vyajāyata // BrP_205.1

dīptimantaḥ prapakṣādyā rohiṇyās tanayā hareḥ
babhūvur jāmbavatyāś ca sāmbādyā bāhuśālinaḥ // BrP_205.2

tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ
saṃgrāmajitpradhānās tu śaibyāyāṃ cābhavan sutāḥ // BrP_205.3

vṛkādyās tu sutā mādrī gātravatpramukhān sutān
avāpa lakṣmaṇā putrān kālindyāś ca śrutādayaḥ // BrP_205.4

anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ
aṣṭāyutāni putrāṇāṃ sahasrāṇi śataṃ tathā // BrP_205.5

pradyumnaḥ pramukhas teṣāṃ rukmiṇyās tu sutas tataḥ
pradyumnād aniruddho 'bhūd vajras tasmād ajāyata // BrP_205.6

aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ
bāṇasya tanayām ūṣām upayeme dvijottamāḥ // BrP_205.7

yatra yuddham abhūd ghoraṃ hariśaṃkarayor mahat
chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā // BrP_205.8

munaya ūcuḥ

kathaṃ yuddham abhūd brahmann uṣārthe harakṛṣṇayoḥ
kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavān hariḥ // BrP_205.9

etat sarvaṃ mahābhāga vaktum arhasi no 'khilam
mahat kautūhalaṃ jātaṃ śrotum etāṃ kathāṃ śubhām // BrP_205.10

vyāsa uvāca

uṣā bāṇasutā viprāḥ pārvatīṃ śaṃbhunā saha
krīḍantīm upalakṣyoccaiḥ spṛhāṃ cakre tadā svayam
tataḥ sakalacittajñā gaurī tām āha bhāminīm // BrP_205.11

gaury uvāca

alam ity anutāpena bhartrā tvam api raṃsyase // BrP_205.12

vyāsa uvāca

ity uktā sā tadā cakre kadeti matim ātmanaḥ
ko vā bhartā mamety enāṃ punar apy āha pārvatī // BrP_205.13

pārvaty uvāca

vaiśākhe śukladvādaśyāṃ svapne yo 'bhibhavaṃ tava
kariṣyati sa te bhartā rājaputri bhaviṣyati // BrP_205.14

vyāsa uvāca

tasyāṃ tithau pumān svapne yathā devyā udīritaḥ
tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā
tataḥ prabuddhā puruṣam apaśyantī tam utsukā // BrP_205.15

uṣovāca

kva gato 'sīti nirlajjā dvijāś coktavatī sakhīm
bāṇasya mantrī kumbhāṇḍaś citralekhā tu tatsutā // BrP_205.16

tasyāḥ sakhy abhavat sā ca prāha ko 'yaṃ tvayocyate
yadā lajjākulā nāsya kathayām āsa sā sakhī // BrP_205.17

tadā viśvāsam ānīya sarvam evānvavedayat
viditāyāṃ tu tām āha punar ūṣā yathoditam
devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam // BrP_205.18

vyāsa uvāca

tataḥ paṭe surān daityān gandharvāṃś ca pradhānataḥ
manuṣyāṃś cābhilikhyāsau citralekhāpy adarśayat // BrP_205.19

apāsya sā tu gandharvāṃs tathoragasurāsurān
manuṣyeṣu dadau dṛṣṭiṃ teṣv apy andhakavṛṣṇiṣu // BrP_205.20

kṛṣṇarāmau vilokyāsīt subhrūr lajjāyatekṣaṇā
pradyumnadarśane vrīḍādṛṣṭiṃ ninye tato dvijāḥ // BrP_205.21

dṛṣṭvāniruddhaṃ ca tato lajjā kvāpi nirākṛtā
so 'yaṃ so 'yaṃ mamety ukte tayā sā yogagāminī
yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhī // BrP_205.22

vyāsa uvāca

bāṇo 'pi praṇipatyāgre tataś cāha trilocanam // BrP_206.1

bāṇa uvāca

deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam
kaccin mamaiṣāṃ bāhūnāṃ sāphalyakaraṇo raṇaḥ
bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ // BrP_206.2

śaṃkara uvāca

mayūradhvajabhaṅgas te yadā bāṇa bhaviṣyati
piśitāśijanānandaṃ prāpsyasi tvaṃ tadā raṇam // BrP_206.3

vyāsa uvāca

tataḥ praṇamya muditaḥ śaṃbhum abhyāgato gṛhāt
bhagnaṃ dhvajam athālokya hṛṣṭo harṣaṃ paraṃ yayau // BrP_206.4

etasminn eva kāle tu yogavidyābalena tam
aniruddham athāninye citralekhā varā sakhī // BrP_206.5

kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā
vijñāya rakṣiṇo gatvā śaśaṃsur daityabhūpateḥ // BrP_206.6

vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā
jaghāna parighaṃ lauham ādāya paravīrahā // BrP_206.7

hateṣu teṣu bāṇo 'pi rathasthas tadvadhodyataḥ
yudhyamāno yathāśakti yadā vīreṇa nirjitaḥ // BrP_206.8

māyayā yuyudhe tena sa tadā mantracoditaḥ
tataś ca pannagāstreṇa babandha yadunandanam // BrP_206.9

dvāravatyāṃ kva yāto 'sāv aniruddheti jalpatām
yadūnām ācacakṣe taṃ baddhaṃ bāṇena nāradaḥ // BrP_206.10

taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā
yoṣitā pratyayaṃ jagmur yādavā nāma vairiti // BrP_206.11

tato garuḍam āruhya smṛtamātrāgataṃ hariḥ
balapradyumnasahito bāṇasya prayayau puram // BrP_206.12

purīpraveśe pramathair yuddham āsīn mahābalaiḥ
yayau bāṇapurābhyāśaṃ nītvā tān saṃkṣayaṃ hariḥ // BrP_206.13

tatas tripādas triśirā jvaro māheśvaro mahān
bāṇarakṣārtham atyarthaṃ yuyudhe śārṅgadhanvanā // BrP_206.14

tadbhasmasparśasaṃbhūtatāpaṃ kṛṣṇāṅgasaṃgamāt
avāpa baladevo 'pi samaṃ saṃmīlitekṣaṇaḥ // BrP_206.15

tataḥ saṃyudhyamānas tu saha devena śārṅgiṇā
vaiṣṇavena jvareṇāśu kṛṣṇadehān nirākṛtaḥ // BrP_206.16

nārāyaṇabhujāghātaparipīḍanavihvalam
taṃ vīkṣya kṣamyatām asyety āha devaḥ pitāmahaḥ // BrP_206.17

tataś ca kṣāntam eveti procya taṃ vaiṣṇavaṃ jvaram
ātmany eva layaṃ ninye bhagavān madhusūdanaḥ // BrP_206.18

mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ
vijvarās te bhaviṣyantīty uktvā cainaṃ yayau hariḥ // BrP_206.19

tato 'gnīn bhagavān pañca jitvā nītvā kṣayaṃ tathā
dānavānāṃ balaṃ viṣṇuś cūrṇayām āsa līlayā // BrP_206.20

tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ
yuyudhe śaṃkaraś caiva kārttikeyaś ca śauriṇā // BrP_206.21

hariśaṃkarayor yuddham atīvāsīt sudāruṇam
cukṣubhuḥ sakalā lokāḥ śastrāstrair bahudhārditāḥ // BrP_206.22

pralayo 'yam aśeṣasya jagato nūnam āgataḥ
menire tridaśā yatra vartamāne mahāhave // BrP_206.23

jṛmbhaṇāstreṇa govindo jṛmbhayām āsa śaṃkaram
tataḥ praṇeśur daiteyāḥ pramathāś ca samantataḥ // BrP_206.24

jṛmbhābhibhūtaś ca haro rathopastham upāviśat
na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā // BrP_206.25

garuḍakṣatabāhuś ca pradyumnāstreṇa pīḍitaḥ
kṛṣṇahuṃkāranirdhūtaśaktiś cāpayayau guhaḥ // BrP_206.26

jṛmbhite śaṃkare naṣṭe daityasainye guhe jite
nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā // BrP_206.27

nandīśasaṃgṛhītāśvam adhirūḍho mahāratham
bāṇas tatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha // BrP_206.28

balabhadro mahāvīryo bāṇasainyam anekadhā
vivyādha bāṇaiḥ pradyumno dharmataś cāpalāyataḥ // BrP_206.29

ākṛṣya lāṅgalāgreṇa muśalena ca pothitam
balaṃ balena dadṛśe bāṇo bāṇaiś ca cakriṇaḥ // BrP_206.30

tataḥ kṛṣṇasya bāṇena yuddham āsīt samāsataḥ
parasparaṃ tu saṃdīptān kāyatrāṇavibhedinaḥ // BrP_206.31

kṛṣṇaś ciccheda bāṇāṃs tān bāṇena prahitāñ śaraiḥ
bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakradhṛk // BrP_206.32

mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā
parasparakṣatiparau parighāṃś ca tato dvijāḥ // BrP_206.33

chidyamāneṣv aśeṣeṣu śastreṣv astre ca sīdati
prācuryeṇa harir bāṇaṃ hantuṃ cakre tato manaḥ // BrP_206.34

tato 'rkaśatasaṃbhūtatejasā sadṛśadyuti
jagrāha daityacakrārir hariś cakraṃ sudarśanam // BrP_206.35

muñcato bāṇanāśāya tac cakraṃ madhuvidviṣaḥ
nagnā daiteyavidyābhūt koṭarī purato hareḥ // BrP_206.36

tām agrato harir dṛṣṭvā mīlitākṣaḥ sudarśanam
mumoca bāṇam uddiśya chettuṃ bāhuvanaṃ ripoḥ // BrP_206.37

krameṇāsya tu bāhūnāṃ bāṇasyācyutacoditam
chedaṃ cakre 'surasyāśu śastrāstrakṣepaṇād drutam // BrP_206.38

chinne bāhuvane tat tu karasthaṃ madhusūdanaḥ
mumukṣur bāṇanāśāya vijñātas tripuradviṣā // BrP_206.39

sa utpatyāha govindaṃ sāmapūrvam umāpatiḥ
vilokya bāṇaṃ dordaṇḍacchedāsṛksrāvavarṣiṇam // BrP_206.40

rudra uvāca

kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam
pareśaṃ paramātmānam anādinidhanaṃ param // BrP_206.41

devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā
līleyaṃ tava ceṣṭā hi daityānāṃ vadhalakṣaṇā // BrP_206.42

tat prasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho
tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ // BrP_206.43

asmatsaṃśrayavṛddho 'yaṃ nāparādhas tavāvyaya
mayā dattavaro daityas tatas tvāṃ kṣamayāmy aham // BrP_206.44

vyāsa uvāca

ity uktaḥ prāha govindaḥ śūlapāṇim umāpatim
prasannavadano bhūtvā gatāmarṣo 'suraṃ prati // BrP_206.45

śrībhagavān uvāca

yuṣmaddattavaro bāṇo jīvatād eṣa śaṃkara
tvadvākyagauravād etan mayā cakraṃ nivartitam // BrP_206.46

tvayā yad abhayaṃ dattaṃ tad dattam abhayaṃ mayā
matto 'vibhinnam ātmānaṃ draṣṭum arhasi śaṃkara // BrP_206.47

yo 'haṃ sa tvaṃ jagac cedaṃ sadevāsuramānuṣam
avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ // BrP_206.48

vyāsa uvāca

ity uktvā prayayau kṛṣṇaḥ prādyumnir yatra tiṣṭhati
tadbandhaphaṇino neśur garuḍānilaśoṣitāḥ // BrP_206.49

tato 'niruddham āropya sapatnīkaṃ garutmati
ājagmur dvārakāṃ rāmakārṣṇidāmodarāḥ purīm // BrP_206.50

munaya ūcuḥ

cakre karma mahac chaurir bibhrad yo mānuṣīṃ tanum
jigāya śakraṃ śarvaṃ ca sarvadevāṃś ca līlayā // BrP_207.1

yac cānyad akarot karma divyaceṣṭāvighātakṛt
kathyatāṃ tan muniśreṣṭha paraṃ kautūhalaṃ hi naḥ // BrP_207.2

vyāsa uvāca

gadato me muniśreṣṭhāḥ śrūyatām idam ādarāt
narāvatāre kṛṣṇena dagdhā vārāṇasī yathā // BrP_207.3

pauṇḍrako vāsudevaś ca vāsudevo 'bhavad bhuvi
avatīrṇas tvam ity ukto janair ajñānamohitaiḥ // BrP_207.4

sa mene vāsudevo 'ham avatīrṇo mahītale
naṣṭasmṛtis tataḥ sarvaṃ viṣṇucihnam acīkarat
dūtaṃ ca preṣayām āsa sa kṛṣṇāya dvijottamāḥ // BrP_207.5

dūta uvāca

tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma mātmanaḥ
vāsudevātmakaṃ mūḍha muktvā sarvam aśeṣataḥ // BrP_207.6

ātmano jīvitārthaṃ ca tathā me praṇatiṃ vraja // BrP_207.7

vyāsa uvāca

ity uktaḥ sa prahasyaiva dūtaṃ prāha janārdanaḥ // BrP_207.8

śrībhagavān uvāca

nijacihnam ahaṃ cakraṃ samutsrakṣye tvayīti vai
vācyaś ca pauṇḍrako gatvā tvayā dūta vaco mama // BrP_207.9

jñātas tvadvākyasadbhāvo yat kāryaṃ tad vidhīyatām
gṛhītacihna evāham āgamiṣyāmi te puram // BrP_207.10

utsrakṣyāmi ca te cakraṃ nijacihnam asaṃśayam
ājñāpūrvaṃ ca yad idam āgaccheti tvayoditam // BrP_207.11

saṃpādayiṣye śvas tubhyaṃ tad apy eṣo 'vilambitam
śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā
yathā tvatto bhayaṃ bhūyo naiva kiṃcid bhaviṣyati // BrP_207.12

vyāsa uvāca

ity ukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ
garutmantaṃ samāruhya tvaritaṃ tatpuraṃ yayau // BrP_207.13

tasyāpi keśavodyogaṃ śrutvā kāśipatis tadā
sarvasainyaparīvārapārṣṇigrāham upāyayau // BrP_207.14

tato balena mahatā kāśirājabalena ca
pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau // BrP_207.15

taṃ dadarśa harir dūrād udārasyandane sthitam
cakraśaṅkhagadāpāṇiṃ pāṇinā vidhṛtāmbujam // BrP_207.16

sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracanādhvajam
vakṣasthalakṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ // BrP_207.17

kirīṭakuṇḍaladharaṃ pītavāsaḥsamanvitam
dṛṣṭvā taṃ bhāvagambhīraṃ jahāsa madhusūdanaḥ // BrP_207.18

yuyudhe ca balenāsya hastyaśvabalinā dvijāḥ
nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā // BrP_207.19

kṣaṇena śārṅganirmuktaiḥ śarair agnividāraṇaiḥ
gadācakrātipātaiś ca sūdayām āsa tadbalam // BrP_207.20

kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ
uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam // BrP_207.21

śrībhagavān uvāca

pauṇḍrakoktaṃ tvayā yat tad dūtavaktreṇa māṃ prati
samutsṛjeti cihnāni tat te saṃpādayāmy aham // BrP_207.22

cakram etat samutsṛṣṭaṃ gadeyaṃ te visarjitā
garutmān eṣa nirdiṣṭaḥ samārohatu te dhvajam // BrP_207.23

ity uccārya vimuktena cakreṇāsau vidāritaḥ
pothito gadayā bhagno garutmāṃś ca garutmatā // BrP_207.24

tato hāhākṛte loke kāśīnām adhipas tadā
yuyudhe vāsudevena mitrasyāpacitau sthitaḥ // BrP_207.25

tataḥ śārṅgavinirmuktaiś chittvā tasya śaraiḥ śiraḥ
kāśipuryāṃ sa cikṣepa kurvaṃl lokasya vismayam // BrP_207.26

hatvā tu pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam
reme dvāravatīṃ prāpto 'maraḥ svargagato yathā // BrP_207.27

tacchiraḥ patitaṃ tatra dṛṣṭvā kāśipateḥ pure
janaḥ kim etad ity āha kenety atyantavismitaḥ // BrP_207.28

jñātvā taṃ vāsudevena hataṃ tasya sutas tataḥ
purohitena sahitas toṣayām āsa śaṃkaram // BrP_207.29

avimukte mahākṣetre toṣitas tena śaṃkaraḥ
varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam // BrP_207.30

sa vavre bhagavan kṛtyā pitur hantur vadhāya me
samuttiṣṭhatu kṛṣṇasya tvatprasādān maheśvara // BrP_207.31

vyāsa uvāca

evaṃ bhaviṣyatīty ukte dakṣiṇāgner anantaram
mahākṛtyā samuttasthau tasyaivāgniniveśanāt // BrP_207.32

tato jvālākarālāsyā jvalatkeśakalāpikā
kṛṣṇa kṛṣṇeti kupitā kṛtvā dvāravatīṃ yayau // BrP_207.33

tām avekṣya janaḥ sarvo raudrāṃ vikṛtalocanām
yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam // BrP_207.34

janā ūcuḥ

kāśirājasuteneyam ārādhya vṛṣabhadhvajam
utpāditā mahākṛtyā vadhāya tava cakriṇaḥ
jahi kṛtyām imām ugrāṃ vahnijvālājaṭākulām // BrP_207.35

vyāsa uvāca

cakram utsṛṣṭam akṣeṣu krīḍāsaktena līlayā
tad agnimālājaṭilaṃ jvālodgārātibhīṣaṇam // BrP_207.36

kṛtyām anujagāmāśu viṣṇucakraṃ sudarśanam
tataḥ sā cakravidhvastā kṛtyā māheśvarī tadā // BrP_207.37

jagāma veginī vegāt tad apy anujagāma tām
kṛtyā vārāṇasīm eva praviveśa tvarānvitā // BrP_207.38

viṣṇucakrapratihataprabhāvā munisattamāḥ
tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam // BrP_207.39

samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau
śastrāstramokṣabahulaṃ dagdhvā tad balam ojasā // BrP_207.40

kṛtvākṣemām aśeṣāṃ tāṃ purīṃ vārāṇasīṃ yayau
prabhūtabhṛtyapaurāṃ tāṃ sāśvamātaṅgamānavām // BrP_207.41

aśeṣadurgakoṣṭhāṃ tāṃ durnirīkṣyāṃ surair api
jvālāparivṛtāśeṣagṛhaprākāratoraṇām // BrP_207.42

dadāha tāṃ purīṃ cakraṃ sakalām eva satvaram
akṣīṇāmarṣam atyalpasādhyasādhananispṛham
tac cakraṃ prasphuraddīpti viṣṇor abhyāyayau karam // BrP_207.43

munaya ūcuḥ

śrotum icchāmahe bhūyo balabhadrasya dhīmataḥ
mune parākramaṃ śauryaṃ tan no vyākhyātum arhasi // BrP_208.1

yamunākarṣaṇādīni śrutāny asmābhir atra vai
tat kathyatāṃ mahābhāga yad anyat kṛtavān balaḥ // BrP_208.2

vyāsa uvāca

śṛṇudhvaṃ munayaḥ karma yad rāmeṇābhavat kṛtam
anantenāprameyena śeṣeṇa dharaṇībhṛtā // BrP_208.3

duryodhanasya tanayāṃ svayaṃvarakṛtekṣaṇām
balād ādattavān vīraḥ sāmbo jāmbavatīsutaḥ // BrP_208.4

tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ
bhīṣmadroṇādayaś caiva babandhur yudhi nirjitam // BrP_208.5

tac chrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu
munayaḥ praticakruś ca tān vihantuṃ mahodyamam // BrP_208.6

tān nivārya balaḥ prāha madalolākulākṣaram
mokṣyanti te madvacanād yāsyāmy eko hi kauravān // BrP_208.7

baladevas tato gatvā nagaraṃ nāgasāhvayam
bāhyopavanamadhye 'bhūn na viveśa ca tat puram // BrP_208.8

balam āgatam ājñāya tadā duryodhanādayaḥ
gām argham udakaṃ caiva rāmāya pratyavedayan
gṛhītvā vidhivat sarvaṃ tatas tān āha kauravān // BrP_208.9

baladeva uvāca

ājñāpayaty ugrasenaḥ sāmbam āśu vimuñcata // BrP_208.10

vyāsa uvāca

tatas tadvacanaṃ śrutvā bhīṣmadroṇādayo dvijāḥ
karṇaduryodhanādyāś ca cukrudhur dvijasattamāḥ // BrP_208.11

ūcuś ca kupitāḥ sarve bāhlikādyāś ca bhūmipāḥ
arājārhaṃ yador vaṃśam avekṣya muśalāyudham // BrP_208.12

kauravā ūcuḥ

bho bhoḥ kim etad bhavatā balabhadreritaṃ vacaḥ
ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati // BrP_208.13

ugraseno 'pi yady ājñāṃ kauravāṇāṃ pradāsyati
tad alaṃ pāṇḍuraiś chattrair nṛpayogyair alaṃkṛtaiḥ // BrP_208.14

tad gaccha balabhadra tvaṃ sāmbam anyāyaceṣṭitam
vimokṣyāmo na bhavato nograsenasya śāsanāt // BrP_208.15

praṇatir yā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ
na nāma sā kṛtā keyam ājñā svāmini bhṛtyataḥ // BrP_208.16

garvam āropitā yūyaṃ samānāsanabhojanaiḥ
ko doṣo bhavatāṃ nītir yat prīṇāty anapekṣitā // BrP_208.17

asmābhir arcyo bhavatā yo 'yaṃ bala niveditaḥ
premṇaiva na tad asmākaṃ kulād yuṣmatkulocitam // BrP_208.18

vyāsa uvāca

ity uktvā kuravaḥ sarve nāmuñcanta hareḥ sutam
kṛtaikaniścayāḥ sarve viviśur gajasāhvayam // BrP_208.19

mattaḥ kopena cāghūrṇaṃ tato 'dhikṣepajanmanā
utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ // BrP_208.20

tato vidāritā pṛthvī pārṣṇighātān mahātmanaḥ
āsphoṭayām āsa tadā diśaḥ śabdena pūrayan
uvāca cātitāmrākṣo bhrukuṭīkuṭilānanaḥ // BrP_208.21

baladeva uvāca

aho mahāvalepo 'yam asārāṇāṃ durātmanām
kauravāṇām ādhipatyam asmākaṃ kila kālajam // BrP_208.22

ugrasenasya ye nājñāṃ manyante cāpy alaṅghanām
ājñāṃ pratīcched dharmeṇa saha devaiḥ śacīpatiḥ // BrP_208.23

sadādhyāste sudharmāṃ tām ugrasenaḥ śacīpateḥ
dhiṅ manuṣyaśatocchiṣṭe tuṣṭir eṣāṃ nṛpāsane // BrP_208.24

pārijātataroḥ puṣpamañjarīr vanitājanaḥ
bibharti yasya bhṛtyānāṃ so 'py eṣāṃ na mahīpatiḥ // BrP_208.25

samastabhūbhujāṃ nātha ugrasenaḥ sa tiṣṭhatu
adya niṣkauravām urvīṃ kṛtvā yāsyāmi tāṃ purīm // BrP_208.26

karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam
duḥśāsanādīn bhūriṃ ca bhūriśravasam eva ca // BrP_208.27

somadattaṃ śalaṃ bhīmam arjunaṃ sayudhiṣṭhiram
yamajau kauravāṃś cānyān hanyāṃ sāśvarathadvipān // BrP_208.28

vīram ādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm
dvārakām ugrasenādīn gatvā drakṣyāmi bāndhavān // BrP_208.29

athavā kauravādīnāṃ samastaiḥ kurubhiḥ saha
bhārāvataraṇe śīghraṃ devarājena coditaḥ // BrP_208.30

bhāgīrathyāṃ kṣipāmy āśu nagaraṃ nāgasāhvayam // BrP_208.31

vyāsa uvāca

ity uktvā krodharaktākṣas tālāṅko 'dhomukhaṃ halam
prākāravapre vinyasya cakarṣa muśalāyudhaḥ // BrP_208.32

āghūrṇitaṃ tat sahasā tato vai hastināpuram
dṛṣṭvā saṃkṣubdhahṛdayāś cukruśuḥ sarvakauravāḥ // BrP_208.33

kauravā ūcuḥ

rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā
upasaṃhriyatāṃ kopaḥ prasīda muśalāyudha // BrP_208.34

eṣa sāmbaḥ sapatnīkas tava niryātito bala
avijñātaprabhāvāṇāṃ kṣamyatām aparādhinām // BrP_208.35

vyāsa uvāca

tato niryātayām āsuḥ sāmbaṃ patnyā samanvitam
niṣkramya svapurīṃ tūrṇaṃ kauravā munisattamāḥ // BrP_208.36

bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam
kṣāntam eva mayety āha balo balavatāṃ varaḥ // BrP_208.37

adyāpy āghūrṇitākāraṃ lakṣyate tat puraṃ dvijāḥ
eṣa prabhāvo rāmasya balaśauryavato dvijāḥ // BrP_208.38

tatas tu kauravāḥ sāmbaṃ saṃpūjya halinā saha
preṣayām āsur udvāhadhanabhāryāsamanvitam // BrP_208.39

vyāsa uvāca

śṛṇudhvaṃ munayaḥ sarve balasya balaśālinaḥ
kṛtaṃ yad anyad evābhūt tad api śrūyatāṃ dvijāḥ // BrP_209.1

narakasyāsurendrasya devapakṣavirodhinaḥ
sakhābhavan mahāvīryo dvivido nāma vānaraḥ // BrP_209.2

vairānubandhaṃ balavān sa cakāra surān prati // BrP_209.3

dvivida uvāca

narakaṃ hatavān kṛṣṇo baladarpasamanvitam
kariṣye sarvadevānāṃ tasmād eṣa pratikriyām // BrP_209.4

vyāsa uvāca

yajñavidhvaṃsanaṃ kurvan martyalokakṣayaṃ tathā
tato vidhvaṃsayām āsa yajñān ajñānamohitaḥ // BrP_209.5

bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām
dadāha capalo deśaṃ puragrāmāntarāṇi ca // BrP_209.6

kvacic ca parvatakṣepād grāmādīn samacūrṇayat
śailān utpāṭya toyeṣu mumocāmbunidhau tathā // BrP_209.7

punaś cārṇavamadhyasthaḥ kṣobhayām āsa sāgaram
tenātikṣobhitaś cābdhir udvelo jāyate dvijāḥ // BrP_209.8

plāvayaṃs tīrajān grāmān purādīn ativegavān
kāmarūpaṃ mahārūpaṃ kṛtvā sasyāny anekaśaḥ // BrP_209.9

luṭhan bhramaṇasaṃmardaiḥ saṃcūrṇayati vānaraḥ
tena viprakṛtaṃ sarvaṃ jagad etad durātmanā // BrP_209.10

niḥsvādhyāyavaṣaṭkāraṃ dvijāś cāsīt suduḥkhitam
kadācid raivatodyāne papau pānaṃ halāyudhaḥ // BrP_209.11

revatī ca mahābhāgā tathaivānyā varastriyaḥ
udgīyamāno vilasallalanāmaulimadhyagaḥ // BrP_209.12

reme yaduvaraśreṣṭhaḥ kubera iva mandare
tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam // BrP_209.13

muśalaṃ ca cakārāsya saṃmukhaḥ sa viḍambanām
tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ // BrP_209.14

pānapūrṇāṃś ca karakāṃś cikṣepāhatya vai tadā
tataḥ kopaparītātmā bhartsayām āsa taṃ balam // BrP_209.15

tathāpi tam avajñāya cakre kilakilādhvanim
tataḥ samutthāya balo jagṛhe muśalaṃ ruṣā // BrP_209.16

so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ
cikṣepa ca sa tāṃ kṣiptāṃ muśalena sahasradhā // BrP_209.17

bibheda yādavaśreṣṭhaḥ sā papāta mahītale
apatan muśalaṃ cāsau samullaṅghya plavaṃgamaḥ // BrP_209.18

vegenāyamya roṣeṇa balenorasy atāḍayat
tato balena kopena muṣṭinā mūrdhni tāḍitaḥ // BrP_209.19

papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ
patatā taccharīreṇa gireḥ śṛṅgam aśīryata // BrP_209.20

munayaḥ śatadhā vajrivajreṇeva hi tāḍitam
puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ // BrP_209.21

praśaśaṃsus tadābhyetya sādhv etat te mahat kṛtam
anena duṣṭakapinā daityapakṣopakāriṇā
jagan nirākṛtaṃ vīra diṣṭyā sa kṣayam āgataḥ // BrP_209.22

vyāsa uvāca

evaṃvidhāny anekāni baladevasya dhīmataḥ
karmāṇy aparimeyāni śeṣasya dharaṇībhṛtaḥ // BrP_209.23

vyāsa uvāca

evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān
cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte // BrP_210.1

kṣiteś ca bhāraṃ bhagavān phālgunena samaṃ vibhuḥ
avatārayām āsa hariḥ samastākṣauhiṇīvadhāt // BrP_210.2

kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilān nṛpān
śāpavyājena viprāṇām upasaṃhṛtavān kulam // BrP_210.3

utsṛjya dvārakāṃ kṛṣṇas tyaktvā mānuṣyam ātmabhūḥ
svāṃśo viṣṇumayaṃ sthānaṃ praviveśa punar nijam // BrP_210.4

munaya ūcuḥ

sa vipraśāpavyājena saṃjahre svakulaṃ katham
kathaṃ ca mānuṣaṃ deham utsasarja janārdanaḥ // BrP_210.5

vyāsa uvāca

viśvāmitras tathā kaṇvo nāradaś ca mahāmuniḥ
piṇḍārake mahātīrthe dṛṣṭā yadukumārakaiḥ // BrP_210.6

tatas te yauvanonmattā bhāvikāryapracoditāḥ
sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā
prasṛtās tān munīn ūcuḥ praṇipātapuraḥsaram // BrP_210.7

kumārā ūcuḥ

iyaṃ strī putrakāmā tu prabho kiṃ janayiṣyati // BrP_210.8

vyāsa uvāca

divyajñānopapannās te vipralabdhā kumārakaiḥ
śāpaṃ dadus tadā viprās teṣāṃ nāśāya suvratāḥ // BrP_210.9

munayaḥ kupitāḥ procur muśalaṃ janayiṣyati
yenākhilakulotsādo yādavānāṃ bhaviṣyati // BrP_210.10

ity uktās taiḥ kumārās ta ācacakṣur yathātatham
ugrasenāya muśalaṃ jajñe sāmbasya codarāt // BrP_210.11

tad ugraseno muśalam ayaścūrṇam akārayat
jajñe tac cairakā cūrṇaṃ prakṣiptaṃ vai mahodadhau // BrP_210.12

musalasyātha lauhasya cūrṇitasyāndhakair dvijāḥ
khaṇḍaṃ cūrṇayituṃ śekur naiva te tomarākṛti // BrP_210.13

tad apy ambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ
ghātitasyodarāt tasya lubdho jagrāha taj jarā // BrP_210.14

vijñātaparamārtho 'pi bhagavān madhusūdanaḥ
naicchat tad anyathā kartuṃ vidhinā yat samāhṛtam // BrP_210.15

devaiś ca prahito dūtaḥ praṇipatyāha keśavam
rahasy evam ahaṃ dūtaḥ prahito bhagavan suraiḥ // BrP_210.16

vasvaśvimarudādityarudrasādhyādibhiḥ saha
vijñāpayati vaḥ śakras tad idaṃ śrūyatāṃ prabho // BrP_210.17

devā ūcuḥ

bhārāvataraṇārthāya varṣāṇām adhikaṃ śatam
bhagavān avatīrṇo 'tra tridaśaiḥ saṃprasāditaḥ // BrP_210.18

durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ
tvayā sanāthās tridaśā vrajantu tridiveśatām // BrP_210.19

tad atītaṃ jagannātha varṣāṇām adhikaṃ śatam
idānīṃ gamyatāṃ svargo bhavatā yadi rocate // BrP_210.20

devair vijñāpito devo 'py athātraiva ratis tava
tat sthīyatāṃ yathākālam ākhyeyam anujīvibhiḥ // BrP_210.21

śrībhagavān uvāca

yat tvam ātthākhilaṃ dūta vedmi caitad ahaṃ punaḥ
prārabdha eva hi mayā yādavānām api kṣayaḥ // BrP_210.22

bhuvo nāmātibhāro 'yaṃ yādavair anibarhitaiḥ
avatāraṃ karomy asya saptarātreṇa satvaraḥ // BrP_210.23

yathāgṛhītaṃ cāmbhodhau hṛtvāhaṃ dvārakāṃ punaḥ
yādavān upasaṃhṛtya yāsyāmi tridaśālayam // BrP_210.24

manuṣyadeham utsṛjya saṃkarṣaṇasahāyavān
prāpta evāsmi mantavyo devendreṇa tathā suraiḥ // BrP_210.25

jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ
kṣites tebhyaḥ sa bhāro hi yadūnāṃ samadhīyata // BrP_210.26

tad etat sumahābhāram avatārya kṣiter aham
yāsyāmy amaralokasya pālanāya bravīhi tān // BrP_210.27

vyāsa uvāca

ity ukto vāsudevena devadūtaḥ praṇamya tam
dvijāḥ sa divyayā gatyā devarājāntikaṃ yayau // BrP_210.28

bhagavān apy athotpātān divyān bhaumāntarikṣagān
dadarśa dvārakāpuryāṃ vināśāya divāniśam // BrP_210.29

tān dṛṣṭvā yādavān āha paśyadhvam atidāruṇān
mahotpātāñ śamāyaiṣāṃ prabhāsaṃ yāma mā ciram // BrP_210.30

vyāsa uvāca

mahābhāgavataḥ prāha praṇipatyoddhavo harim // BrP_210.31

uddhava uvāca

bhagavan yan mayā kāryaṃ tad ājñāpaya sāṃpratam
manye kulam idaṃ sarvaṃ bhagavān saṃhariṣyati
nāśāyāsya nimittāni kulasyācyuta lakṣaye // BrP_210.32

śrībhagavān uvāca

gaccha tvaṃ divyayā gatyā matprasādasamutthayā
badarīm āśramaṃ puṇyaṃ gandhamādanaparvate // BrP_210.33

naranārāyaṇasthāne pavitritamahītale
manmanā matprasādena tatra siddhim avāpsyasi // BrP_210.34

ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam
dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati // BrP_210.35

vyāsa uvāca

ity uktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ
naranārāyaṇasthānaṃ keśavenānumoditaḥ // BrP_210.36

tatas te yādavāḥ sarve rathān āruhya śīghragān
prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvijāḥ // BrP_210.37

prāpya prabhāsaṃ prayatā prītās te kukkurāndhakāḥ
cakrus tatra surāpānaṃ vāsudevānumoditāḥ // BrP_210.38

pibatāṃ tatra vai teṣāṃ saṃgharṣeṇa parasparam
yādavānāṃ tato jajñe kalahāgniḥ kṣayāvahaḥ // BrP_210.39

jaghnuḥ parasparaṃ te tu śastrair daivabalāt kṛtāḥ
kṣīṇaśastrās tu jagṛhuḥ pratyāsannām athairakām // BrP_210.40

erakā tu gṛhītā tair vajrabhūteva lakṣyate
tayā parasparaṃ jaghnuḥ saṃprahāraiḥ sudāruṇaiḥ // BrP_210.41

pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ
aniruddhādayaś cānye pṛthur vipṛthur eva ca // BrP_210.42

cāruvarmā sucāruś ca tathākrūrādayo dvijāḥ
erakārūpibhir vajrais te nijaghnuḥ parasparam // BrP_210.43

nivārayām āsa harir yādavās te ca keśavam
sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam // BrP_210.44

kṛṣṇo 'pi kupitas teṣām erakāmuṣṭim ādade
vadhāya teṣāṃ muśalaṃ muṣṭiloham abhūt tadā // BrP_210.45

jaghāna tena niḥśeṣān ātatāyī sa yādavān
jaghnuś ca sahasābhyetya tathānye tu parasparam // BrP_210.46

tataś cārṇavamadhyena jaitro 'sau cakriṇo rathaḥ
paśyato dārukasyāśu hṛto 'śvair dvijasattamāḥ // BrP_210.47

cakraṃ gadā tathā śārṅgaṃ tūṇau śaṅkho 'sir eva ca
pradakṣiṇaṃ tataḥ kṛtvā jagmur ādityavartmanā // BrP_210.48

kṣaṇamātreṇa vai tatra yādavānām abhūt kṣayaḥ
ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca dvijottamāḥ // BrP_210.49

caṅkramyamāṇau tau rāmaṃ vṛkṣamūlakṛtāsanam
dadṛśāte mukhāc cāsya niṣkrāmantaṃ mahoragam // BrP_210.50

niṣkramya sa mukhāt tasya mahābhogo bhujaṃgamaḥ
prayātaś cārṇavaṃ siddhaiḥ pūjyamānas tathoragaiḥ // BrP_210.51

tam arghyam ādāya tadā jaladhiḥ saṃmukhaṃ yayau
praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ
dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ // BrP_210.52

śrībhagavān uvāca

idaṃ sarvaṃ tvam ācakṣva vasudevograsenayoḥ
niryāṇaṃ baladevasya yādavānāṃ tathā kṣayam // BrP_210.53

yoge sthitvāham apy etat parityajya kalevaram
vācyaś ca dvārakāvāsī janaḥ sarvas tathāhukaḥ // BrP_210.54

yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati
tasmād rathaiḥ susajjais tu pratīkṣyo hy arjunāgamaḥ // BrP_210.55

na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave
tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ // BrP_210.56

gatvā ca brūhi kaunteyam arjunaṃ vacanaṃ mama
pālanīyas tvayā śaktyā jano 'yaṃ matparigrahaḥ // BrP_210.57

ity arjunena sahito dvāravatyāṃ bhavāñ janam
gṛhītvā yātu vajraś ca yadurājo bhaviṣyati // BrP_210.58

vyāsa uvāca

ity ukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ
pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyād yathoditam // BrP_211.1

sa ca gatvā tathā cakre dvārakāyāṃ tathārjunam
ānināya mahābuddhiṃ vajraṃ cakre tathā nṛpam // BrP_211.2

bhagavān api govindo vāsudevātmakaṃ param
brahmātmani samāropya sarvabhūteṣv adhārayat // BrP_211.3

sa mānayan dvijavaco durvāsā yad uvāca ha
yogayukto 'bhavat pādaṃ kṛtvā jānuni sattamāḥ // BrP_211.4

saṃprāpto vai jarā nāma tadā tatra sa lubdhakaḥ
muśalaśeṣalohasya sāyakaṃ dhārayan param // BrP_211.5

sa tatpādaṃ mṛgākāraṃ samavekṣya vyavasthitaḥ
tato vivyādha tenaiva tomareṇa dvijottamāḥ // BrP_211.6

gataś ca dadṛśe tatra caturbāhudharaṃ naram
praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ // BrP_211.7

ajānatā kṛtam idaṃ mayā hariṇaśaṅkayā
kṣamyatām ātmapāpena dagdhaṃ mā dagdhum arhasi // BrP_211.8

vyāsa uvāca

tatas taṃ bhagavān āha nāsti te bhayam aṇv api
gaccha tvaṃ matprasādena lubdha svargeśvarāspadam // BrP_211.9

vyāsa uvāca

vimānam āgataṃ sadyas tadvākyasamanantaram
āruhya prayayau svargaṃ lubdhakas tatprasādataḥ // BrP_211.10

gate tasmin sa bhagavān saṃyojyātmānam ātmani
brahmabhūte 'vyaye 'cintye vāsudevamaye 'male // BrP_211.11

ajanmany ajare 'nāśiny aprameye 'khilātmani
tyaktvā sa mānuṣaṃ deham avāpa trividhāṃ gatim // BrP_211.12

vyāsa uvāca

arjuno 'pi tadānviṣya kṛṣṇarāmakalevare
saṃskāraṃ lambhayām āsa tathānyeṣām anukramāt // BrP_212.1

aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhās tu yāḥ
upagṛhya harer dehaṃ viviśus tā hutāśanam // BrP_212.2

revatī caiva rāmasya deham āśliṣya sattamāḥ
viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam // BrP_212.3

ugrasenas tu tac chrutvā tathaivānakadundubhiḥ
devakī rohiṇī caiva viviśur jātavedasam // BrP_212.4

tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi
niścakrāma janaṃ sarvaṃ gṛhītvā vajram eva ca // BrP_212.5

dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ
vajraṃ janaṃ ca kaunteyaḥ pālayañ śanakair yayau // BrP_212.6

sabhā sudharmā kṛṣṇena martyaloke samāhṛtā
svargaṃ jagāma bho viprāḥ pārijātaś ca pādapaḥ // BrP_212.7

yasmin dine harir yāto divaṃ saṃtyajya medinīm
tasmin dine 'vatīrṇo 'yaṃ kālakāyaḥ kaliḥ kila // BrP_212.8

plāvayām āsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ
yaduśreṣṭhagṛhaṃ tv ekaṃ nāplāvayata sāgaraḥ // BrP_212.9

nātikrāmati bho viprās tad adyāpi mahodadhiḥ
nityaṃ saṃnihitas tatra bhagavān keśavo yataḥ // BrP_212.10

tad atīva mahāpuṇyaṃ sarvapātakanāśanam
viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpāt pramucyate // BrP_212.11

pārthaḥ pañcanade deśe bahudhānyadhanānvite
cakāra vāsaṃ sarvasya janasya munisattamāḥ // BrP_212.12

tato lobhaḥ samabhavat pārthenaikena dhanvinā
dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ // BrP_212.13

tatas te pāpakarmāṇo lobhopahatacetasaḥ
ābhīrā mantrayām āsuḥ sametyātyantadurmadāḥ // BrP_212.14

ābhīrā ūcuḥ

ayam eko 'rjuno dhanvī strījanaṃ nihateśvaram
nayaty asmān atikramya dhig etat kriyatāṃ balam // BrP_212.15

hatvā garvasamārūḍho bhīṣmadroṇajayadrathān
karṇādīṃś ca na jānāti balaṃ grāmanivāsinām // BrP_212.16

balajyeṣṭhān narān anyān grāmyāṃś caiva viśeṣataḥ
sarvān evāvajānāti kiṃ vo bahubhir uttaraiḥ // BrP_212.17

vyāsa uvāca

tato yaṣṭipraharaṇā dasyavo loṣṭahāriṇaḥ
sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram
tato nivṛttaḥ kaunteyaḥ prāhābhīrān hasann iva // BrP_212.18

arjuna uvāca

nivartadhvam adharmajñā yadīto na mumūrṣavaḥ // BrP_212.19

vyāsa uvāca

avajñāya vacas tasya jagṛhus te tadā dhanam
strījanaṃ cāpi kaunteyād viṣvaksenaparigraham // BrP_212.20

tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ yudhi
āropayitum ārebhe na śaśāka sa vīryavān // BrP_212.21

cakāra sajjaṃ kṛcchrāt tu tad abhūc chithilaṃ punaḥ
na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ // BrP_212.22

śarān mumoca caiteṣu pārthaḥ śeṣān sa harṣitaḥ
na bhedaṃ te paraṃ cakrur astā gāṇḍīvadhanvanā // BrP_212.23

vahninā cākṣayā dattāḥ śarās te 'pi kṣayaṃ yayuḥ
yudhyataḥ saha gopālair arjunasyābhavat kṣayaḥ // BrP_212.24

acintayat tu kaunteyaḥ kṛṣṇasyaiva hi tad balam
yan mayā śarasaṃghātaiḥ sabalā bhūbhṛto jitāḥ // BrP_212.25

miṣataḥ pāṇḍuputrasya tatas tāḥ pramadottamāḥ
apākṛṣyanta cābhīraiḥ kāmāc cānyāḥ pravavrajuḥ // BrP_212.26

tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ
jaghāna dasyūṃs te cāsya prahārāñ jahasur dvijāḥ // BrP_212.27

paśyatas tv eva pārthasya vṛṣṇyandhakavarastriyaḥ
jagmur ādāya te mlecchāḥ samantān munisattamāḥ // BrP_212.28

tataḥ sa duḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭam iti bruvan
aho bhagavatā tena mukto 'smīti ruroda vai // BrP_212.29

arjuna uvāca

tad dhanus tāni cāstrāṇi sa rathas te ca vājinaḥ
sarvam ekapade naṣṭaṃ dānam aśrotriye yathā // BrP_212.30

aho cāti balaṃ daivaṃ vinā tena mahātmanā
yad asāmarthyayukto 'haṃ nīcair nītaḥ parābhavam // BrP_212.31

tau bāhū sa ca me muṣṭiḥ sthānaṃ tat so 'smi cārjunaḥ
puṇyeneva vinā tena gataṃ sarvam asāratām // BrP_212.32

mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam
vinā tena yad ābhīrair jito 'haṃ katham anyathā // BrP_212.33

vyāsa uvāca

itthaṃ vadan yayau jiṣṇur indraprasthaṃ purottamam
cakāra tatra rājānaṃ vajraṃ yādavanandanam // BrP_212.34

sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam
tam upetya mahābhāgaṃ vinayenābhyavādayat // BrP_212.35

taṃ vandamānaṃ caraṇāv avalokya suniścitam
uvāca pārthaṃ vicchāyaḥ katham atyantam īdṛśaḥ // BrP_212.36

ajārajonugamanaṃ brahmahatyāthavā kṛtā
jayāśābhaṅgaduḥkhī vā bhraṣṭacchāyo 'si sāṃpratam // BrP_212.37

sāṃtānikādayo vā te yācamānā nirākṛtāḥ
agamyastrīratir vāpi tenāsi vigataprabhaḥ // BrP_212.38

bhuṅkte pradāya viprebhyo miṣṭam ekam atho bhavān
kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna // BrP_212.39

kaccin na sūryavātasya gocaratvaṃ gato 'rjuna
duṣṭacakṣur hato vāpi niḥśrīkaḥ katham anyathā // BrP_212.40

spṛṣṭo nakhāmbhasā vāpi ghaṭāmbhaḥprokṣito 'pi vā
tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ // BrP_212.41

vyāsa uvāca

tataḥ pārtho viniḥśvasya śrūyatāṃ bhagavann iti
prokto yathāvad ācaṣṭa viprā ātmaparābhavam // BrP_212.42

arjuna uvāca

yad balaṃ yac ca nas tejo yad vīryaṃ yat parākramaḥ
yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ // BrP_212.43

itareṇeva mahatā smitapūrvābhibhāṣiṇā
hīnā vayaṃ mune tena jātās tṛṇamayā iva // BrP_212.44

astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama
sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ // BrP_212.45

yasyāvalokanād asmāñ śrīr jayaḥ saṃpad unnatiḥ
na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ // BrP_212.46

bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ
yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam // BrP_212.47

niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī
vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ // BrP_212.48

yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam
vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ // BrP_212.49

gāṇḍīvaṃ triṣu lokeṣu khyātaṃ yad anubhāvataḥ
mama tena vinābhīrair laguḍais tu tiraskṛtam // BrP_212.50

strīsahasrāṇy anekāni hy anāthāni mahāmune
yatato mama nītāni dasyubhir laguḍāyudhaiḥ // BrP_212.51

ānīyamānam ābhīraiḥ sarvaṃ kṛṣṇāvarodhanam
hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama // BrP_212.52

niḥśrīkatā na me citraṃ yaj jīvāmi tad adbhutam
nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha // BrP_212.53

vyāsa uvāca

śrutvāhaṃ tasya tad vākyam abravaṃ dvijasattamāḥ
duḥkhitasya ca dīnasya pāṇḍavasya mahātmanaḥ // BrP_212.54

alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi
avehi sarvabhūteṣu kālasya gatir īdṛśī // BrP_212.55

kālo bhavāya bhūtānām abhavāya ca pāṇḍava
kālamūlam idaṃ jñātvā kuru sthairyam ato 'rjuna // BrP_212.56

nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā
devā manuṣyāḥ paśavas taravaś ca sarīsṛpāḥ // BrP_212.57

sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam
kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi // BrP_212.58

yathāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya
bhārāvatārakāryārtham avatīrṇaḥ sa medinīm // BrP_212.59

bhārākrāntā dharā yātā devānāṃ saṃnidhau purā
tadartham avatīrṇo 'sau kāmarūpī janārdanaḥ // BrP_212.60

tac ca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ
vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam // BrP_212.61

na kiṃcid anyat kartavyam asya bhūmitale 'rjuna
tato gataḥ sa bhagavān kṛtakṛtyo yathecchayā // BrP_212.62

sṛṣṭiṃ sarge karoty eṣa devadevaḥ sthitiṃ sthitau
ante tāpasamartho 'yaṃ sāṃprataṃ vai yathā kṛtam // BrP_212.63

tasmāt pārtha na saṃtāpas tvayā kāryaḥ parābhavāt
bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ // BrP_212.64

yatas tvayaikena hatā bhīṣmadroṇādayo nṛpāḥ
teṣām arjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ // BrP_212.65

viṣṇos tasyānubhāvena yathā teṣāṃ parābhavaḥ
tvattas tathaiva bhavato dasyubhyo 'nte tadudbhavaḥ // BrP_212.66

sa devo 'nyaśarīrāṇi samāviśya jagatsthitim
karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ // BrP_212.67

bhavodbhave ca kaunteya sahāyas te janārdanaḥ
bhavānte tvadvipakṣās te keśavenāvalokitāḥ // BrP_212.68

kaḥ śraddadhyāt sagāṅgeyān hanyās tvaṃ sarvakauravān
ābhīrebhyaś ca bhavataḥ kaḥ śraddadhyāt parābhavam // BrP_212.69

pārthaitat sarvabhūteṣu harer līlāviceṣṭitam
tvayā yat kauravā dhvastā yad ābhīrair bhavāñ jitaḥ // BrP_212.70

gṛhītā dasyubhir yac ca rakṣitā bhavatā striyaḥ
tad apy ahaṃ yathāvṛttaṃ kathayāmi tavārjuna // BrP_212.71

aṣṭāvakraḥ purā vipra udavāsarato 'bhavat
bahūn varṣagaṇān pārtha gṛṇan brahma sanātanam // BrP_212.72

jiteṣv asurasaṃgheṣu merupṛṣṭhe mahotsavaḥ
babhūva tatra gacchantyo dadṛśus taṃ surastriyaḥ // BrP_212.73

rambhātilottamādyāś ca śataśo 'tha sahasraśaḥ
tuṣṭuvus taṃ mahātmānaṃ praśaśaṃsuś ca pāṇḍava // BrP_212.74

ākaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim
vinayāvanatāś caiva praṇemuḥ stotratatparāḥ // BrP_212.75

yathā yathā prasanno 'bhūt tuṣṭuvus taṃ tathā tathā
sarvās tāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām // BrP_212.76

aṣṭāvakra uvāca

prasanno 'haṃ mahābhāgā bhavatīnāṃ yad iṣyate
mattas tad vriyatāṃ sarvaṃ pradāsyāmy api durlabham // BrP_212.77

vyāsa uvāca

rambhātilottamādyāś ca divyāś cāpsaraso 'bruvan // BrP_212.78

apsarasa ūcuḥ

prasanne tvayy asaṃprāptaṃ kim asmākam iti dvijāḥ // BrP_212.79

itarās tv abruvan vipra prasanno bhagavan yadi
tad icchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam // BrP_212.80

vyāsa uvāca

evaṃ bhaviṣyatīty uktvā uttatāra jalān muniḥ
tam uttīrṇaṃ ca dadṛśur virūpaṃ vakram aṣṭadhā // BrP_212.81

taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat
tāḥ śaśāpa muniḥ kopam avāpya kurunandana // BrP_212.82

aṣṭāvakra uvāca

yasmād virūparūpaṃ māṃ matvā hāsāvamānanā
bhavatībhiḥ kṛtā tasmād eṣa śāpaṃ dadāmi vaḥ // BrP_212.83

matprasādena bhartāraṃ labdhvā tu puruṣottamam
macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha // BrP_212.84

vyāsa uvāca

ity udīritam ākarṇya munis tābhiḥ prasāditaḥ
punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha // BrP_212.85

evaṃ tasya muneḥ śāpād aṣṭāvakrasya keśavam
bhartāraṃ prāpya tāḥ prāptā dasyuhastaṃ varāṅganāḥ // BrP_212.86

tat tvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava
tenaivākhilanāthena sarvaṃ tad upasaṃhṛtam // BrP_212.87

bhavatāṃ copasaṃhāram āsannaṃ tena kurvatā
balaṃ tejas tathā vīryaṃ māhātmyaṃ copasaṃhṛtam // BrP_212.88

jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ
viprayogāvasānaṃ tu saṃyogaḥ saṃcayaḥ kṣayaḥ // BrP_212.89

vijñāya na budhāḥ śokaṃ na harṣam upayānti ye
teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ // BrP_212.90

tasmāt tvayā naraśreṣṭha jñātvaitad bhrātṛbhiḥ saha
parityajyākhilaṃ rājyaṃ gantavyaṃ tapase vanam // BrP_212.91

tad gaccha dharmarājāya nivedyaitad vaco mama
paraśvo bhrātṛbhiḥ sārdhaṃ gatiṃ vīra yathā kuru // BrP_212.92

vyāsa uvāca

ity ukto dharmarājaṃ tu samabhyetya tathoktavān
dṛṣṭaṃ caivānubhūtaṃ vā kathitaṃ tad aśeṣataḥ // BrP_212.93

vyāsavākyaṃ ca te sarve śrutvārjunasamīritam
rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam // BrP_212.94

ity evaṃ vo muniśreṣṭhā vistareṇa mayoditam
jātasya ca yador vaṃśe vāsudevasya ceṣṭitam // BrP_212.95

munaya ūcuḥ

aho kṛṣṇasya māhātmyam adbhutaṃ cātimānuṣam
rāmasya ca muniśreṣṭha tvayoktaṃ bhuvi durlabham // BrP_213.1

na tṛptim adhigacchāmaḥ śṛṇvanto bhagavatkathām
tasmād brūhi mahābhāga bhūyo devasya ceṣṭitam // BrP_213.2

prādurbhāvaḥ purāṇeṣu viṣṇor amitatejasaḥ
satāṃ kathayatām eva varāha iti naḥ śrutam // BrP_213.3

na jānīmo 'sya caritaṃ na vidhiṃ na ca vistaram
na karmaguṇasadbhāvaṃ na hetutvamanīṣitam // BrP_213.4

kimātmako varāho 'sau kā mūrtiḥ kā ca devatā
kimācāraprabhāvo vā kiṃ vā tena tadā kṛtam // BrP_213.5

yajñārthe samavetānāṃ miṣatāṃ ca dvijanmanām
mahāvarāhacaritaṃ sarvalokasukhāvaham // BrP_213.6

yathā nārāyaṇo brahman vārāhaṃ rūpam āsthitaḥ
daṃṣṭrayā gāṃ samudrasthām ujjahārārimardanaḥ // BrP_213.7

vistareṇaiva karmāṇi sarvāṇi ripughātinaḥ
śrotuṃ no vartate buddhir hareḥ kṛṣṇasya dhīmataḥ // BrP_213.8

karmaṇām ānupūrvyā ca prādurbhāvāś ca ye vibho
yā vāsya prakṛtir brahmaṃs tāś cākhyātuṃ tvam arhasi // BrP_213.9

vyāsa uvāca

praśnabhāro mahān eṣa bhavadbhiḥ samudāhṛtaḥ
yathāśaktyā tu vakṣyāmi śrūyatāṃ vaiṣṇavaṃ yaśaḥ // BrP_213.10

viṣṇoḥ prabhāvaśravaṇe diṣṭyā vo matir utthitā
tasmād viṣṇoḥ samastā vai śṛṇudhvaṃ yāḥ pravṛttayaḥ // BrP_213.11

sahasrāsyaṃ sahasrākṣaṃ sahasracaraṇaṃ ca yam
sahasraśirasaṃ devaṃ sahasrakaram avyayam // BrP_213.12

sahasrajihvaṃ bhāsvantaṃ sahasramukuṭaṃ prabhum
sahasradaṃ sahasrādiṃ sahasrabhujam avyayam // BrP_213.13

havanaṃ savanaṃ caiva hotāraṃ havyam eva ca
pātrāṇi ca pavitrāṇi vediṃ dīkṣāṃ samit sruvam // BrP_213.14

sruksomasūryamuśalaṃ prokṣaṇīṃ dakṣiṇāyanam
adhvaryuṃ sāmagaṃ vipraṃ sadasyaṃ sadanaṃ sadaḥ // BrP_213.15

yūpaṃ cakraṃ dhruvāṃ darvīṃ carūṃś colūkhalāni ca
prāgvaṃśaṃ yajñabhūmiṃ ca hotāraṃ ca paraṃ ca yat // BrP_213.16

hrasvāṇy atipramāṇāni sthāvarāṇi carāṇi ca
prāyaścittāni vārghyaṃ ca sthaṇḍilāni kuśās tathā // BrP_213.17

mantrayajñavahaṃ vahniṃ bhāgaṃ bhāgavahaṃ ca yat
agrāsinaṃ somabhujaṃ hutārciṣam udāyudham // BrP_213.18

āhur vedavido viprā yaṃ yajñe śāśvataṃ prabhum
tasya viṣṇoḥ sureśasya śrīvatsāṅkasya dhīmataḥ // BrP_213.19

prādurbhāvasahasrāṇi samatītāny anekaśaḥ
bhūyaś caiva bhaviṣyanti hy evam āha pitāmahaḥ // BrP_213.20

yat pṛcchadhvaṃ mahābhāgā divyāṃ puṇyām imāṃ kathām
prādurbhāvāśritāṃ viṣṇoḥ sarvapāpaharāṃ śivām // BrP_213.21

śṛṇudhvaṃ tāṃ mahābhāgās tadgatenāntarātmanā
pravakṣyāmy ānupūrvyeṇa yat pṛcchadhvaṃ mamānaghāḥ // BrP_213.22

vāsudevasya māhātmyaṃ caritaṃ ca mahāmateḥ
hitārthaṃ suramartyānāṃ lokānāṃ prabhavāya ca // BrP_213.23

bahuśaḥ sarvabhūtātmā prādurbhavati vīryavān
prādurbhāvāṃś ca vakṣyāmi puṇyān divyān guṇānvitān // BrP_213.24

supto yugasahasraṃ yaḥ prādurbhavati kāryataḥ
pūrṇe yugasahasre 'tha devadevo jagatpatiḥ // BrP_213.25

brahmā ca kapilaś caiva tryambakas tridaśās tathā
devāḥ saptarṣayaś caiva nāgāś cāpsarasas tathā // BrP_213.26

sanatkumāraś ca mahānubhāvo
manur mahātmā bhagavān prajākaraḥ
purāṇadevo 'tha purāṇi cakre
pradīptavaiśvānaratulyatejāḥ BrP_213.27

yo 'sau cārṇavamadhyastho naṣṭe sthāvarajaṅgame
naṣṭe devāsuranare pranaṣṭoragarākṣase // BrP_213.28

yoddhukāmau durādharṣau tāv ubhau madhukaiṭabhau
hatau bhagavatā tena tayor dattvāmitaṃ varam // BrP_213.29

purā kamalanābhasya svapataḥ sāgarāmbhasi
puṣkare tatra saṃbhūtā devāḥ sarṣigaṇās tathā // BrP_213.30

eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ
purāṇaṃ kathyate yatra devaśrutisamāhitam // BrP_213.31

vārāhas tu śrutimukhaḥ prādurbhāvo mahātmanaḥ
yatra viṣṇuḥ suraśreṣṭho vārāhaṃ rūpam āsthitaḥ // BrP_213.32

vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ
agnijihvo darbharomā brahmaśīrṣo mahātapāḥ // BrP_213.33

ahorātrekṣaṇo divyo vedāṅgaḥ śrutibhūṣaṇaḥ
ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvaro mahān // BrP_213.34

satyadharmamayaḥ śrīmān kramavikramasatkṛtaḥ
prāyaścittanakho ghoraḥ paśujānur mukhākṛtiḥ // BrP_213.35

udgatāntro homaliṅgo bījauṣadhimahāphalaḥ
vādyantarātmā mantrasphig vikṛtaḥ somaśoṇitaḥ // BrP_213.36

vediskandho havirgandho havyakavyātivegavān
prāgvaṃśakāyo dyutimān nānādīkṣābhir anvitaḥ // BrP_213.37

dakṣiṇāhṛdayo yogī mahāsattramayo mahān
upākarmāṣṭarucakaḥ pravargāvartabhūṣaṇaḥ // BrP_213.38

nānācchandogatipatho guhyopaniṣadāsanaḥ
chāyāpatnīsahāyo 'sau maṇiśṛṅga ivotthitaḥ // BrP_213.39

mahīṃ sāgaraparyantāṃ saśailavanakānanām
ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ // BrP_213.40

daṃṣṭrayā yaḥ samuddhṛtya lokānāṃ hitakāmyayā
sahasraśīrṣo lokādiś cakāra jagatīṃ punaḥ // BrP_213.41

evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā
uddhṛtā pṛthivī devī sāgarāmbudharā purā // BrP_213.42

vārāha eṣa kathito nārasiṃhas tato dvijāḥ
yatra bhūtvā mṛgendreṇa hiraṇyakaśipur hataḥ // BrP_213.43

purā kṛtayuge nāma surārir baladarpitaḥ
daityānām ādipuruṣaś cakāra sumahat tapaḥ // BrP_213.44

daśa varṣasahasrāṇi śatāni daśa pañca ca
japopavāsaniratas tasthau maunavratasthitaḥ // BrP_213.45

tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi
prīto 'bhavat tatas tasya tapasā niyamena ca // BrP_213.46

taṃ vai svayaṃbhūr bhagavān svayam āgamya bho dvijāḥ
vimānenārkavarṇena haṃsayuktena bhāsvatā // BrP_213.47

ādityair vasubhiḥ sārdhaṃ marudbhir daivatais tathā
rudrair viśvasahāyaiś ca yakṣarākṣasakiṃnaraiḥ // BrP_213.48

diśābhiḥ pradiśābhiś ca nadībhiḥ sāgarais tathā
nakṣatraiś ca muhūrtaiś ca khecaraiś ca mahāgrahaiḥ // BrP_213.49

devarṣibhis tapovṛddhaiḥ siddhair vidvadbhir eva ca
rājarṣibhiḥ puṇyatamair gandharvair apsarogaṇaiḥ // BrP_213.50

carācaraguruḥ śrīmān vṛtaḥ sarvaiḥ surais tathā
brahmā brahmavidāṃ śreṣṭho daityaṃ vacanam abravīt // BrP_213.51

brahmovāca

prīto 'smi tava bhaktasya tapasānena suvrata
varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi // BrP_213.52

hiraṇyakaśipur uvāca

na devāsuragandharvā na yakṣoragarākṣasāḥ
ṛṣayo vātha māṃ śāpaiḥ kruddhā lokapitāmaha // BrP_213.53

śapeyus tapasā yuktā vara eṣa vṛto mayā
na śastreṇa na vāstreṇa giriṇā pādapena vā // BrP_213.54

na śuṣkeṇa na cārdreṇa na caivordhvaṃ na cāpy adhaḥ
pāṇiprahāreṇaikena sabhṛtyabalavāhanam // BrP_213.55

yo māṃ nāśayituṃ śaktaḥ sa me mṛtyur bhaviṣyati
bhaveyam aham evārkaḥ somo vāyur hutāśanaḥ // BrP_213.56

salilaṃ cāntarikṣaṃ ca ākāśaṃ caiva sarvaśaḥ
ahaṃ krodhaś ca kāmaś ca varuṇo vāsavo yamaḥ
dhanadaś ca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ // BrP_213.57

brahmovāca

ete divyā varās tāta mayā dattās tavādbhutāḥ
sarvān kāmān imāṃs tāta prāpsyasi tvaṃ na saṃśayaḥ // BrP_213.58

vyāsa uvāca

evam uktvā tu bhagavāñ jagāmāśu pitāmahaḥ
vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam // BrP_213.59

tato devāś ca nāgāś ca gandharvā munayas tathā
varapradānaṃ śrutvaiva pitāmaham upasthitāḥ // BrP_213.60

devā ūcuḥ

vareṇānena bhagavan bādhiṣyati sa no 'suraḥ
tat prasīdāśu bhagavan vadho 'py asya vicintyatām // BrP_213.61

bhagavan sarvabhūtānāṃ svayaṃbhūr ādikṛt prabhuḥ
sraṣṭā ca havyakavyānām avyaktaṃ prakṛtir dhruvam // BrP_213.62

vyāsa uvāca

tato lokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ
provāca bhagavān vākyaṃ sarvadevagaṇāṃs tathā // BrP_213.63

brahmovāca

avaśyaṃ tridaśās tena prāptavyaṃ tapasaḥ phalam
tapaso 'nte ca bhagavān vadhaṃ viṣṇuḥ kariṣyati // BrP_213.64

vyāsa uvāca

etac chrutvā surāḥ sarve vākyaṃ paṅkajajanmanaḥ
svāni sthānāni divyāni jagmus te vai mudānvitāḥ // BrP_213.65

labdhamātre vare cāpi sarvāḥ so 'bādhata prajāḥ
hiraṇyakaśipur daityo varadānena darpitaḥ // BrP_213.66

āśrameṣu mahābhāgān munīn vai saṃśitavratān
satyadharmaratān dāntāṃs tadā dharṣitavāṃs tathā // BrP_213.67

tridivasthāṃs tathā devān parājitya mahābalaḥ
trailokyaṃ vaśam ānīya svarge vasati so 'suraḥ // BrP_213.68

yadā varamadonmatto vicaran dānavo bhuvi
yajñīyān akarod daityān ayajñīyāś ca devatāḥ // BrP_213.69

ādityā vasavaḥ sādhyā viśve ca marutas tathā
śaraṇyaṃ śaraṇaṃ viṣṇum upatasthur mahābalam // BrP_213.70

devabrahmamayaṃ yajñaṃ brahmadevaṃ sanātanam
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca prabhuṃ lokanamaskṛtam
nārāyaṇaṃ vibhuṃ devaṃ śaraṇyaṃ śaraṇaṃ gatāḥ // BrP_213.71

devā ūcuḥ

trāyasva no 'dya deveśa hiraṇyakaśipor bhayāt
tvaṃ hi naḥ paramo devas tvaṃ hi naḥ paramo guruḥ // BrP_213.72

tvaṃ hi naḥ paramo dhātā brahmādīnāṃ surottama
utphullāmalapattrākṣa śatrupakṣakṣayaṃkara
kṣayāya ditivaṃśasya śaraṇaṃ tvaṃ bhavasva naḥ // BrP_213.73

vāsudeva uvāca

bhayaṃ tyajadhvam amarā abhayaṃ vo dadāmy aham
tathaiva tridivaṃ devāḥ pratilapsyatha mā ciram // BrP_213.74

eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam
avadhyam amarendrāṇāṃ dānavendraṃ nihanmi tam // BrP_213.75

vyāsa uvāca

evam uktvā tu bhagavān visṛjya tridaśeśvarān
hiraṇyakaśipoḥ sthānam ājagāma mahābalaḥ // BrP_213.76

narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ prabhuḥ
nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā // BrP_213.77

ghanajīmūtasaṃkāśo ghanajīmūtanisvanaḥ
ghanajīmūtadīptaujā jīmūta iva vegavān // BrP_213.78

daityaṃ so 'tibalaṃ dṛṣṭvā dṛptaśārdūlavikramaḥ
dṛptair daityagaṇair guptaṃ hatavān ekapāṇinā // BrP_213.79

nṛsiṃha eṣa kathito bhūyo 'yaṃ vāmanaḥ paraḥ
yatra vāmanam āsthāya rūpaṃ daityavināśanam // BrP_213.80

baler balavato yajñe balinā viṣṇunā purā
vikramais tribhir akṣobhyāḥ kṣobhitās te mahāsurāḥ // BrP_213.81

vipracittiḥ śivaḥ śaṅkur ayaḥśaṅkus tathaiva ca
ayaḥśirā aśvaśirā hayagrīvaś ca vīryavān // BrP_213.82

vegavān ketumān ugraḥ sogravyagro mahāsuraḥ
puṣkaraḥ puṣkalaś caiva śāśvo 'śvapatir eva ca // BrP_213.83

prahlādo 'śvapatiḥ kumbhaḥ saṃhrādo gamanapriyaḥ
anuhrādo harihayo vārāhaḥ saṃharo 'nujaḥ // BrP_213.84

śarabhaḥ śalabhaś caiva kupathaḥ krodhanaḥ krathaḥ
bṛhatkīrtir mahājihvaḥ śaṅkukarṇo mahāsvanaḥ // BrP_213.85

dīptajihvo 'rkanayano mṛgapādo mṛgapriyaḥ
vāyur gariṣṭho namuciḥ sambaro viskaro mahān // BrP_213.86

candrahantā krodhahantā krodhavardhana eva ca
kālakaḥ kālakopaś ca vṛtraḥ krodho virocanaḥ // BrP_213.87

gariṣṭhaś ca variṣṭhaś ca pralambanarakāv ubhau
indratāpanavātāpī ketumān baladarpitaḥ // BrP_213.88

asilomā pulomā ca bāṣkalaḥ pramado madaḥ
svamiśraḥ kālavadanaḥ karālaḥ keśir eva ca // BrP_213.89

ekākṣaś candramā rāhuḥ saṃhrādaḥ sambaraḥ svanaḥ
śataghnīcakrahastāś ca tathā muśalapāṇayaḥ // BrP_213.90

aśvayantrāyudhopetā bhindipālāyudhās tathā
śūlolūkhalahastāś ca paraśvadhadharās tathā // BrP_213.91

pāśamudgarahastāś ca tathā parighapāṇayaḥ
mahāśilāpraharaṇāḥ śūlahastāś ca dānavāḥ // BrP_213.92

nānāpraharaṇā ghorā nānāveśā mahābalāḥ
kūrmakukkuṭavaktrāś ca śaśolūkamukhās tathā // BrP_213.93

kharoṣṭravadanāś caiva varāhavadanās tathā
mārjāraśikhivaktrāś ca mahāvaktrās tathā pare // BrP_213.94

nakrameṣānanāḥ śūrā gojāvimahiṣānanāḥ
godhāśallakivaktrāś ca kroṣṭuvaktrāś ca dānavāḥ // BrP_213.95

ākhudarduravaktrāś ca ghorā vṛkamukhās tathā
bhīmā makaravaktrāś ca krauñcavaktrāś ca dānavāḥ // BrP_213.96

aśvānanāḥ kharamukhā mayūravadanās tathā
gajendracarmavasanās tathā kṛṣṇājināmbarāḥ // BrP_213.97

cīrasaṃvṛtagātrāś ca tathā nīlakavāsasaḥ
uṣṇīṣiṇo mukuṭinas tathā kuṇḍalino 'surāḥ // BrP_213.98

kirīṭino lambaśikhāḥ kambugrīvāḥ suvarcasaḥ
nānāveśadharā daityā nānāmālyānulepanāḥ // BrP_213.99

svāny āyudhāni saṃgṛhya pradīptāni ca tejasā
kramamāṇaṃ hṛṣīkeśam upāvartanta sarvaśaḥ // BrP_213.100

pramathya sarvān daiteyān pādahastatalair vibhuḥ
rūpaṃ kṛtvā mahābhīmaṃ jahārāśu sa medinīm // BrP_213.101

tasya vikramato bhūmiṃ candrādityau stanāntare
nabhaḥ prakramamāṇasya nābhyāṃ kila tathā sthitau // BrP_213.102

param ākramamāṇasya jānudeśe vyavasthitau
viṣṇor amitavīryasya vadanty evaṃ dvijātayaḥ // BrP_213.103

hṛtvā sa medinīṃ kṛtsnāṃ hatvā cāsurapuṃgavān
dadau śakrāya vasudhāṃ viṣṇur balavatāṃ varaḥ // BrP_213.104

eṣa vo vāmano nāma prādurbhāvo mahātmanaḥ
vedavidbhir dvijair etat kathyate vaiṣṇavaṃ yaśaḥ // BrP_213.105

bhūyo bhūtātmano viṣṇoḥ prādurbhāvo mahātmanaḥ
dattātreya iti khyātaḥ kṣamayā parayā yutaḥ // BrP_213.106

tena naṣṭeṣu vedeṣu prakriyāsu makheṣu ca
cāturvarṇye ca saṃkīrṇe dharme śithilatāṃ gate // BrP_213.107

ativardhati cādharme satye naṣṭe 'nṛte sthite
prajāsu śīryamāṇāsu dharme cākulatāṃ gate // BrP_213.108

sayajñāḥ sakriyā vedāḥ pratyānītā hi tena vai
cāturvarṇyam asaṃkīrṇaṃ kṛtaṃ tena mahātmanā // BrP_213.109

tena haihayarājasya kārtavīryasya dhīmataḥ
varadena varo datto dattātreyeṇa dhīmatā // BrP_213.110

etad bāhudvayaṃ yat te tat te mama kṛte nṛpa
śatāni daśa bāhūnāṃ bhaviṣyanti na saṃśayaḥ // BrP_213.111

pālayiṣyasi kṛtsnāṃ ca vasudhāṃ vasudheśvara
durnirīkṣyo 'rivṛndānāṃ yuddhasthaś ca bhaviṣyasi // BrP_213.112

eṣa vo vaiṣṇavaḥ śrīmān prādurbhāvo 'dbhutaḥ śubhaḥ
bhūyaś ca jāmadagnyo 'yaṃ prādurbhāvo mahātmanaḥ // BrP_213.113

yatra bāhusahasreṇa dviṣatāṃ durjayaṃ raṇe
rāmo 'rjunam anīkasthaṃ jaghāna nṛpatiṃ prabhuḥ // BrP_213.114

rathasthaṃ pārthivaṃ rāmaḥ pātayitvārjunaṃ bhuvi
dharṣayitvārjunaṃ rāmaḥ krośamānaṃ ca meghavat // BrP_213.115

kṛtsnaṃ bāhusahasraṃ ca ciccheda bhṛgunandanaḥ
paraśvadhena dīptena jñātibhiḥ sahitasya vai // BrP_213.116

kīrṇā kṣatriyakoṭībhir merumandarabhūṣaṇā
triḥ saptakṛtvaḥ pṛthivī tena niḥkṣatriyā kṛtā // BrP_213.117

kṛtvā niḥkṣatriyāṃ caināṃ bhārgavaḥ sumahāyaśāḥ
sarvapāpavināśāya vājimedhena ceṣṭavān // BrP_213.118

yasmin yajñe mahādāne dakṣiṇāṃ bhṛgunandanaḥ
mārīcāya dadau prītaḥ kaśyapāya vasuṃdharām // BrP_213.119

vāraṇāṃs turagāñ śubhrān rathāṃś ca rathināṃ varaḥ
hiraṇyam akṣayaṃ dhenur gajendrāṃś ca mahīpatiḥ // BrP_213.120

dadau tasmin mahāyajñe vājimedhe mahāyaśāḥ
adyāpi ca hitārthāya lokānāṃ bhṛgunandanaḥ // BrP_213.121

caramāṇas tapo ghoraṃ jāmadagnyaḥ punaḥ prabhuḥ
āste vai devavac chrīmān mahendre parvatottame // BrP_213.122

eṣa viṣṇoḥ sureśasya śāśvatasyāvyayasya ca
jāmadagnya iti khyātaḥ prādurbhāvo mahātmanaḥ // BrP_213.123

caturviṃśe yuge vāpi viśvāmitrapuraḥsaraḥ
jajñe daśarathasyātha putraḥ padmāyatekṣaṇaḥ // BrP_213.124

kṛtvātmānaṃ mahābāhuś caturdhā prabhur īśvaraḥ
loke rāma iti khyātas tejasā bhāskaropamaḥ // BrP_213.125

prasādanārthaṃ lokasya rakṣasāṃ nigrahāya ca
dharmasya ca vivṛddhyarthaṃ jajñe tatra mahāyaśāḥ // BrP_213.126

tam apy āhur manuṣyendraṃ sarvabhūtahite ratam
yaḥ samāḥ sarvadharmajñaś caturdaśa vane 'vasat // BrP_213.127

lakṣmaṇānucaro rāmaḥ sarvabhūtahite rataḥ
caturdaśa vane taptvā tapo varṣāṇi rāghavaḥ // BrP_213.128

rūpiṇī tasya pārśvasthā sīteti prathitā jane
pūrvoditā tu yā lakṣmīr bhartāram anugacchati // BrP_213.129

janasthāne vasan kāryaṃ tridaśānāṃ cakāra saḥ
tasyāpakāriṇaṃ krūraṃ paulastyaṃ manujarṣabhaḥ // BrP_213.130

sītāyāḥ padam anvicchan nijaghāna mahāyaśāḥ
devāsuragaṇānāṃ ca yakṣarākṣasabhoginām // BrP_213.131

yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam
yuktaṃ rākṣasakoṭībhir nīlāñjanacayopamam // BrP_213.132

trailokyadrāvaṇaṃ krūraṃ rāvaṇaṃ rākṣaseśvaram
durjayaṃ durdharaṃ dṛptaṃ śārdūlasamavikramam // BrP_213.133

durnirīkṣyaṃ suragaṇair varadānena darpitam
jaghāna sacivaiḥ sārdhaṃ sasainyaṃ rāvaṇaṃ yudhi // BrP_213.134

mahābhragaṇasaṃkāśaṃ mahākāyaṃ mahābalam
rāvaṇaṃ nijaghānāśu rāmo bhūtapatiḥ purā // BrP_213.135

sugrīvasya kṛte yena vānarendro mahābalaḥ
vālī vinihataḥ saṃkhye sugrīvaś cābhiṣecitaḥ // BrP_213.136

madhoś ca tanayo dṛpto lavaṇo nāma dānavaḥ
hato madhuvane vīro varamatto mahāsuraḥ // BrP_213.137

yajñavighnakarau yena munīnāṃ bhāvitātmanām
mārīcaś ca subāhuś ca balena balināṃ varau // BrP_213.138

nihatau ca nirāśau ca kṛtau tena mahātmanā
samare yuddhaśauṇḍena tathānye cāpi rākṣasāḥ // BrP_213.139

virādhaś ca kabandhaś ca rākṣasau bhīmavikramau
jaghāna puruṣavyāghro gandharvau śāpamohitau // BrP_213.140

hutāśanārkāṃśutaḍidguṇābhaiḥ
prataptajāmbūnadacitrapuṅkhaiḥ
mahendravajrāśanitulyasārai
ripūn sa rāmaḥ samare nijaghne BrP_213.141

tasmai dattāni śastrāṇi viśvāmitreṇa dhīmatā
vadhārthaṃ devaśatrūṇāṃ durdharṣāṇāṃ surair api // BrP_213.142

vartamāne makhe yena janakasya mahātmanaḥ
bhagnaṃ māheśvaraṃ cāpaṃ krīḍatā līlayā purā // BrP_213.143

etāni kṛtvā karmāṇi rāmo dharmabhṛtāṃ varaḥ
daśāśvamedhāñ jārūthyān ājahāra nirargalān // BrP_213.144

nāśrūyantāśubhā vāco nākulaṃ māruto vavau
na vittaharaṇaṃ cāsīd rāme rājyaṃ praśāsati // BrP_213.145

paridevanti vidhavā nānarthāś ca kadācana
sarvam āsīc chubhaṃ tatra rāme rājyaṃ praśāsati // BrP_213.146

na prāṇināṃ bhayaṃ cāsīj jalāgnyanilaghātajam
na cāpi vṛddhā bālānāṃ pretakāryāṇi cakrire // BrP_213.147

brahmacaryaparaṃ kṣatraṃ viśas tu kṣatriye ratāḥ
śūdrāś caiva hi varṇāṃs trīñ śuśrūṣanty anahaṃkṛtāḥ // BrP_213.148

nāryo nātyacaran bhartṝn bhāryāṃ nātyacarat patiḥ
sarvam āsīj jagad dāntaṃ nirdasyur abhavan mahī // BrP_213.149

rāma eko 'bhavad bhartā rāmaḥ pālayitābhavat
āsan varṣasahasrāṇi tathā putrasahasriṇaḥ // BrP_213.150

arogāḥ prāṇinaś cāsan rāme rājyaṃ praśāsati
devatānām ṛṣīṇāṃ ca manuṣyāṇāṃ ca sarvaśaḥ // BrP_213.151

pṛthivyāṃ samavāyo 'bhūd rāme rājyaṃ praśāsati
gāthām apy atra gāyanti ye purāṇavido janāḥ // BrP_213.152

rāme nibaddhatattvārthā māhātmyaṃ tasya dhīmataḥ
śyāmo yuvā lohitākṣo dīptāsyo mitabhāṣitaḥ // BrP_213.153

ājānubāhuḥ sumukhaḥ siṃhaskandho mahābhujaḥ
daśa varṣasahasrāṇi rāmo rājyam akārayat // BrP_213.154

ṛksāmayajuṣāṃ ghoṣo jyāghoṣaś ca mahātmanaḥ
avyucchinno 'bhavad rāṣṭre dīyatāṃ bhujyatām iti // BrP_213.155

sattvavān guṇasaṃpanno dīpyamānaḥ svatejasā
ati candraṃ ca sūryaṃ ca rāmo dāśarathir babhau // BrP_213.156

īje kratuśataiḥ puṇyaiḥ samāptavaradakṣiṇaiḥ
hitvāyodhyāṃ divaṃ yāto rāghavo hi mahābalaḥ // BrP_213.157

evam eva mahābāhur ikṣvākukulanandanaḥ
rāvaṇaṃ sagaṇaṃ hatvā divam ācakrame vibhuḥ // BrP_213.158

aparaḥ keśavasyāyaṃ prādurbhāvo mahātmanaḥ
vikhyāto māthure kalpe sarvalokahitāya vai // BrP_213.159

yatra śālvaṃ ca caidyaṃ ca kaṃsaṃ dvividam eva ca
ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām // BrP_213.160

nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā
daityān mānuṣadehena sūdayām āsa vīryavān // BrP_213.161

chinnaṃ bāhusahasraṃ ca bāṇasyādbhutakarmaṇaḥ
narakaś ca hataḥ saṃkhye yavanaś ca mahābalaḥ // BrP_213.162

hṛtāni ca mahīpānāṃ sarvaratnāni tejasā
durācārāś ca nihitāḥ pārthivā ye mahītale // BrP_213.163

eṣa lokahitārthāya prādurbhāvo mahātmanaḥ
kalkī viṣṇuyaśā nāma śambhalagrāmasaṃbhavaḥ // BrP_213.164

sarvalokahitārthāya bhūyo devo mahāyaśāḥ
ete cānye ca bahavo divyā devagaṇair vṛtāḥ // BrP_213.165

prādurbhāvāḥ purāṇeṣu gīyante brahmavādibhiḥ
yatra devā vimuhyanti prādurbhāvānukīrtane // BrP_213.166

purāṇaṃ vartate yatra vedaśrutisamāhitam
etad uddeśamātreṇa prādurbhāvānukīrtanam // BrP_213.167

kīrtitaṃ kīrtanīyasya sarvalokaguror vibhoḥ
prīyante pitaras tasya prādurbhāvānukīrtanāt // BrP_213.168

viṣṇor amitavīryasya yaḥ śṛṇoti kṛtāñjaliḥ // BrP_213.169

etāś ca yogeśvarayogamāyāḥ
śrutvā naro mucyati sarvapāpaiḥ
ṛddhiṃ samṛddhiṃ vipulāṃś ca bhogān
prāpnoti śīghraṃ bhagavatprasādāt BrP_213.170

evaṃ mayā muniśreṣṭhā viṣṇor amitatejasaḥ
sarvapāpaharāḥ puṇyāḥ prādurbhāvāḥ prakīrtitāḥ // BrP_213.171

munaya ūcuḥ

na tṛptim adhigacchāmaḥ puṇyadharmāmṛtasya ca
mune tvanmukhagītasya tathā kautūhalaṃ hi naḥ // BrP_214.1

utpattiṃ pralayaṃ caiva bhūtānāṃ karmaṇo gatim
vetsi sarvaṃ mune tena pṛcchāmas tvāṃ mahāmatim // BrP_214.2

śrūyate yamalokasya mārgaḥ paramadurgamaḥ
duḥkhakleśakaraḥ śaśvat sarvabhūtabhayāvahaḥ // BrP_214.3

kathaṃ tena narā yānti mārgeṇa yamasādanam
pramāṇaṃ caiva mārgasya brūhi no vadatāṃ vara // BrP_214.4

mune pṛcchāma sarvajña brūhi sarvam aśeṣataḥ
kathaṃ narakaduḥkhāni nāpnuvanti narān mune // BrP_214.5

kenopāyena dānena dharmeṇa niyamena ca
mānuṣasya ca yāmyasya lokasya kiyad antaram // BrP_214.6

kathaṃ ca svargatiṃ yānti narakaṃ kena karmaṇā
svargasthānāni kiyanti kiyanti narakāṇi ca // BrP_214.7

kathaṃ sukṛtino yānti kathaṃ duṣkṛtakāriṇaḥ
kiṃ rūpaṃ kiṃ pramāṇaṃ vā ko varṇas tūbhayor api
jīvasya nīyamānasya yamalokaṃ bravīhi naḥ // BrP_214.8

vyāsa uvāca

śṛṇudhvaṃ muniśārdūlā vadato mama suvratāḥ
saṃsāracakram ajaraṃ sthitir yasya na vidyate // BrP_214.9

so 'haṃ vadāmi vaḥ sarvaṃ yamamārgasya nirṇayam
utkrāntikālād ārabhya yathā nānyo vadiṣyati // BrP_214.10

svarūpaṃ caiva mārgasya yan māṃ pṛcchatha sattamāḥ
yamalokasya cādhvānam antaraṃ mānuṣasya ca // BrP_214.11

yojanānāṃ sahasrāṇi ṣaḍaśītis tad antaram
taptatāmram ivātaptaṃ tad adhvānam udāhṛtam // BrP_214.12

tad avaśyaṃ hi gantavyaṃ prāṇibhir jīvasaṃjñakaiḥ
puṇyān puṇyakṛto yānti pāpān pāpakṛto 'dhamāḥ // BrP_214.13

dvāviṃśatiś ca narakā yamasya viṣaye sthitāḥ
yeṣu duṣkṛtakarmāṇo vipacyante pṛthak pṛthak // BrP_214.14

narako rauravo raudraḥ śūkaras tāla eva ca
kumbhīpāko mahāghoraḥ śālmalo 'tha vimohanaḥ // BrP_214.15

kīṭādaḥ kṛmibhakṣaś ca nālābhakṣo bhramas tathā
nadyaḥ pūyavahāś cānyā rudhirāmbhas tathaiva ca // BrP_214.16

agnijvālo mahāghoraḥ saṃdaṃśaḥ śunabhojanaḥ
ghorā vaitaraṇī caiva asipattravanaṃ tathā // BrP_214.17

na tatra vṛkṣacchāyā vā na taḍāgāḥ sarāṃsi ca
na vāpyo dīrghikā vāpi na kūpo na prapā sabhā // BrP_214.18

na maṇḍapo nāyatanaṃ na nadyo na ca parvatāḥ
na kiṃcid āśramasthānaṃ vidyate tatra vartmani // BrP_214.19

yatra viśramate śrāntaḥ puruṣo 'tīvakarṣitaḥ
avaśyam eva gantavyaḥ sa sarvais tu mahāpathaḥ // BrP_214.20

prāpte kāle tu saṃtyajya suhṛdbandhudhanādikam
jarāyujāṇḍajāś caiva svedajāś codbhijās tathā // BrP_214.21

jaṅgamājaṅgamāś caiva gamiṣyanti mahāpatham
devāsuramanuṣyaiś ca vaivasvatavaśānugaiḥ // BrP_214.22

strīpuṃnapuṃsakaiś caiva pṛthivyāṃ jīvasaṃjñitaiḥ
pūrvāhṇe cāparāhṇe vā madhyāhne vā tathā punaḥ // BrP_214.23

saṃdhyākāle 'rdharātre vā pratyūṣe vāpy upasthite
vṛddhair vā madhyamair vāpi yauvanasthais tathaiva ca // BrP_214.24

garbhavāse 'tha bālye vā gantavyaḥ sa mahāpathaḥ
pravāsasthair gṛhasthair vā parvatasthaiḥ sthale 'pi vā // BrP_214.25

kṣetrasthair vā jalasthair vā gṛhamadhyagatais tathā
āsīnaiś cāsthitair vāpi śayanīyagatais tathā // BrP_214.26

jāgradbhir vā prasuptair vā gantavyaḥ sa mahāpathaḥ
ihānubhūya nirdiṣṭam āyur jantuḥ svayaṃ tadā // BrP_214.27

tasyānte ca svayaṃ prāṇair anicchann api mucyate
jalam agnir viṣaṃ śastraṃ kṣud vyādhiḥ patanaṃ gireḥ // BrP_214.28

nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate
vihāya sumahat kṛtsnaṃ śarīraṃ pāñcabhautikam // BrP_214.29

anyac charīram ādatte yātanīyaṃ svakarmajam
dṛḍhaṃ śarīram āpnoti sukhaduḥkhopabhuktaye // BrP_214.30

tena bhuṅkte sa kṛcchrāṇi pāpakartā naro bhṛśam
sukhāni dhārmiko hṛṣṭa iha nīto yamakṣaye // BrP_214.31

ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ
bhinatti marmasthānāni dīpyamāno nirandhanaḥ // BrP_214.32

udāno nāma pavanas tataś cordhvaṃ pravartate
bhujyatām ambubhakṣyāṇām adhogatinirodhakṛt // BrP_214.33

tato yenāmbudānāni kṛtāny annarasās tathā
dattāḥ sa tasyām āhlādam āpadi pratipadyate // BrP_214.34

annāni yena dattāni śraddhāpūtena cetasā
so 'pi tṛptim avāpnoti vināpy annena vai tadā // BrP_214.35

yenānṛtāni noktāni prītibhedaḥ kṛto na ca
āstikaḥ śraddadhānaś ca sukhamṛtyuṃ sa gacchati // BrP_214.36

devabrāhmaṇapūjāyāṃ niratāś cānasūyakāḥ
śuklā vadānyā hrīmantas te narāḥ sukhamṛtyavaḥ // BrP_214.37

yaḥ kāmān nāpi saṃrambhān na dveṣād dharmam utsṛjet
yathoktakārī saumyaś ca sa sukhaṃ mṛtyum ṛcchati // BrP_214.38

vāridās tṛṣitānāṃ ye kṣudhitānnapradāyinaḥ
prāpnuvanti narāḥ kāle mṛtyuṃ sukhasamanvitam // BrP_214.39

śītaṃ jayanti dhanadās tāpaṃ candanadāyinaḥ
prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānyodvegadhāriṇaḥ // BrP_214.40

mohaṃ jñānapradātāras tathā dīpapradās tamaḥ
kūṭasākṣī mṛṣāvādī yo gurur nānuśāsti vai // BrP_214.41

te mohamṛtyavaḥ sarve tathā ye vedanindakāḥ
vibhīṣaṇāḥ pūtigandhāḥ kūṭamudgarapāṇayaḥ // BrP_214.42

āgacchanti durātmāno yamasya puruṣās tathā
prāpteṣu dṛkpathaṃ teṣu jāyate tasya vepathuḥ // BrP_214.43

krandaty avirataḥ so 'tha bhrātṛmātṛpitṛṃs tathā
sā tu vāg asphuṭā viprā ekavarṇā vibhāvyate // BrP_214.44

dṛṣṭir vibhrāmyate trāsāt kāsāvṛṣṭy aty athānanam
tataḥ sa vedanāviṣṭaṃ tac charīraṃ vimuñcati // BrP_214.45

vāyvagrasārī tadrūpadeham anyat prapadyate
tatkarmayātanārthe ca na mātṛpitṛsaṃbhavam // BrP_214.46

tatpramāṇavayovasthāsaṃsthānaiḥ prāpyate vyathā
tato dūto yamasyātha pāśair badhnāti dāruṇaiḥ // BrP_214.47

jantoḥ saṃprāptakālasya vedanārtasya vai bhṛśam
bhūtaiḥ saṃtyaktadehasya kaṇṭhaprāptānilasya ca // BrP_214.48

śarīrāc cyāvito jīvo roravīti tatholbaṇam
nirgato vāyubhūtas tu ṣāṭkauśikakalevare // BrP_214.49

mātṛbhiḥ pitṛbhiś caiva bhrātṛbhir mātulais tathā
dāraiḥ putrair vayasyaiś ca gurubhis tyajyate bhuvi // BrP_214.50

dṛśyamānaś ca tair dīnair aśrupūrṇekṣaṇair bhṛśam
svaśarīraṃ samutsṛjya vāyubhūtas tu gacchati // BrP_214.51

andhakāram apāraṃ ca mahāghoraṃ tamovṛtam
sukhaduḥkhapradātāraṃ durgamaṃ pāpakarmaṇām // BrP_214.52

duḥsahaṃ ca durantaṃ ca durnirīkṣaṃ durāsadam
durāpam atidurgaṃ ca pāpiṣṭhānāṃ sadāhitam // BrP_214.53

kṛṣyamāṇāś ca tair bhūtair yāmyaiḥ pāśais tu saṃyatāḥ
mudgarais tāḍyamānāś ca nīyante taṃ mahāpatham // BrP_214.54

kṣīṇāyuṣaṃ samālokya prāṇinaṃ cāyuṣakṣaye
ninīṣavaḥ samāyānti yamadūtā bhayaṃkarāḥ // BrP_214.55

ārūḍhā yānakāle tu ṛkṣavyāghrakhareṣu ca
uṣṭreṣu vānareṣv anye vṛścikeṣu vṛkeṣu ca // BrP_214.56

ulūkasarpamārjāraṃ tathānye gṛdhravāhanāḥ
śyenaśṛgālam ārūḍhāḥ saraghākaṅkavāhanāḥ // BrP_214.57

varāhapaśuvetālamahiṣāsyās tathā pare
nānārūpadharā ghorāḥ sarvaprāṇibhayaṃkarāḥ // BrP_214.58

dīrghamuṣkāḥ karālāsyā vakranāsās trilocanāḥ
mahāhanukapolāsyāḥ pralambadaśanacchadāḥ // BrP_214.59

nirgatair vikṛtākārair daśanair aṅkuropamaiḥ
māṃsaśoṇitadigdhāṅgā daṃṣṭrābhir bhṛśam ulbaṇaiḥ // BrP_214.60

mukhaiḥ pātālasadṛśair jvalajjihvair bhayaṃkaraiḥ
netraiḥ suvikṛtākārair jvalatpiṅgalacañcalaiḥ // BrP_214.61

mārjārolūkakhadyotaśakragopavad uddhataiḥ
kekaraiḥ saṃkulais stabdhair locanaiḥ pāvakopamaiḥ // BrP_214.62

bhṛśam ābharaṇair bhīmair ābaddhair bhujagopamaiḥ
śoṇāsaralagātraiś ca muṇḍamālāvibhūṣitaiḥ // BrP_214.63

kaṇṭhasthakṛṣṇasarpaiś ca phūtkāraravabhīṣaṇaiḥ
vahnijvālopamaiḥ keśaiḥ stabdharukṣair bhayaṃkaraiḥ // BrP_214.64

babhrupiṅgalalolaiś ca kadruśmaśrubhir āvṛtāḥ
bhujadaṇḍair mahāghoraiḥ pralambaiḥ parighopamaiḥ // BrP_214.65

kecid dvibāhavas tatra tathānye ca caturbhujāḥ
dviraṣṭabāhavaś cānye daśaviṃśabhujās tathā // BrP_214.66

asaṃkhyātabhujāś cānye kecid bāhusahasriṇaḥ
āyudhair vikṛtākāraiḥ prajvaladbhir bhayānakaiḥ // BrP_214.67

śaktitomaracakrādyaiḥ sudīptair vividhāyudhaiḥ
pāśaśṛṅkhaladaṇḍaiś ca bhīṣayanto mahābalāḥ // BrP_214.68

āgacchanti mahāraudrā martyānām āyuṣaḥ kṣaye
grahītuṃ prāṇinaḥ sarve yamasyājñākarās tathā // BrP_214.69

yat tac charīram ādatte yātanīyaṃ svakarmajam
tad asya nīyate jantor yamasya sadanaṃ prati // BrP_214.70

baddhvā tat kālapāśaiś ca nigaḍair vajraśṛṅkhalaiḥ
tāḍayitvā bhṛśaṃ kruddhair nīyate yamakiṃkaraiḥ // BrP_214.71

praskhalantaṃ rudantaṃ ca ākrośantaṃ muhur muhuḥ
hā tāta mātaḥ putreti vadantaṃ karmadūṣitam // BrP_214.72

āhatya niśitaiḥ śūlair mudgarair niśitair ghanaiḥ
khaḍgaśaktiprahāraiś ca vajradaṇḍaiḥ sudāruṇaiḥ // BrP_214.73

bhartsyamāno mahārāvair vajraśaktisamanvitaiḥ
ekaikaśo bhṛśaṃ kruddhais tāḍayadbhiḥ samantataḥ // BrP_214.74

sa muhyamāno duḥkhārtaḥ pratapaṃś ca itas tataḥ
ākṛṣya nīyate jantur adhvānaṃ subhayaṃkaraiḥ // BrP_214.75

kuśakaṇṭakavalmīkaśaṅkupāṣāṇaśarkare
tathā pradīptajvalane kṣāravajraśatotkaṭe // BrP_214.76

pradīptādityataptena dahyamānas tadaṃśubhiḥ
kṛṣyate yamadūtaiś ca śivāsaṃnādabhīṣaṇaiḥ // BrP_214.77

vikṛṣyamāṇas tair ghorair bhakṣyamāṇaḥ śivāśataiḥ
prayāti dāruṇe mārge pāpakarmā yamālayam // BrP_214.78

kvacid bhītaiḥ kvacit trastaiḥ praskhaladbhiḥ kvacit kvacit
duḥkhenākrandamānaiś ca gantavyaḥ sa mahāpathaḥ // BrP_214.79

nirbhartsyamānair udvignair vidrutair bhayavihvalaiḥ
kampamānaśarīrais tu gantavyaṃ jīvasaṃjñakaiḥ // BrP_214.80

kaṇṭakākīrṇamārgeṇa saṃtaptasikatena ca
dahyamānais tu gantavyaṃ narair dānavivarjitaiḥ // BrP_214.81

medaḥśoṇitadurgandhair bastagātraiś ca pūgaśaḥ
dagdhasphuṭatvacākīrṇair gantavyaṃ jīvaghātakaiḥ // BrP_214.82

kūjadbhiḥ krandamānaiś ca vikrośadbhiś ca visvaram
vedanārtaiś ca sadbhiś ca gantavyaṃ jīvaghātakaiḥ // BrP_214.83

śaktibhir bhindipālaiś ca khaḍgatomarasāyakaiḥ
bhidyadbhis tīkṣṇaśūlāgrair gantavyaṃ jīvaghātakaiḥ // BrP_214.84

śvānair vyāghrair vṛkaiḥ kaṅkair bhakṣyamāṇaiś ca pāpibhiḥ // BrP_214.85

kṛntadbhiḥ krakacāghātair gantavyaṃ māṃsakhādibhiḥ
mahiṣarṣabhaśṛṅgāgrair bhidyamānaiḥ samantataḥ // BrP_214.86

ullikhadbhiḥ śūkaraiś ca gantavyaṃ māṃsakhādakaiḥ
sūcībhramarakākolamakṣikābhiś ca saṃghaśaḥ // BrP_214.87

bhujyamānaiś ca gantavyaṃ pāpiṣṭhair madhughātakaiḥ
viśvastaṃ svāminaṃ mitraṃ striyaṃ vā yas tu ghātayet // BrP_214.88

śastrair nikṛtyamānaiś ca gantavyaṃ cāturair naraiḥ
ghātayanti ca ye jantūṃs tāḍayanti nirāgasaḥ // BrP_214.89

rākṣasair bhakṣyamāṇās te yānti yāmyapathaṃ narāḥ
ye haranti parastrīṇāṃ varaprāvaraṇāni ca // BrP_214.90

te yānti vidrutā nagnāḥ pretībhūtā yamālayam
vāso dhānyaṃ hiraṇyaṃ vā gṛhakṣetram athāpi vā // BrP_214.91

ye haranti durātmānaḥ pāpiṣṭhāḥ pāpakarmiṇaḥ
pāṣāṇair laguḍair daṇḍais tāḍyamānais tu jarjaraiḥ // BrP_214.92

vahadbhiḥ śoṇitaṃ bhūri gantavyaṃ tu yamālayam
brahmasvaṃ ye harantīha narā narakanirbhayāḥ // BrP_214.93

tāḍayanti tathā viprān ākrośanti narādhamāḥ
śuṣkakāṣṭhanibaddhās te chinnakarṇākṣināsikāḥ // BrP_214.94

pūyaśoṇitadigdhās te kālagṛdhraiś ca jambukaiḥ
kiṃkarair bhīṣaṇaiś caṇḍais tāḍyamānāś ca dāruṇaiḥ // BrP_214.95

vikrośamānā gacchanti pāpinas te yamālayam
evaṃ paramadurdharṣam adhvānaṃ jvalanaprabham // BrP_214.96

rauravaṃ durgaviṣamaṃ nirdiṣṭaṃ mānuṣasya ca
prataptatāmravarṇābhaṃ vahnijvālāsphuliṅgavat // BrP_214.97

kuraṇṭakaṇṭakākīrṇaṃ pṛthuvikaṭatāḍanaiḥ
śaktivajraiś ca saṃkīrṇam ujjvalaṃ tīvrakaṇṭakam // BrP_214.98

aṅgāravālukāmiśraṃ vahnikīṭakadurgamam
jvālāmālākulaṃ raudraṃ sūryaraśmipratāpitam // BrP_214.99

adhvānaṃ nīyate dehī kṛṣyamāṇaḥ suniṣṭhuraiḥ
yadaiva krandate jantur duḥkhārtaḥ patitaḥ kvacit // BrP_214.100

tadaivāhanyate sarvair āyudhair yamakiṃkaraiḥ
evaṃ saṃtāḍyamānaś ca lubdhaḥ pāpeṣu yo 'nayaḥ // BrP_214.101

avaśo nīyate jantur durdharair yamakiṃkaraiḥ
sarvair eva hi gantavyam adhvānaṃ tat sudurgamam // BrP_214.102

nīyate vividhair ghorair yamadūtair avajñayā
nītvā sudāruṇaṃ mārgaṃ prāṇinaṃ yamakiṃkaraiḥ // BrP_214.103

praveśyate purīṃ ghorāṃ tāmrāyasamayīṃ dvijāḥ
sā purī vipulākārā lakṣayojanam āyatā // BrP_214.104

caturasrā vinirdiṣṭā caturdvāravatī śubhā
prākārāḥ kāñcanās tasyā yojanāyutam ucchritāḥ // BrP_214.105

indranīlamahānīlapadmarāgopaśobhitā
sā purī vividhaiḥ saṃghair ghorā ghoraiḥ samākulā // BrP_214.106

devadānavagandharvair yakṣarākṣasapannagaiḥ
pūrvadvāraṃ śubhaṃ tasyāḥ patākāśataśobhitam // BrP_214.107

vajrendranīlavaidūryamuktāphalavibhūṣitam
gītanṛtyaiḥ samākīrṇaṃ gandharvāpsarasāṃ gaṇaiḥ // BrP_214.108

praveśas tena devānām ṛṣīṇāṃ yogināṃ tathā
gandharvasiddhayakṣāṇāṃ vidyādharavisarpiṇām // BrP_214.109

uttaraṃ nagaradvāraṃ ghaṇṭācāmarabhūṣitam
chattracāmaravinyāsaṃ nānāratnair alaṃkṛtam // BrP_214.110

vīṇāreṇuravai ramyair gītamaṅgalanāditaiḥ
ṛgyajuḥsāmanirghoṣair munivṛndasamākulam // BrP_214.111

viśanti yena dharmajñāḥ satyavrataparāyaṇāḥ
grīṣme vāripradā ye ca śīte cāgnipradā narāḥ // BrP_214.112

śrāntasaṃvāhakā ye ca priyavādaratāś ca ye
ye ca dānaratāḥ śūrā mātāpitṛparāś ca ye // BrP_214.113

dvijaśuśrūṣaṇe yuktā nityaṃ ye 'tithipūjakāḥ
paścimaṃ tu mahādvāraṃ puryā ratnair vibhūṣitam // BrP_214.114

vicitramaṇisopānaṃ tomaraiḥ samalaṃkṛtam
bherīmṛdaṅgasaṃnādaiḥ śaṅkhakāhalanāditam // BrP_214.115

siddhavṛndaiḥ sadā hṛṣṭair maṅgalaiḥ praṇināditam
praveśas tena hṛṣṭānāṃ śivabhaktimatāṃ nṛṇām // BrP_214.116

sarvatīrthaplutā ye ca pañcāgner ye ca sevakāḥ
prasthāne ye mṛtā vīrā mṛtāḥ kālañjare girau // BrP_214.117

agnau vipannā ye vīrāḥ sādhitaṃ yair anāśakam
ye svāmimitralokārthe gograhe saṃkule hatāḥ // BrP_214.118

te viśanti narāḥ śūrāḥ paścimena tapodhanāḥ
puryāṃ tasyā mahāghoraṃ sarvasattvabhayaṃkaram // BrP_214.119

hāhākārasamākruṣṭaṃ dakṣiṇaṃ dvāram īdṛśam
andhakārasamāyuktaṃ tīkṣṇaśṛṅgaiḥ samanvitam // BrP_214.120

kaṇṭakair vṛścikaiḥ sarpair vajrakīṭaiḥ sudurgamaiḥ
vilumpadbhir vṛkair vyāghrair ṛkṣaiḥ siṃhaiḥ sajambukaiḥ // BrP_214.121

śvānamārjāragṛdhraiś ca sajvālakavalair mukhaiḥ
praveśas tena vai nityaṃ sarveṣām apakāriṇām // BrP_214.122

ye ghātayanti viprān gā bālaṃ vṛddhaṃ tathāturam
śaraṇāgataṃ viśvastaṃ striyaṃ mitraṃ nirāyudham // BrP_214.123

ye 'gamyāgāmino mūḍhāḥ paradravyāpahāriṇaḥ
nikṣepasyāpahartāro viṣavahnipradāś ca ye // BrP_214.124

parabhūmiṃ gṛhaṃ śayyāṃ vastrālaṃkārahāriṇaḥ
pararandhreṣu ye krūrā ye sadānṛtavādinaḥ // BrP_214.125

grāmarāṣṭrapurasthāne mahāduḥkhapradā hi ye
kūṭasākṣipradātāraḥ kanyāvikrayakārakāḥ // BrP_214.126

abhakṣyabhakṣaṇaratā ye gacchanti sutāṃ snuṣām
mātaraṃ pitaraṃ caiva ye vadanti ca pauruṣam // BrP_214.127

anye ye caiva nirdiṣṭā mahāpātakakāriṇaḥ
dakṣiṇena tu te sarve dvāreṇa praviśanti vai // BrP_214.128

munaya ūcuḥ

na tṛptim adhigacchāmaḥ puṇyadharmāmṛtasya ca
mune tvanmukhagītasya tathā kautūhalaṃ hi naḥ // BrP_214*.1

utpattiṃ pralayaṃ caiva bhūtānāṃ karmaṇo gatim
vetsi sarvaṃ mune tena pṛcchāmas tvāṃ mahāmatim // BrP_214*.2

śrūyate yamalokasya mārgaḥ paramadurgamaḥ
duḥkhakleśakaraḥ śaśvat sarvabhūtabhayāvahaḥ // BrP_214*.3

kathaṃ tena narā yānti mārgeṇa yamasādanam
pramāṇaṃ caiva mārgasya brūhi no vadatāṃ vara // BrP_214*.4

mune pṛcchāma sarvajña brūhi sarvam aśeṣataḥ
kathaṃ narakaduḥkhāni nāpnuvanti narān mune // BrP_214*.5

kenopāyena dānena dharmeṇa niyamena ca
mānuṣasya ca yāmyasya lokasya kiyad antaram // BrP_214*.6

kathaṃ ca svargatiṃ yānti narakaṃ kena karmaṇā
svargasthānāni kiyanti kiyanti narakāṇi ca // BrP_214*.7

kathaṃ sukṛtino yānti kathaṃ duṣkṛtakāriṇaḥ
kiṃ rūpaṃ kiṃ pramāṇaṃ vā ko varṇas tūbhayor api
jīvasya nīyamānasya yamalokaṃ bravīhi naḥ // BrP_214*.8

vyāsa uvāca

śṛṇudhvaṃ muniśārdūlā vadato mama suvratāḥ
saṃsāracakram ajaraṃ sthitir yasya na vidyate // BrP_214*.9

so 'haṃ vadāmi vaḥ sarvaṃ yamamārgasya nirṇayam
utkrāntikālād ārabhya yathā nānyo vadiṣyati // BrP_214*.10

svarūpaṃ caiva mārgasya yan māṃ pṛcchatha sattamāḥ
yamalokasya cādhvānam antaraṃ mānuṣasya ca // BrP_214*.11

yojanānāṃ sahasrāṇi ṣaḍaśītis tad antaram
taptatāmram ivātaptaṃ tad adhvānam udāhṛtam // BrP_214*.12

tad avaśyaṃ hi gantavyaṃ prāṇibhir jīvasaṃjñakaiḥ
puṇyān puṇyakṛto yānti pāpān pāpakṛto 'dhamāḥ // BrP_214*.13

dvāviṃśatiś ca narakā yamasya viṣaye sthitāḥ
yeṣu duṣkṛtakarmāṇo vipacyante pṛthak pṛthak // BrP_214*.14

narako rauravo raudraḥ śūkaras tāla eva ca
kumbhīpāko mahāghoraḥ śālmalo 'tha vimohanaḥ // BrP_214*.15

kīṭādaḥ kṛmibhakṣaś ca nālābhakṣo bhramas tathā
nadyaḥ pūyavahāś cānyā rudhirāmbhas tathaiva ca // BrP_214*.16

agnijvālo mahāghoraḥ saṃdaṃśaḥ śunabhojanaḥ
ghorā vaitaraṇī caiva asipattravanaṃ tathā // BrP_214*.17

na tatra vṛkṣacchāyā vā na taḍāgāḥ sarāṃsi ca
na vāpyo dīrghikā vāpi na kūpo na prapā sabhā // BrP_214*.18

na maṇḍapo nāyatanaṃ na nadyo na ca parvatāḥ
na kiṃcid āśramasthānaṃ vidyate tatra vartmani // BrP_214*.19

yatra viśramate śrāntaḥ puruṣo 'tīvakarṣitaḥ
avaśyam eva gantavyaḥ sa sarvais tu mahāpathaḥ // BrP_214*.20

prāpte kāle tu saṃtyajya suhṛdbandhudhanādikam
jarāyujāṇḍajāś caiva svedajāś codbhijās tathā // BrP_214*.21

jaṅgamājaṅgamāś caiva gamiṣyanti mahāpatham
devāsuramanuṣyaiś ca vaivasvatavaśānugaiḥ // BrP_214*.22

strīpuṃnapuṃsakaiś caiva pṛthivyāṃ jīvasaṃjñitaiḥ
pūrvāhṇe cāparāhṇe vā madhyāhne vā tathā punaḥ // BrP_214*.23

saṃdhyākāle 'rdharātre vā pratyūṣe vāpy upasthite
vṛddhair vā madhyamair vāpi yauvanasthais tathaiva ca // BrP_214*.24

garbhavāse 'tha bālye vā gantavyaḥ sa mahāpathaḥ
pravāsasthair gṛhasthair vā parvatasthaiḥ sthale 'pi vā // BrP_214*.25

kṣetrasthair vā jalasthair vā gṛhamadhyagatais tathā
āsīnaiś cāsthitair vāpi śayanīyagatais tathā // BrP_214*.26

jāgradbhir vā prasuptair vā gantavyaḥ sa mahāpathaḥ
ihānubhūya nirdiṣṭam āyur jantuḥ svayaṃ tadā // BrP_214*.27

tasyānte ca svayaṃ prāṇair anicchann api mucyate
jalam agnir viṣaṃ śastraṃ kṣud vyādhiḥ patanaṃ gireḥ // BrP_214*.28

nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate
vihāya sumahat kṛtsnaṃ śarīraṃ pāñcabhautikam // BrP_214*.29

anyac charīram ādatte yātanīyaṃ svakarmajam
dṛḍhaṃ śarīram āpnoti sukhaduḥkhopabhuktaye // BrP_214*.30

tena bhuṅkte sa kṛcchrāṇi pāpakartā naro bhṛśam
sukhāni dhārmiko hṛṣṭa iha nīto yamakṣaye // BrP_214*.31

ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ
bhinatti marmasthānāni dīpyamāno nirandhanaḥ // BrP_214*.32

udāno nāma pavanas tataś cordhvaṃ pravartate
bhujyatām ambubhakṣyāṇām adhogatinirodhakṛt // BrP_214*.33

tato yenāmbudānāni kṛtāny annarasās tathā
dattāḥ sa tasyām āhlādam āpadi pratipadyate // BrP_214*.34

annāni yena dattāni śraddhāpūtena cetasā
so 'pi tṛptim avāpnoti vināpy annena vai tadā // BrP_214*.35

yenānṛtāni noktāni prītibhedaḥ kṛto na ca
āstikaḥ śraddadhānaś ca sukhamṛtyuṃ sa gacchati // BrP_214*.36

devabrāhmaṇapūjāyāṃ niratāś cānasūyakāḥ
śuklā vadānyā hrīmantas te narāḥ sukhamṛtyavaḥ // BrP_214*.37

yaḥ kāmān nāpi saṃrambhān na dveṣād dharmam utsṛjet
yathoktakārī saumyaś ca sa sukhaṃ mṛtyum ṛcchati // BrP_214*.38

vāridās tṛṣitānāṃ ye kṣudhitānnapradāyinaḥ
prāpnuvanti narāḥ kāle mṛtyuṃ sukhasamanvitam // BrP_214*.39

śītaṃ jayanti dhanadās tāpaṃ candanadāyinaḥ
prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānyodvegadhāriṇaḥ // BrP_214*.40

mohaṃ jñānapradātāras tathā dīpapradās tamaḥ
kūṭasākṣī mṛṣāvādī yo gurur nānuśāsti vai // BrP_214*.41

te mohamṛtyavaḥ sarve tathā ye vedanindakāḥ
vibhīṣaṇāḥ pūtigandhāḥ kūṭamudgarapāṇayaḥ // BrP_214*.42

āgacchanti durātmāno yamasya puruṣās tathā
prāpteṣu dṛkpathaṃ teṣu jāyate tasya vepathuḥ // BrP_214*.43

krandaty avirataḥ so 'tha bhrātṛmātṛpitṛṃs tathā
sā tu vāg asphuṭā viprā ekavarṇā vibhāvyate // BrP_214*.44

dṛṣṭir vibhrāmyate trāsāt kāsāvṛṣṭy aty athānanam
tataḥ sa vedanāviṣṭaṃ tac charīraṃ vimuñcati // BrP_214*.45

vāyvagrasārī tadrūpadeham anyat prapadyate
tatkarmayātanārthe ca na mātṛpitṛsaṃbhavam // BrP_214*.46

tatpramāṇavayovasthāsaṃsthānaiḥ prāpyate vyathā
tato dūto yamasyātha pāśair badhnāti dāruṇaiḥ // BrP_214*.47

jantoḥ saṃprāptakālasya vedanārtasya vai bhṛśam
bhūtaiḥ saṃtyaktadehasya kaṇṭhaprāptānilasya ca // BrP_214*.48

śarīrāc cyāvito jīvo roravīti tatholbaṇam
nirgato vāyubhūtas tu ṣāṭkauśikakalevare // BrP_214*.49

mātṛbhiḥ pitṛbhiś caiva bhrātṛbhir mātulais tathā
dāraiḥ putrair vayasyaiś ca gurubhis tyajyate bhuvi // BrP_214*.50

dṛśyamānaś ca tair dīnair aśrupūrṇekṣaṇair bhṛśam
svaśarīraṃ samutsṛjya vāyubhūtas tu gacchati // BrP_214*.51

andhakāram apāraṃ ca mahāghoraṃ tamovṛtam
sukhaduḥkhapradātāraṃ durgamaṃ pāpakarmaṇām // BrP_214*.52

duḥsahaṃ ca durantaṃ ca durnirīkṣaṃ durāsadam
durāpam atidurgaṃ ca pāpiṣṭhānāṃ sadāhitam // BrP_214*.53

kṛṣyamāṇāś ca tair bhūtair yāmyaiḥ pāśais tu saṃyatāḥ
mudgarais tāḍyamānāś ca nīyante taṃ mahāpatham // BrP_214*.54

kṣīṇāyuṣaṃ samālokya prāṇinaṃ cāyuṣakṣaye
ninīṣavaḥ samāyānti yamadūtā bhayaṃkarāḥ // BrP_214*.55

ārūḍhā yānakāle tu ṛkṣavyāghrakhareṣu ca
uṣṭreṣu vānareṣv anye vṛścikeṣu vṛkeṣu ca // BrP_214*.56

ulūkasarpamārjāraṃ tathānye gṛdhravāhanāḥ
śyenaśṛgālam ārūḍhāḥ saraghākaṅkavāhanāḥ // BrP_214*.57

varāhapaśuvetālamahiṣāsyās tathā pare
nānārūpadharā ghorāḥ sarvaprāṇibhayaṃkarāḥ // BrP_214*.58

dīrghamuṣkāḥ karālāsyā vakranāsās trilocanāḥ
mahāhanukapolāsyāḥ pralambadaśanacchadāḥ // BrP_214*.59

nirgatair vikṛtākārair daśanair aṅkuropamaiḥ
māṃsaśoṇitadigdhāṅgā daṃṣṭrābhir bhṛśam ulbaṇaiḥ // BrP_214*.60

mukhaiḥ pātālasadṛśair jvalajjihvair bhayaṃkaraiḥ
netraiḥ suvikṛtākārair jvalatpiṅgalacañcalaiḥ // BrP_214*.61

mārjārolūkakhadyotaśakragopavad uddhataiḥ
kekaraiḥ saṃkulais stabdhair locanaiḥ pāvakopamaiḥ // BrP_214*.62

bhṛśam ābharaṇair bhīmair ābaddhair bhujagopamaiḥ
śoṇāsaralagātraiś ca muṇḍamālāvibhūṣitaiḥ // BrP_214*.63

kaṇṭhasthakṛṣṇasarpaiś ca phūtkāraravabhīṣaṇaiḥ
vahnijvālopamaiḥ keśaiḥ stabdharukṣair bhayaṃkaraiḥ // BrP_214*.64

babhrupiṅgalalolaiś ca kadruśmaśrubhir āvṛtāḥ
bhujadaṇḍair mahāghoraiḥ pralambaiḥ parighopamaiḥ // BrP_214*.65

kecid dvibāhavas tatra tathānye ca caturbhujāḥ
dviraṣṭabāhavaś cānye daśaviṃśabhujās tathā // BrP_214*.66

asaṃkhyātabhujāś cānye kecid bāhusahasriṇaḥ
āyudhair vikṛtākāraiḥ prajvaladbhir bhayānakaiḥ // BrP_214*.67

śaktitomaracakrādyaiḥ sudīptair vividhāyudhaiḥ
pāśaśṛṅkhaladaṇḍaiś ca bhīṣayanto mahābalāḥ // BrP_214*.68

āgacchanti mahāraudrā martyānām āyuṣaḥ kṣaye
grahītuṃ prāṇinaḥ sarve yamasyājñākarās tathā // BrP_214*.69

yat tac charīram ādatte yātanīyaṃ svakarmajam
tad asya nīyate jantor yamasya sadanaṃ prati // BrP_214*.70

baddhvā tat kālapāśaiś ca nigaḍair vajraśṛṅkhalaiḥ
tāḍayitvā bhṛśaṃ kruddhair nīyate yamakiṃkaraiḥ // BrP_214*.71

praskhalantaṃ rudantaṃ ca ākrośantaṃ muhur muhuḥ
hā tāta mātaḥ putreti vadantaṃ karmadūṣitam // BrP_214*.72

āhatya niśitaiḥ śūlair mudgarair niśitair ghanaiḥ
khaḍgaśaktiprahāraiś ca vajradaṇḍaiḥ sudāruṇaiḥ // BrP_214*.73

bhartsyamāno mahārāvair vajraśaktisamanvitaiḥ
ekaikaśo bhṛśaṃ kruddhais tāḍayadbhiḥ samantataḥ // BrP_214*.74

sa muhyamāno duḥkhārtaḥ pratapaṃś ca itas tataḥ
ākṛṣya nīyate jantur adhvānaṃ subhayaṃkaraiḥ // BrP_214*.75

kuśakaṇṭakavalmīkaśaṅkupāṣāṇaśarkare
tathā pradīptajvalane kṣāravajraśatotkaṭe // BrP_214*.76

pradīptādityataptena dahyamānas tadaṃśubhiḥ
kṛṣyate yamadūtaiś ca śivāsaṃnādabhīṣaṇaiḥ // BrP_214*.77

vikṛṣyamāṇas tair ghorair bhakṣyamāṇaḥ śivāśataiḥ
prayāti dāruṇe mārge pāpakarmā yamālayam // BrP_214*.78

kvacid bhītaiḥ kvacit trastaiḥ praskhaladbhiḥ kvacit kvacit
duḥkhenākrandamānaiś ca gantavyaḥ sa mahāpathaḥ // BrP_214*.79

nirbhartsyamānair udvignair vidrutair bhayavihvalaiḥ
kampamānaśarīrais tu gantavyaṃ jīvasaṃjñakaiḥ // BrP_214*.80

kaṇṭakākīrṇamārgeṇa saṃtaptasikatena ca
dahyamānais tu gantavyaṃ narair dānavivarjitaiḥ // BrP_214*.81

medaḥśoṇitadurgandhair bastagātraiś ca pūgaśaḥ
dagdhasphuṭatvacākīrṇair gantavyaṃ jīvaghātakaiḥ // BrP_214*.82

kūjadbhiḥ krandamānaiś ca vikrośadbhiś ca visvaram
vedanārtaiś ca sadbhiś ca gantavyaṃ jīvaghātakaiḥ // BrP_214*.83

śaktibhir bhindipālaiś ca khaḍgatomarasāyakaiḥ
bhidyadbhis tīkṣṇaśūlāgrair gantavyaṃ jīvaghātakaiḥ // BrP_214*.84

śvānair vyāghrair vṛkaiḥ kaṅkair bhakṣyamāṇaiś ca pāpibhiḥ // BrP_214*.85

kṛntadbhiḥ krakacāghātair gantavyaṃ māṃsakhādibhiḥ
mahiṣarṣabhaśṛṅgāgrair bhidyamānaiḥ samantataḥ // BrP_214*.86

ullikhadbhiḥ śūkaraiś ca gantavyaṃ māṃsakhādakaiḥ
sūcībhramarakākolamakṣikābhiś ca saṃghaśaḥ // BrP_214*.87

bhujyamānaiś ca gantavyaṃ pāpiṣṭhair madhughātakaiḥ
viśvastaṃ svāminaṃ mitraṃ striyaṃ vā yas tu ghātayet // BrP_214*.88

śastrair nikṛtyamānaiś ca gantavyaṃ cāturair naraiḥ
ghātayanti ca ye jantūṃs tāḍayanti nirāgasaḥ // BrP_214*.89

rākṣasair bhakṣyamāṇās te yānti yāmyapathaṃ narāḥ
ye haranti parastrīṇāṃ varaprāvaraṇāni ca // BrP_214*.90

te yānti vidrutā nagnāḥ pretībhūtā yamālayam
vāso dhānyaṃ hiraṇyaṃ vā gṛhakṣetram athāpi vā // BrP_214*.91

ye haranti durātmānaḥ pāpiṣṭhāḥ pāpakarmiṇaḥ
pāṣāṇair laguḍair daṇḍais tāḍyamānais tu jarjaraiḥ // BrP_214*.92

vahadbhiḥ śoṇitaṃ bhūri gantavyaṃ tu yamālayam
brahmasvaṃ ye harantīha narā narakanirbhayāḥ // BrP_214*.93

tāḍayanti tathā viprān ākrośanti narādhamāḥ
śuṣkakāṣṭhanibaddhās te chinnakarṇākṣināsikāḥ // BrP_214*.94

pūyaśoṇitadigdhās te kālagṛdhraiś ca jambukaiḥ
kiṃkarair bhīṣaṇaiś caṇḍais tāḍyamānāś ca dāruṇaiḥ // BrP_214*.95

vikrośamānā gacchanti pāpinas te yamālayam
evaṃ paramadurdharṣam adhvānaṃ jvalanaprabham // BrP_214*.96

rauravaṃ durgaviṣamaṃ nirdiṣṭaṃ mānuṣasya ca
prataptatāmravarṇābhaṃ vahnijvālāsphuliṅgavat // BrP_214*.97

kuraṇṭakaṇṭakākīrṇaṃ pṛthuvikaṭatāḍanaiḥ
śaktivajraiś ca saṃkīrṇam ujjvalaṃ tīvrakaṇṭakam // BrP_214*.98

aṅgāravālukāmiśraṃ vahnikīṭakadurgamam
jvālāmālākulaṃ raudraṃ sūryaraśmipratāpitam // BrP_214*.99

adhvānaṃ nīyate dehī kṛṣyamāṇaḥ suniṣṭhuraiḥ
yadaiva krandate jantur duḥkhārtaḥ patitaḥ kvacit // BrP_214*.100

tadaivāhanyate sarvair āyudhair yamakiṃkaraiḥ
evaṃ saṃtāḍyamānaś ca lubdhaḥ pāpeṣu yo 'nayaḥ // BrP_214*.101

avaśo nīyate jantur durdharair yamakiṃkaraiḥ
sarvair eva hi gantavyam adhvānaṃ tat sudurgamam // BrP_214*.102

nīyate vividhair ghorair yamadūtair avajñayā
nītvā sudāruṇaṃ mārgaṃ prāṇinaṃ yamakiṃkaraiḥ // BrP_214*.103

praveśyate purīṃ ghorāṃ tāmrāyasamayīṃ dvijāḥ
sā purī vipulākārā lakṣayojanam āyatā // BrP_214*.104

caturasrā vinirdiṣṭā caturdvāravatī śubhā
prākārāḥ kāñcanās tasyā yojanāyutam ucchritāḥ // BrP_214*.105

indranīlamahānīlapadmarāgopaśobhitā
sā purī vividhaiḥ saṃghair ghorā ghoraiḥ samākulā // BrP_214*.106

devadānavagandharvair yakṣarākṣasapannagaiḥ
pūrvadvāraṃ śubhaṃ tasyāḥ patākāśataśobhitam // BrP_214*.107

vajrendranīlavaidūryamuktāphalavibhūṣitam
gītanṛtyaiḥ samākīrṇaṃ gandharvāpsarasāṃ gaṇaiḥ // BrP_214*.108

praveśas tena devānām ṛṣīṇāṃ yogināṃ tathā
gandharvasiddhayakṣāṇāṃ vidyādharavisarpiṇām // BrP_214*.109

uttaraṃ nagaradvāraṃ ghaṇṭācāmarabhūṣitam
chattracāmaravinyāsaṃ nānāratnair alaṃkṛtam // BrP_214*.110

vīṇāreṇuravai ramyair gītamaṅgalanāditaiḥ
ṛgyajuḥsāmanirghoṣair munivṛndasamākulam // BrP_214*.111

viśanti yena dharmajñāḥ satyavrataparāyaṇāḥ
grīṣme vāripradā ye ca śīte cāgnipradā narāḥ // BrP_214*.112

śrāntasaṃvāhakā ye ca priyavādaratāś ca ye
ye ca dānaratāḥ śūrā mātāpitṛparāś ca ye // BrP_214*.113

dvijaśuśrūṣaṇe yuktā nityaṃ ye 'tithipūjakāḥ
paścimaṃ tu mahādvāraṃ puryā ratnair vibhūṣitam // BrP_214*.114

vicitramaṇisopānaṃ tomaraiḥ samalaṃkṛtam
bherīmṛdaṅgasaṃnādaiḥ śaṅkhakāhalanāditam // BrP_214*.115

siddhavṛndaiḥ sadā hṛṣṭair maṅgalaiḥ praṇināditam
praveśas tena hṛṣṭānāṃ śivabhaktimatāṃ nṛṇām // BrP_214*.116

sarvatīrthaplutā ye ca pañcāgner ye ca sevakāḥ
prasthāne ye mṛtā vīrā mṛtāḥ kālañjare girau // BrP_214*.117

agnau vipannā ye vīrāḥ sādhitaṃ yair anāśakam
ye svāmimitralokārthe gograhe saṃkule hatāḥ // BrP_214*.118

te viśanti narāḥ śūrāḥ paścimena tapodhanāḥ
puryāṃ tasyā mahāghoraṃ sarvasattvabhayaṃkaram // BrP_214*.119

hāhākārasamākruṣṭaṃ dakṣiṇaṃ dvāram īdṛśam
andhakārasamāyuktaṃ tīkṣṇaśṛṅgaiḥ samanvitam // BrP_214*.120

kaṇṭakair vṛścikaiḥ sarpair vajrakīṭaiḥ sudurgamaiḥ
vilumpadbhir vṛkair vyāghrair ṛkṣaiḥ siṃhaiḥ sajambukaiḥ // BrP_214*.121

śvānamārjāragṛdhraiś ca sajvālakavalair mukhaiḥ
praveśas tena vai nityaṃ sarveṣām apakāriṇām // BrP_214*.122

ye ghātayanti viprān gā bālaṃ vṛddhaṃ tathāturam
śaraṇāgataṃ viśvastaṃ striyaṃ mitraṃ nirāyudham // BrP_214*.123

ye 'gamyāgāmino mūḍhāḥ paradravyāpahāriṇaḥ
nikṣepasyāpahartāro viṣavahnipradāś ca ye // BrP_214*.124

parabhūmiṃ gṛhaṃ śayyāṃ vastrālaṃkārahāriṇaḥ
pararandhreṣu ye krūrā ye sadānṛtavādinaḥ // BrP_214*.125

grāmarāṣṭrapurasthāne mahāduḥkhapradā hi ye
kūṭasākṣipradātāraḥ kanyāvikrayakārakāḥ // BrP_214*.126

abhakṣyabhakṣaṇaratā ye gacchanti sutāṃ snuṣām
mātaraṃ pitaraṃ caiva ye vadanti ca pauruṣam // BrP_214*.127

anye ye caiva nirdiṣṭā mahāpātakakāriṇaḥ
dakṣiṇena tu te sarve dvāreṇa praviśanti vai // BrP_214*.128

munaya ūcuḥ

kathaṃ dakṣiṇamārgeṇa viśanti pāpinaḥ puram
śrotum icchāma tad brūhi vistareṇa tapodhana // BrP_215.1

vyāsa uvāca

sughoraṃ tan mahāghoraṃ dvāraṃ vakṣyāmi bhīṣaṇam
nānāśvāpadasaṃkīrṇaṃ śivāśatanināditam // BrP_215.2

phetkāraravasaṃyuktam agamyaṃ lomaharṣaṇam
bhūtapretapiśācaiś ca vṛtaṃ cānyaiś ca rākṣasaiḥ // BrP_215.3

evaṃ dṛṣṭvā sudūrānte dvāraṃ duṣkṛtakāriṇaḥ
mohaṃ gacchanti sahasā trāsād vipralapanti ca // BrP_215.4

tatas tāñ śṛṅkhalaiḥ pāśair baddhvā karṣanti nirbhayāḥ
tāḍayanti ca daṇḍaiś ca bhartsayanti punaḥ punaḥ // BrP_215.5

labdhasaṃjñās tatas te vai rudhireṇa pariplutāḥ
vrajanti dakṣiṇaṃ dvāraṃ praskhalantaḥ pade pade // BrP_215.6

tīvrakaṇṭakayuktena śarkarānicitena ca
kṣuradhārānibhais tīkṣṇaiḥ pāṣāṇair nicitena ca // BrP_215.7

kvacit paṅkena nicitā niruttāraiś ca khātakaiḥ
lohasūcīnibhair dantaiḥ saṃchannena kvacit kvacit // BrP_215.8

taṭaprapātaviṣamaiḥ parvatair vṛkṣasaṃkulaiḥ
prataptāṅgārayuktena yānti mārgeṇa duḥkhitāḥ // BrP_215.9

kvacid viṣamagartābhiḥ kvacil loṣṭaiḥ supicchalaiḥ
sutaptavālukābhiś ca tathā tīkṣṇaiś ca śaṅkubhiḥ // BrP_215.10

ayaḥśṛṅgāṭakais taptaiḥ kvacid dāvāgninā yutam
kvacit taptaśilābhiś ca kvacid vyāptaṃ himena ca // BrP_215.11

kvacid vālukayā vyāptam ākaṇṭhāntaḥpraveśayā
kvacid duṣṭāmbunā vyāptaṃ kvacit karṣāgninā punaḥ // BrP_215.12

kvacit siṃhair vṛkair vyāghrair daśakīṭaiś ca dāruṇaiḥ
kvacin mahājalaukābhiḥ kvacid ajagaraiḥ punaḥ // BrP_215.13

makṣikābhiś ca raudrābhiḥ kvacit sarpaviṣolbaṇaiḥ
kvacid duṣṭagajaiś caiva balonmattaiḥ pramāthibhiḥ // BrP_215.14

panthānam ullikhadbhiś ca tīkṣṇaśṛṅgair mahāvṛṣaiḥ
mahāśṛṅgaiś ca mahiṣair uṣṭrair mattaiś ca khādanaiḥ // BrP_215.15

ḍākinībhiś ca raudrābhir vikarālaiś ca rākṣasaiḥ
vyādhibhiś ca mahāraudraiḥ pīḍyamānā vrajanti te // BrP_215.16

mahādhūlivimiśreṇa mahācaṇḍena vāyunā
mahāpāṣāṇavarṣeṇa hanyamānā nirāśrayāḥ // BrP_215.17

kvacid vidyunnipātena dīryamāṇā vrajanti te
mahatā bāṇavarṣeṇa bhidyamānāś ca sarvaśaḥ // BrP_215.18

patadbhir vajranirghātair ulkāpātaiḥ sudāruṇaiḥ
pradīptāṅgāravarṣeṇa dahyamānā viśanti ca // BrP_215.19

mahatā pāṃśuvarṣeṇa pūryamāṇā rudanti ca
meghāravaiḥ sughoraiś ca vitrāsyante muhur muhuḥ // BrP_215.20

niḥśeṣāḥ śaravarṣeṇa cūrṇyamāṇāś ca sarvataḥ
mahākṣārāmbudhārābhiḥ sicyamānā vrajanti ca // BrP_215.21

mahāśītena marutā rūkṣeṇa paruṣeṇa ca
samantād dīryamāṇāś ca śuṣyante saṃkucanti ca // BrP_215.22

itthaṃ mārgeṇa puruṣāḥ pātheyarahitena ca
nirālambena durgeṇa nirjalena samantataḥ // BrP_215.23

atiśrameṇa mahatā nirgatenāśramāya vai
nīyante dehinaḥ sarve ye mūḍhāḥ pāpakarmiṇaḥ // BrP_215.24

yamadūtair mahāghorais tadājñākāribhir balāt
ekākinaḥ parādhīnā mitrabandhuvivarjitāḥ // BrP_215.25

śocantaḥ svāni karmāṇi rudanti ca muhur muhuḥ
pretībhūtā niṣiddhās te śuṣkakaṇṭhauṣṭhatālukāḥ // BrP_215.26

kṛśāṅgā bhītabhītāś ca dahyamānāḥ kṣudhāgninā
baddhāḥ śṛṅkhalayā kecit kecid uttānapādayoḥ // BrP_215.27

ākṛṣyante śuṣyamāṇā yamadūtair balotkaṭaiḥ
narā adhomukhāś cānye kṛṣyamāṇāḥ suduḥkhitāḥ // BrP_215.28

annapānīyarahitā yācamānāḥ punaḥ punaḥ
dehi dehīti bhāṣantaḥ sāśrugadgadayā girā // BrP_215.29

kṛtāñjalipuṭā dīnāḥ kṣuttṛṣṇāparipīḍitāḥ
bhakṣyān uccāvacān dṛṣṭvā bhojyān peyāṃś ca puṣkalān // BrP_215.30

sugandhadravyasaṃyuktān yācamānāḥ punaḥ punaḥ
dadhikṣīraghṛtonmiśraṃ dṛṣṭvā śālyodanaṃ tathā // BrP_215.31

pānāni ca sugandhīni śītalāny udakāni ca
tān yācamānāṃs te yāmyā bhartsayantas tadābruvan
vacobhiḥ paruṣair bhīmāḥ krodharaktāntalocanāḥ // BrP_215.32

yāmyā ūcuḥ

na bhavadbhir hutaṃ kāle na dattaṃ brāhmaṇeṣu ca
prasabhaṃ dīyamānaṃ ca vāritaṃ ca dvijātiṣu // BrP_215.33

tasya pāpasya ca phalaṃ bhavatāṃ samupāgatam
nāgnau dagdhaṃ jale naṣṭaṃ na hṛtaṃ nṛpataskaraiḥ // BrP_215.34

kuto vā sāṃprataṃ vipre yan na dattaṃ purādhamāḥ
yair dattāni tu dānāni sādhubhiḥ sāttvikāni tu // BrP_215.35

teṣām ete pradṛśyante kalpitā hy annaparvatāḥ
bhakṣyabhojyāś ca peyāś ca lehyāś coṣyāś ca saṃvṛtāḥ // BrP_215.36

na yūyam abhilapsyadhve na dattaṃ ca kathaṃcana
yais tu dattaṃ hutaṃ ceṣṭaṃ brāhmaṇāś caiva pūjitāḥ // BrP_215.37

teṣām annaṃ samānīya iha nikṣipyate sadā
parasvaṃ katham asmābhir dātuṃ śakyeta nārakāḥ // BrP_215.38

vyāsa uvāca

kiṃkarāṇāṃ vacaḥ śrutvā niḥspṛhāḥ kṣuttṛṣārditāḥ
tatas te dāruṇaiś cāstraiḥ pīḍyante yamakiṃkaraiḥ // BrP_215.39

mudgarair lohadaṇḍaiś ca śaktitomarapaṭṭiśaiḥ
parighair bhindipālaiś ca gadāparaśubhiḥ śaraiḥ // BrP_215.40

pṛṣṭhato hanyamānyāś ca yamadūtaiḥ sunirdayaiḥ
agrataḥ siṃhavyāghrādyair bhakṣyante pāpakāriṇaḥ // BrP_215.41

na praveṣṭuṃ na nirgantuṃ labhante duḥkhitā bhṛśam
svakarmopahatāḥ pāpāḥ krandamānāḥ sudāruṇāḥ // BrP_215.42

tatra saṃpīḍya subhṛśaṃ praveśaṃ yamakiṃkaraiḥ
nīyante pāpinas tatra yatra tiṣṭhet svayaṃ yamaḥ // BrP_215.43

dharmātmā dharmakṛd devaḥ sarvasaṃyamano yamaḥ
evaṃ pathātikaṣṭena prāptāḥ pretapuraṃ narāḥ // BrP_215.44

prajñāpitās tadā dūtair niveśyante yamāgrataḥ
tatas te pāpakarmāṇas taṃ paśyanti bhayānakam // BrP_215.45

pāpāpaviddhanayanā viparītātmabuddhayaḥ
daṃṣṭrākarālavadanaṃ bhrukūṭīkuṭilekṣaṇam // BrP_215.46

ūrdhvakeśaṃ mahāśmaśruṃ prasphuradadharottaram
aṣṭādaśabhujaṃ kruddhaṃ nīlāñjanacayopamam // BrP_215.47

sarvāyudhodyatakaraṃ tīvradaṇḍena saṃyutam
mahāmahiṣam ārūḍhaṃ dīptāgnisamalocanam // BrP_215.48

raktamālyāmbaradharaṃ mahāmegham ivocchritam
pralayāmbudanirghoṣaṃ pibann iva mahodadhim // BrP_215.49

grasantam iva trailokyam udgirantam ivānalam
mṛtyuṃ ca tatsamīpasthaṃ kālānalasamaprabham // BrP_215.50

pralayānalasaṃkāśaṃ kṛtāntaṃ ca bhayānakam
mārīcogrā mahāmārī kālarātrī ca dāruṇā // BrP_215.51

vividhā vyādhayaḥ kaṣṭā nānārūpā bhayāvahāḥ
śaktiśūlāṅkuśadharāḥ pāśacakrāsidhāriṇaḥ // BrP_215.52

vajradaṇḍadharā raudrāḥ kṣuratūṇadhanurdharāḥ
asaṃkhyātā mahāvīryāḥ krūrāś cāñjanasaprabhāḥ // BrP_215.53

sarvāyudhodyatakarā yamadūtā bhayānakāḥ
anena parivāreṇa mahāghoreṇa saṃvṛtam // BrP_215.54

yamaṃ paśyanti pāpiṣṭhāś citraguptaṃ vibhīṣaṇam
nirbhartsayati cātyarthaṃ yamas tān pāpakāriṇaḥ // BrP_215.55

citraguptas tu bhagavān dharmavākyaiḥ prabodhayan // BrP_215.56

citragupta uvāca

bho bho duṣkṛtakarmāṇaḥ paradravyāpahāriṇaḥ
garvitā rūpavīryeṇa paradāravimardakāḥ // BrP_215.57

yat svayaṃ kriyate karma tat svayaṃ bhujyate punaḥ
tat kim ātmopaghātārthaṃ bhavadbhir duṣkṛtaṃ kṛtam // BrP_215.58

idānīṃ kiṃ nu śocadhvaṃ pīḍyamānāḥ svakarmabhiḥ
bhuñjadhvaṃ svāni duḥkhāni nahi doṣo 'sti kasyacit // BrP_215.59

ya ete pṛthivīpālāḥ saṃprāptā matsamīpataḥ
svakīyaiḥ karmabhir ghorair duṣprajñā balagarvitāḥ // BrP_215.60

bho bho nṛpā durācārāḥ prajāvidhvaṃsakāriṇaḥ
alpakālasya rājyasya kṛte kiṃ duṣkṛtaṃ kṛtam // BrP_215.61

rājyalobhena mohena balād anyāyataḥ prajāḥ
yad daṇḍitāḥ phalaṃ tasya bhuñjadhvam adhunā nṛpāḥ // BrP_215.62

kuto rājyaṃ kalatraṃ ca yadartham aśubhaṃ kṛtam
tat sarvaṃ saṃparityajya yūyam ekākinaḥ sthitāḥ // BrP_215.63

paśyāmo na balaṃ sarvaṃ yena vidhvaṃsitāḥ prajāḥ
yamadūtaiḥ pāṭyamānā adhunā kīdṛśaṃ phalam // BrP_215.64

vyāsa uvāca

evaṃ bahuvidhair vākyair upālabdhā yamena te
śocantaḥ svāni karmāṇi tūṣṇīṃ tiṣṭhanti pārthivāḥ // BrP_215.65

iti karma samādiśya nṛpāṇāṃ dharmarāṭ svayam
tatpātakaviśuddhyartham idaṃ vacanam abravīt // BrP_215.66

yama uvāca

bho bhoś caṇḍa mahācaṇḍa gṛhītvā nṛpatīn imān
viśodhayadhvaṃ pāpebhyaḥ krameṇa narakāgniṣu // BrP_215.67

vyāsa uvāca

tataḥ śīghraṃ samutthāya nṛpān saṃgṛhya pādayoḥ
bhrāmayitvā tu vegena kṣiptvā cordhvaṃ pragṛhya ca // BrP_215.68

tattatpāpapramāṇena yamadūtāḥ śilātale
āsphoṭayanti tarasā vajreṇeva mahādrumam // BrP_215.69

tatas tu raktaṃ srotobhiḥ sravate jarjarīkṛtaḥ
niḥsaṃjñaḥ sa tadā dehī niśceṣṭaś ca prajāyate // BrP_215.70

tataḥ sa vāyunā spṛṣṭaḥ śanair ujjīvate punaḥ
tataḥ pāpaviśuddhyarthaṃ kṣipanti narakārṇave // BrP_215.71

anyāṃś ca te tadā dūtāḥ pāpakarmaratān narān
nivedayanti viprendrā yamāya bhṛśaduḥkhitān // BrP_215.72

yamadūtā ūcuḥ

eṣa deva tavādeśād asmābhir mohito bhṛśam
ānīto dharmavimukhaḥ sadā pāparataḥ paraḥ // BrP_215.73

eṣa lubdho durācāro mahāpātakasaṃyutaḥ
upapātakakartā ca sadā hiṃsārato śuciḥ // BrP_215.74

agamyāgāmī duṣṭātmā paradravyāpahārakaḥ
kanyākrayī kūṭasākṣī kṛtaghno mitravañcakaḥ // BrP_215.75

anena madamattena sadā dharmo vininditaḥ
pāpam ācaritaṃ karma martyaloke durātmanā // BrP_215.76

idānīm asya deveśa nigrahānugrahau vada
prabhur asya kriyāyoge vayaṃ vā paripanthinaḥ // BrP_215.77

vyāsa uvāca

iti vijñāpya deveśaṃ nyasyāgre pāpakāriṇam
narakāṇāṃ sahasreṣu lakṣakoṭiśateṣu ca // BrP_215.78

kiṃkarās te tato yānti grahītum aparān narān
pratipanne kṛte doṣe yamo vai pāpakāriṇām // BrP_215.79

samādiśati tān ghorān nigrahāya svakiṃkarān
yathā yasya vinirdiṣṭo vasiṣṭhādyair vinigrahaḥ // BrP_215.80

pāpasya tad bhṛśaṃ kruddhāḥ kurvanti yamakiṃkarāḥ
aṅkuśair mudgarair daṇḍaiḥ krakacaiḥ śaktitomaraiḥ // BrP_215.81

khaḍgaśūlanipātaiś ca bhidyante pāpakāriṇaḥ
narakāṇāṃ sahasreṣu lakṣakoṭiśateṣu ca // BrP_215.82

svakarmopārjitair doṣaiḥ pīḍyante yamakiṃkaraiḥ
śṛṇudhvaṃ narakāṇāṃ ca svarūpaṃ ca bhayaṃkaram // BrP_215.83

nāmāni ca pramāṇaṃ ca yena yānti narāś ca tān
mahāvācīti vikhyātaṃ narakaṃ śoṇitaplutam // BrP_215.84

vajrakaṇṭakasaṃmiśraṃ yojanāyutavistṛtam
tatra saṃpīḍyate magno bhidyate vajrakaṇṭake // BrP_215.85

varṣalakṣaṃ mahāghoraṃ goghātī narake naraḥ
yojanānāṃ śataṃ lakṣaṃ kumbhīpākaṃ sudāruṇam // BrP_215.86

tāmrakumbhavatī dīptā vālukāṅgārasaṃvṛtā
brahmahā bhūmihartā ca nikṣepasyāpahārakaḥ // BrP_215.87

dahyante tatra saṃkṣiptā yāvad ābhūtasaṃplavam
rauravo vajranārācaiḥ prajvaladbhiḥ samāvṛtaḥ // BrP_215.88

yojanānāṃ sahasrāṇi ṣaṣṭir āyāmavistaraiḥ
bhidyante tatra nārācaiḥ sajvālair narake narāḥ // BrP_215.89

ikṣuvat tatra pīḍyante ye narāḥ kūṭasākṣiṇaḥ
ayomayaṃ prajvalitaṃ mañjūṣaṃ narakaṃ smṛtam // BrP_215.90

nikṣiptās tatra dahyante bandigrāhakṛtāś ca ye
apratiṣṭheti narakaṃ pūyamūtrapurīṣakam // BrP_215.91

adhomukhaḥ patet tatra brāhmaṇasyopapīḍakaḥ
lākṣāprajvalitaṃ ghoraṃ narakaṃ tu vilepakam // BrP_215.92

nimagnās tatra dahyante madyapāne dvijottamāḥ
mahāprabheti narakaṃ dīptaśūlamahocchrayam // BrP_215.93

tatra śūlena bhidyante patibhāryopabhedinaḥ
narakaṃ ca mahāghoraṃ jayantī cāyasī śilā // BrP_215.94

tayā cākramyate pāpaḥ paradāropasevakaḥ
narakaṃ śālmalākhyaṃ tu pradīptadṛḍhakaṇṭakam // BrP_215.95

tayā liṅgati duḥkhārtā nārī bahunaraṃgamā
ye vadanti sadāsatyaṃ paramarmāvakartanam // BrP_215.96

jihvā cocchriyate teṣāṃ sadasyair yamakiṃkaraiḥ
ye tu rāgaiḥ kaṭākṣaiś ca vīkṣante parayoṣitam // BrP_215.97

teṣāṃ cakṣūṃṣi nārācair vidhyante yamakiṃkaraiḥ // BrP_215.98

mātaraṃ ye 'pi gacchanti bhaginīṃ duhitaraṃ snuṣām
strībālavṛddhahantāro yāvad indrāś caturdaśa
jvālāmālākulaṃ raudraṃ mahārauravasaṃjñitam // BrP_215.99

narakaṃ yojanānāṃ ca sahasrāṇi caturdaśa
puraṃ kṣetraṃ gṛhaṃ grāmaṃ yo dīpayati vahninā // BrP_215.100

sa tatra dahyate mūḍho yāvat kalpasthitir naraḥ
tāmisram iti vikhyātaṃ lakṣayojanavistṛtam // BrP_215.101

nipatadbhiḥ sadā raudraḥ khaḍgapaṭṭiśamudgaraiḥ
tatra caurā narāḥ kṣiptās tāḍyante yamakiṃkaraiḥ // BrP_215.102

śūlaśaktigadākhaḍgair yāvat kalpaśatatrayam
tāmisrād dviguṇaṃ proktaṃ mahātāmisrasaṃjñitam // BrP_215.103

jalaukāsarpasaṃpūrṇāṃ nirālokaṃ suduḥkhadam
mātṛhā pitṛhā caiva mitravisrambhaghātakaḥ // BrP_215.104

tiṣṭhanti takṣyamāṇāś ca yāvat tiṣṭhati medinī
asipattravanaṃ nāma narakaṃ bhūriduḥkhadam // BrP_215.105

yojanāyutavistāraṃ jvalatkhaḍgaiḥ samākulam
pātitas tatra taiḥ khaḍgaiḥ śatadhā tu samāhataḥ // BrP_215.106

mitraghnaḥ kṛtyate tāvad yāvad ābhūtasaṃplavam
karambhavālukā nāma narakaṃ yojanāyutam // BrP_215.107

kūpākāraṃ vṛtaṃ dīptair vālukāṅgārakaṇṭakaiḥ
dahyate bhidyate varṣalakṣāyutaśatatrayam // BrP_215.108

yena dagdho jano nityaṃ mithyopāyaiḥ sudāruṇaiḥ
kākolaṃ nāma narakaṃ kṛmipūyapariplutam // BrP_215.109

kṣipyate tatra duṣṭātmā ekākī miṣṭabhuṅ naraḥ
kuḍmalaṃ nāma narakaṃ pūrṇaṃ viṇmūtraśoṇitaiḥ // BrP_215.110

pañcayajñakriyāhīnāḥ kṣipyante tatra vai narāḥ
sudurgandhaṃ mahābhīmaṃ māṃsaśoṇitasaṃkulam // BrP_215.111

abhakṣyānne ratās te 'tra nipatanti narādhamāḥ
krimikīṭasamākīrṇaṃ śavapūrṇaṃ mahāvaṭam // BrP_215.112

adhomukhaḥ patet tatra kanyāvikrayakṛn naraḥ
nāmnā vai tilapāketi narakaṃ dāruṇaṃ smṛtam // BrP_215.113

tilavat tatra pīḍyante parapīḍāratāś ca ye
narakaṃ tailapāketi jvalattailamahīplavam // BrP_215.114

pacyate tatra mitraghno hantā ca śaraṇāgatam
nāmnā vajrakapāṭeti vajraśṛṅkhalayānvitam // BrP_215.115

pīḍyante nirdayaṃ tatra yaiḥ kṛtaḥ kṣīravikrayaḥ
nirucchvāsa iti proktaṃ tamondhaṃ vātavarjitam // BrP_215.116

niśceṣṭaṃ kṣipyate tatra vipradānanirodhakṛt
aṅgāropacayaṃ nāma dīptāṅgārasamujjvalam // BrP_215.117

dahyate tatra yenoktaṃ dānaṃ viprāya nārpitam
mahāpāyīti narakaṃ lakṣayojanam āyatam // BrP_215.118

pātyante 'dhomukhās tatra ye jalpanti sadānṛtam
mahājvāleti narakaṃ jvālābhāsvarabhīṣaṇam // BrP_215.119

dahyate tatra suciraṃ yaḥ pāpe buddhikṛn naraḥ
narakaṃ krakacākhyātaṃ pīḍyante tatra vai narāḥ // BrP_215.120

krakacair vajradhārograir agamyāgamane ratāḥ
narakaṃ guḍapāketi jvaladguḍahradair vṛtam // BrP_215.121

nikṣipto dahyate tasmin varṇasaṃkarakṛn naraḥ
kṣuradhāreti narakaṃ tīkṣṇakṣurasamāvṛtam // BrP_215.122

chidyante tatra kalpāntaṃ viprabhūmiharā narāḥ
narakaṃ cāmbarīṣākhyaṃ pralayānaladīpitam // BrP_215.123

kalpakoṭiśataṃ tatra dahyate svarṇahārakaḥ
nāmnā vajrakuṭhāreti narakaṃ vajrasaṃkulam // BrP_215.124

chidyante tatra chettāro drumāṇāṃ pāpakāriṇaḥ
narakaṃ paritāpākhyaṃ pralayānaladīpitam // BrP_215.125

garado madhuhartā ca pacyate tatra pāpakṛt
narakaṃ kālasūtraṃ ca vajrasūtravinirmitam // BrP_215.126

bhramantas tatra cchidyante parasasyopaluṇṭhakāḥ
narakaṃ kaśmalaṃ nāma śleṣmaśiṅghāṇakāvṛtam // BrP_215.127

tatra saṃkṣipyate kalpaṃ sadā māṃsarucir naraḥ
narakaṃ cogragandheti lālāmūtrapurīṣavat // BrP_215.128

kṣipyante tatra narake pitṛpiṇḍāprayacchakāḥ
narakaṃ durdharaṃ nāma jalaukāvṛścikākulam // BrP_215.129

utkocabhakṣakas tatra tiṣṭhate varṣakāyutam
yac ca vajramahāpīḍā narakaṃ vajranirmitam // BrP_215.130

tatra prakṣipya dahyante pīḍyante yamakiṃkaraiḥ
dhanaṃ dhānyaṃ hiraṇyaṃ vā parakīyaṃ haranti ye // BrP_215.131

yamadūtaiś ca caurās te chidyante lavaśaḥ kṣuraiḥ
ye hatvā prāṇinaṃ mūḍhāḥ khādante kākagṛdhravat // BrP_215.132

bhojyante ca svamāṃsaṃ te kalpāntaṃ yamakiṃkaraiḥ
āsanaṃ śayanaṃ vastraṃ parakīyaṃ haranti ye // BrP_215.133

yamadūtaiś ca te mūḍhā bhidyante śaktitomaraiḥ
phalaṃ pattraṃ nṛṇāṃ vāpi hṛtaṃ yais tu kubuddhibhiḥ // BrP_215.134

yamadūtaiś ca te kruddhair dahyante tṛṇavahnibhiḥ
paradravye kalatre ca yaḥ sadā duṣṭadhīr naraḥ // BrP_215.135

yamadūtair jvalat tasya hṛdi śūlaṃ nikhanyate
karmaṇā manasā vācā ye dharmavimukhā narāḥ // BrP_215.136

yamaloke tu te ghorā labhante pariyātanāḥ
evaṃ śatasahasrāṇi lakṣakoṭiśatāni ca // BrP_215.137

narakāṇi narais tatra bhujyante pāpakāribhiḥ
iha kṛtvā svalpam api naraḥ karmāśubhātmakam // BrP_215.138

prāpnoti narake ghore yamalokeṣu yātanām
na śṛṇvanti narā mūḍhā dharmoktaṃ sādhu bhāṣitam // BrP_215.139

dṛṣṭaṃ keneti pratyakṣaṃ pratyuktyaivaṃ vadanti te
divā rātrau prayatnena pāpaṃ kurvanti ye narāḥ // BrP_215.140

nācaranti hi te dharmaṃ pramādenāpi mohitāḥ
ihaiva phalabhoktāraḥ paratra vimukhāś ca ye // BrP_215.141

te patanti sughoreṣu narakeṣu narādhamāḥ
dāruṇo narake vāsaḥ svargavāsaḥ sukhapradaḥ
naraiḥ saṃprāpyate tatra karma kṛtvā śubhāśubham // BrP_215.142

munaya ūcuḥ

aho 'tiduḥkhaṃ ghoraṃ ca yamamārge tvayoditam
narakāṇi ca ghorāṇi dvāraṃ yāmyaṃ ca sattama // BrP_216.1

asty upāyo na vā brahman yamamārge 'tibhīṣaṇe
brūhi yena narā yānti sukhena yamasādanam // BrP_216.2

vyāsa uvāca

iha ye dharmasaṃyuktās tv ahiṃsāniratā narāḥ
guruśuśrūṣaṇe yuktā devabrāhmaṇapūjakāḥ // BrP_216.3

yasmin manuṣyalokās te sabhāryāḥ sasutās tathā
tam adhvānaṃ ca gacchanti yathā tat kathayāmi vaḥ // BrP_216.4

vimānair vividhair divyaiḥ kāñcanadhvajaśobhitaiḥ
dharmarājapuraṃ yānti sevamānāpsarogaṇaiḥ // BrP_216.5

brāhmaṇebhyas tu dānāni nānārūpāṇi bhaktitaḥ
ye prayacchanti te yānti sukhenaiva mahāpathe // BrP_216.6

annaṃ ye tu prayacchanti brāhmaṇebhyaḥ susaṃkṛtam
śrotriyebhyo viśeṣeṇa bhaktyā paramayā yutāḥ // BrP_216.7

taruṇībhir varastrībhiḥ sevyamānāḥ prayatnataḥ
dharmarājapuraṃ yānti vimānair abhyalaṃkṛtaiḥ // BrP_216.8

ye ca satyaṃ prabhāṣante bahir antaś ca nirmalāḥ
te 'pi yānty amaraprakhyā vimānair yamamandiram // BrP_216.9

godānāni pavitrāṇi viṣṇum uddiśya sādhuṣu
ye prayacchanti dharmajñāḥ kṛśeṣu kṛśavṛttiṣu // BrP_216.10

te yānti divyavarṇābhair vimānair maṇicitritaiḥ
dharmarājapuraṃ śrīmān sevyamānāpsarogaṇaiḥ // BrP_216.11

upānadyugalaṃ chattraṃ śayyāsanam athāpi vā
ye prayacchanti vastrāṇi tathaivābharaṇāni ca // BrP_216.12

te yānty aśvai rathaiś caiva kuñjaraiś cāpy alaṃkṛtāḥ
dharmarājapuraṃ divyaṃ chattraiḥ sauvarṇarājataiḥ // BrP_216.13

ye ca bhaktyā prayacchanti guḍapānakam arcitam
odanaṃ ca dvijāgryebhyo viśuddhenāntarātmanā // BrP_216.14

te yānti kāñcanair yānair vividhais tu yamālayam
varastrībhir yathākāmaṃ sevyamānāḥ punaḥ punaḥ // BrP_216.15

ye ca kṣīraṃ prayacchanti ghṛtaṃ dadhi guḍaṃ madhu
brāhmaṇebhyaḥ prayatnena śuddhyopetaṃ susaṃskṛtam // BrP_216.16

cakravākaprayuktaiś ca vimānais tu hiraṇmayaiḥ
yānti gandharvavāditraiḥ sevyamānā yamālayam // BrP_216.17

ye phalāni prayacchanti puṣpāṇi surabhīṇi ca
haṃsayuktair vimānais tu yānti dharmapuraṃ narāḥ // BrP_216.18

ye tilāṃs tiladhenuṃ ca ghṛtadhenum athāpi vā
śrotriyebhyaḥ prayacchanti viprebhyaḥ śraddhayānvitāḥ // BrP_216.19

somamaṇḍalasaṃkāśair yānais te yānti nirmalaiḥ
gandharvair upagīyante pure vaivasvatasya te // BrP_216.20

yeṣāṃ vāpyaś ca kūpāś ca taḍāgāni sarāṃsi ca
dīrghikāḥ puṣkariṇyaś ca śītalāś ca jalāśayāḥ // BrP_216.21

yānais te hemacandrābhair divyaghaṇṭānināditaiḥ
vyajanais tālavṛntaiś ca vījyamānā mahāprabhāḥ // BrP_216.22

yeṣāṃ devakulāny atra citrāṇy āyatanāni ca
ratnaiḥ prasphuramāṇāni manojñāni śubhāni ca // BrP_216.23

te yānti lokapālais tu vimānair vātaraṃhasaiḥ
dharmarājapuraṃ divyaṃ nānājanasamākulam // BrP_216.24

pānīyaṃ ye prayacchanti sarvaprāṇyupajīvitam
te vitṛṣṇāḥ sukhaṃ yānti vimānais taṃ mahāpatham // BrP_216.25

kāṣṭhapādukayānāni pīṭhakāny āsanāni ca
yair dattāni dvijātibhyas te 'dhvānaṃ yānti vai sukham // BrP_216.26

sauvarṇamaṇipīṭheṣu pādau kṛtvottameṣu ca
te prayānti vimānais tu apsarogaṇamaṇḍitaiḥ // BrP_216.27

ārāmāṇi vicitrāṇi puṣpāḍhyānīha mānavāḥ
ropayanti phalāḍhyāni narāṇām upakāriṇaḥ // BrP_216.28

vṛkṣacchāyāsu ramyāsu śītalāsu svalaṃkṛtāḥ
varastrīgītavādyaiś ca sevyamānā vrajanti te // BrP_216.29

suvarṇaṃ rajataṃ vāpi vidrumaṃ mauktikaṃ tathā
ye prayacchanti te yānti vimānaiḥ kanakojjvalaiḥ // BrP_216.30

bhūmidā dīpyamānāś ca sarvakāmais tu tarpitāḥ
uditādityasaṃkāśair vimānair bhṛśanāditaiḥ // BrP_216.31

kanyāṃ tu ye prayacchanti brahmadeyām alaṃkṛtām
divyakanyāvṛtā yānti vimānais te yamālayam // BrP_216.32

sugandhāgurukarpūrān puṣpadhūpān dvijottamāḥ
prayacchanti dvijātibhyo bhaktyā paramayānvitāḥ // BrP_216.33

te sugandhāḥ suveśāś ca suprabhāḥ suvibhūṣitāḥ
yānti dharmapuraṃ yānair vicitrair abhyalaṃkṛtāḥ // BrP_216.34

dīpadā yānti yānaiś ca dīpayanto diśo daśa
ādityasadṛśair yānair dīpyamānā yathāgnayaḥ // BrP_216.35

gṛhāvasathadātāro gṛhaiḥ kāñcanamaṇḍitaiḥ
vrajanti bālārkanibhair dharmarājagṛhaṃ narāḥ // BrP_216.36

jalabhājanadātāraḥ kuṇḍikākarakapradāḥ
pūjamānāpsarobhiś ca yānti dṛptā mahāgajaiḥ // BrP_216.37

pādābhyaṅgaṃ śirobhyaṅgaṃ snānapānodakaṃ tathā
ye prayacchanti viprebhyas te yānty aśvair yamālayam // BrP_216.38

viśrāmayanti ye viprāñ śrāntān adhvani karśitān
cakravākaprayuktena yānti yānena te sukham // BrP_216.39

svāgatena ca yo vipraṃ pūjayed āsanena ca
sa gacchati tam adhvānaṃ sukhaṃ paramanirvṛtaḥ // BrP_216.40

namo brahmaṇyadeveti yo hariṃ cābhivādayet
gāṃ ca pāpaharety uktvā sukhaṃ yānti ca tat patham // BrP_216.41

anantarāśino ye ca dambhānṛtavivarjitāḥ
te 'pi sārasayuktais tu yānti yānaiś ca tat patham // BrP_216.42

vartante hy ekabhaktena śāṭhyadambhavivarjitāḥ
haṃsayuktair vimānais tu sukhaṃ yānti yamālayam // BrP_216.43

caturthenaikabhaktena vartante ye jitendriyāḥ
te yānti dharmanagaraṃ yānair barhiṇayojitaiḥ // BrP_216.44

tṛtīye divase ye tu bhuñjate niyatavratāḥ
te 'pi hastirathair divyair yānti yānaiś ca tat padam // BrP_216.45

ṣaṣṭhe 'nnabhakṣako yas tu śaucanityo jitendriyaḥ
sa yāti kuñjarasthas tu śacīpatir iva svayam // BrP_216.46

dharmarājapuraṃ divyaṃ nānāmaṇivibhūṣitam
nānāsvarasamāyuktaṃ jayaśabdaravair yutam // BrP_216.47

pakṣopavāsino yānti yānaiḥ śārdūlayojitaiḥ
puraṃ tad dharmarājasya sevyamānāḥ surāsuraiḥ // BrP_216.48

ye ca māsopavāsaṃ tu kurvate saṃyatendriyāḥ
te 'pi sūryapradīptais tu yānti yānair yamālayam // BrP_216.49

mahāprasthānam ekāgro yaḥ prayāti dṛḍhavrataḥ
sevyamānas tu gandharvair yāti yānair yamālayam // BrP_216.50

śarīraṃ sādhayed yas tu vaiṣṇavenāntarātmanā
sa rathenāgnivarṇena yātīha tridaśālayam // BrP_216.51

agnipraveśaṃ yaḥ kuryān nārāyaṇaparāyaṇaḥ
sa yāty agniprakāśena vimānena yamālayam // BrP_216.52

prāṇāṃs tyajati yo martyaḥ smaran viṣṇuṃ sanātanam
yānenārkaprakāśena yāti dharmapuraṃ naraḥ // BrP_216.53

praviṣṭo 'ntar jalaṃ yas tu prāṇāṃs tyajati mānavaḥ
somamaṇḍalakalpena yāti yānena vai sukham // BrP_216.54

svaśarīraṃ hi gṛdhrebhyo vaiṣṇavo yaḥ prayacchati
sa yāti rathamukhyena kāñcanena yamālayam // BrP_216.55

strīgrahe gograhe vāpi yuddhe mṛtyum upaiti yaḥ
sa yāty amarakanyābhiḥ sevyamāno raviprabhaḥ // BrP_216.56

vaiṣṇavā ye ca kurvanti tīrthayātrāṃ jitendriyāḥ
tat pathaṃ yānti te ghoraṃ sukhayānair alaṃkṛtāḥ // BrP_216.57

ye yajanti dvijaśreṣṭhāḥ kratubhir bhūridakṣiṇaiḥ
taptahāṭakasaṃkāśair vimānair yānti te sukham // BrP_216.58

parapīḍām akurvanto bhṛtyānāṃ bharaṇādikam
kurvanti te sukhaṃ yānti vimānaiḥ kanakojjvalaiḥ // BrP_216.59

ye kṣāntāḥ sarvabhūteṣu prāṇinām abhayapradāḥ
krodhamohavinirmuktā nirmadāḥ saṃyatendriyāḥ // BrP_216.60

pūrṇacandraprakāśena vimānena mahāprabhāḥ
yānti vaivasvatapuraṃ devagandharvasevitāḥ // BrP_216.61

ekabhāvena ye viṣṇuṃ brahmāṇaṃ tryambakaṃ ravim
pūjayanti hi te yānti vimānair bhāskaraprabhaiḥ // BrP_216.62

ye ca māṃsaṃ na khādanti satyaśaucasamanvitāḥ
te 'pi yānti sukhenaiva dharmarājapuraṃ narāḥ // BrP_216.63

māṃsān miṣṭataraṃ nāsti bhakṣyabhojyādikeṣu ca
tasmān māṃsaṃ na bhuñjīta nāsti miṣṭaiḥ sukhodayaḥ // BrP_216.64

gosahasraṃ tu yo dadyād yas tu māṃsaṃ na bhakṣayet
samāv etau purā prāha brahmā vedavidāṃ varaḥ // BrP_216.65

sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam
amāṃsabhakṣaṇe viprās tac ca tac ca ca tatsamam // BrP_216.66

evaṃ sukhena te yānti yamalokaṃ ca dhārmikāḥ
dānavrataparā yānair yatra devo raveḥ sutaḥ // BrP_216.67

dṛṣṭvā tān dhārmikān devaḥ svayaṃ saṃmānayed yamaḥ
svāgatāsanadānena pādyārghyeṇa priyeṇa tu // BrP_216.68

dhanyā yūyaṃ mahātmāna ātmano hitakāriṇaḥ
yena divyasukhārthāya bhavadbhiḥ sukṛtaṃ kṛtam // BrP_216.69

idaṃ vimānam āruhya divyastrībhogabhūṣitāḥ
svargaṃ gacchadhvam atulaṃ sarvakāmasamanvitam // BrP_216.70

tatra bhuktvā mahābhogān ante puṇyaparikṣayāt
yat kiṃcid alpam aśubhaṃ phalaṃ tad iha bhokṣyatha // BrP_216.71

ye tu taṃ dharmarājānaṃ narāḥ puṇyānubhāvataḥ
paśyanti saumyamanasaṃ pitṛbhūtam ivātmanaḥ // BrP_216.72

tasmād dharmaḥ sevitavyaḥ sadā muktiphalapradaḥ
dharmād arthas tathā kāmo mokṣaś ca parikīrtyate // BrP_216.73

dharmo mātā pitā bhrātā dharmo nāthaḥ suhṛt tathā
dharmaḥ svāmī sakhā goptā tathā dhātā ca poṣakaḥ // BrP_216.74

dharmād artho 'rthataḥ kāmaḥ kāmād bhogaḥ sukhāni ca
dharmād aiśvaryam ekāgryaṃ dharmāt svargagatiḥ parā // BrP_216.75

dharmas tu sevito viprās trāyate mahato bhayāt
devatvaṃ ca dvijatvaṃ ca dharmāt prāpnoty asaṃśayam // BrP_216.76

yadā ca kṣīyate pāpaṃ narāṇāṃ pūrvasaṃcitam
tadaiṣāṃ bhajate buddhir dharmaṃ cātra dvijottamāḥ // BrP_216.77

janmāntarasahasreṣu mānuṣyaṃ prāpya durlabham
yo hi nācarate dharmaṃ bhavet sa khalu vañcitaḥ // BrP_216.78

kutsitā ye daridrāś ca virūpā vyādhitās tathā
parapreṣyāś ca mūrkhāś ca jñeyā dharmavivarjitāḥ // BrP_216.79

ye hi dīrghāyuṣaḥ śūrāḥ paṇḍitā bhogino 'rthinaḥ
arogā rūpavantaś ca tais tu dharmaḥ purā kṛtaḥ // BrP_216.80

evaṃ dharmaratā viprā gacchanti gatim uttamām
adharmaṃ sevamānās tu tiryagyoniṃ vrajanti te // BrP_216.81

ye narā narakadhvaṃsivāsudevam anuvratāḥ
te svapne 'pi na paśyanti yamaṃ vā narakāṇi vā // BrP_216.82

anādinidhanaṃ devaṃ daityadānavadāraṇam
ye namanti narā nityaṃ nahi paśyanti te yamam // BrP_216.83

karmaṇā manasā vācā ye 'cyutaṃ śaraṇaṃ gatāḥ
na samartho yamas teṣāṃ te muktiphalabhāginaḥ // BrP_216.84

ye janā jagatāṃ nāthaṃ nityaṃ nārāyaṇaṃ dvijāḥ
namanti nahi te viṣṇoḥ sthānād anyatra gāminaḥ // BrP_216.85

na te dūtān na tan mārgaṃ na yamaṃ na ca tāṃ purīm
praṇamya viṣṇuṃ paśyanti narakāṇi kathaṃcana // BrP_216.86

kṛtvāpi bahuśaḥ pāpaṃ narā mohasamanvitāḥ
na yānti narakaṃ natvā sarvapāpaharaṃ harim // BrP_216.87

śāṭhyenāpi narā nityaṃ ye smaranti janārdanam
te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam // BrP_216.88

atyantakrodhasakto 'pi kadācit kīrtayed dharim
so 'pi doṣakṣayān muktiṃ labhec cedipatir yathā // BrP_216.89

lomaharṣaṇa uvāca

śrutvaivaṃ yamamārgaṃ te narakeṣu ca yātanām
papracchuś ca punar vyāsaṃ saṃśayaṃ munisattamāḥ // BrP_217.1

munaya ūcuḥ

bhagavan sarvadharmajña sarvaśāstraviśārada
martyasya kaḥ sahāyo vai pitā mātā suto guruḥ // BrP_217.2

jñātisaṃbandhivargaś ca mitravargas tathaiva ca
gṛhaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ
gacchanty amutra loke vai kaś ca tān anugacchati // BrP_217.3

vyāsa uvāca

ekaḥ prasūyate viprā eka eva hi naśyati
ekas tarati durgāṇi gacchaty ekas tu durgatim // BrP_217.4

asahāyaḥ pitā mātā tathā bhrātā suto guruḥ
jñātisaṃbandhivargaś ca mitravargas tathaiva ca // BrP_217.5

mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ
muhūrtam iva roditvā tato yānti parāṅmukhāḥ // BrP_217.6

tais tac charīram utsṛṣṭaṃ dharma eko 'nugacchati
tasmād dharmaḥ sahāyaś ca sevitavyaḥ sadā nṛbhiḥ // BrP_217.7

prāṇī dharmasamāyukto gacchet svargagatiṃ parām
tathaivādharmasaṃyukto narakaṃ copapadyate // BrP_217.8

tasmāt pāpāgatair arthair nānurajyeta paṇḍitaḥ
dharma eko manuṣyāṇāṃ sahāyaḥ parikīrtitaḥ // BrP_217.9

lobhān mohād anukrośād bhayād vātha bahuśrutaḥ
naraḥ karoty akāryāṇi parārthe lobhamohitaḥ // BrP_217.10

dharmaś cārthaś ca kāmaś ca tritayaṃ jīvataḥ phalam
etat trayam avāptavyam adharmaparivarjitam // BrP_217.11

munaya ūcuḥ

śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam
śarīranicayaṃ jñātuṃ buddhir no 'tra prajāyate // BrP_217.12

mṛtaṃ śarīraṃ hi nṛṇāṃ sūkṣmam avyaktatāṃ gatam
acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati // BrP_217.13

vyāsa uvāca

pṛthivī vāyur ākāśam āpo jyotir manontaram
buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā // BrP_217.14

prāṇinām iha sarveṣāṃ sākṣibhūtā divāniśam
etaiś ca saha dharmo hi taṃ jīvam anugacchati // BrP_217.15

tvag asthi māṃsaṃ śukraṃ ca śoṇitaṃ ca dvijottamāḥ
śarīraṃ varjayanty ete jīvitena vivarjitam // BrP_217.16

tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate
ihaloke pare caiva kiṃ bhūyaḥ kathayāmi vaḥ // BrP_217.17

munaya ūcuḥ

tad darśitaṃ bhagavatā yathā dharmo 'nugacchati
etat tu jñātum icchāmaḥ kathaṃ retaḥ pravartate // BrP_217.18

vyāsa uvāca

annam aśnanti ye devāḥ śarīrasthā dvijottamāḥ
pṛthivī vāyur ākāśam āpo jyotir manas tathā // BrP_217.19

tatas tṛpteṣu bho viprās teṣu bhūteṣu pañcasu
manaḥṣaṣṭheṣu śuddhātmā retaḥ saṃpadyate mahat // BrP_217.20

tato garbhaḥ saṃbhavati śleṣmā strīpuṃsayor dvijāḥ
etad vaḥ sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchatha // BrP_217.21

munaya ūcuḥ

ākhyātaṃ no bhagavatā garbhaḥ saṃjāyate yathā
yathā jātas tu puruṣaḥ prapadyate tad ucyatām // BrP_217.22

vyāsa uvāca

āsannamātrapuruṣas tair bhūtair abhibhūyate
viprayuktas tu tair bhūtaiḥ punar yāty aparāṃ gatim // BrP_217.23

sa ca bhūtasamāyuktaḥ prāpnoti jīvam eva hi
tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham
devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchatha // BrP_217.24

munaya ūcuḥ

tvag asthi māṃsam utsṛjya tais tu bhūtair vivarjitaḥ
jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute // BrP_217.25

vyāsa uvāca

jīvaḥ karmasamāyuktaḥ śīghraṃ retaḥsamāgataḥ
strīṇāṃ puṣpaṃ samāsādya tataḥ kālena bho dvijāḥ // BrP_217.26

yamasya puruṣaiḥ kleśo yamasya puruṣair vadhaḥ
duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati // BrP_217.27

iha loke sa tu prāṇī janmaprabhṛti bho dvijāḥ
sukṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ // BrP_217.28

yadi dharmaṃ samāyujya janmaprabhṛti sevate
tataḥ sa puruṣo bhūtvā sevate nityadā sukham // BrP_217.29

athāntarāntaraṃ dharmam adharmam upasevate
sukhasyānantaraṃ duḥkhaṃ sa jīvo 'py adhigacchati // BrP_217.30

adharmeṇa samāyukto yamasya viṣayaṃ gataḥ
mahāduḥkhaṃ samāsādya tiryagyonau prajāyate // BrP_217.31

karmaṇā yena yeneha yasyāṃ yonau prajāyate
jīvo mohasamāyuktas tan me śṛṇuta sāṃpratam // BrP_217.32

yad etad ucyate śāstraiḥ setihāsaiś ca chandasi
yamasya viṣayaṃ ghoraṃ martyalokaṃ pravartate // BrP_217.33

iha sthānāni puṇyāni devatulyāni bho dvijāḥ
tiryagyonyatiriktāni gatimanti ca sarvaśaḥ // BrP_217.34

yamasya bhavane divye brahmalokasame guṇaiḥ
karmabhir niyatair baddho jantur duḥkhāny upāśnute // BrP_217.35

yena yena hi bhāvena yena vai karmaṇā gatim
prayāti puruṣo ghorāṃ tathā vakṣyāmy ataḥ param // BrP_217.36

adhītya caturo vedān dvijo mohasamanvitaḥ
patitāt pratigṛhyātha kharayonau prajāyate // BrP_217.37

kharo jīvati varṣāṇi daśa pañca ca bho dvijāḥ
kharo mṛto balīvardaḥ sapta varṣāṇi jīvati // BrP_217.38

balīvardo mṛtaś cāpi jāyate brahmarākṣasaḥ
brahmarakṣas tu māsāṃs trīṃs tato jāyeta brāhmaṇaḥ // BrP_217.39

patitaṃ yājayitvā tu kṛmiyonau prajāyate
tatra jīvati varṣāṇi daśa pañca ca bho dvijāḥ // BrP_217.40

krimibhāvād vinirmuktas tato jāyeta gardabhaḥ
gardabhaḥ pañca varṣāṇi pañca varṣāṇi śūkaraḥ // BrP_217.41

kukkuṭaḥ pañca varṣāṇi pañca varṣāṇi jambukaḥ
śvā varṣam ekaṃ bhavati tato jāyeta mānavaḥ // BrP_217.42

upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān
sa janmānīha saṃsāre trīn āpnoti na saṃśayaḥ // BrP_217.43

prāk śvā bhavati bho viprās tataḥ kravyāt tataḥ kharaḥ
pretya ca parikliṣṭeṣu paścāj jāyeta brāhmaṇaḥ // BrP_217.44

manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt
udagrān praiti saṃsārān adharmeṇeha cetasā // BrP_217.45

śvayonau tu sa saṃbhūtas trīṇi varṣāṇi jīvati
tatrāpi nidhanaṃ prāptaḥ krimiyonau prajāyate // BrP_217.46

kṛmibhāvam anuprāpto varṣam ekaṃ tu jīvati
tatas tu nidhanaṃ prāpya brahmayonau prajāyate // BrP_217.47

yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇam
ātmanaḥ kāmakāreṇa so 'pi hiṃsraḥ prajāyate // BrP_217.48

pitaraṃ mātaraṃ caiva yas tu putro 'vamanyate
so 'pi viprā mṛto jantuḥ pūrvaṃ jāyeta gardabhaḥ // BrP_217.49

gardabhatvaṃ tu saṃprāpya daśa varṣāṇi jīvati
saṃvatsaraṃ tu kumbhīras tato jāyeta mānavaḥ // BrP_217.50

putrasya mātāpitarau yasya ruṣṭāv ubhāv api
gurvapadhyānataḥ so 'pi mṛto jāyeta gardabhaḥ // BrP_217.51

kharo jīvati māsāṃś ca daśa cāpi caturdaśa
biḍālaḥ sapta māsāṃs tu tato jāyeta mānavaḥ // BrP_217.52

mātāpitarāv ākruśya sārīkaḥ saṃprajāyate
tāḍayitvā tu tāv eva jāyate kacchapo dvijāḥ // BrP_217.53

kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ
vyālo bhūtvā tu ṣaṇ māsāṃs tato jāyeta mānuṣaḥ // BrP_217.54

bhartṛpiṇḍam upāśnīno rājadviṣṭāni sevate
so 'pi mohasamāpanno mṛto jāyeta vānaraḥ // BrP_217.55

vānaro daśa varṣāṇi sapta varṣāṇi mūṣakaḥ
śvā ca bhūtvā tu ṣaṇ māsāṃs tato jāyeta mānavaḥ // BrP_217.56

nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ
saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate // BrP_217.57

tatra jīvati varṣāṇi daśa pañca ca bho dvijāḥ
duṣkṛtasya kṣayaṃ kṛtvā tato jāyeta mānuṣaḥ // BrP_217.58

asūyako naraś cāpi mṛto jāyeta śārṅgakaḥ
viśvāsahartā ca naro mīno jāyeta durmatiḥ // BrP_217.59

bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyeta bho dvijāḥ
mṛgas tu caturo māsāṃs tataś chāgaḥ prajāyate // BrP_217.60

chāgas tu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ
kīṭaḥ saṃjāyate jantus tato jāyeta mānuṣaḥ // BrP_217.61

dhānyān yavāṃs tilān māṣān kulitthān sarṣapāṃś caṇān
kalāyān atha mudgāṃś ca godhūmān atasīs tathā // BrP_217.62

sasyāny anyāni hartā ca martyo mohād acetanaḥ
saṃjāyate muniśreṣṭhā mūṣiko nirapatrapaḥ // BrP_217.63

tataḥ pretya muniśreṣṭhā mṛto jāyeta śūkaraḥ
śūkaro jātamātras tu rogeṇa mriyate punaḥ // BrP_217.64

śvā tato jāyate mūkaḥ karmaṇā tena mānavaḥ
bhūtvā śvā pañca varṣāṇi tato jāyeta mānavaḥ // BrP_217.65

paradārābhimarśaṃ tu kṛtvā jāyeta vai vṛkaḥ
śvā śṛgālas tato gṛdhro vyālaḥ kaṅko bakas tathā // BrP_217.66

bhrātur bhāryāṃ tu pāpātmā yo dharṣayati mohitaḥ
puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ dvijāḥ // BrP_217.67

sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca
pradharṣayitvā kāmātmā mṛto jāyeta śūkaraḥ // BrP_217.68

śūkaraḥ pañca varṣāṇi daśa varṣāṇi vai bakaḥ
pipīlikas tu māsāṃs trīn kīṭaḥ syān māsam eva ca // BrP_217.69

etān āsādya saṃsārān kṛmiyonau prajāyate
tatra jīvati māsāṃs tu kṛmiyonau caturdaśa // BrP_217.70

naro 'dharmakṣayaṃ kṛtvā tato jāyeta mānuṣaḥ
pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye dātum icchati // BrP_217.71

so 'pi viprā mṛto jantuḥ krimiyonau prajāyate
tatra jīvati varṣāṇi trayodaśa dvijottamāḥ // BrP_217.72

adharmasaṃkṣaye muktas tato jāyeta mānuṣaḥ
devakāryam akṛtvā tu pitṛkāryam athāpi vā // BrP_217.73

anirvāpya pitṝn devān mṛto jāyeta vāyasaḥ
vāyasaḥ śatavarṣāṇi tato jāyeta kukkuṭaḥ // BrP_217.74

jāyate vyālakaś cāpi māsaṃ tasmāt tu mānuṣaḥ
jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate // BrP_217.75

so 'pi mṛtyum upāgamya krauñcayonau prajāyate
krauñco jīvati varṣāṇi daśa jāyeta jīvakaḥ // BrP_217.76

tato nidhanam āpnoti mānuṣatvam avāpnuyāt
vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate // BrP_217.77

tataḥ saṃprāpya nidhanaṃ jāyate śūkaraḥ punaḥ
śūkaro jātamātras tu rogeṇa mriyate dvijāḥ // BrP_217.78

śvā ca vai jāyate mūḍhaḥ karmaṇā tena bho dvijāḥ
śvā bhūtvā kṛtakarmāsau jāyate mānuṣas tataḥ // BrP_217.79

tatrāpatyaṃ samutpādya mṛto jāyeta mūṣikaḥ
kṛtaghnas tu mṛto viprā yamasya viṣayaṃ gataḥ // BrP_217.80

yamasya viṣaye krūrair baddhaḥ prāpnoti vedanām
daṇḍakaṃ mudgaraṃ śūlam agnidaṇḍaṃ ca dāruṇam // BrP_217.81

asipattravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm
etāś cānyāś ca bahavo yamasya viṣayaṃ gatāḥ // BrP_217.82

yātanāḥ prāpya ghorās tu tato yāti ca bho dvijāḥ
saṃsāracakram āsādya krimiyonau prajāyate // BrP_217.83

krimir bhavati varṣāṇi daśa pañca ca bho dvijāḥ
tato garbhaṃ samāsādya tatraiva mriyate naraḥ // BrP_217.84

tato garbhaśatair jantur bahuśaḥ saṃprapadyate
saṃsārān subahūn gatvā tatas tiryak prajāyate // BrP_217.85

tato duḥkham anuprāpya bahuvarṣagaṇāni vai
sa punarbhavasaṃyuktas tataḥ kūrmaḥ prajāyate // BrP_217.86

dadhi hṛtvā bakaś cāpi plavo matsyān asaṃskṛtān
corayitvā tu durbuddhir madhudaṃśaḥ prajāyate // BrP_217.87

phalaṃ vā mūlakaṃ hṛtvā pūpaṃ vāpi pipīlikaḥ
corayitvā tu niṣpāvaṃ jāyate phalamūṣakaḥ // BrP_217.88

pāyasaṃ corayitvā tu tittiratvam avāpnuyāt
hṛtvā piṣṭamayaṃ pūpaṃ kumbholūkaḥ prajāyate // BrP_217.89

apo hṛtvā tu durbuddhir vāyaso jāyate naraḥ
kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ // BrP_217.90

rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate
hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate // BrP_217.91

pattrorṇaṃ corayitvā tu kuraratvaṃ niyacchati
kośakāraṃ tato hṛtvā naro jāyeta nartakaḥ // BrP_217.92

aṃśukaṃ corayitvā tu śuko jāyeta mānavaḥ
corayitvā dukūlaṃ tu mṛto haṃsaḥ prajāyate // BrP_217.93

krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyeta mānavaḥ
corayitvā naraḥ paṭṭaṃ tv āvikaṃ caiva bho dvijāḥ // BrP_217.94

kṣaumaṃ ca vastram āhṛtya śaśo jantuḥ prajāyate
cūrṇaṃ tu hṛtvā puruṣo mṛto jāyeta barhiṇaḥ // BrP_217.95

hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ
varṇakādīṃs tathā gandhāṃś corayitveha mānavaḥ // BrP_217.96

cucchundaritvam āpnoti vipro lobhaparāyaṇaḥ
tatra jīvati varṣāṇi tato daśa ca pañca ca // BrP_217.97

adharmasya kṣayaṃ kṛtvā tato jāyeta mānavaḥ
corayitvā payaś cāpi balākā saṃprajāyate // BrP_217.98

yas tu corayate tailaṃ naro mohasamanvitaḥ
so 'pi viprā mṛto jantus tailapāyī prajāyate // BrP_217.99

aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ
arthārthaṃ yadi vā vairī mṛto jāyeta vai kharaḥ // BrP_217.100

kharo jīvati varṣe dve tataḥ śastreṇa vadhyate
sa mṛto mṛgayonau tu nityodvigno 'bhijāyate // BrP_217.101

mṛgo vidhyeta śastreṇa gate saṃvatsare tataḥ
hato mṛgas tato mīnaḥ so 'pi jālena badhyate // BrP_217.102

māse caturthe saṃprāpte śvāpadaḥ saṃprajāyate
śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca // BrP_217.103

tatas tu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ
adharmasya kṣayaṃ kṛtvā mānuṣatvam avāpnuyāt // BrP_217.104

vādyaṃ hṛtvā tu puruṣo lomaśaḥ saṃprajāyate
tathā piṇyākasaṃmiśram annaṃ yaś corayen naraḥ // BrP_217.105

sa jāyate babhrusaṭo dāruṇo mūṣiko naraḥ
daśan vai mānuṣān nityaṃ pāpātmā sa dvijottamāḥ // BrP_217.106

ghṛtaṃ hṛtvā tu durbuddhiḥ kāko madguḥ prajāyate
matsyamāṃsam atho hṛtvā kāko jāyeta mānavaḥ // BrP_217.107

lavaṇaṃ corayitvā tu cirikākaḥ prajāyate
viśvāsena tu nikṣiptaṃ yo 'panihnoti mānavaḥ // BrP_217.108

sa gatāyur naras tena matsyayonau prajāyate
matsyayonim anuprāpya mṛto jāyeta mānuṣaḥ // BrP_217.109

mānuṣatvam anuprāpya kṣīṇāyur upajāyate
pāpāni tu naraḥ kṛtvā tiryag jāyeta bho dvijāḥ // BrP_217.110

na cātmanaḥ pramāṇaṃ tu dharmaṃ jānāti kiṃcana
ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā // BrP_217.111

sukhaduḥkhasamāyuktā vyādhimanto bhavanty uta
asaṃvītāḥ prajāyante mlecchāś cāpi na saṃśayaḥ // BrP_217.112

narāḥ pāpasamācārā lobhamohasamanvitāḥ
varjayanti hi pāpāni janmaprabhṛti ye narāḥ // BrP_217.113

arogā rūpavantaś ca dhaninas te bhavanty uta
striyo 'py etena kalpena kṛtvā pāpam avāpnuyuḥ // BrP_217.114

eteṣām eva pāpānāṃ bhāryātvam upayānti tāḥ
prāyeṇa haraṇe doṣāḥ sarva eva prakīrtitāḥ // BrP_217.115

etad vai leśamātreṇa kathitaṃ vo dvijarṣabhāḥ
aparasmin kathāyoge bhūyaḥ śroṣyatha bho dvijāḥ // BrP_217.116

etan mayā mahābhāgā brahmaṇo vadataḥ purā
surarṣīṇāṃ śrutaṃ madhye pṛṣṭaṃ cāpi yathā tathā // BrP_217.117

mayāpi tubhyaṃ kārtsnyena yathāvad anuvarṇitam
etac chrutvā muniśreṣṭhā dharme kuruta mānasam // BrP_217.118

munaya ūcuḥ

adharmasya gatir brahman kathitā nas tvayānagha
dharmasya ca gatiṃ śrotum icchāmo vadatāṃ vara // BrP_218.1

kṛtvā pāpāni karmāṇi kathaṃ yānty aśubhāṃ gatim
karmaṇā ca kṛteneha kena yānti śubhāṃ gatim // BrP_218.2

vyāsa uvāca

kṛtvā pāpāni karmāṇi tv adharmavaśam āgataḥ
manasā viparītena nirayaṃ pratipadyate // BrP_218.3

mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate
manaḥsamādhisaṃyukto na sa seveta duṣkṛtam // BrP_218.4

yadi viprāḥ kathayate viprāṇāṃ dharmavādinām
tato 'dharmakṛtāt kṣipram aparādhāt pramucyate // BrP_218.5

yathā yathā naraḥ samyag adharmam anubhāṣate
samāhitena manasā vimuñcati tathā tathā // BrP_218.6

yathā yathā manas tasya duṣkṛtaṃ karma garhate
tathā tathā śarīraṃ tu tenādharmeṇa mucyate // BrP_218.7

bhujaṃga iva nirmokān pūrvabhuktāñ jahāti tān
dattvā viprasya dānāni vividhāni samāhitaḥ // BrP_218.8

manaḥsamādhisaṃyuktaḥ svargatiṃ pratipadyate
dānāni tu pravakṣyāmi yāni dattvā dvijottamāḥ // BrP_218.9

naraḥ kṛtvāpy akāryāṇi tato dharmeṇa yujyate
sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam // BrP_218.10

sarvam annaṃ pradātavyam ṛjunā dharmam icchatā
prāṇā hy annaṃ manuṣyāṇāṃ tasmāj jantuḥ prajāyate // BrP_218.11

anne pratiṣṭhitā lokās tasmād annaṃ praśasyate
annam eva praśaṃsanti devarṣipitṛmānavāḥ // BrP_218.12

annasya hi pradānena svargam āpnoti mānavaḥ
nyāyalabdhaṃ pradātavyaṃ dvijātibhyo 'nnam uttamam // BrP_218.13

svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā
yasya tv annam upāśnanti brāhmaṇāś ca sakṛd daśa // BrP_218.14

hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet
brāhmaṇānāṃ sahasrāṇi daśābhojya dvijottamāḥ // BrP_218.15

naro 'dharmāt pramucyeta pāpeṣv abhirataḥ sadā
bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ // BrP_218.16

svādhyāyanirate vipre dattveha sukham edhate
ahiṃsan brāhmaṇasvāni nyāyena paripālya ca // BrP_218.17

kṣatriyas tarasā prāptam annaṃ yo vai prayacchati
dvijebhyo vedamukhyebhyaḥ prayataḥ susamāhitaḥ // BrP_218.18

tenāpohati dharmātmā duṣkṛtaṃ karma bho dvijāḥ
ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam // BrP_218.19

vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate
avāpya prāṇasaṃdehaṃ kārkaśyena samārjitam // BrP_218.20

annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate
aurasena balenānnam arjayitvā vihiṃsakaḥ // BrP_218.21

yaḥ prayacchati viprebhyo na sa durgāṇi sevate
nyāyenāvāptam annaṃ tu naro harṣasamanvitaḥ // BrP_218.22

dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate
annam ūrjaskaraṃ loke dattvorjasvī bhaven naraḥ // BrP_218.23

satāṃ panthānam āvṛtya sarvapāpaiḥ pramucyate
dānavidbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ // BrP_218.24

teṣv apy annasya dātāras tebhyo dharmaḥ sanātanaḥ
sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam // BrP_218.25

kāryān nyāyāgataṃ nityam annaṃ hi paramā gatiḥ
annasya hi pradānena naro yāti parāṃ gatim // BrP_218.26

sarvakāmasamāyuktaḥ pretya cāpy aśnute sukham
evaṃ puṇyasamāyukto naraḥ pāpaiḥ pramucyate // BrP_218.27

tasmād annaṃ pradātavyam anyāyaparivarjitam
yas tu prāṇāhutīpūrvam annaṃ bhuṅkte gṛhī sadā // BrP_218.28

avandhyaṃ divasaṃ kuryād annadānena mānavaḥ
bhojayitvā śataṃ nityaṃ naro vedavidāṃ varam // BrP_218.29

nyāyaviddharmaviduṣām itihāsavidāṃ tathā
na yāti narakaṃ ghoraṃ saṃsāraṃ na ca sevate // BrP_218.30

sarvakāmasamāyuktaḥ pretya cāpy aśnute sukham
evaṃ karmasamāyukto ramate vigatajvaraḥ // BrP_218.31

rūpavān kīrtimāṃś caiva dhanavāṃś copajāyate
etad vaḥ sarvam ākhyātam annadānaphalaṃ mahat
mūlam etat tu dharmāṇāṃ pradānānāṃ ca bho dvijāḥ // BrP_218.32

munaya ūcuḥ

paralokagatānāṃ tu svakarmasthānavāsinām
teṣāṃ śrāddhaṃ kathaṃ jñeyaṃ putraiś cānyaiś ca bandhubhiḥ // BrP_219.1

vyāsa uvāca

namaskṛtya jagannāthaṃ vārāhaṃ lokabhāvanam
śṛṇudhvaṃ saṃpravakṣyāmi śrāddhakalpaṃ yathoditam // BrP_219.2

purā kokājale magnān pitṝn uddhṛtavān vibhuḥ
śrāddhaṃ kṛtvā tadā devo yathā tatra dvijottamāḥ // BrP_219.3

munaya ūcuḥ

kimarthaṃ te tu kokāyāṃ nimagnāḥ pitaro 'mbhasi
kathaṃ tenoddhṛtās te vai vārāheṇa dvijottama // BrP_219.4

tasmin kokāmukhe tīrthe bhuktimuktiphalaprade
śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ // BrP_219.5

vyāsa uvāca

tretādvāparayoḥ saṃdhau pitaro divyamānuṣāḥ
purā merugireḥ pṛṣṭhe viśvair devaiḥ saha sthitāḥ // BrP_219.6

teṣāṃ samupaviṣṭānāṃ pitṝṇāṃ somasaṃbhavā
kanyā kāntimatī divyā purataḥ prāñjaliḥ sthitā
tām ūcuḥ pitaro divyā ye tatrāsan samāgatāḥ // BrP_219.7

pitara ūcuḥ

kāsi bhadre prabhuḥ ko vā bhavatyā vaktum arhasi // BrP_219.8

vyāsa uvāca

sā provāca pitṝn devān kalā cāndramasīti ha
prabhutve bhavatām eva varayāmi yadīcchatha // BrP_219.9

ūrjā nāmāsti prathamaṃ svadhā ca tadanantaram
bhavadbhiś cādyaiva kṛtaṃ nāma koketi bhāvitam // BrP_219.10

te hi tasyā vacaḥ śrutvā pitaro divyamānuṣāḥ
tasyā mukhaṃ nirīkṣanto na tṛptim adhijagmire // BrP_219.11

viśvedevāś ca tāñ jñātvā kanyāmukhanirīkṣakān
yogacyutān nirīkṣyaiva vihāya tridivaṃ gatāḥ // BrP_219.12

bhagavān api śītāṃśur ūrjāṃ nāpaśyad ātmajām
samākulamanā dadhyau kva gateti mahāyaśāḥ // BrP_219.13

sa viveda tadā somaḥ prāptāṃ pitṝṃś ca kāmataḥ
taiś cāvalokitāṃ hārdāt svīkṛtāṃ ca tapobalāt // BrP_219.14

tataḥ krodhaparītātmā pitṝñ śaśadharo dvijāḥ
śaśāpa nipatiṣyadhvaṃ yogabhraṣṭā vicetasaḥ // BrP_219.15

yasmād adattāṃ matkanyāṃ kāmayadhvaṃ subāliśāḥ
yasmād dhṛtavatī ceyaṃ patīn pitṛmatī satī // BrP_219.16

svatantrā dharmam utsṛjya tasmād bhavatu nimnagā
koketi prathitā loke śiśirādrisamāśritā // BrP_219.17

itthaṃ śaptāś candramasā pitaro divyamānuṣāḥ
yogabhraṣṭā nipatitā himavatpādabhūtale // BrP_219.18

ūrjā tatraiva patitā girirājasya vistṛte
prasthe tīrthaṃ samāsādya saptasāmudram uttamam // BrP_219.19

kokā nāma tato vegān nadī tīrthaśatākulā
plāvayantī gireḥ śṛṅgaṃ sarpaṇāt tu sarit smṛtā // BrP_219.20

atha te pitaro viprā yogahīnā mahānadīm
dadṛśuḥ śītasalilāṃ na vidus tāṃ sulocanām // BrP_219.21

tatas tu girirāḍ dṛṣṭvā pitṝṃs tāṃs tu kṣudhārditān
badarīm ādideśātha dhenuṃ caikāṃ madhusravām // BrP_219.22

kṣīraṃ madhu ca tad divyaṃ kokāmbho badarīphalam
idaṃ girivareṇaiṣāṃ poṣaṇāya nirūpitam // BrP_219.23

tayā vṛttyā tu vasatāṃ pitṝṇāṃ munisattamāḥ
daśa varṣasahasrāṇi yayur ekam aho yathā // BrP_219.24

evaṃ loke vipitari tathaiva vigatasvadhe
daityā babhūvur balino yātudhānāś ca rākṣasāḥ // BrP_219.25

te tān pitṛgaṇān daityā yātudhānāś ca vegitāḥ
viśvair devair virahitān sarvataḥ samupādravan // BrP_219.26

daiteyān yātudhānāṃś ca dṛṣṭvaivāpatato dvijāḥ
kokātaṭasthām uttuṅgāṃ śilāṃ te jagṛhū ruṣā // BrP_219.27

gṛhītāyāṃ śilāyāṃ tu kokā vegavatī pitṝn
chādayām āsa toyena plāvayantī himācalam // BrP_219.28

pitṝn antarhitān dṛṣṭvā daiteyā rākṣasās tathā
vibhītakaṃ samāruhya nirāhārās tirohitāḥ // BrP_219.29

salilena viṣīdantaḥ pitaraḥ kṣudbhramāturāḥ
viṣīdamānam ātmānaṃ samīkṣya salilāśayāḥ
jagur janārdanaṃ devaṃ pitaraḥ śaraṇaṃ harim // BrP_219.30

pitara ūcuḥ

jayasva govinda jagannivāsa
jayo 'stu naḥ keśava te prasādāt
janārdanāsmān salilāntarasthān
uddhartum arhasy anaghapratāpa BrP_219.31

niśācarair dāruṇadarśanaiḥ prabho
vareṇya vaikuṇṭha varāha viṣṇo
nārāyaṇāśeṣamaheśvareśa
prayāhi bhītāñ jaya padmanābha BrP_219.32

upendra yogin madhukaiṭabhaghna
viṣṇo anantācyuta vāsudeva
śrīśārṅgacakrāmbujaśaṅkhapāṇe
rakṣasva deveśvara rākṣasebhyaḥ BrP_219.33

tvaṃ pitā jagataḥ śaṃbho nānyaḥ śaktaḥ prabādhitum
niśācaragaṇaṃ bhīmam atas tvāṃ śaraṇaṃ gatāḥ // BrP_219.34

tvannāmasaṃkīrtanato niśācarā
dravanti bhūtāny apayānti cārayaḥ
nāśaṃ tathā saṃprati yānti viṣṇo
dharmādi satyaṃ bhavatīha mukhyam BrP_219.35

vyāsa uvāca

itthaṃ stutaḥ sa pitṛbhir dharaṇīdharas tu
tuṣṭas tadāviṣkṛtadivyamūrtiḥ
kokāmukhe pitṛgaṇaṃ salile nimagnaṃ
devo dadarśa śirasātha śilāṃ vahantam BrP_219.36

taṃ dṛṣṭvā salile magnaṃ kroḍarūpī janārdanaḥ
bhītaṃ pitṛgaṇaṃ viṣṇur uddhartuṃ matir ādadhe // BrP_219.37

daṃṣṭrāgreṇa samāhatya śilāṃ cikṣepa śūkaraḥ
pitṝn ādāya ca vibhur ujjahāra śilātalāt // BrP_219.38

varāhadaṃṣṭrāsaṃlagnāḥ pitaraḥ kanakojjvalāḥ
kokāmukhe gatabhayāḥ kṛtā devena viṣṇunā // BrP_219.39

uddhṛtya ca pitṝn devo viṣṇutīrthe tu śūkaraḥ
dadau samāhitas tebhyo viṣṇur lohārgale jalam // BrP_219.40

tataḥ svaromasaṃbhūtān kuśān ādāya keśavaḥ
svedodbhavāṃs tilāṃś caiva cakre colmukam uttamam // BrP_219.41

jyotiḥ sūryaprabhaṃ kṛtvā pātraṃ tīrthaṃ ca kāmikam
sthitaḥ koṭivaṭasyādho vāri gaṅgādharaṃ śuci // BrP_219.42

tuṅgakūṭāt samādāya yajñīyān oṣadhīrasān
madhukṣīrarasān gandhān puṣpadhūpānulepanān // BrP_219.43

ādāya dhenuṃ saraso ratnāny ādāya cārṇavāt
daṃṣṭrayollikhya dharaṇīm abhyukṣya salilena ca // BrP_219.44

gharmodbhavenopalipya kuśair ullikhya tāṃ punaḥ
pariṇīyolmukenainām abhyukṣya ca punaḥ punaḥ // BrP_219.45

kuśān ādāya prāgagrāṃl lomakūpāntarasthitān
ṛṣīn āhūya papraccha kariṣye pitṛtarpaṇam // BrP_219.46

tair apy ukte kuruṣveti viśvān devāṃs tato vibhuḥ
āhūya mantratas teṣāṃ viṣṭarāṇi dadau prabhuḥ // BrP_219.47

āhūya mantratas teṣāṃ vedoktavidhinā hariḥ
akṣatair daivatārakṣāṃ cakre cakragadādharaḥ // BrP_219.48

akṣatās tu yavauṣadhyaḥ sarvadevāṃśasaṃbhavāḥ
rakṣanti sarvatra diśo rakṣārthaṃ nirmitā hi te // BrP_219.49

devadānavadaityeṣu yakṣarakṣaḥsu caiva hi
nahi kaścit kṣayaṃ teṣāṃ kartuṃ śaktaś carācare // BrP_219.50

na kenacit kṛtaṃ yasmāt tasmāt te hy akṣatāḥ kṛtāḥ
devānāṃ te hi rakṣārthaṃ niyuktā viṣṇunā purā // BrP_219.51

kuśagandhayavaiḥ puṣpair arghyaṃ kṛtvā ca śūkaraḥ
viśvebhyo devebhya iti tatas tān paryapṛcchata // BrP_219.52

pitṝn āvāhayiṣyāmi ye divyā ye ca mānuṣāḥ
āvāhayasveti ca tair uktas tv āvāhayec chuciḥ // BrP_219.53

śliṣṭamūlāgradarbhāṃs tu satilān veda vedavit
jānāv āropya hastaṃ tu dadau savyena cāsanam // BrP_219.54

tathaiva jānusaṃsthena kareṇaikena tān pitṝn
vārāhaḥ pitṛviprāṇām āyāntu na itīrayan // BrP_219.55

apahatety uvācaiva rakṣaṇaṃ cāpasavyataḥ
kṛtvā cāvāhanaṃ cakre pitṝṇāṃ nāmagotrataḥ // BrP_219.56

tat pitaro manojarān āgacchata itīrayan
saṃvatsarair ity udīrya tato 'rghyaṃ teṣu vinyaset // BrP_219.57

yās tiṣṭhanty amṛtā vāco yan maiti ca pituḥ pituḥ
yan me pitāmahāity evaṃ dadāv arghyaṃ pitāmaha // BrP_219.58

yan me prapitāmahāiti dadau ca prapitāmahe
kuśagandhatilonmiśraṃ sapuṣpam apasavyataḥ // BrP_219.59

tadvan mātāmahebhyas tu vidhiṃ cakre janārdanaḥ
tān arcya bhūyo gandhādyair dhūpaṃ dattvā tu bhaktitaḥ // BrP_219.60

ādityā vasavo rudrā ity uccārya jagatprabhuḥ
tataś cānnaṃ samādāya sarpistilakuśākulam // BrP_219.61

vidhāya pātre tac caiva paryapṛcchat tato munīn
agnau kariṣya iti taiḥ kuruṣveti ca coditaḥ // BrP_219.62

āhutitritayaṃ dadyāt somāyāgner yamāya ca
ye māmakāiti ca japed yajuḥsaptakam acyutam // BrP_219.63

hutāvaśiṣṭaṃ ca dadau nāmagotrasamanvitam
trir āhutikam ekaikaṃ pitaraṃ tu prati dvijāḥ // BrP_219.64

ato 'vaśiṣṭam annādyaṃ piṇḍapātre tu nikṣipet
tato 'nnaṃ sarasaṃ svādu dadau pāyasapūrvakam // BrP_219.65

pratyagram ekadā svinnam aparyuṣitam uttamam
alpaśākaṃ bahuphalaṃ ṣaḍrasam amṛtopamam // BrP_219.66

yad brāhmaṇeṣu pradadau piṇḍapātre pitṝṃs tathā
vedapūrvaṃ pitṛsvannam ājyaplutaṃ madhūkṣitam // BrP_219.67

mantritaṃ pṛthivīty evaṃ madhuvātātṛcaṃ jagau
bhuñjāneṣu tu vipreṣu japan vai mantrapañcakam // BrP_219.68

yat te prakāram ārabhya nādhikaṃ te tato jagau
trimadhu trisuparṇaṃ ca bṛhadāraṇyakaṃ tathā // BrP_219.69

jajāpa vaiṣāṃ jāpyaṃ tu sūktaṃ sauraṃ sapauruṣam
bhuktavatsu ca vipreṣu pṛṣṭvā tṛptā stha ity uta // BrP_219.70

tṛptāḥ smeti sakṛt toyaṃ dadau maunavimocanam
piṇḍapātraṃ samādāya cchāyāyai pradadau tataḥ // BrP_219.71

sā tad annaṃ dvidhā kṛtvā tridhaikaikam athākarot
vārāho bhūm athollikhya samācchādya kuśair api // BrP_219.72

dakṣiṇāgrān kuśān kṛtvā teṣām upari cāsanam
satileṣu samūleṣu kuśeṣv eva tu saṃśrayaḥ // BrP_219.73

gandhapuṣpādikaṃ kṛtvā tataḥ piṇḍaṃ tu bhaktitaḥ
pṛthivī dadhīr ity uktvā tataḥ piṇḍaṃ pradattavān // BrP_219.74

pitāmahāḥ prapitāmahās tatheti cāntarikṣataḥ
mātāmahānām apy evaṃ dadau piṇḍān sa śūkaraḥ // BrP_219.75

piṇḍanirvāpaṇocchiṣṭam annaṃ lepabhujeṣv adāt
etad vaḥ pitar ity uktvā dadau vāsāṃsi bhaktitaḥ // BrP_219.76

dvyaṅgulajāni śuklāni dhautāny abhinavāni ca
gandhapuṣpādikaṃ dattvā kṛtvā caiṣāṃ pradakṣiṇām // BrP_219.77

ācamyācāmayed viprān paitrān ādau tataḥ surān
tatas tv abhyukṣya tāṃ bhūmiṃ dattvāpaḥ sumanokṣatān // BrP_219.78

satilāmbu pitṛṣv ādau dattvā deveṣu sākṣatam
akṣayyaṃ nas tv iti pitṝn prīyatām iti devatāḥ // BrP_219.79

prīṇayitvā parāvṛtya trir japec cāghamarṣaṇam
tato nivṛtya tu japed yan me nāma itīrayan // BrP_219.80

gṛhān naḥ pitaro datta dhanadhānyaprapūritān
arghyapātrāṇi piṇḍānām antare sa pavitrakān // BrP_219.81

nikṣipyorjaṃ vahantīti kokātoyam atho 'japat
himakṣīraṃ madhutilān pitṝṇāṃ tarpaṇaṃ dadau // BrP_219.82

svastīty ukte paitṛkais tu sorāhne pnāvatarpayan
rajataṃ dakṣiṇāṃ dattvā viprān devo gadādharaḥ // BrP_219.83

saṃvibhāgaṃ manuṣyebhyo dadau svad iti cābruvan
kaścit saṃpannam ity uktvā pratyuktas tair dvijottamāḥ // BrP_219.84

abhiramyatām ity uvāca procus te 'bhiratāḥ sma vai
śiṣṭam annaṃ ca papraccha tair iṣṭaiḥ saha coditaḥ // BrP_219.85

pāṇāv ādāya tān viprān kuryād anugatas tadā
vāje vāje iti paṭhan bahir vedi vinirgataḥ // BrP_219.86

koṭitīrthajalenāsāv apasavyaṃ samutkṣipan
alagnān vipulān vālān prārthayām āsa cāśiṣam // BrP_219.87

dātāro no 'bhivardhantāṃ tais tatheti samīritaḥ
pradakṣiṇam upāvṛtya kṛtvā pādābhivādanam // BrP_219.88

āsanāni dadau caiṣāṃ chādayām āsa śūkaraḥ
viśrāmyatāṃ praviśyātha piṇḍaṃ jagrāha madhyamam // BrP_219.89

chāyāmayī mahī patnī tasyai piṇḍam adāt prabhuḥ
ādhatta pitaro garbham ity uktvā sāpi rūpiṇī // BrP_219.90

piṇḍaṃ gṛhītvā viprāṇāṃ cakre pādābhivandanam
visarjanaṃ pitṝṇāṃ sa kartukāmaś ca śūkaraḥ // BrP_219.91

kokā ca pitaraś caiva procuḥ svārthakaraṃ vacaḥ
śaptāś ca bhagavan pūrvaṃ divasthā himabhānunā // BrP_219.92

yogabhraṣṭā bhaviṣyadhvaṃ sarva eva divaś cyutāḥ
tad evaṃ bhavatā trātāḥ praviśanto rasātalam // BrP_219.93

yogabhraṣṭāṃś ca viśveśās tatyajur yogarakṣiṇaḥ
tat te bhūyo 'bhirakṣantu viśve devā hi naḥ sadā // BrP_219.94

svargaṃ yāsyāmaś ca vibho prasādāt tava śūkara
somo 'dhidevo 'smākaṃ ca bhavatv acyuta yogadhṛk // BrP_219.95

yogādhāras tathā somas trāyate na kadācana
divi bhūmau sadā vāso bhavatv asmāsu yogataḥ // BrP_219.96

antarikṣe ca keṣāṃcin māsaṃ puṣṭis tathāstu naḥ
ūrjā ceyaṃ hi naḥ patnī svadhānāmnā tu viśrutā // BrP_219.97

bhavatv eṣaiva yogāḍhyā yogamātā ca khecarī
ity evam uktaḥ pitṛbhir vārāho bhūtabhāvanaḥ // BrP_219.98

provācātha pitṝn viṣṇus tāṃ ca kokāṃ mahānadīm
yad uktaṃ tu bhavadbhir me sarvam etad bhaviṣyati // BrP_219.99

yamo 'dhidevo bhavatāṃ somaḥ svādhyāya īritaḥ
adhiyajñas tathaivāgnir bhavatāṃ kalpanā tv iyam // BrP_219.100

agnir vāyuś ca sūryaś ca sthānaṃ hi bhavatām iti
brahmā viṣṇuś ca rudraś ca bhavatām adhipūruṣāḥ // BrP_219.101

ādityā vasavo rudrā bhavatāṃ mūrtayas tv imāḥ
yogino yogadehāś ca yogadhārāś ca suvratāḥ // BrP_219.102

kāmato vicariṣyadhvaṃ phaladāḥ sarvajantuṣu
svargasthān narakasthāṃś ca bhūmisthāṃś ca carācarān // BrP_219.103

nijayogabalenaivāpyāyayiṣyadhvam uttamāḥ
iyam ūrjā śaśisutā kīlālamadhuvigrahā // BrP_219.104

bhaviṣyati mahābhāgā dakṣasya duhitā svadhā
tatreyaṃ bhavatāṃ patnī bhaviṣyati varānanā // BrP_219.105

kokānadīti vikhyātā girirājasamāśritā
tīrthakoṭimahāpuṇyā madrūpaparipālitā // BrP_219.106

asyām adya prabhṛti vai nivatsyāmy aghanāśakṛt
varāhadarśanaṃ puṇyaṃ pūjanaṃ bhuktimuktidam // BrP_219.107

kokāsalilapānaṃ ca mahāpātakanāśanam
tīrtheṣv āplavanaṃ puṇyam upavāsaś ca svargadaḥ // BrP_219.108

dānam akṣayyam uditaṃ janmamṛtyujarāpaham
māghe māsy asite pakṣe bhavadbhir uḍupakṣaye // BrP_219.109

kokāmukham upāgamya sthātavyaṃ dinapañcakam
tasmin kāle tu yaḥ śrāddhaṃ pitṝṇāṃ nirvapiṣyati // BrP_219.110

prāguktaphalabhāgī sa bhaviṣyati na saṃśayaḥ
ekādaśīṃ dvādaśīṃ ca stheyam atra mayā sadā // BrP_219.111

yas tatropavased dhīmān sa prāguktaphalaṃ labhet
tad vrajadhvaṃ mahābhāgāḥ sthānam iṣṭaṃ yatheṣṭataḥ // BrP_219.112

aham apy atra vatsyāmīty uktvā so 'ntaradhīyata
gate varāhe pitaraḥ kokām āmantrya te yayuḥ // BrP_219.113

kokāpi tīrthasahitā saṃsthitā girirājani
chāyā mahīmayī kroḍī piṇḍaprāśanabṛṃhitā // BrP_219.114

garbham ādāya saśraddhā vārāhasyaiva sundarī
tato 'syāḥ prābhavat putro bhaumas tu narakāsuraḥ
prāgjyotiṣaṃ ca nagaram asya dattaṃ ca viṣṇunā // BrP_219.115

evaṃ mayoktaṃ varadasya viṣṇoḥ
kokāmukhe divyavarāharūpam
śrutvā naras tyaktamalo vipāpmā
daśāśvamedheṣṭiphalaṃ labheta BrP_219.116

munaya ūcuḥ

bhūyaḥ prabrūhi bhagavañ śrāddhakalpaṃ suvistarāt
kathaṃ kva ca kadā keṣu kais tad brūhi tapodhana // BrP_220.1

vyāsa uvāca

śṛṇudhvaṃ muniśārdūlāḥ śrāddhakalpaṃ suvistarāt
yathā yatra yadā yeṣu yair dravyais tad vadāmy aham // BrP_220.2

brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śrāddhaṃ svavaraṇoditam
kuladharmam anutiṣṭhadbhir dātavyaṃ mantrapūrvakam // BrP_220.3

strībhir varṇāvaraiḥ śūdrair viprāṇām anuśāsanāt
amantrakaṃ vidhipūrvaṃ vahniyāgavivarjitam // BrP_220.4

puṣkarādiṣu tīrtheṣu puṇyeṣv āyataneṣu ca
śikhareṣu girīndrāṇāṃ puṇyadeśeṣu bho dvijāḥ // BrP_220.5

saritsu puṇyatoyāsu nadeṣu ca saraḥsu ca
saṃgameṣu nadīnāṃ ca samudreṣu ca saptasu // BrP_220.6

svanulipteṣu geheṣu sveṣv anujñāpiteṣu ca
divyapādapamūleṣu yajñiyeṣu hradeṣu ca // BrP_220.7

śrāddham eteṣu dātavyaṃ varjyam eteṣu cocyate
kirāteṣu kaliṅgeṣu koṅkaṇeṣu kṛmiṣv api // BrP_220.8

daśārṇeṣu kumāryeṣu taṅgaṇeṣu kratheṣv api
sindhor uttarakūleṣu narmadāyāś ca dakṣiṇe // BrP_220.9

pūrveṣu karatoyāyā na deyaṃ śrāddham ucyate
śrāddhaṃ deyam uśantīha māsi māsy uḍupakṣaye // BrP_220.10

paurṇamāseṣu śrāddhaṃ ca kartavyam ṛkṣagocare
nityaśrāddham adaivaṃ ca manuṣyaiḥ saha gīyate // BrP_220.11

naimittikaṃ suraiḥ sārdhaṃ nityaṃ naimittikaṃ tathā
kāmyāny anyāni śrāddhāni pratisaṃvatsaraṃ dvijaiḥ // BrP_220.12

vṛddhiśrāddhaṃ ca kartavyaṃ jātakarmādikeṣu ca
tatra yugmān dvijān āhur mantrapūrvaṃ tu vai dvijāḥ // BrP_220.13

kanyāṃ gate savitari dināni daśa pañca ca
pūrveṇaiveha vidhinā śrāddhaṃ tatra vidhīyate // BrP_220.14

pratipaddhanalābhāya dvitīyā dvipadapradā
putrārthinī tṛtīyā tu caturthī śatrunāśinī // BrP_220.15

śriyaṃ prāpnoti pañcamyāṃ ṣaṣṭhyāṃ pūjyo bhaven naraḥ
gaṇādhipatyaṃ saptamyām aṣṭamyāṃ buddhim uttamām // BrP_220.16

striyo navamyāṃ prāpnoti daśamyāṃ pūrṇakāmatām
vedāṃs tathāpnuyāt sarvān ekādaśyāṃ kriyāparaḥ // BrP_220.17

dvādaśyāṃ jayalābhaṃ ca prāpnoti pitṛpūjakaḥ
prajāvṛddhiṃ paśuṃ medhāṃ svātantryaṃ puṣṭim uttamām // BrP_220.18

dīrghāyur athavaiśvaryaṃ kurvāṇas tu trayodaśīm
avāpnoti na saṃdehaḥ śrāddhaṃ śraddhāsamanvitaḥ // BrP_220.19

yathāsaṃbhavinānnena śrāddhaṃ śraddhāsamanvitaḥ
yuvānaḥ pitaro yasya mṛtāḥ śastreṇa vā hatāḥ // BrP_220.20

tena kāryaṃ caturdaśyāṃ teṣāṃ tṛptim abhīpsatā
śrāddhaṃ kurvann amāvāsyāṃ yatnena puruṣaḥ śuciḥ // BrP_220.21

sarvān kāmān avāpnoti svargaṃ cānantam aśnute
ataḥparaṃ muniśreṣṭhāḥ śṛṇudhvaṃ vadato mama // BrP_220.22

pitṝṇāṃ prītaye yatra yad deyaṃ prītikāriṇā
māsaṃ tṛptiḥ pitṝṇāṃ tu haviṣyānnena jāyate // BrP_220.23

māsadvayaṃ matsyamāṃsais tṛptiṃ yānti pitāmahāḥ
trīn māsān hāriṇaṃ māṃsaṃ vijñeyaṃ pitṛtṛptaye // BrP_220.24

puṣṇāti caturo māsāñ śaśasya piśitaṃ pitṝn
śākunaṃ pañca vai māsān ṣaṇ māsāñ śūkarāmiṣam // BrP_220.25

chāgalaṃ sapta vai māsān aiṇeyaṃ cāṣṭamāsakān
karoti tṛptiṃ nava vai rurumāṃsaṃ na saṃśayaḥ // BrP_220.26

gavyaṃ māṃsaṃ pitṛtṛptiṃ karoti daśamāsikīm
tathaikādaśa māsāṃs tu aurabhraṃ pitṛtṛptidam // BrP_220.27

saṃvatsaraṃ tathā gavyaṃ payaḥ pāyasam eva ca
vādhrīnam āmiṣaṃ lohaṃ kālaśākaṃ tathā madhu // BrP_220.28

rohitāmiṣam annaṃ ca dattāny ātmakulodbhavaiḥ
anantaṃ vai prayacchanti tṛptiyogaṃ sutāṃs tathā // BrP_220.29

pitṝṇāṃ nātra saṃdeho gayāśrāddhaṃ ca bho dvijāḥ
yo dadāti guḍonmiśrāṃs tilān vā śrāddhakarmaṇi // BrP_220.30

madhu vā madhumiśraṃ vā akṣayaṃ sarvam eva tat
api naḥ sa kule bhūyād yo no dadyāj jalāñjalim // BrP_220.31

pāyasaṃ madhusaṃyuktaṃ varṣāsu ca maghāsu ca
eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet // BrP_220.32

gaurīṃ vāpy udvahet kanyāṃ nīlaṃ vā vṛṣam utsṛjet
kṛttikāsu pitṝn arcya svargam āpnoti mānavaḥ // BrP_220.33

apatyakāmo rohiṇyāṃ saumye tejasvitāṃ labhet
śauryam ārdrāsu cāpnoti kṣetrāṇi ca punarvasau // BrP_220.34

puṣye tu dhanam akṣayyam āśleṣe cāyur uttamam
maghāsu ca prajāṃ puṣṭiṃ saubhāgyaṃ phālgunīṣu ca // BrP_220.35

pradhānaśīlo bhavati sāpatyaś cottarāsu ca
prayāti śreṣṭhatāṃ śāstre haste śrāddhaprado naraḥ // BrP_220.36

rūpaṃ tejaś ca citrāsu tathāpatyam avāpnuyāt
vāṇijyalābhadā svātī viśākhā putrakāmadā // BrP_220.37

kurvantāṃ cānurādhāsu tā dadyuś cakravartitām
ādhipatyaṃ ca jyeṣṭhāsu mūle cārogyam uttamam // BrP_220.38

āṣāḍhāsu yaśaḥprāptir uttarāsu viśokatā
śravaṇena śubhāṃl lokān dhaniṣṭhāsu dhanaṃ mahat // BrP_220.39

vedavittvam abhijiti bhiṣaksiddhiṃ ca vāruṇe
ajāvikaṃ prauṣṭhapadyāṃ vinded gāvas tathottare // BrP_220.40

revatīṣu tathā kupyam aśvinīṣu turaṃgamān
śrāddhaṃ kurvaṃs tathāpnoti bharaṇīṣv āyur uttamam // BrP_220.41

evaṃ phalam avāpnoti ṛkṣeṣv eteṣu tattvavit
tasmāt kāmyāni śrāddhāni deyāni vidhivad dvijāḥ // BrP_220.42

kanyārāśigate sūrye phalam atyantam icchatā
yān yān kāmān abhidhyāyan kanyārāśigate ravau // BrP_220.43

śrāddhaṃ kurvanti manujās tāṃs tān kāmāṃl labhanti te
nāndīmukhānāṃ kartavyaṃ kanyārāśigate ravau // BrP_220.44

paurṇamāsyāṃ tu kartavyaṃ vārāhavacanaṃ yathā
divyabhaumāntarikṣāṇi sthāvarāṇi carāṇi ca // BrP_220.45

piṇḍam icchanti pitaraḥ kanyārāśigate ravau
kanyāṃ gate savitari yāny ahāni tu ṣoḍaśa // BrP_220.46

kratubhis tāni tulyāni devo nārāyaṇo 'bravīt
rājasūyāśvamedhābhyāṃ ya icched durlabhaṃ phalam // BrP_220.47

apy ambuśākamūlādyaiḥ pitṝn kanyāgate 'rcayet
uttarāhastanakṣatragate tīkṣṇāṃśumālini // BrP_220.48

yo 'rcayet svapitṝn bhaktyā tasya vāsas triviṣṭape
hastarkṣage dinakare pitṛrājānuśāsanāt // BrP_220.49

tāvat pitṛpurī śūnyā yāvad vṛścikadarśanam
vṛścike samatikrānte pitaro daivataiḥ saha // BrP_220.50

niḥśvasya pratigacchanti śāpaṃ dattvā suduḥsaham
aṣṭakāsu ca kartavyaṃ śrāddhaṃ manvantarāsu vai // BrP_220.51

anvaṣṭakāsu kramaśo mātṛpūrvaṃ tad iṣyate
grahaṇe ca vyatīpāte ravicandrasamāgame // BrP_220.52

janmarkṣe grahapīḍāyāṃ śrāddhaṃ pārvaṇam ucyate
ayanadvitaye śrāddhaṃ viṣuvadvitaye tathā // BrP_220.53

saṃkrāntiṣu ca kartavyaṃ śrāddhaṃ vidhivad uttamam
eṣu kāryaṃ dvijāḥ śrāddhaṃ piṇḍanirvāpaṇād ṛte // BrP_220.54

vaiśākhasya tṛtīyāyāṃ navamyāṃ kārttikasya ca
śrāddhaṃ kāryaṃ tu śuklāyāṃ saṃkrāntividhinā naraiḥ // BrP_220.55

trayodaśyāṃ bhādrapade māghe candrakṣaye 'hani
śrāddhaṃ kāryaṃ pāyasena dakṣiṇāyanavac ca tat // BrP_220.56

yadā ca śrotriyo 'bhyeti gehaṃ vedavid agnimān
tenaikena ca kartavyaṃ śrāddhaṃ vidhivad uttamam // BrP_220.57

śrāddhīyadravyasaṃprāptir yadā syāt sādhusaṃmatā
pārvaṇena vidhānena śrāddhaṃ kāryaṃ tathā dvijaiḥ // BrP_220.58

pratisaṃvatsaraṃ kāryaṃ mātāpitror mṛte 'hani
pitṛvyasyāpy aputrasya bhrātur jyeṣṭhasya caiva hi // BrP_220.59

pārvaṇaṃ devapūrvaṃ syād ekoddiṣṭaṃ surair vinā
dvau daive pitṛkārye trīn ekaikam ubhayatra vā // BrP_220.60

mātāmahānām apy evaṃ sarvam ūhena kīrtitam
pretībhūtasya satataṃ bhuvi piṇḍaṃ jalaṃ tathā // BrP_220.61

satilaṃ sakuśaṃ dadyād bahir jalasamīpataḥ
tṛtīye 'hni ca kartavyaṃ pretāsthicayanaṃ dvijaiḥ // BrP_220.62

daśāhe brāhmaṇaḥ śuddho dvādaśāhena kṣatriyaḥ
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // BrP_220.63

sūtakānte gṛhe śrāddham ekoddiṣṭaṃ pracakṣate
dvādaśe 'hani māse ca tripakṣe ca tataḥ param // BrP_220.64

māsi māsi ca kartavyaṃ yāvat saṃvatsaraṃ dvijāḥ
tata parataraṃ kāryaṃ sapiṇḍīkaraṇaṃ kramāt // BrP_220.65

kṛte sapiṇḍīkaraṇe pārvaṇaṃ procyate punaḥ
tataḥ prabhṛti nirmuktāḥ pretatvāt pitṛtāṃ gatāḥ // BrP_220.66

amūrtā mūrtimantaś ca pitaro dvividhāḥ smṛtāḥ
nāndīmukhās tv amūrtāḥ syur mūrtimanto 'tha pārvaṇāḥ
ekoddiṣṭāśinaḥ pretāḥ pitṝṇāṃ nirṇayas tridhā // BrP_220.67

munaya ūcuḥ

kathaṃ sapiṇḍīkaraṇaṃ kartavyaṃ dvijasattama
pretībhūtasya vidhivad brūhi no vadatāṃ vara // BrP_220.68

vyāsa uvāca

sapiṇḍīkaraṇaṃ viprāḥ śṛṇudhvaṃ vadato mama
tac cāpi devarahitam ekārghaikapavitrakam // BrP_220.69

naivāgnau karaṇaṃ tatra tac cāvāhanavarjitam
apasavyaṃ ca tatrāpi bhojayed ayujo dvijān // BrP_220.70

viśeṣas tatra cānyo 'sti pratimāsakriyādikaḥ
taṃ kathyamānam ekāgrāḥ śṛṇudhvaṃ me dvijottamāḥ // BrP_220.71

tilagandhodakair yuktaṃ tatra pātracatuṣṭayam
kuryāt pitṝṇāṃ tritayam ekaṃ pretasya ca dvijāḥ // BrP_220.72

pātratraye pretapātrād arghaṃ caiva prasecayet
ye samānā iti japan pūrvavac cheṣam ācaret // BrP_220.73

strīṇām apy evam eva syād ekoddiṣṭam udāhṛtam
sapiṇḍīkaraṇaṃ tāsāṃ putrābhāve na vidyate // BrP_220.74

pratisaṃvatsaraṃ kāryam ekoddiṣṭaṃ naraiḥ striyāḥ
mṛtāhani ca tat kāryaṃ pitṝṇāṃ vidhicoditam // BrP_220.75

putrābhāve sapiṇḍās tu tadabhāve sahodarāḥ
kuryur etaṃ vidhiṃ samyak putrasya ca sutāḥ sutāḥ // BrP_220.76

kuryān mātāmahānāṃ tu putrikātanayas tathā
dvyāmuṣyāyaṇasaṃjñās tu mātāmahapitāmahān // BrP_220.77

pūjayeyur yathānyāyaṃ śrāddhair naimittikair api
sarvābhāve striyaḥ kuryuḥ svabhartṝṇām amantrakam // BrP_220.78

tadabhāve ca nṛpatiḥ kārayet tv akuṭumbinām
tajjātīyair naraiḥ samyag vāhādyāḥ sakalāḥ kriyāḥ // BrP_220.79

sarveṣām eva varṇānāṃ bāndhavo nṛpatir yataḥ
etā vaḥ kathitā viprā nityā naimittikās tathā // BrP_220.80

vakṣye śrāddhāśrayām anyāṃ nityanaimittikāṃ kriyām
darśas tatra nimittaṃ tu vidyād indukṣayānvitaḥ // BrP_220.81

nityas tu niyataḥ kālas tasmin kuryād yathoditam
sapiṇḍīkaraṇād ūrdhvaṃ pitur yaḥ prapitāmahaḥ // BrP_220.82

sa tu lepabhujaṃ yāti praluptaḥ pitṛpiṇḍataḥ
teṣāṃ hi yaś caturtho 'nyaḥ sa tu lepabhujo bhavet // BrP_220.83

so 'pi saṃbandhato hīnam upabhogaṃ prapadyate
pitā pitāmahaś caiva tathaiva prapitāmahaḥ // BrP_220.84

piṇḍasaṃbandhino hy ete vijñeyāḥ puruṣās trayaḥ
lepasaṃbandhinaś cānye pitāmahapitāmahāt // BrP_220.85

prabhṛtyuktās trayas teṣāṃ yajamānaś ca saptamaḥ
ity eṣa munibhiḥ proktaḥ saṃbandhaḥ sāptapauruṣaḥ // BrP_220.86

yajamānāt prabhṛty ūrdhvam anulepabhujas tathā
tato 'nye pūrvajāḥ sarve ye cānye narakaukasaḥ // BrP_220.87

ye 'pi tiryaktvam āpannā ye ca bhūtādisaṃsthitāḥ
tān sarvān yajamāno vai śrāddhaṃ kurvan yathāvidhi // BrP_220.88

sa samāpyāyate viprā yena yena vadāmi tat
annaprakiraṇaṃ yat tu manuṣyaiḥ kriyate bhuvi // BrP_220.89

tena tṛptim upāyānti ye piśācatvam āgatāḥ
yad ambu snānavastrotthaṃ bhūmau patati bho dvijāḥ // BrP_220.90

tena ye tarutāṃ prāptās teṣāṃ tṛptiḥ prajāyate
yās tu gandhāmbukaṇikāḥ patanti dharaṇītale // BrP_220.91

tābhir āpyāyanaṃ teṣāṃ devatvaṃ ye kule gatāḥ
uddhṛteṣv atha piṇḍeṣu yāś cāmbukaṇikā bhuvi // BrP_220.92

tābhir āpyāyanaṃ teṣāṃ ye tiryaktvaṃ kule gatāḥ
ye cādantāḥ kule bālāḥ kriyāyogād bahiṣkṛtāḥ // BrP_220.93

vipannās tv anadhikārāḥ saṃmārjitajalāśinaḥ
bhuktvā cācāmatāṃ yac ca yaj jalaṃ cāṅghriśaucajam // BrP_220.94

brāhmaṇānāṃ tathaivānyat tena tṛptiṃ prayānti vai
evaṃ yo yajamānasya yaś ca teṣāṃ dvijanmanām // BrP_220.95

kaścij jalānnavikṣepaḥ śucir ucchiṣṭa eva vā
tenānnena kule tatra ye ca yonyantaraṃ gatāḥ // BrP_220.96

prayānty āpyāyanaṃ viprāḥ samyak śrāddhakriyāvatām
anyāyopārjitair arthair yac chrāddhaṃ kriyate naraiḥ // BrP_220.97

tṛpyante te na cāṇḍālapulkasādyāsu yoniṣu
evam āpyāyanaṃ viprā bahūnām eva bāndhavaiḥ // BrP_220.98

śrāddhaṃ kurvadbhir atrāmbuvikṣepaiḥ saṃprajāyate
tasmāc chrāddhaṃ naro bhaktyā śākenāpi yathāvidhi // BrP_220.99

kurvīta kurvataḥ śrāddhaṃ kule kaścin na sīdati
śrāddhaṃ deyaṃ tu vipreṣu saṃyateṣv agnihotriṣu // BrP_220.100

avadāteṣu vidvatsu śrotriyeṣu viśeṣataḥ
triṇāciketas trimadhus trisuparṇaḥ ṣaḍaṅgavit // BrP_220.101

mātāpitṛparaś caiva svasrīyaḥ sāmavedavit
ṛtvikpurohitācāryam upādhyāyaṃ ca bhojayet // BrP_220.102

mātulaḥ śvaśuraḥ śyālaḥ saṃbandhī droṇapāṭhakaḥ
maṇḍalabrāhmaṇo yas tu purāṇārthaviśāradaḥ // BrP_220.103

akalpaḥ kalpasaṃtuṣṭaḥ pratigrahavivarjitaḥ
ete śrāddhe niyoktavyā brāhmaṇāḥ paṅktipāvanāḥ // BrP_220.104

nimantrayeta pūrvedyuḥ pūrvoktān dvijasattamān
daive niyoge pitrye ca tāṃs tathaivopakalpayet // BrP_220.105

taiś ca saṃyamibhir bhāvyaṃ yas tu śrāddhaṃ kariṣyati
śrāddhaṃ dattvā ca bhuktvā ca maithunaṃ yo 'dhigacchati // BrP_220.106

pitaras tasya vai māsaṃ tasmin retasi śerate
gatvā ca yoṣitaṃ śrāddhe yo bhuṅkte yas tu gacchati // BrP_220.107

retomūtrakṛtāhārās taṃ māsaṃ pitaras tayoḥ
tasmāt tv aprathamaṃ kāryaṃ prājñenopanimantraṇam // BrP_220.108

aprāptau taddine vāpi varjyā yoṣitprasaṅginaḥ
bhikṣārtham āgatāṃś cāpi kālena saṃyatān yatīn // BrP_220.109

bhojayet praṇipātādyaiḥ prasādya yatamānasaḥ
yoginaś ca tadā śrāddhe bhojanīyā vipaścitā // BrP_220.110

yogādhārā hi pitaras tasmāt tān pūjayet sadā
brāhmaṇānāṃ sahasrāṇi eko yogī bhaved yadi // BrP_220.111

yajamānaṃ ca bhoktṝṃś ca naur ivāmbhasi tārayet
pitṛgāthā tathaivātra gīyate brahmavādibhiḥ // BrP_220.112

yā gītā pitṛbhiḥ pūrvam ailasyāsīn mahīpateḥ
kadā naḥ saṃtatāv agryaḥ kasyacid bhavitā sutaḥ // BrP_220.113

yo yogibhuktaśeṣān no bhuvi piṇḍān pradāsyati
gayāyām athavā piṇḍaṃ khaḍgamāṃsaṃ tathā haviḥ // BrP_220.114

kālaśākaṃ tilājyaṃ ca tṛptaye kṛsaraṃ ca naḥ
vaiśvadevaṃ ca saumyaṃ ca khaḍgamāṃsaṃ paraṃ haviḥ // BrP_220.115

viṣāṇavarjaṃ śirasa ā pādād āśiṣāmahe
dadyāc chrāddhaṃ trayodaśyāṃ maghāsu ca yathāvidhi // BrP_220.116

madhusarpiḥsamāyuktaṃ pāyasaṃ dakṣiṇāyane
tasmāt saṃpūjayed bhaktyā svapitṝn vidhivan naraḥ // BrP_220.117

kāmān abhīpsan sakalān pāpād ātmavimocanam
vasūn rudrāṃs tathādityān nakṣatragrahatārakāḥ // BrP_220.118

prīṇayanti manuṣyāṇāṃ pitaraḥ śrāddhatarpitāḥ
āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // BrP_220.119

prayacchanti tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ
tathāparāhṇaḥ pūrvāhṇāt pitṝṇām atiricyate // BrP_220.120

saṃpūjya svāgatenaitān sadane 'bhyāgatān dvijān
pavitrapāṇir ācāntān āsaneṣūpaveśayet // BrP_220.121

śrāddhaṃ kṛtvā vidhānena saṃbhojya ca dvijottamān
visarjayet priyāṇy uktvā praṇipatya ca bhaktitaḥ // BrP_220.122

ādvāram anugacchec ca āgacched anumoditaḥ
tato nityakriyāṃ kuryād bhojayec ca tathātithīn // BrP_220.123

nityakriyāṃ pitṝṇāṃ ca kecid icchanti sattamāḥ
na pitṝṇāṃ tathaivānye śeṣaṃ pūrvavad ācaret // BrP_220.124

pṛthaktvena vadanty anye kecit pūrvaṃ ca pūrvavat
tatas tad annaṃ bhuñjīta saha bhṛtyādibhir naraḥ // BrP_220.125

evaṃ kurvīta dharmajñaḥ śrāddhaṃ pitryaṃ samāhitaḥ
yathā ca vipramukhyānāṃ paritoṣo 'bhijāyate // BrP_220.126

idānīṃ saṃpravakṣyāmi varjanīyān dvijādhamān
mitradhruk kunakhī klībaḥ kṣayī śuklī vaṇikpathaḥ // BrP_220.127

śyāvadanto 'tha khalvāṭaḥ kāṇo 'ndho badhiro jaḍaḥ
mūkaḥ paṅguḥ kuṇiḥ ṣaṇḍho duścarmā vyaṅgakekarau // BrP_220.128

kuṣṭhī raktekṣaṇaḥ kubjo vāmano vikaṭo 'lasaḥ
mitraśatrur duṣkulīnaḥ paśupālo nirākṛtiḥ // BrP_220.129

parivittiḥ parivettā parivedanikāsutaḥ
vṛṣalīpatis tatsutaś ca na bhavec chrāddhabhug dvijaḥ // BrP_220.130

vṛṣalīputrasaṃskartā anūḍho didhiṣūpatiḥ
bhṛtakādhyāpako yas tu bhṛtakādhyāpitaś ca yaḥ // BrP_220.131

sūtakānnopajīvī ca mṛgayuḥ somavikrayī
abhiśastas tathā stenaḥ patito vārddhuṣiḥ śaṭhaḥ // BrP_220.132

piśuno vedasaṃtyāgī dānāgnityāganiṣṭhuraḥ
rājñaḥ purohito bhṛtyo vidyāhīno 'tha matsarī // BrP_220.133

vṛddhadviḍ durdharaḥ krūro mūḍho devalakas tathā
nakṣatrasūcakaś caiva parvakāraś ca garhitaḥ // BrP_220.134

ayājyayājakaḥ ṣaṇḍho garhitā ye ca ye 'dhamāḥ
na te śrāddhe niyoktavyā dṛṣṭvāmī paṅktidūṣakāḥ // BrP_220.135

asatāṃ pragraho yatra satāṃ caivāvamānanā
daṇḍo devakṛtas tatra sadyaḥ patati dāruṇaḥ // BrP_220.136

hitvāgamaṃ suvihitaṃ bāliśaṃ yas tu bhojayet
ādidharmaṃ samutsṛjya dātā tatra vinaśyati // BrP_220.137

yas tv āśritaṃ dvijaṃ tyaktvā anyam ānīya bhojayet
tanniḥśvāsāgninirdagdhas tatra dātā vinaśyati // BrP_220.138

vastrābhāve kriyā nāsti yajñā vedās tapāṃsi ca
tasmād vāsāṃsi deyāni śrāddhakāle viśeṣataḥ // BrP_220.139

kauśeyaṃ kṣaumakārpāsaṃ dukūlam ahataṃ tathā
śrāddhe tv etāni yo dadyāt kāmān āpnoti cottamān // BrP_220.140

yathā goṣu prabhūtāsu vatso vindati mātaram
tathānnaṃ tatra viprāṇāṃ jantur yatrāvatiṣṭhate // BrP_220.141

nāmagotraṃ ca mantrāṃś ca dattam annaṃ na yanti te
api ye nidhanaṃ prāptās tṛptis tān upatiṣṭhate // BrP_220.142

devatābhyaḥ pitṛbhyaś ca mahāyogibhya eva ca
namaḥ svāhāyai svadhāyai nityam eva bhavantv iti // BrP_220.143

ādyāvasāne śrāddhasya trir āvṛttyā japet tadā
piṇḍanirvapaṇe vāpi japed evaṃ samāhitaḥ // BrP_220.144

kṣipram āyānti pitaro rākṣasāḥ pradravanti ca
prīyante triṣu lokeṣu mantro 'yaṃ tārayaty uta // BrP_220.145

kṣaumasūtraṃ navaṃ dadyāc chāṇaṃ kārpāsikaṃ tathā
pattrorṇaṃ paṭṭasūtraṃ ca kauśeyaṃ ca vivarjayet // BrP_220.146

varjayec cādaśaṃ prājño yadyapy avyāhataṃ bhavet
na prīṇayanty athaitāni dātuś cāpy anayo bhavet // BrP_220.147

na nivedyo bhavet piṇḍaḥ pitṝṇāṃ yas tu jīvati
iṣṭenānnena bhakṣyeṇa bhojayet taṃ yathāvidhi // BrP_220.148

piṇḍam agnau sadā dadyād bhogārthī satataṃ naraḥ
patnyai dadyāt prajārthī ca madhyamaṃ mantrapūrvakam // BrP_220.149

uttamāṃ dyutim anvicchan piṇḍaṃ goṣu prayacchati
prajñāṃ caiva yaśaḥ kīrtim apsu caiva nivedayet // BrP_220.150

prārthayan dīrgham āyuś ca vāyasebhyaḥ prayacchati
kumāraśālām anvicchan kukkuṭebhyaḥ prayacchati // BrP_220.151

eke viprāḥ punaḥ prāhuḥ piṇḍoddharaṇam agrataḥ
anujñātas tu viprais taiḥ kāmam uddhriyatām iti // BrP_220.152

tasmāc chrāddhaṃ tathā kāryaṃ yathoktam ṛṣibhiḥ purā
anyathā tu bhaved doṣaḥ pitṝṇāṃ nopatiṣṭhati // BrP_220.153

yavair vrīhitilair māṣair godhūmaiś caṇakais tathā
saṃtarpayet pitṝn mudgaiḥ śyāmākaiḥ sarṣapadravaiḥ // BrP_220.154

nīvārair hastiśyāmākaiḥ priyaṅgubhis tathārghayet
prasātikāṃ satūlikāṃ dadyāc chrāddhe vicakṣaṇaḥ // BrP_220.155

āmram āmrātakaṃ bilvaṃ dāḍimaṃ bījapūrakam
prācīnāmalakaṃ kṣīraṃ nārikelaṃ parūṣakam // BrP_220.156

nāraṅgaṃ ca sakharjūraṃ drākṣānīlakapitthakam
paṭolaṃ ca priyālaṃ ca karkandhūbadarāṇi ca // BrP_220.157

vikaṅkataṃ vatsakaṃ ca kastvārur vārakān api
etāni phalajātāni śrāddhe deyāni yatnataḥ // BrP_220.158

guḍaśarkaramatsyaṇḍī deyaṃ phāṇitamūrmuram
gavyaṃ payo dadhi ghṛtaṃ tailaṃ ca tilasaṃbhavam // BrP_220.159

saindhavaṃ sāgarotthaṃ ca lavaṇaṃ sārasaṃ tathā
nivedayec chucīn gandhāṃś candanāgurukuṅkumān // BrP_220.160

kālaśākaṃ tandulīyaṃ vāstukaṃ mūlakaṃ tathā
śākam āraṇyakaṃ cāpi dadyāt puṣpāṇy amūni ca // BrP_220.161

jāticampakalodhrāś ca mallikābāṇabarbarī
vṛntāśokāṭarūṣaṃ ca tulasī tilakaṃ tathā // BrP_220.162

pāvantīṃ śatapattrāṃ ca gandhaśephālikām api
kubjakaṃ tagaraṃ caiva mṛgam āraṇyaketakīm // BrP_220.163

yūthikām atimuktaṃ ca śrāddhayogyāni bho dvijāḥ
kamalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ ca yatnataḥ // BrP_220.164

indīvaraṃ kokanadaṃ kahlāraṃ ca niyojayet
kuṣṭhaṃ māṃsī vālakaṃ ca kukkuṭī jātipattrakam // BrP_220.165

nalikośīramustaṃ ca granthiparṇī ca sundarī
punar apy evamādīni gandhayogyāni cakṣate // BrP_220.166

gugguluṃ candanaṃ caiva śrīvāsam aguruṃ tathā
dhūpāni pitṛyogyāni ṛṣiguggulam eva ca // BrP_220.167

rājamāṣāṃś ca caṇakān masūrān koradūṣakān
vipruṣān markaṭāṃś caiva kodravāṃś caiva varjayet // BrP_220.168

māhiṣaṃ cāmaraṃ mārgam āvikaikaśaphodbhavam
straiṇam auṣṭram āvikaṃ ca dadhi kṣīraṃ ghṛtaṃ tyajet // BrP_220.169

tālaṃ varuṇakākolau bahupattrārjunīphalam
jambīraṃ raktabilvaṃ ca śālasyāpi phalaṃ tyajet // BrP_220.170

matsyasūkarakūrmāś ca gāvo varjyā viśeṣataḥ
pūtikaṃ mṛganābhiṃ ca rocanāṃ padmacandanam // BrP_220.171

kāleyakaṃ tūgragandhaṃ turuṣkaṃ cāpi varjayet
pālaṅkaṃ ca kumārīṃ ca kirātaṃ piṇḍamūlakam // BrP_220.172

gṛñjanaṃ cukrikāṃ cukraṃ varumāṃ canapattrikām
jīvaṃ ca śatapuṣpāṃ ca nālikāṃ gandhaśūkaram // BrP_220.173

halabhṛtyaṃ sarṣapaṃ ca palāṇḍuṃ laśunaṃ tyajet
mānakandaṃ viṣakandaṃ vajrakandaṃ gadāsthikam // BrP_220.174

puruṣālvaṃ sapiṇḍāluṃ śrāddhakarmaṇi varjayet
alābuṃ tiktaparṇāṃ ca kūṣmāṇḍaṃ kaṭukatrayam // BrP_220.175

vārtākaṃ śivajātaṃ ca lomaśāni vaṭāni ca
kālīyaṃ raktavāṇāṃ ca balākā lakucaṃ tathā // BrP_220.176

śrāddhakarmaṇi varjyāni vibhītakaphalaṃ tathā
āranālaṃ ca śuktaṃ ca śīrṇaṃ paryuṣitaṃ tathā // BrP_220.177

nogragandhaṃ ca dātavyaṃ kovidārakaśigrukau
atyamlaṃ picchilaṃ sūkṣmaṃ yātayāmaṃ ca sattamāḥ // BrP_220.178

na ca deyaṃ gatarasaṃ madyagandhaṃ ca yad bhavet
hiṅgūgragandhaṃ phaṇiśaṃ bhūnimbaṃ nimbarājike // BrP_220.179

kustumburuṃ kaliṅgotthaṃ varjayed amlavetasam
dāḍimaṃ māgadhīṃ caiva nāgarārdrakatittiḍīḥ // BrP_220.180

āmrātakaṃ jīvakaṃ ca tumburuṃ ca niyojayet
pāyasaṃ śālmalīmudgān modakādīṃś ca bhaktitaḥ // BrP_220.181

pānakaṃ ca rasālaṃ ca gokṣīraṃ ca nivedayet
yāni cābhyavahāryāṇi svādusnigdhāni bho dvijāḥ // BrP_220.182

īṣadamlakaṭūny eva deyāni śrāddhakarmaṇi
atyamlaṃ cātilavaṇam atiriktakaṭūni ca // BrP_220.183

āsurāṇīha bhojyāni tāny ato dūratas tyajet
mṛṣṭasnigdhāni yāni syur īṣatkaṭvamlakāni ca // BrP_220.184

svādūni devabhojyāni tāni śrāddhe niyojayet
chāgamāṃsaṃ vārtikaṃ ca taittiraṃ śaśakāmiṣam // BrP_220.185

śivālāvakarājīvamāṃsaṃ śrāddhe niyojayet
vāghrīṇasaṃ raktaśivaṃ lohaṃ śalkasamanvitam // BrP_220.186

siṃhatuṇḍaṃ ca khaḍgaṃ ca śrāddhe yojyaṃ tathocyate
yad apy uktaṃ hi manunā rohitaṃ pratiyojayet // BrP_220.187

yoktavyaṃ havyakavyeṣu tathā na viprayojayet
evam uktaṃ mayā viprā vārāheṇāvalokitam // BrP_220.188

mayā niṣiddhaṃ bhuñjāno rauravaṃ narakaṃ vrajet
etāni ca niṣiddhāni vārāheṇa tapodhanāḥ // BrP_220.189

abhakṣyāṇi dvijātīnāṃ na deyāni pitṛṣv api
rohitaṃ śūkaraṃ kūrmaṃ godhāhaṃsaṃ ca varjayet // BrP_220.190

cakravākaṃ ca madguṃ ca śalkahīnāṃś ca matsyakān
kuraraṃ ca nirasthiṃ ca vāsahātaṃ ca kukkuṭān // BrP_220.191

kalaviṅkamayūrāṃś ca bhāradvājāṃś ca śārṅgakān
nakulolūkamārjārāṃl lopān anyān sudurgrahān // BrP_220.192

ṭiṭṭibhān sārdhajambūkān vyāghra-ṛkṣatarakṣukān
etān anyāṃś ca saṃduṣṭān yo bhakṣayati durmatiḥ // BrP_220.193

sa mahāpāpakārī tu rauravaṃ narakaṃ vrajet
pitṛṣv etāṃs tu yo dadyāt pāpātmā garhitāmiṣān // BrP_220.194

sa svargasthān api pitṝn narake pātayiṣyati
kusumbhaśākaṃ jambīraṃ sigrukaṃ kovidārakam // BrP_220.195

piṇyākaṃ vipruṣaṃ caiva masūraṃ gṛñjanaṃ śaṇam
kodravaṃ kokilākṣaṃ ca cukraṃ kambukapadmakam // BrP_220.196

cakoraśyenamāṃsaṃ ca vartulālābutālinīm
phalaṃ tālatarūṇāṃ ca bhuktyā narakam ṛcchati // BrP_220.197

dattvā pitṛṣu taiḥ sārdhaṃ vrajet pūyavahaṃ naraḥ
tasmāt sarvaprayatnena nāharet tu vicakṣaṇaḥ // BrP_220.198

niṣiddhāni varāheṇa svayaṃ pitrartham ādarāt
varam evātmamāṃsasya bhakṣaṇaṃ munayaḥ kṛtam // BrP_220.199

na tv eva hi niṣiddhānām ādānaṃ puṃbhir ādarāt
ajñānād vā pramādād vā sakṛd etāni ca dvijāḥ // BrP_220.200

bhakṣitāni niṣiddhāni prāyaścittaṃ tataś caret
phalamūladadhikṣīratakragomūtrayāvakaiḥ // BrP_220.201

bhojyānnabhojyasaṃbhukte pratyekaṃ dinasaptakam
evaṃ niṣiddhācaraṇe kṛte sakṛd api dvijaiḥ // BrP_220.202

śuddhiṃ neyaṃ śarīraṃ tu viṣṇubhaktair viśeṣataḥ
niṣiddhaṃ varjayed dravyaṃ yathoktaṃ ca dvijottamāḥ // BrP_220.203

samāhṛtya tataḥ śrāddhaṃ kartavyaṃ nijaśaktitaḥ
evaṃ vidhānataḥ śrāddhaṃ kṛtvā svavibhavocitam
ābrahmastambaparyantaṃ jagat prīṇāti mānavaḥ // BrP_220.204

munaya ūcuḥ

pitā jīvati yasyātha mṛtau dvau pitarau pituḥ
kathaṃ śrāddhaṃ hi kartavyam etad vistaraśo vada // BrP_220.205

vyāsa uvāca

yasmai dadyāt pitā śrāddhaṃ tasmai dadyāt sutaḥ svayam
evaṃ na hīyate dharmo laukiko vaidikas tathā // BrP_220.206

munaya ūcuḥ

mṛtaḥ pitā jīvati ca yasya brahman pitāmahaḥ
sa hi śrāddhaṃ kathaṃ kuryād etat tvaṃ vaktum arhasi // BrP_220.207

vyāsa uvāca

pituḥ piṇḍaṃ pradadyāc ca bhojayec ca pitāmaham
prapitāmahasya piṇḍaṃ vai hy ayaṃ śāstreṣu nirṇayaḥ // BrP_220.208

mṛteṣu piṇḍaṃ dātavyaṃ jīvantaṃ cāpi bhojayet
sapiṇḍīkaraṇaṃ nāsti na ca pārvaṇam iṣyate // BrP_220.209

ācāram ācared yas tu pitṛmedhāśritaṃ naraḥ
āyuṣā dhanaputraiś ca vardhaty āśu na saṃśayaḥ // BrP_220.210

pitṛmedhādhyāyam imaṃ śrāddhakāleṣu yaḥ paṭhet
tad annam asya pitaro 'śnanti ca triyugaṃ dvijāḥ // BrP_220.211

evaṃ mayoktaḥ pitṛmedhakalpaḥ
pāpāpahaḥ puṇyavivardhanaś ca
śrotavya eṣa prayatair naraiś ca
śrāddheṣu caivāpy anukīrtayeta BrP_220.212

vyāsa uvāca

evaṃ samyag gṛhasthena devatāḥ pitaras tathā
saṃpūjyā havyakavyābhyām annenātithibāndhavāḥ // BrP_221.1

bhūtāni bhṛtyāḥ sakalāḥ paśupakṣipipīlikāḥ
bhikṣavo yācamānāś ca ye cānye pānthakā gṛhe // BrP_221.2

sadācāraratā viprāḥ sādhunā gṛhamedhinā
pāpaṃ bhuṅkte samullaṅghya nityanaimittikīḥ kriyāḥ // BrP_221.3

munaya ūcuḥ

kathitaṃ bhavatā vipra nityanaimittikaṃ ca yat
nityaṃ naimittikaṃ kāmyaṃ trividhaṃ karma pauruṣam // BrP_221.4

sadācāraṃ mune śrotum icchāmo vadatas tava
yaṃ kurvan sukham āpnoti paratreha ca mānavaḥ // BrP_221.5

vyāsa uvāca

gṛhasthena sadā kāryam ācāraparirakṣaṇam
na hy ācāravihīnasya bhadram atra paratra vā // BrP_221.6

yajñadānatapāṃsīha puruṣasya na bhūtaye
bhavanti yaḥ sadācāraṃ samullaṅghya pravartate // BrP_221.7

durācāro hi puruṣo nehāyur vindate mahat
kāryo dharmaḥ sadācāra ācārasyaiva lakṣaṇam // BrP_221.8

tasya svarūpaṃ vakṣyāmi sadācārasya bho dvijāḥ
ātmanaikamanā bhūtvā tathaiva paripālayet // BrP_221.9

trivargasādhane yatnaḥ kartavyo gṛhamedhinā
tatsaṃsiddhau gṛhasthasya siddhir atra paratra ca // BrP_221.10

pādenāpy asya pāratryaṃ kuryāc chreyaḥ svam ātmavān
ardhena cātmabharaṇaṃ nityanaimittikāni ca // BrP_221.11

pādenaiva tathāpy asya mūlabhūtaṃ vivardhayet
evam ācarato viprā arthaḥ sāphalyam ṛcchati // BrP_221.12

tadvat pāpaniṣedhārthaṃ dharmaḥ kāryo vipaścitā
paratrārthas tathaivānyaḥ kāryo 'traiva phalapradaḥ // BrP_221.13

pratyavāyabhayāt kāmas tathānyaś cāvirodhavān
dvidhā kāmo 'pi racitas trivargāyāvirodhakṛt // BrP_221.14

parasparānubandhāṃś ca sarvān etān vicintayet
viparītānubandhāṃś ca budhyadhvaṃ tān dvijottamāḥ // BrP_221.15

dharmo dharmānubandhārtho dharmo nātmārthapīḍakaḥ
ubhābhyāṃ ca dvidhā kāmaṃ tena tau ca dvidhā punaḥ // BrP_221.16

brāhme muhūrte budhyeta dharmārthāv anucintayet
samutthāya tathācamya prasnāto niyataḥ śuciḥ // BrP_221.17

pūrvāṃ saṃdhyāṃ sanakṣatrāṃ paścimāṃ sadivākarām
upāsīta yathānyāyaṃ naināṃ jahyād anāpadi // BrP_221.18

asatpralāpam anṛtaṃ vākpāruṣyaṃ ca varjayet
asacchāstram asadvādam asatsevāṃ ca vai dvijāḥ // BrP_221.19

sāyaṃprātas tathā homaṃ kurvīta niyatātmavān
nodayāstamane caivam udīkṣeta vivasvataḥ // BrP_221.20

keśaprasādhanādarśadantadhāvanam añjanam
pūrvāhṇa eva kāryāṇi devatānāṃ ca tarpaṇam // BrP_221.21

grāmāvasathatīrthānāṃ kṣetrāṇāṃ caiva vartmani
na viṇmūtram anuṣṭheyaṃ na ca kṛṣṭe na govraje // BrP_221.22

nagnāṃ parastriyaṃ nekṣen na paśyed ātmanaḥ śakṛt
udakyādarśanasparśam evaṃ saṃbhāṣaṇaṃ tathā // BrP_221.23

nāpsu mūtraṃ purīṣaṃ vā maithunaṃ vā samācaret
nādhitiṣṭhec chakṛnmūtre keśabhasmasapālikāḥ // BrP_221.24

tuṣāṅgāraviśīrṇāni rajjuvastrādikāni ca
nādhitiṣṭhet tathā prājñaḥ pathi vastrāṇi vā bhuvi // BrP_221.25

pitṛdevamanuṣyāṇāṃ bhūtānāṃ ca tathārcanam
kṛtvā vibhavataḥ paścād gṛhastho bhoktum arhati // BrP_221.26

prāṅmukhodaṅmukho vāpi svācānto vāgyataḥ śuciḥ
bhuñjīta cānnaṃ taccitto hy antarjānuḥ sadā naraḥ // BrP_221.27

upaghātam ṛte doṣān nānnasyodīrayed budhaḥ
pratyakṣalavaṇaṃ varjyam annam ucchiṣṭam eva ca // BrP_221.28

na gacchan na ca tiṣṭhan vai viṇmūtrotsargam ātmavān
kurvīta caivam ucchiṣṭaṃ na kiṃcid api bhakṣayet // BrP_221.29

ucchiṣṭo nālapet kiṃcit svādhyāyaṃ ca vivarjayet
na paśyec ca raviṃ cenduṃ nakṣatrāṇi ca kāmataḥ // BrP_221.30

bhinnāsanaṃ ca śayyāṃ ca bhājanaṃ ca vivarjayet
gurūṇām āsanaṃ deyam abhyutthānādisatkṛtam // BrP_221.31

anukūlaṃ tathālāpam abhikurvīta buddhimān
tatrānugamanaṃ kuryāt pratikūlaṃ na saṃcaret // BrP_221.32

naikavastraś ca bhuñjīta na kuryād devatārcanam
nāvāhayed dvijān agnau homaṃ kurvīta buddhimān // BrP_221.33

na snāyīta naro nagno na śayīta kadācana
na pāṇibhyām ubhābhyāṃ tu kaṇḍūyeta śiras tathā // BrP_221.34

na cābhīkṣṇaṃ śiraḥsnānaṃ kāryaṃ niṣkāraṇaṃ budhaiḥ
śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid upaspṛśet // BrP_221.35

anadhyāyeṣu sarveṣu svādhyāyaṃ ca vivarjayet
brāhmaṇānalagosūryān nāvamanyet kadācana // BrP_221.36

udaṅmukho divā rātrāv utsargaṃ dakṣiṇāmukhaḥ
ābādhāsu yathākāmaṃ kuryān mūtrapurīṣayoḥ // BrP_221.37

duṣkṛtaṃ na guror brūyāt kruddhaṃ cainaṃ prasādayet
parivādaṃ na śṛṇuyād anyeṣām api kurvatām // BrP_221.38

panthā deyo brāhmaṇānāṃ rājño duḥkhāturasya ca
vidyādhikasya garbhiṇyā rogārtasya mahīyataḥ // BrP_221.39

mūkāndhabadhirāṇāṃ ca mattasyonmattakasya ca
devālayaṃ caidyataruṃ tathaiva ca catuṣpatham // BrP_221.40

vidyādhikaṃ guruṃ caiva budhaḥ kuryāt pradakṣiṇam
upānadvastramālyādi dhṛtam anyair na dhārayet // BrP_221.41

caturdaśyāṃ tathāṣṭamyāṃ pañcadaśyāṃ ca parvasu
tailābhyaṅgaṃ tathā bhogaṃ yoṣitaś ca vivarjayet // BrP_221.42

notkṣiptabāhujaṅghaś ca prājñas tiṣṭhet kadācana
na cāpi vikṣipet pādau pādaṃ pādena nākramet // BrP_221.43

puṃścalyāḥ kṛtakāryasya bālasya patitasya ca
marmābhighātam ākrośaṃ paiśunyaṃ ca vivarjayet // BrP_221.44

dambhābhimānaṃ taikṣṇyaṃ ca na kurvīta vicakṣaṇaḥ
mūrkhonmattavyasanino virūpān api vā tathā // BrP_221.45

nyūnāṅgāṃś cādhanāṃś caiva nopahāsena dūṣayet
parasya daṇḍaṃ nodyacchec chikṣārthaṃ śiṣyaputrayoḥ // BrP_221.46

tadvan nopaviśet prājñaḥ pādenākṛṣya cāsanam
saṃyāvaṃ kṛśaraṃ māṃsaṃ nātmārtham upasādhayet // BrP_221.47

sāyaṃ prātaś ca bhoktavyaṃ kṛtvā cātithipūjanam
prāṅmukhodaṅmukho vāpi vāgyato dantadhāvanam // BrP_221.48

kurvīta satataṃ viprā varjayed varjyavīrudham
nodakśirāḥ svapej jātu na ca pratyakśirā naraḥ // BrP_221.49

śiras tv āgastyām ādhāya śayītātha puraṃdarīm
na tu gandhavatīṣv apsu śayīta na tathoṣasi // BrP_221.50

uparāge paraṃ snānam ṛte dinam udāhṛtam
apamṛjyān na vastrāntair gātrāṇy ambarapāṇibhiḥ // BrP_221.51

na cāvadhūnayet keśān vāsasī na ca nirdhunet
anulepanam ādadyān nāsnātaḥ karhicid budhaḥ // BrP_221.52

na cāpi raktavāsāḥ syāc citrāsitadharo 'pi vā
na ca kuryād viparyāsaṃ vāsasor nāpi bhūṣayoḥ // BrP_221.53

varjyaṃ ca vidaśaṃ vastram atyantopahataṃ ca yat
kīṭakeśāvapannaṃ ca tathā śvabhir avekṣitam // BrP_221.54

avalīḍhaṃ śunā caiva sāroddharaṇadūṣitam
pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ varjyamāṃsaṃ ca varjayet // BrP_221.55

na bhakṣayec ca satataṃ pratyakṣaṃ lavaṇaṃ naraḥ
varjyaṃ ciroṣitaṃ viprāḥ śuṣkaṃ paryuṣitaṃ ca yat // BrP_221.56

piṣṭaśākekṣupayasāṃ vikārā dvijasattamāḥ
tathā māṃsavikārāś ca naiva varjyāś ciroṣitāḥ // BrP_221.57

udayāstamane bhānoḥ śayanaṃ ca vivarjayet
nāsnāto naiva saṃviṣṭo na caivānyamanā naraḥ // BrP_221.58

na caiva śayane norvyām upaviṣṭo na śabdakṛt
preṣyāṇām apradāyātha na bhuñjīta kadācana // BrP_221.59

bhuñjīta puruṣaḥ snātaḥ sāyaṃprātar yathāvidhi
paradārā na gantavyāḥ puruṣeṇa vipaścitā // BrP_221.60

iṣṭāpūrtāyuṣāṃ hantrī paradāragatir nṛṇām
nahīdṛśam anāyuṣyaṃ loke kiṃcana vidyate // BrP_221.61

yādṛśaṃ puruṣasyeha paradārābhimarśanam
devāgnipitṛkāryāṇi tathā gurvabhivādanam // BrP_221.62

kurvīta samyag ācamya tadvad annabhujikriyām
aphenaśabdagandhābhir adbhir acchābhir ādarāt // BrP_221.63

ācāmec caiva tadvac ca prāṅmukhodaṅmukho 'pi vā
antarjalād āvasathād valmīkān mūṣikāsthalāt // BrP_221.64

kṛtaśaucāvaśiṣṭāś ca varjayet pañca vai mṛdaḥ
prakṣālya hastau pādau ca samabhyukṣya samāhitaḥ // BrP_221.65

antarjānus tathācāmet triś catur vāpi vai naraḥ
parimṛjya dvir āvartya khāni mūrdhānam eva ca // BrP_221.66

samyag ācamya toyena kriyāṃ kurvīta vai śuciḥ
kṣute 'valīḍhe vāte ca tathā niṣṭhīvanādiṣu // BrP_221.67

kuryād ācamanaṃ sparśe vāspṛṣṭasyārkadarśanam
kurvītālambhanaṃ cāpi dakṣiṇaśravaṇasya ca // BrP_221.68

yathāvibhavato hy etat pūrvābhāve tataḥ param
na vidyamāne pūrvokta uttaraprāptir iṣyate // BrP_221.69

na kuryād dantasaṃgharṣaṃ nātmano dehatāḍanam
svāpe 'dhvani tathā bhuñjan svādhyāyaṃ ca vivarjayet // BrP_221.70

saṃdhyāyāṃ maithunaṃ cāpi tathā prasthānam eva ca
tathāparāhṇe kurvīta śraddhayā pitṛtarpaṇam // BrP_221.71

śiraḥsnānaṃ ca kurvīta daivaṃ pitryam athāpi ca
prāṅmukhodaṅmukho vāpi śmaśrukarma ca kārayet // BrP_221.72

vyaṅginīṃ varjayet kanyāṃ kulajāṃ vāpy arogiṇīm
udvahet pitṛmātroś ca saptamīṃ pañcamīṃ tathā // BrP_221.73

rakṣed dārāṃs tyajed īrṣyāṃ tathāhni svapnamaithune
paropatāpakaṃ karma jantupīḍāṃ ca sarvadā // BrP_221.74

udakyā sarvavarṇānāṃ varjyā rātricatuṣṭayam
strījanmaparihārārthaṃ pañcamīṃ cāpi varjayet // BrP_221.75

tataḥ ṣaṣṭhyāṃ vrajed rātryāṃ jyeṣṭhayugmāsu rātriṣu
yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu // BrP_221.76

vidharmiṇo vai parvādau saṃdhyākāleṣu ṣaṇḍhakāḥ
kṣurakarmaṇi riktāṃ vai varjayīta vicakṣaṇaḥ // BrP_221.77

bruvatām avinītānāṃ na śrotavyaṃ kadācana
na cotkṛṣṭāsanaṃ deyam anutkṛṣṭasya cādarāt // BrP_221.78

kṣurakarmaṇi cānte ca strīsaṃbhoge ca bho dvijāḥ
snāyīta cailavān prājñaḥ kaṭabhūmim upetya ca // BrP_221.79

devavedadvijātīnāṃ sādhusatyamahātmanām
guroḥ pativratānāṃ ca brahmayajñatapasvinām // BrP_221.80

parivādaṃ na kurvīta parihāsaṃ ca bho dvijāḥ
dhavalāmbarasaṃvītaḥ sitapuṣpavibhūṣitaḥ // BrP_221.81

sadā māṅgalyaveṣaḥ syān na vāmāṅgalyavān bhavet
noddhatonmattamūḍhaiś ca nāvinītaiś ca paṇḍitaḥ // BrP_221.82

gacchen maitrīm aśīlena na vayojātidūṣitaiḥ
na cātivyayaśīlaiś ca puruṣair naiva vairibhiḥ // BrP_221.83

kāryākṣamair ninditair na na caiva viṭasaṅgibhiḥ
nisvair na vādaikaparair naraiś cānyais tathādhamaiḥ // BrP_221.84

suhṛddīkṣitabhūpālasnātakaśvaśuraiḥ saha
uttiṣṭhed vibhavāc cainān arcayed gṛham āgatān // BrP_221.85

yathāvibhavato viprāḥ pratisaṃvatsaroṣitān
samyag gṛhe 'rcanaṃ kṛtvā yathāsthānam anukramāt // BrP_221.86

saṃpūjayet tathā vahnau pradadyāc cāhutīḥ kramāt
prathamāṃ brahmaṇe dadyāt prajānāṃ pataye tataḥ // BrP_221.87

tṛtīyāṃ caiva gṛhyebhyaḥ kaśyapāya tathāparām
tato 'numataye dadyād dadyād bahubaliṃ tataḥ // BrP_221.88

pūrvaṃ khyātā mayā yā tu nityakramavidhau kriyā
vaiśvadevaṃ tataḥ kuryād vadata śṛṇuta dvijāḥ // BrP_221.89

yathāsthānavibhāgaṃ tu devān uddiśya vai pṛthak
parjanyāpodharitrīṇāṃ dadyāt tu maṇike trayam // BrP_221.90

vāyave ca pratidiśaṃ digbhyaḥ prācyādiṣu kramāt
brahmaṇe cāntarikṣāya sūryāya ca yathākramāt // BrP_221.91

viśvebhyaś caiva devebhyo viśvabhūtebhya eva ca
uṣase bhūtapataye dadyād vottarataḥ śuciḥ // BrP_221.92

svadhā ca nama ity uktvā pitṛbhyaś caiva dakṣiṇe
kṛtvāpasavyaṃ vāyavyāṃ yakṣmaitat taiti saṃvadan // BrP_221.93

annāvaśeṣamiśraṃ vai toyaṃ dadyād yathāvidhi
devānāṃ ca tataḥ kuryād brāhmaṇānāṃ namaskriyām // BrP_221.94

aṅguṣṭhottarato rekhā pāṇer yā dakṣiṇasya ca
etad brāhmam iti khyātaṃ tīrtham ācamanāya vai // BrP_221.95

tarjanyaṅguṣṭhayor antaḥ pitryaṃ tīrtham udāhṛtam
pitṝṇāṃ tena toyāni dadyān nāndīmukhād ṛte // BrP_221.96

aṅgulyagre tathā daivaṃ tena divyakriyāvidhiḥ
tīrthaṃ kaniṣṭhikāmūle kāyaṃ tatra prajāpateḥ // BrP_221.97

evam ebhiḥ sadā tīrthair vidhānaṃ pitṛbhiḥ saha
sadā kāryāṇi kurvīta nānyatīrthaḥ kadācana // BrP_221.98

brāhmeṇācamanaṃ śastaṃ paitryaṃ pitryeṇa sarvadā
devatīrthena devānāṃ prājāpatyaṃ jitena ca // BrP_221.99

nāndīmukhānāṃ kurvīta prājñaḥ piṇḍodakakriyām
prājāpatyena tīrthena yac ca kiṃcit prajāpateḥ // BrP_221.100

yugapaj jalam agniṃ ca bibhṛyān na vicakṣaṇaḥ
gurudevapitṝn viprān na ca pādau prasārayet // BrP_221.101

nācakṣīta dhayantīṃ gāṃ jalaṃ nāñjalinā pibet
śaucakāleṣu sarveṣu guruṣv alpeṣu vā punaḥ
na vilambeta medhāvī na mukhenānalaṃ dhamet // BrP_221.102

tatra viprā na vastavyaṃ yatra nāsti catuṣṭayam
ṛṇapradātā vaidyaś ca śrotriyaḥ sajalā nadī // BrP_221.103

jitabhṛtyo nṛpo yatra balavān dharmatatparaḥ
tatra nityaṃ vaset prājñaḥ kutaḥ kunṛpatau sukham // BrP_221.104

paurāḥ susaṃhatā yatra satataṃ nyāyavartinaḥ
śāntāmatsariṇo lokās tatra vāsaḥ sukhodayaḥ // BrP_221.105

yasmin kṛṣīvalā rāṣṭre prāyaśo nātimāninaḥ
yatrauṣadhāny aśeṣāṇi vaset tatra vicakṣaṇaḥ // BrP_221.106

tatra viprā na vastavyaṃ yatraitat tritayaṃ sadā
jigīṣuḥ pūrvavairaś ca janaś ca satatotsavaḥ // BrP_221.107

vasen nityaṃ suśīleṣu sahacāriṣu paṇḍitaḥ
yatrāpradhṛṣyo nṛpatir yatra sasyapradā mahī // BrP_221.108

ity etat kathitaṃ viprā mayā vo hitakāmyayā
ataḥparaṃ pravakṣyāmi bhakṣyabhojyavidhikriyām // BrP_221.109

bhojyam annaṃ paryuṣitaṃ snehāktaṃ cirasaṃbhṛtam
asnehā api godhūmayavagorasavikriyāḥ // BrP_221.110

śaśakaḥ kacchapo godhā śvāvin matsyo 'tha śalyakaḥ
bhakṣyāś caite tathā varjyau grāmaśūkarakukkuṭau // BrP_221.111

pitṛdevādiśeṣaṃ ca śrāddhe brāhmaṇakāmyayā
prokṣitaṃ cauṣadhārthaṃ ca khādan māṃsaṃ na duṣyati // BrP_221.112

śaṅkhāśmasvarṇarūpyāṇāṃ rajjūnām atha vāsasām
śākamūlaphalānāṃ ca tathā vidalacarmaṇām // BrP_221.113

maṇivastrapravālānāṃ tathā muktāphalasya ca
pātrāṇāṃ camasānāṃ ca ambunā śaucam iṣyate // BrP_221.114

tathāśmakānāṃ toyena aśmasaṃgharṣaṇena ca
sasnehānāṃ ca pātrāṇāṃ śuddhir uṣṇena vāriṇā // BrP_221.115

śūrpāṇām ajinānāṃ ca muśalolūkhalasya ca
saṃhatānāṃ ca vastrāṇāṃ prokṣaṇāt saṃcayasya ca // BrP_221.116

valkalānām aśeṣāṇām ambumṛcchaucam iṣyate
āvikānāṃ samastānāṃ keśānāṃ caivam iṣyate // BrP_221.117

siddhārthakānāṃ kalkena tilakalkena vā punaḥ
śodhanaṃ caiva bhavati upaghātavatāṃ sadā // BrP_221.118

tathā kārpāsikānāṃ ca śuddhiḥ syāj jalabhasmanā
dārudantāsthiśṛṅgāṇāṃ takṣaṇāc chuddhir iṣyate // BrP_221.119

punaḥ pākena bhāṇḍānāṃ pārthivānām amedhyatā
śuddhaṃ bhaikṣyaṃ kāruhastaḥ paṇyaṃ yoṣinmukhaṃ tathā // BrP_221.120

rathyāgamanavijñānaṃ dāsavargeṇa saṃskṛtam
prākpraśastaṃ cirātītam anekāntaritaṃ laghu // BrP_221.121

antaḥ prabhūtaṃ bālaṃ ca vṛddhāntaraviceṣṭitam
karmāntāgāraśālāś ca stanadvayaṃ śuci striyāḥ // BrP_221.122

śucayaś ca tathaivāpaḥ sravantyo gandhavarjitāḥ
bhūmir viśudhyate kālād dāhamārjanagokulaiḥ // BrP_221.123

lepād ullekhanāt sekād veśma saṃmārjanādinā
keśakīṭāvapanne ca goghrāte makṣikānvite // BrP_221.124

mṛdambu bhasma cāpy anne prakṣeptavyaṃ viśuddhaye
audumbarāṇām amlena vāriṇā trapusīsayoḥ // BrP_221.125

bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca
amedhyāktasya mṛttoyair gandhāpaharaṇena ca // BrP_221.126

anyeṣāṃ caiva dravyāṇāṃ varṇagandhāṃś ca hārayet
śuci māṃsaṃ tu cāṇḍālakravyādair vinipātitam // BrP_221.127

rathyāgataṃ ca tailādi śuci gotṛptidaṃ payaḥ
rajo 'gnir aśvagochāyā raśmayaḥ pavano mahī // BrP_221.128

vipluṣo makṣikādyāś ca duṣṭasaṅgād adoṣiṇaḥ
ajāśvaṃ mukhato medhyaṃ na gor vatsasya cānanam // BrP_221.129

mātuḥ prasravaṇe medhyaṃ śakuniḥ phalapātane
āsanaṃ śayanaṃ yānaṃ taṭau nadyās tṛṇāni ca // BrP_221.130

somasūryāṃśupavanaiḥ śudhyante tāni paṇyavat
rathyāpasarpaṇe snāne kṣutpānānāṃ ca karmasu // BrP_221.131

ācāmeta yathānyāyaṃ vāsasaḥ paridhāpane
spṛṣṭānām atha saṃsparśair dvirathyākardamāmbhasi // BrP_221.132

pakveṣṭakacitānāṃ ca medhyatā vāyusaṃśrayāt
prabhūtopahatād annād agram uddhṛtya saṃtyajet // BrP_221.133

śeṣasya prokṣaṇaṃ kuryād ācamyādbhis tathā mṛdā
upavāsas trirātraṃ tu duṣṭabhaktāśino bhavet // BrP_221.134

ajñāne jñānapūrve tu taddoṣopaśame na tu
udakyāṃ vāvalagnāṃ ca sūtikāntyāvasāyinaḥ // BrP_221.135

spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ
nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati // BrP_221.136

ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā
na laṅghayet tathaivātha ṣṭhīvanodvartanāni ca // BrP_221.137

gṛhād ucchiṣṭaviṇmūtraṃ pādāmbhas tat kṣiped bahiḥ
pañcapiṇḍān anuddhṛtya na snāyāt paravāriṇi // BrP_221.138

snāyīta devakhāteṣu gaṅgāhradasaritsu ca
nodyānādau vikāleṣu prājñas tiṣṭhet kadācana // BrP_221.139

nālapej janavidviṣṭān vīrahīnās tathā striyaḥ
devatāpitṛsacchāstrayajvisaṃnyāsinindakaiḥ // BrP_221.140

kṛtvā tu sparśanālāpaṃ śudhyaty arkāvalokanāt
avalokya tathodakyāṃ saṃnyastaṃ patitaṃ śavam // BrP_221.141

vidharmisūtikāṣaṇḍhavivastrāntyāvasāyinaḥ
mṛtaniryātakāṃś caiva paradāraratāś ca ye // BrP_221.142

etad eva hi kartavyaṃ prājñaiḥ śodhanam ātmanaḥ
abhojyabhikṣupākhaṇḍamārjārakharakukkuṭān // BrP_221.143

patitāpaviddhacāṇḍālamṛtāhārāṃś ca dharmavit
saṃspṛśya śudhyate snānād udakyāgrāmaśūkarau // BrP_221.144

tadvac ca sūtikāśaucadūṣitau puruṣāv api
yasya cānudinaṃ hānir gṛhe nityasya karmaṇaḥ // BrP_221.145

yaś ca brāhmaṇasaṃtyaktaḥ kilbiṣāśī narādhamaḥ
nityasya karmaṇo hāniṃ na kurvīta kadācana // BrP_221.146

tasya tv akaraṇaṃ vakṣye kevalaṃ mṛtajanmasu
daśāhaṃ brāhmaṇas tiṣṭhed dānahomavivarjitaḥ // BrP_221.147

kṣatriyo dvādaśāhaṃ ca vaiśyo māsārdham eva ca
śūdraś ca māsam āsīta nijakarmavivarjitaḥ // BrP_221.148

tataḥ paraṃ nijaṃ karma kuryuḥ sarve yathocitam
pretāya salilaṃ deyaṃ bahir gatvā tu gotrakaiḥ // BrP_221.149

prathame 'hni caturthe ca saptame navame tathā
tasyāsthisaṃcayaḥ kāryaś caturthe 'hani gotrakaiḥ // BrP_221.150

ūrdhvaṃ saṃcayanāt teṣām aṅgasparśo vidhīyate
gotrakais tu kriyāḥ sarvāḥ kāryāḥ saṃcayanāt param // BrP_221.151

sparśa eva sapiṇḍānāṃ mṛtāhani tathobhayoḥ
anvartham icchayā śastrarajjubandhanavahniṣu // BrP_221.152

viṣapratāpādimṛte prāyānāśakayor api
bāle deśāntarasthe ca tathā pravrajite mṛte // BrP_221.153

sadyaḥ śaucaṃ manuṣyāṇāṃ tryaham uktam aśaucakam
sapiṇḍānāṃ sapiṇḍas tu mṛte 'nyasmin mṛto yadi // BrP_221.154

pūrvaśaucaṃ samākhyātaṃ kāryās tatra dinakriyāḥ
eṣa eva vidhir dṛṣṭo janmany api hi sūtake // BrP_221.155

sapiṇḍānāṃ sapiṇḍeṣu yathāvat sodakeṣu ca
putre jāte pituḥ snānaṃ sacailasya vidhīyate // BrP_221.156

tatrāpi yadi vānyasminn anuyātas tataḥ param
tatrāpi śuddhir uditā pūrvajanmavato dinaiḥ // BrP_221.157

daśadvādaśamāsārdhamāsasaṃkhyair dinair gataiḥ
svāḥ svāḥ karmakriyāḥ kuryuḥ sarve varṇā yathāvidhi // BrP_221.158

pretam uddiśya kartavyam ekoddiṣṭam ataḥ param
dānāni caiva deyāni brāhmaṇebhyo manīṣibhiḥ // BrP_221.159

yad yad iṣṭatamaṃ loke yac cāsya dayitaṃ gṛhe
tat tad guṇavate deyaṃ tad evākṣayam icchatā // BrP_221.160

pūrṇais tu divasaiḥ spṛṣṭvā salilaṃ vāhanāyudhaiḥ
dattapretodapiṇḍāś ca sarve varṇāḥ kṛtakriyāḥ // BrP_221.161

kuryuḥ samagrāḥ śucinaḥ paratreha ca bhūtaye
adhyetavyā trayī nityaṃ bhavitavyaṃ vipaścitā // BrP_221.162

dharmato dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ
yena prakupito nātmā jugupsām eti bho dvijāḥ // BrP_221.163

tat kartavyam aśaṅkena yan na gopyaṃ mahājanaiḥ
evam ācarato viprāḥ puruṣasya gṛhe sataḥ // BrP_221.164

dharmārthakāmaṃ saṃprāpya paratreha ca śobhanam
idaṃ rahasyam āyuṣyaṃ dhanyaṃ buddhivivardhanam // BrP_221.165

sarvapāpaharaṃ puṇyaṃ śrīpuṣṭyārogyadaṃ śivam
yaśaḥkīrtipradaṃ nṝṇāṃ tejobalavivardhanam // BrP_221.166

anuṣṭheyaṃ sadā puṃbhiḥ svargasādhanam uttamam
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś ca munisattamāḥ // BrP_221.167

jñātavyaṃ suprayatnena samyak śreyobhikāṅkṣibhiḥ
jñātvaiva yaḥ sadā kālam anuṣṭhānaṃ karoti vai // BrP_221.168

sarvapāpavinirmuktaḥ svargaloke mahīyate
sārāt sārataraṃ cedam ākhyātaṃ dvijasattamāḥ // BrP_221.169

śrutismṛtyuditaṃ dharmaṃ na deyaṃ yasya kasyacit
na nāstikāya dātavyaṃ na duṣṭamataye dvijāḥ
na dāmbhikāya mūrkhāya na kutarkapralāpine // BrP_221.170

munaya ūcuḥ

śrotum icchāmahe brahman varṇadharmān viśeṣataḥ
caturāśramadharmāṃś ca dvijavarya bravīhi tān // BrP_222.1

vyāsa uvāca

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam
śṛṇudhvaṃ saṃyatā bhūtvā varṇadharmān mayoditān // BrP_222.2

dānadayātapodevayajñasvādhyāyatatparaḥ
nityodakī bhaved vipraḥ kuryāc cāgniparigraham // BrP_222.3

vṛttyarthaṃ yājayet tv anyān dvijān adhyāpayet tathā
kuryāt pratigrahādānaṃ yajñārthaṃ jñānato dvijāḥ // BrP_222.4

sarvalokahitaṃ kuryān nāhitaṃ kasyacid dvijāḥ
maitrī samastasattveṣu brāhmaṇasyottamaṃ dhanam // BrP_222.5

gavi ratne ca pārakye samabuddhir bhaved dvijāḥ
ṛtāv abhigamaḥ patnyāṃ śasyate vāsya bho dvijāḥ // BrP_222.6

dānāni dadyād icchāto dvijebhyaḥ kṣatriyo 'pi hi
yajec ca vividhair yajñair adhīyīta ca bho dvijāḥ // BrP_222.7

śastrājīvo mahīrakṣā pravarā tasya jīvikā
tasyāpi prathame kalpe pṛthivīparipālanam // BrP_222.8

dharitrīpālanenaiva kṛtakṛtyā narādhipāḥ
bhavanti nṛpate rakṣā yato yajñādikarmaṇām // BrP_222.9

duṣṭānāṃ śāsanād rājā śiṣṭānāṃ paripālanāt
prāpnoty abhimatāṃl lokān varṇasaṃsthāpako nṛpaḥ // BrP_222.10

pāśupālyaṃ vaṇijyāṃ ca kṛṣiṃ ca munisattamāḥ
vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ // BrP_222.11

tasyāpy adhyayanaṃ yajño dānaṃ dharmaś ca śasyate
nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām // BrP_222.12

dvijātisaṃśrayaṃ karma tadarthaṃ tena poṣaṇam
krayavikrayajair vāpi dhanaiḥ kārubhavais tu vā // BrP_222.13

dānaṃ dadyāc ca śūdro 'pi pākayajñair yajeta ca
pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai // BrP_222.14

bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahāḥ
ṛtukālābhigamanaṃ svadāreṣu dvijottamāḥ // BrP_222.15

dayā samastabhūteṣu titikṣā nābhimānitā
satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā // BrP_222.16

maitrī caivāspṛhā tadvad akārpaṇyaṃ dvijottamāḥ
anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ // BrP_222.17

āśramāṇāṃ ca sarveṣām ete sāmānyalakṣaṇāḥ
guṇās tathopadharmāś ca viprādīnām ime dvijāḥ // BrP_222.18

kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi
rājanyasya ca vaiśyoktaṃ śūdrakarmāṇi caitayoḥ // BrP_222.19

sasāmarthye sati tyājyam ubhābhyām api ca dvijāḥ
tad evāpadi kartavyaṃ na kuryāt karmasaṃkaram // BrP_222.20

ity ete kathitā viprā varṇadharmā mayādya vai
dharmam āśramiṇāṃ samyag bruvato 'pi nibodhata // BrP_222.21

bālaḥ kṛtopanayano vedāharaṇatatparaḥ
guror gehe vasan viprā brahmacārī samāhitaḥ // BrP_222.22

śaucācāraratas tatra kāryaṃ śuśrūṣaṇaṃ guroḥ
vratāni caratā grāhyo vedaś ca kṛtabuddhinā // BrP_222.23

ubhe saṃdhye raviṃ viprās tathaivāgniṃ samāhitaḥ
upatiṣṭhet tathā kuryād guror apy abhivādanam // BrP_222.24

sthite tiṣṭhed vrajed yāti nīcair āsīta cāsite
śiṣyo gurau dvijaśreṣṭhāḥ pratikūlaṃ ca saṃtyajet // BrP_222.25

tenaivoktaṃ paṭhed vedaṃ nānyacittaḥ purasthitaḥ
anujñātaṃ ca bhikṣānnam aśnīyād guruṇā tataḥ // BrP_222.26

avagāhed apaḥ pūrvam ācāryeṇāvagāhitāḥ
samijjalādikaṃ cāsya kalyakalyam upānayet // BrP_222.27

gṛhītagrāhyavedaś ca tato 'nujñām avāpya vai
gārhasthyam āvaset prājño niṣpannaguruniṣkṛtiḥ // BrP_222.28

vidhināvāptadāras tu dhanaṃ prāpya svakarmaṇā
gṛhasthakāryam akhilaṃ kuryād viprāḥ svaśaktitaḥ // BrP_222.29

nirvāpeṇa pitṝn arcya yajñair devāṃs tathātithīn
annair munīṃś ca svādhyāyair apatyena prajāpatim // BrP_222.30

balikarmaṇā bhūtāni vāksatyenākhilaṃ jagat
prāpnoti lokān puruṣo nijakarmasamārjitān // BrP_222.31

bhikṣābhujaś ca ye kecit parivrāḍ brahmacāriṇaḥ
te 'py atra pratitiṣṭhanti gārhasthyaṃ tena vai param // BrP_222.32

vedāharaṇakāryeṇa tīrthasnānāya ca dvijāḥ
aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca // BrP_222.33

aniketā hy anāhārā ye tu sāyaṃgṛhās tu te
teṣāṃ gṛhasthaḥ satataṃ pratiṣṭhā yonir ucyate // BrP_222.34

teṣāṃ svāgatadānāni vaktavyaṃ madhuraṃ sadā
gṛhāgatānāṃ dadyāc ca śayanāsanabhojanam // BrP_222.35

atithir yasya bhagnāśo gṛhāt pratinivartate
sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // BrP_222.36

avajñānam ahaṃkāro dambhaś cāpi gṛhe sataḥ
parivādopaghātau ca pāruṣyaṃ ca na śasyate // BrP_222.37

yaś ca samyak karoty evaṃ gṛhasthaḥ paramaṃ vidhim
sarvabandhavinirmukto lokān āpnoti cottamān // BrP_222.38

vayaḥpariṇatau viprāḥ kṛtakṛtyo gṛhāśramī
putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā // BrP_222.39

parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ
bhūmiśāyī bhavet tatra muniḥ sarvātithir dvijāḥ // BrP_222.40

carmakāśakuśaiḥ kuryāt paridhānottarīyake
tadvat triṣavaṇaṃ snānaṃ śastam asya dvijottamāḥ // BrP_222.41

devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam
bhikṣā balipradānaṃ tu śastam asya praśasyate // BrP_222.42

vanyasnehena gātrāṇām abhyaṅgaś cāpi śasyate
tapasyā tasya viprendrāḥ śītoṣṇādisahiṣṇutā // BrP_222.43

yas tv etā niyataś caryā vānaprasthaś caren muniḥ
sa dahaty agnivad doṣāñ jayel lokāṃś ca śāśvatān // BrP_222.44

caturthaś cāśramo bhikṣoḥ procyate yo manīṣibhiḥ
tasya svarūpaṃ gadato budhyadhvaṃ mama sattamāḥ // BrP_222.45

putradravyakalatreṣu tyajet snehaṃ dvijottamāḥ
caturtham āśramasthānaṃ gacchen nirdhūtamatsaraḥ // BrP_222.46

traivarṇikāṃs tyajet sarvān ārambhān dvijasattamāḥ
mitrādiṣu samo maitraḥ samasteṣv eva jantuṣu // BrP_222.47

jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit
yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃś ca varjayet // BrP_222.48

ekarātrasthitir grāme pañcarātrasthitiḥ pure
tathā prītir na tiryakṣu dveṣo vā nāsya jāyate // BrP_222.49

prāṇayātrānimittaṃ ca vyaṅgāre 'bhuktavajjane
kāle praśastavarṇānāṃ bhikṣārthī paryaṭed gṛhān // BrP_222.50

alābhe na viṣādī syāl lābhe naiva ca harṣayet
prāṇayātrikamātraḥ syān mātrāsaṅgād vinirgataḥ // BrP_222.51

atipūjitalābhāṃs tu jugupsaṃ caiva sarvataḥ
atipūjitalābhais tu yatir mukto 'pi badhyate // BrP_222.52

kāmaḥ krodhas tathā darpo lobhamohādayaś ca ye
tāṃs tu doṣān parityajya parivrāṇ nirmamo bhavet // BrP_222.53

abhayaṃ sarvasattvebhyo dattvā yaś carate mahīm
tasya dehād vimuktasya bhayaṃ notpadyate kvacit // BrP_222.54

kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ
śārīram agniṃ svamukhe juhoti
vipras tu bhikṣopagatair havirbhiś
citāgninā sa vrajati sma lokān BrP_222.55

mokṣāśramaṃ yaś carate yathoktaṃ
śuciś ca saṃkalpitabuddhiyuktaḥ
anindhanaṃ jyotir iva praśāntaṃ
sa brahmalokaṃ vrajati dvijātiḥ BrP_222.56

munaya ūcuḥ

sarvajñas tvaṃ mahābhāga sarvabhūtahite rataḥ
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca na te 'sty aviditaṃ mune // BrP_223.1

karmaṇā kena varṇānām adhamā jāyate gatiḥ
uttamā ca bhavet kena brūhi teṣāṃ mahāmate // BrP_223.2

śūdras tu karmaṇā kena brāhmaṇatvaṃ ca gacchati
śrotum icchāmahe kena brāhmaṇaḥ śūdratām iyāt // BrP_223.3

vyāsa uvāca

himavacchikhare ramye nānādhātuvibhūṣite
nānādrumalatākīrṇe nānāścaryasamanvite // BrP_223.4

tatra sthitaṃ mahādevaṃ tripuraghnaṃ trilocanam
śailarājasutā devī praṇipatya sureśvaram // BrP_223.5

imaṃ praśnaṃ purā viprā apṛcchac cārulocanā
tad ahaṃ saṃpravakṣyāmi śṛṇudhvaṃ mama sattamāḥ // BrP_223.6

umovāca

bhagavan bhaganetraghna pūṣṇo dantavināśana
dakṣakratuhara tryakṣa saṃśayo me mahān ayam // BrP_223.7

cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā
kena karmavipākena vaiśyo gacchati śūdratām // BrP_223.8

vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet
pratilome kathaṃ deva śakyo dharmo nivartitum // BrP_223.9

kena vā karmaṇā vipraḥ śūdrayonau prajāyate
kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho // BrP_223.10

etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha
trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ // BrP_223.11

śiva uvāca

brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe
kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ // BrP_223.12

karmaṇā duṣkṛteneha sthānād bhraśyati sa dvijaḥ
śreṣṭhaṃ varṇam anuprāpya tasmād ākṣipyate punaḥ // BrP_223.13

sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati
kṣatriyo vātha vaiśyo vā brahmabhūyaṃ sa gacchati // BrP_223.14

yaś ca vipratvam utsṛjya kṣatradharmān niṣevate
brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate // BrP_223.15

vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ
brāhmaṇyaṃ durlabhaṃ prāpya karoty alpamatiḥ sadā // BrP_223.16

sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt
svadharmāt pracyuto vipras tataḥ śūdratvam āpnuyāt // BrP_223.17

tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ
brahmalokāt paribhraṣṭaḥ śūdrayonau prajāyate // BrP_223.18

kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi
svāni karmāṇy apākṛtya śūdrakarma niṣevate // BrP_223.19

svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ // BrP_223.20

yas tu śūdraḥ svadharmeṇa jñānavijñānavāñ śuciḥ
dharmajño dharmanirataḥ sa dharmaphalam aśnute // BrP_223.21

idaṃ caivāparaṃ devi brahmaṇā samudāhṛtam
adhyātmaṃ naiṣṭhikī siddhir dharmakāmair niṣevyate // BrP_223.22

ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam
ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva vā kvacit // BrP_223.23

śūdrānnaṃ garhitaṃ devi sadā devair mahātmabhiḥ
pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ // BrP_223.24

śūdrānnenāvaśeṣeṇa jaṭhare mriyate dvijaḥ
āhitāgnis tathā yajvā sa śūdragatibhāg bhavet // BrP_223.25

tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ
brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā // BrP_223.26

yasyānnenāvaśeṣeṇa jaṭhare mriyate dvijaḥ
tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati // BrP_223.27

brāhmaṇatvaṃ sukhaṃ prāpya durlabhaṃ yo 'vamanyate
abhojyānnāni vāśnāti sa dvijatvāt pateta vai // BrP_223.28

surāpo brahmahā steyī cauro bhagnavrato 'śuciḥ
svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ // BrP_223.29

avratī vṛṣalībhartā kuṇḍāśī somavikrayī
vihīnasevī vipro hi patate brahmayonitaḥ // BrP_223.30

gurutalpī gurudveṣī gurukutsāratiś ca yaḥ
brahmadviḍ vāpi patati brāhmaṇo brahmayonitaḥ // BrP_223.31

ebhis tu karmabhir devi śubhair ācaritais tathā
śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet // BrP_223.32

śūdraḥ karmāṇi sarvāṇi yathānyāyaṃ yathāvidhi
sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ // BrP_223.33

śuśrūṣāṃ paricaryāṃ yo jyeṣṭhavarṇe prayatnataḥ
kuryād avimanāḥ śreṣṭhaḥ satataṃ satpathe sthitaḥ // BrP_223.34

devadvijātisatkartā sarvātithyakṛtavrataḥ
ṛtukālābhigāmī ca niyato niyatāśanaḥ // BrP_223.35

dakṣaḥ śiṣṭajanānveṣī śeṣānnakṛtabhojanaḥ
vṛthā māṃsaṃ na bhuñjīta śūdro vaiśyatvam ṛcchati // BrP_223.36

ṛtavāg anahaṃvādī nirdvaṃdvaḥ sāmakovidaḥ
yajate nityayajñaiś ca svādhyāyaparamaḥ śuciḥ // BrP_223.37

dānto brāhmaṇasatkartā sarvavarṇānasūyakaḥ
gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ // BrP_223.38

śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ
agnihotram upāsīno juhvānaś ca yathāvidhi // BrP_223.39

sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ
tretāgnimātravihitaṃ vaiśyo bhavati ca dvijaḥ // BrP_223.40

sa vaiśyaḥ kṣatriyakule śucir mahati jāyate
sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ // BrP_223.41

upanīto vrataparo dvijo bhavati saṃskṛtaḥ
dadāti yajate yajñaiḥ samṛddhair āptadakṣiṇaiḥ // BrP_223.42

adhītya svargam anvicchaṃs tretāgniśaraṇaḥ sadā
ārdrahastaprado nityaṃ prajā dharmeṇa pālayan // BrP_223.43

satyaḥ satyāni kurute nityaṃ yaḥ śuddhidarśanaḥ
dharmadaṇḍena nirdagdho dharmakāmārthasādhakaḥ // BrP_223.44

yantritaḥ kāryakaraṇaiḥ ṣaḍbhāgakṛtalakṣaṇaḥ
grāmyadharmān na seveta svacchandenārthakovidaḥ // BrP_223.45

ṛtukāle tu dharmātmā patnīm upāśrayet sadā
sadopavāsī niyataḥ svādhyāyanirataḥ śuciḥ // BrP_223.46

vahiskāntarite nityaṃ śayāno 'sti sadā gṛhe
sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā // BrP_223.47

śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan
svārthād vā yadi vā kāmān na kiṃcid upalakṣayet // BrP_223.48

pitṛdevātithikṛte sādhanaṃ kurute ca yat
svaveśmani yathānyāyam upāste bhaikṣyam eva ca // BrP_223.49

dvikālam agnihotraṃ ca juhvāno vai yathāvidhi
gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ // BrP_223.50

tretāgnimantrapūtena samāviśya dvijo bhavet
jñānavijñānasaṃpannaḥ saṃskṛto vedapāragaḥ // BrP_223.51

vaiśyo bhavati dharmātmā kṣatriyaḥ svena karmaṇā
etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ // BrP_223.52

śūdro 'py āgamasaṃpanno dvijo bhavati saṃskṛtaḥ
brāhmaṇo vāpy asadvṛttaḥ sarvasaṃkarabhojanaḥ // BrP_223.53

sa brāhmaṇyaṃ samutsṛjya śūdro bhavati tādṛśaḥ
karmabhiḥ śucibhir devī śuddhātmā vijitendriyaḥ // BrP_223.54

śūdro 'pi dvijavat sevya iti brahmābravīt svayam
svabhāvakarmaṇā caiva yatra śūdro 'dhitiṣṭhati // BrP_223.55

viśuddhaḥ sa dvijātibhyo vijñeya iti me matiḥ
na yonir nāpi saṃskāro na śrutir na ca saṃtatiḥ // BrP_223.56

kāraṇāni dvijatvasya vṛttam eva tu kāraṇam
sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate // BrP_223.57

vṛtte sthitaś ca śūdro 'pi brāhmaṇatvaṃ ca gacchati
brahmasvabhāvaḥ suśroṇi samaḥ sarvatra me mataḥ // BrP_223.58

nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ
ete ye vimalā devi sthānabhāvanidarśakāḥ // BrP_223.59

svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ
brahmaṇo hi mahat kṣetraṃ loke carati pādavat // BrP_223.60

yat tatra bījaṃ patati sā kṛṣiḥ pretya bhāvinī
saṃtuṣṭena sadā bhāvyaṃ satpathālambinā sadā // BrP_223.61

brāhmaṃ hi mārgam ākramya vartitavyaṃ bubhūṣatā
saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā // BrP_223.62

nityaṃ svādhyāyayuktena na cādhyayanajīvinā
evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ // BrP_223.63

āhitāgnir adhīyāno brahmabhūyāya kalpate
brāhmaṇyaṃ devi saṃprāpya rakṣitavyaṃ yatātmanā // BrP_223.64

yonipratigrahādānaiḥ karmabhiś ca śucismite
etat te guhyam ākhyātaṃ yathā śūdro bhaved dvijaḥ
brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnuyāt // BrP_223.65

umovāca

bhagavan sarvabhūteśa surāsuranamaskṛta
dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho // BrP_224.1

karmaṇā manasā vācā trividhair dehinaḥ sadā
badhyante bandhanaiḥ kair vā mucyante vā kathaṃ vada // BrP_224.2

kena śīlena vai deva karmaṇā kīdṛśena vā
samācārair guṇaiḥ kair vā svargaṃ yāntīha mānavāḥ // BrP_224.3

śiva uvāca

devi dharmārthatattvajñe dharmanitye ume sadā
sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ // BrP_224.4

satyadharmaratāḥ śāntāḥ sarvaliṅgavivarjitāḥ
nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ // BrP_224.5

pralayotpattitattvajñāḥ sarvajñāḥ sarvadarśinaḥ
vītarāgā vimucyante puruṣāḥ karmabandhanaiḥ // BrP_224.6

karmaṇā manasā vācā ye na hiṃsanti kiṃcana
ye na majjanti kasmiṃścit te na badhnanti karmabhiḥ // BrP_224.7

prāṇātipātād viratāḥ śīlavanto dayānvitāḥ
tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ // BrP_224.8

sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu
tyaktahiṃsrasamācārās te narāḥ svargagāminaḥ // BrP_224.9

parasvanirmamā nityaṃ paradāravivarjikāḥ
dharmalabdhārthabhoktāras te narāḥ svargagāminaḥ // BrP_224.10

mātṛvat svasṛvac caiva nityaṃ duhitṛvac ca ye
paradāreṣu vartante te narāḥ svargagāminaḥ // BrP_224.11

svadāraniratā ye ca ṛtukālābhigāminaḥ
agrāmyasukhabhogāś ca te narāḥ svargagāminaḥ // BrP_224.12

stainyān nivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca
svabhāgyāny upajīvanti te narāḥ svargagāminaḥ // BrP_224.13

paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ
jitendriyāḥ śīlaparās te narāḥ svargagāminaḥ // BrP_224.14

eṣa daivakṛto mārgaḥ sevitavyaḥ sadā naraiḥ
akaṣāyakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ // BrP_224.15

avṛthāpakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ
dānakarmatapoyuktaḥ śīlaśaucadayātmakaḥ
svargamārgam abhīpsadbhir na sevyas tv ata uttaraḥ // BrP_224.16

umovāca

vācā tu badhyate yena mucyate hy athavā punaḥ
tāni karmāṇi me deva vada bhūtapate 'nagha // BrP_224.17

śiva uvāca

ātmahetoḥ parārthe vā adharmāśritam eva ca
ye mṛṣā na vadantīha te narāḥ svargagāminaḥ // BrP_224.18

vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca
anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ // BrP_224.19

ślakṣṇāṃ vāṇīṃ svacchavarṇāṃ madhurāṃ pāpavarjitām
svagatenābhibhāṣante te narāḥ svargagāminaḥ // BrP_224.20

paruṣaṃ ye na bhāṣante kaṭukaṃ niṣṭhuraṃ tathā
na paiśunyaratāḥ santas te narāḥ svargagāminaḥ // BrP_224.21

piśunaṃ na prabhāṣante mitrabhedakaraṃ tathā
parapīḍākaraṃ caiva te narāḥ svargagāminaḥ // BrP_224.22

ye varjayanti paruṣaṃ paradrohaṃ ca mānavāḥ
sarvabhūtasamā dāntās te narāḥ svargagāminaḥ // BrP_224.23

śaṭhapralāpād viratā viruddhaparivarjakāḥ
saumyapralāpino nityaṃ te narāḥ svargagāminaḥ // BrP_224.24

na kopād vyāharante ye vācaṃ hṛdayadāriṇīm
śāntiṃ vindanti ye kruddhās te narāḥ svargagāminaḥ // BrP_224.25

eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ
śubhasatyaguṇair nityaṃ varjanīyā mṛṣā budhaiḥ // BrP_224.26

umovāca

manasā badhyate yena karmaṇā puruṣaḥ sadā
tan me brūhi mahābhāga devadeva pinākadhṛk // BrP_224.27

maheśvara uvāca

mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā
svargaṃ gacchanti kalyāṇi tan me kīrtayataḥ śṛṇu // BrP_224.28

duṣpraṇītena manasā duṣpraṇītāntarākṛtiḥ
naro badhyeta yeneha śṛṇu vā taṃ śubhānane // BrP_224.29

araṇye vijane nyastaṃ parasvaṃ dṛśyate yadā
manasāpi na gṛhṇanti te narāḥ svargagāminaḥ // BrP_224.30

tathaiva paradārān ye kāmavṛttā rahogatāḥ
manasāpi na hiṃsanti te narāḥ svargagāminaḥ // BrP_224.31

śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ
bhajanti maitryaṃ saṃgamya te narāḥ svargagāminaḥ // BrP_224.32

śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ
svair arthaiḥ parisaṃtuṣṭās te narāḥ svargagāminaḥ // BrP_224.33

avairā ye tv anāyāsā maitracittaratāḥ sadā
sarvabhūtadayāvantas te narāḥ svargagāminaḥ // BrP_224.34

jñātavantaḥ kriyāvantaḥ kṣamāvantaḥ suhṛtpriyāḥ
dharmādharmavido nityaṃ te narāḥ svargagāminaḥ // BrP_224.35

śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye
nirākāṅkṣāś ca ye devi te narāḥ svargagāminaḥ // BrP_224.36

pāpopetān varjayanti devadvijaparāḥ sadā
samutthānam anuprāptās te narāḥ svargagāminaḥ // BrP_224.37

śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ
svargamārgaparā bhūyaḥ kiṃ tvaṃ śrotum ihecchasi // BrP_224.38

umovāca

mahān me saṃśayaḥ kaścin martyān prati maheśvara
tasmāt tvaṃ nipuṇenādya mama vyākhyātum arhasi // BrP_224.39

kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho
tapasā vāpi deveśa kenāyur labhate mahat // BrP_224.40

kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ
vipākaṃ karmaṇāṃ deva vaktum arhasy anindita // BrP_224.41

apare ca mahābhāgyā mandabhāgyās tathā pare
akulīnāḥ kulīnāś ca saṃbhavanti tathā pare // BrP_224.42

durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva
priyadarśās tathā cānye darśanād eva mānavāḥ // BrP_224.43

duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ
mahāprajñās tathā cānye jñānavijñānabhāvinaḥ // BrP_224.44

alpavācās tathā kecin mahāvācās tathā pare
dṛśyante puruṣā deva tato vyākhyātum arhasi // BrP_224.45

śiva uvāca

hanta te 'haṃ pravakṣyāmi devi karmaphalodayam
martyaloke naraḥ sarvo yena svaṃ phalam aśnute // BrP_224.46

prāṇātipātī yogīndro daṇḍahasto naraḥ sadā
nityam udyataśastraś ca hanti bhūtagaṇān naraḥ // BrP_224.47

nirdayaḥ sarvabhūtebhyo nityam udvegakārakaḥ
api kīṭapataṃgānām aśaraṇyaḥ sunirghṛṇaḥ // BrP_224.48

evaṃbhūto naro devi nirayaṃ pratipadyate
viparītas tu dharmātmā svarūpeṇābhijāyate // BrP_224.49

nirayaṃ yāti hiṃsātmā yāti svargam ahiṃsakaḥ
yātanāṃ niraye raudrāṃ sakṛcchrāṃ labhate naraḥ // BrP_224.50

yaḥ kaścin nirayāt tasmāt samuttarati karhicit
mānuṣyaṃ labhate vāpi hīnāyus tatra jāyate // BrP_224.51

pāpena karmaṇā devi yukto hiṃsādibhir yataḥ
ahitaḥ sarvabhūtānāṃ hīnāyur upajāyate // BrP_224.52

śubhena karmaṇā devi prāṇighātavivarjitaḥ
śubhena karmaṇā devi prāṇighātavivarjitaḥ
nikṣiptaśastro nirdaṇḍo na hiṃsati kadācana // BrP_224.53

na ghātayati no hanti ghnantaṃ naivānumodate
sarvabhūteṣu sasneho yathātmani tathā pare // BrP_224.54

īdṛśaḥ puruṣo nityaṃ devi devatvam aśnute
upapannān sukhān bhogān sadāśnāti mudā yutaḥ // BrP_224.55

atha cen mānuṣe loke kadācid upapadyate
eṣa dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām
prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ // BrP_224.56

umovāca

kiṃśīlaḥ kiṃsamācāraḥ puruṣaḥ kaiś ca karmabhiḥ
svargaṃ samabhipadyeta saṃpradānena kena vā // BrP_225.1

maheśvara uvāca

dātā brāhmaṇasatkartā dīnārtakṛpaṇādiṣu
bhakṣabhojyānnapānānāṃ vāsasāṃ ca mahāmatiḥ // BrP_225.2

pratiśrayān sabhāḥ kuryāt prapāḥ puṣkariṇīs tathā
nityakādīni karmāṇi karoti prayataḥ śuciḥ // BrP_225.3

āsanaṃ śayanaṃ yānaṃ gṛhaṃ ratnaṃ dhanaṃ tathā
sasyajātāni sarvāṇi sakṣetrāṇy atha yoṣitaḥ // BrP_225.4

supraśāntamanā nityaṃ yaḥ prayacchati mānavaḥ
evaṃbhūto naro devi devaloke 'bhijāyate // BrP_225.5

tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān
sahāpsarobhir mudito ramitvā nandanādiṣu // BrP_225.6

tasmāc cyuto maheśāni mānuṣeṣūpajāyate
mahābhāgakule devi dhanadhānyasamācite // BrP_225.7

tatra kāmaguṇaiḥ sarvaiḥ samupeto mudānvitaḥ
mahākāryo mahābhogo dhanī bhavati mānavaḥ // BrP_225.8

ete devi mahābhāgāḥ prāṇino dānaśālinaḥ
brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ // BrP_225.9

apare mānavā devi pradānakṛpaṇā dvijāḥ
ye 'nnāni na prayacchanti vidyamāne 'py abuddhayaḥ // BrP_225.10

dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api
yācyamānā nivartante jihvālobhasamanvitāḥ // BrP_225.11

na dhanāni na vāsāṃsi na bhogān na ca kāñcanam
na gāś ca nānnavikṛtiṃ prayacchanti kadācana // BrP_225.12

apralubdhāś ca ye lubdhā nāstikā dānavarjitaḥ
evaṃbhūtā narā devi nirayaṃ yānty abuddhayaḥ // BrP_225.13

te vai manuṣyatāṃ yānti yadā kālasya paryayāt
dhanarikte kule janma labhante svalpabuddhayaḥ // BrP_225.14

kṣutpipāsāparītāś ca sarvalokabahiṣkṛtāḥ
nirāśāḥ sarvabhogebhyo jīvanty adharmajīvikāḥ // BrP_225.15

alpabhogakule jātā alpabhogaratā narāḥ
anena karmaṇā devi bhavanty adhanino narāḥ // BrP_225.16

apare dambhino nityaṃ māninaḥ parato ratāḥ
āsanārhasya ye pīṭhaṃ na yacchanty alpacetasaḥ // BrP_225.17

mārgārhasya ca ye mārgaṃ na prayacchanty abuddhayaḥ
arghārhān na ca saṃskārair arcayanti yathāvidhi // BrP_225.18

pādyam ācamanīyaṃ vā prayacchanty abhibuddhayaḥ
śubhaṃ cābhimataṃ premṇā guruṃ nābhivadanti ye // BrP_225.19

abhimānapravṛddhena lobhena samam āsthitāḥ
saṃmānyāṃś cāvamanyante vṛddhān paribhavanti ca // BrP_225.20

evaṃvidhā narā devi sarve nirayagāminaḥ
te ced yadi narās tasmān nirayād uttaranti ca // BrP_225.21

varṣapūgais tato janma labhante kutsite kule
śvapākapulkasādīnāṃ kutsitānām acetasām // BrP_225.22

kuleṣu te 'bhijāyante guruvṛddhopatāpinaḥ
na dambhī na ca mānī yo devatātithipūjakaḥ // BrP_225.23

lokapūjyo namaskartā prasūto madhuraṃ vacaḥ
sarvakarmapriyakaraḥ sarvabhūtapriyaḥ sadā // BrP_225.24

adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā
svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ // BrP_225.25

yathārthaṃ satkriyāpūrvam arcayann avatiṣṭhate
mārgārhāya dadan mārgaṃ gurum abhyarcayan sadā // BrP_225.26

atithipragraharatas tathābhyāgatapūjakaḥ
evaṃbhūto naro devi svargatiṃ pratipadyate // BrP_225.27

tato mānuṣyam āsādya viśiṣṭakulajo bhavet
tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ // BrP_225.28

yathārhadātā cārheṣu dharmacaryāparo bhavet
saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ // BrP_225.29

svakarmaphalam āpnoti svayam eva naraḥ sadā
eṣa dharmo mayā prokto vidhātrā svayam īritaḥ // BrP_225.30

yas tu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ
hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ // BrP_225.31

loṣṭaiḥ stambhair upāyair vā jantūn bādheta śobhane
hiṃsārthaṃ niṣkṛtiprajñaḥ prodvejayati caiva hi // BrP_225.32

upakrāmati jantūṃś ca udvegajananaḥ sadā
evaṃ śīlasamācāro nirayaṃ pratipadyate // BrP_225.33

sa cen manuṣyatāṃ gacched yadi kālasya paryayāt
bahvābādhāparikliṣṭe kule jayati so 'dhame // BrP_225.34

lokadviṣṭo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ
eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu // BrP_225.35

aparaḥ sarvabhūtāni dayāvān anupaśyati
maitrī dṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ // BrP_225.36

nodvejayati bhūtāni na ca hanti dayāparaḥ
hastapādaiś ca niyatair viśvāsyaḥ sarvajantuṣu // BrP_225.37

na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca
udvejayati bhūtāni śubhakarmā dayāparaḥ // BrP_225.38

evaṃ śīlasamācāraḥ svarge samupajāyate
tatrāsau bhavane divye mudā vasati devavat // BrP_225.39

sa cet svargakṣayān martyo manuṣyeṣūpajāyate
alpāyāso nirātaṅkaḥ sa jātaḥ sukham edhate // BrP_225.40

sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ
eṣa devi satāṃ mārgo bādhā yatra na vidyate // BrP_225.41

umovāca

ime manuṣyā dṛśyante ūhāpohaviśāradāḥ
jñānavijñānasaṃpannāḥ prajñāvanto 'rthakovidāḥ // BrP_225.42

duṣprajñāś cāpare deva jñānavijñānavarjitāḥ
kena karmavipākena prajñāvān puruṣo bhavet // BrP_225.43

alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ
evaṃ tvaṃ saṃśayaṃ chindhi sarvadharmabhṛtāṃ vara // BrP_225.44

jātyandhāś cāpare deva rogārtāś cāpare tathā
narāḥ klībāś ca dṛśyante kāraṇaṃ brūhi tatra vai // BrP_225.45

maheśvara uvāca

brāhmaṇān vedaviduṣaḥ siddhān dharmavidas tathā
paripṛcchanty aharahaḥ kuśalākuśalaṃ sadā // BrP_225.46

varjayanto 'śubhaṃ karma sevamānāḥ śubhaṃ tathā
labhante svargatiṃ nityam iha loke yathāsukham // BrP_225.47

sa cen manuṣyatāṃ yāti medhāvī tatra jāyate
śrutaṃ yajñānugaṃ yasya kalyāṇam upajāyate // BrP_225.48

paradāreṣu ye cāpi cakṣur duṣṭaṃ prayuñjate
tena duṣṭasvabhāvena jātyandhās te bhavanti hi // BrP_225.49

manasāpi praduṣṭena nagnāṃ paśyanti ye striyam
rogārtās te bhavantīha narā duṣkṛtakāriṇaḥ // BrP_225.50

ye tu mūḍhā durācārā viyonau maithune ratāḥ
puruṣeṣu suduṣprajñāḥ klībatvam upayānti te // BrP_225.51

paśūṃś ca ye vai badhnanti ye caiva gurutalpagāḥ
prakīrṇamaithunā ye ca klībā jāyanti vai narāḥ // BrP_225.52

umovāca

avadyaṃ kiṃ tu vai karma niravadyaṃ tathaiva ca
śreyaḥ kurvann avāpnoti mānavo devasattama // BrP_225.53

maheśvara uvāca

śreyāṃsaṃ mārgam anvicchan sadā yaḥ pṛcchati dvijān
dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute // BrP_225.54

yadi mānuṣyatāṃ devi kadācit saṃniyacchati
medhāvī dhāraṇāyuktaḥ prājñas tatrāpi jāyate // BrP_225.55

eṣa devi satāṃ dharmo gantavyo bhūtikārakaḥ
nṛṇāṃ hitārthāya sadā mayā caivam udāhṛtaḥ // BrP_225.56

umovāca

apare svalpavijñānā dharmavidveṣiṇo narāḥ
brāhmaṇān vedaviduṣo necchanti parisarpitum // BrP_225.57

vratavanto narāḥ kecic chraddhādamaparāyaṇāḥ
avratā bhraṣṭaniyamās tathānye rākṣasopamāḥ // BrP_225.58

yajvānaś ca tathaivānye nirmohāś ca tathā pare
kena karmavipākena bhavantīha vadasva me // BrP_225.59

maheśvara uvāca

āgamālokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ
pramāṇenānuvartante dṛśyante ha dṛḍhavratāḥ // BrP_225.60

adharmaṃ dharmam ity āhur ye ca mohavaśaṃ gatāḥ
avratā naṣṭamaryādās te narā brahmarākṣasāḥ // BrP_225.61

ye vai kālakṛtodyogāt saṃbhavantīha mānavāḥ
nirhomā nirvaṣaṭkārās te bhavanti narādhamāḥ // BrP_225.62

eṣa devi mayā sarvasaṃśayacchedanāya te
kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ // BrP_225.63

vyāsa uvāca

śrutvaivaṃ sā jaganmātā bhartur vacanam āditaḥ
hṛṣṭā babhūva suprītā vismitā ca tadā dvijāḥ // BrP_226.1

ye tatrāsan munivarās tripurāreḥ samīpataḥ
tīrthayātrāprasaṅgena gatās tasmin girau dvijāḥ // BrP_226.2

te 'pi saṃpūjya taṃ devaṃ śūlapāṇiṃ praṇamya ca
papracchuḥ saṃśayaṃ caiva lokānāṃ hitakāmyayā // BrP_226.3

munaya ūcuḥ

trilocana namas te 'stu dakṣakratuvināśana
pṛcchāmas tvāṃ jagannātha saṃśayaṃ hṛdi saṃsthitam // BrP_226.4

saṃsāre 'smin mahāghore bhairave lomaharṣaṇe
bhramanti suciraṃ kālaṃ puruṣāś cālpamedhasaḥ // BrP_226.5

yenopāyena mucyante janmasaṃsārabandhanāt
brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ // BrP_226.6

maheśvara uvāca

karmapāśanibaddhānāṃ narāṇāṃ duḥkhabhāginām
nānyopāyaṃ prapaśyāmi vāsudevāt paraṃ dvijāḥ // BrP_226.7

ye pūjayanti taṃ devaṃ śaṅkhacakragadādharam
vāṅmanaḥkarmabhiḥ samyak te yānti paramāṃ gatim // BrP_226.8

kiṃ teṣāṃ jīviteneha paśuvac ceṣṭitena ca
yeṣāṃ na pravaṇaṃ cittaṃ vāsudeve jaganmaye // BrP_226.9

ṛṣaya ūcuḥ

pinākin bhaganetraghna sarvalokanamaskṛta
māhātmyaṃ vāsudevasya śrotum icchāma śaṃkara // BrP_226.10

maheśvara uvāca

pitāmahād api varaḥ śāśvataḥ puruṣo hariḥ
kṛṣṇo jāmbūnadābhāso vyabhre sūrya ivoditaḥ // BrP_226.11

daśabāhur mahātejā devatāriniṣūdanaḥ
śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatayūthapaḥ // BrP_226.12

brahmā tasyodarabhavas tasyāhaṃ ca śirobhavaḥ
śiroruhebhyo jyotīṃṣi romabhyaś ca surāsurāḥ // BrP_226.13

ṛṣayo dehasaṃbhūtās tasya lokāś ca śāśvatāḥ
pitāmahagṛhaṃ sākṣāt sarvadevagṛhaṃ ca saḥ // BrP_226.14

so 'syāḥ pṛthivyāḥ kṛtsnāyāḥ sraṣṭā tribhuvaneśvaraḥ
saṃhartā caiva bhūtānāṃ sthāvarasya carasya ca // BrP_226.15

sa hi devadevaḥ sākṣād devanāthaḥ paraṃtapaḥ
sarvajñaḥ sarvasaṃsraṣṭā sarvagaḥ sarvatomukhaḥ // BrP_226.16

na tasmāt paramaṃ bhūtaṃ triṣu lokeṣu kiṃcana
sanātano mahābhāgo govinda iti viśrutaḥ // BrP_226.17

sa sarvān pārthivān saṃkhye ghātayiṣyati mānadaḥ
surakāryārtham utpanno mānuṣyaṃ vapur āsthitaḥ // BrP_226.18

nahi devagaṇāḥ śaktās trivikramavinākṛtāḥ
bhuvane devakāryāṇi kartuṃ nāyakavarjitaḥ // BrP_226.19

nāyakaḥ sarvabhūtānāṃ sarvabhūtanamaskṛtaḥ
etasya devanāthasya kāryasya ca parasya ca // BrP_226.20

brahmabhūtasya satataṃ brahmarṣiśaraṇasya ca
brahmā vasati nābhisthaḥ śarīre 'haṃ ca saṃsthitaḥ // BrP_226.21

sarvāḥ sukhaṃ saṃsthitāś ca śarīre tasya devatāḥ
sa devaḥ puṇḍarīkākṣaḥ śrīgarbhaḥ śrīsahoṣitaḥ // BrP_226.22

śārṅgacakrāyudhaḥ khaḍgī sarvanāgaripudhvajaḥ
uttamena suśīlena śaucena ca damena ca // BrP_226.23

parākrameṇa vīryeṇa vapuṣā darśanena ca
ārohaṇapramāṇena vīryeṇārjavasaṃpadā // BrP_226.24

ānṛśaṃsyena rūpeṇa balena ca samanvitaḥ
astraiḥ samuditaḥ sarvair divyair adbhutadarśanaiḥ // BrP_226.25

yogamāyāsahasrākṣo virūpākṣo mahāmanāḥ
vācā mitrajanaślāghī jñātibandhujanapriyaḥ // BrP_226.26

kṣamāvāṃś cānahaṃvādī sa devo brahmadāyakaḥ
bhayahartā bhayārtānāṃ mitrānandavivardhanaḥ // BrP_226.27

śaraṇyaḥ sarvabhūtānāṃ dīnānāṃ pālane rataḥ
śrutavān atha saṃpannaḥ sarvabhūtanamaskṛtaḥ // BrP_226.28

samāśritānām upakṛc chatrūṇāṃ bhayakṛt tathā
nītijño nītisaṃpanno brahmavādī jitendriyaḥ // BrP_226.29

bhavārtham eva devānāṃ buddhyā paramayā yutaḥ
prājāpatye śubhe mārge mānave dharmasaṃskṛte // BrP_226.30

samutpatsyati govindo manor vaṃśe mahātmanaḥ
aṃśo nāma manoḥ putro hy antardhāmā tataḥ param // BrP_226.31

antardhāmno havirdhāmā prajāpatir aninditaḥ
prācīnabarhir bhavitā havirdhāmnaḥ suto dvijāḥ // BrP_226.32

tasya pracetaḥpramukhā bhaviṣyanti daśātmajāḥ
prācetasas tathā dakṣo bhaviteha prajāpatiḥ // BrP_226.33

dākṣāyaṇyas tathādityo manur ādityatas tataḥ
manoś ca vaṃśaja ilā sudyumnaś ca bhaviṣyati // BrP_226.34

budhāt purūravāś cāpi tasmād āyur bhaviṣyati
nahuṣo bhavitā tasmād yayātis tasya cātmajaḥ // BrP_226.35

yadus tasmān mahāsattvaḥ kroṣṭā tasmād bhaviṣyati
kroṣṭuś caiva mahān putro vṛjinīvān bhaviṣyati // BrP_226.36

vṛjinīvataś ca bhavitā uṣaṅgur aparājitaḥ
uṣaṅgor bhavitā putraḥ śūraś citrarathas tathā // BrP_226.37

tasya tv avarajaḥ putraḥ śūro nāma bhaviṣyati
teṣāṃ vikhyātavīryāṇāṃ cāritraguṇaśālinām // BrP_226.38

yajvināṃ ca viśuddhānāṃ vaṃśe brāhmaṇasattamāḥ
sa śūraḥ kṣatriyaśreṣṭho mahāvīryo mahāyaśāḥ // BrP_226.39

svavaṃśavistārakaraṃ janayiṣyati mānadam
vasudevam iti khyātaṃ putram ānakadundubhim // BrP_226.40

tasya putraś caturbāhur vāsudevo bhaviṣyati
dātā brāhmaṇasatkartā brahmabhūto dvijapriyaḥ // BrP_226.41

rājño baddhān sa sarvān vai mokṣayiṣyati yādavaḥ
jarāsaṃdhaṃ tu rājānaṃ nirjitya girigahvare // BrP_226.42

sarvapārthivaratnāḍhyo bhaviṣyati sa vīryavān
pṛthivyām apratihato vīryeṇāpi bhaviṣyati // BrP_226.43

vikrameṇa ca saṃpannaḥ sarvapārthivapārthivaḥ
śūraḥ saṃhanano bhūto dvārakāyāṃ vasan prabhuḥ // BrP_226.44

pālayiṣyati gāṃ devīṃ vinirjitya durāśayān
taṃ bhavantaḥ samāsādya brāhmaṇair arhaṇair varaiḥ // BrP_226.45

arcayantu yathānyāyaṃ brahmāṇam iva śāśvatam
yo hi māṃ draṣṭum iccheta brahmāṇaṃ ca pitāmaham // BrP_226.46

draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān
dṛṣṭe tasminn ahaṃ dṛṣṭo na me 'trāsti vicāraṇā // BrP_226.47

pitāmaho vāsudeva iti vitta tapodhanāḥ
sa yasya puṇḍarīkākṣaḥ prītiyukto bhaviṣyati // BrP_226.48

tasya devagaṇaḥ prīto brahmapūrvo bhaviṣyati
yas tu taṃ mānavo loke saṃśrayiṣyati keśavam // BrP_226.49

tasya kīrtir yaśaś caiva svargaś caiva bhaviṣyati
dharmāṇāṃ deśikaḥ sākṣād bhaviṣyati sa dharmavān // BrP_226.50

dharmavidbhiḥ sa deveśo namaskāryaḥ sadācyutaḥ
dharma eva sadā hi syād asminn abhyarcite vibhau // BrP_226.51

sa hi devo mahātejāḥ prajāhitacikīrṣayā
dharmārthaṃ puruṣavyāghra ṛṣikoṭīḥ sasarja ca // BrP_226.52

tāḥ sṛṣṭās tena vidhinā parvate gandhamādane
sanatkumārapramukhās tiṣṭhanti tapasānvitāḥ // BrP_226.53

tasmāt sa vāgmī dharmajño namasyo dvijapuṃgavāḥ
vandito hi sa vandeta mānito mānayīta ca // BrP_226.54

dṛṣṭaḥ paśyed aharahaḥ saṃśritaḥ pratisaṃśrayet
arcitaś cārcayen nityaṃ sa devo dvijasattamāḥ // BrP_226.55

evaṃ tasyānavadyasya viṣṇor vai paramaṃ tapaḥ
ādidevasya mahataḥ sajjanācaritaṃ sadā // BrP_226.56

bhuvane 'bhyarcito nityaṃ devair api sanātanaḥ
abhayenānurūpeṇa prapadya tam anuvratāḥ // BrP_226.57

karmaṇā manasā vācā sa namasyo dvijaiḥ sadā
yatnavadbhir upasthāya draṣṭavyo devakīsutaḥ // BrP_226.58

eṣa vai vihito mārgo mayā vai munisattamāḥ
taṃ dṛṣṭvā sarvadeveśaṃ dṛṣṭāḥ syuḥ surasattamāḥ // BrP_226.59

mahāvarāhaṃ taṃ devaṃ sarvalokapitāmaham
ahaṃ caiva namasyāmi nityam eva jagatpatim // BrP_226.60

tatra ca tritayaṃ dṛṣṭaṃ bhaviṣyati na saṃśayaḥ
samastā hi vayaṃ devās tasya dehe vasāmahe // BrP_226.61

tasyaiva cāgrajo bhrātā sitādrinicayaprabhaḥ
halī bala iti khyāto bhaviṣyati dharādharaḥ // BrP_226.62

triśirās tasya devasya dṛṣṭo 'nanta iti prabhoḥ
suparṇo yasya vīryeṇa kaśyapasyātmajo balī // BrP_226.63

antaṃ naivāśakad draṣṭuṃ devasya paramātmanaḥ
sa ca śeṣo vicarate parayā vai mudā yutaḥ // BrP_226.64

antarvasati bhogena parirabhya vasuṃdharām
ya eṣa viṣṇuḥ so 'nanto bhagavān vasudhādharaḥ // BrP_226.65

yo rāmaḥ sa hṛṣīkeśo 'cyutaḥ sarvadharādharaḥ
tāv ubhau puruṣavyāghrau divyau divyaparākramau // BrP_226.66

draṣṭavyau mānanīyau ca cakralāṅgaladhāriṇau
eṣa vo 'nugrahaḥ prokto mayā puṇyas tapodhanāḥ
tad bhavanto yaduśreṣṭhaṃ pūjayeyuḥ prayatnataḥ // BrP_226.67

munaya ūcuḥ

aho kṛṣṇasya māhātmyaṃ śrutam asmābhir adbhutam
sarvapāpaharaṃ puṇyaṃ dhanyaṃ saṃsāranāśanam // BrP_227.1

saṃpūjya vidhivad bhaktyā vāsudevaṃ mahāmune
kāṃ gatiṃ yānti manujā vāsudevārcane ratāḥ // BrP_227.2

kiṃ prāpnuvanti te mokṣaṃ kiṃ vā svargaṃ mahāmune
athavā kiṃ muniśreṣṭha prāpnuvanty ubhayaṃ phalam // BrP_227.3

chettum arhasi sarvajña saṃśayaṃ no hṛdi sthitam
chettā nānyo 'sti loke 'smiṃs tvadṛte munisattama // BrP_227.4

vyāsa uvāca

sādhu sādhu muniśreṣṭhā bhavadbhir yad udāhṛtam
śṛṇudhvam ānupūrvyeṇa vaiṣṇavānāṃ sukhāvaham // BrP_227.5

dīkṣāmātreṇa kṛṣṇasya narā mokṣaṃ vrajanti vai
kiṃ punar ye sadā bhaktyā pūjayanty acyutaṃ dvijāḥ // BrP_227.6

na teṣāṃ durlabhaḥ svargo mokṣaś ca munisattamāḥ
labhante vaiṣṇavāḥ kāmān yān yān vāñchanti durlabhān // BrP_227.7

ratnaparvatam āruhya naro ratnaṃ yathādadet
svecchayā muniśārdūlās tathā kṛṣṇān manorathān // BrP_227.8

kalpavṛkṣaṃ samāsādya phalāni svecchayā yathā
gṛhṇāti puruṣo viprās tathā kṛṣṇān manorathān // BrP_227.9

śraddhayā vidhivat pūjya vāsudevaṃ jagadgurum
dharmārthakāmamokṣāṇāṃ prāpnuvanti narāḥ phalam // BrP_227.10

ārādhya taṃ jagannāthaṃ viśuddhenāntarātmanā
prāpnuvanti narāḥ kāmān surāṇām api durlabhān // BrP_227.11

ye 'rcayanti sadā bhaktyā vāsudevākhyam avyayam
na teṣāṃ durlabhaṃ kiṃcid vidyate bhuvanatraye // BrP_227.12

dhanyās te puruṣā loke ye 'rcayanti sadā harim
sarvapāpaharaṃ devaṃ sarvakāmaphalapradam // BrP_227.13

brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātayaḥ
saṃpūjya taṃ suravaraṃ prāpnuvanti parāṃ gatim // BrP_227.14

tasmāc chṛṇudhvaṃ munayo yat pṛcchata mamānaghāḥ
pravakṣyāmi samāsena gatiṃ teṣāṃ mahātmanām // BrP_227.15

tyaktvā mānuṣyakaṃ dehaṃ rogāyatanam adhruvam
jarāmaraṇasaṃyuktaṃ jalabudbudasaṃnibham // BrP_227.16

māṃsaśoṇitadurgandhaṃ viṣṭhāmūtrādibhir yutam
asthisthūṇam amedhyaṃ ca snāyucarmaśirānvitam // BrP_227.17

kāmagena vimānena divyagandharvanādinā
taruṇādityavarṇena kiṅkiṇījālamālinā // BrP_227.18

upagīyamānā gandharvair apsarobhir alaṃkṛtāḥ
vrajanti lokapālānāṃ bhavanaṃ tu pṛthak pṛthak // BrP_227.19

manvantarapramāṇaṃ tu bhuktvā kālaṃ pṛthak pṛthak
bhuvanāni pṛthak teṣāṃ sarvabhogair alaṃkṛtāḥ // BrP_227.20

tato 'ntarikṣaṃ lokaṃ te yānti sarvasukhapradam
tatra bhuktvā varān bhogān daśamanvantaraṃ dvijāḥ // BrP_227.21

tasmād gandharvalokaṃ tu yānti vai vaiṣṇavā dvijāḥ
viṃśanmanvantaraṃ kālaṃ tatra bhuktvā manoramān // BrP_227.22

bhogān ādityalokaṃ tu tasmād yānti supūjitāḥ
triṃśanmanvantaraṃ tatra bhogān bhuktvātidaivatān // BrP_227.23

tasmād vrajanti te viprāś candralokaṃ sukhapradam
manvantarāṇāṃ te tatra catvāriṃśad guṇānvitam // BrP_227.24

kālaṃ bhuktvā śubhān bhogāñ jarāmaraṇavarjitāḥ
tasmān nakṣatralokaṃ tu vimānaiḥ samalaṃkṛtam // BrP_227.25

vrajanti te muniśreṣṭhā guṇaiḥ sarvair alaṃkṛtāḥ
manvantarāṇāṃ pañcāśad bhuktvā bhogān yathepsitān // BrP_227.26

tasmād vrajanti te viprā devalokaṃ sudurlabham
ṣaṣṭimanvantaraṃ yāvat tatra bhuktvā sudurlabhān // BrP_227.27

bhogān nānāvidhān viprā ṛgdvyaṣṭakasamanvitān
śakralokaṃ punas tasmād gacchanti surapūjitāḥ // BrP_227.28

manvantarāṇāṃ tatraiva bhuktvā kālaṃ ca saptatim
bhogān uccāvacān divyān manasaḥ prītivardhanān // BrP_227.29

tasmād vrajanti te lokaṃ prājāpatyam anuttamam
bhuktvā tatrepsitān bhogān sarvakāmaguṇānvitān // BrP_227.30

manvantaram aśītiṃ ca kālaṃ sarvasukhapradam
tasmāt paitāmahaṃ lokaṃ yānti te vaiṣṇavā dvijāḥ // BrP_227.31

manvantarāṇāṃ navati krīḍitvā tatra vai sukham
ihāgatya punas tasmād viprāṇāṃ pravare kule // BrP_227.32

jāyante yogino viprā vedaśāstrārthapāragāḥ
evaṃ sarveṣu lokeṣu bhuktvā bhogān yathepsitān // BrP_227.33

ihāgatya punar yānti upary upari ca kramāt
saṃbhave saṃbhave te tu śatavarṣaṃ dvijottamāḥ // BrP_227.34

bhuktvā yathepsitān bhogān yānti lokāntaraṃ tataḥ
daśajanma yadā teṣāṃ krameṇaivaṃ prapūryate // BrP_227.35

tadā lokaṃ harer divyaṃ brahmalokād vrajanti te
gatvā tatrākṣayān bhogān bhuktvā sarvaguṇānvitān // BrP_227.36

manvantaraśataṃ yāvaj janmamṛtyuvivarjitāḥ
gacchanti bhuvanaṃ paścād vārāhasya dvijottamāḥ // BrP_227.37

divyadehāḥ kuṇḍalino mahākāyā mahābalāḥ
krīḍanti tatra viprendrāḥ kṛtvā rūpaṃ caturbhujam // BrP_227.38

daśa koṭisahasrāṇi varṣāṇāṃ dvijasattamāḥ
tiṣṭhanti śāśvate bhāve sarvair devair namaskṛtāḥ // BrP_227.39

tato yānti tu te dhīrā narasiṃhagṛhaṃ dvijāḥ
krīḍante tatra muditā varṣakoṭyayutāni ca // BrP_227.40

tadante vaiṣṇavaṃ yānti puraṃ siddhaniṣevitam
krīḍante tatra saukhyena varṣāṇām ayutāni ca // BrP_227.41

brahmaloke punar viprā gacchanti sādhakottamāḥ
tatra sthitvā ciraṃ kālaṃ varṣakoṭiśatān bahūn // BrP_227.42

nārāyaṇapuraṃ yānti tatas te sādhakeśvarāḥ
bhuktvā bhogāṃś ca vividhān varṣakoṭyarbudāni ca // BrP_227.43

aniruddhapuraṃ paścād divyarūpā mahābalāḥ
gacchanti sādhakavarāḥ stūyamānāḥ surāsuraiḥ // BrP_227.44

tatra koṭisahasrāṇi varṣāṇāṃ ca caturdaśa
tiṣṭhanti vaiṣṇavās tatra jarāmaraṇavarjitāḥ // BrP_227.45

pradyumnasya puraṃ paścād gacchanti vigatajvarāḥ
tatra tiṣṭhanti te viprā lakṣakoṭiśatatrayam // BrP_227.46

svacchandagāmino hṛṣṭā balaśaktisamanvitāḥ
gacchanti yoginaḥ paścād yatra saṃkarṣaṇaḥ prabhuḥ // BrP_227.47

tatroṣitvā ciraṃ kālaṃ bhuktvā bhogān sahasraśaḥ
viśanti vāsudevaiti virūpākhye nirañjane // BrP_227.48

vinirmuktāḥ pare tattve jarāmaraṇavarjite
tatra gatvā vimuktās te bhaveyur nātra saṃśayaḥ // BrP_227.49

evaṃ krameṇa bhuktiṃ te prāpnuvanti manīṣiṇaḥ
muktiṃ ca muniśārdūlā vāsudevārcane ratāḥ // BrP_227.50

vyāsa uvāca

ekādaśyām ubhe pakṣe nirāhāraḥ samāhitaḥ
snātvā samyag vidhānena dhautavāsā jitendriyaḥ // BrP_228.1

saṃpūjya vidhivad viṣṇuṃ śraddhayā susamāhitaḥ
puṣpair gandhais tathā dīpair dhūpair naivedyakais tathā // BrP_228.2

upahārair bahuvidhair japyair homapradakṣiṇaiḥ
stotrair nānāvidhair divyair gītavādyair manoharaiḥ // BrP_228.3

daṇḍavatpraṇipātaiś ca jayaśabdais tathottamaiḥ
evaṃ saṃpūjya vidhivad rātrau kṛtvā prajāgaram // BrP_228.4

kathāṃ vā gītikāṃ viṣṇor gāyan viṣṇuparāyaṇaḥ
yāti viṣṇoḥ paraṃ sthānaṃ naro nāsty atra saṃśayaḥ // BrP_228.5

munaya ūcuḥ

prajāgare gītikāyāḥ phalaṃ viṣṇor mahāmune
brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ // BrP_228.6

vyāsa uvāca

śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmy anupūrvaśaḥ
gītikāyāḥ phalaṃ viṣṇor jāgare yad udāhṛtam // BrP_228.7

avantī nāma nagarī babhūva bhuvi viśrutā
tatrāste bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ // BrP_228.8

tasyā nagaryāḥ paryante cāṇḍālo gītikovidaḥ
sadvṛttyotpāditadhano bhṛtyānāṃ bharaṇe rataḥ // BrP_228.9

viṣṇubhaktaḥ sa cāṇḍālo māsi māsi dṛḍhavrataḥ
ekādaśyāṃ samāgamya sopavāso 'tha gāyati // BrP_228.10

gītikā viṣṇunāmāṅkāḥ prādurbhāvasamāśritāḥ
gāndhāraṣaḍjanaiṣādasvarapañcamadhaivataiḥ // BrP_228.11

rātrijāgaraṇe viṣṇuṃ gāthābhir upagāyati
prabhāte ca praṇamyeśaṃ dvādaśyāṃ gṛham etya ca // BrP_228.12

jāmātṛbhāgineyāṃś ca bhojayitvā sakanyakāḥ
tataḥ saparivāras tu paścād bhuṅkte dvijottamāḥ // BrP_228.13

evaṃ tasyāsatas tatra kurvato viṣṇuprīṇanam
gītikābhir vicitrābhir vayaḥ pratigataṃ bahu // BrP_228.14

ekadā caitramāse tu kṛṣṇaikādaśigocare
viṣṇuśuśrūṣaṇārthāya yayau vanam anuttamam // BrP_228.15

vanajātāni puṣpāṇi grahītuṃ bhaktitatparaḥ
kṣiprātaṭe mahāraṇye vibhītakataror adhaḥ // BrP_228.16

dṛṣṭaḥ sa rākṣasenātha gṛhītaś cāpi bhakṣitum
cāṇḍālas tam athovāca nādya bhakṣyas tvayā hy aham // BrP_228.17

prātar bhokṣyasi kalyāṇa satyam eṣyāmy ahaṃ punaḥ
adya kāryaṃ mama mahat tasmān muñcasva rākṣasa // BrP_228.18

śvaḥ satyena sameṣyāmi tataḥ khādasi mām iti
viṣṇuśuśrūṣaṇārthāya rātrijāgaraṇaṃ mayā
kāryaṃ na vratavighnaṃ me kartum arhasi rākṣasa // BrP_228.19

vyāsa uvāca

taṃ rākṣasaḥ pratyuvāca daśarātram abhojanam
mamābhūd adya ca bhavān mayā labdho mataṅgaja // BrP_228.20

na mokṣye bhakṣayiṣyāmi kṣudhayā pīḍito bhṛśam
niśācaravacaḥ śrutvā mātaṅgas tam uvāca ha
sāntvayañ ślakṣṇayā vācā sa satyavacanair dṛḍhaiḥ // BrP_228.21

mātaṅga uvāca

satyamūlaṃ jagat sarvaṃ brahmarākṣasa tac chṛṇu
satyenāhaṃ śapiṣyāmi punarāgamanāya ca // BrP_228.22

ādityaś candramā vahnir vāyur bhūr dyaur jalaṃ manaḥ
ahorātraṃ yamaḥ saṃdhye dve vidur naraceṣṭitam // BrP_228.23

paradāreṣu yat pāpaṃ yat paradravyahāriṣu
yac ca brahmahanaḥ pāpaṃ surāpe gurutalpage // BrP_228.24

vandhyāpateś ca yat pāpaṃ yat pāpaṃ vṛṣalīpateḥ
yac ca devalake pāpaṃ matsyamāṃsāśinaś ca yat // BrP_228.25

kroḍamāṃsāśino yac ca kūrmamāṃsāśinaś ca yat
vṛthā māṃsāśino yac ca pṛṣṭhamāṃsāśinaś ca yat // BrP_228.26

kṛtaghne mitraghātake yat pāpaṃ didhiṣūpatau
sūtakasya ca yat pāpaṃ yat pāpaṃ krūrakarmaṇaḥ // BrP_228.27

kṛpaṇasya ca yat pāpaṃ yac ca vandhyātither api
amāvāsyāṣṭamī ṣaṣṭhī kṛṣṇaśuklacaturdaśī // BrP_228.28

tāsu yad gamanāt pāpaṃ yad vipro vrajati striyam
rajasvalāṃ tathā paścāc chrāddhaṃ kṛtvā striyaṃ vrajet // BrP_228.29

sarvasvasnātabhojyānāṃ yat pāpaṃ malabhojane
mitrabhāryāṃ gacchatāṃ ca yat pāpaṃ piśunasya ca // BrP_228.30

dambhamāyānurakte ca yat pāpaṃ madhughātinaḥ
brāhmaṇasya pratiśrutya yat pāpaṃ tadayacchataḥ // BrP_228.31

yac ca kanyānṛte pāpaṃ yac ca gośvatarānṛte
strībālahantur yat pāpaṃ yac ca mithyābhibhāṣiṇaḥ // BrP_228.32

devavedadvijanṛpaputramitrasatīstriyaḥ
yac ca nindayatāṃ pāpaṃ gurumithyāpacārataḥ // BrP_228.33

agnityāgiṣu yat pāpam agnidāyiṣu yad vane
gṛheṣṭyā pātake yac ca yad goghne yad dvijādhame // BrP_228.34

yat pāpaṃ parivitte ca yat pāpaṃ parivedinaḥ
tayor dātṛgrahītroś ca yat pāpaṃ bhrūṇaghātinaḥ // BrP_228.35

kiṃ cātra bahubhiḥ proktaiḥ śapathais tava rākṣasa
śrūyatāṃ śapathaṃ bhīmaṃ durvācyam api kathyate // BrP_228.36

svakanyājīvinaḥ pāpaṃ gūḍhasatyena sākṣiṇaḥ
ayājyayājake ṣaṇḍhe yat pāpaṃ śravaṇe 'dhame // BrP_228.37

pravrajyāvasite yac ca brahmacāriṇi kāmuke
etais tu pāpair lipye 'haṃ yadi naiṣyāmi te 'ntikam // BrP_228.38

vyāsa uvāca

mātaṅgavacanaṃ śrutvā vismito brahmarākṣasaḥ
prāha gacchasva satyena samayaṃ caiva pālaya // BrP_228.39

ity uktaḥ kuṇapāśena śvapākaḥ kusumāni tu
samādāyāgamac caiva viṣṇoḥ sa nilayaṃ gataḥ // BrP_228.40

tāni prādād brāhmaṇāya so 'pi prakṣālya cāmbhasā
viṣṇum abhyarcya nilayaṃ jagāma sa tapodhanāḥ // BrP_228.41

so 'pi mātaṅgadāyādaḥ sopavāsas tu tāṃ niśām
gāyan hi bāhyabhūmiṣṭhaḥ prajāgaram upākarot // BrP_228.42

prabhātāyāṃ tu śarvaryāṃ snātvā devaṃ namasya ca
satyaṃ sa samayaṃ kartuṃ pratasthe yatra rākṣasaḥ // BrP_228.43

taṃ vrajantaṃ pathi naraḥ prāha bhadra kva gacchasi
sa tathākathayat sarvaṃ so 'py enaṃ punar abravīt // BrP_228.44

dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ
mahatā tu prayatnena śarīraṃ pālayed budhaḥ // BrP_228.45

jīvadharmārthasukhaṃ
naras tathāpnoti mokṣagatim agryām
jīvan kīrtim upaiti ca
bhavati mṛtasya kā kathā loke BrP_228.46

mātaṅgas tad vacaḥ śrutvā pratyuvācātha hetumat // BrP_228.47

mātaṅga uvāca

bhadra satyaṃ puraskṛtya gacchāmi śapathāḥ kṛtāḥ // BrP_228.48

vyāsa uvāca

taṃ bhūyaḥ pratyuvācātha kim evaṃ mūḍhadhīr bhavān
kiṃ na śrutaṃ tvayā sādho manunā yad udīritam // BrP_228.49

gostrīdvijānāṃ parirakṣaṇārthaṃ
vivāhakāle surataprasaṅge
prāṇātyaye sarvadhanāpahāre
pañcānṛtāny āhur apātakāni BrP_228.50

dharmavākyaṃ na ca strīṣu na vivāhe tathā ripau
vañcane cārthahānau ca svanāśe 'nṛtake tathā
evaṃ tad vākyam ākarṇya mātaṅgaḥ pratyuvāca ha // BrP_228.51

mātaṅga uvāca

maivaṃ vadasva bhadraṃ te satyaṃ lokeṣu pūjyate
satyenāvāpyate saukhyaṃ yat kiṃcij jagatīgatam // BrP_228.52

satyenārkaḥ pratapati satyenāpo rasātmikāḥ
jvalaty agniś ca satyena vāti satyena mārutaḥ // BrP_228.53

dharmārthakāmasaṃprāptir mokṣaprāptiś ca durlabhā
satyena jāyate puṃsāṃ tasmāt satyaṃ na saṃtyajet // BrP_228.54

satyaṃ brahma paraṃ loke satyaṃ yajñeṣu cottamam
satyaṃ svargasamāyātaṃ tasmāt satyaṃ na saṃtyajet // BrP_228.55

vyāsa uvāca

ity uktvā so 'tha mātaṅgas taṃ prakṣipya narottamam
jagāma tatra yatrāste prāṇihā brahmarākṣasaḥ // BrP_228.56

tam āgataṃ samīkṣyāsau cāṇḍālaṃ brahmarākṣasaḥ
vismayotphullanayanaḥ śiraḥkampaṃ tam abravīt // BrP_228.57

brahmarākṣasa uvāca

sādhu sādhu mahābhāga satyavākyānupālaka
na mātaṅgam ahaṃ manye bhavantaṃ satyalakṣaṇam // BrP_228.58

karmaṇānena manye tvāṃ brāhmaṇaṃ śucim avyayam
yat kiṃcit tvāṃ bhadramukhaṃ pravakṣye dharmasaṃśrayam
kiṃ tatra bhavatā rātrau kṛtaṃ viṣṇugṛhe vada // BrP_228.59

vyāsa uvāca

tam abhyuvāca mātaṅgaḥ śṛṇu viṣṇugṛhe mayā
yat kṛtaṃ rajanībhāge yathātathyaṃ vadāmi te // BrP_228.60

viṣṇor devakulasyādhaḥ sthitenānamramūrtinā
prajāgaraḥ kṛto rātrau gāyatā viṣṇugītikām // BrP_228.61

taṃ brahmarākṣasaḥ prāha kiyantaṃ kālam ucyatām
prajāgaro viṣṇugṛhe kṛtaṃ bhaktimatā vada // BrP_228.62

tam abhyuvāca prahasan viṃśaty abdāni rākṣasa
ekādaśyāṃ māsi māsi kṛtas tatra prajāgaraḥ
mātaṅgavacanaṃ śrutvā provāca brahmarākṣasaḥ // BrP_228.63

brahmarākṣasa uvāca

yad adya tvāṃ pravakṣyāmi tad bhavān vaktum arhati
ekarātrikṛtaṃ sādho mama dehi prajāgaram // BrP_228.64

evaṃ tvāṃ mokṣayiṣyāmi mokṣayiṣyāmi nānyathā
triḥ satyena mahābhāga ity uktvā virarāma ha // BrP_228.65

vyāsa uvāca

mātaṅgas tam uvācātha mayātmā te niśācara
niveditaḥ kim uktena khādasva svecchayāpi mām // BrP_228.66

tam āha rākṣaso bhūyo yāmadvayaprajāgaram
sagītaṃ me prayacchasva kṛpāṃ kartuṃ tvam arhasi // BrP_228.67

mātaṅgo rākṣasaṃ prāha kim asaṃbaddham ucyate
khādasva svecchayā māṃ tvaṃ na pradāsye prajāgaram
mātaṅgavacanaṃ śrutvā prāha taṃ brahmarākṣasaḥ // BrP_228.68

brahmarākṣasa uvāca

ko hi duṣṭamatir mando bhavantaṃ draṣṭum utsahet
dharṣayituṃ pīḍayituṃ rakṣitaṃ dharmakarmaṇā // BrP_228.69

dīnasya pāpagrastasya viṣayair mohitasya ca
narakārtasya mūḍhasya sādhavaḥ syur dayānvitāḥ // BrP_228.70

tan mama tvaṃ mahābhāga kṛpāṃ kṛtvā prajāgaram
yāmasyaikasya me dehi gaccha vā nilayaṃ svakam // BrP_228.71

vyāsa uvāca

taṃ punaḥ prāha cāṇḍālo na yāsyāmi nijaṃ gṛham
na cāpi tava dāsyāmi kathaṃcid yāmajāgaram
taṃ prahasyātha cāṇḍālaṃ provāca brahmarākṣasaḥ // BrP_228.72

brahmarākṣasa uvāca

rātryavasāne yā gītā gītikā kautukāśrayā
tasyāḥ phalaṃ prayacchasva trāhi pāpāt samuddhara // BrP_228.73

vyāsa uvāca

evam uccārite tena mātaṅgas tam uvāca ha // BrP_228.74

mātaṅga uvāca

kiṃ pūrvaṃ bhavatā karma vikṛtaṃ kṛtam añjasā
yena tvaṃ doṣajātena saṃbhūto brahmarākṣasaḥ // BrP_228.75

vyāsa uvāca

tasya tad vākyam ākarṇya mātaṅgaṃ brahmarākṣasaḥ
provāca duḥkhasaṃtaptaḥ saṃsmṛtya svakṛtaṃ kṛtam // BrP_228.76

brahmarākṣasa uvāca

śrūyatāṃ yo 'ham āsaṃ vai pūrvaṃ yac ca mayā kṛtam
yasmin kṛte pāpayoniṃ gatavān asmi rākṣasīm // BrP_228.77

somaśarma iti khyātaḥ pūrvam āsam ahaṃ dvijaḥ
putro 'dhyayanaśīlasya devaśarmasya yajvanaḥ // BrP_228.78

kasyacid yajamānasya sūtramantrabahiṣkṛtaḥ
nṛpasya karmasaktena yūpakarmasuniṣṭhitaḥ // BrP_228.79

āgnīdhraṃ cākarod yajñe lobhamohaprapīḍitaḥ
tasmin parisamāpte tu maurkhyād dambham anuṣṭhitaḥ // BrP_228.80

yaṣṭum ārabdhavān asmi dvādaśāhaṃ mahākratum
pravartamāne tasmiṃs tu kukṣiśūlo 'bhavan mama // BrP_228.81

saṃpūrṇe daśarātre tu na samāpte tathā kratau
virūpākṣasya dīyantyām āhutyāṃ rākṣase kṣaṇe // BrP_228.82

mṛto 'haṃ tena doṣeṇa saṃbhūto brahmarākṣasaḥ
mūrkheṇa mantrahīnena sūtrasvaravivarjitam // BrP_228.83

ajānatā yajñavidyāṃ yad iṣṭaṃ yājitaṃ ca yat
tena karmavipākena saṃbhūto brahmarākṣasaḥ // BrP_228.84

tan māṃ pāpamahāmbhodhau nimagnaṃ tvaṃ samuddhara
prajāgare gītikaikāṃ paścimāṃ dātum arhasi // BrP_228.85

vyāsa uvāca

tam uvācātha cāṇḍālo yadi prāṇivadhād bhavān
nivṛttiṃ kurute dadyāṃ tataḥ paścimagītikām // BrP_228.86

bāḍham ity avadat so 'pi mātaṅgo 'pi dadau tadā
gītikāphalam āmantrya muhūrtārdhaprajāgaram // BrP_228.87

tasmin gītiphale datte mātaṅgaṃ brahmarākṣasaḥ
praṇamya prayayau hṛṣṭas tīrthavaryaṃ pṛthūdakam // BrP_228.88

tatrānaśanasaṃkalpaṃ kṛtvā prāṇāñ jahau dvijāḥ
rākṣasatvād vinirmukto gītikāphalabṛṃhitaḥ // BrP_228.89

pṛthūdakaprabhāvāc ca brahmalokaṃ ca durlabham
daśa varṣasahasrāṇi nirātaṅko 'vasat tataḥ // BrP_228.90

tasyānte brāhmaṇo jāto babhūva smṛtimān vaśī
tasyāhaṃ caritaṃ bhūyaḥ kathayiṣyāmi bho dvijāḥ // BrP_228.91

mātaṅgasya kathāśeṣaṃ śṛṇudhvaṃ gadato mama
rākṣase tu gate dhīmān gṛham etya yatātmavān // BrP_228.92

tadvipracaritaṃ smṛtvā nirviṇṇaḥ śucir apy asau
putreṣu bhāryāṃ nikṣipya dadau bhūmyāḥ pradakṣiṇām // BrP_228.93

kokāmukhāt samārabhya yāvad vai skandadarśanam
dṛṣṭvā skandaṃ yayau dhārācakre cāpi pradakṣiṇam // BrP_228.94

tato 'drivaram āgamya vindhyam uccaśiloccayam
pāpapramocanaṃ tīrtham āsasāda sa tu dvijāḥ // BrP_228.95

snānaṃ pāpaharaṃ cakre sa tu cāṇḍālavaṃśajaḥ
vimuktapāpaḥ sasmāra pūrvajātīr anekaśaḥ // BrP_228.96

sa pūrvajanmany abhavad bhikṣuḥ saṃyatavāṅmanāḥ
yatakāyaś ca matimān vedavedāṅgapāragaḥ // BrP_228.97

ekadā goṣu nagarād dhriyamāṇāsu taskaraiḥ
bhikṣāvadhūtā rajasā muktā tenātha bhikṣuṇā // BrP_228.98

sa tenādharmadoṣeṇa cāṇḍālīṃ yonim āgataḥ
pāpapramocane snātaḥ sa mṛto narmadātaṭe // BrP_228.99

mūrkho 'bhūd brāhmaṇavaro vārāṇasyāṃ ca bho dvijāḥ
tatrāsya vasato 'bdais tu triṃśadbhiḥ siddhapūruṣaḥ // BrP_228.100

virūparūpī babhrāma yogamālābalānvitaḥ
taṃ dṛṣṭvā sopahāsārtham abhivādyābhyuvāca ha // BrP_228.101

kuśalaṃ siddhapuruṣaṃ kutas tv āgamyate tvayā // BrP_228.102

vyāsa uvāca

evaṃ saṃbhāṣitas tena jñāto 'ham iti cintya tu
pratyuvācātha vandyas taṃ svargalokād upāgataḥ // BrP_228.103

taṃ siddhaṃ prāha mūrkho 'sau kiṃ tvaṃ vetsi triviṣṭape
nārāyaṇoruprabhavām urvaśīm apsarovarām // BrP_228.104

siddhas tam āha tāṃ vedmi śakracāmaradhāriṇīm
svargasyābharaṇaṃ mukhyam urvaśīṃ sādhusaṃbhavām // BrP_228.105

vipraḥ siddham uvācātha ṛjumārgavivarjitaḥ
tan mitra matkṛte vārttām urvaśyā bhavatādarāt // BrP_228.106

kathanīyā yac ca sā te brūyād ākhyāsyate bhavān
bāḍham ity abravīt siddhaḥ so 'pi vipro mudānvitaḥ // BrP_228.107

babhūva siddho 'pi yayau merupṛṣṭhaṃ surālayam
sametya corvaśīṃ prāha yad ukto 'sau dvijena tu // BrP_228.108

sā prāha taṃ siddhavaraṃ nāhaṃ kāśipatiṃ dvijam
jānāmi satyam uktaṃ te na cetasi mama sthitam // BrP_228.109

ity uktaḥ prayayau so 'pi kālena bahunā punaḥ
vārāṇasīṃ yayau siddho dṛṣṭo mūrkheṇa vai punaḥ // BrP_228.110

dṛṣṭaḥ pṛṣṭaḥ kila bhūyaḥ kim āhorubhavā tava
siddho 'bravīn na jānāmi mām uvācorvaśī svayam // BrP_228.111

siddhavākyaṃ tataḥ śrutvā smitabhinnauṣṭhasaṃpuṭaḥ
punaḥ prāha kathaṃ vetsīty evaṃ vācyā tvayorvaśī // BrP_228.112

bāḍham evaṃ kariṣyāmīty uktvā siddho divaṃ gataḥ
dadarśa śakrabhavanān niṣkrāmantīm athorvaśīm // BrP_228.113

provāca tāṃ siddhavaraḥ sā ca taṃ siddham abravīt
niyamaṃ kaṃcid api hi karotu dvijasattamaḥ // BrP_228.114

yenāhaṃ karmaṇā siddha taṃ jānāmi na cānyathā
tad urvaśīvaco 'bhyetya tasmai mūrkhadvijāya tu // BrP_228.115

kathayām āsa siddhas tu so 'pīmaṃ niyamaṃ jagau
tavāgre siddhapuruṣa niyamo 'yaṃ kṛto mayā // BrP_228.116

na bhokṣye 'dyaprabhṛti vai śakaṭaṃ satyam īritam
ity uktaḥ prayayau siddhaḥ svarge dṛṣṭvorvaśīm atha // BrP_228.117

prāhāsau śakaṭaṃ bhokṣye nādyaprabhṛti karhicit
taṃ siddham urvaśī prāha jñāto 'sau sāṃprataṃ mayā // BrP_228.118

niyamagrahaṇād eva mūrkho mām upahāsakaḥ
ity uktvā prayayau śīghraṃ vāsaṃ nārāyaṇātmajā // BrP_228.119

siddho 'pi vicacārāsau kāmacārī mahītalam
urvaśy api varārohā gatvā vārāṇasīṃ purīm // BrP_228.120

matsyodarījale snānaṃ cakre divyavapurdharā
athāsāv api mūrkhas tu nadīṃ matsyodarīṃ mune // BrP_228.121

jagāmātha dadarśāsau snāyamānām athorvaśīm
tāṃ dṛṣṭvā vavṛdhe 'thāsya manmathaḥ kṣobhakṛd dṛḍham // BrP_228.122

cakāra mūrkhaś ceṣṭāś ca taṃ vivedorvaśī svayam
taṃ mūrkhaṃ siddhagaditaṃ jñātvā sasmitam āha tam // BrP_228.123

urvaśy uvāca

kim icchasi mahābhāga mattaḥ śīghram ihocyatām
kariṣyāmi vacas tubhyaṃ tvaṃ viśrabdhaṃ kariṣyasi // BrP_228.124

mūrkhabrāhmaṇa uvāca

ātmapradānena mama prāṇān rakṣa śucismite // BrP_228.125

vyāsa uvāca

taṃ prāhāthorvaśī vipraṃ niyamasthāsmi sāṃpratam
tvaṃ tiṣṭhasva kṣaṇam atha pratīkṣasvāgataṃ mama // BrP_228.126

sthito 'smīty abravīd vipraḥ sāpi svargaṃ jagāma ha
māsamātreṇa sāyātā dadarśa taṃ kṛśaṃ dvijam // BrP_228.127

sthitaṃ māsaṃ nadītīre nirāhāraṃ surāṅganā
taṃ dṛṣṭvā niścayayutaṃ bhūtvā vṛddhavapus tataḥ // BrP_228.128

sā cakāra nadītīre śakaṭaṃ śarkarāvṛtam
ghṛtena madhunā caiva nadīṃ matsyodarīṃ gatā // BrP_228.129

snātvātha bhūmau vasantī śakaṭaṃ ca yathārthataḥ
taṃ brāhmaṇaṃ samāhūya vākyam āha sulocanā // BrP_228.130

urvaśy uvāca

mayā tīvraṃ vrataṃ vipra cīrṇaṃ saubhāgyakāraṇāt
vratānte niṣkṛtiṃ dadyāṃ pratigṛhṇīṣva bho dvija // BrP_228.131

vyāsa uvāca

sa prāha kim idaṃ loke dīyate śarkarāvṛtam
kṣutkṣāmakaṇṭhaḥ pṛcchāmi sādhu bhadre samīraya // BrP_228.132

sā prāha śakaṭo vipra śarkarāpiṣṭasaṃyutaḥ
imaṃ tvaṃ samupādāya prāṇaṃ tarpaya mā ciram // BrP_228.133

sa tac chrutvātha saṃsmṛtya kṣudhayā pīḍito 'pi san
prāha bhadre na gṛhṇāmi niyamo hi kṛto mayā // BrP_228.134

purataḥ siddhavargasya na bhokṣye śakaṭaṃ tv iti
parijñānārtham urvaśyā dadasvānyasya kasyacit // BrP_228.135

sābravīn niyamo bhadra kṛtaḥ kāṣṭhamaye tvayā
nāsau kāṣṭhamayo bhuṅkṣva kṣudhayā cātipīḍitaḥ // BrP_228.136

tāṃ brāhmaṇaḥ pratyuvāca na mayā tad viśeṣaṇam
kṛtaṃ bhadre 'tha niyamaḥ sāmānyenaiva me kṛtaḥ // BrP_228.137

taṃ bhūyaḥ prāha sā tanvī na ced bhokṣyasi brāhmaṇa
gṛhaṃ gṛhītvā gacchasva kuṭumbaṃ tava bhokṣyati // BrP_228.138

sa tām uvāca sudati na tāvad yāmi mandiram
ihāyātā varārohā trailokye 'py adhikā guṇaiḥ // BrP_228.139

sā mayā madanārtena prārthitāśvāsitas tayā
sthīyatāṃ kṣaṇam ity evaṃ sthāsyāmīti mayoditam // BrP_228.140

māsamātraṃ gatāyās tu tasyā bhadre sthitasya ca
mama satyānuraktasya saṃgamāya dhṛtavrate // BrP_228.141

tasya sā vacanaṃ śrutvā kṛtvā svaṃ rūpam uttamam
vihasya bhāvagambhīram urvaśī prāha taṃ dvijam // BrP_228.142

urvaśy uvāca

sādhu satyaṃ tvayā vipra vrataṃ niṣṭhitacetasā
niṣpāditaṃ haṭhād eva mama darśanam icchatā // BrP_228.143

aham evorvaśī vipra tvāṃ jijñāsārtham āgatā
parīkṣito niścitavān bhavān satyatapā ṛṣiḥ // BrP_228.144

gaccha śūkaravoddeśaṃ rūpatīrtheti viśrutam
siddhiṃ yāsyasi viprendra tatas tvaṃ mām avāpsyasi // BrP_228.145

vyāsa uvāca

ity uktvā divam utpatya sā jagāmorvaśī dvijāḥ
sa ca satyatapā vipro rūpatīrthaṃ jagāma ha // BrP_228.146

tatra śāntiparo bhūtvā niyamavratadhṛk śuciḥ
dehotsarge jagāmāsau gāndharvaṃ lokam uttamam // BrP_228.147

tatra manvantaraśataṃ bhogān bhuktvā yathārthataḥ
babhūva sukule rājā prajārañjanatatparaḥ // BrP_228.148

sa yajvā vividhair yajñaiḥ samāptavaradakṣiṇaiḥ
putreṣu rājyaṃ nikṣipya yayau śaukaravaṃ punaḥ // BrP_228.149

rūpatīrthe mṛto bhūyaḥ śakralokam upāgataḥ
tatra manvantaraśataṃ bhogān bhuktvā tataś cyutaḥ // BrP_228.150

pratiṣṭhāne puravare budhaputraḥ purūravāḥ
babhūva tatra corvaśyāḥ saṃgamāya tapodhanāḥ // BrP_228.151

evaṃ purā satyatapā dvijātis
tīrthe prasiddhe sa hi rūpasaṃjñe
ārādhya janmany atha cārcya viṣṇum
avāpya bhogān atha muktim eti BrP_228.152

munaya ūcuḥ

śrutaṃ phalaṃ gītikāyā asmābhiḥ suprajāgare
kṛṣṇasya yena cāṇḍālo gato 'sau paramāṃ gatim // BrP_229.1

yathā viṣṇau bhaved bhaktis tan no brūhi mahāmate
tapasā karmaṇā yena śrotum icchāma sāṃpratam // BrP_229.2

vyāsa uvāca

śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmy anupūrvaśaḥ
yathā kṛṣṇe bhaved bhaktiḥ puruṣasya mahāphalā // BrP_229.3

saṃsāre 'smin mahāghore sarvabhūtabhayāvahe
mahāmohakare nṝṇāṃ nānāduḥkhaśatākule // BrP_229.4

tiryagyonisahasreṣu jāyamānaḥ punaḥ punaḥ
kathaṃcil labhate janma dehī mānuṣyakaṃ dvijāḥ // BrP_229.5

mānuṣatve 'pi vipratvaṃ vipratve 'pi vivekitā
vivekād dharmabuddhis tu buddhyā tu śreyasāṃ grahaḥ // BrP_229.6

yāvat pāpakṣayaṃ puṃsāṃ na bhavej janma saṃcitam
tāvan na jāyate bhaktir vāsudeve jaganmaye // BrP_229.7

tasmād vakṣyāmi bho viprā bhaktiḥ kṛṣṇe yathā bhavet
anyadeveṣu yā bhaktiḥ puruṣasyeha jāyate // BrP_229.8

karmaṇā manasā vācā tadgatenāntarātmanā
tena tasya bhaved bhaktir yajane munisattamāḥ // BrP_229.9

sa karoti tato viprā bhaktiṃ cāgneḥ samāhitaḥ
tuṣṭe hutāśane tasya bhaktir bhavati bhāskare // BrP_229.10

pūjāṃ karoti satatam ādityasya tato dvijāḥ
prasanne bhāskare tasya bhaktir bhavati śaṃkare // BrP_229.11

pūjāṃ karoti vidhivat sa tu śaṃbhoḥ prayatnataḥ
tuṣṭe trilocane tasya bhaktir bhavati keśave // BrP_229.12

saṃpūjya taṃ jagannāthaṃ vāsudevākhyam avyayam
tato bhuktiṃ ca muktiṃ ca sa prāpnoti dvijottamāḥ // BrP_229.13

munaya ūcuḥ

avaiṣṇavā narā ye tu dṛśyante ca mahāmune
kiṃ te viṣṇuṃ nārcayanti brūhi tatkāraṇaṃ dvija // BrP_229.14

vyāsa uvāca

dvau bhūtasargau vikhyātau loke 'smin munisattamāḥ
āsuraś ca tathā daivaḥ purā sṛṣṭaḥ svayaṃbhuvā // BrP_229.15

daivīṃ prakṛtim āsādya pūjayanti tato 'cyutam
āsurīṃ yonim āpannā dūṣayanti narā harim // BrP_229.16

māyayā hatavijñānā viṣṇos te tu narādhamāḥ
aprāpya taṃ hariṃ viprās tato yānty adhamāṃ gatim // BrP_229.17

tasya yā gahvarī māyā durvijñeyā surāsuraiḥ
mahāmohakarī nṝṇāṃ dustarā cākṛtātmabhiḥ // BrP_229.18

munaya ūcuḥ

icchāmas tāṃ mahāmāyāṃ jñātuṃ viṣṇoḥ sudustarām
vaktum arhasi dharmajña paraṃ kautūhalaṃ hi naḥ // BrP_229.19

vyāsa uvāca

svapnendrajālasaṃkāśā māyā sā lokakarṣaṇī
kaḥ śaknoti harer māyāṃ jñātuṃ tāṃ keśavād ṛte // BrP_229.20

yā vṛttā brāhmaṇasyāsīn māyārthe nāradasya ca
viḍambanāṃ tu tāṃ viprāḥ śṛṇudhvaṃ gadato mama // BrP_229.21

prāg āsīn nṛpatiḥ śrīmān āgnīdhra iti viśrutaḥ
nagare kāmadamanas tasyātha tanayaḥ śuciḥ // BrP_229.22

dharmārāmaḥ kṣamāśīlaḥ pitṛśuśrūṣaṇe rataḥ
prajānurañjako dakṣaḥ śrutiśāstrakṛtaśramaḥ // BrP_229.23

pitāsya tv akarod yatnaṃ vivāhāya na caicchata
taṃ pitā prāha kim iti necchase dārasaṃgraham // BrP_229.24

sarvam etat sukhārthaṃ hi vāñchanti manujāḥ kila
sukhamūlā hi dārāś ca tasmāt taṃ tvaṃ samācara // BrP_229.25

sa pitur vacanaṃ śrutvā tūṣṇīm āste ca gauravāt
muhur muhus taṃ ca pitā codayām āsa bho dvijāḥ // BrP_229.26

athāsau pitaraṃ prāha tāta nāmānurūpatā
mayā samāśritā vyaktā vaiṣṇavī paripālinī // BrP_229.27

taṃ pitā prāha saṃgamya naiṣa dharmo 'sti putraka
na vidhārayitavyā syāt puruṣeṇa vipaścitā // BrP_229.28

kuru madvacanaṃ putra prabhur asmi pitā tava
mā nimajja kulaṃ mahyaṃ narake saṃtatikṣayāt // BrP_229.29

sa hi taṃ pitur ādeśaṃ śrutvā prāha suto vaśī
prītaḥ saṃsmṛtya paurāṇīṃ saṃsārasya vicitratām // BrP_229.30

putra uvāca

śṛṇu tāta vaco mahyaṃ tattvavākyaṃ sahetukam
nāmānurūpaṃ kartavyaṃ satyaṃ bhavati pārthiva // BrP_229.31

mayā janmasahasrāṇi jarāmṛtyuśatāni ca
prāptāni dārasaṃyogaviyogāni ca sarvaśaḥ // BrP_229.32

tṛṇagulmalatāvallīsarīsṛpamṛgadvijāḥ
paśustrīpuruṣādyāni prāptāni śataśo mayā // BrP_229.33

gaṇakiṃnaragandharvavidyādharamahoragāḥ
yakṣaguhyakarakṣāṃsi dānavāpsarasaḥ surāḥ // BrP_229.34

nadīśvarasahasraṃ ca prāptaṃ tāta punaḥ punaḥ
sṛṣṭas tu bahuśaḥ sṛṣṭau saṃhāre cāpi saṃhṛtaḥ // BrP_229.35

dārasaṃyogayuktasya tātedṛṅ me viḍambanā
itas tṛtīye yad vṛttaṃ mama janmani tac chṛṇu
kathayāmi samāsena tīrthamāhātmyasaṃbhavam // BrP_229.36

atītya janmāni bahūni tāta
nṛdevagandharvamahoragāṇām
vidyādharāṇāṃ khagakiṃnarāṇāṃ
jāto hi vaṃśe sutapā maharṣiḥ BrP_229.37

tato mahābhūd acalā hi bhaktir
janārdane lokapatau madhughne
vratopavāsair vividhaiś ca bhaktyā
saṃtoṣitaś cakragadāstradhārī BrP_229.38

tuṣṭo 'bhyagāt pakṣipatiṃ mahātmā
viṣṇuḥ samāruhya varaprado me
prāhoccaśabdaṃ vriyatāṃ dvijāte
varo hi yaṃ vāñchasi taṃ pradāsye BrP_229.39

tato 'ham ūce harim īśitāraṃ
tuṣṭo 'si cet keśava tad vṛṇomi
yā sā tvadīyā paramā hi māyā
tāṃ vettum icchāmi janārdano 'ham BrP_229.40

athābravīn me madhukaiṭabhāriḥ
kiṃ te tayā brahman māyayā vai
dharmārthakāmāni dadāni tubhyaṃ
putrāṇi mukhyāni nirāmayatvam BrP_229.41

tato murāriṃ punar uktavān ahaṃ
bhūyo 'rthadharmārthajigīṣitaiva yat
māyā tavemām iha vettum icche
mamādya tāṃ darśaya puṣkarākṣa BrP_229.42

tato 'bhyuvācātha nṛsiṃhamukhyaḥ BrP_229.43a śrīśaḥ prabhur viṣṇur idaṃ vaco me BrP_229.43b viṣṇur uvāca māyāṃ madīyāṃ nahi vetti kaścin BrP_229.43c na cāpi vā vetsyati kaścid eva BrP_229.43d

pūrvaṃ surarṣir dvija nāradākhyo
brahmātmajo 'bhūn mama bhaktiyuktaḥ
tenāpi pūrvaṃ bhavatā yathaiva
saṃtoṣito bhaktimatā hi tadvat BrP_229.44

varaṃ ca dattaṃ gatavān ahaṃ ca
sa cāpi vavre varam etad eva
nivārito mām atimūḍhabhāvād
bhavān yathaivaṃ vṛtavān varaṃ ca BrP_229.45

tato mayokto 'mbhasi nārada tvaṃ
māyāṃ hi me vetsyasi saṃnimagnaḥ
tato nimagno 'mbhasi nārado 'sau
kanyā babhau kāśipateḥ suśīlā BrP_229.46

tāṃ yauvanāḍhyām atha cārudharmiṇe
vidarbharājñas tanayāya vai dadau
svadharmaṇe so 'pi tayā sametaḥ
siṣeva kāmān atulān maharṣiḥ BrP_229.47

svarge gate 'sau pitari pratāpavān
rājyaṃ kramāyātam avāpya hṛṣṭaḥ
vidarbharāṣṭraṃ paripālayānaḥ
putraiḥ sapautrair bahubhir vṛto 'bhūt BrP_229.48

athābhavad bhūmipateḥ sudharmaṇaḥ
kāśīśvareṇātha samaṃ suyuddham
tatra kṣayaṃ prāpya saputrapautraṃ
vidarbharāṭ kāśipatiś ca yuddhe BrP_229.49

tataḥ suśīlā pitaraṃ saputraṃ
jñātvā patiṃ cāpi saputrapautram
purād viniḥsṛtya raṇāvaniṃ gatā
dṛṣṭvā suśīlā kadanaṃ mahāntam BrP_229.50

bhartur bale tatra pitur bale ca
duḥkhānvitā sā suciraṃ vilapya
jagāma sā mātaram ārtarūpā
bhrātṝn sutān bhrātṛsutān sapautrān BrP_229.51

bhartāram eṣā pitaraṃ ca gṛhya
mahāśmaśāne ca mahācitiṃ sā
kṛtvā hutāśaṃ pradadau svayaṃ ca
yadā samiddho hutabhug babhūva BrP_229.52

tadā suśīlā praviveśa vegād
dhā putra hā putra iti bruvāṇā
tadā punaḥ sā munir nārado 'bhūt
sa cāpi vahniḥ sphaṭikāmalābhaḥ BrP_229.53

pūrṇaṃ saro 'bhūd atha cottatāra BrP_229.54a tasyāgrato devavaras tu keśavaḥ BrP_229.54b prahasya devarṣim uvāca nāradam BrP_229.54d

kas te tu putro vada me maharṣe
mṛtaṃ ca kaṃ śocasi naṣṭabuddhiḥ
vrīḍānvito 'bhūd atha nārado 'sau
tato 'ham enaṃ punar eva cāha BrP_229.55

itīdṛśā nārada kaṣṭarūpā
māyā madīyā kamalāsanādyaiḥ
śakyā na vettuṃ samahendrarudraiḥ
kathaṃ bhavān vetsyati durvibhāvyām BrP_229.56

sa vākyam ākarṇya mahāmaharṣir
uvāca bhaktiṃ mama dehi viṣṇo
prāpte 'tha kāle smaraṇaṃ tathaiva
sadā ca saṃdarśanam īśa te 'stu BrP_229.57

yatrāham ārtaś citim adya rūḍhas
tat tīrtham astv acyutapāpahantrā
adhiṣṭhitaṃ keśava nityam eva
tvayā sahāsaṃ kamalodbhavena BrP_229.58

tato mayokto dvija nārado 'sau
tīrthaṃ sitode hi citis tavāstu
sthāsyāmy ahaṃ cātra sadaiva viṣṇur
maheśvaraḥ sthāsyati cottareṇa BrP_229.59

yadā virañcer vadanaṃ trinetraḥ
sa cchetsyateyaṃ ca mamogravācam
tadā kapālasya tu mocanāya
sameṣyate tīrtham idaṃ tvadīyam BrP_229.60

snātasya tīrthe tripurāntakasya
patiṣyate bhūmitale kapālam
tatas tu tīrtheti kapālamocanaṃ
khyātaṃ pṛthivyāṃ ca bhaviṣyate tat BrP_229.61

tadā prabhṛty ambudavāhano 'sau
na mokṣyate tīrthavaraṃ supuṇyam
na caiva tasmin dvija saṃpracakṣate
tat kṣetram ugraṃ tv atha brahmavadhyā BrP_229.62

yadā na mokṣaty amarārihantā
tat kṣetramukhyaṃ mahad āptapuṇyam
tadā vimukteti surai rahasyaṃ
tīrthaṃ stutaṃ puṇyadam avyayākhyam BrP_229.63

kṛtvā tu pāpāni naro mahānti
tasmin praviṣṭaḥ śucir apramādī
yadā tu māṃ cintayate sa śuddhaḥ
prayāti mokṣaṃ bhagavatprasādāt BrP_229.64

bhūtvā tasmin rudrapiśācasaṃjño
yonyantare duḥkham upāśnute 'sau
vimuktapāpo bahuvarṣapūgair
utpattim āyāsyati vipragehe BrP_229.65

śucir yatātmāsya tato 'ntakāle
rudro hitaṃ tārakam asya kīrtayet
ity evam uktvā dvijavarya nāradaṃ
gato 'smi dugdhārṇavam ātmageham BrP_229.66

sa cāpi vipras tridivaṃ cacāra
gandharvarājena samarcyamānaḥ
etat tavoktaṃ nanu bodhanāya
māyā madīyā nahi śakyate sā BrP_229.67

jñātuṃ bhavān icchati cet tato 'dya
evaṃ viśasvāpsu ca vetsi yena
evaṃ dvijātir hariṇā prabodhito
bhāvyarthayogān nimamajja toye BrP_229.68

kokāmukhe tāta tato hi kanyā
cāṇḍālaveśmany abhavad dvijaḥ saḥ
rūpānvitā śīlaguṇopapannā
avāpa sā yauvanam āsasāda BrP_229.69

cāṇḍālaputreṇa subāhunāpi
vivāhitā rūpavivarjitena
patir na tasyā hi mato babhūva
sā tasya caivābhimatā babhūva BrP_229.70

putradvayaṃ netrahīnaṃ babhūva
kanyā ca paścād badhirā tathānyā
patir daridras tv atha sāpi mugdhā
nadīgatā roditi tatra nityam BrP_229.71

gatā kadācit kalaśaṃ gṛhītvā
sāntar jalaṃ snātum atha praviṣṭā
yāvad dvijo 'sau punar eva tāvaj
jātaḥ kriyāyogarataḥ suśīlaḥ BrP_229.72

tasyāḥ sa bhartātha ciraṃgateti
draṣṭuṃ jagāmātha nadīṃ supuṇyām
dadarśa kumbhaṃ na ca tāṃ taṭasthāṃ
tato 'tiduḥkhāt praruroda nādayan BrP_229.73

tato 'ndhayugmaṃ badhirā ca kanyā
duḥkhānvitāsau samupājagāma
te vai rudantaṃ pitaraṃ ca dṛṣṭvā
duḥkhānvitā vai rurudur bhṛśārtāḥ BrP_229.74

tataḥ sa papraccha nadītaṭasthān
dvijān bhavadbhir yadi yoṣid ekā
dṛṣṭā tu toyārtham upādravantī
ākhyāta te procur imāṃ praviṣṭā BrP_229.75

nadīṃ na bhūyas tu samuttatāra
etāvad eveha samīhitaṃ naḥ
sa tadvaco ghorataraṃ niśamya
ruroda śokāśrupariplutākṣaḥ BrP_229.76

taṃ vai rudantaṃ sasutaṃ sakanyaṃ
dṛṣṭvāham ārtaḥ sutarāṃ babhūva
ārtiś ca me 'bhūd atha saṃsmṛtiś ca
cāṇḍālayoṣāham iti kṣitīśa BrP_229.77

tato 'bravaṃ taṃ nṛpate mataṅgaṃ
kimartham ārtena hi rudyate tvayā
tasyā na lābho bhavitātimaurkhyād
ākranditeneha vṛthā hi kiṃ te BrP_229.78

sa mām uvācātmajayugmam andhaṃ
kanyā caikā badhireyaṃ tathaiva
kathaṃ dvijāte adhunārtam etam
āśvāsayiṣye 'py atha poṣayiṣye BrP_229.79

ity evam uktvā sa sutaiś ca sārdhaṃ
phūtkṛtya phūtkṛtya ca roditi sma
yathā yathā roditi sa śvapākas
tathā tathā me hy abhavat kṛtāpi BrP_229.80

tato 'ham ārtaṃ tu nivārya taṃ vai
svavaṃśavṛttāntam athācacakṣe
tataḥ sa duḥkhāt saha putrakaiḥ
saṃviveśa kokāmukham ārtarūpaḥ BrP_229.81

praviṣṭamātre salile mataṅgas
tīrthaprabhāvāc ca vimuktapāpaḥ
vimānam āruhya śaśiprakāśaṃ
yayau divaṃ tāta mamopapaśyataḥ BrP_229.82

tasmin praviṣṭe salile mṛte ca
mamārtir āsīd atimohakartrī
tato 'tipuṇye nṛpavarya kokā
jale praviṣṭas tridivaṃ gataś ca BrP_229.83

bhūyo 'bhavaṃ vaiśyakule vyathārto
jātismaras tīrthavaraprasādāt
tato 'tinirviṇṇamanā gato 'haṃ
kokāmukhaṃ saṃyatavākyacittaḥ BrP_229.84

vrataṃ samāsthāya kalevaraṃ svaṃ
saṃśoṣayitvā divam āruroha
tasmāc cyutas tvadbhavane ca jāto
jātismaras tāta hariprasādāt BrP_229.85

so 'haṃ samārādhya murāridevaṃ
kokāmukhe tyaktaśubhāśubhecchaḥ
ity evam uktvā pitaraṃ praṇamya
gatvā ca kokāmukham agratīrtham BrP_229.86

viṣṇuṃ samārādhya varāharūpam BrP_229.86e avāpa siddhiṃ manujarṣabho 'sau BrP_229.86f

itthaṃ sa kāmadamanaḥ sahaputrapautraḥ
kokāmukhe tīrthavare supuṇye
tyaktvā tanuṃ doṣamayīṃ tatas tu
gato divaṃ sūryasamair vimānaiḥ BrP_229.87

evaṃ mayoktā parameśvarasya
māyā surāṇām api durvicintyā
svapnendrajālapratimā murārer
yayā jagan moham upaiti viprāḥ BrP_229.88

munaya ūcuḥ

asmābhis tu śrutaṃ vyāsa yat tvayā samudāhṛtam
prādurbhāvāśritaṃ puṇyaṃ māyā viṣṇoś ca durvidā // BrP_230.1

śrotum icchāmahe tvatto yathāvad upasaṃhṛtim
mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune // BrP_230.2

vyāsa uvāca

śrūyatāṃ bho muniśreṣṭhā yathāvad anusaṃhṛtiḥ
kalpānte prākṛte caiva pralaye jāyate yathā // BrP_230.3

ahorātraṃ pitṝṇāṃ tu māso 'bdaṃ tridivaukasām
caturyugasahasre tu brahmaṇo 'har dvijottamāḥ // BrP_230.4

kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam
daivair varṣasahasrais tu tad dvādaśābhir ucyate // BrP_230.5

caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ
ādyaṃ kṛtayugaṃ proktaṃ munayo 'ntyaṃ tathā kalim // BrP_230.6

ādye kṛtayuge sargo brahmaṇā kriyate yataḥ
kriyate copasaṃhāras tathānte 'pi kalau yuge // BrP_230.7

munaya ūcuḥ

kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi
dharmaś catuṣpād bhagavān yasmin vaikalyam ṛcchati // BrP_230.8

vyāsa uvāca

kalisvarūpaṃ bho viprā yat pṛcchadhvaṃ mamānaghāḥ
nibodhadhvaṃ samāsena vartate yan mahattaram // BrP_230.9

varṇāśramācāravatī pravṛttir na kalau nṛṇām
na sāma-ṛgyajurvedaviniṣpādanahaitukī // BrP_230.10

vivāhā na kalau dharmā na śiṣyā gurusaṃsthitāḥ
na putrā dhārmikāś caiva na ca vahnikriyākramaḥ // BrP_230.11

yatra tatra kule jāto balī sarveśvaraḥ kalau
sarvebhya eva varṇebhyo naraḥ kanyopajīvanaḥ // BrP_230.12

yena tenaiva yogena dvijātir dīkṣitaḥ kalau
yaiva saiva ca viprendrāḥ prāyaścittakriyā kalau // BrP_230.13

sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvijāḥ
devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ // BrP_230.14

upavāsas tathāyāso vittotsargas tathā kalau
dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ // BrP_230.15

vittena bhavitā puṃsāṃ svalpenaiva madaḥ kalau
strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati // BrP_230.16

suvarṇamaṇiratnādau vastre copakṣayaṃ gate
kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ // BrP_230.17

parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ
bhartā bhaviṣyati kalau vittavān eva yoṣitām // BrP_230.18

yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām
svāmitvahetusaṃbandho bhavitābhijanas tadā // BrP_230.19

gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ
arthāś cāthopabhogāntā bhaviṣyanti tadā kalau // BrP_230.20

striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ
anyāyāvāptavitteṣu puruṣeṣu spṛhālavaḥ // BrP_230.21

abhyarthito 'pi suhṛdā svārthahāniṃ tu mānavaḥ
paṇasyārdhārdhamātre 'pi kariṣyati tadā dvijāḥ // BrP_230.22

sadā sapauruṣaṃ ceto bhāvi vipra tadā kalau
kṣīrapradānasaṃbandhi bhāti goṣu ca gauravam // BrP_230.23

anāvṛṣṭibhayāt prāyaḥ prajāḥ kṣudbhayakātarāḥ
bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ // BrP_230.24

mūlaparṇaphalāhārās tāpasā iva mānavāḥ
ātmānaṃ ghātayiṣyanti tadāvṛṣṭyābhiduḥkhitāḥ // BrP_230.25

durbhikṣam eva satataṃ sadā kleśam anīśvarāḥ
prāpsyanti vyāhatasukhaṃ pramādān mānavāḥ kalau // BrP_230.26

asnātabhojino nāgnidevatātithipūjanam
kariṣyanti kalau prāpte na ca piṇḍodakakriyām // BrP_230.27

lolupā hrasvadehāś ca bahvannādanatatparāḥ
bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ // BrP_230.28

ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ
kurvatyo gurubhartṝṇām ājñāṃ bhetsyanty anāvṛtāḥ // BrP_230.29

svapoṣaṇaparāḥ kruddhā dehasaṃskāravarjitāḥ
paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ // BrP_230.30

duḥśīlā duṣṭaśīleṣu kurvatyaḥ satataṃ spṛhām
asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ // BrP_230.31

vedādānaṃ kariṣyanti vaḍavāś ca tathāvratāḥ
gṛhasthāś ca na hoṣyanti na dāsyanty ucitāny api // BrP_230.32

bhaveyur vanavāsā vai grāmyāhāraparigrahāḥ
bhikṣavaś cāpi putrā hi snehasaṃbandhayantrakāḥ // BrP_230.33

arakṣitāro hartāraḥ śulkavyājena pārthivāḥ
hāriṇo janavittānāṃ saṃprāpte ca kalau yuge // BrP_230.34

yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati
yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge // BrP_230.35

vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat
śūdravṛttyā bhaviṣyanti kārukarmopajīvinaḥ // BrP_230.36

bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ
pākhaṇḍasaṃśrayāṃ vṛttim āśrayiṣyanty asaṃskṛtāḥ // BrP_230.37

durbhikṣakarapīḍābhir atīvopadrutā janāḥ
godhūmānnayavānnādyān deśān yāsyanti duḥkhitāḥ // BrP_230.38

vedamārge pralīne ca pākhaṇḍāḍhye tato jane
adharmavṛddhyā lokānām alpam āyur bhaviṣyati // BrP_230.39

aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ
nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati // BrP_230.40

bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī
navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau // BrP_230.41

palitodgamaś ca bhavitā tadā dvādaśavārṣikaḥ
na jīviṣyati vai kaścit kalau varṣāṇi viṃśatim // BrP_230.42

alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau
yatas tato vinaśyanti kālenālpena mānavāḥ // BrP_230.43

yadā yadā hi pākhaṇḍavṛttir atropalakṣyate
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // BrP_230.44

yadā yadā satāṃ hānir vedamārgānusāriṇām
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // BrP_230.45

prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām
tadānumeyaṃ prādhānyaṃ kaler viprā vicakṣaṇaiḥ // BrP_230.46

yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ
ijyate puruṣair yajñais tadā jñeyaṃ kaler balam // BrP_230.47

na prītir vedavādeṣu pākhaṇḍeṣu yadā ratiḥ
kaler vṛddhis tadā prājñair anumeyā dvijottamāḥ // BrP_230.48

kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram
nārcayiṣyanti bho viprāḥ pākhaṇḍopahatā narāḥ // BrP_230.49

kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujalpanā
ity evaṃ pralapiṣyanti pākhaṇḍopahatā narāḥ // BrP_230.50

alpavṛṣṭiś ca parjanyaḥ svalpaṃ sasyaphalaṃ tathā
phalaṃ tathālpasāraṃ ca viprāḥ prāpte kalau yuge // BrP_230.51

jānuprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ
śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge // BrP_230.52

aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ
bhaviṣyati kalau prāpta auśīraṃ cānulepanam // BrP_230.53

śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau
śālādyāhāribhāryāś ca suhṛdo munisattamāḥ // BrP_230.54

kasya mātā pitā kasya yadā karmātmakaḥ pumān
iti codāhariṣyanti śvaśurānugatā narāḥ // BrP_230.55

vāṅmanaḥkāyajair doṣair abhibhūtāḥ punaḥ punaḥ
narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ // BrP_230.56

niḥsatyānām aśaucānāṃ nirhrīkāṇāṃ tathā dvijāḥ
yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati // BrP_230.57

niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite
tadā praviralo vipraḥ kaścil loke bhaviṣyati // BrP_230.58

tatrālpenaiva kālena puṇyaskandham anuttamam
karoti yaḥ kṛtayuge kriyate tapasā hi yaḥ // BrP_230.59

munaya ūcuḥ

kasmin kāle 'lpako dharmo dadāti sumahāphalam
vaktum arhasy aśeṣeṇa śrotuṃ vāñchā pravartate // BrP_230.60

vyāsa uvāca

dhanye kalau bhaved viprās tv alpakleśair mahat phalam
tathā bhavetāṃ strīśūdrau dhanyau cānyan nibodhata // BrP_230.61

yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat
dvāpare tac ca māsena ahorātreṇa tat kalau // BrP_230.62

tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ
prāpnoti puruṣas tena kalau sādhv iti bhāṣitum // BrP_230.63

dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan
yad āpnoti tad āpnoti kalau saṃkīrtya keśavam // BrP_230.64

dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau
svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kalau // BrP_230.65

vratacaryāparair grāhyā vedāḥ pūrvaṃ dvijātibhiḥ
tatas tu dharmasaṃprāptair yaṣṭavyaṃ vidhivad dhanaiḥ // BrP_230.66

vṛthā kathā vṛthā bhojyaṃ vṛthā svaṃ ca dvijanmanām
patanāya tathā bhāvyaṃ tais tu saṃyatibhiḥ saha // BrP_230.67

asamyakkaraṇe doṣās teṣāṃ sarveṣu vastuṣu
bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ // BrP_230.68

pāratantryāt samasteṣu teṣāṃ kāryeṣu vai tataḥ
lokān kleśena mahatā yajanti vinayānvitāḥ // BrP_230.69

dvijaśuśrūṣaṇenaiva pākayajñādhikāravān
nijaṃ jayati vai lokaṃ śūdro dhanyataras tataḥ // BrP_230.70

bhakṣyābhakṣyeṣu nāśāsti yeṣāṃ pāpeṣu vā yataḥ
niyamo muniśārdūlās tenāsau sādhv itīritam // BrP_230.71

svadharmasyāvirodhena narair labhyaṃ dhanaṃ sadā
pratipādanīyaṃ pātreṣu yaṣṭavyaṃ ca yathāvidhi // BrP_230.72

tasyārjane mahān kleśaḥ pālanena dvijottamāḥ
tathā sadviniyogāya vijñeyaṃ gahanaṃ nṛṇām // BrP_230.73

ebhir anyais tathā kleśaiḥ puruṣā dvijasattamāḥ
nijāñ jayanti vai lokān prājāpatyādikān kramāt // BrP_230.74

yoṣic chuśrūṣaṇād bhartuḥ karmaṇā manasā girā
etad viṣayam āpnoti tatsālokyaṃ yato dvijāḥ // BrP_230.75

nātikleśena mahatā tān eva puruṣo yathā
tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitaḥ // BrP_230.76

etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ
tat pṛcchadhvaṃ yathākāmam ahaṃ vakṣyāmi vaḥ sphuṭam // BrP_230.77

alpenaiva prayatnena dharmaḥ sidhyati vai kalau
narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ // BrP_230.78

śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ
tathā strībhir anāyāsāt patiśuśrūṣayaiva hi // BrP_230.79

tatas tritayam apy etan mama dhanyatamaṃ matam
dharmasaṃrādhane kleśo dvijātīnāṃ kṛtādiṣu // BrP_230.80

tathā svalpena tapasā siddhiṃ yāsyanti mānavāḥ
dhanyā dharmaṃ cariṣyanti yugānte munisattamāḥ // BrP_230.81

bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā
apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ // BrP_230.82

munaya ūcuḥ

āsannaṃ viprakṛṣṭaṃ vā yadi kālaṃ na vidmahe
tato dvāparavidhvaṃsaṃ yugāntaṃ spṛhayāmahe // BrP_231.1

prāptā vayaṃ hi tat kālam anayā dharmatṛṣṇayā
ādadyāma paraṃ dharmaṃ sukham alpena karmaṇā // BrP_231.2

saṃtrāsodvegajananaṃ yugāntaṃ samupasthitam
pranaṣṭadharmaṃ dharmajña nimittair vaktum arhasi // BrP_231.3

vyāsa uvāca

arakṣitāro hartāro balibhāgasya pārthivāḥ
yugānte prabhaviṣyanti svarakṣaṇaparāyaṇāḥ // BrP_231.4

akṣatriyāś ca rājāno viprāḥ śūdropajīvinaḥ
śūdrāś ca brāhmaṇācārā bhaviṣyanti yugakṣaye // BrP_231.5

śrotriyāḥ kāṇḍapṛṣṭhāś ca niṣkarmāṇi havīṃṣi ca
ekapaṅktyām aśiṣyanti yugānte munisattamāḥ // BrP_231.6

aśiṣṭavanto 'rthaparā narā madyāmiṣapriyāḥ
mitrabhāryāṃ bhajiṣyanti yugānte puruṣādhamāḥ // BrP_231.7

rājavṛttisthitāś caurā rājānaś cauraśīlinaḥ
bhṛtyā hy anirdiṣṭabhujo bhaviṣyanti yugakṣaye // BrP_231.8

dhanāni ślāghanīyāni satāṃ vṛttam apūjitam
akutsanā ca patite bhaviṣyati yugakṣaye // BrP_231.9

pranaṣṭanāsāḥ puruṣā muktakeśā virūpiṇaḥ
ūnaṣoḍaśavarṣāś ca prasoṣyanti tathā striyaḥ // BrP_231.10

aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ
pramadāḥ keśaśūlāś ca bhaviṣyanti yugakṣaye // BrP_231.11

sarve brahma vadiṣyanti dvijā vājasaneyikāḥ
śūdrābhā vādinaś caiva brāhmaṇāś cāntyavāsinaḥ // BrP_231.12

śukladantā jitākṣāś ca muṇḍāḥ kāṣāyavāsasaḥ
śūdrā dharmaṃ vadiṣyanti śāṭhyabuddhyopajīvinaḥ // BrP_231.13

śvāpadapracuratvaṃ ca gavāṃ caiva parikṣayaḥ
sādhūnāṃ parivṛttiś ca vidyād antagate yuge // BrP_231.14

antyā madhye nivatsyanti madhyāś cāntanivāsinaḥ
nirhrīkāś ca prajāḥ sarvā naṣṭās tatra yugakṣaye // BrP_231.15

tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ
ṛtavo viparītāś ca bhaviṣyanti yugakṣaye // BrP_231.16

tathā dvihāyanā damyāḥ kalau lāṅgaladhāriṇaḥ
citravarṣī ca parjanyo yuge kṣīṇe bhaviṣyati // BrP_231.17

sarve śūrakule jātāḥ kṣamānāthā bhavanti hi
yathā nimnāḥ prajāḥ sarvā bhaviṣyanti yugakṣaye // BrP_231.18

pitṛdeyāni dattāni bhaviṣyanti tathā sutāḥ
na ca dharmaṃ cariṣyanti mānavā nirgate yuge // BrP_231.19

ūṣarā bahulā bhūmiḥ panthānas taskarāvṛtāḥ
sarve ... vāṇikāś caiva bhaviṣyanti yugakṣaye // BrP_231.20

pitṛdāyādadattāni vibhajanti tathā sutāḥ
haraṇe yatnavanto 'pi lobhādibhir virodhinaḥ // BrP_231.21

saukumārye tathā rūpe ratne copakṣayaṃ gate
bhaviṣyanti yugasyānte nāryaḥ keśair alaṃkṛtāḥ // BrP_231.22

nirvīryasya ratis tatra gṛhasthasya bhaviṣyati
yugānte samanuprāpte nānyā bhāryāsamā ratiḥ // BrP_231.23

kuśīlānāryabhūyiṣṭhā vṛthārūpasamanvitāḥ
puruṣālpaṃ bahustrīkaṃ tad yugāntasya lakṣaṇam // BrP_231.24

bahuyācanako loko na dāsyati parasparam
rājacaurāgnidaṇḍādikṣīṇaḥ kṣayam upaiṣyati // BrP_231.25

aphalāni ca sasyāni taruṇā vṛddhaśīlinaḥ
aśīlāḥ sukhino loke bhaviṣyanti yugakṣaye // BrP_231.26

varṣāsu paruṣā vātā nīcāḥ śarkaravarṣiṇaḥ
saṃdigdhaḥ paralokaś ca bhaviṣyati yugakṣaye // BrP_231.27

vaiśyā iva ca rājanyā dhanadhānyopajīvinaḥ
yugāpakramaṇe pūrvaṃ bhaviṣyanti na bāndhavāḥ // BrP_231.28

apravṛttāḥ prapaśyanti samayāḥ śapathās tathā
ṛṇaṃ savinayabhraṃśaṃ yuge kṣīṇe bhaviṣyati // BrP_231.29

bhaviṣyaty aphalo harṣaḥ krodhaś ca saphalo nṛṇām
ajāś cāpi nirotsyanti payaso 'rthe yugakṣaye // BrP_231.30

aśāstravihito yajña evam eva bhaviṣyati
apramāṇaṃ kariṣyanti narāḥ paṇḍitamāninaḥ // BrP_231.31

śāstroktasyāpravaktāro bhaviṣyanti na saṃśayaḥ
sarvaḥ sarvaṃ vijānāti vṛddhān anupasevya vai // BrP_231.32

na kaścid akavir nāma yugānte samupasthite
nakṣatrāṇi viyogāni na karmasthā dvijātayaḥ // BrP_231.33

cauraprāyāś ca rājāno yugānte samupasthite
kuṇḍīvṛṣā naikṛtikāḥ surāpā brahmavādinaḥ // BrP_231.34

aśvamedhena yakṣyante yugānte dvijasattamāḥ
yājayiṣyanty ayājyāṃs tu tathābhakṣyasya bhakṣiṇaḥ // BrP_231.35

brāhmaṇā dhanatṛṣṇārtā yugānte samupasthite
bhoḥśabdam abhidhāsyanti na ca kaścit paṭhiṣyati // BrP_231.36

ekaśaṅkhās tathā nāryo gavedhukapinaddhakāḥ
nakṣatrāṇi vivarṇāni viparitā diśo daśa // BrP_231.37

saṃdhyārāgo vidagdhāṅgo bhaviṣyati yugakṣaye
preṣayanti pitṝn putrā vadhūḥ śvaśrūḥ svakarmasu // BrP_231.38

yugeṣv evaṃ nivatsyanti pramadāś ca narās tathā
akṛtvāgrāṇi bhokṣyanti dvijāś caivāhutāgnayaḥ // BrP_231.39

bhikṣāṃ balim adattvā ca bhokṣyanti puruṣāḥ svayam
vañcayitvā patīn suptān gamiṣyanti striyo 'nyataḥ // BrP_231.40

na vyādhitān nāpy arūpān nodyatān nāpy asūyakān
kṛte na pratikartā ca yuge kṣīṇe bhaviṣyati // BrP_231.41

munaya ūcuḥ

evaṃ vilambite dharme mānuṣāḥ karapīḍitāḥ
kutra deśe nivatsyanti kimāhāravihāriṇaḥ // BrP_231.42

kiṃkarmāṇaḥ kimīhantaḥ kiṃpramāṇāḥ kimāyuṣaḥ
kāṃ ca kāṣṭhāṃ samāsādya prapatsyanti kṛtaṃ yugam // BrP_231.43

vyāsa uvāca

ata ūrdhvaṃ cyute dharme guṇahīnāḥ prajās tathā
śīlavyasanam āsādya prāpsyanti hrāsam āyuṣaḥ // BrP_231.44

āyurhānyā balagnānir balagnānyā vivarṇatā
vaivarṇyād vyādhisaṃpīḍā nirvedo vyādhipīḍanāt // BrP_231.45

nirvedād ātmasaṃbodhaḥ saṃbodhād dharmaśīlatā
evaṃ gatvā parāṃ kāṣṭhāṃ prapatsyanti kṛtaṃ yugam // BrP_231.46

uddeśato dharmaśīlāḥ kecin madhyasthatāṃ gatāḥ
kiṃdharmaśīlāḥ kecit tu kecid atra kutūhalāḥ // BrP_231.47

pratyakṣam anumānaṃ ca pramāṇam iti niścitāḥ
apramāṇaṃ kariṣyanti sarvam ity apare janāḥ // BrP_231.48

nāstikyaparatāś cāpi kecid dharmavilopakāḥ
bhaviṣyanti narā mūḍhā dvijāḥ paṇḍitamāninaḥ // BrP_231.49

tadātvamātraśraddheyā śāstrajñānabahiṣkṛtāḥ
dāmbhikās te bhaviṣyanti narā jñānavilopitāḥ // BrP_231.50

tathā vilulite dharme janāḥ śreṣṭhapuraskṛtāḥ
śubhān samācariṣyanti dānaśīlaparāyaṇāḥ // BrP_231.51

sarvabhakṣāḥ svayaṃguptā nirghṛṇā nirapatrapāḥ
bhaviṣyanti tadā loke tat kaṣāyasya lakṣaṇam // BrP_231.52

kaṣāyopaplave kāle jñānaniṣṭhāpraṇāśane
siddhim alpena kālena prāpsyanti nirupaskṛtāḥ // BrP_231.53

viprāṇāṃ śāśvatīṃ vṛttiṃ yadā varṇāvare janāḥ
saṃśrayiṣyanti bho viprās tat kaṣāyasya lakṣaṇam // BrP_231.54

mahāyuddhaṃ mahāvarṣaṃ mahāvātaṃ mahātapaḥ
bhaviṣyati yuge kṣīṇe tat kaṣāyasya lakṣaṇam // BrP_231.55

viprarūpeṇa yakṣāṃsi rājānaḥ karṇavedinaḥ
pṛthivīm upabhokṣyanti yugānte samupasthite // BrP_231.56

niḥsvādhyāyavaṣaṭkārāḥ kunetāro 'bhimāninaḥ
kravyādā brahmarūpeṇa sarvabhakṣyā vṛthāvratāḥ // BrP_231.57

mūrkhāś cārthaparā lubdhāḥ kṣudrāḥ kṣudraparicchadāḥ
vyavahāropavṛttāś ca cyutā dharmāś ca śāśvatāt // BrP_231.58

hartāraḥ pararatnānāṃ paradārapradharṣakāḥ
kāmātmāno durātmānaḥ sopadhāḥ priyasāhasāḥ // BrP_231.59

teṣu prabhavamāṇeṣu janeṣv api ca sarvaśaḥ
abhāvino bhaviṣyanti munayo bahurūpiṇaḥ // BrP_231.60

kalau yuge samutpannāḥ pradhānapuruṣāś ca ye
kathāyogena tān sarvān pūjayiṣyanti mānavāḥ // BrP_231.61

sasyacaurā bhaviṣyanti tathā cailāpahāriṇaḥ
bhokṣyabhojyaharāś caiva karaṇḍānāṃ ca hāriṇaḥ // BrP_231.62

caurāś caurasya hartāro hantā hantur bhaviṣyati
cauraiś caurakṣaye cāpi kṛte kṣemaṃ bhaviṣyati // BrP_231.63

niḥsāre kṣubhite kāle niṣkriye saṃvyavasthite
narā vanaṃ śrayiṣyanti karabhāraprapīḍitāḥ // BrP_231.64

yajñakarmaṇy uparate rakṣāṃsi śvāpadāni ca
kīṭamūṣikasarpāś ca dharṣayiṣyanti mānavān // BrP_231.65

kṣemaṃ subhikṣam ārogyaṃ sāmagryaṃ caiva bandhuṣu
uddeśeṣu narāḥ śreṣṭhā bhaviṣyanti yugakṣaye // BrP_231.66

svayaṃpālāḥ svayaṃ caurāḥ plavasaṃbhārasaṃbhṛtāḥ
maṇḍalaiḥ saṃbhaviṣyanti deśe deśe pṛthak pṛthak // BrP_231.67

svadeśebhyaḥ paribhraṣṭā niḥsārāḥ saha bandhubhiḥ
narāḥ sarve bhaviṣyanti tadā kālaparikṣayāt // BrP_231.68

tataḥ sarve samādāya kumārān pradrutā bhayāt
kauśikīṃ saṃtariṣyanti narāḥ kṣudbhayapīḍitāḥ // BrP_231.69

aṅgān vaṅgān kaliṅgāṃś ca kāśmīrān atha kośalān
ṛṣikāntagiridroṇīḥ saṃśrayiṣyanti mānavāḥ // BrP_231.70

kṛtsnaṃ ca himavatpārśvaṃ kūlaṃ ca lavaṇāmbhasaḥ
vividhaṃ jīrṇapattraṃ ca valkalāny ajināni ca // BrP_231.71

svayaṃ kṛtvā nivatsyanti tasmin bhūte yugakṣaye
araṇyeṣu ca vatsyanti narā mlecchagaṇaiḥ saha // BrP_231.72

naiva śūnyā navāraṇyā bhaviṣyati vasuṃdharā
agoptāraś ca goptāro bhaviṣyanti narādhipāḥ // BrP_231.73

mṛgair matsyair vihaṃgaiś ca śvāpadaiḥ sarpakīṭakaiḥ
madhuśākaphalair mūlair vartayiṣyanti mānavāḥ // BrP_231.74

śīrṇaparṇaphalāhārā valkalāny ajināni ca
svayaṃ kṛtvā nivatsyanti yathā munijanas tathā // BrP_231.75

bījānām akṛtasnehā āhatāḥ kāṣṭhaśaṅkubhiḥ
ajaiḍakaṃ kharoṣṭraṃ ca pālayiṣyanti nityaśaḥ // BrP_231.76

nadīsrotāṃsi rotsyanti toyārthaṃ kūlam āśritāḥ
pakvānnavyavahāreṇa vipaṇantaḥ parasparam // BrP_231.77

tanūruhair yathājātaiḥ samalāntarasaṃbhṛtaiḥ
bahvapatyāḥ prajāhīnāḥ kulaśīlavivarjitāḥ // BrP_231.78

evaṃ bhaviṣyanti tadā narāś cādharmajīvinaḥ
hīnā hīnaṃ tathā dharmaṃ prajā samanuvatsyati // BrP_231.79

āyus tatra ca martyānāṃ paraṃ triṃśad bhaviṣyati
durbalā viṣayaglānā jarāśokair abhiplutāḥ // BrP_231.80

bhaviṣyanti tadā teṣāṃ rogair indriyasaṃkṣayaḥ
āyuḥpratyayasaṃrodhād viṣayād uparaṃsyate // BrP_231.81

śuśrūṣavo bhaviṣyanti sādhūnāṃ darśane ratāḥ
satyaṃ ca pratipatsyanti vyavahāropasaṃkṣayāt // BrP_231.82

bhaviṣyanti ca kāmānām alābhād dharmaśīlinaḥ
kariṣyanti ca saṃskāraṃ svayaṃ ca kṣayapīḍitāḥ // BrP_231.83

evaṃ śuśrūṣavo dāne satye prāṇyabhirakṣaṇe
tataḥ pādapravṛtte tu dharme śreyo nipatsyate // BrP_231.84

teṣāṃ labdhānumānānāṃ guṇeṣu parivartatām
svādu kiṃ tv iti vijñāya dharma eva ca dṛśyate // BrP_231.85

yathā hānikramaṃ prāptās tathā ṛddhikramaṃ gatāḥ
pragṛhīte tato dharme prapaśyanti kṛtaṃ yugam // BrP_231.86

sādhuvṛttiḥ kṛtayuge kaṣāye hānir ucyate
eka eva tu kālo 'yaṃ hīnavarṇo yathā śaśī // BrP_231.87

channaś ca tamasā somo yathā kaliyugaṃ tathā
muktaś ca tamasā soma evaṃ kṛtayugaṃ ca tat // BrP_231.88

arthavādaḥ paraṃ brahma vedārtha iti taṃ viduḥ
aviviktam avijñātaṃ dāyādyam iha dhāryate // BrP_231.89

iṣṭavādas tapo nāma tapo hi sthavirīkṛtaḥ
guṇaiḥ karmābhinirvṛttir guṇāḥ śudhyanti karmaṇā // BrP_231.90

āśīs tu puruṣaṃ dṛṣṭvā deśakālānuvartinī
yuge yuge yathākālam ṛṣibhiḥ samudāhṛtā // BrP_231.91

dharmārthakāmamokṣāṇāṃ devānāṃ ca pratikriyā
āśiṣaś ca śivāḥ puṇyās tathaivāyur yuge yuge // BrP_231.92

tathā yugānāṃ parivartanāni
cirapravṛttāni vidhisvabhāvāt
kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ
kṣayodayābhyāṃ parivartamānaḥ BrP_231.93

vyāsa uvāca

sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ
naimittikaḥ prākṛtikas tathaivātyantiko mataḥ // BrP_232.1

brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ
ātyantiko vai mokṣaś ca prākṛto dviparārdhikaḥ // BrP_232.2

munaya ūcuḥ

parārdhasaṃkhyāṃ bhagavaṃs tvam ācakṣva yathoditām
dviguṇīkṛtayajjñeyaḥ prākṛtaḥ pratisaṃcaraḥ // BrP_232.3

vyāsa uvāca

sthānāt sthānaṃ daśaguṇam ekaikaṃ gaṇyate dvijāḥ
tato 'ṣṭādaśame bhāge parārdham abhidhīyate // BrP_232.4

parārdhaṃ dviguṇaṃ yat tu prākṛtaḥ sa layo dvijāḥ
tadāvyakte 'khilaṃ vyaktaṃ sahetau layam eti vai // BrP_232.5

nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ
taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā // BrP_232.6

nāḍikā tu pramāṇena kalā ca daśa pañca ca
unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa // BrP_232.7

hemamāṣaiḥ kṛtacchidrā caturbhiś caturaṅgulaiḥ
māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ // BrP_232.8

nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattamāḥ
ahorātraṃ muhūrtās tu triṃśan māso dinais tathā // BrP_232.9

māsair dvādaśabhir varṣam ahorātraṃ tu tad divi
tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām // BrP_232.10

tais tu dvādaśasāhasraiś caturyugam udāhṛtam
caturyugasahasraṃ tu kathyate brahmaṇo dinam // BrP_232.11

sa kalpas tatra manavaś caturdaśa dvijottamāḥ
tadante caiva bho viprā brahmanaimittiko layaḥ // BrP_232.12

tasya svarūpam atyugraṃ dvijendrā gadato mama
śṛṇudhvaṃ prākṛtaṃ bhūyas tato vakṣyāmy ahaṃ layam // BrP_232.13

caturyugasahasrānte kṣīṇaprāye mahītale
anāvṛṣṭir atīvogrā jāyate śatavārṣikī // BrP_232.14

tato yāny alpasārāṇi tāni sattvāny anekaśaḥ
kṣayaṃ yānti muniśreṣṭhāḥ pārthivāny atipīḍanāt // BrP_232.15

tataḥ sa bhagavān kṛṣṇo rudrarūpī tathāvyayaḥ
kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ // BrP_232.16

tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu
sthitaḥ pibaty aśeṣāṇi jalāni munisattamāḥ // BrP_232.17

pītvāmbhāṃsi samastāni prāṇibhūtagatāni vai
śoṣaṃ nayati bho viprāḥ samastaṃ pṛthivītalam // BrP_232.18

samudrān saritaḥ śailāñ śailaprasravaṇāni ca
pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam // BrP_232.19

tatas tasyāpy abhāvena toyāhāropabṛṃhitāḥ
sahasraraśmayaḥ sapta jāyante tatra bhāskarāḥ // BrP_232.20

adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ
dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvijāḥ // BrP_232.21

dahyamānaṃ tu tair dīptais trailokyaṃ dīptabhāskaraiḥ
sādrinagārṇavābhogaṃ niḥsneham abhijāyate // BrP_232.22

tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvijāḥ
bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ // BrP_232.23

tataḥ kālāgnirudro 'sau bhūtasargaharo haraḥ
śeṣāhiśvāsasaṃtāpāt pātālāni dahaty adhaḥ // BrP_232.24

pātālāni samastāni sa dagdhvā jvalano mahān
bhūmim abhyetya sakalaṃ dagdhvā tu vasudhātalam // BrP_232.25

bhuvo lokaṃ tataḥ sarvaṃ svargalokaṃ ca dāruṇaḥ
jvālāmālāmahāvartas tatraiva parivartate // BrP_232.26

ambarīṣam ivābhāti trailokyam akhilaṃ tadā
jvālāvartaparīvāram upakṣīṇabalās tataḥ // BrP_232.27

tatas tāpaparītās tu lokadvayanivāsinaḥ
hṛtāvakāśā gacchanti maharlokaṃ dvijās tadā // BrP_232.28

tasmād api mahātāpataptā lokās tataḥ param
gacchanti janalokaṃ te daśāvṛtyā paraiṣiṇaḥ // BrP_232.29

tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ
mukhaniḥśvāsajān meghān karoti munisattamāḥ // BrP_232.30

tato gajakulaprakhyās taḍidvanto ninādinaḥ
uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // BrP_232.31

kecid añjanasaṃkāśāḥ kecit kumudasaṃnibhāḥ
dhūmavarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ // BrP_232.32

kecid dharidrāvarṇābhā lākṣārasanibhās tathā
kecid vaidūryasaṃkāśā indranīlanibhās tathā // BrP_232.33

śaṅkhakundanibhāś cānye jātīkundanibhās tathā
indragopanibhāḥ kecin manaḥśilānibhās tathā // BrP_232.34

padmapattranibhāḥ kecid uttiṣṭhanti ghanāghanāḥ
kecit puravarākārāḥ kecit parvatasaṃnibhāḥ // BrP_232.35

kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ
mahākāyā mahārāvā pūrayanti nabhastalam // BrP_232.36

varṣantas te mahāsārās tam agnim atibhairavam
śamayanty akhilaṃ viprās trailokyāntaravistṛtam // BrP_232.37

naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ
plāvayanto jagat sarvaṃ varṣanti munisattamāḥ // BrP_232.38

dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam
bhuvo lokaṃ tathaivordhvaṃ plāvayanti divaṃ dvijāḥ // BrP_232.39

andhakārīkṛte loke naṣṭe sthāvarajaṅgame
varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam // BrP_232.40

vyāsa uvāca

saptarṣisthānam ākramya sthite 'mbhasi dvijottamāḥ
ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ // BrP_233.1

atha niḥśvāsajo viṣṇor vāyus tāñ jaladāṃs tataḥ
nāśaṃ nayati bho viprā varṣāṇām adhikaṃ śatam // BrP_233.2

sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ
anādir ādir viśvasya pītvā vāyum aśeṣataḥ // BrP_233.3

ekārṇave tatas tasmiñ śeṣaśayyāsthitaḥ prabhuḥ
brahmarūpadharaḥ śete bhagavān ādikṛd dhariḥ // BrP_233.4

janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ
brahmalokagataiś caiva cintyamāno mumukṣubhiḥ // BrP_233.5

ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ
ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ // BrP_233.6

eṣa naimittiko nāma viprendrāḥ pratisaṃcaraḥ
nimittaṃ tatra yac chete brahmarūpadharo hariḥ // BrP_233.7

yadā jāgarti sarvātmā sa tadā ceṣṭate jagat
nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute // BrP_233.8

padmayoner dinaṃ yat tu caturyugasahasravat
ekārṇavakṛte loke tāvatī rātrir ucyate // BrP_233.9

tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ
brahmasvarūpadhṛg viṣṇur yathā vaḥ kathitaṃ purā // BrP_233.10

ity eṣa kalpasaṃhāro antarapralayo dvijāḥ
naimittiko vaḥ kathitaḥ śṛṇudhvaṃ prākṛtaṃ param // BrP_233.11

avṛṣṭyagnyādibhiḥ samyak kṛte śayyālaye dvijāḥ
samasteṣv eva lokeṣu pātāleṣv akhileṣu ca // BrP_233.12

mahadāder vikārasya viśeṣāt tatra saṃkṣaye
kṛṣṇecchākārite tasmin pravṛtte pratisaṃcare // BrP_233.13

āpo grasanti vai pūrvaṃ bhūmer gandhādikaṃ guṇam
āttagandhā tato bhūmiḥ pralayāya prakalpate // BrP_233.14

pranaṣṭe gandhatanmātre bhavaty urvī jalātmikā
āpas tadā pravṛttās tu vegavatyo mahāsvanāḥ // BrP_233.15

sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca
salilenaivormimatā lokālokaḥ samantataḥ // BrP_233.16

apām api guṇo yas tu jyotiṣā pīyate tu saḥ
naśyanty āpaḥ sutaptāś ca rasatanmātrasaṃkṣayāt // BrP_233.17

tataś cāpo 'mṛtarasā jyotiṣṭvaṃ prāpnuvanti vai
agnyavasthe tu salile tejasā sarvato vṛte // BrP_233.18

sa cāgniḥ sarvato vyāpya ādatte taj jalaṃ tadā
sarvam āpūryato cābhis tadā jagad idaṃ śanaiḥ // BrP_233.19

arcibhiḥ saṃtate tasmiṃs tiryag ūrdhvam adhas tathā
jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram // BrP_233.20

pralīne ca tatas tasmin vāyubhūte 'khilātmake
pranaṣṭe rūpatanmātre kṛtarūpo vibhāvasuḥ // BrP_233.21

praśāmyati tadā jyotir vāyur dodhūyate mahān
nirāloke tadā loke vāyusaṃsthe ca tejasi // BrP_233.22

tataḥ pralayam āsādya vāyusaṃbhavam ātmanaḥ
ūrdhvaṃ ca vāyus tiryak ca dodhavīti diśo daśa // BrP_233.23

vāyos tv api guṇaṃ sparśam ākāśaṃ grasate tataḥ
praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam // BrP_233.24

arūpam arasasparśam agandhavad amūrtimat
sarvam āpūrayac caiva sumahat tat prakāśate // BrP_233.25

parimaṇḍalatas tat tu ākāśaṃ śabdalakṣaṇam
śabdamātraṃ tathākāśaṃ sarvam āvṛtya tiṣṭhati // BrP_233.26

tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ
bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai // BrP_233.27

abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ
bhūtādiṃ grasate cāpi mahābuddhir vicakṣaṇā // BrP_233.28

urvī mahāṃś ca jagataḥ prānte 'ntar bāhyatas tathā
evaṃ sapta mahābuddhiḥ kramāt prakṛtayas tathā // BrP_233.29

pratyāhārais tu tāḥ sarvāḥ praviśanti parasparam
yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate // BrP_233.30

saptadvīpasamudrāntaṃ saptalokaṃ saparvatam
udakāvaraṇaṃ hy atra jyotiṣā pīyate tu tat // BrP_233.31

jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ
ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān // BrP_233.32

mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvijāḥ
guṇasāmyam anudriktam anyūnaṃ ca dvijottamāḥ // BrP_233.33

procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param
ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī // BrP_233.34

vyaktasvarūpam avyakte tasyāṃ viprāḥ pralīyate
ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā punaḥ // BrP_233.35

so 'py aṃśaḥ sarvabhūtasya dvijendrāḥ paramātmanaḥ
naśyanti sarvā yatrāpi nāmajātyādikalpanāḥ // BrP_233.36

sattāmātrātmake jñeye jñānātmany ātmanaḥ pare
sa brahma tat paraṃ dhāma paramātmā pareśvaraḥ // BrP_233.37

sa viṣṇuḥ sarvam evedaṃ yato nāvartate punaḥ
prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī // BrP_233.38

puruṣaś cāpy ubhāv etau līyete paramātmani
paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ // BrP_233.39

viṣṇunāmnā sa vedeṣu vedānteṣu ca gīyate
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam // BrP_233.40

tābhyām ubhābhyāṃ puruṣair yajñamūrtiḥ sa ijyate
ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau // BrP_233.41

yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ
jñānātmā jñānayogena jñānamūrtiḥ sa ijyate // BrP_233.42

nivṛttair yogamārgaiś ca viṣṇur muktiphalapradaḥ
hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate // BrP_233.43

yac ca vācām aviṣayas tat sarvaṃ viṣṇur avyayaḥ
vyaktaḥ sa evam avyaktaḥ sa eva puruṣo 'vyayaḥ // BrP_233.44

paramātmā ca viśvātmā viśvarūpadharo hariḥ
vyaktāvyaktātmikā tasmin prakṛtiḥ sā vilīyate // BrP_233.45

puruṣaś cāpi bho viprā yas tad avyākṛtātmani
dviparārdhātmakaḥ kālaḥ kathito yo mayā dvijāḥ // BrP_233.46

tad ahas tasya viprendrā viṣṇor īśasya kathyate
vyakte tu prakṛtau līne prakṛtyāṃ puruṣe tathā // BrP_233.47

tatrāsthite niśā tasya tatpramāṇā tapodhanāḥ
naivāhas tasya ca niśā nityasya paramātmanaḥ // BrP_233.48

upacārāt tathāpy etat tasyeśasya tu kathyate
ity eṣa muniśārdūlāḥ kathitaḥ prākṛto layaḥ // BrP_233.49

vyāsa uvāca

ādhyātmikādi bho viprā jñātvā tāpatrayaṃ budhaḥ
utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam // BrP_234.1

ādhyātmiko 'pi dvividhaḥ śārīro mānasas tathā
śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ // BrP_234.2

śirorogapratiśyāyajvaraśūlabhagaṃdaraiḥ
gulmārśaḥśvayathuśvāsacchardyādibhir anekadhā // BrP_234.3

tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ
bhidyate dehajas tāpo mānasaṃ śrotum arhatha // BrP_234.4

kāmakrodhabhayadveṣalobhamohaviṣādajaḥ
śokāsūyāvamānerṣyāmātsaryābhibhavas tathā // BrP_234.5

mānaso 'pi dvijaśreṣṭhās tāpo bhavati naikadhā
ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ // BrP_234.6

mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ
sarīsṛpādyaiś ca nṛṇāṃ janyate cādhibhautikaḥ // BrP_234.7

śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ
tāpo dvijavaraśreṣṭhāḥ kathyate cādhidaivikaḥ // BrP_234.8

garbhajanmajarājñānamṛtyunārakajaṃ tathā
duḥkhaṃ sahasraśo bhedair bhidyate munisattamāḥ // BrP_234.9

sukumāratanur garbhe jantur bahumalāvṛte
ulbasaṃveṣṭito bhagnapṛṣṭhagrīvāsthisaṃhatiḥ // BrP_234.10

atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ
atitāpibhir atyarthaṃ bādhyamāno 'tivedanaḥ // BrP_234.11

prasāraṇākuñcanādau nāgānāṃ prabhur ātmanaḥ
śakṛnmūtramahāpaṅkaśāyī sarvatra pīḍitaḥ // BrP_234.12

nirucchvāsaḥ sacaitanyaḥ smarañ janmaśatāny atha
āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ // BrP_234.13

jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ
prājāpatyena vātena pīḍyamānāsthibandhanaḥ // BrP_234.14

adhomukhas taiḥ kriyate prabalaiḥ sūtimārutaiḥ
kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ // BrP_234.15

mūrchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā
vijñānabhraṃśam āpnoti jātas tu munisattamāḥ // BrP_234.16

kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ
pūtivraṇān nipatito dharaṇyāṃ krimiko yathā // BrP_234.17

kaṇḍūyane 'pi cāśaktaḥ parivarte 'py anīśvaraḥ
stanapānādikāhāram avāpnoti parecchayā // BrP_234.18

aśucisrastare suptaḥ kīṭadaṃśādibhis tathā
bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe // BrP_234.19

janmaduḥkhāny anekāni janmano 'nantarāṇi ca
bālabhāve yadāpnoti ādhibhūtādikāni ca // BrP_234.20

ajñānatamasā channo mūḍhāntaḥkaraṇo naraḥ
na jānāti kutaḥ ko 'haṃ kutra gantā kimātmakaḥ // BrP_234.21

kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam
kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ na cocyate // BrP_234.22

ko dharmaḥ kaś ca vādharmaḥ kasmin varteta vai katham
kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat // BrP_234.23

evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat
avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ // BrP_234.24

ajñānaṃ tāmaso bhāvaḥ kāryārambhapravṛttayaḥ
ajñānināṃ pravartante karmalopas tato dvijāḥ // BrP_234.25

narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ
tasmād ajñānināṃ duḥkham iha cāmutra cottamam // BrP_234.26

jarājarjaradehaś ca śithilāvayavaḥ pumān
vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ // BrP_234.27

dūrapranaṣṭanayano vyomāntargatatārakaḥ
nāsāvivaraniryātaromapuñjaś caladvapuḥ // BrP_234.28

prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ
utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ // BrP_234.29

kṛcchracaṅkramaṇotthānaśayanāsanaceṣṭitaḥ
mandībhavacchrotranetragalallālāvilānanaḥ // BrP_234.30

anāyattaiḥ samastaiś ca karaṇair maraṇonmukhaḥ
tatkṣaṇe 'py anubhūtānām asmartākhilavastunām // BrP_234.31

sakṛd uccārite vākye samudbhūtamahāśramaḥ
śvāsakāsāmayāyāsasamudbhūtaprajāgaraḥ // BrP_234.32

anyenotthāpyate 'nyena tathā saṃveśyate jarī
bhṛtyātmaputradārāṇām apamānaparākṛtaḥ // BrP_234.33

prakṣīṇākhilaśaucaś ca vihārāhārasaṃspṛhaḥ
hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ // BrP_234.34

anubhūtam ivānyasmiñ janmany ātmaviceṣṭitam
saṃsmaran yauvane dīrghaṃ niśvasity atitāpitaḥ // BrP_234.35

evamādīni duḥkhāni jarāyām anubhūya ca
maraṇe yāni duḥkhāni prāpnoti śṛṇu tāny api // BrP_234.36

ślathagrīvāṅghrihasto 'tha prāpto vepathunā naraḥ
muhur glāniparaś cāsau muhur jñānabalānvitaḥ // BrP_234.37

hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu
ete kathaṃ bhaviṣyantīty atīva mamatākulaḥ // BrP_234.38

marmavidbhir mahārogaiḥ krakacair iva dāruṇaiḥ
śarair ivāntakasyograiś chidyamānāsthibandhanaḥ // BrP_234.39

parivartamānatārākṣi hastapādaṃ muhuḥ kṣipan
saṃśuṣyamāṇatālvoṣṭhakaṇṭho ghuraghurāyate // BrP_234.40

niruddhakaṇṭhadeśo 'pi udānaśvāsapīḍitaḥ
tāpena mahatā vyāptas tṛṣā vyāptas tathā kṣudhā // BrP_234.41

kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ
tataś ca yātanādehaṃ kleśena pratipadyate // BrP_234.42

etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām
śṛṇudhvaṃ narake yāni prāpyante puruṣair mṛtaiḥ // BrP_234.43

yāmyakiṃkarapāśādigrahaṇaṃ daṇḍatāḍanam
yamasya darśanaṃ cogram ugramārgavilokanam // BrP_234.44

karambhavālukāvahniyantraśastrādibhīṣaṇe
pratyekaṃ yātanāyāś ca yātanādi dvijottamāḥ // BrP_234.45

krakacaiḥ pīḍyamānānāṃ mṛṣāyāṃ cāpi dhmāpyatām
kuṭhāraiḥ pāṭyamānānāṃ bhūmau cāpi nikhanyatām // BrP_234.46

śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām
gṛdhraiḥ saṃbhakṣyamāṇānāṃ dvīpibhiś copabhujyatām // BrP_234.47

kvathyatāṃ tailamadhye ca klidyatāṃ kṣārakardame
uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ // BrP_234.48

narake yāni duḥkhāni pāpahetūdbhavāni vai
prāpyante nārakair viprās teṣāṃ saṃkhyā na vidyate // BrP_234.49

na kevalaṃ dvijaśreṣṭhā narake duḥkhapaddhatiḥ
svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ // BrP_234.50

punaś ca garbho bhavati jāyate ca punar naraḥ
garbhe vilīyate bhūyo jāyamāno 'stam eti ca // BrP_234.51

jātamātraś ca mriyate bālabhāve ca yauvane
yad yat prītikaraṃ puṃsāṃ vastu viprāḥ prajāyate // BrP_234.52

tad eva duḥkhavṛkṣasya bījatvam upagacchati
kalatraputramitrādigṛhakṣetradhanādikaiḥ // BrP_234.53

kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham
iti saṃsāraduḥkhārkatāpatāpitacetasām // BrP_234.54

vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām
tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ // BrP_234.55

garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ
nirastātiśayāhlādaṃ sukhabhāvaikalakṣaṇam // BrP_234.56

bheṣajaṃ bhagavatprāptir ekā cātyantikī matā
tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ // BrP_234.57

tatprāptihetur jñānaṃ ca karma coktaṃ dvijottamāḥ
āgamotthaṃ vivekāc ca dvidhā jñānaṃ tathocyate // BrP_234.58

śabdabrahmāgamamayaṃ paraṃ brahma vivekajam
andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam // BrP_234.59

yathā sūryas tathā jñānaṃ yad vai viprā vivekajam
manur apy āha vedārthaṃ smṛtvā yan munisattamāḥ // BrP_234.60

tad etac chrūyatām atra saṃbandhe gadato mama
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat // BrP_234.61

śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati
dve vidye vai veditavye iti cātharvaṇī śrutiḥ // BrP_234.62

parayā hy akṣaraprāptir ṛgvedādimayāparā
yat tad avyaktam ajaram acintyam ajam avyayam // BrP_234.63

anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam
vittaṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam // BrP_234.64

vyāpyaṃ vyāptaṃ yataḥ sarvaṃ tad vai paśyanti sūrayaḥ
tad brahma paramaṃ dhāma tad dheyaṃ mokṣakāṅkṣibhiḥ // BrP_234.65

śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam
utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim // BrP_234.66

vetti vidyām avidyāṃ ca sa vācyo bhagavān iti
jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ // BrP_234.67

bhagavacchabdavācyāni vinā heyair guṇādibhiḥ
sarvāṇi tatra bhūtāni nivasanti parātmani // BrP_234.68

bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ
uvācedaṃ maharṣibhyaḥ purā pṛṣṭaḥ prajāpatiḥ // BrP_234.69

nāmavyākhyām anantasya vāsudevasya tattvataḥ
bhūteṣu vasate yo 'ntar vasanty atra ca tāni yat
dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ // BrP_234.70

sa sarvabhūtaprakṛtir guṇāṃś ca
doṣāṃś ca sarvān saguṇo hy atītaḥ
atītasarvāvaraṇo 'khilātmā
tenāvṛtaṃ yad bhuvanāntarālam BrP_234.71

samastakalyāṇaguṇātmako hi
svaśaktileśādṛtabhūtasargaḥ
icchāgṛhītābhimatorudehaḥ
saṃsādhitāśeṣajagaddhito 'sau BrP_234.72

tejobalaiśvaryamahāvarodhaḥ
svavīryaśaktyādiguṇaikarāśiḥ
paraḥ parāṇāṃ sakalā na yatra
kleśādayaḥ santi parāpareśe BrP_234.73

sa īśvaro vyaṣṭisamaṣṭirūpo
'vyaktasvarūpaḥ prakaṭasvarūpaḥ
sarveśvaraḥ sarvadṛk sarvavettā
samastaśaktiḥ parameśvarākhyaḥ BrP_234.74

saṃjñāyate yena tad astadoṣaṃ
śuddhaṃ paraṃ nirmalam ekarūpam
saṃdṛśyate vāpy atha gamyate vā
taj jñānam ajñānam ato 'nyad uktam BrP_234.75

munaya ūcuḥ

idānīṃ brūhi yogaṃ ca duḥkhasaṃyogabheṣajam
yaṃ viditvāvyayaṃ tatra yuñjāmaḥ puruṣottamam // BrP_235.1

śrutvā sa vacanaṃ teṣāṃ kṛṣṇadvaipāyanas tadā
abravīt paramaprīto yogī yogavidāṃ varaḥ // BrP_235.2

vyāsa uvāca

yogaṃ vakṣyāmi bho viprāḥ śṛṇudhvaṃ bhavanāśanam
yam abhyasyāpnuyād yogī mokṣaṃ paramadurlabham // BrP_235.3

śrutvādau yogaśāstrāṇi gurum ārādhya bhaktitaḥ
itihāsaṃ purāṇaṃ ca vedāṃś caiva vicakṣaṇaḥ // BrP_235.4

āhāraṃ yogadoṣāṃś ca deśakālaṃ ca buddhimān
jñātvā samabhyased yogaṃ nirdvaṃdvo niṣparigrahaḥ // BrP_235.5

bhuñjan saktuṃ yavāgūṃ ca takramūlaphalaṃ payaḥ
yāvakaṃ kaṇapiṇyākam āhāraṃ yogasādhanam // BrP_235.6

na manovikale dhmāte na śrānte kṣudhite tathā
na dvaṃdve na ca śīte ca na coṣṇe nānilātmake // BrP_235.7

saśabde na jalābhyāse jīrṇagoṣṭhe catuṣpathe
sarīsṛpe śmaśāne ca na nadyante 'gnisaṃnidhau // BrP_235.8

na caitye na ca valmīke sabhaye kūpasaṃnidhau
na śuṣkaparṇanicaye yogaṃ yuñjīta karhicit // BrP_235.9

deśān etān anādṛtya mūḍhatvād yo yunakti vai
pravakṣye tasya ye doṣā jāyante vighnakārakāḥ // BrP_235.10

bādhiryaṃ jaḍatā lopaḥ smṛter mūkatvam andhatā
jvaraś ca jāyate sadyas tadvad ajñānasaṃbhavaḥ // BrP_235.11

tasmāt sarvātmanā kāryā rakṣā yogavidā sadā
dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ // BrP_235.12

āśrame vijane guhye niḥśabde nirbhaye nage
śūnyāgāre śucau ramye caikānte devatālaye // BrP_235.13

rajanyāḥ paścime yāme pūrve ca susamāhitaḥ
pūrvāhṇe madhyame cāhni yuktāhāro jitendriyaḥ // BrP_235.14

āsīnaḥ prāṅmukho ramya āsane sukhaniścale
nātinīce na cocchrite niḥspṛhaḥ satyavāk śuciḥ // BrP_235.15

yuktanidro jitakrodhaḥ sarvabhūtahite rataḥ
sarvadvaṃdvasaho dhīraḥ samakāyāṅghrimastakaḥ // BrP_235.16

nābhau nidhāya hastau dvau śāntaḥ padmāsane sthitaḥ
saṃsthāpya dṛṣṭiṃ nāsāgre prāṇān āyamya vāgyataḥ // BrP_235.17

samāhṛtyendriyagrāmaṃ manasā hṛdaye muniḥ
praṇavaṃ dīrgham udyamya saṃvṛtāsyaḥ suniścalaḥ // BrP_235.18

rajasā tamaso vṛttiṃ sattvena rajasas tathā
saṃchādya nirmale śānte sthitaḥ saṃvṛtalocanaḥ // BrP_235.19

hṛtpadmakoṭare līnaṃ sarvavyāpi nirañjanam
yuñjīta satataṃ yogī muktidaṃ puruṣottamam // BrP_235.20

karaṇendriyabhūtāni kṣetrajñe prathamaṃ nyaset
kṣetrajñaś ca pare yojyas tato yuñjati yogavit // BrP_235.21

mano yasyāntam abhyeti paramātmani cañcalam
saṃtyajya viṣayāṃs tasya yogasiddhiḥ prakāśitā // BrP_235.22

yadā nirviṣayaṃ cittaṃ pare brahmaṇi līyate
samādhau yogayuktasya tadābhyeti paraṃ padam // BrP_235.23

asaṃsaktaṃ yadā cittaṃ yoginaḥ sarvakarmasu
bhavaty ānandam āsādya tadā nirvāṇam ṛcchati // BrP_235.24

śuddhaṃ dhāmatrayātītaṃ turyākhyaṃ puruṣottamam
prāpya yogabalād yogī mucyate nātra saṃśayaḥ // BrP_235.25

niḥspṛhaḥ sarvakāmebhyaḥ sarvatra priyadarśanaḥ
sarvatrānityabuddhis tu yogī mucyeta nānyathā // BrP_235.26

indriyāṇi na seveta vairāgyeṇa ca yogavit
sadā cābhyāsayogena mucyate nātra saṃśayaḥ // BrP_235.27

na ca padmāsanād yogo na nāsāgranirīkṣaṇāt
manasaś cendriyāṇāṃ ca saṃyogo yoga ucyate // BrP_235.28

evaṃ mayā muniśreṣṭhā yogaḥ prokto vimuktidaḥ
saṃsāramokṣahetuś ca kim anyac chrotum icchatha // BrP_235.29

lomaharṣaṇa uvāca

śrutvā te vacanaṃ tasya sādhu sādhv iti cābruvan
vyāsaṃ praśasya saṃpūjya punaḥ praṣṭuṃ samudyatāḥ // BrP_235.30

munaya ūcuḥ

tava vaktrābdhisaṃbhūtam amṛtaṃ vāṅmayaṃ mune
pibatāṃ no dvijaśreṣṭha na tṛptir iha dṛśyate // BrP_236.1

tasmād yogaṃ mune brūhi vistareṇa vimuktidam
sāṃkhyaṃ ca dvipadāṃ śreṣṭha śrotum icchāmahe vayam // BrP_236.2

prajñāvāñ śrotriyo yajvā khyātaḥ prājño 'nasūyakaḥ
satyadharmamatir brahman kathaṃ brahmādhigacchati // BrP_236.3

tapasā brahmacaryeṇa sarvatyāgena medhayā
sāṃkhye vā yadi vā yoga etat pṛṣṭo vadasva naḥ // BrP_236.4

manasaś cendriyāṇāṃ ca yathaikāgryam avāpyate
yenopāyena puruṣas tat tvaṃ vyākhyātum arhasi // BrP_236.5

vyāsa uvāca

nānyatra jñānatapasor nānyatrendriyanigrahāt
nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaścana // BrP_236.6

mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ
bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu // BrP_236.7

bhūmer deho jalāt sneho jyotiṣaś cakṣuṣī smṛte
prāṇāpānāśrayo vāyuḥ koṣṭhāākāśaṃ śarīriṇām // BrP_236.8

krāntau viṣṇur bale śakraḥ koṣṭhe 'gnir bhoktum icchati
karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī // BrP_236.9

karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī
daśa tānīndriyoktāni dvārāṇy āhārasiddhaye // BrP_236.10

śabdasparśau tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam
indriyārthān pṛthag vidyād indriyebhyas tu nityadā // BrP_236.11

indriyāṇi mano yuṅkte avaśyān iva rājinaḥ
manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ // BrP_236.12

indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ
niyame ca visarge ca bhūtātmā manasas tathā // BrP_236.13

indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ
prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām // BrP_236.14

āśrayo nāsti sattvasya guṇaśabdo na cetanāḥ
sattvaṃ hi tejaḥ sṛjati na guṇān vai kathaṃcana // BrP_236.15

evaṃ saptadaśaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ
manīṣī manasā viprāḥ paśyaty ātmānam ātmani // BrP_236.16

na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ
manasā tu pradīptena mahān ātmā prakāśate // BrP_236.17

aśabdasparśarūpaṃ tac cārasāgandham avyayam
aśarīraṃ śarīre sve nirīkṣeta nirindriyam // BrP_236.18

avyaktaṃ sarvadeheṣu martyeṣu paramārcitam
yo 'nupaśyati sa pretya kalpate brahmabhūyataḥ // BrP_236.19

vidyāvinayasaṃpannabrāhmaṇe gavi hastini
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ // BrP_236.20

sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca
vasaty eko mahān ātmā yena sarvam idaṃ tatam // BrP_236.21

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani
yadā paśyati bhūtātmā brahma saṃpadyate tadā // BrP_236.22

yāvān ātmani vedātmā tāvān ātmā parātmani
ya evaṃ satataṃ veda so 'mṛtatvāya kalpate // BrP_236.23

sarvabhūtātmabhūtasya sarvabhūtahitasya ca
devāpi mārge muhyanti apadasya padaiṣiṇaḥ // BrP_236.24

śakuntānām ivākāśe matsyānām iva codake
yathā gatir na dṛśyeta tathā jñānavidāṃ gatiḥ // BrP_236.25

kālaḥ pacati bhūtāni sarvāṇy evātmanātmani
yasmiṃs tu pacyate kālas tan na vedeha kaścana // BrP_236.26

na tad ūrdhvaṃ na tiryak ca nādho na ca punaḥ punaḥ
na madhye pratigṛhṇīte naiva kiṃcin na kaścana // BrP_236.27

sarve tatsthā ime lokā bāhyam eṣāṃ na kiṃcana
yady apy agre samāgacched yathā bāṇo guṇacyutaḥ // BrP_236.28

naivāntaṃ kāraṇasyeyād yady api syān manojavaḥ
tasmāt sūkṣmataraṃ nāsti nāsti sthūlataraṃ tathā // BrP_236.29

sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati // BrP_236.30

tad evāṇor aṇutaraṃ tan mahadbhyo mahattaram
tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate // BrP_236.31

akṣaraṃ ca kṣaraṃ caiva dvedhā bhāvo 'yam ātmanaḥ
kṣaraḥ sarveṣu bhūteṣu divyaṃ tv amṛtam akṣaram // BrP_236.32

navadvāraṃ puraṃ kṛtvā haṃso hi niyato vaśī
īdṛśaḥ sarvabhūtasya sthāvarasya carasya ca // BrP_236.33

hānenābhivikalpānāṃ narāṇāṃ saṃcayena ca
śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ // BrP_236.34

haṃsoktaṃ ca kṣaraṃ caiva kūṭasthaṃ yat tad akṣaram
tad vidvān akṣaraṃ prāpya jahāti prāṇajanmanī // BrP_236.35

vyāsa uvāca

bhavatāṃ pṛcchatāṃ viprā yathāvad iha tattvataḥ
sāṃkhyaṃ jñānena saṃyuktaṃ yad etat kīrtitaṃ mayā // BrP_236.36

yogakṛtyaṃ tu bho viprāḥ kīrtayiṣyāmy ataḥ param
ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ // BrP_236.37

ātmano vyāpino jñānaṃ jñānam etad anuttamam
tad etad upaśāntena dāntenādhyātmaśīlinā // BrP_236.38

ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā
yogadoṣān samucchidya pañca yān kavayo viduḥ // BrP_236.39

kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam
krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt // BrP_236.40

sattvasaṃsevanād dhīro nidrām ucchettum arhati
dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā // BrP_236.41

cakṣuḥ śrotraṃ ca manasā mano vācaṃ ca karmaṇā
apramādād bhayaṃ jahyād dambhaṃ prājñopasevanāt // BrP_236.42

evam etān yogadoṣāñ jayen nityam atandritaḥ
agnīṃś ca brāhmaṇāṃś cātha devatāḥ praṇamet sadā // BrP_236.43

varjayed uddhatāṃ vācaṃ hiṃsāyuktāṃ manonugām
brahmatejomayaṃ śukraṃ yasya sarvam idaṃ jagat // BrP_236.44

etasya bhūtabhūtasya dṛṣṭaṃ sthāvarajaṅgamam
dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā // BrP_236.45

śaucaṃ caivātmanaḥ śuddhir indriyāṇāṃ ca nigrahaḥ
etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati // BrP_236.46

samaḥ sarveṣu bhūteṣu labhyālabhyena vartayan
dhūtapāpmā tu tejasvī laghvāhāro jitendriyaḥ // BrP_236.47

kāmakrodhau vaśe kṛtvā niṣeved brahmaṇaḥ padam
manasaś cendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ // BrP_236.48

pūrvarātre parārdhe ca dhārayen mana ātmanaḥ
jantoḥ pañcendriyasyāsya yady ekaṃ klinnam indriyam // BrP_236.49

tato 'sya sravati prajñā gireḥ pādād ivodakam
manasaḥ pūrvam ādadyāt kūrmāṇām iva matsyahā // BrP_236.50

tataḥ śrotraṃ tataś cakṣur jihvā ghrāṇaṃ ca yogavit
tata etāni saṃyamya manasi sthāpayed yadi // BrP_236.51

tathaivāpohya saṃkalpān mano hy ātmani dhārayet
pañcendriyāṇi manasi hṛdi saṃsthāpayed yadi // BrP_236.52

yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani
prasīdanti ca saṃsthāyāṃ tadā brahma prakāśate // BrP_236.53

vidhūma iva dīptārcir āditya iva dīptimān
vaidyuto 'gnir ivākāśe paśyanty ātmānam ātmani // BrP_236.54

sarvaṃ tatra tu sarvatra vyāpakatvāc ca dṛśyate
taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ // BrP_236.55

dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ
evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ // BrP_236.56

āsīno hi rahasy eko gacched akṣarasāmyatām
pramoho bhrama āvarto ghrāṇaṃ śravaṇadarśane // BrP_236.57

adbhutāni rasaḥ sparśaḥ śītoṣṇamārutākṛtiḥ
pratibhān upasargāś ca pratisaṃgṛhya yogataḥ // BrP_236.58

tāṃs tattvavid anādṛtya sāmyenaiva nivartayet
kuryāt paricayaṃ yoge trailokye niyato muniḥ // BrP_236.59

giriśṛṅge tathā caitye vṛkṣamūleṣu yojayet
saṃniyamyendriyagrāmaṃ koṣṭhe bhāṇḍamanā iva // BrP_236.60

ekāgraṃ cintayen nityaṃ yogān nodvijate manaḥ
yenopāyena śakyeta niyantuṃ cañcalaṃ manaḥ // BrP_236.61

tatra yukto niṣeveta na caiva vicalet tataḥ
śūnyāgārāṇi caikāgro nivāsārtham upakramet // BrP_236.62

nātivrajet paraṃ vācā karmaṇā manasāpi vā
upekṣako yatāhāro labdhālabdhasamo bhavet // BrP_236.63

yaś cainam abhinandeta yaś cainam abhivādayet
samas tayoś cāpy ubhayor nābhidhyāyec chubhāśubham // BrP_236.64

na prahṛṣyeta lābheṣu nālābheṣu ca cintayet
samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ // BrP_236.65

evaṃ svasthātmanaḥ sādhoḥ sarvatra samadarśinaḥ
ṣaṇ māsān nityayuktasya śabdabrahmābhivartate // BrP_236.66

vedanārtān parān dṛṣṭvā samaloṣṭāśmakāñcanaḥ
evaṃ tu nirato mārgaṃ viramen na vimohitaḥ // BrP_236.67

api varṇāvakṛṣṭas tu nārī vā dharmakāṅkṣiṇī
tāv apy etena mārgeṇa gacchetāṃ paramāṃ gatim // BrP_236.68

ajaṃ purāṇam ajaraṃ sanātanaṃ
yam indriyātigam agocaraṃ dvijāḥ
avekṣya cemāṃ parameṣṭhisāmyatāṃ
prayānty anāvṛttigatiṃ manīṣiṇaḥ BrP_236.69

munaya ūcuḥ

yady evaṃ vedavacanaṃ kuru karma tyajeti ca
kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā // BrP_237.1

etad vai śrotum icchāmas tad bhavān prabravītu naḥ
etad anyonyavairūpyaṃ vartate pratikūlataḥ // BrP_237.2

vyāsa uvāca

śṛṇudhvaṃ muniśārdūlā yat pṛcchadhvaṃ samāsataḥ
karmavidyāmayau cobhau vyākhyāsyāmi kṣarākṣarau // BrP_237.3

yāṃ diśaṃ vidyayā yānti yāṃ gacchanti ca karmaṇā
śṛṇudhvaṃ sāṃprataṃ viprā gahanaṃ hy etad uttaram // BrP_237.4

asti dharma iti yuktaṃ nāsti tatraiva yo vadet
yakṣasya sādṛśyam idaṃ yakṣasyedaṃ bhaved atha // BrP_237.5

dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ
pravṛttilakṣaṇo dharmo nivṛtto vā vibhāṣitaḥ // BrP_237.6

karmaṇā badhyate jantur vidyayā ca vimucyate
tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ // BrP_237.7

karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ
vidyayā jāyate nityam avyaktaṃ hy akṣarātmakam // BrP_237.8

karma tv eke praśaṃsanti svalpabuddhiratā narāḥ
tena te dehajālena ramayanta upāsate // BrP_237.9

ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ
na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva // BrP_237.10

karmaṇāṃ phalam āpnoti sukhaduḥkhe bhavābhavau
vidyayā tad avāpnoti yatra gatvā na śocati // BrP_237.11

na mriyate yatra gatvā yatra gatvā na jāyate
na jīryate yatra gatvā yatra gatvā na vardhate // BrP_237.12

yatra tad brahma paramam avyaktam acalaṃ dhruvam
avyākṛtam anāyāmam amṛtaṃ cādhiyogavit // BrP_237.13

dvaṃdvair na yatra bādhyante mānasena ca karmaṇā
samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ // BrP_237.14

vidyāmayo 'nyaḥ puruṣo dvijāḥ karmamayo 'paraḥ
viprāś candrasamasparśaḥ sūkṣmayā kalayā sthitaḥ // BrP_237.15

tad etad ṛṣiṇā proktaṃ vistareṇānugīyate
na vaktuṃ śakyate draṣṭuṃ cakratantum ivāmbare // BrP_237.16

ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ
mūrtimān iti taṃ vidyād viprāḥ karmaguṇātmakam // BrP_237.17

devo yaḥ saṃśritas tasmin buddhīndur iva puṣkare
kṣetrajñaṃ taṃ vijānīyān nityaṃ yogajitātmakam // BrP_237.18

tamo rajaś ca sattvaṃ ca jñeyaṃ jīvaguṇātmakam
jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ // BrP_237.19

sacetanaṃ jīvaguṇaṃ vadanti
sa ceṣṭate jīvaguṇaṃ ca sarvam
tataḥ paraṃ kṣetravido vadanti
prakalpayanto bhuvanāni sapta BrP_237.20

vyāsa uvāca

prakṛtyās tu vikārā ye kṣetrajñās te pariśrutāḥ
te cainaṃ na prajānanti na jānāti sa tān api // BrP_237.21

taiś caiva kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ
sudāntair iva saṃyantā dṛḍhaḥ paramavājibhiḥ // BrP_237.22

indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ
manasas tu parā buddhir buddher ātmā mahān paraḥ // BrP_237.23

mahataḥ param avyaktam avyaktāt parato 'mṛtam
amṛtān na paraṃ kiṃcit sā kāṣṭhā paramā gatiḥ // BrP_237.24

evaṃ sarveṣu bhūteṣu gūḍhātmā na prakāśate
dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // BrP_237.25

antarātmani saṃlīya manaḥṣaṣṭhāni medhayā
indriyair indriyārthāṃś ca bahucittam acintayan // BrP_237.26

dhyāne 'pi paramaṃ kṛtvā vidyāsaṃpāditaṃ manaḥ
anīśvaraḥ praśāntātmā tato gacchet paraṃ padam // BrP_237.27

indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ
ātmanaḥ saṃpradānena martyo mṛtyum upāśnute // BrP_237.28

vihatya sarvasaṃkalpān sattve cittaṃ niveśayet
sattve cittaṃ samāveśya tataḥ kālañjaro bhavet // BrP_237.29

cittaprasādena yatir jahātīha śubhāśubham
prasannātmātmani sthitvā sukham atyantam aśnute // BrP_237.30

lakṣaṇaṃ tu prasādasya yathā svapne sukhaṃ bhavet
nirvāte vā yathā dīpo dīpyamāno na kampate // BrP_237.31

evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā
laghvāhāro viśuddhātmā paśyaty ātmānam ātmani // BrP_237.32

rahasyaṃ sarvavedānām anaitihyam anāgamam
ātmapratyāyakaṃ śāstram idaṃ putrānuśāsanam // BrP_237.33

dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu
daśavarṣasahasrāṇi nirmathyāmṛtam uddhṛtam // BrP_237.34

navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca
tathaiva viduṣāṃ jñānaṃ muktihetoḥ samuddhṛtam // BrP_237.35

snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam
tad idaṃ nāpraśāntāya nādāntāya tapasvine // BrP_237.36

nāvedaviduṣe vācyaṃ tathā nānugatāya ca
nāsūyakāyānṛjave na cānirdiṣṭakāriṇe // BrP_237.37

na tarkaśāstradagdhāya tathaiva piśunāya ca
ślāghine ślāghanīyāya praśāntāya tapasvine // BrP_237.38

idaṃ priyāya putrāya śiṣyāyānugatāya tu
rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcana // BrP_237.39

yad apy asya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ
idam eva tataḥ śreya iti manyeta tattvavit // BrP_237.40

ato guhyatarārthaṃ tad adhyātmam atimānuṣam
yat tan maharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate // BrP_237.41

tad yuṣmabhyaṃ prayacchāmi yan māṃ pṛcchata sattamāḥ
yan me manasi varteta yas tu vo hṛdi saṃśayaḥ
śrutaṃ bhavadbhis tat sarvaṃ kim anyat kathayāmi vaḥ // BrP_237.42

munaya ūcuḥ

adhyātmaṃ vistareṇeha punar eva vadasva naḥ
yad adhyātmaṃ yathā vidmo bhagavann ṛṣisattama // BrP_237.43

vyāsa uvāca

adhyātmaṃ yad idaṃ viprāḥ puruṣasyeha paṭhyate
yuṣmabhyaṃ kathayiṣyāmi tasya vyākhyāvadhāryatām // BrP_237.44

bhūmir āpas tathā jyotir vāyur ākāśam eva ca
mahābhūtāni yaś caiva sarvabhūteṣu bhūtakṛt // BrP_237.45

munaya ūcuḥ

ākāraṃ tu bhaved yasya yasmin dehaṃ na paśyati
ākāśādyaṃ śarīreṣu kathaṃ tad upavarṇayet
indriyāṇāṃ guṇāḥ kecit kathaṃ tān upalakṣayet // BrP_237.46

vyāsa uvāca

etad vo varṇayiṣyāmi yathāvad anudarśanam
śṛṇudhvaṃ tad ihaikāgryā yathātattvaṃ yathā ca tat // BrP_237.47

śabdaḥ śrotraṃ tathā khāni trayam ākāśalakṣaṇam
prāṇaś ceṣṭā tathā sparśa ete vāyuguṇās trayaḥ // BrP_237.48

rūpaṃ cakṣur vipākaś ca tridhā jyotir vidhīyate
raso 'tha rasanaṃ svedo guṇās tv ete trayo 'mbhasām // BrP_237.49

ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ
etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ // BrP_237.50

vāyoḥ sparśo raso 'dbhyaś ca jyotiṣo rūpam ucyate
ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ // BrP_237.51

mano buddhiḥ svabhāvaś ca guṇā ete svayonijāḥ
te guṇān ativartante guṇebhyaḥ paramā matāḥ // BrP_237.52

yathā kūrma ivāṅgāni prasārya saṃniyacchati
evam evendriyagrāmaṃ buddhiśreṣṭho niyacchati // BrP_237.53

yad ūrdhvaṃ pādatalayor avārkordhvaṃ ca paśyati
etasminn eva kṛtye sā vartate buddhir uttamā // BrP_237.54

guṇais tu nīyate buddhir buddhir evendriyāṇy api
manaḥṣaṣṭhāni sarvāṇi buddhyā bhāvāt kuto guṇāḥ // BrP_237.55

indriyāṇi naraiḥ pañca ṣaṣṭhaṃ tan mana ucyate
saptamīṃ buddhim evāhuḥ kṣetrajñaṃ viddhi cāṣṭamam // BrP_237.56

cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ
buddhir adhyavasānāya sākṣī kṣetrajña ucyate // BrP_237.57

rajas tamaś ca sattvaṃ ca traya ete svayonijāḥ
samāḥ sarveṣu bhūteṣu tān guṇān upalakṣayet // BrP_237.58

tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet
praśāntam iva saṃyuktaṃ sattvaṃ tad upadhārayet // BrP_237.59

yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet
pravṛttaṃ raja ity evaṃ tatra cāpy upalakṣayet // BrP_237.60

yat tu saṃmohasaṃyuktam avyaktaṃ viṣamaṃ bhavet
apratarkyam avijñeyaṃ tamas tad upadhārayet // BrP_237.61

praharṣaḥ prītir ānandaṃ svāmyaṃ svasthātmacittatā
akasmād yadi vā kasmād vadanti sāttvikān guṇān // BrP_237.62

abhimāno mṛṣāvādo lobho mohas tathākṣamā
liṅgāni rajasas tāni vartante hetutattvataḥ // BrP_237.63

tathā mohaḥ pramādaś ca tandrī nidrāprabodhitā
kathaṃcid abhivartante vijñeyās tāmasā guṇāḥ // BrP_237.64

manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī
hṛdayaṃ priyam eveha trividhā karmacodanā // BrP_237.65

indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ
manasas tu parā buddhir buddher ātmā paraḥ smṛtaḥ // BrP_237.66

buddhir ātmā manuṣyasya buddhir evātmanāyikā
yadā vikurute bhāvaṃ tadā bhavati sā manaḥ // BrP_237.67

indriyāṇāṃ pṛthagbhāvād buddhir vikurute hy anu
śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate // BrP_237.68

paśyantī ca bhaved dṛṣṭī rasantī rasanā bhavet
jighrantī bhavati ghrāṇaṃ buddhir vikurute pṛthak // BrP_237.69

indriyāṇi tu tāny āhus teṣāṃ vṛttyā vitiṣṭhati
tiṣṭhati puruṣe buddhir buddhibhāvavyavasthitā // BrP_237.70

kadācil labhate prītiṃ kadācid api śocati
na sukhena ca duḥkhena kadācid iha muhyate // BrP_237.71

svayaṃ bhāvātmikā bhāvāṃs trīn etān ativartate
saritāṃ sāgaro bhartā mahāvelām ivormimān // BrP_237.72

yadā prārthayate kiṃcit tadā bhavati sā manaḥ
adhiṣṭhāne ca vai buddhyā pṛthag etāni saṃsmaret // BrP_237.73

indriyāṇi ca medhyāni vicetavyāni kṛtsnaśaḥ
sarvāṇy evānupūrveṇa yad yadā ca vidhīyate // BrP_237.74

avibhāgamanā buddhir bhāvo manasi vartate
pravartamānas tu rajaḥ sattvam apy ativartate // BrP_237.75

ye vai bhāvena vartante sarveṣv eteṣu te triṣu
anv arthān saṃpravartante rathanemim arā iva // BrP_237.76

pradīpārthaṃ manaḥ kuryād indriyair buddhisattamaiḥ
niścaradbhir yathāyogam udāsīnair yadṛcchayā // BrP_237.77

evaṃsvabhāvam evedam iti buddhvā na muhyati
aśocan saṃprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ // BrP_237.78

na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ
pravartamānair anekair durdharair akṛtātmabhiḥ // BrP_237.79

teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati
tadā prakāśate śyātmā dīpadīptā yathākṛtiḥ // BrP_237.80

sarveṣām eva bhūtānāṃ tamasy upagate yathā
prakāśaṃ bhavate sarvaṃ tathaivam upadhāryatām // BrP_237.81

yathā vāricaraḥ pakṣī na lipyati jale caran
vimuktātmā tathā yogī guṇadoṣair na lipyate // BrP_237.82

evam eva kṛtaprajño na doṣair viṣayāṃś caran
asajjamānaḥ sarveṣu na kathaṃcit pralipyate // BrP_237.83

tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani
sarvabhūtātmabhūtasya guṇasaṅgena sajjataḥ // BrP_237.84

svayam ātmā prasavati guṇeṣv api kadācana
na guṇā vidur ātmānaṃ guṇān veda sa sarvadā // BrP_237.85

paridadhyād guṇānāṃ sa draṣṭā caiva yathātatham
sattvakṣetrajñayor evam antaraṃ lakṣayen naraḥ // BrP_237.86

sṛjate tu guṇān eka eko na sṛjate guṇān
pṛthagbhūtau prakṛtyaitau saṃprayuktau ca sarvadā // BrP_237.87

yathāśmanā hiraṇyasya saṃprayuktau tathaiva tau
maśakodumbarau vāpi saṃprayuktau yathā saha // BrP_237.88

iṣikā vā yathā muñje pṛthak ca saha caiva ha
tathaiva sahitāv etau anyonyasmin pratiṣṭhitau // BrP_237.89

vyāsa uvāca

sṛjate tu guṇān sattvaṃ kṣetrajñas tv adhitiṣṭhati
guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ // BrP_238.1

svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān
ūrṇanābhir yathā sūtraṃ sṛjate tad guṇāṃs tathā // BrP_238.2

pravṛttā na nivartante pravṛttir nopalabhyate
evam eke vyavasyanti nivṛttim iti cāpare // BrP_238.3

ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati
anenaiva vidhānena bhaved vai saṃśayo mahān // BrP_238.4

anādinidhano hy ātmā taṃ buddhvā viharen naraḥ
akrudhyann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ // BrP_238.5

ity evaṃ hṛdaye sarvo buddhicintāmayaṃ dṛḍham
anityaṃ sukham āsīnam aśocyaṃ chinnasaṃśayaḥ // BrP_238.6

tarayet pracyutāṃ pṛthvīṃ yathā pūrṇāṃ nadīṃ narāḥ
avagāhya ca vidvāṃso viprā lolam imaṃ tathā // BrP_238.7

na tu tapyati vai vidvān sthale carati tattvavit
evaṃ vicintya cātmānaṃ kevalaṃ jñānam ātmanaḥ // BrP_238.8

tāṃ tu buddhvā naraḥ sargaṃ bhūtānām āgatiṃ gatim
samaceṣṭaś ca vai samyag labhate śamam uttamam // BrP_238.9

etad dvijanmasāmagryaṃ brāhmaṇasya viśeṣataḥ
ātmajñānasamasnehaparyāptaṃ tatparāyaṇam // BrP_238.10

tattvaṃ buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam
vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ // BrP_238.11

na bhavati viduṣāṃ mahad bhayaṃ
yad aviduṣāṃ sumahad bhayaṃ paratra
nahi gatir adhikāsti kasyacid
bhavati hi yā viduṣaḥ sanātanī BrP_238.12

loke mātaram asūyate naras
tatra devam anirīkṣya śocate
tatra cet kuśalo na śocate
ye vidus tad ubhayaṃ kṛtākṛtam BrP_238.13

yat karoty anabhisaṃdhipūrvakaṃ
tac ca nindayati yat purā kṛtam
yat priyaṃ tad ubhayaṃ na vāpriyaṃ
tasya taj janayatīha kurvataḥ BrP_238.14

munaya ūcuḥ

yasmād dharmāt paro dharmo vidyate neha kaścana
yo viśiṣṭaś ca bhūtebhyas tad bhavān prabravītu naḥ // BrP_238.15

vyāsa uvāca

dharmaṃ ca saṃpravakṣyāmi purāṇam ṛṣibhiḥ stutam
viśiṣṭaṃ sarvadharmebhyaḥ śṛṇudhvaṃ munisattamāḥ // BrP_238.16

indriyāṇi pramāthīni buddhyā saṃyamya tattvataḥ
sarvataḥ prasṛtānīha pitā bālān ivātmajān // BrP_238.17

manasaś cendriyāṇāṃ cāpy aikāgryaṃ paramaṃ tapaḥ
vijñeyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate // BrP_238.18

tāni sarvāṇi saṃdhāya manaḥṣaṣṭhāni medhayā
ātmatṛptaḥ sa evāsīd bahucintyam acintayan // BrP_238.19

gocarebhyo nivṛttāni yadā sthāsyanti veśmani
tadā caivātmanātmānaṃ paraṃ drakṣyatha śāśvatam // BrP_238.20

sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam
prapaśyanti mahātmānaṃ brāhmaṇā ye manīṣiṇaḥ // BrP_238.21

yathā puṣpaphalopeto bahuśākho mahādrumaḥ
ātmano nābhijānīte kva me puṣpaṃ kva me phalam // BrP_238.22

evam ātmā na jānīte kva gamiṣye kuto 'nv aham
anyo hy asyāntarātmāsti yaḥ sarvam anupaśyati // BrP_238.23

jñānadīpena dīptena paśyaty ātmānam ātmanā
dṛṣṭvātmānaṃ tathā yūyaṃ virāgā bhavata dvijāḥ // BrP_238.24

vimuktāḥ sarvapāpebhyo muktatvaca ivoragāḥ
parāṃ buddhim avāpyehāpy acintā vigatajvarāḥ // BrP_238.25

sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhiṇīm
pañcendriyagrāhavatīṃ manaḥsaṃkalparodhasam // BrP_238.26

lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām
satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām // BrP_238.27

avyaktaprabhavāṃ śīghrāṃ kāmakrodhasamākulām
prataradhvaṃ nadīṃ buddhyā dustarām akṛtātmabhiḥ // BrP_238.28

saṃsārasāgaragamāṃ yonipātāladustarām
ātmajanmodbhavāṃ tāṃ tu jihvāvartadurāsadām // BrP_238.29

yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ
tāṃ tīrṇaḥ sarvato mukto vidhūtātmātmavāñ śuciḥ // BrP_238.30

uttamāṃ buddhim āsthāya brahmabhūyāya kalpate
uttīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ // BrP_238.31

bhūyiṣṭhānīva bhūtāni sarvasthānān nirīkṣya ca
akrudhyann aprasīdaṃś ca nanṛśaṃsamatis tathā // BrP_238.32

tato drakṣyatha sarveṣāṃ bhūtānāṃ prabhavāpyayam
etad dhi sarvadharmebhyo viśiṣṭaṃ menire budhāḥ // BrP_238.33

dharmaṃ dharmabhṛtāṃ śreṣṭhā munayaḥ satyadarśinaḥ
ātmāno vyāpino viprā iti putrānuśāsanam // BrP_238.34

prayatāya pravaktavyaṃ hitāyānugatāya ca
ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat // BrP_238.35

abravaṃ yad ahaṃ viprā ātmasākṣikam añjasā
naiva strī na pumān evaṃ na caivedaṃ napuṃsakam // BrP_238.36

aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam
naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt // BrP_238.37

yathā matāni sarvāṇi tathaitāni yathā tathā
kathitāni mayā viprā bhavanti na bhavanti ca // BrP_238.38

tatprītiyuktena guṇānvitena
putreṇa satputradayānvitena
dṛṣṭvā hitaṃ prītamanā yadarthaṃ
brūyāt sutasyeha yad uktam etat BrP_238.39

munaya ūcuḥ

mokṣaḥ pitāmahenokta upāyān nānupāyataḥ
tam upāyaṃ yathānyāyaṃ śrotum icchāmahe mune // BrP_238.40

vyāsa uvāca

asmāsu tan mahāprājñā yuktaṃ nipuṇadarśanam
yadupāyena sarvārthān mṛgayadhvaṃ sadānaghāḥ // BrP_238.41

ghaṭopakaraṇe buddhir ghaṭotpattau na sā matā
evaṃ dharmādyupāyārthe nānyadharmeṣu kāraṇam // BrP_238.42

pūrve samudre yaḥ panthā na sa gacchati paścimam
ekaḥ panthā hi mokṣasya tac chṛṇudhvaṃ mamānaghāḥ // BrP_238.43

kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt
sattvasaṃsevanād dhīro nidrām ucchettum arhati // BrP_238.44

apramādād bhayaṃ rakṣed rakṣet kṣetraṃ ca saṃvidam
icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet // BrP_238.45

nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit
upadravāṃs tathā yogī hitajīrṇamitāśanāt // BrP_238.46

lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃs tattvadarśanāt
anukrośād adharmaṃ ca jayed dharmam upekṣayā // BrP_238.47

āyatyā ca jayed āśāṃ sāmarthyaṃ saṅgavarjanāt
anityatvena ca snehaṃ kṣudhāṃ yogena paṇḍitaḥ // BrP_238.48

kāruṇyenātmanātmānaṃ tṛṣṇāṃ ca paritoṣataḥ
utthānena jayet tandrāṃ vitarkaṃ niścayāj jayet // BrP_238.49

maunena bahubhāṣāṃ ca śauryeṇa ca bhayaṃ jayet
yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā // BrP_238.50

jñānam ātmā mahān yacchet taṃ yacchec chāntir ātmanaḥ
tad etad upaśāntena boddhavyaṃ śucikarmaṇā // BrP_238.51

yogadoṣān samucchidya pañca yān kavayo viduḥ
kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam // BrP_238.52

parityajya niṣeveta yathāvad yogasādhanāt
dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā // BrP_238.53

śaucam ācārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ
etair vivardhate tejaḥ pāpmānam upahanti ca // BrP_238.54

sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate
dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ // BrP_238.55

kāmakrodhau vaśe kṛtvā nirviśed brahmaṇaḥ padam
amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam // BrP_238.56

adainyam anudīrṇatvam anudvego hy avasthitiḥ
eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ
tathā vākkāyamanasāṃ niyamāḥ kāmato 'vyayāḥ // BrP_238.57

munaya ūcuḥ

sāṃkhyaṃ yogasya no vipra viśeṣaṃ vaktum arhasi
tava dharmajña sarvaṃ hi viditaṃ munisattama // BrP_239.1

vyāsa uvāca

sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogān yogaviduttamāḥ
vadanti kāraṇaiḥ śreṣṭhaiḥ svapakṣodbhavanāya vai // BrP_239.2

anīśvaraḥ kathaṃ mucyed ity evaṃ munisattamāḥ
vadanti kāraṇaiḥ śreṣṭhaṃ yogaṃ samyaṅ manīṣiṇaḥ // BrP_239.3

vadanti kāraṇaṃ vedaṃ sāṃkhyaṃ samyag dvijātayaḥ
vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ // BrP_239.4

ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā
etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam // BrP_239.5

svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam
śiṣṭānāṃ hi mataṃ grāhyaṃ bhavadbhiḥ śiṣṭasaṃmataiḥ // BrP_239.6

pratyakṣaṃ hetavo yogāḥ sāṃkhyāḥ śāstraviniścayāḥ
ubhe caite mate tattve samavete dvijottamāḥ // BrP_239.7

ubhe caite mate jñāte munīndrāḥ śiṣṭasaṃmate
anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim // BrP_239.8

tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānaghāḥ
vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ tv asamaṃ tayoḥ // BrP_239.9

munaya ūcuḥ

yadi tulyaṃ vrataṃ śaucaṃ dayā cātra mahāmune
tulyaṃ taddarśanaṃ kasmāt tan no brūhi dvijottama // BrP_239.10

vyāsa uvāca

rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam
yogāsthiroditān doṣān pañcaitān prāpnuvanti tān // BrP_239.11

yathā vānimiṣāḥ sthūlaṃ jālaṃ chittvā punar jalam
prāpnuvanti tathā yogāt tat padaṃ vītakalmaṣāḥ // BrP_239.12

tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ
prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ // BrP_239.13

lobhajāni tathā viprā bandhanāni balānvitaḥ
chittvā yogāt paraṃ mārgaṃ gacchanti vimalaṃ śubham // BrP_239.14

acalās tv āvilā viprā vāgurāsu tathāpare
vinaśyanti na saṃdehas tadvad yogabalād ṛte // BrP_239.15

balahīnāś ca viprendrā yathā jālaṃ gatā dvijāḥ
bandhaṃ na gacchanty anaghā yogās te tu sudurlabhāḥ // BrP_239.16

yathā ca śakunāḥ sūkṣmaṃ prāpya jālam ariṃdamāḥ
tatrāśaktā vipadyante mucyante tu balānvitāḥ // BrP_239.17

karmajair bandhanair baddhās tadvad yogaparā dvijāḥ
abalā na vimucyante mucyante ca balānvitāḥ // BrP_239.18

alpakaś ca yathā viprā vahniḥ śāmyati durbalaḥ
ākrānta indhanaiḥ sthūlais tadvad yogabalaḥ smṛtaḥ // BrP_239.19

sa eva ca tadā viprā vahnir jātabalaḥ punaḥ
samīraṇagataḥ kṛtsnāṃ dahet kṣipraṃ mahīm imām // BrP_239.20

tattvajñānabalo yogī dīptatejā mahābalaḥ
antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayej jagat // BrP_239.21

durbalaś ca yathā viprāḥ srotasā hriyate naraḥ
balahīnas tathā yogī viṣayair hriyate ca saḥ // BrP_239.22

tad eva tu yathā sroto viṣkambhayati vāraṇaḥ
tadvad yogabalaṃ labdhvā na bhaved viṣayair hṛtaḥ // BrP_239.23

viśanti vā vaśād vātha yogād yogabalānvitāḥ
prajāpatīn manūn sarvān mahābhūtāni ceśvarāḥ // BrP_239.24

na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ
viśante tad dvijāḥ sarve yogasyāmitatejasaḥ // BrP_239.25

ātmanāṃ ca sahasrāṇi bahūni dvijasattamāḥ
yogaṃ kuryād balaṃ prāpya taiś ca sarvair mahīṃ caret // BrP_239.26

prāpnuyād viṣayān kaścit punaś cograṃ tapaś caret
saṃkṣipyec ca punar viprāḥ sūryas tejoguṇān iva // BrP_239.27

balasthasya hi yogasya balārthaṃ munisattamāḥ
vimokṣaprabhavaṃ viṣṇum upapannam asaṃśayam // BrP_239.28

balāni yogaproktāni mayaitāni dvijottamāḥ
nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punar dvijāḥ // BrP_239.29

ātmanaś ca samādhāne dhāraṇāṃ prati vā dvijāḥ
nidarśanāni sūkṣmāṇi śṛṇudhvaṃ munisattamāḥ // BrP_239.30

apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ
yuktaḥ samyak tathā yogī mokṣaṃ prāpnoty asaṃśayam // BrP_239.31

snehapātre yathā pūrṇe mana ādhāya niścalam
puruṣo yukta ārohet sopānaṃ yuktamānasaḥ // BrP_239.32

muktas tathāyam ātmānaṃ yogaṃ tadvat suniścalam
karoty amalam ātmānaṃ bhāskaropamadarśane // BrP_239.33

yathā ca nāvaṃ viprendrāḥ karṇadhāraḥ samāhitaḥ
mahārṇavagatāṃ śīghraṃ nayed viprāṃs tu pattanam // BrP_239.34

tadvad ātmasamādhānaṃ yukto yogena yogavit
durgamaṃ sthānam āpnoti hitvā deham imaṃ dvijāḥ // BrP_239.35

sārathiś ca yathā yuktaḥ sadaśvān susamāhitaḥ
deśam iṣṭaṃ nayaty āśu dhanvinaṃ puruṣarṣabham // BrP_239.36

tathaiva ca dvijā yogī dhāraṇāsu samāhitaḥ
prāpnoty āśu paraṃ sthānaṃ lakṣyamukta ivāśugaḥ // BrP_239.37

āviśyātmani cātmānaṃ yo 'vatiṣṭhati so 'calaḥ
pāśaṃ hatveva mīnānāṃ padam āpnoti so 'jaram // BrP_239.38

nābhyāṃ śīrṣe ca kukṣau ca hṛdi vakṣasi pārśvayoḥ
darśane śravaṇe vāpi ghrāṇe cāmitavikramaḥ // BrP_239.39

sthāneṣv eteṣu yo yogī mahāvratasamāhitaḥ
ātmanā sūkṣmam ātmānaṃ yuṅkte samyag dvijottamāḥ // BrP_239.40

suśīghram acalaprakhyaṃ karma dagdhvā śubhāśubham
uttamaṃ yogam āsthāya yadīcchati vimucyate // BrP_239.41

munaya ūcuḥ

āhārān kīdṛśān kṛtvā kāni jitvā ca sattama
yogī balam avāpnoti tad bhavān vaktum arhati // BrP_239.42

vyāsa uvāca

kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bho dvijāḥ
snehānāṃ varjane yukto yogī balam avāpnuyāt // BrP_239.43

bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālaṃ dvijottamāḥ
ekāhārī viśuddhātmā yogī balam avāpnuyāt // BrP_239.44

pakṣān māsān ṛtūṃś citrān saṃcaraṃś ca guhās tathā
apaḥ pītvā payomiśrā yogī balam avāpnuyāt // BrP_239.45

akhaṇḍam api vā māsaṃ satataṃ munisattamāḥ
upoṣya samyak śuddhātmā yogī balam avāpnuyāt // BrP_239.46

kāmaṃ jitvā tathā krodhaṃ śītoṣṇaṃ varṣam eva ca
bhayaṃ śokaṃ tathā svāpaṃ pauruṣān viṣayāṃs tathā // BrP_239.47

aratiṃ durjayāṃ caiva ghorāṃ dṛṣṭvā ca bho dvijāḥ
sparśaṃ nidrāṃ tathā tandrāṃ durjayāṃ munisattamāḥ // BrP_239.48

dīpayanti mahātmānaṃ sūkṣmam ātmānam ātmanā
vītarāgā mahāprājñā dhyānādhyayanasaṃpadā // BrP_239.49

durgas tv eṣa mataḥ panthā brāhmaṇānāṃ vipaścitām
yaḥ kaścid vrajati kṣipraṃ kṣemeṇa munipuṃgavāḥ // BrP_239.50

yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam
śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam // BrP_239.51

abhaktam aṭavīprāyaṃ dāvadagdhamahīruham
panthānaṃ taskarākīrṇaṃ kṣemeṇābhipatet tathā // BrP_239.52

yogamārgaṃ samāsādya yaḥ kaścid vrajate dvijaḥ
kṣemeṇoparamen mārgād bahudoṣo 'pi saṃmataḥ // BrP_239.53

āstheyaṃ kṣuradhārāsu niśitāsu dvijottamāḥ
dhāraṇā sā tu yogasya durgeyam akṛtātmabhiḥ // BrP_239.54

viṣamā dhāraṇā viprā yānti vai na śubhāṃ gatim
netṛhīnā yathā nāvaḥ puruṣāṇāṃ tu vai dvijāḥ // BrP_239.55

yas tu tiṣṭhati yogādhau dhāraṇāsu yathāvidhi
maraṇaṃ janmaduḥkhitvaṃ sukhitvaṃ sa viśiṣyate // BrP_239.56

nānāśāstreṣu niyataṃ nānāmuniniṣevitam
paraṃ yogasya panthānaṃ niścitaṃ taṃ dvijātiṣu // BrP_239.57

paraṃ hi tad brahmamayaṃ munīndrā
brahmāṇam īśaṃ varadaṃ ca viṣṇum
bhavaṃ ca dharmaṃ ca mahānubhāvaṃ
yad brahmaputrān sumahānubhāvān BrP_239.58

tamaś ca kaṣṭaṃ sumahad rajaś ca
sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca
siddhiṃ ca devīṃ varuṇasya patnīṃ
tejaś ca kṛtsnaṃ sumahac ca dhairyam BrP_239.59

tārādhipaṃ khe vimalaṃ sutāraṃ
viśvāṃś ca devān uragān pitṝṃś ca
śailāṃś ca kṛtsnān udadhīṃś ca vācalān
nadīś ca sarvāḥ sanagāṃś ca nāgān BrP_239.60

sādhyāṃs tathā yakṣagaṇān diśaś ca
gandharvasiddhān puruṣān striyaś ca
parasparaṃ prāpya mahān mahātmā
viśeta yogī nacirād vimuktaḥ BrP_239.61

kathā ca yā vipravarāḥ prasaktā
daive mahāvīryamatau śubheyam
yogān sa sarvān anubhūya martyā
nārāyaṇaṃ taṃ drutam āpnuvanti BrP_239.62

munaya ūcuḥ

samyak kriyeyaṃ viprendra varṇitā śiṣṭasaṃmatā
yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā // BrP_240.1

sāṃkhye tv idānīṃ dharmasya vidhiṃ prabrūhi tattvataḥ
triṣu lokeṣu yaj jñānaṃ sarvaṃ tad viditaṃ hi te // BrP_240.2

vyāsa uvāca

śṛṇudhvaṃ munayaḥ sarvam ākhyānaṃ viditātmanām
vihitaṃ yatibhir vṛddhaiḥ kapilādibhir īśvaraiḥ // BrP_240.3

yasmin suvibhramāḥ kecid dṛśyante munisattamāḥ
guṇāś ca yasmin bahavo doṣahāniś ca kevalā // BrP_240.4

jñānena parisaṃkhyāya sadoṣān viṣayān dvijāḥ
mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā // BrP_240.5

viṣayān auragāñ jñātvā gandharvaviṣayāṃs tathā
pitṝṇāṃ viṣayāñ jñātvā tiryaktvaṃ caratāṃ dvijāḥ // BrP_240.6

suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā
maharṣiviṣayāṃś caiva rājarṣiviṣayāṃs tathā // BrP_240.7

āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca
devarṣiviṣayāñ jñātvā yogānām api vai parān // BrP_240.8

viṣayāṃś ca pramāṇasya brahmaṇo viṣayāṃs tathā
āyuṣaś ca paraṃ kālaṃ lokair vijñāya tattvataḥ // BrP_240.9

sukhasya ca paraṃ kālaṃ vijñāya munisattamāḥ
prāptakāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām // BrP_240.10

tiryaktve patatāṃ viprās tathaiva narakeṣu yat
svargasya ca guṇāñ jñātvā doṣān sarvāṃś ca bho dvijāḥ // BrP_240.11

vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ
jñānayoge ca ye doṣā jñānayoge ca ye guṇāḥ // BrP_240.12

sāṃkhyajñāne ca ye doṣāṃs tathaiva ca guṇā dvijāḥ
sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā // BrP_240.13

tamaś cāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā
ṣaḍguṇaṃ ca nabho jñātvā tamaś ca triguṇaṃ mahat // BrP_240.14

dviguṇaṃ ca rajo jñātvā sattvaṃ caikaguṇaṃ punaḥ
mārgaṃ vijñāya tattvena pralayaprekṣaṇena tu // BrP_240.15

jñānavijñānasaṃpannāḥ kāraṇair bhāvitātmabhiḥ
prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iva nabhaḥ param // BrP_240.16

rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca
śabdagrāhyaṃ tathā śrotraṃ jihvāṃ rasaguṇena ca // BrP_240.17

tvacaṃ sparśaṃ tathā śakyaṃ vāyuṃ caiva tadāśritam
mohaṃ tamasi saṃyuktaṃ lobhaṃ moheṣu saṃśritam // BrP_240.18

viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam
apsu devīṃ samāyuktām āpas tejasi saṃśritāḥ // BrP_240.19

tejo vāyau tu saṃyuktaṃ vāyuṃ nabhasi cāśritam
nabho mahati saṃyuktaṃ tamo mahasi saṃsthitam // BrP_240.20

rajaḥ sattvaṃ tathā saktaṃ sattvaṃ saktaṃ tathātmani
saktam ātmānam īśe ca deve nārāyaṇe tathā // BrP_240.21

devaṃ mokṣe ca saṃyuktaṃ tato mokṣaṃ ca na kvacit
jñātvā sattvaguṇaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ // BrP_240.22

svabhāvaṃ bhāvanāṃ caiva jñātvā dehasamāśritām
madhyastham iva cātmānaṃ pāpaṃ yasmin na vidyate // BrP_240.23

dvitīyaṃ karma vai jñātvā viprendrā viṣayaiṣiṇām
indriyāṇīndriyārthāṃś ca sarvān ātmani saṃśritān // BrP_240.24

durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam
prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ // BrP_240.25

ādyaṃ caivānilaṃ jñātvā prabhavaṃ cānilaṃ punaḥ
saptadhā tāṃs tathā śeṣān saptadhā vidhivat punaḥ // BrP_240.26

prajāpatīn ṛṣīṃś caiva sargāṃś ca subahūn varān
saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapān // BrP_240.27

surarṣīn marutaś cānyān brahmarṣīn sūryasaṃnibhān
aiśvaryāc cyāvitān dṛṣṭvā kālena mahatā dvijāḥ // BrP_240.28

mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca bho dvijāḥ
gatiṃ vācāṃ śubhāṃ jñātvā arcārhāḥ pāpakarmaṇām // BrP_240.29

vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye
yoniṣu ca vicitrāsu saṃcārān aśubhāṃs tathā // BrP_240.30

jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane
śleṣmamūtrapurīṣe ca tīvragandhasamanvite // BrP_240.31

śukraśoṇitasaṃghāte majjāsnāyuparigrahe
śirāśatasamākīrṇe navadvāre pure 'tha vai // BrP_240.32

vijñāya hitam ātmānaṃ yogāṃś ca vividhān dvijāḥ
tāmasānāṃ ca jantūnāṃ ramaṇīyānṛtātmanām // BrP_240.33

sāttvikānāṃ ca jantūnāṃ kutsitaṃ munisattamāḥ
garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām // BrP_240.34

upaplavāṃs tathā ghorāñ śaśinas tejasas tathā
tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam // BrP_240.35

dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ dvijāḥ
anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham // BrP_240.36

bālye mohaṃ ca vijñāya pakṣadehasya cāśubham
rāgaṃ mohaṃ ca saṃprāptaṃ kvacit sattvaṃ samāśritam // BrP_240.37

sahasreṣu naraḥ kaścin mokṣabuddhiṃ samāśritaḥ
durlabhatvaṃ ca mokṣasya vijñānaṃ śrutipūrvakam // BrP_240.38

bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ
viṣayāṇāṃ ca daurātmyaṃ vijñāya ca punar dvijāḥ // BrP_240.39

gatāsūnāṃ ca sattvānāṃ dehān bhittvā tathā śubhān
vāsaṃ kuleṣu jantūnāṃ maraṇāya dhṛtātmanām // BrP_240.40

sāttvikānāṃ ca jantūnāṃ duḥkhaṃ vijñāya bho dvijāḥ
brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām // BrP_240.41

surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām
gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām // BrP_240.42

jananīṣu ca vartante yena samyag dvijottamāḥ
sadevakeṣu lokeṣu yena vartanti mānavāḥ // BrP_240.43

tena jñānena vijñāya gatiṃ cāśubhakarmaṇām
tiryagyonigatānāṃ ca vijñāya ca gatīḥ pṛthak // BrP_240.44

vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā
kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ ca kṣayaṃ tathā // BrP_240.45

pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam
kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā // BrP_240.46

vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ
kṣayaṃ dhanānāṃ dṛṣṭvā ca punar vṛddhiṃ tathaiva ca // BrP_240.47

saṃyogānāṃ tathā dṛṣṭvā yugānāṃ ca viśeṣataḥ
dehavaiklavyatāṃ caiva samyag vijñāya tattvataḥ // BrP_240.48

ātmadoṣāṃś ca vijñāya sarvān ātmani saṃsthitān
svadehād utthitān gandhāṃs tathā vijñāya cāśubhān // BrP_240.49

munaya ūcuḥ

kān utpātabhavān doṣān paśyasi brahmavittama
etaṃ naḥ saṃśayaṃ kṛtsnaṃ vaktum arhasy aśeṣataḥ // BrP_240.50

vyāsa uvāca

pañca doṣān dvijā dehe pravadanti manīṣiṇaḥ
mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇudhvaṃ munisattamāḥ // BrP_240.51

kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate
ete doṣāḥ śarīreṣu dṛśyante sarvadehinām // BrP_240.52

chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt
sattvasaṃsevanān nidrām apramādād bhayaṃ tathā // BrP_240.53

chindanti pañcamaṃ śvāsam alpāhāratayā dvijāḥ
guṇān guṇaśatair jñātvā doṣān doṣaśatair api // BrP_240.54

hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ
apāṃ phenopamaṃ lokaṃ viṣṇor māyāśataiḥ kṛtam // BrP_240.55

citrabhittipratīkāśaṃ nalasāram anarthakam
tamaḥsaṃbhramitaṃ dṛṣṭvā varṣabudbudasaṃnibham // BrP_240.56

nāśaprāyaṃ sukhādhānaṃ nāśottaramahābhayam
rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam // BrP_240.57

sāṃkhyā viprā mahāprājñās tyaktvā snehaṃ prajākṛtam
jñānajñeyena sāṃkhyena vyāpinā mahatā dvijāḥ // BrP_240.58

rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān
puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān // BrP_240.59

chittvātmajñānaśastreṇa tapodaṇḍena sattamāḥ
tato duḥkhādikaṃ ghoraṃ cintāśokamahāhradam // BrP_240.60

vyādhimṛtyumahāghoraṃ mahābhayamahoragam
tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtaranty uta // BrP_240.61

snehapaṅkaṃ jarādurgaṃ sparśadvīpaṃ dvijottamāḥ
karmāgādhaṃ satyatīraṃ sthitaṃ vratamanīṣiṇaḥ // BrP_240.62

harṣasaṃghamahāvegaṃ nānārasasamākulam
nānāprītimahāratnaṃ duḥkhajvarasamīritam // BrP_240.63

śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahārujam
asthisaṃghātasaṃghaṭṭaṃ śleṣmayogaṃ dvijottamāḥ // BrP_240.64

dānamuktākaraṃ ghoraṃ śoṇitodgāravidrumam
hasitotkruṣṭanirghoṣaṃ nānājñānasuduṣkaram // BrP_240.65

rodanāśrumalakṣāraṃ saṅgayogaparāyaṇam
pralabdhvā janmaloko yaṃ putrabāndhavapattanam // BrP_240.66

ahiṃsāsatyamaryādaṃ prāṇayogamayormilam
vṛndānugāminaṃ kṣīraṃ sarvabhūtapayodadhim // BrP_240.67

mokṣadurlabhaviṣayaṃ vāḍavāsukhasāgaram
taranti yatayaḥ siddhā jñānayogena cānaghāḥ // BrP_240.68

tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ
tatas tān sukṛtīñ jñātvā sūryo vahati raśmibhiḥ // BrP_240.69

padmatantuvad āviśya pravahan viṣayān dvijāḥ
tatra tān pravaho vāyuḥ pratigṛhṇāti cānaghāḥ // BrP_240.70

vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān
sūkṣmaḥ śītaḥ sugandhaś ca sukhasparśaś ca bho dvijāḥ // BrP_240.71

saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān
sa tān vahati viprendrā nabhasaḥ paramāṃ gatim // BrP_240.72

nabho vahati lokeśān rajasaḥ paramāṃ gatim
rajo vahati viprendrāḥ sattvasya paramāṃ gatim // BrP_240.73

sattvaṃ vahati śuddhātmā paraṃ nārāyaṇaṃ prabhum
prabhur vahati śuddhātmā paramātmānam ātmanā // BrP_240.74

paramātmānam āsādya tadbhūtā yatayo 'malāḥ
amṛtatvāya kalpante na nivartanti ca dvijāḥ // BrP_240.75

paramā sā gatir viprā nirdvaṃdvānāṃ mahātmanām
satyārjavaratānāṃ vai sarvabhūtadayāvatām // BrP_240.76

munaya ūcuḥ

sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ
ājanmamaraṇaṃ vā te ramante tatra vā na vā // BrP_240.77

yad atra tathyaṃ tattvaṃ no yathāvad vaktum arhasi
tvadṛte mānavaṃ nānyaṃ praṣṭum arhāma sattama // BrP_240.78

mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn
yadi tatraiva vijñāne vartante yatayaḥ pare // BrP_240.79

pravṛttilakṣaṇaṃ dharmaṃ paśyāma paramaṃ dvija
magnasya hi pare jñāne kiṃtu duḥkhāntaraṃ bhavet // BrP_240.80

vyāsa uvāca

yathānyāyaṃ muniśreṣṭhāḥ praśnaḥ pṛṣṭaś ca saṃkaṭaḥ
budhānām api saṃmohaḥ praśne 'smin munisattamāḥ // BrP_240.81

atrāpi tattvaṃ paramaṃ śṛṇudhvaṃ vacanaṃ mama
buddhiś ca paramā yatra kapilānāṃ mahātmanām // BrP_240.82

indriyāṇy api budhyante svadehaṃ dehināṃ dvijāḥ
karaṇāny ātmanas tāni sūkṣmaṃ paśyanti tais tu saḥ // BrP_240.83

ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu
vinaśyanti na saṃdeho velā iva mahārṇave // BrP_240.84

indriyaiḥ saha suptasya dehino dvijasattamāḥ
sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ // BrP_240.85

sa paśyati yathānyāyaṃ smṛtvā spṛśati cānaghāḥ
budhyamāno yathāpūrvam akhileneha bho dvijāḥ // BrP_240.86

indriyāṇi ha sarvāṇi sve sve sthāne yathāvidhi
anīśatvāt pralīyante sarpā viṣahatā iva // BrP_240.87

indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ
ākramya gatayaḥ sūkṣmā varaty ātmā na saṃśayaḥ // BrP_240.88

sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ
guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca sattamāḥ // BrP_240.89

guṇāṃś ca manasaś cāpi nabhasaś ca guṇāṃs tathā
guṇān vāyoś ca sarvajñāḥ snehajāṃś ca guṇān punaḥ // BrP_240.90

apāṃ guṇās tathā viprāḥ pārthivāṃś ca guṇān api
sarvān eva guṇair vyāpya kṣetrajñeṣu dvijottamāḥ // BrP_240.91

ātmā carati kṣetrajñaḥ karmaṇā ca śubhāśubhe
śiṣyā iva mahātmānam indriyāṇi ca taṃ dvijāḥ // BrP_240.92

prakṛtiṃ cāpy atikramya śuddhaṃ sūkṣmaṃ parāt param
nārāyaṇaṃ mahātmānaṃ nirvikāraṃ parāt param // BrP_240.93

vimuktaṃ sarvapāpebhyaḥ praviṣṭaṃ ca hy anāmayam
paramātmānam aguṇaṃ nirvṛtaṃ taṃ ca sattamāḥ // BrP_240.94

śreṣṭhaṃ tatra mano viprā indriyāṇi ca bho dvijāḥ
āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ // BrP_240.95

śakyaṃ vālpena kālena śāntiṃ prāptuṃ guṇāṃs tathā
evam uktena viprendrāḥ sāṃkhyayogena mokṣiṇīm // BrP_240.96

sāṃkhyā viprā mahāprājñā gacchanti paramāṃ gatim
jñānenānena viprendrās tulyaṃ jñānaṃ na vidyate // BrP_240.97

atra vaḥ saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam
akṣaraṃ dhruvam evoktaṃ pūrvaṃ brahma sanātanam // BrP_240.98

anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam
kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ // BrP_240.99

yataḥ sarvāḥ pravartante sargapralayavikriyāḥ
evaṃ śaṃsanti śāstreṣu pravaktāro maharṣayaḥ // BrP_240.100

sarve viprāś ca vedāś ca tathā sāmavido janāḥ
brahmaṇyaṃ paramaṃ devam anantaṃ paramācyutam // BrP_240.101

prārthayantaś ca taṃ viprā vadanti guṇabuddhayaḥ
samyag uktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ // BrP_240.102

amūrtis tasya viprendrāḥ sāṃkhyaṃ mūrtir iti śrutiḥ
abhijñānāni tasyāhur mahānti munisattamāḥ // BrP_240.103

dvividhāni hi bhūtāni pṛthivyāṃ dvijasattamāḥ
agamyagamyasaṃjñāni gamyaṃ tatra viśiṣyate // BrP_240.104

jñānaṃ mahad vai mahataś ca viprā
vedeṣu sāṃkhyeṣu tathaiva yoge
yac cāpi dṛṣṭaṃ vidhivat purāṇe
sāṃkhyāgataṃ tan nikhilaṃ munīndrāḥ BrP_240.105

yac cetihāseṣu mahatsu dṛṣṭaṃ
yathārthaśāstreṣu viśiṣṭadṛṣṭam
jñānaṃ ca loke yad ihāsti kiṃcit
sāṃkhyāgataṃ tac ca mahāmunīndrāḥ BrP_240.106

samastadṛṣṭaṃ paramaṃ balaṃ ca
jñānaṃ ca mokṣaś ca yathāvad uktam
tapāṃsi sūkṣmāṇi ca yāni caiva
sāṃkhye yathāvad vihitāni viprāḥ BrP_240.107

viparyayaṃ tasya hitaṃ sadaiva
gacchanti sāṃkhyāḥ satataṃ sukhena
tāṃś cāpi saṃdhārya tataḥ kṛtārthāḥ
patanti viprāyataneṣu bhūyaḥ BrP_240.108

hitvā ca dehaṃ praviśanti mokṣaṃ
divaukasaś cāpi ca yogasāṃkhyāḥ
ato 'dhikaṃ te 'bhiratā mahārhe
sāṃkhye dvijā bho iha śiṣṭajuṣṭe BrP_240.109

teṣāṃ tu tiryaggamanaṃ hi dṛṣṭaṃ
nādho gatiḥ pāpakṛtāṃ nivāsaḥ
na vā pradhānā api te dvijātayo
ye jñānam etan munayo na saktāḥ BrP_240.110

sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ
mahārṇavaṃ vimalam udārakāntam
kṛtsnaṃ hi sāṃkhyā munayo mahātma
nārāyaṇe dhārayatāprameyam BrP_240.111

etan mayoktaṃ paramaṃ hi tattvaṃ
nārāyaṇād viśvam idaṃ purāṇam
sa sargakāle ca karoti sargaṃ
saṃhārakāle ca hareta bhūyaḥ BrP_240.112

munaya ūcuḥ

kiṃ tad akṣaram ity uktaṃ yasmān nāvartate punaḥ
kiṃsvit tat kṣaram ity uktaṃ yasmād āvartate punaḥ // BrP_241.1

akṣarākṣarayor vyaktiṃ pṛcchāmas tvāṃ mahāmune
upalabdhuṃ muniśreṣṭha tattvena munipuṃgava // BrP_241.2

tvaṃ hi jñānavidāṃ śreṣṭhaḥ procyase vedapāragaiḥ
ṛṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ // BrP_241.3

tad etac chrotum icchāmas tvattaḥ sarvaṃ mahāmate
na tṛptim adhigacchāmaḥ śṛṇvanto 'mṛtam uttamam // BrP_241.4

vyāsa uvāca

atra vo varṇayiṣyāmi itihāsaṃ purātanam
vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca // BrP_241.5

vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim
papraccha janako rājā jñānaṃ naiḥśreyasaṃ param // BrP_241.6

paramātmani kuśalam adhyātmagatiniścayam
maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ // BrP_241.7

svacchandaṃ sukṛtaṃ caiva madhuraṃ cāpy anulbaṇam
papraccharṣivaraṃ rājā karālajanakaḥ purā // BrP_241.8

karālajanaka uvāca

bhagavañ śrotum icchāmi paraṃ brahma sanātanam
yasmin na punarāvṛttiṃ prāpnuvanti manīṣiṇaḥ // BrP_241.9

yac ca tat kṣaram ity uktaṃ yatredaṃ kṣarate jagat
yac cākṣaram iti proktaṃ śivaṃ kṣemam anāmayam // BrP_241.10

vasiṣṭha uvāca

śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat
yatra kṣarati pūrveṇa yāvatkālena cāpy atha // BrP_241.11

yugaṃ dvādaśasāhasryaṃ kalpaṃ viddhi caturyugam
daśakalpaśatāvartam ahas tad brāhmam ucyate // BrP_241.12

rātriś caitāvatī rājan yasyānte pratibudhyate
sṛjaty anantakarmāṇi mahāntaṃ bhūtam agrajam // BrP_241.13

mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ
yatrotpattiṃ pravakṣyāmi mūlato nṛpasattama // BrP_241.14

aṇimā laghimā prāptir īśānaṃ jyotir avyayam
sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham // BrP_241.15

sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati
hiraṇyagarbho bhagavān eṣa buddhir iti smṛtiḥ // BrP_241.16

mahān iti ca yogeṣu viriñcir iti cāpy atha
sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ // BrP_241.17

vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ
dhṛtam ekātmakaṃ yena kṛtsnaṃ trailokyam ātmanā // BrP_241.18

tathaiva bahurūpatvād viśvarūpa iti śrutaḥ
eṣa vai vikriyāpannaḥ sṛjaty ātmānam ātmanā // BrP_241.19

pradhānaṃ tasya saṃyogād utpannaṃ sumahat puram
ahaṃkāraṃ mahātejāḥ prajāpatinamaskṛtam // BrP_241.20

avyaktād vyaktim āpannaṃ vidyāsargaṃ vadanti tam
mahāntaṃ cāpy ahaṃkāram avidyāsarga eva ca // BrP_241.21

acaraś ca caraś caiva samutpannau tathaikataḥ
vidyāvidyeti vikhyāte śrutiśāstrānucintakaiḥ // BrP_241.22

bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva
ahaṃkāreṣu nṛpate caturthaṃ viddhi vaikṛtam // BrP_241.23

vāyur jyotir athākāśam āpo 'tha pṛthivī tathā
śabdasparśau ca rūpaṃ ca raso gandhas tathaiva ca // BrP_241.24

evaṃ yugapad utpannaṃ daśavargam asaṃśayam
pañcamaṃ viddhi rājendra bhautikaṃ sargam arthakṛt // BrP_241.25

śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam
vāg hastau caiva pādau ca pāyur meḍhraṃ tathaiva ca // BrP_241.26

buddhīndriyāṇi caitāni tathā karmendriyāṇi ca
saṃbhūtānīha yugapan manasā saha pārthiva // BrP_241.27

eṣā tattvacaturviṃśā sarvākṛtiḥ pravartate
yāṃ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ // BrP_241.28

evam etat samutpannaṃ trailokyam idam uttamam
veditavyaṃ naraśreṣṭha sadaiva narakārṇave // BrP_241.29

sayakṣabhūtagandharve sakiṃnaramahorage
sacāraṇapiśāce vai sadevarṣiniśācare // BrP_241.30

sadaṃśakīṭamaśake sapūtikṛmimūṣake
śuni śvapāke caiṇeye sacāṇḍāle sapulkase // BrP_241.31

hastyaśvakharaśārdūle savṛke gavi caiva ha
yā ca mūrtiś ca yat kiṃcit sarvatraitan nidarśanam // BrP_241.32

jale bhuvi tathākāśe nānyatreti viniścayaḥ
sthānaṃ dehavatām āsīd ity evam anuśuśruma // BrP_241.33

kṛtsnam etāvatas tāta kṣarate vyaktasaṃjñakaḥ
ahany ahani bhūtātmā yac cākṣara iti smṛtam // BrP_241.34

tatas tat kṣaram ity uktaṃ kṣaratīdaṃ yathā jagat
jagan mohātmakaṃ cāhur avyaktād vyaktasaṃjñakam // BrP_241.35

mahāṃś caivākṣaro nityam etat kṣaravivarjanam
kathitaṃ te mahārāja yasmān nāvartate punaḥ // BrP_241.36

pañcaviṃśatiko 'mūrtaḥ sa nityas tattvasaṃjñakaḥ
sattvasaṃśrayaṇāt tattvaṃ sattvam āhur manīṣiṇaḥ // BrP_241.37

yad amūrtiḥ sṛjad vyaktaṃ tan mūrtim adhitiṣṭhati
caturviṃśatimo vyakto hy amūrtiḥ pañcaviṃśakaḥ // BrP_241.38

sa eva hṛdi sarvāsu mūrtiṣv ātiṣṭhatātmavān
cetayaṃś cetano nityaṃ sarvamūrtir amūrtimān // BrP_241.39

sargapralayadharmeṇa sa sargapralayātmakaḥ
gocare vartate nityaṃ nirguṇo guṇasaṃjñitaḥ // BrP_241.40

evam eṣa mahātmā ca sargapralayakoṭiśaḥ
vikurvāṇaḥ prakṛtimān nābhimanyeta buddhimān // BrP_241.41

tamaḥsattvarajoyuktas tāsu tāsv iha yoniṣu
līyate pratibuddhatvād abuddhajanasevanāt // BrP_241.42

sahavāsanivāsatvād bālo 'ham iti manyate
yo 'haṃ na so 'ham ity ukto guṇān evānuvartate // BrP_241.43

tamasā tāmasān bhāvān vividhān pratipadyate
rajasā rājasāṃś caiva sāttvikān sattvasaṃśrayāt // BrP_241.44

śuklalohitakṛṣṇāni rūpāṇy etāni trīṇi tu
sarvāṇy etāni rūpāṇi jānīhi prākṛtāni tu // BrP_241.45

tāmasā nirayaṃ yānti rājasā mānuṣān atha
sāttvikā devalokāya gacchanti sukhabhāginaḥ // BrP_241.46

niṣkevalena pāpena tiryagyonim avāpnuyāt
puṇyapāpeṣu mānuṣyaṃ puṇyamātreṇa devatāḥ // BrP_241.47

evam avyaktaviṣayaṃ mokṣam āhur manīṣiṇaḥ
pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate // BrP_241.48

vasiṣṭha uvāca

evam apratibuddhatvād abuddham anuvartate
dehād dehasahasrāṇi tathā ca na sa bhidyate // BrP_242.1

tiryagyonisahasreṣu kadācid devatāsv api
utpadyati tapoyogād guṇaiḥ saha guṇakṣayāt // BrP_242.2

manuṣyatvād divaṃ yāti devo mānuṣyam eti ca
mānuṣyān nirayasthānam ālayaṃ pratipadyate // BrP_242.3

koṣakāro yathātmānaṃ kīṭaḥ samabhirundhati
sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ // BrP_242.4

dvaṃdvam eti ca nirdvaṃdvas tāsu tāsv iha yoniṣu
śīrṣaroge 'kṣiroge ca dantaśūle galagrahe // BrP_242.5

jalodare 'tisāre ca gaṇḍamālāvicarcike
śvitrakuṣṭhe 'gnidagdhe ca sidhmāpasmārayor api // BrP_242.6

yāni cānyāni dvaṃdvāni prākṛtāni śarīriṇām
utpadyante vicitrāṇi tāny evātmābhimanyate // BrP_242.7

abhimānātimānānāṃ tathaiva sukṛtāny api
ekavāsāś caturvāsāḥ śāyī nityam adhas tathā // BrP_242.8

maṇḍūkaśāyī ca tathā vīrāsanagatas tathā
vīram āsanam ākāśe tathā śayanam eva ca // BrP_242.9

iṣṭakāprastare caiva cakrakaprastare tathā
bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ // BrP_242.10

vīrasthānāmbupāke ca śayanaṃ phalakeṣu ca
vividhāsu ca śayyāsu phalagṛhyānvitāsu ca // BrP_242.11

udyāne khalalagne tu kṣaumakṛṣṇājinānvitaḥ
maṇivālaparīdhāno vyāghracarmaparicchadaḥ // BrP_242.12

siṃhacarmaparīdhānaḥ paṭṭavāsās tathaiva ca
phalakaṃ paridhānaś ca tathā kaṭakavastradhṛk // BrP_242.13

kaṭaikavasanaś caiva cīravāsās tathaiva ca
vastrāṇi cānyāni bahūny abhimatya ca buddhimān // BrP_242.14

bhojanāni vicitrāṇi ratnāni vividhāni ca
ekarātrāntarāśitvam ekakālikabhojanam // BrP_242.15

caturthāṣṭamakālaṃ ca ṣaṣṭhakālikam eva ca
ṣaḍrātrabhojanaś caiva tathā cāṣṭāhabhojanaḥ // BrP_242.16

māsopavāsī mūlāśī phalāhāras tathaiva ca
vāyubhakṣaś ca piṇyākadadhigomayabhojanaḥ // BrP_242.17

gomūtrabhojanaś caiva kāśapuṣpāśanas tathā
śaivālabhojanaś caiva tathā cānyena vartayan // BrP_242.18

vartayañ śīrṇaparṇaiś ca prakīrṇaphalabhojanaḥ
vividhāni ca kṛcchrāṇi sevate siddhikāṅkṣayā // BrP_242.19

cāndrāyaṇāni vidhival liṅgāni vividhāni ca
cāturāśramyayuktāni dharmādharmāśrayāṇy api // BrP_242.20

upāśrayān apy aparān pākhaṇḍān vividhān api
viviktāś ca śilāchāyās tathā prasravaṇāni ca // BrP_242.21

pulināni viviktāni vividhāni vanāni ca
kānaneṣu viviktāś ca śailānāṃ mahatīr guhāḥ // BrP_242.22

niyamān vividhāṃś cāpi vividhāni tapāṃsi ca
yajñāṃś ca vividhākārān vidyāś ca vividhās tathā // BrP_242.23

vaṇikpathaṃ dvijakṣatravaiśyaśūdrāṃs tathaiva ca
dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇādiṣu // BrP_242.24

abhimanyeta saṃdhātuṃ tathaiva vividhān guṇān
sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca // BrP_242.25

prakṛtyātmānam evātmā evaṃ pravibhajaty uta
svāhākāravaṣaṭkārau svadhākāranamaskriye // BrP_242.26

yajanādhyayane dānaṃ tathaivāhuḥ pratigraham
yājanādhyāpane caiva tathānyad api kiṃcana // BrP_242.27

janmamṛtyuvidhānena tathā viśasanena ca
śubhāśubhabhayaṃ sarvam etad āhuḥ sanātanam // BrP_242.28

prakṛtiḥ kurute devī bhayaṃ pralayam eva ca
divasānte guṇān etān atītyaiko 'vatiṣṭhate // BrP_242.29

raśmijālam ivādityas tatkālaṃ saṃniyacchati
evam evaiṣa tat sarvaṃ krīḍārtham abhimanyate // BrP_242.30

ātmarūpaguṇān etān vividhān hṛdayapriyān
evam etāṃ prakurvāṇaḥ sargapralayadharmiṇīm // BrP_242.31

kriyāṃ kriyāpathe raktas triguṇas triguṇādhipaḥ
kriyākriyāpathopetas tathā tad iti manyate // BrP_242.32

prakṛtyā sarvam evedaṃ jagad andhīkṛtaṃ vibho
rajasā tamasā caiva vyāptaṃ sarvam anekadhā // BrP_242.33

evaṃ dvaṃdvāny atītāni mama vartanti nityaśaḥ
matta etāni jāyante pralaye yānti mām api // BrP_242.34

nistartavyāṇy athaitāni sarvāṇīti narādhipa
manyate pakṣabuddhitvāt tathaiva sukṛtāny api // BrP_242.35

bhoktavyāni mamaitāni devalokagatena vai
ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam // BrP_242.36

sukham evaṃ tu kartavyaṃ sakṛt kṛtvā sukhaṃ mama
yāvad eva tu me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati // BrP_242.37

bhaviṣyati na me duḥkhaṃ kṛtenehāpy anantakam
sukhaduḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam // BrP_242.38

nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ
manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ // BrP_242.39

manuṣyatvāc ca nirayaṃ paryāyeṇopagacchati
eṣa evaṃ dvijātīnām ātmā vai sa guṇair vṛtaḥ // BrP_242.40

tena devamanuṣyeṣu nirayaṃ copapadyate
mamatvenāvṛto nityaṃ tatraiva parivartate // BrP_242.41

sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu
ya evaṃ kurute karma śubhāśubhaphalātmakam // BrP_242.42

sa evaṃ phalam āpnoti triṣu lokeṣu mūrtimān
prakṛtiḥ kurute karma śubhāśubhaphalātmakam // BrP_242.43

prakṛtiś ca tathāpnoti triṣu lokeṣu kāmagā
tiryagyonimanuṣyatve devaloke tathaiva ca // BrP_242.44

trīṇi sthānāni caitāni jānīyāt prākṛtāni ha
aliṅgaprakṛtitvāc ca liṅgair apy anumīyate // BrP_242.45

tathaiva pauruṣaṃ liṅgam anumānād dhi manyate
sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam // BrP_242.46

vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate
śrotrādīni tu sarvāṇi pañca karmendriyāṇy atha // BrP_242.47

rāgādīni pravartante guṇeṣv iha guṇaiḥ saha
aham etāni vai kurvan mamaitānīndriyāṇi ha // BrP_242.48

nirindriyo hi manyeta vraṇavān asmi nirvraṇaḥ
aliṅgo liṅgam ātmānam akālaṃ kālam ātmanaḥ // BrP_242.49

asattvaṃ sattvam ātmānam amṛtaṃ mṛtam ātmanaḥ
amṛtyuṃ mṛtyum ātmānam acaraṃ caram ātmanaḥ // BrP_242.50

akṣetraṃ kṣetram ātmānam asaṅgaṃ saṅgam ātmanaḥ
atattvaṃ tattvam ātmānam abhavaṃ bhavam ātmanaḥ // BrP_242.51

akṣaraṃ kṣaram ātmānam abuddhatvād dhi manyate
evam apratibuddhatvād abuddhajanasevanāt // BrP_242.52

sargakoṭisahasrāṇi patanāntāni gacchati
janmāntarasahasrāṇi maraṇāntāni gacchati // BrP_242.53

tiryagyonimanuṣyatve devaloke tathaiva ca
candramā iva kośānāṃ punas tatra sahasraśaḥ // BrP_242.54

nīyate 'pratibuddhatvād evam eva kubuddhimān
kalā pañcadaśī yonis tad dhāma iti paṭhyate // BrP_242.55

nityam eva vijānīhi somaṃ vai ṣoḍaśāṃśakaiḥ
kalayā jāyate 'jasraṃ punaḥ punar abuddhimān // BrP_242.56

dhīmāṃś cāyaṃ na bhavati nṛpa evaṃ hi jāyate
ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām // BrP_242.57

na tūpayujyate devair devān api yunakti saḥ
mamatvaṃ kṣapayitvā tu jāyate nṛpasattama
prakṛtes triguṇāyās tu sa eva triguṇo bhavet // BrP_242.58

janaka uvāca

akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate
strīpuṃsayor vā saṃbandhaḥ sa vai puruṣa ucyate // BrP_243.1

ṛte tu puruṣaṃ neha strī garbhān dhārayaty uta
ṛte striyaṃ na puruṣo rūpaṃ nirvartate tathā // BrP_243.2

anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt
rūpaṃ nirvartayed etad evaṃ sarvāsu yoniṣu // BrP_243.3

ratyartham atisaṃyogād anyonyaguṇasaṃśrayāt
ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam // BrP_243.4

ye guṇāḥ puruṣasyeha ye ca mātur guṇās tathā
asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija // BrP_243.5

tvaṅmāṃsaśoṇitaṃ ceti mātṛjāny anuśuśruma
evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate // BrP_243.6

pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca paṭhyate
vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam // BrP_243.7

evam evābhisaṃbandhau nityaṃ prakṛtipūruṣau
yac cāpi bhagavaṃs tasmān mokṣadharmo na vidyate // BrP_243.8

athavānantarakṛtaṃ kiṃcid eva nidarśanam
tan mamācakṣva tattvena pratyakṣo hy asi sarvadā // BrP_243.9

mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam
ajeyam ajaraṃ nityam atīndriyam anīśvaram // BrP_243.10

vasiṣṭha uvāca

yad etad uktaṃ bhavatā vedaśāstranidarśanam
evam etad yathā vakṣye tattvagrāhī yathā bhavān // BrP_243.11

dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ
na ca granthasya tattvajño yathātattvaṃ nareśvara // BrP_243.12

yo hi vede ca śāstre ca granthadhāraṇatatparaḥ
na ca granthārthatattvajñas tasya taddhāraṇaṃ vṛthā // BrP_243.13

bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ
yas tu granthārthatattvajño nāsya granthāgamo vṛthā // BrP_243.14

granthasyārthaṃ sa pṛṣṭas tu mādṛśo vaktum arhati
yathātattvābhigamanād arthaṃ tasya sa vindati // BrP_243.15

na yaḥ samutsukaḥ kaścid granthārthaṃ sthūlabuddhimān
sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt // BrP_243.16

ajñātvā granthatattvāni vādaṃ yaḥ kurute naraḥ
lobhād vāpy athavā dambhāt sa pāpī narakaṃ vrajet // BrP_243.17

nirṇayaṃ cāpi cchidrātmā na tad vakṣyati tattvataḥ
so 'pīhāsyārthatattvajño yasmān naivātmavān api // BrP_243.18

tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate
yathā tattvena sāṃkhyeṣu yogeṣu ca mahātmasu // BrP_243.19

yad eva yogāḥ paśyanti sāṃkhyaṃ tad anugamyate
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān // BrP_243.20

tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca
etad aindriyakaṃ tāta yad bhavān ittham āttha mām // BrP_243.21

dravyād dravyasya nirvṛttir indriyād indriyaṃ tathā
dehād deham avāpnoti bījād bījaṃ tathaiva ca // BrP_243.22

nirindriyasya bījasya nirdravyasyāpi dehinaḥ
kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ // BrP_243.23

guṇā guṇeṣu jāyante tatraiva viramanti ca
evaṃ guṇāḥ prakṛtijā jāyante na ca yānti ca // BrP_243.24

tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca
aṣṭau tāny atha śukreṇa jānīhi prākṛtena vai // BrP_243.25

pumāṃś caivāpumāṃś caiva strīliṅgaṃ prākṛtaṃ smṛtam
vāyur eṣa pumāṃś caiva rasa ity abhidhīyate // BrP_243.26

aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ
yathā puṣpaphalair nityaṃ mūrtaṃ cāmūrtayas tathā // BrP_243.27

evam apy anumānena sa liṅgam upalabhyate
pañcaviṃśatikas tāta liṅgeṣu niyatātmakaḥ // BrP_243.28

anādinidhano 'nantaḥ sarvadarśanakevalaḥ
kevalaṃ tv abhimānitvād guṇeṣu guṇa ucyate // BrP_243.29

guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ
tasmād evaṃ vijānanti ye janā guṇadarśinaḥ // BrP_243.30

yadā tv eṣa guṇān etān prākṛtān abhimanyate
tadā sa guṇavān eva guṇabhedān prapaśyati // BrP_243.31

yat tad buddheḥ paraṃ prāhuḥ sāṃkhyayogaṃ ca sarvaśaḥ
budhyamānaṃ mahāprājñāḥ prabuddhaparivarjanāt // BrP_243.32

aprabuddhaṃ yathā vyaktaṃ svaguṇaiḥ prāhur īśvaram
nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca // BrP_243.33

prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ
sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ // BrP_243.34

yadā prabuddham avyaktam avasthātananīravaḥ
budhyamānaṃ na budhyante 'vagacchanti samaṃ tadā // BrP_243.35

etan nidarśanaṃ samyaṅ na samyag anudarśanam
budhyamānaṃ prabudhyante dvābhyāṃ pṛthag ariṃdama // BrP_243.36

paraspareṇaitad uktaṃ kṣarākṣaranidarśanam
ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate // BrP_243.37

pañcaviṃśatiniṣṭho 'yaṃ tadā samyak pracakṣate
ekatvadarśanaṃ cāsya nānātvaṃ cāsya darśanam // BrP_243.38

tattvavit tattvayor eva pṛthag etan nidarśanam
pañcaviṃśatibhis tattvaṃ tattvam āhur manīṣiṇaḥ // BrP_243.39

nistattvaṃ pañcaviṃśasya param āhur manīṣiṇaḥ
varjyasya varjyam ācāraṃ tattvaṃ tattvāt sanātanam // BrP_243.40

karālajanaka uvāca

nānātvaikatvam ity uktaṃ tvayaitad dvijasattama
paśyatas tad dhi saṃdigdham etayor vai nidarśanam // BrP_243.41

tathā buddhaprabuddhābhyāṃ budhyamānasya cānagha
sthūlabuddhyā na paśyāmi tattvam etan na saṃśayaḥ // BrP_243.42

akṣarakṣarayor uktaṃ tvayā yad api kāraṇam
tad apy asthirabuddhitvāt pranaṣṭam iva me 'nagha // BrP_243.43

tad etac chrotum icchāmi nānātvaikatvadarśanam
dvaṃdvaṃ caivāniruddhaṃ ca budhyamānaṃ ca tattvataḥ // BrP_243.44

vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca
sāṃkhyayogaṃ ca kṛtsnena buddhābuddhiṃ pṛthak pṛthak // BrP_243.45

vasiṣṭha uvāca

hanta te saṃpravakṣyāmi yad etad anupṛcchasi
yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me // BrP_243.46

yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam
tac cāpi dvividhaṃ dhyānam āhur vidyāvido janāḥ // BrP_243.47

ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca
prāṇāyāmas tu saguṇo nirguṇo mānasas tathā // BrP_243.48

mūtrotsarge purīṣe ca bhojane ca narādhipa
dvikālaṃ nopabhuñjīta śeṣaṃ bhuñjīta tatparaḥ // BrP_243.49

indriyāṇīndriyārthebhyo nivartya manasā muniḥ
daśadvādaśabhir vāpi caturviṃśāt paraṃ yataḥ // BrP_243.50

sa codanābhir matimān nātmānaṃ codayed atha
tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ // BrP_243.51

viśvātmā satataṃ jñeya ity evam anuśuśruma
dravyaṃ hy ahīnamanaso nānyatheti viniścayaḥ // BrP_243.52

vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ
pūrvarātre parārdhe ca dhārayīta mano hṛdi // BrP_243.53

sthirīkṛtyendriyagrāmaṃ manasā mithileśvara
mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ // BrP_243.54

sthāṇuvac cāpy akampyaḥ syād dāruvac cāpi niścalaḥ
buddhyā vidhividhānajñas tato yuktaṃ pracakṣate // BrP_243.55

na śṛṇoti na cāghrāti na ca paśyati kiṃcana
na ca sparśaṃ vijānāti na ca saṃkalpate manaḥ // BrP_243.56

na cāpi manyate kiṃcin na ca budhyeta kāṣṭhavat
tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ // BrP_243.57

na bhāti hi yathā dīpo dīptis tadvac ca dṛśyate
niliṅgaś cādhaś cordhvaṃ ca tiryaggatim avāpnuyāt // BrP_243.58

tadā tadupapannaś ca yasmin dṛṣṭe ca kathyate
hṛdayastho 'ntarātmeti jñeyo jñas tāta madvidhaiḥ // BrP_243.59

nirdhūma iva saptārcir āditya iva raśmivān
vaidyuto 'gnir ivākāśe paśyaty ātmānam ātmani // BrP_243.60

yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ
brāhmaṇā brahmayonisthā hy ayonim amṛtātmakam // BrP_243.61

tad evāhur aṇubhyo 'ṇu tan mahadbhyo mahattaram
sarvatra sarvabhūteṣu dhruvaṃ tiṣṭhan na dṛśyate // BrP_243.62

buddhidravyeṇa dṛśyena manodīpena lokakṛt
mahatas tamasas tāta pāre tiṣṭhan na tāmasaḥ // BrP_243.63

tamaso dūra ity uktas tattvajñair vedapāragaiḥ
vimalo vimataś caiva nirliṅgo 'liṅgasaṃjñakaḥ // BrP_243.64

yoga eṣa hi lokānāṃ kim anyad yogalakṣaṇam
evaṃ paśyan prapaśyeta ātmānam ajaraṃ param // BrP_243.65

yogadarśanam etāvad uktaṃ te tattvato mayā
sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam // BrP_243.66

avyaktam āhuḥ prakhyānaṃ parāṃ prakṛtim ātmanaḥ
tasmān mahat samutpannaṃ dvitīyaṃ rājasattama // BrP_243.67

ahaṃkāras tu mahatas tṛtīya iti naḥ śrutam
pañcabhūtāny ahaṃkārād āhuḥ sāṃkhyātmadarśinaḥ // BrP_243.68

etāḥ prakṛtayas tv aṣṭau vikārāś cāpi ṣoḍaśa
pañca caiva viśeṣāś ca tathā pañcendriyāṇi ca // BrP_243.69

etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ
sāṃkhye sāṃkhyavidhānajñā nityaṃ sāṃkhyapathe sthitāḥ // BrP_243.70

yasmād yad abhijāyeta tat tatraiva pralīyate
līyante pratilomāni gṛhyante cāntarātmanā // BrP_243.71

ānulomyena jāyante līyante pratilomataḥ
guṇā guṇeṣu satataṃ sāgarasyormayo yathā // BrP_243.72

sargapralaya etāvān prakṛter nṛpasattama
ekatvaṃ pralaye cāsya bahutvaṃ ca tathā sṛji // BrP_243.73

evam eva ca rājendra vijñeyaṃ jñānakovidaiḥ
adhiṣṭhātāram avyaktam asyāpy etan nidarśanam // BrP_243.74

ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān
ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt // BrP_243.75

bahudhātmā prakurvīta prakṛtiṃ prasavātmikām
tac ca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati // BrP_243.76

adhiṣṭhāteti rājendra procyate yatisattamaiḥ
adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam // BrP_243.77

kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate
avyaktike pure śete puruṣaś ceti kathyate // BrP_243.78

anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate
kṣetram avyakta ity uktaṃ jñātāraṃ pañcaviṃśakam // BrP_243.79

anyad eva ca jñānaṃ syād anyaj jñeyaṃ tad ucyate
jñānam avyaktam ity uktaṃ jñeyo vai pañcaviṃśakaḥ // BrP_243.80

avyaktaṃ kṣetram ity uktaṃ tathā sattvaṃ tatheśvaram
anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam // BrP_243.81

sāṃkhyadarśanam etāvat parisaṃkhyā na vidyate
saṃkhyā prakurute caiva prakṛtiṃ ca pravakṣyate // BrP_243.82

catvāriṃśac caturviṃśat pratisaṃkhyāya tattvataḥ
saṃkhyā sahasrakṛtyā tu nistattvaḥ pañcaviṃśakaḥ // BrP_243.83

pañcaviṃśat prabuddhātmā budhyamāna iti śrutaḥ
yadā budhyati ātmānaṃ tadā bhavati kevalaḥ // BrP_243.84

samyagdarśanam etāvad bhāṣitaṃ tava tattvataḥ
evam etad vijānantaḥ sāmyatāṃ pratiyānty uta // BrP_243.85

samyaṅnidarśanaṃ nāma pratyakṣaṃ prakṛtes tathā
guṇavattvād yathaitāni nirguṇebhyas tathā bhavet // BrP_243.86

na tv evaṃ vartamānānām āvṛttir vartate punaḥ
vidyate kṣarabhāvaś ca na parasparam avyayam // BrP_243.87

paśyanty amatayo ye na samyak teṣu ca darśanam
te vyaktiṃ pratipadyante punaḥ punar ariṃdama // BrP_243.88

sarvam etad vijānanto na sarvasya prabodhanāt
vyaktibhūtā bhaviṣyanti vyaktasyaivānuvartanāt // BrP_243.89

sarvam avyaktam ity uktam asarvaḥ pañcaviṃśakaḥ
ya evam abhijānanti na bhayaṃ teṣu vidyate // BrP_243.90

vasiṣṭha uvāca

sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama
vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśaḥ // BrP_244.1

abhedyam āhur avyaktaṃ sargapralayadharmiṇaḥ
sargapralaya ity uktaṃ vidyāvidye ca viṃśakaḥ // BrP_244.2

parasparasya vidyā vai tan nibodhānupūrvaśaḥ
yathoktam ṛṣibhis tāta sāṃkhyasyātinidarśanam // BrP_244.3

karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam
buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam // BrP_244.4

viṣayāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ
manasaḥ pañca bhūtāni vidyā ity abhicakṣate // BrP_244.5

ahaṃkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ
ahaṃkāras tathā vidyā buddhir vidyā nareśvara // BrP_244.6

buddhyā prakṛtir avyaktaṃ tattvānāṃ parameśvaraḥ
vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛtaḥ // BrP_244.7

avyaktam aparaṃ prāhur vidyā vai pañcaviṃśakaḥ
sarvasya sarvam ity uktaṃ jñeyajñānasya pāragaḥ // BrP_244.8

jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam
tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ // BrP_244.9

vidyāvidye tu tattvena mayokte vai viśeṣataḥ
akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me // BrP_244.10

ubhāv etau kṣarāv uktau ubhāv etāv anakṣarau
kāraṇaṃ tu pravakṣyāmi yathājñānaṃ tu jñānataḥ // BrP_244.11

anādinidhanāv etau ubhāv eveśvarau matau
tattvasaṃjñāv ubhāv eva procyete jñānacintakaiḥ // BrP_244.12

sargapralayadharmitvād avyaktaṃ prāhur avyayam
tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ // BrP_244.13

guṇānāṃ mahadādīnām utpadyati parasparam
adhiṣṭhānaṃ kṣetram āhur etad vai pañcaviṃśakam // BrP_244.14

yad antarguṇajālaṃ tu tad vyaktātmani saṃkṣipet
tad ahaṃ tad guṇais tais tu pañcaviṃśe vilīyate // BrP_244.15

guṇā guṇeṣu līyante tad ekā prakṛtir bhavet
kṣetrajño 'pi tadā tāvat kṣetrajñaḥ saṃpraṇīyate // BrP_244.16

yadākṣaraṃ prakṛtir yaṃ gacchate guṇasaṃjñitā
nirguṇatvaṃ ca vai dehe guṇeṣu parivartanāt // BrP_244.17

evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣayāt
prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma // BrP_244.18

kṣaro bhavaty eṣa yadā guṇavatī guṇeṣv atha
prakṛtiṃ tv atha jānāti nirguṇatvaṃ tathātmanaḥ // BrP_244.19

tathā viśuddho bhavati prakṛteḥ parivarjanāt
anyo 'ham anyeyam iti yadā budhyati buddhimān // BrP_244.20

tadaiṣo 'vyathatām eti na ca miśratvam āvrajet
prakṛtyā caiṣa rājendra miśro 'nyo 'nyasya dṛśyate // BrP_244.21

yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate
paśyate ca paraṃ paśyaṃs tadā paśyan nu saṃsṛjet // BrP_244.22

kiṃ mayā kṛtam etāvad yo 'haṃ kālanimajjanaḥ
yathā matsyo hy abhijñānād anuvartitavāñ jalam // BrP_244.23

aham eva hi saṃmohād anyam anyaṃ janāj janam
matsyo yathodakajñānād anuvartitavān iha // BrP_244.24

matsyo 'nyatvam athājñānād udakān nābhimanyate
ātmānaṃ tad avajñānād anyaṃ caiva na vedmy aham // BrP_244.25

mamāstu dhik kubuddhasya yo 'haṃ magna imaṃ punaḥ
anuvartitavān mohād anyam anyaṃ janāj janam // BrP_244.26

ayam anubhaved bandhur anena saha me kṣayam
sāmyam ekatvatāṃ yāto yādṛśas tādṛśas tv aham // BrP_244.27

tulyatām iha paśyāmi sadṛśo 'ham anena vai
ayaṃ hi vimalo vyaktam aham īdṛśakas tadā // BrP_244.28

yo 'ham ajñānasaṃmohād ajñayā saṃpravṛttavān
saṃsargād atisaṃsargāt sthitaḥ kālam imaṃ tv aham // BrP_244.29

so 'ham evaṃ vaśībhūtaḥ kālam etaṃ na buddhavān
uttamādhamamadhyānāṃ tām ahaṃ katham āvase // BrP_244.30

samānamāyayā ceha sahavāsam ahaṃ katham
gacchāmy abuddhabhāvatvād ihedānīṃ sthiro bhava // BrP_244.31

sahavāsaṃ na yāsyāmi kālam etaṃ vivañcanāt
vañcito hy anayā yad dhi nirvikāro vikārayā // BrP_244.32

na tat tadaparāddhaṃ syād aparādho hy ayaṃ mama
yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ // BrP_244.33

tato 'smin bahurūpo 'tha sthito mūrtir amūrtimān
amūrtiś cāpy amūrtātmā mamatvena pradharṣitaḥ // BrP_244.34

prakṛtyā ca tayā tena tāsu tāsv iha yoniṣu
nirmamasya mamatvena vikṛtaṃ tāsu tāsu ca // BrP_244.35

yoniṣu vartamānena naṣṭasaṃjñena cetasā
samatā na mayā kācid ahaṃkāre kṛtā mayā // BrP_244.36

ātmānaṃ bahudhā kṛtvā so 'yaṃ bhūyo yunakti mām
idānīm avabuddho 'smi nirmamo nirahaṃkṛtaḥ // BrP_244.37

mamatvaṃ manasā nityam ahaṃkārakṛtātmakam
apalagnām imāṃ hitvā saṃśrayiṣye nirāmayam // BrP_244.38

anena sāmyaṃ yāsyāmi nānayāham acetasā
kṣemaṃ mama sahānena naivaikam anayā saha // BrP_244.39

evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān
akṣaratvaṃ nigacchati tyaktvā kṣaram anāmayam // BrP_244.40

avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā
nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila // BrP_244.41

akṣarakṣarayor etad uktaṃ tava nidarśanam
mayeha jñānasaṃpannaṃ yathā śrutinidarśanāt // BrP_244.42

niḥsaṃdigdhaṃ ca sūkṣmaṃ ca viśuddhaṃ vimalaṃ tathā
pravakṣyāmi tu te bhūyas tan nibodha yathāśrutam // BrP_244.43

sāṃkhyayogo mayā proktaḥ śāstradvayanidarśanāt
yad eva sāṃkhyaśāstroktaṃ yogadarśanam eva tat // BrP_244.44

prabodhanaparaṃ jñānaṃ sāṃkhyānām avanīpate
vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā // BrP_244.45

bṛhac caivam idaṃ śāstram ity āhur viduṣo janāḥ
asmiṃś ca śāstre yogānāṃ punarbhavapuraḥsaram // BrP_244.46

pañcaviṃśāt paraṃ tattvaṃ paṭhyate ca narādhipa
sāṃkhyānāṃ tu paraṃ tattvaṃ yathāvad anuvarṇitam // BrP_244.47

buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ
budhyamānaṃ ca buddhatvaṃ prāhur yoganidarśanam // BrP_244.48

vasiṣṭha uvāca

aprabuddham athāvyaktam imaṃ guṇanidhiṃ sadā
guṇānāṃ dhāryatāṃ tattvaṃ sṛjaty ākṣipate tathā // BrP_245.1

ajo hi krīḍayā bhūpa vikriyāṃ prāpta ity uta
ātmānaṃ bahudhā kṛtvā nāneva praticakṣate // BrP_245.2

etad evaṃ vikurvāṇo budhyamāno na budhyate
guṇān ācarate hy eṣa sṛjaty ākṣipate tathā // BrP_245.3

avyaktabodhanāc caiva budhyamānaṃ vadanty api
na tv evaṃ budhyate 'vyaktaṃ saguṇaṃ tāta nirguṇam // BrP_245.4

kadācit tv eva khalv etat tad āhuḥ pratibuddhakam
budhyate yadi cāvyaktam etad vai pañcaviṃśakam // BrP_245.5

budhyamāno bhavaty eṣa mamātmaka iti śrutaḥ
anyonyapratibuddhena vadanty avyaktam acyutam // BrP_245.6

avyaktabodhanāc caiva budhyamānaṃ vadanty uta
pañcaviṃśaṃ mahātmānaṃ na cāsāv api budhyate // BrP_245.7

ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam
satataṃ pañcaviṃśaṃ tu caturviṃśaṃ vibudhyate // BrP_245.8

dṛśyādṛśye hy anugatatatsvabhāve mahādyute
avyaktaṃ caiva tad brahma budhyate tāta kevalam // BrP_245.9

pañcaviṃśaṃ caturviṃśam ātmānam anupaśyati
budhyamāno yadātmānam anyo 'ham iti manyate // BrP_245.10

tadā prakṛtimān eṣa bhavaty avyaktalocanaḥ
budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yathā // BrP_245.11

ṣaḍviṃśaṃ rājaśārdūla tadā buddhaḥ kṛto vrajet
tatas tyajati so 'vyaktaṃ sargapralayadharmiṇam // BrP_245.12

nirguṇāṃ prakṛtiṃ veda guṇayuktām acetanām
tataḥ kevaladharmāsau bhavaty avyaktadarśanāt // BrP_245.13

kevalena samāgamya vimuktātmānam āpnuyāt
etat tu tattvam ity āhur nistattvam ajarāmaram // BrP_245.14

tattvasaṃśravaṇād eva tattvajño jāyate nṛpa
pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ // BrP_245.15

na caiva tattvavāṃs tāta saṃsāreṣu nimajjati
eṣām upaiti tattvaṃ hi kṣipraṃ budhyasva lakṣaṇam // BrP_245.16

ṣaḍviṃśo 'yam iti prājño gṛhyamāṇo 'jarāmaraḥ
kevalena balenaiva samatāṃ yāty asaṃśayam // BrP_245.17

ṣaḍviṃśena prabuddhena budhyamāno 'py abuddhimān
etan nānātvam ity uktaṃ sāṃkhyaśrutinidarśanāt // BrP_245.18

cetanena sametasya pañcaviṃśatikasya ha
ekatvaṃ vai bhavet tasya yadā buddhyānubudhyate // BrP_245.19

budhyamānena buddhena samatāṃ yāti maithila
saṅgadharmā bhavaty eṣa niḥsaṅgātmā narādhipa // BrP_245.20

niḥsaṅgātmānam āsādya ṣaḍviṃśaṃ karmajaṃ viduḥ
vibhus tyajati cāvyaktaṃ yadā tv etad vibudhyate // BrP_245.21

caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt
eṣa hy apratibuddhaś ca budhyamānas tu te 'nagha // BrP_245.22

ukto buddhaś ca tattvena yathāśrutinidarśanāt
maśakodumbare yadvad anyatvaṃ tadvad etayoḥ // BrP_245.23

matsyodake yathā tadvad anyatvam upalabhyate
evam eva ca gantavyaṃ nānātvaikatvam etayoḥ // BrP_245.24

etāvan mokṣa ity ukto jñānavijñānasaṃjñitaḥ
pañcaviṃśatikasyāśu yo 'yaṃ dehe pravartate // BrP_245.25

eṣa mokṣayitavyaiti prāhur avyaktagocarāt
so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ // BrP_245.26

paraś ca paradharmā ca bhavaty eva sametya vai
viśuddhadharmā śuddhena nāśuddhena ca buddhimān // BrP_245.27

vimuktadharmā buddhena sametya puruṣarṣabha
viyogadharmiṇā caiva vimuktātmā bhavaty atha // BrP_245.28

vimokṣiṇā vimokṣaś ca sametyeha tathā bhavet
śucikarmā śuciś caiva bhavaty amitabuddhimān // BrP_245.29

vimalātmā ca bhavati sametya vimalātmanā
kevalātmā tathā caiva kevalena sametya vai
svatantraś ca svatantreṇa svatantratvam avāpyate // BrP_245.30

etāvad etat kathitaṃ mayā te
tathyaṃ mahārāja yathārthatattvam
amatsaras tvaṃ pratigṛhya buddhyā
sanātanaṃ brahma viśuddham ādyam BrP_245.31

tad vedaniṣṭhasya janasya rājan
pradeyam etat paramaṃ tvayā bhavet
vidhitsamānāya nibodhakārakaṃ
prabodhahetoḥ praṇatasya śāsanam BrP_245.32

na deyam etac ca yathānṛtātmane
śaṭhāya klībāya na jihmabuddhaye
na paṇḍitajñānaparopatāpine
deyaṃ tathā śiṣyavibodhanāya BrP_245.33

śraddhānvitāyātha guṇānvitāya
parāpavādād viratāya nityam
viśuddhayogāya budhāya caiva
kṛpāvate 'tha kṣamiṇe hitāya BrP_245.34

viviktaśīlāya vidhipriyāya
vivādahīnāya bahuśrutāya
vinītaveśāya nahaitukātmane
sadaiva guhyaṃ tv idam eva deyam BrP_245.35

etair guṇair hīnatame na deyam
etat paraṃ brahma viśuddham āhuḥ
na śreyase yokṣyati tādṛśe kṛtaṃ
dharmapravaktāram apātradānāt BrP_245.36

pṛthvīm imāṃ vā yadi ratnapūrṇāṃ
dadyād adeyaṃ tv idam avratāya
jitendriyāya prayatāya deyaṃ
deyaṃ paraṃ tattvavide narendra BrP_245.37

karāla mā te bhayam asti kiṃcid
etac chrutaṃ brahma paraṃ tvayādya
yathāvad uktaṃ paramaṃ pavitraṃ
viśokam atyantam anādimadhyam BrP_245.38

agādham etad ajarāmaraṃ ca
nirāmayaṃ vītabhayaṃ śivaṃ ca
samīkṣya mohaṃ paravādasaṃjñam
etasya tattvārtham imaṃ viditvā BrP_245.39

avāptam etad dhi purā sanātanād
dhiraṇyagarbhād dhi tato narādhipa
prasādya yatnena tam ugratejasaṃ
sanātanaṃ brahma yathā tvayaitat BrP_245.40

pṛṣṭas tvayā cāsmi yathā narendra
tathā mayedaṃ tvayi noktam anyat
yathāvāptaṃ brahmaṇo me narendra
mahājñānaṃ mokṣavidāṃ parāyaṇam BrP_245.41

vyāsa uvāca

etad uktaṃ paraṃ brahma yasmān nāvartate punaḥ
pañcaviṃśaṃ muniśreṣṭhā vasiṣṭhena yathā purā // BrP_245.42

punarāvṛttim āpnoti paramaṃ jñānam avyayam
nāti budhyati tattvena budhyamāno 'jarāmaram // BrP_245.43

etan niḥśreyasakaraṃ jñānaṃ bhoḥ paramaṃ mayā
kathitaṃ tattvato viprāḥ śrutvā devarṣito dvijāḥ // BrP_245.44

hiraṇyagarbhād ṛṣiṇā vasiṣṭhena samāhṛtam
vasiṣṭhād ṛṣiśārdūlo nārado 'vāptavān idam // BrP_245.45

nāradād viditaṃ mahyam etad uktaṃ sanātanam
mā śucadhvaṃ muniśreṣṭhāḥ śrutvaitat paramaṃ padam // BrP_245.46

yena kṣarākṣare bhinne na bhayaṃ tasya vidyate
vidyate tu bhayaṃ yasya yo nainaṃ vetti tattvataḥ // BrP_245.47

avijñānāc ca mūḍhātmā punaḥ punar upadravān
pretya jātisahasrāṇi maraṇāntāny upāśnute // BrP_245.48

devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute
yadi vā mucyate vāpi tasmād ajñānasāgarāt // BrP_245.49

ajñānasāgare ghore hy avyaktāgādha ucyate
ahany ahani majjanti yatra bhūtāni bho dvijāḥ // BrP_245.50

tasmād agādhād avyaktād upakṣīṇāt sanātanāt
tasmād yūyaṃ virajaskā vitamaskāś ca bho dvijāḥ // BrP_245.51

evaṃ mayā muniśreṣṭhāḥ sārāt sārataraṃ param
kathitaṃ paramaṃ mokṣaṃ yaṃ jñātvā na nivartate // BrP_245.52

na nāstikāya dātavyaṃ nābhaktāya kadācana
na duṣṭamataye viprā na śraddhāvimukhāya ca // BrP_245.53

lomaharṣaṇa uvāca

evaṃ purā munīn vyāsaḥ purāṇaṃ ślakṣṇayā girā
daśāṣṭadoṣarahitair vākyaiḥ sāratarair dvijāḥ // BrP_246.1

pūrṇam astamalaiḥ śuddhair nānāśāstrasamuccayaiḥ
jātiśuddhasamāyuktaṃ sādhuśabdopaśobhitam // BrP_246.2

pūrvapakṣoktisiddhāntapariniṣṭhāsamanvitam
śrāvayitvā yathānyāyaṃ virarāma mahāmatiḥ // BrP_246.3

te 'pi śrutvā muniśreṣṭhāḥ purāṇaṃ vedasaṃmitam
ādyaṃ brāhmābhidhānaṃ ca sarvavāñchāphalapradam // BrP_246.4

hṛṣṭā babhūvuḥ suprītā vismitāś ca punaḥ punaḥ
praśaśaṃsus tadā vyāsaṃ kṛṣṇadvaipāyanaṃ munim // BrP_246.5

munaya ūcuḥ

aho tvayā muniśreṣṭha purāṇaṃ śrutisaṃmitam
sarvābhipretaphaladaṃ sarvapāpaharaṃ param // BrP_246.6

proktaṃ śrutaṃ tathāsmābhir vicitrapadam akṣaram
na te 'sty aviditaṃ kiṃcit triṣu lokeṣu vai prabho // BrP_246.7

sarvajñas tvaṃ mahābhāga deveṣv iva bṛhaspatiḥ
namasyāmo mahāprājñaṃ brahmiṣṭhaṃ tvāṃ mahāmunim // BrP_246.8

yena tvayā tu vedārthā bhārate prakaṭīkṛtāḥ
kaḥ śaknoti guṇān vaktuṃ tava sarvān mahāmune // BrP_246.9

adhītya caturo vedān sāṅgān vyākaraṇāni ca
kṛtavān bhārataṃ śāstraṃ tasmai jñānātmane namaḥ // BrP_246.10

namo 'stu te vyāsa viśālabuddhe
phullāravindāyatapattranetra
yena tvayā bhāratatailapūrṇaḥ
prajvālito jñānamayaḥ pradīpaḥ BrP_246.11

ajñānatimirāndhānāṃ bhrāmitānāṃ kudṛṣṭibhiḥ
jñānāñjanaśalākena tvayā conmīlitā dṛśaḥ // BrP_246.12

evam uktvā samabhyarcya vyāsaṃ te caiva pūjitāḥ
jagmur yathāgataṃ sarve kṛtakṛtyāḥ svam āśramam // BrP_246.13

tathā mayā muniśreṣṭhā kathitaṃ hi sanātanam
purāṇaṃ sumahāpuṇyaṃ sarvapāpapraṇāśanam // BrP_246.14

yathā bhavadbhiḥ pṛṣṭo 'haṃ saṃpraśnaṃ dvijasattamāḥ
vyāsaprasādāt tat sarvaṃ mayā saṃparikīrtitam // BrP_246.15

idaṃ gṛhasthaiḥ śrotavyaṃ yatibhir brahmacāribhiḥ
dhanasaukhyapradaṃ nṝṇāṃ pavitraṃ pāpanāśanam // BrP_246.16

tathā brahmaparair viprair brāhmaṇādyaiḥ susaṃyataiḥ
śrotavyaṃ suprayatnena samyak śreyobhikāṅkṣibhiḥ // BrP_246.17

prāpnoti brāhmaṇo vidyāṃ kṣatriyo vijayaṃ raṇe
vaiśyas tu dhanam akṣayyaṃ śūdraḥ sukham avāpnuyāt // BrP_246.18

yaṃ yaṃ kāmam abhidhyāyañ śṛṇoti puruṣaḥ śuciḥ
taṃ taṃ kāmam avāpnoti naro nāsty atra saṃśayaḥ // BrP_246.19

purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam
viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam // BrP_246.20

etad vo yan mayākhyātaṃ purāṇaṃ vedasaṃmitam
śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati // BrP_246.21

prayāge puṣkare caiva kurukṣetre tathārbude
upoṣya yad avāpnoti tad asya śravaṇān naraḥ // BrP_246.22

yad agnihotre suhute varṣe nāpnoti vai phalam
mahāpuṇyamayaṃ viprās tad asya śravaṇāt sakṛt // BrP_246.23

yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale
mathurāyāṃ hariṃ dṛṣṭvā prāpnoti puruṣaḥ phalam // BrP_246.24

tad āpnoti phalaṃ samyak samādhānena kīrtanāt
purāṇe 'sya hito viprāḥ keśavārpitamānasaḥ // BrP_246.25

yat phalaṃ kriyam ālokya puruṣo 'tha labhen naraḥ
tat phalaṃ samavāpnoti yaḥ paṭhec chṛṇuyād api // BrP_246.26

idaṃ yaḥ śraddhayā nityaṃ purāṇaṃ vedasaṃmitam
yaḥ paṭhec chṛṇuyān martyaḥ sa yāti bhuvanaṃ hareḥ // BrP_246.27

śrāvayed brāhmaṇo yas tu sadā parvasu saṃyataḥ
ekādaśyāṃ dvādaśyāṃ ca viṣṇulokaṃ sa gacchati // BrP_246.28

idaṃ yaśasyam āyuṣyaṃ sukhadaṃ kīrtivardhanam
balapuṣṭipradaṃ nṝṇāṃ dhanyaṃ duḥsvapnanāśanam // BrP_246.29

trisaṃdhyaṃ yaḥ paṭhed vidvāñ śraddhayā susamāhitaḥ
idaṃ variṣṭham ākhyānaṃ sa sarvam īpsitaṃ labhet // BrP_246.30

rogārto mucyate rogād baddho mucyeta bandhanāt
bhayād vimucyate bhīta āpadāpanna āpadaḥ // BrP_246.31

jātismaratvaṃ vidyāṃ ca putrān medhāṃ paśūn dhṛtim
dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ tu labhate naraḥ // BrP_246.32

yān yān kāmān abhipretya paṭhet prayatamānasaḥ
tāṃs tān sarvān avāpnoti puruṣo nātra saṃśayaḥ // BrP_246.33

yaś cedaṃ satataṃ śṛṇoti manujaḥ svargāpavargapradaṃ
viṣṇuṃ lokaguruṃ praṇamya varadaṃ bhaktyekacittaḥ śuciḥ
bhuktvā cātra sukhaṃ vimuktakaluṣaḥ svarge ca divyaṃ sukhaṃ
paścād yāti hareḥ padaṃ suvimalaṃ mukto guṇaiḥ prākṛtaiḥ BrP_246.34

tasmād vipravaraiḥ svadharmaniratair muktyekamārgepsubhis
tadvat kṣatriyapuṃgavais tu niyataiḥ śreyorthibhiḥ sarvadā
vaiśyaiś cānudinaṃ viśuddhakulajaiḥ śūdrais tathā dhārmikaiḥ
śrotavyaṃ tv idam uttamaṃ bahuphalaṃ dharmārthamokṣapradam BrP_246.35

dharme matir bhavatu vaḥ puruṣottamānāṃ
sa hy eka eva paralokagatasya bandhuḥ
arthāḥ striyaś ca nipuṇair api sevyamānā
naiva prabhāvam upayānti na ca sthiratvam BrP_246.36

dharmeṇa rājyaṃ labhate manuṣyaḥ
svargaṃ ca dharmeṇa naraḥ prayāti
āyuś ca kīrtiṃ ca tapaś ca dharmaṃ
dharmeṇa mokṣaṃ labhate manuṣyaḥ BrP_246.37

dharmo 'tra mātāpitarau narasya
dharmaḥ sakhā cātra pare ca loke
trātā ca dharmas tv iha mokṣadaś ca
dharmād ṛte nāsti tu kiṃcid eva BrP_246.38

idaṃ rahasyaṃ śreṣṭhaṃ ca purāṇaṃ vedasaṃmitam
na deyaṃ duṣṭamataye nāstikāya viśeṣataḥ // BrP_246.39

idaṃ mayoktaṃ pravaraṃ purāṇaṃ
pāpāpahaṃ dharmavivardhanaṃ ca
śrutaṃ bhavadbhiḥ paramaṃ rahasyam
ājñāpayadhvaṃ munayo vrajāmi BrP_246.40