Brahma-Purana, Adhyayas 1 - 246

Input by Peter Schreiner and Renate Soehnen-Thieme
for the Tuebingen Purana Project
For further details see www.indologie.unizh.ch/text/text.html

TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm











PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


2-pada verses are marked with an
asterisk after the first double danda: " //* BrP_..."


yasmāt sarvam idaṃ prapañcaracitaṃ māyājagaj jāyate BrP_1.1a
yasmiṃs tiṣṭhati yāti cāntasamaye kalpānukalpe punaḥ BrP_1.1b
yaṃ dhyātvā munayaḥ prapañcarahitaṃ vindanti mokṣaṃ dhruvaṃ BrP_1.1c
taṃ vande puruṣottamākhyam amalaṃ nityaṃ vibhuṃ niścalam BrP_1.1d
yaṃ dhyāyanti budhāḥ samādhisamaye śuddhaṃ viyatsaṃnibham BrP_1.2a
nityānandamayaṃ prasannam amalaṃ sarveśvaraṃ nirguṇam BrP_1.2b
vyaktāvyaktaparaṃ prapañcarahitaṃ dhyānaikagamyaṃ vibhum BrP_1.2c
taṃ saṃsāravināśahetum ajaraṃ vande hariṃ muktidam BrP_1.2d
supuṇye naimiṣāraṇye $ pavitre sumanohare &
nānāmunijanākīrṇe % nānāpuṣpopaśobhite // BrP_1.3 //
saralaiḥ karṇikāraiś ca $ panasair dhavakhādiraiḥ &
āmrajambūkapitthaiś ca % nyagrodhair devadārubhiḥ // BrP_1.4 //
aśvatthaiḥ pārijātaiś ca $ candanāgurupāṭalaiḥ &
bakulaiḥ saptaparṇaiś ca % puṃnāgair nāgakesaraiḥ // BrP_1.5 //
śālais tālais tamālaiś ca $ nārikelais tathārjunaiḥ &
anyaiś ca bahubhir vṛkṣaiś % campakādyaiś ca śobhite // BrP_1.6 //
nānāpakṣigaṇākīrṇe $ nānāmṛgagaṇair yute &
nānājalāśayaiḥ puṇyair % dīrghikādyair alaṃkṛte // BrP_1.7 //
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ $ śūdraiś cānyaiś ca jātibhiḥ &
vānaprasthair gṛhasthaiś ca % yatibhir brahmacāribhiḥ // BrP_1.8 //
saṃpannair gokulaiś caiva $ sarvatra samalaṃkṛte &
yavagodhūmacaṇakair % māṣamudgatilekṣubhiḥ // BrP_1.9 //
cīnakādyais tathā medhyaiḥ $ sasyaiś cānyaiś ca śobhite &
tatra dīpte hutavahe % hūyamāne mahāmakhe // BrP_1.10 //
yajatāṃ naimiṣeyāṇāṃ $ sattre dvādaśavārṣike &
ājagmus tatra munayas % tathānye 'pi dvijātayaḥ // BrP_1.11 //
tān āgatān dvijāṃs te tu $ pūjāṃ cakrur yathocitām &
teṣu tatropaviṣṭeṣu % ṛtvigbhiḥ sahiteṣu ca // BrP_1.12 //
tatrājagāma sūtas tu $ matimāṃl lomaharṣaṇaḥ &
taṃ dṛṣṭvā te munivarāḥ % pūjāṃ cakrur mudānvitāḥ // BrP_1.13 //
so 'pi tān pratipūjyaiva $ saṃviveśa varāsane &
kathāṃ cakrus tadānyonyaṃ % sūtena sahitā dvijāḥ // BrP_1.14 //
kathānte vyāsaśiṣyaṃ te $ papracchuḥ saṃśayaṃ mudā &
ṛtvigbhiḥ sahitāḥ sarve % sadasyaiḥ saha dīkṣitāḥ // BrP_1.15 //
{munaya ūcuḥ: }
purāṇāgamaśāstrāṇi $ setihāsāni sattama &
jānāsi devadaityānāṃ % caritaṃ janma karma ca // BrP_1.16 //
na te 'sty aviditaṃ kiṃcid $ vede śāstre ca bhārate &
purāṇe mokṣaśāstre ca % sarvajño 'si mahāmate // BrP_1.17 //
yathāpūrvam idaṃ sarvam $ utpannaṃ sacarācaram &
sasurāsuragandharvaṃ % sayakṣoragarākṣasam // BrP_1.18 //
śrotum icchāmahe sūta $ brūhi sarvaṃ yathā jagat &
babhūva bhūyaś ca yathā % mahābhāga bhaviṣyati // BrP_1.19 //
yataś caiva jagat sūta $ yataś caiva carācaram &
līnam āsīt tathā yatra % layam eṣyati yatra ca // BrP_1.20 //
{lomaharṣaṇa uvāca: }
avikārāya śuddhāya $ nityāya paramātmane &
sadaikarūparūpāya % viṣṇave sarvajiṣṇave // BrP_1.21 //
namo hiraṇyagarbhāya $ haraye śaṅkarāya ca &
vāsudevāya tārāya % sargasthityantakarmaṇe // BrP_1.22 //
ekānekasvarūpāya $ sthūlasūkṣmātmane namaḥ &
avyaktavyaktabhūtāya % viṣṇave muktihetave // BrP_1.23 //
sargasthitivināśāya $ jagato yo 'jarāmaraḥ &
mūlabhūto namas tasmai % viṣṇave paramātmane // BrP_1.24 //
ādhārabhūtaṃ viśvasyāpy $ aṇīyāṃsam aṇīyasām &
praṇamya sarvabhūtastham % acyutaṃ puruṣottamam // BrP_1.25 //
jñānasvarūpam atyantaṃ $ nirmalaṃ paramārthataḥ &
tam evārthasvarūpeṇa % bhrāntidarśanataḥ sthitam // BrP_1.26 //
viṣṇuṃ grasiṣṇuṃ viśvasya $ sthitau sarge tathā prabhum &
sarvajñaṃ jagatām īśam % ajam akṣayam avyayam // BrP_1.27 //
ādyaṃ susūkṣmaṃ viśveśaṃ $ brahmādīn praṇipatya ca &
itihāsapurāṇajñaṃ % vedavedāṅgapāragam // BrP_1.28 //
sarvaśāstrārthatattvajñaṃ $ parāśarasutaṃ prabhum &
guruṃ praṇamya vakṣyāmi % purāṇaṃ vedasaṃmitam // BrP_1.29 //
kathayāmi yathā pūrvaṃ $ dakṣādyair munisattamaiḥ &
pṛṣṭaḥ provāca bhagavān % abjayoniḥ pitāmahaḥ // BrP_1.30 //
śṛṇudhvaṃ saṃpravakṣyāmi $ kathāṃ pāpapraṇāśinīm &
kathyamānāṃ mayā citrāṃ % bahvarthāṃ śrutivistarām // BrP_1.31 //
yas tv imāṃ dhārayen nityaṃ $ śṛṇuyād vāpy abhīkṣṇaśaḥ &
svavaṃśadhāraṇaṃ kṛtvā % svargaloke mahīyate // BrP_1.32 //
avyaktaṃ kāraṇaṃ yat tan $ nityaṃ sadasadātmakam &
pradhānaṃ puruṣas tasmān % nirmame viśvam īśvaraḥ // BrP_1.33 //
taṃ budhyadhvaṃ muniśreṣṭhā $ brahmāṇam amitaujasam &
sraṣṭāraṃ sarvabhūtānāṃ % nārāyaṇaparāyaṇam // BrP_1.34 //
ahaṃkāras tu mahatas $ tasmād bhūtāni jajñire &
bhūtabhedāś ca bhūtebhya % iti sargaḥ sanātanaḥ // BrP_1.35 //
vistarāvayavaṃ caiva $ yathāprajñaṃ yathāśruti &
kīrtyamānaṃ śṛṇudhvaṃ vaḥ % sarveṣāṃ kīrtivardhanam // BrP_1.36 //
kīrtitaṃ sthirakīrtīnāṃ $ sarveṣāṃ puṇyavardhanam &
tataḥ svayaṃbhūr bhagavān % sisṛkṣur vividhāḥ prajāḥ // BrP_1.37 //
apa eva sasarjādau $ tāsu vīryam athāsṛjat &
āpo nārā iti proktā % āpo vai narasūnavaḥ // BrP_1.38 //
ayanaṃ tasya tāḥ pūrvaṃ $ tena nārāyaṇaḥ smṛtaḥ &
hiraṇyavarṇam abhavat % tad aṇḍam udakeśayam // BrP_1.39 //
tatra jajñe svayaṃ brahmā $ svayaṃbhūr iti naḥ śrutam &
hiraṇyavarṇo bhagavān % uṣitvā parivatsaram // BrP_1.40 //
tad aṇḍam akarod dvaidhaṃ $ divaṃ bhuvam athāpi ca &
tayoḥ śakalayor madhya % ākāśam akarot prabhuḥ // BrP_1.41 //
apsu pāriplavāṃ pṛthvīṃ $ diśaś ca daśadhā dadhe &
tatra kālaṃ mano vācaṃ % kāmaṃ krodham atho ratim // BrP_1.42 //
sasarja sṛṣṭiṃ tadrūpāṃ $ sraṣṭum icchan prajāpatīn &
marīcim atryaṅgirasau % pulastyaṃ pulahaṃ kratum // BrP_1.43 //
vasiṣṭhaṃ ca mahātejāḥ $ so 'sṛjat sapta mānasān &
sapta brahmāṇa ity ete % purāṇe niścayaṃ gatāḥ // BrP_1.44 //
nārāyaṇātmakānāṃ tu $ saptānāṃ brahmajanmanām &
tato 'sṛjat purā brahmā % rudraṃ roṣātmasaṃbhavam // BrP_1.45 //
sanatkumāraṃ ca vibhuṃ $ pūrveṣām api pūrvajam &
saptasv etā ajāyanta % prajā rudrāś ca bho dvijāḥ // BrP_1.46 //
skandaḥ sanatkumāraś ca $ tejaḥ saṃkṣipya tiṣṭhataḥ &
teṣāṃ sapta mahāvaṃśā % divyā devagaṇānvitāḥ // BrP_1.47 //
kriyāvantaḥ prajāvanto $ maharṣibhir alaṃkṛtāḥ &
vidyuto 'śanimeghāṃś ca % rohitendradhanūṃṣi ca // BrP_1.48 //
vayāṃsi ca sasarjādau $ parjanyaṃ ca sasarja ha &
ṛco yajūṃṣi sāmāni % nirmame yajñasiddhaye // BrP_1.49 //
sādhyān ajanayad devān $ ity evam anusaṃjaguḥ &
uccāvacāni bhūtāni % gātrebhyas tasya jajñire // BrP_1.50 //
āpavasya prajāsargaṃ $ sṛjato hi prajāpateḥ &
sṛjyamānāḥ prajā naiva % vivardhante yadā tadā // BrP_1.51 //
dvidhā kṛtvātmano deham $ ardhena puruṣo 'bhavat &
ardhena nārī tasyāṃ tu % so 'sṛjad dvividhāḥ prajāḥ // BrP_1.52 //
divaṃ ca pṛthivīṃ caiva $ mahimnā vyāpya tiṣṭhati &
virājam asṛjad viṣṇuḥ % so 'sṛjat puruṣaṃ virāṭ // BrP_1.53 //
puruṣaṃ taṃ manuṃ vidyāt $ tasya manvantaraṃ smṛtam &
dvitīyaṃ mānasasyaitan % manor antaram ucyate // BrP_1.54 //
sa vairājaḥ prajāsargaṃ $ sasarja puruṣaḥ prabhuḥ &
nārāyaṇavisargasya % prajās tasyāpy ayonijāḥ // BrP_1.55 //
āyuṣmān kīrtimān puṇya- $ prajāvāṃś ca bhaven naraḥ &
ādisargaṃ viditvemaṃ % yatheṣṭāṃ cāpnuyād gatim // BrP_1.56 //
{lomaharṣaṇa uvāca: }
sa sṛṣṭvā tu prajās tv evam $ āpavo vai prajāpatiḥ &
lebhe vai puruṣaḥ patnīṃ % śatarūpām ayonijām // BrP_2.1 //
āpavasya mahimnā tu $ divam āvṛtya tiṣṭhataḥ &
dharmeṇaiva muniśreṣṭhāḥ % śatarūpā vyajāyata // BrP_2.2 //
sā tu varṣāyutaṃ taptvā $ tapaḥ paramaduścaram &
bhartāraṃ dīptatapasaṃ % puruṣaṃ pratyapadyata // BrP_2.3 //
sa vai svāyaṃbhuvo viprāḥ $ puruṣo manur ucyate &
tasyaikasaptatiyugaṃ % manvantaram ihocyate // BrP_2.4 //
vairājāt puruṣād vīraṃ $ śatarūpā vyajāyata &
priyavratottānapādau % vīrāt kāmyā vyajāyata // BrP_2.5 //
kāmyā nāma sutā śreṣṭhā $ kardamasya prajāpateḥ &
kāmyāputrās tu catvāraḥ % samrāṭ kukṣir virāṭ prabhuḥ // BrP_2.6 //
uttānapādaṃ jagrāha $ putram atriḥ prajāpatiḥ &
uttānapādāc caturaḥ % sūnṛtā suṣuve sutān // BrP_2.7 //
dharmasya kanyā suśroṇī $ sūnṛtā nāma viśrutā &
utpannā vājimedhena % dhruvasya jananī śubhā // BrP_2.8 //
dhruvaṃ ca kīrtimantaṃ ca $ āyuṣmantaṃ vasuṃ tathā &
uttānapādo 'janayat % sūnṛtāyāṃ prajāpatiḥ // BrP_2.9 //
dhruvo varṣasahasrāṇi $ trīṇi divyāni bho dvijāḥ &
tapas tepe mahābhāgaḥ % prārthayan sumahad yaśaḥ // BrP_2.10 //
tasmai brahmā dadau prītaḥ $ sthānam ātmasamaṃ prabhuḥ &
acalaṃ caiva purataḥ % saptarṣīṇāṃ prajāpatiḥ // BrP_2.11 //
tasyābhimānam ṛddhiṃ ca $ mahimānaṃ nirīkṣya ca &
devāsurāṇām ācāryaḥ % ślokaṃ prāg uśanā jagau // BrP_2.12 //
aho 'sya tapaso vīryam $ aho śrutam aho 'dbhutam &
yam adya purataḥ kṛtvā % dhruvaṃ saptarṣayaḥ sthitāḥ // BrP_2.13 //
tasmāc chliṣṭiṃ ca bhavyaṃ ca $ dhruvāc chaṃbhur vyajāyata &
śliṣṭer ādhatta succhāyā % pañca putrān akalmaṣān // BrP_2.14 //
ripuṃ ripuṃjayaṃ vīraṃ $ vṛkalaṃ vṛkatejasam &
ripor ādhatta bṛhatī % cakṣuṣaṃ sarvatejasam // BrP_2.15 //
ajījanat puṣkariṇyāṃ $ vairiṇyāṃ cākṣuṣaṃ manum &
prajāpater ātmajāyāṃ % vīraṇyasya mahātmanaḥ // BrP_2.16 //
manor ajāyanta daśa $ naḍvalāyāṃ mahaujasaḥ &
kanyāyāṃ muniśārdūlā % vairājasya prajāpateḥ // BrP_2.17 //
kutsaḥ puruḥ śatadyumnas $ tapasvī satyavāk kaviḥ &
agniṣṭud atirātraś ca % sudyumnaś ceti te nava // BrP_2.18 //
abhimanyuś ca daśamo $ naḍvalāyāṃ mahaujasaḥ &
puror ajanayat putrān % ṣaḍ āgneyī mahāprabhān // BrP_2.19 //
aṅgaṃ sumanasaṃ svātiṃ $ kratum aṅgirasaṃ mayam &
aṅgāt sunīthāpatyaṃ vai % veṇam ekaṃ vyajāyata // BrP_2.20 //
apacāreṇa veṇasya $ prakopaḥ sumahān abhūt &
prajārtham ṛṣayo yasya % mamanthur dakṣiṇaṃ karam // BrP_2.21 //
veṇasya mathite pāṇau $ saṃbabhūva mahān nṛpaḥ &
taṃ dṛṣṭvā munayaḥ prāhur % eṣa vai muditāḥ prajāḥ // BrP_2.22 //
kariṣyati mahātejā $ yaśaś ca prāpsyate mahat &
sa dhanvī kavacī jāto % jvalajjvalanasaṃnibhaḥ // BrP_2.23 //
pṛthur vaiṇyas tathā cemāṃ $ rarakṣa kṣatrapūrvajaḥ &
rājasūyābhiṣiktānām % ādyaḥ sa vasudhāpatiḥ // BrP_2.24 //
tasmāc caiva samutpannau $ nipuṇau sūtamāgadhau &
teneyaṃ gaur muniśreṣṭhā % dugdhā sasyāni bhūbhṛtā // BrP_2.25 //
prajānāṃ vṛttikāmena $ devaiḥ sarṣigaṇaiḥ saha &
pitṛbhir dānavaiś caiva % gandharvair apsarogaṇaiḥ // BrP_2.26 //
sarpaiḥ puṇyajanaiś caiva $ vīrudbhiḥ parvatais tathā &
teṣu teṣu ca pātreṣu % duhyamānā vasuṃdharā // BrP_2.27 //
prādād yathepsitaṃ kṣīraṃ $ tena prāṇān adhārayan &
pṛthos tu putrau dharmajñau % yajñānte 'ntardhipātinau // BrP_2.28 //
śikhaṇḍinī havirdhānam $ antardhānād vyajāyata &
havirdhānāt ṣaḍ āgneyī % dhiṣaṇājanayat sutān // BrP_2.29 //
prācīnabarhiṣaṃ śukraṃ $ gayaṃ kṛṣṇaṃ vrajājinau &
prācīnabarhir bhagavān % mahān āsīt prajāpatiḥ // BrP_2.30 //
havirdhānān muniśreṣṭhā $ yena saṃvardhitāḥ prajāḥ &
prācīnabarhir bhagavān % pṛthivītalacāriṇīḥ // BrP_2.31 //
samudratanayāyāṃ tu $ kṛtadāro 'bhavat prabhuḥ &
mahatas tapasaḥ pāre % savarṇāyāṃ prajāpatiḥ // BrP_2.32 //
savarṇādhatta sāmudrī $ daśa prācīnabarhiṣaḥ &
sarvān pracetaso nāma % dhanurvedasya pāragān // BrP_2.33 //
apṛthagdharmacaraṇās $ te 'tapyanta mahat tapaḥ &
daśa varṣasahasrāṇi % samudrasalileśayāḥ // BrP_2.34 //
tapaś caratsu pṛthivīṃ $ pracetaḥsu mahīruhāḥ &
arakṣamāṇām āvavrur % babhūvātha prajākṣayaḥ // BrP_2.35 //
nāśakan māruto vātuṃ $ vṛtaṃ kham abhavad drumaiḥ &
daśa varṣasahasrāṇi % na śekuś ceṣṭituṃ prajāḥ // BrP_2.36 //
tad upaśrutya tapasā $ yuktāḥ sarve pracetasaḥ &
mukhebhyo vāyum agniṃ ca % sasṛjur jātamanyavaḥ // BrP_2.37 //
unmūlān atha vṛkṣāṃs tu $ kṛtvā vāyur aśoṣayat &
tān agnir adahad ghora % evam āsīd drumakṣayaḥ // BrP_2.38 //
drumakṣayam atho buddhvā $ kiṃcic chiṣṭeṣu śākhiṣu &
upagamyābravīd etāṃs % tadā somaḥ prajāpatīn // BrP_2.39 //
kopaṃ yacchata rājānaḥ $ sarve prācīnabarhiṣaḥ &
vṛkṣaśūnyā kṛtā pṛthvī % śāmyetām agnimārutau // BrP_2.40 //
ratnabhūtā ca kanyeyaṃ $ vṛkṣāṇāṃ varavarṇinī &
bhaviṣyaṃ jānatā tāta % dhṛtā garbheṇa vai mayā // BrP_2.41 //
māriṣā nāma nāmnaiṣā $ vṛkṣāṇām iti nirmitā &
bhāryā vo 'stu mahābhāgāḥ % somavaṃśavivardhinī // BrP_2.42 //
yuṣmākaṃ tejaso 'rdhena $ mama cārdhena tejasaḥ &
asyām utpatsyate vidvān % dakṣo nāma prajāpatiḥ // BrP_2.43 //
sa imāṃ dagdhabhūyiṣṭhāṃ $ yuṣmattejomayena vai &
agnināgnisamo bhūyaḥ % prajāḥ saṃvardhayiṣyati // BrP_2.44 //
tataḥ somasya vacanāj $ jagṛhus te pracetasaḥ &
saṃhṛtya kopaṃ vṛkṣebhyaḥ % patnīṃ dharmeṇa māriṣām // BrP_2.45 //
daśabhyas tu pracetobhyo $ māriṣāyāṃ prajāpatiḥ &
dakṣo jajñe mahātejāḥ % somasyāṃśena bho dvijāḥ // BrP_2.46 //
acarāṃś ca carāṃś caiva $ dvipado 'tha catuṣpadaḥ &
sa sṛṣṭvā manasā dakṣaḥ % paścād asṛjata striyaḥ // BrP_2.47 //
dadau daśa sa dharmāya $ kaśyapāya trayodaśa &
śiṣṭāḥ somāya rājñe ca % nakṣatrākhyā dadau prabhuḥ // BrP_2.48 //
tāsu devāḥ khagā gāvo $ nāgā ditijadānavāḥ &
gandharvāpsarasaś caiva % jajñire 'nyāś ca jātayaḥ // BrP_2.49 //
tataḥ prabhṛti viprendrāḥ $ prajā maithunasaṃbhavāḥ &
saṃkalpād darśanāt sparśāt % pūrveṣāṃ procyate prajā // BrP_2.50 //
{munaya ūcuḥ: }
devānāṃ dānavānāṃ ca $ gandharvoragarakṣasām &
saṃbhavas tu śruto 'smābhir % dakṣasya ca mahātmanaḥ // BrP_2.51 //
aṅguṣṭhād brahmaṇo jajñe $ dakṣaḥ kila śubhavrataḥ &
vāmāṅguṣṭhāt tathā caivaṃ % tasya patnī vyajāyata // BrP_2.52 //
kathaṃ prācetasatvaṃ sa $ punar lebhe mahātapāḥ &
etaṃ naḥ saṃśayaṃ sūta % vyākhyātuṃ tvam ihārhasi \
dauhitraś caiva somasya # kathaṃ śvaśuratāṃ gataḥ // BrP_2.53 //
{lomaharṣaṇa uvāca: }
utpattiś ca nirodhaś ca $ nityaṃ bhūteṣu bho dvijāḥ &
ṛṣayo 'tra na muhyanti % vidyāvantaś ca ye janāḥ // BrP_2.54 //
yuge yuge bhavanty ete $ punar dakṣādayo nṛpāḥ &
punaś caiva nirudhyante % vidvāṃs tatra na muhyati // BrP_2.55 //
jyaiṣṭhyaṃ kāniṣṭham apy eṣāṃ $ pūrvaṃ nāsīd dvijottamāḥ &
tapa eva garīyo 'bhūt % prabhāvaś caiva kāraṇam // BrP_2.56 //
imāṃ visṛṣṭiṃ dakṣasya $ yo vidyāt sacarācarām &
prajāvān āyur uttīrṇaḥ % svargaloke mahīyate // BrP_2.57 //
{munaya ūcuḥ: }
devānāṃ dānavānāṃ ca $ gandharvoragarakṣasām &
utpattiṃ vistareṇaiva % lomaharṣaṇa kīrtaya // BrP_3.1 //
{lomaharṣaṇa uvāca: }
prajāḥ sṛjeti vyādiṣṭaḥ $ pūrvaṃ dakṣaḥ svayaṃbhuvā &
yathā sasarja bhūtāni % tathā śṛṇuta bho dvijāḥ // BrP_3.2 //
mānasāny eva bhūtāni $ pūrvam evāsṛjat prabhuḥ &
ṛṣīn devān sagandharvān % asurān yakṣarākṣasān // BrP_3.3 //
yadāsya mānasī viprā $ na vyavardhata vai prajā &
tadā saṃcintya dharmātmā % prajāhetoḥ prajāpatiḥ // BrP_3.4 //
sa maithunena dharmeṇa $ sisṛkṣur vividhāḥ prajāḥ &
asiknīm āvahat patnīṃ % vīraṇasya prajāpateḥ // BrP_3.5 //
sutāṃ sutapasā yuktāṃ $ mahatīṃ lokadhāriṇīm &
atha putrasahasrāṇi % vairaṇyāṃ pañca vīryavān // BrP_3.6 //
asiknyāṃ janayām āsa $ dakṣa eva prajāpatiḥ &
tāṃs tu dṛṣṭvā mahābhāgān % saṃvivardhayiṣūn prajāḥ // BrP_3.7 //
devarṣiḥ priyasaṃvādo $ nāradaḥ prābravīd idam &
nāśāya vacanaṃ teṣāṃ % śāpāyaivātmanas tathā // BrP_3.8 //
yaṃ kaśyapaḥ sutavaraṃ $ parameṣṭhī vyajījanat &
dakṣasya vai duhitari % dakṣaśāpabhayān muniḥ // BrP_3.9 //
pūrvaṃ sa hi samutpanno $ nāradaḥ parameṣṭhinaḥ &
asiknyām atha vairaṇyāṃ % bhūyo devarṣisattamaḥ // BrP_3.10 //
taṃ bhūyo janayām āsa $ piteva munipuṃgavam &
tena dakṣasya vai putrā % haryaśvā iti viśrutāḥ // BrP_3.11 //
nirmathya nāśitāḥ sarve $ vidhinā ca na saṃśayaḥ &
tasyodyatas tadā dakṣo % nāśāyāmitavikramaḥ // BrP_3.12 //
brahmarṣīn purataḥ kṛtvā $ yācitaḥ parameṣṭhinā &
tato 'bhisaṃdhiś cakre vai % dakṣasya parameṣṭhinā // BrP_3.13 //
kanyāyāṃ nārado mahyaṃ $ tava putro bhaved iti &
tato dakṣaḥ sutāṃ prādāt % priyāṃ vai parameṣṭhine \
sa tasyāṃ nārado jajñe # bhūyaḥ śāpabhayād ṛṣiḥ // BrP_3.14 //
{munaya ūcuḥ: }
kathaṃ praṇāśitāḥ putrā $ nāradena maharṣiṇā &
prajāpateḥ sūtavarya % śrotum icchāma tattvataḥ // BrP_3.15 //
{lomaharṣaṇa uvāca: }
dakṣasya putrā haryaśvā $ vivardhayiṣavaḥ prajāḥ &
samāgatā mahāvīryā % nāradas tān uvāca ha // BrP_3.16 //
{nārada uvāca: }
bāliśā bata yūyaṃ vai $ nāsyā jānīta vai bhuvaḥ &
pramāṇaṃ sraṣṭukāmā vai % prajāḥ prācetasātmajāḥ // BrP_3.17 //
antar ūrdhvam adhaś caiva $ kathaṃ sṛjatha vai prajāḥ &
te tu tadvacanaṃ śrutvā % prayātāḥ sarvato diśaḥ // BrP_3.18 //
adyāpi na nivartante $ samudrebhya ivāpagāḥ &
haryaśveṣv atha naṣṭeṣu % dakṣaḥ prācetasaḥ punaḥ // BrP_3.19 //
vairaṇyām atha putrāṇāṃ $ sahasram asṛjat prabhuḥ &
vivardhayiṣavas te tu % śabalāśvās tathā prajāḥ // BrP_3.20 //
pūrvoktaṃ vacanaṃ te tu $ nāradena pracoditāḥ &
anyonyam ūcus te sarve % samyag āha mahān ṛṣiḥ // BrP_3.21 //
bhrātṝṇāṃ padavīṃ jñātuṃ $ gantavyaṃ nātra saṃśayaḥ &
jñātvā pramāṇaṃ pṛthvyāś ca % sukhaṃ srakṣyāmahe prajāḥ // BrP_3.22 //
te 'pi tenaiva mārgeṇa $ prayātāḥ sarvato diśam &
adyāpi na nivartante % samudrebhya ivāpagāḥ // BrP_3.23 //
tadā prabhṛti vai bhrātā $ bhrātur anveṣaṇe dvijāḥ &
prayāto naśyati kṣipraṃ % tan na kāryaṃ vipaścitā // BrP_3.24 //
tāṃś caiva naṣṭān vijñāya $ putrān dakṣaḥ prajāpatiḥ &
ṣaṣṭiṃ tato 'sṛjat kanyā % vairaṇyām iti naḥ śrutam // BrP_3.25 //
tās tadā pratijagrāha $ bhāryārthaṃ kaśyapaḥ prabhuḥ &
somo dharmaś ca bho viprās % tathaivānye maharṣayaḥ // BrP_3.26 //
dadau sa daśa dharmāya $ kaśyapāya trayodaśa &
saptaviṃśati somāya % catasro 'riṣṭanemine // BrP_3.27 //
dve caiva bahuputrāya $ dve caivāṅgirase tathā &
dve kṛśāśvāya viduṣe % tāsāṃ nāmāni me śṛṇu // BrP_3.28 //
arundhatī vasur yāmī $ lambā bhānur marutvatī &
saṃkalpā ca muhūrtā ca % sādhyā viśvā ca bho dvijāḥ // BrP_3.29 //
dharmapatnyo daśa tv etās $ tāsv apatyāni bodhata &
viśvedevās tu viśvāyāḥ % sādhyā sādhyān vyajāyata // BrP_3.30 //
marutvatyāṃ marutvanto $ vasos tu vasavaḥ sutāḥ &
bhānos tu bhānavaḥ putrā % muhūrtās tu muhūrtajāḥ // BrP_3.31 //
lambāyāś caiva ghoṣo 'tha $ nāgavīthī ca yāmijā &
pṛthivī viṣayaṃ sarvam % arundhatyāṃ vyajāyata // BrP_3.32 //
saṃkalpāyās tu viśvātmā $ jajñe saṃkalpa eva hi &
nāgavīthyāṃ ca yāminyāṃ % vṛṣalaś ca vyajāyata // BrP_3.33 //
parā yāḥ somapatnīś ca $ dakṣaḥ prācetaso dadau &
sarvā nakṣatranāmnyas tā % jyotiṣe parikīrtitāḥ // BrP_3.34 //
ye tv anye khyātimanto vai $ devā jyotiṣpurogamāḥ &
vasavo 'ṣṭau samākhyātās % teṣāṃ vakṣyāmi vistaram // BrP_3.35 //
āpo dhruvaś ca somaś ca $ dhavaś caivānilo 'nalaḥ &
pratyūṣaś ca prabhāsaś ca % vasavo nāmabhiḥ smṛtāḥ // BrP_3.36 //
āpasya putro vaitaṇḍyaḥ $ śramaḥ śrānto munis tathā &
dhruvasya putro bhagavān % kālo lokaprakālanaḥ // BrP_3.37 //
somasya bhagavān varcā $ varcasvī yena jāyate &
dhavasya putro draviṇo % hutahavyavahas tathā \
manoharāyāḥ śiśiraḥ # prāṇo 'tha ramaṇas tathā // BrP_3.38 //
anilasya śivā bhāryā $ tasyāḥ putro manojavaḥ &
avijñātagatiś caiva % dvau putrāv anilasya ca // BrP_3.39 //
agniputraḥ kumāras tu $ śarastambe śriyā vṛtaḥ &
tasya śākho viśākhaś ca % naigameyaś ca pṛṣṭhajaḥ // BrP_3.40 //
apatyaṃ kṛttikānāṃ tu $ kārttikeya iti smṛtaḥ &
pratyūṣasya viduḥ putram % ṛṣiṃ nāmnātha devalam // BrP_3.41 //
dvau putrau devalasyāpi $ kṣamāvantau manīṣiṇau &
bṛhaspates tu bhaginī % varastrī brahmavādinī // BrP_3.42 //
yogasiddhā jagat kṛtsnam $ asaktā vicacāra ha &
prabhāsasya tu sā bhāryā % vasūnām aṣṭamasya tu // BrP_3.43 //
viśvakarmā mahābhāgo $ yasyāṃ jajñe prajāpatiḥ &
kartā śilpasahasrāṇāṃ % tridaśānāṃ ca vārdhakiḥ // BrP_3.44 //
bhūṣaṇānāṃ ca sarveṣāṃ $ kartā śilpavatāṃ varaḥ &
yaḥ sarveṣāṃ vimānāni % daivatānāṃ cakāra ha // BrP_3.45 //
mānuṣāś copajīvanti $ yasya śilpaṃ mahātmanaḥ &
surabhī kaśyapād rudrān % ekādaśa vinirmame // BrP_3.46 //
mahādevaprasādena $ tapasā bhāvitā satī &
ajaikapād ahirbudhnyas % tvaṣṭā rudraś ca vīryavān // BrP_3.47 //
haraś ca bahurūpaś ca $ tryambakaś cāparājitaḥ &
vṛṣākapiś ca śaṃbhuś ca % kapardī raivatas tathā // BrP_3.48 //
mṛgavyādhaś ca śarvaś ca $ kapālī ca dvijottamāḥ &
ekādaśaite vikhyātā % rudrās tribhuvaneśvarāḥ // BrP_3.49 //
śataṃ tv evaṃ samākhyātaṃ $ rudrāṇām amitaujasām &
purāṇe muniśārdūlā % yair vyāptaṃ sacarācaram // BrP_3.50 //
dārāñ śṛṇudhvaṃ viprendrāḥ $ kaśyapasya prajāpateḥ &
aditir ditir danuś caiva % ariṣṭā surasā khasā // BrP_3.51 //
surabhir vinatā caiva $ tāmrā krodhavaśā irā &
kadrur muniś ca bho viprās % tāsv apatyāni bodhata // BrP_3.52 //
pūrvamanvantare śreṣṭhā $ dvādaśāsan surottamāḥ &
tuṣitā nāma te 'nyonyam % ūcur vaivasvate 'ntare // BrP_3.53 //
upasthite 'tiyaśasaś $ cākṣuṣasyāntare manoḥ &
hitārthaṃ sarvalokānāṃ % samāgamya parasparam // BrP_3.54 //
āgacchata drutaṃ devā $ aditiṃ saṃpraviśya vai &
manvantare prasūyāmas % tan naḥ śreyo bhaviṣyati // BrP_3.55 //
{lomaharṣaṇa uvāca: }
evam uktvā tu te sarve $ cākṣuṣasyāntare manoḥ &
mārīcāt kaśyapāj jātās % tv adityā dakṣakanyayā // BrP_3.56 //
tatra viṣṇuś ca śakraś ca $ jajñāte punar eva hi &
aryamā caiva dhātā ca % tvaṣṭā pūṣā tathaiva ca // BrP_3.57 //
vivasvān savitā caiva $ mitro varuṇa eva ca &
aṃśo bhagaś cātitejā % ādityā dvādaśa smṛtāḥ // BrP_3.58 //
saptaviṃśati yāḥ proktāḥ $ somapatnyo mahāvratāḥ &
tāsām apatyāny abhavan % dīptāny amitatejasaḥ // BrP_3.59 //
ariṣṭanemipatnīnām $ apatyānīha ṣoḍaśa &
bahuputrasya viduṣaś % catasro vidyutaḥ smṛtāḥ // BrP_3.60 //
cākṣuṣasyāntare pūrve $ ṛco brahmarṣisatkṛtāḥ &
kṛśāśvasya ca devarṣer % devapraharaṇāḥ smṛtāḥ // BrP_3.61 //
ete yugasahasrānte $ jāyante punar eva hi &
sarve devagaṇāś cātra % trayastriṃśat tu kāmajāḥ // BrP_3.62 //
teṣām api ca bho viprā $ nirodhotpattir ucyate &
yathā sūryasya gagana % udayāstamayāv iha // BrP_3.63 //
evaṃ devanikāyās te $ saṃbhavanti yuge yuge &
dityāḥ putradvayaṃ jajñe % kaśyapād iti naḥ śrutam // BrP_3.64 //
hiraṇyakaśipuś caiva $ hiraṇyākṣaś ca vīryavān &
siṃhikā cābhavat kanyā % vipracitteḥ parigrahaḥ // BrP_3.65 //
saiṃhikeyā iti khyātā $ yasyāḥ putrā mahābalāḥ &
hiraṇyakaśipoḥ putrāś % catvāraḥ prathitaujasaḥ // BrP_3.66 //
hrādaś ca anuhrādaś ca $ prahrādaś caiva vīryavān &
saṃhrādaś ca caturtho 'bhūd % dhrādaputro hradas tathā // BrP_3.67 //
hradasya putrau dvau vīrau $ śivaḥ kālas tathaiva ca &
virocanaś ca prāhrādir % balir jajñe virocanāt // BrP_3.68 //
baleḥ putraśatam āsīd $ bāṇajyeṣṭhaṃ tapodhanāḥ &
dhṛtarāṣṭraś ca sūryaś ca % candramāś candratāpanaḥ // BrP_3.69 //
kumbhanābho gardabhākṣaḥ $ kukṣir ity evamādayaḥ &
bāṇas teṣām atibalo % jyeṣṭhaḥ paśupateḥ priyaḥ // BrP_3.70 //
purā kalpe tu bāṇena $ prasādyomāpatiṃ prabhum &
pārśvato vihariṣyāmi % ity evaṃ yācito varaḥ // BrP_3.71 //
hiraṇyākṣasutāś caiva $ vidvāṃsaś ca mahābalāḥ &
bharbharaḥ śakuniś caiva % bhūtasaṃtāpanas tathā // BrP_3.72 //
mahānābhaś ca vikrāntaḥ $ kālanābhas tathaiva ca &
abhavan danuputrāś ca % śataṃ tīvraparākramāḥ // BrP_3.73 //
tapasvino mahāvīryāḥ $ prādhānyena bravīmi tān &
dvimūrdhā śaṅkukarṇaś ca % tathā hayaśirā vibhuḥ // BrP_3.74 //
ayomukhaḥ śambaraś ca $ kapilo vāmanas tathā &
mārīcir maghavāṃś caiva % ilvalaḥ svasṛmas tathā // BrP_3.75 //
vikṣobhaṇaś ca ketuś ca $ ketuvīryaśatahradau &
indrajit sarvajic caiva % vajranābhas tathaiva ca // BrP_3.76 //
ekacakro mahābāhus $ tārakaś ca mahābalaḥ &
vaiśvānaraḥ pulomā ca % vidrāvaṇamahāśirāḥ // BrP_3.77 //
svarbhānur vṛṣaparvā ca $ vipracittiś ca vīryavān &
sarva ete danoḥ putrāḥ % kaśyapād abhijajñire // BrP_3.78 //
vipracittipradhānās te $ dānavāḥ sumahābalāḥ &
eteṣāṃ putrapautraṃ tu % na tac chakyaṃ dvijottamāḥ // BrP_3.79 //
prasaṃkhyātuṃ bahutvāc ca $ putrapautram anantakam &
svarbhānos tu prabhā kanyā % pulomnas tu śacī sutā // BrP_3.80 //
upadīptir hayaśirāḥ $ śarmiṣṭhā vārṣaparvaṇī &
pulomā kālikā caiva % vaiśvānarasute ubhe // BrP_3.81 //
bahvapatye mahāpatye $ marīces tu parigrahaḥ &
tayoḥ putrasahasrāṇi % ṣaṣṭir dānavanandanāḥ // BrP_3.82 //
caturdaśaśatān anyān $ hiraṇyapuravāsinaḥ &
marīcir janayām āsa % mahatā tapasānvitaḥ // BrP_3.83 //
paulomāḥ kālakeyāś ca $ dānavās te mahābalāḥ &
avadhyā devatānāṃ hi % hiraṇyapuravāsinaḥ // BrP_3.84 //
pitāmahaprasādena $ ye hatāḥ savyasācinā &
tato 'pare mahāvīryā % dānavās tv atidāruṇāḥ // BrP_3.85 //
siṃhikāyām athotpannā $ vipracitteḥ sutās tathā &
daityadānavasaṃyogāj % jātās tīvraparākramāḥ // BrP_3.86 //
saiṃhikeyā iti khyātās $ trayodaśa mahābalāḥ &
vaṃśyaḥ śalyaś ca balinau % nalaś caiva tathā balaḥ // BrP_3.87 //
vātāpir namuciś caiva $ ilvalaḥ svasṛmas tathā &
añjiko narakaś caiva % kālanābhas tathaiva ca // BrP_3.88 //
saramānas tathā caiva $ svarakalpaś ca vīryavān &
ete vai dānavāḥ śreṣṭhā % danor vaṃśavivardhanāḥ // BrP_3.89 //
teṣāṃ putrāś ca pautrāś ca $ śataśo 'tha sahasraśaḥ &
saṃhrādasya tu daityasya % nivātakavacāḥ kule // BrP_3.90 //
samutpannāḥ sumahatā $ tapasā bhāvitātmanaḥ &
tisraḥ koṭyaḥ sutās teṣāṃ % maṇivatyāṃ nivāsinaḥ // BrP_3.91 //
avadhyās te 'pi devānām $ arjunena nipātitāḥ &
ṣaṭ sutāḥ sumahābhāgās % tāmrāyāḥ parikīrtitāḥ // BrP_3.92 //
krauñcī śyenī ca bhāsī ca $ sugrīvī śucigṛdhrikā &
krauñcī tu janayām āsa % ulūkapratyulūkakān // BrP_3.93 //
śyenī śyenāṃs tathā bhāsī $ bhāsān gṛdhrāṃś ca gṛdhry api &
śucir audakān pakṣigaṇān % sugrīvī tu dvijottamāḥ // BrP_3.94 //
aśvān uṣṭrān gardabhāṃś ca $ tāmrāvaṃśaḥ prakīrtitaḥ &
vinatāyās tu dvau putrau % vikhyātau garuḍāruṇau // BrP_3.95 //
garuḍaḥ patatāṃ śreṣṭho $ dāruṇaḥ svena karmaṇā &
surasāyāḥ sahasraṃ tu % sarpāṇām amitaujasām // BrP_3.96 //
anekaśirasāṃ viprāḥ $ khacarāṇāṃ mahātmanām &
kādraveyās tu balinaḥ % sahasram amitaujasaḥ // BrP_3.97 //
suparṇavaśagā nāgā $ jajñire naikamastakāḥ &
yeṣāṃ pradhānāḥ satataṃ % śeṣavāsukitakṣakāḥ // BrP_3.98 //
airāvato mahāpadmaḥ $ kambalāśvatarāv ubhau &
elāpattraś ca śaṅkhaś ca % karkoṭakadhanaṃjayau // BrP_3.99 //
mahānīlamahākarṇau $ dhṛtarāṣṭrabalāhakau &
kuharaḥ puṣpadaṃṣṭraś ca % durmukhaḥ sumukhas tathā // BrP_3.100 //
śaṅkhaś ca śaṅkhapālaś ca $ kapilo vāmanas tathā &
nahuṣaḥ śaṅkharomā ca % maṇir ity evamādayaḥ // BrP_3.101 //
teṣāṃ putrāś ca pautrāś ca $ śataśo 'tha sahasraśaḥ &
caturdaśasahasrāṇi % krūrāṇām anilāśinām // BrP_3.102 //
gaṇaṃ krodhavaṃśaṃ viprās $ tasya sarve ca daṃṣṭriṇaḥ &
sthalajāḥ pakṣiṇo 'bjāś ca % dharāyāḥ prasavāḥ smṛtāḥ // BrP_3.103 //
gās tu vai janayām āsa $ surabhir mahiṣīs tathā &
irā vṛkṣalatā vallīs % tṛṇajātīś ca sarvaśaḥ // BrP_3.104 //
khasā tu yakṣarakṣāṃsi $ munir apsarasas tathā &
ariṣṭā tu mahāsiddhā % gandharvān amitaujasaḥ // BrP_3.105 //
ete kaśyapadāyādāḥ $ kīrtitāḥ sthāṇujaṅgamāḥ &
yeṣāṃ putrāś ca pautrāś ca % śataśo 'tha sahasraśaḥ // BrP_3.106 //
eṣa manvantare viprāḥ $ sargaḥ svārociṣe smṛtaḥ &
vaivasvate 'timahati % vāruṇe vitate kratau // BrP_3.107 //
juhvānasya brahmaṇo vai $ prajāsarga ihocyate &
pūrvaṃ yatra samutpannān % brahmarṣīn sapta mānasān // BrP_3.108 //
putratve kalpayām āsa $ svayam eva pitāmahaḥ &
tato virodhe devānāṃ % dānavānāṃ ca bho dvijāḥ // BrP_3.109 //
ditir vinaṣṭaputrā vai $ toṣayām āsa kaśyapam &
kaśyapas tu prasannātmā % samyag ārādhitas tayā // BrP_3.110 //
vareṇa cchandayām āsa $ sā ca vavre varaṃ tadā &
putram indravadhārthāya % samartham amitaujasam // BrP_3.111 //
sa ca tasmai varaṃ prādāt $ prārthitaḥ sumahātapāḥ &
dattvā ca varam atyugro % mārīcaḥ samabhāṣata // BrP_3.112 //
indraṃ putro nihantā te $ garbhaṃ vai śaradāṃ śatam &
yadi dhārayase śauca- % tatparā vratam āsthitā // BrP_3.113 //
tathety abhihito bhartā $ tayā devyā mahātapāḥ &
dhārayām āsa garbhaṃ tu % śuciḥ sā munisattamāḥ // BrP_3.114 //
tato 'bhyupāgamad dityāṃ $ garbham ādhāya kaśyapaḥ &
rodhayan vai gaṇaṃ śreṣṭhaṃ % devānām amitaujasam // BrP_3.115 //
tejaḥ saṃhṛtya durdharṣam $ avadhyam amarair api &
jagāma parvatāyaiva % tapase saṃśitavratā // BrP_3.116 //
tasyāś caivāntaraprepsur $ abhavat pākaśāsanaḥ &
jāte varṣaśate cāsyā % dadarśāntaram acyutaḥ // BrP_3.117 //
akṛtvā pādayoḥ śaucaṃ $ ditiḥ śayanam āviśat &
nidrāṃ cāhārayām āsa % tasyāṃ kukṣiṃ praviśya saḥ // BrP_3.118 //
vajrapāṇis tato garbhaṃ $ saptadhā taṃ nyakṛntayat &
sa pāṭyamāno garbho 'tha % vajreṇa praruroda ha // BrP_3.119 //
mā rodīr iti taṃ śakraḥ $ punaḥ punar athābravīt &
so 'bhavat saptadhā garbhas % tam indro ruṣitaḥ punaḥ // BrP_3.120 //
ekaikaṃ saptadhā cakre $ vajreṇaivārikarṣaṇaḥ &
maruto nāma te devā % babhūvur dvijasattamāḥ // BrP_3.121 //
yathoktaṃ vai maghavatā $ tathaiva maruto 'bhavan &
devāś caikonapañcāśat % sahāyā vajrapāṇinaḥ // BrP_3.122 //
teṣām evaṃ pravṛttānāṃ $ bhūtānāṃ dvijasattamāḥ &
rocayan vai gaṇaśreṣṭhān % devānām amitaujasām // BrP_3.123 //
nikāyeṣu nikāyeṣu $ hariḥ prādāt prajāpatīn &
kramaśas tāni rājyāni % pṛthupūrvāṇi bho dvijāḥ // BrP_3.124 //
sa hariḥ puruṣo vīraḥ $ kṛṣṇo jiṣṇuḥ prajāpatiḥ &
parjanyas tapano 'nantas % tasya sarvam idaṃ jagat // BrP_3.125 //
bhūtasargam imaṃ samyag $ jānato dvijasattamāḥ &
nāvṛttibhayam astīha % paralokabhayaṃ kutaḥ // BrP_3.126 //
{lomaharṣaṇa uvāca: }
abhiṣicyādhirājendraṃ $ pṛthuṃ vaiṇyaṃ pitāmahaḥ &
tataḥ krameṇa rājyāni % vyādeṣṭum upacakrame // BrP_4.1 //
dvijānāṃ vīrudhāṃ caiva $ nakṣatragrahayos tathā &
yajñānāṃ tapasāṃ caiva % somaṃ rājye 'bhyaṣecayat // BrP_4.2 //
apāṃ tu varuṇaṃ rājye $ rājñāṃ vaiśravaṇaṃ patim &
ādityānāṃ tathā viṣṇuṃ % vasūnām atha pāvakam // BrP_4.3 //
prajāpatīnāṃ dakṣaṃ tu $ marutām atha vāsavam &
daityānāṃ dānavānāṃ vai % prahrādam amitaujasam // BrP_4.4 //
vaivasvataṃ pitṝṇāṃ ca $ yamaṃ rājye 'bhyaṣecayat &
yakṣāṇāṃ rākṣasānāṃ ca % pārthivānāṃ tathaiva ca // BrP_4.5 //
sarvabhūtapiśācānāṃ $ girīśaṃ śūlapāṇinam &
śailānāṃ himavantaṃ ca % nadīnām atha sāgaram // BrP_4.6 //
gandharvāṇām adhipatiṃ $ cakre citrarathaṃ prabhum &
nāgānāṃ vāsukiṃ cakre % sarpāṇām atha takṣakam // BrP_4.7 //
vāraṇānāṃ tu rājānam $ airāvatam athādiśat &
uccaiḥśravasam aśvānāṃ % garuḍaṃ caiva pakṣiṇām // BrP_4.8 //
mṛgāṇām atha śārdūlaṃ $ govṛṣaṃ tu gavāṃ patim &
vanaspatīnāṃ rājānaṃ % plakṣam evābhyaṣecayat // BrP_4.9 //
evaṃ vibhajya rājyāni $ krameṇaiva pitāmahaḥ &
diśāṃ pālān atha tataḥ % sthāpayām āsa sa prabhuḥ // BrP_4.10 //
pūrvasyāṃ diśi putraṃ tu $ vairājasya prajāpateḥ &
diśaḥ pālaṃ sudhanvānaṃ % rājānaṃ so 'bhyaṣecayat // BrP_4.11 //
dakṣiṇasyāṃ diśi tathā $ kardamasya prajāpateḥ &
putraṃ śaṅkhapadaṃ nāma % rājānaṃ so 'bhyaṣecayat // BrP_4.12 //
paścimasyāṃ diśi tathā $ rajasaḥ putram acyutam &
ketumantaṃ mahātmānaṃ % rājānaṃ so 'bhyaṣecayat // BrP_4.13 //
tathā hiraṇyaromāṇaṃ $ parjanyasya prajāpateḥ &
udīcyāṃ diśi durdharṣaṃ % rājānaṃ so 'bhyaṣecayat // BrP_4.14 //
tair iyaṃ pṛthivī sarvā $ saptadvīpā sapattanā &
yathāpradeśam adyāpi % dharmeṇa pratipālyate // BrP_4.15 //
rājasūyābhiṣiktas tu $ pṛthur etair narādhipaiḥ &
vedadṛṣṭena vidhinā % rājā rājye narādhipaḥ // BrP_4.16 //
tato manvantare 'tīte $ cākṣuṣe 'mitatejasi &
vaivasvatāya manave % pṛthivyāṃ rājyam ādiśat // BrP_4.17 //
tasya vistaram ākhyāsye $ manor vaivasvatasya ha &
bhavatāṃ cānukūlyāya % yadi śrotum ihecchatha \
mahad etad adhiṣṭhānaṃ # purāṇe tad adhiṣṭhitam // BrP_4.18 //
{munaya ūcuḥ: }
vistareṇa pṛthor janma $ lomaharṣaṇa kīrtaya &
yathā mahātmanā tena % dugdhā veyaṃ vasuṃdharā // BrP_4.19 //
yathā vāpi nṛbhir dugdhā $ yathā devair maharṣibhiḥ &
yathā daityaiś ca nāgaiś ca % yathā yakṣair yathā drumaiḥ // BrP_4.20 //
yathā śailaiḥ piśācaiś ca $ gandharvaiś ca dvijottamaiḥ &
rākṣasaiś ca mahāsattvair % yathā dugdhā vasuṃdharā // BrP_4.21 //
teṣāṃ pātraviśeṣāṃś ca $ vaktum arhasi suvrata &
vatsakṣīraviśeṣāṃś ca % dogdhāraṃ cānupūrvaśaḥ // BrP_4.22 //
yasmāc ca kāraṇāt pāṇir $ veṇasya mathitaḥ purā &
kruddhair maharṣibhis tāta % kāraṇaṃ tac ca kīrtaya // BrP_4.23 //
{lomaharṣaṇa uvāca: }
śṛṇudhvaṃ kīrtayiṣyāmi $ pṛthor vaiṇyasya vistaram &
ekāgrāḥ prayatāś caiva % puṇyārthaṃ vai dvijarṣabhāḥ // BrP_4.24 //
nāśuceḥ kṣudramanaso $ nāśiṣyasyāvratasya ca &
kīrtayeyam idaṃ viprāḥ % kṛtaghnāyāhitāya ca // BrP_4.25 //
svargyaṃ yaśasyam āyuṣyaṃ $ dhanyaṃ vedaiś ca saṃmitam &
rahasyam ṛṣibhiḥ proktaṃ % śṛṇudhvaṃ vai yathātatham // BrP_4.26 //
yaś cemaṃ kīrtayen nityaṃ $ pṛthor vaiṇyasya vistaram &
brāhmaṇebhyo namaskṛtya % na sa śocet kṛtākṛtam // BrP_4.27 //
āsīd dharmasya saṃgoptā $ pūrvam atrisamaḥ prabhuḥ &
atrivaṃśe samutpannas % tv aṅgo nāma prajāpatiḥ // BrP_4.28 //
tasya putro 'bhavad veṇo $ nātyarthaṃ dharmakovidaḥ &
jāto mṛtyusutāyāṃ vai % sunīthāyāṃ prajāpatiḥ // BrP_4.29 //
sa mātāmahadoṣeṇa $ tena kālātmajātmajaḥ &
svadharmaṃ pṛṣṭhataḥ kṛtvā % kāmalobheṣv avartata // BrP_4.30 //
maryādāṃ bhedayām āsa $ dharmopetāṃ sa pārthivaḥ &
vedadharmān atikramya % so 'dharmanirato 'bhavat // BrP_4.31 //
niḥsvādhyāyavaṣaṭkārāḥ $ prajās tasmin prajāpatau &
pravṛttaṃ na papuḥ somaṃ % hutaṃ yajñeṣu devatāḥ // BrP_4.32 //
na yaṣṭavyaṃ na hotavyam $ iti tasya prajāpateḥ &
āsīt pratijñā krūreyaṃ % vināśe pratyupasthite // BrP_4.33 //
aham ijyaś ca yaṣṭā ca $ yajñaś ceti bhṛgūdvaha &
mayi yajño vidhātavyo % mayi hotavyam ity api // BrP_4.34 //
tam atikrāntamaryādam $ ādadānam asāṃpratam &
ūcur maharṣayaḥ sarve % marīcipramukhās tadā // BrP_4.35 //
vayaṃ dīkṣāṃ pravekṣyāmaḥ $ saṃvatsaragaṇān bahūn &
adharmaṃ kuru mā veṇa % eṣa dharmaḥ sanātanaḥ // BrP_4.36 //
nidhane 'treḥ prasūtas tvaṃ $ prajāpatir asaṃśayam &
prajāś ca pālayiṣye 'ham % itīha samayaḥ kṛtaḥ // BrP_4.37 //
tāṃs tathā bruvataḥ sarvān $ maharṣīn abravīt tadā &
veṇaḥ prahasya durbuddhir % imam artham anarthavit // BrP_4.38 //
{veṇa uvāca: }
sraṣṭā dharmasya kaś cānyaḥ $ śrotavyaṃ kasya vā mayā &
śrutavīryatapaḥsatyair % mayā vā kaḥ samo bhuvi // BrP_4.39 //
prabhavaṃ sarvabhūtānāṃ $ dharmāṇāṃ ca viśeṣataḥ &
saṃmūḍhā na vidur nūnaṃ % bhavanto māṃ vicetasaḥ // BrP_4.40 //
icchan daheyaṃ pṛthivīṃ $ plāvayeyaṃ jalais tathā &
dyāṃ vai bhuvaṃ ca rundheyaṃ % nātra kāryā vicāraṇā // BrP_4.41 //
yadā na śakyate mohād $ avalepāc ca pārthivaḥ &
apanetuṃ tadā veṇas % tataḥ kruddhā maharṣayaḥ // BrP_4.42 //
taṃ nigṛhya mahātmāno $ visphurantaṃ mahābalam &
tato 'sya savyam ūruṃ te % mamanthur jātamanyavaḥ // BrP_4.43 //
tasmin nimathyamāne vai $ rājña ūrau tu jajñivān &
hrasvo 'timātraḥ puruṣaḥ % kṛṣṇaś ceti babhūva ha // BrP_4.44 //
sa bhītaḥ prāñjalir bhūtvā $ tasthivān dvijasattamāḥ &
tam atrir vihvalaṃ dṛṣṭvā % niṣīdety abravīt tadā // BrP_4.45 //
niṣādavaṃśakartāsau $ babhūva vadatāṃ varāḥ &
dhīvarān asṛjac cāpi % veṇakalmaṣasaṃbhavān // BrP_4.46 //
ye cānye vindhyanilayās $ tathā parvatasaṃśrayāḥ &
adharmarucayo viprās % te tu vai veṇakalmaṣāḥ // BrP_4.47 //
tataḥ punar mahātmānaḥ $ pāṇiṃ veṇasya dakṣiṇam &
araṇīm iva saṃrabdhā % mamanthur jātamanyavaḥ // BrP_4.48 //
pṛthus tasmāt samutpannaḥ $ karāj jvalanasaṃnibhaḥ &
dīpyamānaḥ svavapuṣā % sākṣād agnir iva jvalan // BrP_4.49 //
atha so 'jagavaṃ nāma $ dhanur gṛhya mahāravam &
śarāṃś ca divyān rakṣārthaṃ % kavacaṃ ca mahāprabham // BrP_4.50 //
tasmiñ jāte 'tha bhūtāni $ saṃprahṛṣṭāni sarvaśaḥ &
samāpetur mahābhāgā % veṇas tu tridivaṃ yayau // BrP_4.51 //
samutpannena bho viprāḥ $ satputreṇa mahātmanā &
trātaḥ sa puruṣavyāghraḥ % puṃnāmno narakāt tadā // BrP_4.52 //
taṃ samudrāś ca nadyaś ca $ ratnāny ādāya sarvaśaḥ &
toyāni cābhiṣekārthaṃ % sarva evopatasthire // BrP_4.53 //
pitāmahaś ca bhagavān $ devair āṅgirasaiḥ saha &
sthāvarāṇi ca bhūtāni % jaṅgamāni ca sarvaśaḥ // BrP_4.54 //
samāgamya tadā vaiṇyam $ abhyaṣiñcan narādhipam &
mahatā rājarājena % prajās tenānurañjitāḥ // BrP_4.55 //
so 'bhiṣikto mahātejā $ vidhivad dharmakovidaiḥ &
ādhirājye tadā rājñāṃ % pṛthur vaiṇyaḥ pratāpavān // BrP_4.56 //
pitrāparañjitās tasya $ prajās tenānurañjitāḥ &
anurāgāt tatas tasya % nāma rājābhyajāyata // BrP_4.57 //
āpas tastambhire tasya $ samudram abhiyāsyataḥ &
parvatāś ca dadur mārgaṃ % dhvajabhaṅgaś ca nābhavat // BrP_4.58 //
akṛṣṭapacyā pṛthivī $ sidhyanty annāni cintanāt &
sarvakāmadughā gāvaḥ % puṭake puṭake madhu // BrP_4.59 //
etasminn eva kāle tu $ yajñe paitāmahe śubhe &
sūtaḥ sūtyāṃ samutpannaḥ % sautye 'hani mahāmatiḥ // BrP_4.60 //
tasminn eva mahāyajñe $ jajñe prājño 'tha māgadhaḥ &
pṛthoḥ stavārthaṃ tau tatra % samāhūtau maharṣibhiḥ // BrP_4.61 //
tāv ūcur ṛṣayaḥ sarve $ stūyatām eṣa pārthivaḥ &
karmaitad anurūpaṃ vāṃ % pātraṃ cāyaṃ narādhipaḥ // BrP_4.62 //
tāv ūcatus tadā sarvāṃs $ tān ṛṣīn sūtamāgadhau &
āvāṃ devān ṛṣīṃś caiva % prīṇayāvaḥ svakarmabhiḥ // BrP_4.63 //
na cāsya vidmo vai karma $ nāma vā lakṣaṇaṃ yaśaḥ &
stotraṃ yenāsya kuryāva % rājñas tejasvino dvijāḥ // BrP_4.64 //
ṛṣibhis tau niyuktau tu $ bhaviṣyaiḥ stūyatām iti &
yāni karmāṇi kṛtavān % pṛthuḥ paścān mahābalaḥ // BrP_4.65 //
tataḥ prabhṛti vai loke $ staveṣu munisattamāḥ &
āśīrvādāḥ prayujyante % sūtamāgadhabandibhiḥ // BrP_4.66 //
tayoḥ stavānte suprītaḥ $ pṛthuḥ prādāt prajeśvaraḥ &
anūpadeśaṃ sūtāya % magadhaṃ māgadhāya ca // BrP_4.67 //
taṃ dṛṣṭvā paramaprītāḥ $ prajāḥ procur manīṣiṇaḥ &
vṛttīnām eṣa vo dātā % bhaviṣyati narādhipaḥ // BrP_4.68 //
tato vaiṇyaṃ mahātmānaṃ $ prajāḥ samabhidudruvuḥ &
tvaṃ no vṛttiṃ vidhatsveti % maharṣivacanāt tadā // BrP_4.69 //
so 'bhidrutaḥ prajābhis tu $ prajāhitacikīrṣayā &
dhanur gṛhya pṛṣatkāṃś ca % pṛthivīm ādravad balī // BrP_4.70 //
tato vaiṇyabhayatrastā $ gaur bhūtvā prādravan mahī &
tāṃ pṛthur dhanur ādāya % dravantīm anvadhāvata // BrP_4.71 //
sā lokān brahmalokādīn $ gatvā vaiṇyabhayāt tadā &
pradadarśāgrato vaiṇyaṃ % pragṛhītaśarāsanam // BrP_4.72 //
jvaladbhir niśitair bāṇair $ dīptatejasam antataḥ &
mahāyogaṃ mahātmānaṃ % durdharṣam amarair api // BrP_4.73 //
alabhantī tu sā trāṇaṃ $ vaiṇyam evānvapadyata &
kṛtāñjalipuṭā bhūtvā % pūjyā lokais tribhis tadā // BrP_4.74 //
uvāca vaiṇyaṃ nādharmaṃ $ strīvadhe paripaśyasi &
kathaṃ dhārayitā cāsi % prajā rājan vinā mayā // BrP_4.75 //
mayi lokāḥ sthitā rājan $ mayedaṃ dhāryate jagat &
madvināśe vinaśyeyuḥ % prajāḥ pārthiva viddhi tat // BrP_4.76 //
na mām arhasi hantuṃ vai $ śreyaś cet tvaṃ cikīrṣasi &
prajānāṃ pṛthivīpāla % śṛṇu cedaṃ vaco mama // BrP_4.77 //
upāyataḥ samārabdhāḥ $ sarve sidhyanty upakramāḥ &
upāyaṃ paśya yena tvaṃ % dhārayethāḥ prajām imām // BrP_4.78 //
hatvāpi māṃ na śaktas tvaṃ $ prajānāṃ poṣaṇe nṛpa &
anukūlā bhaviṣyāmi % yaccha kopaṃ mahāmate // BrP_4.79 //
avadhyāṃ ca striyaṃ prāhus $ tiryagyonigateṣv api &
yady evaṃ pṛthivīpāla % na dharmaṃ tyaktum arhasi // BrP_4.80 //
evaṃ bahuvidhaṃ vākyaṃ $ śrutvā rājā mahāmanāḥ &
kopaṃ nigṛhya dharmātmā % vasudhām idam abravīt // BrP_4.81 //
{pṛthur uvāca: }
ekasyārthe tu yo hanyād $ ātmano vā parasya vā &
bahūn vā prāṇino 'nantaṃ % bhavet tasyeha pātakam // BrP_4.82 //
sukham edhanti bahavo $ yasmiṃs tu nihate 'śubhe &
tasmin hate nāsti bhadre % pātakaṃ copapātakam // BrP_4.83 //
so 'haṃ prajānimittaṃ tvāṃ $ haniṣyāmi vasuṃdhare &
yadi me vacanān nādya % kariṣyasi jagaddhitam // BrP_4.84 //
tvāṃ nihatyādya bāṇena $ macchāsanaparāṅmukhīm &
ātmānaṃ prathayitvāhaṃ % prajā dhārayitā svayam // BrP_4.85 //
sā tvaṃ śāsanam āsthāya $ mama dharmabhṛtāṃ vare &
saṃjīvaya prajāḥ sarvāḥ % samarthā hy asi dhāraṇe // BrP_4.86 //
duhitṛtvaṃ ca me gaccha $ tata enam ahaṃ śaram &
niyaccheyaṃ tvadvadhārtham % udyantaṃ ghoradarśanam // BrP_4.87 //
{vasudhovāca: }
sarvam etad ahaṃ vīra $ vidhāsyāmi na saṃśayaḥ &
vatsaṃ tu mama saṃpaśya % kṣareyaṃ yena vatsalā // BrP_4.88 //
samāṃ ca kuru sarvatra $ māṃ tvaṃ dharmabhṛtāṃ vara &
yathā visyandamānaṃ me % kṣīraṃ sarvatra bhāvayet // BrP_4.89 //
{lomaharṣaṇa uvāca: }
tata utsārayām āsa $ śailāñ śatasahasraśaḥ &
dhanuṣkoṭyā tadā vaiṇyas % tena śailā vivardhitāḥ // BrP_4.90 //
nahi pūrvavisarge vai $ viṣame pṛthivītale &
saṃvibhāgaḥ purāṇāṃ vā % grāmāṇāṃ vābhavat tadā // BrP_4.91 //
na sasyāni na gorakṣyaṃ $ na kṛṣir na vaṇikpathaḥ &
naiva satyānṛtaṃ cāsīn % na lobho na ca matsaraḥ // BrP_4.92 //
vaivasvate 'ntare tasmin $ sāṃprataṃ samupasthite &
vaiṇyāt prabhṛti vai viprāḥ % sarvasyaitasya saṃbhavaḥ // BrP_4.93 //
yatra yatra samaṃ tv asyā $ bhūmer āsīt tadā dvijāḥ &
tatra tatra prajāḥ sarvā % nivāsaṃ samarocayan // BrP_4.94 //
āhāraḥ phalamūlāni $ prajānām abhavat tadā &
kṛcchreṇa mahatā yukta % ity evam anuśuśruma // BrP_4.95 //
sa kalpayitvā vatsaṃ tu $ manuṃ svāyaṃbhuvaṃ prabhum &
svapāṇau puruṣavyāghro % dudoha pṛthivīṃ tataḥ // BrP_4.96 //
sasyajātāni sarvāṇi $ pṛthur vaiṇyaḥ pratāpavān &
tenānnena prajāḥ sarvā % vartante 'dyāpi sarvaśaḥ // BrP_4.97 //
ṛṣayaś ca tadā devāḥ $ pitaro 'tha sarīsṛpāḥ &
daityā yakṣāḥ puṇyajanā % gandharvāḥ parvatā nagāḥ // BrP_4.98 //
ete purā dvijaśreṣṭhā $ duduhur dharaṇīṃ kila &
kṣīraṃ vatsaś ca pātraṃ ca % teṣāṃ dogdhā pṛthak pṛthak // BrP_4.99 //
ṛṣīṇām abhavat somo $ vatso dogdhā bṛhaspatiḥ &
kṣīraṃ teṣāṃ tapo brahma % pātraṃ chandāṃsi bho dvijāḥ // BrP_4.100 //
devānāṃ kāñcanaṃ pātraṃ $ vatsas teṣāṃ śatakratuḥ &
kṣīram ojaskaraṃ caiva % dogdhā ca bhagavān raviḥ // BrP_4.101 //
pitṝṇāṃ rājataṃ pātraṃ $ yamo vatsaḥ pratāpavān &
antakaś cābhavad dogdhā % kṣīraṃ teṣāṃ sudhā smṛtā // BrP_4.102 //
nāgānāṃ takṣako vatsaḥ $ pātraṃ cālābusaṃjñakam &
dogdhā tv airāvato nāgas % teṣāṃ kṣīraṃ viṣaṃ smṛtam // BrP_4.103 //
asurāṇāṃ madhur dogdhā $ kṣīraṃ māyāmayaṃ smṛtam &
virocanas tu vatso 'bhūd % āyasaṃ pātram eva ca // BrP_4.104 //
yakṣāṇām āmapātraṃ tu $ vatso vaiśravaṇaḥ prabhuḥ &
dogdhā rajatanābhas tu % kṣīrāntardhānam eva ca // BrP_4.105 //
sumālī rākṣasendrāṇāṃ $ vatsaḥ kṣīraṃ ca śoṇitam &
dogdhā rajatanābhas tu % kapālaṃ pātram eva ca // BrP_4.106 //
gandharvāṇāṃ citraratho $ vatsaḥ pātraṃ ca paṅkajam &
dogdhā ca suruciḥ kṣīraṃ % teṣāṃ gandhaḥ śuciḥ smṛtaḥ // BrP_4.107 //
śailaṃ pātraṃ parvatānāṃ $ kṣīraṃ ratnauṣadhīs tathā &
vatsas tu himavān āsīd % dogdhā merur mahāgiriḥ // BrP_4.108 //
plakṣo vatsas tu vṛkṣāṇāṃ $ dogdhā śālas tu puṣpitaḥ &
pālāśapātraṃ kṣīraṃ ca % cchinnadagdhaprarohaṇam // BrP_4.109 //
seyaṃ dhātrī vidhātrī ca $ pāvanī ca vasuṃdharā &
carācarasya sarvasya % pratiṣṭhā yonir eva ca // BrP_4.110 //
sarvakāmadughā dogdhrī $ sarvasasyaprarohaṇī &
āsīd iyaṃ samudrāntā % medinī pariviśrutā // BrP_4.111 //
madhukaiṭabhayoḥ kṛtsnā $ medasā samabhiplutā &
teneyaṃ medinī devī % ucyate brahmavādibhiḥ // BrP_4.112 //
tato 'bhyupagamād rājñaḥ $ pṛthor vaiṇyasya bho dvijāḥ &
duhitṛtvam anuprāptā % devī pṛthvīti cocyate // BrP_4.113 //
pṛthunā pravibhaktā ca $ śodhitā ca vasuṃdharā &
sasyākaravatī sphītā % purapattanaśālinī // BrP_4.114 //
evaṃprabhāvo vaiṇyaḥ sa $ rājāsīd rājasattamaḥ &
namasyaś caiva pūjyaś ca % bhūtagrāmair na saṃśayaḥ // BrP_4.115 //
brāhmaṇaiś ca mahābhāgair $ vedavedāṅgapāragaiḥ &
pṛthur eva namaskāryo % brahmayoniḥ sanātanaḥ // BrP_4.116 //
pārthivaiś ca mahābhāgaiḥ $ pārthivatvam ihecchubhiḥ &
ādirājo namaskāryaḥ % pṛthur vaiṇyaḥ pratāpavān // BrP_4.117 //
yodhair api ca vikrāntaiḥ $ prāptukāmair jayaṃ yudhi &
ādirājo namaskāryo % yodhānāṃ prathamo nṛpaḥ // BrP_4.118 //
yo hi yoddhā raṇaṃ yāti $ kīrtayitvā pṛthuṃ nṛpam &
sa ghorarūpāt saṃgrāmāt % kṣemī bhavati kīrtimān // BrP_4.119 //
vaiśyair api ca vittāḍhyair $ vaiśyavṛttividhāyibhiḥ &
pṛthur eva namaskāryo % vṛttidātā mahāyaśāḥ // BrP_4.120 //
tathaiva śūdraiḥ śucibhis $ trivarṇaparicāribhiḥ &
pṛthur eva namaskāryaḥ % śreyaḥ param ihepsubhiḥ // BrP_4.121 //
ete vatsaviśeṣāś ca $ dogdhāraḥ kṣīram eva ca &
pātrāṇi ca mayoktāni % kiṃ bhūyo varṇayāmi vaḥ // BrP_4.122 //
{ṛṣaya ūcuḥ: }
manvantarāṇi sarvāṇi $ vistareṇa mahāmate &
teṣāṃ pūrvavisṛṣṭiṃ ca % lomaharṣaṇa kīrtaya // BrP_5.1 //
yāvanto manavaś caiva $ yāvantaṃ kālam eva ca &
manvantarāṇi bhoḥ sūta % śrotum icchāma tattvataḥ // BrP_5.2 //
{lomaharṣaṇa uvāca: }
na śakyo vistaro viprā $ vaktuṃ varṣaśatair api &
manvantarāṇāṃ sarveṣāṃ % saṃkṣepāc chṛṇuta dvijāḥ // BrP_5.3 //
svāyaṃbhuvo manuḥ pūrvaṃ $ manuḥ svārociṣas tathā &
uttamas tāmasaś caiva % raivataś cākṣuṣas tathā // BrP_5.4 //
vaivasvataś ca bho viprāḥ $ sāṃprataṃ manur ucyate &
sāvarṇiś ca manus tadvad % raibhyo raucyas tathaiva ca // BrP_5.5 //
tathaiva merusāvarṇyaś $ catvāro manavaḥ smṛtāḥ &
atītā vartamānāś ca % tathaivānāgatā dvijāḥ // BrP_5.6 //
kīrtitā manavas tubhyaṃ $ mayaivaite yathā śrutāḥ &
ṛṣīṃs tv eṣāṃ pravakṣyāmi % putrān devagaṇāṃs tathā // BrP_5.7 //
marīcir atrir bhagavān $ aṅgirāḥ pulahaḥ kratuḥ &
pulastyaś ca vasiṣṭhaś ca % saptaite brahmaṇaḥ sutāḥ // BrP_5.8 //
uttarasyāṃ diśi tathā $ dvijāḥ saptarṣayas tathā &
āgniidhraś cāgnibāhuś ca % medhyo medhātithir vasuḥ // BrP_5.9 //
jyotiṣmān dyutimān havyaḥ $ savalaḥ putrasaṃjñakaḥ &
manoḥ svāyaṃbhuvasyaite % daśa putrā mahaujasaḥ // BrP_5.10 //
etad vai prathamaṃ viprā $ manvantaram udāhṛtam &
aurvo vasiṣṭhaputraś ca % stambaḥ kaśyapa eva ca // BrP_5.11 //
prāṇo bṛhaspatiś caiva $ datto 'triccyavanas tathā &
ete maharṣayo viprā % vāyuproktā mahāvratāḥ // BrP_5.12 //
devāś ca tuṣitā nāma $ smṛtāḥ svārociṣe 'ntare &
havighnaḥ sukṛtir jyotir % āpo mūrtir api smṛtaḥ // BrP_5.13 //
pratītaś ca nabhasyaś ca $ nabha ūrjas tathaiva ca &
svārociṣasya putrās te % manor viprā mahātmanaḥ // BrP_5.14 //
kīrtitāḥ pṛthivīpālā $ mahāvīryaparākramāḥ &
dvitīyam etat kathitaṃ % viprā manvantaraṃ mayā // BrP_5.15 //
idaṃ tṛtīyaṃ vakṣyāmi $ tad budhyadhvaṃ dvijottamāḥ &
vasiṣṭhaputrāḥ saptāsan % vāsiṣṭhā iti viśrutāḥ // BrP_5.16 //
hiraṇyagarbhasya sutā $ ūrjā jātāḥ sutejasaḥ &
ṛṣayo 'tra mayā proktāḥ % kīrtyamānān nibodhata // BrP_5.17 //
auttameyān muniśreṣṭhā $ daśa putrān manor imān &
iṣa ūrjas tanūrjas tu % madhur mādhava eva ca // BrP_5.18 //
śuciḥ śukraḥ sahaś caiva $ nabhasyo nabha eva ca &
bhānavas tatra devāś ca % manvantaram udāhṛtam // BrP_5.19 //
manvantaraṃ caturthaṃ vaḥ $ kathayiṣyāmi sāṃpratam &
kāvyaḥ pṛthus tathaivāgnir % jahnur dhātā dvijottamāḥ // BrP_5.20 //
kapīvān akapīvāṃś ca $ tatra saptarṣayo dvijāḥ &
purāṇe kīrtitā viprāḥ % putrāḥ pautrāś ca bho dvijāḥ // BrP_5.21 //
tathā devagaṇāś caiva $ tāmasasyāntare manoḥ &
dyutis tapasyaḥ sutapās % tapobhūtaḥ sanātanaḥ // BrP_5.22 //
taporatir akalmāṣas $ tanvī dhanvī paraṃtapaḥ &
tāmasasya manor ete % daśa putrāḥ prakīrtitāḥ // BrP_5.23 //
vāyuproktā muniśreṣṭhāś $ caturthaṃ caitad antaram &
devabāhur yadudhraś ca % munir vedaśirās tathā // BrP_5.24 //
hiraṇyaromā parjanya $ ūrdhvabāhuś ca somajaḥ &
satyanetras tathātreya % ete saptarṣayo 'pare // BrP_5.25 //
devāś cābhūtarajasas $ tathā prakṛtayaḥ smṛtāḥ &
vāriplavaś ca raibhyaś ca % manor antaram ucyate // BrP_5.26 //
atha putrān imāṃs tasya $ budhyadhvaṃ gadato mama &
dhṛtimān avyayo yuktas % tattvadarśī nirutsukaḥ // BrP_5.27 //
āraṇyaś ca prakāśaś ca $ nirmohaḥ satyavāk kṛtī &
raivatasya manoḥ putrāḥ % pañcamaṃ caitad antaram // BrP_5.28 //
ṣaṣṭhaṃ tu saṃpravakṣyāmi $ tad budhyadhvaṃ dvijottamāḥ &
bhṛgur nabho vivasvāṃś ca % sudhāmā virajās tathā // BrP_5.29 //
atināmā sahiṣṇuś ca $ saptaite ca maharṣayaḥ &
cākṣuṣasyāntare viprā % manor devās tv ime smṛtāḥ // BrP_5.30 //
ābālaprathitās te vai $ pṛthaktvena divaukasaḥ &
lekhāś ca nāmato viprāḥ % pañca devagaṇāḥ smṛtāḥ // BrP_5.31 //
ṛṣer aṅgirasaḥ putrā $ mahātmāno mahaujasaḥ &
nāḍvaleyā muniśreṣṭhā % daśa putrās tu viśrutāḥ // BrP_5.32 //
ruruprabhṛtayo viprāś $ cākṣuṣasyāntare manoḥ &
ṣaṣṭhaṃ manvantaraṃ proktaṃ % saptamaṃ tu nibodhata // BrP_5.33 //
atrir vasiṣṭho bhagavān $ kaśyapaś ca mahān ṛṣiḥ &
gautamo 'tha bharadvājo % viśvāmitras tathaiva ca // BrP_5.34 //
tathaiva putro bhagavān $ ṛcīkasya mahātmanaḥ &
saptamo jamadagniś ca % ṛṣayaḥ sāṃprataṃ divi // BrP_5.35 //
sādhyā rudrāś ca viśve ca $ vasavo marutas tathā &
ādityāś cāśvinau cāpi % devau vaivasvatau smṛtau // BrP_5.36 //
manor vaivasvatasyaite $ vartante sāṃprate 'ntare &
ikṣvākupramukhāś caiva % daśa putrā mahātmanaḥ // BrP_5.37 //
eteṣāṃ kīrtitānāṃ tu $ maharṣīṇāṃ mahaujasām &
teṣāṃ putrāś ca pautrāś ca % dikṣu sarvāsu bho dvijāḥ // BrP_5.38 //
manvantareṣu sarveṣu $ prāg āsan sapta saptakāḥ &
loke dharmavyavasthārthaṃ % lokasaṃrakṣaṇāya ca // BrP_5.39 //
manvantare vyatikrānte $ catvāraḥ saptakā gaṇāḥ &
kṛtvā karma divaṃ yānti % brahmalokam anāmayam // BrP_5.40 //
tato 'nye tapasā yuktāḥ $ sthānaṃ tat pūrayanty uta &
atītā vartamānāś ca % krameṇaitena bho dvijāḥ // BrP_5.41 //
anāgatāś ca saptaite $ smṛtā divi maharṣayaḥ &
manor antaram āsādya % sāvarṇasyeha bho dvijāḥ // BrP_5.42 //
rāmo vyāsas tathātreyo $ dīptimanto bahuśrutāḥ &
bhāradvājas tathā drauṇir % aśvatthāmā mahādyutiḥ // BrP_5.43 //
gautamaś cājaraś caiva $ śaradvān nāma gautamaḥ &
kauśiko gālavaś caiva % aurvaḥ kāśyapa eva ca // BrP_5.44 //
ete sapta mahātmāno $ bhaviṣyā munisattamāḥ &
vairī caivādhvarīvāṃś ca % śamano dhṛtimān vasuḥ // BrP_5.45 //
ariṣṭaś cāpy adhṛṣṭaś ca $ vājī sumatir eva ca &
sāvarṇasya manoḥ putrā % bhaviṣyā munisattamāḥ // BrP_5.46 //
eteṣāṃ kalyam utthāya $ kīrtanāt sukham edhate &
yaśaś cāpnoti sumahad % āyuṣmāṃś ca bhaven naraḥ // BrP_5.47 //
etāny uktāni bho viprāḥ $ sapta sapta ca tattvataḥ &
manvantarāṇi saṃkṣepāc % chṛṇutānāgatāny api // BrP_5.48 //
sāvarṇā manavo viprāḥ $ pañca tāṃś ca nibodhata &
eko vaivasvatas teṣāṃ % catvāras tu prajāpateḥ // BrP_5.49 //
parameṣṭhisutā viprā $ merusāvarṇyatāṃ gatāḥ &
dakṣasyaite hi dauhitrāḥ % priyāyās tanayā nṛpāḥ // BrP_5.50 //
mahatā tapasā yuktā $ merupṛṣṭhe mahaujasaḥ &
ruceḥ prajāpateḥ putro % raucyo nāma manuḥ smṛtaḥ // BrP_5.51 //
bhūtyāṃ cotpādito devyāṃ $ bhautyo nāma ruceḥ sutaḥ &
anāgatāś ca saptaite % kalpe 'smin manavaḥ smṛtāḥ // BrP_5.52 //
tair iyaṃ pṛthivī sarvā $ saptadvīpā sapattanā &
pūrṇaṃ yugasahasraṃ tu % paripālyā dvijottamāḥ // BrP_5.53 //
prajāpatiś ca tapasā $ saṃhāraṃ teṣu nityaśaḥ &
yugāni saptatis tāni % sāgrāṇi kathitāni ca // BrP_5.54 //
kṛtatretādiyuktāni $ manor antaram ucyate &
caturdaśaite manavaḥ % kathitāḥ kīrtivardhanāḥ // BrP_5.55 //
vedeṣu sapurāṇeṣu $ sarveṣu prabhaviṣṇavaḥ &
prajānāṃ patayo viprā % dhanyam eṣāṃ prakīrtanam // BrP_5.56 //
manvantareṣu saṃhārāḥ $ saṃhārānteṣu saṃbhavāḥ &
na śakyate 'ntas teṣāṃ vai % vaktuṃ varṣaśatair api // BrP_5.57 //
visargasya prajānāṃ vai $ saṃhārasya ca bho dvijāḥ &
manvantareṣu saṃhārāḥ % śrūyante dvijasattamāḥ // BrP_5.58 //
saśeṣās tatra tiṣṭhanti $ devāḥ saptarṣibhiḥ saha &
tapasā brahmacaryeṇa % śrutena ca samanvitāḥ // BrP_5.59 //
pūrṇe yugasahasre tu $ kalpo niḥśeṣa ucyate &
tatra bhūtāni sarvāṇi % dagdhāny ādityaraśmibhiḥ // BrP_5.60 //
brahmāṇam agrataḥ kṛtvā $ sahādityagaṇair dvijāḥ &
praviśanti suraśreṣṭhaṃ % harinārāyaṇaṃ prabhum // BrP_5.61 //
sraṣṭāraṃ sarvabhūtānāṃ $ kalpānteṣu punaḥ punaḥ &
avyaktaḥ śāśvato devas % tasya sarvam idaṃ jagat // BrP_5.62 //
atra vaḥ kīrtayiṣyāmi $ manor vaivasvatasya vai &
visargaṃ muniśārdūlāḥ % sāṃpratasya mahādyuteḥ // BrP_5.63 //
atra vaṃśaprasaṅgena $ kathyamānaṃ purātanam &
yatrotpanno mahātmā sa % harir vṛṣṇikule prabhuḥ // BrP_5.64 //
{lomaharṣaṇa uvāca: }
vivasvān kaśyapāj jajñe $ dākṣāyaṇyāṃ dvijottamāḥ &
tasya bhāryābhavat saṃjñā % tvāṣṭrī devī vivasvataḥ // BrP_6.1 //
sureśvarīti vikhyātā $ triṣu lokeṣu bhāvinī &
sā vai bhāryā bhagavato % mārtaṇḍasya mahātmanaḥ // BrP_6.2 //
bhartṛrūpeṇa nātuṣyad $ rūpayauvanaśālinī &
saṃjñā nāma sutapasā % sudīptena samanvitā // BrP_6.3 //
ādityasya hi tad rūpaṃ $ maṇḍalasya sutejasā &
gātreṣu paridagdhaṃ vai % nātikāntam ivābhavat // BrP_6.4 //
na khalv ayaṃ mṛto 'ṇḍasya $ iti snehād abhāṣata &
ajānan kāśyapas tasmān % mārtaṇḍa iti cocyate // BrP_6.5 //
tejas tv abhyadhikaṃ tasya $ nityam eva vivasvataḥ &
yenātitāpayām āsa % trīṃl lokān kaśyapātmajaḥ // BrP_6.6 //
trīṇy apatyāni bho viprāḥ $ saṃjñāyāṃ tapatāṃ varaḥ &
ādityo janayām āsa % kanyāṃ dvau ca prajāpatī // BrP_6.7 //
manur vaivasvataḥ pūrvaṃ $ śrāddhadevaḥ prajāpatiḥ &
yamaś ca yamunā caiva % yamajau saṃbabhūvatuḥ // BrP_6.8 //
śyāmavarṇaṃ tu tad rūpaṃ $ saṃjñā dṛṣṭvā vivasvataḥ &
asahantī tu svāṃ chāyāṃ % savarṇāṃ nirmame tataḥ // BrP_6.9 //
māyāmayī tu sā saṃjñā $ tasyāṃ chāyāsamutthitām &
prāñjaliḥ praṇatā bhūtvā % chāyā saṃjñāṃ dvijottamāḥ // BrP_6.10 //
uvāca kiṃ mayā kāryaṃ $ kathayasva śucismite &
sthitāsmi tava nirdeśe % śādhi māṃ varavarṇini // BrP_6.11 //
{saṃjñovāca: }
ahaṃ yāsyāmi bhadraṃ te $ svam eva bhavanaṃ pituḥ &
tvayaiva bhavane mahyaṃ % vastavyaṃ nirviśaṅkayā // BrP_6.12 //
imau ca bālakau mahyaṃ $ kanyā ceyaṃ sumadhyamā &
saṃbhāvyās te na cākhyeyam % idaṃ bhagavate kvacit // BrP_6.13 //
{savarṇovāca: }
ā kacagrahaṇād devi $ ā śāpān naiva karhicit &
ākhyāsyāmi namas tubhyaṃ % gaccha devi yathāsukham // BrP_6.14 //
{lomaharṣaṇa uvāca: }
samādiśya savarṇāṃ tu $ tathety uktā tayā ca sā &
tvaṣṭuḥ samīpam agamad % vrīḍiteva tapasvinī // BrP_6.15 //
pituḥ samīpagā sā tu $ pitrā nirbhartsitā śubhā &
bhartuḥ samīpaṃ gaccheti % niyuktā ca punaḥ punaḥ // BrP_6.16 //
āgacchad vaḍavā bhūtvā $ ācchādya rūpam aninditā &
kurūn athottarān gatvā % tṛṇāny atha cacāra ha // BrP_6.17 //
dvitīyāyāṃ tu saṃjñāyāṃ $ saṃjñeyam iti cintayan &
ādityo janayām āsa % putram ātmasamaṃ tadā // BrP_6.18 //
pūrvajasya manor viprāḥ $ sadṛśo 'yam iti prabhuḥ &
manur evābhavan nāmnā % sāvarṇa iti cocyate // BrP_6.19 //
dvitīyo yaḥ sutas tasyāḥ $ sa vijñeyaḥ śanaiścaraḥ &
saṃjñā tu pārthivī viprāḥ % svasya putrasya vai tadā // BrP_6.20 //
cakārābhyadhikaṃ snehaṃ $ na tathā pūrvajeṣu vai &
manus tasyāḥ kṣamat tat tu % yamas tasyā na cakṣame // BrP_6.21 //
sa vai roṣāc ca bālyāc ca $ bhāvino 'rthasya vānagha &
padā saṃtarjayām āsa % saṃjñāṃ vaivasvato yamaḥ // BrP_6.22 //
taṃ śaśāpa tataḥ krodhāt $ sāvarṇajananī tadā &
caraṇaḥ patatām eṣa % taveti bhṛśaduḥkhitā // BrP_6.23 //
yamas tu tat pituḥ sarvaṃ $ prāñjaliḥ pratyavedayat &
bhṛśaṃ śāpabhayodvignaḥ % saṃjñāvākyair viśaṅkitaḥ // BrP_6.24 //
śāpo 'yaṃ vinivarteta $ provāca pitaraṃ dvijāḥ &
mātrā snehena sarveṣu % vartitavyaṃ suteṣu vai // BrP_6.25 //
seyam asmān apāsyeha $ vivasvan saṃbubhūṣati &
tasyāṃ mayodyataḥ pādo % na tu dehe nipātitaḥ // BrP_6.26 //
bālyād vā yadi vā laulyān $ mohāt tat kṣantum arhasi &
śapto 'ham asmi lokeśa % jananyā tapatāṃ vara \
tava prasādāc caraṇo # na paten mama gopate // BrP_6.27 //
{vivasvān uvāca: }
asaṃśayaṃ putra mahad $ bhaviṣyaty atra kāraṇam &
yena tvām āviśat krodho % dharmajñaṃ satyavādinam // BrP_6.28 //
na śakyam etan mithyā tu $ kartuṃ mātṛvacas tava &
kṛmayo māṃsam ādāya % yāsyanty avanim eva ca // BrP_6.29 //
kṛtam evaṃ vacas tathyaṃ $ mātus tava bhaviṣyati &
śāpasya parihāreṇa % tvaṃ ca trāto bhaviṣyasi // BrP_6.30 //
ādityaś cābravīt saṃjñāṃ $ kimarthaṃ tanayeṣu vai &
tulyeṣv abhyadhikaḥ sneha % ekasmin kriyate tvayā // BrP_6.31 //
sā tat pariharantī tu $ nācacakṣe vivasvate &
sa cātmānaṃ samādhāya % yogāt tathyam apaśyata // BrP_6.32 //
tāṃ śaptukāmo bhagavān $ nāśapan munisattamāḥ &
mūrdhajeṣu nijagrāha % sa tu tāṃ munisattamāḥ // BrP_6.33 //
tataḥ sarvaṃ yathāvṛttam $ ācacakṣe vivasvate &
vivasvān atha tac chrutvā % kruddhas tvaṣṭāram abhyagāt // BrP_6.34 //
dṛṣṭvā tu taṃ yathānyāyam $ arcayitvā vibhāvasum &
nirdagdhukāmaṃ roṣeṇa % sāntvayām āsa vai tadā // BrP_6.35 //
{tvaṣṭovāca: }
tavātitejasāviṣṭam $ idaṃ rūpaṃ na śobhate &
asahantī ca saṃjñā sā % vane carati śāḍvale // BrP_6.36 //
draṣṭā hi tāṃ bhavān adya $ svāṃ bhāryāṃ śubhacāriṇīm &
ślāghyāṃ yogabalopetāṃ % yogam āsthāya gopate // BrP_6.37 //
anukūlaṃ tu te deva $ yadi syān mama saṃmatam &
rūpaṃ nirvartayāmy adya % tava kāntam ariṃdama // BrP_6.38 //
tato 'bhyupagamāt tvaṣṭā $ mārtaṇḍasya vivasvataḥ &
bhramim āropya tat tejaḥ % śātayām āsa bho dvijāḥ // BrP_6.39 //
tato nirbhāsitaṃ rūpaṃ $ tejasā saṃhatena vai &
kāntāt kāntataraṃ draṣṭum % adhikaṃ śuśubhe tadā // BrP_6.40 //
dadarśa yogam āsthāya $ svāṃ bhāryāṃ vaḍavāṃ tataḥ &
adhṛṣyāṃ sarvabhūtānāṃ % tejasā niyamena ca // BrP_6.41 //
vaḍavāvapuṣā viprāś $ carantīm akutobhayām &
so 'śvarūpeṇa bhagavāṃs % tāṃ mukhe samabhāvayat // BrP_6.42 //
maithunāya viceṣṭantīṃ $ parapuṃso 'vaśaṅkayā &
sā tan niravamac chukraṃ % nāsikābhyāṃ vivasvataḥ // BrP_6.43 //
devau tasyām ajāyetām $ aśvinau bhiṣajāṃ varau &
nāsatyaś caiva dasraś ca % smṛtau dvāv aśvināv iti // BrP_6.44 //
mārtaṇḍasyātmajāv etāv $ aṣṭamasya prajāpateḥ &
tāṃ tu rūpeṇa kāntena % darśayām āsa bhāskaraḥ // BrP_6.45 //
sā tu dṛṣṭvaiva bhartāraṃ $ tutoṣa munisattamāḥ &
yamas tu karmaṇā tena % bhṛśaṃ pīḍitamānasaḥ // BrP_6.46 //
dharmeṇa rañjayām āsa $ dharmarāja imāḥ prajāḥ &
sa lebhe karmaṇā tena % śubhena paramadyutiḥ // BrP_6.47 //
pitṝṇām ādhipatyaṃ ca $ lokapālatvam eva ca &
manuḥ prajāpatis tv āsīt % sāvarṇiḥ sa tapodhanāḥ // BrP_6.48 //
bhāvyaḥ samāgate tasmin $ manuḥ sāvarṇike 'ntare &
merupṛṣṭhe tapo nityam % adyāpi sa caraty uta // BrP_6.49 //
bhrātā śanaiścaras tasya $ grahatvaṃ sa tu labdhavān &
tvaṣṭā tu tejasā tena % viṣṇoś cakram akalpayat // BrP_6.50 //
tad apratihataṃ yuddhe $ dānavāntacikīrṣayā &
yavīyasī tu sāpy āsīd % yamī kanyā yaśasvinī // BrP_6.51 //
abhavac ca saricchreṣṭhā $ yamunā lokapāvanī &
manur ity ucyate loke % sāvarṇa iti cocyate // BrP_6.52 //
dvitīyo yaḥ sutas tasya $ manor bhrātā śanaiścaraḥ &
grahatvaṃ sa ca lebhe vai % sarvalokābhipūjitaḥ // BrP_6.53 //
ya idaṃ janma devānāṃ $ śṛṇuyān narasattamaḥ &
āpadaṃ prāpya mucyeta % prāpnuyāc ca mahad yaśaḥ // BrP_6.54 //
{lomaharṣaṇa uvāca: }
manor vaivasvatasyāsan $ putrā vai nava tatsamāḥ &
ikṣvākuś caiva nābhāgo % dhṛṣṭaḥ śaryātir eva ca // BrP_7.1 //
nariṣyantaś ca ṣaṣṭho vai $ prāṃśū riṣṭaś ca saptamaḥ &
karūṣaś ca pṛṣadhraś ca % navaite munisattamāḥ // BrP_7.2 //
akarot putrakāmas tu $ manur iṣṭiṃ prajāpatiḥ &
mitrāvaruṇayor viprāḥ % pūrvam eva mahāmatiḥ // BrP_7.3 //
anutpanneṣu bahuṣu $ putreṣv eteṣu bho dvijāḥ &
tasyāṃ ca vartamānāyām % iṣṭyāṃ ca dvijasattamāḥ // BrP_7.4 //
mitrāvaruṇayor aṃśe $ manur āhutim āvahat &
tatra divyāmbaradharā % divyābharaṇabhūṣitā // BrP_7.5 //
divyasaṃhananā caiva $ ilā jajña iti śrutiḥ &
tām ilety eva hovāca % manur daṇḍadharas tadā // BrP_7.6 //
anugacchasva māṃ bhadre $ tam ilā pratyuvāca ha &
dharmayuktam idaṃ vākyaṃ % putrakāmaṃ prajāpatim // BrP_7.7 //
{ilovāca: }
mitrāvaruṇayor aṃśe $ jātāsmi vadatāṃ vara &
tayoḥ sakāśaṃ yāsyāmi % na māṃ dharmahatāṃ kuru // BrP_7.8 //
saivam uktvā manuṃ devaṃ $ mitrāvaruṇayor ilā &
gatvāntikaṃ varārohā % prāñjalir vākyam abravīt // BrP_7.9 //
{ilovāca: }
aṃśe 'smi yuvayor jātā $ devau kiṃ karavāṇi vām &
manunā cāham uktā vāai % anugacchasva mām iti // BrP_7.10 //
tau tathāvādinīṃ sādhvīm $ ilāṃ dharmaparāyaṇām &
mitraś ca varuṇaś cobhāv % ūcatus tāṃ dvijottamāḥ // BrP_7.11 //
{mitrāvaruṇāv ūcatuḥ: }
anena tava dharmeṇa $ praśrayeṇa damena ca &
satyena caiva suśroṇi % prītau svo varavarṇini // BrP_7.12 //
āvayos tvaṃ mahābhāge $ khyātiṃ kanyeti yāsyasi //* BrP_7.13 //
manor vaṃśakaraḥ putras $ tvam eva ca bhaviṣyasi &
sudyumna iti vikhyātas % triṣu lokeṣu śobhane // BrP_7.14 //
jagatpriyo dharmaśīlo $ manor vaṃśavivardhanaḥ &
nivṛttā sā tu tac chrutvā % gacchantī pitur antikāt // BrP_7.15 //
budhenāntaram āsādya $ maithunāyopamantritā &
somaputrād budhād viprās % tasyāṃ jajñe purūravāḥ // BrP_7.16 //
janayitvā tataḥ sā tam $ ilā sudyumnatāṃ gatā &
sudyumnasya tu dāyādās % trayaḥ paramadhārmikāḥ // BrP_7.17 //
utkalaś ca gayaś caiva $ vinatāśvaś ca bho dvijāḥ &
utkalasyotkalā viprā % vinatāśvasya paścimāḥ // BrP_7.18 //
dik pūrvā muniśārdūlā $ gayasya tu gayā smṛtā &
praviṣṭe tu manau viprā % divākaram ariṃdamam // BrP_7.19 //
daśadhā tat punaḥ kṣatram $ akarot pṛthivīm imām &
ikṣvākur jyeṣṭhadāyādo % madhyadeśam avāptavān // BrP_7.20 //
kanyābhāvāt tu sudyumno $ naitad rājyam avāptavān &
vasiṣṭhavacanāt tv āsīt % pratiṣṭhāne mahātmanaḥ // BrP_7.21 //
pratiṣṭhā dharmarājasya $ sudyumnasya dvijottamāḥ &
tat purūravase prādād % rājyaṃ prāpya mahāyaśāḥ // BrP_7.22 //
mānaveyo muniśreṣṭhāḥ $ strīpuṃsor lakṣaṇair yutaḥ &
dhṛtavāṃs tām ilety evaṃ % sudyumneti ca viśrutaḥ // BrP_7.23 //
nāriṣyantāḥ śakāḥ putrā $ nābhāgasya tu bho dvijāḥ &
ambarīṣo 'bhavat putraḥ % pārthivarṣabhasattamaḥ // BrP_7.24 //
dhṛṣṭasya dhārṣṭakaṃ kṣatraṃ $ raṇadṛptaṃ babhūva ha &
karūṣasya ca kārūṣāḥ % kṣatriyā yuddhadurmadāḥ // BrP_7.25 //
nābhāgadhṛṣṭaputrāś ca $ kṣatriyā vaiśyatāṃ gatāḥ &
prāṃśor eko 'bhavat putraḥ % prajāpatir iti smṛtaḥ // BrP_7.26 //
nariṣyantasya dāyādo $ rājā daṇḍadharo yamaḥ &
śaryāter mithunaṃ tv āsīd % ānarto nāma viśrutaḥ // BrP_7.27 //
putraḥ kanyā sukanyā ca $ yā patnī cyavanasya ha &
ānartasya tu dāyādo % raivo nāma mahādyutiḥ // BrP_7.28 //
ānartaviṣayaś caiva $ purī cāsya kuśasthalī &
raivasya raivataḥ putraḥ % kakudmī nāma dhārmikaḥ // BrP_7.29 //
jyeṣṭhaḥ putraḥ sa tasyāsīd $ rājyaṃ prāpya kuśasthalīm &
sa kanyāsahitaḥ śrutvā % gāndharvaṃ brahmaṇo 'ntike // BrP_7.30 //
muhūrtabhūtaṃ devasya $ tasthau bahuyugaṃ dvijāḥ &
ājagāma sa caivātha % svāṃ purīṃ yādavair vṛtām // BrP_7.31 //
kṛtāṃ dvāravatīṃ nāma $ bahudvārāṃ manoramām &
bhojavṛṣṇyandhakair guptāṃ % vasudevapurogamaiḥ // BrP_7.32 //
tatraiva raivato jñātvā $ yathātattvaṃ dvijottamāḥ &
kanyāṃ tāṃ baladevāya % subhadrāṃ nāma revatīm // BrP_7.33 //
dattvā jagāma śikharaṃ $ meros tapasi saṃsthitaḥ &
reme rāmo 'pi dharmātmā % revatyā sahitaḥ sukhī // BrP_7.34 //
{munaya ūcuḥ: }
kathaṃ bahuyuge kāle $ samatīte mahāmate &
na jarā revatīṃ prāptā % raivataṃ ca kakudminam // BrP_7.35 //
meruṃ gatasya vā tasya $ śaryāteḥ saṃtatiḥ katham &
sthitā pṛthivyām adyāpi % śrotum icchāma tattvataḥ // BrP_7.36 //
{lomaharṣaṇa uvāca: }
na jarā kṣutpipāsā vā $ na mṛtyur munisattamāḥ &
ṛtucakraṃ prabhavati % brahmaloke sadānaghāḥ \
kakudminaḥ svarlokaṃ tu # raivatasya gatasya ha // BrP_7.37 //
hṛtā puṇyajanair viprā $ rākṣasaiḥ sā kuśasthalī &
tasya bhrātṛśataṃ tv āsīd % dhārmikasya mahātmanaḥ // BrP_7.38 //
tad vadhyamānaṃ rakṣobhir $ diśaḥ prākrāmad acyutāḥ &
vidrutasya ca viprendrās % tasya bhrātṛśatasya vai // BrP_7.39 //
anvavāyas tu sumahāṃs $ tatra tatra dvijottamāḥ &
teṣāṃ hy ete muniśreṣṭhāḥ % śaryātā iti viśrutāḥ // BrP_7.40 //
kṣatriyā guṇasaṃpannā $ dikṣu sarvāsu viśrutāḥ &
śarvaśaḥ sarvagahanaṃ % praviṣṭās te mahaujasaḥ // BrP_7.41 //
nābhāgariṣṭaputrau dvau $ vaiśyau brāhmaṇatāṃ gatau &
karūṣasya tu kārūṣāḥ % kṣatriyā yuddhadurmadāḥ // BrP_7.42 //
pṛṣadhro hiṃsayitvā tu $ guror gāṃ dvijasattamāḥ &
śāpāc chūdratvam āpanno % navaite parikīrtitāḥ // BrP_7.43 //
vaivasvatasya tanayā $ muner vai munisattamāḥ &
kṣuvatas tu manor viprā % ikṣvākur abhavat sutaḥ // BrP_7.44 //
tasya putraśataṃ tv āsīd $ ikṣvākor bhūridakṣiṇam &
teṣāṃ vikukṣir jyeṣṭhas tu % vikukṣitvād ayodhatām // BrP_7.45 //
prāptaḥ paramadharmajña $ so 'yodhyādhipatiḥ prabhuḥ &
śakunipramukhās tasya % putrāḥ pañcaśataṃ smṛtāḥ // BrP_7.46 //
uttarāpathadeśasya $ rakṣitāro mahābalāḥ &
catvāriṃśad daśāṣṭau ca % dakṣiṇasyāṃ tathā diśi // BrP_7.47 //
vaśātipramukhāś cānye $ rakṣitāro dvijottamāḥ &
ikṣvākus tu vikukṣiṃ vāai % aṣṭakāyām athādiśat // BrP_7.48 //
māṃsam ānaya śrāddhārthaṃ $ mṛgān hatvā mahābala &
śrāddhakarmaṇi coddiṣṭo % akṛte śrāddhakarmaṇi // BrP_7.49 //
bhakṣayitvā śaśaṃ viprāḥ $ śaśādo mṛgayāṃ gataḥ &
ikṣvākuṇā parityakto % vasiṣṭhavacanāt prabhuḥ // BrP_7.50 //
ikṣvākau saṃsthite viprāḥ $ śaśādas tu nṛpo 'bhavat &
śaśādasya tu dāyādaḥ % kakutstho nāma vīryavān // BrP_7.51 //
anenās tu kakutsthasya $ pṛthuś cānenasaḥ smṛtaḥ &
viṣṭarāśvaḥ pṛthoḥ putras % tasmād ārdras tv ajāyata // BrP_7.52 //
ārdras tu yuvanāśvas tu $ śrāvastas tatsuto dvijāḥ &
jajñe śrāvastako rājā % śrāvastī yena nirmitā // BrP_7.53 //
śrāvastasya tu dāyādo $ bṛhadaśvo mahīpatiḥ &
kuvalāśvaḥ sutas tasya % rājā paramadhārmikaḥ // BrP_7.54 //
yaḥ sa dhundhuvadhād rājā $ dhundhumāratvam āgataḥ //* BrP_7.55 //
{munaya ūcuḥ: }
dhundhor vadhaṃ mahāprājña $ śrotum icchāma tattvataḥ &
yadvadhāt kuvalāśvo 'sau % dhundhumāratvam āgataḥ // BrP_7.56 //
{lomaharṣaṇa uvāca: }
kuvalāśvasya putrāṇāṃ $ śatam uttamadhanvinām &
sarve vidyāsu niṣṇātā % balavanto durāsadāḥ // BrP_7.57 //
babhūvur dhārmikāḥ sarve $ yajvāno bhūridakṣiṇāḥ &
kuvalāśvaṃ pitā rājye % bṛhadaśvo nyayojayat // BrP_7.58 //
putrasaṃkrāmitaśrīs tu $ vanaṃ rājā viveśa ha &
tam uttaṅko 'tha viprarṣiḥ % prayāntaṃ pratyavārayat // BrP_7.59 //
{uttaṅka uvāca: }
bhavatā rakṣaṇaṃ kāryaṃ $ tac ca kartuṃ tvam arhasi &
nirudvignas tapaś cartuṃ % nahi śaknomi pārthiva // BrP_7.60 //
mamāśramasamīpe vai $ sameṣu marudhanvasu &
samudro vālukāpūrṇa % uddālaka iti smṛtaḥ // BrP_7.61 //
devatānām avadhyaś ca $ mahākāyo mahābalaḥ &
antarbhūmigatas tatra % vālukāntarhito mahān // BrP_7.62 //
rākṣasasya madhoḥ putro $ dhundhur nāma mahāsuraḥ &
śete lokavināśāya % tapa āsthāya dāruṇam // BrP_7.63 //
saṃvatsarasya paryante $ sa niśvāsaṃ vimuñcati &
yadā tadā mahī tatra % calati sma narādhipa // BrP_7.64 //
tasya niḥśvāsavātena $ raja uddhūyate mahat &
ādityapatham āvṛtya % saptāhaṃ bhūmikampanam // BrP_7.65 //
savisphuliṅgaṃ sāṅgāraṃ $ sadhūmam atidāruṇam &
tena tāta na śaknomi % tasmin sthātuṃ sva āśrame // BrP_7.66 //
taṃ māraya mahākāyaṃ $ lokānāṃ hitakāmyayā &
lokāḥ svasthā bhavanty adya % tasmin vinihate tvayā // BrP_7.67 //
tvaṃ hi tasya vadhāyaikaḥ $ samarthaḥ pṛthivīpate &
viṣṇunā ca varo datto % mahyaṃ pūrvayuge nṛpa // BrP_7.68 //
yas taṃ mahāsuraṃ raudraṃ $ haniṣyati mahābalam &
tasya tvaṃ varadānena % tejaś cākhyāpayiṣyasi // BrP_7.69 //
nahi dhundhur mahātejās $ tejasālpena śakyate &
nirdagdhuṃ pṛthivīpāla % ciraṃ yugaśatair api // BrP_7.70 //
vīryaṃ ca sumahat tasya $ devair api durāsadam &
sa evam ukto rājarṣir % uttaṅkena mahātmanā \
kuvalāśvaṃ sutaṃ prādāt # tasmai dhundhunibarhaṇe // BrP_7.71 //
{bṛhadaśva uvāca: }
bhagavan nyastaśastro 'ham $ ayaṃ tu tanayo mama &
bhaviṣyati dvijaśreṣṭha % dhundhumāro na saṃśayaḥ // BrP_7.72 //
sa taṃ vyādiśya tanayaṃ $ rājarṣir dhundhumāraṇe &
jagāma parvatāyaiva % nṛpatiḥ saṃśitavrataḥ // BrP_7.73 //
{lomaharṣaṇa uvāca: }
kuvalāśvas tu putrāṇāṃ $ śatena saha bho dvijāḥ &
prāyād uttaṅkasahito % dhundhos tasya nibarhaṇe // BrP_7.74 //
tam āviśat tadā viṣṇus $ tejasā bhagavān prabhuḥ &
uttaṅkasya niyogād vai % lokānāṃ hitakāmyayā // BrP_7.75 //
tasmin prayāte durdharṣe $ divi śabdo mahān abhūt &
eṣa śrīmān avadhyo 'dya % dhundhumāro bhaviṣyati // BrP_7.76 //
divyair gandhaiś ca mālyaiś ca $ taṃ devāḥ samavākiran &
devadundubhayaś caiva % praṇedur dvijasattamāḥ // BrP_7.77 //
sa gatvā jayatāṃ śreṣṭhas $ tanayaiḥ saha vīryavān &
samudraṃ khānayām āsa % vālukāntaram avyayam // BrP_7.78 //
tasya putraiḥ khanadbhiś ca $ vālukāntarhitas tadā &
dhundhur āsādito viprā % diśam āvṛtya paścimām // BrP_7.79 //
mukhajenāgninā krodhāl $ lokān udvartayann iva &
vāri susrāva vegena % mahodadhir ivodaye // BrP_7.80 //
saumasya muniśārdūlā $ varormikalilo mahān &
tasya putraśataṃ dagdhaṃ % tribhir ūnaṃ tu rakṣasā // BrP_7.81 //
tataḥ sa rājā dyutimān $ rākṣasaṃ taṃ mahābalam &
āsasāda mahātejā % dhundhuṃ dhundhuvināśanaḥ // BrP_7.82 //
tasya vārimayaṃ vegam $ āpīya sa narādhipaḥ &
yogī yogena vahniṃ ca % śamayām āsa vāriṇā // BrP_7.83 //
nihatya taṃ mahākāyaṃ $ balenodakarākṣasam &
uttaṅkaṃ darśayām āsa % kṛtakarmā narādhipaḥ // BrP_7.84 //
uttaṅkas tu varaṃ prādāt $ tasmai rājñe mahātmane &
dadau tasyākṣayaṃ vittaṃ % śatrubhiś cāparājitam // BrP_7.85 //
dharme ratiṃ ca satataṃ $ svarge vāsaṃ tathākṣayam &
putrāṇāṃ cākṣayāṃl lokān % svarge ye rakṣasā hatāḥ // BrP_7.86 //
tasya putrās trayaḥ śiṣṭā $ dṛḍhāśvo jyeṣṭha ucyate &
candrāśvakapilāśvau tu % kanīyāṃsau kumārakau // BrP_7.87 //
dhaundhumārer dṛḍhāśvasya $ haryaśvaś cātmajaḥ smṛtaḥ &
haryaśvasya nikumbho 'bhūt % kṣatradharmarataḥ sadā // BrP_7.88 //
saṃhatāśvo nikumbhasya $ suto raṇaviśāradaḥ &
akṛśāśvakṛśāśvau tu % saṃhatāśvasutau dvijāḥ // BrP_7.89 //
tasya haimavatī kanyā $ satāṃ matā dṛṣadvatī &
vikhyātā triṣu lokeṣu % putraś cāsyāḥ prasenajit // BrP_7.90 //
lebhe prasenajid bhāryāṃ $ gaurīṃ nāma pativratām &
abhiśastā tu sā bhartrā % nadī vai bāhudābhavat // BrP_7.91 //
tasya putro mahān āsīd $ yuvanāśvo narādhipaḥ &
māndhātā yuvanāśvasya % trilokavijayī sutaḥ // BrP_7.92 //
tasya caitrarathī bhāryā $ śaśabindoḥ sutābhavat &
sādhvī bindumatī nāma % rūpeṇāsadṛśī bhuvi // BrP_7.93 //
pativratā ca jyeṣṭhā ca $ bhrātṝṇām ayutasya vai &
tasyām utpādayām āsa % māndhātā dvau sutau dvijāḥ // BrP_7.94 //
purukutsaṃ ca dharmajñaṃ $ mucukundaṃ ca pārthivam &
purukutsasutas tv āsīt % trasadasyur mahīpatiḥ // BrP_7.95 //
narmadāyām athotpannaḥ $ saṃbhūtas tasya cātmajaḥ &
saṃbhūtasya tu dāyādas % tridhanvā ripumardanaḥ // BrP_7.96 //
rājñas tridhanvanas tv āsīd $ vidvāṃs trayyāruṇaḥ prabhuḥ &
tasya satyavrato nāma % kumāro 'bhūn mahābalaḥ // BrP_7.97 //
parigrahaṇamantrāṇāṃ $ vighnaṃ cakre sudurmatiḥ &
yena bhāryā kṛtodvāhā % hṛtā caiva parasya ha // BrP_7.98 //
bālyāt kāmāc ca mohāc ca $ sāhasāc cāpalena ca &
jahāra kanyāṃ kāmārtaḥ % kasyacit puravāsinaḥ // BrP_7.99 //
adharmaśaṅkunā tena $ taṃ sa trayyāruṇo 'tyajat &
apadhvaṃseti bahuśo % vadan krodhasamanvitaḥ // BrP_7.100 //
so 'bravīt pitaraṃ tyaktaḥ $ kva gacchāmīti vai muhuḥ &
pitā ca tam athovāca % śvapākaiḥ saha vartaya // BrP_7.101 //
nāhaṃ putreṇa putrārthī $ tvayādya kulapāṃsana &
ity uktaḥ sa nirākrāman % nagarād vacanāt pituḥ // BrP_7.102 //
na ca taṃ vārayām āsa $ vasiṣṭho bhagavān ṛṣiḥ &
sa tu satyavrato viprāḥ % śvapākāvasathāntike // BrP_7.103 //
pitrā tyakto 'vasad vīraḥ $ pitāpy asya vanaṃ yayau &
tatas tasmiṃs tu viṣaye % nāvarṣat pākaśāsanaḥ // BrP_7.104 //
samā dvādaśa bho viprās $ tenādharmeṇa vai tadā &
dārāṃs tu tasya viṣaye % viśvāmitro mahātapāḥ // BrP_7.105 //
saṃnyasya sāgarānte tu $ cakāra vipulaṃ tapaḥ &
tasya patnī gale baddhvā % madhyamaṃ putram aurasam // BrP_7.106 //
śeṣasya bharaṇārthāya $ vyakrīṇād gośatena vai &
taṃ ca baddhaṃ gale dṛṣṭvā % vikrayārthaṃ nṛpātmajaḥ // BrP_7.107 //
maharṣiputraṃ dharmātmā $ mokṣayām āsa bho dvijāḥ &
satyavrato mahābāhur % bharaṇaṃ tasya cākarot // BrP_7.108 //
viśvāmitrasya tuṣṭyartham $ anukampārtham eva ca &
so 'bhavad gālavo nāma % gale bandhān mahātapāḥ \
maharṣiḥ kauśiko dhīmāṃs # tena vīreṇa mokṣitaḥ // BrP_7.109 //
{lomaharṣaṇa uvāca: }
satyavratas tu bhaktyā ca $ kṛpayā ca pratijñayā &
viśvāmitrakalatraṃ tu % babhāra vinaye sthitaḥ // BrP_8.1 //
hatvā mṛgān varāhāṃś ca $ mahiṣāṃś ca vanecarān &
viśvāmitrāśramābhyāśe % māṃsaṃ vṛkṣe babandha ca // BrP_8.2 //
upāṃśuvratam āsthāya $ dīkṣāṃ dvādaśavārṣikīm &
pitur niyogād avasat % tasmin vanagate nṛpe // BrP_8.3 //
ayodhyāṃ caiva rājyaṃ ca $ tathaivāntaḥpuraṃ muniḥ &
yājyopādhyāyasaṃyogād % vasiṣṭhaḥ paryarakṣata // BrP_8.4 //
satyavratas tu bālyāc ca $ bhāvino 'rthasya vai balāt &
vasiṣṭhe 'bhyadhikaṃ manyuṃ % dhārayām āsa nityaśaḥ // BrP_8.5 //
pitrā hi taṃ tadā rāṣṭrāt $ tyajyamānaṃ priyaṃ sutam &
nivārayām āsa munir % bahunā kāraṇena na // BrP_8.6 //
pāṇigrahaṇamantrāṇāṃ $ niṣṭhā syāt saptame pade &
na ca satyavratas tasmād % dhatavān saptame pade // BrP_8.7 //
jānan dharmaṃ vasiṣṭhas tu $ na māṃ trātīti bho dvijāḥ &
satyavratas tadā roṣaṃ % vasiṣṭhe manasākarot // BrP_8.8 //
guṇabuddhyā tu bhagavān $ vasiṣṭhaḥ kṛtavāṃs tathā &
na ca satyavratas tasya % tam upāṃśum abudhyata // BrP_8.9 //
tasminn aparitoṣaś ca $ pitur āsīn mahātmanaḥ &
tena dvādaśa varṣāṇi % nāvarṣat pākaśāsanaḥ // BrP_8.10 //
tena tv idānīṃ vihitāṃ $ dīkṣāṃ tāṃ durvahāṃ bhuvi &
kulasya niṣkṛtir viprāḥ % kṛtā sā vai bhaved iti // BrP_8.11 //
na taṃ vasiṣṭho bhagavān $ pitrā tyaktaṃ nyavārayat &
abhiṣekṣyāmy ahaṃ putram % asyety evaṃmatir muniḥ // BrP_8.12 //
sa tu dvādaśa varṣāṇi $ tāṃ dīkṣām avahad balī &
avidyamāne māṃse tu % vasiṣṭhasya mahātmanaḥ // BrP_8.13 //
sarvakāmadughāṃ dogdhrīṃ $ sa dadarśa nṛpātmajaḥ &
tāṃ vai krodhāc ca mohāc ca % śramāc caiva kṣudhānvitaḥ // BrP_8.14 //
deśadharmagato rājā $ jaghāna munisattamāḥ &
tanmāṃsaṃ sa svayaṃ caiva % viśvāmitrasya cātmajān // BrP_8.15 //
bhojayām āsa tac chrutvā $ vasiṣṭho 'py asya cukrudhe //* BrP_8.16 //
{vasiṣṭha uvāca: }
pātayeyam ahaṃ krūra $ tava śaṅkum asaṃśayam &
yadi te dvāv imau śaṅkū % na syātāṃ vai kṛtau punaḥ // BrP_8.17 //
pituś cāparitoṣeṇa $ gurudogdhrīvadhena ca &
aprokṣitopayogāc ca % trividhas te vyatikramaḥ // BrP_8.18 //
evaṃ trīṇy asya śaṅkūni $ tāni dṛṣṭvā mahātapāḥ &
triśaṅkur iti hovāca % triśaṅkus tena sa smṛtaḥ // BrP_8.19 //
viśvāmitrasya dārāṇām $ anena bharaṇaṃ kṛtam &
tena tasmai varaṃ prādān % muniḥ prītas triśaṅkave // BrP_8.20 //
chandyamāno vareṇātha $ varaṃ vavre nṛpātmajaḥ &
saśarīro vraje svargam % ity evaṃ yācito varaḥ // BrP_8.21 //
anāvṛṣṭibhaye tasmin $ gate dvādaśavārṣike &
pitrye rājye 'bhiṣicyātha % yājayām āsa pārthivam // BrP_8.22 //
miṣatāṃ devatānāṃ ca $ vasiṣṭhasya ca kauśikaḥ &
divam āropayām āsa % saśarīraṃ mahātapāḥ // BrP_8.23 //
tasya satyarathā nāma $ patnī kaikeyavaṃśajā &
kumāraṃ janayām āsa % hariścandram akalmaṣam // BrP_8.24 //
sa vai rājā hariścandras $ traiśaṅkava iti smṛtaḥ &
āhartā rājasūyasya % samrāḍ iti ha viśrutaḥ // BrP_8.25 //
hariścandrasya putro 'bhūd $ rohito nāma pārthivaḥ &
harito rohitasyātha % cañcur hārita ucyate // BrP_8.26 //
vijayaś ca muniśreṣṭhāś $ cañcuputro babhūva ha &
jetā sa sarvapṛthivīṃ % vijayas tena sa smṛtaḥ // BrP_8.27 //
rurukas tanayas tasya $ rājā dharmārthakovidaḥ &
rurukasya vṛkaḥ putro % vṛkād bāhus tu jajñivān // BrP_8.28 //
haihayās tālajaṅghāś ca $ nirasyanti sma taṃ nṛpam &
tatpatnī garbham ādāya % aurvasyāśramam āviśat // BrP_8.29 //
nāsatyo dhārmikaś caiva $ sa ha dharmayuge 'bhavat &
sagaras tu suto bāhor % yajñe saha gareṇa vai // BrP_8.30 //
aurvasyāśramam āsādya $ bhārgaveṇābhirakṣitaḥ &
āgneyam astraṃ labdhvā ca % bhārgavāt sagaro nṛpaḥ // BrP_8.31 //
jigāya pṛthivīṃ hatvā $ tālajaṅghān sahaihayān &
śakānāṃ pahnavānāṃ ca % dharmaṃ nirasad acyutaḥ \
kṣatriyāṇāṃ muniśreṣṭhāḥ # pāradānāṃ ca dharmavit // BrP_8.32 //
{munaya ūcuḥ: }
kathaṃ sa sagaro jāto $ gareṇaiva sahācyutaḥ &
kimarthaṃ ca śakādīnāṃ % kṣatriyāṇāṃ mahaujasām // BrP_8.33 //
dharmān kulocitān rājā $ kruddho nirasad acyutaḥ &
etan naḥ sarvam ācakṣva % vistareṇa mahāmate // BrP_8.34 //
{lomaharṣaṇa uvāca: }
bāhor vyasaninaḥ pūrvaṃ $ hṛtaṃ rājyam abhūt kila &
haihayais tālajaṅghaiś ca % śakaiḥ sārdhaṃ dvijottamāḥ // BrP_8.35 //
yavanāḥ pāradāś caiva $ kāmbojāḥ pahnavās tathā &
ete hy api gaṇāḥ pañca % haihayārthe parākraman // BrP_8.36 //
hṛtarājyas tadā rājā $ sa vai bāhur vanaṃ yayau &
patnyā cānugato duḥkhī % tatra prāṇān avāsṛjat // BrP_8.37 //
patnī tu yādavī tasya $ sagarbhā pṛṣṭhato 'nvagāt &
sapatnyā ca garas tasyai % dattaḥ pūrvaṃ kilānaghāḥ // BrP_8.38 //
sā tu bhartuś citāṃ kṛtvā $ vane tām abhyarohata &
aurvas tāṃ bhārgavo viprāḥ % kāruṇyāt samavārayat // BrP_8.39 //
tasyāśrame ca garbhaḥ sa $ gareṇaiva sahācyutaḥ &
vyajāyata mahābāhuḥ % sagaro nāma pārthivaḥ // BrP_8.40 //
aurvas tu jātakarmādīṃs $ tasya kṛtvā mahātmanaḥ &
adhyāpya vedaśāstrāṇi % tato 'straṃ pratyapādayat // BrP_8.41 //
āgneyaṃ tu mahābhāgā $ amarair api duḥsaham &
sa tenāstrabalenājau % balena ca samanvitaḥ // BrP_8.42 //
haihayān vijaghānāśu $ kruddho rudraḥ paśūn iva &
ājahāra ca lokeṣu % kīrtiṃ kīrtimatāṃ varaḥ // BrP_8.43 //
tataḥ śakāṃś ca yavanān $ kāmbojān pāradāṃs tathā &
pahnavāṃś caiva niḥśeṣān % kartuṃ vyavasito nṛpaḥ // BrP_8.44 //
te vadhyamānā vīreṇa $ sagareṇa mahātmanā &
vasiṣṭhaṃ śaraṇaṃ gatvā % praṇipetur manīṣiṇam // BrP_8.45 //
vasiṣṭhas tv atha tān dṛṣṭvā $ samayena mahādyutiḥ &
sagaraṃ vārayām āsa % teṣāṃ dattvābhayaṃ tadā // BrP_8.46 //
sagaraḥ svāṃ pratijñāṃ tu $ guror vākyaṃ niśamya ca &
dharmaṃ jaghāna teṣāṃ vai % veṣān anyāṃś cakāra ha // BrP_8.47 //
ardhaṃ śakānāṃ śiraso $ muṇḍayitvā vyasarjayat &
yavanānāṃ śiraḥ sarvaṃ % kāmbojānāṃ tathaiva ca // BrP_8.48 //
pāradā muktakeśāś ca $ pahnavāñ śmaśrudhāriṇaḥ &
niḥsvādhyāyavaṣaṭkārāḥ % kṛtās tena mahātmanā // BrP_8.49 //
śakā yavanakāmbojāḥ $ pāradāś ca dvijottamāḥ &
koṇisarpā māhiṣakā % darvāś colāḥ sakeralāḥ // BrP_8.50 //
sarve te kṣatriyā viprā $ dharmas teṣāṃ nirākṛtaḥ &
vasiṣṭhavacanād rājñā % sagareṇa mahātmanā // BrP_8.51 //
sa dharmavijayī rājā $ vijityemāṃ vasuṃdharām &
aśvaṃ pracārayām āsa % vājimedhāya dīkṣitaḥ // BrP_8.52 //
tasya cārayataḥ so 'śvaḥ $ samudre pūrvadakṣiṇe &
velāsamīpe 'pahṛto % bhūmiṃ caiva praveśitaḥ // BrP_8.53 //
sa taṃ deśaṃ tadā putraiḥ $ khānayām āsa pārthivaḥ &
āsedus te tadā tatra % khanyamāne mahārṇave // BrP_8.54 //
tam ādipuruṣaṃ devaṃ $ hariṃ kṛṣṇaṃ prajāpatim &
viṣṇuṃ kapilarūpeṇa % svapantaṃ puruṣaṃ tadā // BrP_8.55 //
tasya cakṣuḥsamutthena $ tejasā pratibudhyataḥ &
dagdhāḥ sarve muniśreṣṭhāś % catvāras tv avaśeṣitāḥ // BrP_8.56 //
barhiketuḥ suketuś ca $ tathā dharmaratho nṛpaḥ &
śūraḥ pañcanadaś caiva % tasya vaṃśakarā nṛpāḥ // BrP_8.57 //
prādāc ca tasmai bhagavān $ harir nārāyaṇo varam &
akṣayaṃ vaṃśam ikṣvākoḥ % kīrtiṃ cāpy anivartinīm // BrP_8.58 //
putraṃ samudraṃ ca vibhuḥ $ svarge vāsaṃ tathākṣayam &
samudraś cārgham ādāya % vavande taṃ mahīpatim // BrP_8.59 //
sāgaratvaṃ ca lebhe sa $ karmaṇā tena tasya ha &
taṃ cāśvamedhikaṃ so 'śvaṃ % samudrād upalabdhavān // BrP_8.60 //
ājahārāśvamedhānāṃ $ śataṃ sa sumahātapāḥ &
putrāṇāṃ ca sahasrāṇi % ṣaṣṭis tasyeti naḥ śrutam // BrP_8.61 //
{munaya ūcuḥ: }
sagarasyātmajā vīrāḥ $ kathaṃ jātā mahābalāḥ &
vikrāntāḥ ṣaṣṭisāhasrā % vidhinā kena sattama // BrP_8.62 //
{lomaharṣaṇa uvāca: }
dve bhārye sagarasyāstāṃ $ tapasā dagdhakilbiṣe &
jyeṣṭhā vidarbhaduhitā % keśinī nāma nāmataḥ // BrP_8.63 //
kanīyasī tu mahatī $ patnī paramadharmiṇī &
ariṣṭanemiduhitā % rūpeṇāpratimā bhuvi // BrP_8.64 //
aurvas tābhyāṃ varaṃ prādāt $ tad budhyadhvaṃ dvijottamāḥ &
ṣaṣṭiṃ putrasahasrāṇi % gṛhṇātv ekā nitambinī // BrP_8.65 //
ekaṃ vaṃśadharaṃ tv ekā $ yatheṣṭaṃ varayatv iti &
tatraikā jagṛhe putrān % ṣaṣṭisāhasrasaṃmitān // BrP_8.66 //
ekaṃ vaṃśadharaṃ tv ekā $ tathety āha tato muniḥ &
rājā pañcajano nāma % babhūva sa mahādyutiḥ // BrP_8.67 //
itarā suṣuve tumbīṃ $ bījapūrṇām iti śrutiḥ &
tatra ṣaṣṭisahasrāṇi % garbhās te tilasaṃmitāḥ // BrP_8.68 //
saṃbabhūvur yathākālaṃ $ vavṛdhuś ca yathāsukham &
ghṛtapūrṇeṣu kumbheṣu % tān garbhān nidadhe tataḥ // BrP_8.69 //
dhātrīś caikaikaśaḥ prādāt $ tāvatīḥ poṣaṇe nṛpaḥ &
tato daśasu māseṣu % samuttasthur yathākramam // BrP_8.70 //
kumārās te yathākālaṃ $ sagaraprītivardhanāḥ &
ṣaṣṭiputrasahasrāṇi % tasyaivam abhavan dvijāḥ // BrP_8.71 //
garbhād alābūmadhyād vai $ jātāni pṛthivīpateḥ &
teṣāṃ nārāyaṇaṃ tejaḥ % praviṣṭānāṃ mahātmanām // BrP_8.72 //
ekaḥ pañcajano nāma $ putro rājā babhūva ha &
śūraḥ pañcajanasyāsīd % aṃśumān nāma vīryavān // BrP_8.73 //
dilīpas tasya tanayaḥ $ khaṭvāṅga iti viśrutaḥ &
yena svargād ihāgatya % muhūrtaṃ prāpya jīvitam // BrP_8.74 //
trayo 'bhisaṃdhitā lokā $ buddhyā satyena cānaghāḥ &
dilīpasya tu dāyādo % mahārājo bhagīrathaḥ // BrP_8.75 //
yaḥ sa gaṅgāṃ saricchreṣṭhām $ avātārayata prabhuḥ &
samudram ānayac caināṃ % duhitṛtve 'py akalpayat // BrP_8.76 //
tasmād bhāgīrathī gaṅgā $ kathyate vaṃśacintakaiḥ &
bhagīrathasuto rājā % śruta ity abhiviśrutaḥ // BrP_8.77 //
nābhāgas tu śrutasyāsīt $ putraḥ paramadhārmikaḥ &
ambarīṣas tu nābhāgiḥ % sindhudvīpapitābhavat // BrP_8.78 //
ayutājit tu dāyādaḥ $ sindhudvīpasya vīryavān &
ayutājitsutas tv āsīd % ṛtuparṇo mahāyaśāḥ // BrP_8.79 //
divyākṣahṛdayajño vai $ rājā nalasakho balī &
ṛtuparṇasutas tv āsīd % ārtaparṇir mahāyaśāḥ // BrP_8.80 //
sudāsas tasya tanayo $ rājā indrasakho 'bhavat &
sudāsasya sutaḥ proktaḥ % saudāso nāma pārthivaḥ // BrP_8.81 //
khyātaḥ kalmāṣapādo vai $ rājā mitrasaho 'bhavat &
kalmāṣapādasya sutaḥ % sarvakarmeti viśrutaḥ // BrP_8.82 //
anaraṇyas tu putro 'bhūd $ viśrutaḥ sarvakarmaṇaḥ &
anaraṇyasuto nighno % nighnato dvau babhūvatuḥ // BrP_8.83 //
anamitro raghuś caiva $ pārthivarṣabhasattamau &
anamitrasuto rājā % vidvān duliduho 'bhavat // BrP_8.84 //
dilīpas tanayas tasya $ rāmasya prapitāmahaḥ &
dīrghabāhur dilīpasya % raghur nāmnā suto 'bhavat // BrP_8.85 //
ayodhyāyāṃ mahārājo $ yaḥ purāsīn mahābalaḥ &
ajas tu rāghavo jajñe % tathā daśaratho 'py ajāt // BrP_8.86 //
rāmo daśarathāj jajñe $ dharmātmā sumahāyaśāḥ &
rāmasya tanayo jajñe % kuśa ity abhisaṃjñitaḥ // BrP_8.87 //
atithis tu kuśāj jajñe $ dharmātmā sumahāyaśāḥ &
atithes tv abhavat putro % niṣadho nāma vīryavān // BrP_8.88 //
niṣadhasya nalaḥ putro $ nabhaḥ putro nalasya ca &
nabhasya puṇḍarīkas tu % kṣemadhanvā tataḥ smṛtaḥ // BrP_8.89 //
kṣemadhanvasutas tv āsīd $ devānīkaḥ pratāpavān &
āsīd ahīnagur nāma % devānīkātmajaḥ prabhuḥ // BrP_8.90 //
ahīnagos tu dāyādaḥ $ sudhanvā nāma pārthivaḥ &
sudhanvanaḥ sutaś cāpi % tato jajñe śalo nṛpaḥ // BrP_8.91 //
ukyo nāma sa dharmātmā $ śalaputro babhūva ha &
vajranābhaḥ sutas tasya % nalas tasya mahātmanaḥ // BrP_8.92 //
nalau dvāv eva vikhyātau $ purāṇe munisattamāḥ &
vīrasenātmajaś caiva % yaś cekṣvākukulodvahaḥ // BrP_8.93 //
ikṣvākuvaṃśaprabhavāḥ $ prādhānyena prakīrtitāḥ &
ete vivasvato vaṃśe % rājāno bhūritejasaḥ // BrP_8.94 //
paṭhan samyag imāṃ sṛṣṭim $ ādityasya vivasvataḥ &
śrāddhadevasya devasya % prajānāṃ puṣṭidasya ca \
prajāvān eti sāyujyam # ādityasya vivasvataḥ // BrP_8.95 //
{lomaharṣaṇa uvāca: }
pitā somasya bho viprā $ jajñe 'trir bhagavān ṛṣiḥ &
brahmaṇo mānasāt pūrvaṃ % prajāsargaṃ vidhitsataḥ // BrP_9.1 //
anuttaraṃ nāma tapo $ yena taptaṃ hi tat purā &
trīṇi varṣasahasrāṇi % divyānīti hi naḥ śrutam // BrP_9.2 //
ūrdhvam ācakrame tasya $ retaḥ somatvam īyivat &
netrābhyāṃ vāri susrāva % daśadhā dyotayan diśaḥ // BrP_9.3 //
taṃ garbhaṃ vidhinādiṣṭā $ daśa devyo dadhus tataḥ &
sametya dhārayām āsur % na ca tāḥ samaśaknuvan // BrP_9.4 //
yadā na dhāraṇe śaktās $ tasya garbhasya tā diśaḥ &
tatas tābhiḥ sa tyaktas tu % nipapāta vasuṃdharām // BrP_9.5 //
patitaṃ somam ālokya $ brahmā lokapitāmahaḥ &
ratham āropayām āsa % lokānāṃ hitakāmyayā // BrP_9.6 //
tasmin nipatite devāḥ $ putre 'treḥ paramātmani &
tuṣṭuvur brahmaṇaḥ putrās % tathānye munisattamāḥ // BrP_9.7 //
tasya saṃstūyamānasya $ tejaḥ somasya bhāsvataḥ &
āpyāyanāya lokānāṃ % bhāvayām āsa sarvataḥ // BrP_9.8 //
sa tena rathamukhyena $ sāgarāntāṃ vasuṃdharām &
triḥsaptakṛtvo 'tiyaśāś % cakārābhipradakṣiṇām // BrP_9.9 //
tasya yac caritaṃ tejaḥ $ pṛthivīm anvapadyata &
oṣadhyas tāḥ samudbhūtā % yābhiḥ saṃdhāryate jagat // BrP_9.10 //
sa labdhatejā bhagavān $ saṃstavaiś ca svakarmabhiḥ &
tapas tepe mahābhāgaḥ % padmānāṃ darśanāya saḥ // BrP_9.11 //
tatas tasmai dadau rājyaṃ $ brahmā brahmavidāṃ varaḥ &
bījauṣadhīnāṃ viprāṇām % apāṃ ca munisattamāḥ // BrP_9.12 //
sa tat prāpya mahārājyaṃ $ somaḥ saumyavatāṃ varaḥ &
samājahre rājasūyaṃ % sahasraśatadakṣiṇam // BrP_9.13 //
dakṣiṇām adadāt somas $ trīṃl lokān iti naḥ śrutam &
tebhyo brahmarṣimukhyebhyaḥ % sadasyebhyaś ca bho dvijāḥ // BrP_9.14 //
hiraṇyagarbho brahmātrir $ bhṛguś ca ṛtvijo 'bhavat &
sadasyo 'bhūd dharis tatra % munibhir bahubhir vṛtaḥ // BrP_9.15 //
taṃ sinīś ca kuhūś caiva $ dyutiḥ puṣṭiḥ prabhā vasuḥ &
kīrtir dhṛtiś ca lakṣmīś ca % nava devyaḥ siṣevire // BrP_9.16 //
prāpyāvabhṛtham apy agryaṃ $ sarvadevarṣipūjitaḥ &
virarājādhirājendro % daśadhā bhāsayan diśaḥ // BrP_9.17 //
tasya tat prāpya duṣprāpyam $ aiśvaryam ṛṣisatkṛtam &
vibabhrāma matis tātā- % vinayād anayāhṛtā // BrP_9.18 //
bṛhaspateḥ sa vai bhāryām $ aiśvaryamadamohitaḥ &
jahāra tarasā somo % vimatyāṅgirasaḥ sutam // BrP_9.19 //
sa yācyamāno devaiś ca $ tathā devarṣibhir muhuḥ &
naiva vyasarjayat tārāṃ % tasmāy aṅgirase tadā // BrP_9.20 //
uśanā tasya jagrāha $ pārṣṇim aṅgirasas tadā &
rudraś ca pārṣṇiṃ jagrāha % gṛhītvājagavaṃ dhanuḥ // BrP_9.21 //
tena brahmaśiro nāma $ paramāstraṃ mahātmanā &
uddiśya devān utsṛṣṭaṃ % yenaiṣāṃ nāśitaṃ yaśaḥ // BrP_9.22 //
tatra tad yuddham abhavat $ prakhyātaṃ tārakāmayam &
devānāṃ dānavānāṃ ca % lokakṣayakaraṃ mahat // BrP_9.23 //
tatra śiṣṭās tu ye devās $ tuṣitāś caiva ye dvijāḥ &
brahmāṇaṃ śaraṇaṃ jagmur % ādidevaṃ sanātanam // BrP_9.24 //
tadā nivāryośanasaṃ $ taṃ vai rudraṃ ca śaṃkaram &
dadāv aṅgirase tārāṃ % svayam eva pitāmahaḥ // BrP_9.25 //
tām antaḥprasavāṃ dṛṣṭvā $ kruddhaḥ prāha bṛhaspatiḥ &
madīyāyāṃ na te yonau % garbho dhāryaḥ kathaṃcana // BrP_9.26 //
iṣīkāstambam āsādya $ garbhaṃ sā cotsasarja ha &
jātamātraḥ sa bhagavān % devānām ākṣipad vapuḥ // BrP_9.27 //
tataḥ saṃśayam āpannās $ tārām ūcuḥ surottamāḥ &
satyaṃ brūhi sutaḥ kasya % somasyātha bṛhaspateḥ // BrP_9.28 //
pṛcchyamānā yadā devair $ nāha sā vibudhān kila &
tadā tāṃ śaptum ārabdhaḥ % kumāro dasyuhantamaḥ // BrP_9.29 //
taṃ nivārya tato brahmā $ tārāṃ papraccha saṃśayam &
yad atra tathyaṃ tad brūhi % tāre kasya sutas tv ayam // BrP_9.30 //
uvāca prāñjaliḥ sā taṃ $ somasyeti pitāmaham &
tadā taṃ mūrdhni cāghrāya % somo rājā sutaṃ prati // BrP_9.31 //
budha ity akaron nāma $ tasya bālasya dhīmataḥ &
pratikūlaṃ ca gagane % samabhyuttiṣṭhate budhaḥ // BrP_9.32 //
utpādayām āsa tadā $ putraṃ vairājaputrikam &
tasyāpatyaṃ mahātejā % babhūvailaḥ purūravāḥ // BrP_9.33 //
urvaśyāṃ jajñire yasya $ putrāḥ sapta mahātmanaḥ &
etat somasya vo janma % kīrtitaṃ kīrtivardhanam // BrP_9.34 //
vaṃśam asya muniśreṣṭhāḥ $ kīrtyamānaṃ nibodhata &
dhanyam āyuṣyam ārogyaṃ % puṇyaṃ saṃkalpasādhanam // BrP_9.35 //
somasya janma śrutvaiva $ pāpebhyo vipramucyate //* BrP_9.36 //
{lomaharṣaṇa uvāca: }
budhasya tu muniśreṣṭhā $ vidvān putraḥ purūravāḥ &
tejasvī dānaśīlaś ca % yajvā vipuladakṣiṇaḥ // BrP_10.1 //
brahmavādī parākrāntaḥ $ śatrubhir yudhi durdamaḥ &
āhartā cāgnihotrasya % yajñānāṃ ca mahīpatiḥ // BrP_10.2 //
satyavādī puṇyamatiḥ $ samyaksaṃvṛtamaithunaḥ &
atīva triṣu lokeṣu % yaśasāpratimaḥ sadā // BrP_10.3 //
taṃ brahmavādinaṃ śāntaṃ $ dharmajñaṃ satyavādinam &
urvaśī varayām āsa % hitvā mānaṃ yaśasvinī // BrP_10.4 //
tayā sahāvasad rājā $ daśa varṣāṇi pañca ca &
ṣaṭ pañca sapta cāṣṭau ca % daśa cāṣṭau ca bho dvijāḥ // BrP_10.5 //
vane caitrarathe ramye $ tathā mandākinītaṭe &
alakāyāṃ viśālāyāṃ % nandane ca vanottame // BrP_10.6 //
uttarān sa kurūn prāpya $ manoramaphaladrumān &
gandhamādanapādeṣu % meruśṛṅge tathottare // BrP_10.7 //
eteṣu vanamukhyeṣu $ surair ācariteṣu ca &
urvaśyā sahito rājā % reme paramayā mudā // BrP_10.8 //
deśe puṇyatame caiva $ maharṣibhir abhiṣṭute &
rājyaṃ sa kārayām āsa % prayāge pṛthivīpatiḥ // BrP_10.9 //
evaṃprabhāvo rājāsīd $ ailas tu narasattamaḥ &
uttare jāhnavītīre % pratiṣṭhāne mahāyaśāḥ // BrP_10.10 //
{lomaharṣaṇa uvāca: }
ailaputrā babhūvus te $ sapta devasutopamāḥ &
gandharvaloke viditā % āyur dhīmān amāvasuḥ // BrP_10.11 //
viśvāyuś caiva dharmātmā $ śrutāyuś ca tathāparaḥ &
dṛḍhāyuś ca vanāyuś ca % bahvāyuś corvaśīsutāḥ // BrP_10.12 //
amāvasos tu dāyādo $ bhīmo rājātha rājarāṭ &
śrīmān bhīmasya dāyādo % rājāsīt kāñcanaprabhaḥ // BrP_10.13 //
vidvāṃs tu kāñcanasyāpi $ suhotro 'bhūn mahābalaḥ &
suhotrasyābhavaj jahnuḥ % keśinyā garbhasaṃbhavaḥ // BrP_10.14 //
ājahre yo mahat sattraṃ $ sarpamedhaṃ mahāmakham &
patilobhena yaṃ gaṅgā % patitvena sasāra ha // BrP_10.15 //
necchataḥ plāvayām āsa $ tasya gaṅgā tadā sadaḥ &
sa tayā plāvitaṃ dṛṣṭvā % yajñavāṭaṃ samantataḥ // BrP_10.16 //
sauhotrir aśapad gaṅgāṃ $ kruddho rājā dvijottamāḥ &
eṣa te viphalaṃ yatnaṃ % pibann ambhaḥ karomy aham // BrP_10.17 //
asya gaṅge 'valepasya $ sadyaḥ phalam avāpnuhi &
jahnurājarṣiṇā pītāṃ % gaṅgāṃ dṛṣṭvā maharṣayaḥ // BrP_10.18 //
upaninyur mahābhāgāṃ $ duhitṛtvena jāhnavīm &
yuvanāśvasya putrīṃ tu % kāverīṃ jahnur āvahat // BrP_10.19 //
yuvanāśvasya śāpena $ gaṅgārdhena vinirgatā &
kāverīṃ saritāṃ śreṣṭhāṃ % jahnor bhāryām aninditām // BrP_10.20 //
jahnus tu dayitaṃ putraṃ $ sunadyaṃ nāma dhārmikam &
kāveryāṃ janayām āsa % ajakas tasya cātmajaḥ // BrP_10.21 //
ajakasya tu dāyādo $ balākāśvo mahīpatiḥ &
babhūva mṛgayāśīlaḥ % kuśas tasyātmajo 'bhavat // BrP_10.22 //
kuśaputrā babhūvur hi $ catvāro devavarcasaḥ &
kuśikaḥ kuśanābhaś ca % kuśāmbo mūrtimāṃs tathā // BrP_10.23 //
ballavaiḥ saha saṃvṛddho $ rājā vanacaraḥ sadā &
kuśikas tu tapas tepe % putram indrasamaṃ prabhuḥ // BrP_10.24 //
labheyam iti taṃ śakras $ trāsād abhyetya jajñivān &
pūrṇe varṣasahasre vai % tataḥ śakro hy apaśyata // BrP_10.25 //
atyugratapasaṃ dṛṣṭvā $ sahasrākṣaḥ puraṃdaraḥ &
samarthaḥ putrajanane % svayam evāsya śāśvataḥ // BrP_10.26 //
putrārthaṃ kalpayām āsa $ devendraḥ surasattamaḥ &
sa gādhir abhavad rājā % maghavān kauśikaḥ svayam // BrP_10.27 //
paurā yasyābhavad bhāryā $ gādhis tasyām ajāyata &
gādheḥ kanyā mahābhāgā % nāmnā satyavatī śubhā // BrP_10.28 //
tāṃ gādhiḥ kāvyaputrāya $ ṛcīkāya dadau prabhuḥ &
tasyāḥ prītaḥ sa vai bhartā % bhārgavo bhṛgunandanaḥ // BrP_10.29 //
putrārthaṃ sādhayām āsa $ caruṃ gādhes tathaiva ca &
uvācāhūya tāṃ bhāryām % ṛcīko bhārgavas tadā // BrP_10.30 //
upayojyaś carur ayaṃ $ tvayā mātrā svayaṃ śubhe &
tasyāṃ janiṣyate putro % dīptimān kṣatriyarṣabhaḥ // BrP_10.31 //
ajeyaḥ kṣatriyair loke $ kṣatriyarṣabhasūdanaḥ &
tavāpi putraṃ kalyāṇi % dhṛtimantaṃ tapodhanam // BrP_10.32 //
śamātmakaṃ dvijaśreṣṭhaṃ $ carur eṣa vidhāsyati &
evam uktvā tu tāṃ bhāryām % ṛcīko bhṛgunandanaḥ // BrP_10.33 //
tapasy abhirato nityam $ araṇyaṃ praviveśa ha &
gādhiḥ sadāras tu tadā % ṛcīkāśramam abhyagāt // BrP_10.34 //
tīrthayātrāprasaṅgena $ sutāṃ draṣṭuṃ nareśvaraḥ &
carudvayaṃ gṛhītvā sā % ṛṣeḥ satyavatī tadā // BrP_10.35 //
carum ādāya yatnena $ sā tu mātre nyavedayat &
mātā tu tasyā daivena % duhitre svaṃ caruṃ dadau // BrP_10.36 //
tasyāś carum athājñānād $ ātmasaṃsthaṃ cakāra ha &
atha satyavatī sarvaṃ % kṣatriyāntakaraṃ tadā // BrP_10.37 //
dhārayām āsa dīptena $ vapuṣā ghoradarśanā &
tām ṛcīkas tato dṛṣṭvā % yogenābhyupasṛtya ca // BrP_10.38 //
tato 'bravīd dvijaśreṣṭhaḥ $ svāṃ bhāryāṃ varavarṇinīm &
mātrāsi vañcitā bhadre % caruvyatyāsahetunā // BrP_10.39 //
janayiṣyati hi putras te $ krūrakarmātidāruṇaḥ &
bhrātā janiṣyate cāpi % brahmabhūtas tapodhanaḥ // BrP_10.40 //
viśvaṃ hi brahma tapasā $ mayā tasmin samarpitam &
evam uktā mahābhāgā % bhartrā satyavatī tadā // BrP_10.41 //
prasādayām āsa patiṃ $ putro me nedṛśo bhavet &
brāhmaṇāpasadas tvatta % ity ukto munir abravīt // BrP_10.42 //
{ṛcīka uvāca: }
naiṣa saṃkalpitaḥ kāmo $ mayā bhadre tathāstv iti &
ugrakarmā bhavet putraḥ % pitur mātuś ca kāraṇāt // BrP_10.43 //
punaḥ satyavatī vākyam $ evam uktvābravīd idam &
icchaṃl lokān api mune % sṛjethāḥ kiṃ punaḥ sutam // BrP_10.44 //
śamātmakam ṛjuṃ tvaṃ me $ putraṃ dātum ihārhasi &
kāmam evaṃvidhaḥ pautro % mama syāt tava ca prabho // BrP_10.45 //
yady anyathā na śakyaṃ vai $ kartum etad dvijottama &
tataḥ prasādam akarot % sa tasyās tapaso balāt // BrP_10.46 //
putre nāsti viśeṣo me $ pautre vā varavarṇini &
tvayā yathoktaṃ vacanaṃ % tathā bhadre bhaviṣyati // BrP_10.47 //
tataḥ satyavatī putraṃ $ janayām āsa bhārgavam &
tapasy abhirataṃ dāntaṃ % jamadagniṃ samātmakam // BrP_10.48 //
bhṛgor jagatyāṃ vaṃśe 'smiñ $ jamadagnir ajāyata &
sā hi satyavatī puṇyā % satyadharmaparāyaṇā // BrP_10.49 //
kauśikīti samākhyātā $ pravṛtteyaṃ mahānadī &
ikṣvākuvaṃśaprabhavo % reṇur nāma narādhipaḥ // BrP_10.50 //
tasya kanyā mahābhāgā $ kāmalī nāma reṇukā &
reṇukāyāṃ tu kāmalyāṃ % tapovidyāsamanvitaḥ // BrP_10.51 //
ārcīko janayām āsa $ jāmadagnyaṃ sudāruṇam &
sarvavidyāntagaṃ śreṣṭhaṃ % dhanurvedasya pāragam // BrP_10.52 //
rāmaṃ kṣatriyahantāraṃ $ pradīptam iva pāvakam &
aurvasyaivam ṛcīkasya % satyavatyāṃ mahāyaśāḥ // BrP_10.53 //
jamadagnis tapovīryāj $ jajñe brahmavidāṃ varaḥ &
madhyamaś ca śunaḥśephaḥ % śunaḥpucchaḥ kaniṣṭhakaḥ // BrP_10.54 //
viśvāmitraṃ tu dāyādaṃ $ gādhiḥ kuśikanandanaḥ &
janayām āsa putraṃ tu % tapovidyāśamātmakam // BrP_10.55 //
prāpya brahmarṣisamatāṃ $ yo 'yaṃ brahmarṣitāṃ gataḥ &
viśvāmitras tu dharmātmā % nāmnā viśvarathaḥ smṛtaḥ // BrP_10.56 //
jajñe bhṛguprasādena $ kauśikād vaṃśavardhanaḥ &
viśvāmitrasya ca sutā % devarātādayaḥ smṛtāḥ // BrP_10.57 //
prakhyātās triṣu lokeṣu $ teṣāṃ nāmāny ataḥparam &
devarātaḥ katiś caiva % yasmāt kātyāyanāḥ smṛtāḥ // BrP_10.58 //
śālāvatyāṃ hiraṇyākṣo $ reṇur jajñe 'tha reṇukaḥ &
sāṃkṛtir gālavaś caiva % mudgalaś caiva viśrutaḥ // BrP_10.59 //
madhucchando jayaś caiva $ devalaś ca tathāṣṭakaḥ &
kacchapo hāritaś caiva % viśvāmitrasya te sutāḥ // BrP_10.60 //
teṣāṃ khyātāni gotrāṇi $ kauśikānāṃ mahātmanām &
pāṇino babhravaś caiva % dhyānajapyās tathaiva ca // BrP_10.61 //
pārthivā devarātāś ca $ śālaṅkāyanabāṣkalāḥ &
lohitā yamadūtāś ca % tathā kārūṣakāḥ smṛtāḥ // BrP_10.62 //
pauravasya muniśreṣṭhā $ brahmarṣeḥ kauśikasya ca &
saṃbandho 'py asya vaṃśe 'smin % brahmakṣatrasya viśrutaḥ // BrP_10.63 //
viśvāmitrātmajānāṃ tu $ śunaḥśepho 'grajaḥ smṛtaḥ &
bhārgavaḥ kauśikatvaṃ hi % prāptaḥ sa munisattamaḥ // BrP_10.64 //
viśvāmitrasya putras tu $ śunaḥśepho 'bhavat kila &
haridaśvasya yajñe tu % paśutve viniyojitaḥ // BrP_10.65 //
devair dattaḥ śunaḥśepho $ viśvāmitrāya vai punaḥ &
devair dattaḥ sa vai yasmād % devarātas tato 'bhavat // BrP_10.66 //
devarātādayaḥ sapta $ viśvāmitrasya vai sutāḥ &
dṛṣadvatīsutaś cāpi % vaiśvāmitras tathāṣṭakaḥ // BrP_10.67 //
aṣṭakasya suto lauhiḥ $ prokto jahnugaṇo mayā &
ata ūrdhvaṃ pravakṣyāmi % vaṃśam āyor mahātmanaḥ // BrP_10.68 //
{lomaharṣaṇa uvāca: }
āyoḥ putrāś ca te pañca $ sarve vīrā mahārathāḥ &
svarbhānutanayāyāṃ ca % prabhāyāṃ jajñire nṛpāḥ // BrP_11.1 //
nahuṣaḥ prathamaṃ jajñe $ vṛddhaśarmā tataḥ param &
rambho rajir anenāś ca % triṣu lokeṣu viśrutāḥ // BrP_11.2 //
rajiḥ putraśatānīha $ janayām āsa pañca vai &
rājeyam iti vikhyātaṃ % kṣatram indrabhayāvaham // BrP_11.3 //
yatra daivāsure yuddhe $ samutpanne sudāruṇe &
devāś caivāsurāś caiva % pitāmaham athābruvan // BrP_11.4 //
{devāsurā ūcuḥ: }
āvayor bhagavan yuddhe $ ko vijetā bhaviṣyati &
brūhi naḥ sarvabhūteśa % śrotum icchāma tattvataḥ // BrP_11.5 //
{brahmovāca: }
yeṣām arthāya saṃgrāme $ rajir āttāyudhaḥ prabhuḥ &
yotsyate te vijeṣyanti % trīṃl lokān nātra saṃśayaḥ // BrP_11.6 //
yato rajir dhṛtis tatra $ śrīś ca tatra yato dhṛtiḥ &
yato dhṛtiś ca śrīś caiva % dharmas tatra jayas tathā // BrP_11.7 //
te devā dānavāḥ prītā $ devenoktā rajiṃ tadā &
abhyayur jayam icchanto % vṛṇvānās taṃ nararṣabham // BrP_11.8 //
sa hi svarbhānudauhitraḥ $ prabhāyāṃ samapadyata &
rājā paramatejasvī % somavaṃśavivardhanaḥ // BrP_11.9 //
te hṛṣṭamanasaḥ sarve $ rajiṃ vai devadānavāḥ &
ūcur asmajjayāya tvaṃ % gṛhāṇa varakārmukam // BrP_11.10 //
athovāca rajis tatra $ tayor vai devadaityayoḥ &
arthajñaḥ svārtham uddiśya % yaśaḥ svaṃ ca prakāśayan // BrP_11.11 //
{rajir uvāca: }
yadi daityagaṇān sarvāñ $ jitvā vīryeṇa vāsavaḥ &
indro bhavāmi dharmeṇa % tato yotsyāmi saṃyuge // BrP_11.12 //
devāḥ prathamato viprāḥ $ pratīyur hṛṣṭamānasāḥ &
evaṃ yatheṣṭaṃ nṛpate % kāmaḥ saṃpadyatāṃ tava // BrP_11.13 //
śrutvā suragaṇānāṃ tu $ vākyaṃ rājā rajis tadā &
papracchāsuramukhyāṃs tu % yathā devān apṛcchata // BrP_11.14 //
dānavā darpasaṃpūrṇāḥ $ svārtham evāvagamya ha &
pratyūcus taṃ nṛpavaraṃ % sābhimānam idaṃ vacaḥ // BrP_11.15 //
{dānavā ūcuḥ: }
asmākam indraḥ prahrādo $ yasyārthe vijayāmahe &
asmiṃs tu samare rājaṃs % tiṣṭha tvaṃ rājasattama // BrP_11.16 //
sa tatheti bruvann eva $ devair apy aticoditaḥ &
bhaviṣyasīndro jitvainaṃ % devair uktas tu pārthivaḥ // BrP_11.17 //
jaghāna dānavān sarvān $ ye 'vadhyā vajrapāṇinaḥ &
sa vipranaṣṭāṃ devānāṃ % paramaśrīḥ śriyaṃ vaśī // BrP_11.18 //
nihatya dānavān sarvān $ ājahāra rajiḥ prabhuḥ &
tato rajiṃ mahāvīryaṃ % devaiḥ saha śatakratuḥ // BrP_11.19 //
rajiputro 'ham ity uktvā $ punar evābravīd vacaḥ &
indro 'si tāta devānāṃ % sarveṣāṃ nātra saṃśayaḥ // BrP_11.20 //
yasyāham indraḥ putras te $ khyātiṃ yāsyāmi karmabhiḥ &
sa tu śakravacaḥ śrutvā % vañcitas tena māyayā // BrP_11.21 //
tathaivety abravīd rājā $ prīyamāṇaḥ śatakratum &
tasmiṃs tu devaiḥ sadṛśo % divaṃ prāpte mahīpatau // BrP_11.22 //
dāyādyam indrād ājahrū $ rājyaṃ tattanayā rajeḥ &
pañca putraśatāny asya % tad vai sthānaṃ śatakratoḥ // BrP_11.23 //
samākrāmanta bahudhā $ svargalokaṃ triviṣṭapam &
te yadā tu svasaṃmūḍhā % rāgonmattā vidharmiṇaḥ // BrP_11.24 //
brahmadviṣaś ca saṃvṛttā $ hatavīryaparākramāḥ &
tato lebhe svam aiśvaryam % indraḥ sthānaṃ tathottamam // BrP_11.25 //
hatvā rajisutān sarvān $ kāmakrodhaparāyaṇān &
ya idaṃ cyāvanaṃ sthānāt % pratiṣṭhānaṃ śatakratoḥ \
śṛṇuyād dhārayed vāpi # na sa daurgatyam āpnuyāt // BrP_11.26 //
{lomaharṣaṇa uvāca: }
rambho 'napatyas tv āsīc ca $ vaṃśaṃ vakṣyāmy anenasaḥ &
anenasaḥ suto rājā % pratikṣatro mahāyaśāḥ // BrP_11.27 //
pratikṣatrasutaś cāsīt $ saṃjayo nāma viśrutaḥ &
saṃjayasya jayaḥ putro % vijayas tasya cātmajaḥ // BrP_11.28 //
vijayasya kṛtiḥ putras $ tasya haryatvataḥ sutaḥ &
haryatvatasuto rājā % sahadevaḥ pratāpavān // BrP_11.29 //
sahadevasya dharmātmā $ nadīna iti viśrutaḥ &
nadīnasya jayatseno % jayatsenasya saṃkṛtiḥ // BrP_11.30 //
saṃkṛter api dharmātmā $ kṣatravṛddho mahāyaśāḥ &
anenasaḥ samākhyātāḥ % kṣatravṛddhasya cāparaḥ // BrP_11.31 //
kṣatravṛddhātmajas tatra $ sunahotro mahāyaśāḥ &
sunahotrasya dāyādās % trayaḥ paramadhārmikāḥ // BrP_11.32 //
kāśaḥ śalaś ca dvāv etau $ tathā gṛtsamadaḥ prabhuḥ &
putro gṛtsamadasyāpi % śunako yasya śaunakaḥ // BrP_11.33 //
brāhmaṇāḥ kṣatriyāś caiva $ vaiśyāḥ śūdrās tathaiva ca &
śalātmaja ārṣṭiseṇas % tanayas tasya kāśyapaḥ // BrP_11.34 //
kāśasya kāśipo rājā $ putro dīrghatapās tathā &
dhanus tu dīrghatapaso % vidvān dhanvantaris tataḥ // BrP_11.35 //
tapaso 'nte sumahato $ jāto vṛddhasya dhīmataḥ &
punar dhanvantarir devo % mānuṣeṣv iha janmani // BrP_11.36 //
tasya gehe samutpanno $ devo dhanvantaris tadā &
kāśirājo mahārājaḥ % sarvarogapraṇāśanaḥ // BrP_11.37 //
āyurvedaṃ bharadvājāt $ prāpyeha sa bhiṣakkriyaḥ &
tam aṣṭadhā punar vyasya % śiṣyebhyaḥ pratyapādayat // BrP_11.38 //
dhanvantares tu tanayaḥ $ ketumān iti viśrutaḥ &
atha ketumataḥ putro % vīro bhīmarathaḥ smṛtaḥ // BrP_11.39 //
putro bhīmarathasyāpi $ divodāsaḥ prajeśvaraḥ &
divodāsas tu dharmātmā % vārāṇasyadhipo 'bhavat // BrP_11.40 //
etasminn eva kāle tu $ purīṃ vārāṇasīṃ dvijāḥ &
śūnyāṃ niveśayām āsa % kṣemako nāma rākṣasaḥ // BrP_11.41 //
śaptā hi sā matimatā $ nikumbhena mahātmanā &
śūnyā varṣasahasraṃ vai % bhavitrī tu na saṃśayaḥ // BrP_11.42 //
tasyāṃ hi śaptamātrāyāṃ $ divodāsaḥ prajeśvaraḥ &
viṣayānte purīṃ ramyāṃ % gomatyāṃ saṃnyaveśayat // BrP_11.43 //
bhadraśreṇyasya pūrvaṃ tu $ purī vārāṇasī abhūt &
bhadraśreṇyasya putrāṇāṃ % śatam uttamadhanvinām // BrP_11.44 //
hatvā niveśayām āsa $ divodāso narādhipaḥ &
bhadraśreṇyasya tad rājyaṃ % hṛtaṃ yena balīyasā // BrP_11.45 //
bhadraśreṇyasya putras tu $ durdamo nāma viśrutaḥ &
divodāsena bāleti % ghṛṇayā sa visarjitaḥ // BrP_11.46 //
haihayasya tu dāyādyaṃ $ hṛtavān vai mahīpatiḥ &
ājahre pitṛdāyādyaṃ % divodāsahṛtaṃ balāt // BrP_11.47 //
bhadraśreṇyasya putreṇa $ durdamena mahātmanā &
vairasyānto mahābhāgāḥ % kṛtaś cātmīyatejasā // BrP_11.48 //
divodāsād dṛṣadvatyāṃ $ vīro jajñe pratardanaḥ &
tena bālena putreṇa % prahṛtaṃ tu punar balam // BrP_11.49 //
pratardanasya putrau dvau $ vatsabhargau suviśrutau &
vatsaputro hy alarkas tu % saṃnatis tasya cātmajaḥ // BrP_11.50 //
alarkas tasya putras tu $ brahmaṇyaḥ satyasaṃgaraḥ &
alarkaṃ prati rājarṣiṃ % śloko gītaḥ purātanaiḥ // BrP_11.51 //
ṣaṣṭir varṣasahasrāṇi $ ṣaṣṭir varṣaśatāni ca &
yuvā rūpeṇa saṃpannaḥ % prāg āsīc ca kulodvahaḥ // BrP_11.52 //
lopāmudrāprasādena $ paramāyur avāptavān &
tasyāsīt sumahad rājyaṃ % rūpayauvanaśālinaḥ // BrP_11.53 //
śāpasyānte mahābāhur $ hatvā kṣemakarākṣasam &
ramyāṃ niveśayām āsa % purīṃ vārāṇasīṃ punaḥ // BrP_11.54 //
saṃnater api dāyādaḥ $ sunītho nāma dhārmikaḥ &
sunīthasya tu dāyādaḥ % kṣemo nāma mahāyaśāḥ // BrP_11.55 //
kṣemasya ketumān putraḥ $ suketus tasya cātmajaḥ &
suketos tanayaś cāpi % dharmaketur iti smṛtaḥ // BrP_11.56 //
dharmaketos tu dāyādaḥ $ satyaketur mahārathaḥ &
satyaketusutaś cāpi % vibhur nāma prajeśvaraḥ // BrP_11.57 //
ānartas tu vibhoḥ putraḥ $ sukumāraś ca tatsutaḥ &
sukumārasya putras tu % dhṛṣṭaketuḥ sudhārmikaḥ // BrP_11.58 //
dhṛṣṭaketos tu dāyādo $ veṇuhotraḥ prajeśvaraḥ &
veṇuhotrasutaś cāpi % bhārgo nāma prajeśvaraḥ // BrP_11.59 //
vatsasya vatsabhūmis tu $ bhārgabhūmis tu bhārgajaḥ &
ete tv aṅgirasaḥ putrā % jātā vaṃśe 'tha bhārgava // BrP_11.60 //
brāhmaṇāḥ kṣatriyā vaiśyās $ trayaḥ putrāḥ sahasraśaḥ &
ity ete kāśyapāḥ proktā % nahuṣasya nibodhata // BrP_11.61 //
{lomaharṣaṇa uvāca: }
utpannāḥ pitṛkanyāyāṃ $ virajāyāṃ mahaujasaḥ &
nahuṣasya tu dāyādāḥ % ṣaḍ indropamatejasaḥ // BrP_12.1 //
yatir yayātiḥ saṃyātir $ āyātiḥ pārśvako 'bhavat &
yatir jyeṣṭhas tu teṣāṃ vai % yayātis tu tataḥ param // BrP_12.2 //
kakutsthakanyāṃ gāṃ nāma $ lebhe paramadhārmikaḥ &
yatis tu mokṣam āsthāya % brahmabhūto 'bhavan muniḥ // BrP_12.3 //
teṣāṃ yayātiḥ pañcānāṃ $ vijitya vasudhām imām &
devayānīm uśanasaḥ % sutāṃ bhāryām avāpa saḥ // BrP_12.4 //
śarmiṣṭhām āsurīṃ caiva $ tanayāṃ vṛṣaparvaṇaḥ &
yaduṃ ca turvasuṃ caiva % devayānī vyajāyata // BrP_12.5 //
druhyaṃ cānuṃ ca puruṃ ca $ śarmiṣṭhā vārṣaparvaṇī &
tasmai śakro dadau prīto % rathaṃ paramabhāsvaram // BrP_12.6 //
aṅgadaṃ kāñcanaṃ divyaṃ $ divyaiḥ paramavājibhiḥ &
yuktaṃ manojavaiḥ śubhrair % yena kāryaṃ samudvahan // BrP_12.7 //
sa tena rathamukhyena $ ṣaḍrātreṇājayan mahīm &
yayātir yudhi durdharṣas % tathā devān sadānavān // BrP_12.8 //
sarathaḥ kauravāṇāṃ tu $ sarveṣām abhavat tadā &
saṃvartavasunāmnas tu % kauravāj janamejayāt // BrP_12.9 //
kuroḥ putrasya rājendra- $ rājñaḥ pārīkṣitasya ha &
jagāma sa ratho nāśaṃ % śāpād gargasya dhīmataḥ // BrP_12.10 //
gargasya hi sutaṃ bālaṃ $ sa rājā janamejayaḥ &
kālena hiṃsayām āsa % brahmahatyām avāpa saḥ // BrP_12.11 //
sa lohagandhī rājarṣiḥ $ paridhāvann itas tataḥ &
paurajānapadais tyakto % na lebhe śarma karhicit // BrP_12.12 //
tataḥ sa duḥkhasaṃtapto $ nālabhat saṃvidaṃ kvacit &
viprendraṃ śaunakaṃ rājā % śaraṇaṃ pratyapadyata // BrP_12.13 //
yājayām āsa ca jñānī $ śaunako janamejayam &
aśvamedhena rājānaṃ % pāvanārthaṃ dvijottamāḥ // BrP_12.14 //
sa lohagandho vyanaśat $ tasyāvabhṛtham etya ca &
sa ca divyaratho rājño % vaśaś cedipates tadā // BrP_12.15 //
dattaḥ śakreṇa tuṣṭena $ lebhe tasmād bṛhadrathaḥ &
bṛhadrathāt krameṇaiva % gato bārhadrathaṃ nṛpam // BrP_12.16 //
tato hatvā jarāsaṃdhaṃ $ bhīmas taṃ ratham uttamam &
pradadau vāsudevāya % prītyā kauravanandanaḥ // BrP_12.17 //
saptadvīpāṃ yayātis tu $ jitvā pṛthvīṃ sasāgarām &
vibhajya pañcadhā rājyaṃ % putrāṇāṃ nāhuṣas tadā // BrP_12.18 //
yayātir diśi pūrvasyāṃ $ yaduṃ jyeṣṭhaṃ nyayojayat &
madhye puruṃ ca rājānam % abhyaṣiñcat sa nāhuṣaḥ // BrP_12.19 //
diśi dakṣiṇapūrvasyāṃ $ turvasuṃ matimān nṛpaḥ &
tair iyaṃ pṛthivī sarvā % saptadvīpā sapattanā // BrP_12.20 //
yathāpradeśam adyāpi $ dharmeṇa pratipālyate &
prajās teṣāṃ purastāt tu % vakṣyāmi munisattamāḥ // BrP_12.21 //
dhanur nyasya pṛṣatkāṃś ca $ pañcabhiḥ puruṣarṣabhaiḥ &
jarāvān abhavad rājā % bhāram āveśya bandhuṣu // BrP_12.22 //
nikṣiptaśastraḥ pṛthivīṃ $ cacāra pṛthivīpatiḥ &
prītimān abhavad rājā % yayātir aparājitaḥ // BrP_12.23 //
evaṃ vibhajya pṛthivīṃ $ yayātir yadum abravīt &
jarāṃ me pratigṛhṇīṣva % putra kṛtyāntareṇa vai // BrP_12.24 //
taruṇas tava rūpeṇa $ careyaṃ pṛthivīm imām &
jarāṃ tvayi samādhāya % taṃ yaduḥ pratyuvāca ha // BrP_12.25 //
{yadur uvāca: }
anirdiṣṭā mayā bhikṣā $ brāhmaṇasya pratiśrutā &
anapākṛtya tāṃ rājan % na grahīṣyāmi te jarām // BrP_12.26 //
jarāyāṃ bahavo doṣāḥ $ pānabhojanakāritāḥ &
tasmāj jarāṃ na te rājan % grahītum aham utsahe // BrP_12.27 //
santi te bahavaḥ putrā $ mattaḥ priyatarā nṛpa &
pratigrahītuṃ dharmajña % putram anyaṃ vṛṇīṣva vai // BrP_12.28 //
sa evam ukto yadunā $ rājā kopasamanvitaḥ &
uvāca vadatāṃ śreṣṭho % yayātir garhayan sutam // BrP_12.29 //
{yayātir uvāca: }
ka āśramas tavānyo 'sti $ ko vā dharmo vidhīyate &
mām anādṛtya durbuddhe % yad ahaṃ tava deśikaḥ // BrP_12.30 //
evam uktvā yaduṃ viprāḥ $ śaśāpainaṃ sa manyumān &
arājyā te prajā mūḍha % bhavitrīti na saṃśayaḥ // BrP_12.31 //
druhyaṃ ca turvasuṃ caivāpy $ anuṃ ca dvijasattamāḥ &
evam evābravīd rājā % pratyākhyātaś ca tair api // BrP_12.32 //
śaśāpa tān atikruddho $ yayātir aparājitaḥ &
yathāvat kathitaṃ sarvaṃ % mayāsya dvijasattamāḥ // BrP_12.33 //
evaṃ śaptvā sutān sarvāṃś $ caturaḥ purupūrvajān &
tad eva vacanaṃ rājā % purum apy āha bho dvijāḥ // BrP_12.34 //
taruṇas tava rūpeṇa $ careyaṃ pṛthivīm imām &
jarāṃ tvayi samādhāya % tvaṃ puro yadi manyase // BrP_12.35 //
sa jarāṃ pratijagrāha $ pituḥ puruḥ pratāpavān &
yayātir api rūpeṇa % puroḥ paryacaran mahīm // BrP_12.36 //
sa mārgamāṇaḥ kāmānām $ antaṃ nṛpatisattamaḥ &
viśvācyā sahito reme % vane caitrarathe prabhuḥ // BrP_12.37 //
yadā ca tṛptaḥ kāmeṣu $ bhogeṣu ca narādhipaḥ &
tadā puroḥ sakāśād vai % svāṃ jarāṃ pratyapadyata // BrP_12.38 //
yatra gāthā muniśreṣṭhā $ gītāḥ kila yayātinā &
yābhiḥ pratyāharet kāmān % sarvaśo 'ṅgāni kūrmavat // BrP_12.39 //
na jātu kāmaḥ kāmānām $ upabhogena śāmyati &
haviṣā kṛṣṇavartmeva % bhūya evābhivardhate // BrP_12.40 //
yat pṛthivyāṃ vrīhiyavaṃ $ hiraṇyaṃ paśavaḥ striyaḥ &
nālam ekasya tat sarvam % iti kṛtvā na muhyati // BrP_12.41 //
yadā bhāvaṃ na kurute $ sarvabhūteṣu pāpakam &
karmaṇā manasā vācā % brahma saṃpadyate tadā // BrP_12.42 //
yadā tebhyo na bibheti $ yadā cāsmān na bibhyati &
yadā necchati na dveṣṭi % brahma saṃpadyate tadā // BrP_12.43 //
yā dustyajā durmatibhir $ yā na jīryati jīryataḥ &
yo 'sau prāṇāntiko rogas % tāṃ tṛṣṇāṃ tyajataḥ sukham // BrP_12.44 //
jīryanti jīryataḥ keśā $ dantā jīryanti jīryataḥ &
dhanāśā jīvitāśā ca % jīryato 'pi na jīryati // BrP_12.45 //
yac ca kāmasukhaṃ loke $ yac ca divyaṃ mahat sukham &
tṛṣṇākṣayasukhasyaite % nārhanti ṣoḍaśīṃ kalām // BrP_12.46 //
evam uktvā sa rājarṣiḥ $ sadāraḥ prāviśad vanam &
kālena mahatā cāyaṃ % cacāra vipulaṃ tapaḥ // BrP_12.47 //
bhṛgutuṅge gatiṃ prāpa $ tapaso 'nte mahāyaśāḥ &
anaśnan deham utsṛjya % sadāraḥ svargam āptavān // BrP_12.48 //
tasya vaṃśe muniśreṣṭhāḥ $ pañca rājarṣisattamāḥ &
yair vyāptā pṛthivī sarvā % sūryasyeva gabhastibhiḥ // BrP_12.49 //
yados tu vaṃśaṃ vakṣyāmi $ śṛṇudhvaṃ rājasatkṛtam &
yatra nārāyaṇo jajñe % harir vṛṣṇikulodvahaḥ // BrP_12.50 //
susthaḥ prajāvān āyuṣmān $ kīrtimāṃś ca bhaven naraḥ &
yayāticaritaṃ nityam % idaṃ śṛṇvan dvijottamāḥ // BrP_12.51 //
{brāhmaṇā ūcuḥ: }
puror vaṃśaṃ vayaṃ sūta $ śrotum icchāma tattvataḥ &
druhyasyānor yadoś caiva % turvasoś ca pṛthak pṛthak // BrP_13.1 //
{lomaharṣaṇa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ puror vaṃśaṃ mahātmanaḥ &
vistareṇānupūrvyā ca % prathamaṃ vadato mama // BrP_13.2 //
puroḥ putraḥ suvīro 'bhūn $ manasyus tasya cātmajaḥ &
rājā cābhayado nāma % manasyor abhavat sutaḥ // BrP_13.3 //
tathaivābhayadasyāsīt $ sudhanvā nāma pārthivaḥ &
sudhanvanaḥ subāhuś ca % raudrāśvas tasya cātmajaḥ // BrP_13.4 //
raudrāśvasya daśārṇeyuḥ $ kṛkaṇeyus tathaiva ca &
kakṣeyusthaṇḍileyuś ca % sannateyus tathaiva ca // BrP_13.5 //
ṛceyuś ca jaleyuś ca $ sthaleyuś ca mahābalaḥ &
dhaneyuś ca vaneyuś ca % putrakāś ca daśa striyaḥ // BrP_13.6 //
bhadrā śūdrā ca madrā ca $ śaladā maladā tathā &
khaladā ca tato viprā % naladā surasāpi ca // BrP_13.7 //
tathā gocapalā ca strī- $ ratnakūṭā ca tā daśa &
ṛṣir jāto 'trivaṃśe ca % tāsāṃ bhartā prabhākaraḥ // BrP_13.8 //
bhadrāyāṃ janayām āsa $ sutaṃ somaṃ yaśasvinam &
svarbhānunā hate sūrye % patamāne divo mahīm // BrP_13.9 //
tamobhibhūte loke ca $ prabhā yena pravartitā &
svasti te 'stv iti coktvā vai % patamāno divākaraḥ // BrP_13.10 //
vacanāt tasya viprarṣer $ na papāta divo mahīm &
atriśreṣṭhāni gotrāṇi % yaś cakāra mahātapāḥ // BrP_13.11 //
yajñeṣv atrer balaṃ caiva $ devair yasya pratiṣṭhitam &
sa tāsu janayām āsa % putrikāsv ātmakāmajān // BrP_13.12 //
daśa putrān mahāsattvāṃs $ tapasy ugre ratāṃs tathā &
te tu gotrakarā viprā % ṛṣayo vedapāragāḥ // BrP_13.13 //
svastyātreyā iti khyātāḥ $ kiṃca tridhanavarjitāḥ &
kakṣeyos tanayās tv āsaṃs % traya eva mahārathāḥ // BrP_13.14 //
sabhānaraś cākṣuṣaś ca $ paramanyus tathaiva ca &
sabhānarasya putras tu % vidvān kālānalo nṛpaḥ // BrP_13.15 //
kālānalasya dharmajñaḥ $ sṛñjayo nāma vai sutaḥ &
sṛñjayasyābhavat putro % vīro rājā puraṃjayaḥ // BrP_13.16 //
janamejayo muniśreṣṭhāḥ $ puraṃjayasuto 'bhavat &
janamejayasya rājarṣer % mahāśālo 'bhavat sutaḥ // BrP_13.17 //
deveṣu sa parijñātaḥ $ pratiṣṭhitayaśā bhuvi &
mahāmanā nāma suto % mahāśālasya viśrutaḥ // BrP_13.18 //
jajñe vīraḥ suragaṇaiḥ $ pūjitaḥ sumahāmanāḥ &
mahāmanās tu putrau dvau % janayām āsa bho dvijāḥ // BrP_13.19 //
uśīnaraṃ ca dharmajñaṃ $ titikṣuṃ ca mahābalam &
uśīnarasya patnyas tu % pañca rājarṣivaṃśajāḥ // BrP_13.20 //
nṛgā kṛmir navā darvā $ pañcamī ca dṛṣadvatī &
uśīnarasya putrās tu % pañca tāsu kulodvahāḥ // BrP_13.21 //
tapasā caiva mahatā $ jātā vṛddhasya cātmajāḥ &
nṛgāyās tu nṛgaḥ putraḥ % kṛmyāṃ kṛmir ajāyata // BrP_13.22 //
navāyās tu navaḥ putro $ darvāyāḥ suvrato 'bhavat &
dṛṣadvatyās tu saṃjajñe % śibir auśīnaro nṛpaḥ // BrP_13.23 //
śibes tu śibayo viprā $ yaudheyās tu nṛgasya ha &
navasya navarāṣṭraṃ tu % kṛmes tu kṛmilā purī // BrP_13.24 //
suvratasya tathāmbaṣṭhāḥ $ śibiputrān nibodhata &
śibes tu śibayaḥ putrāś % catvāro lokaviśrutāḥ // BrP_13.25 //
vṛṣadarbhaḥ suvīraś ca $ kekayo madrakas tathā &
teṣāṃ janapadāḥ sphītā % kekayā madrakās tathā // BrP_13.26 //
vṛṣadarbhāḥ suvīrāś ca $ titikṣos tu prajās tv imāḥ &
titikṣur abhavad rājā % pūrvasyāṃ diśi bho dvijāḥ // BrP_13.27 //
uṣadratho mahāvīryaḥ $ phenas tasya suto 'bhavat &
phenasya sutapā jajñe % tataḥ sutapaso baliḥ // BrP_13.28 //
jāto mānuṣayonau tu $ sa rājā kāñcaneṣudhiḥ &
mahāyogī sa tu balir % babhūva nṛpatiḥ purā // BrP_13.29 //
putrān utpādayām āsa $ pañca vaṃśakarān bhuvi &
aṅgaḥ prathamato jajñe % vaṅgaḥ suhmas tathaiva ca // BrP_13.30 //
puṇḍraḥ kaliṅgaś ca tathā $ bāleyaṃ kṣatram ucyate &
bāleyā brāhmaṇāś caiva % tasya vaṃśakarā bhuvi // BrP_13.31 //
baleś ca brahmaṇā datto $ varaḥ prītena bho dvijāḥ &
mahāyogitvam āyuś ca % kalpasya parimāṇataḥ // BrP_13.32 //
bale cāpratimatvaṃ vai $ dharmatattvārthadarśanam &
saṃgrāme cāpy ajeyatvaṃ % dharme caiva pradhānatām // BrP_13.33 //
trailokyadarśanaṃ cāpi $ prādhānyaṃ prasave tathā &
caturo niyatān varṇāṃs % tvaṃ ca sthāpayiteti ca // BrP_13.34 //
ity ukto vibhunā rājā $ baliḥ śāntiṃ parāṃ yayau &
kālena mahatā viprāḥ % svaṃ ca sthānam upāgamat // BrP_13.35 //
teṣāṃ janapadāḥ pañca $ aṅgā vaṅgāḥ sasuhmakāḥ &
kaliṅgāḥ puṇḍrakāś caiva % prajās tv aṅgasya sāṃpratam // BrP_13.36 //
aṅgaputro mahān āsīd $ rājendro dadhivāhanaḥ &
dadhivāhanaputras tu % rājā diviratho 'bhavat // BrP_13.37 //
putro divirathasyāsīc $ chakratulyaparākramaḥ &
vidvān dharmaratho nāma % tasya citrarathaḥ sutaḥ // BrP_13.38 //
tena dharmarathenātha $ tadā kālañjare girau &
yajatā saha śakreṇa % somaḥ pīto mahātmanā // BrP_13.39 //
atha citrarathasyāpi $ putro daśaratho 'bhavat &
lomapāda iti khyāto % yasya śāntā sutābhavat // BrP_13.40 //
tasya dāśarathir vīraś $ caturaṅgo mahāyaśāḥ &
ṛṣyaśṛṅgaprasādena % jajñe vaṃśavivardhanaḥ // BrP_13.41 //
caturaṅgasya putras tu $ pṛthulākṣa iti smṛtaḥ &
pṛthulākṣasuto rājā % campo nāma mahāyaśāḥ // BrP_13.42 //
campasya tu purī campā $ yā māliny abhavat purā &
pūrṇabhadraprasādena % haryaṅgo 'sya suto 'bhavat // BrP_13.43 //
tato vaibhāṇḍakis tasya $ vāraṇaṃ śakravāraṇam &
avatārayām āsa mahīṃ % mantrair vāhanam uttamam // BrP_13.44 //
haryaṅgasya sutas tatra $ rājā bhadrarathaḥ smṛtaḥ &
putro bhadrarathasyāsīd % bṛhatkarmā prajeśvaraḥ // BrP_13.45 //
bṛhaddarbhaḥ sutas tasya $ yasmāj jajñe bṛhanmanāḥ &
bṛhanmanās tu rājendro % janayām āsa vai sutam // BrP_13.46 //
nāmnā jayadrathaṃ nāma $ yasmād dṛḍharatho nṛpaḥ &
āsīd dṛḍharathasyāpi % viśvajij janamejayī // BrP_13.47 //
dāyādas tasya vaikarṇo $ vikarṇas tasya cātmajaḥ &
tasya putraśataṃ tv āsīd % aṅgānāṃ kulavardhanam // BrP_13.48 //
ete 'ṅgavaṃśajāḥ sarve $ rājānaḥ kīrtitā mayā &
satyavratā mahātmānaḥ % prajāvanto mahārathāḥ // BrP_13.49 //
ṛceyos tu muniśreṣṭhā $ raudrāśvatanayasya vai &
śṛṇudhvaṃ saṃpravakṣyāmi % vaṃśaṃ rājñas tu bho dvijāḥ // BrP_13.50 //
ṛceyos tanayo rājā $ matināro mahīpatiḥ &
matinārasutās tv āsaṃs % trayaḥ paramadhārmikāḥ // BrP_13.51 //
vasurodhaḥ pratirathaḥ $ subāhuś caiva dhārmikaḥ &
sarve vedavidaś caiva % brahmaṇyāḥ satyavādinaḥ // BrP_13.52 //
ilā nāma tu yasyāsīt $ kanyā vai munisattamāḥ &
brahmavādiny adhistrī sā % taṃsus tām abhyagacchata // BrP_13.53 //
taṃsoḥ suto 'tha rājarṣir $ dharmanetraḥ pratāpavān &
brahmavādī parākrāntas % tasya bhāryopadānavī // BrP_13.54 //
upadānavī tataḥ putrāṃś $ caturo 'janayac chubān &
duṣyantam atha suṣmantaṃ % pravīram anaghaṃ tathā // BrP_13.55 //
duṣyantasya tu dāyādo $ bharato nāma vīryavān &
sa sarvadamano nāma % nāgāyutabalo mahān // BrP_13.56 //
cakravartī suto jajñe $ duṣyantasya mahātmanaḥ &
śakuntalāyāṃ bharato % yasya nāmnā tu bhāratāḥ // BrP_13.57 //
bharatasya vinaṣṭeṣu $ tanayeṣu mahīpateḥ &
mātṝṇāṃ tu prakopeṇa % mayā tat kathitaṃ purā // BrP_13.58 //
bṛhaspater aṅgirasaḥ $ putro vipro mahāmuniḥ &
ayājayad bharadvājo % mahadbhiḥ kratubhir vibhuḥ // BrP_13.59 //
pūrvaṃ tu vitathe tasya $ kṛte vai putrajanmani &
tato 'tha vitatho nāma % bharadvājāt suto 'bhavat // BrP_13.60 //
tato 'tha vitathe jāte $ bharatas tu divaṃ yayau &
vitathaṃ cābhiṣicyātha % bharadvājo vanaṃ yayau // BrP_13.61 //
sa cāpi vitathaḥ putrāñ $ janayām āsa pañca vai &
suhotraṃ ca suhotāraṃ % gayaṃ gargaṃ tathaiva ca // BrP_13.62 //
kapilaṃ ca mahātmānaṃ $ suhotrasya sutadvayam &
kāśikaṃ ca mahāsatyaṃ % tathā gṛtsamatiṃ nṛpam // BrP_13.63 //
tathā gṛtsamateḥ putrā $ brāhmaṇāḥ kṣatriyā viśaḥ &
kāśikasya tu kāśeyaḥ % putro dīrghatapās tathā // BrP_13.64 //
babhūva dīrghatapaso $ vidvān dhanvantariḥ sutaḥ &
dhanvantares tu tanayaḥ % ketumān iti viśrutaḥ // BrP_13.65 //
tathā ketumataḥ putro $ vidvān bhīmarathaḥ smṛtaḥ &
putro bhīmarathasyāpi % vārāṇasyadhipo 'bhavat // BrP_13.66 //
divodāsa iti khyātaḥ $ sarvakṣatrapraṇāśanaḥ &
divodāsasya putras tu % vīro rājā pratardanaḥ // BrP_13.67 //
pratardanasya putrau dvau $ vatso bhārgava eva ca &
alarko rājaputras tu % rājā sanmatimān bhuvi // BrP_13.68 //
haihayasya tu dāyādyaṃ $ hṛtavān vai mahīpatiḥ &
ājahre pitṛdāyādyaṃ % divodāsahṛtaṃ balāt // BrP_13.69 //
bhadraśreṇyasya putreṇa $ durdamena mahātmanā &
divodāsena bāleti % ghṛṇayāsau visarjitaḥ // BrP_13.70 //
aṣṭāratho nāma nṛpaḥ $ suto bhīmarathasya vai &
tena putreṇa bālasya % prahṛtaṃ tasya bho dvijāḥ // BrP_13.71 //
vairasyāntaṃ muniśreṣṭhāḥ $ kṣatriyeṇa vidhitsatā &
alarkaḥ kāśirājas tu % brahmaṇyaḥ satyasaṃgaraḥ // BrP_13.72 //
ṣaṣṭiṃ varṣasahasrāṇi $ ṣaṣṭiṃ varṣaśatāni ca &
yuvā rūpeṇa saṃpanna % āsīt kāśikulodvahaḥ // BrP_13.73 //
lopāmudrāprasādena $ paramāyur avāpa saḥ &
vayaso 'nte muniśreṣṭhā % hatvā kṣemakarākṣasam // BrP_13.74 //
ramyāṃ niveśayām āsa $ purīṃ vārāṇasīṃ nṛpaḥ &
alarkasya tu dāyādaḥ % kṣemako nāma pārthivaḥ // BrP_13.75 //
kṣemakasya tu putro vai $ varṣaketus tato 'bhavat &
varṣaketoś ca dāyādo % vibhur nāma prajeśvaraḥ // BrP_13.76 //
ānartas tu vibhoḥ putraḥ $ sukumāras tato 'bhavat &
sukumārasya putras tu % satyaketur mahārathaḥ // BrP_13.77 //
suto 'bhavan mahātejā $ rājā paramadhārmikaḥ &
vatsasya vatsabhūmis tu % bhargabhūmis tu bhārgavāt // BrP_13.78 //
ete tv aṅgirasaḥ putrā $ jātā vaṃśe 'tha bhārgave &
brāhmaṇāḥ kṣatriyā vaiśyāḥ % śūdrāś ca munisattamāḥ // BrP_13.79 //
ājamīḍho 'paro vaṃśaḥ $ śrūyatāṃ dvijasattamāḥ &
suhotrasya bṛhat putro % bṛhatas tanayās trayaḥ // BrP_13.80 //
ajamīḍho dvimīḍhaś ca $ purumīḍhaś ca vīryavān &
ajamīḍhasya patnyas tu % tisro vai yaśasānvitāḥ // BrP_13.81 //
nīlī ca keśinī caiva $ dhūminī ca varāṅganāḥ &
ajamīḍhasya keśinyāṃ % jajñe jahnuḥ pratāpavān // BrP_13.82 //
ājahre yo mahāsattraṃ $ sarvamedhamakhaṃ vibhum &
patilobhena yaṃ gaṅgā % vinīteva sasāra ha // BrP_13.83 //
necchataḥ plāvayām āsa $ tasya gaṅgā ca tat sadaḥ &
tat tayā plāvitaṃ dṛṣṭvā % yajñavāṭaṃ samantataḥ // BrP_13.84 //
jahnur apy abravīd gaṅgāṃ $ kruddho viprās tadā nṛpaḥ &
eṣa te triṣu lokeṣu % saṃkṣipyāpaḥ pibāmy aham \
asya gaṅge 'valepasya # sadyaḥ phalam avāpnuhi // BrP_13.85 //
tataḥ pītāṃ mahātmāno $ dṛṣṭvā gaṅgāṃ maharṣayaḥ &
upaninyur mahābhāgā % duhitṛtvena jāhnavīm // BrP_13.86 //
yuvanāśvasya putrīṃ tu $ kāverīṃ jahnur āvahat &
gaṅgāśāpena dehārdhaṃ % yasyāḥ paścān nadīkṛtam // BrP_13.87 //
jahnos tu dayitaḥ putro $ ajako nāma vīryavān &
ajakasya tu dāyādo % balākāśvo mahīpatiḥ // BrP_13.88 //
babhūva mṛgayāśīlaḥ $ kuśikas tasya cātmajaḥ &
pahnavaiḥ saha saṃvṛddho % rājā vanacaraiḥ saha // BrP_13.89 //
kuśikas tu tapas tepe $ putram indrasamaṃ vibhum &
labheyam iti taṃ śakras % trāsād abhyetya jajñivān // BrP_13.90 //
sa gādhir abhavad rājā $ maghavā kauśikaḥ svayam &
viśvāmitras tu gādheyo % viśvāmitrāt tathāṣṭakaḥ // BrP_13.91 //
aṣṭakasya suto lauhiḥ $ prokto jahnugaṇo mayā &
ājamīḍho 'paro vaṃśaḥ % śrūyatāṃ munisattamāḥ // BrP_13.92 //
ajamīḍhāt tu nīlyāṃ vai $ suśāntir udapadyata &
purujātiḥ suśānteś ca % bāhyāśvaḥ purujātitaḥ // BrP_13.93 //
bāhyāśvatanayāḥ pañca $ sphītā janapadāvṛtāḥ &
mudgalaḥ sṛñjayaś caiva % rājā bṛhadiṣus tadā // BrP_13.94 //
yavīnaraś ca vikrāntaḥ $ kṛmilāśvaś ca pañcamaḥ &
pañcaite rakṣaṇāyālaṃ % deśānām iti viśrutāḥ // BrP_13.95 //
pañcānāṃ te tu pañcālāḥ $ sphītā janapadāvṛtāḥ &
alaṃ saṃrakṣaṇe teṣāṃ % pañcālā iti viśrutāḥ // BrP_13.96 //
mudgalasya tu dāyādo $ maudgalyaḥ sumahāyaśāḥ &
indrasenā yato garbhaṃ % vadhnyaṃ ca pratyapadyata // BrP_13.97 //
āsīt pañcajanaḥ putraḥ $ sṛñjayasya mahātmanaḥ &
sutaḥ pañcajanasyāpi % somadatto mahīpatiḥ // BrP_13.98 //
somadattasya dāyādaḥ $ sahadevo mahāyaśāḥ &
sahadevasutaś cāpi % somako nāma viśrutaḥ // BrP_13.99 //
ajamīḍhasuto jātaḥ $ kṣīṇe vaṃśe tu somakaḥ &
somakasya suto jantur % yasya putraśataṃ babhau // BrP_13.100 //
teṣāṃ yavīyān pṛṣato $ drupadasya pitā prabhuḥ &
ājamīḍhāḥ smṛtāś caite % mahātmānas tu somakāḥ // BrP_13.101 //
mahiṣī tv ajamīḍhasya $ dhūminī putragṛddhinī &
pativratā mahābhāgā % kulajā munisattamāḥ // BrP_13.102 //
sā ca putrārthinī devī $ vratacaryāsamanvitā &
tato varṣāyutaṃ taptvā % tapaḥ paramaduścaram // BrP_13.103 //
hutvāgniṃ vidhivat sā tu $ pavitrā mitabhojanā &
agnihotrakuśeṣv eva % suṣvāpa munisattamāḥ // BrP_13.104 //
dhūminyā sa tayā devyā $ tv ajamīḍhaḥ samīyivān &
ṛkṣaṃ saṃjanayām āsa % dhūmravarṇaṃ sudarśanam // BrP_13.105 //
ṛkṣāt saṃvaraṇo jajñe $ kuruḥ saṃvaraṇāt tathā &
yaḥ prayāgād atikramya % kurukṣetraṃ cakāra ha // BrP_13.106 //
puṇyaṃ ca ramaṇīyaṃ ca $ puṇyakṛdbhir niṣevitam &
tasyānvavāyaḥ sumahān % yasya nāmnātha kauravāḥ // BrP_13.107 //
kuroś ca putrāś catvāraḥ $ sudhanvā sudhanus tathā &
parīkṣic ca mahābāhuḥ % pravaraś cārimejayaḥ // BrP_13.108 //
parīkṣitas tu dāyādo $ dhārmiko janamejayaḥ &
śrutaseno 'grasenaś ca % bhīmasenaś ca nāmataḥ // BrP_13.109 //
ete sarve mahābhāgā $ vikrāntā balaśālinaḥ &
janamejayasya putras tu % suratho matimāṃs tathā // BrP_13.110 //
surathasya tu vikrāntaḥ $ putro jajñe vidūrathaḥ &
vidūrathasya dāyāda % ṛkṣa eva mahārathaḥ // BrP_13.111 //
dvitīyas tu bharadvājān $ nāmnā tenaiva viśrutaḥ &
dvāv ṛkṣau somavaṃśe 'smin % dvāv eva ca parīkṣitau // BrP_13.112 //
bhīmasenās trayo viprā $ dvau cāpi janamejayau &
ṛkṣasya tu dvitīyasya % bhīmaseno 'bhavat sutaḥ // BrP_13.113 //
pratīpo bhīmasenāt tu $ pratīpasya tu śāṃtanuḥ &
devāpir bāhlikaś caiva % traya eva mahārathāḥ // BrP_13.114 //
śāṃtanos tv abhavad bhīṣmas $ tasmin vaṃśe dvijottamāḥ &
bāhlikasya tu rājarṣer % vaṃśaṃ śṛṇuta bho dvijāḥ // BrP_13.115 //
bāhlikasya sutaś caiva $ somadatto mahāyaśāḥ &
jajñire somadattāt tu % bhūrir bhūriśravāḥ śalaḥ // BrP_13.116 //
upādhyāyas tu devānāṃ $ devāpir abhavan muniḥ &
cyavanaputraḥ kṛtaka % iṣṭa āsīn mahātmanaḥ // BrP_13.117 //
śāṃtanus tv abhavad rājā $ kauravāṇāṃ dhuraṃdharaḥ &
śāṃtanoḥ saṃpravakṣyāmi % vaṃśaṃ trailokyaviśrutam // BrP_13.118 //
gāṅgaṃ devavrataṃ nāma $ putraṃ so 'janayat prabhuḥ &
sa tu bhīṣma iti khyātaḥ % pāṇḍavānāṃ pitāmahaḥ // BrP_13.119 //
kālī vicitravīryaṃ tu $ janayām āsa bho dvijāḥ &
śāṃtanor dayitaṃ putraṃ % dharmātmānam akalmaṣam // BrP_13.120 //
kṛṣṇadvaipāyanāc caiva $ kṣetre vaicitravīryake &
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca % viduraṃ cāpy ajījanat // BrP_13.121 //
dhṛtarāṣṭras tu gāndhāryāṃ $ putrān utpādayac chatam &
teṣāṃ duryodhanaḥ śreṣṭhaḥ % sarveṣām api sa prabhuḥ // BrP_13.122 //
pāṇḍor dhanaṃjayaḥ putraḥ $ saubhadras tasya cātmajaḥ &
abhimanyoḥ parīkṣit tu % pitā pārīkṣitasya ha // BrP_13.123 //
pārīkṣitasya kāśyāyāṃ $ dvau putrau saṃbabhūvatuḥ &
candrāpīḍas tu nṛpatiḥ % sūryāpīḍaś ca mokṣavit // BrP_13.124 //
candrāpīḍasya putrāṇāṃ $ śatam uttamadhanvinām &
jānamejayam ity evaṃ % kṣātraṃ bhuvi pariśrutam // BrP_13.125 //
teṣāṃ jyeṣṭhas tu tatrāsīt $ pure vāraṇasāhvaye &
satyakarṇo mahābāhur % yajvā vipuladakṣiṇaḥ // BrP_13.126 //
satyakarṇasya dāyādaḥ $ śvetakarṇaḥ pratāpavān &
aputraḥ sa tu dharmātmā % praviveśa tapovanam // BrP_13.127 //
tasmād vanagatā garbhaṃ $ yādavī pratyapadyata &
sucāror duhitā subhrūr % mālinī grāhamālinī // BrP_13.128 //
saṃbhūte sa ca garbhe ca $ śvetakarṇaḥ prajeśvaraḥ &
anvagacchat kṛtaṃ pūrvaṃ % mahāprasthānam acyutam // BrP_13.129 //
sā tu dṛṣṭvā priyaṃ taṃ tu $ mālinī pṛṣṭhato 'nvagāt &
sucāror duhitā sādhvī % vane rājīvalocanā // BrP_13.130 //
pathi sā suṣuve bālā $ sukumāraṃ kumārakam &
tam apāsyātha tatraiva % rājānaṃ sānvagacchata // BrP_13.131 //
pativratā mahābhāgā $ draupadīva purā satī &
kumāraḥ sukumāro 'sau % giripṛṣṭhe ruroda ha // BrP_13.132 //
dayārthaṃ tasya meghās tu $ prādurāsan mahātmanaḥ &
śraviṣṭhāyās tu putrau dvau % paippalādiś ca kauśikaḥ // BrP_13.133 //
dṛṣṭvā kṛpānvitau gṛhya $ tau prākṣālayatāṃ jale &
nighṛṣṭau tasya pārśvau tu % śilāyāṃ rudhiraplutau // BrP_13.134 //
ajaśyāmaḥ sa pārśvābhyāṃ $ ghṛṣṭābhyāṃ susamāhitaḥ &
ajaśyāmau tu tatpārśvau % devena saṃbabhūvatuḥ // BrP_13.135 //
athājapārśva iti vai $ cakrāte nāma tasya tau &
sa tu remakaśālāyāṃ % dvijābhyām abhivardhitaḥ // BrP_13.136 //
remakasya tu bhāryā tam $ udvahat putrakāraṇāt &
rematyāḥ sa tu putro 'bhūd % brāhmaṇau sacivau tu tau // BrP_13.137 //
teṣāṃ putrāś ca pautrāś ca $ yugapattulyajīvinaḥ &
sa eṣa pauravo vaṃśaḥ % pāṇḍavānāṃ mahātmanām // BrP_13.138 //
śloko 'pi cātra gīto 'yaṃ $ nāhuṣeṇa yayātinā &
jarāsaṃkramaṇe pūrvaṃ % tadā prītena dhīmatā // BrP_13.139 //
acandrārkagrahā bhūmir $ bhaved iyam asaṃśayam &
apauravā mahī naiva % bhaviṣyati kadācana // BrP_13.140 //
eṣa vaḥ pauravo vaṃśo $ vikhyātaḥ kathito mayā &
turvasos tu pravakṣyāmi % druhyoś cānor yados tathā // BrP_13.141 //
turvasos tu suto vahnir $ gobhānus tasya cātmajaḥ &
gobhānos tu suto rājā % aiśānur aparājitaḥ // BrP_13.142 //
karaṃdhamas tu aiśānor $ maruttas tasya cātmajaḥ &
anyas tv āvikṣito rājā % maruttaḥ kathito mayā // BrP_13.143 //
anapatyo 'bhavad rājā $ yajvā vipuladakṣiṇaḥ &
duhitā saṃyatā nāma % tasyāsīt pṛthivīpateḥ // BrP_13.144 //
dakṣiṇārthaṃ tu sā dattā $ saṃvartāya mahātmane &
duṣyantaṃ pauravaṃ cāpi % lebhe putram akalmaṣam // BrP_13.145 //
evaṃ yayātiśāpena $ jarāsaṃkramaṇe tadā &
pauravaṃ turvasor vaṃśaṃ % praviveśa dvijottamāḥ // BrP_13.146 //
duṣyantasya tu dāyādaḥ $ karūromaḥ prajeśvaraḥ &
karūromād athāhrīdaś % catvāras tasya cātmajāḥ // BrP_13.147 //
pāṇḍyaś ca keralaś caiva $ kālaś colaś ca pārthivaḥ &
druhyoś ca tanayo rājan % babhrusetuś ca pārthivaḥ // BrP_13.148 //
aṅgārasetus tatputro $ marutāṃ patir ucyate &
yauvanāśvena samare % kṛcchreṇa nihato balī // BrP_13.149 //
yuddhaṃ sumahad apy āsīn $ māsān paricarad daśa &
aṅgārasetor dāyādo % gāndhāro nāma pārthivaḥ // BrP_13.150 //
khyāyate yasya nāmnā vai $ gāndhāraviṣayo mahān &
gāndhāradeśajāś caiva % turagā vājināṃ varāḥ // BrP_13.151 //
anos tu putro dharmo 'bhūd $ dyūtas tasyātmajo 'bhavat &
dyūtād vanaduho jajñe % pracetās tasya cātmajaḥ // BrP_13.152 //
pracetasaḥ sucetās tu $ kīrtitās tv anavo mayā &
babhūvus tu yadoḥ putrāḥ % pañca devasutopamāḥ // BrP_13.153 //
sahasrādaḥ payodaś ca $ kroṣṭā nīlo 'ñjikas tathā &
sahasrādasya dāyādās % trayaḥ paramadhārmikāḥ // BrP_13.154 //
haihayaś ca hayaś caiva $ rājā veṇuhayas tathā &
haihayasyābhavat putro % dharmanetra iti śrutaḥ // BrP_13.155 //
dharmanetrasya kārtas tu $ sāhañjas tasya cātmajaḥ &
sāhañjanī nāma purī % tena rājñā niveśitā // BrP_13.156 //
āsīn mahiṣmataḥ putro $ bhadraśreṇyaḥ pratāpavān &
bhadraśreṇyasya dāyādo % durdamo nāma viśrutaḥ // BrP_13.157 //
durdamasya suto dhīmān $ kanako nāma nāmataḥ &
kanakasya tu dāyādāś % catvāro lokaviśrutāḥ // BrP_13.158 //
kṛtavīryaḥ kṛtaujāś ca $ kṛtadhanvā tathaiva ca &
kṛtāgnis tu caturtho 'bhūt % kṛtavīryād athārjunaḥ // BrP_13.159 //
yo 'sau bāhusahasreṇa $ saptadvīpeśvaro 'bhavat &
jigāya pṛthivīm eko % rathenādityavarcasā // BrP_13.160 //
sa hi varṣāyutaṃ taptvā $ tapaḥ paramaduścaram &
dattam ārādhayām āsa % kārtavīryo 'trisaṃbhavam // BrP_13.161 //
tasmai datto varān prādāc $ caturo bhūritejasaḥ &
pūrvaṃ bāhusahasraṃ tu % prārthitaṃ sumahad varam // BrP_13.162 //
adharme 'dhīyamānasya $ sadbhis tatra nivāraṇam &
ugreṇa pṛthivīṃ jitvā % dharmeṇaivānurañjanam // BrP_13.163 //
saṃgrāmān subahūñ jitvā $ hatvā cārīn sahasraśaḥ &
saṃgrāme vartamānasya % vadhaṃ cābhyadhikād raṇe // BrP_13.164 //
tasya bāhusahasraṃ tu $ yudhyataḥ kila bho dvijāḥ &
yogād yogīśvarasyeva % prādurbhavati māyayā // BrP_13.165 //
teneyaṃ pṛthivī sarvā $ saptadvīpā sapattanā &
sasamudrā sanagarā % ugreṇa vidhinā jitā // BrP_13.166 //
tena saptasu dvīpeṣu $ sapta yajñaśatāni ca &
prāptāni vidhinā rājñā % śrūyante munisattamāḥ // BrP_13.167 //
sarve yajñā muniśreṣṭhāḥ $ sahasraśatadakṣiṇāḥ &
sarve kāñcanayūpāś ca % sarve kāñcanavedayaḥ // BrP_13.168 //
sarve devair muniśreṣṭhā $ vimānasthair alaṃkṛtaiḥ &
gandharvair apsarobhiś ca % nityam evopaśobhitāḥ // BrP_13.169 //
yasya yajñe jagau gāthāṃ $ gandharvo nāradas tathā &
varīdāsātmajo vidvān % mahimnā tasya vismitaḥ // BrP_13.170 //
{nārada uvāca: }
na nūnaṃ kārtavīryasya $ gatiṃ yāsyanti pārthivāḥ &
yajñair dānais tapobhiś ca % vikrameṇa śrutena ca // BrP_13.171 //
sa hi saptasu dvīpeṣu $ carmī khaḍgī śarāsanī &
rathī dvīpān anucaran % yogī saṃdṛśyate nṛbhiḥ // BrP_13.172 //
anaṣṭadravyatā caiva $ na śoko na ca vibhramaḥ &
prabhāveṇa mahārājñaḥ % prajā dharmeṇa rakṣataḥ // BrP_13.173 //
sa sarvaratnabhāk samrāṭ $ cakravartī babhūva ha &
sa eva paśupālo 'bhūt % kṣetrapālaḥ sa eva ca // BrP_13.174 //
sa eva vṛṣṭyā parjanyo $ yogitvād arjuno 'bhavat &
sa vai bāhusahasreṇa % jyāghātakaṭhinatvacā // BrP_13.175 //
bhāti raśmisahasreṇa $ śaradīva ca bhāskaraḥ &
sa hi nāgān manuṣyeṣu % māhiṣmatyāṃ mahādyutiḥ // BrP_13.176 //
karkoṭakasutāñ jitvā $ puryāṃ tasyāṃ nyaveśayat &
sa vai vegaṃ samudrasya % prāvṛṭkāle 'mbujekṣaṇaḥ // BrP_13.177 //
krīḍann iva bhujodbhinnaṃ $ pratisrotaś cakāra ha &
luṇṭhitā krīḍatā tena % nadī tadgrāmamālinī // BrP_13.178 //
caladūrmisahasreṇa $ śaṅkitābhyeti narmadā &
tasya bāhusahasreṇa % kṣipyamāṇe mahodadhau // BrP_13.179 //
bhayān nilīnā niśceṣṭhāḥ $ pātālasthā mahīsurāḥ &
cūrṇīkṛtamahāvīciṃ % calanmīnamahātimim // BrP_13.180 //
mārutāviddhaphenaugham $ āvartakṣobhasaṃkulam &
prāvartayat tadā rājā % sahasreṇa ca bāhunā // BrP_13.181 //
devāsurasamākṣiptaḥ $ kṣīrodam iva mandaraḥ &
mandarakṣobhacakitā % amṛtotpādaśaṅkitāḥ // BrP_13.182 //
sahasotpatitā bhītā $ bhīmaṃ dṛṣṭvā nṛpottamam &
natā niścalamūrdhāno % babhūvus te mahoragāḥ // BrP_13.183 //
sāyāhne kadalīkhaṇḍāḥ $ kampitā iva vāyunā &
sa vai baddhvā dhanur jyābhir % utsiktaṃ pañcabhiḥ śaraiḥ // BrP_13.184 //
laṅkeśaṃ mohayitvā tu $ sabalaṃ rāvaṇaṃ balāt &
nirjitya vaśam ānīya % māhiṣmatyāṃ babandha tam // BrP_13.185 //
śrutvā tu baddhaṃ paulastyaṃ $ rāvaṇaṃ tv arjunena ca &
tato gatvā pulastyas tam % arjunaṃ dadṛśe svayam // BrP_13.186 //
mumoca rakṣaḥ paulastyaṃ $ pulastyenābhiyācitaḥ &
yasya bāhusahasrasya % babhūva jyātalasvanaḥ // BrP_13.187 //
yugānte toyadasyeva $ sphuṭato hy aśaner iva &
aho bata mṛdhe vīryaṃ % bhārgavasya yad acchinat // BrP_13.188 //
rājño bāhusahasrasya $ haimaṃ tālavanaṃ yathā &
tṛṣitena kadācit sa % bhikṣitaś citrabhānunā // BrP_13.189 //
sa bhikṣām adadād vīraḥ $ sapta dvīpān vibhāvasoḥ &
purāṇi grāmaghoṣāṃś ca % viṣayāṃś caiva sarvaśaḥ // BrP_13.190 //
jajvāla tasya sarvāṇi $ citrabhānur didhṛkṣayā &
sa tasya puruṣendrasya % prabhāveṇa mahātmanaḥ // BrP_13.191 //
dadāha kārtavīryasya $ śailāṃś caiṣa vanāni ca &
sa śūnyam āśramaṃ ramyaṃ % varuṇasyātmajasya vai // BrP_13.192 //
dadāha balavadbhītaś $ citrabhānuḥ sa haihayaḥ &
yaṃ lebhe varuṇaḥ putraṃ % purā bhāsvantam uttamam // BrP_13.193 //
vasiṣṭhaṃ nāma sa muniḥ $ khyāta āpava ity uta &
yatrāpavas tu taṃ krodhāc % chaptavān arjunaṃ vibhuḥ // BrP_13.194 //
yasmān na varjitam idaṃ $ vanaṃ te mama haihaya &
tasmāt te duṣkaraṃ karma % kṛtam anyo haniṣyati // BrP_13.195 //
rāmo nāma mahābāhur $ jāmadagnyaḥ pratāpavān &
chittvā bāhusahasraṃ te % pramathya tarasā balī // BrP_13.196 //
tapasvī brāhmaṇas tvāṃ tu $ haniṣyati sa bhārgavaḥ &
anaṣṭadravyatā yasya % babhūvāmitrakarṣiṇaḥ // BrP_13.197 //
pratāpena narendrasya $ prajā dharmeṇa rakṣataḥ &
prāptas tato 'sya mṛtyur vai % tasya śāpān mahāmuneḥ // BrP_13.198 //
varas tathaiva bho viprāḥ $ svayam eva vṛtaḥ purā &
tasya putraśataṃ tv āsīt % pañca śeṣā mahātmanaḥ // BrP_13.199 //
kṛtāstrā balinaḥ śūrā $ dharmātmāno yaśasvinaḥ &
śūrasenaś ca śūraś ca % vṛṣaṇo madhupadhvajaḥ // BrP_13.200 //
jayadhvajaś ca nāmnāsīd $ āvantyo nṛpatir mahān &
kārtavīryasya tanayā % vīryavanto mahābalāḥ // BrP_13.201 //
jayadhvajasya putras tu $ tālajaṅgho mahābalaḥ &
tasya putraśataṃ khyātās % tālajaṅghā iti smṛtāḥ // BrP_13.202 //
teṣāṃ kule muniśreṣṭhā $ haihayānāṃ mahātmanām &
vītihotrāḥ sujātāś ca % bhojāś cāvantayaḥ smṛtāḥ // BrP_13.203 //
tauṇḍikerāś ca vikhyātās $ tālajaṅghās tathaiva ca &
bharatāś ca sujātāś ca % bahutvān nānukīrtitāḥ // BrP_13.204 //
vṛṣaprabhṛtayo viprā $ yādavāḥ puṇyakarmiṇaḥ &
vṛṣo vaṃśadharas tatra % tasya putro 'bhavan madhuḥ // BrP_13.205 //
madhoḥ putraśataṃ tv āsīd $ vṛṣaṇas tasya vaṃśakṛt &
vṛṣaṇād vṛṣṇayaḥ sarve % madhos tu mādhavāḥ smṛtāḥ // BrP_13.206 //
yādavā yadunāmnā te $ nirucyante ca haihayāḥ &
na tasya vittanāśaḥ syān % naṣṭaṃ prati labhec ca saḥ // BrP_13.207 //
kārtavīryasya yo janma $ kathayed iha nityaśaḥ &
ete yayātiputrāṇāṃ % pañca vaṃśā dvijottamāḥ // BrP_13.208 //
kīrtitā lokavīrāṇāṃ $ ye lokān dhārayanti vai &
bhūtānīva muniśreṣṭhāḥ % pañca sthāvarajaṅgamān // BrP_13.209 //
śrutvā pañca visargāṃs tu $ rājā dharmārthakovidaḥ &
vaśī bhavati pañcānām % ātmajānāṃ tatheśvaraḥ // BrP_13.210 //
labhet pañca varāṃś caiva $ durlabhān iha laukikān &
āyuḥ kīrtiṃ tathā putrān % aiśvaryaṃ bhūtim eva ca // BrP_13.211 //
dhāraṇāc chravaṇāc caiva $ pañcavargasya bho dvijāḥ &
kroṣṭor vaṃśaṃ muniśreṣṭhāḥ % śṛṇudhvaṃ gadato mama // BrP_13.212 //
yador vaṃśadharasyātha $ yajvinaḥ puṇyakarmiṇaḥ &
kroṣṭor vaṃśaṃ hi śrutvaiva % sarvapāpaiḥ pramucyate \
yasyānvavāyajo viṣṇur # harir vṛṣṇikulodvahaḥ // BrP_13.213 //
{lomaharṣaṇa uvāca: }
gāndhārī caiva mādrī ca $ kroṣṭor bhārye babhūvatuḥ &
gāndhārī janayām āsa % anamitraṃ mahābalam // BrP_14.1 //
mādrī yudhājitaṃ putraṃ $ tato 'nyaṃ devamīḍhuṣam &
teṣāṃ vaṃśas tridhā bhūto % vṛṣṇīnāṃ kulavardhanaḥ // BrP_14.2 //
mādryāḥ putrau tu jajñāte $ śrutau vṛṣṇyandhakāv ubhau &
jajñāte tanayau vṛṣṇeḥ % śvaphalkaś citrakas tathā // BrP_14.3 //
śvaphalkas tu muniśreṣṭhā $ dharmātmā yatra vartate &
nāsti vyādhibhayaṃ tatra % nāvarṣas tapam eva ca // BrP_14.4 //
kadācit kāśirājasya $ viṣaye munisattamāḥ &
trīṇi varṣāṇi pūrṇāni % nāvarṣat pākaśāsanaḥ // BrP_14.5 //
sa tatra cānayām āsa $ śvaphalkaṃ paramārcitam &
śvaphalkaparivartena % vavarṣa harivāhanaḥ // BrP_14.6 //
śvaphalkaḥ kāśirājasya $ sutāṃ bhāryām avindata &
gāndinīṃ nāma gāṃ sā ca % dadau viprāya nityaśaḥ // BrP_14.7 //
dātā yajvā ca vīraś ca $ śrutavān atithipriyaḥ &
akrūraḥ suṣuve tasmāc % chvaphalkād bhūridakṣiṇaḥ // BrP_14.8 //
upamadgus tathā madgur $ meduraś cārimejayaḥ &
avikṣitas tathākṣepaḥ % śatrughnaś cārimardanaḥ // BrP_14.9 //
dharmadhṛg yatidharmā ca $ dharmokṣāndhakarus tathā &
āvāhaprativāhau ca % sundarī ca varāṅganā // BrP_14.10 //
akrūreṇograsenāyāṃ $ sugātryāṃ dvijasattamāḥ &
prasenaś copadevaś ca % jajñāte devavarcasau // BrP_14.11 //
citrakasyābhavan putrāḥ $ pṛthur vipṛthur eva ca &
aśvagrīvo 'śvabāhuś ca % svapārśvakagaveṣaṇau // BrP_14.12 //
ariṣṭanemir aśvaś ca $ sudharmā dharmabhṛt tathā &
subāhur bahubāhuś ca % śraviṣṭhāśravaṇe striyau // BrP_14.13 //
asiknyāṃ janayām āsa $ śūraṃ vai devamīḍhuṣam &
mahiṣyāṃ jajñire śūrā % bhojyāyāṃ puruṣā daśa // BrP_14.14 //
vasudevo mahābāhuḥ $ pūrvam ānakadundubhiḥ &
jajñe yasya prasūtasya % dundubhyaḥ prāṇadan divi // BrP_14.15 //
ānakānāṃ ca saṃhrādaḥ $ sumahān abhavad divi &
papāta puṣpavarṣaś ca % śūrasya janane mahān // BrP_14.16 //
manuṣyaloke kṛtsne 'pi $ rūpe nāsti samo bhuvi &
yasyāsīt puruṣāgryasya % kāntiś candramaso yathā // BrP_14.17 //
devabhāgas tato jajñe $ tathā devaśravāḥ punaḥ &
anādhṛṣṭiḥ kanavako % vatsavān atha gṛñjamaḥ // BrP_14.18 //
śyāmaḥ śamīko gaṇḍūṣaḥ $ pañca cāsya varāṅganāḥ &
pṛthukīrtiḥ pṛthā caiva % śrutadevā śrutaśravā // BrP_14.19 //
rājādhidevī ca tathā $ pañcaitā vīramātaraḥ &
śrutaśravāyāṃ caidyas tu % śiśupālo 'bhavan nṛpaḥ // BrP_14.20 //
hiraṇyakaśipur yo 'sau $ daityarājo 'bhavat purā &
pṛthukīrtyāṃ tu saṃjajñe % tanayo vṛddhaśarmaṇaḥ // BrP_14.21 //
karūṣādhipatir vīro $ dantavakro mahābalaḥ &
pṛthāṃ duhitaraṃ cakre % kuntis tāṃ pāṇḍur āvahat // BrP_14.22 //
yasyāṃ sa dharmavid rājā $ dharmo jajñe yudhiṣṭhiraḥ &
bhīmasenas tathā vātād % indrāc caiva dhanaṃjayaḥ // BrP_14.23 //
loke pratiratho vīraḥ $ śakratulyaparākramaḥ &
anamitrāc chanir jajñe % kaniṣṭhād vṛṣṇinandanāt // BrP_14.24 //
śaineyaḥ satyakas tasmād $ yuyudhānaś ca sātyakiḥ &
uddhavo devabhāgasya % mahābhāgaḥ suto 'bhavat // BrP_14.25 //
paṇḍitānāṃ paraṃ prāhur $ devaśravasam uttamam &
aśmakyaṃ prāptavān putram % anādhṛṣṭir yaśasvinam // BrP_14.26 //
nivṛttaśatruṃ śatrughnaṃ $ śrutadevā tv ajāyata &
śrutadevātmajās te tu % naiṣādir yaḥ pariśrutaḥ // BrP_14.27 //
ekalavyo muniśreṣṭhā $ niṣādaiḥ parivardhitaḥ &
vatsavate tv aputrāya % vasudevaḥ pratāpavān \
adbhir dadau sutaṃ vīraṃ # śauriḥ kauśikam aurasam // BrP_14.28 //
gaṇḍūṣāya hy aputrāya $ viṣvakseno dadau sutān &
cārudeṣṇaṃ sudeṣṇaṃ ca % pañcālaṃ kṛtalakṣaṇam // BrP_14.29 //
asaṃgrāmeṇa yo vīro $ nāvartata kadācana &
raukmiṇeyo mahābāhuḥ % kanīyān dvijasattamāḥ // BrP_14.30 //
vāyasānāṃ sahasrāṇi $ yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ &
cārūn adyopabhokṣyāmaś % cārudeṣṇahatān iti // BrP_14.31 //
tantrijas tantripālaś ca $ sutau kanavakasya tau &
vīruś cāśvahanuś caiva % vīrau tāv atha gṛñjimau // BrP_14.32 //
śyāmaputraḥ śamīkas tu $ śamīko rājyam āvahat &
jugupsamāno bhojatvād % rājasūyam avāpa saḥ // BrP_14.33 //
ajātaśatruḥ śatrūṇāṃ $ jajñe tasya vināśanaḥ &
vasudevasutān vīrān % kīrtayiṣyāmy ataḥ param // BrP_14.34 //
vṛṣṇes trividham evaṃ tu $ bahuśākhaṃ mahaujasam &
dhārayan vipulaṃ vaṃśaṃ % nānarthair iha yujyate // BrP_14.35 //
yāḥ patnyo vasudevasya $ caturdaśa varāṅganāḥ &
pauravī rohiṇī nāma % madirāditathāvarā // BrP_14.36 //
vaiśākhī ca tathā bhadrā $ sunāmnī caiva pañcamī &
sahadevā śāntidevā % śrīdevī devarakṣitā // BrP_14.37 //
vṛkadevy upadevī ca $ devakī caiva saptamī &
sutanur vaḍavā caiva % dve ete paricārike // BrP_14.38 //
pauravī rohiṇī nāma $ bāhlikasyātmajābhavat &
jyeṣṭhā patnī muniśreṣṭhā % dayitānakadundubheḥ // BrP_14.39 //
lebhe jyeṣṭhaṃ sutaṃ rāmaṃ $ śaraṇyaṃ śaṭham eva ca &
durdamaṃ damanaṃ śubhraṃ % piṇḍārakam uśīnaram // BrP_14.40 //
citrā nāma kumārī ca $ rohiṇītanayā nava &
citrā subhadreti punar % vikhyātā munisattamāḥ // BrP_14.41 //
vasudevāc ca devakyāṃ $ jajñe śaurir mahāyaśāḥ &
rāmāc ca niśaṭho jajñe % revatyāṃ dayitaḥ sutaḥ // BrP_14.42 //
subhadrāyāṃ rathī pārthād $ abhimanyur ajāyata &
akrūrāt kāśikanyāyāṃ % satyaketur ajāyata // BrP_14.43 //
vasudevasya bhāryāsu $ mahābhāgāsu saptasu &
ye putrā jajñire śūrāḥ % samastāṃs tān nibodhata // BrP_14.44 //
bhojaś ca vijayaś caiva $ śāntidevāsutāv ubhau &
vṛkadevaḥ sunāmāyāṃ % gadaś cāstāṃ sutāv ubhau // BrP_14.45 //
agāvahaṃ mahātmānaṃ $ vṛkadevī vyajāyata &
kanyā trigartarājasya % bhāryā vai śiśirāyaṇeḥ // BrP_14.46 //
jijñāsāṃ pauruṣe cakre $ na caskande ca pauruṣam &
kṛṣṇāyasasamaprakhyo % varṣe dvādaśame tathā // BrP_14.47 //
mithyābhiśasto gārgyas tu $ manyunātisamīritaḥ &
ghoṣakanyām upādāya % maithunāyopacakrame // BrP_14.48 //
gopālī cāpsarās tasya $ gopastrīveṣadhāriṇī &
dhārayām āsa gārgyasya % garbhaṃ durdharam acyutam // BrP_14.49 //
mānuṣyāṃ gargabhāryāyāṃ $ niyogāc chūlapāṇinaḥ &
sa kālayavano nāma % jajñe rājā mahābalaḥ // BrP_14.50 //
vṛttapūrvārdhakāyas tu $ siṃhasaṃhanano yuvā &
aputrasya sa rājñas tu % vavṛdhe 'ntaḥpure śiśuḥ // BrP_14.51 //
yavanasya muniśreṣṭhāḥ $ sa kālayavano 'bhavat &
āyudhyamāno nṛpatiḥ % paryapṛcchad dvijottamam // BrP_14.52 //
vṛṣṇyandhakakulaṃ tasya $ nārado 'kathayad vibhuḥ &
akṣauhiṇyā tu sainyasya % mathurām abhyayāt tadā // BrP_14.53 //
dūtaṃ saṃpreṣayām āsa $ vṛṣṇyandhakaniveśanam &
tato vṛṣṇyandhakāḥ kṛṣṇaṃ % puraskṛtya mahāmatim // BrP_14.54 //
sametā mantrayām āsur $ yavanasya bhayāt tadā &
kṛtvā viniścayaṃ sarve % palāyanam arocayan // BrP_14.55 //
vihāya mathurāṃ ramyāṃ $ mānayantaḥ pinākinam &
kuśasthalīṃ dvāravatīṃ % niveśayitum īpsavaḥ // BrP_14.56 //
iti kṛṣṇasya janmedaṃ $ yaḥ śucir niyatendriyaḥ &
parvasu śrāvayed vidvān % anṛṇaḥ sa sukhī bhavet // BrP_14.59 //
{lomaharṣaṇa uvāca: }
kroṣṭor athābhavat putro $ vṛjinīvān mahāyaśāḥ &
vārjinīvatam icchanti % svāhiṃ svāhākṛtāṃ varam // BrP_15.1 //
svāhiputro 'bhavad rājā $ uṣadgur vadatāṃ varaḥ &
mahākratubhir īje yo % vividhair bhūridakṣiṇaiḥ // BrP_15.2 //
tataḥ prasūtim icchan vai $ uṣadguḥ so 'gryam ātmajam &
jajñe citrarathas tasya % putraḥ karmabhir anvitaḥ // BrP_15.3 //
āsīc caitrarathir vīro $ yajvā vipuladakṣiṇaḥ &
śaśabinduḥ paraṃ vṛttaṃ % rājarṣīṇām anuṣṭhitaḥ // BrP_15.4 //
pṛthuśravāḥ pṛthuyaśā $ rājāsīc chāśibindavaḥ &
śaṃsanti ca purāṇajñāḥ % pārthaśravasam antaram // BrP_15.5 //
antarasya suyajñas tu $ suyajñatanayo 'bhavat &
uṣato yajñam akhilaṃ % svadharme ca kṛtādaraḥ // BrP_15.6 //
śineyur abhavat putra $ uṣataḥ śatrutāpanaḥ &
marutas tasya tanayo % rājarṣir abhavan nṛpaḥ // BrP_15.7 //
maruto 'labhata jyeṣṭhaṃ $ sutaṃ kambalabarhiṣam &
cacāra vipulaṃ dharmam % amarṣāt pratyabhāg api // BrP_15.8 //
sa satprasūtim icchan vai $ sutaṃ kambalabarhiṣaḥ &
babhūva rukmakavacaḥ % śataprasavataḥ sutaḥ // BrP_15.9 //
nihatya rukmakavacaḥ $ śataṃ kavacināṃ raṇe &
dhanvināṃ niśitair bāṇair % avāpa śriyam uttamām // BrP_15.10 //
jajñe ca rukmakavacāt $ parajit paravīrahā &
jajñire pañca putrās tu % mahāvīryāḥ parājitāḥ // BrP_15.11 //
rukmeṣuḥ pṛthurukmaś ca $ jyāmaghaḥ pālito hariḥ &
pālitaṃ ca hariṃ caiva % videhebhyaḥ pitā dadau // BrP_15.12 //
rukmeṣur abhavad rājā $ pṛthurukmasya saṃśrayāt &
tābhyāṃ pravrājito rājā % jyāmagho 'vasad āśrame // BrP_15.13 //
praśāntaś ca tadā rājā $ brāhmaṇaiś cāvabodhitaḥ &
jagāma dhanur ādāya % deśam anyaṃ dhvajī rathī // BrP_15.14 //
narmadākūlam ekākīm $ ekalāṃ mṛttikāvatīm &
ṛkṣavantaṃ giriṃ jitvā % śuktimatyām uvāsa saḥ // BrP_15.15 //
jyāmaghasyābhavad bhāryā $ śaibyā balavatī satī &
aputro 'pi sa rājā vai % nānyāṃ bhāryām avindata // BrP_15.16 //
tasyāsīd vijayo yuddhe $ tatra kanyām avāpa saḥ &
bhāryām uvāca saṃtrastaḥ % snuṣeti sa janeśvaraḥ // BrP_15.17 //
etac chrutvābravīd devī $ kasya deva snuṣeti vai &
abravīt tad upaśrutya % jyāmagho rājasattamaḥ // BrP_15.18 //
{rājovāca: }
yas te janiṣyate putras $ tasya bhāryopapāditā //* BrP_15.19 //
{lomaharṣaṇa uvāca: }
ugreṇa tapasā tasyāḥ $ kanyāyāḥ sā vyajāyata &
putraṃ vidarbhaṃ subhāgā % śaibyā pariṇatā satī // BrP_15.20 //
rājaputryāṃ tu vidvāṃsau $ snuṣāyāṃ krathakaiśikau &
paścād vidarbho 'janayac % chūrau raṇaviśāradau // BrP_15.21 //
bhīmo vidarbhasya sutaḥ $ kuntis tasyātmajo 'bhavat &
kunter dhṛṣṭaḥ suto jajñe % raṇadhṛṣṭaḥ pratāpavān // BrP_15.22 //
dhṛṣṭasya jajñire śūrās $ trayaḥ paramadhārmikāḥ &
āvantaś ca daśārhaś ca % balī viṣaharaś ca saḥ // BrP_15.23 //
daśārhasya suto vyomā $ vyomno jīmūta ucyate &
jīmūtaputro vikṛtis % tasya bhīmarathaḥ smṛtaḥ // BrP_15.24 //
atha bhīmarathasyāsīt $ putro navarathas tathā &
tasya cāsīd daśarathaḥ % śakunis tasya cātmajaḥ // BrP_15.25 //
tasmāt karambhaḥ kārambhir $ devarāto 'bhavan nṛpaḥ &
devakṣatro 'bhavat tasya % vṛddhakṣatro mahāyaśāḥ // BrP_15.26 //
devagarbhasamo jajñe $ devakṣatrasya nandanaḥ &
madhūnāṃ vaṃśakṛd rājā % madhur madhuravāg api // BrP_15.27 //
madhor jajñe 'tha vaidarbhyāṃ $ purudvān puruṣottamaḥ &
aikṣvākī cābhavad bhāryā % madhos tasyāṃ vyajāyata // BrP_15.28 //
satvān sarvaguṇopetaḥ $ sātvatā kīrtivardhanaḥ &
imāṃ visṛṣṭiṃ vijñāya % jyāmaghasya mahātmanaḥ \
yujyate paramaprītyā # prajāvāṃś ca bhavet sadā // BrP_15.29 //
{lomaharṣaṇa uvāca: }
satvataḥ sattvasaṃpannān $ kauśalyā suṣuve sutān &
bhāginaṃ bhajamānaṃ ca % divyaṃ devāvṛdhaṃ nṛpam // BrP_15.30 //
andhakaṃ ca mahābāhuṃ $ vṛṣṇiṃ ca yadunandanam &
teṣāṃ visargāś catvāro % vistareṇeha kīrtitāḥ // BrP_15.31 //
bhajamānasya sṛñjayyau $ bāhyakāthopabāhyakā &
āstāṃ bhārye tayos tasmāj % jajñire bahavaḥ sutāḥ // BrP_15.32 //
krimiś ca kramaṇaś caiva $ dhṛṣṭaḥ śūraḥ puraṃjayaḥ &
ete bāhyakasṛñjayyāṃ % bhajamānād vijajñire // BrP_15.33 //
āyutājit sahasrājic $ chatājit tv atha dāsakaḥ &
upabāhyakasṛñjayyāṃ % bhajamānād vijajñire // BrP_15.34 //
yajvā devāvṛdho rājā $ cacāra vipulaṃ tapaḥ &
putraḥ sarvaguṇopeto % mama syād iti niścitaḥ // BrP_15.35 //
saṃyujyamānas tapasā $ parṇāśāyā jalaṃ spṛśan &
sadopaspṛśatas tasya % cakāra priyam āpagā // BrP_15.36 //
cintayābhiparītā sā $ na jagāmaiva niścayam &
kalyāṇatvān narapates % tasya sā nimnagottamā // BrP_15.37 //
nādhyagacchat tu tāṃ nārīṃ $ yasyām evaṃvidhaḥ sutaḥ &
bhavet tasmāt svayaṃ gatvā % bhavāmy asya sahānugā // BrP_15.38 //
atha bhūtvā kumārī sā $ bibhratī paramaṃ vapuḥ &
varayām āsa nṛpatiṃ % tām iyeṣa ca sa prabhuḥ // BrP_15.39 //
tasyām ādhatta garbhaṃ sa $ tejasvinam udāradhīḥ &
atha sā daśame māsi % suṣuve saritāṃ varā // BrP_15.40 //
putraṃ sarvaguṇopetaṃ $ babhruṃ devāvṛdhaṃ dvijāḥ &
atra vaṃśe purāṇajñā % gāyantīti pariśrutam // BrP_15.41 //
guṇān devāvṛdhasyāpi $ kīrtayanto mahātmanaḥ &
yathaivāgre tathā dūrāt % paśyāmas tāvad antikāt // BrP_15.42 //
babhruḥ śreṣṭho manuṣyāṇāṃ $ devair devāvṛdhaḥ samaḥ &
ṣaṣṭiś ca ṣaṭ ca puruṣāḥ % sahasrāṇi ca sapta ca // BrP_15.43 //
ete 'mṛtatvaṃ prāptā vai $ babhror devāvṛdhād api &
yajvā dānapatir dhīmān % brahmaṇyaḥ sudṛḍhāyudhaḥ // BrP_15.44 //
tasyānvavāyaḥ sumahān $ bhojā ye sārtikāvatāḥ &
andhakāt kāśyaduhitā % caturo 'labhatātmajān // BrP_15.45 //
kukuraṃ bhajamānaṃ ca $ sasakaṃ balabarhiṣam &
kukurasya suto vṛṣṭir % vṛṣṭes tu tanayas tathā // BrP_15.46 //
kapotaromā tasyātha $ tiliris tanayo 'bhavat &
jajñe punar vasus tasmād % abhijic ca punar vasoḥ // BrP_15.47 //
tathā vai putramithunaṃ $ babhūvābhijitaḥ kila &
āhukaḥ śrāhukaś caiva % khyātau khyātimatāṃ varau // BrP_15.48 //
imāṃ codāharanty atra $ gāthāṃ prati tam āhukam &
śvetena parivāreṇa % kiśorapratimo mahān // BrP_15.49 //
aśītivarmaṇā yukta $ āhukaḥ prathamaṃ vrajet &
nāputravān nāśatado % nāsahasraśatāyuṣaḥ // BrP_15.50 //
nāśuddhakarmā nāyajvā $ yo bhojam abhito vrajet &
pūrvasyāṃ diśi nāgānāṃ % bhojasya prayayuḥ kila // BrP_15.51 //
somāt saṅgānukarṣāṇāṃ $ dhvajināṃ savarūthinām &
rathānāṃ meghaghoṣāṇāṃ % sahasrāṇi daśaiva tu // BrP_15.52 //
raupyakāñcanakakṣāṇāṃ $ sahasrāṇy ekaviṃśatiḥ &
tāvaty eva sahasrāṇi % uttarasyāṃ tathā diśi // BrP_15.53 //
ābhūmipālā bhojās tu $ santi jyākiṅkiṇīkinaḥ &
āhuḥ kiṃ cāpy avantibhyaḥ % svasāraṃ dadur andhakāḥ // BrP_15.54 //
āhukasya tu kāśyāyāṃ $ dvau putrau saṃbabhūvatuḥ &
devakaś cograsenaś ca % devagarbhasamāv ubhau // BrP_15.55 //
devakasyābhavan putrāś $ catvāras tridaśopamāḥ &
devavān upadevaś ca % saṃdevo devarakṣitaḥ // BrP_15.56 //
kumāryaḥ sapta cāsyātha $ vasudevāya tā dadau &
devakī śāntidevā ca % sudevā devarakṣitā // BrP_15.57 //
vṛkadevy upadevī ca $ sunāmnī caiva saptamī &
navograsenasya sutās % teṣāṃ kaṃsas tu pūrvajaḥ // BrP_15.58 //
nyagrodhaś ca sunāmā ca $ tathā kaṅkaḥ subhūṣaṇaḥ &
rāṣṭrapālo 'tha sutanur % anāvṛṣṭis tu puṣṭimān // BrP_15.59 //
teṣāṃ svasāraḥ pañcāsan $ kaṃsā kaṃsavatī tathā &
sutanū rāṣṭrapālī ca % kaṅkā caiva varāṅganā // BrP_15.60 //
ugrasenaḥ sahāpatyo $ vyākhyātaḥ kukurodbhavaḥ &
kukurāṇām imaṃ vaṃśaṃ % dhārayann amitaujasām // BrP_15.61 //
ātmano vipulaṃ vaṃśaṃ $ prajāvān āpnuyān naraḥ //* BrP_15.62 //
{lomaharṣaṇa uvāca: }
bhajamānasya putro 'tha $ rathamukhyo vidūrathaḥ &
rājādhidevaḥ śūras tu % vidūrathasuto 'bhavat // BrP_16.1 //
rājādhidevasya sutā $ jajñire vīryavattarāḥ &
dattātidattau balinau % śoṇāśvaḥ śvetavāhanaḥ // BrP_16.2 //
śamī ca daṇḍaśarmā ca $ dantaśatruś ca śatrujit &
śravaṇā ca śraviṣṭhā ca % svasārau saṃbabhūvatuḥ // BrP_16.3 //
śamiputraḥ pratikṣatraḥ $ pratikṣatrasya cātmajaḥ &
svayaṃbhojaḥ svayaṃbhojād % bhadikaḥ saṃbabhūva ha // BrP_16.4 //
tasya putrā babhūvur hi $ sarve bhīmaparākramāḥ &
kṛtavarmāgrajas teṣāṃ % śatadhanvā tu madhyamaḥ // BrP_16.5 //
devāntaś ca narāntaś ca $ bhiṣagvaitaraṇaś ca yaḥ &
sudāntaś cātidāntaś ca % nikāśyaḥ kāmadambhakaḥ // BrP_16.6 //
devāntasyābhavat putro $ vidvān kambalabarhiṣaḥ &
asamaujāḥ sutas tasya % nāsamaujāś ca tāv ubhau // BrP_16.7 //
ajātaputrāya sutān $ pradadāv asamaujase &
sudaṃṣṭraś ca sucāruś ca % kṛṣṇa ity andhakāḥ smṛtāḥ // BrP_16.8 //
gāndhārī caiva mādrī ca $ kroṣṭubhārye babhūvatuḥ &
gāndhārī janayām āsa % anamitraṃ mahābalam // BrP_16.9 //
mādrī yudhājitaṃ putraṃ $ tato vai devamīdhuṣam &
anamitram amitrāṇāṃ % jetāram aparājitam // BrP_16.10 //
anamitrasuto nighno $ nighnato dvau babhūvatuḥ &
prasenaś cātha satrājic % chatrusenājitāv ubhau // BrP_16.11 //
praseno dvāravatyāṃ tu $ nivasan yo mahāmaṇim &
divyaṃ syamantakaṃ nāma % sa sūryād upalabdhavān // BrP_16.12 //
tasya satrājitaḥ sūryaḥ $ sakhā prāṇasamo 'bhavat &
sa kadācin niśāpāye % rathena rathināṃ varaḥ // BrP_16.13 //
toyakūlam apaḥ spraṣṭum $ upasthātuṃ yayau ravim &
tasyopatiṣṭhataḥ sūryaṃ % vivasvān agrataḥ sthitaḥ // BrP_16.14 //
vispaṣṭamūrtir bhagavāṃs $ tejomaṇḍalavān vibhuḥ &
atha rājā vivasvantam % uvāca sthitam agrataḥ // BrP_16.15 //
yathaiva vyomni paśyāmi $ sadā tvāṃ jyotiṣāṃ pate &
tejomaṇḍalinaṃ devaṃ % tathaiva purataḥ sthitam // BrP_16.16 //
ko viśeṣo 'sti me tvattaḥ $ sakhyenopagatasya vai &
etac chrutvā tu bhagavān % maṇiratnaṃ syamantakam // BrP_16.17 //
svakaṇṭhād avamucyātha $ ekānte nyastavān vibhuḥ &
tato vigrahavantaṃ taṃ % dadarśa nṛpatis tadā // BrP_16.18 //
prītimān atha taṃ dṛṣṭvā $ muhūrtaṃ kṛtavān kathām &
tam abhiprasthitaṃ bhūyo % vivasvantaṃ sa satrajit // BrP_16.19 //
lokān bhāsayase sarvān $ yena tvaṃ satataṃ prabho &
tad etan maṇiratnaṃ me % bhagavan dātum arhasi // BrP_16.20 //
tataḥ syamantakamaṇiṃ $ dattavān bhāskaras tadā &
sa tam ābadhya nagarīṃ % praviveśa mahīpatiḥ // BrP_16.21 //
taṃ janāḥ paryadhāvanta $ sūryo 'yaṃ gacchatīti ha &
svāṃ purīṃ sa visiṣmāya % rājā tv antaḥpuraṃ tathā // BrP_16.22 //
taṃ prasenajitaṃ divyaṃ $ maṇiratnaṃ syamantakam &
dadau bhrātre narapatiḥ % premṇā satrājid uttamam // BrP_16.23 //
sa maṇiḥ syandate rukmaṃ $ vṛṣṇyandhakaniveśane &
kālavarṣī ca parjanyo % na ca vyādhibhayaṃ hy abhūt // BrP_16.24 //
lipsāṃ cakre prasenasya $ maṇiratne syamantake &
govindo na ca taṃ lebhe % śakto 'pi na jahāra saḥ // BrP_16.25 //
kadācin mṛgayāṃ yātaḥ $ prasenas tena bhūṣitaḥ &
syamantakakṛte siṃhād % vadhaṃ prāpa vanecarāt // BrP_16.26 //
atha siṃhaṃ pradhāvantam $ ṛkṣarājo mahābalaḥ &
nihatya maṇiratnaṃ tad % ādāya prāviśad guhām // BrP_16.27 //
tato vṛṣṇyandhakāḥ kṛṣṇaṃ $ prasenavadhakāraṇāt &
prārthanāṃ tāṃ maṇer baddhvā % sarva eva śaśaṅkire // BrP_16.28 //
sa śaṅkyamāno dharmātmā $ akārī tasya karmaṇaḥ &
āhariṣye maṇim iti % pratijñāya vanaṃ yayau // BrP_16.29 //
yatra praseno mṛgayāṃ $ vyacarat tatra cāpy atha &
prasenasya padaṃ gṛhya % puruṣair āptakāribhiḥ // BrP_16.30 //
ṛkṣavantaṃ girivaraṃ $ vindhyaṃ ca girim uttamam &
anveṣayan pariśrāntaḥ % sa dadarśa mahāmanāḥ // BrP_16.31 //
sāśvaṃ hataṃ prasenaṃ tu $ nāvindata ca tanmaṇim &
atha siṃhaḥ prasenasya % śarīrasyāvidūrataḥ // BrP_16.32 //
ṛkṣeṇa nihato dṛṣṭaḥ $ padair ṛkṣas tu sūcitaḥ &
padais tair anviyāyātha % guhām ṛkṣasya mādhavaḥ // BrP_16.33 //
sa hi ṛkṣabile vāṇīṃ $ śuśrāva pramaderitām &
dhātryā kumāram ādāya % sutaṃ jāmbavato dvijāḥ // BrP_16.34 //
krīḍayantyā ca maṇinā $ mā rodīr ity atheritām //* BrP_16.35 //
{dhātry uvāca: }
siṃhaḥ prasenam avadhīt $ siṃho jāmbavatā hataḥ &
sukumāraka mā rodīs % tava hy eṣa syamantakaḥ // BrP_16.36 //
vyaktitas tasya śabdasya $ tūrṇam eva bilaṃ yayau &
praviśya tatra bhagavāṃs % tad ṛkṣabilam añjasā // BrP_16.37 //
sthāpayitvā biladvāre $ yadūṃl lāṅgalinā saha &
śārṅgadhanvā bilasthaṃ tu % jāmbavantaṃ dadarśa saḥ // BrP_16.38 //
yuyudhe vāsudevas tu $ bile jāmbavatā saha &
bāhubhyām eva govindo % divasān ekaviṃśatim // BrP_16.39 //
praviṣṭe 'tha bile kṛṣṇe $ baladevapuraḥsarāḥ &
purīṃ dvāravatīm etya % hataṃ kṛṣṇaṃ nyavedayan // BrP_16.40 //
vāsudevo 'pi nirjitya $ jāmbavantaṃ mahābalam &
lebhe jāmbavatīṃ kanyām % ṛkṣarājasya saṃmatām // BrP_16.41 //
maṇiṃ syamantakaṃ caiva $ jagrāhātmaviśuddhaye &
anunīyarkṣarājaṃ tu % niryayau ca tato bilāt // BrP_16.42 //
upāyād dvārakāṃ kṛṣṇaḥ $ sa vinītaiḥ puraḥsaraiḥ &
evaṃ sa maṇim āhṛtya % viśodhyātmānam acyutaḥ // BrP_16.43 //
dadau satrājite taṃ vai $ sarvasātvatasaṃsadi &
evaṃ mithyābhiśastena % kṛṣṇenāmitraghātinā // BrP_16.44 //
ātmā viśodhitaḥ pāpād $ vinirjitya syamantakam &
satrājito daśa tv āsan % bhāryās tāsāṃ śataṃ sutāḥ // BrP_16.45 //
khyātimantas trayas teṣāṃ $ bhagaṃkāras tu pūrvajaḥ &
vīro vātapatiś caiva % vasumedhas tathaiva ca // BrP_16.46 //
kumāryaś cāpi tisro vai $ dikṣu khyātā dvijottamāḥ &
satyabhāmottamā tāsāṃ % vratinī ca dṛḍhavratā // BrP_16.47 //
tathā prasvāpinī caiva $ bhāryāṃ kṛṣṇāya tāṃ dadau &
sabhākṣo bhaṅgakāris tu % nāveyaś ca narottamau // BrP_16.48 //
jajñāte guṇasaṃpannau $ viśrutau rūpasaṃpadā &
mādryāḥ putro 'tha jajñe 'tha % vṛṣṇiputro yudhājitaḥ // BrP_16.49 //
jajñāte tanayau vṛṣṇeḥ $ śvaphalkaś citrakas tathā &
śvaphalkaḥ kāśirājasya % sutāṃ bhāryām avindata // BrP_16.50 //
gāndinīṃ nāma tasyāś ca $ gāḥ sadā pradadau pitā &
tasyāṃ jajñe mahābāhuḥ % śrutavān atithipriyaḥ // BrP_16.51 //
akrūro 'tha mahābhāgo $ jajñe vipuladakṣiṇaḥ &
upamadgus tathā madgur % mudaraś cārimardanaḥ // BrP_16.52 //
ārikṣepas tathopekṣaḥ $ śatruhā cārimejayaḥ &
dharmabhṛc cāpi dharmā ca % gṛdhrabhojāndhakas tathā // BrP_16.53 //
āvāhaprativāhau ca $ sundarī ca varāṅganā &
viśrutāśvasya mahiṣī % kanyā cāsya vasuṃdharā // BrP_16.54 //
rūpayauvanasaṃpannā $ sarvasattvamanoharā &
akrūreṇograsenāyāṃ % sutau vai kulanandanau // BrP_16.55 //
vasudevaś copadevaś $ ca jajñāte devavarcasau &
citrakasyābhavan putrāḥ % pṛthur vipṛthur eva ca // BrP_16.56 //
aśvagrīvo 'śvabāhuś ca $ supārśvakagaveṣaṇau &
ariṣṭanemiś ca sutā % dharmo dharmabhṛd eva ca // BrP_16.57 //
subāhur bahubāhuś ca $ śraviṣṭhāśravaṇe striyau &
imāṃ mithyābhiśastiṃ yaḥ % kṛṣṇasya samudāhṛtām // BrP_16.58 //
veda mithyābhiśāpās taṃ $ na spṛśanti kadācana //* BrP_16.59 //
{lomaharṣaṇa uvāca: }
yat tu satrājite kṛṣṇo $ maṇiratnaṃ syamantakam &
dadāv ahārayad babhrur % bhojena śatadhanvanā // BrP_17.1 //
sadā hi prārthayām āsa $ satyabhāmām aninditām &
akrūro 'ntaram anviṣyan % maṇiṃ caiva syamantakam // BrP_17.2 //
satrājitaṃ tato hatvā $ śatadhanvā mahābalaḥ &
rātrau taṃ maṇim ādāya % tato 'krūrāya dattavān // BrP_17.3 //
akrūras tu tadā viprā $ ratnam ādāya cottamam &
samayaṃ kārayāṃ cakre % nāvedyo 'haṃ tvayety uta // BrP_17.4 //
vayam abhyutprapatsyāmaḥ $ kṛṣṇena tvāṃ pradharṣitam &
mamādya dvārakā sarvā % vaśe tiṣṭhaty asaṃśayam // BrP_17.5 //
hate pitari duḥkhārtā $ satyabhāmā manasvinī &
prayayau ratham āruhya % nagaraṃ vāraṇāvatam // BrP_17.6 //
satyabhāmā tu tad vṛttaṃ $ bhojasya śatadhanvanaḥ &
bhartur nivedya duḥkhārtā % pārśvasthāśrūṇy avartayat // BrP_17.7 //
pāṇḍavānāṃ ca dagdhānāṃ $ hariḥ kṛtvodakakriyām &
kulyārthe cāpi pāṇḍūnāṃ % nyayojayata sātyakim // BrP_17.8 //
tatas tvaritam āgamya $ dvārakāṃ madhusūdanaḥ &
pūrvajaṃ halinaṃ śrīmān % idaṃ vacanam abravīt // BrP_17.9 //
{śrīkṛṣṇa uvāca: }
hataḥ prasenaḥ siṃhena $ satrājic chatadhanvanā &
syamantakas tu madnāmī % tasya prabhur ahaṃ vibho // BrP_17.10 //
tad āroha rathaṃ śīghraṃ $ bhojaṃ hatvā mahāratham &
syamantako mahābāho % asmākaṃ sa bhaviṣyati // BrP_17.11 //
{lomaharṣaṇa uvāca: }
tataḥ pravavṛte yuddhaṃ $ tumulaṃ bhojakṛṣṇayoḥ &
śatadhanvā tato 'krūraṃ % sarvatodiśam aikṣata // BrP_17.12 //
saṃrabdhau tāv ubhau tatra $ dṛṣṭvā bhojajanārdanau &
śakto 'pi śāpād dhārdikyam % akrūro nānvapadyata // BrP_17.13 //
apayāne tato buddhiṃ $ bhojaś cakre bhayārditaḥ &
yojanānāṃ śataṃ sāgraṃ % hṛdayā pratyapadyata // BrP_17.14 //
vikhyātā hṛdayā nāma $ śatayojanagāminī &
bhojasya vaḍavā viprā % yayā kṛṣṇam ayodhayat // BrP_17.15 //
kṣīṇāṃ javena hṛdayām $ adhvanaḥ śatayojane &
dṛṣṭvā rathasya svāṃ vṛddhiṃ % śatadhanvānam ardayat // BrP_17.16 //
tatas tasyā hatāyās tu $ śramāt khedāc ca bho dvijāḥ &
kham utpetur atha prāṇāḥ % kṛṣṇo rāmam athābravīt // BrP_17.17 //
{śrīkṛṣṇa uvāca: }
tiṣṭheha tvaṃ mahābāho $ dṛṣṭadoṣā hayā mayā &
padbhyāṃ gatvā hariṣyāmi % maṇiratnaṃ syamantakam // BrP_17.18 //
padbhyām eva tato gatvā $ śatadhanvānam acyutaḥ &
mithilām abhito viprā % jaghāna paramāstravit // BrP_17.19 //
syamantakaṃ ca nāpaśyad $ dhatvā bhojaṃ mahābalam &
nivṛttaṃ cābravīt kṛṣṇaṃ % maṇiṃ dehīti lāṅgalī // BrP_17.20 //
nāstīti kṛṣṇaś covāca $ tato rāmo ruṣānvitaḥ &
dhikśabdapūrvam asakṛt % pratyuvāca janārdanam // BrP_17.21 //
{balarāma uvāca: }
bhrātṛtvān marṣayāmy eṣa $ svasti te 'stu vrajāmy aham &
kṛtyaṃ na me dvārakayā % na tvayā na ca vṛṣṇibhiḥ // BrP_17.22 //
praviveśa tato rāmo $ mithilām arimardanaḥ &
sarvakāmair upahṛtair % mithilenābhipūjitaḥ // BrP_17.23 //
etasminn eva kāle tu $ babhrur matimatāṃ varaḥ &
nānārūpān kratūn sarvān % ājahāra nirargalān // BrP_17.24 //
dīkṣāmayaṃ sa kavacaṃ $ rakṣārthaṃ praviveśa ha &
syamantakakṛte prājño % gāndīputro mahāyaśāḥ // BrP_17.25 //
atha ratnāni cānyāni $ dhanāni vividhāni ca &
ṣaṣṭiṃ varṣāṇi dharmātmā % yajñeṣv eva nyayojayat // BrP_17.26 //
akrūrayajñā iti te $ khyātās tasya mahātmanaḥ &
bahvannadakṣiṇāḥ sarve % sarvakāmapradāyinaḥ // BrP_17.27 //
atha duryodhano rājā $ gatvā sa mithilāṃ prabhuḥ &
gadāśikṣāṃ tato divyāṃ % baladevād avāptavān // BrP_17.28 //
saṃprasādya tato rāmo $ vṛṣṇyandhakamahārathaiḥ &
ānīto dvārakām eva % kṛṣṇena ca mahātmanā // BrP_17.29 //
akrūraś cāndhakaiḥ sārdham $ āyātaḥ puruṣarṣabhaḥ &
hatvā satrājitaṃ suptaṃ % sahabandhuṃ mahābalaḥ // BrP_17.30 //
jñātibhedabhayāt kṛṣṇas $ tam upekṣitavāṃs tadā &
apayāte tadākrūre % nāvarṣat pākaśāsanaḥ // BrP_17.31 //
anāvṛṣṭyā tadā rāṣṭram $ abhavad bahudhā kṛśam &
tataḥ prasādayām āsur % akrūraṃ kukurāndhakāḥ // BrP_17.32 //
punar dvāravatīṃ prāpte $ tasmin dānapatau tataḥ &
pravavarṣa sahasrākṣaḥ % kakṣe jalanidhes tadā // BrP_17.33 //
kanyāṃ ca vāsudevāya $ svasāraṃ śīlasaṃmatām &
akrūraḥ pradadau dhīmān % prītyarthaṃ munisattamāḥ // BrP_17.34 //
atha vijñāya yogena $ kṛṣṇo babhrugataṃ maṇim &
sabhāmadhyagataḥ prāha % tam akrūraṃ janārdanaḥ // BrP_17.35 //
{śrīkṛṣṇa uvāca: }
yat tad ratnaṃ maṇivaraṃ $ tava hastagataṃ vibho &
tat prayaccha ca mānārha % mayi mānāryakaṃ kṛthāḥ // BrP_17.36 //
ṣaṣṭivarṣagate kāle $ yo roṣo 'bhūn mamānagha &
sa saṃrūḍho 'sakṛt prāptas % tataḥ kālātyayo mahān // BrP_17.37 //
sa tataḥ kṛṣṇavacanāt $ sarvasātvatasaṃsadi &
pradadau taṃ maṇiṃ babhrur % akleśena mahāmatiḥ // BrP_17.38 //
tatas tam ārjavāt prāptaṃ $ babhror hastād ariṃdamaḥ &
dadau hṛṣṭamanāḥ kṛṣṇas % taṃ maṇiṃ babhrave punaḥ // BrP_17.39 //
sa kṛṣṇahastāt saṃprāptaṃ $ maṇiratnaṃ syamantakam &
ābadhya gāndinīputro % virarājāṃśumān iva // BrP_17.40 //
{munaya ūcuḥ: }
aho sumahad ākhyānaṃ $ bhavatā parikīrtitam &
bhāratānāṃ ca sarveṣāṃ % pārthivānāṃ tathaiva ca // BrP_18.1 //
devānāṃ dānavānāṃ ca $ gandharvoragarakṣasām &
daityānām atha siddhānāṃ % guhyakānāṃ tathaiva ca // BrP_18.2 //
atyadbhutāni karmāṇi $ vikramā dharmaniścayāḥ &
vividhāś ca kathā divyā % janma cāgryam anuttamam // BrP_18.3 //
sṛṣṭiḥ prajāpateḥ samyak $ tvayā proktā mahāmate &
prajāpatīnāṃ sarveṣāṃ % guhyakāpsarasāṃ tathā // BrP_18.4 //
sthāvaraṃ jaṅgamaṃ sarvam $ utpannaṃ vividhaṃ jagat &
tvayā proktaṃ mahābhāga % śrutaṃ caitan manoharam // BrP_18.5 //
kathitaṃ puṇyaphaladaṃ $ purāṇaṃ ślakṣṇayā girā &
manaḥkarṇasukhaṃ samyak % prīṇāty amṛtasaṃmitam // BrP_18.6 //
idānīṃ śrotum icchāmaḥ $ sakalaṃ maṇḍalaṃ bhuvaḥ &
vaktum arhasi sarvajña % paraṃ kautūhalaṃ hi naḥ // BrP_18.7 //
yāvantaḥ sāgarā dvīpās $ tathā varṣāṇi parvatāḥ &
vanāni saritaḥ puṇya- % devādīnāṃ mahāmate // BrP_18.8 //
yatpramāṇam idaṃ sarvaṃ $ yadādhāraṃ yadātmakam &
saṃsthānam asya jagato % yathāvad vaktum arhasi // BrP_18.9 //
{lomaharṣaṇa uvāca: }
munayaḥ śrūyatām etat $ saṃkṣepād vadato mama &
nāsya varṣaśatenāpi % vaktuṃ śakyo 'tivistaraḥ // BrP_18.10 //
jambūplakṣāhvayau dvīpau $ śālmalaś cāparo dvijāḥ &
kuśaḥ krauñcas tathā śākaḥ % puṣkaraś caiva saptamaḥ // BrP_18.11 //
ete dvīpāḥ samudrais tu $ sapta saptabhir āvṛtāḥ &
lavaṇekṣusurāsarpir % dadhidugdhajalaiḥ samam // BrP_18.12 //
jambūdvīpaḥ samastānām $ eteṣāṃ madhyasaṃsthitaḥ &
tasyāpi madhye viprendrā % meruḥ kanakaparvataḥ // BrP_18.13 //
caturaśītisāhasrair $ yojanais tasya cocchrayaḥ &
praviṣṭaḥ ṣoḍaśādhastād % dvātriṃśan mūrdhni vistṛtaḥ // BrP_18.14 //
mūle ṣoḍaśasāhasrair $ vistāras tasya sarvataḥ &
bhūpadmasyāsya śailo 'sau % karṇikākārasaṃsthitaḥ // BrP_18.15 //
himavān hemakūṭaś ca $ niṣadhas tasya dakṣiṇe &
nīlaḥ śvetaś ca śṛṅgī ca % uttare varṣaparvatāḥ // BrP_18.16 //
lakṣapramāṇau dvau madhye $ daśahīnās tathāpare &
sahasradvitayocchrāyās % tāvadvistāriṇaś ca te // BrP_18.17 //
bhārataṃ prathamaṃ varṣaṃ $ tataḥ kiṃpuruṣaṃ smṛtam &
harivarṣaṃ tathaivānyan % meror dakṣiṇato dvijāḥ // BrP_18.18 //
ramyakaṃ cottaraṃ varṣaṃ $ tasyaiva tu hiraṇmayam &
uttarāḥ kuravaś caiva % yathā vai bhārataṃ tathā // BrP_18.19 //
navasāhasram ekaikam $ eteṣāṃ dvijasattamāḥ &
ilāvṛtaṃ ca tanmadhye % sauvarṇo merur ucchritaḥ // BrP_18.20 //
meroś caturdiśaṃ tatra $ navasāhasravistṛtam &
ilāvṛtaṃ mahābhāgāś % catvāraś cātra parvatāḥ // BrP_18.21 //
viṣkambhā vitatā meror $ yojanāyutavistṛtāḥ &
pūrveṇa mandaro nāma % dakṣiṇe gandhamādanaḥ // BrP_18.22 //
vipulaḥ paścime pārśve $ supārśvaś cottare sthitaḥ &
kadambas teṣu jambūś ca % pippalo vaṭa eva ca // BrP_18.23 //
ekādaśaśatāyāmāḥ $ pādapā giriketavaḥ &
jambūdvīpasya sā jambūr % nāmahetur dvijottamāḥ // BrP_18.24 //
mahāgajapramāṇāni $ jambvās tasyāḥ phalāni vai &
patanti bhūbhṛtaḥ pṛṣṭhe % śīryamāṇāni sarvataḥ // BrP_18.25 //
rasena teṣāṃ vikhyātā $ tatra jambūnadīti vai &
sarit pravartate sā ca % pīyate tannivāsibhiḥ // BrP_18.26 //
na khedo na ca daurgandhyaṃ $ na jarā nendriyakṣayaḥ &
tatpānasvasthamanasāṃ % janānāṃ tatra jāyate // BrP_18.27 //
tīramṛt tadrasaṃ prāpya $ sukhavāyuviśoṣitā &
jāmbūnadākhyaṃ bhavati % suvarṇaṃ siddhabhūṣaṇam // BrP_18.28 //
bhadrāśvaṃ pūrvato meroḥ $ ketumālaṃ ca paścime &
varṣe dve tu muniśreṣṭhās % tayor madhye tv ilāvṛtam // BrP_18.29 //
vanaṃ caitrarathaṃ pūrve $ dakṣiṇe gandhamādanam &
vaibhrājaṃ paścime tadvad % uttare nandanaṃ smṛtam // BrP_18.30 //
aruṇodaṃ mahābhadram $ asitodaṃ samānasam &
sarāṃsy etāni catvāri % devabhogyāni sarvadā // BrP_18.31 //
śāntavāṃś cakrakuñjaś ca $ kurarī mālyavāṃs tathā &
vaikaṅkapramukhā meroḥ % pūrvataḥ kesarācalāḥ // BrP_18.32 //
trikūṭaḥ śiśiraś caiva $ pataṃgo rucakas tathā &
niṣadhādayo dakṣiṇatas % tasya kesaraparvatāḥ // BrP_18.33 //
śikhivāsaḥ savaidūryaḥ $ kapilo gandhamādanaḥ &
jānudhipramukhās tadvat % paścime kesarācalāḥ // BrP_18.34 //
meror anantarās te ca $ jaṭharādiṣv avasthitāḥ &
śaṅkhakūṭo 'tha ṛṣabho % haṃso nāgas tathāparāḥ // BrP_18.35 //
kālañjarādyāś ca tathā $ uttare kesarācalāḥ &
caturdaśa sahasrāṇi % yojanānāṃ mahāpurī // BrP_18.36 //
meror upari viprendrā $ brahmaṇaḥ kathitā divi &
tasyāṃ samantataś cāṣṭau % diśāsu vidiśāsu ca // BrP_18.37 //
indrādilokapālānāṃ $ prakhyātāḥ pravarāḥ puraḥ &
viṣṇupādaviniṣkrāntā % plāvayantīndumaṇḍalam // BrP_18.38 //
samantād brahmaṇaḥ puryāṃ $ gaṅgā patati vai divi &
sā tatra patitā dikṣu % caturdhā pratyapadyata // BrP_18.39 //
sītā cālakanandā ca $ cakṣur badhrā ca vai kramāt &
pūrveṇa sītā śailāc ca % śailaṃ yānty antarikṣagā // BrP_18.40 //
tataś ca pūrvavarṣeṇa $ bhadrāśvenaiti sārṇavam &
tathaivālakanandā ca % dakṣiṇenaitya bhāratam // BrP_18.41 //
prayāti sāgaraṃ bhūtvā $ saptabhedā dvijottamāḥ &
cakṣuś ca paścimagirīn % atītya sakalāṃs tataḥ // BrP_18.42 //
paścimaṃ ketumālākhyaṃ $ varṣam anveti sārṇavam &
bhadrā tathottaragirīn % uttarāṃś ca tathā kurūn // BrP_18.43 //
atītyottaram ambhodhiṃ $ samabhyeti dvijottamāḥ &
ānīlaniṣadhāyāmau % mālyavadgandhamādanau // BrP_18.44 //
tayor madhyagato meruḥ $ karṇikākārasaṃsthitaḥ &
bhāratāḥ ketumālāś ca % bhadrāśvāḥ kuravas tathā // BrP_18.45 //
pattrāṇi lokaśailasya $ maryādāśailabāhyataḥ &
jaṭharo devakūṭaś ca % maryādāparvatāv ubhau // BrP_18.46 //
tau dakṣiṇottarāyāmāv $ ānīlaniṣadhāyatau &
gandhamādanakailāsau % pūrvapaścāt tu tāv ubhau // BrP_18.47 //
aśītiyojanāyāmāv $ arṇavāntarvyavasthitau &
niṣadhaḥ pāriyātraś ca % maryādāparvatāv ubhau // BrP_18.48 //
tau dakṣiṇottarāyāmāv $ ānīlaniṣadhāyatau &
meroḥ paścimadigbhāge % yathā pūrvau tathā sthitau // BrP_18.49 //
triśṛṅgo jārudhiś caiva $ uttarau varṣaparvatau &
pūrvapaścāyatāv etāv % arṇavāntarvyavasthitau // BrP_18.50 //
ity ete hi mayā proktā $ maryādāparvatā dvijāḥ &
jaṭharāvasthitā meror % yeṣāṃ dvau dvau caturdiśam // BrP_18.51 //
meroś caturdiśaṃ ye tu $ proktāḥ kesaraparvatāḥ &
śītāntādyā dvijās teṣām % atīva hi manoharāḥ // BrP_18.52 //
śailānām antaradroṇyaḥ $ siddhacāraṇasevitāḥ &
suramyāṇi tathā tāsu % kānanāni purāṇi ca // BrP_18.53 //
lakṣmīviṣṇvagnisūryendra- $ devānāṃ munisattamāḥ &
tāsv āyatanavaryāṇi % juṣṭāni narakiṃnaraiḥ // BrP_18.54 //
gandharvayakṣarakṣāṃsi $ tathā daiteyadānavāḥ &
krīḍanti tāsu ramyāsu % śailadroṇīṣv aharniśam // BrP_18.55 //
bhaumā hy ete smṛtāḥ svargā $ dharmiṇām ālayā dvijāḥ &
naiteṣu pāpakartāro % yānti janmaśatair api // BrP_18.56 //
bhadrāśve bhagavān viṣṇur $ āste hayaśirā dvijāḥ &
vārāhaḥ ketumāle tu % bhārate kūrmarūpadhṛk // BrP_18.57 //
matsyarūpaś ca govindaḥ $ kuruṣv āste sanātanaḥ &
viśvarūpeṇa sarvatra % sarvaḥ sarveśvaro hariḥ // BrP_18.58 //
sarvasyādhārabhūto 'sau $ dvijā āste 'khilātmakaḥ &
yāni kiṃpuruṣādyāni % varṣāṇy aṣṭau dvijottamāḥ // BrP_18.59 //
na teṣu śoko nāyāso $ nodvegaḥ kṣudbhayādikam &
susthāḥ prajā nirātaṅkāḥ % sarvaduḥkhavivarjitāḥ // BrP_18.60 //
daśadvādaśavarṣāṇāṃ $ sahasrāṇi sthirāyuṣaḥ &
naiteṣu bhaumāny anyāni % kṣutpipāsādi no dvijāḥ // BrP_18.61 //
kṛtatretādikā naiva $ teṣu sthāneṣu kalpanā &
sarveṣv eteṣu varṣeṣu % sapta sapta kulācalāḥ \
nadyaś ca śataśas tebhyaḥ # prasūtā yā dvijottamāḥ // BrP_18.62 //
{lomaharṣaṇa uvāca: }
uttareṇa samudrasya $ himādreś caiva dakṣiṇe &
varṣaṃ tad bhārataṃ nāma % bhāratī yatra saṃtatiḥ // BrP_19.1 //
navayojanasāhasro $ vistāraś ca dvijottamāḥ &
karmabhūmir iyaṃ svargam % apavargaṃ ca pṛcchatām // BrP_19.2 //
mahendro malayaḥ sahyaḥ $ śuktimān ṛkṣaparvataḥ &
vindhyaś ca pāriyātraś ca % saptātra kulaparvatāḥ // BrP_19.3 //
ataḥ saṃprāpyate svargo $ muktim asmāt prayāti vai &
tiryaktvaṃ narakaṃ cāpi % yānty ataḥ puruṣā dvijāḥ // BrP_19.4 //
itaḥ svargaś ca mokṣaś ca $ madhyaṃ cānte ca gacchati &
na khalv anyatra martyānāṃ % karma bhūmau vidhīyate // BrP_19.5 //
bhāratasyāsya varṣasya $ nava bhedān niśāmaya &
indradvīpaḥ kasetumāṃs % tāmraparṇo gabhastimān // BrP_19.6 //
nāgadvīpas tathā saumyo $ gandharvas tv atha vāruṇaḥ &
ayaṃ tu navamas teṣāṃ % dvīpaḥ sāgarasaṃvṛtaḥ // BrP_19.7 //
yojanānāṃ sahasraṃ ca $ dvīpo 'yaṃ dakṣiṇottarāt &
pūrve kirātās tiṣṭhanti % paścime yavanāḥ sthitāḥ // BrP_19.8 //
brāhmaṇāḥ kṣatriyā vaiśyā $ madhye śūdrāś ca bhāgaśaḥ &
ijyāyuddhavaṇijyādya- % vṛttimanto vyavasthitāḥ // BrP_19.9 //
śatadrucandrabhāgādyā $ himavatpādaniḥsṛtāḥ &
vedasmṛtimukhāś cānyāḥ % pāriyātrodbhavā mune // BrP_19.10 //
narmadāsuramādyāś ca $ nadyo vindhyaviniḥsṛtāḥ &
tāpīpayoṣṇīnirvindhyā- % kāverīpramukhā nadīḥ // BrP_19.11 //
ṛkṣapādodbhavā hy etāḥ $ śrutāḥ pāpaṃ haranti yāḥ &
godāvarībhīmarathī- % kṛṣṇaveṇyādikās tathā // BrP_19.12 //
sahyapādodbhavā nadyaḥ $ smṛtāḥ pāpabhayāpahāḥ &
kṛtamālātāmraparṇī- % pramukhā malayodbhavāḥ // BrP_19.13 //
trisāṃdhyarṣikulyādyā- $ mahendraprabhavāḥ smṛtāḥ &
ṛṣikulyākumārādyāḥ % śuktimatpādasaṃbhavāḥ // BrP_19.14 //
āsāṃ nadyupanadyaś ca $ santy anyās tu sahasraśaḥ &
tāsv ime kurupañcāla- % madhyadeśādayo janāḥ // BrP_19.15 //
pūrvadeśādikāś caiva $ kāmarūpanivāsinaḥ &
pauṇḍrāḥ kaliṅgā magadhā % dākṣiṇātyāś ca sarvaśaḥ // BrP_19.16 //
tathā parāntyāḥ saurāṣṭrāḥ $ śūdrābhīrās tathārbudāḥ &
mārukā mālavāś caiva % pāriyātranivāsinaḥ // BrP_19.17 //
sauvīrāḥ saindhavāpannāḥ $ śālvāḥ śākalavāsinaḥ &
madrārāmās tathāmbaṣṭhāḥ % pārasīkādayas tathā // BrP_19.18 //
āsāṃ pibanti salilaṃ $ vasanti saritāṃ sadā &
samopetā mahābhāga % hṛṣṭapuṣṭajanākulāḥ // BrP_19.19 //
vasanti bhārate varṣe $ yugāny atra mahāmune &
kṛtaṃ tretā dvāparaṃ ca % kaliś cānyatra na kvacit // BrP_19.20 //
tapas tapyanti yatayo $ juhvate cātra yajvinaḥ &
dānāni cātra dīyante % paralokārtham ādarāt // BrP_19.21 //
puruṣair yajñapuruṣo $ jambūdvīpe sadejyate &
yajñair yajñamayo viṣṇur % anyadvīpeṣu cānyathā // BrP_19.22 //
atrāpi bhārataṃ śreṣṭhaṃ $ jambūdvīpe mahāmune &
yato hi karmabhūr eṣā % yato 'nyā bhogabhūmayaḥ // BrP_19.23 //
atra janmasahasrāṇāṃ $ sahasrair api sattama &
kadācil labhate jantur % mānuṣyaṃ puṇyasaṃcayan // BrP_19.24 //
gāyanti devāḥ kila gītakāni BrP_19.25a
dhanyās tu ye bhāratabhūmibhāge BrP_19.25b
svargāpavargāspadahetubhūte BrP_19.25c
bhavanti bhūyaḥ puruṣā manuṣyāḥ BrP_19.25d
karmāṇy asaṃkalpitatatphalāni BrP_19.26a
saṃnyasya viṣṇau paramātmarūpe BrP_19.26b
avāpya tāṃ karmamahīm anante BrP_19.26c
tasmiṃl layaṃ ye tv amalāḥ prayānti BrP_19.26d
jānīma no tatkūvayaṃ vilīne BrP_19.27a
svargaprade karmaṇi dehabandham BrP_19.27b
prāpsyanti dhanyāḥ khalu te manuṣyā BrP_19.27c
ye bhāratenendriyaviprahīnāḥ BrP_19.27d
navavarṣaṃ ca bho viprā $ jambūdvīpam idaṃ mayā &
lakṣayojanavistāraṃ % saṃkṣepāt kathitaṃ dvijāḥ // BrP_19.28 //
jambūdvīpaṃ samāvṛtya $ lakṣayojanavistaraḥ &
bho dvijā valayākāraḥ % sthitaḥ kṣīrodadhir bahiḥ // BrP_19.29 //
{lomaharṣaṇa uvāca: }
kṣārodena yathā dvīpo $ jambūsaṃjño 'bhiveṣṭitaḥ &
saṃveṣṭya kṣāram udadhiṃ % plakṣadvīpas tathā sthitaḥ // BrP_20.1 //
jambūdvīpasya vistāraḥ $ śatasāhasrasaṃmitaḥ &
sa eva dviguṇo viprāḥ % plakṣadvīpe 'py udāhṛtaḥ // BrP_20.2 //
sapta medhātitheḥ putrāḥ $ plakṣadvīpeśvarasya vai &
śreṣṭhaḥ śāntabhayo nāma % śiśiras tadanantaram // BrP_20.3 //
sukhodayas tathānandaḥ $ śivaḥ kṣemaka eva ca &
dhruvaś ca saptamas teṣāṃ % plakṣadvīpeśvarā hi te // BrP_20.4 //
pūrvaṃ śāntabhayaṃ varṣaṃ $ śiśiraṃ sukhadaṃ tathā &
ānandaṃ ca śivaṃ caiva % kṣemakaṃ dhruvam eva ca // BrP_20.5 //
maryādākārakās teṣāṃ $ tathānye varṣaparvatāḥ &
saptaiva teṣāṃ nāmāni % śṛṇudhvaṃ munisattamāḥ // BrP_20.6 //
gomedaś caiva candraś ca $ nārado dandubhis tathā &
somakaḥ sumanāḥ śailo % vaibhrājaś caiva saptamaḥ // BrP_20.7 //
varṣācaleṣu ramyeṣu $ varṣeṣv eteṣu cānaghāḥ &
vasanti devagandharva- % sahitāḥ sahitaṃ prajāḥ // BrP_20.8 //
teṣu puṇyā janapadā $ vīrā na mriyate janaḥ &
nādhayo vyādhayo vāpi % sarvakālasukhaṃ hi tat // BrP_20.9 //
teṣāṃ nadyaś ca saptaiva $ varṣāṇāṃ tu samudragāḥ &
nāmatas tāḥ pravakṣyāmi % śrutāḥ pāpaṃ haranti yāḥ // BrP_20.10 //
anutaptā śikhā caiva $ viprāśā tridivā kramuḥ &
amṛtā sukṛtā caiva % saptaitās tatra nimnagāḥ // BrP_20.11 //
ete śailās tathā nadyaḥ $ pradhānāḥ kathitā dvijāḥ &
kṣudranadyas tathā śailās % tatra santi sahasraśaḥ // BrP_20.12 //
tāḥ pibanti sadā hṛṣṭā $ nadīr janapadās tu te &
avasarpiṇī nadī teṣāṃ % na caivotsarpiṇī dvijāḥ // BrP_20.13 //
na teṣv asti yugāvasthā $ teṣu sthāneṣu saptasu &
tretāyugasamaḥ kālaḥ % sarvadaiva dvijottamāḥ // BrP_20.14 //
plakṣadvīpādike viprāḥ $ śākadvīpāntikeṣu vai &
pañcavarṣasahasrāṇi % janā jīvanty anāmayāḥ // BrP_20.15 //
dharmaś caturvidhas teṣu $ varṇāśramavibhāgajaḥ &
varṇāś ca tatra catvāras % tān budhāḥ pravadāmi vaḥ // BrP_20.16 //
āryakāḥ kuravaś caiva $ viviśvā bhāvinaś ca ye &
viprakṣatriyavaiśyās te % śūdrāś ca munisattamāḥ // BrP_20.17 //
jambūvṛkṣapramāṇas tu $ tanmadhye sumahātaruḥ &
plakṣas tannāmasaṃjño 'yaṃ % plakṣadvīpo dvijottamāḥ // BrP_20.18 //
ijyate tatra bhagavāṃs $ tair varṇair āryakādibhiḥ &
somarūpī jagatsraṣṭā % sarvaḥ sarveśvaro hariḥ // BrP_20.19 //
plakṣadvīpapramāṇena $ plakṣadvīpaḥ samāvṛtaḥ &
tathaivekṣurasodena % pariveṣānukāriṇā // BrP_20.20 //
ity etad vo muniśreṣṭhāḥ $ plakṣadvīpa udāhṛtaḥ &
saṃkṣepeṇa mayā bhūyaḥ % śālmalaṃ taṃ nibodhata // BrP_20.21 //
śālmalasyeśvaro vīro $ vapuṣmāṃs tatsutā dvijāḥ &
teṣāṃ tu nāma saṃjñāni % saptavarṣāṇi tāni vai // BrP_20.22 //
śveto 'tha haritaś caiva $ jīmūto rohitas tathā &
vaidyuto mānasaś caiva % suprabhaś ca dvijottamāḥ // BrP_20.23 //
śālmanaś ca samudro 'sau $ dvīpenekṣurasodakaḥ &
vistārād dviguṇenātha % sarvataḥ saṃvṛtaḥ sthitaḥ // BrP_20.24 //
tatrāpi parvatāḥ sapta $ vijñeyā ratnayonayaḥ &
varṣābhivyañjakās te tu % tathā saptaiva nimnagāḥ // BrP_20.25 //
kumudaś connataś caiva $ tṛtīyas tu balāhakaḥ &
droṇo yatra mahauṣadhyaḥ % sa caturtho mahīdharaḥ // BrP_20.26 //
kaṅkas tu pañcamaḥ ṣaṣṭho $ mahiṣaḥ saptamas tathā &
kakudmān parvatavaraḥ % sarinnāmāny ato dvijāḥ // BrP_20.27 //
śroṇī toyā vitṛṣṇā ca $ candrā śukrā vimocanī &
nivṛttiḥ saptamī tāsāṃ % smṛtās tāḥ pāpaśāntidāḥ // BrP_20.28 //
śvetaṃ ca lohitaṃ caiva $ jīmūtaṃ haritaṃ tathā &
vaidyutaṃ mānasaṃ caiva % suprabhaṃ nāma saptamam // BrP_20.29 //
saptaitāni tu varṣāṇi $ cāturvarṇyayutāni ca &
varṇāś ca śālmale ye ca % vasanty eṣu dvijottamāḥ // BrP_20.30 //
kapilāś cāruṇāḥ pītāḥ $ kṛṣṇāś caiva pṛthak pṛthak &
brāhmaṇāḥ kṣatriyā vaiśyāḥ % śūdrāś caiva yajanti tam // BrP_20.31 //
bhagavantaṃ samastasya $ viṣṇum ātmānam avyayam &
vāyubhūtaṃ makhaśreṣṭhair % yajvāno yajñasaṃsthitam // BrP_20.32 //
devānām atra sāṃnidhyam $ atīva sumanohare &
śālmaliś ca mahāvṛkṣo % nāmanirvṛttikārakaḥ // BrP_20.33 //
eṣa dvīpaḥ samudreṇa $ surodena samāvṛtaḥ &
vistārāc chālmaleś caiva % samena tu samantataḥ // BrP_20.34 //
surodakaḥ parivṛtaḥ $ kuśadvīpena sarvataḥ &
śālmalasya tu vistārād % dviguṇena samantataḥ // BrP_20.35 //
jyotiṣmataḥ kuśadvīpe $ śṛṇudhvaṃ tasya putrakān &
udbhido veṇumāṃś caiva % svairatho randhano dhṛtiḥ // BrP_20.36 //
prabhākaro 'tha kapilas $ tannāmnā varṣapaddhatiḥ &
tasyāṃ vasanti manujaiḥ % saha daiteyadānavāḥ // BrP_20.37 //
tathaiva devagandharvā $ yakṣakiṃpuruṣādayaḥ &
varṇās tatrāpi catvāro % nijānuṣṭhānatatparāḥ // BrP_20.38 //
daminaḥ śuṣmiṇaḥ snehā $ māndahāś ca dvijottamāḥ &
brāhmaṇāḥ kṣatriyā vaiśyāḥ % śūdrāś cānukramoditāḥ // BrP_20.39 //
yathoktakarmakartṛtvāt $ svādhikārakṣayāya te &
tatra te tu kuśadvīpe % brahmarūpaṃ janārdanam // BrP_20.40 //
yajantaḥ kṣapayanty ugram $ adhikāraphalapradam &
vidrumo hemaśailaś ca % dyutimān puṣṭimāṃs tathā // BrP_20.41 //
kuśeśayo hariś caiva $ saptamo mandarācalaḥ &
varṣācalās tu saptaite % dvīpe tatra dvijottamāḥ // BrP_20.42 //
nadyaś ca sapta tāsāṃ tu $ vakṣye nāmāny anukramāt &
dhūtapāpā śivā caiva % pavitrā saṃmatis tathā // BrP_20.43 //
vidyud ambho mahī cānyā $ sarvapāpaharās tv imāḥ &
anyāḥ sahasraśas tatra % kṣudranadyas tathācalāḥ // BrP_20.44 //
kuśadvīpe kuśastambaḥ $ saṃjñayā tasya tat smṛtam &
tatpramāṇena sa dvīpo % ghṛtodena samāvṛtaḥ // BrP_20.45 //
ghṛtodaś ca samudro vai $ krauñcadvīpena saṃvṛtaḥ &
krauñcadvīpo muniśreṣṭhāḥ % śrūyatāṃ cāparo mahān // BrP_20.46 //
kuśadvīpasya vistārād $ dviguṇo yasya vistaraḥ &
krauñcadvīpe dyutimataḥ % putrāḥ sapta mahātmanaḥ // BrP_20.47 //
tannāmāni ca varṣāṇi $ teṣāṃ cakre mahāmanāḥ &
kuśago mandagaś coṣṇaḥ % pīvaro 'thāndhakārakaḥ // BrP_20.48 //
muniś ca dundubhiś caiva $ saptaite tatsutā dvijāḥ &
tatrāpi devagandharva- % sevitāḥ sumanoramāḥ // BrP_20.49 //
varṣācalā muniśreṣṭhās $ teṣāṃ nāmāni bho dvijāḥ &
krauñcaś ca vāmanaś caiva % tṛtīyaś cāndhakārakaḥ // BrP_20.50 //
devavrato dhamaś caiva $ tathānyaḥ puṇḍarīkavān &
dundubhiś ca mahāśailo % dviguṇās te parasparam // BrP_20.51 //
dvīpād dvīpeṣu ye śailās $ tathā dvīpāni te tathā &
varṣeṣv eteṣu ramyeṣu % varṣaśailavareṣu ca // BrP_20.52 //
nivasanti nirātaṅkāḥ $ saha devagaṇaiḥ prajāḥ &
puṣkalā puṣkarā dhanyās % te khyātāś ca dvijottamāḥ // BrP_20.53 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdrāś cānukramoditāḥ &
tatra nadyo muniśreṣṭhā % yāḥ pibanti tu te sadā // BrP_20.54 //
sapta pradhānāḥ śataśas $ tathānyāḥ kṣudranimnagāḥ &
gaurī kumudvatī caiva % saṃdhyā rātrir manojavā // BrP_20.55 //
khyātiś ca puṇḍarīkā ca $ saptaitā varṣanimnagāḥ &
tatrāpi varṇair bhagavān % puṣkarādyair janārdanaḥ // BrP_20.56 //
dhyānayogai rudrarūpa $ ījyate yajñasaṃnidhau &
krauñcadvīpaḥ samudreṇa % dadhimaṇḍodakena tu // BrP_20.57 //
āvṛtaḥ sarvataḥ krauñca- $ dvīpatulyena mānataḥ &
dadhimaṇḍodakaś cāpi % śākadvīpena saṃvṛtaḥ // BrP_20.58 //
krauñcadvīpasya vistāra- $ dviguṇena dvijottamāḥ &
śākadvīpeśvarasyāpi % bhavyasya sumahātmanaḥ // BrP_20.59 //
saptaiva tanayās teṣāṃ $ dadau varṣāṇi sapta saḥ &
jaladaś ca kumāraś ca % sukumāro manīrakaḥ // BrP_20.60 //
kusamodaś ca modākiḥ $ saptamaś ca mahādrumaḥ &
tatsaṃjñāny eva tatrāpi % sapta varṣāṇy anukramāt // BrP_20.61 //
tatrāpi parvatāḥ sapta $ varṣavicchedakārakāḥ &
pūrvas tatrodayagirir % jaladhāras tathāparaḥ // BrP_20.62 //
tathā raivatakaḥ śyāmas $ tathaivāmbhogirir dvijāḥ &
āstikeyas tathā ramyaḥ % kesarī parvatottamaḥ // BrP_20.63 //
śākaś cātra mahāvṛkṣaḥ $ siddhagandharvasevitaḥ &
yatpattravātasaṃsparśād % āhlādo jāyate paraḥ // BrP_20.64 //
tatra puṇyā janapadāś $ cāturvarṇyasamanvitāḥ &
nivasanti mahātmāno % nirātaṅkā nirāmayāḥ // BrP_20.65 //
nadyaś cātra mahāpuṇyāḥ $ sarvapāpabhayāpahāḥ &
sukumārī kumārī ca % nalinī reṇukā ca yā // BrP_20.66 //
ikṣuś ca dhenukā caiva $ gabhastī saptamī tathā &
anyās tv ayutaśas tatra % kṣudranadyo dvijottamāḥ // BrP_20.67 //
mahīdharās tathā santi $ śataśo 'tha sahasraśaḥ &
tāḥ pibanti mudā yuktā % jaladādiṣu ye sthitāḥ // BrP_20.68 //
varṣeṣu ye janapadāś $ caturthārthasamanvitāḥ &
nadyaś cātra mahāpuṇyāḥ % svargād abhyetya medinīm // BrP_20.69 //
dharmahānir na teṣv asti $ na saṃharṣo na śuk tathā &
maryādāvyutkramaś cāpi % teṣu deśeṣu saptasu // BrP_20.70 //
magāś ca māgadhāś caiva $ mānasā mandagās tathā &
magā brāhmaṇabhūyiṣṭhā % māgadhāḥ kṣatriyās tu te // BrP_20.71 //
vaiśyās tu mānasās teṣāṃ $ śūdrā jñeyās tu mandagāḥ &
śākadvīpe sthitair viṣṇuḥ % sūryarūpadharo hariḥ // BrP_20.72 //
yathoktair ijyate samyak $ karmabhir niyatātmabhiḥ &
śākadvīpas tato viprāḥ % kṣīrodena samantataḥ // BrP_20.73 //
śākadvīpapramāṇena $ valayeneva veṣṭitaḥ &
kṣīrābdhiḥ sarvato viprāḥ % puṣkarākhyena veṣṭitaḥ // BrP_20.74 //
dvīpena śākadvīpāt tu $ dviguṇena samantataḥ &
puṣkare savanasyāpi % mahāvīto 'bhavat sutaḥ // BrP_20.75 //
dhātakiś ca tayos tadvad $ dve varṣe nāmasaṃjñite &
mahāvītaṃ tathaivānyad % dhātakīkhaṇḍasaṃjñitam // BrP_20.76 //
ekaś cātra mahābhāgāḥ $ prakhyāto varṣaparvataḥ &
mānasottarasaṃjño vai % madhyato valayākṛtiḥ // BrP_20.77 //
yojanānāṃ sahasrāṇi $ ūrdhvaṃ pañcāśad ucchritaḥ &
tāvad eva ca vistīrṇaḥ % sarvataḥ parimaṇḍalaḥ // BrP_20.78 //
puṣkaradvīpavalayaṃ $ madhyena vibhajann iva &
sthito 'sau tena vicchinnaṃ % jātaṃ varṣadvayaṃ hi tat // BrP_20.79 //
valayākāram ekaikaṃ $ tayor madhye mahāgiriḥ &
daśavarṣasahasrāṇi % tatra jīvanti mānavāḥ // BrP_20.80 //
nirāmayā viśokāś ca $ rāgadveṣavivarjitāḥ &
adhamottamau na teṣv āstāṃ- % na vadhyavadhakau dvijāḥ // BrP_20.81 //
nerṣyāsūyā bhayaṃ roṣo $ doṣo lobhādikaṃ na ca &
mahāvītaṃ bahir varṣaṃ % dhātakīkhaṇḍam antataḥ // BrP_20.82 //
mānasottaraśailasya $ devadaityādisevitam &
satyānṛte na tatrāstāṃ % dvīpe puṣkarasaṃjñite // BrP_20.83 //
na tatra nadyaḥ śailā vā $ dvīpe varṣadvayānvite &
tulyaveṣās tu manujā % devais tatraikarūpiṇaḥ // BrP_20.84 //
varṇāśramācārahīnaṃ $ dharmāharaṇavarjitam &
trayīvārttādaṇḍanīti- % śuśrūṣārahitaṃ ca tat // BrP_20.85 //
varṣadvayaṃ tato viprā $ bhaumasvargo 'yam uttamaḥ &
sarvasya sukhadaḥ kālo % jarārogavivarjitaḥ // BrP_20.86 //
puṣkare dhātakīkhaṇḍe $ mahāvīte ca vai dvijāḥ &
nyagrodhaḥ puṣkaradvīpe % brahmaṇaḥ sthānam uttamam // BrP_20.87 //
tasmin nivasati brahmā $ pūjyamānaḥ surāsuraiḥ &
svādūdakenodadhinā % puṣkaraḥ pariveṣṭitaḥ // BrP_20.88 //
samena puṣkarasyaiva $ vistārān maṇḍalāt tathā &
evaṃ dvīpāḥ samudrais tu % sapta saptabhir āvṛtāḥ // BrP_20.89 //
dvīpaś caiva samudraś ca $ samānau dviguṇau parau &
payāṃsi sarvadā sarva- % samudreṣu samāni vai // BrP_20.90 //
nyūnātiriktatā teṣāṃ $ kadācin naiva jāyate &
sthālīstham agnisaṃyogād % udreki salilaṃ yathā // BrP_20.91 //
tathenduvṛddhau salilam $ ambhodhau munisattamāḥ &
anyūnānatiriktāś ca % vardhanty āpo hrasanti ca // BrP_20.92 //
udayāstamane tv indoḥ $ pakṣayoḥ śuklakṛṣṇayoḥ &
daśottarāṇi pañcaiva % aṅgulānāṃ śatāni ca // BrP_20.93 //
apāṃ vṛddhikṣayau dṛṣṭau $ sāmudrīṇāṃ dvijottamāḥ &
bhojanaṃ puṣkaradvīpe % tatra svayam upasthitam // BrP_20.94 //
bhuñjanti ṣaḍrasaṃ viprāḥ $ prajāḥ sarvāḥ sadaiva hi &
svādūdakasya parito % dṛśyate lokasaṃsthitiḥ // BrP_20.95 //
dviguṇā kāñcanī bhūmiḥ $ sarvajantuvivarjitā &
lokālokas tataḥ śailo % yojanāyutavistṛtaḥ // BrP_20.96 //
ucchrayeṇāpi tāvanti $ sahasrāṇy āvalohi saḥ &
tatas tamaḥ samāvṛtya % taṃ śailaṃ sarvataḥ sthitam // BrP_20.97 //
tamaś cāṇḍakaṭāhena $ samantāt pariveṣṭitam &
pañcāśatkoṭivistārā % seyam urvī dvijottamāḥ // BrP_20.98 //
sahaivāṇḍakaṭāhena $ sadvīpā samahīdharā &
seyaṃ dhātrī vidhātrī ca % sarvabhūtaguṇādhikā \
ādhārabhūtā jagatāṃ # sarveṣāṃ sā dvijottamāḥ // BrP_20.99 //
{lomaharṣaṇa uvāca: }
vistāra eṣa kathitaḥ $ pṛthivyā munisattamāḥ &
saptatis tu sahasrāṇi % taducchrāyo 'pi kathyate // BrP_21.1 //
daśasāhasram ekaikaṃ $ pātālaṃ munisattamāḥ &
atalaṃ vitalaṃ caiva % nitalaṃ sutalaṃ tathā // BrP_21.2 //
talātalaṃ rasātalaṃ $ pātālaṃ cāpi saptamam &
kṛṣṇā śuklāruṇā pītā % śarkarā śailakāñcanī // BrP_21.3 //
bhūmayo yatra viprendrā $ varaprāsādaśobhitāḥ &
teṣu dānavadaiteya- % jātayaḥ śataśaḥ sthitāḥ // BrP_21.4 //
nāgānāṃ ca mahāṅgānāṃ $ jñātayaś ca dvijottamāḥ &
svarlokād api ramyāṇi % pātālānīti nāradaḥ // BrP_21.5 //
prāha svargasadomadhye $ pātālebhyo gato divam &
āhlādakāriṇaḥ śubhrā % maṇayo yatra suprabhāḥ // BrP_21.6 //
nāgābharaṇabhūṣāś ca $ pātālaṃ kena tatsamam &
daityadānavakanyābhir % itaś cetaś ca śobhite // BrP_21.7 //
pātāle kasya na prītir $ vimuktasyāpi jāyate &
divārkaraśmayo yatra % prabhās tanvanti nātapam // BrP_21.8 //
śaśinaś ca na śītāya $ niśi dyotāya kevalam &
bhakṣyabhojyamahāpāna- % madamattaiś ca bhogibhiḥ // BrP_21.9 //
yatra na jñāyate kālo $ gato 'pi danujādibhiḥ &
vanāni nadyo ramyāṇi % sarāṃsi kamalākarāḥ // BrP_21.10 //
puṃskokilādilāpāś ca $ manojñāny ambarāṇi ca &
bhūṣaṇāny atiramyāṇi % gandhādyaṃ cānulepanam // BrP_21.11 //
vīṇāveṇumṛdaṅgānāṃ $ niḥsvanāś ca sadā dvijāḥ &
etāny anyāni ramyāṇi % bhāgyabhogyāni dānavaiḥ // BrP_21.12 //
daityoragaiś ca bhujyante $ pātālāntaragocaraiḥ &
pātālānām adhaś cāste % viṣṇor yā tāmasī tanuḥ // BrP_21.13 //
śeṣākhyā yadguṇān vaktuṃ $ na śaktā daityadānavāḥ &
yo 'nantaḥ paṭhyate siddhair % devadevarṣipūjitaḥ // BrP_21.14 //
sahasraśirasā vyaktaḥ $ svastikāmalabhūṣaṇaḥ &
phaṇāmaṇisahasreṇa % yaḥ sa vidyotayan diśaḥ // BrP_21.15 //
sarvān karoti nirvīryān $ hitāya jagato 'surān &
madāghūrṇitanetro 'sau % yaḥ sadaivaikakuṇḍalaḥ // BrP_21.16 //
kirīṭī sragdharo bhāti $ sāgniśveta ivācalaḥ &
nīlavāsā madotsiktaḥ % śvetahāropaśobhitaḥ // BrP_21.17 //
sābhragaṅgāprapāto 'sau $ kailāsādrir ivottamaḥ &
lāṅgalāsaktahastāgro % bibhran muśalam uttamam // BrP_21.18 //
upāsyate svayaṃ kāntyā $ yo vāruṇyā ca mūrtayā &
kalpānte yasya vaktrebhyo % viṣānalaśikhojjvalaḥ // BrP_21.19 //
saṃkarṣaṇātmako rudro $ niṣkramyātti jagattrayam &
sa bibhracchikharībhūtam % aśeṣaṃ kṣitimaṇḍalam // BrP_21.20 //
āste pātālamūlasthaḥ $ śeṣo 'śeṣasurārcitaḥ &
tasya vīryaṃ prabhāvaś ca % svarūpaṃ rūpam eva ca // BrP_21.21 //
nahi varṇayituṃ śakyaṃ $ jñātuṃ vā tridaśair api &
yasyaiṣā sakalā pṛthvī % phaṇāmaṇiśikhāruṇā // BrP_21.22 //
āste kusumamāleva $ kas tadvīryaṃ vadiṣyati &
yadā vijṛmbhate 'nanto % madāghūrṇitalocanaḥ // BrP_21.23 //
tadā calati bhūr eṣā $ sādritoyādhikānanā &
gandharvāpsarasaḥ siddhāḥ % kiṃnaroragavāraṇāḥ // BrP_21.24 //
nāntaṃ guṇānāṃ gacchanti $ tato 'nanto 'yam avyayaḥ &
yasya nāgavadhūhastair % lāpitaṃ haricandanam // BrP_21.25 //
muhuḥ śvāsānilāyastaṃ $ yāti dikpaṭavāsatām &
yam ārādhya purāṇarṣir % gargo jyotīṃṣi tattvataḥ // BrP_21.26 //
jñātavān sakalaṃ caiva $ nimittapaṭhitaṃ phalam &
teneyaṃ nāgavaryeṇa % śirasā vidhṛtā mahī \
bibharti sakalāṃl lokān # sadevāsuramānuṣān // BrP_21.27 //
{lomaharṣaṇa uvāca: }
tataś cānantaraṃ viprā $ narakā rauravādayaḥ &
pāpino yeṣu pātyante % tāñ śṛṇudhvaṃ dvijottamāḥ // BrP_22.1 //
rauravaḥ śaukaro rodhas $ tāno viśasanas tathā &
mahājvālas taptakuḍyo % mahālobho vimohanaḥ // BrP_22.2 //
rudhirāndho vasātaptaḥ $ kṛmīśaḥ kṛmibhojanaḥ &
asipattravanaṃ kṛṣṇo % lālābhakṣaś ca dāruṇaḥ // BrP_22.3 //
tathā pūyavahaḥ pāpo $ vahnijvālo hy adhaḥśirāḥ &
sadaṃśaḥ kṛṣṇasūtraś ca % tamaś cāvīcir eva ca // BrP_22.4 //
śvabhojano 'thāpratiṣṭhoma- $ āvīciś ca tathāparaḥ &
ity evamādayaś cānye % narakā bhṛśadāruṇāḥ // BrP_22.5 //
yamasya viṣaye ghorāḥ $ śastrāgniviṣadarśinaḥ &
patanti yeṣu puruṣāḥ % pāpakarmaratāś ca ye // BrP_22.6 //
kūṭasākṣī tathā samyak $ pakṣapātena yo vadet &
yaś cānyad anṛtaṃ vakti % sa naro yāti rauravam // BrP_22.7 //
bhrūṇahā purahantā ca $ goghnaś ca munisattamāḥ &
yānti te rauravaṃ ghoraṃ % yaś cocchvāsanirodhakaḥ // BrP_22.8 //
surāpo brahmahā hartā $ suvarṇasya ca śūkare &
prayāti narake yaś ca % taiḥ saṃsargam upaiti vai // BrP_22.9 //
rājanyavaiśyahā caiva $ tathaiva gurutalpagaḥ &
taptakumbhe svasṛgāmī % hanti rājabhaṭaṃ ca yaḥ // BrP_22.10 //
mādhvīvikrayakṛn vadhya- $ pālaḥ kesaravikrayī &
taptalohe patanty ete % yaś ca bhaktaṃ parityajet // BrP_22.11 //
sutāṃ snuṣāṃ cāpi gatvā $ mahājvāle nipātyate &
avamantā gurūṇāṃ yo % yaś cākroṣṭā narādhamaḥ // BrP_22.12 //
vedadūṣayitā yaś ca $ vedavikrayakaś ca yaḥ &
agamyagāmī yaś ca syāt % te yānti śabalaṃ dvijāḥ // BrP_22.13 //
cauro vimohe patati $ maryādādūṣakas tathā &
devadvijapitṛdveṣṭā % ratnadūṣayitā ca yaḥ // BrP_22.14 //
sa yāti kṛmibhakṣye vai $ kṛmīśe tu duriṣṭikṛt &
pitṛdevātithīn yas tu % paryaśnāti narādhamaḥ // BrP_22.15 //
lālābhakṣye sa yāty ugre $ śarakartā ca vedhake &
karoti karṇino yaś ca % yaś ca khaḍgādikṛn naraḥ // BrP_22.16 //
prayānty ete viśasane $ narake bhṛśadāruṇe &
asatpratigrahītā ca % narake yāty adhomukhe // BrP_22.17 //
ayājyayājakas tatra $ tathā nakṣatrasūcakaḥ &
kṛmipūye naraś caiko % yāti miṣṭānnabhuk sadā // BrP_22.18 //
lākṣāmāṃsarasānāṃ ca $ tilānāṃ lavaṇasya ca &
vikretā brāhmaṇo yāti % tam eva narakaṃ dvijāḥ // BrP_22.19 //
mārjārakukkuṭacchāga- $ śvavarāhavihaṃgamān &
poṣayan narakaṃ yāti % tam eva dvijasattamāḥ // BrP_22.20 //
raṅgopajīvī kaivartaḥ $ kuṇḍāśī garadas tathā &
sūcī māhiṣikaś caiva % parvagāmī ca yo dvijaḥ // BrP_22.21 //
agāradāhī mitraghnaḥ $ śakunigrāmayājakaḥ &
rudhirāndhe patanty ete % somaṃ vikrīṇate ca ye // BrP_22.22 //
madhuhā grāmahantā ca $ yāti vaitaraṇīṃ naraḥ &
retaḥpānādikartāro % maryādābhedinaś ca ye // BrP_22.23 //
te kṛcchre yānty aśaucāś ca $ kuhakājīvinaś ca ye &
asipattravanaṃ yāti % vanacchedī vṛthaiva yaḥ // BrP_22.24 //
aurabhrikā mṛgavyādhā $ vahnijvāle patanti vai &
yānti tatraiva te viprā % yaś cāpākeṣu vahnidaḥ // BrP_22.25 //
vratopalopako yaś ca $ svāśramād vicyutaś ca yaḥ &
saṃdaṃśayātanāmadhye % patatas tāv ubhāv api // BrP_22.26 //
divā svapneṣu syandante $ ye narā brahmacāriṇaḥ &
putrair adhyāpitā ye tu % te patanti śvabhojane // BrP_22.27 //
ete cānye ca narakāḥ $ śataśo 'tha sahasraśaḥ &
yeṣu duṣkṛtakarmāṇaḥ % pacyante yātanāgatāḥ // BrP_22.28 //
tathaiva pāpāny etāni $ tathānyāni sahasraśaḥ &
bhujyante jātipuruṣair % narakāntaragocaraiḥ // BrP_22.29 //
varṇāśramaviruddhaṃ ca $ karma kurvanti ye narāḥ &
karmaṇā manasā vācā % nirayeṣu patanti te // BrP_22.30 //
adhaḥśirobhir dṛśyante $ nārakair divi devatāḥ &
devāś cādhomukhān sarvān % adhaḥ paśyanti nārakān // BrP_22.31 //
sthāvarāḥ kṛmayo 'jvāś ca $ pakṣiṇaḥ paśavo narāḥ &
dhārmikās tridaśās tadvan % mokṣiṇaś ca yathākramam // BrP_22.32 //
sahasrabhāgaḥ prathamād $ dvitīyo 'nukramāt tathā &
sarve hy ete mahābhāgā % yāvan muktisamāśrayāḥ // BrP_22.33 //
yāvanto jantavaḥ svarge $ tāvanto narakaukasaḥ &
pāpakṛd yāti narakaṃ % prāyaścittaparāṅmukhaḥ // BrP_22.34 //
pāpānām anurūpāṇi $ prāyaścittāni yad yathā &
tathā tathaiva saṃsmṛtya % proktāni paramarṣibhiḥ // BrP_22.35 //
pāpe gurūṇi guruṇi $ svalpāny alpe ca tadvidaḥ &
prāyaścittāni viprendrā % jaguḥ svāyaṃbhuvādayaḥ // BrP_22.36 //
prāyaścittāny aśeṣāṇi $ tapaḥkarmātmakāni vai &
yāni teṣām aśeṣāṇāṃ % kṛṣṇānusmaraṇaṃ param // BrP_22.37 //
kṛte pāpe 'nutāpo vai $ yasya puṃsaḥ prajāyate &
prāyaścittaṃ tu tasyaikaṃ % harisaṃsmaraṇaṃ param // BrP_22.38 //
prātar niśi tathā saṃdhyā- $ madhyāhnādiṣu saṃsmaran &
nārāyaṇam avāpnoti % sadyaḥ pāpakṣayān naraḥ // BrP_22.39 //
viṣṇusaṃsmaraṇāt kṣīṇa- $ samastakleśasaṃcayaḥ &
muktiṃ prayāti bho viprā % viṣṇos tasyānukīrtanāt // BrP_22.40 //
vāsudeve mano yasya $ japahomārcanādiṣu &
tasyāntarāyo viprendrā % devendratvādikaṃ phalam // BrP_22.41 //
kva nākapṛṣṭhagamanaṃ $ punarāvṛttilakṣaṇam &
kva japo vāsudeveti % muktibījam anuttamam // BrP_22.42 //
tasmād aharniśaṃ viṣṇuṃ $ saṃsmaran puruṣo dvijaḥ &
na yāti narakaṃ śuddhaḥ % saṃkṣīṇākhilapātakaḥ // BrP_22.43 //
manaḥprītikaraḥ svargo $ narakas tadviparyayaḥ &
narakasvargasaṃjñe vai % pāpapuṇye dvijottamāḥ // BrP_22.44 //
vastv ekam eva duḥkhāya $ sukhāyerṣyodayāya ca &
kopāya ca yatas tasmād % vastu duḥkhātmakaṃ kutaḥ // BrP_22.45 //
tad eva prītaye bhūtvā $ punar duḥkhāya jāyate &
tad eva kopālayataḥ % prasādāya ca jāyate // BrP_22.46 //
tasmād duḥkhātmakaṃ nāsti $ na ca kiṃcit sukhātmakam &
manasaḥ pariṇāmo 'yaṃ % sukhaduḥkhādilakṣaṇaḥ // BrP_22.47 //
jñānam eva paraṃ brahmā- $ jñānaṃ bandhāya ceṣyate &
jñānātmakam idaṃ viśvaṃ % na jñānād vidyate param // BrP_22.48 //
vidyāvidye hi bho viprā $ jñānam evāvadhāryatām &
evam etad mayākhyātaṃ % bhavatāṃ maṇḍalaṃ bhuvaḥ // BrP_22.49 //
pātālāni ca sarvāṇi $ tathaiva narakā dvijāḥ &
samudrāḥ parvatāś caiva % dvīpā varṣāṇi nimnagāḥ \
saṃkṣepāt sarvam ākhyātaṃ # kiṃ bhūyaḥ śrotum icchatha // BrP_22.50 //
{munaya ūcuḥ: }
kathitaṃ bhavatā sarvam $ asmākaṃ sakalaṃ tathā &
bhuvarlokādikāṃl lokāñ % śrotum icchāmahe vayam // BrP_23.1 //
tathaiva grahasaṃsthānaṃ $ pramāṇāni yathā tathā &
samācakṣva mahābhāga % yathāval lomaharṣaṇa // BrP_23.2 //
{lomaharṣaṇa uvāca: }
ravicandramasor yāvan $ mayūkhair avabhāsyate &
sasamudrasaricchailā % tāvatī pṛthivī smṛtā // BrP_23.3 //
yāvatpramāṇā pṛthivī $ vistāraparimaṇḍalā &
nabhas tāvatpramāṇaṃ hi % vistāraparimaṇḍalam // BrP_23.4 //
bhūmer yojanalakṣe tu $ sauraṃ viprās tu maṇḍalam &
lakṣe divākarāc cāpi % maṇḍalaṃ śaśinaḥ sthitam // BrP_23.5 //
pūrṇe śatasahasre tu $ yojanānāṃ niśākarāt &
nakṣatramaṇḍalaṃ kṛtsnam % upariṣṭāt prakāśate // BrP_23.6 //
dvilakṣe cottare viprā $ budho nakṣatramaṇḍalāt &
tāvatpramāṇabhāge tu % budhasyāpy uśanā sthitaḥ // BrP_23.7 //
aṅgārako 'pi śukrasya $ tatpramāṇe vyavasthitaḥ &
lakṣadvayena bhaumasya % sthito devapurohitaḥ // BrP_23.8 //
saurir bṛhaspater ūrdhvaṃ $ dvilakṣe samavasthitaḥ &
saptarṣimaṇḍalaṃ tasmāl % lakṣam ekaṃ dvijottamāḥ // BrP_23.9 //
ṛṣibhyas tu sahasrāṇāṃ $ śatād ūrdhvaṃ vyavasthitaḥ &
meḍhībhūtaḥ samastasya % jyotiś cakrasya vai dhruvaḥ // BrP_23.10 //
trailokyam etat kathitaṃ $ saṃkṣepeṇa dvijottamāḥ &
ijyāphalasya bhūr eṣā % ijyā cātra pratiṣṭhitā // BrP_23.11 //
dhruvād ūrdhvaṃ maharloko $ yatra te kalpavāsinaḥ &
ekayojanakoṭī tu % maharloko vidhīyate // BrP_23.12 //
dve koṭyau tu jano loko $ yatra te brahmaṇaḥ sutāḥ &
sanandanādyāḥ kathitā % viprāś cāmalacetasaḥ // BrP_23.13 //
caturguṇottaraṃ cordhvaṃ $ janalokāt tapaḥ smṛtam &
vairājā yatra te devāḥ % sthitā dehavivarjitāḥ // BrP_23.14 //
ṣaḍguṇena tapolokāt $ satyaloko virājate &
apunarmārakaṃ yatra % siddhādimunisevitam // BrP_23.15 //
pādagamyaṃ tu yat kiṃcid $ vastv asti pṛthivīmayam &
sa bhūrlokaḥ samākhyāto % vistāro 'sya mayoditaḥ // BrP_23.16 //
bhūmisūryāntaraṃ yat tu $ siddhādimunisevitam &
bhuvarlokas tu so 'py ukto % dvitīyo munisattamāḥ // BrP_23.17 //
dhruvasūryāntaraṃ yat tu $ niyutāni caturdaśa &
svarlokaḥ so 'pi kathito % lokasaṃsthānacintakaiḥ // BrP_23.18 //
trailokyam etat kṛtakaṃ $ vipraiś ca paripaṭhyate &
janas tapas tathā satyam % iti cākṛtakaṃ trayam // BrP_23.19 //
kṛtakākṛtako madhye $ maharloka iti smṛtaḥ &
śūnyo bhavati kalpānte % yo 'ntaṃ na ca vinaśyati // BrP_23.20 //
ete sapta mahālokā $ mayā vaḥ kathitā dvijāḥ &
pātālāni ca saptaiva % brahmāṇḍasyaiṣa vistaraḥ // BrP_23.21 //
etad aṇḍakaṭāhena $ tiryag ūrdhvam adhas tathā &
kapitthasya yathā bījaṃ % sarvato vai samāvṛtam // BrP_23.22 //
daśottareṇa payasā $ dvijāś cāṇḍaṃ ca tad vṛtam &
sa cāmbuparivāro 'sau % vahninā veṣṭito bahiḥ // BrP_23.23 //
vahnis tu vāyunā vāyur $ viprās tu nabhasāvṛtaḥ &
ākāśo 'pi muniśreṣṭhā % mahatā pariveṣṭitaḥ // BrP_23.24 //
daśottarāṇy aśeṣāṇi $ viprāś caitāni sapta vai &
mahāntaṃ ca samāvṛtya % pradhānaṃ samavasthitam // BrP_23.25 //
anantasya na tasyāntaḥ $ saṃkhyānaṃ cāpi vidyate &
tad anantam asaṃkhyātaṃ % pramāṇenāpi vai yataḥ // BrP_23.26 //
hetubhūtam aśeṣasya $ prakṛtiḥ sā parā dvijāḥ &
aṇḍānāṃ tu sahasrāṇāṃ % sahasrāṇy ayutāni ca // BrP_23.27 //
īdṛśānāṃ tathā tatra $ koṭikoṭiśatāni ca &
dāruṇy agnir yathā tailaṃ % tile tadvat pumān iha // BrP_23.28 //
pradhāne 'vasthito vyāpī $ cetanātmanivedanaḥ &
pradhānaṃ ca pumāṃś caiva % sarvabhūtānubhūtayā // BrP_23.29 //
viṣṇuśaktyā dvijaśreṣṭhā $ dhṛtau saṃśrayadharmiṇau &
tayoḥ saiva pṛthagbhāve % kāraṇaṃ saṃśrayasya ca // BrP_23.30 //
kṣobhakāraṇabhūtā ca $ sargakāle dvijottamāḥ &
yathā śaityaṃ jale vāto % bibharti kaṇikāgatam // BrP_23.31 //
jagac chaktis tathā viṣṇoḥ $ pradhānapuruṣātmakam &
yathā ca pādapo mūla- % skandhaśākhādisaṃyutaḥ // BrP_23.32 //
ādyabījāt prabhavati $ bījāny anyāni vai tataḥ &
prabhavanti tatas tebhyo % bhavanty anye pare drumāḥ // BrP_23.33 //
te 'pi tallakṣaṇadravya- $ kāraṇānugatā dvijāḥ &
evam avyākṛtāt pūrvaṃ % jāyante mahadādayaḥ // BrP_23.34 //
viśeṣāntās tatas tebhyaḥ $ saṃbhavanti surādayaḥ &
tebhyaś ca putrās teṣāṃ tu % putrāṇāṃ parame sutāḥ // BrP_23.35 //
bījād vṛkṣapraroheṇa $ yathā nāpacayas taroḥ &
bhūtānāṃ bhūtasargeṇa % naivāsty apacayas tathā // BrP_23.36 //
saṃnidhānād yathākāśa- $ kālādyāḥ kāraṇaṃ taroḥ &
tathaivāpariṇāmena % viśvasya bhagavān hariḥ // BrP_23.37 //
vrīhibīje yathā mūlaṃ $ nālaṃ pattrāṅkurau tathā &
kāṇḍakoṣās tathā puṣpaṃ % kṣīraṃ tadvac ca taṇḍulaḥ // BrP_23.38 //
tuṣāḥ kaṇāś ca santo vai $ yānty āvirbhāvam ātmanaḥ &
prarohahetusāmagryam % āsādya munisattamāḥ // BrP_23.39 //
tathā karmasv anekeṣu $ devādyās tanavaḥ sthitāḥ &
viṣṇuśaktiṃ samāsādya % praroham upayānti vai // BrP_23.40 //
sa ca viṣṇuḥ paraṃ brahma $ yataḥ sarvam idaṃ jagat &
jagac ca yo yatra cedaṃ % yasmin vilayam eṣyati // BrP_23.41 //
tad brahma paramaṃ dhāma $ sadasat paramaṃ padam &
yasya sarvam abhedena % jagad etac carācaram // BrP_23.42 //
sa eva mūlaprakṛtir $ vyaktarūpī jagac ca saḥ &
tasminn eva layaṃ sarvaṃ % yāti tatra ca tiṣṭhati // BrP_23.43 //
kartā kriyāṇāṃ sa ca ijyate kratuḥ BrP_23.44a
sa eva tatkarmaphalaṃ ca tasya yat BrP_23.44b
yugādi yasmāc ca bhaved aśeṣato BrP_23.44c
harer na kiṃcid vyatiriktam asti tat BrP_23.44d
{lomaharṣaṇa uvāca: }
tārāmayaṃ bhagavataḥ $ śiśumārākṛti prabhoḥ &
divi rūpaṃ harer yat tu % tasya pucche sthito dhruvaḥ // BrP_24.1 //
saeṣa bhraman bhrāmayati $ candrādityādikān grahān &
bhramantam anu taṃ yānti % nakṣatrāṇi ca cakravat // BrP_24.2 //
sūryācandramasau tārā $ nakṣatrāṇi grahaiḥ saha &
vātānīkamayair bandhair % dhruve baddhāni tāni vai // BrP_24.3 //
śiśumārākṛti proktaṃ $ yad rūpaṃ jyotiṣāṃ divi &
nārāyaṇaḥ paraṃ dhāma % tasyādhāraḥ svayaṃ hṛdi // BrP_24.4 //
uttānapādatanayas $ tam ārādhya prajāpatim &
sa tārāśiśumārasya % dhruvaḥ pucche vyavasthitaḥ // BrP_24.5 //
ādhāraḥ śiśumārasya $ sarvādhyakṣo janārdanaḥ &
dhruvasya śiśumāraś ca % dhruve bhānur vyavasthitaḥ // BrP_24.6 //
tad ādhāraṃ jagac cedaṃ $ sadevāsuramānuṣam &
yena viprā vidhānena % tan me śṛṇuta sāṃpratam // BrP_24.7 //
vivasvān aṣṭabhir māsair $ grasaty apo rasātmikāḥ &
varṣaty ambu tataś cānnam % annādam akhilaṃ jagat // BrP_24.8 //
vivasvān aṃśubhis tīkṣṇair $ ādāya jagato jalam &
somaṃ puṣyaty athenduś ca % vāyunāḍīmayair divi // BrP_24.9 //
jalair vikṣipyate 'bhreṣu $ dhūmāgnyanilamūrtiṣu &
na bhraśyanti yatas tebhyo % jalāny abhrāṇi tāny ataḥ // BrP_24.10 //
abhrasthāḥ prapatanty āpo $ vāyunā samudīritāḥ &
saṃskāraṃ kālajanitaṃ % viprāś cāsādya nirmalāḥ // BrP_24.11 //
saritsamudrā bhaumās tu $ tathāpaḥ prāṇisaṃbhavāḥ &
catuṣprakārā bhagavān % ādatte savitā dvijāḥ // BrP_24.12 //
ākāśagaṅgāsalilaṃ $ tathāhṛtya gabhastimān &
anabhragatam evorvyāṃ % sadyaḥ kṣipati raśmibhiḥ // BrP_24.13 //
tasya saṃsparśanirdhūta- $ pāpapaṅko dvijottamāḥ &
na yāti narakaṃ martyo % divyaṃ snānaṃ hi tat smṛtam // BrP_24.14 //
dṛṣṭasūryaṃ hi tad vāri $ pataty abhrair vinā divaḥ &
ākāśagaṅgāsalilaṃ % tad gobhiḥ kṣipyate raveḥ // BrP_24.15 //
kṛttikādiṣu ṛkṣeṣu $ viṣameṣv ambu yad divaḥ &
dṛṣṭvārkaṃ patitaṃ jñeyaṃ % tad gāṅgaṃ diggajohnitam // BrP_24.16 //
yugmarkṣeṣu tu yat toyaṃ $ pataty arkodgitaṃ divaḥ &
tat sūryaraśmibhiḥ sadyaḥ % samādāya nirasyate // BrP_24.17 //
ubhayaṃ puṇyam atyarthaṃ $ nṛṇāṃ pāpaharaṃ dvijāḥ &
ākāśagaṅgāsalilaṃ % divyaṃ snānaṃ dvijottamāḥ // BrP_24.18 //
yat tu meghaiḥ samutsṛṣṭaṃ $ vāri tat prāṇināṃ dvijāḥ &
puṣṇāty oṣadhayaḥ sarvā % jīvanāyāmṛtaṃ hi tat // BrP_24.19 //
tena vṛddhiṃ parāṃ nītaḥ $ sakalaś cauṣadhīgaṇaḥ &
sādhakaḥ phalapākāntaḥ % prajānāṃ tu prajāyate // BrP_24.20 //
tena yajñān yathāproktān $ mānavāḥ śāstracakṣuṣaḥ &
kurvate 'harahaś caiva % devān āpyāyayanti te // BrP_24.21 //
evaṃ yajñāś ca vedāś ca $ varṇāś ca dvijapūrvakāḥ &
sarvadevanikāyāś ca % paśubhūtagaṇāś ca ye // BrP_24.22 //
vṛṣṭyā dhṛtam idaṃ sarvaṃ $ jagat sthāvarajaṅgamam &
sāpi niṣpādyate vṛṣṭiḥ % savitrā munisattamāḥ // BrP_24.23 //
ādhārabhūtaḥ savitur $ dhruvo munivarottamāḥ &
dhruvasya śiśumāro 'sau % so 'pi nārāyaṇāśrayaḥ // BrP_24.24 //
hṛdi nārāyaṇas tasya $ śiśumārasya saṃsthitaḥ &
vibhartā sarvabhūtānām % ādibhūtaḥ sanātanaḥ // BrP_24.25 //
evaṃ mayā muniśreṣṭhā $ brahmāṇḍaṃ samudāhṛtam &
bhūsamudrādibhir yuktaṃ % kim anyac chrotum icchatha // BrP_24.26 //
{munaya ūcuḥ: }
pṛthivyāṃ yāni tīrthāni $ puṇyāny āyatanāni ca &
vaktum arhasi dharmajña % śrotuṃ no vartate manaḥ // BrP_25.1 //
{lomaharṣaṇa uvāca: }
yasya hastau ca pādau ca $ manaś caiva susaṃyatam &
vidyā tapaś ca kīrtiś ca % sa tīrthaphalam aśnute // BrP_25.2 //
mano viśuddhaṃ puruṣasya tīrthaṃ BrP_25.3a
vācāṃ tathā cendriyanigrahaś ca BrP_25.3b
etāni tīrthāni śarīrajāni BrP_25.3c
svargasya mārgaṃ pratibodhayanti BrP_25.3d
cittam antargataṃ duṣṭaṃ $ tīrthasnānair na śudhyati &
śataśo 'pi jalair dhautaṃ % surābhāṇḍam ivāśuci // BrP_25.4 //
na tīrthāni na dānāni $ na vratāni na cāśramāḥ &
duṣṭāśayaṃ dambharuciṃ % punanti vyutthitendriyam // BrP_25.5 //
indriyāṇi vaśe kṛtvā $ yatra yatra vasen naraḥ &
tatra tatra kurukṣetraṃ % prayāgaṃ puṣkaraṃ tathā // BrP_25.6 //
tasmāc chṛṇudhvaṃ vakṣyāmi $ tīrthāny āyatanāni ca &
saṃkṣepeṇa muniśreṣṭhāḥ % pṛthivyāṃ yāni kāni vai // BrP_25.7 //
vistareṇa na śakyante $ vaktuṃ varṣaśatair api &
prathamaṃ puṣkaraṃ tīrthaṃ % naimiṣāraṇyam eva ca // BrP_25.8 //
prayāgaṃ ca pravakṣyāmi $ dharmāraṇyaṃ dvijottamāḥ &
dhenukaṃ campakāraṇyaṃ % saindhavāraṇyam eva ca // BrP_25.9 //
puṇyaṃ ca magadhāraṇyaṃ $ daṇḍakāraṇyam eva ca &
gayā prabhāsaṃ śrītīrthaṃ % divyaṃ kanakhalaṃ tathā // BrP_25.10 //
bhṛgutuṅgaṃ hiraṇyākṣaṃ $ bhīmāraṇyaṃ kuśasthalīm &
lohākulaṃ sakedāraṃ % mandarāraṇyam eva ca // BrP_25.11 //
mahābalaṃ koṭitīrthaṃ $ sarvapāpaharaṃ tathā &
rūpatīrthaṃ śūkaravaṃ % cakratīrthaṃ mahāphalam // BrP_25.12 //
yogatīrthaṃ somatīrthaṃ $ tīrthaṃ sāhoṭakaṃ tathā &
tīrthaṃ kokāmukhaṃ puṇyaṃ % badarīśailam eva ca // BrP_25.13 //
somatīrthaṃ tuṅgakūṭaṃ $ tīrthaṃ skandāśramaṃ tathā &
koṭitīrthaṃ cāgnipadaṃ % tīrthaṃ pañcaśikhaṃ tathā // BrP_25.14 //
dharmodbhavaṃ koṭitīrthaṃ $ tīrthaṃ bādhapramocanam &
gaṅgādvāraṃ pañcakūṭaṃ % madhyakesaram eva ca // BrP_25.15 //
cakraprabhaṃ mataṅgaṃ ca $ kruśadaṇḍaṃ ca viśrutam &
daṃṣṭrākuṇḍaṃ viṣṇutīrthaṃ % sārvakāmikam eva ca // BrP_25.16 //
tīrthaṃ matsyatilaṃ caiva $ badarī suprabhaṃ tathā &
brahmakuṇḍaṃ vahnikuṇḍaṃ % tīrthaṃ satyapadaṃ tathā // BrP_25.17 //
catuḥsrotaś catuḥśṛṅgaṃ $ śailaṃ dvādaśadhārakam &
mānasaṃ sthūlaśṛṅgaṃ ca % sthūladaṇḍaṃ tathorvaśī // BrP_25.18 //
lokapālaṃ manuvaraṃ $ somāhvaśailam eva ca &
sadāprabhaṃ merukuṇḍaṃ % tīrthaṃ somābhiṣecanam // BrP_25.19 //
mahāsrotaṃ koṭarakaṃ $ pañcadhāraṃ tridhārakam &
saptadhāraikadhāraṃ ca % tīrthaṃ cāmarakaṇṭakam // BrP_25.20 //
śālagrāmaṃ cakratīrthaṃ $ koṭidrumam anuttamam &
bilvaprabhaṃ devahradaṃ % tīrthaṃ viṣṇuhradaṃ tathā // BrP_25.21 //
śaṅkhaprabhaṃ devakuṇḍaṃ $ tīrthaṃ vajrāyudhaṃ tathā &
agniprabhaṃ ca puṃnāgaṃ % devaprabham anuttamam // BrP_25.22 //
vidyādharaṃ sagāndharvaṃ $ śrītīrthaṃ brahmaṇo hradam &
sātīrthaṃ lokapālākhyaṃ % maṇipuragiriṃ tathā // BrP_25.23 //
tīrthaṃ pañcahradaṃ caiva $ puṇyaṃ piṇḍārakaṃ tathā &
malavyaṃ goprabhāvaṃ ca % govaraṃ vaṭamūlakam // BrP_25.24 //
snānadaṇḍaṃ prayāgaṃ ca $ guhyaṃ viṣṇupadaṃ tathā &
kanyāśramaṃ vāyukuṇḍaṃ % jambūmārgaṃ tathottamam // BrP_25.25 //
gabhastitīrthaṃ ca tathā $ yayātipatanaṃ śuci &
koṭitīrthaṃ bhadravaṭaṃ % mahākālavanaṃ tathā // BrP_25.26 //
narmadātīrtham aparaṃ $ tīrthavajraṃ tathārbudam &
piṅgutīrthaṃ savāsiṣṭhaṃ % tīrthaṃ ca pṛthasaṃgamam // BrP_25.27 //
tīrthaṃ daurvāsikaṃ nāma $ tathā piñjarakaṃ śubham &
ṛṣitīrthaṃ brahmatuṅgaṃ % vasutīrthaṃ kumārikam // BrP_25.28 //
śakratīrthaṃ pañcanadaṃ $ reṇukātīrtham eva ca &
paitāmahaṃ ca vimalaṃ % rudrapādaṃ tathottamam // BrP_25.29 //
maṇimattaṃ ca kāmākhyaṃ $ kṛṣṇatīrthaṃ kuśāvilam &
yajanaṃ yājanaṃ caiva % tathaiva brahmavālukam // BrP_25.30 //
puṣpanyāsaṃ puṇḍarīkaṃ $ maṇipūraṃ tathottaram &
dīrghasattraṃ hayapadaṃ % tīrthaṃ cānaśanaṃ tathā // BrP_25.31 //
gaṅgodbhedaṃ śivodbhedaṃ $ narmadodbhedam eva ca &
vastrāpadaṃ dāruvalaṃ % chāyārohaṇam eva ca // BrP_25.32 //
siddheśvaraṃ mitravalaṃ $ kālikāśramam eva ca &
vaṭāvaṭaṃ bhadravaṭaṃ % kauśāmbī ca divākaram // BrP_25.33 //
dvīpaṃ sārasvataṃ caiva $ vijayaṃ kāmadaṃ tathā &
rudrakoṭiṃ sumanasaṃ % tīrthaṃ sadrāvanāmitam // BrP_25.34 //
syamantapañcakaṃ tīrthaṃ $ brahmatīrthaṃ sudarśanam &
satataṃ pṛthivīsarvaṃ % pāriplavapṛthūdakau // BrP_25.35 //
daśāśvamedhikaṃ tīrthaṃ $ sarpijaṃ viṣayāntikam &
koṭitīrthaṃ pañcanadaṃ % vārāhaṃ yakṣiṇīhradam // BrP_25.36 //
puṇḍarīkaṃ somatīrthaṃ $ muñjavaṭaṃ tathottamam &
badarīvanam āsīnaṃ % ratnamūlakam eva ca // BrP_25.37 //
lokadvāraṃ pañcatīrthaṃ $ kapilātīrtham eva ca &
sūryatīrthaṃ śaṅkhinī ca % gavāṃ bhavanam eva ca // BrP_25.38 //
tīrthaṃ ca yakṣarājasya $ brahmāvartaṃ sutīrthakam &
kāmeśvaraṃ mātritīrthaṃ % tīrthaṃ śītavanaṃ tathā // BrP_25.39 //
snānalomāpahaṃ caiva $ māsasaṃsarakaṃ tathā &
daśāśvamedhaṃ kedāraṃ % brahmodumbaram eva ca // BrP_25.40 //
saptarṣikuṇḍaṃ ca tathā $ tīrthaṃ devyāḥ sujambukam &
īṭāspadaṃ koṭikūṭaṃ % kiṃdānaṃ kiṃjapaṃ tathā // BrP_25.41 //
kāraṇḍavaṃ cāvedhyaṃ ca $ triviṣṭapam athāparam &
pāṇiṣātaṃ miśrakaṃ ca % madhūvaṭamanojavau // BrP_25.42 //
kauśikī devatīrthaṃ ca $ tīrthaṃ ca ṛṇamocanam &
divyaṃ ca nṛgadhūmākhyaṃ % tīrthaṃ viṣṇupadaṃ tathā // BrP_25.43 //
amarāṇāṃ hradaṃ puṇyaṃ $ koṭitīrthaṃ tathāparam &
śrīkuñjaṃ śālitīrthaṃ ca % naimiṣeyaṃ ca viśrutam // BrP_25.44 //
brahmasthānaṃ somatīrthaṃ $ kanyātīrthaṃ tathaiva ca &
brahmatīrthaṃ manastīrthaṃ % tīrthaṃ vai kārupāvanam // BrP_25.45 //
saugandhikavanaṃ caiva $ maṇitīrthaṃ sarasvatī &
īśānatīrthaṃ pravaraṃ % pāvanaṃ pāñcayajñikam // BrP_25.46 //
triśūladhāraṃ māhendraṃ $ devasthānaṃ kṛtālayam &
śākaṃbharī devatīrthaṃ % suvarṇākhyaṃ kilaṃ hradam // BrP_25.47 //
kṣīraśravaṃ virūpākṣaṃ $ bhṛgutīrthaṃ kuśodbhavam &
brahmatīrthaṃ brahmayoniṃ % nīlaparvatam eva ca // BrP_25.48 //
kubjāmbakaṃ bhadravaṭaṃ $ vasiṣṭhapadam eva ca &
svargadvāraṃ prajādvāraṃ % kālikāśramam eva ca // BrP_25.49 //
rudrāvartaṃ sugandhāśvaṃ $ kapilāvanam eva ca &
bhadrakarṇahradaṃ caiva % śaṅkukarṇahradaṃ tathā // BrP_25.50 //
saptasārasvataṃ caiva $ tīrtham auśanasaṃ tathā &
kapālamocanaṃ caiva % avakīrṇaṃ ca kāmyakam // BrP_25.51 //
catuḥsāmudrikaṃ caiva $ śatakiṃ ca sahasrikam &
reṇukaṃ pañcavaṭakaṃ % vimocanam athaujasam // BrP_25.52 //
sthāṇutīrthaṃ kuros tīrthaṃ $ svargadvāraṃ kuśadhvajam &
viśveśvaraṃ mānavakaṃ % kūpaṃ nārāyaṇāśrayam // BrP_25.53 //
gaṅgāhradaṃ vaṭaṃ caiva $ badarīpāṭanaṃ tathā &
indramārgam ekarātraṃ % kṣīrakāvāsam eva ca // BrP_25.54 //
somatīrthaṃ dadhīcaṃ ca $ śrutatīrthaṃ ca bho dvijāḥ &
koṭitīrthasthalīṃ caiva % bhadrakālīhradaṃ tathā // BrP_25.55 //
arundhatīvanaṃ caiva $ brahmāvartaṃ tathottamam &
aśvavedī kubjāvanaṃ % yamunāprabhavaṃ tathā // BrP_25.56 //
vīraṃ pramokṣaṃ sindhūttham $ ṛṣa kulyā sakṛttikam &
urvīsaṃkramaṇaṃ caiva % māyāvidyodbhavaṃ tathā // BrP_25.57 //
mahāśramo vaitasikā- $ rūpaṃ sundarikāśramam &
bāhutīrthaṃ cārunadīṃ % vimalāśokam eva ca // BrP_25.58 //
tīrthaṃ pañcanadaṃ caiva $ mārkaṇḍeyasya dhīmataḥ &
somatīrthaṃ sitodaṃ ca % tīrthaṃ matsyodarīṃ tathā // BrP_25.59 //
sūryaprabhaṃ sūryatīrtham $ aśokavanam eva ca &
aruṇāspadaṃ kāmadaṃ ca % śukratīrthaṃ savālukam // BrP_25.60 //
piśācamocanaṃ caiva $ subhadrāhradam eva ca &
kuṇḍaṃ vimaladaṇḍasya % tīrthaṃ caṇḍeśvarasya ca // BrP_25.61 //
jyeṣṭhasthānahradaṃ caiva $ puṇyaṃ brahmasaraṃ tathā &
jaigīṣavyaguhā caiva % harikeśavanaṃ tathā // BrP_25.62 //
ajāmukhasaraṃ caiva $ ghaṇṭākarṇahradaṃ tathā &
puṇḍarīkahradaṃ caiva % vāpī karkoṭakasya ca // BrP_25.63 //
suvarṇasyodapānaṃ ca $ śvetatīrthahradaṃ tathā &
kuṇḍaṃ ghargharikāyāś ca % śyāmakūpaṃ ca candrikā // BrP_25.64 //
śmaśānastambhakūpaṃ ca $ vināyakahradaṃ tathā &
kūpaṃ sindhūdbhavaṃ caiva % puṇyaṃ brahmasaraṃ tathā // BrP_25.65 //
rudrāvāsaṃ tathā tīrthaṃ $ nāgatīrthaṃ pulomakam &
bhaktahradaṃ kṣīrasaraḥ % pretādhāraṃ kumārakam // BrP_25.66 //
brahmāvartaṃ kuśāvartaṃ $ dadhikarṇodapānakam &
śṛṅgatīrthaṃ mahātīrthaṃ % tīrthaśreṣṭhā mahānadī // BrP_25.67 //
divyaṃ brahmasaraṃ puṇyaṃ $ gayāśīrṣākṣayaṃ vaṭam &
dakṣiṇaṃ cottaraṃ caiva % gomayaṃ rūpaśītikam // BrP_25.68 //
kapilāhradaṃ gṛdhravaṭaṃ $ sāvitrīhradam eva ca &
prabhāsanaṃ sītavanaṃ % yonidvāraṃ ca dhenukam // BrP_25.69 //
dhanyakaṃ kokilākhyaṃ ca $ mataṅgahradam eva ca &
pitṛkūpaṃ rudratīrthaṃ % śakratīrthaṃ sumālinam // BrP_25.70 //
brahmasthānaṃ saptakuṇḍaṃ $ maṇiratnahradaṃ tathā &
kauśikyaṃ bharataṃ caiva % tīrthaṃ jyeṣṭhālikā tathā // BrP_25.71 //
viśveśvaraṃ kalpasaraḥ $ kanyāsaṃvetyam eva ca &
niścīvā prabhavaś caiva % vasiṣṭhāśramam eva ca // BrP_25.72 //
devakūṭaṃ ca kūpaṃ ca $ vasiṣṭhāśramam eva ca &
vīrāśramaṃ brahmasaro % brahmavīrāvakāpilī // BrP_25.73 //
kumāradhārā śrīdhārā $ gaurīśikharam eva ca &
śunaḥ kuṇḍo 'tha tīrthaṃ ca % nanditīrthaṃ tathaiva ca // BrP_25.74 //
kumāravāsaṃ śrīvāsam $ aurvīśītārtham eva ca &
kumbhakarṇahradaṃ caiva % kauśikīhradam eva ca // BrP_25.75 //
dharmatīrthaṃ kāmatīrthaṃ $ tīrtham uddālakaṃ tathā &
saṃdhyātīrthaṃ kāratoyaṃ % kapilaṃ lohitārṇavam // BrP_25.76 //
śoṇodbhavaṃ vaṃśagulmam $ ṛṣabhaṃ kalatīrthakam &
puṇyāvatīhradaṃ tīrthaṃ % tīrthaṃ badarikāśramam // BrP_25.77 //
rāmatīrthaṃ pitṛvanaṃ $ virajātīrtham eva ca &
mārkaṇḍeyavanaṃ caiva % kṛṣṇatīrthaṃ tathā vaṭam // BrP_25.78 //
rohiṇīkūpapravaram $ indradyumnasaraṃ ca yat &
sānugartaṃ samāhendraṃ % śrītīrthaṃ śrīnadaṃ tathā // BrP_25.79 //
iṣutīrthaṃ vārṣabhaṃ ca $ kāverīhradam eva ca &
kanyātīrthaṃ ca gokarṇaṃ % gāyatrīsthānam eva ca // BrP_25.80 //
badarīhradam anyac ca $ madhyasthānaṃ vikarṇakam &
jātīhradaṃ devakūpaṃ % kuśapravaṇam eva ca // BrP_25.81 //
sarvadevavrataṃ caiva $ kanyāśramahradaṃ tathā &
tathānyad vālakhilyānāṃ % sapūrvāṇāṃ tathāparam // BrP_25.82 //
tathānyac ca maharṣīṇām $ akhaṇḍitahradaṃ tathā &
tīrtheṣv eteṣu vidhivat % samyak śraddhāsamanvitaḥ // BrP_25.83 //
snānaṃ karoti yo martyaḥ $ sopavāso jitendriyaḥ &
devān ṛṣīn manuṣyāṃś ca % pitṝn saṃtarpya ca kramāt // BrP_25.84 //
abhyarcya devatās tatra $ sthitvā ca rajanītrayam &
pṛthak pṛthak phalaṃ teṣu % pratitīrtheṣu bho dvijāḥ // BrP_25.85 //
prāpnoti hayamedhasya $ naro nāsty atra saṃśayaḥ &
yas tv idaṃ śṛṇuyān nityaṃ % tīrthamāhātmyam uttamam \
paṭhec ca śrāvayed vāpi # sarvapāpaiḥ pramucyate // BrP_25.86 //
{munaya ūcuḥ: }
pṛthivyām uttamāṃ bhūmiṃ $ dharmakāmārthamokṣadām &
tīrthānām uttamaṃ tīrthaṃ % brūhi no vadatāṃ vara // BrP_26.1 //
{lomaharṣaṇa uvāca: }
imaṃ praśnaṃ mama guruṃ $ papracchur munayaḥ purā &
tam ahaṃ saṃpravakṣyāmi % yat pṛcchadhvaṃ dvijottamāḥ // BrP_26.2 //
svāśrame sumahāpuṇye $ nānāpuṣpopaśobhite &
nānādrumalatākīrṇe % nānāmṛgagaṇair yute // BrP_26.3 //
puṃnāgaiḥ karṇikāraiś ca $ saralair devadārubhiḥ &
śālais tālais tamālaiś ca % panasair dhavakhādiraiḥ // BrP_26.4 //
pāṭalāśokabakulaiḥ $ karavīraiḥ sacampakaiḥ &
anyaiś ca vividhair vṛkṣair % nānāpuṣpopaśobhitaiḥ // BrP_26.5 //
kurukṣetre samāsīnaṃ $ vyāsaṃ matimatāṃ varam &
mahābhāratakartāraṃ % sarvaśāstraviśāradam // BrP_26.6 //
adhyātmaniṣṭhaṃ sarvajñaṃ $ sarvabhūtahite ratam &
purāṇāgamavaktāraṃ % vedavedāṅgapāragam // BrP_26.7 //
parāśarasutaṃ śāntaṃ $ padmapattrāyatekṣaṇam &
draṣṭum abhyāyayuḥ prītyā % munayaḥ saṃśitavratāḥ // BrP_26.8 //
kaśyapo jamadagniś ca $ bharadvājo 'tha gautamaḥ &
vasiṣṭho jaiminir dhaumyo % mārkaṇḍeyo 'tha vālmikiḥ // BrP_26.9 //
viśvāmitraḥ śatānando $ vātsyo gārgyo 'tha āsuriḥ &
sumantur bhārgavo nāma % kaṇvo medhātithir guruḥ // BrP_26.10 //
māṇḍavyaś cyavano dhūmro $ hy asito devalas tathā &
maudgalyas tṛṇayajñaś ca % pippalādo 'kṛtavraṇaḥ // BrP_26.11 //
saṃvartaḥ kauśiko raibhyo $ maitreyo haritas tathā &
śāṇḍilyaś ca vibhāṇḍaś ca % durvāsā lomaśas tathā // BrP_26.12 //
nāradaḥ parvataś caiva $ vaiśaṃpāyanagālavau &
bhāskariḥ pūraṇaḥ sūtaḥ % pulastyaḥ kapilas tathā // BrP_26.13 //
ulūkaḥ pulaho vāyur $ devasthānaś caturbhujaḥ &
sanatkumāraḥ pailaś ca % kṛṣṇaḥ kṛṣṇānubhautikaḥ // BrP_26.14 //
etair munivaraiś cānyair $ vṛtaḥ satyavatīsutaḥ &
rarāja sa muniḥ śrīmān % nakṣatrair iva candramāḥ // BrP_26.15 //
tān āgatān munīn sarvān $ pūjayām āsa vedavit &
te 'pi taṃ pratipūjyaiva % kathāṃ cakruḥ parasparam // BrP_26.16 //
kathānte te muniśreṣṭhāḥ $ kṛṣṇaṃ satyavatīsutam &
papracchuḥ saṃśayaṃ sarve % tapovananivāsinaḥ // BrP_26.17 //
{munaya ūcuḥ: }
mune vedāṃś ca śāstrāṇi $ purāṇāgamabhāratam &
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca % sarvaṃ jānāsi vāṅmayam // BrP_26.18 //
kaṣṭe 'smin duḥkhabahule $ niḥsāre bhavasāgare &
rāgagrāhākule raudre % viṣayodakasaṃplave // BrP_26.19 //
indriyāvartakalile $ dṛṣṭormiśatasaṃkule &
mohapaṅkāvile durge % lobhagambhīradustare // BrP_26.20 //
nimajjaj jagad ālokya $ nirālambam acetanam &
pṛcchāmas tvāṃ mahābhāgaṃ % brūhi no munisattama // BrP_26.21 //
śreyaḥ kim atra saṃsāre $ bhairave lomaharṣaṇe &
upadeśapradānena % lokān uddhartum arhasi // BrP_26.22 //
durlabhaṃ paramaṃ kṣetraṃ $ vaktum arhasi mokṣadam &
pṛthivyāṃ karmabhūmiṃ ca % śrotum icchāmahe vayam // BrP_26.23 //
kṛtvā kila naraḥ samyak $ karma bhūmau yathoditam &
prāpnoti paramāṃ siddhiṃ % narakaṃ ca vikarmataḥ // BrP_26.24 //
mokṣakṣetre tathā mokṣaṃ $ prāpnoti puruṣaḥ sudhīḥ &
tasmād brūhi mahāprājña % yat pṛṣṭo 'si dvijottama // BrP_26.25 //
śrutvā tu vacanaṃ teṣāṃ $ munīnāṃ bhāvitātmanām &
vyāsaḥ provāca bhagavān % bhūtabhavyabhaviṣyavit // BrP_26.26 //
{vyāsa uvāca: }
śṛṇudhvaṃ munayaḥ sarve $ vakṣyāmi yadi pṛcchatha &
yaḥ saṃvādo 'bhavat pūrvam % ṛṣīṇāṃ brahmaṇā saha // BrP_26.27 //
merupṛṣṭhe tu vistīrṇe $ nānāratnavibhūṣite &
nānādrumalatākīrṇe % nānāpuṣpopaśobhite // BrP_26.28 //
nānāpakṣirute ramye $ nānāprasavanākule &
nānāsattvasamākīrṇe % nānāścaryasamanvite // BrP_26.29 //
nānāvarṇaśilākīrṇe $ nānādhātuvibhūṣite &
nānāmunijanākīrṇe % nānāśramasamanvite // BrP_26.30 //
tatrāsīnaṃ jagannāthaṃ $ jagadyoniṃ caturmukham &
jagatpatiṃ jagadvandyaṃ % jagadādhāram īśvaram // BrP_26.31 //
devadānavagandharvair $ yakṣavidyādharoragaiḥ &
munisiddhāpsarobhiś ca % vṛtam anyair divālayaiḥ // BrP_26.32 //
kecit stuvanti taṃ devaṃ $ kecid gāyanti cāgrataḥ &
kecid vādyāni vādyante % kecin nṛtyanti cāpare // BrP_26.33 //
evaṃ pramudite kāle $ sarvabhūtasamāgame &
nānākusumagandhāḍhye % dakṣiṇānilasevite // BrP_26.34 //
bhṛgvādyās taṃ tadā devaṃ $ praṇipatya pitāmaham &
imam artham ṛṣivarāḥ % papracchuḥ pitaraṃ dvijāḥ // BrP_26.35 //
{ṛṣaya ūcuḥ: }
bhagavañ śrotum icchāmaḥ $ karmabhūmiṃ mahītale &
vaktum arhasi deveśa % mokṣakṣetraṃ ca durlabham // BrP_26.36 //
{vyāsa uvāca: }
teṣāṃ vacanam ākarṇya $ prāha brahmā sureśvaraḥ &
papracchus te yathā praśnaṃ % tat sarvaṃ munisattamāḥ // BrP_26.37 //
{brahmovāca: }
śṛṇudhvaṃ munayaḥ sarve $ yad vo vakṣyāmi sāṃpratam &
purāṇaṃ vedasaṃbaddhaṃ % bhuktimuktipradaṃ śubham // BrP_27.1 //
pṛthivyāṃ bhārataṃ varṣaṃ $ karmabhūmir udāhṛtā &
karmaṇaḥ phalabhūmiś ca % svargaṃ ca narakaṃ tathā // BrP_27.2 //
tasmin varṣe naraḥ pāpaṃ $ kṛtvā dharmaṃ ca bho dvijāḥ &
avaśyaṃ phalam āpnoti % aśubhasya śubhasya ca // BrP_27.3 //
brāhmaṇādyāḥ svakaṃ karma $ kṛtvā samyak susaṃyatāḥ &
prāpnuvanti parāṃ siddhiṃ % tasmin varṣe na saṃśayaḥ // BrP_27.4 //
dharmaṃ cārthaṃ ca kāmaṃ ca $ mokṣaṃ ca dvijasattamāḥ &
prāpnoti puruṣaḥ sarvaṃ % tasmin varṣe susaṃyataḥ // BrP_27.5 //
indrādyāś ca surāḥ sarve $ tasmin varṣe dvijottamāḥ &
kṛtvā suśobhanaṃ karma % devatvaṃ pratipedire // BrP_27.6 //
anye 'pi lebhire mokṣaṃ $ puruṣāḥ saṃyatendriyāḥ &
tasmin varṣe budhāḥ śāntā % vītarāgā vimatsarāḥ // BrP_27.7 //
ye cāpi svarge tiṣṭhanti $ vimānena gatajvarāḥ &
te 'pi kṛtvā śubhaṃ karma % tasmin varṣe divaṃ gatāḥ // BrP_27.8 //
nivāsaṃ bhārate varṣa $ ākāṅkṣanti sadā surāḥ &
svargāpavargaphalade % tat paśyāmaḥ kadā vayam // BrP_27.9 //
{munaya ūcuḥ: }
yad etad bhavatā proktaṃ $ karma nānyatra puṇyadam &
pāpāya vā suraśreṣṭha % varjayitvā ca bhāratam // BrP_27.10 //
tataḥ svargaś ca mokṣaś ca $ madhyamaṃ tac ca gamyate &
na khalv anyatra martyānāṃ % bhūmau karma vidhīyate // BrP_27.11 //
tasmād vistarato brahmann $ asmākaṃ bhārataṃ vada &
yadi te 'sti dayāsmāsu % yathāvasthitir eva ca // BrP_27.12 //
tasmād varṣam idaṃ nātha $ ye vāsmin varṣaparvatāḥ &
bhedāś ca tasya varṣasya % brūhi sarvān aśeṣataḥ // BrP_27.13 //
{brahmovāca: }
śṛṇudhvaṃ bhārataṃ varṣaṃ $ navabhedena bho dvijāḥ &
samudrāntaritā jñeyās % te samāś ca parasparam // BrP_27.14 //
indradvīpaḥ kaśeruś ca $ tāmravarṇo gabhastimān &
nāgadvīpas tathā saumyo % gāndharvo vāruṇas tathā // BrP_27.15 //
ayaṃ tu navamas teṣāṃ $ dvīpaḥ sāgarasaṃvṛtaḥ &
yojanānāṃ sahasraṃ vai % dvīpo 'yaṃ dakṣiṇottaraḥ // BrP_27.16 //
pūrve kirātā yasyāsan $ paścime yavanās tathā &
brāhmaṇāḥ kṣatriyā vaiśyāḥ % śūdrāś cānte sthitā dvijāḥ // BrP_27.17 //
ijyāyuddhavaṇijyādyaiḥ $ karmabhiḥ kṛtapāvanāḥ &
teṣāṃ saṃvyavahāraś ca % ebhiḥ karmabhir iṣyate // BrP_27.18 //
svargāpavargahetuś ca $ puṇyaṃ pāpaṃ ca vai tathā &
mahendro malayaḥ sahyaḥ % śuktimān ṛkṣaparvataḥ // BrP_27.19 //
vindhyaś ca pāriyātraś ca $ saptaivātra kulācalāḥ &
teṣāṃ sahasraśaś cānye % bhūdharā ye samīpagāḥ // BrP_27.20 //
vistārocchrayiṇo ramyā $ vipulāś citrasānavaḥ &
kolāhalaḥ sa vaibhrājo % mandaro dardalācalaḥ // BrP_27.21 //
vātaṃdhayo vaidyutaś ca $ mainākaḥ surasas tathā &
tuṅgaprastho nāgagirir % godhanaḥ pāṇḍarācalaḥ // BrP_27.22 //
puṣpagirir vaijayanto $ raivato 'rbuda eva ca &
ṛṣyamūkaḥ sa gomanthaḥ % kṛtaśailaḥ kṛtācalaḥ // BrP_27.23 //
śrīpārvataś cakoraś ca $ śataśo 'nye ca parvatāḥ &
tair vimiśrā janapadā % mlecchādyāś caiva bhāgaśaḥ // BrP_27.24 //
taiḥ pīyante saricchreṣṭhās $ tā budhyadhvaṃ dvijottamāḥ &
gaṅgā sarasvatī sindhuś % candrabhāgā tathāparā // BrP_27.25 //
yamunā śatadrur vipāśā $ vitastairāvatī kuhūḥ &
gomatī dhūtapāpā ca % bāhudā ca dṛṣadvatī // BrP_27.26 //
vipāśā devikā cakṣur $ niṣṭhīvā gaṇḍakī tathā &
kauśikī cāpagā caiva % himavatpādaniḥsṛtāḥ // BrP_27.27 //
devasmṛtir devavatī $ vātaghnī sindhur eva ca &
veṇyā tu candanā caiva % sadānīrā mahī tathā // BrP_27.28 //
carmaṇvatī vṛṣī caiva $ vidiśā vedavaty api &
siprā hy avantī ca tathā % pāriyātrānugāḥ smṛtāḥ // BrP_27.29 //
śoṇā mahānadī caiva $ narmadā surathā kriyā &
mandākinī daśārṇā ca % citrakūṭā tathāparā // BrP_27.30 //
citrotpalā vetravatī $ karamodā piśācikā &
tathānyātilaghuśroṇī % vipāpmā śaivalā nadī // BrP_27.31 //
sadherujā śaktimatī $ śakunī tridivā kramuḥ &
ṛkṣapādaprasūtā vai % tathānyā vegavāhinī // BrP_27.32 //
siprā payoṣṇī nirvindhyā $ tāpī caiva saridvarā &
veṇā vaitaraṇī caiva % sinīvālī kumudvatī // BrP_27.33 //
toyā caiva mahāgaurī $ durgā cāntaḥśilā tathā &
vindhyapādaprasūtās tā % nadyaḥ puṇyajalāḥ śubhāḥ // BrP_27.34 //
godāvarī bhīmarathī $ kṛṣṇaveṇā tathāpagā &
tuṅgabhadrā suprayogā % tathānyā pāpanāśinī // BrP_27.35 //
sahyapādaviniṣkrāntā $ ity etāḥ saritāṃ varāḥ &
kṛtamālā tāmraparṇī % puṣyajā pratyalāvatī // BrP_27.36 //
malayādrisamudbhūtāḥ $ puṇyāḥ śītajalās tv imāḥ &
pitṛsomarṣikulyā ca % vañjulā tridivā ca yā // BrP_27.37 //
lāṅgulinī vaṃśakarā $ mahendraprabhavāḥ smṛtāḥ &
suvikālā kumārī ca % manūgā mandagāminī // BrP_27.38 //
kṣayāpalāsinī caiva $ śuktimatprabhavāḥ smṛtāḥ &
sarvāḥ puṇyāḥ sarasvatyaḥ % sarvā gaṅgāḥ samudragāḥ // BrP_27.39 //
viśvasya mātaraḥ sarvāḥ $ sarvāḥ pāpaharāḥ smṛtāḥ &
anyāḥ sahasraśaḥ proktāḥ % kṣudranadyo dvijottamāḥ // BrP_27.40 //
prāvṛṭkālavahāḥ santi $ sadākālavahāś ca yāḥ &
matsyā mukuṭakulyāś ca % kuntalāḥ kāśikośalāḥ // BrP_27.41 //
andhrakāś ca kaliṅgāś ca $ śamakāś ca vṛkaiḥ saha &
madhyadeśā janapadāḥ % prāyaśo 'mī prakīrtitāḥ // BrP_27.42 //
sahyasya cottare yas tu $ yatra godāvarī nadī &
pṛthivyām api kṛtsnāyāṃ % sa pradeśo manoramaḥ // BrP_27.43 //
govardhanapuraṃ ramyaṃ $ bhārgavasya mahātmanaḥ &
vāhīkarāṭadhānāś ca % sutīrāḥ kālatoyadāḥ // BrP_27.44 //
aparāntāś ca śūdrāś ca $ vāhlikāś ca sakeralāḥ &
gāndhārā yavanāś caiva % sindhusauvīramadrakāḥ // BrP_27.45 //
śatadruhāḥ kaliṅgāś ca $ pāradā hārabhūṣikāḥ &
māṭharāś caiva kanakāḥ % kaikeyā dambhamālikāḥ // BrP_27.46 //
kṣatriyopamadeśāś ca $ vaiśyaśūdrakulāni ca &
kāmbojāś caiva viprendrā % barbarāś ca salaukikāḥ // BrP_27.47 //
vīrāś caiva tuṣārāś ca $ pahlavādhāyatā narāḥ &
ātreyāś ca bharadvājāḥ % puṣkalāś ca daśerakāḥ // BrP_27.48 //
lampakāḥ śunaśokāś ca $ kulikā jāṅgalaiḥ saha &
auṣadhyaś calacandrā ca % kirātānāṃ ca jātayaḥ // BrP_27.49 //
tomarā haṃsamārgāś ca $ kāśmīrāḥ karuṇās tathā &
śūlikāḥ kuhakāś caiva % māgadhāś ca tathaiva ca // BrP_27.50 //
ete deśā udīcyās tu $ prācyān deśān nibodhata &
andhā vāmaṅkurākāś ca % vallakāś ca makhāntakāḥ // BrP_27.51 //
tathāpare 'ṅgā vaṅgāś ca $ maladā mālavartikāḥ &
bhadratuṅgāḥ pratijayā % bhāryāṅgāś cāpamardakāḥ // BrP_27.52 //
prāgjyotiṣāś ca madrāś ca $ videhās tāmraliptakāḥ &
mallā magadhakā nandāḥ % prācyā janapadās tathā // BrP_27.53 //
athāpare janapadā $ dakṣiṇāpathavāsinaḥ &
pūrṇāś ca kevalāś caiva % golāṅgūlās tathaiva ca // BrP_27.54 //
ṛṣikā muṣikāś caiva $ kumārā rāmaṭhāḥ śakāḥ &
mahārāṣṭrā māhiṣakāḥ % kaliṅgāś caiva sarvaśaḥ // BrP_27.55 //
ābhīrāḥ saha vaiśikyā $ aṭavyāḥ saravāś ca ye &
pulindāś caiva mauleyā % vaidarbhā daṇḍakaiḥ saha // BrP_27.56 //
paulikā maulikāś caiva $ aśmakā bhojavardhanāḥ &
kaulikāḥ kuntalāś caiva % dambhakā nīlakālakāḥ // BrP_27.57 //
dākṣiṇātyās tv amī deśā $ aparāntān nibodhata &
śūrpārakāḥ kālidhanā % lolās tālakaṭaiḥ saha // BrP_27.58 //
ity ete hy aparāntāś ca $ śṛṇudhvaṃ vindhyavāsinaḥ &
malajāḥ karkaśāś caiva % melakāś colakaiḥ saha // BrP_27.59 //
uttamārṇā daśārṇāś ca $ bhojāḥ kiṣkindhakaiḥ saha &
toṣalāḥ kośalāś caiva % traipurā vaidiśās tathā // BrP_27.60 //
tumburās tu carāś caiva $ yavanāḥ pavanaiḥ saha &
abhayā ruṇḍikerāś ca % carcarā hotradhartayaḥ // BrP_27.61 //
ete janapadāḥ sarve $ tatra vindhyanivāsinaḥ &
ato deśān pravakṣyāmi % parvatāśrayiṇaś ca ye // BrP_27.62 //
nīhārās tuṣamārgāś ca $ kuravas tuṅgaṇāḥ khasāḥ &
karṇaprāvaraṇāś caiva % ūrṇā darghāḥ sakuntakāḥ // BrP_27.63 //
citramārgā mālavāś ca $ kirātās tomaraiḥ saha &
kṛtatretādikaś cātra % caturyugakṛto vidhiḥ // BrP_27.64 //
evaṃ tu bhārataṃ varṣaṃ $ navasaṃsthānasaṃsthitam &
dakṣiṇe parato yasya % pūrve caiva mahodadhiḥ // BrP_27.65 //
himavān uttareṇāsya $ kārmukasya yathā guṇaḥ &
tad etad bhārataṃ varṣaṃ % sarvabījaṃ dvijottamāḥ // BrP_27.66 //
brahmatvam amareśatvaṃ $ devatvaṃ marutāṃ tathā &
mṛgayakṣāpsaroyoniṃ % tadvat sarpasarīsṛpāḥ // BrP_27.67 //
sthāvarāṇāṃ ca sarveṣāṃ $ mito viprāḥ śubhāśubhaiḥ &
prayānti karmabhūr viprā % nānyā lokeṣu vidyate // BrP_27.68 //
devānām api bho viprāḥ $ sadaivaiṣa manorathaḥ &
api mānuṣyam āpsyāmo % devatvāt pracyutāḥ kṣitau // BrP_27.69 //
manuṣyaḥ kurute yat tu $ tan na śakyaṃ surāsuraiḥ &
tatkarmanigaḍagrastais % tatkarmakṣapaṇonmukhaiḥ // BrP_27.70 //
na bhāratasamaṃ varṣaṃ $ pṛthivyām asti bho dvijāḥ &
yatra viprādayo varṇāḥ % prāpnuvanty abhivāñchitam // BrP_27.71 //
dhanyās te bhārate varṣe $ jāyante ye narottamāḥ &
dharmārthakāmamokṣāṇāṃ % prāpnuvanti mahāphalam // BrP_27.72 //
prāpyate yatra tapasaḥ $ phalaṃ paramadurlabham &
sarvadānaphalaṃ caiva % sarvayajñaphalaṃ tathā // BrP_27.73 //
tīrthayātrāphalaṃ caiva $ gurusevāphalaṃ tathā &
devatārādhanaphalaṃ % svādhyāyasya phalaṃ dvijāḥ // BrP_27.74 //
yatra devāḥ sadā hṛṣṭā $ janma vāñchanti śobhanam &
nānāvrataphalaṃ caiva % nānāśāstraphalaṃ tathā // BrP_27.75 //
ahiṃsādiphalaṃ samyak $ phalaṃ sarvābhivāñchitam &
brahmacaryaphalaṃ caiva % gārhasthyena ca yat phalam // BrP_27.76 //
yat phalaṃ vanavāsena $ saṃnyāsena ca yat phalam &
iṣṭāpūrtaphalaṃ caiva % tathānyac chubhakarmaṇām // BrP_27.77 //
prāpyate bhārate varṣe $ na cānyatra dvijottamāḥ &
kaḥ śaknoti guṇān vaktuṃ % bhāratasyākhilān dvijāḥ // BrP_27.78 //
evaṃ samyaṅ mayā proktaṃ $ bhārataṃ varṣam uttamam &
sarvapāpaharaṃ puṇyaṃ % dhanyaṃ buddhivivardhanam // BrP_27.79 //
ya idaṃ śṛṇuyān nityaṃ $ paṭhed vā niyatendriyaḥ &
sarvapāpair vinirmukto % viṣṇulokaṃ sa gacchati // BrP_27.80 //
{brahmovāca: }
tatrāste bhārate varṣe $ dakṣiṇodadhisaṃsthitaḥ &
oṇḍradeśa iti khyātaḥ % svargamokṣapradāyakaḥ // BrP_28.1 //
samudrād uttaraṃ tāvad $ yāvad virajamaṇḍalam &
deśo 'sau puṇyaśīlānāṃ % guṇaiḥ sarvair alaṃkṛtaḥ // BrP_28.2 //
tatra deśaprasūtā ye $ brāhmaṇāḥ saṃyatendriyāḥ &
tapaḥsvādhyāyaniratā % vandyāḥ pūjyāś ca te sadā // BrP_28.3 //
śrāddhe dāne vivāhe ca $ yajñe vācāryakarmaṇi &
praśastāḥ sarvakāryeṣu % tatradeśodbhavā dvijāḥ // BrP_28.4 //
ṣaṭkarmaniratās tatra $ brāhmaṇā vedapāragāḥ &
itihāsavidaś caiva % purāṇārthaviśāradāḥ // BrP_28.5 //
sarvaśāstrārthakuśalā $ yajvāno vītamatsarāḥ &
agnihotraratāḥ kecit % kecit smārtāgnitatparāḥ // BrP_28.6 //
putradāradhanair yuktā $ dātāraḥ satyavādinaḥ &
nivasanty utkale puṇye % yajñotsavavibhūṣite // BrP_28.7 //
itare 'pi trayo varṇāḥ $ kṣatriyādyāḥ susaṃyatāḥ &
svakarmaniratāḥ śāntās % tatra tiṣṭhanti dhārmikāḥ // BrP_28.8 //
koṇāditya iti khyātas $ tasmin deśe vyavasthitaḥ &
yaṃ dṛṣṭvā bhāskaraṃ martyaḥ % sarvapāpaiḥ pramucyate // BrP_28.9 //
{munaya ūcuḥ: }
śrotum icchāma tad brūhi $ kṣetraṃ sūryasya sāṃpratam &
tasmin deśe suraśreṣṭha % yatrāste sa divākaraḥ // BrP_28.10 //
{brahmovāca: }
lavaṇasyodadhes tīre $ pavitre sumanohare &
sarvatra vālukākīrṇe % deśe sarvaguṇānvite // BrP_28.11 //
campakāśokabakulaiḥ $ karavīraiḥ sapāṭalaiḥ &
puṃnāgaiḥ karṇikāraiś ca % bakulair nāgakesaraiḥ // BrP_28.12 //
tagarair dhavabāṇaiś ca $ atimuktaiḥ sakubjakaiḥ &
mālatīkundapuṣpaiś ca % tathānyair mallikādibhiḥ // BrP_28.13 //
ketakīvanakhaṇḍaiś ca $ sarvartukusumojjvalaiḥ &
kadambair lakucaiḥ śālaiḥ % panasair devadārubhiḥ // BrP_28.14 //
saralair mucukundaiś ca $ candanaiś ca sitetaraiḥ &
aśvatthaiḥ saptaparṇaiś ca % āmrair āmrātakais tathā // BrP_28.15 //
tālaiḥ pūgaphalaiś caiva $ nārikeraiḥ kapitthakaiḥ &
anyaiś ca vividhair vṛkṣaiḥ % sarvataḥ samalaṃkṛtam // BrP_28.16 //
kṣetraṃ tatra raveḥ puṇyam $ āste jagati viśrutam &
samantād yojanaṃ sāgraṃ % bhuktimuktiphalapradam // BrP_28.17 //
āste tatra svayaṃ devaḥ $ sahasrāṃśur divākaraḥ &
koṇāditya iti khyāto % bhuktimuktiphalapradaḥ // BrP_28.18 //
māghe māsi site pakṣe $ saptamyāṃ saṃyatendriyaḥ &
kṛtopavāso yatretya % snātvā tu makarālaye // BrP_28.19 //
kṛtaśauco viśuddhātmā $ smaran devaṃ divākaram &
sāgare vidhivat snātvā % śarvaryante samāhitaḥ // BrP_28.20 //
devān ṛṣīn manuṣyāṃś ca $ pitṝn saṃtarpya ca dvijāḥ &
uttīrya vāsasī dhaute % paridhāya sunirmale // BrP_28.21 //
ācamya prayato bhūtvā $ tīre tasya mahodadheḥ &
upaviśyodaye kāle % prāṅmukhaḥ savitus tadā // BrP_28.22 //
vilikhya padmaṃ medhāvī $ raktacandanavāriṇā &
aṣṭapattraṃ kesarāḍhyaṃ % vartulaṃ cordhvakarṇikam // BrP_28.23 //
tilataṇḍulatoyaṃ ca $ raktacandanasaṃyutam &
raktapuṣpaṃ sadarbhaṃ ca % prakṣipet tāmrabhājane // BrP_28.24 //
tāmrābhāve 'rkapattrasya $ puṭe kṛtvā tilādikam &
pidhāya tan muniśreṣṭhāḥ % pātraṃ pātreṇa vinyaset // BrP_28.25 //
karanyāsāṅgavinyāsaṃ $ kṛtvāṅgair hṛdayādibhiḥ &
ātmānaṃ bhāskaraṃ dhyātvā % samyak śraddhāsamanvitaḥ // BrP_28.26 //
madhye cāgnidale dhīmān $ nairṛte śvasane dale &
kāmārigocare caiva % punar madhye ca pūjayet // BrP_28.27 //
prabhūtaṃ vimalaṃ sāram $ ārādhyaṃ paramaṃ sukham &
saṃpūjya padmam āvāhya % gaganāt tatra bhāskaram // BrP_28.28 //
karṇikopari saṃsthāpya $ tato mudrāṃ pradarśayet &
kṛtvā snānādikaṃ sarvaṃ % dhyātvā taṃ susamāhitaḥ // BrP_28.29 //
sitapadmopari raviṃ $ tejobimbe vyavasthitam &
piṅgākṣaṃ dvibhujaṃ raktaṃ % padmapattrāruṇāmbaram // BrP_28.30 //
sarvalakṣaṇasaṃyuktaṃ $ sarvābharaṇabhūṣitam &
surūpaṃ varadaṃ śāntaṃ % prabhāmaṇḍalamaṇḍitam // BrP_28.31 //
udyantaṃ bhāskaraṃ dṛṣṭvā $ sāndrasindūrasaṃnibham &
tatas tat pātram ādāya % jānubhyāṃ dharaṇīṃ gataḥ // BrP_28.32 //
kṛtvā śirasi tat pātram $ ekacittas tu vāgyataḥ &
tryakṣareṇa tu mantreṇa % sūryāyārghyaṃ nivedayet // BrP_28.33 //
adīkṣitas tu tasyaiva $ nāmnaivārghaṃ prayacchati &
śraddhayā bhāvayuktena % bhaktigrāhyo ravir yataḥ // BrP_28.34 //
agninirṛtivāyvīśa- $ madhyapūrvādidikṣu ca &
hṛc chiraś ca śikhāvarma- % netrāṇy astraṃ ca pūjayet // BrP_28.35 //
dattvārghyaṃ gandhadhūpaṃ ca $ dīpaṃ naivedyam eva ca &
japtvā stutvā namas kṛtvā % mudrāṃ baddhvā visarjayet // BrP_28.36 //
ye vārghyaṃ saṃprayacchanti $ sūryāya niyatendriyāḥ &
brāhmaṇāḥ kṣatriyā vaiśyāḥ % striyaḥ śūdrāś ca saṃyatāḥ // BrP_28.37 //
bhaktibhāvena satataṃ $ viśuddhenāntarātmanā &
te bhuktvābhimatān kāmān % prāpnuvanti parāṃ gatim // BrP_28.38 //
trailokyadīpakaṃ devaṃ $ bhāskaraṃ gaganecaram &
ye saṃśrayanti manujās % te syuḥ sukhasya bhājanam // BrP_28.39 //
yāvan na dīyate cārghyaṃ $ bhāskarāya yathoditam &
tāvan na pūjayed viṣṇuṃ % śaṃkaraṃ vā sureśvaram // BrP_28.40 //
tasmāt prayatnam āsthāya $ dadyād arghyaṃ dine dine &
ādityāya śucir bhūtvā % puṣpair gandhair manoramaiḥ // BrP_28.41 //
evaṃ dadāti yaś cārghyaṃ $ saptamyāṃ susamāhitaḥ &
ādityāya śuciḥ snātaḥ % sa labhed īpsitaṃ phalam // BrP_28.42 //
rogād vimucyate rogī $ vittārthī labhate dhanam &
vidyāṃ prāpnoti vidyārthī % sutārthī putravān bhavet // BrP_28.43 //
yaṃ yaṃ kāmam abhidhyāyan $ sūryāyārghyaṃ prayacchati &
tasya tasya phalaṃ samyak % prāpnoti puruṣaḥ sudhīḥ // BrP_28.44 //
snātvā vai sāgare dattvā $ sūryāyārghyaṃ praṇamya ca &
naro vā yadi vā nārī % sarvakāmaphalaṃ labhet // BrP_28.45 //
tataḥ sūryālayaṃ gacchet $ puṣpam ādāya vāgyataḥ &
praviśya pūjayed bhānuṃ % kṛtvā tu triḥ pradakṣiṇam // BrP_28.46 //
pūjayet parayā bhaktyā $ koṇārkaṃ munisattamāḥ &
gandhaiḥ puṣpais tathā dīpair % dhūpair naivedyakair api // BrP_28.47 //
daṇḍavat praṇipātaiś ca $ jayaśabdais tathā stavaiḥ &
evaṃ saṃpūjya taṃ devaṃ % sahasrāṃśuṃ jagatpatim // BrP_28.48 //
daśānām aśvamedhānāṃ $ phalaṃ prāpnoti mānavaḥ &
sarvapāpavinirmukto % yuvā divyavapur naraḥ // BrP_28.49 //
saptāvarān sapta parān $ vaṃśān uddhṛtya bho dvijāḥ &
vimānenārkavarṇena % kāmagena suvarcasā // BrP_28.50 //
upagīyamāno gandharvaiḥ $ sūryalokaṃ sa gacchati &
bhuktvā tatra varān bhogān % yāvad ābhūtasaṃplavam // BrP_28.51 //
puṇyakṣayād ihāyātaḥ $ pravare yogināṃ kule &
caturvedo bhaved vipraḥ % svadharmanirataḥ śuciḥ // BrP_28.52 //
yogaṃ vivasvataḥ prāpya $ tato mokṣam avāpnuyāt &
caitre māsi site pakṣe % yātrāṃ damanabhañjikām // BrP_28.53 //
yaḥ karoti naras tatra $ pūrvoktaṃ sa phalaṃ labhet &
śayanotthāpane bhānoḥ % saṃkrāntyāṃ viṣuvāyane // BrP_28.54 //
vāre raves tithau caiva $ parvakāle 'thavā dvijāḥ &
ye tatra yātrāṃ kurvanti % śraddhayā saṃyatendriyāḥ // BrP_28.55 //
vimānenārkavarṇena $ sūryalokaṃ vrajanti te &
āste tatra mahādevas % tīre nadanadīpateḥ // BrP_28.56 //
rāmeśvara iti khyātaḥ $ sarvakāmaphalapradaḥ &
ye taṃ paśyanti kāmāriṃ % snātvā samyaṅ mahodadhau // BrP_28.57 //
gandhaiḥ puṣpais tathā dhūpair $ dīpair naivedyakair varaiḥ &
praṇipātais tathā stotrair % gītair vādyair manoharaiḥ // BrP_28.58 //
rājasūyaphalaṃ samyag $ vājimedhaphalaṃ tathā &
prāpnuvanti mahātmānaḥ % saṃsiddhiṃ paramāṃ tathā // BrP_28.59 //
kāmagena vimānena $ kiṅkiṇījālamālinā &
upagīyamānā gandharvaiḥ % śivalokaṃ vrajanti te // BrP_28.60 //
āhūtasaṃplavaṃ yāvad $ bhuktvā bhogān manoramān &
puṇyakṣayād ihāgatya % cāturvedā bhavanti te // BrP_28.61 //
śāṃkaraṃ yogam āsthāya $ tato mokṣaṃ vrajanti te &
yas tatra savituḥ kṣetre % prāṇāṃs tyajati mānavaḥ // BrP_28.62 //
sa sūryalokam āsthāya $ devavan modate divi &
punar mānuṣatāṃ prāpya % rājā bhavati dhārmikaḥ // BrP_28.63 //
yogaṃ raveḥ samāsādya $ tato mokṣam avāpnuyāt &
evaṃ mayā muniśreṣṭhāḥ % proktaṃ kṣetraṃ sudurlabham // BrP_28.64 //
koṇārkasyodadhes tīre $ bhuktimuktiphalapradaḥ //* BrP_28.65 //
{munaya ūcuḥ: }
śruto 'smābhiḥ suraśreṣṭha $ bhavatā yad udāhṛtam &
bhāskarasya paraṃ kṣetraṃ % bhuktimuktiphalapradam // BrP_29.1 //
na tṛptim adhigacchāmaḥ $ śṛṇvantaḥ sukhadāṃ kathām &
tava vaktrodbhavāṃ puṇyām % ādityasyāghanāśinīm // BrP_29.2 //
ataḥ paraṃ suraśreṣṭha $ brūhi no vadatāṃ vara &
devapūjāphalaṃ yac ca % yac ca dānaphalaṃ prabho // BrP_29.3 //
praṇipāte namaskāre $ tathā caiva pradakṣiṇe &
dīpadhūpapradāne ca % saṃmārjanavidhau ca yat // BrP_29.4 //
upavāse ca yat puṇyaṃ $ yat puṇyaṃ naktabhojane &
arghaś ca kīdṛśaḥ proktaḥ % kutra vā saṃpradīyate // BrP_29.5 //
kathaṃ ca kriyate bhaktiḥ $ kathaṃ devaḥ prasīdati &
etat sarvaṃ suraśreṣṭha % śrotum icchāmahe vayam // BrP_29.6 //
{brahmovāca: }
arghyaṃ pūjādikaṃ sarvaṃ $ bhāskarasya dvijottamāḥ &
bhaktiṃ śraddhāṃ samādhiṃ ca % kathyamānaṃ nibodhata // BrP_29.7 //
manasā bhāvanā bhaktir $ iṣṭā śraddhā ca kīrtyate &
dhyānaṃ samādhir ity uktaṃ % śṛṇudhvaṃ susamāhitāḥ // BrP_29.8 //
tatkathāṃ śrāvayed yas tu $ tadbhaktān pūjayīta vā &
agniśuśrūṣakaś caiva % sa vai bhaktaḥ sanātanaḥ // BrP_29.9 //
taccittas tanmanāś caiva $ devapūjārataḥ sadā &
tatkarmakṛd bhaved yas tu % sa vai bhaktaḥ sanātanaḥ // BrP_29.10 //
devārthe kriyamāṇāni $ yaḥ karmāṇy anumanyate &
kīrtanād vā paro viprāḥ % sa vai bhaktataro naraḥ // BrP_29.11 //
nābhyasūyeta tadbhaktān $ na nindyāc cānyadevatām &
ādityavratacārī ca % sa vai bhaktataro naraḥ // BrP_29.12 //
gacchaṃs tiṣṭhan svapañ jighrann $ unmiṣan nimiṣann api &
yaḥ smared bhāskaraṃ nityaṃ % sa vai bhaktataro naraḥ // BrP_29.13 //
evaṃvidhā tv iyaṃ bhaktiḥ $ sadā kāryā vijānatā &
bhaktyā samādhinā caiva % stavena manasā tathā // BrP_29.14 //
kriyate niyamo yas tu $ dānaṃ viprāya dīyate &
pratigṛhṇanti taṃ devā % manuṣyāḥ pitaras tathā // BrP_29.15 //
pattraṃ puṣpaṃ phalaṃ toyaṃ $ yad bhaktyā samupāhṛtam &
pratigṛhṇanti tad devā % nāstikān varjayanti ca // BrP_29.16 //
bhāvaśuddhiḥ prayoktavyā $ niyamācārasaṃyutā &
bhāvaśuddhyā kriyate yat % tat sarvaṃ saphalaṃ bhavet // BrP_29.17 //
stutijapyopahāreṇa $ pūjayāpi vivasvataḥ &
upavāsena bhaktyā vai % sarvapāpaiḥ pramucyate // BrP_29.18 //
praṇidhāya śiro bhūmyāṃ $ namaskāraṃ karoti yaḥ &
tatkṣaṇāt sarvapāpebhyo % mucyate nātra saṃśayaḥ // BrP_29.19 //
bhaktiyukto naro yo 'sau $ raveḥ kuryāt pradakṣiṇām &
pradakṣiṇīkṛtā tena % saptadvīpā vasuṃdharā // BrP_29.20 //
sūryaṃ manasi yaḥ kṛtvā $ kuryād vyomapradakṣiṇām &
pradakṣiṇīkṛtās tena % sarve devā bhavanti hi // BrP_29.21 //
ekāhāro naro bhūtvā $ ṣaṣṭhyāṃ yo 'rcayate ravim &
niyamavratacārī ca % bhaved bhaktisamanvitaḥ // BrP_29.22 //
saptamyāṃ vā mahābhāgāḥ $ so 'śvamedhaphalaṃ labhet &
ahorātropavāsena % pūjayed yas tu bhāskaram // BrP_29.23 //
saptamyām athavā ṣaṣṭhyāṃ $ sa yāti paramāṃ gatim &
kṛṣṇapakṣasya saptamyāṃ % sopavāso jitendriyaḥ // BrP_29.24 //
sarvaratnopahāreṇa $ pūjayed yas tu bhāskaram &
padmaprabheṇa yānena % sūryalokaṃ sa gacchati // BrP_29.25 //
śuklapakṣasya saptamyām $ upavāsaparo naraḥ &
sarvaśuklopahāreṇa % pūjayed yas tu bhāskaram // BrP_29.26 //
sarvapāpavinirmuktaḥ $ sūryalokaṃ sa gacchati &
arkasaṃpuṭasaṃyuktam % udakaṃ prasṛtaṃ pibet // BrP_29.27 //
kramavṛddhyā caturviṃśam $ ekaikaṃ kṣapayet punaḥ &
dvābhyāṃ saṃvatsarābhyāṃ tu % samāptaniyamo bhavet // BrP_29.28 //
sarvakāmapradā hy eṣā $ praśastā hy arkasaptamī &
śuklapakṣasya saptamyāṃ % yadādityadinaṃ bhavet // BrP_29.29 //
saptamī vijayā nāma $ tatra dattaṃ mahat phalam &
snānaṃ dānaṃ tapo homa % upavāsas tathaiva ca // BrP_29.30 //
sarvaṃ vijayasaptamyāṃ $ mahāpātakanāśanam &
ye cādityadine prāpte % śrāddhaṃ kurvanti mānavāḥ // BrP_29.31 //
yajanti ca mahāśvetaṃ $ te labhante yathepsitam &
yeṣāṃ dharmyāḥ kriyāḥ sarvāḥ % sadaivoddiśya bhāskaram // BrP_29.32 //
na kule jāyate teṣāṃ $ daridro vyādhito 'pi vā &
śvetayā raktayā vāpi % pītamṛttikayāpi vā // BrP_29.33 //
upalepanakartā tu $ cintitaṃ labhate phalam &
citrabhānuṃ vicitrais tu % kusumaiś ca sugandhibhiḥ // BrP_29.34 //
pūjayet sopavāso yaḥ $ sa kāmān īpsitāṃl labhet &
ghṛtena dīpaṃ prajvālya % tilatailena vā punaḥ // BrP_29.35 //
ādityaṃ pūjayed yas tu $ cakṣuṣā na sa hīyate &
dīpadātā naro nityaṃ % jñānadīpena dīpyate // BrP_29.36 //
tilāḥ pavitraṃ tailaṃ vā $ tilagodānam uttamam &
agnikārye ca dīpe ca % mahāpātakanāśanam // BrP_29.37 //
dīpaṃ dadāti yo nityaṃ $ devatāyataneṣu ca &
catuṣpatheṣu rathyāsu % rūpavān subhago bhavet // BrP_29.38 //
havirbhiḥ prathamaḥ kalpo $ dvitīyaś cauṣadhīrasaiḥ &
vasāmedosthiniryāsair % na tu deyaḥ kathaṃcana // BrP_29.39 //
bhaved ūrdhvagatir dīpo $ na kadācid adhogatiḥ &
dātā dīpyati cāpy evaṃ % na tiryaggatim āpnuyāt // BrP_29.40 //
jvalamānaṃ sadā dīpaṃ $ na haren nāpi nāśayet &
dīpahartā naro bandhaṃ % nāśaṃ krodhaṃ tamo vrajet // BrP_29.41 //
dīpadātā svargaloke $ dīpamāleva rājate &
yaḥ samālabhate nityaṃ % kuṅkumāgurucandanaiḥ // BrP_29.42 //
saṃpadyate naraḥ pretya $ dhanena yaśasā śriyā &
raktacandanasaṃmiśrai % raktapuṣpaiḥ śucir naraḥ // BrP_29.43 //
udaye 'rghyaṃ sadā dattvā $ siddhiṃ saṃvatsarāl labhet &
udayāt parivarteta % yāvad astamane sthitaḥ // BrP_29.44 //
japann abhimukhaḥ kiṃcin $ mantraṃ stotram athāpi vā &
ādityavratam etat tu % mahāpātakanāśanam // BrP_29.45 //
arghyeṇa sahitaṃ caiva $ sarve sāṅgaṃ pradāpayet &
udaye śraddhayā yuktaḥ % sarvapāpaiḥ pramucyate // BrP_29.46 //
suvarṇadhenuanaḍvāha- $ vasudhāvastrasaṃyutam &
arghyapradātā labhate % saptajanmānugaṃ phalam // BrP_29.47 //
agnau toye 'ntarikṣe ca $ śucau bhūmyāṃ tathaiva ca &
pratimāyāṃ tathā piṇḍyāṃ % deyam arghyaṃ prayatnataḥ // BrP_29.48 //
nāpasavyaṃ na savyaṃ ca $ dadyād abhimukhaḥ sadā &
saghṛtaṃ guggulaṃ vāpi % raver bhaktisamanvitaḥ // BrP_29.49 //
tatkṣaṇāt sarvapāpebhyo $ mucyate nātra saṃśayaḥ &
śrīvāsaṃ caturasraṃ ca % devadāruṃ tathaiva ca // BrP_29.50 //
karpūrāgarudhūpāni $ dattvā vai svargagāminaḥ &
ayane tūttare sūryam % athavā dakṣiṇāyane // BrP_29.51 //
pūjayitvā viśeṣeṇa $ sarvapāpaiḥ pramucyate &
viṣuveṣūparāgeṣu % ṣaḍaśītimukheṣu ca // BrP_29.52 //
pūjayitvā viśeṣeṇa $ sarvapāpaiḥ pramucyate &
evaṃ velāsu sarvāsu % sarvakālaṃ ca mānavaḥ // BrP_29.53 //
bhaktyā pūjayate yo 'rkaṃ $ so 'rkaloke mahīyate &
kṛsaraiḥ pāyasaiḥ pūpaiḥ % phalamūlaghṛtaudanaiḥ // BrP_29.54 //
baliṃ kṛtvā tu sūryāya $ sarvān kāmān avāpnuyāt &
ghṛtena tarpaṇaṃ kṛtvā % sarvasiddho bhaven naraḥ // BrP_29.55 //
kṣīreṇa tarpaṇaṃ kṛtvā $ manas tāpair na yujyate &
dadhnā tu tarpaṇaṃ kṛtvā % kāryasiddhiṃ labhen naraḥ // BrP_29.56 //
snānārtham āhared yas tu $ jalaṃ bhānoḥ samāhitaḥ &
tīrtheṣu śucitāpannaḥ % sa yāti paramāṃ gatim // BrP_29.57 //
chattraṃ dhvajaṃ vitānaṃ vā $ patākāṃ cāmarāṇi ca &
śraddhayā bhānave dattvā % gatim iṣṭām avāpnuyāt // BrP_29.58 //
yad yad dravyaṃ naro bhaktyā $ ādityāya prayacchati &
tat tasya śatasāhasram % utpādayati bhāskaraḥ // BrP_29.59 //
mānasaṃ vācikaṃ vāpi $ kāyajaṃ yac ca duṣkṛtam &
sarvaṃ sūryaprasādena % tad aśeṣaṃ vyapohati // BrP_29.60 //
ekāhenāpi yad bhānoḥ $ pūjāyāḥ prāpyate phalam &
yathoktadakṣiṇair viprair % na tat kratuśatair api // BrP_29.61 //
{munaya ūcuḥ: }
aho devasya māhātmyaṃ $ śrutam evaṃ jagatpate &
bhāskarasya suraśreṣṭha % vadatas teṣu durlabham // BrP_30.1 //
bhūyaḥ prabrūhi deveśa $ yat pṛcchāmo jagatpate &
śrotum icchāmahe brahman % paraṃ kautūhalaṃ hi naḥ // BrP_30.2 //
gṛhastho brahmacārī ca $ vānaprastho 'tha bhikṣukaḥ &
ya icchen mokṣam āsthātuṃ % devatāṃ kāṃ yajeta saḥ // BrP_30.3 //
kuto hy asyākṣayaḥ svargaḥ $ kuto niḥśreyasaṃ param &
svargataś caiva kiṃ kuryād % yena na cyavate punaḥ // BrP_30.4 //
devānāṃ cātra ko devaḥ $ pitṝṇāṃ caiva kaḥ pitā &
yasmāt parataraṃ nāsti % tan me brūhi sureśvara // BrP_30.5 //
kutaḥ sṛṣṭam idaṃ viśvaṃ $ sarvaṃ sthāvarajaṅgamam &
pralaye ca kam abhyeti % tad bhavān vaktum arhati // BrP_30.6 //
{brahmovāca: }
udyann evaiṣa kurute $ jagad vitimiraṃ karaiḥ &
nātaḥ parataro devaḥ % kaścid anyo dvijottamāḥ // BrP_30.7 //
anādinidhano hy eṣa $ puruṣaḥ śāśvato 'vyayaḥ &
tāpayaty eṣa trīṃl lokān % bhavan raśmibhir ulbaṇaḥ // BrP_30.8 //
sarvadevamayo hy eṣa $ tapatāṃ tapano varaḥ &
sarvasya jagato nāthaḥ % sarvasākṣī jagatpatiḥ // BrP_30.9 //
saṃkṣipaty eṣa bhūtāni $ tathā visṛjate punaḥ &
eṣa bhāti tapaty eṣa % varṣaty eṣa gabhastibhiḥ // BrP_30.10 //
eṣa dhātā vidhātā ca $ bhūtādir bhūtabhāvanaḥ &
na hy eṣa kṣayam āyāti % nityam akṣayamaṇḍalaḥ // BrP_30.11 //
pitṝṇāṃ ca pitā hy eṣa $ devatānāṃ hi devatā &
dhruvaṃ sthānaṃ smṛtaṃ hy etad % yasmān na cyavate punaḥ // BrP_30.12 //
sargakāle jagat kṛtsnam $ ādityāt saṃprasūyate &
pralaye ca tam abhyeti % bhāskaraṃ dīptatejasam // BrP_30.13 //
yoginaś cāpy asaṃkhyātās $ tyaktvā gṛhakalevaram &
vāyur bhūtvā viśanty asmiṃs % tejorāśau divākare // BrP_30.14 //
asya raśmisahasrāṇi $ śākhā iva vihaṃgamāḥ &
vasanty āśritya munayaḥ % saṃsiddhā daivataiḥ saha // BrP_30.15 //
gṛhasthā janakādyāś ca $ rājāno yogadharmiṇaḥ &
vālakhilyādayaś caiva % ṛṣayo brahmavādinaḥ // BrP_30.16 //
vānaprasthāś ca ye cānye $ vyāsādyā bhikṣavas tathā &
yogam āsthāya sarve te % praviṣṭāḥ sūryamaṇḍalam // BrP_30.17 //
śuko vyāsasutaḥ śrīmān $ yogadharmam avāpya saḥ &
ādityakiraṇān gatvā % hy apunarbhāvam āsthitaḥ // BrP_30.18 //
śabdamātraśrutimukhā $ brahmaviṣṇuśivādayaḥ &
pratyakṣo 'yaṃ paro devaḥ % sūryas timiranāśanaḥ // BrP_30.19 //
tasmād anyatra bhaktir hi $ na kāryā śubham icchatā &
yasmād dṛṣṭer agamyās te % devā viṣṇupurogamāḥ // BrP_30.20 //
ato bhavadbhiḥ satatam $ abhyarcyo bhagavān raviḥ &
sa hi mātā pitā caiva % kṛtsnasya jagato guruḥ // BrP_30.21 //
anādyo lokanātho 'sau $ raśmimālī jagatpatiḥ &
mitratve ca sthito yasmāt % tapas tepe dvijottamāḥ // BrP_30.22 //
anādinidhano brahmā $ nityaś cākṣaya eva ca &
sṛṣṭvā sasāgarān dvīpān % bhuvanāni caturdaśa // BrP_30.23 //
lokānāṃ sa hitārthāya $ sthitaś candrasarittaṭe &
sṛṣṭvā prajāpatīn sarvān % sṛṣṭvā ca vividhāḥ prajāḥ // BrP_30.24 //
tataḥ śatasahasrāṃśur $ avyaktaś ca punaḥ svayam &
kṛtvā dvādaśadhātmānam % ādityam upapadyate // BrP_30.25 //
indro dhātātha parjanyas $ tvaṣṭā pūṣāryamā bhagaḥ &
vivasvān viṣṇur aṃśaś ca % varuṇo mitra eva ca // BrP_30.26 //
ābhir dvādaśabhis tena $ sūryeṇa paramātmanā &
kṛtsnaṃ jagad idaṃ vyāptaṃ % mūrtibhiś ca dvijottamāḥ // BrP_30.27 //
tasya yā prathamā mūrtir $ ādityasyendrasaṃjñitā &
sthitā sā devarājatve % devānāṃ ripunāśinī // BrP_30.28 //
dvitīyā tasya yā mūrtir $ nāmnā dhāteti kīrtitā &
sthitā prajāpatitvena % vividhāḥ sṛjate prajāḥ // BrP_30.29 //
tṛtīyārkasya yā mūrtiḥ $ parjanya iti viśrutā &
megheṣv eva sthitā sā tu % varṣate ca gabhastibhiḥ // BrP_30.30 //
caturthī tasya yā mūrtir $ nāmnā tvaṣṭeti viśrutā &
sthitā vanaspatau sā tu % oṣadhīṣu ca sarvataḥ // BrP_30.31 //
pañcamī tasya yā mūrtir $ nāmnā pūṣeti viśrutā &
anne vyavasthitā sā tu % prajāṃ puṣṇāti nityaśaḥ // BrP_30.32 //
mūrtiḥ ṣaṣṭhī raver yā tu $ aryamā iti viśrutā &
vāyoḥ saṃsaraṇā sā tu % deveṣv eva samāśritā // BrP_30.33 //
bhānor yā saptamī mūrtir $ nāmnā bhageti viśrutā &
bhūyiṣv avasthitā sā tu % śarīreṣu ca dehinām // BrP_30.34 //
mūrtir yā tv aṣṭamī tasya $ vivasvān iti viśrutā &
agnau pratiṣṭhitā sā tu % pacaty annaṃ śarīriṇām // BrP_30.35 //
navamī citrabhānor yā $ mūrtir viṣṇuś ca nāmataḥ &
prādurbhavati sā nityaṃ % devānām arisūdanī // BrP_30.36 //
daśamī tasya yā mūrtir $ aṃśumān iti viśrutā &
vāyau pratiṣṭhitā sā tu % prahlādayati vai prajāḥ // BrP_30.37 //
mūrtis tv ekādaśī bhānor $ nāmnā varuṇasaṃjñitā &
jaleṣv avasthitā sā tu % prajāṃ puṣṇāti nityaśaḥ // BrP_30.38 //
mūrtir yā dvādaśī bhānor $ nāmnā mitreti saṃjñitā &
lokānāṃ sā hitārthāya % sthitā candrasarittaṭe // BrP_30.39 //
vāyubhakṣas tapas tepe $ sthitvā maitreṇa cakṣuṣā &
anugṛhṇan sadā bhaktān % varair nānāvidhais tu saḥ // BrP_30.40 //
evaṃ sā jagatāṃ mūrtir $ hitā vihitā purā &
tatra mitraḥ sthito yasmāt % tasmān mitraṃ paraṃ smṛtam // BrP_30.41 //
ābhir dvādaśabhis tena $ savitrā paramātmanā &
kṛtsnaṃ jagad idaṃ vyāptaṃ % mūrtibhiś ca dvijottamāḥ // BrP_30.42 //
tasmād dhyeyo namasyaś ca $ dvādaśasthāsu mūrtiṣu &
bhaktimadbhir narair nityaṃ % tadgatenāntarātmanā // BrP_30.43 //
ity evaṃ dvādaśādityān $ namaskṛtvā tu mānavaḥ &
nityaṃ śrutvā paṭhitvā ca % sūryaloke mahīyate // BrP_30.44 //
{munaya ūcuḥ: }
yadi tāvad ayaṃ sūryaś $ cādidevaḥ sanātanaḥ &
tataḥ kasmāt tapas tepe % varepsuḥ prākṛto yathā // BrP_30.45 //
{brahmovāca: }
etad vaḥ saṃpravakṣyāmi $ paraṃ guhyaṃ vibhāvasoḥ &
pṛṣṭaṃ mitreṇa yat pūrvaṃ % nāradāya mahātmane // BrP_30.46 //
prāṅ mayoktās tu yuṣmabhyaṃ $ raver dvādaśa mūrtayaḥ &
mitraś ca varuṇaś cobhau % tāsāṃ tapasi saṃsthitau // BrP_30.47 //
abbhakṣo varuṇas tāsāṃ $ tasthau paścimasāgare &
mitro mitravane cāsmin % vāyubhakṣo 'bhavat tadā // BrP_30.48 //
atha merugireḥ śṛṅgāt $ pracyuto gandhamādanāt &
nāradas tu mahāyogī % sarvāṃl lokāṃś caran vaśī // BrP_30.49 //
ājagāmātha tatraiva $ yatra mitro 'carat tapaḥ &
taṃ dṛṣṭvā tu tapasyantaṃ % tasya kautūhalaṃ hy abhūt // BrP_30.50 //
yo 'kṣayaś cāvyayaś caiva $ vyaktāvyaktaḥ sanātanaḥ &
dhṛtam ekātmakaṃ yena % trailokyaṃ sumahātmanā // BrP_30.51 //
yaḥ pitā sarvadevānāṃ $ parāṇām api yaḥ paraḥ &
ayajad devatāḥ kās tu % pitṝn vā kān asau yajet \
iti saṃcintya manasā # taṃ devaṃ nārado 'bravīt // BrP_30.52 //
{nārada uvāca: }
vedeṣu sapurāṇeṣu $ sāṅgopāṅgeṣu gīyase &
tvam ajaḥ śāśvato dhātā % tvaṃ nidhānam anuttamam // BrP_30.53 //
bhūtaṃ bhavyaṃ bhavac caiva $ tvayi sarvaṃ pratiṣṭhitam &
catvāraś cāśramā deva % gṛhasthādyās tathaiva hi // BrP_30.54 //
yajanti tvām aharahas $ tvāṃ mūrtitvaṃ samāśritam &
pitā mātā ca sarvasya % daivataṃ tvaṃ hi śāśvatam // BrP_30.55 //
yajase pitaraṃ kaṃ tvaṃ $ devaṃ vāpi na vidmahe //* BrP_30.56 //
{mitra uvāca: }
avācyam etad vaktavyaṃ $ paraṃ guhyaṃ sanātanam &
tvayi bhaktimati brahman % pravakṣyāmi yathātatham // BrP_30.57 //
yat tat sūkṣmam avijñeyam $ avyaktam acalaṃ dhruvam &
indriyair indriyārthaiś ca % sarvabhūtair vivarjitam // BrP_30.58 //
sa hy antarātmā bhūtānāṃ $ kṣetrajñaś caiva kathyate &
triguṇād vyatirikto 'sau % puruṣaś caiva kalpitaḥ // BrP_30.59 //
hiraṇyagarbho bhagavān $ saiva buddhir iti smṛtaḥ &
mahān iti ca yogeṣu % pradhānam iti kathyate // BrP_30.60 //
sāṃkhye ca kathyate yoge $ nāmabhir bahudhātmakaḥ &
sa ca trirūpo viśvātmā % śarvo 'kṣara iti smṛtaḥ // BrP_30.61 //
dhṛtam ekātmakaṃ tena $ trailokyam idam ātmanā &
aśarīraḥ śarīreṣu % sarveṣu nivasaty asau // BrP_30.62 //
vasann api śarīreṣu $ na sa lipyeta karmabhiḥ &
mamāntarātmā tava ca % ye cānye dehasaṃsthitāḥ // BrP_30.63 //
sarveṣāṃ sākṣibhūto 'sau $ na grāhyaḥ kenacit kvacit &
saguṇo nirguṇo viśvo % jñānagamyo hy asau smṛtaḥ // BrP_30.64 //
sarvataḥpāṇipādāntaḥ $ sarvatokṣiśiromukhaḥ &
sarvataḥśrutimāṃl loke % sarvam āvṛtya tiṣṭhati // BrP_30.65 //
viśvamūrdhā viśvabhujo $ viśvapādākṣināsikaḥ &
ekaś carati vai kṣetre % svairacārī yathāsukham // BrP_30.66 //
kṣetrāṇīha śarīrāṇi $ teṣāṃ caiva yathāsukham &
tāni vetti sa yogātmā % tataḥ kṣetrajña ucyate // BrP_30.67 //
avyakte ca pure śete $ puruṣas tena cocyate &
viśvaṃ bahuvidhaṃ jñeyaṃ % sa ca sarvatra ucyate // BrP_30.68 //
tasmāt sa bahurūpatvād $ viśvarūpa iti smṛtaḥ &
tasyaikasya mahattvaṃ hi % sa caikaḥ puruṣaḥ smṛtaḥ // BrP_30.69 //
mahāpuruṣaśabdaṃ hi $ bibharty ekaḥ sanātanaḥ &
sa tu vidhikriyāyattaḥ % sṛjaty ātmānam ātmanā // BrP_30.70 //
śatadhā sahasradhā caiva $ tathā śatasahasradhā &
koṭiśaś ca karoty eṣa % pratyagātmānam ātmanā // BrP_30.71 //
ākāśāt patitaṃ toyaṃ $ yāti svādvantaraṃ yathā &
bhūme rasaviśeṣeṇa % tathā guṇarasāt tu saḥ // BrP_30.72 //
eka eva yathā vāyur $ deheṣv eva hi pañcadhā &
ekatvaṃ ca pṛthaktvaṃ ca % tathā tasya na saṃśayaḥ // BrP_30.73 //
sthānāntaraviśeṣāc ca $ yathāgnir labhate parām &
saṃjñāṃ tathā mune so 'yaṃ % brahmādiṣu tathāpnuyāt // BrP_30.74 //
yathā dīpasahasrāṇi $ dīpa ekaḥ prasūyate &
tathā rūpasahasrāṇi % sa ekaḥ saṃprasūyate // BrP_30.75 //
yadā sa budhyaty ātmānaṃ $ tadā bhavati kevalaḥ &
ekatvapralaye cāsya % bahutvaṃ ca pravartate // BrP_30.76 //
nityaṃ hi nāsti jagati $ bhūtaṃ sthāvarajaṅgamam &
akṣayaś cāprameyaś ca % sarvagaś ca sa ucyate // BrP_30.77 //
tasmād avyaktam utpannaṃ $ triguṇaṃ dvijasattamāḥ &
avyaktāvyaktabhāvasthā % yā sā prakṛtir ucyate // BrP_30.78 //
tāṃ yoniṃ brahmaṇo viddhi $ yo 'sau sadasadātmakaḥ &
loke ca pūjyate yo 'sau % daive pitrye ca karmaṇi // BrP_30.79 //
nāsti tasmāt paro hy anyaḥ $ pitā devo 'pi vā dvijāḥ &
ātmanā sa tu vijñeyas % tatas taṃ pūjayāmy aham // BrP_30.80 //
svargeṣv api hi ye kecit $ taṃ namasyanti dehinaḥ &
tena gacchanti devarṣe % tenoddiṣṭaphalāṃ gatim // BrP_30.81 //
taṃ devāḥ svāśramasthāś ca $ nānāmūrtisamāśritāḥ &
bhaktyā saṃpūjayanty ādyaṃ % gatiś caiṣāṃ dadāti saḥ // BrP_30.82 //
sa hi sarvagataś caiva $ nirguṇaś caiva kathyate &
evaṃ matvā yathājñānaṃ % pūjayāmi divākaram // BrP_30.83 //
ye ca tadbhāvitā loka $ ekatattvaṃ samāśritāḥ &
etad apy adhikaṃ teṣāṃ % yad ekaṃ praviśanty uta // BrP_30.84 //
iti guhyasamuddeśas $ tava nārada kīrtitaḥ &
asmadbhaktyāpi devarṣe % tvayāpi paramaṃ smṛtam // BrP_30.85 //
surair vā munibhir vāpi $ purāṇair varadaṃ smṛtam &
sarve ca paramātmānaṃ % pūjayanti divākaram // BrP_30.86 //
{brahmovāca: }
evam etat purākhyātaṃ $ nāradāya tu bhānunā &
mayāpi ca samākhyātā % kathā bhānor dvijottamāḥ // BrP_30.87 //
idam ākhyānam ākhyeyaṃ $ mayākhyātaṃ dvijottamāḥ &
na hy anādityabhaktāya % idaṃ deyaṃ kadācana // BrP_30.88 //
yaś caitac chrāvayen nityaṃ $ yaś caiva śṛṇuyān naraḥ &
sa sahasrārciṣaṃ devaṃ % praviśen nātra saṃśayaḥ // BrP_30.89 //
mucyetārtas tathā rogāc $ chrutvemām āditaḥ kathām &
jijñāsur labhate jñānaṃ % gatim iṣṭāṃ tathaiva ca // BrP_30.90 //
kṣaṇena labhate 'dhvānam $ idaṃ yaḥ paṭhate mune &
yo yaṃ kāmayate kāmaṃ % sa taṃ prāpnoty asaṃśayam // BrP_30.91 //
tasmād bhavadbhiḥ satataṃ $ smartavyo bhagavān raviḥ &
sa ca dhātā vidhātā ca % sarvasya jagataḥ prabhuḥ // BrP_30.92 //
{brahmovāca: }
ādityamūlam akhilaṃ $ trailokyaṃ munisattamāḥ &
bhavaty asmāj jagat sarvaṃ % sadevāsuramānuṣam // BrP_31.1 //
rudropendramahendrāṇāṃ $ viprendratridivaukasām &
mahādyutimatāṃ caiva % tejo 'yaṃ sārvalaukikam // BrP_31.2 //
sarvātmā sarvalokeśo $ devadevaḥ prajāpatiḥ &
sūrya eva trilokasya % mūlaṃ paramadaivatam // BrP_31.3 //
agnau prāstāhutiḥ samyag $ ādityam upatiṣṭhate &
ādityāj jāyate vṛṣṭir % vṛṣṭer annaṃ tataḥ prajāḥ // BrP_31.4 //
sūryāt prasūyate sarvaṃ $ tatra caiva pralīyate &
bhāvābhāvau hi lokānām % ādityān niḥsṛtau purā // BrP_31.5 //
etat tu dhyānināṃ dhyānaṃ $ mokṣaś cāpy eṣa mokṣiṇām &
tatra gacchanti nirvāṇaṃ % jāyante 'smāt punaḥ punaḥ // BrP_31.6 //
kṣaṇā muhūrtā divasā $ niśā pakṣāś ca nityaśaḥ &
māsāḥ saṃvatsarāś caiva % ṛtavaś ca yugāni ca // BrP_31.7 //
athādityād ṛte hy eṣāṃ $ kālasaṃkhyā na vidyate &
kālād ṛte na niyamo % nāgnau viharaṇakriyā // BrP_31.8 //
ṛtūnām avibhāgaś ca $ tataḥ puṣpaphalaṃ kutaḥ &
kuto vai sasyaniṣpattis % tṛṇauṣadhigaṇaḥ kutaḥ // BrP_31.9 //
abhāvo vyavahārāṇāṃ $ jantūnāṃ divi ceha ca &
jagatprabhāvād viśate % bhāskarād vāritaskarāt // BrP_31.10 //
nāvṛṣṭyā tapate sūryo $ nāvṛṣṭyā pariśuṣyati &
nāvṛṣṭyā paridhiṃ dhatte % vāriṇā dīpyate raviḥ // BrP_31.11 //
vasante kapilaḥ sūryo $ grīṣme kāñcanasaṃnibhaḥ &
śveto varṣāsu varṇena % pāṇḍuḥ śaradi bhāskaraḥ // BrP_31.12 //
hemante tāmravarṇābhaḥ $ śiśire lohito raviḥ &
iti varṇāḥ samākhyātāḥ % sūryasya ṛtusaṃbhavāḥ // BrP_31.13 //
ṛtusvabhāvavarṇaiś ca $ sūryaḥ kṣemasubhikṣakṛt &
athādityasya nāmāni % sāmānyāni dvijottamāḥ // BrP_31.14 //
dvādaśaiva pṛthaktvena $ tāni vakṣyāmy aśeṣataḥ &
ādityaḥ savitā sūryo % mihiro 'rkaḥ prabhākaraḥ // BrP_31.15 //
mārtaṇḍo bhāskaro bhānuś $ citrabhānur divākaraḥ &
ravir dvādaśabhis teṣāṃ % jñeyaḥ sāmānyanāmabhiḥ // BrP_31.16 //
viṣṇur dhātā bhagaḥ pūṣā $ mitrendrau varuṇo 'ryamā &
vivasvān aṃśumāṃs tvaṣṭā % parjanyo dvādaśaḥ smṛtaḥ // BrP_31.17 //
ity ete dvādaśādityāḥ $ pṛthaktvena vyavasthitāḥ &
uttiṣṭhanti sadā hy ete % māsair dvādaśabhiḥ kramāt // BrP_31.18 //
viṣṇus tapati caitre tu $ vaiśākhe cāryamā tathā &
vivasvāñ jyeṣṭhamāse tu % āṣāḍhe cāṃśumān smṛtaḥ // BrP_31.19 //
parjanyaḥ śrāvaṇe māsi $ varuṇaḥ prauṣṭhasaṃjñake &
indra āśvayuje māsi % dhātā tapati kārttike // BrP_31.20 //
mārgaśīrṣe tathā mitraḥ $ pauṣe pūṣā divākaraḥ &
māghe bhagas tu vijñeyas % tvaṣṭā tapati phālgune // BrP_31.21 //
śatair dvādaśabhir viṣṇū $ raśmibhir dīpyate sadā &
dīpyate gosahasreṇa % śataiś ca tribhir aryamā // BrP_31.22 //
dviḥsaptakair vivasvāṃs tu $ aṃśumān pañcabhis tribhiḥ &
vivasvān iva parjanyo % varuṇaś cāryamā tathā // BrP_31.23 //
mitravad bhagavāṃs tvaṣṭā $ sahasreṇa śatena ca &
indras tu dviguṇaiḥ ṣaḍbhir % dhātaikādaśabhiḥ śataiḥ // BrP_31.24 //
sahasreṇa tu mitro vai $ pūṣā tu navabhiḥ śataiḥ &
uttaropakrame 'rkasya % vardhante raśmayas tathā // BrP_31.25 //
dakṣiṇopakrame bhūyo $ hrasante sūryaraśmayaḥ &
evaṃ raśmisahasraṃ tu % sūryalokād anugraham // BrP_31.26 //
evaṃ nāmnāṃ caturviṃśad $ eka eṣāṃ prakīrtitaḥ &
vistareṇa sahasraṃ tu % punar anyat prakīrtitam // BrP_31.27 //
{munaya ūcuḥ: }
ye tannāmasahasreṇa $ stuvanty arkaṃ prajāpate &
teṣāṃ bhavati kiṃ puṇyaṃ % gatiś ca parameśvara // BrP_31.28 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ sārabhūtaṃ sanātanam &
alaṃ nāmasahasreṇa % paṭhann evaṃ stavaṃ śubham // BrP_31.29 //
yāni nāmāni guhyāni $ pavitrāṇi śubhāni ca &
tāni vaḥ kīrtayiṣyāmi % śṛṇudhvaṃ bhāskarasya vai // BrP_31.30 //
vikartano vivasvāṃś ca $ mārtaṇḍo bhāskaro raviḥ &
lokaprakāśakaḥ śrīmāṃl % lokacakṣur maheśvaraḥ // BrP_31.31 //
lokasākṣī trilokeśaḥ $ kartā hartā tamisrahā &
tapanas tāpanaś caiva % śuciḥ saptāśvavāhanaḥ // BrP_31.32 //
gabhastihasto brahmā ca $ sarvadevanamaskṛtaḥ &
ekaviṃśati ity eṣa % stava iṣṭaḥ sadā raveḥ // BrP_31.33 //
śarīrārogyadaś caiva $ dhanavṛddhiyaśaskaraḥ &
stavarāja iti khyātas % triṣu lokeṣu viśrutaḥ // BrP_31.34 //
ya etena dvijaśreṣṭhā $ dvisaṃdhye 'stamanodaye &
stauti sūryaṃ śucir bhūtvā % sarvapāpaiḥ pramucyate // BrP_31.35 //
mānasaṃ vācikaṃ vāpi $ dehajaṃ karmajaṃ tathā &
ekajapyena tat sarvaṃ % naśyaty arkasya saṃnidhau // BrP_31.36 //
ekajapyaś ca homaś ca $ saṃdhyopāsanam eva ca &
dhūpamantrārghyamantraś ca % balimantras tathaiva ca // BrP_31.37 //
annapradāne dāne ca $ praṇipāte pradakṣiṇe &
pūjito 'yaṃ mahāmantraḥ % sarvapāpaharaḥ śubhaḥ // BrP_31.38 //
tasmād yūyaṃ prayatnena $ stavenānena vai dvijāḥ &
stuvīdhvaṃ varadaṃ devaṃ % sarvakāmaphalapradam // BrP_31.39 //
{munaya ūcuḥ: }
nirguṇaḥ śāśvato devas $ tvayā prokto divākaraḥ &
punar dvādaśadhā jātaḥ % śruto 'smābhis tvayoditaḥ // BrP_32.1 //
sa kathaṃ tejaso raśmiḥ $ striyā garbhe mahādyutiḥ &
saṃbhūto bhāskaro jātas % tatra naḥ saṃśayo mahān // BrP_32.2 //
{brahmovāca: }
dakṣasya hi sutāḥ śreṣṭhā $ babhūvuḥ ṣaṣṭiḥ śobhanāḥ &
aditir ditir danuś caiva % vinatādyās tathaiva ca // BrP_32.3 //
dakṣas tāḥ pradadau kanyāḥ $ kaśyapāya trayodaśa &
aditir janayām āsa % devāṃs tribhuvaneśvarān // BrP_32.4 //
daityān ditir danuś cogrān $ dānavān baladarpitān &
vinatādyās tathā cānyāḥ % suṣuvuḥ sthānujaṅgamān // BrP_32.5 //
tasyātha putradauhitraiḥ $ pautradauhitrakādibhiḥ &
vyāptam etaj jagat sarvaṃ % teṣāṃ tāsāṃ ca vai mune // BrP_32.6 //
teṣāṃ kaśyapaputrāṇāṃ $ pradhānā devatāgaṇāḥ &
sāttvikā rājasāś cānye % tāmasāś ca gaṇāḥ smṛtāḥ // BrP_32.7 //
devān yajñabhujaś cakre $ tathā tribhuvaneśvarān &
sraṣṭā brahmavidāṃ śreṣṭhaḥ % parameṣṭhī prajāpatiḥ // BrP_32.8 //
tān abādhanta sahitāḥ $ sāpatnyād daityadānavāḥ &
tato nirākṛtān putrān % daiteyair dānavais tathā // BrP_32.9 //
hataṃ tribhuvanaṃ dṛṣṭvā $ aditir munisattamāḥ &
ācchinad yajñabhāgāṃś ca % kṣudhā saṃpīḍitān bhṛśam // BrP_32.10 //
ārādhanāya savituḥ $ paraṃ yatnaṃ pracakrame &
ekāgrā niyatāhārā % paraṃ niyamam āsthitā \
tuṣṭāva tejasāṃ rāśiṃ # gaganasthaṃ divākaram // BrP_32.11 //
{aditir uvāca: }
namas tubhyaṃ paraṃ sūkṣmaṃ $ supuṇyaṃ bibhrate 'tulam &
dhāma dhāmavatām īśaṃ % dhāmādhāraṃ ca śāśvatam // BrP_32.12 //
jagatām upakārāya $ tvām ahaṃ staumi gopate &
ādadānasya yad rūpaṃ % tīvraṃ tasmai namāmy aham // BrP_32.13 //
grahītum aṣṭamāsena $ kālenāmbumayaṃ rasam &
bibhratas tava yad rūpam % atitīvraṃ natāsmi tat // BrP_32.14 //
sametam agnisomābhyāṃ $ namas tasmai guṇātmane &
yad rūpam ṛgyajuḥsāmnām % aikyena tapate tava // BrP_32.15 //
viśvam etat trayīsaṃjñaṃ $ namas tasmai vibhāvaso &
yat tu tasmāt paraṃ rūpam % om ity uktvābhisaṃhitam \
asthūlaṃ sthūlam amalaṃ # namas tasmai sanātana // BrP_32.16 //
{brahmovāca: }
evaṃ sā niyatā devī $ cakre stotram aharniśam &
nirāhārā vivasvantam % ārirādhayiṣur dvijāḥ // BrP_32.17 //
tataḥ kālena mahatā $ bhagavāṃs tapano dvijāḥ &
pratyakṣatām agāt tasyā % dākṣāyaṇyā dvijottamāḥ // BrP_32.18 //
sā dadarśa mahākūṭaṃ $ tejaso 'mbarasaṃvṛtam &
bhūmau ca saṃsthitaṃ bhāsvaj- % jvālābhir atidurdṛśam \
taṃ dṛṣṭvā ca tato devī # sādhvasaṃ paramaṃ gatā // BrP_32.19 //
{aditir uvāca: }
jagadādya prasīdeti $ na tvāṃ paśyāmi gopate &
prasādaṃ kuru paśyeyaṃ % yad rūpaṃ te divākara \
bhaktānukampaka vibho # tvadbhaktān pāhi me sutān // BrP_32.21 //
{brahmovāca: }
tataḥ sa tejasas tasmād $ āvirbhūto vibhāvasuḥ &
adṛśyata tadādityas % taptatāmropamaḥ prabhuḥ // BrP_32.22 //
tatas tāṃ praṇatāṃ devīṃ $ tasyāsaṃdarśane dvijāḥ &
prāha bhāsvān vṛṇuṣvaikaṃ % varaṃ matto yam icchasi // BrP_32.23 //
praṇatā śirasā sā tu $ jānupīḍitamedinī &
pratyuvāca vivasvantaṃ % varadaṃ samupasthitam // BrP_32.24 //
{aditir uvāca: }
deva prasīda putrāṇāṃ $ hṛtaṃ tribhuvanaṃ mama &
yajñabhāgāś ca daiteyair % dānavaiś ca balādhikaiḥ // BrP_32.25 //
tannimittaṃ prasādaṃ tvaṃ $ kuruṣva mama gopate &
aṃśena teṣāṃ bhrātṛtvaṃ % gatvā tān nāśaye ripūn // BrP_32.26 //
yathā me tanayā bhūyo $ yajñabhāgabhujaḥ prabho &
bhaveyur adhipāś caiva % trailokyasya divākara // BrP_32.27 //
tathānukalpaṃ putrāṇāṃ $ suprasanno rave mama &
kuru prasannārtihara % kāryaṃ kartā tvam ucyate // BrP_32.28 //
{brahmovāca: }
tatas tām āha bhagavān $ bhāskaro vāritaskaraḥ &
praṇatām aditiṃ viprāḥ % prasādasumukho vibhuḥ // BrP_32.29 //
{sūrya uvāca: }
sahasrāṃśena te garbhaḥ $ saṃbhūyāham aśeṣataḥ &
tvatputraśatrūn dakṣo 'haṃ % nāśayāmy āśu nirvṛtaḥ // BrP_32.30 //
{brahmovāca: }
ity uktvā bhagavān bhāsvān $ antardhānam upāgataḥ &
nivṛttā sāpi tapasaḥ % saṃprāptākhilavāñchitā // BrP_32.31 //
tato raśmisahasrāt tu $ suṣumnākhyo raveḥ karaḥ &
tataḥ saṃvatsarasyānte % tatkāmapūraṇāya saḥ // BrP_32.32 //
nivāsaṃ savitā cakre $ devamātus tadodare &
kṛcchracāndrāyaṇādīṃś ca % sā cakre susamāhitā // BrP_32.33 //
śucinā dhārayāmy enaṃ $ divyaṃ garbham iti dvijāḥ &
tatas tāṃ kaśyapaḥ prāha % kiṃcitkopaplutākṣaram // BrP_32.34 //
{kaśyapa uvāca: }
kiṃ mārayasi garbhāṇḍam $ iti nityopavāsinī &
{brahmovāca: }
sā ca taṃ prāha garbhāṇḍam % etat paśyeti kopanā \
na māritaṃ vipakṣāṇāṃ # mṛtyur eva bhaviṣyati // BrP_32.35 //
ity uktvā taṃ tadā garbham $ utsasarja surāraṇiḥ &
jājvalyamānaṃ tejobhiḥ % patyur vacanakopitā // BrP_32.36 //
taṃ dṛṣṭvā kaśyapo garbham $ udyadbhāskaravarcasam &
tuṣṭāva praṇato bhūtvā % vāgbhir ādyābhir ādarāt // BrP_32.37 //
saṃstūyamānaḥ sa tadā $ garbhāṇḍāt prakaṭo 'bhavat &
padmapattrasavarṇābhas % tejasā vyāptadiṅmukhaḥ // BrP_32.38 //
athāntarikṣād ābhāṣya $ kaśyapaṃ munisattamam &
satoyameghagambhīrā % vāg uvācāśarīriṇī // BrP_32.39 //
{vāg uvāca: }
māritaṃtepataḥ proktam $ etad aṇḍaṃ tvayāditeḥ &
tasmān mune sutas te 'yaṃ % mārtaṇḍākhyo bhaviṣyati // BrP_32.40 //
haniṣyaty asurāṃś cāyaṃ $ yajñabhāgaharān arīn &
devā niśamyeti vaco % gaganāt samupāgatam // BrP_32.41 //
praharṣam atulaṃ yātā $ dānavāś ca hataujasaḥ &
tato yuddhāya daiteyān % ājuhāva śatakratuḥ // BrP_32.42 //
saha devair mudā yukto $ dānavāś ca tam abhyayuḥ &
teṣāṃ yuddham abhūd ghoraṃ % devānām asuraiḥ saha // BrP_32.43 //
śastrāstravṛṣṭisaṃdīpta- $ samastabhuvanāntaram &
tasmin yuddhe bhagavatā % mārtaṇḍena nirīkṣitāḥ // BrP_32.44 //
tejasā dahyamānās te $ bhasmībhūtā mahāsurāḥ &
tataḥ praharṣam atulaṃ % prāptāḥ sarve divaukasaḥ // BrP_32.45 //
tuṣṭuvus tejasāṃ yoniṃ $ mārtaṇḍam aditiṃ tathā &
svādhikārāṃs tataḥ prāptā % yajñabhāgāṃś ca pūrvavat // BrP_32.46 //
bhagavān api mārtaṇḍaḥ $ svādhikāram athākarot &
kadambapuṣpavad bhāsvān % adhaś cordhvaṃ ca raśmibhiḥ \
vṛto 'gnipiṇḍasadṛśo # dadhre nātisphuṭaṃ vapuḥ // BrP_32.47 //
{munaya ūcuḥ: }
kathaṃ kāntataraṃ paścād $ rūpaṃ saṃlabdhavān raviḥ &
kadambagolakākāraṃ % tan me brūhi jagatpate // BrP_32.48 //
{brahmovāca: }
tvaṣṭā tasmai dadau kanyāṃ $ saṃjñāṃ nāma vivasvate &
prasādya praṇato bhūtvā % viśvakarmā prajāpatiḥ // BrP_32.49 //
trīṇy apatyāny asau tasyāṃ $ janayām āsa gopatiḥ &
dvau putrau sumahābhāgau % kanyāṃ ca yamunāṃ tathā // BrP_32.50 //
yat tejo 'bhyadhikaṃ tasya $ mārtaṇḍasya vivasvataḥ &
tenātitāpayām āsa % trīṃl lokān sacarācarān // BrP_32.51 //
tad rūpaṃ golakākāraṃ $ dṛṣṭvā saṃjñā vivasvataḥ &
asahantī mahat tejaḥ % svāṃ chāyāṃ vākyam abravīt // BrP_32.52 //
{saṃjñovāca: }
ahaṃ yāsyāmi bhadraṃ te $ svam eva bhavanaṃ pituḥ &
nirvikāraṃ tvayātraiva % stheyaṃ macchāsanāc chubhe // BrP_32.53 //
imau ca bālakau mahyaṃ $ kanyā ca varavarṇinī &
saṃbhāvyā naiva cākhyeyam % idaṃ bhagavate tvayā // BrP_32.54 //
{chāyovāca: }
ā kacagrahaṇād devi $ ā śāpān naiva karhicit &
ākhyāsyāmi mataṃ tubhyaṃ % gamyatāṃ yatra vāñchitam // BrP_32.55 //
ity uktā vrīḍitā saṃjñā $ jagāma pitṛmandiram &
vatsarāṇāṃ sahasraṃ tu % vasamānā pitur gṛhe // BrP_32.56 //
bhartuḥ samīpaṃ yāhīti $ pitroktā sā punaḥ punaḥ &
āgacchad vaḍavā bhūtvā % kurūn athottarāṃs tataḥ // BrP_32.57 //
tatra tepe tapaḥ sādhvī $ nirāhārā dvijottamāḥ &
pituḥ samīpaṃ yātāyāṃ % saṃjñāyāṃ vākyatatparā // BrP_32.58 //
tadrūpadhāriṇī chāyā $ bhāskaraṃ samupasthitā &
tasyāṃ ca bhagavān sūryaḥ % saṃjñeyam iti cintayan // BrP_32.59 //
tathaiva janayām āsa $ dvau putrau kanyakāṃ tathā &
saṃjñā tu pārthivī teṣām % ātmajānāṃ tathākarot // BrP_32.60 //
snehaṃ na pūrvajātānāṃ $ tathā kṛtavatī tu sā &
manus tat kṣāntavāṃs tasyā % yamas tasyā na cakṣame // BrP_32.61 //
bahudhā pīḍyamānas tu $ pituḥ patyā suduḥkhitaḥ &
sa vai kopāc ca bālyāc ca % bhāvino 'rthasya vai balāt \
padā saṃtarjayām āsa # na tu dehe nyapātayat // BrP_32.62 //
{chāyovāca: }
padā tarjayase yasmāt $ pitur bhāryāṃ garīyasīm &
tasmāt tavaiṣa caraṇaḥ % patiṣyati na saṃśayaḥ // BrP_32.63 //
{brahmovāca: }
yamas tu tena śāpena $ bhṛśaṃ pīḍitamānasaḥ &
manunā saha dharmātmā % pitre sarvaṃ nyavedayat // BrP_32.64 //
{yama uvāca: }
snehena tulyam asmāsu $ mātā deva na vartate &
visṛjya jyāyasaṃ bhaktyā % kanīyāṃsaṃ bubhūṣati // BrP_32.65 //
tasyāṃ mayodyataḥ pādo $ na tu dehe nipātitaḥ &
bālyād vā yadi vā mohāt % tad bhavān kṣantum arhasi // BrP_32.66 //
śapto 'haṃ tāta kopena $ jananyā tanayo yataḥ &
tato manye na jananīm % imāṃ vai tapatāṃ vara // BrP_32.67 //
tava prasādāc caraṇo $ bhagavan na pated yathā &
mātṛśāpād ayaṃ me 'dya % tathā cintaya gopate // BrP_32.68 //
{ravir uvāca: }
asaṃśayaṃ mahat putra $ bhaviṣyaty atra kāraṇam &
yena tvām āviśat krodho % dharmajñaṃ dharmaśīlinam // BrP_32.69 //
sarveṣām eva śāpānāṃ $ pratighāto hi vidyate &
na tu mātrābhiśaptānāṃ % kvacic chāpanivartanam // BrP_32.70 //
na śakyam etan mithyā tu $ kartuṃ mātur vacas tava &
kiṃcit te 'haṃ vidhāsyāmi % putrasnehād anugraham // BrP_32.71 //
kṛmayo māṃsam ādāya $ prayāsyanti mahītalam &
kṛtaṃ tasyā vacaḥ satyaṃ % tvaṃ ca trāto bhaviṣyasi // BrP_32.72 //
{brahmovāca: }
ādityas tv abravīc chāyāṃ $ kimarthaṃ tanayeṣu vai &
tulyeṣv apy adhikaḥ sneha % ekaṃ prati kṛtas tvayā // BrP_32.73 //
nūnaṃ naiṣāṃ tvaṃ jananī $ saṃjñā kāpi tvam āgatā &
nirguṇeṣv apy apatyeṣu % mātā śāpaṃ na dāsyati // BrP_32.74 //
sā tatpariharantī ca $ śāpād bhītā tadā raveḥ &
kathayām āsa vṛttāntaṃ % sa śrutvā śvaśuraṃ yayau // BrP_32.75 //
sa cāpi taṃ yathānyāyam $ arcayitvā tadā ravim &
nirdagdhukāmaṃ roṣeṇa % sāntvayānas tam abravīt // BrP_32.76 //
{viśvakarmovāca: }
tavātitejasā vyāptam $ idaṃ rūpaṃ suduḥsaham &
asahantī tu tat saṃjñā % vane carati vai tapaḥ // BrP_32.77 //
drakṣyate tāṃ bhavān adya $ svāṃ bhāryāṃ śubhacāriṇīm &
rūpārthaṃ bhavato 'raṇye % carantīṃ sumahat tapaḥ // BrP_32.78 //
śrutaṃ me brahmaṇo vākyaṃ $ tava tejovarodhane &
rūpaṃ nirvartayāmy adya % tava kāntaṃ divaspate // BrP_32.79 //
{brahmovāca: }
tatas tatheti taṃ prāha $ tvaṣṭāraṃ bhagavān raviḥ &
tato vivasvato rūpaṃ % prāg āsīt parimaṇḍalam // BrP_32.80 //
viśvakarmā tv anujñātaḥ $ śākadvīpe vivasvatā &
bhramim āropya tattejaḥ- % śātanāyopacakrame // BrP_32.81 //
bhramatāśeṣajagatāṃ $ nābhibhūtena bhāsvatā &
samudrādrivanopetā % tv āruroha mahī nabhaḥ // BrP_32.82 //
gaganaṃ cākhilaṃ viprāḥ $ sacandragrahatārakam &
adhogataṃ mahābhāgā % babhūvākṣiptam ākulam // BrP_32.83 //
vikṣiptasalilāḥ sarve $ babhūvuś ca tathārṇavāḥ &
vyabhidyanta mahāśailāḥ % śīrṇasānunibandhanāḥ // BrP_32.84 //
dhruvādhārāṇy aśeṣāṇi $ dhiṣṇyāni munisattamāḥ &
truṭyadraśminibandhīni % bandhanāni adho yayuḥ // BrP_32.85 //
vegabhramaṇasaṃpāta- $ vāyukṣiptāḥ sahasraśaḥ &
vyaśīryanta mahāmeghā % ghorārāvavirāviṇaḥ // BrP_32.86 //
bhāsvadbhramaṇavibhrānta- $ bhūmyākāśarasātalam &
jagad ākulam atyarthaṃ % tadāsīn munisattamāḥ // BrP_32.87 //
trailokyam ākulaṃ vīkṣya $ bhramamāṇaṃ surarṣayaḥ &
devāś ca brahmaṇā sārdhaṃ % bhāsvantam abhituṣṭuvuḥ // BrP_32.88 //
ādidevo 'si devānāṃ $ jātas tvaṃ bhūtaye bhuvaḥ &
sargasthityantakāleṣu % tridhā bhedena tiṣṭhasi // BrP_32.89 //
svasti te 'stu jagannātha $ gharmavarṣadivākara &
indrādayas tadā devā % likhyamānam athāstuvan // BrP_32.90 //
jaya deva jagatsvāmiñ $ jayāśeṣajagatpate &
ṛṣayaś ca tataḥ sapta % vasiṣṭhātripurogamāḥ // BrP_32.91 //
tuṣṭuvur vividhaiḥ stotraiḥ $ svasti svastītivādinaḥ &
vedoktibhir athāgryābhir % vālakhilyāś ca tuṣṭuvuḥ // BrP_32.92 //
agnir ādyāś ca bhāsvantaṃ $ likhyamānaṃ mudā yutāḥ &
tvaṃ nātha mokṣiṇāṃ mokṣo % dhyeyas tvaṃ dhyānināṃ paraḥ // BrP_32.93 //
tvaṃ gatiḥ sarvabhūtānāṃ $ karmakāṇḍavivartinām &
saṃpūjyas tvaṃ tu deveśa % śaṃ no 'stu jagatāṃ pate // BrP_32.94 //
śaṃ no 'stu dvipade nityaṃ $ śaṃ naś cāstu catuṣpade &
tato vidyādharagaṇā % yakṣarākṣasapannagāḥ // BrP_32.95 //
kṛtāñjalipuṭāḥ sarve $ śirobhiḥ praṇatā ravim &
ūcus te vividhā vāco % manaḥśrotrasukhāvahāḥ // BrP_32.96 //
sahyaṃ bhavatu tejas te $ bhūtānāṃ bhūtabhāvana &
tato hāhāhūhūś caiva % nāradas tumburus tathā // BrP_32.97 //
upagāyitum ārabdhā $ gāndharvakuśalā ravim &
ṣaḍjamadhyamagāndhāra- % gānatrayaviśāradāḥ // BrP_32.98 //
mūrchanābhiś ca tālaiś ca $ saṃprayogaiḥ sukhapradam &
viśvācī ca ghṛtācī ca % urvaśy atha tilottamāḥ // BrP_32.99 //
menakā sahajanyā ca $ rambhā cāpsarasāṃ varā &
nanṛtur jagatām īśe % likhyamāne vibhāvasau // BrP_32.100 //
bhāvahāvavilāsādyān $ kurvatyo 'bhinayān bahūn &
prāvādyanta tatas tatra % vīṇā veṇvādijharjharāḥ // BrP_32.101 //
paṇavāḥ puṣkarāś caiva $ mṛdaṅgāḥ paṭahānakāḥ &
devadundubhayaḥ śaṅkhāḥ % śataśo 'tha sahasraśaḥ // BrP_32.102 //
gāyadbhiś caiva nṛtyadbhir $ gandharvair apsarogaṇaiḥ &
tūryavāditraghoṣaiś ca % sarvaṃ kolāhalīkṛtam // BrP_32.103 //
tataḥ kṛtāñjalipuṭā $ bhaktinamrātmamūrtayaḥ &
likhyamānaṃ sahasrāṃśuṃ % praṇemuḥ sarvadevatāḥ // BrP_32.104 //
tataḥ kolāhale tasmin $ sarvadevasamāgame &
tejasaḥ śātanaṃ cakre % viśvakarmā śanaiḥ śanaiḥ // BrP_32.105 //
ājānulikhitaś cāsau $ nipuṇaṃ viśvakarmaṇā &
nābhyanandat tu likhanaṃ % tatas tenāvatāritaḥ // BrP_32.106 //
na tu nirbhartsitaṃ rūpaṃ $ tejaso hananena tu &
kāntāt kāntataraṃ rūpam % adhikaṃ śuśubhe tataḥ // BrP_32.107 //
iti himajalagharmakālahetor BrP_32.108a
harakamalāsanaviṣṇusaṃstutasya BrP_32.108b
tadupari likhanaṃ niśamya bhānor BrP_32.108c
vrajati divākaralokam āyuṣo 'nte BrP_32.108d
evaṃ janma raveḥ pūrvaṃ $ babhūva munisattamāḥ &
rūpaṃ ca paramaṃ tasya % mayā saṃparikīrtitam // BrP_32.109 //
{munaya ūcuḥ: }
bhūyo 'pi kathayāsmākaṃ $ kathāṃ sūryasamāśritām &
na tṛptim adhigacchāmaḥ % śṛṇvantas tāṃ kathāṃ śubhām // BrP_33.1 //
yo 'yaṃ dīpto mahātejā $ vahnirāśisamaprabhaḥ &
etad veditum icchāmaḥ % prabhāvo 'sya kutaḥ prabho // BrP_33.2 //
{brahmovāca: }
tamobhūteṣu lokeṣu $ naṣṭe sthāvarajaṅgame &
prakṛter guṇahetus tu % pūrvaṃ buddhir ajāyata // BrP_33.3 //
ahaṃkāras tato jāto $ mahābhūtapravartakaḥ &
vāyvagnir āpaḥ khaṃ bhūmis % tatas tv aṇḍam ajāyata // BrP_33.4 //
tasminn aṇḍe tv ime lokāḥ $ sapta caiva pratiṣṭhitāḥ &
pṛthivī saptabhir dvīpaiḥ % samudraiś caiva saptabhiḥ // BrP_33.5 //
tatraivāvasthito hy āsīd $ ahaṃ viṣṇur maheśvaraḥ &
vimūḍhās tāmasāḥ sarve % pradhyāyanti tam īśvaram // BrP_33.6 //
tato vai sumahātejāḥ $ prādurbhūtas tamonudaḥ &
dhyānayogena cāsmābhir % vijñātaḥ savitā tadā // BrP_33.7 //
jñātvā ca paramātmānaṃ $ sarva eva pṛthak pṛthak &
divyābhiḥ stutibhir devaḥ % stuto 'smābhis tadeśvaraḥ // BrP_33.8 //
ādidevo 'si devānām $ aiśvaryāc ca tvam īśvaraḥ &
ādikartāsi bhūtānāṃ % devadevo divākaraḥ // BrP_33.9 //
jīvanaḥ sarvabhūtānāṃ $ devagandharvarakṣasām &
munikiṃnarasiddhānāṃ % tathaivoragapakṣiṇām // BrP_33.10 //
tvaṃ brahmā tvaṃ mahādevas $ tvaṃ viṣṇus tvaṃ prajāpatiḥ &
vāyur indraś ca somaś ca % vivasvān varuṇas tathā // BrP_33.11 //
tvaṃ kālaḥ sṛṣṭikartā ca $ hartā bhartā tathā prabhuḥ &
saritaḥ sāgarāḥ śailā % vidyudindradhanūṃṣi ca // BrP_33.12 //
pralayaḥ prabhavaś caiva $ vyaktāvyaktaḥ sanātanaḥ &
īśvarāt parato vidyā % vidyāyāḥ parataḥ śivaḥ // BrP_33.13 //
śivāt parataro devas $ tvam eva parameśvaraḥ &
sarvataḥpāṇipādāntaḥ % sarvatokṣiśiromukhaḥ // BrP_33.14 //
sahasrāṃśuḥ sahasrāsyaḥ $ sahasracaraṇekṣaṇaḥ &
bhūtādir bhūr bhuvaḥ svaś ca % mahaḥ satyaṃ tapo janaḥ // BrP_33.15 //
pradīptaṃ dīpanaṃ divyaṃ $ sarvalokaprakāśakam &
durnirīkṣaṃ surendrāṇāṃ % yad rūpaṃ tasya te namaḥ // BrP_33.16 //
surasiddhagaṇair juṣṭaṃ $ bhṛgvatripulahādibhiḥ &
stutaṃ paramam avyaktaṃ % yad rūpaṃ tasya te namaḥ // BrP_33.17 //
vedyaṃ vedavidāṃ nityaṃ $ sarvajñānasamanvitam &
sarvadevātidevasya % yad rūpaṃ tasya te namaḥ // BrP_33.18 //
viśvakṛd viśvabhūtaṃ ca $ vaiśvānarasurārcitam &
viśvasthitam acintyaṃ ca % yad rūpaṃ tasya te namaḥ // BrP_33.19 //
paraṃ yajñāt paraṃ vedāt $ paraṃ lokāt paraṃ divaḥ &
paramātmety abhikhyātaṃ % yad rūpaṃ tasya te namaḥ // BrP_33.20 //
avijñeyam anālakṣyam $ adhyānagatam avyayam &
anādinidhanaṃ caiva % yad rūpaṃ tasya te namaḥ // BrP_33.21 //
namo namaḥ kāraṇakāraṇāya BrP_33.22a
namo namaḥ pāpavimocanāya BrP_33.22b
namo namas te ditijārdanāya BrP_33.22c
namo namo rogavimocanāya BrP_33.22d
namo namaḥ sarvavarapradāya BrP_33.23a
namo namaḥ sarvasukhapradāya BrP_33.23b
namo namaḥ sarvadhanapradāya BrP_33.23c
namo namaḥ sarvamatipradāya BrP_33.23d
stutaḥ sa bhagavān evaṃ $ taijasaṃ rūpam āsthitaḥ &
uvāca vācā kalyāṇyā % ko varo vaḥ pradīyatām // BrP_33.24 //
{devā ūcuḥ: }
tavātitaijasaṃ rūpaṃ $ na kaścit soḍhum utsahet &
sahanīyaṃ tad bhavatu % hitāya jagataḥ prabho // BrP_33.25 //
evam astv iti so 'py uktvā $ bhagavān ādikṛt prabhuḥ &
lokānāṃ kāryasiddhyarthaṃ % gharmavarṣahimapradaḥ // BrP_33.26 //
tataḥ sāṃkhyāś ca yogāś ca $ ye cānye mokṣakāṅkṣiṇaḥ &
dhyāyanti dhyāyino devaṃ % hṛdayasthaṃ divākaram // BrP_33.27 //
sarvalakṣaṇahīno 'pi $ yukto vā sarvapātakaiḥ &
sarvaṃ ca tarate pāpaṃ % devam arkaṃ samāśritaḥ // BrP_33.28 //
agnihotraṃ ca vedāś ca $ yajñāś ca bahudakṣiṇāḥ &
bhānor bhaktinamaskāra- % kalāṃ nārhanti ṣoḍaśīm // BrP_33.29 //
tīrthānāṃ paramaṃ tīrthaṃ $ maṅgalānāṃ ca maṅgalam &
pavitraṃ ca pavitrāṇāṃ % prapadyante divākaram // BrP_33.30 //
śakrādyaiḥ saṃstutaṃ devaṃ $ ye namasyanti bhāskaram &
sarvakilbiṣanirmuktāḥ % sūryalokaṃ vrajanti te // BrP_33.31 //
{munaya ūcuḥ: }
cirāt prabhṛti no brahmañ $ śrotum icchā pravartate &
nāmnām aṣṭaśataṃ brūhi % yat tvayoktaṃ purā raveḥ // BrP_33.32 //
{brahmovāca: }
aṣṭottaraśataṃ nāmnāṃ $ śṛṇudhvaṃ gadato mama &
bhāskarasya paraṃ guhyaṃ % svargamokṣapradaṃ dvijāḥ // BrP_33.33 //
oṃ sūryo 'ryamā bhagas tvaṣṭā $ pūṣārkaḥ savitā raviḥ &
gabhastimān ajaḥ kālo % mṛtyur dhātā prabhākaraḥ // BrP_33.34 //
pṛthivy āpaś ca tejaś ca $ khaṃ vāyuś ca parāyaṇam &
somo bṛhaspatiḥ śukro % budho 'ṅgāraka eva ca // BrP_33.35 //
indro vivasvān dīptāṃśuḥ $ śuciḥ śauriḥ śanaiścaraḥ &
brahmā viṣṇuś ca rudraś ca % skando vaiśravaṇo yamaḥ // BrP_33.36 //
vaidyuto jāṭharaś cāgnir $ aindhanas tejasāṃ patiḥ &
dharmadhvajo vedakartā % vedāṅgo vedavāhanaḥ // BrP_33.37 //
kṛtaṃ tretā dvāparaś ca $ kaliḥ sarvāmarāśrayaḥ &
kalākāṣṭhāmuhūrtāś ca % kṣapā yāmās tathā kṣaṇāḥ // BrP_33.38 //
saṃvatsarakaro 'śvatthaḥ $ kālacakro vibhāvasuḥ &
puruṣaḥ śāśvato yogī % vyaktāvyaktaḥ sanātanaḥ // BrP_33.39 //
kālādhyakṣaḥ prajādhyakṣo $ viśvakarmā tamonudaḥ &
varuṇaḥ sāgaro 'ṃśaś ca % jīmūto jivano 'rihā // BrP_33.40 //
bhūtāśrayo bhūtapatiḥ $ sarvalokanamaskṛtaḥ &
sraṣṭā saṃvartako vahniḥ % sarvasyādir alolupaḥ // BrP_33.41 //
anantaḥ kapilo bhānuḥ $ kāmadaḥ sarvatomukhaḥ &
jayo viśālo varadaḥ % sarvabhūtaniṣevitaḥ // BrP_33.42 //
manaḥ suparṇo bhūtādiḥ $ śīghragaḥ prāṇadhāraṇaḥ &
dhanvantarir dhūmaketur % ādidevo 'diteḥ sutaḥ // BrP_33.43 //
dvādaśātmā ravir dakṣaḥ $ pitā mātā pitāmahaḥ &
svargadvāraṃ prajādvāraṃ % mokṣadvāraṃ triviṣṭapam // BrP_33.44 //
dehakartā praśāntātmā $ viśvātmā viśvatomukhaḥ &
carācarātmā sūkṣmātmā % maitreyaḥ karuṇānvitaḥ // BrP_33.45 //
etad vai kīrtanīyasya $ sūryasyāmitatejasaḥ &
nāmnām aṣṭaśataṃ ramyaṃ % mayā proktaṃ dvijottamāḥ // BrP_33.46 //
suragaṇapitṛyakṣasevitaṃ hy BrP_33.47a
asuraniśākarasiddhavanditam BrP_33.47b
varakanakahutāśanaprabhaṃ BrP_33.47c
praṇipatito 'smi hitāya bhāskaram BrP_33.47d
sūryodaye yaḥ susamāhitaḥ paṭhet BrP_33.48a
sa putradārān dhanaratnasaṃcayān BrP_33.48b
labheta jātismaratāṃ naraḥ sa tu BrP_33.48c
smṛtiṃ ca medhāṃ ca sa vindate parām BrP_33.48d
imaṃ stavaṃ devavarasya yo naraḥ BrP_33.49a
prakīrtayec chuddhamanāḥ samāhitaḥ BrP_33.49b
vimucyate śokadavāgnisāgarāl BrP_33.49c
labheta kāmān manasā yathepsitān BrP_33.49d
{brahmovāca: }
yo 'sau sarvagato devas $ tripurāris trilocanaḥ &
umāpriyakaro rudraś % candrārdhakṛtaśekharaḥ // BrP_34.1 //
vidrāvya vibudhān sarvān $ siddhavidyādharān ṛṣīn &
gandharvayakṣanāgāṃś ca % tathānyāṃś ca samāgatān // BrP_34.2 //
jaghāna pūrvaṃ dakṣasya $ yajato dharaṇītale &
yajñaṃ samṛddhaṃ ratnāḍhyaṃ % sarvasaṃbhārasaṃbhṛtam // BrP_34.3 //
yasya pratāpasaṃtrastāḥ $ śakrādyās tridivaukasaḥ &
śāntiṃ na lebhire viprāḥ % kailāsaṃ śaraṇaṃ gatāḥ // BrP_34.4 //
sa āste tatra varadaḥ $ śūlapāṇir vṛṣadhvajaḥ &
pinākapāṇir bhagavān % dakṣayajñavināśanaḥ // BrP_34.5 //
mahādevo 'kale deśe $ kṛttivāsā vṛṣadhvajaḥ &
ekāmrake muniśreṣṭhāḥ % sarvakāmaprado haraḥ // BrP_34.6 //
{munaya ūcuḥ: }
kimarthaṃ sa bhavo devaḥ $ sarvabhūtahite rataḥ &
jaghāna yajñaṃ dakṣasya % devaiḥ sarvair alaṃkṛtam // BrP_34.7 //
na hy alpaṃ kāraṇaṃ tatra $ prabho manyāmahe vayam &
śrotum icchāmahe brūhi % paraṃ kautūhalaṃ hi naḥ // BrP_34.8 //
{brahmovāca: }
dakṣasyāsann aṣṭa kanyā $ yāś caivaṃ patisaṃgatāḥ &
svebhyo gṛhebhyaś cānīya % tāḥ pitābhyarcayad gṛhe // BrP_34.9 //
tatas tv abhyarcitā viprā $ nyavasaṃs tāḥ pitur gṛhe &
tāsāṃ jyeṣṭhā satī nāma % patnī yā tryambakasya vai // BrP_34.10 //
nājuhāvātmajāṃ tāṃ vai $ dakṣo rudram abhidviṣan &
akarot saṃnatiṃ dakṣe % na ca kāṃcin maheśvaraḥ // BrP_34.11 //
jāmātā śvaśure tasmin $ svabhāvāt tejasi sthitaḥ &
tato jñātvā satī sarvās % tās tu prāptāḥ pitur gṛham // BrP_34.12 //
jagāma sāpy anāhūtā $ satī tu svapitur gṛham &
tābhyo hīnāṃ pitā cakre % satyāḥ pūjām asaṃmatām \
tato 'bravīt sā pitaraṃ # devī krodhasamākulā // BrP_34.13 //
{saty uvāca: }
yavīyasībhyaḥ śreṣṭhāhaṃ $ kiṃ na pūjasi māṃ prabho &
asatkṛtām avasthāṃ yaḥ % kṛtavān asi garhitām \
ahaṃ jyeṣṭhā variṣṭhā ca # māṃ tvaṃ satkartum arhasi // BrP_34.14 //
{brahmovāca: }
evam ukto 'bravīd enāṃ $ dakṣaḥ saṃraktalocanaḥ //* BrP_34.15 //
{dakṣa uvāca: }
tvattaḥ śreṣṭhā variṣṭhāś ca $ pūjyā bālāḥ sutā mama &
tāsāṃ ye caiva bhartāras % te me bahumatāḥ sati // BrP_34.16 //
brahmiṣṭhāś ca vratasthāś ca $ mahāyogāḥ sudhārmikāḥ &
guṇaiś caivādhikāḥ ślāghyāḥ % sarve te tryambakāt sati // BrP_34.17 //
vasiṣṭho 'triḥ pulastyaś ca $ aṅgirāḥ pulahaḥ kratuḥ &
bhṛgur marīciś ca tathā % śreṣṭhā jāmātaro mama // BrP_34.18 //
taiś cāpi spardhate śarvaḥ $ sarve te caiva taṃ prati &
tena tvāṃ na bubhūṣāmi % pratikūlo hi me bhavaḥ // BrP_34.19 //
ity uktavāṃs tadā dakṣaḥ $ saṃpramūḍhena cetasā &
śāpārtham ātmanaś caiva % yenoktā vai maharṣayaḥ \
tathoktā pitaraṃ sā vai # kruddhā devī tam abravīt // BrP_34.20 //
{saty uvāca: }
vāṅmanaḥkarmabhir yasmād $ aduṣṭāṃ māṃ vigarhasi &
tasmāt tyajāmy ahaṃ deham % imaṃ tāta tavātmajam // BrP_34.21 //
{brahmovāca: }
tatas tenāpamānena $ satī duḥkhād amarṣitā &
abravīd vacanaṃ devī % namaskṛtya svayaṃbhuve // BrP_34.22 //
{saty uvāca: }
yenāham apadehā vai $ punar dehena bhāsvatā &
tatrāpy aham asaṃmūḍhā % saṃbhūtā dhārmikī punaḥ \
gaccheyaṃ dharmapatnītvaṃ # tryambakasyaiva dhīmataḥ // BrP_34.23 //
{brahmovāca: }
tatraivātha samāsīnā $ ruṣṭātmānaṃ samādadhe &
dhārayām āsa cāgneyīṃ % dhāraṇām ātmanātmani // BrP_34.24 //
tataḥ svātmānam utthāpya $ vāyunā samudīritaḥ &
sarvāṅgebhyo viniḥsṛtya % vahnir bhasma cakāra tām // BrP_34.25 //
tad upaśrutya nidhanaṃ $ satyā devyāḥ sa śūladhṛk &
saṃvādaṃ ca tayor buddhvā % yāthātathyena śaṃkaraḥ \
dakṣasya ca vināśāya # cukopa bhagavān prabhuḥ // BrP_34.26 //
{śrīśaṃkara uvāca: }
yasmād avamatā dakṣa $ sahasaivāgatā satī &
praśastāś cetarāḥ sarvās % tvatsutā bhartṛbhiḥ saha // BrP_34.27 //
tasmād vaivasvate prāpte $ punar ete maharṣayaḥ &
utpatsyanti dvitīye vai % tava yajñe hy ayonijāḥ // BrP_34.28 //
hute vai brahmaṇaḥ sattre $ cākṣuṣasyāntare manoḥ &
abhivyāhṛtya saptarṣīn % dakṣaṃ so 'bhyaśapat punaḥ // BrP_34.29 //
bhavitā mānuṣo rājā $ cākṣuṣasyāntare manoḥ &
prācīnabarhiṣaḥ pautraḥ % putraś cāpi pracetasaḥ // BrP_34.30 //
dakṣa ity eva nāmnā tvaṃ $ māriṣāyāṃ janiṣyasi &
kanyāyāṃ śākhināṃ caiva % prāpte vai cākṣuṣāntare // BrP_34.31 //
ahaṃ tatrāpi te vighnam $ ācariṣyāmi durmate &
dharmakāmārthayukteṣu % karmasv iha punaḥ punaḥ // BrP_34.32 //
tato vai vyāhṛto dakṣo $ rudraṃ so 'bhyaśapat punaḥ //* BrP_34.33 //
{dakṣa uvāca: }
yasmāt tvaṃ matkṛte krūra $ ṛṣīn vyāhṛtavān asi &
tasmāt sārdhaṃ surair yajñe % na tvāṃ yakṣyanti vai dvijāḥ // BrP_34.34 //
kṛtvāhutiṃ tava krūra $ apaḥ spṛśanti karmasu &
ihaiva vatsyase loke % divaṃ hitvāyugakṣayāt \
tato devais tu te sārdhaṃ # na tu pūjā bhaviṣyati // BrP_34.35 //
{rudra uvāca: }
cāturvarṇyaṃ tu devānāṃ $ te cāpy ekatra bhuñjate &
na bhokṣye sahitas tais tu % tato bhokṣyāmy ahaṃ pṛthak // BrP_34.36 //
sarveṣāṃ caiva lokānām $ ādir bhūrloka ucyate &
tam ahaṃ dhārayāmy ekaḥ % svecchayā na tavājñayā // BrP_34.37 //
tasmin dhṛte sarvalokāḥ $ sarve tiṣṭhanti śāśvatāḥ &
tasmād ahaṃ vasāmīha % satataṃ na tavājñayā // BrP_34.38 //
{brahmovāca: }
tato 'bhivyāhṛto dakṣo $ rudreṇāmitatejasā &
svāyaṃbhuvīṃ tanuṃ tyaktvā % utpanno mānuṣeṣv iha // BrP_34.39 //
yadā gṛhapatir dakṣo $ yajñānām īśvaraḥ prabhuḥ &
samasteneha yajñena % so 'yajad daivataiḥ saha // BrP_34.40 //
atha devī satī yat te $ prāpte vaivasvate 'ntare &
menāyāṃ tām umāṃ devīṃ % janayām āsa śailarāṭ // BrP_34.41 //
sā tu devī satī pūrvam $ āsīt paścād umābhavat &
sahavratā bhavasyaiṣā % naitayā mucyate bhavaḥ // BrP_34.42 //
yāvad icchati saṃsthānaṃ $ prabhur manvantareṣv iha &
mārīcaṃ kaśyapaṃ devī % yathāditir anuvratā // BrP_34.43 //
sārdhaṃ nārāyaṇaṃ śrīs tu $ maghavantaṃ śacī yathā &
viṣṇuṃ kīrtir uṣā sūryaṃ % vasiṣṭhaṃ cāpy arundhatī // BrP_34.44 //
naitāṃs tu vijahaty etā $ bhartṝn devyaḥ kathaṃcana &
evaṃ prācetaso dakṣo % jajñe vai cākṣuṣe 'ntare // BrP_34.45 //
prācīnabarhiṣaḥ pautraḥ $ putraś cāpi pracetasām &
daśabhyas tu pracetobhyo % māriṣāyāṃ punar nṛpa // BrP_34.46 //
jajñe rudrābhiśāpena $ dvitīyam iti naḥ śrutam &
bhṛgvādayas tu te sarve % jajñire vai maharṣayaḥ // BrP_34.47 //
ādye tretāyuge pūrvaṃ $ manor vaivasvatasya ha &
devasya mahato yajñe % vāruṇīṃ bibhratas tanum // BrP_34.48 //
ity eṣo 'nuśayo hy āsīt $ tayor jātyantare gataḥ &
prajāpateś ca dakṣasya % tryambakasya ca dhīmataḥ // BrP_34.49 //
tasmān nānuśayaḥ kāryo $ vareṣv iha kadācana &
jātyantaragatasyāpi % bhāvitasya śubhāśubhaiḥ \
jantor na bhūtaye khyātis # tan na kāryaṃ vijānatā // BrP_34.50 //
{munaya ūcuḥ: }
kathaṃ roṣeṇa sā pūrvaṃ $ dakṣasya duhitā satī &
tyaktvā dehaṃ punar jātā % girirājagṛhe prabho // BrP_34.51 //
dehāntare kathaṃ tasyāḥ $ pūrvadeho babhūva ha &
bhavena saha saṃyogaḥ % saṃvādaś ca tayoḥ katham // BrP_34.52 //
svayaṃvaraḥ kathaṃ vṛttas $ tasmin mahati janmani &
vivāhaś ca jagannātha % sarvāścaryasamanvitaḥ // BrP_34.53 //
tat sarvaṃ vistarād brahman $ vaktum arhasi sāṃpratam &
śrotum icchāmahe puṇyāṃ % kathāṃ cātimanoharām // BrP_34.54 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ kathāṃ pāpapraṇāśinīm &
umāśaṃkarayoḥ puṇyāṃ % sarvakāmaphalapradām // BrP_34.55 //
kadācit svagṛhāt prāptaṃ $ kaśyapaṃ dvipadāṃ varam &
apṛcchad dhimavān vṛttaṃ % loke khyātikaraṃ hitam // BrP_34.56 //
kenākṣayāś ca lokāḥ syuḥ $ khyātiś ca paramā mune &
tathaiva cārcanīyatvaṃ % satsu tat kathayasva me // BrP_34.57 //
{kaśyapa uvāca: }
apatyena mahābāho $ sarvam etad avāpyate &
mamākhyātir apatyena % brahmaṇā ṛṣibhiḥ saha // BrP_34.58 //
kiṃ na paśyasi śailendra $ yato māṃ paripṛcchasi &
vartayiṣyāmi yac cāpi % yathādṛṣṭaṃ purācala // BrP_34.59 //
vārāṇasīm ahaṃ gacchann $ apaśyaṃ saṃsthitaṃ divi &
vimānaṃ sunavaṃ divyam % anaupamyaṃ mahardhimat // BrP_34.60 //
tasyādhastād ārtanādaṃ $ gartasthāne śṛṇomy aham &
tam ahaṃ tapasā jñātvā % tatraivāntarhitaḥ sthitaḥ // BrP_34.61 //
athāgāt tatra śailendra $ vipro niyamavāñ śuciḥ &
tīrthābhiṣekapūtātmā % pare tapasi saṃsthitaḥ // BrP_34.62 //
atha sa vrajamānas tu $ vyāghreṇābhīṣito dvijaḥ &
viveśa taṃ tadā deśaṃ % sa garto yatra bhūdhara // BrP_34.63 //
gartāyāṃ vīraṇastambe $ lambamānāṃs tadā munīn &
apaśyad ārto duḥkhārtāṃs % tān apṛcchac ca sa dvijaḥ // BrP_34.64 //
{dvija uvāca: }
ke yūyaṃ vīraṇastambe $ lambamānā hy adhomukhāḥ &
duḥkhitāḥ kena mokṣaś ca % yuṣmākaṃ bhavitānaghāḥ // BrP_34.65 //
{pitara ūcuḥ: }
vayaṃ te kṛtapuṇyasya $ pitaraḥ sapitāmahāḥ &
prapitāmahāś ca kliśyāmas % tava duṣṭena karmaṇā // BrP_34.66 //
narako 'yaṃ mahābhāga $ gartarūpeṇa saṃsthitaḥ &
tvaṃ cāpi vīraṇastambas % tvayi lambāmahe vayam // BrP_34.67 //
yāvat tvaṃ jīvase vipra $ tāvad eva vayaṃ sthitāḥ &
mṛte tvayi gamiṣyāmo % narakaṃ pāpacetasaḥ // BrP_34.68 //
yadi tvaṃ dārasaṃyogaṃ $ kṛtvāpatyaṃ guṇottaram &
utpādayasi tenāsmān % mucyema vayam enasaḥ // BrP_34.69 //
nānyena tapasā putra $ tīrthānāṃ ca phalena ca &
etat kuru mahābuddhe % tārayasva pitṝn bhayāt // BrP_34.70 //
{kaśyapa uvāca: }
sa tatheti pratijñāya $ ārādhya vṛṣabhadhvajam &
pitṝn gartāt samuddhṛtya % gaṇapān pracakāra ha // BrP_34.71 //
svayaṃ rudrasya dayitaḥ $ suveśo nāma nāmataḥ &
saṃmato balavāṃś caiva % rudrasya gaṇapo 'bhavat // BrP_34.72 //
tasmāt kṛtvā tapo ghoram $ apatyaṃ guṇavad bhṛśam &
utpādayasva śailendra % sutāṃ tvaṃ varavarṇinīm // BrP_34.73 //
{brahmovāca: }
sa evam uktvā ṛṣiṇā $ śailendro niyamasthitaḥ &
tapaś cakārāpy atulaṃ % yena tuṣṭir abhūn mama // BrP_34.74 //
tadā tam utpapātāhaṃ $ varado 'smīti cābravam &
brūhi tuṣṭo 'smi śailendra % tapasānena suvrata // BrP_34.75 //
{himavān uvāca: }
bhagavan putram icchāmi $ guṇaiḥ sarvair alaṃkṛtam &
evaṃ varaṃ prayacchasva % yadi tuṣṭo 'si me prabho // BrP_34.76 //
{brahmovāca: }
tasya tad vacanaṃ śrutvā $ girirājasya bho dvijāḥ &
tadā tasmai varaṃ cāhaṃ % dattavān manasepsitam // BrP_34.77 //
kanyā bhavitrī śailendra $ tapasānena suvrata &
yasyāḥ prabhāvāt sarvatra % kīrtim āpsyasi śobhanām // BrP_34.78 //
arcitaḥ sarvadevānāṃ $ tīrthakoṭisamāvṛtaḥ &
pāvanaś caiva puṇyena % devānām api sarvataḥ // BrP_34.79 //
jyeṣṭhā ca sā bhavitrī te $ anye cātra tataḥ śubhe //* BrP_34.80 //
so 'pi kālena śailendro $ menāyām udapādayat &
aparṇām ekaparṇāṃ ca % tathā caivaikapāṭalām // BrP_34.81 //
nyagrodham ekaparṇaṃ tu $ pāṭalaṃ caikapāṭalām &
aśitvā tv ekaparṇāṃ tu % aniketas tapo 'carat // BrP_34.82 //
śataṃ varṣasahasrāṇāṃ $ duścaraṃ devadānavaiḥ &
āhāram ekaparṇaṃ tu % ekaparṇā samācarat // BrP_34.83 //
pāṭalena tathaikena $ vidadhe caikapāṭalā &
pūrṇe varṣasahasre tu % āhāraṃ tāḥ pracakratuḥ // BrP_34.84 //
aparṇā tu nirāhārā $ tāṃ mātā pratyabhāṣata &
niṣedhayantī co meti % mātṛsnehena duḥkhitā // BrP_34.85 //
sā tathoktā tayā mātrā $ devī duścaracāriṇī &
tenaiva nāmnā lokeṣu % vikhyātā surapūjitā // BrP_34.86 //
etat tu trikumārīkaṃ $ jagat sthāvarajaṅgamam &
etāsāṃ tapasāṃ vṛttaṃ % yāvad bhūmir dhariṣyati // BrP_34.87 //
tapaḥśarīrās tāḥ sarvās $ tisro yogaṃ samāśritāḥ &
sarvāś caiva mahābhāgās % tathā ca sthirayauvanāḥ // BrP_34.88 //
tā lokamātaraś caiva $ brahmacāriṇya eva ca &
anugṛhṇanti lokāṃś ca % tapasā svena sarvadā // BrP_34.89 //
umā tāsāṃ variṣṭhā ca $ jyeṣṭhā ca varavarṇinī &
mahāyogabalopetā % mahādevam upasthitā // BrP_34.90 //
dattakaś cośanā tasya $ putraḥ sa bhṛgunandanaḥ &
āsīt tasyaikaparṇā tu % devalaṃ suṣuve sutam // BrP_34.91 //
yā tu tāsāṃ kumārīṇāṃ $ tṛtīyā hy ekapāṭalā &
putraṃ sā tam alarkasya % jaigīṣavyam upasthitā // BrP_34.92 //
tasyāś ca śaṅkhalikhitau $ smṛtau putrāv ayonijau &
umā tu yā mayā tubhyaṃ % kīrtitā varavarṇinī // BrP_34.93 //
atha tasyās tapoyogāt $ trailokyam akhilaṃ tadā &
pradhūpitam ihālakṣya % vacas tām aham abravam // BrP_34.94 //
devi kiṃ tapasā lokāṃs $ tāpayiṣyasi śobhane &
tvayā sṛṣṭam idaṃ sarvaṃ % mā kṛtvā tad vināśaya // BrP_34.95 //
tvaṃ hi dhārayase lokān $ imān sarvān svatejasā &
brūhi kiṃ te jaganmātaḥ % prārthitaṃ saṃpratīha naḥ // BrP_34.96 //
{devy uvāca: }
yadarthaṃ tapaso hy asya $ caraṇaṃ me pitāmaha &
tvam eva tad vijānīṣe % tataḥ pṛcchasi kiṃ punaḥ // BrP_34.97 //
{brahmovāca: }
tatas tām abravaṃ cāhaṃ $ yadarthaṃ tapyase śubhe &
sa tvāṃ svayam upāgamya % ihaiva varayiṣyati // BrP_34.98 //
śarva eva patiḥ śreṣṭhaḥ $ sarvalokeśvareśvaraḥ &
vayaṃ sadaiva yasyeme % vaśyā vai kiṃkarāḥ śubhe // BrP_34.99 //
sa devadevaḥ parameśvaraḥ svayaṃ BrP_34.100a
svayaṃbhur āyāsyati devi te 'ntikam BrP_34.100b
udārarūpo vikṛtādirūpaḥ BrP_34.100c
samānarūpo 'pi na yasya kasyacit BrP_34.100d
maheśvaraḥ parvatalokavāsī BrP_34.101a
carācareśaḥ prathamo 'prameyaḥ BrP_34.101b
vinendunā hīndrasamānavarcasā BrP_34.101c
vibhīṣaṇaṃ rūpam ivāsthito yaḥ BrP_34.101d
{brahmovāca: }
tatas tām abruvan devās $ tadā gatvā tu sundarīm &
devi śīghreṇa kālena % dhūrjaṭir nīlalohitaḥ // BrP_35.1 //
sa bhartā tava deveśo $ bhavitā mā tapaḥ kṛthāḥ &
tataḥ pradakṣiṇīkṛtya % devā viprā gireḥ sutām // BrP_35.2 //
jagmuś cādarśanaṃ tasyāḥ $ sā cāpi virarāma ha &
sā devī sūktam ity evam % uktvā svasyāśrame śubhe // BrP_35.3 //
dvāri jātam aśokaṃ ca $ samupāśritya cāsthitā &
athāgāc candratilakas % tridaśārtiharo haraḥ // BrP_35.4 //
vikṛtaṃ rūpam āsthāya $ hrasvo bāhuka eva ca &
vibhagnanāsiko bhūtvā % kubjaḥ keśāntapiṅgalaḥ // BrP_35.5 //
uvāca vikṛtāsyaś ca $ devi tvāṃ varayāmy aham &
athomā yogasaṃsiddhā % jñātvā śaṃkaram āgatam // BrP_35.6 //
antarbhāvaviśuddhātmā $ kṛpānuṣṭhānalipsayā &
tam uvācārghapādyābhyāṃ % madhuparkeṇa caiva ha // BrP_35.7 //
saṃpūjya sumanobhis taṃ $ brāhmaṇaṃ brāhmaṇapriyā //* BrP_35.8 //
{devy uvāca: }
bhagavan na svatantrāhaṃ $ pitā me tv agraṇīr gṛhe &
sa prabhur mama dāne vai % kanyāhaṃ dvijapuṃgava // BrP_35.9 //
gatvā yācasva pitaraṃ $ mama śailendram avyayam &
sa ced dadāti māṃ vipra % tubhyaṃ tad ucitaṃ mama // BrP_35.10 //
{brahmovāca: }
tataḥ sa bhagavān devas $ tathaiva vikṛtaḥ prabhuḥ &
uvāca śailarājānaṃ % sutāṃ me yaccha śailarāṭ // BrP_35.11 //
sa taṃ vikṛtarūpeṇa $ jñātvā rudram athāvyayam &
bhītaḥ śāpāc ca vimanā % idaṃ vacanam abravīt // BrP_35.12 //
{śailendra uvāca: }
bhagavan nāvamanye 'haṃ $ brāhmaṇān bhuvi devatāḥ &
manīṣitaṃ tu yat pūrvaṃ % tac chṛṇuṣva mahāmate // BrP_35.13 //
svayaṃvaro me duhitur $ bhavitā viprapūjitaḥ &
varayed yaṃ svayaṃ tatra % sa bhartāsyā bhaviṣyati // BrP_35.14 //
tac chrutvā śailavacanaṃ $ bhagavān vṛṣabhadhvajaḥ &
devyāḥ samīpam āgatya % idam āha mahāmanāḥ // BrP_35.15 //
{śiva uvāca: }
devi pitrā tv anujñātaḥ $ svayaṃvara iti śrutiḥ &
tatra tvaṃ varayitrī yaṃ % sa te bhartā bhaved iti // BrP_35.16 //
tad āpṛcchya gamiṣyāmi $ durlabhāṃ tvāṃ varānane &
rūpavantaṃ samutsṛjya % vṛṇoṣy asadṛśaṃ katham // BrP_35.17 //
{brahmovāca: }
tenoktā sā tadā tatra $ bhāvayantī tadīritam &
bhāvaṃ ca rudranihitaṃ % prasādaṃ manasas tathā // BrP_35.18 //
saṃprāpyovāca deveśaṃ $ mā te 'bhūd buddhir anyathā &
ahaṃ tvāṃ varayiṣyāmi % nādbhutaṃ tu kathaṃcana // BrP_35.19 //
athavā te 'sti saṃdeho $ mayi vipra kathaṃcana &
ihaiva tvāṃ mahābhāga % varayāmi manogatam // BrP_35.20 //
{brahmovāca: }
gṛhītvā stabakaṃ sā tu $ hastābhyāṃ tatra saṃsthitā &
skandhe śaṃbhoḥ samādhāya % devī prāha vṛto 'si me // BrP_35.21 //
tataḥ sa bhagavān devas $ tayā devyā vṛtas tadā &
uvāca tam aśokaṃ vai % vācā saṃjīvayann iva // BrP_35.22 //
{śiva uvāca: }
yasmāt tava supuṇyena $ stabakena vṛto 'smy aham &
tasmāt tvaṃ jarayā tyaktas % tv amaraḥ saṃbhaviṣyasi // BrP_35.23 //
kāmarūpī kāmapuṣpaḥ $ kāmado dayito mama &
sarvābharaṇapuṣpāḍhyaḥ % sarvapuṣpaphalopagaḥ // BrP_35.24 //
sarvānnabhakṣakaś caiva $ amṛtasvāda eva ca &
sarvagandhaś ca devānāṃ % bhaviṣyasi dṛḍhapriyaḥ // BrP_35.25 //
nirbhayaḥ sarvalokeṣu $ bhaviṣyasi sunirvṛtaḥ &
āśramaṃ vedam atyarthaṃ % citrakūṭeti viśrutam // BrP_35.26 //
yo hi yāsyati puṇyārthī $ so 'śvamedham avāpsyati &
yas tu tatra mṛtaś cāpi % brahmalokaṃ sa gacchati // BrP_35.27 //
yaś cātra niyamair yuktaḥ $ prāṇān samyak parityajet &
sa devyās tapasā yukto % mahāgaṇapatir bhavet // BrP_35.28 //
{brahmovāca: }
evam uktvā tadā deva $ āpṛcchya himavatsutām &
antardadhe jagatsraṣṭā % sarvabhūtapa īśvaraḥ // BrP_35.29 //
sāpi devī gate tasmin $ bhagavaty amitātmani &
tata evonmukhī bhūtvā % śilāyāṃ saṃbabhūva ha // BrP_35.30 //
unmukhī sā bhave tasmin $ maheśe jagatāṃ prabhau &
niśeva candrarahitā % na babhau vimanās tadā // BrP_35.31 //
atha śuśrāva śabdaṃ ca $ bālasyārtasya śailajā &
sarasy udakasaṃpūrṇe % samīpe cāśramasya ca // BrP_35.32 //
sa kṛtvā bālarūpaṃ tu $ devadevaḥ svayaṃ śivaḥ &
krīḍāhetoḥ saromadhye % grāhagrasto 'bhavat tadā // BrP_35.33 //
yogamāyāṃ samāsthāya $ prapañcodbhavakāraṇam &
tad rūpaṃ saraso madhye % kṛtvaivaṃ samabhāṣata // BrP_35.34 //
{bāla uvāca: }
trātu māṃ kaścid ity āha $ grāheṇa hṛtacetasam &
dhik kaṣṭaṃ bāla evāham % aprāptārthamanorathaḥ // BrP_35.35 //
prayāmi nidhanaṃ vaktre $ grāhasyāsya durātmanaḥ &
śocāmi na svakaṃ dehaṃ % grāhagrastaḥ suduḥkhitaḥ // BrP_35.36 //
yathā śocāmi pitaraṃ $ mātaraṃ ca tapasvinīm &
grāhagṛhītaṃ māṃ śrutvā % prāptaṃ nidhanam utsukau // BrP_35.37 //
priyaputrāv ekaputrau $ prāṇān nūnaṃ tyajiṣyataḥ &
aho bata sukaṣṭaṃ vai % yo 'haṃ bālo 'kṛtāśramaḥ \
antargrāheṇa grastas tu # yāsyāmi nidhanaṃ kila // BrP_35.38 //
{brahmovāca: }
śrutvā tu devī taṃ nādaṃ $ viprasyārtasya śobhanā &
utthāya prasthitā tatra % yatra tiṣṭhaty asau dvijaḥ // BrP_35.39 //
sāpaśyad induvadanā $ bālakaṃ cārurūpiṇam &
grāhasya mukham āpannaṃ % vepamānam avasthitam // BrP_35.40 //
so 'pi grāhavaraḥ śrīmān $ dṛṣṭvā devīm upāgatām &
taṃ gṛhītvā drutaṃ yāto % madhyaṃ sarasa eva hi // BrP_35.41 //
sa kṛṣyamāṇas tejasvī $ nādam ārtaṃ tadākarot &
athāha devī duḥkhārtā % bālaṃ dṛṣṭvā grahāvṛtam // BrP_35.42 //
{pārvaty uvāca: }
grāharāja mahāsattva $ bālakaṃ hy ekaputrakam &
vimuñcemaṃ mahādaṃṣṭra % kṣipraṃ bhīmaparākrama // BrP_35.43 //
{grāha uvāca: }
yo devi divase ṣaṣṭhe $ prathamaṃ samupaiti mām &
sa āhāro mama purā % vihito lokakartṛbhiḥ // BrP_35.44 //
so 'yaṃ mama mahābhāge $ ṣaṣṭhe 'hani girīndraje &
brahmaṇā prerito nūnaṃ % nainaṃ mokṣye kathaṃcana // BrP_35.45 //
{devy uvāca: }
yan mayā himavacchṛṅge $ caritaṃ tapa uttamam &
tena bālam imaṃ muñca % grāharāja namo 'stu te // BrP_35.46 //
{grāha uvāca: }
mā vyayas tapaso devi $ bhṛśaṃ bāle śubhānane &
yad bravīmi kuru śreṣṭhe % tathā mokṣam avāpsyati // BrP_35.47 //
{devy uvāca: }
grāhādhipa vadasvāśu $ yat satām avigarhitam &
tat kṛtaṃ nātra saṃdeho % yato me brāhmaṇāḥ priyāḥ // BrP_35.48 //
{grāha uvāca: }
yat kṛtaṃ vai tapaḥ kiṃcid $ bhavatyā svalpam uttamam &
tat sarvaṃ me prayacchāśu % tato mokṣam avāpsyati // BrP_35.49 //
{devy uvāca: }
janmaprabhṛti yat puṇyaṃ $ mahāgrāha kṛtaṃ mayā &
tat te sarvaṃ mayā dattaṃ % bālaṃ muñca mahāgraha // BrP_35.50 //
{brahmovāca: }
prajajvāla tato grāhas $ tapasā tena bhūṣitaḥ &
āditya iva madhyāhne % durnirīkṣas tadābhavat \
uvāca caivaṃ tuṣṭātmā # devīṃ lokasya dhāriṇīm // BrP_35.51 //
{grāha uvāca: }
devi kiṃ kṛtyam etat te $ suniścitya mahāvrate &
tapaso 'py arjanaṃ duḥkhaṃ % tasya tyāgo na śasyate // BrP_35.52 //
gṛhāṇa tapa eva tvaṃ $ bālaṃ cemaṃ sumadhyame &
tuṣṭo 'smi te viprabhaktyā % varaṃ tasmād dadāmi te \
sā tv evam uktā grāheṇa # uvācedaṃ mahāvratā // BrP_35.53 //
{devy uvāca: }
dehenāpi mayā grāha $ rakṣyo vipraḥ prayatnataḥ &
tapaḥ punar mayā prāpyaṃ % na prāpyo brāhmaṇaḥ punaḥ // BrP_35.54 //
suniścitya mahāgrāha $ kṛtaṃ bālasya mokṣaṇam &
na viprebhyas tapaḥ śreṣṭhaṃ % śreṣṭhā me brāhmaṇā matāḥ // BrP_35.55 //
dattvā cāhaṃ na gṛhṇāmi $ grāhendra vihitaṃ hi te &
nahi kaścin naro grāha % pradattaṃ punar āharet // BrP_35.56 //
dattam etan mayā tubhyaṃ $ nādadāni hi tat punaḥ &
tvayy eva ramatām etad % bālaś cāyaṃ vimucyatām // BrP_35.57 //
{brahmovāca: }
tathoktas tāṃ praśasyātha $ muktvā bālaṃ namasya ca &
devīm ādityāvabhāsas % tatraivāntaradhīyata // BrP_35.58 //
bālo 'pi sarasas tīre $ mukto grāheṇa vai tadā &
svapnalabdha ivārthaughas % tatraivāntaradhīyata // BrP_35.59 //
tapaso 'pacayaṃ matvā $ devī himagirīndrajā &
bhūya eva tapaḥ kartum % ārebhe niyamasthitā // BrP_35.60 //
kartukāmāṃ tapo bhūyo $ jñātvā tāṃ śaṃkaraḥ svayam &
provāca vacanaṃ viprā % mā kṛthās tapa ity uta // BrP_35.61 //
mahyam etat tapo devi $ tvayā dattaṃ mahāvrate &
tat tenaivākṣayaṃ tubhyaṃ % bhaviṣyati sahasradhā // BrP_35.62 //
iti labdhvā varaṃ devī $ tapaso 'kṣayam uttamam &
svayaṃvaram udīkṣantī % tasthau prītā mudā yutā // BrP_35.63 //
idaṃ paṭhed yo hi naraḥ sadaiva BrP_35.64a
bālānubhāvācaraṇaṃ hi śaṃbhoḥ BrP_35.64b
sa dehabhedaṃ samavāpya pūto BrP_35.64c
bhaved gaṇeśas tu kumāratulyaḥ BrP_35.64d
{brahmovāca: }
vistṛte himavatpṛṣṭhe $ vimānaśatasaṃkule &
abhavat sa tu kālena % śailaputryāḥ svayaṃvaraḥ // BrP_36.1 //
atha parvatarājo 'sau $ himavān dhyānakovidaḥ &
duhitur devadevena % jñātvā tad abhimantritam // BrP_36.2 //
jānann api mahāśailaḥ $ samayārakṣaṇepsayā &
svayaṃvaraṃ tato devyāḥ % sarvalokeṣv aghoṣayat // BrP_36.3 //
devadānavasiddhānāṃ $ sarvalokanivāsinām &
vṛṇuyāt parameśānaṃ % samakṣaṃ yadi me sutā // BrP_36.4 //
tad eva sukṛtaṃ ślāghyaṃ $ mamābhyudayasaṃmatam &
iti saṃcintya śailendraḥ % kṛtvā hṛdi maheśvaram // BrP_36.5 //
ābrahmakeṣu deveṣu $ devyāḥ śailendrasattamaḥ &
kṛtvā ratnākulaṃ deśaṃ % svayaṃvaram acīkarat // BrP_36.6 //
athaivam āghoṣitamātra eva BrP_36.7a
svayaṃvare tatra nagendraputryāḥ BrP_36.7b
devādayaḥ sarvajagannivāsāḥ BrP_36.7c
samāyayus tatra gṛhītaveśāḥ BrP_36.7d
praphullapadmāsanasaṃniviṣṭaḥ BrP_36.8a
siddhair vṛto yogibhir aprameyaiḥ BrP_36.8b
vijñāpitas tena mahīdhrarājñā BrP_36.8c
āgatas tadāhaṃ tridivair upetaḥ BrP_36.8d
akṣṇāṃ sahasraṃ surarāṭ sa bibhrad BrP_36.9a
divyāṅgahārasragudārarūpaḥ BrP_36.9b
airāvataṃ sarvagajendramukhyaṃ BrP_36.9c
sravanmadāsārakṛtapravāham BrP_36.9d
āruhya sarvāmararāṭ sa vajraṃ BrP_36.10a
bibhrat samāgāt purataḥ surāṇām BrP_36.10b
tejaḥprabhāvādhikatulyarūpī BrP_36.10c
prodbhāsayan sarvadiśo vivasvān BrP_36.10d
haimaṃ vimānaṃ savalatpatākam BrP_36.11a
ārūḍha āgāt tvaritaṃ javena BrP_36.11b
maṇipradīptojjvalakuṇḍalaś ca BrP_36.11c
vahnyarkatejaḥpratime vimāne BrP_36.11d
samabhyagāt kaśyapasūnur eka BrP_36.12a
ādityamadhyād bhaganāmadhārī BrP_36.12b
pīnāṅgayaṣṭiḥ sukṛtāṅgahāra BrP_36.12c
tejobalājñāsadṛśaprabhāvaḥ BrP_36.12d
daṇḍaṃ samāgṛhya kṛtānta āgād BrP_36.13a
āruhya bhīmaṃ mahiṣaṃ javena BrP_36.13b
mahāmahīdhrocchrayapīnagātraḥ BrP_36.13c
svarṇādiratnāñcitacāruveśaḥ BrP_36.13d
samīraṇaḥ sarvajagadvibhartā BrP_36.14a
vimānam āruhya samabhyagād dhi BrP_36.14b
saṃtāpayan sarvasurāsureśāṃs BrP_36.14c
tejodhikas tejasi saṃniviṣṭaḥ BrP_36.14d
vahniḥ samabhyetya surendramadhye BrP_36.15a
jvalan pratasthau varaveśadhārī BrP_36.15b
nānāmaṇiprajvalitāṅgayaṣṭir BrP_36.15c
jagadvaraṃ divyavimānam agryam BrP_36.15d
āruhya sarvadraviṇādhipeśaḥ BrP_36.16a
sa rājarājas tvarito 'bhyagāc ca BrP_36.16b
āpyāyayan sarvasurāsureśān BrP_36.16c
kāntyā ca veśena ca cārurūpaḥ BrP_36.16d
jvalan mahāratnavicitrarūpaṃ BrP_36.17a
vimānam āruhya śaśī samāyāt BrP_36.17b
śyāmāṅgayaṣṭiḥ suvicitraveśaḥ BrP_36.17c
sarvāṅga ābaddhasugandhimālyaḥ BrP_36.17d
tārkṣyaṃ samāruhya mahīdhrakalpaṃ BrP_36.18a
gadādharo 'sau tvaritaḥ sametaḥ BrP_36.18b
athāśvinau cāpi bhiṣagvarau dvāv BrP_36.18c
ekaṃ vimānaṃ tvarayādhiruhya BrP_36.18d
manoharau prajvalacāruveśau BrP_36.19a
ājagmatur devavarau suvīrau BrP_36.19b
sahasranāgaḥ sphuradagnivarṇaṃ BrP_36.19c
bibhrat tadānīṃ jvalanārkatejāḥ BrP_36.19d
sārdhaṃ sa nāgair aparair mahātmā BrP_36.20a
vimānam āruhya samabhyagāc ca BrP_36.20b
diteḥ sutānāṃ ca mahāsurāṇāṃ BrP_36.20c
vahnyarkaśakrānilatulyabhāsām BrP_36.20d
varānurūpaṃ pravidhāya veśaṃ BrP_36.21a
vṛndaṃ samāgāt purataḥ surāṇām BrP_36.21b
gandharvarājaḥ sa ca cārurūpī BrP_36.21c
divyāṅgado divyavimānacārī BrP_36.21d
gandharvasaṃghaiḥ sahito 'psarobhiḥ BrP_36.22a
śakrājñayā tatra samājagāma BrP_36.22b
anye ca devās tridivāt tadānīṃ BrP_36.22c
pṛthak pṛthak cārugṛhītaveśāḥ BrP_36.22d
ājagmur āruhya vimānapṛṣṭhaṃ BrP_36.23a
gandharvayakṣoragakiṃnarāś ca BrP_36.23b
śacīpatis tatra surendramadhye BrP_36.23c
rarāja rājādhikalakṣyamūrtiḥ BrP_36.23d
ājñābalaiśvaryakṛtapramodaḥ BrP_36.24a
svayaṃvaraṃ taṃ samalaṃcakāra BrP_36.24b
hetus trilokasya jagatprasūter BrP_36.24c
mātā ca teṣāṃ sasurāsurāṇām BrP_36.24d
patnī ca śaṃbhoḥ puruṣasya dhīmato BrP_36.25a
gītā purāṇe prakṛtiḥ parā yā BrP_36.25b
dakṣasya kopād dhimavadgṛhaṃ sā BrP_36.25c
kāryārthamāyāt tridivaukasāṃ hi BrP_36.25d
vimānapṛṣṭhe maṇihemajuṣṭe BrP_36.26a
sthitā valaccāmaravījitāṅgī BrP_36.26b
sarvartupuṣpāṃ susugandhamālāṃ BrP_36.26c
pragṛhya devī prasabhaṃ pratasthe BrP_36.26d
{brahmovāca: }
mālāṃ pragṛhya devyāṃ tu $ sthitāyāṃ devasaṃsadi &
śakrādyair āgatair devaiḥ % svayaṃvara upāgate // BrP_36.27 //
devyā jijñāsayā śaṃbhur $ bhūtvā pañcaśikhaḥ śiśuḥ &
utsaṅgatalasaṃsupto % babhūva sahasā vibhuḥ // BrP_36.28 //
tato dadarśa taṃ devī $ śiśuṃ pañcaśikhaṃ sthitam &
jñātvā taṃ samavadhyānāj % jagṛhe prītisaṃyutā // BrP_36.29 //
atha sā śuddhasaṃkalpā $ kāṅkṣitaṃ prāpya satpatim &
nivṛttā ca tadā tasthau % kṛtvā sā hṛdi taṃ vibhum // BrP_36.30 //
tato dṛṣṭvā śiśuṃ devā $ devyā utsaṅgavartinam &
ko 'yam atreti saṃmantrya % cukruśur bhṛśamohitāḥ // BrP_36.31 //
vajram āhārayat tasya $ bāhum utkṣipya vṛtrahā &
sa bāhur utthitas tasya % tathaiva samatiṣṭhata // BrP_36.32 //
stambhitaḥ śiśurūpeṇa $ devadevena śaṃbhunā &
vajraṃ kṣeptuṃ na śaśāka % vṛtrahā calituṃ na ca // BrP_36.33 //
bhago nāma tato deva $ ādityaḥ kāśyapo balī &
utkṣipya āyudhaṃ dīptaṃ % chettum icchan vimohitaḥ // BrP_36.34 //
tasyāpi bhagavān bāhuṃ $ tathaivāstambhayat tadā &
balaṃ tejaś ca yogaś ca % tathaivāstambhayad vibhuḥ // BrP_36.35 //
śiraḥ prakampayan viṣṇuḥ $ śaṃkaraṃ samavaikṣata &
atha teṣu sthiteṣv evaṃ % manyumatsu sureṣu ca // BrP_36.36 //
ahaṃ paramasaṃvigno $ dhyānam āsthāya sādaram &
buddhavān devadeveśam % umotsaṅge samāsthitam // BrP_36.37 //
jñātvāhaṃ parameśānaṃ $ śīghram utthāya sādaram &
vavande caraṇaṃ śaṃbhoḥ % stutavāṃs tam ahaṃ dvijāḥ // BrP_36.38 //
purāṇaiḥ sāmasaṃgītaiḥ $ puṇyākhyair guhyanāmabhiḥ &
ajas tvam ajaro devaḥ % sraṣṭā vibhuḥ parāparam // BrP_36.39 //
pradhānaṃ puruṣo yas tvaṃ $ brahma dhyeyaṃ tad akṣaram &
amṛtaṃ paramātmā ca % īśvaraḥ kāraṇaṃ mahat // BrP_36.40 //
brahmasṛk prakṛteḥ sraṣṭā $ sarvakṛt prakṛteḥ paraḥ &
iyaṃ ca prakṛtir devī % sadā te sṛṣṭikāraṇam // BrP_36.41 //
patnīrūpaṃ samāsthāya $ jagatkāraṇam āgatā &
namas tubhyaṃ mahādeva % devyā vai sahitāya ca // BrP_36.42 //
prasādāt tava deveśa $ niyogāc ca mayā prajāḥ &
devādyās tu imāḥ sṛṣṭā % mūḍhās tvadyogamāyayā // BrP_36.43 //
kuru prasādam eteṣāṃ $ yathāpūrvaṃ bhavantv ime &
tata evam ahaṃ viprā % vijñāpya parameśvaram // BrP_36.44 //
stambhitān sarvadevāṃs tān $ idaṃ cāhaṃ tadoktavān &
mūḍhāś ca devatāḥ sarvā % nainaṃ budhyata śaṃkaram // BrP_36.45 //
gacchadhvaṃ śaraṇaṃ śīghram $ enam eva maheśvaram &
sārdhaṃ mayaiva deveśaṃ % paramātmānam avyayam // BrP_36.46 //
tatas te stambhitāḥ sarve $ tathaiva tridivaukasaḥ &
praṇemur manasā śarvaṃ % bhāvaśuddhena cetasā // BrP_36.47 //
atha teṣāṃ prasanno 'bhūd $ devadevo maheśvaraḥ &
yathāpūrvaṃ cakārāśu % devatānāṃ tanūs tadā // BrP_36.48 //
tata evaṃ pravṛtte tu $ sarvadevanivāraṇe &
vapuś cakāra deveśas % tryakṣaṃ paramam adbhutam // BrP_36.49 //
tejasā tasya te dhvastāś $ cakṣuḥ sarve nyamīlayan &
tebhyaḥ sa paramaṃ cakṣuḥ % svavapurdṛṣṭiśaktimat // BrP_36.50 //
prādāt paramadeveśam $ apaśyaṃs te tadā vibhum &
te dṛṣṭvā parameśānaṃ % tṛtīyekṣaṇadhāriṇam // BrP_36.51 //
śakrādyā menire devāḥ $ sarva eva sureśvarāḥ &
tasya devī tadā hṛṣṭā % samakṣaṃ tridivaukasām // BrP_36.52 //
pādayoḥ sthāpayām āsa $ sraṅmālām amitadyutiḥ &
sādhu sādhv iti te hocuḥ % sarve devāḥ punar vibhum // BrP_36.53 //
saha devyā namaś cakruḥ $ śirobhir bhūtalāśritaiḥ &
athāsminn antare viprās % tam ahaṃ daivataiḥ saha // BrP_36.54 //
himavantaṃ mahāśailam $ uktavāṃś ca mahādyutim &
ślāghyaḥ pūjyaś ca vandyaś ca % sarveṣāṃ tvaṃ mahān asi // BrP_36.55 //
śarveṇa saha saṃbandho $ yasya te 'bhyudayo mahān &
kriyatāṃ cārur udvāhaḥ % kimarthaṃ sthīyate param \
tataḥ praṇamya himavāṃs # tadā māṃ pratyabhāṣata // BrP_36.56 //
{himavān uvāca: }
tvam eva kāraṇaṃ deva $ yasya sarvodaye mama &
prasādaḥ sahasotpanno % hetuś cāpi tvam eva hi \
udvāhas tu yadā yādṛk # tad vidhatsva pitāmaha // BrP_36.57 //
{brahmovāca: }
tata evaṃ vacaḥ śrutvā $ girirājasya bho dvijāḥ &
udvāhaḥ kriyatāṃ deva % ity ahaṃ coktavān vibhum // BrP_36.58 //
mām āha śaṃkaro devo $ yatheṣṭam iti lokapaḥ &
tatkṣaṇāc ca tato viprā % asmābhir nirmitaṃ puram // BrP_36.59 //
udvāhārthaṃ maheśasya $ nānāratnopaśobhitam &
ratnāni maṇayaś citrā % hemamauktikam eva ca // BrP_36.60 //
mūrtimanta upāgamya $ alaṃcakruḥ purottamam &
citrā mārakatī bhūmiḥ % suvarṇastambhaśobhitā // BrP_36.61 //
bhāsvatsphaṭikabhittiś ca $ muktāhārapralambitā &
tasmin dvāri pure ramya % udvāhārthaṃ vinirmitā // BrP_36.62 //
śuśubhe devadevasya $ maheśasya mahātmanaḥ &
somādityau samaṃ tatra % tāpayantau mahāmaṇī // BrP_36.63 //
saurabheyaṃ manoramyaṃ $ gandham ādāya mārutaḥ &
pravavau sukhasaṃsparśo % bhavabhaktiṃ pradarśayan // BrP_36.64 //
samudrās tatra catvāraḥ $ śakrādyāś ca surottamāḥ &
devanadyo mahānadyaḥ % siddhā munaya eva ca // BrP_36.65 //
gandharvāpsarasaḥ sarve $ nāgā yakṣāḥ sarākṣasāḥ &
audakāḥ khecarāś cānye % kiṃnarā devacāraṇāḥ // BrP_36.66 //
tumburur nārado hāhā $ hūhūś caiva tu sāmagāḥ &
ramyāṇy ādāya vādyāni % tatrājagmus tadā puram // BrP_36.67 //
ṛṣayas tu kathās tatra $ vedagītās tapodhanāḥ &
puṇyān vaivāhikān mantrāñ % jepuḥ saṃhṛṣṭamānasāḥ // BrP_36.68 //
jagato mātaraḥ sarvā $ devakanyāś ca kṛtsnaśaḥ &
gāyanti harṣitāḥ sarvā % udvāhe parameṣṭhinaḥ // BrP_36.69 //
ṛtavaḥ ṣaṭ samaṃ tatra $ nānāgandhasukhāvahāḥ &
udvāhaḥ śaṃkarasyeti % mūrtimanta upasthitāḥ // BrP_36.70 //
nīlajīmūtasaṃkāśair $ mantradhvanipraharṣibhiḥ &
kekāyamānaiḥ śikhibhir % nṛtyamānaiś ca sarvaśaḥ // BrP_36.71 //
vilolapiṅgalaspaṣṭa- $ vidyullekhāvihāsitā &
kumudāpīḍaśuklābhir % balākābhiś ca śobhitā // BrP_36.72 //
pratyagrasaṃjātaśilīndhrakandalī BrP_36.73a
latādrumādyudgatapallavā śubhā BrP_36.73b
śubhāmbudhārāpraṇayaprabodhitair BrP_36.73c
mahālasair bhekagaṇaiś ca nāditā BrP_36.73d
priyeṣu mānoddhatamānasānāṃ BrP_36.74a
manasvinīnām api kāminīnām BrP_36.74b
mayūrakekābhirutaiḥ kṣaṇena BrP_36.74c
manoharair mānavibhaṅgahetubhiḥ BrP_36.74d
tathā vivarṇojjvalacārumūrtinā BrP_36.75a
śaśāṅkalekhākuṭilena sarvataḥ BrP_36.75b
payodasaṃghātasamīpavartinā BrP_36.75c
mahendracāpena bhṛśaṃ virājitā BrP_36.75d
vicitrapuṣpāmbubhavaiḥ sugandhibhir BrP_36.76a
ghanāmbusaṃparkatayā suśītalaiḥ BrP_36.76b
vikampayantī pavanair manoharaiḥ BrP_36.76c
surāṅganānām alakāvalīḥ śubhāḥ BrP_36.76d
garjatpayodasthagitendubimbā BrP_36.77a
navāmbusiktodakacārudūrvā BrP_36.77b
nirīkṣitā sādaram utsukābhir BrP_36.77c
niśvāsadhūmraṃ pathikāṅganābhiḥ BrP_36.77d
haṃsanūpuraśabdāḍhyā $ samunnatapayodharā &
caladvidyullatāhārā % spaṣṭapadmavilocanā // BrP_36.78 //
asitajaladadhīradhvānavitrastahaṃsā BrP_36.79a
vimalasaliladhārotpātanamrotpalāgrā BrP_36.79b
surabhikusumareṇukḹptasarvāṅgaśobhā BrP_36.79c
giriduhitṛvivāhe prāvṛḍ āvirbabhūva BrP_36.79d
meghakañcukanirmuktā $ padmakośodbhavastanī &
haṃsanūpuranihrādā % sarvasasyadigantarā // BrP_36.80 //
vistīrṇapulinaśroṇī $ kūjatsārasamekhalā &
praphullendīvaraśyāma- % vilocanamanoharā // BrP_36.81 //
pakvabimbādharapuṭā $ kundadantaprahāsinī &
navaśyāmalatāśyāma- % romarājipuraskṛtā // BrP_36.82 //
candrāṃśuhāravargeṇa $ kaṇṭhorasthalagāminā &
prahlādayantī cetāṃsi % sarveṣāṃ tridivaukasām // BrP_36.83 //
samadālikulodgīta- $ madhurasvarabhāṣiṇī &
calatkumudasaṃghāta- % cārukuṇḍalaśobhinī // BrP_36.84 //
raktāśokapraśākhottha- $ pallavāṅgulidhāriṇī &
tatpuṣpasaṃcayamayair % vāsobhiḥ samalaṃkṛtā // BrP_36.85 //
raktotpalāgracaraṇā $ jātīpuṣpanakhāvalī &
kadalīstambhavāmorūḥ % śaśāṅkavadanā tathā // BrP_36.86 //
sarvalakṣaṇasaṃpannā $ sarvālaṃkārabhūṣitā &
premṇā spṛśati kānteva % sānurāgā manoramā // BrP_36.87 //
nirmuktāsitameghakañcukapaṭā pūrṇendubimbānanā BrP_36.88a
nīlāmbhojavilocanā ravikaraprodbhinnapadmastanī BrP_36.88b
nānāpuṣparajaḥsugandhipavanaprahrādanī cetasāṃ BrP_36.88c
tatrāsīt kalahaṃsanūpuraravā devyā vivāhe śarat BrP_36.88d
atyarthaśītalāmbhobhiḥ $ plāvayantau diśaḥ sadā &
ṛtū hemantaśiśirau % ājagmatur atidyutī // BrP_36.89 //
tābhyām ṛtubhyāṃ saṃprāpto $ himavān sa nagottamaḥ &
prāleyacūrṇavarṣibhyāṃ % kṣipraṃ raupyaharo babhau // BrP_36.90 //
tena prāleyavarṣeṇa $ ghanenaiva himālayaḥ &
agādhena tadā reje % kṣīroda iva sāgaraḥ // BrP_36.91 //
ṛtupāryayasaṃprāpto $ babhūva sa mahāgiriḥ &
sādhūpacārāt sahasā % kṛtārtha iva durjanaḥ // BrP_36.92 //
prāleyapaṭalacchannaiḥ $ śṛṅgais tu śuśubhe nagaḥ &
chattrair iva mahābhāgaiḥ % pāṇḍaraiḥ pṛthivīpatiḥ // BrP_36.93 //
manobhavodrekakarāḥ surāṇāṃ BrP_36.94a
surāṅganānāṃ ca muhuḥ samīrāḥ BrP_36.94b
svacchāmbupūrṇāś ca tathā nalinyaḥ BrP_36.94c
padmotpalānāṃ kusumair upetāḥ BrP_36.94d
vivāhe gurukanyāyā $ vasantaḥ samagād ṛtuḥ //* BrP_36.95 //
īṣatsamudbhinnapayodharāgrā BrP_36.96a
nāryo yathā ramyatarā babhūvuḥ BrP_36.96b
nātyuṣṇaśītāni payaḥsarāṃsi BrP_36.96c
kiñjalkacūrṇaiḥ kapilīkṛtāni BrP_36.96d
cakrāhvayugmair upanāditāni BrP_36.96e
yayuḥ prahṛṣṭāḥ suradantimukhyāḥ BrP_36.96f
priyaṅgūś cūtataravaś $ cūtāṃś cāpi priyaṅgavaḥ &
tarjayanta ivānyonyaṃ % mañjarībhiś cakāśire // BrP_36.97 //
himaśṛṅgeṣu śukleṣu $ tilakāḥ kusumotkarāḥ &
śuśubhuḥ kāryam uddiśya % vṛddhā iva samāgatāḥ // BrP_36.98 //
phullāśokalatās tatra $ rejire śālasaṃśritāḥ &
kāminya iva kāntānāṃ % kaṇṭhālambitabāhavaḥ // BrP_36.99 //
tasminn ṛtau śubhrakadambanīpās BrP_36.100a
tālāḥ stamālāḥ saralāḥ kapitthāḥ BrP_36.100b
aśokasarjārjunakovidārāḥ BrP_36.101a
puṃnāganāgeśvarakarṇikārāḥ BrP_36.101b
lavaṅgatālāgurusaptaparṇā BrP_36.101c
nyagrodhaśobhāñjananārikelāḥ BrP_36.101d
vṛkṣās tathānye phalapuṣpavanto BrP_36.102a
dṛśyā babhūvuḥ sumanoharāṅgāḥ BrP_36.102b
jalāśayāś caiva suvarṇatoyāś BrP_36.102c
cakrāṅgakāraṇḍavahaṃsajuṣṭāḥ BrP_36.102d
koyaṣṭidātyūhabalākayuktā BrP_36.103a
dṛśyās tu padmotpalamīnapūrṇāḥ BrP_36.103b
khagāś ca nānāvidhabhūṣitāṅgā BrP_36.103c
dṛśyās tu vṛkṣeṣu sucitrapakṣāḥ BrP_36.103d
krīḍāsu yuktān atha tarjayantaḥ BrP_36.104a
kurvanti śabdaṃ madaneritāṅgāḥ BrP_36.104b
tasmin girāv adrisutāvivāhe BrP_36.104c
vavuś ca vātāḥ sukhaśītalāṅgāḥ BrP_36.104d
puṣpāṇi śubhrāṇy api pātayantaḥ BrP_36.105a
śanair nagebhyo malayādrijātāḥ BrP_36.105b
tathaiva sarve ṛtavaś ca puṇyāś BrP_36.105c
cakāśire 'nyonyavimiśritāṅgāḥ BrP_36.105d
yeṣāṃ suliṅgāni ca kīrtitāni BrP_36.106a
te tatra āsan sumanojñarūpāḥ BrP_36.106b
samadālikulodgīta- $ śilākusumasaṃcayaiḥ &
parasparaṃ hi mālatyo % bhāvayantyo virejire // BrP_36.107 //
nīlāni nīlāmburuhaiḥ payāṃsi BrP_36.108a
gaurāṇi gauraiś ca mṛṇāladaṇḍaiḥ BrP_36.108b
raktaiś ca raktāni bhṛśaṃ kṛtāni BrP_36.108c
mattadvirephāvalijuṣṭapattraiḥ BrP_36.108d
haimāni vistīrṇajaleṣu keṣucin BrP_36.109a
nirantaraṃ cārutarāṇi keṣucit BrP_36.109b
vaidūryanālāni saraḥsu keṣucit BrP_36.109c
prajajñire padmavanāni sarvataḥ BrP_36.109d
vāpyas tatrābhavan ramyāḥ $ kamalotpalapuṣpitāḥ &
nānāvihaṃgasaṃjuṣṭā % haimasopānapaṅktayaḥ // BrP_36.110 //
śṛṅgāṇi tasya tu gireḥ $ karṇikāraiḥ supuṣpitaiḥ &
samucchritāny aviralair % hemānīva babhur dvijāḥ // BrP_36.111 //
īṣadvibhinnakusumaiḥ $ pāṭalaiś cāpi pāṭalāḥ &
saṃbabhūvur diśaḥ sarvāḥ % pavanākampimūrtibhiḥ // BrP_36.112 //
kṛṣṇārjunā daśaguṇā $ nīlāśokamahīruhāḥ &
girau vavṛdhire phullāḥ % spardhayantaḥ parasparam // BrP_36.113 //
cārurāvavijuṣṭāni $ kiṃśukānāṃ vanāni ca &
parvatasya nitambeṣu % sarveṣu ca virejire // BrP_36.114 //
tamālagulmais tasyāsīc $ chobhā himavatas tadā &
nīlajīmūtasaṃghātair % nilīnair iva saṃdhiṣu // BrP_36.115 //
nikāmapuṣpaiḥ suviśālaśākhaiḥ BrP_36.116a
samucchritaiś candanacampakaiś ca BrP_36.116b
pramattapuṃskokilasaṃpralāpair BrP_36.116c
himācalo 'tīva tadā rarāja BrP_36.116d
śrutvā śabdaṃ mṛdumadakalaṃ sarvataḥ kokilānāṃ BrP_36.117a
cañcatpakṣāḥ samadhurataraṃ nīlakaṇṭhā vineduḥ BrP_36.117b
teṣāṃ śabdair upacitabalaḥ puṣpacāpeṣuhastaḥ BrP_36.117c
sajjībhūtas tridaśavanitā veddhum aṅgeṣv anaṅgaḥ BrP_36.117d
paṭuḥ sūryātapaś cāpi $ prāyaśo 'lpajalāśayaḥ &
devīvivāhasamaye % grīṣma āgād dhimācalam // BrP_36.118 //
sa cāpi tarubhis tatra $ bahubhiḥ kusumotkaraiḥ &
śobhayām āsa śṛṅgāṇi % prāleyādreḥ samantataḥ // BrP_36.119 //
tathāpi ca girau tatra $ vāyavaḥ sumanoharāḥ &
vavuḥ pāṭalavistīrṇa- % kadambārjunagandhinaḥ // BrP_36.120 //
vāpyaḥ praphullapadmaugha- $ kesarāruṇamūrtayaḥ &
abhavaṃs taṭasaṃghuṣṭa- % phalahaṃsakadambakāḥ // BrP_36.121 //
tathā kurabakāś cāpi $ kusumāpāṇḍumūrtayaḥ &
sarveṣu nagaśṛṅgeṣu % bhramarāvalisevitāḥ // BrP_36.122 //
bakulāś ca nitambeṣu $ viśāleṣu mahībhṛtaḥ &
utsasarja manojñāni % kusumāni samantataḥ // BrP_36.123 //
iti kusumavicitrasarvavṛkṣā BrP_36.124a
vividhavihaṃgamanādaramyadeśāḥ BrP_36.124b
himagiritanayāvivāhabhūtyai BrP_36.124c
ṣaḍ upayayur ṛtavo munipravīrāḥ BrP_36.124d
tata evaṃ pravṛtte tu $ sarvabhūtasamāgame &
nānāvādyasamākīrṇe % ahaṃ tatra dvijātayaḥ // BrP_36.125 //
śailaputrīm alaṃkṛtya $ yogyābharaṇasaṃpadā &
puraṃ praveśitavāṃs tāṃ % svayam ādāya bho dvijāḥ // BrP_36.126 //
tatas tu punar eveśam $ ahaṃ caivoktavān vibhum &
havir juhomi vahnau te % upādhyāyapade sthitaḥ // BrP_36.127 //
dadāsi mahyaṃ yady ājñāṃ $ kartavyo 'yaṃ kriyāvidhiḥ &
mām āha śaṃkaraś caivaṃ % devadevo jagatpatiḥ // BrP_36.128 //
{śiva uvāca: }
yad uddiṣṭaṃ sureśāna $ tat kuruṣva yathepsitam &
kartāsmi vacanaṃ sarvaṃ % brahmaṃs tava jagadvibho // BrP_36.129 //
{brahmovāca: }
tataś cāhaṃ prahṛṣṭātmā $ kuśān ādāya satvaram &
hastaṃ devasya devyāś ca % yogabandhena yuktavān // BrP_36.130 //
jvalanaś ca svayaṃ tatra $ kṛtāñjalipuṭaḥ sthitaḥ &
śrutigītair mahāmantrair % mūrtimadbhir upasthitaiḥ // BrP_36.131 //
yathoktavidhinā hutvā $ sarpis tad amṛtaṃ haviḥ &
tatas taṃ jvalanaṃ sarvaṃ % kārayitvā pradakṣiṇam // BrP_36.132 //
muktvā hastasamāyogaṃ $ sahitaḥ sarvadaivataiḥ &
putraiś ca mānasaiḥ siddhaiḥ % prahṛṣṭenāntarātmanā // BrP_36.133 //
vṛtta udvāhakāle tu $ praṇamya ca vṛṣadhvajam &
yogenaiva tayor viprās % tad umāparameśayoḥ // BrP_36.134 //
udvāhaḥ sa paro vṛtto $ yaṃ devā na viduḥ kvacit &
iti vaḥ sarvam ākhyātaṃ % svayaṃvaram idaṃ śubham \
udvāhaś caiva devasya # śṛṇudhvaṃ paramādbhutam // BrP_36.135 //
{brahmovāca: }
atha vṛtte vivāhe tu $ bhavasyāmitatejasaḥ &
praharṣam atulaṃ gatvā % devāḥ śakrapurogamāḥ \
tuṣṭuvur vāgbhir ādyābhiḥ # praṇemus te maheśvaram // BrP_37.1 //
{devā ūcuḥ: }
namaḥ parvataliṅgāya $ parvateśāya vai namaḥ &
namaḥ pavanavegāya % virūpāyājitāya ca \
namaḥ kleśavināśāya # dātre ca śubhasaṃpadām // BrP_37.2 //
namo nīlaśikhaṇḍāya $ ambikāpataye namaḥ &
namaḥ pavanarūpāya % śatarūpāya vai namaḥ // BrP_37.3 //
namo bhairavarūpāya $ virūpanayanāya ca &
namaḥ sahasranetrāya % sahasracaraṇāya ca // BrP_37.4 //
namo devavayasyāya $ vedāṅgāya namo namaḥ &
viṣṭambhanāya śakrasya % bāhvor vedāṅkurāya ca // BrP_37.5 //
carācarādhipataye $ śamanāya namo namaḥ &
salilāśayaliṅgāya % yugāntāya namo namaḥ // BrP_37.6 //
namaḥ kapālamālāya $ kapālasūtradhāriṇe &
namaḥ kapālahastāya % daṇḍine gadine namaḥ // BrP_37.7 //
namas trailokyanāthāya $ paśulokaratāya ca &
namaḥ khaṭvāṅgahastāya % pramathārtiharāya ca // BrP_37.8 //
namo yajñaśirohantre $ kṛṣṇakeśāpahāriṇe &
bhaganetranipātāya % pūṣṇo dantaharāya ca // BrP_37.9 //
namaḥ pinākaśūlāsi- $ khaḍgamudgaradhāriṇe &
namo 'stu kālakālāya % tṛtīyanayanāya ca // BrP_37.10 //
antakāntakṛte caiva $ namaḥ parvatavāsine &
suvarṇaretase caiva % namaḥ kuṇḍaladhāriṇe // BrP_37.11 //
daityānāṃ yoganāśāya $ yogināṃ gurave namaḥ &
śaśāṅkādityanetrāya % lalāṭanayanāya ca // BrP_37.12 //
namaḥ śmaśānarataye $ śmaśānavaradāya ca &
namo daivatanāthāya % tryambakāya namo namaḥ // BrP_37.13 //
gṛhasthasādhave nityaṃ $ jaṭile brahmacāriṇe &
namo muṇḍārdhamuṇḍāya % paśūnāṃ pataye namaḥ // BrP_37.14 //
salile tapyamānāya $ yogaiśvaryapradāya ca &
namaḥ śāntāya dāntāya % pralayotpattikāriṇe // BrP_37.15 //
namo 'nugrahakartre ca $ sthitikartre namo namaḥ &
namo rudrāya vasava % ādityāyāśvine namaḥ // BrP_37.16 //
namaḥ pitre 'tha sāṃkhyāya $ viśvedevāya vai namaḥ &
namaḥ śarvāya ugrāya % śivāya varadāya ca // BrP_37.17 //
namo bhīmāya senānye $ paśūnāṃ pataye namaḥ &
śucaye vairihānāya % sadyojātāya vai namaḥ // BrP_37.18 //
mahādevāya citrāya $ vicitrāya ca vai namaḥ &
pradhānāyāprameyāya % kāryāya kāraṇāya ca // BrP_37.19 //
puruṣāya namas te 'stu $ puruṣecchākarāya ca &
namaḥ puruṣasaṃyoga- % pradhānaguṇakāriṇe // BrP_37.20 //
pravartakāya prakṛteḥ $ puruṣasya ca sarvaśaḥ &
kṛtākṛtasya satkartre % phalasaṃyogadāya ca // BrP_37.21 //
kālajñāya ca sarveṣāṃ $ namo niyamakāriṇe &
namo vaiṣamyakartre ca % guṇānāṃ vṛttidāya ca // BrP_37.22 //
namas te devadeveśa $ namas te bhūtabhāvana &
śiva saumyamukho draṣṭuṃ % bhava saumyo hi naḥ prabho // BrP_37.23 //
{brahmovāca: }
evaṃ sa bhagavān devo $ jagatpatir umāpatiḥ &
stūyamānaḥ suraiḥ sarvair % amarān idam abravīt // BrP_37.24 //
{śrīśaṃkara uvāca: }
draṣṭuṃ sukhaś ca saumyaś ca $ devānām asmi bhoḥ surāḥ &
varaṃ varayata kṣipraṃ % dātāsmi tam asaṃśayam // BrP_37.25 //
{brahmovāca: }
tatas te praṇatāḥ sarve $ surā ūcus trilocanam //* BrP_37.26 //
{devā ūcuḥ: }
tavaiva bhagavan haste $ vara eṣo 'vatiṣṭhatām &
yadā kāryaṃ tadā nas tvaṃ % dāsyase varam īpsitam // BrP_37.27 //
{brahmovāca: }
evam astv iti tān uktvā $ visṛjya ca surān haraḥ &
lokāṃś ca pramathaiḥ sārdhaṃ % viveśa bhavanaṃ svakam // BrP_37.28 //
yas tu harotsavam adbhutam enaṃ BrP_37.29a
gāyati daivataviprasamakṣam BrP_37.29b
so 'pratirūpagaṇeśasamāno BrP_37.29c
dehaviparyayam etya sukhī syāt BrP_37.29d
{brahmovāca: }
vipravaryāḥ stavaṃ hīmaṃ $ śṛṇuyād vā paṭhec ca yaḥ &
sa sarvalokago devaiḥ % pūjyate 'mararāḍ iva // BrP_37.30 //
{brahmovāca: }
praviṣṭe bhavanaṃ deve $ sūpaviṣṭe varāsane &
sa vakro manmathaḥ krūro % devaṃ veddhumanā bhavat // BrP_38.1 //
tam anācārasaṃyuktaṃ $ durātmānaṃ kulādhamam &
lokān sarvān pīḍayantaṃ % sarvāṅgāvaraṇātmakam // BrP_38.2 //
ṛṣīṇāṃ vighnakartāraṃ $ niyamānāṃ vrataiḥ saha &
cakrāhvayasya rūpeṇa % ratyā saha samāgatam // BrP_38.3 //
athātatāyinaṃ viprā $ veddhukāmaṃ sureśvaraḥ &
nayanena tṛtīyena % sāvajñaṃ samavaikṣata // BrP_38.4 //
tato 'sya netrajo vahnir $ jvālāmālāsahasravān &
sahasā ratibhartāram % adahat saparicchadam // BrP_38.5 //
sa dahyamānaḥ karuṇam $ ārto 'krośata visvaram &
prasādayaṃś ca taṃ devaṃ % papāta dharaṇītale // BrP_38.6 //
atha so 'gniparītāṅgo $ manmatho lokatāpanaḥ &
papāta sahasā mūrchāṃ % kṣaṇena samapadyata // BrP_38.7 //
patnī tu karuṇaṃ tasya $ vilalāpa suduḥkhitā &
devīṃ devaṃ ca duḥkhārtā % ayācat karuṇāvatī // BrP_38.8 //
tasyāś ca karuṇāṃ jñātvā $ devau tau karuṇātmakau &
ūcatus tāṃ samālokya % samāśvāsya ca duḥkhitām // BrP_38.9 //
{umāmaheśvarāv ūcatuḥ: }
dagdha eva dhruvaṃ bhadre $ nāsyotpattir iheṣyate &
aśarīro 'pi te bhadre % kāryaṃ sarvaṃ kariṣyati // BrP_38.10 //
yadā tu viṣṇur bhagavān $ vasudevasutaḥ śubhe &
tadā tasya suto yaś ca % patis te saṃbhaviṣyati // BrP_38.11 //
{brahmovāca: }
tataḥ sā tu varaṃ labdhvā $ kāmapatnī śubhānanā &
jagāmeṣṭaṃ tadā deśaṃ % prītiyuktā gataklamā // BrP_38.12 //
dagdhvā kāmaṃ tato viprāḥ $ sa tu devo vṛṣadhvajaḥ &
reme tatromayā sārdhaṃ % prahṛṣṭas tu himācale // BrP_38.13 //
kandareṣu ca ramyeṣu $ padminīṣu guhāsu ca &
nirjhareṣu ca ramyeṣu % karṇikāravaneṣu ca // BrP_38.14 //
nadītīreṣu kānteṣu $ kiṃnarācariteṣu ca &
śṛṅgeṣu śailarājasya % taḍāgeṣu saraḥsu ca // BrP_38.15 //
vanarājiṣu ramyāsu $ nānāpakṣiruteṣu ca &
tīrtheṣu puṇyatoyeṣu % munīnām āśrameṣu ca // BrP_38.16 //
eteṣu puṇyeṣu manohareṣu BrP_38.17a
deśeṣu vidyādharabhūṣiteṣu BrP_38.17b
gandharvayakṣāmaraseviteṣu BrP_38.17c
reme sa devyā sahitas trinetraḥ BrP_38.17d
devaiḥ sahendrair muniyakṣasiddhair BrP_38.18a
gandharvavidyādharadaityamukhyaiḥ BrP_38.18b
anyaiś ca sarvair vividhair vṛto 'sau BrP_38.18c
tasmin nage harṣam avāpa śaṃbhuḥ BrP_38.18d
nṛtyanti tatrāpsarasaḥ sureśā BrP_38.19a
gāyanti gandharvagaṇāḥ prahṛṣṭāḥ BrP_38.19b
divyāni vādyāny atha vādayanti BrP_38.19c
kecid drutaṃ devavaraṃ stuvanti BrP_38.19d
evaṃ sa devaḥ svagaṇair upeto BrP_38.20a
mahābalaiḥ śakrayamāgnitulyaiḥ BrP_38.20b
devyāḥ priyārthaṃ bhaganetrahantā BrP_38.20c
giriṃ na tatyāja tadā mahātmā BrP_38.20d
{ṛṣaya ūcuḥ: }
devyāḥ samaṃ tu bhagavāṃs $ tiṣṭhaṃs tatra sa kāmahā &
akarot kiṃ mahādeva % etad icchāma veditum // BrP_38.21 //
{brahmovāca: }
bhagavān himavacchṛṅge $ sa hi devyāḥ priyecchayā &
gaṇeśair vividhākārair % hāsaṃ saṃjanayan muhuḥ // BrP_38.22 //
devīṃ bālendutilako $ ramayaṃś ca rarāma ca &
mahānubhāvaiḥ sarvajñaiḥ % kāmarūpadharaiḥ śubhaiḥ // BrP_38.23 //
atha devy āsasādaikā $ mātaraṃ parameśvarī &
āsīnāṃ kāñcane śubhra % āsane paramādbhute // BrP_38.24 //
atha dṛṣṭvā satīṃ devīm $ āgatāṃ surarūpiṇīm &
āsanena mahārheṇa % śaṃpādayad aninditām \
āsīnāṃ tām athovāca # menā himavataḥ priyā // BrP_38.25 //
{menovāca: }
cirasyāgamanaṃ te 'dya $ vada putri śubhekṣaṇe &
daridrā krīḍanais tvaṃ hi % bhartrā krīḍasi saṃgatā // BrP_38.26 //
ye daridrā bhavanti sma $ tathaiva ca nirāśrayāḥ &
ume ta evaṃ krīḍanti % yathā tava patiḥ śubhe // BrP_38.27 //
{brahmovāca: }
saivam uktātha mātrā tu $ nātihṛṣṭamanā bhavat &
mahatyā kṣamayā yuktā % na kiṃcit tām uvāca ha \
visṛṣṭā ca tadā mātrā # gatvā devam uvāca ha // BrP_38.28 //
{pārvaty uvāca: }
bhagavan devadeveśa $ neha vatsyāmi bhūdhare &
anyaṃ kuru mamāvāsaṃ % bhuvaneṣu mahādyute // BrP_38.29 //
{deva uvāca: }
sadā tvam ucyamānā vai $ mayā vāsārtham īśvari &
anyaṃ na rocitavatī % vāsaṃ vai devi karhicit // BrP_38.30 //
idānīṃ svayam eva tvaṃ $ vāsam anyatra śobhane &
kasmān mṛgayase devi % brūhi tan me śucismite // BrP_38.31 //
{devy uvāca: }
gṛhaṃ gatāsmi deveśa $ pitur adya mahātmanaḥ &
dṛṣṭvā ca tatra me mātā % vijane lokabhāvane // BrP_38.32 //
āsanādibhir abhyarcya $ sā mām evam abhāṣata &
ume tava sadā bhartā % daridraḥ krīḍanaiḥ śubhe // BrP_38.33 //
krīḍate nahi devānāṃ $ krīḍā bhavati tādṛśī &
yat kila tvaṃ mahādeva % gaṇaiś ca vividhais tathā \
ramase tad aniṣṭaṃ hi # mama mātur vṛṣadhvaja // BrP_38.34 //
{brahmovāca: }
tato devaḥ prahasyāha $ devīṃ hāsayituṃ prabhuḥ //* BrP_38.35 //
{deva uvāca: }
evam eva na saṃdehaḥ $ kasmān manyur abhūt tava &
kṛttivāsā hy avāsāś ca % śmaśānanilayaś ca ha // BrP_38.36 //
aniketo hy araṇyeṣu $ parvatānāṃ guhāsu ca &
vicarāmi gaṇair nagnair % vṛto 'mbhojavilocane // BrP_38.37 //
mā krudho devi mātre tvaṃ $ tathyaṃ mātāvadat tava &
nahi mātṛsamo bandhur % jantūnām asti bhūtale // BrP_38.38 //
{devy uvāca: }
na me 'sti bandhubhiḥ kiṃcit $ kṛtyaṃ suravareśvara &
tathā kuru mahādeva % yathāhaṃ sukham āpnuyām // BrP_38.39 //
{brahmovāca: }
śrutvā sa devyā vacanaṃ sureśas BrP_38.40a
tasyāḥ priyārthe svagiriṃ vihāya BrP_38.40b
jagāma meruṃ surasiddhasevitaṃ BrP_38.40c
bhāryāsahāyaḥ svagaṇaiś ca yuktaḥ BrP_38.40d
{ṛṣaya ūcuḥ: }
prācetasasya dakṣasya $ kathaṃ vaivasvate 'ntare &
vināśam agamad brahman % hayamedhaḥ prajāpateḥ // BrP_39.1 //
devyā manyukṛtaṃ buddhvā $ kruddhaḥ sarvātmakaḥ prabhuḥ &
kathaṃ vināśito yajño % dakṣasyāmitatejasaḥ \
mahādevena roṣād vai # tan naḥ prabrūhi vistarāt // BrP_39.2 //
{brahmovāca: }
varṇayiṣyāmi vo viprā $ mahādevena vai yathā &
krodhād vidhvaṃsito yajño % devyāḥ priyacikīrṣayā // BrP_39.3 //
purā meror dvijaśreṣṭhāḥ $ śṛṅgaṃ trailokyapūjitam &
jyotiḥsthalaṃ nāma citraṃ % sarvaratnavibhūṣitam // BrP_39.4 //
aprameyam anādhṛṣyaṃ $ sarvalokanamaskṛtam &
tatra devo giritaṭe % sarvadhātuvicitrite // BrP_39.5 //
paryaṅka iva vistīrṇa $ upaviṣṭo babhūva ha &
śailarājasutā cāsya % nityaṃ pārśvasthitābhavat // BrP_39.6 //
ādityāś ca mahātmāno $ vasavaś ca mahaujasaḥ &
tathaiva ca mahātmānāv % aśvinau bhiṣajāṃ varau // BrP_39.7 //
tathā vaiśravaṇo rājā $ guhyakaiḥ parivāritaḥ &
yakṣāṇām īśvaraḥ śrīmān % kailāsanilayaḥ prabhuḥ // BrP_39.8 //
upāsate mahātmānam $ uśanā ca mahāmuniḥ &
sanatkumārapramukhās % tathaiva paramarṣayaḥ // BrP_39.9 //
aṅgiraḥpramukhāś caiva $ tathā devarṣayo 'pi ca &
viśvāvasuś ca gandharvas % tathā nāradaparvatau // BrP_39.10 //
apsarogaṇasaṃghāś ca $ samājagmur anekaśaḥ &
vavau sukhaśivo vāyur % nānāgandhavahaḥ śuciḥ // BrP_39.11 //
sarvartukusumopetaḥ $ puṣpavanto 'bhavan drumāḥ &
tathā vidyādharāḥ sādhyāḥ % siddhāś caiva tapodhanāḥ // BrP_39.12 //
mahādevaṃ paśupatiṃ $ paryupāsata tatra vai &
bhūtāni ca tathānyāni % nānārūpadharāṇy atha // BrP_39.13 //
rākṣasāś ca mahāraudrāḥ $ piśācāś ca mahābalāḥ &
bahurūpadharā dhṛṣṭā % nānāpraharaṇāyudhāḥ // BrP_39.14 //
devasyānucarās tatra $ tasthur vaiśvānaropamāḥ &
nandīśvaraś ca bhagavān % devasyānumate sthitaḥ // BrP_39.15 //
pragṛhya jvalitaṃ śūlaṃ $ dīpyamānaṃ svatejasā &
gaṅgā ca saritāṃ śreṣṭhā % sarvatīrthajalodbhavā // BrP_39.16 //
paryupāsata taṃ devaṃ $ rūpiṇī dvijasattamāḥ &
evaṃ sa bhagavāṃs tatra % pūjyamānaḥ surarṣibhiḥ // BrP_39.17 //
devaiś ca sumahābhāgair $ mahādevo vyatiṣṭhata &
kasyacit tv atha kālasya % dakṣo nāma prajāpatiḥ // BrP_39.18 //
pūrvoktena vidhānena $ yakṣyamāṇo 'bhyapadyata &
tatas tasya makhe devāḥ % sarve śakrapurogamāḥ // BrP_39.19 //
svargasthānād athāgamya $ dakṣam āpedire tathā &
te vimānair mahātmāno % jvaladbhir jvalanaprabhāḥ // BrP_39.20 //
devasyānumate 'gacchan $ gaṅgādvāram iti śrutiḥ &
gandharvāpsarasākīrṇaṃ % nānādrumalatāvṛtam // BrP_39.21 //
ṛṣisiddhaiḥ parivṛtaṃ $ dakṣaṃ dharmabhṛtāṃ varam &
pṛthivyām antarikṣe ca % ye ca svarlokavāsinaḥ // BrP_39.22 //
sarve prāñjalayo bhūtvā $ upatasthuḥ prajāpatim &
ādityā vasavo rudrāḥ % sādhyāḥ sarve marudgaṇāḥ // BrP_39.23 //
viṣṇunā sahitāḥ sarva $ āgatā yajñabhāginaḥ &
ūṣmapā dhūmapāś caiva % ājyapāḥ somapās tathā // BrP_39.24 //
aśvinau marutaś caiva $ nānādevagaṇaiḥ saha &
ete cānye ca bahavo % bhūtagrāmās tathaiva ca // BrP_39.25 //
jarāyujāṇḍajāś caiva $ tathaiva svedajodbhidaḥ &
āgatāḥ sattriṇaḥ sarve % devāḥ strībhiḥ saharṣibhiḥ // BrP_39.26 //
virājante vimānasthā $ dīpyamānā ivāgnayaḥ &
tān dṛṣṭvā manyunāviṣṭo % dadhīcir vākyam abravīt // BrP_39.27 //
{dadhīcir uvāca: }
apūjyapūjane caiva $ pūjyānāṃ cāpy apūjane &
naraḥ pāpam avāpnoti % mahad vai nātra saṃśayaḥ // BrP_39.28 //
{brahmovāca: }
evam uktvā tu viprarṣiḥ $ punar dakṣam abhāṣata //* BrP_39.29 //
{dadhīcir uvāca: }
pūjyaṃ ca paśubhartāraṃ $ kasmān nārcayase prabhum // BrP_39.30 //
{dakṣa uvāca: }
santi me bahavo rudrāḥ $ śūlahastāḥ kapardinaḥ &
ekādaśasthānagatā % nānyaṃ vidmo maheśvaram // BrP_39.31 //
{dadhīcir uvāca: }
sarveṣām ekamantro 'yaṃ $ mameśo na nimantritaḥ &
yathāhaṃ śaṃkarād ūrdhvaṃ % nānyaṃ paśyāmi daivatam \
tathā dakṣasya vipulo # yajño 'yaṃ na bhaviṣyati // BrP_39.32 //
{dakṣa uvāca: }
{ dakṣa uvāca: }
viṣṇoś ca bhāgā vividhāḥ pradattās BrP_39.33a
tathā ca rudrebhya uta pradattāḥ BrP_39.33b
anye 'pi devā nijabhāgayuktā BrP_39.33c
dadāmi bhāgaṃ na tu śaṃkarāya BrP_39.33d
{brahmovāca: }
gatās tu devatā jñātvā $ śailarājasutā tadā &
uvāca vacanaṃ śarvaṃ % devaṃ paśupatiṃ patim // BrP_39.34 //
{umovāca: }
bhagavan kutra yānty ete $ devāḥ śakrapurogamāḥ &
brūhi tattvena tattvajña % saṃśayo me mahān ayam // BrP_39.35 //
{maheśvara uvāca: }
dakṣo nāma mahābhāge $ prajānāṃ patir uttamaḥ &
hayamedhena yajate % tatra yānti divaukasaḥ // BrP_39.36 //
{devy uvāca: }
yajñam etaṃ mahābhāga $ kimarthaṃ nānugacchasi &
kena vā pratiṣedhena % gamanaṃ te na vidyate // BrP_39.37 //
{maheśvara uvāca: }
surair eva mahābhāge $ sarvam etad anuṣṭhitam &
yajñeṣu mama sarveṣu % na bhāga upakalpitaḥ // BrP_39.38 //
pūrvāgatena gantavyaṃ $ mārgeṇa varavarṇini &
na me surāḥ prayacchanti % bhāgaṃ yajñasya dharmataḥ // BrP_39.39 //
{umovāca: }
bhagavan sarvadeveṣu $ prabhāvābhyadhiko guṇaiḥ &
ajeyaś cāpy adhṛṣyaś ca % tejasā yaśasā śriyā // BrP_39.40 //
anena tu mahābhāga $ pratiṣedhena bhāgataḥ &
atīva duḥkham āpannā % vepathuś ca mahān ayam // BrP_39.41 //
kiṃ nāma dānaṃ niyamaṃ tapo vā BrP_39.42a
kuryām ahaṃ yena patir mamādya BrP_39.42b
labheta bhāgaṃ bhagavān acintyo BrP_39.42c
yajñasya cendrādyamarair vicitram BrP_39.42d
{brahmovāca: }
evaṃ bruvāṇāṃ bhagavān vicintya BrP_39.43a
patnīṃ prahṛṣṭaḥ kṣubhitām uvāca BrP_39.43b
{maheśvara uvāca: }
na vetsi māṃ devi kṛśodarāṅgi BrP_39.43c
kiṃ nāma yuktaṃ vacanaṃ tavedam BrP_39.43d
ahaṃ vijānāmi viśālanetre BrP_39.44a
dhyānena sarve ca vidanti santaḥ BrP_39.44b
tavādya mohena sahendradevā BrP_39.44c
lokatrayaṃ sarvam atho vinaṣṭam BrP_39.44d
mām adhvareśaṃ nitarāṃ stuvanti BrP_39.45a
rathaṃtaraṃ sāma gāyanti mahyam BrP_39.45b
māṃ brāhmaṇā brahmamantrair yajanti BrP_39.45c
mamādhvaryavaḥ kalpayante ca bhāgam BrP_39.45d
{devy uvāca: }
vikatthase prākṛtavat $ sarvastrījanasaṃsadi &
stauṣi garvāyase cāpi % svam ātmānaṃ na saṃśayaḥ // BrP_39.46 //
{bhagavān uvāca: }
nātmānaṃ staumi deveśi $ yathā tvam anugacchasi &
saṃsrakṣyāmi varārohe % bhāgārthe varavarṇini // BrP_39.47 //
{brahmovāca: }
ity uktvā bhagavān patnīm $ umāṃ prāṇair api priyām &
so 'sṛjad bhagavān vaktrād % bhūtaṃ krodhāgnisaṃbhavam // BrP_39.48 //
tam uvāca makhaṃ gaccha $ dakṣasya tvaṃ maheśvaraḥ &
nāśayāśu kratuṃ tasya % dakṣasya madanujñayā // BrP_39.49 //
{brahmovāca: }
tato rudraprayuktena $ siṃhaveṣeṇa līlayā &
devyā manyukṛtaṃ jñātvā % hato dakṣasya sa kratuḥ // BrP_39.50 //
manyunā ca mahābhīmā $ bhadrakālī maheśvarī &
ātmanaḥ karmasākṣitve % tena sārdhaṃ sahānugā // BrP_39.51 //
sa eṣa bhagavān krodhaḥ $ pretāvāsakṛtālayaḥ &
vīrabhadreti vikhyāto % devyā manyupramārjakaḥ // BrP_39.52 //
so 'sṛjad romakūpebhya $ ātmanaiva gaṇeśvarān &
rudrānugān gaṇān raudrān % rudravīryaparākramān // BrP_39.53 //
rudrasyānucarāḥ sarve $ sarve rudraparākramāḥ &
te nipetus tatas tūrṇaṃ % śataśo 'tha sahasraśaḥ // BrP_39.54 //
tataḥ kilakilāśabda $ ākāśaṃ pūrayann iva &
samabhūt sumahān viprāḥ % sarvarudragaṇaiḥ kṛtaḥ // BrP_39.55 //
tena śabdena mahatā $ trastāḥ sarve divaukasaḥ &
parvatāś ca vyaśīryanta % cakampe ca vasuṃdharā // BrP_39.56 //
marutaś ca vavuḥ krūrāś $ cukṣubhe varuṇālayaḥ &
agnayo vai na dīpyante % na cādīpyata bhāskaraḥ // BrP_39.57 //
grahā naiva prakāśante $ nakṣatrāṇi na tārakāḥ &
ṛṣayo na prabhāsante % na devā na ca dānavāḥ // BrP_39.58 //
evaṃ hi timirībhūte $ nirdahanti gaṇeśvarāḥ &
prabhañjanty apare yūpān % ghorān utpāṭayanti ca // BrP_39.59 //
praṇadanti tathā cānye $ vikurvanti tathā pare &
tvaritaṃ vai pradhāvanti % vāyuvegā manojavāḥ // BrP_39.60 //
cūrṇyante yajñapātrāṇi $ yajñasyāyatanāni ca &
śīryamāṇāny adṛśyanta % tārā iva nabhastalāt // BrP_39.61 //
divyānnapānabhakṣyāṇāṃ $ rāśayaḥ parvatopamāḥ &
kṣīranadyas tathā cānyā % ghṛtapāyasakardamāḥ // BrP_39.62 //
madhumaṇḍodakā divyāḥ $ khaṇḍaśarkaravālukāḥ &
ṣaḍrasān nivahanty anyā % guḍakulyā manoramāḥ // BrP_39.63 //
uccāvacāni māṃsāni $ bhakṣyāṇi vividhāni ca &
yāni kāni ca divyāni % lehyacoṣyāṇi yāni ca // BrP_39.64 //
bhuñjanti vividhair vaktrair $ vilumpanti kṣipanti ca &
rudrakopā mahākopāḥ % kālāgnisadṛśopamāḥ // BrP_39.65 //
bhakṣayanto 'tha śailābhā $ bhīṣayantaś ca sarvataḥ &
krīḍanti vividhākārāś % cikṣipuḥ surayoṣitaḥ // BrP_39.66 //
evaṃ gaṇāś ca tair yukto $ vīrabhadraḥ pratāpavān &
rudrakopaprayuktaś ca % sarvadevaiḥ surakṣitam // BrP_39.67 //
taṃ yajñam adahac chīghraṃ $ bhadrakālyāḥ samīpataḥ &
cakrur anye tathā nādān % sarvabhūtabhayaṃkarān // BrP_39.68 //
chittvā śiro 'nye yajñasya $ vyanadanta bhayaṃkaram &
tataḥ śakrādayo devā % dakṣaś caiva prajāpatiḥ \
ūcuḥ prāñjalayo bhūtvā # kathyatāṃ ko bhavān iti // BrP_39.69 //
{vīrabhadra uvāca: }
nāhaṃ devo na daityo vā $ na ca bhoktum ihāgataḥ &
naiva draṣṭuṃ ca devendrā % na ca kautūhalānvitāḥ // BrP_39.70 //
dakṣayajñavināśārthaṃ $ saṃprāpto 'haṃ surottamāḥ &
vīrabhadreti vikhyāto % rudrakopād viniḥsṛtaḥ // BrP_39.71 //
bhadrakālī ca vikhyātā $ devyāḥ krodhād vinirgatā &
preṣitā devadevena % yajñāntikam upāgatā // BrP_39.72 //
śaraṇaṃ gaccha rājendra $ devadevam umāpatim &
varaṃ krodho 'pi devasya % na varaḥ paricārakaiḥ // BrP_39.73 //
{brahmovāca: }
nikhātotpāṭitair yūpair $ apaviddhais tatas tataḥ &
utpatadbhiḥ patadbhiś ca % gṛdhrair āmiṣagṛdhnubhiḥ // BrP_39.74 //
pakṣavātavinirdhūtaiḥ $ śivārutavināditaiḥ &
sa tasya yajño nṛpater % bādhyamānas tadā gaṇaiḥ // BrP_39.75 //
āsthāya mṛgarūpaṃ vai $ kham evābhyapatat tadā &
taṃ tu yajñaṃ tathārūpaṃ % gacchantam upalabhya saḥ // BrP_39.76 //
dhanur ādāya bāṇaṃ ca $ tadartham agamat prabhuḥ &
tatas tasya gaṇeśasya % krodhād amitatejasaḥ // BrP_39.77 //
lalāṭāt prasṛto ghoraḥ $ svedabindur babhūva ha &
tasmin patitamātre ca % svedabindau tadā bhuvi // BrP_39.78 //
prādurbhūto mahān agnir $ jvalatkālānalopamaḥ &
tatrodapadyata tadā % puruṣo dvijasattamāḥ // BrP_39.79 //
hrasvo 'timātro raktākṣo $ haricchmaśrur vibhīṣaṇaḥ &
ūrdhvakeśo 'tiromāṅgaḥ % śoṇakarṇas tathaiva ca // BrP_39.80 //
karālakṛṣṇavarṇaś ca $ raktavāsās tathaiva ca &
taṃ yajñaṃ sa mahāsattvo % 'dahat kakṣam ivānalaḥ // BrP_39.81 //
devāś ca pradrutāḥ sarve $ gatā bhītā diśo daśa &
tena tasmin vicaratā % vikrameṇa tadā tu vai // BrP_39.82 //
pṛthivī vyacalat sarvā $ saptadvīpā samantataḥ &
mahābhūte pravṛtte tu % devalokabhayaṃkare // BrP_39.83 //
tadā cāhaṃ mahādevam $ abravaṃ pratipūjayan &
bhavate 'pi surāḥ sarve % bhāgaṃ dāsyanti vai prabho // BrP_39.84 //
kriyatāṃ pratisaṃhāraḥ $ sarvadeveśvara tvayā &
imāś ca devatāḥ sarvā % ṛṣayaś ca sahasraśaḥ // BrP_39.85 //
tava krodhān mahādeva $ na śāntim upalebhire &
yaś caiṣa puruṣo jātaḥ % svedajas te surarṣabha // BrP_39.86 //
jvaro nāmaiṣa dharmajña $ lokeṣu pracariṣyati &
ekībhūtasya na hy asya % dhāraṇe tejasaḥ prabho // BrP_39.87 //
samarthā sakalā pṛthvī $ bahudhā sṛjyatām ayam &
ity uktaḥ sa mayā devo % bhāge cāpi prakalpite // BrP_39.88 //
bhagavān māṃ tathety āha $ devadevaḥ pinākadhṛk &
parāṃ ca prītim agamat % sa svayaṃ ca pinākadhṛk // BrP_39.89 //
dakṣo 'pi manasā devaṃ $ bhavaṃ śaraṇam anvagāt &
prāṇāpānau samārudhya % cakṣuḥsthāne prayatnataḥ // BrP_39.90 //
vidhārya sarvato dṛṣṭiṃ $ bahudṛṣṭir amitrajit &
smitaṃ kṛtvābravīd vākyaṃ % brūhi kiṃ karavāṇi te // BrP_39.91 //
śrāvite ca mahākhyāne $ devānāṃ pitṛbhiḥ saha &
tam uvācāñjaliṃ kṛtvā % dakṣo devaṃ prajāpatiḥ \
bhītaḥ śaṅkitacittas tu # sabāṣpavadanekṣaṇaḥ // BrP_39.92 //
{dakṣa uvāca: }
yadi prasanno bhagavān $ yadi vāhaṃ tava priyaḥ &
yadi cāham anugrāhyo % yadi deyo varo mama // BrP_39.93 //
yad bhakṣyaṃ bhakṣitaṃ pītaṃ $ trāsitaṃ yac ca nāśitam &
cūrṇīkṛtāpaviddhaṃ ca % yajñasaṃbhāram īdṛśam // BrP_39.94 //
dīrghakālena mahatā $ prayatnena ca saṃcitam &
na ca mithyā bhaven mahyaṃ % tvatprasādān maheśvara // BrP_39.95 //
{brahmovāca: }
tathāstv ity āha bhagavān $ bhaganetraharo haraḥ &
dharmādhyakṣaṃ mahādevaṃ % tryambakaṃ ca prajāpatiḥ // BrP_39.96 //
jānubhyām avanīṃ gatvā $ dakṣo labdhvā bhavād varam &
nāmnāṃ cāṣṭasahasreṇa % stutavān vṛṣabhadhvajam // BrP_39.97 //
{brahmovāca: }
evaṃ dṛṣṭvā tadā dakṣaḥ $ śaṃbhor vīryaṃ dvijottamāḥ &
prāñjaliḥ praṇato bhūtvā % saṃstotum upacakrame // BrP_40.1 //
{dakṣa uvāca: }
namas te devadeveśa $ namas te 'ndhakasūdana &
devendra tvaṃ balaśreṣṭha % devadānavapūjita // BrP_40.2 //
sahasrākṣa virūpākṣa $ tryakṣa yakṣādhipapriya &
sarvataḥpāṇipādas tvaṃ % sarvatokṣiśiromukhaḥ // BrP_40.3 //
sarvataḥśrutimāṃl loke $ sarvam āvṛtya tiṣṭhasi &
śaṅkukarṇo mahākarṇaḥ % kumbhakarṇo 'rṇavālayaḥ // BrP_40.4 //
gajendrakarṇo gokarṇaḥ $ śatakarṇo namo 'stu te &
śatodaraḥ śatāvartaḥ % śatajihvaḥ sanātanaḥ // BrP_40.5 //
gāyanti tvāṃ gāyatriṇo $ arcayanty arkam arkiṇaḥ &
devadānavagoptā ca % brahmā ca tvaṃ śatakratuḥ // BrP_40.6 //
mūrtimāṃs tvaṃ mahāmūrtiḥ $ samudraḥ sarasāṃ nidhiḥ &
tvayi sarvā devatā hi % gāvo goṣṭha ivāsate // BrP_40.7 //
tvattaḥ śarīre paśyāmi $ somam agnijaleśvaram &
ādityam atha viṣṇuṃ ca % brahmāṇaṃ sabṛhaspatim // BrP_40.8 //
kriyā karaṇakārye ca $ kartā kāraṇam eva ca &
asac ca sadasac caiva % tathaiva prabhavāvyayau // BrP_40.9 //
namo bhavāya śarvāya $ rudrāya varadāya ca &
paśūnāṃ pataye caiva % namo 'stv andhakaghātine // BrP_40.10 //
trijaṭāya triśīrṣāya $ triśūlavaradhāriṇe &
tryambakāya trinetrāya % tripuraghnāya vai namaḥ // BrP_40.11 //
namaś caṇḍāya muṇḍāya $ viśvacaṇḍadharāya ca &
daṇḍine śaṅkukarṇāya % daṇḍidaṇḍāya vai namaḥ // BrP_40.12 //
namo 'rdhadaṇḍikeśāya $ śuṣkāya vikṛtāya ca &
vilohitāya dhūmrāya % nīlagrīvāya vai namaḥ // BrP_40.13 //
namo 'stv apratirūpāya $ virūpāya śivāya ca &
sūryāya sūryapataye % sūryadhvajapatākine // BrP_40.14 //
namaḥ pramathanāśāya $ vṛṣaskandhāya vai namaḥ &
namo hiraṇyagarbhāya % hiraṇyakavacāya ca // BrP_40.15 //
hiraṇyakṛtacūḍāya $ hiraṇyapataye namaḥ &
śatrughātāya caṇḍāya % parṇasaṃghaśayāya ca // BrP_40.16 //
namaḥ stutāya stutaye $ stūyamānāya vai namaḥ &
sarvāya sarvabhakṣāya % sarvabhūtāntarātmane // BrP_40.17 //
namo homāya mantrāya $ śukladhvajapatākine &
namo 'namyāya namyāya % namaḥ kilakilāya ca // BrP_40.18 //
namas tvāṃ śayamānāya $ śayitāyotthitāya ca &
sthitāya dhāvamānāya % kubjāya kuṭilāya ca // BrP_40.19 //
namo nartanaśīlāya $ mukhavāditrakāriṇe &
bādhāpahāya lubdhāya % gītavāditrakāriṇe // BrP_40.20 //
namo jyeṣṭhāya śreṣṭhāya $ balapramathanāya ca &
ugrāya ca namo nityaṃ % namaś ca daśabāhave // BrP_40.21 //
namaḥ kapālahastāya $ sitabhasmapriyāya ca &
vibhīṣaṇāya bhīmāya % bhīṣmavratadharāya ca // BrP_40.22 //
nānāvikṛtavaktrāya $ khaḍgajihvogradaṃṣṭriṇe &
pakṣamāsalavārdhāya % tumbīvīṇāpriyāya ca // BrP_40.23 //
aghoraghorarūpāya $ ghorāghoratarāya ca &
namaḥ śivāya śāntāya % namaḥ śāntatamāya ca // BrP_40.24 //
namo buddhāya śuddhāya $ saṃvibhāgapriyāya ca &
pavanāya pataṃgāya % namaḥ sāṃkhyaparāya ca // BrP_40.25 //
namaś caṇḍaikaghaṇṭāya $ ghaṇṭājalpāya ghaṇṭine &
sahasraśataghaṇṭāya % ghaṇṭāmālāpriyāya ca // BrP_40.26 //
prāṇadaṇḍāya nityāya $ namas te lohitāya ca &
hūṃhūṃkārāya rudrāya % bhagākārapriyāya ca // BrP_40.27 //
namo 'pāravate nityaṃ $ girivṛkṣapriyāya ca &
namo yajñādhipataye % bhūtāya prasutāya ca // BrP_40.28 //
yajñavāhāya dāntāya $ tapyāya ca bhagāya ca &
namas taṭāya taṭyāya % taṭinīpataye namaḥ // BrP_40.29 //
annadāyānnapataye $ namas tv annabhujāya ca &
namaḥ sahasraśīrṣāya % sahasracaraṇāya ca // BrP_40.30 //
sahasroddhataśūlāya $ sahasranayanāya ca &
namo bālārkavarṇāya % bālarūpadharāya ca // BrP_40.31 //
namo bālārkarūpāya $ bālakrīḍanakāya ca &
namaḥ śuddhāya buddhāya % kṣobhaṇāya kṣayāya ca // BrP_40.32 //
taraṃgāṅkitakeśāya $ muktakeśāya vai namaḥ &
namaḥ ṣaṭkarmaniṣṭhāya % trikarmaniyatāya ca // BrP_40.33 //
varṇāśramāṇāṃ vidhivat $ pṛthagdharmapravartine &
namaḥ śreṣṭhāya jyeṣṭhāya % namaḥ kalakalāya ca // BrP_40.34 //
śvetapiṅgalanetrāya $ kṛṣṇaraktekṣaṇāya ca &
dharmakāmārthamokṣāya % krathāya krathanāya ca // BrP_40.35 //
sāṃkhyāya sāṃkhyamukhyāya $ yogādhipataye namaḥ &
namo rathyādhirathyāya % catuṣpathapathāya ca // BrP_40.36 //
kṛṣṇājinottarīyāya $ vyālayajñopavītine &
īśāna rudrasaṃghāta % harikeśa namo 'stu te // BrP_40.37 //
tryambakāyāmbikānātha $ vyaktāvyakta namo 'stu te &
kālakāmadakāmaghna % duṣṭodvṛttaniṣūdana // BrP_40.38 //
sarvagarhita sarvaghna $ sadyojāta namo 'stu te &
unmādana śatāvarta- % gaṅgātoyārdramūrdhaja // BrP_40.39 //
candrārdhasaṃyugāvarta $ meghāvarta namo 'stu te &
namo 'nnadānakartre ca % annadaprabhave namaḥ // BrP_40.40 //
annabhoktre ca goptre ca $ tvam eva pralayānala &
jarāyujāṇḍajāś caiva % svedajodbhijja eva ca // BrP_40.41 //
tvam eva devadeveśa $ bhūtagrāmaś caturvidhaḥ &
carācarasya sraṣṭā tvaṃ % pratihartā tvam eva ca // BrP_40.42 //
tvam eva brahmā viśveśa $ apsu brahma vadanti te &
sarvasya paramā yoniḥ % sudhāṃśo jyotiṣāṃ nidhiḥ // BrP_40.43 //
ṛksāmāni tathauṃkāram $ āhus tvāṃ brahmavādinaḥ &
hāyi hāyi hare hāyi % huvāhāveti vāsakṛt // BrP_40.44 //
gāyanti tvāṃ suraśreṣṭhāḥ $ sāmagā brahmavādinaḥ &
yajurmaya ṛṅmayaś ca % sāmātharvayutas tathā // BrP_40.45 //
paṭhyase brahmavidbhis tvaṃ $ kalpopaniṣadāṃ gaṇaiḥ &
brāhmaṇāḥ kṣatriyā vaiśyāḥ % śūdrā varṇāśramāś ca ye // BrP_40.46 //
tvam evāśramasaṃghāś ca $ vidyut stanitam eva ca &
saṃvatsaras tvam ṛtavo % māsā māsārdham eva ca // BrP_40.47 //
kalā kāṣṭhā nimeṣāś ca $ nakṣatrāṇi yugāni ca &
vṛṣāṇāṃ kakudaṃ tvaṃ hi % girīṇāṃ śikharāṇi ca // BrP_40.48 //
siṃho mṛgāṇāṃ patayas $ takṣakānantabhoginām &
kṣīrodo hy udadhīnāṃ ca % mantrāṇāṃ praṇavas tathā // BrP_40.49 //
vajraṃ praharaṇānāṃ ca $ vratānāṃ satyam eva ca &
tvam evecchā ca dveṣaś ca % rāgo mohaḥ śamaḥ kṣamā // BrP_40.50 //
vyavasāyo dhṛtir lobhaḥ $ kāmakrodhau jayājayau &
tvaṃ gadī tvaṃ śarī cāpī % khaṭvāṅgī mudgarī tathā // BrP_40.51 //
chettā bhettā prahartā ca $ netā mantāsi no mataḥ &
daśalakṣaṇasaṃyukto % dharmo 'rthaḥ kāma eva ca // BrP_40.52 //
induḥ samudraḥ saritaḥ $ palvalāni sarāṃsi ca &
latāvallyas tṛṇauṣadhyaḥ % paśavo mṛgapakṣiṇaḥ // BrP_40.53 //
dravyakarmaguṇārambhaḥ $ kālapuṣpaphalapradaḥ &
ādiś cāntaś ca madhyaś ca % gāyatry oṃkāra eva ca // BrP_40.54 //
harito lohitaḥ kṛṣṇo $ nīlaḥ pītas tathā kṣaṇaḥ &
kadruś ca kapilo babhruḥ % kapoto macchakas tathā // BrP_40.55 //
suvarṇaretā vikhyātaḥ $ suvarṇaś cāpy atho mataḥ &
suvarṇanāmā ca tathā % suvarṇapriya eva ca // BrP_40.56 //
tvam indraś ca yamaś caiva $ varuṇo dhanado 'nalaḥ &
utphullaś citrabhānuś ca % svarbhānur bhānur eva ca // BrP_40.57 //
hotraṃ hotā ca homyaṃ ca $ hutaṃ caiva tathā prabhuḥ &
trisauparṇas tathā brahman % yajuṣāṃ śatarudriyam // BrP_40.58 //
pavitraṃ ca pavitrāṇāṃ $ maṅgalānāṃ ca maṅgalam &
prāṇaś ca tvaṃ rajaś ca tvaṃ % tamaḥ sattvayutas tathā // BrP_40.59 //
prāṇo 'pānaḥ samānaś ca $ udāno vyāna eva ca &
unmeṣaś ca nimeṣaś ca % kṣuttṛṅjṛmbhā tathaiva ca // BrP_40.60 //
lohitāṅgaś ca daṃṣṭrī ca $ mahāvaktro mahodaraḥ &
śuciromā haricchmaśrur % ūrdhvakeśaś calācalaḥ // BrP_40.61 //
gītavāditranṛtyāṅgo $ gītavādanakapriyaḥ &
matsyo jālo jalo 'jayyo % jalavyālaḥ kuṭīcaraḥ // BrP_40.62 //
vikālaś ca sukālaś ca $ duṣkālaḥ kālanāśanaḥ &
mṛtyuś caivākṣayo 'ntaś ca % kṣamāmāyākarotkaraḥ // BrP_40.63 //
saṃvarto vartakaś caiva $ saṃvartakabalāhakau &
ghaṇṭākī ghaṇṭakī ghaṇṭī % cūḍālo lavaṇodadhiḥ // BrP_40.64 //
brahmā kālāgnivaktraś ca $ daṇḍī muṇḍas tridaṇḍadhṛk &
caturyugaś caturvedaś % caturhotraś catuṣpathaḥ // BrP_40.65 //
cāturāśramyanetā ca $ cāturvarṇyakaraś ca ha &
kṣarākṣaraḥ priyo dhūrto % gaṇair gaṇyo gaṇādhipaḥ // BrP_40.66 //
raktamālyāmbaradharo $ girīśo girijāpriyaḥ &
śilpīśaḥ śilpinaḥ śreṣṭhaḥ % sarvaśilpipravartakaḥ // BrP_40.67 //
bhaganetrāntakaś caṇḍaḥ $ pūṣṇo dantavināśanaḥ &
svāhā svadhā vaṣaṭkāro % namaskāra namo 'stu te // BrP_40.68 //
gūḍhavrataś ca gūḍhaś ca $ gūḍhavrataniṣevitaḥ &
taraṇas tāraṇaś caiva % sarvabhūteṣu tāraṇaḥ // BrP_40.69 //
dhātā vidhātā saṃdhātā $ nidhātā dhāraṇo dharaḥ &
tapo brahma ca satyaṃ ca % brahmacaryaṃ tathārjavam // BrP_40.70 //
bhūtātmā bhūtakṛd bhūto $ bhūtabhavyabhavodbhavaḥ &
bhūr bhuvaḥ svaritaś caiva % bhūto hy agnir maheśvaraḥ // BrP_40.71 //
brahmāvartaḥ surāvartaḥ $ kāmāvarta namo 'stu te &
kāmabimbavinirhantā % karṇikārasrajapriyaḥ // BrP_40.72 //
gonetā gopracāraś ca $ govṛṣeśvaravāhanaḥ &
trailokyagoptā govindo % goptā gogarga eva ca // BrP_40.73 //
akhaṇḍacandrābhimukhaḥ $ sumukho durmukho 'mukhaḥ &
caturmukho bahumukho % raṇeṣv abhimukhaḥ sadā // BrP_40.74 //
hiraṇyagarbhaḥ śakunir $ dhanado 'rthapatir virāṭ &
adharmahā mahādakṣo % daṇḍadhāro raṇapriyaḥ // BrP_40.75 //
tiṣṭhan sthiraś ca sthāṇuś ca $ niṣkampaś ca suniścalaḥ &
durvāraṇo durviṣaho % duḥsaho duratikramaḥ // BrP_40.76 //
durdharo durvaśo nityo $ durdarpo vijayo jayaḥ &
śaśaḥ śaśāṅkanayana- % śītoṣṇaḥ kṣut tṛṣā jarā // BrP_40.77 //
ādhayo vyādhayaś caiva $ vyādhihā vyādhipaś ca yaḥ &
sahyo yajñamṛgavyādho % vyādhīnām ākaro 'karaḥ // BrP_40.78 //
śikhaṇḍī puṇḍarīkaś ca $ puṇḍarīkāvalokanaḥ &
daṇḍadhṛk cakradaṇḍaś ca % raudrabhāgavināśanaḥ // BrP_40.79 //
viṣapo 'mṛtapaś caiva $ surāpaḥ kṣīrasomapaḥ &
madhupaś cāpapaś caiva % sarvapaś ca balābalaḥ // BrP_40.80 //
vṛṣāṅgarāmbho vṛṣabhas $ tathā vṛṣabhalocanaḥ &
vṛṣabhaś caiva vikhyāto % lokānāṃ lokasaṃskṛtaḥ // BrP_40.81 //
candrādityau cakṣuṣī te $ hṛdayaṃ ca pitāmahaḥ &
agniṣṭomas tathā deho % dharmakarmaprasādhitaḥ // BrP_40.82 //
na brahmā na ca govindaḥ $ purāṇa-ṛṣayo na ca &
māhātmyaṃ vedituṃ śaktā % yāthātathyena te śiva // BrP_40.83 //
śivā yā mūrtayaḥ sūkṣmās $ te mahyaṃ yāntu darśanam &
tābhir māṃ sarvato rakṣa % pitā putram ivaurasam // BrP_40.84 //
rakṣa māṃ rakṣaṇīyo 'haṃ $ tavānagha namo 'stu te &
bhaktānukampī bhagavān % bhaktaś cāhaṃ sadā tvayi // BrP_40.85 //
yaḥ sahasrāṇy anekāni $ puṃsām āvṛtya durdṛśām &
tiṣṭhaty ekaḥ samudrānte % sa me goptāstu nityaśaḥ // BrP_40.86 //
yaṃ vinidrā jitaśvāsāḥ $ sattvasthāḥ samadarśinaḥ &
jyotiḥ paśyanti yuñjānās % tasmai yogātmane namaḥ // BrP_40.87 //
saṃbhakṣya sarvabhūtāni $ yugānte samupasthite &
yaḥ śete jalamadhyasthas % taṃ prapadye 'mbuśāyinam // BrP_40.88 //
praviśya vadanaṃ rāhor $ yaḥ somaṃ pibate niśi &
grasaty arkaṃ ca svarbhānur % bhūtvā somāgnir eva ca // BrP_40.89 //
aṅguṣṭhamātrāḥ puruṣā $ dehasthāḥ sarvadehinām &
rakṣantu te ca māṃ nityaṃ % nityaṃ cāpyāyayantu mām // BrP_40.90 //
yenāpy utpāditā garbhā $ apo bhāgagatāś ca ye &
teṣāṃ svāhā svadhā caiva % āpnuvanti svadanti ca // BrP_40.91 //
yena rohanti dehasthāḥ $ prāṇino rodayanti ca &
harṣayanti na kṛṣyanti % namas tebhyas tu nityaśaḥ // BrP_40.92 //
ye samudre nadīdurge $ parvateṣu guhāsu ca &
vṛkṣamūleṣu goṣṭheṣu % kāntāragahaneṣu ca // BrP_40.93 //
catuṣpatheṣu rathyāsu $ catvareṣu sabhāsu ca &
hastyaśvarathaśālāsu % jīrṇodyānālayeṣu ca // BrP_40.94 //
yeṣu pañcasu bhūteṣu $ diśāsu vidiśāsu ca &
indrārkayor madhyagatā % ye ca candrārkaraśmiṣu // BrP_40.95 //
rasātalagatā ye ca $ ye ca tasmāt paraṃ gatāḥ &
namas tebhyo namas tebhyo % namas tebhyas tu sarvaśaḥ // BrP_40.96 //
sarvas tvaṃ sarvago devaḥ $ sarvabhūtapatir bhavaḥ &
sarvabhūtāntarātmā ca % tena tvaṃ na nimantritaḥ // BrP_40.97 //
tvam eva cejyase deva $ yajñair vividhadakṣiṇaiḥ &
tvam eva kartā sarvasya % tena tvaṃ na nimantritaḥ // BrP_40.98 //
athavā māyayā deva $ mohitaḥ sūkṣmayā tava &
tasmāt tu kāraṇād vāpi % tvaṃ mayā na nimantritaḥ // BrP_40.99 //
prasīda mama deveśa $ tvam eva śaraṇaṃ mama &
tvaṃ gatis tvaṃ pratiṣṭhā ca % na cānyo 'stīti me matiḥ // BrP_40.100 //
{brahmovāca: }
stutvaivaṃ sa mahādevaṃ $ virarāma mahāmatiḥ &
bhagavān api suprītaḥ % punar dakṣam abhāṣata // BrP_40.101 //
{śrībhagavān uvāca: }
parituṣṭo 'smi te dakṣa $ stavenānena suvrata &
bahunā tu kim uktena % matsamīpaṃ gamiṣyasi // BrP_40.102 //
{brahmovāca: }
tathaivam abravīd vākyaṃ $ trailokyādhipatir bhavaḥ &
kṛtvāśvāsakaraṃ vākyaṃ % sarvajño vākyasaṃhitam // BrP_40.103 //
{śrīśiva uvāca: }
dakṣa duḥkhaṃ na kartavyaṃ $ yajñavidhvaṃsanaṃ prati &
ahaṃ yajñahanas tubhyaṃ % dṛṣṭam etat purānagha // BrP_40.104 //
bhūyaś ca tvaṃ varam imaṃ $ matto gṛhṇīṣva suvrata &
prasannasumukho bhūtvā % mamaikāgramanāḥ śṛṇu // BrP_40.105 //
aśvamedhasahasrasya $ vājapeyaśatasya vai &
prajāpate matprasādāt % phalabhāgī bhaviṣyasi // BrP_40.106 //
vedān ṣaḍaṅgān budhyasva $ sāṃkhyayogāṃś ca kṛtsnaśaḥ &
tapaś ca vipulaṃ taptvā % duścaraṃ devadānavaiḥ // BrP_40.107 //
abdair dvādaśabhir yuktaṃ $ gūḍham aprajñaninditam &
varṇāśramakṛtair dharmair % vinītaṃ na kvacit kvacit // BrP_40.108 //
samāgataṃ vyavasitaṃ $ paśupāśavimokṣaṇam &
sarveṣām āśramāṇāṃ ca % mayā pāśupataṃ vratam // BrP_40.109 //
utpāditaṃ dakṣa śubhaṃ $ sarvapāpavimocanam &
asya cīrṇasya yat samyak % phalaṃ bhavati puṣkalam \
tac cāstu sumahābhāga # mānasas tyajyatāṃ jvaraḥ // BrP_40.110 //
{brahmovāca: }
evam uktvā tu deveśaḥ $ sapatnīkaḥ sahānugaḥ &
adarśanam anuprāpto % dakṣasyāmitatejasaḥ // BrP_40.111 //
avāpya ca tathā bhāgaṃ $ yathoktaṃ comayā bhavaḥ &
jvaraṃ ca sarvadharmajño % bahudhā vyabhajat tadā // BrP_40.112 //
śāntyarthaṃ sarvabhūtānāṃ $ śṛṇudhvam atha vai dvijāḥ &
śikhābhitāpo nāgānāṃ % parvatānāṃ śilājatu // BrP_40.113 //
apāṃ tu nīlikāṃ vidyān $ nirmoko bhujageṣu ca &
khorakaḥ saurabheyāṇām % ūkharaḥ pṛthivītale // BrP_40.114 //
śunām api ca dharmajñā $ dṛṣṭipratyavarodhanam &
randhrāgatam athāśvānāṃ % śikhodbhedaś ca barhiṇām // BrP_40.115 //
netrarāgaḥ kokilānāṃ $ dveṣaḥ prokto mahātmanām &
janānām api bhedaś ca % sarveṣām iti naḥ śrutam // BrP_40.116 //
śukānām api sarveṣāṃ $ hikkikā procyate jvaraḥ &
śārdūleṣv atha vai viprāḥ % śramo jvara ihocyate // BrP_40.117 //
mānuṣeṣu ca sarvajñā $ jvaro nāmaiṣa kīrtitaḥ &
maraṇe janmani tathā % madhye cāpi niveśitaḥ // BrP_40.118 //
etan māheśvaraṃ tejo $ jvaro nāma sudāruṇaḥ &
namasyaś caiva mānyaś ca % sarvaprāṇibhir īśvaraḥ // BrP_40.119 //
imāṃ jvarotpattim adīnamānasaḥ BrP_40.120a
paṭhet sadā yaḥ susamāhito naraḥ BrP_40.120b
vimuktarogaḥ sa naro mudāyuto BrP_40.120c
labheta kāmāṃś ca yathāmanīṣitān BrP_40.120d
dakṣaproktaṃ stavaṃ cāpi $ kīrtayed yaḥ śṛṇoti vā &
nāśubhaṃ prāpnuyāt kiṃcid % dīrgham āyur avāpnuyāt // BrP_40.121 //
yathā sarveṣu deveṣu $ variṣṭho bhagavān bhavaḥ &
tathā stavo variṣṭho 'yaṃ % stavānāṃ dakṣanirmitaḥ // BrP_40.122 //
yaśaḥsvargasuraiśvarya- $ vittādijayakāṅkṣibhiḥ &
stotavyo bhaktim āsthāya % vidyākāmaiś ca yatnataḥ // BrP_40.123 //
vyādhito duḥkhito dīno $ naro grasto bhayādibhiḥ &
rājakāryaniyukto vā % mucyate mahato bhayāt // BrP_40.124 //
anenaiva ca dehena $ gaṇānāṃ ca maheśvarāt &
iha loke sukhaṃ prāpya % gaṇarāḍ upajāyate // BrP_40.125 //
na yakṣā na piśācā vā $ na nāgā na vināyakāḥ &
kuryur vighnaṃ gṛhe tasya % yatra saṃstūyate bhavaḥ // BrP_40.126 //
śṛṇuyād vā idaṃ nārī $ bhaktyātha bhavabhāvitā &
pitṛpakṣe bhartṛpakṣe % pūjyā bhavati caiva ha // BrP_40.127 //
śṛṇuyād vā idaṃ sarvaṃ $ kīrtayed vāpy abhīkṣṇaśaḥ &
tasya sarvāṇi kāryāṇi % siddhiṃ gacchanty avighnataḥ // BrP_40.128 //
manasā cintitaṃ yac ca $ yac ca vācāpy udāhṛtam &
sarvaṃ saṃpadyate tasya % stavasyāsyānukīrtanāt // BrP_40.129 //
devasya saguhasyātha $ devyā nandīśvarasya ca &
baliṃ vibhajataḥ kṛtvā % damena niyamena ca // BrP_40.130 //
tataḥ prayukto gṛhṇīyān $ nāmāny āśu yathākramam &
īpsitāṃl labhate 'py arthān % kāmān bhogāṃś ca mānavaḥ // BrP_40.131 //
mṛtaś ca svargam āpnoti $ strīsahasrasamāvṛtaḥ &
sarvakāmasuyukto vā % yukto vā sarvapātakaiḥ // BrP_40.132 //
paṭhan dakṣakṛtaṃ stotraṃ $ sarvapāpaiḥ pramucyate &
mṛtaś ca gaṇasāyujyaṃ % pūjyamānaḥ surāsuraiḥ // BrP_40.133 //
vṛṣeṇa viniyuktena $ vimānena virājate &
ābhūtasaṃplavasthāyī % rudrasyānucaro bhavet // BrP_40.134 //
ity āha bhagavān vyāsaḥ $ parāśarasutaḥ prabhuḥ &
naitad vedayate kaścin % naitac chrāvyaṃ ca kasyacit // BrP_40.135 //
śrutvemaṃ paramaṃ guhyaṃ $ ye 'pi syuḥ pāpayonayaḥ &
vaiśyāḥ striyaś ca śūdrāś ca % rudralokam avāpnuyuḥ // BrP_40.136 //
śrāvayed yaś ca viprebhyaḥ $ sadā parvasu parvasu &
rudralokam avāpnoti % dvijo vai nātra saṃśayaḥ // BrP_40.137 //
{lomaharṣaṇa uvāca: }
śrutvaivaṃ vai muniśreṣṭhāḥ $ kathāṃ pāpapraṇāśinīm &
rudrakrodhodbhavāṃ puṇyāṃ % vyāsasya vadato dvijāḥ // BrP_41.1 //
pārvatyāś ca tathā roṣaṃ $ krodhaṃ śaṃbhoś ca duḥsaham &
utpattiṃ vīrabhadrasya % bhadrakālyāś ca saṃbhavam // BrP_41.2 //
dakṣayajñavināśaṃ ca $ vīryaṃ śaṃbhos tathādbhutam &
punaḥ prasādaṃ devasya % dakṣasya sumahātmanaḥ // BrP_41.3 //
yajñabhāgaṃ ca rudrasya $ dakṣasya ca phalaṃ kratoḥ &
hṛṣṭā babhūvuḥ saṃprītā % vismitāś ca punaḥ punaḥ // BrP_41.4 //
papracchuś ca punar vyāsaṃ $ kathāśeṣaṃ tathā dvijāḥ &
pṛṣṭaḥ provāca tān vyāsaḥ % kṣetram ekāmrakaṃ punaḥ // BrP_41.5 //
{vyāsa uvāca: }
brahmaproktāṃ kathāṃ puṇyāṃ $ śrutvā tu ṛṣipuṃgavāḥ &
praśaśaṃsus tadā hṛṣṭā % romāñcitatanūruhāḥ // BrP_41.6 //
{ṛṣaya ūcuḥ: }
aho devasya māhātmyaṃ $ tvayā śaṃbhoḥ prakīrtitam &
dakṣasya ca suraśreṣṭha % yajñavidhvaṃsanaṃ tathā // BrP_41.7 //
ekāmrakaṃ kṣetravaraṃ $ vaktum arhasi sāṃpratam &
śrotum icchāmahe brahman % paraṃ kautūhalaṃ hi naḥ // BrP_41.8 //
{vyāsa uvāca: }
teṣāṃ tad vacanaṃ śrutvā $ lokanāthaś caturmukhaḥ &
provāca śaṃbhos tat kṣetraṃ % bhūtale duṣkṛtacchadam // BrP_41.9 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ pravakṣyāmi samāsataḥ &
sarvapāpaharaṃ puṇyaṃ % kṣetraṃ paramadurlabham // BrP_41.10 //
liṅgakoṭisamāyuktaṃ $ vārāṇasīsamaṃ śubham &
ekāmraketi vikhyātaṃ % tīrthāṣṭakasamanvitam // BrP_41.11 //
ekāmravṛkṣas tatrāsīt $ purā kalpe dvijottamāḥ &
nāmnā tasyaiva tat kṣetram % ekāmrakam iti śrutam // BrP_41.12 //
hṛṣṭapuṣṭajanākīrṇaṃ $ naranārīsamanvitam &
vidvāṃsagaṇa bhūyiṣṭhaṃ % dhanadhānyādisaṃyutam // BrP_41.13 //
gṛhagopurasaṃbādhaṃ $ trikacādvārabhūṣitam &
nānāvaṇiksamākīrṇaṃ % nānāratnopaśobhitam // BrP_41.14 //
purāṭṭālakasaṃyuktaṃ $ rathibhiḥ samalaṃkṛtam &
rājahaṃsanibhaiḥ śubhraiḥ % prāsādair upaśobhitam // BrP_41.15 //
mārgagadvārasaṃyuktaṃ $ sitaprākāraśobhitam &
rakṣitaṃ śastrasaṃghaiś ca % parikhābhir alaṃkṛtam // BrP_41.16 //
sitaraktais tathā pītaiḥ $ kṛṣṇaśyāmaiś ca varṇakaiḥ &
samīraṇoddhatābhiś ca % patākābhir alaṃkṛtam // BrP_41.17 //
nityotsavapramuditaṃ $ nānāvāditranisvanaiḥ &
vīṇāveṇumṛdaṅgaiś ca % kṣepaṇībhir alaṃkṛtam // BrP_41.18 //
devatāyatanair divyaiḥ $ prākārodyānamaṇḍitaiḥ &
pūjāvicitraracitaiḥ % sarvatra samalaṃkṛtam // BrP_41.19 //
striyaḥ pramuditās tatra $ dṛśyante tanumadhyamāḥ &
hārair alaṃkṛtagrīvāḥ % padmapattrāyatekṣaṇāḥ // BrP_41.20 //
pīnonnatakucāḥ śyāmāḥ $ pūrṇacandranibhānanāḥ &
sthirālakāḥ sukapolāḥ % kāñcīnūpuranāditāḥ // BrP_41.21 //
sukeśyaś cārujaghanāḥ $ karṇāntāyatalocanāḥ &
sarvalakṣaṇasaṃpannāḥ % sarvābharaṇabhūṣitāḥ // BrP_41.22 //
divyavastradharāḥ śubhrāḥ $ kāścit kāñcanasaṃnibhāḥ &
haṃsavāraṇagāminyaḥ % kucabhārāvanāmitāḥ // BrP_41.23 //
divyagandhānuliptāṅgāḥ $ karṇābharaṇabhūṣitāḥ &
madālasāś ca suśroṇyo % nityaṃ prahasitānanāḥ // BrP_41.24 //
īṣadvispaṣṭadaśanā $ bimbauṣṭhā madhurasvarāḥ &
tāmbūlarañjitamukhā % vidagdhāḥ priyadarśanāḥ // BrP_41.25 //
subhagāḥ priyavādinyo $ nityaṃ yauvanagarvitāḥ &
divyavastradharāḥ sarvāḥ % sadā cāritramaṇḍitāḥ // BrP_41.26 //
krīḍanti tāḥ sadā tatra $ striyaś cāpsarasopamāḥ &
sve sve gṛhe pramuditā % divā rātrau varānanāḥ // BrP_41.27 //
puruṣās tatra dṛśyante $ rūpayauvanagarvitāḥ &
sarvalakṣaṇasaṃpannāḥ % sumṛṣṭamaṇikuṇḍalāḥ // BrP_41.28 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdrāś ca munisattamāḥ &
svadharmaniratās tatra % nivasanti sudhārmikāḥ // BrP_41.29 //
anyāś ca tatra tiṣṭhanti $ vāramukhyāḥ sulocanāḥ &
ghṛtācīmenakātulyās % tathā samatilottamāḥ // BrP_41.30 //
urvaśīsadṛśāś caiva $ vipracittinibhās tathā &
viśvācīsahajanyābhāḥ % pramlocāsadṛśās tathā // BrP_41.31 //
sarvās tāḥ priyavādinyaḥ $ sarvā vihasitānanāḥ &
kalākauśalasaṃyuktāḥ % sarvās tā guṇasaṃyutāḥ // BrP_41.32 //
evaṃ paṇyastriyas tatra $ nṛtyagītaviśāradāḥ &
nivasanti muniśreṣṭhāḥ % sarvastrīguṇagarvitāḥ // BrP_41.33 //
prekṣaṇālāpakuśalāḥ $ sundaryaḥ priyadarśanāḥ &
na rūpahīnā durvṛttā % na paradrohakārikāḥ // BrP_41.34 //
yāsāṃ kaṭākṣapātena $ mohaṃ gacchanti mānavāḥ &
na tatra nirdhanāḥ santi % na mūrkhā na paradviṣaḥ // BrP_41.35 //
na rogiṇo na malinā $ na kadaryā na māyinaḥ &
na rūpahīnā durvṛttā % na paradrohakāriṇaḥ // BrP_41.36 //
tiṣṭhanti mānavās tatra $ kṣetre jagati viśrute &
sarvatra sukhasaṃcāraṃ % sarvasattvasukhāvaham // BrP_41.37 //
nānājanasamākīrṇaṃ $ sarvasasyasamanvitam &
karṇikāraiś ca panasaiś % campakair nāgakesaraiḥ // BrP_41.38 //
pāṭalāśokabakulaiḥ $ kapitthair bahulair dhavaiḥ &
cūtanimbakadambaiś ca % tathānyaiḥ puṣpajātibhiḥ // BrP_41.39 //
nīpakair dhavakhadirair $ latābhiś ca virājitam &
śālais tālais tamālaiś ca % nārikelaiḥ śubhāñjanaiḥ // BrP_41.40 //
arjunaiḥ samaparṇaiś ca $ kovidāraiḥ sapippalaiḥ &
lakucaiḥ saralair lodhrair % hintālair devadārubhiḥ // BrP_41.41 //
palāśair mucukundaiś ca $ pārijātaiḥ sakubjakaiḥ &
kadalīvanakhaṇḍaiś ca % jambūpūgaphalais tathā // BrP_41.42 //
ketakīkaravīraiś ca $ atimuktaiś ca kiṃśukaiḥ &
mandārakundapuṣpaiś ca % tathānyaiḥ puṣpajātibhiḥ // BrP_41.43 //
nānāpakṣirutaiḥ sevyair $ udyānair nandanopamaiḥ &
phalabhārānatair vṛkṣaiḥ % sarvartukusumotkaraiḥ // BrP_41.44 //
cakoraiḥ śatapattraiś ca $ bhṛṅgarājaiś ca kokilaiḥ &
kalaviṅkair mayūraiś ca % priyaputraiḥ śukais tathā // BrP_41.45 //
jīvaṃjīvakahārītaiś $ cātakair vanaveṣṭitaiḥ &
nānāpakṣigaṇaiś cānyaiḥ % kūjadbhir madhurasvaraiḥ // BrP_41.46 //
dīrghikābhis taḍāgaiś ca $ puṣkariṇībhiś ca vāpibhiḥ &
nānājalāśayaiś cānyaiḥ % padminīkhaṇḍamaṇḍitaiḥ // BrP_41.47 //
kumudaiḥ puṇḍarīkaiś ca $ tathā nīlotpalaiḥ śubhaiḥ &
kādambaiś cakravākaiś ca % tathaiva jalakukkuṭaiḥ // BrP_41.48 //
kāraṇḍavaiḥ plavair haṃsais $ tathānyair jalacāribhiḥ &
evaṃ nānāvidhair vṛkṣaiḥ % puṣpair nānāvidhair varaiḥ // BrP_41.49 //
nānājalāśayaiḥ puṇyaiḥ $ śobhitaṃ tat samantataḥ &
āste tatra svayaṃ devaḥ % kṛttivāsā vṛṣadhvajaḥ // BrP_41.50 //
hitāya sarvalokasya $ bhuktimuktipradaḥ śivaḥ &
pṛthivyāṃ yāni tīrthāni % saritaś ca sarāṃsi ca // BrP_41.51 //
puṣkariṇyas taḍāgāni $ vāpyaḥ kūpāś ca sāgarāḥ &
tebhyaḥ pūrvaṃ samāhṛtya % jalabindūn pṛthak pṛthak // BrP_41.52 //
sarvalokahitārthāya $ rudraḥ sarvasuraiḥ saha &
tīrthaṃ bindusaro nāma % tasmin kṣetre dvijottamāḥ // BrP_41.53 //
cakāra ṛṣibhiḥ sārdhaṃ $ tena bindusaraḥ smṛtam &
aṣṭamyāṃ bahule pakṣe % mārgaśīrṣe dvijottamāḥ // BrP_41.54 //
yas tatra yātrāṃ kurute $ viṣuve vijitendriyaḥ &
vidhivad bindusarasi % snātvā śraddhāsamanvitaḥ // BrP_41.55 //
devān ṛṣīn manuṣyāṃś ca $ pitṝn saṃtarpya vāgyataḥ &
tilodakena vidhinā % nāmagotravidhānavit // BrP_41.56 //
snātvaivaṃ vidhivat tatra $ so 'śvamedhaphalaṃ labhet &
grahoparāge viṣuve % saṃkrāntyām ayane tathā // BrP_41.57 //
yugādiṣu ṣaḍaśītyāṃ $ tathānyatra śubhe tithau &
ye tatra dānaṃ viprebhyaḥ % prayacchanti dhanādikam // BrP_41.58 //
anyatīrthāc chataguṇaṃ $ phalaṃ te prāpnuvanti vai &
piṇḍaṃ ye saṃprayacchanti % pitṛbhyaḥ sarasas taṭe // BrP_41.59 //
pitṝṇām akṣayāṃ tṛptiṃ $ te kurvanti na saṃśayaḥ &
tataḥ śaṃbhor gṛhaṃ gatvā % vāgyataḥ saṃyatendriyaḥ // BrP_41.60 //
praviśya pūjayec charvaṃ $ kṛtvā taṃ triḥ pradakṣiṇam &
ghṛtakṣīrādibhiḥ snānaṃ % kārayitvā bhavaṃ śuciḥ // BrP_41.61 //
candanena sugandhena $ vilipya kuṅkumena ca &
tataḥ saṃpūjayed devaṃ % candramaulim umāpatim // BrP_41.62 //
puṣpair nānāvidhair medhyair $ bilvārkakamalādibhiḥ &
āgamoktena mantreṇa % vedoktena ca śaṃkaram // BrP_41.63 //
adīkṣitas tu nāmnaiva $ mūlamantreṇa cārcayet &
evaṃ saṃpūjya taṃ devaṃ % gandhapuṣpānurāgibhiḥ // BrP_41.64 //
dhūpadīpaiś ca naivedyair $ upahārais tathā stavaiḥ &
daṇḍavatpraṇipātaiś ca % gītair vādyair manoharaiḥ // BrP_41.65 //
nṛtyajapyanamaskārair $ jayaśabdaiḥ pradakṣiṇaiḥ &
evaṃ saṃpūjya vidhivad % devadevam umāpatim // BrP_41.66 //
sarvapāpavinirmukto $ rūpayauvanagarvitaḥ &
kulaikaviṃśam uddhṛtya % divyābharaṇabhūṣitāḥ // BrP_41.67 //
sauvarṇena vimānena $ kiṅkiṇījālamālinā &
upagīyamāno gandharvair % apsarobhir alaṃkṛtaḥ // BrP_41.68 //
uddyotayan diśaḥ sarvāḥ $ śivalokaṃ sa gacchati &
bhuktvā tatra sukhaṃ viprā % manasaḥ prītidāyakam // BrP_41.69 //
tallokavāsibhiḥ sārdhaṃ $ yāvad ābhūtasaṃplavam &
tatas tasmād ihāyātaḥ % pṛthivyāṃ puṇyasaṃkṣaye // BrP_41.70 //
jāyate yogināṃ gehe $ caturvedī dvijottamāḥ &
yogaṃ pāśupataṃ prāpya % tato mokṣam avāpnuyāt // BrP_41.71 //
śayanotthāpane caiva $ saṃkrāntyām ayane tathā &
aśokākhyāṃ tathāṣṭamyāṃ % pavitrāropaṇe tathā // BrP_41.72 //
ye ca paśyanti taṃ devaṃ $ kṛttivāsasam uttamam &
vimānenārkavarṇena % śivalokaṃ vrajanti te // BrP_41.73 //
sarvakāle 'pi taṃ devaṃ $ ye paśyanti sumedhasaḥ &
te 'pi pāpavinirmuktāḥ % śivalokaṃ vrajanti vai // BrP_41.74 //
devasya paścime pūrve $ dakṣiṇe cottare tathā &
yojanadvitayaṃ sārdhaṃ % kṣetraṃ tad bhuktimuktidam // BrP_41.75 //
tasmin kṣetravare liṅgaṃ $ bhāskareśvarasaṃjñitam &
paśyanti ye tu taṃ devaṃ % snātvā kuṇḍe maheśvaram // BrP_41.76 //
ādityenārcitaṃ pūrvaṃ $ devadevaṃ trilocanam &
sarvapāpavinirmuktā % vimānavaram āsthitāḥ // BrP_41.77 //
upagīyamānā gandharvaiḥ $ śivalokaṃ vrajanti te &
tiṣṭhanti tatra muditāḥ % kalpam ekaṃ dvijottamāḥ // BrP_41.78 //
bhuktvā tu vipulān bhogāñ $ śivaloke manoramān &
puṇyakṣayād ihāyātā % jāyante pravare kule // BrP_41.79 //
athavā yogināṃ gehe $ vedavedāṅgapāragāḥ &
utpadyante dvijavarāḥ % sarvabhūtahite ratāḥ // BrP_41.80 //
mokṣaśāstrārthakuśalāḥ $ sarvatra samabuddhayaḥ &
yogaṃ śaṃbhor varaṃ prāpya % tato mokṣaṃ vrajanti te // BrP_41.81 //
tasmin kṣetravare puṇye $ liṅgaṃ yad dṛśyate dvijāḥ &
pūjyāpūjyaṃ ca sarvatra % vane rathyāntare 'pi vā // BrP_41.82 //
catuṣpathe śmaśāne vā $ yatra kutra ca tiṣṭhati &
dṛṣṭvā tal liṅgam avyagraḥ % śraddhayā susamāhitaḥ // BrP_41.83 //
snāpayitvā tu taṃ bhaktyā $ gandhaiḥ puṣpair manoharaiḥ &
dhūpair dīpaiḥ sanaivedyair % namaskārais tathā stavaiḥ // BrP_41.84 //
daṇḍavatpraṇipātaiś ca $ nṛtyagītādibhis tathā &
saṃpūjyaivaṃ vidhānena % śivalokaṃ vrajen naraḥ // BrP_41.85 //
nārī vā dvijaśārdūlāḥ $ saṃpūjya śraddhayānvitā &
pūrvoktaṃ phalam āpnoti % nātra kāryā vicāraṇā // BrP_41.86 //
kaḥ śaknoti guṇān vaktuṃ $ samagrān munisattamāḥ &
tasya kṣetravarasyātha % ṛte devān maheśvarāt // BrP_41.87 //
tasmin kṣetrottame gatvā $ śraddhayāśraddhayāpi vā &
mādhavādiṣu māseṣu % naro vā yadi vāṅganā // BrP_41.88 //
yasmin yasmiṃs tithau viprāḥ $ snātvā bindusarombhasi &
paśyed devaṃ virūpākṣaṃ % devīṃ ca varadāṃ śivām // BrP_41.89 //
gaṇaṃ caṇḍaṃ kārttikeyaṃ $ gaṇeśaṃ vṛṣabhaṃ tathā &
kalpadrumaṃ ca sāvitrīṃ % śivalokaṃ sa gacchati // BrP_41.90 //
snātvā ca kāpile tīrthe $ vidhivat pāpanāśane &
prāpnoty abhimatān kāmāñ % śivalokaṃ sa gacchati // BrP_41.91 //
yaḥ stambhyaṃ tatra vidhivat $ karoti niyatendriyaḥ &
kulaikaviṃśam uddhṛtya % śivalokaṃ sa gacchati // BrP_41.92 //
ekāmrake śivakṣetre $ vārāṇasīsame śubhe &
snānaṃ karoti yas tatra % mokṣaṃ sa labhate dhruvam // BrP_41.93 //
{brahmovāca: }
viraje virajā mātā $ brahmāṇī saṃpratiṣṭhitā &
yasyāḥ saṃdarśanān martyaḥ % punāty āsaptamaṃ kulam // BrP_42.1 //
sakṛd dṛṣṭvā tu tāṃ devīṃ $ bhaktyāpūjya praṇamya ca &
naraḥ svavaṃśam uddhṛtya % mama lokaṃ sa gacchati // BrP_42.2 //
anyāś ca tatra tiṣṭhanti $ viraje lokamātaraḥ &
sarvapāpaharā devyo % varadā bhaktivatsalāḥ // BrP_42.3 //
āste vaitaraṇī tatra $ sarvapāpaharā nadī &
yasyāṃ snātvā naraśreṣṭhaḥ % sarvapāpaiḥ pramucyate // BrP_42.4 //
āste svayaṃbhūs tatraiva $ kroḍarūpī hariḥ svayam &
dṛṣṭvā praṇamya taṃ bhaktyā % paraṃ viṣṇuṃ vrajanti te // BrP_42.5 //
kāpile gograhe some $ tīrthe cālābusaṃjñite &
mṛtyuṃjaye kroḍatīrthe % vāsuke siddhakeśvare // BrP_42.6 //
tīrtheṣv eteṣu matimān $ viraje saṃyatendriyaḥ &
gatvāṣṭatīrthaṃ vidhivat % snātvā devān praṇamya ca // BrP_42.7 //
sarvapāpavinirmukto $ vimānavaram āsthitaḥ &
upagīyamāno gandharvair % mama loke mahīyate // BrP_42.8 //
viraje yo mama kṣetre $ piṇḍadānaṃ karoti vai &
sa karoty akṣayāṃ tṛptiṃ % pitṝṇāṃ nātra saṃśayaḥ // BrP_42.9 //
mama kṣetre muniśreṣṭhā $ viraje ye kalevaram &
parityajanti puruṣās % te mokṣaṃ prāpnuvanti vai // BrP_42.10 //
snātvā yaḥ sāgare martyo $ dṛṣṭvā ca kapilaṃ harim &
paśyed devīṃ ca vārāhīṃ % sa yāti tridaśālayam // BrP_42.11 //
santi cānyāni tīrthāni $ puṇyāny āyatanāni ca &
tatkāle tu muniśreṣṭhā % veditavyāni tāni vai // BrP_42.12 //
samudrasyottare tīre $ tasmin deśe dvijottamāḥ &
āste guhyaṃ paraṃ kṣetraṃ % muktidaṃ pāpanāśanam // BrP_42.13 //
sarvatra vālukākīrṇaṃ $ pavitraṃ sarvakāmadam &
daśayojanavistīrṇaṃ % kṣetraṃ paramadurlabham // BrP_42.14 //
aśokārjunapuṃnāgair $ bakulaiḥ saraladrumaiḥ &
panasair nārikelaiś ca % śālais tālaiḥ kapitthakaiḥ // BrP_42.15 //
campakaiḥ karṇikāraiś ca $ cūtabilvaiḥ sapāṭalaiḥ &
kadambaiḥ kovidāraiś ca % lakucair nāgakesaraiḥ // BrP_42.16 //
prācīnāmalakair lodhrair $ nāraṅgair dhavakhādiraiḥ &
sarjabhūrjāśvakarṇaiś ca % tamālair devadārubhiḥ // BrP_42.17 //
mandāraiḥ pārijātaiś ca $ nyagrodhāgurucandanaiḥ &
kharjūrāmrātakaiḥ siddhair % mucukundaiḥ sakiṃśukaiḥ // BrP_42.18 //
aśvatthaiḥ saptaparṇaiś ca $ madhudhāraśubhāñjanaiḥ &
śiṃśapāmalakair nīpair % nimbatinduvibhītakaiḥ // BrP_42.19 //
sarvartuphalagandhāḍhyaiḥ $ sarvartukusumojjvalaiḥ &
manohlādakaraiḥ śubhrair % nānāvihaganāditaiḥ // BrP_42.20 //
śrotraramyaiḥ sumadhurair $ balanirmadaneritaiḥ &
manasaḥ prītijanakaiḥ % śabdaiḥ khagamukheritaiḥ // BrP_42.21 //
cakoraiḥ śatapattraiś ca $ bhṛṅgarājais tathā śukaiḥ &
kokilaiḥ kalaviṅkaiś ca % hārītair jīvajīvakaiḥ // BrP_42.22 //
priyaputraiś cātakaiś ca $ tathānyair madhurasvaraiḥ &
śrotraramyaiḥ priyakaraiḥ % kūjadbhiś cārvadhiṣṭhitaiḥ // BrP_42.23 //
ketakīvanakhaṇḍaiś ca $ atimuktaiḥ sakubjakaiḥ &
mālatīkundabāṇaiś ca % karavīraiḥ sitetaraiḥ // BrP_42.24 //
jambīrakaruṇāṅkolair $ dāḍimair bījapūrakaiḥ &
mātuluṅgaiḥ pūgaphalair % hintālaiḥ kadalīvanaiḥ // BrP_42.25 //
anyaiś ca vividhair vṛkṣaiḥ $ puṣpaiś cānyair manoharaiḥ &
latāvitānagulmaiś ca % vividhaiś ca jalāśayaiḥ // BrP_42.26 //
dīrghikābhis taḍāgaiś ca $ puṣkariṇībhiś ca vāpibhiḥ &
nānājalāśayaiḥ puṇyaiḥ % padminīkhaṇḍamaṇḍitaiḥ // BrP_42.27 //
sarāṃsi ca manojñāni $ prasannasalilāni ca &
kumudaiḥ puṇḍarīkaiś ca % tathā nīlotpalaiḥ śubhaiḥ // BrP_42.28 //
kahlāraiḥ kamalaiś cāpi $ ācitāni samantataḥ &
kādambaiś cakravākaiś ca % tathaiva jalakukkuṭaiḥ // BrP_42.29 //
kāraṇḍavaiḥ plavair haṃsaiḥ $ kūrmair matsyaiś ca madgubhiḥ &
dātyūhasārasākīrṇaiḥ % koyaṣṭibakaśobhitaiḥ // BrP_42.30 //
etaiś cānyaiś ca kūjadbhiḥ $ samantāj jalacāribhiḥ &
khagair jalacaraiś cānyaiḥ % kusumaiś ca jalodbhavaiḥ // BrP_42.31 //
evaṃ nānāvidhair vṛkṣaiḥ $ puṣpaiḥ sthalajalodbhavaiḥ &
brahmacārigṛhasthaiś ca % vānaprasthaiś ca bhikṣubhiḥ // BrP_42.32 //
svadharmaniratair varṇais $ tathānyaiḥ samalaṃkṛtam &
hṛṣṭapuṣṭajanākīrṇaṃ % naranārīsamākulam // BrP_42.33 //
aśeṣavidyānilayaṃ $ sarvadharmaguṇākaram &
evaṃ sarvaguṇopetaṃ % kṣetraṃ paramadurlabham // BrP_42.34 //
āste tatra muniśreṣṭhā $ vikhyātaḥ puruṣottamaḥ &
yāvad utkalamaryādā % dik krameṇa prakīrtitā // BrP_42.35 //
tāvat kṛṣṇaprasādena $ deśaḥ puṇyatamo hi saḥ &
yatra tiṣṭhati viśvātmā % deśe sa puruṣottamaḥ // BrP_42.36 //
jagadvyāpī jagannāthas $ tatra sarvaṃ pratiṣṭhitam &
ahaṃ rudraś ca śakraś ca % devāś cāgnipurogamāḥ // BrP_42.37 //
nivasāmo muniśreṣṭhās $ tasmin deśe sadā vayam &
gandharvāpsarasaḥ sarvāḥ % pitaro devamānuṣāḥ // BrP_42.38 //
yakṣā vidyādharāḥ siddhā $ munayaḥ saṃśitavratāḥ &
ṛṣayo vālakhilyāś ca % kaśyapādyāḥ prajeśvarāḥ // BrP_42.39 //
suparṇāḥ kiṃnarā nāgās $ tathānye svargavāsinaḥ &
sāṅgāś ca caturo vedāḥ % śāstrāṇi vividhāni ca // BrP_42.40 //
itihāsapurāṇāni $ yajñāś ca varadakṣiṇāḥ &
nadyaś ca vividhāḥ puṇyās % tīrthāny āyatanāni ca // BrP_42.41 //
sāgarāś ca tathā śailās $ tasmin deśe vyavasthitāḥ &
evaṃ puṇyatame deśe % devarṣipitṛsevite // BrP_42.42 //
sarvopabhogasahite $ vāsaḥ kasya na rocate &
śreṣṭhatvaṃ kasya deśasya % kiṃ cānyad adhikaṃ tataḥ // BrP_42.43 //
āste yatra svayaṃ devo $ muktidaḥ puruṣottamaḥ &
dhanyās te vibudhaprakhyā % ye vasanty utkale narāḥ // BrP_42.44 //
tīrtharājajale snātvā $ paśyanti puruṣottamam &
svarge vasanti te martyā % na te yānti yamālaye // BrP_42.45 //
ye vasanty utkale kṣetre $ puṇye śrīpuruṣottame &
saphalaṃ jīvitaṃ teṣām % utkalānāṃ sumedhasām // BrP_42.46 //
ye paśyanti suraśreṣṭhaṃ $ prasannāyatalocanam &
cārubhrūkeśamukuṭaṃ % cārukarṇāvataṃsakam // BrP_42.47 //
cārusmitaṃ cārudantaṃ $ cārukuṇḍalamaṇḍitam &
sunāsaṃ sukapolaṃ ca % sulalāṭaṃ sulakṣaṇam // BrP_42.48 //
trailokyānandajananaṃ $ kṛṣṇasya mukhapaṅkajam //* BrP_42.49 //
{brahmovāca: }
purā kṛtayuge viprāḥ $ śakratulyaparākramaḥ &
babhūva nṛpatiḥ śrīmān % indradyumna iti śrutaḥ // BrP_43.1 //
satyavādī śucir dakṣaḥ $ sarvaśāstraviśāradaḥ &
rūpavān subhagaḥ śūro % dātā bhoktā priyaṃvadaḥ // BrP_43.2 //
yaṣṭā samastayajñānāṃ $ brahmaṇyaḥ satyasaṃgaraḥ &
dhanurvede ca vede ca % śāstre ca nipuṇaḥ kṛtī // BrP_43.3 //
vallabho naranārīṇāṃ $ paurṇamāsyāṃ yathā śaśī &
āditya iva duṣprekṣyaḥ % śatrusaṃghabhayaṃkaraḥ // BrP_43.4 //
vaiṣṇavaḥ sattvasaṃpanno $ jitakrodho jitendriyaḥ &
adhyetā yogasāṃkhyānāṃ % mumukṣur dharmatatparaḥ // BrP_43.5 //
evaṃ sa pālayan pṛthvīṃ $ rājā sarvaguṇākaraḥ &
tasya buddhiḥ samutpannā % harer ārādhanaṃ prati // BrP_43.6 //
katham ārādhayiṣyāmi $ devadevaṃ janārdanam &
kasmin kṣetre 'thavā tīrthe % nadītīre tathāśrame // BrP_43.7 //
evaṃ cintāparaḥ so 'tha $ nirīkṣya manasā mahīm &
ālokya sarvatīrthāni % kṣetrāṇy atha purāṇy api // BrP_43.8 //
tāni sarvāṇi saṃtyajya $ jagāmāyatanaṃ punaḥ &
vikhyātaṃ paramaṃ kṣetraṃ % muktidaṃ puruṣottamam // BrP_43.9 //
sa gatvā tat kṣetravaraṃ $ samṛddhabalavāhanaḥ &
ayajac cāśvamedhena % vidhivad bhūridakṣiṇaḥ // BrP_43.10 //
kārayitvā mahotsedhaṃ $ prāsādaṃ caiva viśrutam &
tatra saṃkarṣaṇaṃ kṛṣṇaṃ % subhadrāṃ sthāpya vīryavān // BrP_43.11 //
pañcatīrthaṃ ca vidhivat $ kṛtvā tatra mahīpatiḥ &
snānaṃ dānaṃ tapo homaṃ % devatāprekṣaṇaṃ tathā // BrP_43.12 //
bhaktyā cārādhya vidhivat $ pratyahaṃ puruṣottamam &
prasādād devadevasya % tato mokṣam avāptavān // BrP_43.13 //
mārkaṇḍeyaṃ ca kṛṣṇaṃ ca $ dṛṣṭvā rāmaṃ ca bho dvijāḥ &
sāgare cendradyumnākhye % snātvā mokṣaṃ labhed dhruvam // BrP_43.14 //
{munaya ūcuḥ: }
kasmāt sa nṛpatiḥ pūrvam $ indradyumno jagatpatiḥ &
jagāma paramaṃ kṣetraṃ % muktidaṃ puruṣottamam // BrP_43.15 //
gatvā tatra suraśreṣṭha $ kathaṃ sa nṛpasattamaḥ &
vājimedhena vidhivad % iṣṭavān puruṣottamam // BrP_43.16 //
kathaṃ sa sarvaphalade $ kṣetre paramadurlabhe &
prāsādaṃ kārayām āsa % ceṣṭaṃ trailokyaviśrutam // BrP_43.17 //
kathaṃ sa kṛṣṇaṃ rāmaṃ ca $ subhadrāṃ ca prajāpate &
nirmame rājaśārdūlaḥ % kṣetraṃ rakṣitavān katham // BrP_43.18 //
kathaṃ tatra mahīpālaḥ $ prāsāde bhuvanottame &
sthāpayām āsa matimān % kṛṣṇādīṃs tridaśārcitān // BrP_43.19 //
etat sarvaṃ suraśreṣṭha $ vistareṇa yathātatham &
vaktum arhasy aśeṣeṇa % caritaṃ tasya dhīmataḥ // BrP_43.20 //
na tṛptim adhigacchāmas $ tava vākyāmṛtena vai &
śrotum icchāmahe brahman % paraṃ kautūhalaṃ hi naḥ // BrP_43.21 //
{brahmovāca: }
sādhu sādhu dvijaśreṣṭhā $ yat pṛcchadhvaṃ purātanam &
sarvapāpaharaṃ puṇyaṃ % bhuktimuktipradaṃ śubham // BrP_43.22 //
vakṣyāmi tasya caritaṃ $ yathāvṛttaṃ kṛte yuge &
śṛṇudhvaṃ muniśārdūlāḥ % prayatāḥ saṃyatendriyāḥ // BrP_43.23 //
avantī nāma nagarī $ mālave bhuvi viśrutā &
babhūva tasya nṛpateḥ % pṛthivī kakudopamā // BrP_43.24 //
hṛṣṭapuṣṭajanākīrṇā $ dṛḍhaprākāratoraṇā &
dṛḍhayantrārgaladvārā % parikhābhir alaṃkṛtā // BrP_43.25 //
nānāvaṇiksamākīrṇā $ nānābhāṇḍasuvikriyā &
rathyāpaṇavatī ramyā % suvibhaktacatuṣpathā // BrP_43.26 //
gṛhagopurasaṃbādhā $ vīthībhiḥ samalaṃkṛtā &
rājahaṃsanibhaiḥ śubhraiś % citragrīvair manoharaiḥ // BrP_43.27 //
anekaśatasāhasraiḥ $ prāsādaiḥ samalaṃkṛtā &
yajñotsavapramuditā % gītavāditranisvanā // BrP_43.28 //
nānāvarṇapatākābhir $ dhvajaiś ca samalaṃkṛtā &
hastyaśvarathasaṃkīrṇā % padātigaṇasaṃkulā // BrP_43.29 //
nānāyodhasamākīrṇā $ nānājanapadair yutā &
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ % śūdraiś caiva dvijātibhiḥ // BrP_43.30 //
samṛddhā sā muniśreṣṭhā $ vidvadbhiḥ samalaṃkṛtā &
na tatra malināḥ santi % na mūrkhā nāpi nirdhanāḥ // BrP_43.31 //
na rogiṇo na hīnāṅgā $ na dyūtavyasanānvitāḥ &
sadā hṛṣṭāḥ sumanaso % dṛśyante puruṣāḥ striyaḥ // BrP_43.32 //
krīḍanti sma divā rātrau $ hṛṣṭās tatra pṛthak pṛthak &
suveṣāḥ puruṣās tatra % dṛśyante mṛṣṭakuṇḍalāḥ // BrP_43.33 //
surūpāḥ suguṇāś caiva $ divyālaṃkārabhūṣitāḥ &
kāmadevapratīkāśāḥ % sarvalakṣaṇalakṣitāḥ // BrP_43.34 //
sukeśāḥ sukapolāś ca $ sumukhāḥ śmaśrudhāriṇaḥ &
jñātāraḥ sarvaśāstrāṇāṃ % bhettāraḥ śatruvāhinīm // BrP_43.35 //
dātāraḥ sarvaratnānāṃ $ bhoktāraḥ sarvasaṃpadām &
striyas tatra muniśreṣṭhā % dṛśyante sumanoharāḥ // BrP_43.36 //
haṃsavāraṇagāminyaḥ $ praphullāmbhojalocanāḥ &
sumadhyamāḥ sujaghanāḥ % pīnonnatapayodharāḥ // BrP_43.37 //
sukeśāś cāruvadanāḥ $ sukapolāḥ sthirālakāḥ &
hāvabhāvānatagrīvāḥ % karṇābharaṇabhūṣitāḥ // BrP_43.38 //
bimbauṣṭhyo rañjitamukhās $ tāmbūlena virājitāḥ &
suvarṇābharaṇopetāḥ % sarvālaṃkārabhūṣitāḥ // BrP_43.39 //
śyāmāvadātāḥ suśroṇyaḥ $ kāñcīnūpuranāditāḥ &
divyamālyāmbaradharā % divyagandhānulepanāḥ // BrP_43.40 //
vidagdhāḥ subhagāḥ kāntāś $ cārvaṅgyaḥ priyadarśanāḥ &
rūpalāvaṇyasaṃyuktāḥ % sarvāḥ prahasitānanāḥ // BrP_43.41 //
krīḍantyaś ca madonmattāḥ $ sabhāsu catvareṣu ca &
gītavādyakathālāpai % ramayantyaś ca tāḥ striyaḥ // BrP_43.42 //
vāramukhyāś ca dṛśyante $ nṛtyagītaviśāradāḥ &
prekṣaṇālāpakuśalāḥ % sarvayoṣidguṇānvitāḥ // BrP_43.43 //
anyāś ca tatra dṛśyante $ guṇācāryāḥ kulastriyaḥ &
pativratāś ca subhagā % guṇaiḥ sarvair alaṃkṛtāḥ // BrP_43.44 //
vanaiś copavanaiḥ puṇyair $ udyānaiś ca manoramaiḥ &
devatāyatanair divyair % nānākusumaśobhitaiḥ // BrP_43.45 //
śālais tālais tamālaiś ca $ bakulair nāgakesaraiḥ &
pippalaiḥ karṇikāraiś ca % candanāgurucampakaiḥ // BrP_43.46 //
puṃnāgair nārikeraiś ca $ panasaiḥ saraladrumaiḥ &
nāraṅgair lakucair lodhraiḥ % saptaparṇaiḥ śubhāñjanaiḥ // BrP_43.47 //
cūtabilvakadambaiś ca $ śiṃśapair dhavakhādiraiḥ &
pāṭalāśokatagaraiḥ % karavīraiḥ sitetaraiḥ // BrP_43.48 //
pītārjunakabhallātaiḥ $ siddhair āmrātakais tathā &
nyagrodhāśvatthakāśmaryaiḥ % palāśair devadārubhiḥ // BrP_43.49 //
mandāraiḥ pārijātaiś ca $ tintiḍīkavibhītakaiḥ &
prācīnāmalakaiḥ plakṣair % jambūśirīṣapādapaiḥ // BrP_43.50 //
kāleyaiḥ kāñcanāraiś ca $ madhujambīratindukaiḥ &
kharjūrāgastyabakulaiḥ % śākhoṭakaharītakaiḥ // BrP_43.51 //
kaṅkolair mucukundaiś ca $ hintālair bījapūrakaiḥ &
ketakīvanakhaṇḍaiś ca % atimuktaiḥ sakubjakaiḥ // BrP_43.52 //
mallikākundabāṇaiś ca $ kadalīkhaṇḍamaṇḍitaiḥ &
mātuluṅgaiḥ pūgaphalaiḥ % karuṇaiḥ sindhuvārakaiḥ // BrP_43.53 //
bahuvāraiḥ kovidārair $ badaraiḥ sakarañjakaiḥ &
anyaiś ca vividhaiḥ puṣpa- % vṛkṣaiś cānyair manoharaiḥ // BrP_43.54 //
latāgulmair vitānaiś ca $ udyānair nandanopamaiḥ &
sadā kusumagandhāḍhyaiḥ % sadā phalabharānataiḥ // BrP_43.55 //
nānāpakṣirutai ramyair $ nānāmṛgagaṇāvṛtaiḥ &
cakoraiḥ śatapattraiś ca % bhṛṅgāraiḥ priyaputrakaiḥ // BrP_43.56 //
kalaviṅkair mayūraiś ca $ śukaiḥ kokilakais tathā &
kapotaiḥ khañjarīṭaiś ca % śyenaiḥ pārāvatais tathā // BrP_43.57 //
khagaiś cānyair bahuvidhaiḥ $ śrotraramyair manoramaiḥ &
saritaḥ puṣkariṇyaś ca % sarāṃsi subahūni ca // BrP_43.58 //
anyair jalāśayaiḥ puṇyaiḥ $ kumudotpalamaṇḍitaiḥ &
padmaiḥ sitetaraiḥ śubhraiḥ % kahlāraiś ca sugandhibhiḥ // BrP_43.59 //
anyair bahuvidhaiḥ puṣpair $ jalajaiḥ sumanoharaiḥ &
gandhāmodakarair divyaiḥ % sarvartukusumojjvalaiḥ // BrP_43.60 //
haṃsakāraṇḍavākīrṇaiś $ cakravākopaśobhitaiḥ &
sārasaiś ca balākaiś ca % kūrmair matsyaiḥ sanakrakaiḥ // BrP_43.61 //
jalapādaiḥ kadambaiś ca $ plavaiś ca jalakukkuṭaiḥ &
khagair jalacaraiś cānyair % nānāravavibhūṣitaiḥ // BrP_43.62 //
nānāvarṇaiḥ sadā hṛṣṭair $ añcitāni samantataḥ &
evaṃ nānāvidhaiḥ puṣpair % vividhaiś ca jalāśayaiḥ // BrP_43.63 //
vividhaiḥ pādapaiḥ puṇyair $ udyānair vividhais tathā &
jalasthalacaraiś caiva % vihagaiś cārvadhiṣṭhitaiḥ // BrP_43.64 //
devatāyatanair divyaiḥ $ śobhitā sā mahāpurī &
tatrāste bhagavān devas % tripurāris trilocanaḥ // BrP_43.65 //
mahākāleti vikhyātaḥ $ sarvakāmapradaḥ śivaḥ &
śivakuṇḍe naraḥ snātvā % vidhivat pāpanāśane // BrP_43.66 //
devān pitṝn ṛṣīṃś caiva $ saṃtarpya vidhivad budhaḥ &
gatvā śivālayaṃ paścāt % kṛtvā taṃ triḥ pradakṣiṇam // BrP_43.67 //
praviśya saṃyato bhūtvā $ dhautavāsā jitendriyaḥ &
snānaiḥ puṣpais tathā gandhair % dhūpair dīpaiś ca bhaktitaḥ // BrP_43.68 //
naivedyair upahāraiś ca $ gītavādyaiḥ pradakṣiṇaiḥ &
daṇḍavatpraṇipātaiś ca % nṛtyaiḥ stotraiś ca śaṃkaram // BrP_43.69 //
saṃpūjya vidhivad bhaktyā $ mahākālaṃ sakṛc chivam &
aśvamedhasahasrasya % phalaṃ prāpnoti mānavaḥ // BrP_43.70 //
pāpaiḥ sarvair vinirmukto $ vimānaiḥ sārvakāmikaiḥ &
āruhya tridivaṃ yāti % yatra śaṃbhor niketanam // BrP_43.71 //
divyarūpadharaḥ śrīmān $ divyālaṃkārabhūṣitaḥ &
bhuṅkte tatra varān bhogān % yāvad ābhūtasaṃplavam // BrP_43.72 //
śivaloke muniśreṣṭhā $ jarāmaraṇavarjitaḥ &
puṇyakṣayād ihāyātaḥ % pravare brāhmaṇe kule // BrP_43.73 //
caturvedī bhaved vipraḥ $ sarvaśāstraviśāradaḥ &
yogaṃ pāśupataṃ prāpya % tato mokṣam avāpnuyāt // BrP_43.74 //
āste tatra nadī puṇyā $ śiprā nāmeti viśrutā &
tasyāṃ snātas tu vidhivat % saṃtarpya pitṛdevatāḥ // BrP_43.75 //
sarvapāpavinirmukto $ vimānavaram āsthitaḥ &
bhuṅkte bahuvidhān bhogān % svargaloke narottamaḥ // BrP_43.76 //
āste tatraiva bhagavān $ devadevo janārdanaḥ &
govindasvāmināmāsau % bhuktimuktiprado hariḥ // BrP_43.77 //
taṃ dṛṣṭvā muktim āpnoti $ trisaptakulasaṃyutaḥ &
vimānenārkavarṇena % kiṅkiṇījālamālinā // BrP_43.78 //
sarvakāmasamṛddhena $ kāmagenāsthireṇa ca &
upagīyamāno gandharvair % viṣṇuloke mahīyate // BrP_43.79 //
bhuṅkte ca vividhān kāmān $ nirātaṅko gatajvaraḥ &
ābhūtasaṃplavaṃ yāvat % surūpaḥ subhagaḥ sukhī // BrP_43.80 //
kālenāgatya matimān $ brāhmaṇaḥ syān mahītale &
pravare yogināṃ gehe % vedaśāstrārthatattvavit // BrP_43.81 //
vaiṣṇavaṃ yogam āsthāya $ tato mokṣam avāpnuyāt &
vikramasvāmināmānaṃ % viṣṇuṃ tatraiva bho dvijāḥ // BrP_43.82 //
dṛṣṭvā naro vā nārī vā $ phalaṃ pūrvoditaṃ labhet &
anye 'pi tatra tiṣṭhanti % devāḥ śakrapurogamāḥ // BrP_43.83 //
mātaraś ca muniśreṣṭhāḥ $ sarvakāmaphalapradāḥ &
dṛṣṭvā tān vidhivad bhaktyā % saṃpūjya praṇipatya ca // BrP_43.84 //
sarvapāpavinirmukto $ naro yāti triviṣṭapam &
evaṃ sā nagarī ramyā % rājasiṃhena pālitā // BrP_43.85 //
nityotsavapramuditā $ yathendrasyāmarāvatī &
purāṣṭādaśasaṃyuktā % suvistīrṇacatuṣpathā // BrP_43.86 //
dhanurjyāghoṣaninadā $ siddhasaṃgamabhūṣitā &
vidyāvadgaṇabhūyiṣṭhā % vedanirghoṣanāditā // BrP_43.87 //
itihāsapurāṇāni $ śāstrāṇi vividhāni ca &
kāvyālāpakathāś caiva % śrūyante 'harniśaṃ dvijāḥ // BrP_43.88 //
evaṃ mayā guṇāḍhyā sā $ taduyinī?? samudāhṛtā &
yasyāṃ rājābhavat pūrvam % indradyumno mahāmatiḥ // BrP_43.89 //
{brahmovāca: }
tasyāṃ sa nṛpatiḥ pūrvaṃ $ kurvan rājyam anuttamam &
pālayām āsa matimān % prajāḥ putrān ivaurasān // BrP_44.1 //
satyavādī mahāprājñaḥ $ śūraḥ sarvaguṇākaraḥ &
matimān dharmasaṃpannaḥ % sarvaśastrabhṛtāṃ varaḥ // BrP_44.2 //
satyavāñ śīlavān dāntaḥ $ śrīmān parapuraṃjayaḥ &
āditya iva tejobhī % rūpair āśvinayor iva // BrP_44.3 //
vardhamānasurāścaryaḥ $ śakratulyaparākramaḥ &
śāradendur ivābhāti % lakṣaṇaiḥ samalaṃkṛtaḥ // BrP_44.4 //
āhartā sarvayajñānāṃ $ hayamedhādikṛt tathā &
dānair yajñais tapobhiś ca % tattulyo nāsti bhūpatiḥ // BrP_44.5 //
suvarṇamaṇimuktānāṃ $ gajāśvānāṃ ca bhūpatiḥ &
pradadau vipramukhyebhyo % yāge yāge mahādhanam // BrP_44.6 //
hastyaśvarathamukhyānāṃ $ kambalājinavāsasām &
ratnānāṃ dhanadhānyānām % antas tasya na vidyate // BrP_44.7 //
evaṃ sarvadhanair yukto $ guṇaiḥ sarvair alaṃkṛtaḥ &
sarvakāmasamṛddhātmā % kurvan rājyam akaṇṭakam // BrP_44.8 //
tasyeyaṃ matir utpannā $ sarvayogeśvaraṃ harim &
katham ārādhayiṣyāmi % bhuktimuktipradaṃ prabhum // BrP_44.9 //
vicārya sarvaśāstrāṇi $ tantrāṇy āgamavistaram &
itihāsapurāṇāni % vedāṅgāni ca sarvaśaḥ // BrP_44.10 //
dharmaśāstrāṇi sarvāṇi $ niyamān ṛṣibhāṣitān &
vedāṅgāni ca śāstrāṇi % vidyāsthānāni yāni ca // BrP_44.11 //
guruṃ saṃsevya yatnena $ brāhmaṇān vedapāragān &
ādhāya paramāṃ kāṣṭhāṃ % kṛtakṛtyo 'bhavat tadā // BrP_44.12 //
saṃprāpya paramaṃ tattvaṃ $ vāsudevākhyam avyayam &
bhrāntijñānād atītas tu % mumukṣuḥ saṃyatendriyaḥ // BrP_44.13 //
katham ārādhayiṣyāmi $ devadevaṃ sanātanam &
pītavastraṃ caturbāhuṃ % śaṅkhacakragadādharam // BrP_44.14 //
vanamālāvṛtoraskaṃ $ padmapattrāyatekṣaṇam &
śrīvatsoraḥsamāyuktaṃ % mukuṭāṅgadaśobhitam // BrP_44.15 //
svapurāt sa tu niṣkrānta $ ujjayinyāḥ prajāpatiḥ &
balena mahatā yuktaḥ % sabhṛtyaḥ sapurohitaḥ // BrP_44.16 //
anujagmus tu taṃ sarve $ rathinaḥ śastrapāṇayaḥ &
rathair vimānasaṃkāśaiḥ % patākādhvajasevitaiḥ // BrP_44.17 //
sādinaś ca tathā sarve $ prāsatomarapāṇayaḥ &
aśvaiḥ pavanasaṃkāśair % anujagmus tu taṃ nṛpam // BrP_44.18 //
himavatsaṃbhavair mattair $ vāraṇaiḥ parvatopamaiḥ &
īṣādantaiḥ sadā mattaiḥ % pracaṇḍaiḥ ṣaṣṭihāyanaiḥ // BrP_44.19 //
hemakakṣaiḥ sapatākair $ ghaṇṭāravavibhūṣitaiḥ &
anujagmuś ca taṃ sarve % gajayuddhaviśāradāḥ // BrP_44.20 //
asaṃkhyeyāś ca pādātā $ dhanuṣprāsāsipāṇayaḥ &
divyamālyāmbaradharā % divyagandhānulepanāḥ // BrP_44.21 //
anujagmuś ca taṃ sarve $ yuvāno mṛṣṭakuṇḍalāḥ &
sarvāstrakuśalāḥ śūrāḥ % sadā saṃgrāmalālasāḥ // BrP_44.22 //
antaḥpuranivāsinyaḥ $ striyaḥ sarvāḥ svalaṃkṛtāḥ &
bimbauṣṭhacārudaśanāḥ % sarvābharaṇabhūṣitāḥ // BrP_44.23 //
divyavastradharāḥ sarvā $ divyamālyavibhūṣitāḥ &
divyagandhānuliptāṅgāḥ % śaraccandranibhānanāḥ // BrP_44.24 //
sumadhyamāś cāruveṣāś $ cārukarṇālakāñcitāḥ &
tāmbūlarañjitamukhā % rakṣibhiś ca surakṣitāḥ // BrP_44.25 //
yānair uccāvacaiḥ śubhrair $ maṇikāñcanabhūṣitaiḥ &
upagīyamānās tāḥ sarvā % gāyanaiḥ stutipāṭhakaiḥ // BrP_44.26 //
veṣṭitāḥ śastrahastaiś ca $ padmapattrāyatekṣaṇāḥ &
brāhmaṇāḥ kṣatriyā vaiśyā % anujagmuś ca taṃ nṛpam // BrP_44.27 //
vaṇiggrāmagaṇāḥ sarve $ nānāpuranivāsinaḥ &
dhanai ratnaiḥ suvarṇaiś ca % sadārāḥ saparicchadāḥ // BrP_44.28 //
astravikrayakāś caiva $ tāmbūlapaṇyajīvinaḥ &
tṛṇavikrayakāś caiva % kāṣṭhavikrayakārakāḥ // BrP_44.29 //
raṅgopajīvinaḥ sarve $ māṃsavikrayiṇas tathā &
tailavikrayakāś caiva % vastravikrayakās tathā // BrP_44.30 //
phalavikrayiṇaś caiva $ pattravikrayiṇas tathā &
tathā javasahārāś ca % rajakāś ca sahasraśaḥ // BrP_44.31 //
gopālā nāpitāś caiva $ tathānye vastrasūcakāḥ &
meṣapālāś cājapālā % mṛgapālāś ca haṃsakāḥ // BrP_44.32 //
dhānyavikrayiṇaś caiva $ saktuvikrayiṇaś ca ye &
guḍavikrayikāś caiva % tathā lavaṇajīvinaḥ // BrP_44.33 //
gāyanā nartakāś caiva $ tathā maṅgalapāṭhakāḥ &
śailūṣāḥ kathakāś caiva % purāṇārthaviśāradāḥ // BrP_44.34 //
kavayaḥ kāvyakartāro $ nānākāvyaviśāradāḥ &
viṣaghnā gāruḍāś caiva % nānāratnaparīkṣakāḥ // BrP_44.35 //
vyokārās tāmrakārāś ca $ kāṃsyakārāś ca rūṭhakāḥ &
kauṣakārāś citrakārāḥ % kundakārāś ca pāvakāḥ // BrP_44.36 //
daṇḍakārāś cāsikārāḥ $ surādhūtopajīvinaḥ &
mallā dūtāś ca kāyasthā % ye cānye karmakāriṇaḥ // BrP_44.37 //
tantuvāyā rūpakārā $ vārtikās tailapāṭhakāḥ &
lāvajīvās taittirikā % mṛgapakṣyupajīvinaḥ // BrP_44.38 //
gajavaidyāś ca vaidyāś ca $ naravaidyāś ca ye narāḥ &
vṛkṣavaidyāś ca govaidyā % ye cānye chedadāhakāḥ // BrP_44.39 //
ete nāgarakāḥ sarve $ ye cānye nānukīrtitāḥ &
anujagmus tu rājānaṃ % samastapuravāsinaḥ // BrP_44.40 //
yathā vrajantaṃ pitaraṃ $ grāmāntaraṃ samutsukāḥ &
anuyānti yathā putrās % tathā taṃ te 'pi nāgarāḥ // BrP_44.41 //
evaṃ sa nṛpatiḥ śrīmān $ vṛtaḥ sarvair mahājanaiḥ &
hastyaśvarathapādātair % jagāma ca śanaiḥ śanaiḥ // BrP_44.42 //
evaṃ gatvā sa nṛpatir $ dakṣiṇasyodadhes taṭam &
sarvais tair dīrghakālena % balair anugataḥ prabhuḥ // BrP_44.43 //
dadarśa sāgaraṃ ramyaṃ $ nṛtyantam iva ca sthitam &
anekaśatasāhasrair % ūrmibhiś ca samākulam // BrP_44.44 //
nānāratnālayaṃ pūrṇaṃ $ nānāprāṇisamākulam &
vīcītaraṅgabahulaṃ % mahāścaryasamanvitam // BrP_44.45 //
tīrtharājaṃ mahāśabdam $ apāraṃ subhayaṃkaram &
meghavṛndapratīkāśam % agādhaṃ makarālayam // BrP_44.46 //
matsyaiḥ kūrmaiś ca śaṅkhaiś ca $ śuktikānakraśaṅkubhiḥ &
śiṃśumāraiḥ karkaṭaiś ca % vṛtaṃ sarpair mahāviṣaiḥ // BrP_44.47 //
lavaṇodaṃ hareḥ sthānaṃ $ śayanasya nadīpatim &
sarvapāpaharaṃ puṇyaṃ % sarvavāñchāphalapradam // BrP_44.48 //
anekāvartagambhīraṃ $ dānavānāṃ samāśrayam &
amṛtasyāraṇiṃ divyaṃ % devayonim apāṃ patim // BrP_44.49 //
viśiṣṭaṃ sarvabhūtānāṃ $ prāṇināṃ jīvadhāraṇam &
supavitraṃ pavitrāṇāṃ % maṅgalānāṃ ca maṅgalam // BrP_44.50 //
tīrthānām uttamaṃ tīrtham $ avyayaṃ yādasāṃ patim &
candravṛddhikṣayasyeva % yasya mānaṃ pratiṣṭhitam // BrP_44.51 //
abhedyaṃ sarvabhūtānāṃ $ devānām amṛtālayam &
utpattisthitisaṃhāra- % hetubhūtaṃ sanātanam // BrP_44.52 //
upajīvyaṃ ca sarveṣāṃ $ puṇyaṃ nadanadīpatim &
dṛṣṭvā taṃ nṛpatiśreṣṭho % vismayaṃ paramaṃ gataḥ // BrP_44.53 //
nivāsam akarot tatra $ velām asādya sāgarīm &
puṇye manohare deśe % sarvabhūmiguṇair yute // BrP_44.54 //
vṛtaṃ śālaiḥ kadambaiś ca $ puṃnāgaiḥ saraladrumaiḥ &
panasair nārikelaiś ca % bakulair nāgakesaraiḥ // BrP_44.55 //
tālaiḥ pippalaiḥ kharjūrair $ nāraṅgair bījapūrakaiḥ &
śālair āmrātakair lodhrair % bakulair bahuvārakaiḥ // BrP_44.56 //
kapitthaiḥ karṇikāraiś ca $ pāṭalāśokacampakaiḥ &
dāḍimaiś ca tamālaiś ca % pārijātais tathārjunaiḥ // BrP_44.57 //
prācīnāmalakair bilvaiḥ $ priyaṅguvaṭakhādiraiḥ &
iṅgudīsaptaparṇaiś ca % aśvatthāgastyajambukaiḥ // BrP_44.58 //
madhukaiḥ karṇikāraiś ca $ bahuvāraiḥ satindukaiḥ &
palāśabadarair nīpaiḥ % siddhanimbaśubhāñjanaiḥ // BrP_44.59 //
vārakaiḥ kovidāraiś ca $ bhallātāmalakais tathā &
iti hintālakāṅkolaiḥ % karañjaiḥ savibhītakaiḥ // BrP_44.60 //
sasarjamadhukāśmaryaiḥ $ śālmalīdevadārubhiḥ &
śākhoṭhakair nimbavaṭaiḥ % kumbhīkauṣṭhaharītakaiḥ // BrP_44.61 //
guggulaiś candanair vṛkṣais $ tathaivāgurupāṭalaiḥ &
jambīrakaruṇair vṛkṣais % tintiḍīraktacandanaiḥ // BrP_44.62 //
evaṃ nānāvidhair vṛkṣais $ tathānyair bahupādapaiḥ &
kalpadrumair nityaphalaiḥ % sarvartukusumotkaraiḥ // BrP_44.63 //
nānāpakṣirutair divyair $ mattakokilanāditaiḥ &
mayūravarasaṃghuṣṭaiḥ % śukasārikasaṃkulaiḥ // BrP_44.64 //
hārītair bhṛṅgarājaiś ca $ cātakair bahuputrakaiḥ &
jīvaṃjīvakakākolaiḥ % kalaviṅkaiḥ kapotakaiḥ // BrP_44.65 //
khagair nānāvidhaiś cānyaiḥ $ śrotraramyair manoharaiḥ &
puṣpitāgreṣu vṛkṣeṣu % kūjadbhiś cārvadhiṣṭhitaiḥ // BrP_44.66 //
ketakīvanakhaṇḍaiś ca $ sadā puṣpadharaiḥ sitaiḥ &
mallikākundakusumair % yūthikātagarais tathā // BrP_44.67 //
kuṭajair bāṇapuṣpaiś ca $ atimuktaiḥ sakubjakaiḥ &
mālatīkaravīraiś ca % tathā kadalakāñcanaiḥ // BrP_44.68 //
anyair nānāvidhaiḥ puṣpaiḥ $ sugandhaiś cārudarśanaiḥ &
vanodyānopavanajair % nānāvarṇaiḥ sugandhibhiḥ // BrP_44.69 //
vidyādharagaṇākīrṇaiḥ $ siddhacāraṇasevitaiḥ &
gandharvoragarakṣobhir % bhūtāpsarasakiṃnaraiḥ // BrP_44.70 //
muniyakṣagaṇākīrṇair $ nānāsattvaniṣevitaiḥ &
mṛgaiḥ śākhāmṛgaiḥ siṃhair % varāhamahiṣākulaiḥ // BrP_44.71 //
tathānyaiḥ kṛṣṇasārādyair $ mṛgaiḥ sarvatra śobhitaiḥ &
śārdūlair dīptamātaṅgais % tathānyair vanacāribhiḥ // BrP_44.72 //
evaṃ nānāvidhair vṛkṣair $ udyānair nandanopamaiḥ &
latāgulmavitānaiś ca % vividhaiś ca jalāśayaiḥ // BrP_44.73 //
haṃsakāraṇḍavākīrṇaiḥ $ padminīkhaṇḍamaṇḍitaiḥ &
kādambaiś ca plavair haṃsaiś % cakravākopaśobhitaiḥ // BrP_44.74 //
kamalaiḥ śatapattraiś ca $ kahlāraiḥ kumudotpalaiḥ &
khagair jalacaraiś cānyaiḥ % puṣpair jalasamudbhavaiḥ // BrP_44.75 //
parvatair dīptaśikharaiś $ cārukandaramaṇḍitaiḥ &
nānāvṛkṣasamākīrṇair % nānādhātuvibhūṣitaiḥ // BrP_44.76 //
sarvāścaryamayaiḥ śṛṅgaiḥ $ sarvabhūtālayaiḥ śubhaiḥ &
sarvauṣadhisamāyuktair % vipulaiś citrasānubhiḥ // BrP_44.77 //
evaṃ sarvaiḥ samuditaiḥ $ śobhitaṃ sumanoharaiḥ &
dadarśa sa mahīpālaḥ % sthānaṃ trailokyapūjitam // BrP_44.78 //
daśayojanavistīrṇaṃ $ pañcayojanam āyatam &
nānāścaryasamāyuktaṃ % kṣetraṃ paramadurlabham // BrP_44.79 //
{munaya ūcuḥ: }
tasmin kṣetravare puṇye $ vaiṣṇave puruṣottame &
kiṃ tatra pratimā pūrvaṃ % na sthitā vaiṣṇavī prabho // BrP_45.1 //
yenāsau nṛpatis tatra $ gatvā sabalavāhanaḥ &
sthāpayām āsa kṛṣṇaṃ ca % rāmaṃ bhadrāṃ śubhapradām // BrP_45.2 //
saṃśayo no mahān atra $ vismayaś ca jagatpate &
śrotum icchāmahe sarvaṃ % brūhi tatkāraṇaṃ ca naḥ // BrP_45.3 //
{brahmovāca: }
śṛṇudhvaṃ pūrvasaṃvṛttāṃ $ kathāṃ pāpapraṇāśinīm &
pravakṣyāmi samāsena % śriyā pṛṣṭaḥ purā hariḥ // BrP_45.4 //
sumeroḥ kāñcane śṛṅge $ sarvāścaryasamanvite &
siddhavidyādharair yakṣaiḥ % kiṃnarair upaśobhite // BrP_45.5 //
devadānavagandharvair $ nāgair apsarasāṃ gaṇaiḥ &
munibhir guhyakaiḥ siddhaiḥ % sauparṇaiḥ samarudgaṇaiḥ // BrP_45.6 //
anyair devālayaiḥ sādhyaiḥ $ kaśyapādyaiḥ prajeśvaraiḥ &
vālakhilyādibhiś caiva % śobhite sumanohare // BrP_45.7 //
karṇikāravanair divyaiḥ $ sarvartukusumotkaraiḥ &
jātarūpapratīkāśair % bhūṣite sūryasaṃnibhaiḥ // BrP_45.8 //
anyaiś ca bahubhir vṛkṣaiḥ $ śālatālādibhir vanaiḥ &
puṃnāgāśokasarala- % nyagrodhāmrātakārjunaiḥ // BrP_45.9 //
pārijātāmrakhadira- $ nīpabilvakadambakaiḥ &
dhavakhādirapālāśa- % śīrṣāmalakatindukaiḥ // BrP_45.10 //
nāriṅgakolabakula- $ lodhradāḍimadārukaiḥ &
sarjaiś ca karṇais tagaraiḥ % śiśibhūrjavanimbakaiḥ // BrP_45.11 //
anyaiś ca kāñcanaiś caiva $ phalabhāraiś ca nāmitaiḥ &
nānākusumagandhāḍhyair % bhūṣite puṣpapādapaiḥ // BrP_45.12 //
mālatīyūthikāmallī- $ kundabāṇakuruṇṭakaiḥ &
pāṭalāgastyakuṭaja- % mandārakusumādibhiḥ // BrP_45.13 //
anyaiś ca vividhaiḥ puṣpair $ manasaḥ prītidāyakaiḥ &
nānāvihagasaṃghaiś ca % kūjadbhir madhurasvaraiḥ // BrP_45.14 //
puṃskokilarutair divyair $ mattabarhiṇanāditaiḥ &
evaṃ nānāvidhair vṛkṣaiḥ % puṣpair nānāvidhais tathā // BrP_45.15 //
khagair nānāvidhaiś caiva $ śobhite surasevite &
tatra sthitaṃ jagannāthaṃ % jagatsraṣṭāram avyayam // BrP_45.16 //
sarvalokavidhātāraṃ $ vāsudevākhyam avyayam &
praṇamya śirasā devī % lokānāṃ hitakāmyayā \
papracchemaṃ mahāpraśnaṃ # padmajā tam anuttamam // BrP_45.17 //
{śrīr uvāca: }
brūhi tvaṃ sarvalokeśa $ saṃśayaṃ me hṛdi sthitam &
martyaloke mahāścarye % karmabhūmau sudurlabhe // BrP_45.18 //
lobhamohagrahagraste $ kāmakrodhamahārṇave &
yena mucyeta deveśa % asmāt saṃsārasāgarāt // BrP_45.19 //
ācakṣva sarvadeveśa $ praṇatāṃ yadi manyase &
tvadṛte nāsti loke 'smin % vaktā saṃśayanirṇaye // BrP_45.20 //
{brahmovāca: }
śrutvaivaṃ vacanaṃ tasyā $ devadevo janārdanaḥ &
provāca parayā prītyā % paraṃ sārāmṛtopamam // BrP_45.21 //
{śrībhagavān uvāca: }
sukhopāsyaḥ susādhyaś ca $ 'bhirāmaś ca susatphalaḥ &
āste tīrthavare devi % vikhyātaḥ puruṣottamaḥ // BrP_45.22 //
na tena sadṛśaḥ kaścit $ triṣu lokeṣu vidyate &
kīrtanād yasya deveśi % mucyate sarvapātakaiḥ // BrP_45.23 //
na vijñāto 'maraiḥ sarvair $ na daityair na ca dānavaiḥ &
marīcyādyair munivarair % gopitaṃ me varānane // BrP_45.24 //
tat te 'haṃ saṃpravakṣyāmi $ tīrtharājaṃ ca sāṃpratam &
bhāvenaikena suśroṇi % śṛṇuṣva varavarṇini // BrP_45.25 //
āsīt kalpe samutpanne $ naṣṭe sthāvarajaṅgame &
pralīnā devagandharva- % daityavidyādharoragāḥ // BrP_45.26 //
tamobhūtam idaṃ sarvaṃ $ na prājñāyata kiṃcana &
tasmiñ jāgarti bhūtātmā % paramātmā jagadguruḥ // BrP_45.27 //
śrīmāṃs trimūrtikṛd devo $ jagatkartā maheśvaraḥ &
vāsudeveti vikhyāto % yogātmā harir īśvaraḥ // BrP_45.28 //
so 'sṛjad yoganidrānte $ nābhyambhoruhamadhyagam &
padmakeśarasaṃkāśaṃ % brahmāṇaṃ bhūtam avyayam // BrP_45.29 //
tādṛgbhūtas tato brahmā $ sarvalokamaheśvaraḥ &
pañcabhūtasamāyuktaṃ % sṛjate ca śanaiḥ śanaiḥ // BrP_45.30 //
mātrāyonīni bhūtāni $ sthūlasūkṣmāṇi yāni ca &
caturvidhāni sarvāṇi % sthāvarāṇi carāṇi ca // BrP_45.31 //
tataḥ prajāpatir brahmā $ cakre sarvaṃ carācaram &
saṃcintya manasātmānaṃ % sasarja vividhāḥ prajāḥ // BrP_45.32 //
marīcyādīn munīn sarvān $ devāsurapitṝn api &
yakṣavidyādharāṃś cānyān % gaṅgādyāḥ saritas tathā // BrP_45.33 //
naravānarasiṃhāṃś ca $ vividhāṃś ca vihaṃgamān &
jarāyūn aṇḍajān devi % svedajodbhedajāṃs tathā // BrP_45.34 //
brahma kṣatraṃ tathā vaiśyaṃ $ śūdraṃ caiva catuṣṭayam &
antyajātāṃś ca mlecchāṃś ca % sasarja vividhān pṛthak // BrP_45.35 //
yat kiṃcij jīvasaṃjñaṃ tu $ tṛṇagulmapipīlikam &
brahmā bhūtvā jagat sarvaṃ % nirmame sa carācaram // BrP_45.36 //
dakṣiṇāṅge tathātmānaṃ $ saṃcintya puruṣaṃ svayam &
vāme caiva tu nārīṃ sa % dvidhā bhūtam akalpayat // BrP_45.37 //
tataḥ prabhṛti loke 'smin $ prajā maithunasaṃbhavāḥ &
adhamottamamadhyāś ca % mama kṣetrāṇi yāni ca // BrP_45.38 //
evaṃ saṃcintya devo 'sau $ purā salilayonijaḥ &
jagāma dhyānam āsthāya % vāsudevātmikāṃ tanum // BrP_45.39 //
dhyānamātreṇa devena $ svayam eva janārdanaḥ &
tasmin kṣaṇe samutpannaḥ % sahasrākṣaḥ sahasrapāt // BrP_45.40 //
sahasraśīrṣā puruṣaḥ $ puṇḍarīkanibhekṣaṇaḥ &
saliladhvāntameghābhaḥ % śrīmāñ śrīvatsalakṣaṇaḥ // BrP_45.41 //
apaśyat sahasā taṃ tu $ brahmā lokapitāmahaḥ &
āsanair arghyapādyaiś ca % akṣatair abhinandya ca // BrP_45.42 //
tuṣṭāva paramaiḥ stotrair $ viriñciḥ susamāhitaḥ &
tato 'ham uktavān devaṃ % brahmāṇaṃ kamalodbhavam \
kāraṇaṃ vada māṃ tāta # mama dhyānasya sāṃpratam // BrP_45.43 //
{brahmovāca: }
jagaddhitāya deveśa $ martyalokaiś ca durlabham &
svargadvārasya mārgāṇi % yajñadānavratāni ca // BrP_45.44 //
yogaḥ satyaṃ tapaḥ śraddhā $ tīrthāni vividhāni ca &
vihāya sarvam eteṣāṃ % sukhaṃ tatsādhanaṃ vada // BrP_45.45 //
sthānaṃ jagatpate mahyām $ utkṛṣṭaṃ ca yad ucyate &
sarveṣām uttamaṃ sthānaṃ % brūhi me puruṣottama // BrP_45.46 //
vidhātur vacanaṃ śrutvā $ tato 'haṃ proktavān priye &
śṛṇu brahman pravakṣyāmi % nirmalaṃ bhuvi durlabham // BrP_45.47 //
uttamaṃ sarvakṣetrāṇāṃ $ dhanyaṃ saṃsāratāraṇam &
gobrāhmaṇahitaṃ puṇyaṃ % cāturvarṇyasukhodayam // BrP_45.48 //
bhuktimuktipradaṃ nṝṇāṃ $ kṣetraṃ paramadurlabham &
mahāpuṇyaṃ tu sarveṣāṃ % siddhidaṃ vai pitāmahe // BrP_45.49 //
tasmād āsīt samutpannaṃ $ tīrtharājaṃ sanātanam &
vikhyātaṃ paramaṃ kṣetraṃ % caturyuganiṣevitam // BrP_45.50 //
sarveṣām eva devānām $ ṛṣīṇāṃ brahmacāriṇām &
daityadānavasiddhānāṃ % gandharvoragarakṣasām // BrP_45.51 //
nāgavidyādharāṇāṃ ca $ sthāvarasya carasya ca &
uttamaḥ puruṣo yasmāt % tasmāt sa puruṣottamaḥ // BrP_45.52 //
dakṣiṇasyodadhes tīre $ nyagrodho yatra tiṣṭhati &
daśayojanavistīrṇaṃ % kṣetraṃ paramadurlabham // BrP_45.53 //
yas tu kalpe samutpanne $ mahadulkānibarhaṇe &
vināśaṃ naivam abhyeti % svayaṃ tatraivam āsthitaḥ // BrP_45.54 //
dṛṣṭamātre vaṭe tasmiṃś $ chāyām ākramya cāsakṛt &
brahmahatyāt pramucyeta % pāpeṣv anyeṣu kā kathā // BrP_45.55 //
pradakṣiṇā kṛtā yais tu $ namaskāraś ca jantubhiḥ &
sarve vidhūtapāpmānas % te gatāḥ keśavālayam // BrP_45.56 //
nyagrodhasyottare kiṃcid $ dakṣiṇe keśavasya tu &
prāsādas tatra tiṣṭhet tu % padaṃ dharmamayaṃ hi tat // BrP_45.57 //
pratimāṃ tatra vai dṛṣṭvā $ svayaṃ devena nirmitām &
anāyāsena vai yānti % bhuvanaṃ me tato narāḥ // BrP_45.58 //
gacchamānāṃs tu tān prekṣya $ ekadā dharmarāṭ priye &
madantikam anuprāpya % praṇamya śirasābravīt // BrP_45.59 //
{yama uvāca: }
namas te bhagavan deva $ lokanātha jagatpate &
kṣīrodavāsinaṃ devaṃ % śeṣabhogānuśāyinam // BrP_45.60 //
varaṃ vareṇyaṃ varadaṃ $ kartāram akṛtaṃ prabhum &
viśveśvaram ajaṃ viṣṇuṃ % sarvajñam aparājitam // BrP_45.61 //
nīlotpaladalaśyāmaṃ $ puṇḍarīkanibhekṣaṇam &
sarvajñaṃ nirguṇaṃ śāntaṃ % jagaddhātāram avyayam // BrP_45.62 //
sarvalokavidhātāraṃ $ sarvalokasukhāvaham &
purāṇaṃ puruṣaṃ vedyaṃ % vyaktāvyaktaṃ sanātanam // BrP_45.63 //
parāvarāṇāṃ sraṣṭāraṃ $ lokanāthaṃ jagadgurum &
śrīvatsoraskasaṃyuktaṃ % vanamālāvibhūṣitam // BrP_45.64 //
pītavastraṃ caturbāhuṃ $ śaṅkhacakragadādharam &
hārakeyūrasaṃyuktaṃ % mukuṭāṅgadadhāriṇam // BrP_45.65 //
sarvalakṣaṇasaṃpūrṇaṃ $ sarvendriyavivarjitam &
kūṭastham acalaṃ sūkṣmaṃ % jyotīrūpaṃ sanātanam // BrP_45.66 //
bhāvābhāvavinirmuktaṃ $ vyāpinaṃ prakṛteḥ param &
namasyāmi jagannātham % īśvaraṃ sukhadaṃ prabhum // BrP_45.67 //
ity evaṃ dharmarājas tu $ purā nyagrodhasaṃnidhau &
stutvā nānāvidhaiḥ stotraiḥ % praṇāmam akarot tadā // BrP_45.68 //
taṃ dṛṣṭvā tu mahābhāge $ praṇataṃ prāñjalisthitam &
stotrasya kāraṇaṃ devi % pṛṣṭavān aham antakam // BrP_45.69 //
vaivasvata mahābāho $ sarvadevottamo hy asi &
kimarthaṃ stutavān māṃ tvaṃ % saṃkṣepāt tad bravīhi me // BrP_45.70 //
{dharmarāja uvāca: }
asminn āyatane puṇye $ vikhyāte puruṣottame &
indranīlamayī śreṣṭhā % pratimā sārvakāmikī // BrP_45.71 //
tāṃ dṛṣṭvā puṇḍarīkākṣa $ bhāvenaikena śraddhayā &
śvetākhyaṃ bhavanaṃ yānti % niṣkāmāś caiva mānavāḥ // BrP_45.72 //
ataḥ kartuṃ na śaknomi $ vyāpāram arisūdana &
prasīda sumahādeva % saṃhara pratimāṃ vibho // BrP_45.73 //
śrutvā vaivasvatasyaitad $ vākyam etad uvāca ha &
yama tāṃ gopayiṣyāmi % sikatābhiḥ samantataḥ // BrP_45.74 //
tataḥ sā pratimā devi $ vallibhir gopitā mayā &
yathā tatra na paśyanti % manujāḥ svargakāṅkṣiṇaḥ // BrP_45.75 //
pracchādya vallikair devi $ jātarūpaparicchadaiḥ &
yamaṃ prasthāpayām āsa % svāṃ purīṃ dakṣiṇāṃ diśam // BrP_45.76 //
{brahmovāca: }
luptāyāṃ pratimāyāṃ tu $ indranīlasya bho dvijāḥ &
tasmin kṣetravare puṇye % vikhyāte puruṣottame // BrP_45.77 //
yo bhūtas tatra vṛttānto $ devadevo janārdanaḥ &
taṃ sarvaṃ kathayām āsa % sa tasyai bhagavān purā // BrP_45.78 //
indradyumnasya gamanaṃ $ kṣetrasaṃdarśanaṃ tathā &
kṣetrasya varṇanaṃ caiva % prāsādakaraṇaṃ tathā // BrP_45.79 //
hayamedhasya yajanaṃ $ svapnadarśanam eva ca &
lavaṇasyodadhes tīre % kāṣṭhasya darśanaṃ tathā // BrP_45.80 //
darśanaṃ vāsudevasya $ śilpirājasya ca dvijāḥ &
nirmāṇaṃ pratimāyās tu % yathāvarṇaṃ viśeṣataḥ // BrP_45.81 //
sthāpanaṃ caiva sarveṣāṃ $ prāsāde bhuvanottame &
yātrākāle ca viprendrāḥ % kalpasaṃkīrtanaṃ tathā // BrP_45.82 //
mārkaṇḍeyasya caritaṃ $ sthāpanaṃ śaṃkarasya ca &
pañcatīrthasya māhātmyaṃ % darśanaṃ śūlapāṇinaḥ // BrP_45.83 //
vaṭasya darśanaṃ caiva $ vyuṣṭiṃ tasya ca bho dvijāḥ &
darśanaṃ baladevasya % kṛṣṇasya ca viśeṣataḥ // BrP_45.84 //
subhadrāyāś ca tatraiva $ māhātmyaṃ caiva sarvaśaḥ &
darśanaṃ narasiṃhasya % vyuṣṭisaṃkīrtanaṃ tathā // BrP_45.85 //
anantavāsudevasya $ darśanaṃ guṇakīrtanam &
śvetamādhavamāhātmyaṃ % svargadvārasya darśanam // BrP_45.86 //
udadher darśanaṃ caiva $ snānaṃ tarpaṇam eva ca &
samudrasnānamāhātmyam % indradyumnasya ca dvijāḥ // BrP_45.87 //
pañcatīrthaphalaṃ caiva $ mahājyeṣṭhaṃ tathaiva ca &
sthānaṃ kṛṣṇasya halinaḥ % parvayātrāphalaṃ tathā // BrP_45.88 //
varṇanaṃ viṣṇulokasya $ kṣetrasya ca punaḥ punaḥ &
pūrvaṃ kathitavān sarvaṃ % tasyai sa puruṣottamaḥ // BrP_45.89 //
{munaya ūcuḥ: }
śrotum icchāmahe deva $ kathāśeṣaṃ mahīpateḥ &
tasmin kṣetravare gatvā % kiṃ cakāra narādhipaḥ // BrP_46.1 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ pravakṣyāmi samāsataḥ &
kṣetrasaṃdarśanaṃ caiva % kṛtyaṃ tasya ca bhūpateḥ // BrP_46.2 //
gatvā tatra mahīpālaḥ $ kṣetre trailokyaviśrute &
dadarśa ramaṇīyāni % sthānāni saritas tathā // BrP_46.3 //
nadī tatra mahāpuṇyā $ vindhyapādavinirgatā &
svittropaleti vikhyātā % sarvapāpaharā śivā // BrP_46.4 //
gaṅgātulyā mahāsrotā $ dakṣiṇārṇavagāminī &
mahānadīti nāmnā sā % puṇyatoyā saridvarā // BrP_46.5 //
dakṣiṇasyodadher garbhaṃ $ gatāvartātiśobhitā &
ubhayos taṭayor yasyā % grāmāś ca nagarāṇi ca // BrP_46.6 //
dṛśyante muniśārdūlāḥ $ susasyāḥ sumanoharāḥ &
hṛṣṭapuṣṭajanākīrṇā % vastrālaṃkārabhūṣitāḥ // BrP_46.7 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdrās tatra pṛthak pṛthak &
svadharmaniratāḥ śāntā % dṛśyante śubhalakṣaṇāḥ // BrP_46.8 //
tāmbūlapūrṇavadanā $ mālādāmavibhūṣitāḥ &
vedapūrṇamukhā viprāḥ % saṣaḍaṅgapadakramāḥ // BrP_46.9 //
agnihotraratāḥ kecit $ kecid aupāsanakriyāḥ &
sarvaśāstrārthakuśalā % yajvāno bhūridakṣiṇāḥ // BrP_46.10 //
catvāre rājamārgeṣu $ vaneṣūpavaneṣu ca &
sabhāmaṇḍalaharmyeṣu % devatāyataneṣu ca // BrP_46.11 //
itihāsapurāṇāni $ vedāḥ sāṅgāḥ sulakṣaṇāḥ &
kāvyaśāstrakathās tatra % śrūyante ca mahājanaiḥ // BrP_46.12 //
striyas taddeśavāsinyo $ rūpayauvanagarvitāḥ &
saṃpūrṇalakṣaṇopetā % vistīrṇaśroṇimaṇḍalāḥ // BrP_46.13 //
saroruhamukhāḥ śyāmāḥ $ śaraccandranibhānanāḥ &
pīnonnatastanāḥ sarvāḥ % samṛddhyā cārudarśanāḥ // BrP_46.14 //
sauvarṇavalayākrāntā $ divyair vastrair alaṃkṛtāḥ &
kadalīgarbhasaṃkāśāḥ % padmakiñjalkasaprabhāḥ // BrP_46.15 //
bimbādharapuṭāḥ kāntāḥ $ karṇāntāyatalocanāḥ &
sumukhāś cārukeśāś ca % hāvabhāvāvanāmitāḥ // BrP_46.16 //
kāścit padmapalāśākṣyaḥ $ kāścid indīvarekṣaṇāḥ &
vidyudvispaṣṭadaśanās % tanvaṅgyaś ca tathāparāḥ // BrP_46.17 //
kuṭilālakasaṃyuktāḥ $ sīmantena virājitāḥ &
grīvābharaṇasaṃyuktā % mālyadāmavibhūṣitāḥ // BrP_46.18 //
kuṇḍalai ratnasaṃyuktaiḥ $ karṇapūrair manoharaiḥ &
devayoṣitpratīkāśā % dṛśyante śubhalakṣaṇāḥ // BrP_46.19 //
divyagītavarair dhanyaiḥ $ krīḍamānā varāṅganāḥ &
vīṇāveṇumṛdaṅgaiś ca % paṇavaiś caiva gomukhaiḥ // BrP_46.20 //
śaṅkhadundubhinirghoṣair $ nānāvādyair manoharaiḥ &
krīḍantyas tāḥ sadā hṛṣṭā % vilāsinyaḥ parasparam // BrP_46.21 //
evamādi tathāneka- $ gītavādyaviśāradāḥ &
divā rātrau samāyuktāḥ % kāmonmattā varāṅganāḥ // BrP_46.22 //
bhikṣuvaikhānasaiḥ siddhaiḥ $ snātakair brahmacāribhiḥ &
mantrasiddhais tapaḥsiddhair % yajñasiddhair niṣevitam // BrP_46.23 //
ity evaṃ dadṛśe rājā $ kṣetraṃ paramaśobhanam &
atraivārādhayiṣyāmi % bhagavantaṃ sanātanam // BrP_46.24 //
jagadguruṃ paraṃ devaṃ $ paraṃ pāraṃ paraṃ padam &
sarveśvareśvaraṃ viṣṇum % anantam aparājitam // BrP_46.25 //
idaṃ tanmānasaṃ tīrthaṃ $ jñātaṃ me puruṣottamam &
kalpavṛkṣo mahākāyo % nyagrodho yatra tiṣṭhati // BrP_46.26 //
pratimā cendranīlākhyā $ svayaṃ devena gopitā &
na cātra dṛśyate cānyā % pratimā vaiṣṇavī śubhā // BrP_46.27 //
tathā yatnaṃ kariṣyāmi $ yathā devo jagatpatiḥ &
pratyakṣaṃ mama cābhyeti % viṣṇuḥ satyaparākramaḥ // BrP_46.28 //
yajñair dānais tapobhiś ca $ homair dhyānais tathārcanaiḥ &
upavāsaiś ca vidhivac % careyaṃ vratam uttamam // BrP_46.29 //
ananyamanasā caiva $ tanmanā nānyamānasaḥ &
viṣṇvāyatanavinyāse % prārambhaṃ ca karomy aham // BrP_46.30 //
{brahmovāca: }
evaṃ sa pṛthivīpālaś $ cintayitvā dvijottamāḥ &
prāsādārthaṃ hares tatra % prārambham akarot tadā // BrP_47.1 //
ānāyya gaṇakān sarvān $ ācāryāñ śāstrapāragān &
bhūmiṃ saṃśodhya yatnena % rājā tu parayā mudā // BrP_47.2 //
brāhmaṇair jñānasaṃpannair $ vedaśāstrārthapāragaiḥ &
amātyair mantribhiś caiva % vāstuvidyāviśāradaiḥ // BrP_47.3 //
taiḥ sārdhaṃ sa samālocya $ sumuhūrte śubhe dine &
sucandratārāsaṃyoge % grahānukūlyasaṃyute // BrP_47.4 //
jayamaṅgalaśabdaiś ca $ nānāvādyair manoharaiḥ &
vedādhyayananirghoṣair % gītaiḥ sumadhurasvaraiḥ // BrP_47.5 //
puṣpalājākṣatair gandhaiḥ $ pūrṇakumbhaiḥ sadīpakaiḥ &
dadāv arghyaṃ tato rājā % śraddhayā susamāhitaḥ // BrP_47.6 //
dattvaivam arghyaṃ vidhivad $ ānāyya sa mahīpatiḥ &
kaliṅgādhipatiṃ śūram % utkalādhipatiṃ tathā \
kośalādhipatiṃ caiva # tān uvāca tadā nṛpaḥ // BrP_47.7 //
{rājovāca: }
gacchadhvaṃ sahitāḥ sarve $ śilārthe susamāhitāḥ &
gṛhītvā śilpimukhyāṃś ca % śilākarmaviśāradān // BrP_47.8 //
vindhyācalaṃ suvistīrṇaṃ $ bahukandaraśobhitam &
nirūpya sarvasānūni % cchedayitvā śilāḥ śubhāḥ \
saṃvāhyantāṃ ca śakaṭair # naukābhir mā vilambatha // BrP_47.9 //
{brahmovāca: }
evaṃ gantuṃ samādiśya $ tān nṛpān sa mahīpatiḥ &
punar evābravīd vākyaṃ % sāmātyān sapurohitān // BrP_47.10 //
{rājovāca: }
gacchantu dūtāḥ sarvatra $ mamājñāṃ pravadantu vai &
yatra tiṣṭhanti rājānaḥ % pṛthivyāṃ tān suśīghragāḥ // BrP_47.11 //
hastyaśvarathapādātaiḥ $ sāmātyaiḥ sapurohitaiḥ &
gacchata sahitāḥ sarva % indradyumnasya śāsanāt // BrP_47.12 //
{brahmovāca: }
evaṃ dūtāḥ samājñātā $ rājñā tena mahātmanā &
gatvā tadā nṛpān ūcur % vacanaṃ tasya bhūpateḥ // BrP_47.13 //
śrutvā tu te tathā sarve $ dūtānāṃ vacanaṃ nṛpāḥ &
ājagmus tvaritāḥ sarve % svasainyaiḥ parivāritāḥ // BrP_47.14 //
ye nṛpāḥ sarvadigbhāge $ ye ca dakṣiṇataḥ sthitāḥ &
paścimāyāṃ sthitā ye ca % uttarāpathasaṃsthitāḥ // BrP_47.15 //
pratyantavāsino ye 'pi $ ye ca saṃnidhivāsinaḥ &
pārvatīyāś ca ye kecit % tathā dvīpanivāsinaḥ // BrP_47.16 //
rathair nāgaiḥ padātaiś ca $ vājibhir dhanavistaraiḥ &
saṃprāptā bahuśo viprāḥ % śrutvendradyumnaśāsanam // BrP_47.17 //
tān āgatān nṛpān dṛṣṭvā $ sāmātyān sapurohitān &
provāca rājā hṛṣṭātmā % kāryam uddiśya sādaram // BrP_47.18 //
{rājovāca: }
śṛṇudhvaṃ nṛpaśārdūlā $ yathā kiṃcid bravīmy aham &
asmin kṣetravare puṇye % bhuktimuktiprade śive // BrP_47.19 //
hayamedhaṃ mahāyajñaṃ $ prāsādaṃ caiva vaiṣṇavam &
kathaṃ śaknomy ahaṃ kartum % iti cintākulaṃ manaḥ // BrP_47.20 //
bhavadbhiḥ susahāyais tu $ sarvam etat karomy aham &
yadi yūyaṃ sahāyā me % bhavadhvaṃ nṛpasattamāḥ // BrP_47.21 //
{brahmovāca: }
ity evaṃ vadamānasya $ rājarājasya dhīmataḥ &
sarve pramuditā hṛṣṭā % bhūpās te tasya śāsanāt // BrP_47.22 //
vavṛṣur dhanaratnaiś ca $ suvarṇamaṇimauktikaiḥ &
kambalājinaratnaiś ca % rāṅkavāstaraṇaiḥ śubhaiḥ // BrP_47.23 //
vajravaidūryamāṇikyaiḥ $ padmarāgendranīlakaiḥ &
gajair aśvair dhanaiś cānyai % rathaiś caiva kareṇubhiḥ // BrP_47.24 //
asaṃkhyeyair bahuvidhair $ dravyair uccāvacais tathā &
śālivrīhiyavaiś caiva % māṣamudgatilais tathā // BrP_47.25 //
siddhārthacaṇakaiś caiva $ godhūmair masurādibhiḥ &
śyāmākair madhukaiś caiva % nīvāraiḥ sakulatthakaiḥ // BrP_47.26 //
anyaiś ca vividhair dhānyair $ grāmyāraṇyaiḥ sahasraśaḥ &
bahudhānyasahasrāṇāṃ % taṇḍulānāṃ ca rāśibhiḥ // BrP_47.27 //
gavyasya haviṣaḥ kumbhaiḥ $ śataśo 'tha sahasraśaḥ &
tathānyair vividhair dravyair % bhakṣyabhojyānulepanaiḥ // BrP_47.28 //
rājānaḥ pūrayām āsur $ yat kiṃcid dravyasaṃbhavaiḥ &
tān dṛṣṭvā yajñasaṃbhārān % sarvasaṃpatsamanvitān // BrP_47.29 //
yajñakarmavido viprān $ vedavedāṅgapāragān &
śāstreṣu nipuṇān dakṣān % kuśalān sarvakarmasu // BrP_47.30 //
ṛṣīṃś caiva maharṣīṃś ca $ devarṣīṃś caiva tāpasān &
brahmacārigṛhasthāṃś ca % vānaprasthān yatīṃs tathā // BrP_47.31 //
snātakān brāhmaṇāṃś cānyān $ agnihotre sadā sthitān &
ācāryopādhyāyavarān % svādhyāyatapasānvitān // BrP_47.32 //
sadasyāñ śāstrakuśalāṃs $ tathānyān pāvakān bahūn &
dṛṣṭvā tān nṛpatiḥ śrīmān % uvāca svaṃ purohitam // BrP_47.33 //
{rājovāca: }
tataḥ prayāntu vidvāṃso $ brāhmaṇā vedapāragāḥ &
vājimedhārthasiddhyarthaṃ % deśaṃ paśyantu yajñiyam // BrP_47.34 //
{brahmovāca: }
ity uktaḥ sa tathā cakre $ vacanaṃ tasya bhūpateḥ &
hṛṣṭaḥ sa mantribhiḥ sārdhaṃ % tadā rājapurohitaḥ // BrP_47.35 //
tato yayau purodhāś ca $ prājñaḥ sthapatibhiḥ saha &
brāhmaṇān agrataḥ kṛtvā % kuśalān yajñakarmaṇi // BrP_47.36 //
taṃ deśaṃ dhīvaragrāmaṃ $ sapratoliviṭaṅkinam &
kārayām āsa vipro 'sau % yajñavāṭaṃ yathāvidhi // BrP_47.37 //
prāsādaśatasaṃbādhaṃ $ maṇipravaraśobhitam &
indrasadmanibhaṃ ramyaṃ % hemaratnavibhūṣitam // BrP_47.38 //
stambhān kanakacitrāṃś ca $ toraṇāni bṛhanti ca &
yajñāyatanadeśeṣu % dattvā śuddhaṃ ca kāñcanam // BrP_47.39 //
antaḥpurāṇi rājñāṃ ca $ nānādeśanivāsinām &
kārayām āsa dharmātmā % tatra tatra yathāvidhi // BrP_47.40 //
brāhmaṇānāṃ ca vaiśyānāṃ $ nānādeśasamīyuṣām &
kārayām āsa vidhivac % chālās tatrāpy anekaśaḥ // BrP_47.41 //
priyārthaṃ tasya nṛpater $ āyayur nṛpasattamāḥ &
ratnāny anekāny ādāya % striyaś cāyayur utsave // BrP_47.42 //
teṣāṃ nirviśatāṃ sveṣu $ śibireṣu mahātmanām &
nadataḥ sāgarasyeva % divispṛg abhavad dhvaniḥ // BrP_47.43 //
teṣām abhyāgatānāṃ ca $ sa rājā munisattamāḥ &
vyādideśāyatanāni % śayyāś cāpy upacārataḥ // BrP_47.44 //
bhojanāni vicitrāṇi $ śālīkṣuyavagorasaiḥ &
upetya nṛpatiśreṣṭho % vyādideśa svayaṃ tadā // BrP_47.45 //
tathā tasmin mahāyajñe $ bahavo brahmavādinaḥ &
ye ca dvijātipravarās % tatrāsan dvijasattamāḥ // BrP_47.46 //
samājagmuḥ saśiṣyās tān $ pratijagrāha pārthivaḥ &
sarvāṃś ca tān anuyayau % yāvad āvasathān iti // BrP_47.47 //
svayam eva mahātejā $ dambhaṃ tyaktvā nṛpottamaḥ &
tataḥ kṛtvā svaśilpaṃ ca % śilpino 'nye ca ye tadā // BrP_47.48 //
kṛtsnaṃ yajñavidhiṃ rājñe $ tadā tasmai nyavedayan &
tataḥ śrutvā nṛpaśreṣṭhaḥ % kṛtaṃ sarvam atandritaḥ \
hṛṣṭaromābhavad rājā # saha mantribhir acyutaḥ // BrP_47.49 //
{brahmovāca: }
tasmin yajñe pravṛtte tu $ vāgmino hetuvādibhiḥ &
hetuvādān bahūn āhuḥ % parasparajigīṣavaḥ // BrP_47.50 //
devendrasyeva vihitaṃ $ rājasiṃhena bho dvijāḥ &
dadṛśus toraṇāny atra % śātakumbhamayāni ca // BrP_47.51 //
śayyāsanavikārāṃś ca $ subahūn ratnasaṃcayān &
ghaṭapātrīkaṭāhāni % kalaśān vardhamānakān // BrP_47.52 //
nahi kaścid asauvarṇam $ apaśyad vasudhādhipaḥ &
yūpāṃś ca śāstrapaṭhitān % dāravān hemabhūṣitān // BrP_47.53 //
upakṣiptān yathākālaṃ $ vidhivad bhūrivarcasaḥ &
sthalajā jalajā ye ca % paśavaḥ kecana dvijāḥ // BrP_47.54 //
sarvān eva samānītān $ apaśyaṃs tatra te nṛpāḥ &
gāś caiva mahiṣīś caiva % tathā vṛddhastriyo 'pi ca // BrP_47.55 //
audakāni ca sattvāni $ śvāpadāni vayāṃsi ca &
jarāyujāṇḍajātāni % svedajāny udbhidāni ca // BrP_47.56 //
parvatāny upadhānyāni $ bhūtāni dadṛśuś ca te &
evaṃ pramuditaṃ sarvaṃ % paśuto dhanadhānyataḥ // BrP_47.57 //
yajñavāṭaṃ nṛpā dṛṣṭvā $ vismayaṃ paramaṃ gatāḥ &
brāhmaṇānāṃ viśāṃ caiva % bahumiṣṭānnam ṛddhimat // BrP_47.58 //
pūrṇe śatasahasre tu $ viprāṇāṃ tatra bhuñjatām &
dundubhir meghanirghoṣān % muhurmuhur athākarot // BrP_47.59 //
vinanādāsakṛc cāpi $ divase divase gate &
evaṃ sa vavṛdhe yajñas % tasya rājñas tu dhīmataḥ // BrP_47.60 //
annasya subahūn viprā $ utsargān nirgatopamān &
dadhikulyāś ca dadṛśuḥ % payasaś ca hradāṃs tathā // BrP_47.61 //
jambūdvīpo hi sakalo $ nānājanapadair yutaḥ &
dvijāś ca tatra dṛśyante % rājñas tasya mahāmakhe // BrP_47.62 //
tatra yāni sahasrāṇi $ puruṣāṇāṃ tatas tataḥ &
gṛhītvā bhājanaṃ jagmur % bahūni dvijasattamāḥ // BrP_47.63 //
śrāviṇaś cāpi te sarve $ sumṛṣṭamaṇikuṇḍalāḥ &
paryaveṣayan dvijātīñ % śataśo 'tha sahasraśaḥ // BrP_47.64 //
vividhāny anupānāni $ puruṣā ye 'nuyāyinaḥ &
te vai nṛpopabhojyāni % brāhmaṇebhyo daduḥ saha // BrP_47.65 //
samāgatān vedavido $ rājñaś ca pṛthivīśvarān &
pūjāṃ cakre tadā teṣāṃ % vidhivad bhūridakṣiṇaḥ // BrP_47.66 //
digdeśād āgatān rājño $ mahāsaṃgrāmaśālinaḥ &
naṭanartakakādīṃś ca % gītastutiviśāradān // BrP_47.67 //
patnyo manoramās tasya $ pīnonnatapayodharāḥ &
indīvarapalāśākṣyaḥ % śaraccandranibhānanāḥ // BrP_47.68 //
kulaśīlaguṇopetāḥ $ sahasraikaṃ śatādhikam &
evaṃ tadbhūpaparama- % patnīgaṇasamanvitam // BrP_47.69 //
ratnamālākulaṃ divyaṃ $ patākādhvajasevitam &
ratnahārayutaṃ ramyaṃ % candrakāntisamaprabham // BrP_47.70 //
kariṇaḥ parvatākārān $ madasiktān mahābalān &
śataśaḥ koṭisaṃghātair % dantibhir dantabhūṣaṇaiḥ // BrP_47.71 //
vātavegajavair aśvaiḥ $ sindhujātaiḥ suśobhanaiḥ &
śvetāśvaiḥ śyāmakarṇaiś ca % koṭyanekair javānvitaiḥ // BrP_47.72 //
saṃnaddhabaddhakakṣaiś ca $ nānāpraharaṇodyataiḥ &
asaṃkhyeyaiḥ padātaiś ca % devaputropamais tathā // BrP_47.73 //
ity evaṃ dadṛśe rājā $ yajñasaṃbhāravistaram &
mudaṃ lebhe tadā rājā % saṃhṛṣṭo vākyam abravīt // BrP_47.74 //
{rājovāca: }
ānayadhvaṃ hayaśreṣṭhaṃ $ sarvalakṣaṇalakṣitam &
cārayadhvaṃ pṛthivyāṃ vai % rājaputrāḥ susaṃyatāḥ // BrP_47.75 //
vidvadbhir dharmavidbhiś ca $ atra homo vidhīyatām &
kṛṣṇacchāgaṃ ca mahiṣaṃ % kṛṣṇasāramṛgaṃ dvijān // BrP_47.76 //
anaḍvāhaṃ ca gāś caiva $ sarvāṃś ca paśupālakān &
iṣṭayaś ca pravartantāṃ % prāsādaṃ vaiṣṇavaṃ tataḥ // BrP_47.77 //
sarvam etac ca viprebhyo $ dīyatāṃ manasepsitam &
striyaś ca ratnakoṭyaś ca % grāmāś ca nagarāṇi ca // BrP_47.78 //
samyak samṛddhabhūmyaś ca $ viṣayāś caivam arthinām &
anyāni dravyajātāni % manojñāni bahūni ca // BrP_47.79 //
sarveṣāṃ yācamānānāṃ $ nāsti hy etan na bhāṣayet &
tāvat pravartatāṃ yajño % yāvad devaḥ purā tv iha \
pratyakṣaṃ mama cābhyeti # yajñasyāsya samīpataḥ // BrP_47.80 //
{brahmovāca: }
evam uktvā tadā viprā $ rājasiṃho mahābhujaḥ &
dadau suvarṇasaṃghātaṃ % koṭīnāṃ caiva bhūṣaṇam // BrP_47.81 //
kareṇuśatasāhasraṃ $ vājino niyutāni ca &
arbudaṃ caiva vṛṣabhaṃ % svarṇaśṛṅgīś ca dhenukāḥ // BrP_47.82 //
surūpāḥ surabhīś caiva $ kāṃsyadohāḥ payasvinīḥ &
prāyacchat sa tu viprebhyo % vedavidbhyo mudā yutaḥ // BrP_47.83 //
vāsāṃsi ca mahārhāṇi $ rāṅkavāstaraṇāni ca &
suśuklāni ca śubhrāṇi % pravālamaṇim uttamam // BrP_47.84 //
adadāt sa mahāyajñe $ ratnāni vividhāni ca //* BrP_47.85 //
vajravaidūryamāṇikya- $ muktikādyāni yāni ca &
alaṃkāravatīḥ śubhrāḥ % kanyā rājīvalocanāḥ // BrP_47.86 //
śatāni pañca viprebhyo $ rājā hṛṣṭaḥ pradattavān &
striyaḥ pīnapayobhārāḥ % kañcukaiḥ svastanāvṛtāḥ // BrP_47.87 //
madhyahīnāś ca suśroṇyaḥ $ padmapattrāyatekṣaṇāḥ &
hāvabhāvānvitagrīvā % bahvyo valayabhūṣitāḥ // BrP_47.88 //
pādanūpurasaṃyuktāḥ $ paṭṭadukūlavāsasaḥ &
ekaikaśo 'dadāt tasmin % kāmyāś ca kāminīr bahūḥ // BrP_47.89 //
arthibhyo brāhmaṇādibhyo $ hayamedhe dvijottamāḥ &
bhakṣyaṃ bhojyaṃ ca saṃpūrṇaṃ % nānāsaṃbhārasaṃyutam // BrP_47.90 //
khaṇḍakādyāny anekāni $ svinnapakvāṃś ca piṣṭakān &
annāny anyāni medhyāṃś ca % ghṛtapūrāṃś ca khāṇḍavān // BrP_47.91 //
madhurāṃs tarjitān pūpān $ annaṃ mṛṣṭaṃ supākikam &
prītyarthaṃ sarvasattvānāṃ % dīyate 'nnaṃ punaḥ punaḥ // BrP_47.92 //
dattasya dīyamānasya $ dhanasyānto na vidyate &
evaṃ dṛṣṭvā mahāyajñaṃ % devadaityāḥ savāraṇāḥ // BrP_47.93 //
gandharvāpsarasaḥ siddhā $ ṛṣayaś ca prajeśvarāḥ &
vismayaṃ paramaṃ yātā % dṛṣṭvā kratuvaraṃ śubham // BrP_47.94 //
purodhā mantriṇo rājā $ hṛṣṭās tatraiva sarvaśaḥ &
na tatra malinaḥ kaścin % na dīno na kṣudhānvitaḥ // BrP_47.95 //
na vopasargo na glānir $ nādhayo vyādhayas tathā &
nākālamaraṇaṃ tatra % na daṃśo na grahā viṣam // BrP_47.96 //
hṛṣṭapuṣṭajanāḥ sarve $ tasmin rājño mahotsave &
ye ca tatra tapaḥsiddhā % munayaś cirajīvinaḥ // BrP_47.97 //
na jātaṃ tādṛśaṃ yajñaṃ $ dhanadhānyasamanvitam &
evaṃ sa rājā vidhivad % vājimedhaṃ dvijottamāḥ \
kratuṃ samāpayām āsa # prāsādaṃ vaiṣṇavaṃ tathā // BrP_47.98 //
{munaya ūcuḥ: }
brūhi no devadeveśa $ yat pṛcchāmaḥ purātanam &
yathā tāḥ pratimāḥ pūrvam % indradyumnena nirmitāḥ // BrP_48.1 //
kena caiva prakāreṇa $ tuṣṭas tasmai sa mādhavaḥ &
tat sarvaṃ vada cāsmākaṃ % paraṃ kautūhalaṃ hi naḥ // BrP_48.2 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ purāṇaṃ vedasaṃmitam &
kathayāmi purā vṛttaṃ % pratimānāṃ ca saṃbhavam // BrP_48.3 //
pravṛtte ca mahāyajñe $ prāsāde caiva nirmite &
cintā tasya babhūvātha % pratimārtham aharniśam // BrP_48.4 //
na vedmi kena deveśaṃ $ sarveśaṃ lokapāvanam &
sargasthityantakartāraṃ % paśyāmi puruṣottamam // BrP_48.5 //
cintāviṣṭas tv abhūd rājā $ śete rātrau divāpi na &
na bhuṅkte vividhān bhogān % na ca snānaṃ prasādhanam // BrP_48.6 //
naiva vādyena gandhena $ gāyanair varṇakair api &
na gajair madayuktaiś ca % na cānekair hayānvitaiḥ // BrP_48.7 //
nendranīlair mahānīlaiḥ $ padmarāgamayair na ca &
suvarṇarajatādyaiś ca % vajrasphaṭikasaṃyutaiḥ // BrP_48.8 //
bahurāgārthakāmair vā $ na vanyair antarikṣagaiḥ &
babhūva tasya nṛpater % manasas tuṣṭivardhanam // BrP_48.9 //
śailamṛddārujāteṣu $ praśastaṃ kiṃ mahītale &
viṣṇupratimāyogyaṃ ca % sarvalakṣaṇalakṣitam // BrP_48.10 //
etair eva trayāṇāṃ tu $ dayitaṃ syāt surārcitam &
sthāpite prītim abhyeti % iti cintāparo 'bhavat // BrP_48.11 //
pañcarātravidhānena $ saṃpūjya puruṣottamam &
cintāviṣṭo mahīpālaḥ % saṃstotum upacakrame // BrP_48.12 //
vāsudeva namas te 'stu $ namas te mokṣakāraṇa &
trāhi māṃ sarvalokeśa % janmasaṃsārasāgarāt // BrP_49.1 //
nirmalāmbarasaṃkāśa $ namas te puruṣottama &
saṃkarṣaṇa namas te 'stu % trāhi māṃ dharaṇīdhara // BrP_49.2 //
namas te hemagarbhābha $ namas te makaradhvaja &
ratikānta namas te 'stu % trāhi māṃ saṃvarāntaka // BrP_49.3 //
namas te 'ñjanasaṃkāśa $ namas te bhaktavatsala &
aniruddha namas te 'stu % trāhi māṃ varado bhava // BrP_49.4 //
namas te vibudhāvāsa $ namas te vibudhapriya &
nārāyaṇa namas te 'stu % trāhi māṃ śaraṇāgatam // BrP_49.5 //
namas te balināṃ śreṣṭha $ namas te lāṅgalāyudha &
caturmukha jagaddhāma % trāhi māṃ prapitāmaha // BrP_49.6 //
namas te nīlameghābha $ namas te tridaśārcita &
trāhi viṣṇo jagannātha % magnaṃ māṃ bhavasāgare // BrP_49.7 //
pralayānalasaṃkāśa $ namas te ditijāntaka &
narasiṃha mahāvīrya % trāhi māṃ dīptalocana // BrP_49.8 //
yathā rasātalād urvī $ tvayā daṃṣṭroddhṛtā purā &
tathā mahāvarāhas tvaṃ % trāhi māṃ duḥkhasāgarāt // BrP_49.9 //
tavaitā mūrtayaḥ kṛṣṇa $ varadāḥ saṃstutā mayā &
taveme baladevādyāḥ % pṛthagrūpeṇa saṃsthitāḥ // BrP_49.10 //
aṅgāni tava deveśa $ garutmādyās tathā prabho &
dikpālāḥ sāyudhāś caiva % keśavādyās tathācyuta // BrP_49.11 //
ye cānye tava deveśa $ bhedāḥ proktā manīṣibhiḥ &
te 'pi sarve jagannātha % prasannāyatalocana // BrP_49.12 //
mayārcitāḥ stutāḥ sarve $ tathā yūyaṃ namaskṛtāḥ &
prayacchata varaṃ mahyaṃ % dharmakāmārthamokṣadam // BrP_49.13 //
bhedās te kīrtitā ye tu $ hare saṃkarṣaṇādayaḥ &
tava pūjārthasaṃbhūtās % tatas tvayi samāśritāḥ // BrP_49.14 //
na bhedas tava deveśa $ vidyate paramārthataḥ &
vividhaṃ tava yad rūpam % uktaṃ tad upacārataḥ // BrP_49.15 //
advaitaṃ tvāṃ kathaṃ dvaitaṃ $ vaktuṃ śaknoti mānavaḥ &
ekas tvaṃ hi hare vyāpī % citsvabhāvo nirañjanaḥ // BrP_49.16 //
paramaṃ tava yad rūpaṃ $ bhāvābhāvavivarjitam &
nirlepaṃ nirguṇaṃ śreṣṭhaṃ % kūṭastham acalaṃ dhruvam // BrP_49.17 //
sarvopādhivinirmuktaṃ $ sattāmātravyavasthitam &
tad devāś ca na jānanti % kathaṃ jānāmy ahaṃ prabho // BrP_49.18 //
aparaṃ tava yad rūpaṃ $ pītavastraṃ caturbhujam &
śaṅkhacakragadāpāṇi- % mukuṭāṅgadadhāriṇam // BrP_49.19 //
śrīvatsoraskasaṃyuktaṃ $ vanamālāvibhūṣitam &
tad arcayanti vibudhā % ye cānye tava saṃśrayāḥ // BrP_49.20 //
devadeva suraśreṣṭha $ bhaktānām abhayaprada &
trāhi māṃ padmapattrākṣa % magnaṃ viṣayasāgare // BrP_49.21 //
nānyaṃ paśyāmi lokeśa $ yasyāhaṃ śaraṇaṃ vraje &
tvām ṛte kamalākānta % prasīda madhusūdana // BrP_49.22 //
jarāvyādhiśatair yukto $ nānāduḥkhair nipīḍitaḥ &
harṣaśokānvito mūḍhaḥ % karmapāśaiḥ suyantritaḥ // BrP_49.23 //
patito 'haṃ mahāraudre $ ghore saṃsārasāgare &
viṣamodakaduṣpāre % rāgadveṣajhaṣākule // BrP_49.24 //
indriyāvartagambhīre $ tṛṣṇāśokormisaṃkule &
nirāśraye nirālambe % niḥsāre 'tyantacañcale // BrP_49.25 //
māyayā mohitas tatra $ bhramāmi suciraṃ prabho &
nānājātisahasreṣu % jāyamānaḥ punaḥ punaḥ // BrP_49.26 //
mayā janmāny anekāni $ sahasrāṇy ayutāni ca &
vividhāny anubhūtāni % saṃsāre 'smiñ janārdana // BrP_49.27 //
vedāḥ sāṅgā mayādhītāḥ $ śāstrāṇi vividhāni ca &
itihāsapurāṇāni % tathā śilpāny anekaśaḥ // BrP_49.28 //
asaṃtoṣāś ca saṃtoṣāḥ $ saṃcayāpacayā vyayāḥ &
mayā prāptā jagannātha % kṣayavṛddhyakṣayetarāḥ // BrP_49.29 //
bhāryārimitrabandhūnāṃ $ viyogāḥ saṃgamās tathā &
pitaro vividhā dṛṣṭā % mātaraś ca tathā mayā // BrP_49.30 //
duḥkhāni cānubhūtāni $ yāni saukhyāny anekaśaḥ &
prāptāś ca bāndhavāḥ putrā % bhrātaro jñātayas tathā // BrP_49.31 //
mayoṣitaṃ tathā strīṇāṃ $ koṣṭhe viṇmūtrapicchale &
garbhavāse mahāduḥkham % anubhūtaṃ tathā prabho // BrP_49.32 //
duḥkhāni yāny anekāni $ bālyayauvanagocare &
vārdhake ca hṛṣīkeśa % tāni prāptāni vai mayā // BrP_49.33 //
maraṇe yāni duḥkhāni $ yamamārge yamālaye &
mayā tāny anubhūtāni % narake yātanās tathā // BrP_49.34 //
kṛmikīṭadrumāṇāṃ ca $ hastyaśvamṛgapakṣiṇām &
mahiṣoṣṭragavāṃ caiva % tathānyeṣāṃ vanaukasām // BrP_49.35 //
dvijātīnāṃ ca sarveṣāṃ $ śūdrāṇāṃ caiva yoniṣu &
dhanināṃ kṣatriyāṇāṃ ca % daridrāṇāṃ tapasvinām // BrP_49.36 //
nṛpāṇāṃ nṛpabhṛtyānāṃ $ tathānyeṣāṃ ca dehinām &
gṛheṣu teṣām utpanno % deva cāhaṃ punaḥ punaḥ // BrP_49.37 //
gato 'smi dāsatāṃ nātha $ bhṛtyānāṃ bahuśo nṛṇām &
daridratvaṃ ceśvaratvaṃ % svāmitvaṃ ca tathā gataḥ // BrP_49.38 //
hato mayā hatāś cānye $ ghātito ghātitās tathā &
dattaṃ mamānyair anyebhyo % mayā dattam anekaśaḥ // BrP_49.39 //
pitṛmātṛsuhṛdbhrātṛ- $ kalatrāṇāṃ kṛtena ca &
dhanināṃ śrotriyāṇāṃ ca % daridrāṇāṃ tapasvinām // BrP_49.40 //
uktaṃ dainyaṃ ca vividhaṃ $ tyaktvā lajjāṃ janārdana &
devatiryaṅmanuṣyeṣu % sthāvareṣu careṣu ca // BrP_49.41 //
na vidyate tathā sthānaṃ $ yatrāhaṃ na gataḥ prabho &
kadā me narake vāsaḥ % kadā svarge jagatpate // BrP_49.42 //
kadā manuṣyalokeṣu $ kadā tiryaggateṣu ca &
jalayantre yathā cakre % ghaṭī rajjunibandhanā // BrP_49.43 //
yāti cordhvam adhaś caiva $ kadā madhye ca tiṣṭhati &
tathā cāhaṃ suraśreṣṭha % karmarajjusamāvṛtaḥ // BrP_49.44 //
adhaś cordhvaṃ tathā madhye $ bhraman gacchāmi yogataḥ &
evaṃ saṃsāracakre 'smin % bhairave romaharṣaṇe // BrP_49.45 //
bhramāmi suciraṃ kālaṃ $ nāntaṃ paśyāmi karhicit &
na jāne kiṃ karomy adya % hare vyākulitendriyaḥ // BrP_49.46 //
śokatṛṣṇābhibhūto 'haṃ $ kāṃdiśīko vicetanaḥ &
idānīṃ tvām ahaṃ deva % vihvalaḥ śaraṇaṃ gataḥ // BrP_49.47 //
trāhi māṃ duḥkhitaṃ kṛṣṇa $ magnaṃ saṃsārasāgare &
kṛpāṃ kuru jagannātha % bhaktaṃ māṃ yadi manyase // BrP_49.48 //
tvadṛte nāsti me bandhur $ yo 'sau cintāṃ kariṣyati &
deva tvāṃ nātham āsādya % na bhayaṃ me 'sti kutracit // BrP_49.49 //
jīvite maraṇe caiva $ yogakṣeme 'thavā prabho &
ye tu tvāṃ vidhivad deva % nārcayanti narādhamāḥ // BrP_49.50 //
sugatis tu kathaṃ teṣāṃ $ bhavet saṃsārabandhanāt &
kiṃ teṣāṃ kulaśīlena % vidyayā jīvitena ca // BrP_49.51 //
yeṣāṃ na jāyate bhaktir $ jagaddhātari keśave &
prakṛtiṃ tv āsurīṃ prāpya % ye tvāṃ nindanti mohitāḥ // BrP_49.52 //
patanti narake ghore $ jāyamānāḥ punaḥ punaḥ &
na teṣāṃ niṣkṛtis tasmād % vidyate narakārṇavāt // BrP_49.53 //
ye dūṣayanti durvṛttās $ tvāṃ deva puruṣādhamāḥ &
yatra yatra bhavej janma % mama karmanibandhanāt // BrP_49.54 //
tatra tatra hare bhaktis $ tvayi cāstu dṛḍhā sadā &
ārādhya tvāṃ surā daityā % narāś cānye 'pi saṃyatāḥ // BrP_49.55 //
avāpuḥ paramāṃ siddhiṃ $ kas tvāṃ deva na pūjayet &
na śaknuvanti brahmādyāḥ % stotuṃ tvāṃ tridaśā hare // BrP_49.56 //
kathaṃ mānuṣabuddhyāhaṃ $ staumi tvāṃ prakṛteḥ param &
tathā cājñānabhāvena % saṃstuto 'si mayā prabho // BrP_49.57 //
tat kṣamasvāparādhaṃ me $ yadi te 'sti dayā mayi &
kṛtāparādhe 'pi hare % kṣamāṃ kurvanti sādhavaḥ // BrP_49.58 //
tasmāt prasīda deveśa $ bhaktasnehaṃ samāśritaḥ &
stuto 'si yan mayā deva % bhaktibhāvena cetasā \
sāṅgaṃ bhavatu tat sarvaṃ # vāsudeva namo 'stu te // BrP_49.59 //
{brahmovāca: }
itthaṃ stutas tadā tena $ prasanno garuḍadhvajaḥ &
dadau tasmai muniśreṣṭhāḥ % sakalaṃ manasepsitam // BrP_49.60 //
yaḥ saṃpūjya jagannāthaṃ $ pratyahaṃ stauti mānavaḥ &
stotreṇānena matimān % sa mokṣaṃ labhate dhruvam // BrP_49.61 //
trisaṃdhyaṃ yo japed vidvān $ idaṃ stotravaraṃ śuciḥ &
dharmaṃ cārthaṃ ca kāmaṃ ca % mokṣaṃ ca labhate naraḥ // BrP_49.62 //
yaḥ paṭhec chṛṇuyād vāpi $ śrāvayed vā samāhitaḥ &
sa lokaṃ śāśvataṃ viṣṇor % yāti nirdhūtakalmaṣaḥ // BrP_49.63 //
dhanyaṃ pāpaharaṃ cedaṃ $ bhuktimuktipradaṃ śivam &
guhyaṃ sudurlabhaṃ puṇyaṃ % na deyaṃ yasya kasyacit // BrP_49.64 //
na nāstikāya mūrkhāya $ na kṛtaghnāya mānine &
na duṣṭamataye dadyān % nābhaktāya kadācana // BrP_49.65 //
dātavyaṃ bhaktiyuktāya $ guṇaśīlānvitāya ca &
viṣṇubhaktāya śāntāya % śraddhānuṣṭhānaśāline // BrP_49.66 //
idaṃ samastāghavināśahetuḥ BrP_49.67a
kāruṇyasaṃjñaṃ sukhamokṣadaṃ ca BrP_49.67b
aśeṣavāñchāphaladaṃ variṣṭhaṃ BrP_49.67c
stotraṃ mayoktaṃ puruṣottamasya BrP_49.67d
ye taṃ susūkṣmaṃ vimalā murāriṃ BrP_49.68a
dhyāyanti nityaṃ puruṣaṃ purāṇam BrP_49.68b
te muktibhājaḥ praviśanti viṣṇuṃ BrP_49.68c
mantrair yathājyaṃ hutam adhvarāgnau BrP_49.68d
ekaḥ sa devo bhavaduḥkhahantā BrP_49.69a
paraḥ pareṣāṃ na tato 'sti cānyat BrP_49.69b
draṣṭā sa pātā sa tu nāśakartā BrP_49.69c
viṣṇuḥ samastākhilasārabhūtaḥ BrP_49.69d
kiṃ vidyayā kiṃ svaguṇaiś ca teṣāṃ BrP_49.70a
yajñaiś ca dānaiś ca tapobhir ugraiḥ BrP_49.70b
yeṣāṃ na bhaktir bhavatīha kṛṣṇe BrP_49.70c
jagadgurau mokṣasukhaprade ca BrP_49.70d
loke sa dhanyaḥ sa śuciḥ sa vidvān BrP_49.71a
makhais tapobhiḥ sa guṇair variṣṭhaḥ BrP_49.71b
jñātā sa dātā sa tu satyavaktā BrP_49.71c
yasyāsti bhaktiḥ puruṣottamākhye BrP_49.71d
{brahmovāca: }
stutvaivaṃ muniśārdūlāḥ $ praṇamya ca sanātanam &
vāsudevaṃ jagannāthaṃ % sarvakāmaphalapradam // BrP_50.1 //
cintāviṣṭo mahīpālaḥ $ kuśān āstīrya bhūtale &
vastraṃ ca tanmanā bhūtvā % suṣvāpa dharaṇītale // BrP_50.2 //
kathaṃ pratyakṣam abhyeti $ devadevo janārdanaḥ &
mama cārtiharo devas % tadāsāv iti cintayan // BrP_50.3 //
suptasya tasya nṛpater $ vāsudevo jagadguruḥ &
ātmānaṃ darśayām āsa % śaṅkhacakragadābhṛtam // BrP_50.4 //
sa dadarśa tu saprema $ devadevaṃ jagadgurum &
śaṅkhacakradharaṃ devaṃ % gadācakrograpāṇinam // BrP_50.5 //
śārṅgabāṇadharaṃ devaṃ $ jvalattejotimaṇḍalam &
yugāntādityavarṇābhaṃ % nīlavaidūryasaṃnibham // BrP_50.6 //
suparṇāṃse tam āsīnaṃ $ ṣoḍaśārdhabhujaṃ śubham &
sa cāsmai prābravīd dhīrāḥ % sādhu rājan mahāmate // BrP_50.7 //
kratunānena divyena $ tathā bhaktyā ca śraddhayā &
tuṣṭo 'smi te mahīpāla % vṛthā kim anuśocasi // BrP_50.8 //
yad atra pratimā rājañ $ jagatpūjyā sanātanī &
yathā sā prāpyate bhūpa % tadupāyaṃ bravīmi te // BrP_50.9 //
gatāyām adya śarvaryāṃ $ nirmale bhāskarodite &
sāgarasya jalasyānte % nānādrumavibhūṣite // BrP_50.10 //
jalaṃ tathaiva velāyāṃ $ dṛśyate tatra vai mahat &
lavaṇasyodadhe rājaṃs % taraṅgaiḥ samabhiplutam // BrP_50.11 //
kūlānte hi mahāvṛkṣaḥ $ sthitaḥ sthalajaleṣu ca &
velābhir hanyamānaś ca % na cāsau kampate drumaḥ // BrP_50.12 //
paraśum ādāya hastena $ ūrmer antas tato vraja &
ekākī viharan rājan % sa tvaṃ paśyasi pādapam // BrP_50.13 //
īdṛk cihnaṃ samālokya $ chedaya tvam aśaṅkitaḥ &
chedyamānaṃ tu taṃ vṛkṣaṃ % prātar adbhutadarśanam // BrP_50.14 //
dṛṣṭvā tenaiva saṃcintya $ tato bhūpāla darśanāt &
kuru tāṃ pratimāṃ divyāṃ % jahi cintāṃ vimohinīm // BrP_50.15 //
{brahmovāca: }
evam uktvā mahābhāgo $ jagāmādarśanaṃ hariḥ &
sa cāpi svapnam ālokya % paraṃ vismayam āgataḥ // BrP_50.16 //
tāṃ niśāṃ sa samudvīkṣya $ sthitas tadgatamānasaḥ &
vyāharan vaiṣṇavān mantrān % sūktaṃ caiva tadātmakam // BrP_50.17 //
pragatāyāṃ rajanyāṃ tu $ utthito nānyamānasaḥ &
sa snātvā sāgare samyag % yathāvad vidhinā tataḥ // BrP_50.18 //
dattvā dānaṃ ca viprebhyo $ grāmāṃś ca nagarāṇi ca &
kṛtvā paurvāhṇikaṃ karma % jagāma sa nṛpottamaḥ // BrP_50.19 //
na cāśvo na padātiś ca $ na gajo na ca sārathiḥ &
ekākī sa mahāvelāṃ % praviveśa mahīpatiḥ // BrP_50.20 //
taṃ dadarśa mahāvṛkṣaṃ $ tejasvantaṃ mahādrumam &
mahātigamahārohaṃ % puṇyaṃ vipulam eva ca // BrP_50.21 //
mahotsedhaṃ mahākāyaṃ $ prasuptaṃ ca jalāntike &
sāndramāñjiṣṭhavarṇābhaṃ % nāmajātivivarjitam // BrP_50.22 //
naranāthas tadā viprā $ drumaṃ dṛṣṭvā mudānvitaḥ &
paraśunā śātayām āsa % niśitena dṛḍhena ca // BrP_50.23 //
dvaidhīkartumanās tatra $ babhūvendrasakhaḥ sa ca &
nirīkṣyamāṇe kāṣṭhe tu % babhūvādbhutadarśanam // BrP_50.24 //
viśvakarmā ca viṣṇuś ca $ viprarūpadharāv ubhau &
ājagmatur mahābhāgau % tadā tulyāgrajanmanau // BrP_50.25 //
jvalamānau svatejobhir $ divyasraganulepanau &
atha tau taṃ samāgamya % nṛpam indrasakhaṃ tadā // BrP_50.26 //
tāv ūcatur mahārāja $ kim atra tvaṃ kariṣyasi &
kimarthaṃ ca mahābāho % śātitaś ca vanaspatiḥ // BrP_50.27 //
asahāyo mahādurge $ nirjane gahane vane &
mahāsindhutaṭe caiva % kathaṃ vai śātito drumaḥ // BrP_50.28 //
{brahmovāca: }
tayoḥ śrutvā vaco viprāḥ $ sa tu rājā mudānvitaḥ &
babhāṣe vacanaṃ tābhyāṃ % mṛdulaṃ madhuraṃ tathā // BrP_50.29 //
dṛṣṭvā tau brāhmaṇau tatra $ candrasūryāv ivāgatau &
namaskṛtya jagannāthāv % avāṅmukham avasthitaḥ // BrP_50.30 //
{rājovāca: }
devadevam anādyantam $ anantaṃ jagatāṃ patim &
ārādhayituṃ pratimāṃ % karomīti matir mama // BrP_50.31 //
ahaṃ sa devadevena $ parameṇa mahātmanā &
svapnānte ca samuddiṣṭo % bhavadbhyāṃ śrāvitaṃ mayā // BrP_50.32 //
{brahmovāca: }
rājñas tu vacanaṃ śrutvā $ devendrapratimasya ca &
prahasya tasmai viśveśas % tuṣṭo vacanam abravīt // BrP_50.33 //
{viṣṇur uvāca: }
sādhu sādhu mahīpāla $ yad etan matam uttamam &
saṃsārasāgare ghore % kadalīdalasaṃnibhe // BrP_50.34 //
niḥsāre duḥkhabahule $ kāmakrodhasamākule &
indriyāvartakalile % dustare romaharṣaṇe // BrP_50.35 //
nānāvyādhiśatāvarte $ jalabudbudasaṃnibhe &
yatas te matir utpannā % viṣṇor ārādhanāya vai // BrP_50.36 //
dhanyas tvaṃ nṛpaśārdūla $ guṇaiḥ sarvair alaṃkṛtaḥ &
saprajā pṛthivī dhanyā % saśailavanakānanā // BrP_50.37 //
sapuragrāmanagarā $ caturvarṇair alaṃkṛtā &
yatra tvaṃ nṛpaśārdūla % prajāḥ pālayitā prabhuḥ // BrP_50.38 //
ehy ehi sumahābhāga $ drume 'smin sukhaśītale &
āvābhyāṃ saha tiṣṭha tvaṃ % kathābhir dharmasaṃśritaḥ // BrP_50.39 //
ayaṃ mama sahāyas tu $ āgataḥ śilpināṃ varaḥ &
viśvakarmasamaḥ sākṣān % nipuṇaḥ sarvakarmasu \
mayoddiṣṭāṃ tu pratimāṃ # karoty eṣa taṭaṃ tyaja // BrP_50.40 //
{brahmovāca: }
śrutvaivaṃ vacanaṃ tasya $ tadā rājā dvijanmanaḥ &
sāgarasya taṭaṃ tyaktvā % gatvā tasya samīpataḥ // BrP_50.41 //
tasthau sa nṛpatiśreṣṭho $ vṛkṣacchāye suśītale &
tatas tasmai sa viśvātmā % dadāv ājñāṃ dvijākṛtiḥ // BrP_50.42 //
śilpimukhyāya viprendrāḥ $ kuruṣva pratimā iti &
kṛṣṇarūpaṃ paraṃ śāntaṃ % padmapattrāyatekṣaṇam // BrP_50.43 //
śrīvatsakaustubhadharaṃ $ śaṅkhacakragadādharam &
gaurāṅgaṃ kṣīravarṇābhaṃ % dvitīyaṃ svastikāṅkitam // BrP_50.44 //
lāṅgalāstradharaṃ devam $ anantākhyaṃ mahābalam &
devadānavagandharva- % yakṣavidyādharoragaiḥ // BrP_50.45 //
na vijñāto hi tasyāntas $ tenānanta iti smṛtaḥ &
bhaginīṃ vāsudevasya % rukmavarṇāṃ suśobhanām // BrP_50.46 //
tṛtīyāṃ vai subhadrāṃ ca $ sarvalakṣaṇalakṣitām //* BrP_50.47 //
{brahmovāca: }
śrutvaitad vacanaṃ tasya $ viśvakarmā sukarmakṛt &
tatkṣaṇāt kārayām āsa % pratimāḥ śubhalakṣaṇāḥ // BrP_50.48 //
prathamaṃ śuklavarṇābhaṃ $ śāradendusamaprabham &
āraktākṣaṃ mahākāyaṃ % sphaṭāvikaṭamastakam // BrP_50.49 //
nīlāmbaradharaṃ cograṃ $ balaṃ balamadoddhatam &
kuṇḍalaikadharaṃ divyaṃ % gadāmuśaladhāriṇam // BrP_50.50 //
dvitīyaṃ puṇḍarīkākṣaṃ $ nīlajīmūtasaṃnibham &
atasīpuṣpasaṃkāśaṃ % padmapattrāyatekṣaṇam // BrP_50.51 //
pītavāsasam atyugraṃ $ śubhaṃ śrīvatsalakṣaṇam &
cakrapūrṇakaraṃ divyaṃ % sarvapāpaharaṃ harim // BrP_50.52 //
tṛtīyāṃ svarṇavarṇābhāṃ $ padmapattrāyatekṣaṇām &
vicitravastrasaṃchannāṃ % hārakeyūrabhūṣitām // BrP_50.53 //
vicitrābharaṇopetāṃ $ ratnahārāvalambitām &
pīnonnatakucāṃ ramyāṃ % viśvakarmā vinirmame // BrP_50.54 //
sa tu rājādbhutaṃ dṛṣṭvā $ kṣaṇenaikena nirmitāḥ &
divyavastrayugacchannā % nānāratnair alaṃkṛtāḥ // BrP_50.55 //
sarvalakṣaṇasaṃpannāḥ $ pratimāḥ sumanoharāḥ &
vismayaṃ paramaṃ gatvā % idaṃ vacanam abravīt // BrP_50.56 //
{indradyumna uvāca: }
kiṃ devau samanuprāptau $ dvijarūpadharāv ubhau &
ubhau cādbhutakarmāṇau % devavṛttāv amānuṣau // BrP_50.57 //
devau vā mānuṣau vāpi $ yakṣavidyādharau yuvām &
kiṃ nu brahmahṛṣīkeśau % kiṃ vasū kim utāśvinau // BrP_50.58 //
na vedmi satyasadbhāvau $ māyārūpeṇa saṃsthitau &
yuvāṃ gato 'smi śaraṇam % ātmā tu me prakāśyatām // BrP_50.59 //
{śrībhagavān uvāca: }
nāhaṃ devo na yakṣo vā $ na daityo na ca devarāṭ &
na brahmā na ca rudro 'haṃ % viddhi māṃ puruṣottamam // BrP_51.1 //
artihā sarvalokānām $ anantabalapauruṣaḥ &
ārādhanīyo bhūtānām % anto yasya na vidyate // BrP_51.2 //
paṭhyate sarvaśāstreṣu $ vedānteṣu nigadyate &
yam āhur jñānagamyeti % vāsudeveti yoginaḥ // BrP_51.3 //
aham eva svayaṃ brahmā $ ahaṃ viṣṇuḥ śivo 'py aham &
indro 'haṃ devarājaś ca % jagatsaṃyamano yamaḥ // BrP_51.4 //
pṛthivyādīni bhūtāni $ tretāgnir hutabhuṅ nṛpa &
varuṇo 'pāṃ patiś cāhaṃ % dharitrī ca mahīdharaḥ // BrP_51.5 //
yat kiṃcid vāṅmayaṃ loke $ jagat sthāvarajaṅgamam &
carācaraṃ ca yad viśvaṃ % madanyan nāsti kiṃcana // BrP_51.6 //
prīto 'haṃ te nṛpaśreṣṭha $ varaṃ varaya suvrata &
yad iṣṭaṃ tat prayacchāmi % hṛdi yat te vyavasthitam // BrP_51.7 //
maddarśanam apuṇyānāṃ $ svapnānte 'pi na jāyate &
tvaṃ punar dṛḍhabhaktitvāt % pratyakṣaṃ dṛṣṭavān asi // BrP_51.8 //
{brahmovāca: }
śrutvaivaṃ vāsudevasya $ vacanaṃ tasya bho dvijāḥ &
romāñcitatanur bhūtvā % idaṃ stotraṃ jagau nṛpaḥ // BrP_51.9 //
{rājovāca: }
śriyaḥ kānta namas te 'stu $ śrīpate pītavāsase &
śrīda śrīśa śrīnivāsa % namas te śrīniketana // BrP_51.10 //
ādyaṃ puruṣam īśānaṃ $ sarveśaṃ sarvatomukham &
niṣkalaṃ paramaṃ devaṃ % praṇato 'smi sanātanam // BrP_51.11 //
śabdātītaṃ guṇātītaṃ $ bhāvābhāvavivarjitam &
nirlepaṃ nirguṇaṃ sūkṣmaṃ % sarvajñaṃ sarvabhāvanam // BrP_51.12 //
prāvṛṇmeghapratīkāśaṃ $ gobrāhmaṇahite ratam &
sarveṣām eva goptāraṃ % vyāpinaṃ sarvabhāvinam // BrP_51.13 //
śaṅkhacakradharaṃ devaṃ $ gadāmuśaladhāriṇam &
namasye varadaṃ devaṃ % nīlotpaladalacchavim // BrP_51.14 //
nāgaparyaṅkaśayanaṃ $ kṣīrodārṇavaśāyinam &
namasye 'haṃ hṛṣīkeśaṃ % sarvapāpaharaṃ harim // BrP_51.15 //
punas tvāṃ devadeveśaṃ $ namasye varadaṃ vibhum &
sarvalokeśvaraṃ viṣṇuṃ % mokṣakāraṇam avyayam // BrP_51.16 //
{brahmovāca: }
evaṃ stutvā tu taṃ devaṃ $ praṇipatya kṛtāñjaliḥ &
uvāca praṇato bhūtvā % nipatya dharaṇītale // BrP_51.17 //
{rājovāca: }
prīto 'si yadi me nātha $ vṛṇomi varam uttamam &
devāsurāḥ sagandharvā % yakṣarakṣomahoragāḥ // BrP_51.18 //
siddhavidyādharāḥ sādhyāḥ $ kiṃnarā guhyakās tathā &
ṛṣayo ye mahābhāgā % nānāśāstraviśāradāḥ // BrP_51.19 //
parivrāḍyogayuktāś ca $ vedatattvārthacintakāḥ &
mokṣamārgavido ye 'nye % dhyāyanti paramaṃ padam // BrP_51.20 //
nirguṇaṃ nirmalaṃ śāntaṃ $ yat paśyanti manīṣinaḥ &
tat padaṃ gantum icchāmi % tvatprasādāt sudurlabham // BrP_51.21 //
{śrībhagavān uvāca: }
sarvaṃ bhavatu bhadraṃ te $ yatheṣṭaṃ sarvam āpnuhi &
bhaviṣyati yathākāmaṃ % matprasādān na saṃśayaḥ // BrP_51.22 //
daśa varṣasahasrāṇi $ tathā nava śatāni ca &
avicchinnaṃ mahārājyaṃ % kuru tvaṃ nṛpasattama // BrP_51.23 //
prayāsyasi padaṃ divyaṃ $ durlabhaṃ yat surāsuraiḥ &
pūrṇamanorathaṃ śāntaṃ % guhyam avyaktam avyayam // BrP_51.24 //
parāt parataraṃ sūkṣmaṃ $ nirlepaṃ niṣkalaṃ dhruvam &
cintāśokavinirmuktaṃ % kriyākāraṇavarjitam // BrP_51.25 //
tad ahaṃ darśayiṣyāmi $ jñeyākhyaṃ paramaṃ padam &
yaṃ prāpya paramānandaṃ % prāpsyasi paramāṃ gatim // BrP_51.26 //
kīrtiś ca tava rājendra $ bhavaty atra mahītale &
yāvad ghanā nabho yāvad % yāvac candrārkatārakam // BrP_51.27 //
yāvat samudrāḥ saptaiva $ yāvan mervādiparvatāḥ &
tiṣṭhanti divi devāś ca % tāvat sarvatra cāvyayā // BrP_51.28 //
indradyumnasaro nāma $ tīrthaṃ yajñāṅgasaṃbhavam &
yatra snātvā sakṛl lokaḥ % śakralokam avāpnuyāt // BrP_51.29 //
dāpayiṣyati yaḥ piṇḍāṃs $ taṭe 'smin sarasaḥ śubhe &
kulaikaviṃśam uddhṛtya % śakralokaṃ gamiṣyati // BrP_51.30 //
pūjyamāno 'psarobhiś ca $ gandharvair gītanisvanaiḥ &
vimānena vaset tatra % yāvad indrāś caturdaśa // BrP_51.31 //
saraso dakṣiṇe bhāge $ nairṛtyāṃ tu samāśrite &
nyagrodhas tiṣṭhate tatra % tatsamīpe tu maṇḍapaḥ // BrP_51.32 //
ketakīvanasaṃchanno $ nānāpādapasaṃkulaḥ &
nārikelair asaṃkhyeyaiś % campakair bakulāvṛtaiḥ // BrP_51.33 //
aśokaiḥ karṇikāraiś ca $ puṃnāgair nāgakesaraiḥ &
pāṭalāmrātasaralaiś % candanair devadārubhiḥ // BrP_51.34 //
nyagrodhāśvatthakhadiraiḥ $ pārijātaiḥ sahārjunaiḥ &
hintālaiś caiva tālaiś ca % śiṃśapair badarais tathā // BrP_51.35 //
karañjair lakucaiḥ plakṣaiḥ $ panasair bilvadhātukaiḥ &
anyair bahuvidhair vṛkṣaiḥ % śobhitaḥ samalaṃkṛtaḥ // BrP_51.36 //
āṣāḍhasya site pakṣe $ pañcamyāṃ pitṛdaivate &
ṛkṣe neṣyanti nas tatra % nītvā sapta dināni vai // BrP_51.37 //
maṇḍape sthāpayiṣyanti $ suveśyābhiḥ suśobhanaiḥ &
krīḍāviśeṣabahulair % nṛtyagītamanoharaiḥ // BrP_51.38 //
cāmaraiḥ svarṇadaṇḍaiś ca $ vyajanai ratnabhūṣaṇaiḥ &
vījayantas tathāsmabhyaṃ % sthāpayiṣyanti maṅgalāḥ // BrP_51.39 //
brahmacārī yatiś caiva $ snātakāś ca dvijottamāḥ &
vānaprasthā gṛhasthāś ca % siddhāś cānye ca brāhmaṇāḥ // BrP_51.40 //
nānāvarṇapadaiḥ stotrair $ ṛgyajuḥsāmanisvanaiḥ &
kariṣyanti stutiṃ rājan % rāmakeśavayoḥ punaḥ // BrP_51.41 //
tataḥ stutvā ca dṛṣṭvā ca $ saṃpraṇamya ca bhaktitaḥ &
naro varṣāyutaṃ divyaṃ % śrīmaddharipure vaset // BrP_51.42 //
pūjyamāno 'psarobhiś ca $ gandharvair gītanisvanaiḥ &
harer anucaras tatra % krīḍate keśavena vai // BrP_51.43 //
vimānenārkavarṇena $ ratnahāreṇa bhrājatā &
sarvakāmair mahābhogais % tiṣṭhate bhuvanottame // BrP_51.44 //
tapaḥkṣayādihāgatya $ manuṣyo brāhmaṇo bhavet &
koṭīdhanapatiḥ śrīmāṃś % caturvedī bhaved dhruvam // BrP_51.45 //
{brahmovāca: }
evaṃ tasmai varaṃ dattvā $ kṛtvā ca samayaṃ hariḥ &
jagāmādarśanaṃ viprāḥ % sahito viśvakarmaṇā // BrP_51.46 //
sa tu rājā tadā hṛṣṭo $ romāñcitatanūruhaḥ &
kṛtakṛtyam ivātmānaṃ % mene saṃdarśanād dhareḥ // BrP_51.47 //
tataḥ kṛṣṇaṃ ca rāmaṃ ca $ subhadrāṃ ca varapradām &
rathair vimānasaṃkāśair % maṇikāñcanacitritaiḥ // BrP_51.48 //
saṃvāhya tās tadā rājā $ mahāmaṅgalaniḥsvanaiḥ &
ānayām āsa matimān % sāmātyaḥ sapurohitaḥ // BrP_51.49 //
nānāvāditranirghoṣair $ nānāvedasvanaiḥ śubhaiḥ &
saṃsthāpya ca śubhe deśe % pavitre sumanohare // BrP_51.50 //
tataḥ śubhatithau kāle $ nakṣatre śubhalakṣaṇe &
pratiṣṭhāṃ kārayām āsa % sumuhūrte dvijaiḥ saha // BrP_51.51 //
yathoktena vidhānena $ vidhidṛṣṭena karmaṇā &
ācāryānumatenaiva % sarvaṃ kṛtvā mahīpatiḥ // BrP_51.52 //
ācāryāya tadā dattvā $ dakṣiṇāṃ vidhivat prabhuḥ &
ṛtvigbhyaś ca vidhānena % tathānyebhyo dhanaṃ dadau // BrP_51.53 //
kṛtvā pratiṣṭhāṃ vidhivat $ prāsāde bhavanottame &
sthāpayām āsa tān sarvān % vidhidṛṣṭena karmaṇā // BrP_51.54 //
tataḥ saṃpūjya vidhinā $ nānāpuṣpaiḥ sugandhibhiḥ &
suvarṇamaṇimuktādyair % nānāvastraiḥ suśobhanaiḥ // BrP_51.55 //
ratnaiś ca vividhair divyair $ āsanair grāmapattanaiḥ &
dadau cānyān sa viṣayān % purāṇi nagarāṇi ca // BrP_51.56 //
evaṃ bahuvidhaṃ dattvā $ rājyaṃ kṛtvā yathocitam &
iṣṭvā ca vividhair yajñair % dattvā dānāny anekaśaḥ // BrP_51.57 //
kṛtakṛtyas tato rājā $ tyaktasarvaparigrahaḥ &
jagāma paramaṃ sthānaṃ % tad viṣṇoḥ paramaṃ padam // BrP_51.58 //
evaṃ mayā muniśreṣṭhāḥ $ kathito vo nṛpottamaḥ &
kṣetrasya caiva māhātmyaṃ % kim anyac chrotum icchatha // BrP_51.59 //
{viṣṇur uvāca: }
śrutvaivaṃ vacanaṃ tasya $ brahmaṇo 'vyaktajanmanaḥ &
āścaryaṃ menire viprāḥ % papracchuś ca punar mudā // BrP_51.60 //
{munaya ūcuḥ: }
kasmin kāle suraśreṣṭha $ gantavyaṃ puruṣottamam &
vidhinā kena kartavyaṃ % pañcatīrtham iti prabho // BrP_51.61 //
ekaikasya ca tīrthasya $ snānadānasya yat phalam &
devatāprekṣaṇe caiva % brūhi sarvaṃ pṛthak pṛthak // BrP_51.62 //
{brahmovāca: }
nirāhāraḥ kurukṣetre $ pādenaikena yas tapet &
jitendriyo jitakrodhaḥ % saptasaṃvatsarāyutam // BrP_51.63 //
dṛṣṭvā sadā jyeṣṭhaśukla- $ dvādaśyāṃ puruṣottamam &
kṛtopavāsaḥ prāpnoti % tato 'dhikataraṃ phalam // BrP_51.64 //
tasmāj jyeṣṭhe muniśreṣṭhāḥ $ prayatnena susaṃyataiḥ &
svargalokepsuviprādyair % draṣṭavyaḥ puruṣottamaḥ // BrP_51.65 //
pañcatīrthaṃ tu vidhivat $ kṛtvā jyeṣṭhe narottamaḥ &
śuklapakṣasya dvādaśyāṃ % paśyet taṃ puruṣottamam // BrP_51.66 //
ye paśyanty avyayaṃ devaṃ $ dvādaśyāṃ puruṣottamam &
te viṣṇulokam āsādya % na cyavante kadācana // BrP_51.67 //
tasmāj jyeṣṭhe prayatnena $ gantavyaṃ bho dvijottamāḥ &
kṛtvā tasmin pañcatīrthaṃ % draṣṭavyaḥ puruṣottamaḥ // BrP_51.68 //
sudūrastho 'pi yo bhaktyā $ kīrtayet puruṣottamam &
ahany ahani śuddhātmā % so 'pi viṣṇupuraṃ vrajet // BrP_51.69 //
yātrāṃ karoti kṛṣṇasya $ śraddhayā yaḥ samāhitaḥ &
sarvapāpavinirmukto % viṣṇulokaṃ vrajen naraḥ // BrP_51.70 //
cakraṃ dṛṣṭvā harer dūrāt $ prāsādopari saṃsthitam &
sahasā mucyate pāpān % naro bhaktyā praṇamya tat // BrP_51.71 //
{brahmovāca: }
āsīt kalpe muniśreṣṭhāḥ $ saṃpravṛtte mahākṣaye &
naṣṭe 'rkacandre pavane % naṣṭe sthāvarajaṅgame // BrP_52.1 //
udite pralayāditye $ pracaṇḍe ghanagarjite &
vidyudutpātasaṃghātaiḥ % saṃbhagne taruparvate // BrP_52.2 //
loke ca saṃhṛte sarve $ mahadulkānibarhaṇe &
śuṣkeṣu sarvatoyeṣu % saraḥsu ca saritsu ca // BrP_52.3 //
tataḥ saṃvartako vahnir $ vāyunā saha bho dvijāḥ &
lokaṃ tu prāviśat sarvam % ādityair upaśobhitam // BrP_52.4 //
paścāt sa pṛthivīṃ bhittvā $ praviśya ca rasātalam &
devadānavayakṣāṇāṃ % bhayaṃ janayate mahat // BrP_52.5 //
nirdahan nāgalokaṃ ca $ yac ca kiṃcit kṣitāv iha &
adhastān muniśārdūlāḥ % sarvaṃ nāśayate kṣaṇāt // BrP_52.6 //
tato yojanaviṃśānāṃ $ sahasrāṇi śatāni ca &
nirdahaty āśugo vāyuḥ % sa ca saṃvartako 'nalaḥ // BrP_52.7 //
sadevāsuragandharvaṃ $ sayakṣoragarākṣasam &
tato dahati saṃdīptaḥ % sarvam eva jagat prabhuḥ // BrP_52.8 //
pradīpto 'sau mahāraudraḥ $ kalpāgnir iti saṃśrutaḥ &
mahājvālo mahārciṣmān % saṃpradīptamahāsvanaḥ // BrP_52.9 //
sūryakoṭipratīkāśo $ jvalann iva sa tejasā &
trailokyaṃ cādahat tūrṇaṃ % sasurāsuramānuṣam // BrP_52.10 //
evaṃvidhe mahāghore $ mahāpralayadāruṇe &
ṛṣiḥ paramadharmātmā % dhyānayogaparo 'bhavat // BrP_52.11 //
ekaḥ saṃtiṣṭhate viprā $ mārkaṇḍeyeti viśrutaḥ &
mohapāśair nibaddho 'sau % kṣuttṛṣṇākulitendriyāḥ // BrP_52.12 //
sa dṛṣṭvā taṃ mahāvahniṃ $ śuṣkakaṇṭhauṣṭhatālukaḥ &
tṛṣṇārtaḥ praskhalan viprās % tadāsau bhayavihvalaḥ // BrP_52.13 //
babhrāma pṛthivīṃ sarvāṃ $ kāṃdiśīko vicetanaḥ &
trātāraṃ nādhigacchan vai % itaś cetaś ca dhāvati // BrP_52.14 //
na lebhe ca tadā śarma $ yatra viśrāmyatā dvijāḥ &
karomi kiṃ na jānāmi % yasyāhaṃ śaraṇaṃ vraje // BrP_52.15 //
kathaṃ paśyāmi taṃ devaṃ $ puruṣeśaṃ sanātanam &
iti saṃcintayan devam % ekāgreṇa sanātanam // BrP_52.16 //
prāptavāṃs tat padaṃ divyaṃ $ mahāpralayakāraṇam &
puruṣeśam iti khyātaṃ % vaṭarājaṃ sanātanam // BrP_52.17 //
tvarāyukto muniś cāsau $ nyagrodhasyāntikaṃ yayau &
āsādya taṃ muniśreṣṭhās % tasya mūle samāviśat // BrP_52.18 //
na kālāgnibhayaṃ tatra $ na cāṅgārapravarṣaṇam &
na saṃvartāgamas tatra % na ca vajrāśanis tathā // BrP_52.19 //
{brahmovāca: }
tato gajakulaprakhyās $ taḍinmālāvibhūṣitāḥ &
samuttasthur mahāmeghā % nabhasy adbhutadarśanāḥ // BrP_53.1 //
kecin nīlotpalaśyāmāḥ $ kecit kumudasaṃnibhāḥ &
kecit kiñjalkasaṃkāśāḥ % kecit pītāḥ payodharāḥ // BrP_53.2 //
kecid dharitasaṃkāśāḥ $ kākāṇḍasaṃnibhās tathā &
kecit kamalapattrābhāḥ % kecid dhiṅgulasaṃnibhāḥ // BrP_53.3 //
kecit puravarākārāḥ $ kecid girivaropamāḥ &
kecid añjanasaṃkāśāḥ % kecin marakataprabhāḥ // BrP_53.4 //
vidyunmālāpinaddhāṅgāḥ $ samuttasthur mahāghanāḥ &
ghorarūpā mahābhāgā % ghorasvananināditāḥ // BrP_53.5 //
tato jaladharāḥ sarve $ samāvṛṇvan nabhastalam &
tair iyaṃ pṛthivī sarvā % saparvatavanākarā // BrP_53.6 //
āpūritā diśaḥ sarvāḥ $ salilaughapariplutāḥ &
tatas te jaladā ghorā % vāriṇā munisattamāḥ // BrP_53.7 //
sarvataḥ plāvayām āsuś $ coditāḥ parameṣṭhinā &
varṣamāṇā mahātoyaṃ % pūrayanto vasuṃdharām // BrP_53.8 //
sughoram aśivaṃ raudraṃ $ nāśayanti sma pāvakam &
tato dvādaśa varṣāṇi % payodāḥ samupaplave // BrP_53.9 //
dhārābhiḥ pūrayanto vai $ codyamānā mahātmanā &
tataḥ samudrāḥ svāṃ velām % atikrāmanti bho dvijāḥ // BrP_53.10 //
parvatāś ca vyaśīryanta $ mahī cāpsu nimajjati &
sarvataḥ sumahābhrāntās % te payodā nabhastalam // BrP_53.11 //
saṃveṣṭayitvā naśyanti $ vāyuvegasamāhatāḥ &
tatas taṃ mārutaṃ ghoraṃ % sa viṣṇur munisattamāḥ // BrP_53.12 //
ādipadmālayo devaḥ $ pītvā svapiti bho dvijāḥ &
tasminn ekārṇave ghore % naṣṭe sthāvarajaṅgame // BrP_53.13 //
naṣṭe devāsuranare $ yakṣarākṣasavarjite &
tato muniḥ sa viśrānto % dhyātvā ca puruṣottamam // BrP_53.14 //
dadarśa cakṣur unmīlya $ jalapūrṇāṃ vasuṃdharām &
nāpaśyat taṃ vaṭaṃ norvīṃ % na digādi na bhāskaram // BrP_53.15 //
na candrārkāgnipavanaṃ $ na devāsurapannagam &
tasminn ekārṇave ghore % tamobhūte nirāśraye // BrP_53.16 //
nimajjan sa tadā viprāḥ $ saṃtartum upacakrame &
babhrāmāsau muniś cārta % itaś cetaś ca saṃplavan // BrP_53.17 //
nimamajja tadā viprās $ trātāraṃ nādhigacchati &
evaṃ taṃ vihvalaṃ dṛṣṭvā % kṛpayā puruṣottamaḥ \
provāca muniśārdūlās # tadā dhyānena toṣitaḥ // BrP_53.18 //
{śrībhagavān uvāca: }
vatsa śrānto 'si bālas tvaṃ $ bhaktatra mama suvrata &
āgacchāgaccha śīghraṃ tvaṃ % mārkaṇḍeya mamāntikam // BrP_53.19 //
mā tvayaiva ca bhetavyaṃ $ saṃprāpto 'si mamāgrataḥ &
mārkaṇḍeya mune dhīra % bālas tvaṃ śramapīḍitaḥ // BrP_53.20 //
{brahmovāca: }
tasya tad vacanaṃ śrutvā $ muniḥ paramakopitaḥ &
uvāca sa tadā viprā % vismitaś cābhavan muhuḥ // BrP_53.21 //
{mārkaṇḍeya uvāca: }
ko 'yaṃ nāmnā kīrtayati $ tapaḥ paribhavann iva &
bahuvarṣasahasrākhyaṃ % dharṣayann iva me vapuḥ // BrP_53.22 //
na hy eṣa samudācāro $ deveṣv api samāhitaḥ &
māṃ brahmā sa ca deveśo % dīrghāyur iti bhāṣate // BrP_53.23 //
kas tapo ghoraśiraso $ mamādya tyaktajīvitaḥ &
mārkaṇḍeyeti coktvā man- % mṛtyuṃ gantum ihecchati // BrP_53.24 //
{brahmovāca: }
evam uktvā tadā viprāś $ cintāviṣṭo 'bhavan muniḥ &
kiṃ svapno 'yaṃ mayā dṛṣṭaḥ % kiṃ vā moho 'yam āgataḥ // BrP_53.25 //
itthaṃ cintayatas tasya $ utpannā duḥkhahā matiḥ &
vrajāmi śaraṇaṃ devaṃ % bhaktyāhaṃ puruṣottamam // BrP_53.26 //
sa gatvā śaraṇaṃ devaṃ $ munis tadgatamānasaḥ &
dadarśa taṃ vaṭaṃ bhūyo % viśālaṃ salilopari // BrP_53.27 //
śākhāyāṃ tasya sauvarṇaṃ $ vistīrṇāyāṃ mahādbhutam &
ruciraṃ divyaparyaṅkaṃ % racitaṃ viśvakarmaṇā // BrP_53.28 //
vajravaidūryaracitaṃ $ maṇividrumaśobhitam &
padmarāgādibhir juṣṭaṃ % ratnair anyair alaṃkṛtam // BrP_53.29 //
nānāstaraṇasaṃvītaṃ $ nānāratnopaśobhitam &
nānāścaryasamāyuktaṃ % prabhāmaṇḍalamaṇḍitam // BrP_53.30 //
tasyopari sthitaṃ devaṃ $ kṛṣṇaṃ bālavapurdharam &
sūryakoṭipratīkāśaṃ % dīpyamānaṃ suvarcasam // BrP_53.31 //
caturbhujaṃ sundarāṅgaṃ $ padmapattrāyatekṣaṇam &
śrīvatsavakṣasaṃ devaṃ % śaṅkhacakragadādharam // BrP_53.32 //
vanamālāvṛtoraskaṃ $ divyakuṇḍaladhāriṇam &
hārabhārārpitagrīvaṃ % divyaratnavibhūṣitam // BrP_53.33 //
dṛṣṭvā tadā munir devaṃ $ vismayotphullalocanaḥ &
romāñcitatanur devaṃ % praṇipatyedam abravīt // BrP_53.34 //
{mārkaṇḍeya uvāca: }
aho caikārṇave ghore $ vinaṣṭe sacarācare &
katham eko hy ayaṃ bālas % tiṣṭhaty atra sunirbhayaḥ // BrP_53.35 //
{brahmovāca: }
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca $ jānann api mahāmuniḥ &
na bubodha tadā devaṃ % māyayā tasya mohitaḥ \
yadā na bubudhe cainaṃ # tadā khedād uvāca ha // BrP_53.36 //
{mārkaṇḍeya uvāca: }
vṛthā me tapaso vīryaṃ $ vṛthā jñānaṃ vṛthā kriyā &
vṛthā me jīvitaṃ dīrghaṃ % vṛthā mānuṣyam eva ca // BrP_53.37 //
yo 'haṃ suptaṃ na jānāmi $ paryaṅke divyabālakam //* BrP_53.38 //
{brahmovāca: }
evaṃ saṃcintayan vipraḥ $ plavamāno vicetanaḥ &
trāṇārthaṃ vihvalaś cāsau % nirvedaṃ gatavāṃs tadā // BrP_53.39 //
tato bālārkasaṃkāśaṃ $ svamahimnā vyavasthitam &
sarvatejomayaṃ viprā % na śaśākābhivīkṣitum // BrP_53.40 //
dṛṣṭvā taṃ munim āyāntaṃ $ sa bālaḥ prahasann iva &
provāca muniśārdūlās % tadā meghaughanisvanaḥ // BrP_53.41 //
{śrībhagavān uvāca: }
vatsa jānāmi śrāntaṃ tvāṃ $ trāṇārthaṃ mām upasthitam &
śarīraṃ viśa me kṣipraṃ % viśrāmas te mayoditaḥ // BrP_53.42 //
{brahmovāca: }
śrutvā sa vacanaṃ tasya $ kiṃcin novāca mohitaḥ &
viveśa vadanaṃ tasya % vivṛtaṃ cāvaśo muniḥ // BrP_53.43 //
{brahmovāca: }
sa praviśyodare tasya $ bālasya munisattamaḥ &
dadarśa pṛthivīṃ kṛtsnāṃ % nānājanapadair vṛtām // BrP_54.1 //
lavaṇekṣusurāsarpir- $ dadhidugdhajalodadhīn &
dadarśa tān samudrāṃś ca % jambu plakṣaṃ ca śālmalam // BrP_54.2 //
kuśaṃ krauñcaṃ ca śākaṃ ca $ puṣkaraṃ ca dadarśa saḥ &
bhāratādīni varṣāṇi % tathā sarvāṃś ca parvatān // BrP_54.3 //
meruṃ ca sarvaratnāḍhyaṃ $ apaśyat kanakācalam &
nānāratnānvitaiḥ śṛṅgair % bhūṣitaṃ bahukandaram // BrP_54.4 //
nānāmunijanākīrṇaṃ $ nānāvṛkṣavanākulam &
nānāsattvasamāyuktaṃ % nānāścaryasamanvitam // BrP_54.5 //
vyāghraiḥ siṃhair varāhaiś ca $ cāmarair mahiṣair gajaiḥ &
mṛgaiḥ śākhāmṛgaiś cānyair % bhūṣitaṃ sumanoharam // BrP_54.6 //
śakrādyair vividhair devaiḥ $ siddhacāraṇapannagaiḥ &
muniyakṣāpsarobhiś ca % vṛtaiś cānyaiḥ surālayaiḥ // BrP_54.7 //
{brahmovāca: }
evaṃ sumeruṃ śrīmantam $ apaśyan munisattamaḥ &
paryaṭan sa tadā vipras % tasya bālasya codare // BrP_54.8 //
himavantaṃ hemakūṭaṃ $ niṣadhaṃ gandhamādanam &
śvetaṃ ca durdharaṃ nīlaṃ % kailāsaṃ mandaraṃ girim // BrP_54.9 //
mahendraṃ malayaṃ vindhyaṃ $ pāriyātraṃ tathārbudam &
sahyaṃ ca śuktimantaṃ ca % mainākaṃ vakraparvatam // BrP_54.10 //
etāś cānyāś ca bahavo $ yāvantaḥ pṛthivīdharāḥ &
tatas tāṃs tu muniśreṣṭhāḥ % so 'paśyad ratnabhūṣitān // BrP_54.11 //
kurukṣetraṃ ca pāñcālān $ matsyān madrān sakekayān &
bāhlīkān śūrasenāṃś ca % kāśmīrāṃs taṅgaṇān khasān // BrP_54.12 //
pārvatīyān kirātāṃś ca $ karṇaprāvaraṇān marūn &
antyajān antyajātīṃś ca % so 'paśyat tasya codare // BrP_54.13 //
mṛgāñ śākhāmṛgān siṃhān $ varāhān sṛmarāñ śaśān &
gajāṃś cānyāṃs tathā sattvān % so 'paśyat tasya codare // BrP_54.14 //
pṛthivyāṃ yāni tīrthāni $ grāmāś ca nagarāṇi ca &
kṛṣigorakṣavāṇijyaṃ % krayavikrayaṇaṃ tathā // BrP_54.15 //
śakrādīn vibudhāñ śreṣṭhāṃs $ tathānyāṃś ca divaukasaḥ &
gandharvāpsaraso yakṣān % ṛṣīṃś caiva sanātanān // BrP_54.16 //
daityadānavasaṃghāṃś ca $ nāgāṃś ca munisattamāḥ &
siṃhikātanayāṃś caiva % ye cānye suraśatravaḥ // BrP_54.17 //
yat kiṃcit tena loke 'smin $ dṛṣṭapūrvaṃ carācaram &
apaśyat sa tadā sarvaṃ % tasya kukṣau dvijottamāḥ // BrP_54.18 //
athavā kiṃ bahūktena $ kīrtitena punaḥ punaḥ &
brahmādistambaparyantaṃ % yat kiṃcit sacarācaram // BrP_54.19 //
bhūrlokaṃ ca bhuvarlokaṃ $ svarlokaṃ ca dvijottamāḥ &
mahar janas tapaḥ satyam % atalaṃ vitalaṃ tathā // BrP_54.20 //
pātālaṃ sutalaṃ caiva $ vitalaṃ ca rasātalam &
mahātalaṃ ca brahmāṇḍam % apaśyat tasya codare // BrP_54.21 //
avyāhatā gatis tasya $ tadābhūd dvijasattamāḥ &
prasādāt tasya devasya % smṛtilopaś ca nābhavat // BrP_54.22 //
bhramamāṇas tadā kukṣau $ kṛtsnaṃ jagad idaṃ dvijāḥ &
nāntaṃ jagāma dehasya % tasya viṣṇoḥ kadācana // BrP_54.23 //
yadāsau nāgataś cāntaṃ $ tasya dehasya bho dvijāḥ &
tadā taṃ varadaṃ devaṃ % śaraṇaṃ gatavān muniḥ // BrP_54.24 //
tato 'sau sahasā viprā $ vāyuvegena niḥsṛtaḥ &
mahātmano mukhāt tasya % vivṛtāt puruṣasya saḥ // BrP_54.25 //
{brahmovāca: }
sa niṣkramyodarāt tasya $ bālasya munisattamāḥ &
punaś caikārṇavām urvīm % apaśyaj janavarjitām // BrP_55.1 //
pūrvadṛṣṭaṃ ca taṃ devaṃ $ dadarśa śiśurūpiṇam &
śākhāyāṃ vaṭavṛkṣasya % paryaṅkopari saṃsthitam // BrP_55.2 //
śrīvatsavakṣasaṃ devaṃ $ pītavastraṃ caturbhujam &
jagad ādāya tiṣṭhantaṃ % padmapattrāyatekṣaṇam // BrP_55.3 //
so 'pi taṃ munim āyāntaṃ $ plavamānam acetanam &
dṛṣṭvā mukhād viniṣkrāntaṃ % provāca prahasann iva // BrP_55.4 //
{śrībhagavān uvāca: }
kaccit tvayoṣitaṃ vatsa $ viśrāntaṃ ca mamodare &
bhramamāṇaś ca kiṃ tatra % āścaryaṃ dṛṣṭavān asi // BrP_55.5 //
bhakto 'si me muniśreṣṭha $ śrānto 'si ca mamāśritaḥ &
tena tvām upakārāya % saṃbhāṣe paśya mām iha // BrP_55.6 //
{brahmovāca: }
śrutvā sa vacanaṃ tasya $ saṃprahṛṣṭatanūruhaḥ &
dadarśa taṃ suduṣprekṣaṃ % ratnair divyair alaṃkṛtam // BrP_55.7 //
prasannā nirmalā dṛṣṭir $ muhūrtāt tasya bho dvijāḥ &
prasādāt tasya devasya % prādurbhūtā punar navā // BrP_55.8 //
raktāṅgulitalau pādau $ tatas tasya surārcitau &
praṇamya śirasā viprā % harṣagadgadayā girā // BrP_55.9 //
kṛtāñjalis tadā hṛṣṭo $ vismitaś ca punaḥ punaḥ &
dṛṣṭvā taṃ paramātmānaṃ % saṃstotum upacakrame // BrP_55.10 //
{mārkaṇḍeya uvāca: }
devadeva jagannātha $ māyābālavapurdhara &
trāhi māṃ cārupadmākṣa % duḥkhitaṃ śaraṇāgatam // BrP_55.11 //
saṃtapto 'smi suraśreṣṭha $ saṃvartākhyena vahninā &
aṅgāravarṣabhītaṃ ca % trāhi māṃ puruṣottama // BrP_55.12 //
śoṣitaś ca pracaṇḍena $ vāyunā jagadāyunā &
vihvalo 'haṃ tathā śrāntas % trāhi māṃ puruṣottama // BrP_55.13 //
tāpitaś ca taśāmātyaiḥ $ pralayāvartakādibhiḥ &
na śāntim adhigacchāmi % trāhi māṃ puruṣottama // BrP_55.14 //
tṛṣitaś ca kṣudhāviṣṭo $ duḥkhitaś ca jagatpate &
trātāraṃ nātra paśyāmi % trāhi māṃ puruṣottama // BrP_55.15 //
asminn ekārṇave ghore $ vinaṣṭe sacarācare &
na cāntam adhigacchāmi % trāhi māṃ puruṣottama // BrP_55.16 //
tavodare ca deveśa $ mayā dṛṣṭaṃ carācaram &
vismito 'haṃ viṣaṇṇaś ca % trāhi māṃ puruṣottama // BrP_55.17 //
saṃsāre 'smin nirālambe $ prasīda puruṣottama &
prasīda vibudhaśreṣṭha % prasīda vibudhapriya // BrP_55.18 //
prasīda vibudhāṃ nātha $ prasīda vibudhālaya &
prasīda sarvalokeśa % jagatkāraṇakāraṇa // BrP_55.19 //
prasīda sarvakṛd deva $ prasīda mama bhūdhara &
prasīda salilāvāsa % prasīda madhusūdana // BrP_55.20 //
prasīda kamalākānta $ prasīda tridaśeśvara &
prasīda kaṃsakeśīghna % prasīdāriṣṭanāśana // BrP_55.21 //
prasīda kṛṣṇa daityaghna $ prasīda danujāntaka &
prasīda mathurāvāsa % prasīda yadunandana // BrP_55.22 //
prasīda śakrāvaraja $ prasīda varadāvyaya &
tvaṃ mahī tvaṃ jalaṃ deva % tvam agnis tvaṃ samīraṇaḥ // BrP_55.23 //
tvaṃ nabhas tvaṃ manaś caiva $ tvam ahaṃkāra eva ca &
tvaṃ buddhiḥ prakṛtiś caiva % sattvādyās tvaṃ jagatpate // BrP_55.24 //
puruṣas tvaṃ jagadvyāpī $ puruṣād api cottamaḥ &
tvam indriyāṇi sarvāṇi % śabdādyā viṣayāḥ prabho // BrP_55.25 //
tvaṃ dikpālāś ca dharmāś ca $ vedā yajñāḥ sadakṣiṇāḥ &
tvam indras tvaṃ śivo devas % tvaṃ havis tvaṃ hutāśanaḥ // BrP_55.26 //
tvaṃ yamaḥ pitṛrāṭ deva $ tvaṃ rakṣodhipatiḥ svayam &
varuṇas tvam apāṃ nātha % tvaṃ vāyus tvaṃ dhaneśvaraḥ // BrP_55.27 //
tvam īśānas tvam anantas $ tvaṃ gaṇeśaś ca ṣaṇmukhaḥ &
vasavas tvaṃ tathā rudrās % tvam ādityāś ca khecarāḥ // BrP_55.28 //
dānavās tvaṃ tathā yakṣās $ tvaṃ daityāḥ samarudgaṇāḥ &
siddhāś cāpsaraso nāgā % gandharvās tvaṃ sacāraṇāḥ // BrP_55.29 //
pitaro vālakhilyāś ca $ prajānāṃ patayo 'cyuta &
munayas tvam ṛṣigaṇās % tvam aśvinau niśācarāḥ // BrP_55.30 //
anyāś ca jātayas tvaṃ hi $ yat kiṃcij jīvasaṃjñitam &
kiṃ cātra bahunoktena % brahmādistambagocaram // BrP_55.31 //
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca $ tvaṃ jagat sacarācaram &
yat te rūpaṃ paraṃ deva % kūṭastham acalaṃ dhruvam // BrP_55.32 //
brahmādyās tan na jānanti $ katham anye 'lpamedhasaḥ &
deva śuddhasvabhāvo 'si % nityas tvaṃ prakṛteḥ paraḥ // BrP_55.33 //
avyaktaḥ śāśvato 'nantaḥ $ sarvavyāpī maheśvaraḥ &
tvam ākāśaḥ paraḥ śānto % ajas tvaṃ vibhur avyayaḥ // BrP_55.34 //
evaṃ tvāṃ nirguṇaṃ stotuṃ $ kaḥ śaknoti nirañjanam &
stuto 'si yan mayā deva % vikalenālpacetasā \
tat sarvaṃ devadeveśa # kṣantum arhasi cāvyaya // BrP_55.35 //
{brahmovāca: }
itthaṃ stutas tadā tena $ mārkaṇḍeyena bho dvijāḥ &
prītaḥ provāca bhagavān % meghagambhīrayā girā // BrP_56.1 //
{śrībhagavān uvāca: }
brūhi kāmaṃ muniśreṣṭha $ yat te manasi vartate &
dadāmi sarvaṃ viprarṣe % matto yad abhivāñchasi // BrP_56.2 //
{brahmovāca: }
śrutvā sa vacanaṃ viprāḥ $ śiśos tasya mahātmanaḥ &
uvāca paramaprīto % munis tadgatamānasaḥ // BrP_56.3 //
{mārkaṇḍeya uvāca: }
jñātum icchāmi deva tvāṃ $ māyāṃ vai tava cottamām &
tvatprasādāc ca deveśa % smṛtir na parihīyate // BrP_56.4 //
drutam antaḥ śarīreṇa $ satataṃ paryavartitam &
icchāmi puṇḍarīkākṣa % jñātuṃ tvām aham avyayam // BrP_56.5 //
iha bhūtvā śiśuḥ sākṣāt $ kiṃ bhavān avatiṣṭhate &
pītvā jagad idaṃ sarvam % etad ākhyātum arhasi // BrP_56.6 //
kimarthaṃ ca jagat sarvaṃ $ śarīrasthaṃ tavānagha &
kiyantaṃ ca tvayā kālam % iha stheyam ariṃdama // BrP_56.7 //
jñātum icchāmi deveśa $ brūhi sarvam aśeṣataḥ &
tvattaḥ kamalapattrākṣa % vistareṇa yathātatham \
mahad etad acintyaṃ ca # yad ahaṃ dṛṣṭavān prabho // BrP_56.8 //
{brahmovāca: }
ity uktaḥ sa tadā tena $ devadevo mahādyutiḥ &
sāntvayan sa tadā vākyam % uvāca vadatāṃ varaḥ // BrP_56.9 //
{śrībhagavān uvāca: }
kāmaṃ devāś ca māṃ vipra $ nahi jānanti tattvataḥ &
tava prītyā pravakṣyāmi % yathedaṃ visṛjāmy aham // BrP_56.10 //
pitṛbhakto 'si viprarṣe $ mām eva śaraṇaṃ gataḥ &
tato dṛṣṭo 'smi te sākṣād % brahmacaryaṃ ca te mahat // BrP_56.11 //
āpo nārā iti purā $ saṃjñākarma kṛtaṃ mayā &
tena nārāyaṇo 'smy ukto % mama tās tv ayanaṃ sadā // BrP_56.12 //
ahaṃ nārāyaṇo nāma $ prabhavaḥ śāśvato 'vyayaḥ &
vidhātā sarvabhūtānāṃ % saṃhartā ca dvijottama // BrP_56.13 //
ahaṃ viṣṇur ahaṃ brahmā $ śakraś cāpi surādhipaḥ &
ahaṃ vaiśravaṇo rājā % yamaḥ pretādhipas tathā // BrP_56.14 //
ahaṃ śivaś ca somaś ca $ kaśyapaś ca prajāpatiḥ &
ahaṃ dhātā vidhātā ca % yajñaś cāhaṃ dvijottama // BrP_56.15 //
agnir āsyaṃ kṣitiḥ pādau $ candrādityau ca locane &
dyaur mūrdhā khaṃ diśaḥ śrotre % tathāpaḥ svedasaṃbhavāḥ // BrP_56.16 //
sadiśaṃ ca nabhaḥ kāyo $ vāyur manasi me sthitaḥ &
mayā kratuśatair iṣṭaṃ % bahubhiś cāptadakṣiṇaiḥ // BrP_56.17 //
yajante vedaviduṣo $ māṃ devayajane sthitam &
pṛthivyāṃ kṣatriyendrāś ca % pārthivāḥ svargakāṅkṣiṇaḥ // BrP_56.18 //
yajante māṃ tathā vaiśyāḥ $ svargalokajigīṣavaḥ &
catuḥsamudraparyantāṃ % merumandarabhūṣaṇām // BrP_56.19 //
śeṣo bhūtvāham eko hi $ dhārayāmi vasuṃdharām &
vārāhaṃ rūpam āsthāya % mameyaṃ jagatī purā // BrP_56.20 //
majjamānā jale vipra $ vīryeṇāsmi samuddhṛtā &
agniś ca vāḍavo vipra % bhūtvāhaṃ dvijasattama // BrP_56.21 //
pibāmy apaḥ samāviṣṭas $ tāś caiva visṛjāmy aham &
brahma vaktraṃ bhujau kṣatram % ūrū me saṃśritā viśaḥ // BrP_56.22 //
pādau śūdrā bhavantīme $ vikrameṇa krameṇa ca &
ṛgvedaḥ sāmavedaś ca % yajurvedas tv atharvaṇaḥ // BrP_56.23 //
mattaḥ prādurbhavanty ete $ mām eva praviśanti ca &
yatayaḥ śāntiparamā % yatātmāno bubhutsavaḥ // BrP_56.24 //
kāmakrodhadveṣamuktā $ niḥsaṅgā vītakalmaṣāḥ &
sattvasthā nirahaṃkārā % nityam adhyātmakovidāḥ // BrP_56.25 //
mām eva satataṃ viprāś $ cintayanta upāsate &
ahaṃ saṃvartako jyotir % ahaṃ saṃvartako 'nalaḥ // BrP_56.26 //
ahaṃ saṃvartakaḥ sūryas $ tv ahaṃ saṃvartako 'nilaḥ &
tārārūpāṇi dṛśyante % yāny etāni nabhastale // BrP_56.27 //
mama vai romakūpāṇi $ viddhi tvaṃ dvijasattama &
ratnākarāḥ samudrāś ca % sarva eva caturdiśaḥ // BrP_56.28 //
vasanaṃ śayanaṃ caiva $ nilayaṃ caiva viddhi me &
kāmaḥ krodhaś ca harṣaś ca % bhayaṃ mohas tathaiva ca // BrP_56.29 //
mamaiva viddhi rūpāṇi $ sarvāṇy etāni sattama &
prāpnuvanti narā vipra % yat kṛtvā karma śobhanam // BrP_56.30 //
satyaṃ dānaṃ tapaś cogram $ ahiṃsāṃ sarvajantuṣu &
madvidhānena vihitā % mama dehavicāriṇaḥ // BrP_56.31 //
mayābhibhūtavijñānāś $ ceṣṭayanti na kāmataḥ &
samyag vedam adhīyānā % yajanto vividhair makhaiḥ // BrP_56.32 //
śāntātmāno jitakrodhāḥ $ prāpnuvanti dvijātayaḥ &
prāptuṃ śakyo na caivāhaṃ % narair duṣkṛtakarmabhiḥ // BrP_56.33 //
lobhābhibhūtaiḥ kṛpaṇair $ anāryair akṛtātmabhiḥ &
tan māṃ mahāphalaṃ viddhi % narāṇāṃ bhāvitātmanām // BrP_56.34 //
suduṣprāpaṃ vimūḍhānāṃ $ māṃ kuyoganiṣeviṇām &
yadā yadā hi dharmasya % glānir bhavati sattama // BrP_56.35 //
abhyutthānam adharmasya $ tadātmānaṃ sṛjāmy aham &
daityā hiṃsānuraktāś ca % avadhyāḥ surasattamaiḥ // BrP_56.36 //
rākṣasāś cāpi loke 'smin $ yadotpatsyanti dāruṇāḥ &
tadāhaṃ saṃprasūyāmi % gṛheṣu puṇyakarmaṇām // BrP_56.37 //
praviṣṭo mānuṣaṃ dehaṃ $ sarvaṃ praśamayāmy aham &
sṛṣṭvā devamanuṣyāṃś ca % gandharvoragarākṣasān // BrP_56.38 //
sthāvarāṇi ca bhūtāni $ saṃharāmy ātmamāyayā &
karmakāle punar deham % anucintya sṛjāmy aham // BrP_56.39 //
āviśya mānuṣaṃ dehaṃ $ maryādābandhakāraṇāt &
śvetaḥ kṛtayuge dharmaḥ % śyāmas tretāyuge mama // BrP_56.40 //
rakto dvāparam āsādya $ kṛṣṇaḥ kaliyuge tathā &
trayo bhāgā hy adharmasya % tasmin kāle bhavanti ca // BrP_56.41 //
antakāle ca saṃprāpte $ kālo bhūtvātidāruṇaḥ &
trailokyaṃ nāśayāmy ekaḥ % sarvaṃ sthāvarajaṅgamam // BrP_56.42 //
ahaṃ tridharmā viśvātmā $ sarvalokasukhāvahaḥ &
abhinnaḥ sarvago 'nanto % hṛṣīkeśa urukramaḥ // BrP_56.43 //
kālacakraṃ nayāmy eko $ brahmarūpaṃ mamaiva tat &
śamanaṃ sarvabhūtānāṃ % sarvabhūtakṛtodyamam // BrP_56.44 //
evaṃ praṇihitaḥ samyaṅ $ mamātmā munisattama &
sarvabhūteṣu viprendra % na ca māṃ vetti kaścana // BrP_56.45 //
sarvaloke ca māṃ bhaktāḥ $ pūjayanti ca sarvaśaḥ &
yac ca kiṃcit tvayā prāptaṃ % mayi kleśātmakaṃ dvija // BrP_56.46 //
sukhodayāya tat sarvaṃ $ śreyase ca tavānagha &
yac ca kiṃcit tvayā loke % dṛṣṭaṃ sthāvarajaṅgamam // BrP_56.47 //
vihitaḥ sarva evāsau $ mayātmā bhūtabhāvanaḥ &
ahaṃ nārāyaṇo nāma % śaṅkhacakragadādharaḥ // BrP_56.48 //
yāvad yugānāṃ viprarṣe $ sahasraṃ parivartate &
tāvat svapimi viśvātmā % sarvaviśvāni mohayan // BrP_56.49 //
evaṃ sarvam ahaṃ kālam $ ihāse munisattama &
aśiśuḥ śiśurūpeṇa % yāvad brahmā na budhyate // BrP_56.50 //
mayā ca datto viprendra $ varas te brahmarūpiṇā &
asakṛt parituṣṭena % viprarṣigaṇapūjita // BrP_56.51 //
sarvam ekārṇavaṃ kṛtvā $ naṣṭe sthāvarajaṅgame &
nirgato 'si mayājñātas % tatas te darśitaṃ jagat // BrP_56.52 //
abhyantaraṃ śarīrasya $ praviṣṭo 'si yadā mama &
dṛṣṭvā lokaṃ samastaṃ hi % vismito nāvabudhyase // BrP_56.53 //
tato 'si vaktrād viprarṣe $ drutaṃ niḥsārito mayā &
ākhyātas te mayā cātmā % durjñeyo hi surāsuraiḥ // BrP_56.54 //
yāvat sa bhagavān brahmā $ na budhyeta mahātapāḥ &
tāvat tvam iha viprarṣe % viśrabdhaś cara vai sukham // BrP_56.55 //
tato vibuddhe tasmiṃs tu $ sarvalokapitāmahe &
eko bhūtāni srakṣyāmi % śarīrāṇi dvijottama // BrP_56.56 //
ākāśaṃ pṛthivīṃ jyotir $ vāyuḥ salilam eva ca &
loke yac ca bhavet kiṃcid % iha sthāvarajaṅgamam // BrP_56.57 //
{brahmovāca: }
evam uktvā tadā viprāḥ $ punas taṃ prāha mādhavaḥ &
pūrṇe yugasahasre tu % meghagambhīranisvanaḥ // BrP_56.58 //
{śrībhagavān uvāca: }
mune brūhi yadarthaṃ māṃ $ stutavān paramārthataḥ &
varaṃ vṛṇīṣva yac chreṣṭhaṃ % dadāmi nacirād aham // BrP_56.59 //
āyuṣmān asi devānāṃ $ madbhakto 'si dṛḍhavrataḥ &
tena tvam asi viprendra % punar dīrghāyur āpnuhi // BrP_56.60 //
{brahmovāca: }
śrutvā vāṇīṃ śubhāṃ tasya $ vilokya sa tadā punaḥ &
mūrdhnā nipatya sahasā % praṇamya punar abravīt // BrP_56.61 //
{mārkaṇḍeya uvāca: }
dṛṣṭaṃ paraṃ hi deveśa $ tava rūpaṃ dvijottama &
moho 'yaṃ vigataḥ satyaṃ % tvayi dṛṣṭe tu me hare // BrP_56.62 //
evam evam ahaṃ nātha $ iccheyaṃ tvatprasādataḥ &
lokānāṃ ca hitārthāya % nānābhāvapraśāntaye // BrP_56.63 //
śaivabhāgavatānāṃ ca $ vādārthapratiṣedhakam &
asmin kṣetravare puṇye % nirmale puruṣottame // BrP_56.64 //
śivasyāyatanaṃ deva $ karomi paramaṃ mahat &
pratiṣṭheya tathā tatra % tava sthāne ca śaṃkaram // BrP_56.65 //
tato jñāsyanti loke 'sminn $ ekamūrtī harīśvarau &
pratyuvāca jagannāthaḥ % sa punas taṃ mahāmunim // BrP_56.66 //
{śrībhagavān uvāca: }
yad etat paramaṃ devaṃ $ kāraṇaṃ bhuvaneśvaram &
liṅgam ārādhanārthāya % nānābhāvapraśāntaye // BrP_56.67 //
mamādiṣṭena viprendra $ kuru śīghraṃ śivālayam &
tatprabhāvāc chivaloke % tiṣṭha tvaṃ ca tathākṣayam // BrP_56.68 //
śive saṃsthāpite vipra $ mama saṃsthāpanaṃ bhavet &
nāvayor antaraṃ kiṃcid % ekabhāvau dvidhā kṛtau // BrP_56.69 //
yo rudraḥ sa svayaṃ viṣṇur $ yo viṣṇuḥ sa maheśvaraḥ &
ubhayor antaraṃ nāsti % pavanākāśayor iva // BrP_56.70 //
mohito nābhijānāti $ ya eva garuḍadhvajaḥ &
vṛṣadhvajaḥ sa eveti % tripuraghnaṃ trilocanam // BrP_56.71 //
tava nāmāṅkitaṃ tasmāt $ kuru vipra śivālayam &
uttare devadevasya % kuru tīrthaṃ suśobhanam // BrP_56.72 //
mārkaṇḍeyahrado nāma $ naralokeṣu viśrutaḥ &
bhaviṣyati dvijaśreṣṭha % sarvapāpapraṇāśanaḥ // BrP_56.73 //
{brahmovāca: }
ity uktvā sa tadā devas $ tatraivāntaradhīyata &
mārkaṇḍeyaṃ muniśreṣṭhāḥ % sarvavyāpī janārdanaḥ // BrP_56.74 //
{brahmovāca: }
ataḥ paraṃ pravakṣyāmi $ pañcatīrthavidhiṃ dvijāḥ &
yat phalaṃ snānadānena % devatāprekṣaṇena ca // BrP_57.1 //
mārkaṇḍeyahradaṃ gatvā $ naraś codaṅmukhaḥ śuciḥ &
nimajjet tatra vārāṃs trīn % imaṃ mantram udīrayet // BrP_57.2 //
saṃsārasāgare magnaṃ $ pāpagrastam acetanam &
trāhi māṃ bhaganetraghna % tripurāre namo 'stu te // BrP_57.3 //
namaḥ śivāya śāntāya $ sarvapāpaharāya ca &
snānaṃ karomi deveśa % mama naśyatu pātakam // BrP_57.4 //
nābhimātre jale snātvā $ vidhivad devatā ṛṣīn &
tilodakena matimān % pitṝṃś cānyāṃś ca tarpayet // BrP_57.5 //
snātvā tathaiva cācamya $ tato gacchec chivālayam &
praviśya devatāgāraṃ % kṛtvā taṃ triḥ pradakṣiṇam // BrP_57.6 //
mūlamantreṇa saṃpūjya $ mārkaṇḍeyasya ceśvaram &
aghoreṇa ca bho viprāḥ % praṇipatya prasādayet // BrP_57.7 //
trilocana namas te 'stu $ namas te śaśibhūṣaṇa &
trāhi māṃ tvaṃ virūpākṣa % mahādeva namo 'stu te // BrP_57.8 //
mārkaṇḍeyahrade tv evaṃ $ snātvā dṛṣṭvā ca śaṃkaram &
daśānām aśvamedhānāṃ % phalaṃ prāpnoti mānavaḥ // BrP_57.9 //
pāpaiḥ sarvair vinirmuktaḥ $ śivalokaṃ sa gacchati &
tatra bhuktvā varān bhogān % yāvad ābhūtasaṃplavam // BrP_57.10 //
ihalokaṃ samāsādya $ bhaved vipro bahuśrutaḥ &
śāṃkaraṃ yogam āsādya % tato mokṣam avāpnuyāt // BrP_57.11 //
kalpavṛkṣaṃ tato gatvā $ kṛtvā taṃ triḥ pradakṣiṇam &
pūjayet parayā bhaktyā % mantreṇānena taṃ vaṭam // BrP_57.12 //
oṃ namo vyaktarūpāya $ mahāpralayakāriṇe &
mahadrasopaviṣṭāya % nyagrodhāya namo 'stu te // BrP_57.13 //
amaras tvaṃ sadā kalpe $ hareś cāyatanaṃ vaṭa &
nyagrodha hara me pāpaṃ % kalpavṛkṣa namo 'stu te // BrP_57.14 //
bhaktyā pradakṣiṇaṃ kṛtvā $ natvā kalpavaṭaṃ naraḥ &
sahasā mucyate pāpāj % jīrṇatvaca ivoragaḥ // BrP_57.15 //
chāyāṃ tasya samākramya $ kalpavṛkṣasya bho dvijāḥ &
brahmahatyāṃ naro jahyāt % pāpeṣv anyeṣu kā kathā // BrP_57.16 //
dṛṣṭvā kṛṣṇāṅgasaṃbhūtaṃ $ brahmatejomayaṃ param &
nyagrodhākṛtikaṃ viṣṇuṃ % praṇipatya ca bho dvijāḥ // BrP_57.17 //
rājasūyāśvamedhābhyāṃ $ phalaṃ prāpnoti cādhikam &
tathā svavaṃśam uddhṛtya % viṣṇulokaṃ sa gacchati // BrP_57.18 //
vainateyaṃ namaskṛtya $ kṛṣṇasya purataḥ sthitam &
sarvapāpavinirmuktas % tato viṣṇupuraṃ vrajet // BrP_57.19 //
dṛṣṭvā vaṭaṃ vainateyaṃ $ yaḥ paśyet puruṣottamam &
saṃkarṣaṇaṃ subhadrāṃ ca % sa yāti paramāṃ gatim // BrP_57.20 //
praviśyāyatanaṃ viṣṇoḥ $ kṛtvā taṃ triḥ pradakṣiṇam &
saṃkarṣaṇaṃ svamantreṇa % bhaktyāpūjya prasādayet // BrP_57.21 //
namas te haladhṛg rāma $ namas te muśalāyudha &
namas te revatīkānta % namas te bhaktavatsala // BrP_57.22 //
namas te balināṃ śreṣṭha $ namas te dharaṇīdhara &
pralambāre namas te 'stu % trāhi māṃ kṛṣṇapūrvaja // BrP_57.23 //
evaṃ prasādya cānantam $ ajeyaṃ tridaśārcitam &
kailāsaśikharākāraṃ % candrāt kāntatarānanam // BrP_57.24 //
nīlavastradharaṃ devaṃ $ phaṇāvikaṭamastakam &
mahābalaṃ haladharaṃ % kuṇḍalaikavibhūṣitam // BrP_57.25 //
rauhiṇeyaṃ naro bhaktyā $ labhed abhimataṃ phalam &
sarvapāpair vinirmukto % viṣṇulokaṃ sa gacchati // BrP_57.26 //
ābhūtasaṃplavaṃ yāvad $ bhuktvā tatra sukhaṃ naraḥ &
puṇyakṣayād ihāgatya % pravare yogināṃ kule // BrP_57.27 //
brāhmaṇapravaro bhūtvā $ sarvaśāstrārthapāragaḥ &
jñānaṃ tatra samāsādya % muktiṃ prāpnoti durlabhām // BrP_57.28 //
evam abhyarcya halinaṃ $ tataḥ kṛṣṇaṃ vicakṣaṇaḥ &
dvādaśākṣaramantreṇa % pūjayet susamāhitaḥ // BrP_57.29 //
dviṣaṭkavarṇamantreṇa $ bhaktyā ye puruṣottamam &
pūjayanti sadā dhīrās % te mokṣaṃ prāpnuvanti vai // BrP_57.30 //
na tāṃ gatiṃ surā yānti $ yogino naiva somapāḥ &
yāṃ gatiṃ yānti bho viprā % dvādaśākṣaratatparāḥ // BrP_57.31 //
tasmāt tenaiva mantreṇa $ bhaktyā kṛṣṇaṃ jagadgurum &
saṃpūjya gandhapuṣpādyaiḥ % praṇipatya prasādayet // BrP_57.32 //
jaya kṛṣṇa jagannātha $ jaya sarvāghanāśana &
jaya cāṇūrakeśighna % jaya kaṃsaniṣūdana // BrP_57.33 //
jaya padmapalāśākṣa $ jaya cakragadādhara &
jaya nīlāmbudaśyāma % jaya sarvasukhaprada // BrP_57.34 //
jaya deva jagatpūjya $ jaya saṃsāranāśana &
jaya lokapate nātha % jaya vāñchāphalaprada // BrP_57.35 //
saṃsārasāgare ghore $ niḥsāre duḥkhaphenile &
krodhagrāhākule raudre % viṣayodakasaṃplave // BrP_57.36 //
nānārogormikalile $ mohāvartasudustare &
nimagno 'haṃ suraśreṣṭha % trāhi māṃ puruṣottama // BrP_57.37 //
evaṃ prasādya deveśaṃ $ varadaṃ bhaktavatsalam &
sarvapāpaharaṃ devaṃ % sarvakāmaphalapradam // BrP_57.38 //
pīnāṃsaṃ dvibhujaṃ kṛṣṇaṃ $ padmapattrāyatekṣaṇam &
mahoraskaṃ mahābāhuṃ % pītavastraṃ śubhānanam // BrP_57.39 //
śaṅkhacakragadāpāṇiṃ $ mukuṭāṅgadabhūṣaṇam &
sarvalakṣaṇasaṃyuktaṃ % vanamālāvibhūṣitam // BrP_57.40 //
dṛṣṭvā naro 'ñjaliṃ kṛtvā $ daṇḍavat praṇipatya ca &
aśvamedhasahasrāṇāṃ % phalaṃ prāpnoti vai dvijāḥ // BrP_57.41 //
yat phalaṃ sarvatīrtheṣu $ snāne dāne prakīrtitam &
naras tat phalam āpnoti % dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.42 //
yat phalaṃ sarvaratnādyair $ iṣṭe bahusuvarṇake &
naras tat phalam āpnoti % dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.43 //
yat phalaṃ sarvavedeṣu $ sarvayajñeṣu yat phalam &
tat phalaṃ samavāpnoti % naraḥ kṛṣṇaṃ praṇamya ca // BrP_57.44 //
yat phalaṃ sarvadānena $ vratena niyamena ca &
naras tat phalam āpnoti % dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.45 //
tapobhir vividhair ugrair $ yat phalaṃ samudāhṛtam &
naras tat phalam āpnoti % dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.46 //
yat phalaṃ brahmacaryeṇa $ samyak cīrṇena tatkṛtam &
naras tat phalam āpnoti % dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.47 //
yat phalaṃ ca gṛhasthasya $ yathoktācāravartinaḥ &
naras tat phalam āpnoti % dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.48 //
yat phalaṃ vanavāsena $ vānaprasthasya kīrtitam &
naras tat phalam āpnoti % dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.49 //
saṃnyāsena yathoktena $ yat phalaṃ samudāhṛtam &
naras tat phalam āpnoti % dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.50 //
kiṃ cātra bahunoktena $ māhātmye tasya bho dvijāḥ &
dṛṣṭvā kṛṣṇaṃ naro bhaktyā % mokṣaṃ prāpnoti durlabham // BrP_57.51 //
pāpair vimuktaḥ śuddhātmā $ kalpakoṭisamudbhavaiḥ &
śriyā paramayā yuktaḥ % sarvaiḥ samudito guṇaiḥ // BrP_57.52 //
sarvakāmasamṛddhena $ vimānena suvarcasā &
trisaptakulam uddhṛtya % naro viṣṇupuraṃ vrajet // BrP_57.53 //
tatra kalpaśataṃ yāvad $ bhuktvā bhogān manoramān &
gandharvāpsarasaiḥ sārdhaṃ % yathā viṣṇuś caturbhujaḥ // BrP_57.54 //
cyutas tasmād ihāyāto $ viprāṇāṃ pravare kule &
sarvajñaḥ sarvavedī ca % jāyate gatamatsaraḥ // BrP_57.55 //
svadharmanirataḥ śānto $ dātā bhūtahite rataḥ &
āsādya vaiṣṇavaṃ jñānaṃ % tato muktim avāpnuyāt // BrP_57.56 //
tataḥ saṃpūjya mantreṇa $ subhadrāṃ bhaktavatsalām &
prasādayet tato viprāḥ % praṇipatya kṛtāñjaliḥ // BrP_57.57 //
namas te sarvage devi $ namas te śubhasaukhyade &
trāhi māṃ padmapattrākṣi % kātyāyani namo 'stu te // BrP_57.58 //
evaṃ prasādya tāṃ devīṃ $ jagaddhātrīṃ jagaddhitām &
baladevasya bhaginīṃ % subhadrāṃ varadāṃ śivām // BrP_57.59 //
kāmagena vimānena $ naro viṣṇupuraṃ vrajet &
ābhūtasaṃplavaṃ yāvat % krīḍitvā tatra devavat // BrP_57.60 //
iha mānuṣatāṃ prāpto $ brāhmaṇo vedavid bhavet &
prāpya yogaṃ hares tatra % mokṣaṃ ca labhate dhruvam // BrP_57.61 //
{brahmovāca: }
evaṃ dṛṣṭvā balaṃ kṛṣṇaṃ $ subhadrāṃ praṇipatya ca &
dharmaṃ cārthaṃ ca kāmaṃ ca % mokṣaṃ ca labhate dhruvam // BrP_58.1 //
niṣkramya devatāgārāt $ kṛtakṛtyo bhaven naraḥ &
praṇamyāyatanaṃ paścād % vrajet tatra samāhitaḥ // BrP_58.2 //
indranīlamayo viṣṇur $ yatrāste vālukāvṛtaḥ &
antardhānagataṃ natvā % tato viṣṇupuraṃ vrajet // BrP_58.3 //
sarvadevamayo yo 'sau $ hatavān asurottamam &
sa āste tatra bho viprāḥ % siṃhārdhakṛtavigrahaḥ // BrP_58.4 //
bhaktyā dṛṣṭvā tu taṃ devaṃ $ praṇamya narakesarīm &
mucyate pātakair martyaḥ % samastair nātra saṃśayaḥ // BrP_58.5 //
narasiṃhasya ye bhaktā $ bhavanti bhuvi mānavāḥ &
na teṣāṃ duṣkṛtaṃ kiṃcit % phalaṃ syād yad yad īpsitam // BrP_58.6 //
tasmāt sarvaprayatnena $ narasiṃhaṃ samāśrayet &
dharmārthakāmamokṣāṇāṃ % phalaṃ yasmāt prayacchati // BrP_58.7 //
{munaya ūcuḥ: }
māhātmyaṃ narasiṃhasya $ sukhadaṃ bhuvi durlabham &
yathā kathayase deva % tena no vismayo mahān // BrP_58.8 //
prabhāvaṃ tasya devasya $ vistareṇa jagatpate &
śrotum icchāmahe brūhi % paraṃ kautūhalaṃ hi naḥ // BrP_58.9 //
yathā prasīded devo 'sau $ narasiṃho mahābalaḥ &
bhaktānām upakārāya % brūhi deva namo 'stu te // BrP_58.10 //
prasādān narasiṃhasya $ yā bhavanty atra siddhayaḥ &
brūhi tāḥ kuru cāsmākaṃ % prasādaṃ prapitāmaha // BrP_58.11 //
{brahmovāca: }
śṛṇudhvaṃ tasya bho viprāḥ $ prabhāvaṃ gadato mama &
ajitasyāprameyasya % bhuktimuktipradasya ca // BrP_58.12 //
kaḥ śaknoti guṇān vaktuṃ $ samastāṃs tasya bho dvijāḥ &
siṃhārdhakṛtadehasya % pravakṣyāmi samāsataḥ // BrP_58.13 //
yāḥ kāścit siddhayaś cātra $ śrūyante daivamānuṣāḥ &
prasādāt tasya tāḥ sarvāḥ % sidhyanti nātra saṃśayaḥ // BrP_58.14 //
svarge martye ca pātāle $ dikṣu toye pure nage &
prasādāt tasya devasya % bhavaty avyāhatā gatiḥ // BrP_58.15 //
asādhyaṃ tasya devasya $ nāsty atra sacarācare &
narasiṃhasya bho viprāḥ % sadā bhaktānukampinaḥ // BrP_58.16 //
vidhānaṃ tasya vakṣyāmi $ bhaktānām upakārakam &
yena prasīdec caivāsau % siṃhārdhakṛtavigrahaḥ // BrP_58.17 //
śṛṇudhvaṃ muniśārdūlāḥ $ kalparājaṃ sanātanam &
narasiṃhasya tattvaṃ ca % yan na jñātaṃ surāsuraiḥ // BrP_58.18 //
śākayāvakamūlais tu $ phalapiṇyākasaktukaiḥ &
payobhakṣeṇa viprendrā % vartayet sādhakottamaḥ // BrP_58.19 //
kośakaupīnavāsāś ca $ dhyānayukto jitendriyaḥ &
araṇye vijane deśe % parvate sindhusaṃgame // BrP_58.20 //
ūṣare siddhakṣetre ca $ narasiṃhāśrame tathā &
pratiṣṭhāpya svayaṃ vāpi % pūjāṃ kṛtvā vidhānataḥ // BrP_58.21 //
dvādaśyāṃ śuklapakṣasya $ upoṣya munipuṃgavāḥ &
japel lakṣāṇi vai viṃśan % manasā saṃyatendriyaḥ // BrP_58.22 //
upapātakayuktaś ca $ mahāpātakasaṃyutaḥ &
mukto bhavet tato viprāḥ % sādhako nātra saṃśayaḥ // BrP_58.23 //
kṛtvā pradakṣiṇaṃ tatra $ narasiṃhaṃ prapūjayet &
puṇyagandhādibhir dhūpaiḥ % praṇamya śirasā prabhum // BrP_58.24 //
karpūracandanāktāni $ jātīpuṣpāṇi mastake &
pradadyān narasiṃhasya % tataḥ siddhiḥ prajāyate // BrP_58.25 //
bhagavān sarvakāryeṣu $ na kvacit pratihanyate &
tejaḥ soḍhuṃ na śaktāḥ syur % brahmarudrādayaḥ surāḥ // BrP_58.26 //
kiṃ punar dānavā loke $ siddhagandharvamānuṣāḥ &
vidyādharā yakṣagaṇāḥ % sakiṃnaramahoragāḥ // BrP_58.27 //
mantraṃ yān āsurān hantuṃ $ japanty eke 'nyasādhakāḥ &
te sarve pralayaṃ yānti % dṛṣṭvādityāgnivarcasaḥ // BrP_58.28 //
sakṛjjaptaṃ tu kavacaṃ $ rakṣet sarvam upadravam &
dvirjaptaṃ kavacaṃ divyaṃ % rakṣate devadānavāt // BrP_58.29 //
gandharvāḥ kiṃnarā yakṣā $ vidyādharamahoragāḥ &
bhūtāḥ piśācā rakṣāṃsi % ye cānye paripanthinaḥ // BrP_58.30 //
trirjaptaṃ kavacaṃ divyam $ abhedyaṃ ca surāsuraiḥ &
dvādaśābhyantare caiva % yojanānāṃ dvijottamāḥ // BrP_58.31 //
rakṣate bhagavān devo $ narasiṃho mahābalaḥ &
tato gatvā biladvāram % upoṣya rajanītrayam // BrP_58.32 //
palāśakāṣṭhaiḥ prajvālya $ bhagavantaṃ hutāśanam &
palāśasamidhas tatra % juhuyāt trimadhuplutāḥ // BrP_58.33 //
dve śate dvijaśārdūlā $ vaṣaṭkāreṇa sādhakaḥ &
tato vivaradvāraṃ tu % prakaṭaṃ jāyate kṣaṇāt // BrP_58.34 //
tato viśet tu niḥśaṅkaṃ $ kavacī vivaraṃ budhaḥ &
gacchataḥ saṃkaṭaṃ tasya % tamomohaś ca naśyati // BrP_58.35 //
rājamārgaḥ suvistīrṇo $ dṛśyate bhramarājitaḥ &
narasiṃhaṃ smaraṃs tatra % pātālaṃ viśate dvijāḥ // BrP_58.36 //
gatvā tatra japet tattvaṃ $ narasiṃhākhyam avyayam &
tataḥ strīṇāṃ sahasrāṇi % vīṇāvādanakarmaṇām // BrP_58.37 //
nirgacchanti puro viprāḥ $ svāgataṃ tā vadanti ca &
praveśayanti tā haste % gṛhītvā sādhakeśvaram // BrP_58.38 //
tato rasāyanaṃ divyaṃ $ pāyayanti dvijottamāḥ &
pītamātre divyadeho % jāyate sumahābalaḥ // BrP_58.39 //
krīḍate saha kanyābhir $ yāvad ābhūtasaṃplavam &
bhinnadeho vāsudeve % līyate nātra saṃśayaḥ // BrP_58.40 //
yadā na rocate vāsas $ tasmān nirgacchate punaḥ &
paṭṭaṃ śūlaṃ ca khaḍgaṃ ca % rocanāṃ ca maṇiṃ tathā // BrP_58.41 //
rasaṃ rasāyanaṃ caiva $ pādukāñjanam eva ca &
kṛṣṇājinaṃ muniśreṣṭhā % guṭikāṃ ca manoharām // BrP_58.42 //
kamaṇḍaluṃ cākṣasūtraṃ $ yaṣṭiṃ saṃjīvanīṃ tathā &
siddhavidyāṃ ca śāstrāṇi % gṛhītvā sādhakeśvaraḥ // BrP_58.43 //
jvaladvahnisphuliṅgormi- $ veṣṭitaṃ triśikhaṃ hṛdi &
sakṛn nyastaṃ dahet sarvaṃ % vṛjinaṃ janmakoṭijam // BrP_58.44 //
viṣe nyastaṃ viṣaṃ hanyāt $ kuṣṭhaṃ hanyāt tanau sthitam &
svadehe bhrūṇahatyādi % kṛtvā divyena śudhyati // BrP_58.45 //
mahāgrahagṛhīteṣu $ jvalamānaṃ vicintayet &
hṛdante vai tataḥ śīghraṃ % naśyeyur dāruṇā grahāḥ // BrP_58.46 //
bālānāṃ kaṇṭhake baddhaṃ $ rakṣā bhavati nityaśaḥ &
gaṇḍapiṇḍakalūtānāṃ % nāśanaṃ kurute dhruvam // BrP_58.47 //
vyādhijāte samidbhiś ca $ ghṛtakṣīreṇa homayet &
trisaṃdhyaṃ māsam ekaṃ tu % sarvarogān vināśayet // BrP_58.48 //
asādhyaṃ tu na paśyāmi $ trailokye sacarācare &
yāṃ yāṃ kāmayate siddhiṃ % tāṃ tāṃ prāpnoti sa dhruvam // BrP_58.49 //
aṣṭottaraśataṃ tv eke $ pūjayitvā mṛgādhipam &
mṛttikāḥ sapta valmīke % śmaśāne ca catuṣpathe // BrP_58.50 //
raktacandanasaṃmiśrā $ gavāṃ kṣīreṇa loḍayet &
siṃhasya pratimāṃ kṛtvā % pramāṇena ṣaḍaṅgulām // BrP_58.51 //
limpet tathā bhūrjapattre $ rocanayā samālikhet &
narasiṃhasya kaṇṭhe tu % baddhvā caiva hi mantravit // BrP_58.52 //
japet saṃkhyāvihīnaṃ tu $ pūjayitvā jalāśaye &
yāvat saptāhamātraṃ tu % japet saṃyamitendriyaḥ // BrP_58.53 //
jalākīrṇā muhūrtena $ jāyate sarvamedinī &
athavā śuṣkavṛkṣāgre % narasiṃhaṃ tu pūjayet // BrP_58.54 //
japtvā cāṣṭaśataṃ tattvaṃ $ varṣantaṃ vinivārayet &
tam evaṃ piñjake baddhvā % bhrāmayet sādhakottamaḥ // BrP_58.55 //
mahāvāto muhūrtena $ āgacchen nātra saṃśayaḥ &
punaś ca dhārayet kṣipraṃ % saptasaptena vāriṇā // BrP_58.56 //
atha tāṃ pratimāṃ dvāri $ nikhaned yasya sādhakaḥ &
gotrotsādo bhavet tasya % uddhṛte caiva śāntidaḥ // BrP_58.57 //
tasmāt taṃ muniśārdūlā $ bhaktyā saṃpūjayet sadā &
mṛgarājaṃ mahāvīryaṃ % sarvakāmaphalapradam // BrP_58.58 //
vimuktaḥ sarvapāpebhyo $ viṣṇulokaṃ sa gacchati &
brāhmaṇāḥ kṣatriyā vaiśyāḥ % striyaḥ śūdrāntyajātayaḥ // BrP_58.59 //
saṃpūjya taṃ suraśreṣṭhaṃ $ bhaktyā siṃhavapurdharam &
mucyante cāśubhair duḥkhair % janmakoṭisamudbhavaiḥ // BrP_58.60 //
saṃpūjya taṃ suraśreṣṭhaṃ $ prāpnuvanty abhivāñchitam &
devatvam amareśatvaṃ % gandharvatvaṃ ca bho dvijāḥ // BrP_58.61 //
yakṣavidyādharatvaṃ ca $ tathānyac cābhivāñchitam &
dṛṣṭvā stutvā namaskṛtvā % saṃpūjya narakesarīm // BrP_58.62 //
prāpnuvanti narā rājyaṃ $ svargaṃ mokṣaṃ ca durlabham &
narasiṃhaṃ naro dṛṣṭvā % labhed abhimataṃ phalam // BrP_58.63 //
nirmuktaḥ sarvapāpebhyo $ viṣṇulokaṃ sa gacchati &
sakṛd dṛṣṭvā tu taṃ devaṃ % bhaktyā siṃhavapurdharam // BrP_58.64 //
mucyate cāśubhair duḥkhair $ janmakoṭisamudbhavaiḥ &
saṃgrāme saṃkaṭe durge % coravyāghrādipīḍite // BrP_58.65 //
kāntāre prāṇasaṃdehe $ viṣavahnijaleṣu ca &
rājādibhyaḥ samudrebhyo % graharogādipīḍite // BrP_58.66 //
smṛtvā taṃ puruṣaḥ sarvai $ rājagrāmair vimucyate &
sūryodaye yathā nāśaṃ % tamo 'bhyeti mahattaram // BrP_58.67 //
tathā saṃdarśane tasya $ vināśaṃ yānty upadravāḥ &
guṭikāñjanapātāla- % pāduke ca rasāyanam // BrP_58.68 //
narasiṃhe prasanne tu $ prāpnoty anyāṃś ca vāñchitān &
yān yān kāmān abhidhyāyan % bhajate narakesarīm // BrP_58.69 //
tāṃs tān kāmān avāpnoti $ naro nāsty atra saṃśayaḥ &
dṛṣṭvā taṃ devadeveśaṃ % bhaktyāpūjya praṇamya ca // BrP_58.70 //
daśānām aśvamedhānāṃ $ phalaṃ daśaguṇaṃ labhet &
pāpaiḥ sarvair vinirmukto % guṇaiḥ sarvair alaṃkṛtaḥ // BrP_58.71 //
sarvakāmasamṛddhātmā $ jarāmaraṇavarjitaḥ &
sauvarṇena vimānena % kiṅkiṇījālamālinā // BrP_58.72 //
sarvakāmasamṛddhena $ kāmagena suvarcasā &
taruṇādityavarṇena % muktāhārāvalambinā // BrP_58.73 //
divyastrīśatayuktena $ divyagandharvanādinā &
kulaikaviṃśam uddhṛtya % devavan muditaḥ sukhī // BrP_58.74 //
stūyamāno 'psarobhiś ca $ viṣṇulokaṃ vrajen naraḥ &
bhuktvā tatra varān bhogān % viṣṇuloke dvijottamāḥ // BrP_58.75 //
gandharvair apsarair yuktaḥ $ kṛtvā rūpaṃ caturbhujam &
manohlādakaraṃ saukhyaṃ % yāvad ābhūtasaṃplavam // BrP_58.76 //
puṇyakṣayād ihāyātaḥ $ pravare yogināṃ kule &
caturvedī bhaved vipro % vedavedāṅgapāragaḥ \
vaiṣṇavaṃ yogam āsthāya # tato mokṣam avāpnuyāt // BrP_58.77 //
{brahmovāca: }
anantākhyaṃ vāsudevaṃ $ dṛṣṭvā bhaktyā praṇamya ca &
sarvapāpavinirmukto % naro yāti paraṃ padam // BrP_59.1 //
mayā cārādhitaś cāsau $ śakreṇa tadanantaram &
vibhīṣaṇena rāmeṇa % kas taṃ nārādhayet pumān // BrP_59.2 //
śvetagaṅgāṃ naraḥ snātvā $ yaḥ paśyec chvetamādhavam &
matsyākhyaṃ mādhavaṃ caiva % śvetadvīpaṃ sa gacchati // BrP_59.3 //
{munaya ūcuḥ: }
śvetamādhavamāhātmyaṃ $ vaktum arhasy aśeṣataḥ &
vistareṇa jagannātha % pratimāṃ tasya vai hareḥ // BrP_59.4 //
tasmin kṣetravare puṇye $ vikhyāte jagatītale &
śvetākhyaṃ mādhavaṃ devaṃ % kas taṃ sthāpitavān purā // BrP_59.5 //
{brahmovāca: }
abhūt kṛtayuge viprāḥ $ śveto nāma nṛpo balī &
matimān dharmavic chūraḥ % satyasaṃdho dṛḍhavrataḥ // BrP_59.6 //
yasya rājye tu varṣāṇāṃ $ sahasraṃ daśa mānavāḥ &
bhavanty āyuṣmanto lokā % bālas tasmin na sīdati // BrP_59.7 //
vartamāne tadā rājye $ kiṃcit kāle gate dvijāḥ &
kapālagautamo nāma % ṛṣiḥ paramadhārmikaḥ // BrP_59.8 //
suto 'syājātadantaś ca $ mṛtaḥ kālavaśād dvijāḥ &
tam ādāya ṛṣir dhīmān % nṛpasyāntikam ānayat // BrP_59.9 //
dṛṣṭvaivaṃ nṛpatiḥ suptaṃ $ kumāraṃ gatacetasam &
pratijñām akarod viprā % jīvanārthaṃ śiśos tadā // BrP_59.10 //
{rājovāca: }
yāvad bālam ahaṃ tv enaṃ $ yamasya sadane gatam &
nānaye saptarātreṇa % citāṃ dīptāṃ samāruhe // BrP_59.11 //
{brahmovāca: }
evam uktvāsitaiḥ padmaiḥ $ śatair daśaśatādikaiḥ &
saṃpūjya ca mahādevaṃ % rājā vidyāṃ punar japet // BrP_59.12 //
atibhaktiṃ tu saṃcintya $ nṛpasya jagadīśvaraḥ &
sāṃnidhyam agamat tuṣṭo % śmīty uvāca sahomayā // BrP_59.13 //
śrutvaivaṃ giram īśasya $ vilokya sahasā haram &
bhasmadigdhaṃ virūpākṣaṃ % śaratkundenduvarcasam // BrP_59.14 //
śārdūlacarmavasanaṃ $ śaśāṅkāṅkitamūrdhajam &
mahīṃ nipatya sahasā % praṇamya sa tadābravīt // BrP_59.15 //
{śveta uvāca: }
kāruṇyaṃ yadi me dṛṣṭvā $ prasanno 'si prabho yadi &
kālasya vaśam āpanno % bālako dvijaputrakaḥ // BrP_59.16 //
jīvatv eṣa punar bāla $ ity evaṃ vratam āhitam &
akasmāc ca mṛtaṃ bālaṃ % niyamya bhagavan svayam \
yathoktāyuṣyasaṃyuktaṃ # kṣemaṃ kuru maheśvara // BrP_59.17 //
{brahmovāca: }
śvetasyaitad vacaḥ śrutvā $ mudaṃ prāpa haras tadā &
kālam ājñāpayām āsa % sarvabhūtabhayaṃkaram // BrP_59.18 //
niyamya kālaṃ durdharṣaṃ $ yamasyājñākaraṃ dvijāḥ &
bālaṃ saṃjīvayām āsa % mṛtyor mukhagataṃ punaḥ // BrP_59.19 //
kṛtvā kṣemaṃ jagat sarvaṃ $ muneḥ putraṃ sa taṃ dvijāḥ &
devyā sahomayā devas % tatraivāntaradhīyata // BrP_59.20 //
evaṃ saṃjīvayām āsa $ muneḥ putraṃ nṛpottamaḥ //* BrP_59.21 //
{munaya ūcuḥ: }
devadeva jagannātha $ trailokyaprabhavāvyaya &
brūhi naḥ paramaṃ tathyaṃ % śvetākhyasya ca sāṃpratam // BrP_59.22 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ sarvasattvahitāvaham &
pravakṣyāmi yathātathyaṃ % yat pṛcchatha mamānaghāḥ // BrP_59.23 //
mādhavasya ca māhātmyaṃ $ sarvapāpapraṇāśanam &
yac chrutvābhimatān kāmān % dhruvaṃ prāpnoti mānavaḥ // BrP_59.24 //
śrutavān ṛṣibhiḥ pūrvaṃ $ mādhavākhyasya bho dvijāḥ &
śṛṇudhvaṃ tāṃ kathāṃ divyāṃ % bhayaśokārtināśinīm // BrP_59.25 //
sa kṛtvā rājyam ekāgryaṃ $ varṣāṇāṃ ca sahasraśaḥ &
vicārya laukikān dharmān % vaidikān niyamāṃs tathā // BrP_59.26 //
keśavārādhane viprā $ niścitaṃ vratam āsthitaḥ &
sa gatvā paramaṃ kṣetraṃ % sāgaraṃ dakṣiṇāśrayam // BrP_59.27 //
taṭe tasmiñ śubhe ramye $ deśe kṛṣṇasya cāntike &
śveto 'tha kārayām āsa % prāsādaṃ śubhalakṣaṇam // BrP_59.28 //
dhanvantaraśataṃ caikaṃ $ devadevasya dakṣiṇe &
tataḥ śvetena viprendrāḥ % śvetaśailamayena ca // BrP_59.29 //
kṛtaḥ sa bhagavāñ śveto $ mādhavaś candrasaṃnibhaḥ &
pratiṣṭhāṃ vidhivac cakre % yathoddiṣṭāṃ svayaṃ tu saḥ // BrP_59.30 //
dattvā dānaṃ dvijātibhyo $ dīnānāthatapasvinām &
athānantarato rājā % mādhavasya ca saṃnidhau // BrP_59.31 //
mahīṃ nipatya sahasā $ oṃkāraṃ dvādaśākṣaram &
japan sa maunam āsthāya % māsam ekaṃ samādhinā // BrP_59.32 //
nirāhāro mahābhāgaḥ $ samyag viṣṇupade sthitaḥ &
japānte sa tu deveśaṃ % saṃstotum upacakrame // BrP_59.33 //
{śveta uvāca: }
oṃ namo vāsudevāya $ namaḥ saṃkarṣaṇāya ca &
pradyumnāyāniruddhāya % namo nārāyaṇāya ca // BrP_59.34 //
namo 'stu bahurūpāya $ viśvarūpāya vedhase &
nirguṇāyāpratarkyāya % śucaye śuklakarmaṇe // BrP_59.35 //
oṃ namaḥ padmanābhāya $ padmagarbhodbhavāya ca &
namo 'stu padmavarṇāya % padmahastāya te namaḥ // BrP_59.36 //
oṃ namaḥ puṣkarākṣāya $ sahasrākṣāya mīḍhuṣe &
namaḥ sahasrapādāya % sahasrabhujamanyave // BrP_59.37 //
oṃ namo 'stu varāhāya $ varadāya sumedhase &
variṣṭhāya vareṇyāya % śaraṇyāyācyutāya ca // BrP_59.38 //
oṃ namo bālarūpāya $ bālapadmaprabhāya ca &
bālārkasomanetrāya % muñjakeśāya dhīmate // BrP_59.39 //
keśavāya namo nityaṃ $ namo nārāyaṇāya ca &
mādhavāya variṣṭhāya % govindāya namo namaḥ // BrP_59.40 //
oṃ namo viṣṇave nityaṃ $ devāya vasuretase &
madhusūdanāya namaḥ % śuddhāyāṃśudharāya ca // BrP_59.41 //
namo anantāya sūkṣmāya $ namaḥ śrīvatsadhāriṇe &
trivikramāya ca namo % divyapītāmbarāya ca // BrP_59.42 //
sṛṣṭikartre namas tubhyaṃ $ goptre dhātre namo namaḥ &
namo 'stu guṇabhūtāya % nirguṇāya namo namaḥ // BrP_59.43 //
namo vāmanarūpāya $ namo vāmanakarmaṇe &
namo vāmananetrāya % namo vāmanavāhine // BrP_59.44 //
namo ramyāya pūjyāya $ namo 'stv avyaktarūpiṇe &
apratarkyāya śuddhāya % namo bhayaharāya ca // BrP_59.45 //
saṃsārārṇavapotāya $ praśāntāya svarūpiṇe &
śivāya saumyarūpāya % rudrāyottāraṇāya ca // BrP_59.46 //
bhavabhaṅgakṛte caiva $ bhavabhogapradāya ca &
bhavasaṃghātarūpāya % bhavasṛṣṭikṛte namaḥ // BrP_59.47 //
oṃ namo divyarūpāya $ somāgniśvasitāya ca &
somasūryāṃśukeśāya % gobrāhmaṇahitāya ca // BrP_59.48 //
oṃ nama ṛksvarūpāya $ padakramasvarūpiṇe &
ṛkstutāya namas tubhyaṃ % nama ṛksādhanāya ca // BrP_59.49 //
oṃ namo yajuṣāṃ dhātre $ yajūrūpadharāya ca &
yajuryājyāya juṣṭāya % yajuṣāṃ pataye namaḥ // BrP_59.50 //
oṃ namaḥ śrīpate deva $ śrīdharāya varāya ca &
śriyaḥ kāntāya dāntāya % yogicintyāya yogine // BrP_59.51 //
oṃ namaḥ sāmarūpāya $ sāmadhvanivarāya ca &
oṃ namaḥ sāmasaumyāya % sāmayogavide namaḥ // BrP_59.52 //
sāmne ca sāmagītāya $ oṃ namaḥ sāmadhāriṇe &
sāmayajñavide caiva % namaḥ sāmakarāya ca // BrP_59.53 //
namas tv atharvaśirase $ namo 'tharvasvarūpiṇe &
namo 'stv atharvapādāya % namo 'tharvakarāya ca // BrP_59.54 //
oṃ namo vajraśīrṣāya $ madhukaiṭabhaghātine &
mahodadhijalasthāya % vedāharaṇakāriṇe // BrP_59.55 //
namo dīptasvarūpāya $ hṛṣīkeśāya vai namaḥ &
namo bhagavate tubhyaṃ % vāsudevāya te namaḥ // BrP_59.56 //
nārāyaṇa namas tubhyaṃ $ namo lokahitāya ca &
oṃ namo mohanāśāya % bhavabhaṅgakarāya ca // BrP_59.57 //
gatipradāya ca namo $ namo bandhaharāya ca &
trailokyatejasāṃ kartre % namas tejaḥsvarūpiṇe // BrP_59.58 //
yogīśvarāya śuddhāya $ rāmāyottaraṇāya ca &
sukhāya sukhanetrāya % namaḥ sukṛtadhāriṇe // BrP_59.59 //
vāsudevāya vandyāya $ vāmadevāya vai namaḥ &
dehināṃ dehakartre ca % bhedabhaṅgakarāya ca // BrP_59.60 //
devair vanditadehāya $ namas te divyamauline &
namo vāsanivāsāya % vāsavyavaharāya ca // BrP_59.61 //
oṃ namo vasukartre ca $ vasuvāsapradāya ca &
namo yajñasvarūpāya % yajñeśāya ca yogine // BrP_59.62 //
yatiyogakareśāya $ namo yajñāṅgadhāriṇe &
saṃkarṣaṇāya ca namaḥ % pralambamathanāya ca // BrP_59.63 //
meghaghoṣasvanottīrṇa- $ vegalāṅgaladhāriṇe &
namo 'stu jñānināṃ jñāna % nārāyaṇaparāyaṇa // BrP_59.64 //
na me 'sti tvām ṛte bandhur $ narakottāraṇe prabho &
atas tvāṃ sarvabhāvena % praṇato natavatsala // BrP_59.65 //
malaṃ yat kāyajaṃ vāpi $ mānasaṃ caiva keśava &
na tasyānyo 'sti deveśa % kṣālakas tvām ṛte 'cyuta // BrP_59.66 //
saṃsargāṇi samastāni $ vihāya tvām upasthitaḥ &
saṅgo me 'stu tvayā sārdham % ātmalābhāya keśava // BrP_59.67 //
kaṣṭam āpat suduṣpāraṃ $ saṃsāraṃ vedmi keśava &
tāpatrayaparikliṣṭas % tena tvāṃ śaraṇaṃ gataḥ // BrP_59.68 //
eṣaṇābhir jagat sarvaṃ $ mohitaṃ māyayā tava &
ākarṣitaṃ ca lobhādyair % atas tvām aham āśritaḥ // BrP_59.69 //
nāsti kiṃcit sukhaṃ viṣṇo $ saṃsārasthasya dehinaḥ &
yathā yathā hi yajñeśa % tvayi cetaḥ pravartate // BrP_59.70 //
tathā phalavihīnaṃ tu $ sukham ātyantikaṃ labhet &
naṣṭo vivekaśūnyo 'smi % dṛśyate jagad āturam // BrP_59.71 //
govinda trāhi saṃsārān $ mām uddhartuṃ tvam arhasi &
magnasya mohasalile % niruttāre bhavārṇave \
uddhartā puṇḍarīkākṣa # tvām ṛte 'nyo na vidyate // BrP_59.72 //
{brahmovāca: }
itthaṃ stutas tatas tena $ rājñā śvetena bho dvijāḥ &
tasmin kṣetravare divye % vikhyāte puruṣottame // BrP_59.73 //
bhaktiṃ tasya tu saṃcintya $ devadevo jagadguruḥ &
ājagāma nṛpasyāgre % sarvair devair vṛto hariḥ // BrP_59.74 //
nīlajīmūtasaṃkāśaḥ $ padmapattrāyatekṣaṇaḥ &
dadhat sudarśanaṃ dhīmān % karāgre dīptamaṇḍalam // BrP_59.75 //
kṣīrodajalasaṃkāśo $ vimalaś candrasaṃnibhaḥ &
rarāja vāmahaste 'sya % pāñcajanyo mahādyutiḥ // BrP_59.76 //
pakṣirājadhvajaḥ śrīmān $ gadāśārṅgāsidhṛk prabhuḥ &
uvāca sādhu bho rājan % yasya te matir uttamā \
yad iṣṭaṃ vara bhadraṃ te # prasanno 'smi tavānagha // BrP_59.77 //
{brahmovāca: }
śrutvaivaṃ devadevasya $ vākyaṃ tat paramāmṛtam &
praṇamya śirasovāca % śvetas tadgatamānasaḥ // BrP_59.78 //
{śveta uvāca: }
yady ahaṃ bhagavan bhaktaḥ $ prayaccha varam uttamam &
ābrahmabhavanād ūrdhvaṃ % vaiṣṇavaṃ padam avyayam // BrP_59.79 //
vimalaṃ virajaṃ śuddhaṃ $ saṃsārāsaṅgavarjitam &
tat padaṃ gantum icchāmi % tvatprasādāj jagatpate // BrP_59.80 //
{śrībhagavān uvāca: }
yat padaṃ vibudhāḥ sarve $ munayaḥ siddhayoginaḥ &
nābhigacchanti yad ramyaṃ % paraṃ padam anāmayam // BrP_59.81 //
yāsyasi paramaṃ sthānaṃ $ rājyāmṛtam upāsya ca &
sarvāṃl lokān atikramya % mama lokaṃ gamiṣyasi // BrP_59.82 //
kīrtis tavātra rājendra $ trīṃl lokāṃś ca gamiṣyati &
sāṃnidhyaṃ mama caivātra % sarvadaiva bhaviṣyati // BrP_59.83 //
śvetagaṅgeti gāsyanti $ sarve te devadānavāḥ &
kuśāgreṇāpi rājendra % śvetagāṅgeyam ambu ca // BrP_59.84 //
spṛṣṭvā svargaṃ gamiṣyanti $ madbhaktā ye samāhitāḥ &
yas tv imāṃ pratimāṃ gacchen % mādhavākhyāṃ śaśiprabhām // BrP_59.85 //
śaṅkhagokṣīrasaṃkāśām $ aśeṣāghavināśinīm &
tāṃ praṇamya sakṛd bhaktyā % puṇḍarīkanibhekṣaṇām // BrP_59.86 //
vihāya sarvalokān vai $ mama loke mahīyate &
manvantarāṇi tatraiva % devakanyābhir āvṛtaḥ // BrP_59.87 //
gīyamānaś ca madhuraṃ $ siddhagandharvasevitaḥ &
bhunakti vipulān bhogān % yatheṣṭaṃ māmakaiḥ saha // BrP_59.88 //
cyutas tasmād ihāgatya $ manuṣyo brāhmaṇo bhavet &
vedavedāṅgavic chrīmān % bhogavāṃś cirajīvitaḥ // BrP_59.89 //
gajāśvarathayānāḍhyo $ dhanadhānyāvṛtaḥ śuciḥ &
rūpavān bahubhāgyaś ca % putrapautrasamanvitaḥ // BrP_59.90 //
puruṣottamaṃ punaḥ prāpya $ vaṭamūle 'tha sāgare &
tyaktvā dehaṃ hariṃ smṛtvā % tataḥ śāntapadaṃ vrajet // BrP_59.91 //
{brahmovāca: }
śvetamādhavam ālokya $ samīpe matsyamādhavam &
ekārṇavajale pūrvaṃ % rohitaṃ rūpam āsthitam // BrP_60.1 //
vedānāṃ haraṇārthāya $ rasātalatale sthitam &
cintayitvā kṣitiṃ samyak % tasmin sthāne pratiṣṭhitam // BrP_60.2 //
ādyāvataraṇaṃ rūpaṃ $ mādhavaṃ matsyarūpiṇam &
praṇamya praṇato bhūtvā % sarvaduḥkhād vimucyate // BrP_60.3 //
prayāti paramaṃ sthānaṃ $ yatra devo hariḥ svayam &
kāle punar ihāyāto % rājā syāt pṛthivītale // BrP_60.4 //
vatsamādhavam āsādya $ durādharṣo bhaven naraḥ &
dātā bhoktā bhaved yajvā % vaiṣṇavaḥ satyasaṃgaraḥ // BrP_60.5 //
yogaṃ prāpya hareḥ paścāt $ tato mokṣam avāpnuyāt &
matsyamādhavamāhātmyaṃ % mayā saṃparikīrtitam \
yaṃ dṛṣṭvā muniśārdūlāḥ # sarvān kāmān avāpnuyāt // BrP_60.6 //
{munaya ūcuḥ: }
bhagavañ śrotum icchāmo $ mārjanaṃ varuṇālaye &
kriyate snānadānādi % tasyāśeṣaphalaṃ vada // BrP_60.7 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlā $ mārjanasya yathāvidhi &
bhaktyā tu tanmanā bhūtvā % saṃprāpya puṇyam uttamam // BrP_60.8 //
mārkaṇḍeyahrade snānaṃ $ pūrvakāle praśasyate &
caturdaśyāṃ viśeṣeṇa % sarvapāpapraṇāśanam // BrP_60.9 //
tadvat snānaṃ samudrasya $ sarvakālaṃ praśasyate &
paurṇamāsyāṃ viśeṣeṇa % hayamedhaphalaṃ labhet // BrP_60.10 //
mārkaṇḍeyaṃ vaṭaṃ kṛṣṇaṃ $ rauhiṇeyaṃ mahodadhim &
indradyumnasaraś caiva % pañcatīrthīvidhiḥ smṛtaḥ // BrP_60.11 //
pūrṇimā jyeṣṭhamāsasya $ jyeṣṭhā ṛkṣaṃ yadā bhavet &
tadā gacched viśeṣeṇa % tīrtharājaṃ paraṃ śubham // BrP_60.12 //
kāyavāṅmānasaiḥ śuddhas $ tadbhāvo nānyamānasaḥ &
sarvadvaṃdvavinirmukto % vītarāgo vimatsaraḥ // BrP_60.13 //
kalpavṛkṣavaṭaṃ ramyaṃ $ tatra snātvā janārdanam &
pradakṣiṇaṃ prakurvīta % trivāraṃ susamāhitaḥ // BrP_60.14 //
yaṃ dṛṣṭvā mucyate pāpāt $ saptajanmasamudbhavāt &
puṇyaṃ cāpnoti vipulaṃ % gatim iṣṭāṃ ca bho dvijāḥ // BrP_60.15 //
tasya nāmāni vakṣyāmi $ pramāṇaṃ ca yuge yuge &
yathāsaṃkhyaṃ ca bho viprāḥ % kṛtādiṣu yathākramam // BrP_60.16 //
vaṭaṃ vaṭeśvaraṃ kṛṣṇaṃ $ purāṇapuruṣaṃ dvijāḥ &
vaṭasyaitāni nāmāni % kīrtitāni kṛtādiṣu // BrP_60.17 //
yojanaṃ pādahīnaṃ ca $ yojanārdhaṃ tadardhakam &
pramāṇaṃ kalpavṛkṣasya % kṛtādau parikīrtitam // BrP_60.18 //
yathoktena tu mantreṇa $ namaskṛtvā tu taṃ vaṭam &
dakṣiṇābhimukho gacched % dhanvantaraśatatrayam // BrP_60.19 //
yatrāsau dṛśyate viṣṇuḥ $ svargadvāraṃ manoramam &
sāgarāmbhaḥsamākṛṣṭaṃ % kāṣṭhaṃ sarvaguṇānvitam // BrP_60.20 //
praṇipatya tatas taṃ bhoḥ $ paripūjya tataḥ punaḥ &
mucyate sarvarogādyais % tathā pāpair grahādibhiḥ // BrP_60.21 //
ugrasenaṃ purā dṛṣṭvā $ svargadvāreṇa sāgaram &
gatvācamya śucis tatra % dhyātvā nārāyaṇaṃ param // BrP_60.22 //
nyased aṣṭākṣaraṃ mantraṃ $ paścād dhastaśarīrayoḥ &
oṃ namo nārāyaṇāyeti % yaṃ vadanti manīṣiṇaḥ // BrP_60.23 //
kiṃ kāryaṃ bahubhir mantrair $ manovibhramakārakaiḥ &
oṃ namo nārāyaṇāyeti % mantraḥ sarvārthasādhakaḥ // BrP_60.24 //
āpo narasya sūnutvān $ nārā itīha kīrtitāḥ &
viṣṇos tās tv ayanaṃ pūrvaṃ % tena nārāyaṇaḥ smṛtaḥ // BrP_60.25 //
nārāyaṇaparā vedā $ nārāyaṇaparā dvijāḥ &
nārāyaṇaparā yajñā % nārāyaṇaparāḥ kriyāḥ // BrP_60.26 //
nārāyaṇaparā pṛthvī $ nārāyaṇaparaṃ jalam &
nārāyaṇaparo vahnir % nārāyaṇaparaṃ nabhaḥ // BrP_60.27 //
nārāyaṇaparo vāyur $ nārāyaṇaparaṃ manaḥ &
ahaṃkāraś ca buddhiś ca % ubhe nārāyaṇātmake // BrP_60.28 //
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca $ yat kiṃcij jīvasaṃjñitam &
sthūlaṃ sūkṣmaṃ paraṃ caiva % sarvaṃ nārāyaṇātmakam // BrP_60.29 //
śabdādyā viṣayāḥ sarve $ śrotrādīnīndriyāṇi ca &
prakṛtiḥ puruṣaś caiva % sarve nārāyaṇātmakāḥ // BrP_60.30 //
jale sthale ca pātāle $ svargaloke 'mbare nage &
avaṣṭabhya idaṃ sarvam % āste nārāyaṇaḥ prabhuḥ // BrP_60.31 //
kiṃ cātra bahunoktena $ jagad etac carācaram &
brahmādistambaparyantaṃ % sarvaṃ nārāyaṇātmakam // BrP_60.32 //
nārāyaṇāt paraṃ kiṃcin $ neha paśyāmi bho dvijāḥ &
tena vyāptam idaṃ sarvaṃ % dṛśyādṛśyaṃ carācaram // BrP_60.33 //
āpo hy āyatanaṃ viṣṇoḥ $ sa ca evāmbhasāṃ patiḥ &
tasmād apsu smaren nityaṃ % nārāyaṇam aghāpaham // BrP_60.34 //
snānakāle viśeṣeṇa $ copasthāya jale śuciḥ &
smaren nārāyaṇaṃ dhyāyed % dhaste kāye ca vinyaset // BrP_60.35 //
oṃkāraṃ ca nakāraṃ ca $ aṅguṣṭhe hastayor nyaset &
śeṣair hastatalaṃ yāvat % tarjanyādiṣu vinyaset // BrP_60.36 //
oṃkāraṃ vāmapāde tu $ nakāraṃ dakṣiṇe nyaset &
mokāraṃ vāmakaṭyāṃ tu % nākāraṃ dakṣiṇe nyaset // BrP_60.37 //
rākāraṃ nābhideśe tu $ yakāraṃ vāmabāhuke &
ṇākāraṃ dakṣiṇe nyasya % yakāraṃ mūrdhni vinyaset // BrP_60.38 //
adhaś cordhvaṃ ca hṛdaye $ pārśvataḥ pṛṣṭhato 'grataḥ &
dhyātvā nārāyaṇaṃ paścād % ārabhet kavacaṃ budhaḥ // BrP_60.39 //
pūrve māṃ pātu govindo $ dakṣiṇe madhusūdanaḥ &
paścime śrīdharo devaḥ % keśavas tu tathottare // BrP_60.40 //
pātu viṣṇus tathāgneye $ nairṛte mādhavo 'vyayaḥ &
vāyavye tu hṛṣīkeśas % tatheśāne ca vāmanaḥ // BrP_60.41 //
bhūtale pātu vārāhas $ tathordhvaṃ ca trivikramaḥ &
kṛtvaivaṃ kavacaṃ paścād % ātmānaṃ cintayet tataḥ // BrP_60.42 //
ahaṃ nārāyaṇo devaḥ $ śaṅkhacakragadādharaḥ &
evaṃ dhyātvā tadātmānam % imaṃ mantram udīrayet // BrP_60.43 //
tvam agnir dvipadāṃ nātha $ retodhāḥ kāmadīpanaḥ &
pradhānaḥ sarvabhūtānāṃ % jīvānāṃ prabhur avyayaḥ // BrP_60.44 //
amṛtasyāraṇis tvaṃ hi $ devayonir apāṃ pate &
vṛjinaṃ hara me sarvaṃ % tīrtharāja namo 'stu te // BrP_60.45 //
evam uccārya vidhivat $ tataḥ snānaṃ samācaret &
anyathā bho dvijaśreṣṭhāḥ % snānaṃ tatra na śasyate // BrP_60.46 //
kṛtvā tu vaidikair mantrair $ abhiṣekaṃ ca mārjanam &
antar jale japet paścāt % trir āvṛttyāghamarṣaṇam // BrP_60.47 //
hayamedho yathā viprāḥ $ sarvapāpaharaḥ kratuḥ &
tathāghamarṣaṇaṃ cātra % sūktaṃ sarvāghanāśanam // BrP_60.48 //
uttīrya vāsasī dhaute $ nirmale paridhāya vai &
prāṇān āyamya cācamya % saṃdhyāṃ copāsya bhāskaram // BrP_60.49 //
upatiṣṭhet tataś cordhvaṃ $ kṣiptvā puṣpajalāñjalim &
upasthāyordhvabāhuś ca % talliṅgair bhāskaraṃ tataḥ // BrP_60.50 //
gāyatrīṃ pāvanīṃ devīṃ $ japed aṣṭottaraṃ śatam &
anyāṃś ca sauramantrāṃś ca % japtvā tiṣṭhan samāhitaḥ // BrP_60.51 //
kṛtvā pradakṣiṇaṃ sūryaṃ $ namaskṛtyopaviśya ca &
svādhyāyaṃ prāṅmukhaḥ kṛtvā % tarpayed daivatāny ṛṣīn // BrP_60.52 //
manuṣyāṃś ca pitṝṃś cānyān $ nāmagotreṇa mantravit &
toyena tilamiśreṇa % vidhivat susamāhitaḥ // BrP_60.53 //
tarpaṇaṃ devatānāṃ ca $ pūrvaṃ kṛtvā samāhitaḥ &
adhikārī bhavet paścāt % pitṝṇāṃ tarpaṇe dvijaḥ // BrP_60.54 //
śrāddhe havanakāle ca $ pāṇinaikena nirvapet &
tarpaṇe tūbhayaṃ kuryād % eṣa eva vidhiḥ sadā // BrP_60.55 //
anvārabdhena savyena $ pāṇinā dakṣiṇena tu &
tṛpyatām iti siñcet tu % nāmagotreṇa vāgyataḥ // BrP_60.56 //
kāyasthair yas tilair mohāt $ karoti pitṛtarpaṇam &
tarpitās tena pitaras % tvaṅmāṃsarudhirāsthibhiḥ // BrP_60.57 //
aṅgasthair na tilaiḥ kuryād $ devatāpitṛtarpaṇam &
rudhiraṃ tad bhavet toyaṃ % pradātā kilbiṣī bhavet // BrP_60.58 //
bhūmyāṃ yad dīyate toyaṃ $ dātā caiva jale sthitaḥ &
vṛthā tan muniśārdūlā % nopatiṣṭhati kasyacit // BrP_60.59 //
sthale sthitvā jale yas tu $ prayacched udakaṃ naraḥ &
pitṝṇāṃ nopatiṣṭheta % salilaṃ tan nirarthakam // BrP_60.60 //
udake nodakaṃ kuryāt $ pitṛbhyaś ca kadācana &
uttīrya tu śucau deśe % kuryād udakatarpaṇam // BrP_60.61 //
nodakeṣu na pātreṣu $ na kruddho naikapāṇinā &
nopatiṣṭhati tat toyaṃ % yad bhūmyāṃ na pradīyate // BrP_60.62 //
pitṝṇām akṣayaṃ sthānaṃ $ mahī dattā mayā dvijāḥ &
tasmāt tatraiva dātavyaṃ % pitṝṇāṃ prītim icchatā // BrP_60.63 //
bhūmipṛṣṭhe samutpannā $ bhūmyāṃ caiva ca saṃsthitāḥ &
bhūmyāṃ caiva layaṃ yātā % bhūmau dadyāt tato jalam // BrP_60.64 //
āstīrya ca kuśān sāgrāṃs $ tān āvāhya svamantrataḥ &
prācīnāgreṣu vai devān % yāmyāgreṣu tathā pitṝn // BrP_60.65 //
{brahmovāca: }
devān pitṝṃs tathā cānyān $ saṃtarpyācamya vāgyataḥ &
hastamātraṃ catuṣkoṇaṃ % caturdvāraṃ suśobhanam // BrP_61.1 //
puraṃ vilikhya bho viprās $ tīre tasya mahodadheḥ &
madhye tatra likhet padmam % aṣṭapattraṃ sakarṇikam // BrP_61.2 //
evaṃ maṇḍalam ālikhya $ pūjayet tatra bho dvijāḥ &
aṣṭākṣaravidhānena % nārāyaṇam ajaṃ vibhum // BrP_61.3 //
ataḥ paraṃ pravakṣyāmi $ kāyaśodhanam uttamam &
akāraṃ hṛdaye dhyātvā % cakrarekhāsamanvitam // BrP_61.4 //
jvalantaṃ triśikhaṃ caiva $ dahantaṃ pāpanāśanam &
candramaṇḍalamadhyasthaṃ % rākāraṃ mūrdhni cintayet // BrP_61.5 //
śuklavarṇaṃ pravarṣantam $ amṛtaṃ plāvayan mahīm &
evaṃ nirdhūtapāpas tu % divyadehas tato bhavet // BrP_61.6 //
aṣṭākṣaraṃ tato mantraṃ $ nyased evātmano budhaḥ &
vāmapādaṃ samārabhya % kramaśaś caiva vinyaset // BrP_61.7 //
pañcāṅgaṃ vaiṣṇavaṃ caiva $ caturvyūhaṃ tathaiva ca &
karaśuddhiṃ prakurvīta % mūlamantreṇa sādhakaḥ // BrP_61.8 //
ekaikaṃ caiva varṇaṃ tu $ aṅgulīṣu pṛthak pṛthak &
oṃkāraṃ pṛthivīṃ śuklāṃ % vāmapāde tu vinyaset // BrP_61.9 //
nakāraḥ śāṃbhavaḥ śyāmo $ dakṣiṇe tu vyavasthitaḥ &
mokāraṃ kālam evāhur % vāmakaṭyāṃ nidhāpayet // BrP_61.10 //
nākāraḥ sarvabījaṃ tu $ dakṣiṇasyāṃ vyavasthitaḥ &
rākāras teja ity āhur % nābhideśe vyavasthitaḥ // BrP_61.11 //
vāyavyo 'yaṃ yakāras tu $ vāmaskandhe samāśritaḥ &
ṇākāraḥ sarvago jñeyo % dakṣiṇāṃse vyavasthitaḥ \
yakāro 'yaṃ śirasthaś ca # yatra lokāḥ pratiṣṭhitāḥ // BrP_61.12 //
oṃ viṣṇave namaḥ śiraḥ oṃ jvalanāya namaḥ śikhā |
oṃ viṣṇave namaḥ kavacam oṃ viṣṇave namaḥ sphuraṇaṃ diśobandhāya |
oṃ huṃphaḍastram oṃ śirasi śuklo vāsudeva iti |
oṃ āṃ lalāṭe raktaḥ saṃkarṣaṇo garutmān vahnis teja āditya iti |
oṃ āṃ grīvāyāṃ pītaḥ pradyumno vāyumegha iti |
oṃ āṃ hṛdaye kṛṣṇo 'niruddhaḥ sarvaśaktisamanvita iti |
evaṃ caturvyūham ātmānaṃ kṛtvā tataḥ karma samācaret ||61.13|
mamāgre 'vasthito viṣṇuḥ $ pṛṣṭhataś cāpi keśavaḥ &
govindo dakṣiṇe pārśve % vāme tu madhusūdanaḥ // BrP_61.14 //
upariṣṭāt tu vaikuṇṭho $ vārāhaḥ pṛthivītale &
avāntaradiśo yās tu % tāsu sarvāsu mādhavaḥ // BrP_61.15 //
gacchatas tiṣṭhato vāpi $ jāgrataḥ svapato 'pi vā &
narasiṃhakṛtā guptir % vāsudevamayo hy aham // BrP_61.16 //
evaṃ viṣṇumayo bhūtvā $ tataḥ karma samārabhet &
yathā dehe tathā deve % sarvatattvāni yojayet // BrP_61.17 //
tataś caiva prakurvīta $ prokṣaṇaṃ praṇavena tu &
phaṭkārāntaṃ samuddiṣṭaṃ % sarvavighnaharaṃ śubham // BrP_61.18 //
tatrārkacandravahnīnāṃ $ maṇḍalāni vicintayet &
padmamadhye nyased viṣṇuṃ % pavanasyāmbarasya ca // BrP_61.19 //
tato vicintya hṛdaya $ oṃkāraṃ jyotīrūpiṇam &
karṇikāyāṃ samāsīnaṃ % jyotīrūpaṃ sanātanam // BrP_61.20 //
aṣṭākṣaraṃ tato mantraṃ $ vinyasec ca yathākramam &
tena vyastasamastena % pūjanaṃ paramaṃ smṛtam // BrP_61.21 //
dvādaśākṣaramantreṇa $ yajed devaṃ sanātanam &
tato 'vadhārya hṛdaye % karṇikāyāṃ bahir nyaset // BrP_61.22 //
caturbhujaṃ mahāsattvaṃ $ sūryakoṭisamaprabham &
cintayitvā mahāyogaṃ % jyotīrūpaṃ sanātanam \
tataś cāvāhayen mantraṃ # krameṇācintya mānase // BrP_61.23 //
āvāhanamantraḥ: mīnarūpo varāhaś ca narasiṃho 'tha vāmanaḥ |
āyātu devo varado mama nārāyaṇo 'grataḥ ||BrP_61.24|
oṃ namo nārāyaṇāya namaḥ ||BrP_61.24|
sthāpanamantraḥ:
karṇikāyāṃ supīṭhe 'tra $ padmakalpitam āsanam &
sarvasattvahitārthāya % tiṣṭha tvaṃ madhusūdana // BrP_61.25 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.25|
arghamantraḥ: oṃ trailokyapatīnāṃ pataye devadevāya hṛṣīkeśāya viṣṇave namaḥ |
oṃ namo nārāyaṇāya namaḥ ||BrP_61.26|
pādyamantraḥ:
oṃ pādyaṃ pādayor deva $ padmanābha sanātana &
viṣṇo kamalapattrākṣa % gṛhāṇa madhusūdana // BrP_61.27 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.27|
madhuparkamantraḥ:
madhuparkaṃ mahādeva $ brahmādyaiḥ kalpitaṃ tava &
mayā niveditaṃ bhaktyā % gṛhāṇa puruṣottama // BrP_61.28 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.28|
{ācamanīyamantraḥ: }
mandākinyāḥ sitaṃ vāri $ sarvapāpaharaṃ śivam &
gṛhāṇācamanīyaṃ tvaṃ % mayā bhaktyā niveditam // BrP_61.29 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.29|
{snānamantraḥ: }
tvam āpaḥ pṛthivī caiva $ jyotis tvaṃ vāyur eva ca &
lokeśa vṛttimātreṇa % vāriṇā snāpayāmy aham // BrP_61.30 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.30|
{vastramantraḥ: }
devatattvasamāyukta $ yajñavarṇasamanvita &
svarṇavarṇaprabhe deva % vāsasī tava keśava // BrP_61.31 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.31|
{vilepanamantraḥ: }
śarīraṃ te na jānāmi $ ceṣṭāṃ caiva ca keśava &
mayā nivedito gandhaḥ % pratigṛhya vilipyatām // BrP_61.32 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.32|
{upavītamantraḥ: }
ṛgyajuḥsāmamantreṇa $ trivṛtaṃ padmayoninā &
sāvitrīgranthisaṃyuktam % upavītaṃ tavārpaye // BrP_61.33 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.33|
{alaṃkāramantraḥ: }
divyaratnasamāyukta $ vahnibhānusamaprabha &
gātrāṇi tava śobhantu % sālaṃkārāṇi mādhava // BrP_61.34 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.34|
oṃ nama iti pratyakṣaraṃ samastena mūlamantreṇa vā pūjayet ||61.35|
{dhūpamantraḥ: }
vanaspatiraso divyo $ gandhāḍhyaḥ surabhiś ca te &
mayā nivedito bhaktyā % dhūpo 'yaṃ pratigṛhyatām // BrP_61.36 //
oṃ namo nārāyaṇāya namaḥ ||61.36|
{dīpamantraḥ: }
sūryacandrasamo jyotir $ vidyudagnyos tathaiva ca &
tvam eva jyotiṣāṃ deva % dīpo 'yaṃ pratigṛhyatām // BrP_61.37 //
oṃ namo nārāyaṇāya namaḥ ||61.37|
{naivedyamantraḥ: }
annaṃ caturvidhaṃ caiva $ rasaiḥ ṣaḍbhiḥ samanvitam &
mayā niveditaṃ bhaktyā % naivedyaṃ tava keśava // BrP_61.38 //
oṃ namo nārāyaṇāya namaḥ ||61.38|
pūrve dale vāsudevaṃ $ yāmye saṃkarṣaṇaṃ nyaset &
pradyumnaṃ paścime kuryād % aniruddhaṃ tathottare // BrP_61.39 //
vārāhaṃ ca tathāgneye $ narasiṃhaṃ ca nairṛte &
vāyavye mādhavaṃ caiva % tathaiśāne trivikramam // BrP_61.40 //
tathāṣṭākṣaradevasya $ garuḍaṃ purato nyaset &
vāmapārśve tathā cakraṃ % śaṅkhaṃ dakṣiṇato nyaset // BrP_61.41 //
tathā mahāgadāṃ caiva $ nyased devasya dakṣiṇe &
tataḥ śārṅgaṃ dhanur vidvān % nyased devasya vāmataḥ // BrP_61.42 //
dakṣiṇeneṣudhī divye $ khaḍgaṃ vāme ca vinyaset &
śriyaṃ dakṣiṇataḥ sthāpya % puṣṭim uttarato nyaset // BrP_61.43 //
vanamālāṃ ca puratas $ tataḥ śrīvatsakaustubhau &
vinyased dhṛdayādīni % pūrvādiṣu caturdiśam // BrP_61.44 //
tato 'straṃ devadevasya $ koṇe caiva tu vinyaset &
indram agniṃ yamaṃ caiva % nairṛtaṃ varuṇaṃ tathā // BrP_61.45 //
vāyuṃ dhanadam īśānam $ anantaṃ brahmaṇā saha &
pūjayet tāntrikair mantrair % adhaś cordhvaṃ tathaiva ca // BrP_61.46 //
evaṃ saṃpūjya deveśaṃ $ maṇḍalasthaṃ janārdanam &
labhed abhimatān kāmān % naro nāsty atra saṃśayaḥ // BrP_61.47 //
anenaiva vidhānena $ maṇḍalasthaṃ janārdanam &
pūjitaṃ yaḥ saṃpaśyeta % sa viśed viṣṇum avyayam // BrP_61.48 //
sakṛd apy arcito yena $ vidhinānena keśavaḥ &
janmamṛtyujarāṃ tīrtvā % sa viṣṇoḥ padam āpnuyāt // BrP_61.49 //
yaḥ smaret satataṃ bhaktyā $ nārāyaṇam atandritaḥ &
anvahaṃ tasya vāsāya % śvetadvīpaḥ prakalpitaḥ // BrP_61.50 //
oṃkārādisamāyuktaṃ $ namaḥkārāntadīpitam &
tannāma sarvatattvānāṃ % mantra ity abhidhīyate // BrP_61.51 //
anenaiva vidhānena $ gandhapuṣpaṃ nivedayet &
ekaikasya prakurvīta % yathoddiṣṭaṃ krameṇa tu // BrP_61.52 //
mudrās tato nibadhnīyād $ yathoktakramacoditāḥ &
japaṃ caiva prakurvīta % mūlamantreṇa mantravit // BrP_61.53 //
aṣṭāviṃśatim aṣṭau vā $ śatam aṣṭottaraṃ tathā &
kāmeṣu ca yathāproktaṃ % yathāśakti samāhitaḥ // BrP_61.54 //
padmaṃ śaṅkhaś ca śrīvatso $ gadā garuḍa eva ca &
cakraṃ khaḍgaś ca śārṅgaṃ ca % aṣṭau mudrāḥ prakīrtitāḥ // BrP_61.55 //
{visarjanamantraḥ: }
gaccha gaccha paraṃ sthānaṃ $ purāṇapuruṣottama &
yatra brahmādayo devā % vindanti paramaṃ padam // BrP_61.56 //
arcanaṃ ye na jānanti $ harer mantrair yathoditam &
te tatra mūlamantreṇa % pūjayantv acyutaṃ sadā // BrP_61.57 //
{brahmovāca: }
evaṃ saṃpūjya vidhivad $ bhaktyā taṃ puruṣottamam &
praṇamya śirasā paścāt % sāgaraṃ ca prasādayet // BrP_62.1 //
prāṇas tvaṃ sarvabhūtānāṃ $ yoniś ca saritāṃ pate &
tīrtharāja namas te 'stu % trāhi mām acyutapriya // BrP_62.2 //
snātvaivaṃ sāgare samyak $ tasmin kṣetravare dvijāḥ &
tīre cābhyarcya vidhivan % nārāyaṇam anāmayam // BrP_62.3 //
rāmaṃ kṛṣṇaṃ subhadrāṃ ca $ praṇipatya ca sāgaram &
śatānām aśvamedhānāṃ % phalaṃ prāpnoti mānavaḥ // BrP_62.4 //
sarvapāpavinirmuktaḥ $ sarvaduḥkhavivarjitaḥ &
vṛndāraka iva śrīmān % rūpayauvanagarvitaḥ // BrP_62.5 //
vimānenārkavarṇena $ divyagandharvanādinā &
kulaikaviṃśam uddhṛtya % viṣṇulokaṃ sa gacchati // BrP_62.6 //
bhuktvā tatra varān bhogān $ krīḍitvā cāpsaraiḥ saha &
manvantaraśataṃ sāgraṃ % jarāmṛtyuvivarjitaḥ // BrP_62.7 //
puṇyakṣayād ihāyātaḥ $ kule sarvaguṇānvite &
rūpavān subhagaḥ śrīmān % satyavādī jitendriyaḥ // BrP_62.8 //
vedaśāstrārthavid vipro $ bhaved yajvā tu vaiṣṇavaḥ &
yogaṃ ca vaiṣṇavaṃ prāpya % tato mokṣam avāpnuyāt // BrP_62.9 //
grahoparāge saṃkrāntyām $ ayane viṣuve tathā &
yugādiṣu ṣaḍaśītyāṃ % vyatīpāte dinakṣaye // BrP_62.10 //
āṣāḍhyāṃ caiva kārttikyāṃ $ māghyāṃ vānye śubhe tithau &
ye tatra dānaṃ viprebhyaḥ % prayacchanti sumedhasaḥ // BrP_62.11 //
phalaṃ sahasraguṇitam $ anyatīrthāl labhanti te &
pitṝṇāṃ ye prayacchanti % piṇḍaṃ tatra vidhānataḥ // BrP_62.12 //
akṣayāṃ pitaras teṣāṃ $ tṛptiṃ saṃprāpnuvanti vai &
evaṃ snānaphalaṃ samyak % sāgarasya mayoditam // BrP_62.13 //
dānasya ca phalaṃ viprāḥ $ piṇḍadānasya caiva hi &
dharmārthamokṣaphaladam % āyuṣkīrtiyaśaskaram // BrP_62.14 //
bhuktimuktiphalaṃ nṝṇāṃ $ dhanyaṃ duḥsvapnanāśanam &
sarvapāpaharaṃ puṇyaṃ % sarvakāmaphalapradam // BrP_62.15 //
nāstikāya na vaktavyaṃ $ purāṇaṃ ca dvijottamāḥ &
tāvad garjanti tīrthāni % māhātmyaiḥ svaiḥ pṛthak pṛthak // BrP_62.16 //
yāvan na tīrtharājasya $ māhātmyaṃ varṇyate dvijāḥ &
puṣkarādīni tīrthāni % prayacchanti svakaṃ phalam // BrP_62.17 //
tīrtharājas tu sa punaḥ $ sarvatīrthaphalapradaḥ &
bhūtale yāni tīrthāni % saritaś ca sarāṃsi ca // BrP_62.18 //
viśanti sāgare tāni $ tenāsau śreṣṭhatāṃ gataḥ &
rājā samastatīrthānāṃ % sāgaraḥ saritāṃ patiḥ // BrP_62.19 //
tasmāt samastatīrthebhyaḥ $ śreṣṭho 'sau sarvakāmadaḥ &
tamo nāśaṃ yathābhyeti % bhāskare 'bhyudite dvijāḥ // BrP_62.20 //
snānena tīrtharājasya $ tathā pāpasya saṃkṣayaḥ &
tīrtharājasamaṃ tīrthaṃ % na bhūtaṃ na bhaviṣyati // BrP_62.21 //
adhiṣṭhānaṃ yadā yatra $ prabhor nārāyaṇasya vai &
kaḥ śaknoti guṇān vaktuṃ % tīrtharājasya bho dvijāḥ // BrP_62.22 //
koṭyo navanavatyas tu $ yatra tīrthāni santi vai &
tasmāt snānaṃ ca dānaṃ ca % homaṃ japyaṃ surārcanam \
yat kiṃcit kriyate tatra # cākṣayaṃ kriyate dvijāḥ // BrP_62.23 //
{brahmovāca: }
tato gacched dvijaśreṣṭhās $ tīrthaṃ yajñāṅgasaṃbhavam &
indradyumnasaro nāma % yatrāste pāvanaṃ śubham // BrP_63.1 //
gatvā tatra śucir dhīmān $ ācamya manasā harim &
dhyātvopasthāya ca jalam % imaṃ mantram udīrayet // BrP_63.2 //
aśvamedhāṅgasaṃbhūta $ tīrtha sarvāghanāśana &
snānaṃ tvayi karomy adya % pāpaṃ hara namo 'stu te // BrP_63.3 //
evam uccārya vidhivat $ snātvā devān ṛṣīn pitṝn &
tilodakena cānyāṃś ca % saṃtarpyācamya vāgyataḥ // BrP_63.4 //
dattvā pitṝṇāṃ piṇḍāṃś ca $ saṃpūjya puruṣottamam &
daśāśvamedhikaṃ samyak % phalaṃ prāpnoti mānavaḥ // BrP_63.5 //
saptāvarān sapta parān $ vaṃśān uddhṛtya devavat &
kāmagena vimānena % viṣṇulokaṃ sa gacchati // BrP_63.6 //
bhuktvā tatra sukhān bhogān $ yāvac candrārkatārakam &
cyutas tasmād ihāyāto % mokṣaṃ ca labhate dhruvam // BrP_63.7 //
evaṃ kṛtvā pañcatīrthīm $ ekādaśyām upoṣitaḥ &
jyeṣṭhaśuklapañcadaśyāṃ % yaḥ paśyet puruṣottamam // BrP_63.8 //
sa pūrvoktaṃ phalaṃ prāpya $ krīḍitvā vācyutālaye &
prayāti paramaṃ sthānaṃ % yasmān nāvartate punaḥ // BrP_63.9 //
{munaya ūcuḥ: }
māsān anyān parityajya $ māghādīn prapitāmaha &
praśaṃsasi kathaṃ jyeṣṭhaṃ % brūhi tatkāraṇaṃ prabho // BrP_63.10 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ pravakṣyāmi samāsataḥ &
jyeṣṭhaṃ māsaṃ yathā tebhyaḥ % praśaṃsāmi punaḥ punaḥ // BrP_63.11 //
pṛthivyāṃ yāni tīrthāni $ saritaś ca sarāṃsi ca &
puṣkariṇyas taḍāgāni % vāpyaḥ kūpās tathā hradāḥ // BrP_63.12 //
nānānadyaḥ samudrāś ca $ saptāhaṃ puruṣottame &
jyeṣṭhaśukladaśamyādi % pratyakṣaṃ yānti sarvadā // BrP_63.13 //
snānadānādikaṃ tasmād $ devatāprekṣaṇaṃ dvijāḥ &
yat kiṃcit kriyate tatra % tasmin kāle 'kṣayaṃ bhavet // BrP_63.14 //
śuklapakṣasya daśamī $ jyeṣṭhe māsi dvijottamāḥ &
harate daśa pāpāni % tasmād daśaharā smṛtā // BrP_63.15 //
yas tasyāṃ halinaṃ kṛṣṇaṃ $ paśyed bhadrāṃ susaṃyataḥ &
sarvapāpavinirmukto % viṣṇulokaṃ vrajen naraḥ // BrP_63.16 //
uttare dakṣiṇe viprās $ tv ayane puruṣottamam &
dṛṣṭvā rāmaṃ subhadrāṃ ca % viṣṇulokaṃ vrajen naraḥ // BrP_63.17 //
naro dolāgataṃ dṛṣṭvā $ govindaṃ puruṣottamam &
phālgunyāṃ prayato bhūtvā % govindasya puraṃ vrajet // BrP_63.18 //
viṣuvaddivase prāpte $ pañcatīrthīṃ vidhānataḥ &
kṛtvā saṃkarṣaṇaṃ kṛṣṇaṃ % dṛṣṭvā bhadrāṃ ca bho dvijāḥ // BrP_63.19 //
naraḥ samastayajñānāṃ $ phalaṃ prāpnoti durlabham &
vimuktaḥ sarvapāpebhyo % viṣṇulokaṃ ca gacchati // BrP_63.20 //
yaḥ paśyati tṛtīyāyāṃ $ kṛṣṇaṃ candanarūṣitam &
vaiśākhasyāsite pakṣe % sa yāty acyutamandiram // BrP_63.21 //
jyaiṣṭhyāṃ jyeṣṭharkṣayuktāyāṃ $ yaḥ paśyet puruṣottamam &
kulaikaviṃśam uddhṛtya % viṣṇulokaṃ sa gacchati // BrP_63.22 //
{brahmovāca: }
yadā bhaven mahājyaiṣṭhī $ rāśinakṣatrayogataḥ &
prayatnena tadā martyair % gantavyaṃ puruṣottamam // BrP_64.1 //
kṛṣṇaṃ dṛṣṭvā mahājyaiṣṭhyāṃ $ rāmaṃ bhadrāṃ ca bho dvijāḥ &
naro dvādaśayātrāyāḥ % phalaṃ prāpnoti cādhikam // BrP_64.2 //
prayāge ca kurukṣetre $ naimiṣe puṣkare gaye &
gaṅgādvāre kuśāvarte % gaṅgāsāgarasaṃgame // BrP_64.3 //
kokāmukhe śūkare ca $ mathurāyāṃ marusthale &
śālagrāme vāyutīrthe % mandare sindhusāgare // BrP_64.4 //
piṇḍārake citrakūṭe $ prabhāse kanakhale dvijāḥ &
śaṅkhoddhāre dvārakāyāṃ % tathā badarikāśrame // BrP_64.5 //
lohakuṇḍe cāśvatīrthe $ sarvapāpapramocane &
kāmālaye koṭitīrthe % tathā cāmarakaṇṭake // BrP_64.6 //
lohārgale jambumārge $ somatīrthe pṛthūdake &
utpalāvartake caiva % pṛthutuṅge sukubjake // BrP_64.7 //
ekāmrake ca kedāre $ kāśyāṃ ca viraje dvijāḥ &
kālañjare ca gokarṇe % śrīśaile gandhamādane // BrP_64.8 //
mahendre malaye vindhye $ pāriyātre himālaye &
sahye ca śuktimante ca % gomante cārbude tathā // BrP_64.9 //
gaṅgāyāṃ sarvatīrtheṣu $ yāmuneṣu ca bho dvijāḥ &
sārasvateṣu gomatyāṃ % brahmaputreṣu saptasu // BrP_64.10 //
godāvarī bhīmarathī $ tuṅgabhadrā ca narmadā &
tāpī payouṣṇī kāverī % śiprā carmaṇvatī dvijāḥ // BrP_64.11 //
vitastā candrabhāgā ca $ śatadrur bāhudā tathā &
ṛṣikulyā kumārī ca % vipāśā ca dṛṣadvatī // BrP_64.12 //
śarayūr nākagaṅgā ca $ gaṇḍakī ca mahānadī &
kauśikī karatoyā ca % trisrotā madhuvāhinī // BrP_64.13 //
mahānadī vaitaraṇī $ yāś cānyā nānukīrtitāḥ &
athavā kiṃ bahūktena % bhāṣitena dvijottamāḥ // BrP_64.14 //
pṛthivyāṃ sarvatīrtheṣu $ sarveṣv āyataneṣu ca &
sāgareṣu ca śaileṣu % nadīṣu ca saraḥsu ca // BrP_64.15 //
yat phalaṃ snānadānena $ rāhugraste divākare &
tat phalaṃ kṛṣṇam ālokya % mahājyaiṣṭhyāṃ labhen naraḥ // BrP_64.16 //
tasmāt sarvaprayatnena $ gantavyaṃ puruṣottame &
mahājyaiṣṭhyāṃ muniśreṣṭhā % sarvakāmaphalepsubhiḥ // BrP_64.17 //
dṛṣṭvā rāmaṃ mahājyeṣṭhaṃ $ kṛṣṇaṃ subhadrayā saha &
viṣṇulokaṃ naro yāti % samuddhṛtya samaṃ kulam // BrP_64.18 //
bhuktvā tatra varān bhogān $ yāvad ābhūtasaṃplavam &
puṇyakṣayād ihāgatya % caturvedī dvijo bhavet // BrP_64.19 //
svadharmanirataḥ śāntaḥ $ kṛṣṇabhakto jitendriyaḥ &
vaiṣṇavaṃ yogam āsthāya % tato mokṣam avāpnuyāt // BrP_64.20 //
{munaya ūcuḥ: }
kasmin kāle bhavet snānaṃ $ kṛṣṇasya kamalodbhava &
vidhinā kena tad brūhi % tato vidhividāṃ vara // BrP_65.1 //
{brahmovāca: }
śṛṇudhvaṃ munayaḥ snānaṃ $ kṛṣṇasya vadato mama &
rāmasya ca subhadrāyāḥ % puṇyaṃ sarvāghanāśanam // BrP_65.2 //
māsi jyeṣṭhe ca saṃprāpte $ nakṣatre candradaivate &
paurṇamāsyāṃ tadā snānaṃ % sarvakālaṃ harer dvijāḥ // BrP_65.3 //
sarvatīrthamayaḥ kūpas $ tatrāste nirmalaḥ śuciḥ &
tadā bhogavatī tatra % pratyakṣā bhavati dvijāḥ // BrP_65.4 //
tasmāj jyaiṣṭhyāṃ samuddhṛtya $ haimāḍhyaiḥ kalaśair jalam &
kṛṣṇarāmābhiṣekārthaṃ % subhadrāyāś ca bho dvijāḥ // BrP_65.5 //
kṛtvā suśobhanaṃ mañcaṃ $ patākābhir alaṃkṛtam &
sudṛḍhaṃ sukhasaṃcāraṃ % vastraiḥ puṣpair alaṃkṛtam // BrP_65.6 //
vistīrṇaṃ dhūpitaṃ dhūpaiḥ $ snānārthaṃ rāmakṛṣṇayoḥ &
sitavastraparicchannaṃ % muktāhārāvalambitam // BrP_65.7 //
tatra nānāvidhair vādyaiḥ $ kṛṣṇaṃ nīlāmbaraṃ dvijāḥ &
madhye subhadrāṃ cāsthāpya % jayamaṅgalanisvanaiḥ // BrP_65.8 //
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ $ śūdraiś cānyaiś ca jātibhiḥ &
anekaśatasāhasrair % vṛtaṃ strīpuruṣair dvijāḥ // BrP_65.9 //
gṛhasthāḥ snātakāś caiva $ yatayo brahmacāriṇaḥ &
snāpayanti tadā kṛṣṇaṃ % mañcasthaṃ sahalāyudham // BrP_65.10 //
tathā samastatīrthāni $ pūrvoktāni dvijottamāḥ &
svodakaiḥ puṣpamiśraiś ca % snāpayanti pṛthak pṛthak // BrP_65.11 //
paścāt paṭahaśaṅkhādyair $ bherīmurajanisvanaiḥ &
kāhalais tālaśabdaiś ca % mṛdaṅgair jharjharais tathā // BrP_65.12 //
anyaiś ca vividhair vādyair $ ghaṇṭāsvanavibhūṣitaiḥ &
strīṇāṃ maṅgalaśabdaiś ca % stutiśabdair manoharaiḥ // BrP_65.13 //
jayaśabdais tathā stotrair $ vīṇāveṇunināditaiḥ &
śrūyate sumahāñ śabdaḥ % sāgarasyeva garjataḥ // BrP_65.14 //
munīnāṃ vedaśabdena $ mantraśabdais tathāparaiḥ &
nānāstotraravaiḥ puṇyaiḥ % sāmaśabdopabṛṃhitaiḥ // BrP_65.15 //
yatibhiḥ snātakaiś caiva $ gṛhasthair brahmacāribhiḥ &
snānakāle suraśreṣṭha % stuvanti parayā mudā // BrP_65.16 //
śyāmair veśyājanaiś caiva $ kucabhārāvanāmibhiḥ &
pītaraktāmbarābhiś ca % mālyadāmāvanāmibhiḥ // BrP_65.17 //
saratnakuṇḍalair divyaiḥ $ suvarṇastabakānvitaiḥ &
cāmarai ratnadaṇḍaiś ca % vījyete rāmakeśavau // BrP_65.18 //
yakṣavidyādharaiḥ siddhaiḥ $ kiṃnaraiś cāpsarogaṇaiḥ &
parivāryāmbaragatair % devagandharvacāraṇaiḥ // BrP_65.19 //
ādityā vasavo rudrāḥ $ sādhyā viśve marudgaṇāḥ &
lokapālās tathā cānye % stuvanti puruṣottamam // BrP_65.20 //
namas te devadeveśa $ purāṇa puruṣottama &
sargasthityantakṛd deva % lokanātha jagatpate // BrP_65.21 //
trailokyadhāriṇaṃ devaṃ $ brahmaṇyaṃ mokṣakāraṇam &
taṃ namasyāmahe bhaktyā % sarvakāmaphalapradam // BrP_65.22 //
stutvaivaṃ vibudhāḥ kṛṣṇaṃ $ rāmaṃ caiva mahābalam &
subhadrāṃ ca muniśreṣṭhās % tadākāśe vyavasthitāḥ // BrP_65.23 //
gāyanti devagandharvā $ nṛtyanty apsarasas tathā &
devatūryāṇy avādyanta % vātā vānti suśītalāḥ // BrP_65.24 //
puṣpamiśraṃ tadā meghā $ varṣanty ākāśagocarāḥ &
jayaśabdaṃ ca kurvanti % munayaḥ siddhacāraṇāḥ // BrP_65.25 //
śakrādyā vibudhāḥ sarva $ ṛṣayaḥ pitaras tathā &
prajānāṃ patayo nāgā % ye cānye svargavāsinaḥ // BrP_65.26 //
tato maṅgalasaṃbhārair $ vidhimantrapuraskṛtam &
ābhiṣecanikaṃ dravyaṃ % gṛhītvā devatāgaṇāḥ // BrP_65.27 //
indro viṣṇur mahāvīryaḥ $ sūryācandramasau tathā &
dhātā caiva vidhātā ca % tathā caivānilānalau // BrP_65.28 //
pūṣā bhago 'ryamā tvaṣṭā $ aṃśunaiva vivasvatā &
patnībhyāṃ sahito dhīmān % mitreṇa varuṇena ca // BrP_65.29 //
rudrair vasubhir ādityair $ aśvibhyāṃ ca vṛtaḥ prabhuḥ &
viśvair devair marudbhiś ca % sādhyaiś ca pitṛbhiḥ saha // BrP_65.30 //
gandharvair apsarobhiś ca $ yakṣarākṣasapannagaiḥ &
devarṣibhir asaṃkhyeyais % tathā brahmarṣibhir varaiḥ // BrP_65.31 //
vaikhānasair vālakhilyair $ vāyvāhārair marīcipaiḥ &
bhṛgubhiś cāṅgirobhiś ca % sarvavidyāsuniṣṭhitaiḥ // BrP_65.32 //
sarvavidyādharaiḥ puṇyair $ yogasiddhibhir āvṛtaḥ &
pitāmahaḥ pulastyaś ca % pulahaś ca mahātapāḥ // BrP_65.33 //
aṅgirāḥ kaśyapo 'triś ca $ marīcir bhṛgur eva ca &
kratur haraḥ pracetāś ca % manur dakṣas tathaiva ca // BrP_65.34 //
ṛtavaś ca grahāś caiva $ jyotīṃṣi ca dvijottamāḥ &
mūrtimatyaś ca sarito % devāś caiva sanātanāḥ // BrP_65.35 //
samudrāś ca hradāś caiva $ tīrthāni vividhāni ca &
pṛthivī dyaur diśaś caiva % pādapāś ca dvijottamāḥ // BrP_65.36 //
aditir devamātā ca $ hrīḥ śrīḥ svāhā sarasvatī &
umā śacī sinīvālī % tathā cānumatiḥ kuhūḥ // BrP_65.37 //
rākā ca dhiṣaṇā caiva $ patnyaś cānyā divaukasām &
himavāṃś caiva vindhyaś ca % meruś cānekaśṛṅgavān // BrP_65.38 //
airāvataḥ sānucaraḥ $ kalākāṣṭhās tathaiva ca &
māsārdhaṃ māsa-ṛtavas % tathā rātryahanī samāḥ // BrP_65.39 //
uccaiḥśravā hayaśreṣṭho $ nāgarājaś ca vāmanaḥ &
aruṇo garuḍaś caiva % vṛkṣāś cauṣadhibhiḥ saha // BrP_65.40 //
dharmaś ca bhagavān devaḥ $ samājagmur hi saṃgatāḥ &
kālo yamaś ca mṛtyuś ca % yamasyānucarāś ca ye // BrP_65.41 //
bahulatvāc ca noktā ye $ vividhā devatāgaṇāḥ &
te devasyābhiṣekārthaṃ % samāyānti tatas tataḥ // BrP_65.42 //
gṛhītvā te tadā viprāḥ $ sarve devā divaukasaḥ &
ābhiṣecanikaṃ dravyaṃ % maṅgalāni ca sarvaśaḥ // BrP_65.43 //
divyasaṃbhārasaṃyuktaiḥ $ kalaśaiḥ kāñcanair dvijāḥ &
sārasvatībhiḥ puṇyābhir % divyatoyābhir eva ca // BrP_65.44 //
toyenākāśagaṅgāyāḥ $ kṛṣṇaṃ rāmeṇa saṃgatam &
sapuṣpaiḥ kāñcanaiḥ kumbhaiḥ % snāpayanty avanisthitāḥ // BrP_65.45 //
saṃcaranti vimānāni $ devānām ambare tathā &
uccāvacāni divyāni % kāmagāni sthirāṇi ca // BrP_65.46 //
divyaratnavicitrāṇi $ sevitāny apsarogaṇaiḥ &
gītair vādyaiḥ patākābhiḥ % śobhitāni samantataḥ // BrP_65.47 //
evaṃ tadā muniśreṣṭhāḥ $ kṛṣṇaṃ rāmeṇa saṃgatam &
snāpayitvā subhadrāṃ ca % saṃstuvanti mudānvitāḥ // BrP_65.48 //
jaya jaya lokapāla bhaktarakṣaka jaya jaya praṇatavatsala jaya jaya bhūtacaraṇa jaya jayādideva bahukāraṇa jaya jaya vāsudeva jaya jayāsurasaṃharaṇa jaya jaya divyamīna jaya jaya tridaśavara jaya jaya jaladhiśayana | BrP_65.49/1 |
jaya jaya yogivara jaya jaya sūryanetra jaya jaya devarāja jaya jaya kaiṭabhāre jaya jaya vedavara jaya jaya kūrmarūpa jaya jaya yajñavara jaya jaya kamalanābha jaya jaya śailacara | BrP_65.49/2 |
jaya jaya yogaśāyiñ jaya jaya vegadhara jaya jaya viśvamūrte jaya jaya cakradhara jaya jaya bhūtanātha jaya jaya dharaṇīdhara jaya jaya śeṣaśāyiñ jaya jaya pītavāso jaya jaya somakānta | BrP_65.49/3 |
jaya jaya yogavāsa jaya jaya dahanavaktra jaya jaya dharmavāsa jaya jaya guṇanidhāna jaya jaya śrīnivāsa jaya jaya garuḍagamana jaya jaya sukhanivāsa jaya jaya dharmaketo jaya jaya mahīnivāsa | BrP_65.49/4 |
jaya jaya gahanacaritra jaya jaya yogigamya jaya jaya makhanivāsa jaya jaya vedavedya jaya śāntikara jaya jaya yogicintya jaya jaya puṣṭikara jaya jaya jñānamūrte jaya jaya kamalākara | BrP_65.49/5 |
jaya jaya bhāvavedya jaya jaya muktikara jaya jaya vimaladeha jaya jaya sattvanilaya jaya jaya guṇasamṛddha jaya jaya yajñakara jaya jaya guṇavihīna jaya jaya mokṣakara jaya jaya bhūśaraṇya | BrP_65.49/6 |
jaya jaya kāntiyuta jaya jaya lokaśaraṇa jaya jaya lakṣmīyuta jaya jaya paṅkajākṣa jaya jaya sṛṣṭikara jaya jaya yogayuta jaya jayātasīkusumaśyāmadeha jaya jaya samudrāviṣṭadeha jaya jaya lakṣmīpaṅkajaṣaṭcaraṇa | BrP_65.49/7 |
jaya jaya bhaktavaśa jaya jaya lokakānta jaya jaya paramaśānta jaya jaya paramasāra jaya jaya cakradhara jaya jaya bhogiyuta jaya jaya nīlāmbara jaya jaya śāntikara jaya jaya mokṣakara jaya jaya kaluṣahara | BrP_65.49/8 |
jaya kṛṣṇa jagannātha $ jaya saṃkarṣaṇānuja &
jaya padmapalāśākṣa % jaya vāñchāphalaprada // BrP_65.50 //
jaya mālāvṛtoraska $ jaya cakragadādhara &
jaya padmālayākānta % jaya viṣṇo namo 'stu te // BrP_65.51 //
{brahmovāca: }
evaṃ stutvā tadā devāḥ $ śakrādyā hṛṣṭamānasāḥ &
siddhacāraṇasaṃghāś ca % ye cānye svargavāsinaḥ // BrP_65.52 //
munayo vālakhilyāś ca $ kṛṣṇaṃ rāmeṇa saṃgatam &
subhadrāṃ ca muniśreṣṭhāḥ % praṇipatyāmbare sthitāḥ // BrP_65.53 //
dṛṣṭvā stutvā namaskṛtvā $ tadā te tridivaukasaḥ &
kṛṣṇaṃ rāmaṃ subhadrāṃ ca % yānti svaṃ svaṃ niveśanam // BrP_65.54 //
saṃcaranti vimānāni $ devānām ambare tadā &
uccāvacāni divyāni % kāmagāni sthirāṇi ca // BrP_65.55 //
divyaratnavicitrāṇi $ sevitāny apsarogaṇaiḥ &
gītair vādyaiḥ patākābhiḥ % śobhitāni samantataḥ // BrP_65.56 //
tasmin kāle tu ye martyāḥ $ paśyanti puruṣottamam &
balabhadraṃ subhadrāṃ ca % te yānti padam avyayam // BrP_65.57 //
subhadrārāmasahitaṃ $ mañcasthaṃ puruṣottamam &
dṛṣṭvā nirāmayaṃ sthānaṃ % yānti nāsty atra saṃśayaḥ // BrP_65.58 //
kapilāśatadānena $ yat phalaṃ puṣkare smṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ sahalāyudham \
subhadrāṃ ca muniśreṣṭhāḥ # prāpnoti śubhakṛn naraḥ // BrP_65.59 //
kanyāśatapradānena $ yat phalaṃ samudāhṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.60 //
suvarṇaśataniṣkāṇāṃ $ dānena yat phalaṃ smṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.61 //
gosahasrapradānena $ yat phalaṃ parikīrtitam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.62 //
bhūmidānena vidhivad $ yat phalaṃ samudāhṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.63 //
yat phalaṃ cānnadānena $ arghātithyena kīrtitam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.64 //
vṛṣotsargeṇa vidhivad $ yat phalaṃ samudāhṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.65 //
yat phalaṃ toyadānena $ grīṣme vānyatra kīrtitam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.66 //
tiladhenupradānena $ yat phalaṃ saṃprakīrtitam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.67 //
gajāśvarathadānena $ yat phalaṃ samudāhṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.68 //
suvarṇaśṛṅgīdānena $ yat phalaṃ samudāhṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.69 //
jaladhenupradānena $ yat phalaṃ samudāhṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.70 //
dānena ghṛtadhenvāś ca $ phalaṃ yat samudāhṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.71 //
cāndrāyaṇena cīrṇena $ yat phalaṃ samudāhṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.72 //
māsopavāsair vidhivad $ yat phalaṃ samudāhṛtam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ labhate naraḥ // BrP_65.73 //
atha kiṃ bahunoktena $ bhāṣitena punaḥ punaḥ &
tasya devasya māhātmyaṃ % mañcasthasya dvijottamāḥ // BrP_65.74 //
yat phalaṃ sarvatīrtheṣu $ vratair dānaiś ca kīrtitam &
tat phalaṃ kṛṣṇam ālokya % mañcasthaṃ sahalāyudham // BrP_65.75 //
subhadrāṃ ca muniśreṣṭhāḥ $ prāpnoti śubhakṛn naraḥ &
tasmān naro 'thavā nārī % paśyet taṃ puruṣottamam // BrP_65.76 //
tataḥ samastatīrthānāṃ $ labhet snānādikaṃ phalam &
snānaśeṣeṇa kṛṣṇasya % toyenātmābhiṣicyate // BrP_65.77 //
vandhyā mṛtaprajā yā tu $ durbhagā grahapīḍitā &
rākṣasādyair gṛhītā vā % tathā rogaiś ca saṃhatāḥ // BrP_65.78 //
sadyas tāḥ snānaśeṣeṇa $ udakenābhiṣecitāḥ &
prāpnuvantīpsitān kāmān % yān yān vāñchanti cepsitān // BrP_65.79 //
putrārthinī labhet putrān $ saubhāgyaṃ ca sukhārthinī &
rogārtā mucyate rogād % dhanaṃ ca dhanakāṅkṣiṇī // BrP_65.80 //
puṇyāni yāni toyāni $ tiṣṭhanti dharaṇītale &
tāni snānāvaśeṣasya % kalāṃ nārhanti ṣoḍaśīm // BrP_65.81 //
tasmāt snānāvaśeṣaṃ yat $ kṛṣṇasya salilaṃ dvijāḥ &
tenābhiṣiñced gātrāṇi % sarvakāmapradaṃ hi tat // BrP_65.82 //
snātaṃ paśyanti ye kṛṣṇaṃ $ vrajantaṃ dakṣiṇāmukham &
brahmahatyādibhiḥ pāpair % mucyante te na saṃśayaḥ // BrP_65.83 //
śāstreṣu yat phalaṃ proktaṃ $ pṛthiv-yas tripradakṣiṇaiḥ &
dṛṣṭvā naro labhet kṛṣṇaṃ % vrajantaṃ dakṣiṇāmukham // BrP_65.84 //
tīrthayātrāphalaṃ yat tu $ pṛthivyāṃ samudāhṛtam &
dṛṣṭvā naro labhet kṛṣṇaṃ % tat phalaṃ dakṣiṇāmukham // BrP_65.85 //
badaryāṃ yat phalaṃ proktaṃ $ dṛṣṭvā nārāyaṇaṃ naram &
dṛṣṭvā naro labhet kṛṣṇaṃ % tat phalaṃ dakṣiṇāmukham // BrP_65.86 //
gaṅgādvāre kurukṣetre $ snānadānena yat phalam &
dṛṣṭvā naro labhet kṛṣṇaṃ % tat phalaṃ dakṣiṇāmukham // BrP_65.87 //
prayāge ca mahāmāghyāṃ $ yat phalaṃ samudāhṛtam &
dṛṣṭvā naro labhet kṛṣṇaṃ % tat phalaṃ dakṣiṇāmukham // BrP_65.88 //
śālagrāme mahācaitryāṃ $ snānadānena yat phalam &
dṛṣṭvā naro labhet kṛṣṇaṃ % tat phalaṃ dakṣiṇāmukham // BrP_65.89 //
mahābhidhānakārttikyāṃ $ puṣkare yat phalaṃ smṛtam &
dṛṣṭvā naro labhet kṛṣṇaṃ % tat phalaṃ dakṣiṇāmukham // BrP_65.90 //
yat phalaṃ snānadānena $ gaṅgāsāgarasaṃgame &
dṛṣṭvā naro labhet kṛṣṇaṃ % tat phalaṃ dakṣiṇāmukham // BrP_65.91 //
graste sūrye kurukṣetre $ snānadānena yat phalam &
dṛṣṭvā naro labhet kṛṣṇaṃ % tat phalaṃ dakṣiṇāmukham // BrP_65.92 //
gaṅgāyāṃ sarvatīrtheṣu $ yāmuneṣu ca bho dvijāḥ &
sārasvateṣu tīrtheṣu % tathānyeṣu saraḥsu ca // BrP_65.93 //
yat phalaṃ snānadānena $ vidhivat samudāhṛtam &
dṛṣṭvā naro labhet kṛṣṇaṃ % tat phalaṃ dakṣiṇāmukham // BrP_65.94 //
puṣkare cātha tīrtheṣu $ gaye cāmarakaṇṭake &
naimiṣādiṣu tīrtheṣu % kṣetreṣv āyataneṣu ca // BrP_65.95 //
yat phalaṃ snānadānena $ rāhugraste divākare &
dṛṣṭvā naro labhet kṛṣṇaṃ % tat phalaṃ dakṣiṇāmukham // BrP_65.96 //
atha kiṃ punar uktena $ bhāṣitena punaḥ punaḥ &
yat kiṃcit kathitaṃ cātra % phalaṃ puṇyasya karmaṇaḥ // BrP_65.97 //
vedaśāstre purāṇe ca $ bhārate ca dvijottamāḥ &
dharmaśāstreṣu sarveṣu % tathānyatra manīṣibhiḥ // BrP_65.98 //
dṛṣṭvā naro labhet kṛṣṇaṃ $ tat phalaṃ sahalāyudham &
sakalaṃ bhadrayā sārdhaṃ % vrajantaṃ dakṣiṇāmukham // BrP_65.99 //
{brahmovāca: }
guḍivāmaṇḍapaṃ yāntaṃ $ ye paśyanti rathe sthitam &
kṛṣṇaṃ balaṃ subhadrāṃ ca % te yānti bhavanaṃ hareḥ // BrP_66.1 //
ye paśyanti tadā kṛṣṇaṃ $ saptāhaṃ maṇḍape sthitam &
halinaṃ ca subhadrāṃ ca % viṣṇulokaṃ vrajanti te // BrP_66.2 //
{munaya ūcuḥ: }
kena sā nirmitā yātrā $ dakṣiṇasyāṃ jagatpate &
yātrāphalaṃ ca kiṃ tatra % prāpyate brūhi mānavaiḥ // BrP_66.3 //
kimarthaṃ sarasas tīre $ rājñas tasya jagatpate &
pavitre vijane deśe % gatvā tatra ca maṇḍape // BrP_66.4 //
kṛṣṇaḥ saṃkarṣaṇaś caiva $ subhadrā ca rathena te &
svasthānaṃ saṃparityajya % saptarātraṃ vasanti vai // BrP_66.5 //
{brahmovāca: }
indradyumnena bho viprāḥ $ purā vai prārthito hariḥ &
saptāhaṃ sarasas tīre % mama yātrā bhavatv iti // BrP_66.6 //
guḍivā nāma deveśa $ bhuktimuktiphalapradā &
tasmai kila varaṃ cāsau % dadau sa puruṣottamaḥ // BrP_66.7 //
{śrībhagavān uvāca: }
saptāhaṃ sarasas tīre $ tava rājan bhaviṣyati &
guḍivā nāma yātrā me % sarvakāmaphalapradā // BrP_66.8 //
ye māṃ tatrārcayiṣyanti $ śraddhayā maṇḍape sthitam &
saṃkarṣaṇaṃ subhadrāṃ ca % vidhivat susamāhitāḥ // BrP_66.9 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ striyaḥ śūdrāś ca vai nṛpa &
puṣpair gandhais tathā dhūpair % dīpair naivedyakair varaiḥ // BrP_66.10 //
upahārair bahuvidhaiḥ $ praṇipātaiḥ pradakṣiṇaiḥ &
jayaśabdais tathā stotrair % gītair vādyair manoharaiḥ // BrP_66.11 //
na teṣāṃ durlabhaṃ kiṃcit $ phalaṃ yasya yad īpsitam &
bhaviṣyati nṛpaśreṣṭha % matprasādād asaṃśayam // BrP_66.12 //
{brahmovāca: }
evam uktvā tu taṃ devas $ tatraivāntaradhīyata &
sa tu rājavaraḥ śrīmān % kṛtakṛtyo 'bhavat tadā // BrP_66.13 //
tasmāt sarvaprayatnena $ guḍivāyāṃ dvijottamāḥ &
sarvakāmapradaṃ devaṃ % paśyet taṃ puruṣottamam // BrP_66.14 //
aputro labhate putrān $ nirdhano labhate dhanam &
rogāc ca mucyate rogī % kanyā prāpnoti satpatim // BrP_66.15 //
āyuḥ kīrtiṃ yaśo medhāṃ $ balaṃ vidyāṃ dhṛtiṃ paśūn &
naraḥ saṃtatim āpnoti % rūpayauvanasaṃpadam // BrP_66.16 //
yān yān samīhate bhogān $ dṛṣṭvā taṃ puruṣottamam &
naro vāpy athavā nārī % tāṃs tān prāpnoty asaṃśayam // BrP_66.17 //
yātrāṃ kṛtvā guḍivākhyāṃ $ vidhivat susamāhitaḥ &
āṣāḍhasya site pakṣe % naro yoṣid athāpi vā // BrP_66.18 //
dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca $ subhadrāṃ ca dvijottamāḥ &
daśapañcāśvamedhānāṃ % phalaṃ prāpnoti cādhikam // BrP_66.19 //
saptāvarān sapta parān $ vaṃśān uddhṛtya cātmanaḥ &
kāmagena vimānena % sarvaratnair alaṃkṛtaḥ // BrP_66.20 //
gandharvair apsarobhiś ca $ sevyamāno yathottaraiḥ &
rūpavān subhagaḥ śūro % naro viṣṇupuraṃ vrajet // BrP_66.21 //
tatra bhuktvā varān bhogān $ yāvad ābhūtasaṃplavam &
sarvakāmasamṛddhātmā % jarāmaraṇavarjitaḥ // BrP_66.22 //
puṇyakṣayād ihāgatya $ caturvedī dvijo bhavet &
vaiṣṇavaṃ yogam āsthāya % tato mokṣam avāpnuyāt // BrP_66.23 //
{munaya ūcuḥ: }
ekaikasyās tu yātrāyāḥ $ phalaṃ brūhi pṛthak pṛthak &
yat prāpnoti naraḥ kṛtvā % nārī vā tatra saṃyatā // BrP_67.1 //
{brahmovāca: }
pratiyātrāphalaṃ viprāḥ $ śṛṇudhvaṃ gadato mama &
yat prāpnoti naraḥ kṛtvā % tasmin kṣetre susaṃyataḥ // BrP_67.2 //
guḍivāyāṃ tathotthāne $ phālgunyāṃ viṣuve tathā &
yātrāṃ kṛtvā vidhānena % dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_67.3 //
saṃkarṣaṇaṃ subhadrāṃ ca $ labhet sarvatra vai phalam &
naro gacched viṣṇuloke % yāvad indrāś caturdaśa // BrP_67.4 //
yāvad yātrāṃ jyeṣṭhamāse $ karoti vidhivan naraḥ &
tāvat kalpaṃ viṣṇuloke % sukhaṃ bhuṅkte na saṃśayaḥ // BrP_67.5 //
tasmin kṣetravare puṇye $ ramye śrīpuruṣottame &
bhuktimuktiprade nṝṇāṃ % sarvasattvasukhāvahe // BrP_67.6 //
jyeṣṭhe yātrāṃ naraḥ kṛtvā $ nārī vā saṃyatendriyaḥ &
yathoktena vidhānena % daśa dve ca samāhitaḥ // BrP_67.7 //
pratiṣṭhāṃ kurute yas tu $ śāṭhyadambhavivarjitaḥ &
sa bhuktvā vividhān bhogān % mokṣaṃ cānte labhed dhruvam // BrP_67.8 //
{munaya ūcuḥ: }
śrotum icchāmahe deva $ pratiṣṭhāṃ vadatas tava &
vidhānaṃ cārcanaṃ dānaṃ % phalaṃ tatra jagatpateḥ // BrP_67.9 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ pratiṣṭhāṃ vidhicoditām &
yāṃ kṛtvā tu naro bhaktyā % nārī vā labhate phalam // BrP_67.10 //
yātrā dvādaśa saṃpūrṇā $ yadā syāt tu dvijottamāḥ &
tadā kurvīta vidhivat % pratiṣṭhāṃ pāpanāśinīm // BrP_67.11 //
jyeṣṭhe māsi site pakṣe $ tv ekādaśyāṃ samāhitaḥ &
gatvā jalāśayaṃ puṇyam % ācamya prayataḥ śuciḥ // BrP_67.12 //
āvāhya sarvatīrthāni $ dhyātvā nārāyaṇaṃ tathā &
tataḥ snānaṃ prakurvīta % vidhivat susamāhitaḥ // BrP_67.13 //
yasya yo vidhir uddiṣṭa $ ṛṣibhiḥ snānakarmaṇi &
tenaiva tu vidhānena % snānaṃ tasya vidhīyate // BrP_67.14 //
snātvā samyag vidhānena $ tato devān ṛṣīn pitṝn &
saṃtarpayet tathānyāṃś ca % nāmagotravidhānavit // BrP_67.15 //
uttīrya vāsasī dhaute $ nirmale paridhāya vai &
upaspṛśya vidhānena % bhāskarābhimukhas tataḥ // BrP_67.16 //
gāyatrīṃ pāvanīṃ devīṃ $ manasā vedamātaram &
sarvapāpaharāṃ puṇyāṃ % japed aṣṭottaraṃ śatam // BrP_67.17 //
puṇyāṃś ca sauramantrāṃś ca $ śraddhayā susamāhitaḥ &
triḥ pradakṣiṇam āvṛtya % bhāskaraṃ praṇamet tataḥ // BrP_67.18 //
vedoktaṃ triṣu varṇeṣu $ snānaṃ jāpyam udāhṛtam &
strīśūdrayoḥ snānajāpyaṃ % vedoktavidhivarjitam // BrP_67.19 //
tato gacched gṛhaṃ maunī $ pūjayet puruṣottamam &
prakṣālya hastau pādau ca % upaspṛśya yathāvidhi // BrP_67.20 //
ghṛtena snāpayed devaṃ $ kṣīreṇa tadanantaram &
madhugandhodakenaiva % tīrthacandanavāriṇā // BrP_67.21 //
tato vastrayugaṃ śreṣṭhaṃ $ bhaktyā taṃ paridhāpayet &
candanāgarukarpūraiḥ % kuṅkumena vilepayet // BrP_67.22 //
pūjayet parayā bhaktyā $ padmaiś ca puruṣottamam &
anyaiś ca vaiṣṇavaiḥ puṣpair % arcayen mallikādibhiḥ // BrP_67.23 //
saṃpūjyaivaṃ jagannāthaṃ $ bhuktimuktipradaṃ harim &
dhūpaṃ cāgurusaṃyuktaṃ % dahed devasya cāgrataḥ // BrP_67.24 //
guggulaṃ ca muniśreṣṭhā $ dahed gandhasamanvitam &
dīpaṃ prajvālayed bhaktyā % yathāśaktyā ghṛtena vai // BrP_67.25 //
anyāṃś ca dīpakān dadyād $ dvādaśaiva samāhitaḥ &
ghṛtena ca muniśreṣṭhās % tilatailena vā punaḥ // BrP_67.26 //
naivedye pāyasāpūpa- $ śaṣkulīvaṭakaṃ tathā &
modakaṃ phāṇitaṃ vālpaṃ % phalāni ca nivedayet // BrP_67.27 //
evaṃ pañcopacāreṇa $ saṃpūjya puruṣottamam &
namaḥ puruṣottamāyeti % japed aṣṭottaraṃ śatam // BrP_67.28 //
tataḥ prasādayed devaṃ $ bhaktyā taṃ puruṣottamam &
namas te sarvalokeśa % bhaktānām abhayaprada // BrP_67.29 //
saṃsārasāgare magnaṃ $ trāhi māṃ puruṣottama &
yās te mayā kṛtā yātrā % dvādaśaiva jagatpate // BrP_67.30 //
prasādāt tava govinda $ saṃpūrṇās tā bhavantu me &
evaṃ prasādya taṃ devaṃ % daṇḍavat praṇipatya ca // BrP_67.31 //
tato 'rcayed guruṃ bhaktyā $ puṣpavastrānulepanaiḥ &
nānayor antaraṃ yasmād % vidyate munisattamāḥ // BrP_67.32 //
devasyopari kurvīta $ śraddhayā susamāhitaḥ &
nānāpuṣpair muniśreṣṭhā % vicitraṃ puṣpamaṇḍapam // BrP_67.33 //
kṛtvāvadhāraṇaṃ paścāj $ jāgaraṃ kārayen niśi &
kathāṃ ca vāsudevasya % gītikāṃ cāpi kārayet // BrP_67.34 //
dhyāyan paṭhan stuvan devaṃ $ praṇayed rajanīṃ budhaḥ &
tataḥ prabhāte vimale % dvādaśyāṃ dvādaśaiva tu // BrP_67.35 //
nimantrayed vratasnātān $ brāhmaṇān vedapāragān &
itihāsapurāṇajñāñ % śrotriyān saṃyatendriyān // BrP_67.36 //
snātvā samyag vidhānena $ dhautavāsā jitendriyaḥ &
snāpayet pūrvavat tatra % pūjayet puruṣottamam // BrP_67.37 //
gandhaiḥ puṣpair upahārair $ naivedyair dīpakais tathā &
upacārair bahuvidhaiḥ % praṇipātaiḥ pradakṣiṇaiḥ // BrP_67.38 //
jāpyaiḥ stutinamaskārair $ gītavādyair manoharaiḥ &
saṃpūjyaivaṃ jagannāthaṃ % brāhmaṇān pūjayet tataḥ // BrP_67.39 //
dvādaśaiva tu gās tebhyo $ dattvā kanakam eva ca &
chattropānadyugaṃ caiva % śraddhābhaktisamanvitaḥ // BrP_67.40 //
bhaktyā tu sadhanaṃ tebhyo $ dadyād vastrādikaṃ dvijāḥ &
sadbhāvena tu govindas % toṣyate pūjito yataḥ // BrP_67.41 //
ācāryāya tato dadyād $ govastraṃ kanakaṃ tathā &
chattropānadyugaṃ cānyat % kāṃsyapātraṃ ca bhaktitaḥ // BrP_67.42 //
tatas tān bhojayed viprān $ bhojyaṃ pāyasapūrvakam &
pakvānnaṃ bhakṣyabhojyaṃ ca % guḍasarpiḥsamanvitam // BrP_67.43 //
tatas tān annatṛptāṃś ca $ brāhmaṇān svasthamānasān &
dvādaśaivodakumbhāṃś ca % dadyāt tebhyaḥ samodakān // BrP_67.44 //
dakṣiṇāṃ ca yathāśaktyā $ dadyāt tebhyo vimatsaraḥ &
kumbhaṃ ca dakṣiṇāṃ caiva % ācāryāya nivedayet // BrP_67.45 //
evaṃ saṃpūjya tān viprān $ guruṃ jñānapradāyakam &
pūjayet parayā bhaktyā % viṣṇutulyaṃ dvijottamāḥ // BrP_67.46 //
suvarṇavastragodhānyair $ dravyaiś cānyair varair budhaḥ &
saṃpūjya taṃ namaskṛtya % imaṃ mantram udīrayet // BrP_67.47 //
sarvavyāpī jagannāthaḥ $ śaṅkhacakragadādharaḥ &
anādinidhano devaḥ % prīyatāṃ puruṣottamaḥ // BrP_67.48 //
ity uccārya tato viprāṃs $ triḥ kṛtvā ca pradakṣiṇām &
praṇamya śirasā bhaktyā % ācāryaṃ tu visarjayet // BrP_67.49 //
tatas tān brāhmaṇān bhaktyā $ cāsīmāntam anuvrajet &
anuvrajya tu tān sarvān % namaskṛtya nivartayet // BrP_67.50 //
bāndhavaiḥ svajanair yuktas $ tato bhuñjīta vāgyataḥ &
anyaiś copāsakair dīnair % bhikṣukaiś cānnakāṅkṣibhiḥ // BrP_67.51 //
evaṃ kṛtvā naraḥ samyaṅ $ nārī vā labhate phalam &
aśvamedhasahasrāṇāṃ % rājasūyaśatasya ca // BrP_67.52 //
atītaṃ śatam ādāya $ puruṣāṇāṃ narottamāḥ &
bhaviṣyaṃ ca śataṃ viprāḥ % svargatyā divyarūpadhṛk // BrP_67.53 //
sarvalakṣaṇasaṃpannaḥ $ sarvālaṃkārabhūṣitaḥ &
sarvakāmasamṛddhātmā % devavad vigatajvaraḥ // BrP_67.54 //
rūpayauvanasaṃpanno $ guṇaiḥ sarvair alaṃkṛtaḥ &
stūyamāno 'psarobhiś ca % gandharvaiḥ samalaṃkṛtaḥ // BrP_67.55 //
vimānenārkavarṇena $ kāmagena sthireṇa ca &
patākādhvajayuktena % sarvaratnair alaṃkṛtaḥ // BrP_67.56 //
udyotayan diśaḥ sarvā $ ākāśe vigataklamaḥ &
yuvā mahābalo dhīmān % viṣṇulokaṃ sa gacchati // BrP_67.57 //
tatra kalpaśataṃ yāvad $ bhuṅkte bhogān yathepsitān &
siddhāpsarobhir gandharvaiḥ % suravidyādharoragaiḥ // BrP_67.58 //
stūyamāno munivarais $ tiṣṭhate vigatajvaraḥ &
yathā devo jagannāthaḥ % śaṅkhacakragadādharaḥ // BrP_67.59 //
tathāsau mudito viprāḥ $ kṛtvā rūpaṃ caturbhujam &
bhuktvā tatra varān bhogān % krīḍāṃ kṛtvā suraiḥ saha // BrP_67.60 //
tadante brahmasadanam $ āyāti sarvakāmadam &
siddhavidyādharaiś cāpi % śobhitaṃ surakiṃnaraiḥ // BrP_67.61 //
kālaṃ navatikalpaṃ tu $ tatra bhuktvā sukhaṃ naraḥ &
tasmād āyāti viprendrāḥ % sarvakāmaphalapradam // BrP_67.62 //
rudralokaṃ suragaṇaiḥ $ sevitaṃ sukhamokṣadam &
anekaśatasāhasrair % vimānaiḥ samalaṃkṛtam // BrP_67.63 //
siddhavidyādharair yakṣair $ bhūṣitaṃ daityadānavaiḥ &
aśītikalpakālaṃ tu % tatra bhuktvā sukhaṃ naraḥ // BrP_67.64 //
tadante yāti golokaṃ $ sarvabhogasamanvitam &
surasiddhāpsarobhiś ca % śobhitaṃ sumanoharam // BrP_67.65 //
tatra saptatikalpāṃs tu $ bhuktvā bhogam anuttamam &
durlabhaṃ triṣu lokeṣu % svasthacitto yathāmaraḥ // BrP_67.66 //
tasmād āgacchate lokaṃ $ prājāpatyam anuttamam &
gandharvāpsarasaiḥ siddhair % munividyādharair vṛtaḥ // BrP_67.67 //
ṣaṣṭikalpān sukhaṃ tatra $ bhuktvā nānāvidhaṃ mudā &
tadante śakrabhavanaṃ % nānāścaryasamanvitam // BrP_67.68 //
gandharvaiḥ kiṃnaraiḥ siddhaiḥ $ suravidyādharoragaiḥ &
guhyakāpsarasaiḥ sādhyair % vṛtaiś cānyaiḥ surottamaiḥ // BrP_67.69 //
āgatya tatra pañcāśat $ kalpān bhuktvā sukhaṃ naraḥ &
suralokaṃ tato gatvā % vimānaiḥ samalaṃkṛtaḥ // BrP_67.70 //
catvāriṃśat tu kalpāṃs tu $ bhuktvā bhogān sudurlabhān &
āgacchate tato lokaṃ % nakṣatrākhyaṃ sudurlabham // BrP_67.71 //
tato bhogān varān bhuṅkte $ triṃśat kalpān yathepsitān &
tasmād āgacchate lokaṃ % śaśāṅkasya dvijottamāḥ // BrP_67.72 //
yatrāsau tiṣṭhate somaḥ $ sarvair devair alaṃkṛtaḥ &
tatra viṃśatikalpāṃs tu % bhuktvā bhogaṃ sudurlabham // BrP_67.73 //
ādityasya tato lokam $ āyāti surapūjitam &
nānāścaryamayaṃ puṇyaṃ % gandharvāpsaraḥsevitam // BrP_67.74 //
tatra bhuktvā śubhān bhogān $ daśa kalpān dvijottamāḥ &
tasmād āyāti bhuvanaṃ % gandharvāṇāṃ sudurlabham // BrP_67.75 //
tatra bhogān samastāṃś ca $ kalpam ekaṃ yathāsukham &
bhuktvā cāyāti medinyāṃ % rājā bhavati dhārmikaḥ // BrP_67.76 //
cakravartī mahāvīryo $ guṇaiḥ sarvair alaṃkṛtaḥ &
kṛtvā rājyaṃ svadharmeṇa % yajñair iṣṭvā sudakṣiṇaiḥ // BrP_67.77 //
tadante yogināṃ lokaṃ $ gatvā mokṣapradaṃ śivam &
tatra bhuktvā varān bhogān % yāvad ābhūtasaṃplavam // BrP_67.78 //
tasmād āgacchate cātra $ jāyate yogināṃ kule &
pravare vaiṣṇave viprā % durlabhe sādhusaṃmate // BrP_67.79 //
caturvedī vipravaro $ yajñair iṣṭvāptadakṣiṇaiḥ &
vaiṣṇavaṃ yogam āsthāya % tato mokṣam avāpnuyāt // BrP_67.80 //
evaṃ yātrāphalaṃ viprā $ mayā samyag udāhṛtam &
bhuktimuktipradaṃ nṝṇāṃ % kim anyac chrotum icchatha // BrP_67.81 //
{munaya ūcuḥ: }
śrotum icchāmahe deva $ viṣṇulokam anāmayam &
lokānandakaraṃ kāntaṃ % sarvāścaryasamanvitam // BrP_68.1 //
pramāṇaṃ tasya lokasya $ bhogaṃ kāntiṃ balaṃ prabho &
karmaṇā kena gacchanti % tatra dharmaparāyaṇāḥ // BrP_68.2 //
darśanāt sparśanād vāpi $ tīrthasnānādināpi vā &
vistarād brūhi tattvena % paraṃ kautūhalaṃ hi naḥ // BrP_68.3 //
{brahmovāca: }
śṛṇudhvaṃ munayaḥ sarve $ yat paraṃ paramaṃ padam &
bhaktānām īhitaṃ dhanyaṃ % puṇyaṃ saṃsāranāśanam // BrP_68.4 //
pravaraṃ sarvalokānāṃ $ viṣṇvākhyaṃ vadato mama &
sarvāścaryamayaṃ puṇyaṃ % sthānaṃ trailokyapūjitam // BrP_68.5 //
aśokaiḥ pārijātaiś ca $ mandāraiś campakadrumaiḥ &
mālatīmallikākundair % bakulair nāgakesaraiḥ // BrP_68.6 //
puṃnāgair atimuktaiś ca $ priyaṅgutagarārjunaiḥ &
pāṭalācūtakhadiraiḥ % karṇikāravanojjvalaiḥ // BrP_68.7 //
nāraṅgaiḥ panasair lodhrair $ nimbadāḍimasarjakaiḥ &
drākṣālakucakharjūrair % madhukendraphalair drumaiḥ // BrP_68.8 //
kapitthair nārikeraiś ca $ tālaiḥ śrīphalasaṃbhavaiḥ &
kalpavṛkṣair asaṃkhyaiś ca % vanyair anyaiḥ suśobhanaiḥ // BrP_68.9 //
saralaiś candanair nīpair $ devadāruśubhāñjanaiḥ &
jātīlavaṅgakaṅkolaiḥ % karpūrāmodavāsibhiḥ // BrP_68.10 //
tāmbūlapattranicayais $ tathā pūgīphaladrumaiḥ &
anyaiś ca vividhair vṛkṣaiḥ % sarvartuphalaśobhitaiḥ // BrP_68.11 //
puṣpair nānāvidhaiś caiva $ latāgucchasamudbhavaiḥ &
nānājalāśayaiḥ puṇyair % nānāpakṣirutair varaiḥ // BrP_68.12 //
dīrghikāśatasaṃghātais $ toyapūrṇair manoharaiḥ &
kumudaiḥ śatapattraiś ca % puṣpaiḥ kokanadair varaiḥ // BrP_68.13 //
raktanīlotpalaiḥ kāntaiḥ $ kahlāraiś ca sugandhibhiḥ &
anyaiś ca jalajaiḥ puṣpair % nānāvarṇaiḥ suśobhanaiḥ // BrP_68.14 //
haṃsakāraṇḍavākīrṇaiś $ cakravākopaśobhitaiḥ &
koyaṣṭikaiś ca dātyūhaiḥ % kāraṇḍavaravākulaiḥ // BrP_68.15 //
cātakaiḥ priyaputraiś ca $ jīvaṃjīvakajātibhiḥ &
anyair divyair jalacarair % vihāramadhurasvanaiḥ // BrP_68.16 //
evaṃ nānāvidhair divyair $ nānāścaryasamanvitaiḥ &
vṛkṣair jalāśayaiḥ puṇyair % bhūṣitaṃ sumanoharaiḥ // BrP_68.17 //
tatra divyair vimānaiś ca $ nānāratnavibhūṣitaiḥ &
kāmagaiḥ kāñcanaiḥ śubhrair % divyagandharvanāditaiḥ // BrP_68.18 //
taruṇādityasaṃkāśair $ apsarobhir alaṃkṛtaiḥ &
hemaśayyāsanayutair % nānābhogasamanvitaiḥ // BrP_68.19 //
khecaraiḥ sapatākaiś ca $ muktāhārāvalambibhiḥ &
nānāvarṇair asaṃkhyātair % jātarūpaparicchadaiḥ // BrP_68.20 //
nānākusumagandhāḍhyaiś $ candanāgurubhūṣitaiḥ &
sukhapracārabahulair % nānāvāditraniḥsvanaiḥ // BrP_68.21 //
manomārutatulyaiś ca $ kiṅkiṇīstabakākulaiḥ &
viharanti pure tasmin % vaiṣṇave lokapūjite // BrP_68.22 //
nānāṅganābhiḥ satataṃ $ gandharvāpsarasādibhiḥ &
candrānanābhiḥ kāntābhir % yoṣidbhiḥ sumanoharaiḥ // BrP_68.23 //
pīnonnatakucāgrābhiḥ $ sumadhyābhiḥ samantataḥ &
śyāmāvadātavarṇābhir % mattamātaṅgagāmibhiḥ // BrP_68.24 //
parivārya naraśreṣṭhaṃ $ vījayanti sma tāḥ striyaḥ &
cāmarai rukmadaṇḍaiś ca % nānāratnavibhūṣitaiḥ // BrP_68.25 //
gītanṛtyais tathā vādyair $ modamānair madālasaiḥ &
yakṣavidyādharaiḥ siddhair % gandharvair apsarogaṇaiḥ // BrP_68.26 //
surasaṃghaiś ca ṛṣibhiḥ $ śuśubhe bhuvanottamam &
tatra prāpya mahābhogān % prāpnuvanti manīṣiṇaḥ // BrP_68.27 //
vaṭarājasamīpe tu $ dakṣiṇasyodadhes taṭe &
dṛṣṭo yair bhagavān kṛṣṇaḥ % puṣkarākṣo jagatpatiḥ // BrP_68.28 //
krīḍanty apsarasaiḥ sārdhaṃ $ yāvad dyauś candratārakam &
prataptahemasaṃkāśā % jarāmaraṇavarjitāḥ // BrP_68.29 //
sarvaduḥkhavihīnāś ca $ tṛṣṇāglānivivarjitāḥ &
caturbhujā mahāvīryā % vanamālāvibhūṣitāḥ // BrP_68.30 //
śrīvatsalāñchanair yuktāḥ $ śaṅkhacakragadādharāḥ &
kecin nīlotpalaśyāmāḥ % kecit kāñcanasaṃnibhāḥ // BrP_68.31 //
kecin marakataprakhyāḥ $ kecid vaidūryasaṃnibhāḥ &
śyāmavarṇāḥ kuṇḍalinas % tathānye vajrasaṃnibhāḥ // BrP_68.32 //
na tādṛk sarvadevānāṃ $ bhānti lokā dvijottamāḥ &
yādṛg bhāti harer lokaḥ % sarvāścaryasamanvitaḥ // BrP_68.33 //
na tatra punarāvṛttir $ gamanāj jāyate dvijāḥ &
prabhāvāt tasya devasya % yāvad ābhūtasaṃplavam // BrP_68.34 //
vicaranti pure divye $ rūpayauvanagarvitāḥ &
kṛṣṇaṃ rāmaṃ subhadrāṃ ca % paśyanti puruṣottame // BrP_68.35 //
prataptahemasaṃkāśaṃ $ taruṇādityasaṃnibham &
puramadhye harer bhāti % mandiraṃ ratnabhūṣitam // BrP_68.36 //
anekaśatasāhasraiḥ $ patākaiḥ samalaṃkṛtam &
yojanāyutavistīrṇaṃ % hemaprākāraveṣṭitam // BrP_68.37 //
nānāvarṇair dhvajaiś citraiḥ $ kalpitaiḥ sumanoharaiḥ &
vibhāti śārado yadvan % nakṣatraiḥ saha candramāḥ // BrP_68.38 //
caturdvāraṃ suvistīrṇaṃ $ kañcukibhiḥ surakṣitam &
purasaptakasaṃyuktaṃ % mahotsekaṃ manoharam // BrP_68.39 //
prathamaṃ kāñcanaṃ tatra $ dvitīyaṃ marakatair yutam &
indranīlaṃ tṛtīyaṃ tu % mahānīlaṃ tataḥ param // BrP_68.40 //
puraṃ tu pañcamaṃ dīptaṃ $ padmarāgamayaṃ puram &
ṣaṣṭhaṃ vajramayaṃ viprā % vaidūryaṃ saptamaṃ puram // BrP_68.41 //
nānāratnamayair hema- $ pravālāṅkurabhūṣitaiḥ &
stambhair adbhutasaṃkāśair % bhāti tad bhavanaṃ mahat // BrP_68.42 //
dṛśyante tatra siddhāś ca $ bhāsayanti diśo daśa &
paurṇamāsyāṃ sanakṣatro % yathā bhāti niśākaraḥ // BrP_68.43 //
ārūḍhas tatra bhagavān $ salakṣmīko janārdanaḥ &
pītāmbaradharaḥ śyāmaḥ % śrīvatsalakṣmasaṃyutaḥ // BrP_68.44 //
jvalat sudarśanaṃ cakraṃ $ ghoraṃ sarvāstranāyakam &
dadhāra dakṣiṇe haste % sarvatejomayaṃ hariḥ // BrP_68.45 //
kundendurajataprakhyaṃ $ hāragokṣīrasaṃnibham &
ādāya taṃ muniśreṣṭhāḥ % savyahastena keśavaḥ // BrP_68.46 //
yasya śabdena sakalaṃ $ saṃkṣobhaṃ jāyate jagat &
viśrutaṃ pāñcajanyeti % sahasrāvartabhūṣitam // BrP_68.47 //
duṣkṛtāntakarīṃ raudrāṃ $ daityadānavanāśinīm &
jvaladvahniśikhākārāṃ % duḥsahāṃ tridaśair api // BrP_68.48 //
kaumodakīṃ gadāṃ cāsau $ dhṛtavān dakṣiṇe kare &
vāme visphurati hy asya % śārṅgaṃ sūryasamaprabham // BrP_68.49 //
śarair ādityasaṃkāśair $ jvālāmālākulair varaiḥ &
yo 'sau saṃharate devas % trailokyaṃ sacarācaram // BrP_68.50 //
sarvānandakaraḥ śrīmān $ sarvaśāstraviśāradaḥ &
sarvalokagurur devaḥ % sarvair devair namaskṛtaḥ // BrP_68.51 //
sahasramūrdhā deveśaḥ $ sahasracaraṇekṣaṇaḥ &
sahasrākhyaḥ sahasrāṅgaḥ % sahasrabhujavān prabhuḥ // BrP_68.52 //
siṃhāsanagato devaḥ $ padmapattrāyatekṣaṇaḥ &
vidyudvispaṣṭasaṃkāśo % jagannātho jagadguruḥ // BrP_68.53 //
parītaḥ surasiddhaiś ca $ gandharvāpsarasāṃ gaṇaiḥ &
yakṣavidyādharair nāgair % munisiddhaiḥ sacāraṇaiḥ // BrP_68.54 //
suparṇair dānavair daityai $ rākṣasair guhyakiṃnaraiḥ &
anyair devagaṇair divyaiḥ % stūyamāno virājate // BrP_68.55 //
tatrasthā satataṃ kīrtiḥ $ prajñā medhā sarasvatī &
buddhir matis tathā kṣāntiḥ % siddhimūrtis tathā dyutiḥ // BrP_68.56 //
gāyatrī caiva sāvitrī $ maṅgalā sarvamaṅgalā &
prabhā matis tathā kāntis % tatra nārāyaṇī sthitā // BrP_68.57 //
śraddhā ca kauśikī devī $ vidyut saudāminī tathā &
nidrā rātris tathā māyā % tathānyāmarayoṣitaḥ // BrP_68.58 //
vāsudevasya sarvās tā $ bhavane saṃpratiṣṭhitāḥ &
atha kiṃ bahunoktena % sarvaṃ tatra pratiṣṭhitam // BrP_68.59 //
ghṛtācī menakā rambhā $ sahajanyā tilottamā &
urvaśī caiva nimlocā % tathānyā vāmanā parā // BrP_68.60 //
mandodarī ca subhagā $ viśvācī vipulānanā &
bhadrāṅgī citrasenā ca % pramlocā sumanoharā // BrP_68.61 //
munisaṃmohinī rāmā $ candramadhyā śubhānanā &
sukeśī nīlakeśā ca % tathā manmathadīpinī // BrP_68.62 //
alambuṣā miśrakeśī $ tathānyā muñjikasthalā &
kratusthalā varāṅgī ca % pūrvacittis tathā parā // BrP_68.63 //
parāvatī mahārūpā $ śaśilekhā śubhānanā &
haṃsalīlānugāminyo % mattavāraṇagāminī // BrP_68.64 //
bimbauṣṭhī navagarbhā ca $ vikhyātāḥ surayoṣitaḥ &
etāś cānyā apsaraso % rūpayauvanagarvitāḥ // BrP_68.65 //
sumadhyāś cāruvadanāḥ $ sarvālaṃkārabhūṣitāḥ &
gītamādhuryasaṃyuktāḥ % sarvalakṣaṇasaṃyutāḥ // BrP_68.66 //
gītavādye ca kuśalāḥ $ suragandharvayoṣitaḥ &
nṛtyanty anudinaṃ tatra % yatrāsau puruṣottamaḥ // BrP_68.67 //
na tatra rogo no glānir $ na mṛtyur na himātapau &
na kṣut pipāsā na jarā % na vairūpyaṃ na cāsukham // BrP_68.68 //
paramānandajananaṃ $ sarvakāmaphalapradam &
viṣṇulokāt paraṃ lokaṃ % nātra paśyāmi bho dvijāḥ // BrP_68.69 //
ye lokāḥ svargaloke tu $ śrūyante puṇyakarmaṇām &
viṣṇulokasya te viprāḥ % kalāṃ nārhanti ṣoḍaśīm // BrP_68.70 //
evaṃ hareḥ purasthānaṃ $ sarvabhogaguṇānvitam &
sarvasaukhyakaraṃ puṇyaṃ % sarvāścaryamayaṃ dvijāḥ // BrP_68.71 //
na tatra nāstikā yānti $ puruṣā viṣayātmakāḥ &
na kṛtaghnā na piśunā % no stenā nājitendriyāḥ // BrP_68.72 //
ye 'rcayanti sadā bhaktyā $ vāsudevaṃ jagadgurum &
te tatra vaiṣṇavā yānti % viṣṇulokaṃ na saṃśayaḥ // BrP_68.73 //
dakṣiṇasyodadhes tīre $ kṣetre paramadurlabhe &
dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca % subhadrāṃ ca dvijottamāḥ // BrP_68.74 //
kalpavṛkṣasamīpe tu $ ye tyajanti kalevaram &
te tatra manujā yānti % mṛtā ye puruṣottame // BrP_68.75 //
vaṭasāgarayor madhye $ yaḥ smaret puruṣottamam &
te 'pi tatra narā yānti % ye mṛtāḥ puruṣottame // BrP_68.76 //
te 'pi tatra paraṃ sthānaṃ $ yānti nāsty atra saṃśayaḥ &
evaṃ mayā muniśreṣṭhā % viṣṇulokaḥ sanātanaḥ \
sarvānandakaraḥ prokto # bhuktimuktiphalapradaḥ // BrP_68.77 //
{munaya ūcuḥ: }
bahvāścaryas tvayā prokto $ viṣṇuloko jagatpate &
nityānandakaraḥ śrīmān % bhuktimuktiphalapradaḥ // BrP_69.1 //
kṣetraṃ ca durlabhaṃ loke $ kīrtitaṃ puruṣottamam &
tyaktvā yatra naro dehaṃ % yāti sālokyatāṃ hareḥ // BrP_69.2 //
samyak kṣetrasya māhātmyaṃ $ tvayā samyak prakīrtitam &
yatra svadehasaṃtyāgād % viṣṇulokaṃ vrajen naraḥ // BrP_69.3 //
aho mokṣasya mārgo 'yaṃ $ dehatyāgas tvayoditaḥ &
narāṇām upakārāya % puruṣākhye na saṃśayaḥ // BrP_69.4 //
anāyāsena deveśa $ dehaṃ tyaktvā narottamāḥ &
tasmin kṣetre paraṃ viṣṇoḥ % padaṃ yānti nirāmayam // BrP_69.5 //
śrutvā kṣetrasya māhātmyaṃ $ vismayo no mahān abhūt &
prayāgapuṣkarādīni % kṣetrāṇy āyatanāni ca // BrP_69.6 //
pṛthivyāṃ sarvatīrthāni $ saritaś ca sarāṃsi ca &
na tathā tāni sarvāṇi % praśaṃsasi surottama // BrP_69.7 //
yathā praśaṃsasi kṣetraṃ $ puruṣākhyaṃ punaḥ punaḥ &
jñāto 'smābhir abhiprāyas % tavedānīṃ pitāmaha // BrP_69.8 //
yena praśaṃsasi kṣetraṃ $ muktidaṃ puruṣottamam &
puruṣākhyasamaṃ nūnaṃ % kṣetraṃ nāsti mahītale \
tena tvaṃ vibudhaśreṣṭha # praśaṃsasi punaḥ punaḥ // BrP_69.9 //
{brahmovāca: }
satyaṃ satyaṃ muniśreṣṭhā $ bhavadbhiḥ samudāhṛtam &
puruṣākhyasamaṃ kṣetraṃ % nāsty atra pṛthivītale // BrP_69.10 //
santi yāni tu tīrthāni $ puṇyāny āyatanāni ca &
tāni śrīpuruṣākhyasya % kalāṃ nārhanti ṣoḍaśīm // BrP_69.11 //
yathā sarveśvaro viṣṇuḥ $ sarvalokottamottamaḥ &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.12 //
ādityānāṃ yathā viṣṇuḥ $ śreṣṭhatve samudāhṛtaḥ &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.13 //
nakṣatrāṇāṃ yathā somaḥ $ sarasāṃ sāgaro yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.14 //
vasūnāṃ pāvako yadvad $ rudrāṇāṃ śaṃkaro yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.15 //
varṇānāṃ brāhmaṇo yadvad $ vainateyaś ca pakṣiṇām &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.16 //
śikhariṇāṃ yathā meruḥ $ parvatānāṃ himālayaḥ &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.17 //
pramadānāṃ yathā lakṣmīḥ $ saritāṃ jāhnavī yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.18 //
airāvato gajendrāṇāṃ $ maharṣīṇāṃ bhṛgur yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.19 //
senānīnāṃ yathā skandaḥ $ siddhānāṃ kapilo yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.20 //
uccaiḥśravā yathāśvānāṃ $ kavīnām uśanā kaviḥ &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.21 //
munīnāṃ ca yathā vyāsaḥ $ kubero yakṣarakṣasām &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.22 //
indriyāṇāṃ mano yadvad $ bhūtānām avanī yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.23 //
aśvatthaḥ sarvavṛkṣāṇāṃ $ pavanaḥ plavatāṃ yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.24 //
bhūṣaṇānāṃ tu sarveṣāṃ $ yathā cūḍāmaṇir dvijāḥ &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.25 //
gandharvāṇāṃ citrarathaḥ $ śastrāṇāṃ kuliśo yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.26 //
akāraḥ sarvavarṇānāṃ $ gāyatrī chandasāṃ yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.27 //
sarvāṅgebhyo yathā śreṣṭham $ uttamāṅgaṃ dvijottamāḥ &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.28 //
arundhatī yathā strīṇāṃ $ satīnāṃ śreṣṭhatāṃ gatā &
tathā samastatīrthānāṃ % śreṣṭhaṃ tat puruṣottamam // BrP_69.29 //
yathā samastavidyānāṃ $ mokṣavidyā parā smṛtā &
tathā samastatīrthānāṃ % śreṣṭhaṃ tat puruṣottamam // BrP_69.30 //
manuṣyāṇāṃ yathā rājā $ dhenūnām api kāmadhuk &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.31 //
suvarṇaṃ sarvaratnānāṃ $ sarpāṇāṃ vāsukir yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.32 //
prahlādaḥ sarvadaityānāṃ $ rāmaḥ śastrabhṛtāṃ yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.33 //
jhaṣāṇāṃ makaro yadvan $ mṛgāṇāṃ mṛgarāḍ yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.34 //
samudrāṇāṃ yathā śreṣṭhaḥ $ kṣīrodaḥ saritāṃ patiḥ &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.35 //
varuṇo yādasāṃ yadvad $ yamaḥ saṃyamināṃ yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.36 //
devarṣīṇāṃ yathā śreṣṭho $ nārado munisattamāḥ &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.37 //
dhātūnāṃ kāñcanaṃ yadvat $ pavitrāṇāṃ ca dakṣiṇā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.38 //
prajāpatir yathā dakṣa $ ṛṣīṇāṃ kaśyapo yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.39 //
grahāṇāṃ bhāskaro yadvan $ mantrāṇāṃ praṇavo yathā &
tathā samastatīrthānāṃ % variṣṭhaṃ puruṣottamam // BrP_69.40 //
aśvamedhas tu yajñānāṃ $ yathā śreṣṭhaḥ prakīrtitaḥ &
tathā samastatīrthānāṃ % kṣetraṃ ca tad dvijottamāḥ // BrP_69.41 //
oṣadhīnāṃ yathā dhānyaṃ $ tṛṇeṣu tṛṇarāḍ yathā &
tathā samastatīrthānām % uttamaṃ puruṣottamam // BrP_69.42 //
yathā samastatīrthānāṃ $ dharmaḥ saṃsāratārakaḥ &
tathā samastatīrthānāṃ % śreṣṭhaṃ tat puruṣottamam // BrP_69.43 //
{brahmovāca: }
sarveṣāṃ caiva tīrthānāṃ $ kṣetrāṇāṃ ca dvijottamāḥ &
japahomavratānāṃ ca % tapodānaphalāni ca // BrP_70.1 //
na tat paśyāmi bho viprā $ yat tena sadṛśaṃ bhuvi &
kiṃ cātra bahunoktena % bhāṣitena punaḥ punaḥ // BrP_70.2 //
satyaṃ satyaṃ punaḥ satyaṃ $ kṣetraṃ tat paramaṃ mahat &
puruṣākhyaṃ sakṛd dṛṣṭvā % sāgarāmbhaḥsamāplutam // BrP_70.3 //
brahmavidyāṃ sakṛj jñātvā $ garbhavāso na vidyate &
hareḥ saṃnihite sthāna % uttame puruṣottame // BrP_70.4 //
saṃvatsaram upāsīta $ māsamātram athāpi vā &
tena japtaṃ hutaṃ tena % tena taptaṃ tapo mahat // BrP_70.5 //
sa yāti paramaṃ sthānaṃ $ yatra yogeśvaro hariḥ &
bhuktvā bhogān vicitrāṃś ca % devayoṣitsamanvitaḥ // BrP_70.6 //
kalpānte punar āgatya $ martyaloke narottamaḥ &
jāyate yogināṃ viprā % jñānajñeyodyato gṛhe // BrP_70.7 //
saṃprāpya vaiṣṇavaṃ yogaṃ $ hareḥ svacchandatāṃ vrajet &
kalpavṛkṣasya rāmasya % kṛṣṇasya bhadrayā saha // BrP_70.8 //
mārkaṇḍeyendradyumnasya $ māhātmyaṃ mādhavasya ca &
svargadvārasya māhātmyaṃ % sāgarasya vidhiḥ kramāt // BrP_70.9 //
mārjanasya yathākāle $ bhāgīrathyāḥ samāgamam &
sarvam etan mayā khyātaṃ % yat paraṃ śrotum icchatha // BrP_70.10 //
indradyumnasya māhātmyam $ etac ca kathitaṃ mayā &
sarvāścaryaṃ samākhyātaṃ % rahasyaṃ puruṣottamam \
purāṇaṃ paramaṃ guhyaṃ # dhanyaṃ saṃsāramocanam // BrP_70.11 //
{munaya ūcuḥ: }
nahi nas tṛptir astīha $ śṛṇvatāṃ tīrthavistaram &
punar eva paraṃ guhyaṃ % vaktum arhasy aśeṣataḥ \
paraṃ tīrthasya māhātmyaṃ # sarvatīrthottamottamam // BrP_70.12 //
{brahmovāca: }
imam eva purā praśnaṃ $ pṛṣṭo 'smi dvijasattamāḥ &
nāradena prayatnena % tadā taṃ proktavān aham // BrP_70.13 //
{nārada uvāca: }
tapaso yajñadānānāṃ $ tīrthānāṃ pāvanaṃ smṛtam &
sarvaṃ śrutaṃ mayā tvatto % jagadyone jagatpate // BrP_70.14 //
kiyanti santi tīrthāni $ svargamartyarasātale &
sarveṣām eva tīrthānāṃ % sarvadā kiṃ viśiṣyate // BrP_70.15 //
{brahmovāca: }
caturvidhāni tīrthāni $ svarge martye rasātale &
daivāni muniśārdūla % āsurāṇy āruṣāṇi ca // BrP_70.16 //
mānuṣāṇi trilokeṣu $ vikhyātāni surādibhiḥ &
mānuṣebhyaś ca tīrthebhya % ārṣaṃ tīrtham anuttamam // BrP_70.17 //
ārṣebhyaś caiva tīrthebhya $ āsuraṃ bahupuṇyadam &
āsurebhyas tathā puṇyaṃ % daivaṃ tat sārvakāmikam // BrP_70.18 //
brahmaviṣṇuśivaiś caiva $ nirmitaṃ daivam ucyate &
tribhyo yad ekaṃ jāyeta % tasmān nātaḥ paraṃ viduḥ // BrP_70.19 //
trayāṇām api lokānāṃ $ tīrthaṃ medhyam udāhṛtam &
tatrāpi jāmbavaṃ dvīpaṃ % tīrthaṃ bahuguṇodayam // BrP_70.20 //
jāmbave bhārataṃ varṣaṃ $ tīrthaṃ trailokyaviśrutam &
karmabhūmir yataḥ putra % tasmāt tīrthaṃ tad ucyate // BrP_70.21 //
tatraiva yāni tīrthāni $ yāny uktāni mayā tava &
himavadvindhyayor madhye % ṣaṇnadyo devasaṃbhavāḥ // BrP_70.22 //
tathaiva devajā brahman $ dakṣiṇārṇavavindhyayoḥ &
etā dvādaśa nadyas tu % prādhānyena prakīrtitāḥ // BrP_70.23 //
abhisaṃpūjitaṃ yasmād $ bhārataṃ bahupuṇyadam &
karmabhūmir ato devair % varṣaṃ tasmāt prakīrtitam // BrP_70.24 //
ārṣāṇi caiva tīrthāni $ devajāni kvacit kvacit &
āsurair āvṛtāny āsaṃs % tad evāsuram ucyate // BrP_70.25 //
daiveṣv eva pradeśeṣu $ tapas taptvā maharṣayaḥ &
daivaprabhāvāt tapasa % ārṣāṇy api ca tāny api // BrP_70.26 //
ātmanaḥ śreyase muktyai $ pūjāyai bhūtaye 'thavā &
ātmanaḥ phalabhūtyarthaṃ % yaśaso 'vāptaye punaḥ // BrP_70.27 //
mānuṣaiḥ kāritāny āhur $ mānuṣāṇīti nārada &
evaṃ caturvidho bhedas % tīrthānāṃ munisattama // BrP_70.28 //
bhedaṃ na kaścij jānāti $ śrotuṃ yukto 'si nārada &
bahavaḥ paṇḍitaṃmanyāḥ % śṛṇvanti kathayanti ca \
sukṛtī ko 'pi jānāti # vaktuṃ śrotuṃ nijair guṇaiḥ // BrP_70.29 //
{nārada uvāca: }
teṣāṃ svarūpaṃ bhedaṃ ca $ śrotum icchāmi tattvataḥ &
yac chrutvā sarvapāpebhyo % mucyate nātra saṃśayaḥ // BrP_70.30 //
brahman kṛtayugādau tu $ upāyo 'nyo na vidyate &
tīrthasevāṃ vinā svalpā- % yāsenābhīṣṭadāyinīm // BrP_70.31 //
na tvayā sadṛśo dhātar $ vaktā jñātāthavā kvacit &
tvaṃ nābhikamale viṣṇoḥ % saṃjāto 'khilapūrvajaḥ // BrP_70.32 //
{brahmovāca: }
godāvarī bhīmarathī $ tuṅgabhadrā ca veṇikā &
tāpī payouṣṇī vindhyasya % dakṣiṇe tu prakīrtitāḥ // BrP_70.33 //
bhāgīrathī narmadā tu $ yamunā ca sarasvatī &
viśokā ca vitastā ca % himavatparvatāśritāḥ // BrP_70.34 //
etā nadyaḥ puṇyatamā $ devatīrthāny udāhṛtāḥ &
gayaḥ kollāsuro vṛtras % tripuro hy andhakas tathā // BrP_70.35 //
hayamūrdhā ca lavaṇo $ namuciḥ śṛṅgakas tathā &
yamaḥ pātālaketuś ca % mayaḥ puṣkara eva ca // BrP_70.36 //
etair āvṛtatīrthāni $ āsurāṇi śubhāni ca &
prabhāso bhārgavo 'gastir % naranārāyaṇau tathā // BrP_70.37 //
vasiṣṭhaś ca bharadvājo $ gotamaḥ kaśyapo manuḥ &
ityādimunijuṣṭāni % ṛṣitīrthāni nārada // BrP_70.38 //
ambarīṣo hariścandro $ māndhātā manur eva ca &
kuruḥ kanakhalaś caiva % bhadrāśvaḥ sagaras tathā // BrP_70.39 //
aśvayūpo nāciketā $ vṛṣākapir ariṃdamaḥ &
ityādimānuṣair vipra % nirmitāni śubhāni ca // BrP_70.40 //
yaśasaḥ phalabhūtyarthaṃ $ nirmitānīha nārada &
svatoudbhūtāni daivāni % yatra kvāpi jagattraye \
puṇyatīrthāni tāny āhus # tīrthabhedo mayoditaḥ // BrP_70.41 //
{nārada uvāca: }
tridaivatyaṃ tu yat tīrthaṃ $ sarvebhyo hy uktam uttamam &
tasya svarūpabhedaṃ ca % vistareṇa bravītu me // BrP_71.1 //
{brahmovāca: }
tāvad anyāni tīrthāni $ tāvat tāḥ puṇyabhūmayaḥ &
tāvad yajñādayo yāvat % tridaivatyaṃ na dṛśyate // BrP_71.2 //
gaṅgeyaṃ saritāṃ śreṣṭhā $ sarvakāmapradāyinī &
tridaivatyā muniśreṣṭha % tadutpattim ataḥ śṛṇu // BrP_71.3 //
varṣāṇām ayutāt pūrvaṃ $ devakārya upasthite &
tārako balavān āsīn % madvarād atigarvitaḥ // BrP_71.4 //
devānāṃ paramaiśvaryaṃ $ hṛtaṃ tena balīyasā &
tatas te śaraṇaṃ jagmur % devāḥ sendrapurogamāḥ // BrP_71.5 //
kṣīrodaśāyinaṃ devaṃ $ jagatāṃ prapitāmaham &
kṛtāñjalipuṭā devā % viṣṇum ūcur ananyagāḥ // BrP_71.6 //
{devā ūcuḥ: }
tvaṃ trātā jagatāṃ nātha $ devānāṃ kīrtivardhana &
sarveśvara jagadyone % trayīmūrte namo 'stu te // BrP_71.7 //
lokasraṣṭāsurān hantā $ tvam eva jagatāṃ patiḥ &
sthityutpattivināśānāṃ % kāraṇaṃ tvaṃ jaganmaya // BrP_71.8 //
trātā na kopy asti jagattraye 'pi BrP_71.9a
śarīriṇāṃ sarvavipadgatānām BrP_71.9b
tvayā vinā vārijapattranetra BrP_71.9c
tāpatrayāṇāṃ śaraṇaṃ na cānyat BrP_71.9d
pitā ca mātā jagato 'khilasya BrP_71.10a
tvam eva sevāsulabho 'si viṣṇo BrP_71.10b
prasīda pāhīśa mahābhayebhyo BrP_71.10c
śmadārtihantā vada kas tvadanyaḥ BrP_71.10d
ādikartā varāhas tvaṃ $ matsyaḥ kūrmas tathaiva ca &
ityādirūpabhedair no % rakṣase bhaya āgate // BrP_71.11 //
hṛtasvāmyān suragaṇān $ hṛtadārān gatāpadaḥ &
kasmān na rakṣase deva % ananyaśaraṇān hare // BrP_71.12 //
{brahmovāca: }
tataḥ provāca bhagavāñ $ śeṣaśāyī jagatpatiḥ &
kasmāc ca bhayam āpannaṃ % tad bruvantu gatajvarāḥ \
tataḥ śriyaḥ patiṃ prāhus # taṃ tārakavadhaṃ prati // BrP_71.13 //
{devā ūcuḥ: }
tārakād bhayam āpannaṃ $ bhīṣaṇaṃ romaharṣaṇam &
na yuddhais tapasā śāpair % hantuṃ naiva kṣamā vayam // BrP_71.14 //
arvāgdaśāhād yo bālas $ tasmān mṛtyum avāpsyati &
tasmād deva na cānyebhyas % tatra nītir vidhīyatām // BrP_71.15 //
{brahmovāca: }
punar nārāyaṇaḥ prāha $ nāhaṃ balotkaṭaḥ surāḥ &
na matto madapatyāc ca % na devebhyo vadho bhavet // BrP_71.16 //
īśvarād yadi jāyeta $ apatyaṃ bahuśaktikam &
tasmād vadham avāpnoti % tārako lokadāruṇaḥ // BrP_71.17 //
tad gacchāmaḥ surāḥ sarve $ yatitum ṛṣibhiḥ saha &
bhāryārthaṃ prathamo yatnaḥ % kartavyaḥ prabhaviṣṇubhiḥ // BrP_71.18 //
tathety uktvā suragaṇā $ jagmus te ca nagottamam &
himavantaṃ ratnamayaṃ % menāṃ ca himavatpriyām // BrP_71.19 //
idam ūcuḥ sarva eva $ sabhāryaṃ tuhinaṃ girim //* BrP_71.20 //
{devā ūcuḥ: }
dākṣāyaṇī lokamātā $ yā śaktiḥ saṃsthitā girau &
buddhiḥ prajñā dhṛtir medhā % lajjā puṣṭiḥ sarasvatī // BrP_71.21 //
evaṃ tv anekadhā loke $ yā sthitā lokapāvanī &
devānāṃ kāryasiddhyarthaṃ % yuvayor garbham āviśat // BrP_71.22 //
samutpannā jaganmātā $ śaṃbhoḥ patnī bhaviṣyati &
asmākaṃ bhavatāṃ cāpi % pālanī ca bhaviṣyati // BrP_71.23 //
{brahmovāca: }
himavān api tad vākyaṃ $ surāṇām abhinandya ca &
menā cāpi mahotsāhā % astv ity evaṃ vaco 'bravīt // BrP_71.24 //
tadotpannā jagaddhātrī $ gaurī himavato gṛhe &
śivadhyānaratā nityaṃ % tanniṣṭhā tanmanogatā // BrP_71.25 //
tāṃ vai procuḥ suragaṇā $ īśārthe tapa āviśa &
tathā himavataḥ pṛṣṭhe % gaurī tepe tapo mahat // BrP_71.26 //
punaḥ saṃmantrayām āsur $ īśo dhyāyati tāṃ śivām &
ātmānaṃ vā tathānyad vā % na jānīmaḥ kathaṃ bhavaḥ // BrP_71.27 //
menakāyāḥ sutāyāṃ tu $ cittaṃ dadhyāt sureśvaraḥ &
tatra nītir vidhātavyā % tataḥ śraiṣṭhyam avāpsyatha \
tataḥ prāha mahābuddhir # vācaspatir udāradhīḥ // BrP_71.28 //
{bṛhaspatir uvāca: }
yas tv ayaṃ madano dhīmān $ kandarpaḥ puṣpacāpadhṛk &
sa vidhyatu śivaṃ śāntaṃ % bāṇaiḥ puṣpamayaiḥ śubhaiḥ // BrP_71.29 //
tena viddhas trinetro 'pi $ īśāyāṃ buddhim ādadhet &
pariṇeṣyaty asau nūnaṃ % tadā tāṃ girijāṃ haraḥ // BrP_71.30 //
jayinaḥ pañcabāṇasya $ na bāṇāḥ kvāpi kuṇṭhitāḥ &
tathoḍhāyāṃ jagaddhātryāṃ % śaṃbhoḥ putro bhaviṣyati // BrP_71.31 //
jātaḥ putras trinetrasya $ tārakaṃ sa haniṣyati &
vasantaṃ ca sahāyārthaṃ % śobhiṣṭhaṃ kusumākaram // BrP_71.32 //
āhlādanaṃ ca manasā $ kāmāyainaṃ prayacchatha //* BrP_71.33 //
{brahmovāca: }
tathety uktvā suragaṇā $ madanaṃ kusumākaram &
preṣayām āsur avyagrāḥ % śivāntikam ariṃdamāḥ // BrP_71.34 //
sa jagāma tvarā kāmo $ dhṛtacāpo samādhavaḥ &
ratyā ca sahitaḥ kāmaḥ % kartuṃ karma suduṣkaram // BrP_71.35 //
gṛhītvā saśaraṃ cāpam $ idaṃ tasya mano 'bhavat &
mayā vedhyas tv avedhyo vai % śaṃbhur lokaguruḥ prabhuḥ // BrP_71.36 //
trailokyajayino bāṇāḥ $ śaṃbhau me kiṃ dṛḍhā na vā &
tenāsau cāgninetreṇa % bhasmaśeṣas tadā kṛtaḥ // BrP_71.37 //
tad eva karma sudṛḍham $ īkṣituṃ surasattamāḥ &
ājagmus tatra yad vṛttaṃ % śṛṇu vismayakārakam // BrP_71.38 //
śaṃbhuṃ dṛṣṭvā suragaṇā $ yāvat paśyanti manmatham &
tāvac ca bhasmasādbhūtaṃ % kāmaṃ dṛṣṭvā bhayāturāḥ \
tuṣṭuvus tridaśeśānaṃ # kṛtāñjalipuṭāḥ surāḥ // BrP_71.39 //
{devā ūcuḥ: }
tārakād bhayam āpannaṃ $ kuru patnīṃ gireḥ sutām //* BrP_71.40 //
{brahmovāca: }
viddhacitto haro 'py āśu $ mene vākyaṃ suroditam &
arundhatīṃ vasiṣṭhaṃ ca % māṃ tu cakradharaṃ tathā // BrP_71.41 //
preṣayām āsur amarā $ vivāhāya parasparam &
saṃbandho 'pi tathāpy āsīd % dhimavallokanāthayoḥ // BrP_71.42 //
{brahmovāca: }
himavatparvate śreṣṭhe $ nānāratnavicitrite &
nānāvṛkṣalatākīrṇe % nānādvijaniṣevite // BrP_72.1 //
nadīnadasaraḥkūpa- $ taḍāgādibhir āvṛte &
devagandharvayakṣādi- % siddhacāraṇasevite // BrP_72.2 //
śubhamārutasaṃpanne $ harṣotkarṣaikakāraṇe &
merumandarakailāsa- % mainākādinagair vṛte // BrP_72.3 //
vasiṣṭhāgastyapaulastya- $ lomaśādibhir āvṛte &
mahotsave vartamāne % vivāhaḥ samajāyata // BrP_72.4 //
tatra vedī ratnamayī $ śobhitā svarṇabhūṣitā &
vajramāṇikyavaidūrya- % tanmayastambhaśobhitā // BrP_72.5 //
jayālakṣmīśubhākṣānti- $ kīrtipuṣṭyādisaṃvṛtā &
merumandarakailāsa- % raivataiḥ pariśobhitaiḥ // BrP_72.6 //
pūjito lokanāthena $ viṣṇunā prabhaviṣṇunā &
mainākaḥ parvataśreṣṭho % reje 'tīva hiraṇmayaḥ // BrP_72.7 //
ṛṣayo lokapālāś ca $ ādityāḥ samarudgaṇāḥ &
vivāhe vedikāṃ cakrur % devadevasya śūlinaḥ // BrP_72.8 //
viśvakarmā svayaṃ tvaṣṭā $ vedīṃ cakre satoraṇām &
surabhī nandinī nandā % sunandā kāmadohinī // BrP_72.9 //
ābhis tu śobhiteśānyā $ vivāhaḥ samajāyata &
samudrāḥ sarito nāgā % oṣadhyo lokamātaraḥ // BrP_72.10 //
savanaspatibījāś ca $ sarve tatra samāyayuḥ &
bhuvaḥ karma ilā cakre % oṣadhyas tv annakarma ca // BrP_72.11 //
varuṇaḥ pānakarmāṇi $ dānakarma dhanādhipaḥ &
agniś cakāra tatrānnaṃ % yac ceṣṭaṃ lokanāthayoḥ // BrP_72.12 //
tatra tatra pṛthak pūjāṃ $ cakre viṣṇuḥ sanātanaḥ &
vedāś ca sarahasyā vai % gāyanti ca hasanti ca // BrP_72.13 //
nṛtyanty apsarasaḥ sarvā $ jagur gandharvakiṃnarāḥ &
lājādhṛk cāpi maināko % babhūva munisattama // BrP_72.14 //
puṇyāhavācanaṃ vṛttam $ antarveśmani nārada &
vedikāyām upāviṣṭau % daṃpatī surasattamau // BrP_72.15 //
pratiṣṭhāpyāgniṃ vidhivad $ aśmānaṃ cāpi putraka &
hutvā lājāṃś ca vidhivat % pradakṣiṇam athākarot // BrP_72.16 //
aśmanaḥ sparśahetoś ca $ devyaṅguṣṭhaṃ kare 'spṛśat &
viṣṇunā preritaḥ śaṃbhur % dakṣiṇasya padasya ca // BrP_72.17 //
tām adarśam ahaṃ tatra $ homaṃ kurvan harāntike &
dṛṣṭe 'ṅguṣṭhe duṣṭabuddhyā % vīryaṃ susrāva me tadā // BrP_72.18 //
lajjayā kaluṣībhūtaḥ $ skannaṃ vīryam acūrṇayam &
madvīryāc cūrṇitāt sūkṣmād % vālakhilyās tu jajñire // BrP_72.19 //
tato mahān abhūt tatra $ hāhākāraḥ suroditaḥ &
lajjayā paribhūto 'haṃ % nirgatas tu tadāsanāt // BrP_72.20 //
paśyatsu devasaṃgheṣu $ tūṣṇīṃbhūteṣu nārada &
gacchantaṃ māṃ mahādevo % dṛṣṭvā nandinam abravīt // BrP_72.21 //
{śiva uvāca: }
brahmāṇam āhvayasveha $ gatapāpaṃ karomy aham &
kṛtāparādhe 'pi jane % santaḥ sakṛpamānasāḥ \
mohayanty api vidvāṃsaṃ # viṣayāṇām iyaṃ sthitiḥ // BrP_72.22 //
{brahmovāca: }
evam uktvā sa bhagavān $ umayā sahitaḥ śivaḥ &
mamānukampayā caiva % lokānāṃ hitakāmyayā // BrP_72.23 //
etac cakāra lokeśaḥ $ śṛṇu nārada yatnataḥ &
pāpināṃ pāpamokṣāya % bhūmir āpo bhaviṣyati // BrP_72.24 //
tayoś ca sārasarvasvam $ āhariṣyāmi pāvanam &
evaṃ niścitya bhagavāṃs % tayoḥ sāraṃ samāharat // BrP_72.25 //
bhūmiṃ kamaṇḍaluṃ kṛtvā $ tatrāpaḥ saṃniveśya ca &
pāvamānyādibhiḥ sūktair % abhimantrya ca yatnataḥ // BrP_72.26 //
trijagatpāvanīṃ śaktiṃ $ tatra sasmāra pāpahā &
mām uvāca sa lokeśo % gṛhāṇemaṃ kamaṇḍalum // BrP_72.27 //
āpo vai mātaro devyo $ bhūmir mātā tathāparā &
sthityutpattivināśānāṃ % hetutvam ubhayoḥ sthitam // BrP_72.28 //
atra pratiṣṭhito dharmo $ hy atra yajñaḥ sanātanaḥ &
atra bhuktiś ca muktiś ca % sthāvaraṃ jaṅgamaṃ tathā // BrP_72.29 //
smaraṇān mānasaṃ pāpaṃ $ vacanād vācikaṃ tathā &
snānapānābhiṣekāc ca % praṇaśyaty api kāyikam // BrP_72.30 //
etad evāmṛtaṃ loke $ naitasmāt pāvanaṃ param &
mayābhimantritaṃ brahman % gṛhāṇemaṃ kamaṇḍalum // BrP_72.31 //
atratyaṃ vāri yaḥ kaścit $ smared api paṭhed api &
sa sarvakāmān āpnoti % gṛhāṇemaṃ kamaṇḍalum // BrP_72.32 //
bhūtebhyaś cāpi pañcabhya $ āpo bhūtaṃ mahoditam &
tāsām utkṛṣṭam etasmād % gṛhāṇemaṃ kamaṇḍalum // BrP_72.33 //
atra yad vāri śobhiṣṭhaṃ $ puṇyaṃ pāvanam eva ca &
spṛṣṭvā smṛtvā ca dṛṣṭvā ca % brahman pāpād vimokṣyase // BrP_72.34 //
evam uktvā mahādevaḥ $ prādān mama kamaṇḍalum &
tataḥ suragaṇāḥ sarve % bhaktyā procuḥ sureśvaram \
āhlādaś ca mahāṃs tatra # jayaśabdo vyavartata // BrP_72.35 //
devotsave mātur ajaḥ padāgraṃ BrP_72.38a
samīkṣya pāpāt patitatvam āpa BrP_72.38b
prādāt kṛpāluḥ smaraṇāt pavitrāṃ BrP_72.38c
gaṅgāṃ pitā puṇyakamaṇḍalusthām BrP_72.38d
{nārada uvāca: }
kamaṇḍalusthitā devī $ tava puṇyavivardhinī &
yathā martyaṃ gatā nātha % tan me vistarato vada // BrP_73.1 //
{brahmovāca: }
balir nāma mahādaityo $ devārir aparājitaḥ &
dharmeṇa yaśasā caiva % prajāsaṃrakṣaṇena ca // BrP_73.2 //
gurubhaktyā ca satyena $ vīryeṇa ca balena ca &
tyāgena kṣamayā caiva % trailokye nopamīyate // BrP_73.3 //
tasyarddhim unnatāṃ dṛṣṭvā $ devāś cintāparāyaṇāḥ &
mithaḥ samūcur amarā % jeṣyāmo vai kathaṃ balim // BrP_73.4 //
tasmiñ śāsati rājyaṃ tu $ trailokyaṃ hatakaṇṭakam &
nārayo vyādhayo vāpi % nādhayo vā kathaṃcana // BrP_73.5 //
anāvṛṣṭir adharmo vā $ nāstiśabdo na durjanaḥ &
svapne 'pi naiva dṛśyeta % balau rājyaṃ praśāsati // BrP_73.6 //
tasyonnatiśarair bhagnāḥ $ kīrtikhaḍgadvidhākṛtāḥ &
tasyājñāśaktibhinnāṅgā % devāḥ śarma na lebhire // BrP_73.7 //
tataḥ saṃmantrayām āsuḥ $ kṛtvā mātsaryam agrataḥ &
tadyaśognipradīptāṅgā % viṣṇuṃ jagmuḥ suvihvalāḥ // BrP_73.8 //
{devā ūcuḥ: }
ārtāḥ sma gatasattvāḥ sma $ śaṅkhacakragadādhara &
asmadarthe bhavān nityam % āyudhāni bibharti ca // BrP_73.9 //
tvayi nāthe jagannātha $ asmākaṃ duḥkham īdṛśam &
tvāṃ tu praṇamatī vāṇī % kathaṃ daityaṃ namasyati // BrP_73.10 //
manasā karmaṇā vācā $ tvām eva śaraṇaṃ gatāḥ &
tvadaṅghriśaraṇāḥ santaḥ % kathaṃ daityaṃ namemahi // BrP_73.11 //
yajāmas tvāṃ mahāyajñair $ vadāmo vāgbhir acyuta &
tvadekaśaraṇāḥ santaḥ % kathaṃ daityaṃ namemahi // BrP_73.12 //
tvadvīryam āśritā nityaṃ $ devāḥ sendrapurogamāḥ &
tvayā dattaṃ padaṃ prāpya % kathaṃ daityaṃ namemahi // BrP_73.13 //
sraṣṭā tvaṃ brahmamūrtyā tu $ viṣṇur bhūtvā tu rakṣasi &
saṃhartā rudraśaktyā tvaṃ % kathaṃ daityaṃ namemahi // BrP_73.14 //
aiśvaryaṃ kāraṇaṃ loke $ vinaiśvaryaṃ tu kiṃ phalam &
hataiśvaryāḥ sureśāna % kathaṃ daityaṃ namemahi // BrP_73.15 //
anādis tvaṃ jagaddhātar $ anantas tvaṃ jagadguruḥ &
antavantam amuṃ śatruṃ % kathaṃ daityaṃ namemahi // BrP_73.16 //
tavaiśvaryeṇa puṣṭāṅgā $ jitvā trailokyam ojasā &
sthirāḥ syāmaḥ sureśāna % kathaṃ daityaṃ namemahi // BrP_73.17 //
{brahmovāca: }
ity etad eva vacanaṃ $ śrutvā daiteyasūdanaḥ &
uvāca sarvān amarān % devānāṃ kāryasiddhaye // BrP_73.18 //
{śrībhagavān uvāca: }
madbhakto 'sau balir daityo $ hy avadhyo 'sau surāsuraiḥ &
yathā bhavanto matpoṣyās % tathā poṣyo balir mama // BrP_73.19 //
vinā tu saṃgaraṃ devā $ hatvā rājyaṃ triviṣṭape &
baliṃ nibadhya mantroktyā % rājyaṃ vaḥ pradadāmy aham // BrP_73.20 //
{brahmovāca: }
tathety uktvā suragaṇāḥ $ saṃjagmur divam eva hi &
bhagavān api deveśo % hy adityā garbham āviśat // BrP_73.21 //
tasminn utpadyamāne tu $ utsavāś ca babhūvire &
jāto 'sau vāmano brahman % yajñeśo yajñapūruṣaḥ // BrP_73.22 //
etasminn antare brahman $ hayamedhāya dīkṣitaḥ &
balir balavatāṃ śreṣṭha % ṛṣimukhyaiḥ samāhitaḥ // BrP_73.23 //
purodhasā ca śukreṇa $ vedavedāṅgavedinā &
makhe tasmin vartamāne % yajamāne balau tathā // BrP_73.24 //
ārtvijya ṛṣimukhye tu $ śukre tatra purodhasi &
havirbhāgārtham āsanna- % devagandharvapannage // BrP_73.25 //
dīyatāṃ bhujyatāṃ pūjā $ kriyatāṃ ca pṛthak pṛthak &
paripūrṇaṃ punaḥ pūrṇam % evaṃ vākye pravartati // BrP_73.26 //
śanais taddeśam abhyāgād $ vāmanaḥ sāmagāyanaḥ &
yajñavāṭam anuprāpto % vāmanaś citrakuṇḍalaḥ // BrP_73.27 //
praśaṃsamānas taṃ yajñaṃ $ vāmanaṃ prekṣya bhārgavaḥ &
brahmarūpadharaṃ devaṃ % vāmanaṃ daityasūdanam // BrP_73.28 //
dātāraṃ yajñatapasāṃ $ phalaṃ hantāraṃ rakṣasām &
jñātvā tvarann athovāca % rājānaṃ bhūritejasam // BrP_73.29 //
jetāraṃ kṣatradharmeṇa $ dātāraṃ bhaktito dhanam &
baliṃ balavatāṃ śreṣṭhaṃ % sabhāryaṃ dīkṣitaṃ makhe // BrP_73.30 //
dhyāyantaṃ yajñapuruṣam $ utsṛjantaṃ haviḥ pṛthak &
tam āha bhṛguśārdūlaḥ % śukraḥ paramabuddhimān // BrP_73.31 //
{śukra uvāca: }
yo 'sau tava makhaṃ prāpto $ brāhmaṇo vāmanākṛtiḥ &
nāsau vipro bale satyaṃ % yajñeśo yajñavāhanaḥ // BrP_73.32 //
śiśus tvāṃ yācituṃ prāpto $ nūnaṃ devahitāya hi &
mayā ca saha saṃmantrya % paścād deyaṃ tvayā prabho // BrP_73.33 //
{brahmovāca: }
balis tu bhārgavaṃ prāha $ purodhasam ariṃdamaḥ //* BrP_73.34 //
{balir uvāca: }
dhanyo 'haṃ mama yajñeśo $ gṛham āyāti mūrtimān &
āgatya yācate kiṃcit % kiṃ mantryam avaśiṣyate // BrP_73.35 //
{brahmovāca: }
evam uktvā sabhāryo 'sau $ śukreṇa ca purodhasā &
jagāma yatra viprendro % vāmano 'ditinandanaḥ // BrP_73.36 //
kṛtāñjalipuṭo bhūtvā $ kenārthitvaṃ tad ucyatām &
vāmano 'pi tadā prāha % padatrayamitāṃ bhuvam // BrP_73.37 //
dehi rājendra nānyena $ kāryam asti dhanena kim &
tathety uktvā tu kalaśān % nānāratnavibhūṣitāt // BrP_73.38 //
vāridhārāṃ puraskṛtya $ vāmanāya bhuvaṃ dadau &
paśyatsu ṛṣimukhyeṣu % śukre caiva purodhasi // BrP_73.39 //
paśyatsu lokanātheṣu $ vāmanāya bhuvaṃ dadau &
paśyatsu daityasaṃgheṣu % jayaśabde pravartati // BrP_73.40 //
śanais tu vāmanaḥ prāha $ svasti rājan sukhī bhava &
dehi me saṃmitāṃ bhūmiṃ % tripadām āśu gamyate // BrP_73.41 //
tathety uvāca daityeśo $ yāvat paśyati vāmanam &
yajñeśo yajñapuruṣaś % candrādityau stanāntare // BrP_73.42 //
yathā syātāṃ surā mūrdhni $ vavṛdhe vikramākṛtiḥ &
anantaś cācyuto devo % vikrānto vikramākṛtiḥ \
taṃ dṛṣṭvā daityarāṭ prāha # sabhāryo vinayānvitaḥ // BrP_73.43 //
{balir uvāca: }
kramasva viṣṇo lokeśa $ yāvacchaktyā jaganmaya &
jitaṃ mayā sureśāna % sarvabhāvena viśvakṛt // BrP_73.44 //
{brahmovāca: }
tadvākyasamakālaṃ tu $ viṣṇuḥ prāha mahākratuḥ //* BrP_73.45 //
{viṣṇur uvāca: }
daityeśvara mahābāho $ kramiṣye paśya daityarāṭ //* BrP_73.46 //
{brahmovāca: }
evaṃ vadantaṃ sa prāha $ krama viṣṇo punaḥ punaḥ //* BrP_73.47 //
{brahmovāca: }
kūrmapṛṣṭhe padaṃ nyasya $ baliyajñe padaṃ nyasat &
dvitīyaṃ tu padaṃ prāpa % brahmalokaṃ sanātanam // BrP_73.48 //
tṛtīyasya padasyātra $ sthānaṃ nāsty asureśvara &
kva kramiṣye bhuvaṃ dehi % baliṃ taṃ harir abravīt \
vihasya balir apy āha # sabhāryaḥ sa kṛtāñjaliḥ // BrP_73.49 //
{balir uvāca: }
tvayā sṛṣṭaṃ jagat sarvaṃ $ na sraṣṭāhaṃ sureśvara &
tvaddoṣād alpam abhavat % kiṃ karomi jaganmaya // BrP_73.50 //
tathāpi nānṛtapūrvaṃ $ kadācid vacmi keśava &
satyavākyaṃ ca māṃ kurvan % matpṛṣṭhe hi padaṃ nyasa // BrP_73.51 //
{brahmovāca: }
tataḥ prasanno bhagavāṃs $ trayīmūrtiḥ surārcitaḥ //* BrP_73.52 //
{bhagavān uvāca: }
varaṃ vṛṇīṣva bhadraṃ te $ bhaktyā prīto 'smi daityarāṭ // BrP_73.53 //
{brahmovāca: }
sa tu prāha jagannāthaṃ $ na yāce tvāṃ trivikramam &
sa tu prādāt svayaṃ viṣṇuḥ % prītaḥ san manasepsitam // BrP_73.54 //
rasātalapatitvaṃ ca $ bhāvi cendrapadaṃ punaḥ &
ātmādhipatyaṃ ca harir % avināśi yaśo vibhuḥ // BrP_73.55 //
evaṃ dattvā baleḥ sarvaṃ $ sasutaṃ bhāryayānvitam &
rasātale hariḥ sthāpya % baliṃ tv amaravairiṇam // BrP_73.56 //
śatakratos tathā prādāt $ surarājyaṃ yathābhavam &
etasminn antare tatra % padaṃ prāgāt surārcitam // BrP_73.57 //
dvitīyaṃ tat padaṃ viṣṇoḥ $ pitur mama mahāmate &
yat padaṃ samanuprāptaṃ % gṛhaṃ dṛṣṭvāpy acintayam // BrP_73.58 //
kiṃ kṛtyaṃ yac chubhaṃ me syāt $ pade viṣṇoḥ samāgate &
sarvasvaṃ ca samālokya % śreṣṭho me syāt kamaṇḍaluḥ // BrP_73.59 //
tad vāri yat puṇyatamaṃ $ dattaṃ ca tripurāriṇā &
varaṃ vareṇyaṃ varadaṃ % varaṃ śāntikaraṃ param // BrP_73.60 //
śubhaṃ ca śubhadaṃ nityaṃ $ bhuktimuktipradāyakam &
mātṛsvarūpaṃ lokānām % amṛtaṃ bheṣajaṃ śuci // BrP_73.61 //
pavitraṃ pāvanaṃ pūjyaṃ $ jyeṣṭhaṃ śreṣṭhaṃ guṇānvitam &
smaraṇād eva lokānāṃ % pāvanaṃ kiṃ nu darśanāt // BrP_73.62 //
tādṛg vāri śucir bhūtvā $ kalpaye 'rghāya me pituḥ &
iti saṃcintya tad vāri % gṛhītvārghāya kalpitam // BrP_73.63 //
viṣṇoḥ pāde tu patitam $ arghavāri sumantritam &
tad vāri patitaṃ merau % caturdhā vyagamad bhuvam // BrP_73.64 //
pūrve tu dakṣiṇe caiva $ paścime cottare tathā &
dakṣiṇe yat tu patitaṃ % jaṭābhiḥ śaṃkaro mune // BrP_73.65 //
jagrāha paścime yat tu $ punaḥ prāyāt kamaṇḍalum &
uttare patitaṃ yat tu % viṣṇur jagrāha taj jalam // BrP_73.66 //
pūrvasminn ṛṣayo devā $ pitaro lokapālakāḥ &
jagṛhuḥ śubhadaṃ vāri % tasmāc chreṣṭhaṃ tad ucyate // BrP_73.67 //
yā dakṣiṇāṃ diśaṃ prāptā $ āpo vai lokamātaraḥ &
viṣṇupādaprasūtās tā % brahmaṇyā lokamātaraḥ // BrP_73.68 //
maheśvarajaṭāsaṃsthāḥ $ parvajātaśubhodayāḥ &
tāsāṃ prabhāvasmaraṇāt % sarvakāmān avāpnuyāt // BrP_73.69 //
{nārada uvāca: }
kamaṇḍalusthitā devī $ maheśvarajaṭāgatā &
śrutā deva yathā martyam % āgatā tad bravītu me // BrP_74.1 //
{brahmovāca: }
maheśvarajaṭāsthā yā $ āpo devyo mahāmate &
tāsāṃ ca dvividho bheda % āhartur dvayakāraṇāt // BrP_74.2 //
ekāṃśo brāhmaṇenātra $ vratadānasamādhinā &
gotamena śivaṃ pūjya % āhṛto lokaviśrutaḥ // BrP_74.3 //
aparas tu mahāprājña $ kṣatriyeṇa balīyasā &
ārādhya śaṃkaraṃ devaṃ % tapobhir niyamais tathā // BrP_74.4 //
bhagīrathena bhūpena $ āhṛto 'ṃśo 'paras tathā &
evaṃ dvairūpyam abhavad % gaṅgāyā munisattama // BrP_74.5 //
{nārada uvāca: }
maheśvarajaṭāsthā yā $ hetunā kena gautamaḥ &
āhartā kṣatriyeṇāpi % āhṛtā kena tad vada // BrP_74.6 //
{brahmovāca: }
yathānītā purā vatsa $ brāhmaṇenetareṇa vā &
tat sarvaṃ vistareṇāhaṃ % vadiṣye prītaye tava // BrP_74.7 //
yasmin kāle sureśasya $ umā patny abhavat priyā &
tasminn evābhavad gaṅgā % priyā śaṃbhor mahāmate // BrP_74.8 //
mama doṣāpanodāya $ cintayānaḥ śivas tadā &
umayā sahitaḥ śrīmān % devīṃ prekṣya viśeṣataḥ // BrP_74.9 //
rasavṛttau sthito yasmān $ nirmame rasam uttamam &
rasikatvāt priyatvāc ca % straiṇatvāt pāvanatvataḥ // BrP_74.10 //
sarvābhyo hy adhikaprītir $ gaṅgābhūd dvijasattama &
saivodbhūtā jaṭāmārgāt % kasmiṃścit kāraṇāntare \
sa tu saṃgopayām āsa # gaṅgāṃ śaṃbhur jaṭāgatām // BrP_74.12 //
śirasā ca dhṛtāṃ jñātvā $ na śaśāka umā tadā &
soḍhuṃ brahmañ jaṭājūṭe % sthitāṃ dṛṣṭvā punaḥ punaḥ // BrP_74.13 //
amarṣeṇa bhavaṃ gorī $ prerayasvety abhāṣata &
naivāsau prairayac chaṃbhū % rasiko rasam uttamam // BrP_74.14 //
jaṭāsv eva tadā devīṃ $ gopāyantaṃ vimṛśya sā &
vināyakaṃ jayāṃ skandaṃ % raho vacanam abravīt // BrP_74.15 //
naivāyaṃ tridaśeśāno $ gaṅgāṃ tyajati kāmukaḥ &
sāpi priyā śivasyādya % kathaṃ tyajati tāṃ priyām // BrP_74.16 //
evaṃ vimṛśya bahuśo $ gaurī cāha vināyakam //* BrP_74.17 //
{pārvaty uvāca: }
na devair nāsurair yakṣair $ na siddhair bhavatāpi ca &
na rājabhir athānyair vā % na gaṅgāṃ tyajati prabhuḥ // BrP_74.18 //
punas tapsyāmi vā gatvā $ himavantaṃ nagottamam &
athavā brāhmaṇaiḥ puṇyais % tapobhir hatakalmaṣaiḥ // BrP_74.19 //
tair vā jaṭāsthitā gaṅgā $ prārthitā bhuvam āpnuyāt //* BrP_74.20 //
{brahmovāca: }
etac chrutvā mātṛvākyaṃ $ mātaraṃ prāha vighnarāṭ &
bhrātrā skandena jayayā % saṃmantryeha ca yujyate // BrP_74.21 //
tat kurmo mastakād gaṅgāṃ $ yathā tyajati me pitā &
etasminn antare brahmann % anāvṛṣṭir ajāyata // BrP_74.22 //
dvir dvādaśa samā martye $ sarvaprāṇibhayāvahā &
tato vinaṣṭam abhavaj % jagat sthāvarajaṅgamam // BrP_74.23 //
vinā tu gautamaṃ puṇyam $ āśramaṃ sarvakāmadam &
sraṣṭukāmaḥ purā putra % sthāvaraṃ jaṅgamaṃ tathā // BrP_74.24 //
kṛto yajño mayā pūrvaṃ $ sa devayajano giriḥ &
mannāmā tatra vikhyātas % tato brahmagiriḥ sadā // BrP_74.25 //
tam āśritya nagaśreṣṭhaṃ $ sarvadāste sa gautamaḥ &
tasyāśrame mahāpuṇye % śreṣṭhe brahmagirau śubhe // BrP_74.26 //
ādhayo vyādhayo vāpi $ durbhikṣaṃ vāpy avarṣaṇam &
bhayaśokau ca dāridryaṃ % na śrūyante kadācana // BrP_74.27 //
tadāśramaṃ vinānyatra $ havyaṃ vā kavyam eva ca &
nāsti putra tathā dātā % hotā yaṣṭā tathaiva ca // BrP_74.28 //
yadaiva gautamo vipro $ dadāti ca juhoti ca &
tadaivāpy ayanaṃ svarge % surāṇām api nānyataḥ // BrP_74.29 //
devaloke 'pi martye vā $ śrūyate gautamo muniḥ &
hotā dātā ca bhoktā ca % sa eveti janā viduḥ // BrP_74.30 //
tac chrutvā munayaḥ sarve $ nānāśramanivāsinaḥ &
gautamāśramam āpṛcchann % āgacchantas tapodhanāḥ // BrP_74.31 //
teṣāṃ munīnāṃ sarveṣām $ āgatānāṃ sa gautamaḥ &
śiṣyavat putravad bhaktyā % pitṛvat poṣako 'bhavat // BrP_74.32 //
yasya yathepsitaṃ kāmaṃ $ yathāyogyaṃ yathākramam &
yathānurūpaṃ sarveṣāṃ % śuśrūṣām akaron muniḥ // BrP_74.33 //
ājñayā gautamasyāsann $ oṣadhyo lokamātaraḥ &
ārādhitāḥ punas tena % brahmaviṣṇumaheśvarāḥ // BrP_74.34 //
jāyante ca tadauṣadhyo $ lūyante ca tadaiva hi &
saṃpatsyante tadopyante % gautamasya tapobalāt // BrP_74.35 //
sarvāḥ samṛddhayas tasya $ saṃsidhyante manogatāḥ &
pratyahaṃ vakti vinayād % gautamas tv āgatān munīn // BrP_74.36 //
putravac chiṣyavac caiva $ preṣyavat karavāṇi kim &
pitṛvat poṣayām āsa % saṃvatsaragaṇān bahūn // BrP_74.37 //
evaṃ vasatsu muniṣu $ trailokye khyātir āśrayāt &
tato vināyakaḥ prāha % mātaraṃ bhrātaraṃ jayām // BrP_74.38 //
{vināyaka uvāca: }
devānāṃ sadane mātar $ gīyate gautamo dvijaḥ &
yan na sādhyaṃ suragaṇair % gautamaḥ kṛtavān iti // BrP_74.39 //
evaṃ śrutaṃ mayā devi $ brāhmaṇasya tapobalam &
sa vipraś cālayed enāṃ % mātar gaṅgāṃ jaṭāgatām // BrP_74.40 //
tapasā vānyato vāpi $ pūjayitvā trilocanam &
sa eva cyāvayed enāṃ % jaṭāsthāṃ me pitṛpriyām // BrP_74.41 //
tatra nītir vidhātavyā $ tāṃ vipro yācayed yathā &
tatprabhāvāt saricchreṣṭhā % śiraso 'vataraty api // BrP_74.42 //
{brahmovāca: }
ity uktvā mātaraṃ bhrātrā $ jayayā saha vighnarāṭ &
jagāma gautamo yatra % brahmasūtradharaḥ kṛśaḥ // BrP_74.43 //
vasan katipayāhaḥsu $ gautamāśramamaṇḍale &
uvāca brāhmaṇān sarvāṃs % tatra tatra ca vighnarāṭ // BrP_74.44 //
gacchāmaḥ svam adhiṣṭhānam $ āśramāṇi śucīni ca &
puṣṭāḥ sma gautamānnena % pṛcchāmo gautamaṃ munim // BrP_74.45 //
iti saṃmantrya pṛcchanti $ munayo munisattamāḥ &
sa tān nivārayām āsa % snehabuddhyā munīn pṛthak // BrP_74.46 //
{gautama uvāca: }
kṛtāñjaliḥ savinayam $ āsadhvam iha caiva hi &
yuṣmaccaraṇaśuśrūṣāṃ % karomi munipuṃgavāḥ // BrP_74.47 //
śuśrūṣau putravan nityaṃ $ mayi tiṣṭhati nocitam &
bhavatāṃ bhūmidevānām % āśramāntarasevanam // BrP_74.48 //
idam evāśramaṃ puṇyaṃ $ sarveṣām iti me matiḥ &
alam anyena munaya % āśrameṇa gatena vā // BrP_74.49 //
{brahmovāca: }
iti śrutvā muner vākyaṃ $ vighnakṛtyam anusmaran &
uvāca prāñjalir bhūtvā % brāhmaṇān sa gaṇādhipaḥ // BrP_74.50 //
{gaṇādhipa uvāca: }
annakrītā vayaṃ kiṃ no $ nivārayata gautamaḥ &
sāmnā naiva vayaṃ śaktā % gantuṃ svaṃ svaṃ niveśanam // BrP_74.51 //
nāyam arhati daṇḍaṃ vā $ upakārī dvijottamaḥ &
tasmād buddhyā vyavasyāmi % tat sarvair anumanyatām // BrP_74.52 //
{brahmovāca: }
tataḥ sarve dvijaśreṣṭhāḥ $ kriyatām ity anubruvan &
etasya tūpakārāya % lokānāṃ hitakāmyayā // BrP_74.53 //
brāhmaṇānāṃ ca sarveṣāṃ $ śreyo yat syāt tathā kuru &
brāhmaṇānāṃ vacaḥ śrutvā % mene vākyaṃ gaṇādhipaḥ // BrP_74.54 //
{vināyaka uvāca: }
kriyate guṇarūpaṃ yad $ gautamasya viśeṣataḥ //* BrP_74.55 //
{brahmovāca: }
anumānya dvijān sarvān $ punaḥ punar udāradhīḥ &
svayaṃ ca brāhmaṇo bhūtvā % praṇamya brāhmaṇān punaḥ \
mātur mate sthito vidvāñ # jayāṃ prāha gaṇeśvaraḥ // BrP_74.56 //
{vināyaka uvāca: }
yathā nānyo vijānīte $ tathā kuru śubhānane &
gorūpadhāriṇī gaccha % gautamo yatra tiṣṭhati // BrP_74.57 //
śālīn khāda vināśyātha $ vikāraṃ kuru bhāmini &
kṛte prahāre huṃkāre % prekṣite cāpi kiṃcana \
pata dīnaṃ svanaṃ kṛtvā # na mriyasva na jīva ca // BrP_74.58 //
{brahmovāca: }
tathā cakāra vijayā $ vighneśvaramate sthitā &
yatrāsīd gautamo vipro % jayā gorūpadhāriṇī // BrP_74.59 //
jagāma śālīn khādantī $ tāṃ dadarśa sa gautamaḥ &
gāṃ dṛṣṭvā vikṛtāṃ vipras % tāṃ tṛṇena nyavārayat // BrP_74.60 //
nivāryamāṇā sā tena $ svanaṃ kṛtvā papāta gauḥ &
tasyāṃ tu patitāyāṃ ca % hāhākāro mahān abhūt // BrP_74.61 //
svanaṃ śrutvā ca dṛṣṭvā ca $ gautamasya viceṣṭitam &
vyathitā brāhmaṇāḥ prāhur % vighnarājapuraskṛtāḥ // BrP_74.62 //
{brāhmaṇā ūcuḥ: }
ito gacchāmahe sarve $ na sthātavyaṃ tavāśrame &
putravat poṣitāḥ sarve % pṛṣṭo 'si munipuṃgava // BrP_74.63 //
{brahmovāca: }
iti śrutvā munir vākyaṃ $ viprāṇāṃ gacchatāṃ tadā &
vajrāhata ivāsīt sa % viprāṇāṃ purato 'patat // BrP_74.64 //
tam ūcur brāhmaṇāḥ sarve $ paśyemāṃ patitāṃ bhuvi &
rudrāṇāṃ mātaraṃ devīṃ % jagatāṃ pāvanīṃ priyām // BrP_74.65 //
tīrthadevasvarūpiṇyām $ asyāṃ gavi vidher balāt &
patitāyāṃ muniśreṣṭha % gantavyam avaśiṣyate // BrP_74.66 //
cīrṇaṃ vrataṃ kṣayaṃ yāti $ yathā vāsas tvadāśrame &
vayaṃ nānyadhanā brahman % kevalaṃ tu tapodhanāḥ // BrP_74.67 //
{brahmovāca: }
viprāṇāṃ purataḥ sthitvā $ vinītaḥ prāha gautamaḥ //* BrP_74.68 //
{gautama uvāca: }
bhavanta eva śaraṇaṃ $ pūtaṃ māṃ kartum arhatha //* BrP_74.69 //
{brahmovāca: }
tataḥ provāca bhagavān $ vighnarāḍ brāhmaṇair vṛtaḥ //* BrP_74.70 //
{vighnarāja uvāca: }
naiveyaṃ mriyate tatra $ naiva jīvati tatra kim &
vadāmo 'smin susaṃdigdhe % niṣkṛtiṃ gatim eva vā // BrP_74.71 //
{gautama uvāca: }
katham utthāsyatīyaṃ gaur $ atha cāsmiṃś ca niṣkṛtim &
vaktum arhatha tat sarvaṃ % kariṣye 'ham asaṃśayam // BrP_74.72 //
{brāhmaṇā ūcuḥ: }
sarveṣāṃ ca matenāyaṃ $ vadiṣyati ca buddhimān &
etad vākyam athāsmākaṃ % pramāṇaṃ tava gautama // BrP_74.73 //
{brahmovāca: }
brāhmaṇaiḥ preryamāṇo 'sau $ gautamena balīyasā &
vighnakṛd brahmavapuṣā % prāha sarvān idaṃ vacaḥ // BrP_74.74 //
{vighnarāja uvāca: }
sarveṣāṃ ca matenāhaṃ $ vadiṣyāmi yathārthavat &
anumanyantu munayo % madvākyaṃ gautamo 'pi ca // BrP_74.75 //
maheśvarajaṭājūṭe $ brahmaṇo 'vyaktajanmanaḥ &
kamaṇḍalusthitaṃ vāri % tiṣṭhatīti hi śuśruma // BrP_74.76 //
tad ānayasva tarasā $ tapasā niyamena ca &
tenābhiṣiñca gām etāṃ % bhagavan bhuvam āśritām \
tato vatsyāmahe sarve # pūrvavat tava veśmani // BrP_74.77 //
{brahmovāca: }
ity uktavati viprendre $ brāhmaṇānāṃ ca saṃsadi &
tatrāpatat puṣpavṛṣṭir % jayaśabdo vyavardhata \
tataḥ kṛtāñjalir namro # gautamo vākyam abravīt // BrP_74.78 //
{gautama uvāca: }
tapasāgniprasādena $ devabrahmaprasādataḥ &
bhavatāṃ ca prasādena % matsaṃkalpo 'nusidhyatām // BrP_74.79 //
{brahmovāca: }
evam astv iti taṃ viprā $ āpṛcchan munipuṃgavam &
svāni sthānāni te jagmuḥ % samṛddhāny annavāribhiḥ // BrP_74.80 //
yāteṣu teṣu vipreṣu $ bhrātrā saha gaṇeśvaraḥ &
jayayā saha suprītaḥ % kṛtakṛtyo nyavartata // BrP_74.81 //
gateṣu brahmavṛndeṣu $ gaṇeśe ca gate tathā &
gautamo 'pi muniśreṣṭhas % tapasā hatakalmaṣaḥ // BrP_74.82 //
dhyāyaṃs tadarthaṃ sa muniḥ $ kim idaṃ mama saṃsthitam &
ity evaṃ bahuśo dhyāyañ % jñānena jñātavān dvija // BrP_74.83 //
niścitya devakāryārtham $ ātmanaḥ kilbiṣāṃ gatim &
lokānām upakāraṃ ca % śaṃbhoḥ prīṇanam eva ca // BrP_74.84 //
umāyāḥ prīṇanaṃ cāpi $ gaṅgānayanam eva ca &
sarvaṃ śreyaskaraṃ manye % mayi naiva ca kilbiṣam // BrP_74.85 //
ity evaṃ manasā dhyāyan $ suprīto 'bhūd dvijottamaḥ &
ārādhya jagatām īśaṃ % trinetraṃ vṛṣabhadhvajam // BrP_74.86 //
ānayiṣye saricchreṣṭhāṃ $ prītā 'stu girijā mama &
sapatnī jagadambāyā % maheśvarajaṭāsthitā // BrP_74.87 //
evaṃ hi saṃkalpya munipravīraḥ BrP_74.88a
sa gautamo brahmagirer jagāma BrP_74.88b
kailāsam ādhiṣṭhitam ugradhanvanā BrP_74.88c
surārcitaṃ priyayā brahmavṛndaiḥ BrP_74.88d
{nārada uvāca: }
kailāsaśikharaṃ gatvā $ gautamo bhagavān ṛṣiḥ &
kiṃ cakāra tapo vāpi % kāṃ cakre stutim uttamām // BrP_75.1 //
{brahmovāca: }
giriṃ gatvā tato vatsa $ vācaṃ saṃyamya gautamaḥ &
āstīrya sa kuśān prājñaḥ % kailāse parvatottame // BrP_75.2 //
upaviśya śucir bhūtvā $ stotraṃ cedaṃ tato jagau &
apatat puṣpavṛṣṭiś ca % stūyamāne maheśvare // BrP_75.3 //
{gautama uvāca: }
bhogārthināṃ bhogam abhīpsitaṃ ca BrP_75.4a
dātuṃ mahānty aṣṭavapūṃṣi dhatte BrP_75.4b
somo janānāṃ guṇavanti nityaṃ BrP_75.4c
devaṃ mahādevam iti stuvanti BrP_75.4d
kartuṃ svakīyair viṣayaiḥ sukhāni BrP_75.5a
bhartuṃ samastaṃ sacarācaraṃ ca BrP_75.5b
saṃpattaye hy asya vivṛddhaye ca BrP_75.5c
mahīmayaṃ rūpam itīśvarasya BrP_75.5d
sṛṣṭeḥ sthiteḥ saṃharaṇāya bhūmer BrP_75.6a
ādhāram ādhātum apāṃ svarūpam BrP_75.6b
bheje śivaḥ śāntatanur janānāṃ BrP_75.6c
sukhāya dharmāya jagat pratiṣṭhitam BrP_75.6d
kālavyavasthām amṛtasravaṃ ca BrP_75.7a
jīvasthitiṃ sṛṣṭim atho vināśanam BrP_75.7b
mudaṃ prajānāṃ sukham unnatiṃ ca BrP_75.7c
cakre 'rkacandrāgnimayaṃ śarīram BrP_75.7d
vṛddhiṃ gatiṃ śaktim athākṣarāṇi BrP_75.8a
jīvavyavasthāṃ mudam apy anekām BrP_75.8b
sraṣṭuṃ kṛtaṃ vāyur itīśarūpaṃ BrP_75.8c
tvaṃ vetsi nūnaṃ bhagavan bhavantam BrP_75.8d
bhedair vinā naiva kṛtir na dharmo BrP_75.9a
nātmīyam anyan na diśo 'ntarikṣam BrP_75.9b
dyāvāpṛthivyau na ca bhuktimuktī BrP_75.9c
tasmād idaṃ vyomavapus taveśa BrP_75.9d
dharmaṃ vyavasthāpayituṃ vyavasya BrP_75.10a
ṛksāmaśāstrāṇi yajuś ca śākhāḥ BrP_75.10b
loke ca gāthāḥ smṛtayaḥ purāṇam BrP_75.10c
ityādiśabdātmakatām upaiti BrP_75.10d
yaṣṭā kratur yāny api sādhanāni BrP_75.11a
ṛtvikpradeśaṃ phaladeśakālāḥ BrP_75.11b
tvam eva śaṃbho paramārthatattvaṃ BrP_75.11c
vadanti yajñāṅgamayaṃ vapus te BrP_75.11d
kartā pradātā pratibhūḥ pradānaṃ BrP_75.12a
sarvajñasākṣī puruṣaḥ paraś ca BrP_75.12b
pratyātmabhūtaḥ paramārtharūpas BrP_75.12c
tvam eva sarvaṃ kim u vāgvilāsaiḥ BrP_75.12d
na vedaśāstrair gurubhiḥ pradiṣṭo BrP_75.13a
na nāsi buddhyādibhir apradhṛṣyaḥ BrP_75.13b
ajo 'prameyaḥ śivaśabdavācyas BrP_75.13c
tvam asti satyaṃ bhagavan namas te BrP_75.13d
ātmaikatāṃ svaprakṛtiṃ kadācid BrP_75.14a
aikṣac chivaḥ saṃpad iyaṃ mameti BrP_75.14b
pṛthak tadaivābhavad apratarkya BrP_75.14c
acintyaprabhāvo bahuviśvamūrtiḥ BrP_75.14d
bhāve 'bhivṛddhā ca bhave bhave ca BrP_75.15a
svakāraṇaṃ kāraṇam āsthitā ca BrP_75.15b
nityā śivā sarvasulakṣaṇā vā BrP_75.15c
vilakṣaṇā viśvakarasya śaktiḥ BrP_75.15d
utpādanaṃ saṃsthitir annavṛddhi BrP_75.16a
layāḥ satāṃ yatra sanātanās te BrP_75.16b
ekaiva mūrtir na samasti kiṃcid BrP_75.16c
asādhyam asyā dayitā harasya BrP_75.16d
yadartham annāni dhanāni jīvā BrP_75.17a
yacchanti kurvanti tapāṃsi dharmān BrP_75.17b
sāpīyam ambā jagato janitrī BrP_75.17c
priyā tu somasya mahāsukīrtiḥ BrP_75.17d
yad īkṣitaṃ kāṅkṣati vāsavo 'pi BrP_75.18a
yannāmato maṅgalam āpnuyāc ca BrP_75.18b
yā vyāpya viśvaṃ vimalīkaroti BrP_75.18c
somā sadā somasamānarūpā BrP_75.18d
brahmādijīvasya carācarasya BrP_75.19a
buddhyakṣicaitanyamanaḥsukhāni BrP_75.19b
yasyāḥ prasādāt phalavanti nityaṃ BrP_75.19c
vāgīśvarī lokaguroḥ suramyā BrP_75.19d
caturmukhasyāpi mano malīnaṃ BrP_75.20a
kim anyajantor iti cintya mātā BrP_75.20b
gaṅgāvatāraṃ vividhair upāyaiḥ BrP_75.20c
sarvaṃ jagat pāvayituṃ cakāra BrP_75.20d
śrutīḥ samālakṣya haraprabhutvaṃ BrP_75.21a
viśvasya lokaḥ sakalaiḥ pramāṇaiḥ BrP_75.21b
kṛtvā ca dharmān bubhuje ca bhogān BrP_75.21c
vibhūtir eṣā tu sadāśivasya BrP_75.21d
kāryakriyākārakasādhanānāṃ BrP_75.22a
vedoditānām atha laukikānām BrP_75.22b
yat sādhyam utkṛṣṭatamaṃ priyaṃ ca BrP_75.22c
proktā ca sā siddhir anādikartuḥ BrP_75.22d
dhyātvā varaṃ brahma paraṃ pradhānaṃ BrP_75.23a
yat sārabhūtaṃ yad upāsitavyam BrP_75.23b
yat prāpya muktā na punar bhavanti BrP_75.23c
sadyogino muktir umāpatiḥ saḥ BrP_75.23d
yathā yathā śaṃbhur ameyamāyā BrP_75.24a
rūpāṇi dhatte jagato hitāya BrP_75.24b
tadyogayogyāni tathaiva dhatse BrP_75.24c
pativratātvaṃ tvayi mātar evam BrP_75.24d
{brahmovāca: }
ity evaṃ stuvatas tasya $ purastād vṛṣabhadhvajaḥ &
umayā sahitaḥ śrīmān % gaṇeśādigaṇair vṛtaḥ // BrP_75.25 //
sākṣād āgatya taṃ śaṃbhuḥ $ prasanno vākyam abravīt //* BrP_75.26 //
{śiva uvāca: }
kiṃ te gautama dāsyāmi $ bhaktistotravrataiḥ śubhaiḥ &
parituṣṭo 'smi yācasva % devānām api duṣkaram // BrP_75.27 //
{brahmovāca: }
iti śrutvā jaganmūrter $ vākyaṃ vākyaviśāradaḥ &
harṣabāṣpaparītāṅgo % gautamaḥ paryacintayat // BrP_75.28 //
aho daivam aho dharmo $ hy aho vai viprapūjanam &
aho lokagatiś citrā % aho dhātar namo 'stu te // BrP_75.29 //
{gautama uvāca: }
jaṭāsthitāṃ śubhāṃ gaṅgāṃ $ dehi me tridaśārcita &
yadi tuṣṭo 'si deveśa % trayīdhāma namo 'stu te // BrP_75.30 //
{īśvara uvāca: }
trayāṇām upakārārthaṃ $ lokānāṃ yācitaṃ tvayā &
ātmanas tūpakārāya % tad yācasvākutobhayaḥ // BrP_75.31 //
{gautama uvāca: }
stotreṇānena ye bhaktās $ tvāṃ ca devīṃ stuvanti vai &
sarvakāmasamṛddhāḥ syur % etad dhi varayāmy aham // BrP_75.32 //
{brahmovāca: }
evam astv iti deveśaḥ $ parituṣṭo 'bravīd vacaḥ &
anyān api varān matto % yācasva vigatajvaraḥ // BrP_75.33 //
evam uktas tu harṣeṇa $ gautamaḥ prāha śaṃkaram //* BrP_75.34 //
{gautama uvāca: }
imāṃ devīṃ jaṭāsaṃsthāṃ $ pāvanīṃ lokapāvanīm &
tava priyāṃ jagannātha % utsṛja brahmaṇo girau // BrP_75.35 //
sarvāsāṃ tīrthabhūtā tu $ yāvad gacchati sāgaram &
brahmahatyādipāpāni % manovākkāyikāni ca // BrP_75.36 //
snānamātreṇa sarvāṇi $ vilayaṃ yāntu śaṃkara &
candrasūryoparāge ca % ayane viṣuve tathā // BrP_75.37 //
saṃkrāntau vaidhṛtau puṇya- $ tīrtheṣv anyeṣu yat phalam &
asyās tu smaraṇād eva % tat puṇyaṃ jāyatāṃ hara // BrP_75.38 //
ślāghyaṃ kṛte tapaḥ proktaṃ $ tretāyāṃ yajñakarma ca &
dvāpare yajñadāne ca % dānam eva kalau yuge // BrP_75.39 //
yugadharmāś ca ye sarve $ deśadharmās tathaiva ca &
deśakālādisaṃyoge % yo dharmo yatra śasyate // BrP_75.40 //
yad anyatra kṛtaṃ puṇyaṃ $ snānadānādisaṃyamaiḥ &
asyās tu smaraṇād eva % tat puṇyaṃ jāyatāṃ hara // BrP_75.41 //
yatra yatra tv iyaṃ yāti $ yāvat sāgaragāminī &
tatra tatra tvayā bhāvyam % eṣa cāstu varo varaḥ // BrP_75.42 //
yojanānāṃ tūpari tu $ daśa yāvac ca saṃkhyayā &
tadantarapraviṣṭānāṃ % mahāpātakinām api // BrP_75.43 //
tat pitṝṇāṃ ca teṣāṃ ca $ snānāyāgacchatāṃ śiva &
snāne cāpy antare mṛtyor % muktibhājo bhavantu vai // BrP_75.44 //
ekataḥ sarvatīrthāni $ svargamartyarasātale &
eṣā tebhyo viśiṣṭā tu % alaṃ śaṃbho namo 'stu te // BrP_75.45 //
{brahmovāca: }
tad gautamavacaḥ śrutvā $ tathāstv ity abravīc chivaḥ &
asyāḥ parataraṃ tīrthaṃ % na bhūtaṃ na bhaviṣyati // BrP_75.46 //
satyaṃ satyaṃ punaḥ satyaṃ $ vede ca pariniṣṭhitam &
sarveṣāṃ gautamī puṇyā % ity uktvāntaradhīyata // BrP_75.47 //
tato gate bhagavati lokapūjite BrP_75.48a
tadājñayā pūrṇabalaḥ sa gautamaḥ BrP_75.48b
jaṭāṃ samādāya saridvarāṃ tāṃ BrP_75.48c
surair vṛto brahmagiriṃ viveśa BrP_75.48d
tatas tu gautame prāpte $ jaṭām ādāya nārada &
puṣpavṛṣṭir abhūt tatra % samājagmuḥ sureśvarāḥ // BrP_75.49 //
ṛṣayaś ca mahābhāgā $ brāhmaṇāḥ kṣatriyās tathā &
jayaśabdena taṃ vipraṃ % pūjayanto mudānvitāḥ // BrP_75.50 //
{nārada uvāca: }
maheśvarajaṭājuṭād $ gaṅgām ādāya gautamaḥ &
āgatya brahmaṇaḥ puṇye % tataḥ kim akarod girau // BrP_76.1 //
{brahmovāca: }
ādāya gautamo gaṅgāṃ $ śuciḥ prayatamānasaḥ &
pūjito devagandharvais % tathā girinivāsibhiḥ // BrP_76.2 //
girer mūrdhni jaṭāṃ sthāpya $ smaran devaṃ trilocanam &
uvāca prāñjalir bhūtvā % gaṅgāṃ sa dvijasattamaḥ // BrP_76.3 //
{gautama uvāca: }
trilocanajaṭodbhūte $ sarvakāmapradāyini &
kṣamasva mātaḥ śāntāsi % sukhaṃ yāhi hitaṃ kuru // BrP_76.4 //
{brahmovāca: }
evam uktā gautamena $ gaṅgā provāca gautamam &
divyarūpadharā devī % divyasraganulepanā // BrP_76.5 //
{gaṅgovāca: }
gaccheyaṃ devasadanam $ athavāpi kamaṇḍalum &
rasātalaṃ vā gaccheyaṃ % jātas tvaṃ satyavāg asi // BrP_76.6 //
{gautama uvāca: }
trayāṇām upakārārthaṃ $ lokānāṃ yācitā mayā &
śaṃbhunā ca tathā dattā % devi tan nānyathā bhavet // BrP_76.7 //
{brahmovāca: }
tad gautamavacaḥ śrutvā $ gaṅgā mene dvijeritam &
tredhātmānaṃ vibhajyātha % svargamartyarasātale // BrP_76.8 //
svarge caturdhā vyagamat $ saptadhā martyamaṇḍale &
rasātale caturdhaiva % saivaṃ pañcadaśākṛtiḥ // BrP_76.9 //
sarvatra sarvabhūtaiva $ sarvapāpavināśinī &
sarvakāmapradā nityaṃ % saiva vede pragīyate // BrP_76.10 //
martyā martyagatām eva $ paśyanti na talaṃ gatām &
naiva svargagatāṃ martyāḥ % paśyanty ajñānabuddhayaḥ // BrP_76.11 //
yāvat sāgaragā devī $ tāvad devamayī smṛtā &
utsṛṣṭā gautamenaiva % prāyāt pūrvārṇavaṃ prati // BrP_76.12 //
tato devarṣibhir juṣṭāṃ $ mātaraṃ jagataḥ śubhām &
gautamo muniśārdūlaḥ % pradakṣiṇam athākarot // BrP_76.13 //
trilocanaṃ sureśānaṃ $ prathamaṃ pūjya gautamaḥ &
ubhayos tīrayoḥ snānaṃ % karomīti dadhe matim // BrP_76.14 //
smṛtamātras tadā tatrā- $ virāsīt karuṇārṇavaḥ &
tatra snānaṃ kathaṃ sidhyed % ity evaṃ śarvam abravīt // BrP_76.15 //
kṛtāñjalipuṭo bhūtvā $ bhaktinamras trilocanam //* BrP_76.16 //
{gautama uvāca: }
devadeva maheśāna $ tīrthasnānavidhiṃ mama &
brūhi samyaṅ maheśāna % lokānāṃ hitakāmyayā // BrP_76.17 //
{śiva uvāca: }
maharṣe śṛṇu sarvaṃ ca $ vidhiṃ godāvarībhavam &
pūrvaṃ nāndīmukhaṃ kṛtvā % dehaśuddhiṃ vidhāya ca // BrP_76.18 //
brāhmaṇān bhojayitvā ca $ teṣām ājñāṃ pragṛhya ca &
brahmacaryeṇa gacchanti % patitālāpavarjitāḥ // BrP_76.19 //
yasya hastau ca pādau ca $ manaś caiva susaṃyatam &
vidyā tapaś ca kīrtiś ca % sa tīrthaphalam aśnute // BrP_76.20 //
bhāvaduṣṭiṃ parityajya $ svadharmapariniṣṭhitaḥ &
śrāntasaṃvāhanaṃ kurvan % dadyād annaṃ yathocitam // BrP_76.21 //
akiṃcanebhyaḥ sādhubhyo $ dadyād vastrāṇi kambalān &
śṛṇvan harikathāṃ divyāṃ % tathā gaṅgāsamudbhavām \
anena vidhinā gacchan # samyak tīrthaphalaṃ labhet // BrP_76.22 //
{brahmovāca: }
tryambakaś ca iti prāha $ gautamaṃ munibhir vṛtam //* BrP_77.1 //
{śiva uvāca: }
dvihastamātre tīrthāni $ saṃbhaviṣyanti gautama &
sarvatrāhaṃ saṃnihitaḥ % sarvakāmapradas tathā // BrP_77.2 //
{brahmovāca: }
gaṅgādvāre prayāge ca $ tathā sāgarasaṃgame &
eteṣu puṇyadā puṃsāṃ % muktidā sā bhagīrathī // BrP_7.3 //
narmadā tu saricchreṣṭhā $ parvate 'marakaṇṭake &
yamunā saṃgatā tatra % prabhāse tu sarasvatī // BrP_77.4 //
kṛṣṇā bhīmarathī caiva $ tuṅgabhadrā tu nārada &
tisṛṇāṃ saṃgamo yatra % tat tīrthaṃ muktidaṃ nṛṇām // BrP_77.5 //
payouṣṇī saṃgatā yatra $ tatratyā tac ca muktidam &
iyaṃ tu gautamī vatsa % yatra kvāpi mamājñayā // BrP_77.6 //
sarveṣāṃ sarvadā nṝṇāṃ $ snānān muktiṃ pradāsyati &
kiṃcitkāle puṇyatamaṃ % kiṃcittīrthaṃ surāgame // BrP_77.7 //
sarveṣāṃ sarvadā tīrthaṃ $ gautamī nātra saṃśayaḥ &
tisraḥ koṭyo 'rdhakoṭī ca % yojanānāṃ śatadvaye // BrP_77.8 //
tīrthāni muniśārdūla $ saṃbhaviṣyanti gautama &
iyaṃ māheśvarī gaṅgā % gautamī vaiṣṇavīti ca // BrP_77.9 //
brāhmī godāvarī nandā $ sunandā kāmadāyinī &
brahmatejaḥsamānītā % sarvapāpapraṇāśanī // BrP_77.10 //
smaraṇād eva pāpaugha- $ hantrī mama sadā priyā &
pañcānām api bhūtānām % āpaḥ śreṣṭhatvam āgatāḥ // BrP_77.11 //
tatrāpi tīrthabhūtās tu $ tasmād āpaḥ parāḥ smṛtāḥ &
tāsāṃ bhāgīrathī śreṣṭhā % tābhyo 'pi gautamī tathā // BrP_77.12 //
ānītā sajaṭā gaṅgā $ asyā nānyac chubhāvaham &
svarge bhuvi tale vāpi % tīrthaṃ sarvārthadaṃ mune // BrP_77.13 //
{brahmovāca: }
ity etat kathitaṃ putra $ gautamāya mahātmane &
sākṣād dhareṇa tuṣṭena % mayā tava niveditam // BrP_77.14 //
evaṃ sā gautamī gaṅgā $ sarvebhyo 'py adhikā matā &
tatsvarūpaṃ ca kathitaṃ % kuto 'nyā śravaṇaspṛhā // BrP_77.15 //
{nārada uvāca: }
dvividhā saiva gaditā $ ekāpi surasattama &
eko bhedas tu kathito % brāhmaṇenāhṛto yataḥ // BrP_78.1 //
kṣatriyeṇāparo 'py aṃśo $ jaṭāsv eva vyavasthitaḥ &
bhavasya devadevasya % āhṛtas tad vadasva me // BrP_78.2 //
{brahmovāca: }
vaivasvatānvaye jāta $ ikṣvākukulasaṃbhavaḥ &
purā vai sagaro nāma % rājāsīd atidhārmikaḥ // BrP_78.3 //
yajvā dānaparo nityaṃ $ dharmācāravicāravān &
tasya bhāryādvayaṃ cāsīt % patibhaktiparāyaṇam // BrP_78.4 //
tasya vai saṃtatir nābhūd $ iti cintāparo 'bhavat &
vasiṣṭhaṃ gṛham āhūya % saṃpūjya vidhivat tataḥ // BrP_78.5 //
uvāca vacanaṃ rājā $ saṃtateḥ kāraṇaṃ prati &
iti tadvacanaṃ śrutvā % dhyātvā rājānam abravīt // BrP_78.6 //
{vasiṣṭha uvāca: }
sapatnīkaḥ sadā rājann $ ṛṣipūjāparo bhava //* BrP_78.7 //
{brahmovāca: }
ity uktvā sa munir vipra $ yathāsthānaṃ jagāma ha &
ekadā tasya rājarṣer % gṛham āgāt taponidhiḥ // BrP_78.8 //
tasyarṣeḥ pūjanaṃ cakre $ sa saṃtuṣṭo 'bravīd vacam &
varaṃ brūhi mahābhāgety % ukte putrān sa cāvṛṇot // BrP_78.9 //
sa muniḥ prāha rājānam $ ekasyāṃ vaṃśadhārakaḥ &
putro bhūyāt tathānyasyāṃ % ṣaṣṭisāhasrakaṃ sutāḥ // BrP_78.10 //
varaṃ dattvā munau yāte $ putrā jātāḥ sahasraśaḥ &
sa yajñān subahūṃś cakre % hayamedhān sudakṣiṇān // BrP_78.11 //
ekasmin hayamedhe vai $ dīkṣito vidhivan nṛpaḥ &
putrān nyayojayad rājā % sasainyān hayarakṣaṇe // BrP_78.12 //
kvacid antaram āsādya $ hayaṃ jahre śatakratuḥ &
mārgamāṇāś ca te putrā % naivāpaśyan hayaṃ tadā // BrP_78.13 //
sahasrāṇāṃ tathā ṣaṣṭir $ nānāyuddhaviśāradāḥ &
teṣu paśyatsu rakṣāṃsi % putreṣu sagarasya hi // BrP_78.14 //
prokṣitaṃ tad dhayaṃ nītvā $ te rasātalam āgaman &
rākṣasān māyayā yuktān % naivāpaśyanta sāgarāḥ // BrP_78.15 //
na dṛṣṭvā te hayaṃ putrāḥ $ sagarasya balīyasaḥ &
itaś cetaś carantas te % naivāpaśyan hayaṃ tadā // BrP_78.16 //
devalokaṃ tadā jagmuḥ $ parvatāṃś ca sarāṃsi ca &
vanāni ca vicinvanto % naivāpaśyan hayaṃ tadā // BrP_78.17 //
kṛtasvastyayano rājā $ ṛtvigbhiḥ kṛtamaṅgalaḥ &
adṛṣṭvā tu paśuṃ ramyaṃ % rājā cintām upeyivān // BrP_78.18 //
aṭantaḥ sāgarāḥ sarve $ devalokam upāgaman &
hayaṃ tam anucinvantas % tatrāpi na hayo 'bhavat // BrP_78.19 //
tato mahīṃ samājagmuḥ $ parvatāṃś ca vanāni ca &
tatrāpi ca hayaṃ naiva % dṛṣṭavanto nṛpātmajāḥ // BrP_78.20 //
etasminn antare tatra $ daivī vāg abhavat tadā &
rasātale hayo baddha % āste nānyatra sāgarāḥ // BrP_78.21 //
iti śrutvā tato vākyaṃ $ gantukāmā rasātalam &
akhanan pṛthivīṃ sarvāṃ % paritaḥ sāgarās tataḥ // BrP_78.22 //
te kṣudhārtā mṛdaṃ śuṣkāṃ $ bhakṣayantas tv aharniśam &
nyakhanaṃś cāpi jagmuś ca % satvarās te rasātalam // BrP_78.23 //
tān āgatān bhūpasutān $ sāgarān balinaḥ kṛtīn &
śrutvā rakṣāṃsi saṃtrastā % vyagaman kapilāntikam // BrP_78.24 //
kapilo 'pi mahāprājñas $ tatra śete rasātale &
purā ca sādhitaṃ tena % devānāṃ kāryam uttamam // BrP_78.25 //
vinidreṇa tataḥ śrāntaḥ $ siddhe kārye surān prati &
abravīt kapilaḥ śrīmān % nidrāsthānaṃ prayacchatha // BrP_78.26 //
rasātalaṃ dadus tasmai $ punar āha surān muniḥ &
yo mām utthāpayen mando % bhasmī bhūyāc ca satvaram // BrP_78.27 //
tataḥ śaye talagato $ no cen na svapna eva hi &
tathety uktaḥ suragaṇais % tatra śete rasātale // BrP_78.28 //
tasya prabhāvaṃ te jñātvā $ rākṣasā māyayā yutāḥ &
sāgarāṇāṃ ca sarveṣāṃ % vadhopāyaṃ pracakrire // BrP_78.29 //
vinā yuddhena te bhītā $ rākṣasāḥ satvarās tadā &
āgatya yatra sa muniḥ % kapilaḥ kopano mahān // BrP_78.30 //
śirodeśe hayaṃ te vai $ baddhvātha tvarayānvitāḥ &
dūre sthitvā mauninaś ca % prekṣantaḥ kiṃ bhaved iti // BrP_78.31 //
tatas tu sāgarāḥ sarve $ nirviśanto rasātalam &
dadṛśus te hayaṃ baddhaṃ % śayānaṃ puruṣaṃ tathā // BrP_78.32 //
taṃ menire ca hartāraṃ $ kratuhantāram eva ca &
enaṃ hatvā mahāpāpaṃ % nayāmo 'śvaṃ nṛpāntikam // BrP_78.33 //
kecid ūcuḥ paśuṃ baddhaṃ $ nayāmo 'nena kiṃ phalam &
tadāhur apare śūrā % rājānaḥ śāsakā vayam // BrP_78.34 //
utthāpyainaṃ mahāpāpaṃ $ hanmaḥ kṣātreṇa varcasā &
te taṃ jaghnur muniṃ pādair % bruvanto niṣṭhurāṇi ca // BrP_78.35 //
tataḥ kopena mahatā $ kapilo munisattamaḥ &
sāgarān īkṣayām āsa % tān kopād bhasmasāt karot // BrP_78.36 //
jajvalus te tatas tatra $ sāgarāḥ sarva eva hi &
tat tu sarvaṃ na jānāti % dīkṣitaḥ sagaro nṛpaḥ // BrP_78.37 //
nāradaḥ kathayām āsa $ sagarāya mahātmane &
kapilasya tu saṃsthānaṃ % hayasyāpi tu saṃsthitim // BrP_78.38 //
rākṣasānāṃ tu vikṛtiṃ $ sāgarāṇāṃ ca nāśanam &
tataś cintāparo rājā % kartavyaṃ nāvabudhyata // BrP_78.39 //
aparo 'pi sutaś cāsīd $ asamañjā iti śrutaḥ &
sa tu bālāṃs tathā paurān % maurkhyāt kṣipati cāmbhasi // BrP_78.40 //
sagaro 'py atha vijñaptaḥ $ pauraiḥ saṃmilitais tadā &
durnayaṃ tasya taṃ jñātvā % tataḥ kruddho 'bravīn nṛpaḥ // BrP_78.41 //
svān amātyāṃs tadā rājā $ deśatyāgaṃ karotv ayam &
asamañjāḥ kṣatradharma- % tyāgī vai bālaghātakaḥ // BrP_78.42 //
sagarasya tu tad vākyaṃ $ śrutvāmātyās tvarānvitāḥ &
tatyajur nṛpateḥ putram % asamañjā gato vanam // BrP_78.43 //
sāgarā brahmaśāpena $ naṣṭāḥ sarve rasātale &
eko 'pi ca vanaṃ prāpta % idānīṃ kā gatir mama // BrP_78.44 //
aṃśumān iti vikhyātaḥ $ putras tasyāsamañjasaḥ &
ānāyya bālakaṃ rājā % kāryaṃ tasmai nyavedayat // BrP_78.45 //
kapilaṃ ca samārādhya $ aṃśumān api bālakaḥ &
sagarāya hayaṃ prādāt % tataḥ pūrṇo 'bhavat kratuḥ // BrP_78.46 //
tasyāpi putras tejasvī $ dilīpa iti dhārmikaḥ &
tasyāpi putro matimān % bhagīratha iti śrutaḥ // BrP_78.47 //
pitāmahānāṃ sarveṣāṃ $ gatiṃ śrutvā suduḥkhitaḥ &
sagaraṃ nṛpaśārdūlaṃ % papraccha vinayānvitaḥ // BrP_78.48 //
sāgarāṇāṃ tu sarveṣāṃ $ niṣkṛtis tu kathaṃ bhavet &
bhagīrathaṃ nṛpaḥ prāha % kapilo vetti putraka // BrP_78.49 //
tasya tad vacanaṃ śrutvā $ bālaḥ prāyād rasātalam &
kapilaṃ ca namaskṛtvā % sarvaṃ tasmai nyavedayat // BrP_78.50 //
sa munis tu ciraṃ dhyātvā $ tapasārādhya śaṃkaram &
jaṭājalena svapitṝn % āplāvya nṛpasattama // BrP_78.51 //
tataḥ kṛtārtho bhavitā $ tvaṃ ca te pitaras tathā &
tathā karomīti muniṃ % praṇamya punar abravīt // BrP_78.52 //
kva gacche 'haṃ muniśreṣṭha $ kartavyaṃ cāpi tad vada //* BrP_78.53 //
{kapila uvāca: }
kailāsaṃ taṃ naraśreṣṭha $ gatvā stuhi maheśvaram &
tapaḥ kuru yathāśakti % tataś cepsitam āpsyasi // BrP_78.54 //
{brahmovāca: }
tac chrutvā sa muner vākyaṃ $ muniṃ natvā tv agān nagam &
kailāsaṃ sa śucir bhūtvā % bālo bālakriyānvitaḥ \
tapase niścayaṃ kṛtvā # uvāca sa bhagīrathaḥ // BrP_78.55 //
{bhagīratha uvāca: }
bālo 'haṃ bālabuddhiś ca $ bālacandradhara prabho &
nāhaṃ kimapi jānāmi % tataḥ prīto bhava prabho // BrP_78.56 //
vāgbhir manobhiḥ kṛtibhiḥ kadācin BrP_78.57a
mamopakurvanti hite ratā ye BrP_78.57b
tebhyo hitārthaṃ tv iha cāmareśa BrP_78.57c
somaṃ namasyāmi surādipūjyam BrP_78.57d
utpādito yair abhivardhitaś ca BrP_78.58a
samānagotraś ca samānadharmā BrP_78.58b
teṣām abhīṣṭāni śivaḥ karotu BrP_78.58c
bālendumauliṃ praṇato 'smi nityam BrP_78.58d
{brahmovāca: }
evaṃ tu bruvatas tasya $ purastād abhavac chivaḥ &
vareṇa cchandayāno vai % bhagīratham uvāca ha // BrP_78.59 //
{śiva uvāca: }
yan na sādhyaṃ suragaṇair $ deyaṃ tat te mayā dhruvam &
vadasva nirbhayo bhūtvā % bhagīratha mahāmate // BrP_78.60 //
{brahmovāca: }
bhagīrathaḥ praṇamyeśaṃ $ hṛṣṭaḥ provāca śaṃkaram //* BrP_78.61 //
{bhagīratha uvāca: }
jaṭāsthitāṃ pitṝṇāṃ me $ pāvanāya saridvarām &
tām eva dehi deveśa % sarvam āptaṃ tato bhavet // BrP_78.62 //
{brahmovāca: }
maheśo 'pi vihasyātha $ bhagīratham uvāca ha //* BrP_78.63 //
{śiva uvāca: }
dattā mayeyaṃ te putra $ punas tāṃ stuhi suvrata //* BrP_78.64 //
{brahmovāca: }
tad devavacanaṃ śrutvā $ tadarthaṃ tu tapo mahat &
stutiṃ cakāra gaṅgāyā % bhaktyā prayatamānasaḥ // BrP_78.65 //
tasyā api prasādaṃ ca $ prāpya bālo 'py abālavat &
gaṅgāṃ maheśvarāt prāptām % ādāyāgād rasātalam // BrP_78.66 //
nyavedayat sa munaye $ kapilāya mahātmane &
yathoditaprakāreṇa % gaṅgāṃ saṃsthāpya yatnataḥ // BrP_78.67 //
pradakṣiṇam athāvartya $ kṛtāñjalipuṭo 'bravīt //* BrP_78.68 //
{bhagīratha uvāca: }
devi me pitaraḥ śāpāt $ kapilasya mahāmuneḥ &
prāptās te vigatiṃ mātas % tasmāt tān pātum arhasi // BrP_78.69 //
{brahmovāca: }
tathety uktvā suranadī $ sarveṣām upakārikā &
lokānām upakārārthaṃ % pitṝṇāṃ pāvanāya ca // BrP_78.70 //
agastyapītasyāmbhodheḥ $ pūraṇāya viśeṣataḥ &
smaraṇād eva pāpānāṃ % nāśāya suranimnagā // BrP_78.71 //
bhagīrathoditaṃ cakre $ rasātalatale sthitān &
bhasmībhūtān nṛpasutān % sāgarāṃś ca viśeṣataḥ // BrP_78.72 //
vinirdagdhān athāplāvya $ khātapūram athākarot &
tato meruṃ samāplāvya % sthitāṃ bālo 'bravīn nṛpaḥ // BrP_78.73 //
karmabhūmau tvayā bhāvyaṃ $ tathety āgād dhimālayam &
himavatparvatāt puṇyād % bhārataṃ varṣam abhyagāt // BrP_78.74 //
tanmadhyataḥ puṇyanadī $ prāyāt pūrvārṇavaṃ prati &
evam eṣāpi te proktā % gaṅgā kṣātrā mahāmune // BrP_78.75 //
māheśvarī vaiṣṇavī ca $ saiva brāhmī ca pāvanī &
bhāgīrathī devanadī % himavacchikharāśrayā // BrP_78.76 //
maheśvarajaṭāvāri $ evaṃ dvaividhyam āgatam &
vindhyasya dakṣiṇe gaṅgā % gautamī sā nigadyate \
uttare sāpi vindhyasya # bhāgīrathy abhidhīyate // BrP_78.77 //
{nārada uvāca: }
na manas tṛptim ādhatte $ kathāḥ śṛṇvat tvayeritāḥ &
pṛthak tīrthaphalaṃ śrotuṃ % pravṛttaṃ mama mānasam // BrP_79.1 //
kramaśo brāhmaṇānītāṃ $ gaṅgāṃ me prathamaṃ vada &
pṛthak tīrthaphalaṃ puṇyaṃ % setihāsaṃ yathākramam // BrP_79.2 //
{brahmovāca: }
tīrthānāṃ ca pṛthag bhāvaṃ $ phalaṃ māhātmyam eva ca &
sarvaṃ vaktuṃ na śaknomi % na ca tvaṃ śravaṇe kṣamaḥ // BrP_79.3 //
tathāpi kiṃcid vakṣyāmi $ śṛṇu nārada yatnataḥ &
yāny uktāni ca tīrthāni % śrutivākyāni yāni ca // BrP_79.4 //
tāni vakṣyāmi saṃkṣepān $ namaskṛtvā trilocanam &
yatrāsau bhagavān āsīt % pratyakṣas tryambako mune // BrP_79.5 //
tryambakaṃ nāma tat tīrthaṃ $ bhuktimuktipradāyakam &
vārāham aparaṃ tīrthaṃ % triṣu lokeṣu viśrutam // BrP_79.6 //
tasya rūpaṃ pravakṣyāmi $ nāma viṣṇor yathābhavat &
purā devān parābhūya % yajñam ādāya rākṣasaḥ // BrP_79.7 //
rasātalam anuprāptaḥ $ sindhusena iti śrutaḥ &
yajñe talam anuprāpte % niryajñā hy abhavan mahī // BrP_79.8 //
nāyaṃ loko 'sti na paro $ yajñe naṣṭa itītvarāḥ &
surās tam eva viviśū % rasātalam anudviṣam // BrP_79.9 //
nāśaknuvaṃs tu taṃ jetuṃ $ devā indrapurogamāḥ &
viṣṇuṃ purāṇapuruṣaṃ % gatvā tasmai nyavedayan // BrP_79.10 //
rākṣasasya tu tat karma $ yajñabhraṃśam aśeṣataḥ &
tataḥ provāca bhagavān % vārāhaṃ vapur āsthitaḥ // BrP_79.11 //
śaṅkhacakragadāpāṇir $ gatvā caiva rasātalam &
ānayiṣye makhaṃ puṇyaṃ % hatvā rākṣasapuṃgavān // BrP_79.12 //
svaḥ prayāntu surāḥ sarve $ vyetu vo mānaso jvaraḥ &
yena gaṅgā talaṃ prāptā % pathā tenaiva cakradhṛk // BrP_79.13 //
jagāma tarasā putra $ bhuvaṃ bhittvā rasātalam &
sa varāhavapuḥ śrīmān % rasātalanivāsinaḥ // BrP_79.14 //
rākṣasān dānavān hatvā $ mukhe dhṛtvā mahādhvaram &
vārāharūpī bhagavān % makham ādāya yajñabhuk // BrP_79.15 //
yena prāpa talaṃ viṣṇuḥ $ pathā tenaiva śatrujit &
mukhe nyasya mahāyajñaṃ % niścakrāma rasātalāt // BrP_79.16 //
tatra brahmagirau devāḥ $ pratīkṣāṃ cakrire hareḥ &
pathas tasmād viniḥsṛtya % gaṅgāsravaṇam abhyagāt // BrP_79.17 //
prākṣālayac ca svāṅgāni $ asṛgliptāni nārada &
gaṅgāmbhasā tatra kuṇḍaṃ % vārāham abhavat tataḥ // BrP_79.18 //
mukhe nyastaṃ mahāyajñaṃ $ devānāṃ purato hariḥ &
dattavāṃs tridaśaśreṣṭho % mukhād yajño 'bhyajāyata // BrP_79.19 //
tataḥ prabhṛti yajñāṅgaṃ $ pradhānaṃ sruva ucyate &
vārāharūpam abhavad % evaṃ vai kāraṇāntarāt // BrP_79.20 //
tasmāt puṇyatamaṃ tīrthaṃ $ vārāhaṃ sarvakāmadam &
tatra snānaṃ ca dānaṃ ca % sarvakratuphalapradam // BrP_79.21 //
tatra sthito 'pi yaḥ kaścit $ pitṝn smarati puṇyakṛt &
vimuktāḥ sarvapāpebhyaḥ % pitaraḥ svargam āpnuyuḥ // BrP_79.22 //
{brahmovāca: }
kuśāvartasya māhātmyam $ ahaṃ vaktuṃ na te kṣamaḥ &
tasya smaraṇamātreṇa % kṛtakṛtyo bhaven naraḥ // BrP_80.1 //
kuśāvartam iti khyātaṃ $ narāṇāṃ sarvakāmadam &
kuśenāvartitaṃ yatra % gautamena mahātmanā // BrP_80.2 //
kuśenāvartayitvā tu $ ānayām āsa tāṃ muniḥ &
tatra snānaṃ ca dānaṃ ca % pitṝṇāṃ tṛptidāyakam // BrP_80.3 //
nīlagaṅgā saricchreṣṭhā $ niḥsṛtā nīlaparvatāt &
tatra snānādi yat kiṃcit % karoti prayato naraḥ // BrP_80.4 //
sarvaṃ tad akṣayaṃ vidyāt $ pitṝṇāṃ tṛptidāyakam &
viśrutaṃ triṣu lokeṣu % kapotaṃ tīrtham uttamam // BrP_80.5 //
tasya rūpaṃ ca vakṣyāmi $ mune śṛṇu mahāphalam &
tatra brahmagirau kaścid % vyādhaḥ paramadāruṇaḥ // BrP_80.6 //
hinasti brāhmaṇān sādhūn $ yatīn gopakṣiṇo mṛgān &
evaṃbhūtaḥ sa pāpātmā % krodhano 'nṛtabhāṣaṇaḥ // BrP_80.7 //
bhīṣaṇākṛtir atyugro $ nīlākṣo hrasvabāhukaḥ &
danturo naṣṭanāsākṣo % hrasvapāt pṛthukukṣikaḥ // BrP_80.8 //
hrasvodaro hrasvabhujo $ vikṛto gardabhasvanaḥ &
pāśahastaḥ pāpacittaḥ % pāpiṣṭhaḥ sadhanuḥ sadā // BrP_80.9 //
tasya bhāryā tathābhūtā $ apatyāny api nārada &
tayā tu preryamāṇo 'sau % viveśa gahanaṃ vanam // BrP_80.10 //
sa jaghāna mṛgān pāpaḥ $ pakṣiṇo bahurūpiṇaḥ &
pañjare prākṣipat kāṃścij % jīvamānāṃs tathetarān // BrP_80.11 //
kṣudhayā paritaptāṅgo $ vihvalas tṛṣayā tathā &
bhrāntadeśo bahutaraṃ % nyavartata gṛhaṃ prati // BrP_80.12 //
tato 'parāhṇe saṃprāpte $ nivṛtte madhumādhave &
kṣaṇāt taḍid garjitaṃ ca % sābhraṃ caivābhavat tadā // BrP_80.13 //
vavau vāyuḥ sāśmavarṣo $ vāridhārātibhīṣaṇaḥ &
sa gacchaṃl lubdhakaḥ śrāntaḥ % panthānaṃ nāvabudhyata // BrP_80.14 //
jalaṃ sthalaṃ gartam atho $ panthānam athavā diśaḥ &
na bubodha tadā pāpaḥ % śrāntaḥ śaraṇam apy atha // BrP_80.15 //
kva gacchāmi kva tiṣṭheyaṃ $ kiṃ karomīty acintayat &
sarveṣāṃ prāṇināṃ prāṇān % āhartāhaṃ yathāntakaḥ // BrP_80.16 //
mamāpy antakaraṃ bhūtaṃ $ saṃprāptaṃ cāśmavarṣaṇam &
trātāraṃ naiva paśyāmi % śilāṃ vā vṛkṣam antike // BrP_80.17 //
evaṃ bahuvidhaṃ vyādho $ vicintyāpaśyad antike &
vane vanaspatim iva % nakṣatrāṇāṃ yathātrijam // BrP_80.18 //
mṛgāṇāṃ ca yathā siṃham $ āśramāṇāṃ gṛhādhipam &
indriyāṇāṃ mana iva % trātāraṃ prāṇināṃ nagam // BrP_80.19 //
śreṣṭhaṃ viṭapinaṃ śubhraṃ $ śākhāpallavamaṇḍitam &
tam āśrityopaviṣṭo 'bhūt % klinnavāsā sa lubdhakaḥ // BrP_80.20 //
smaran bhāryām apatyāni $ jīveyur athavā na vā &
etasminn antare tatra % cāstaṃ prāpto divākaraḥ // BrP_80.21 //
tam eva nagam āśritya $ kapoto bhāryayā saha &
putrapautraiḥ parivṛto % hy āste tatra nagottame // BrP_80.22 //
sukhena nirbhayo bhūtvā $ sutṛptaḥ prīta eva ca &
bahavo vatsarā yātā % vasatas tasya pakṣiṇaḥ // BrP_80.23 //
pativratā tasya bhāryā $ suprītā tena caiva hi &
koṭare tannage śreṣṭhe % jalavāyvagnivarjite // BrP_80.24 //
bhāryāputraiḥ parivṛtaḥ $ sarvadāste kapotakaḥ &
tasmin dine daivavaśāt % kapotaś ca kapotakī // BrP_80.25 //
bhakṣyārthaṃ tu ubhau yātau $ kapoto nagam abhyagāt &
sāpi daivavaśāt putra % pañjarasthaiva vartate // BrP_80.26 //
gṛhītā lubdhakenātha $ jīvamāneva vartate &
kapotako 'py apatyāni % mātṛhīnāny udīkṣya ca // BrP_80.27 //
varṣaṃ ca bhīṣaṇaṃ prāptam $ astaṃ yāto divākaraḥ &
svakoṭaraṃ tayā hīnam % ālokya vilalāpa saḥ // BrP_80.28 //
tāṃ baddhāṃ pañjarasthāṃ vā $ na bubodha kapotarāṭ &
anvārebhe kapoto vai % priyāyā guṇakīrtanam // BrP_80.29 //
nādyāpy āyāti kalyāṇī $ mama harṣavivardhinī &
mama dharmasya jananī % mama dehasya ceśvarī // BrP_80.30 //
dharmārthakāmamokṣāṇāṃ $ saiva nityaṃ sahāyinī &
tuṣṭe hasantī ruṣṭe ca % mama duḥkhapramārjanī // BrP_80.31 //
sakhī mantreṣu sā nityaṃ $ mama vākyaratā sadā &
nādyāpy āyāti kalyāṇī % saṃprayāte 'pi bhāskare // BrP_80.32 //
na jānāti vrataṃ mantraṃ $ daivaṃ dharmārtham eva ca &
pativratā patiprāṇā % patimantrā patipriyā // BrP_80.33 //
nādyāpy āyāti kalyāṇī $ kiṃ karomi kva yāmi vā &
kiṃ me gṛhaṃ kānanaṃ ca % tayā hīnaṃ hi dṛśyate // BrP_80.34 //
tayā yuktaṃ śriyā yuktaṃ $ bhīṣaṇaṃ vāpi śobhanam &
nādyāpy āyāti me kāntā % yayā gṛham udīritam // BrP_80.35 //
vinānayā na jīviṣye $ tyaje vāpi priyāṃ tanum &
kiṃ kurvantu tv apatyāni % luptadharmas tv ahaṃ punaḥ // BrP_80.36 //
evaṃ vilapatas tasya $ bhartur vākyaṃ niśamya sā &
pañjarasthaiva sā vākyaṃ % bhartāram idam abravīt // BrP_80.37 //
{kapotaky uvāca: }
atrāham asmi baddhaiva $ vivaśāsmi khagottama &
ānītāhaṃ lubdhakena % baddhā pāśair mahāmate // BrP_80.38 //
dhanyāsmy anugṛhītāsmi $ patir vakti guṇān mama &
sato vāpy asato vāpi % kṛtārthāhaṃ na saṃśayaḥ // BrP_80.39 //
tuṣṭe bhartari nārīṇāṃ $ tuṣṭāḥ syuḥ sarvadevatāḥ &
viparyaye tu nārīṇām % avaśyaṃ nāśam āpnuyāt // BrP_80.40 //
tvaṃ daivaṃ tvaṃ prabhur mahyaṃ $ tvaṃ suhṛt tvaṃ parāyaṇam &
tvaṃ vrataṃ tvaṃ paraṃ brahma % svargo mokṣas tvam eva ca // BrP_80.41 //
mā cintāṃ kuru kalyāṇa $ dharme buddhiṃ sthirāṃ kuru &
tvatprasādāc ca bhuktā hi % bhogāś ca vividhā mayā \
alaṃ khedena majjena # dharme buddhiṃ kuru sthirām // BrP_80.43 //
{brahmovāca: }
iti śrutvā priyāvākyam $ uttatāra nagottamāt &
yatra sā pañjarasthā tu % kapotī vartate tvaram // BrP_80.44 //
tām āgatya priyāṃ dṛṣṭvā $ mṛtavac cāpi lubdhakam &
mocayāmīti tām āha % niśceṣṭo lubdhako 'dhunā // BrP_80.45 //
mā muñcasva mahābhāga $ jñātvā saṃbandham asthiram &
lubdhānāṃ khecarā hy annaṃ % jīvo jīvasya cāśanam // BrP_80.46 //
nāparādhaṃ smarāmy asya $ dharmabuddhiṃ sthirāṃ kuru &
gurur agnir dvijātīnāṃ % varṇānāṃ brāhmaṇo guruḥ // BrP_80.47 //
patir eva guruḥ strīṇāṃ $ sarvasyābhyāgato guruḥ &
abhyāgatam anuprāptaṃ % vacanais toṣayanti ye // BrP_80.48 //
teṣāṃ vāgīśvarī devī $ tṛptā bhavati niścitam &
tasyānnasya pradānena % śakras tṛptim avāpnuyāt // BrP_80.49 //
pitaraḥ pādaśaucena $ annādyena prajāpatiḥ &
tasyopacārād vai lakṣmīr % viṣṇunā prītim āpnuyāt // BrP_80.50 //
śayane sarvadevās tu $ tasmāt pūjyatamo 'tithiḥ &
abhyāgatam anuśrāntaṃ % sūryoḍhaṃ gṛham āgatam \
taṃ vidyād devarūpeṇa # sarvakratuphalo hy asau // BrP_80.51 //
abhyāgataṃ śrāntam anuvrajanti BrP_80.52a
devāś ca sarve pitaro 'gnayaś ca BrP_80.52b
tasmin hi tṛpte mudam āpnuvanti BrP_80.52c
gate nirāśe 'pi ca te nirāśāḥ BrP_80.52d
tasmāt sarvātmanā kānta $ duḥkhaṃ tyaktvā śamaṃ vraja &
kṛtvā tiṣṭha śubhāṃ buddhiṃ % dharmakṛtyaṃ samācara // BrP_80.53 //
upakāro 'pakāraś ca $ pravarāv iti saṃmatau &
upakāriṣu sarvo 'pi % karoty upakṛtiṃ punaḥ // BrP_80.54 //
apakāriṣu yaḥ sādhuḥ $ puṇyabhāk sa udāhṛtaḥ //* BrP_80.55 //
{kapota uvāca: }
āvayor anurūpaṃ ca $ tvayoktaṃ sādhu manyase &
kiṃtu vaktavyam apy asti % tac chṛṇuṣva varānane // BrP_80.56 //
sahasraṃ bharate kaścic $ chatam anyo daśāparaḥ &
ātmānaṃ ca sukhenānyo % vayaṃ kaṣṭodaraṃbharāḥ // BrP_80.57 //
gartadhānyadhanāḥ kecit $ kuśūladhanino 'pare &
ghaṭakṣiptadhanāḥ kecic % cañcukṣiptadhanā vayam // BrP_80.58 //
pūjayāmi kathaṃ śrāntam $ abhyāgatam imaṃ śubhe //* BrP_80.59 //
{kapoty uvāca: }
agnir āpaḥ śubhā vāṇī $ tṛṇakāṣṭhādikaṃ ca yat &
etad apy arthine deyaṃ % śītārto lubdhakas tv ayam // BrP_80.60 //
{brahmovāca: }
etac chrutvā priyāvākyaṃ $ vṛkṣam āruhya pakṣirāṭ &
ālokayām āsa tadā % vahniṃ dūraṃ dadarśa ha // BrP_80.61 //
sa tu gatvā vahnideśaṃ $ cañcunolmukam āharat &
puro 'gniṃ jvālayām āsa % lubdhakasya kapotakaḥ // BrP_80.62 //
śuṣkakāṣṭhāni parṇāni $ tṛṇāni ca punaḥ punaḥ &
agnau nikṣepayām āsa % niśīthe sa kapotarāṭ // BrP_80.63 //
tam agniṃ jvalitaṃ dṛṣṭvā $ lubdhakaḥ śītaduḥkhitaḥ &
avaśāni svakāṅgāni % pratāpya sukham āptavān // BrP_80.64 //
kṣudhāgninā dahyamānaṃ $ vyādhaṃ dṛṣṭvā kapotakī &
mā muñcasva mahābhāga % iti bhartāram abravīt // BrP_80.65 //
svaśarīreṇa duḥkhārtaṃ $ lubdhakaṃ prīṇayāmi tam &
iṣṭātithīnāṃ ye lokās % tāṃs tvaṃ prāpnuhi suvrata // BrP_80.66 //
{kapota uvāca: }
mayi tiṣṭhati naivāyaṃ $ tava dharmo vidhīyate &
iṣṭātithir bhavāmīha % anujānīhi māṃ śubhe // BrP_80.67 //
{brahmovāca: }
ity uktvāgniṃ trir āvartya $ smaran devaṃ caturbhujam &
viśvātmakaṃ mahāviṣṇuṃ % śaraṇyaṃ bhaktavatsalam // BrP_80.68 //
yathāsukhaṃ juṣasveti $ vadann agniṃ tathāviśat &
taṃ dṛṣṭvāgnau kṣiptajīvaṃ % lubdhako vākyam abravīt // BrP_80.69 //
{lubdhaka uvāca: }
aho mānuṣadehasya $ dhig jīvitam idaṃ mama &
yad idaṃ pakṣirājena % madarthe sāhasaṃ kṛtam // BrP_80.70 //
{brahmovāca: }
evaṃ bruvantaṃ taṃ lubdhaṃ $ pakṣiṇī vākyam abravīt //* BrP_80.71 //
{kapotaky uvāca: }
māṃ tvaṃ muñca mahābhāga $ dūraṃ yāty eṣa me patiḥ //* BrP_80.72 //
{brahmovāca: }
tasyās tad vacanaṃ śrutvā $ pañjarasthāṃ kapotakīm &
lubdhako mocayām āsa % tarasā bhītavat tadā // BrP_80.73 //
sāpi pradakṣiṇaṃ kṛtvā $ patim agniṃ tadā jagau //* BrP_80.74 //
{kapoty uvāca: }
strīṇām ayaṃ paro dharmo $ yad bhartur anuveśanam &
vede ca vihito mārgaḥ % sarvalokeṣu pūjitaḥ // BrP_80.75 //
vyālagrāhī yathā vyālaṃ $ bilād uddharate balāt &
evaṃ tv anugatā nārī % saha bhartrā divaṃ vrajet // BrP_80.76 //
tisraḥ koṭyo 'rdhakoṭī ca $ yāni romāṇi mānuṣe &
tāvatkālaṃ vaset svarge % bhartāraṃ yānugacchati // BrP_80.77 //
namaskṛtvā bhuvaṃ devān $ gaṅgāṃ cāpi vanaspatīn &
āśvāsya tāny apatyāni % lubdhakaṃ vākyam abravīt // BrP_80.78 //
{kapoty uvāca: }
tvatprasādān mahābhāga $ upapannaṃ mamedṛśam &
apatyānāṃ kṣamasveha % bhartrā yāmi triviṣṭapam // BrP_80.79 //
{brahmovāca: }
ity uktvā pakṣiṇī sādhvī $ praviveśa hutāśanam &
praviṣṭāyāṃ hutavahe % jayaśabdo nyavartata // BrP_80.80 //
gagane sūryasaṃkāśaṃ $ vimānam atiśobhanam &
tadārūḍhau suranibhau % daṃpatī dadṛśe tataḥ // BrP_80.81 //
harṣeṇa procatur ubhau $ lubdhakaṃ vismayānvitam //* BrP_80.82 //
{daṃpatī ūcatuḥ: }
gacchāvas tridaśasthānam $ āpṛṣṭo 'si mahāmate &
āvayoḥ svargasopānam % atithis tvaṃ namo 'stu te // BrP_80.83 //
{brahmovāca: }
vimānavaram ārūḍhau $ tau dṛṣṭvā lubdhako 'pi saḥ &
sadhanuḥ pañjaraṃ tyaktvā % kṛtāñjalir abhāṣata // BrP_80.84 //
{lubdhaka uvāca: }
na tyaktavyo mahābhāgau $ deyaṃ kiṃcid ajānate &
aham atrātithir mānyo % niṣkṛtiṃ vaktum arhathaḥ // BrP_80.85 //
{daṃpatī ūcatuḥ: }
gautamīṃ gaccha bhadraṃ te $ tasyāḥ pāpaṃ nivedaya &
tatraivāplavanāt pakṣaṃ % sarvapāpair vimokṣyase // BrP_80.86 //
muktapāpaḥ punas tatra $ gaṅgāyām avagāhane &
aśvamedhaphalaṃ puṇyaṃ % prāpya puṇyo bhaviṣyasi // BrP_80.87 //
saridvarāyāṃ gautamyāṃ $ brahmaviṣṇvīśasaṃbhuvi &
punar āplavanād eva % tyaktvā dehaṃ malīmasam // BrP_80.88 //
vimānavaram ārūḍhaḥ $ svargaṃ gantāsy asaṃśayam //* BrP_80.89 //
{brahmovāca: }
tac chrutvā vacanaṃ tābhyāṃ $ tathā cakre sa lubdhakaḥ &
vimānavaram ārūḍho % divyarūpadharo 'bhavat // BrP_80.90 //
divyamālyāmbaradharaḥ $ pūjyamāno 'psarogaṇaiḥ &
kapotaś ca kapotī ca % tṛtīyo lubdhakas tathā \
gaṅgāyāś ca prabhāveṇa # sarve vai divam ākraman // BrP_80.91 //
tataḥ prabhṛti tat tīrthaṃ $ kāpotam iti viśrutam &
tatra snānaṃ ca dānaṃ ca % pitṛpūjanam eva ca // BrP_80.92 //
japayajñādikaṃ karma $ tad ānantyāya kalpate //* BrP_80.93 //
{brahmovāca: }
kārttikeyaṃ paraṃ tīrthaṃ $ kaumāram iti viśrutam &
yannāmaśravaṇād eva % kulavān rūpavān bhavet // BrP_81.1 //
nihate tārake daitye $ svasthe jāte triviṣṭape &
kārttikeyaṃ sutaṃ jyeṣṭhaṃ % prītyā provāca pārvatī // BrP_81.2 //
yathāsukhaṃ bhuṅkṣva bhogāṃs $ trailokye manasaḥ priyān &
mamājñayā prītamanāḥ % pituś caiva prasādataḥ // BrP_81.3 //
evam uktaḥ sa vai mātrā $ viśākho devatāstriyaḥ &
yathāsukhaṃ balād reme % devapatnyo 'pi remire // BrP_81.4 //
tataḥ saṃbhujyamānāsu $ devapatnīṣu nārada &
nāśaknuvan vārayituṃ % kārttikeyaṃ divaukasaḥ // BrP_81.5 //
tato nivedayām āsuḥ $ pārvatyai putrakarma tat &
asakṛd vāryamāṇo 'pi % mātrā devaiḥ sa śaktidhṛk // BrP_81.6 //
naivāsāv akarod vākyaṃ $ strīṣv āsaktas tu ṣaṇmukhaḥ &
abhiśāpabhayād bhītā % pārvatī paryacintayat // BrP_81.7 //
putrasnehāt tathaiveśā $ devānāṃ kāryasiddhaye &
devapatnyaś ciraṃ rakṣyā % iti matvā punaḥ punaḥ // BrP_81.8 //
yasyāṃ tu ramate skandaḥ $ pārvatī tv api tādṛśī &
tadrūpam ātmanaḥ kṛtvā % vartayām āsa pārvatī // BrP_81.9 //
indrasya varuṇasyāpi $ bhāryām āhūya ṣaṇmukhaḥ &
yāvat paśyati tasyāṃ tu % mātṛrūpam apaśyata // BrP_81.10 //
tām apāsya namasyātha $ punar anyām athāhvayat &
tasyāṃ tu mātṛrūpaṃ sa % prekṣya lajjām upeyivān // BrP_81.11 //
evaṃ bahvīṣu tad rūpaṃ $ dṛṣṭvā mātṛmayaṃ jagat &
iti saṃcintya gāṅgeyo % vairāgyam agamat tadā // BrP_81.12 //
sa tu mātṛkṛtaṃ jñātvā $ pravṛttasya nivartanam &
nivāryaś ced ahaṃ bhogāt % kiṃtu pūrvaṃ pravartitaḥ // BrP_81.13 //
tasmān mātṛkṛtaṃ sarvaṃ $ mama hāsyāspadaṃ tv iti &
lajjayā parayā yukto % gautamīm agamat tadā // BrP_81.14 //
iyaṃ ca mātṛrūpā me $ śṛṇotu mama bhāṣitam &
itaḥ strīnāmadheyaṃ yan % mama mātṛsamaṃ matam // BrP_81.15 //
evaṃ jñātvā lokanāthaḥ $ pārvatyā saha śaṃkaraḥ &
putraṃ nivārayām āsa % vṛttam ity abravīd guruḥ // BrP_81.16 //
tataḥ surapatiḥ prītaḥ $ kiṃ dadāmīti cintayan &
kṛtāñjalipuṭaḥ skandaḥ % pitaraṃ punar abravīt // BrP_81.17 //
{skanda uvāca: }
senāpatiḥ surapatis $ tava putro 'ham ity api &
alam etena deveśa % kiṃ varaiḥ surapūjita // BrP_81.18 //
athavā dātukāmo 'si $ lokānāṃ hitakāmyayā &
yāce 'haṃ nātmanā deva % tad anujñātum arhasi // BrP_81.19 //
mahāpātakinaḥ kecid $ gurudārābhigāminaḥ &
atrāplavanamātreṇa % dhautapāpā bhavantu te // BrP_81.20 //
āpnuvantūttamāṃ jātiṃ $ tiryañco 'pi sureśvara &
kurūpo rūpasaṃpattim % atra snānād avāpnuyāt // BrP_81.21 //
{brahmovāca: }
evam astv iti taṃ śaṃbhuḥ $ pratyanandat suteritam &
tataḥ prabhṛti tat tīrthaṃ % kārttikeyam iti śrutam \
tatra snānaṃ ca dānaṃ ca # sarvakratuphalapradam // BrP_81.22 //
{brahmovāca: }
yat khyātaṃ kṛttikātīrthaṃ $ kārttikeyād anantaram &
tasya śravaṇamātreṇa % somapānaphalaṃ labhet // BrP_82.1 //
purā tārakanāśāya $ bhavareto 'pibat kaviḥ &
retogarbhaṃ kaviṃ dṛṣṭvā % ṛṣipatnyo 'spṛhan mune // BrP_82.2 //
saptarṣīṇām ṛtusnātāṃ $ varjayitvā tv arundhatīm &
tāsu garbhaḥ samabhavat % ṣaṭsu strīṣu tadāgnitaḥ // BrP_82.3 //
tapyamānās tu śobhiṣṭhā $ ṛtusnātās tu tā mune &
kiṃ kurmaḥ kva nu gacchāmaḥ % kiṃ kṛtvā sukṛtaṃ bhavet // BrP_82.4 //
ity uktvā tā mitho gaṅgāṃ $ vyagrā gatvā vyapīḍayan &
tābhyas te niḥsṛtā garbhāḥ % phenarūpās tadāmbhasi // BrP_82.5 //
ambhasā tv ekatāṃ prāptā $ vāyunā sarva eva hi &
ekarūpas tadā tābhyaḥ % ṣaṇmukhaḥ samajāyata // BrP_82.6 //
srāvayitvā tu tān garbhān $ ṛṣipatnyo gṛhān yayuḥ &
tāsāṃ vikṛtarūpāṇi % dṛṣṭvā te ṛṣayo 'bruvan // BrP_82.7 //
gamyatāṃ gamyatāṃ śīghraṃ $ svairī vṛttir na yujyate &
strīṇām iti tato vatsa % nirastāḥ patibhis tu tāḥ // BrP_82.8 //
tato duḥkhaṃ samāviṣṭās $ tyaktāḥ svapatibhiś ca ṣaṭ &
tā dṛṣṭvā nāradaḥ prāha % kārttikeyo harodbhavaḥ // BrP_82.9 //
gāṅgeyo 'gnibhavaś ceti $ vikhyātas tārakāntakaḥ &
taṃ yāntu na cirād eva % prīto bhogaṃ pradāsyati // BrP_82.10 //
devarṣer vacanād eva $ samabhyetya ca ṣaṇmukham &
kṛttikāḥ svayam evaitad % yathāvṛttaṃ nyavedayat // BrP_82.11 //
tābhyo vākyaṃ kṛttikābhyaḥ $ kārttikeyo 'numanya ca &
gautamīṃ yāntu sarvāś ca % snātvāpūjya maheśvaram // BrP_82.12 //
eṣyāmi cāhaṃ tatraiva $ yāsyāmi suramandiram &
tathety uktvā kṛttikāś ca % snātvā gaṅgāṃ ca gautamīm // BrP_82.13 //
deveśvaraṃ ca saṃpūjya $ kārttikeyānuśāsanāt &
deveśvaraprasādena % prayayuḥ suramandiram // BrP_82.14 //
tataḥ prabhṛti tat tīrthaṃ $ kṛttikātīrtham ucyate &
kārttikyāṃ kṛttikāyoge % tatra yaḥ snānam ācaret // BrP_82.15 //
sarvakratuphalaṃ prāpya $ rājā bhavati dhārmikaḥ &
tattīrthasmaraṇaṃ vāpi % yaḥ karoti śṛṇoti ca \
sarvapāpavinirmukto # dīrgham āyur avāpnuyāt // BrP_82.16 //
{brahmovāca: }
daśāśvamedhikaṃ tīrthaṃ $ tac chṛṇuṣva mahāmune &
yasya śravaṇamātreṇa % hayamedhaphalaṃ labhet // BrP_83.1 //
viśvakarmasutaḥ śrīmān $ viśvarūpo mahābalaḥ &
tasyāpi prathamaḥ putras % tatputro bhauvano vibhuḥ // BrP_83.2 //
purodhāḥ kaśyapas tasya $ sarvajñānaviśāradaḥ &
tam apṛcchan mahābāhur % bhauvanaḥ sārvabhauvanaḥ // BrP_83.3 //
yakṣye 'haṃ hayamedhaiś ca $ yugapad daśabhir mune &
ity apṛcchad guruṃ vipraṃ % kva yakṣyāmi surān iti // BrP_83.4 //
so 'vadad devayajanaṃ $ tatra tatra nṛpottama &
yatra yatra dvijaśreṣṭhāḥ % prāvartanta mahākratūn // BrP_83.5 //
tatrābhavann ṛṣigaṇā $ ārtvijye makhamaṇḍale &
yugapad daśamedhāni % pravṛttāni purodhasā // BrP_83.6 //
pūrṇatāṃ nāyayus tāni $ dṛṣṭvā cintāparo nṛpaḥ &
vihāya devayajanaṃ % punar anyatra tān kratūn // BrP_83.7 //
upākrāmat tathā tatra $ vighnadoṣās tam āyayuḥ &
dṛṣṭvāpūrṇāṃs tato yajñān % rājā gurum abhāṣata // BrP_83.8 //
{rājovāca: }
deśadoṣāt kāladoṣān $ mama doṣāt tavāpi vā &
pūrṇatāṃ nāpnuvanti sma % daśamedhāni vājinaḥ // BrP_83.9 //
{brahmovāca: }
tataś ca duḥkhito rājā $ kaśyapena purodhasā &
gīṣpater bhrātaraṃ jyeṣṭhaṃ % gatvā saṃvartam ūcatuḥ // BrP_83.10 //
{kaśyapabhauvanāv ūcatuḥ: }
bhagavan yugapat kāryāṇy $ aśvamedhāni mānada &
daśa saṃpūrṇatāṃ yānti % taṃ deśaṃ taṃ guruṃ vada // BrP_83.11 //
{brahmovāca: }
tato dhyātvā ṛṣiśreṣṭhaḥ $ saṃvarto bhauvanaṃ tadā &
abravīd gaccha brahmāṇaṃ % guruṃ deśaṃ vadiṣyati // BrP_83.12 //
bhauvano 'pi mahāprājñaḥ $ kaśyapena mahātmanā &
āgatya mām abravīc ca % guruṃ deśādikaṃ ca yat // BrP_83.13 //
tato 'ham abravaṃ putra $ bhauvanaṃ kaśyapaṃ tathā &
gautamīṃ gaccha rājendra % sa deśaḥ kratupuṇyavān // BrP_83.14 //
ayam eva guruḥ śreṣṭhaḥ $ kaśyapo vedapāragaḥ &
guror asya prasādena % gautamyāś ca prasādataḥ // BrP_83.15 //
ekena hayamedhena $ tatra snānena vā punaḥ &
setsyanti tatra yajñāś ca % daśamedhāni vājinaḥ // BrP_83.16 //
tac chrutvā bhauvano rājā $ gautamītīram abhyagāt &
kaśyapena sahāyena % hayamedhāya dīkṣitaḥ // BrP_83.17 //
tataḥ pravṛtte yajñeśe $ hayamedhe mahākratau &
saṃpūrṇe tu tadā rājā % pṛthivīṃ dātum udyataḥ // BrP_83.18 //
tato 'ntarikṣe vāg uccair $ uvāca nṛpasattamam &
pūjayitvā sthitaṃ viprān % ṛtvijo 'tha sadaspatīn // BrP_83.19 //
{ākāśavāg uvāca: }
purodhase kaśyapāya $ saśailavanakānanām &
pṛthivīṃ dātukāmena % dattaṃ sarvaṃ tvayā nṛpa // BrP_83.20 //
bhūmidānaspṛhāṃ tyaktvā $ annaṃ dehi mahāphalam &
nānnadānasamaṃ puṇyaṃ % triṣu lokeṣu vidyate // BrP_83.21 //
viśeṣatas tu gaṅgāyāḥ $ śraddhayā puline mune &
tvayā tu hayamedho 'yaṃ % kṛtaḥ sabahudakṣiṇaḥ \
kṛtakṛtyo 'si bhadraṃ te # nātra kāryā vicāraṇā // BrP_83.22 //
{brahmovāca: }
tathāpi dātukāmaṃ taṃ $ mahī provāca bhauvanam //* BrP_83.23 //
{pṛthivy uvāca: }
viśvakarmaja sārvabhauma $ mā māṃ dehi punaḥ punaḥ &
nimajje 'haṃ salilasya % madhye tasmān na dīyatām // BrP_83.24 //
{brahmovāca: }
tataś ca bhauvano bhītaḥ $ kiṃ deyam iti cābravīt &
punaś covāca sā pṛthvī % bhauvanaṃ brāhmaṇair vṛtam // BrP_83.25 //
{bhūmy uvāca: }
tilā gāvo dhanaṃ dhānyaṃ $ yat kiṃcid gautamītaṭe &
sarvaṃ tad akṣayaṃ dānaṃ % kiṃ māṃ bhauvana dāsyasi // BrP_83.26 //
gaṅgātīraṃ samāśritya $ grāsam ekaṃ dadāti yaḥ &
tenāhaṃ sakalā dattā % kiṃ māṃ bhauvana dāsyasi // BrP_83.27 //
{brahmovāca: }
tad bhuvo vacanaṃ śrutvā $ bhauvanaḥ sārvabhauvanaḥ &
tatheti matvā viprebhyo % hy annaṃ prādāt suvistaram // BrP_83.28 //
tataḥ prabhṛti tat tīrthaṃ $ daśāśvamedhikaṃ viduḥ &
daśānām aśvamedhānāṃ % phalaṃ snānād avāpyate // BrP_83.29 //
{brahmovāca: }
paiśācaṃ tīrtham aparaṃ $ pūjitaṃ brahmavādibhiḥ &
tasya svarūpaṃ vakṣyāmi % gautamyā dakṣiṇe taṭe // BrP_84.1 //
girir brahmagireḥ pārśve $ añjano nāma nārada &
tasmiñ śaile munivara % śāpabhraṣṭā varāpsarā // BrP_84.2 //
añjanā nāma tatrāsīd $ uttamāṅgena vānarī &
kesarī nāma tadbhartā % adriketi tathāparā // BrP_84.3 //
sāpi kesariṇo bhāryā $ śāpabhraṣṭā varāpsarā &
uttamāṅgena mārjārī % sāpy āste 'ñjanaparvate // BrP_84.4 //
dakṣiṇārṇavam abhyāgāt $ kesarī lokaviśrutaḥ &
etasminn antare 'gastyo % 'ñjanaṃ parvatam abhyagāt // BrP_84.5 //
añjanā cādrikā caiva $ agastyam ṛṣisattamam &
pūjayām āsatur ubhe % yathānyāyaṃ yathāsukham // BrP_84.6 //
tataḥ prasanno bhagavān $ āhobhe vriyatāṃ varaḥ &
te āhatur ubhe 'gastyaṃ % putrau dehi munīśvara // BrP_84.7 //
sarvebhyo balinau śreṣṭhau $ sarvalokopakārakau &
tathety uktvā muniśreṣṭho % jagāmāśāṃ sa dakṣiṇām // BrP_84.8 //
tataḥ kadācit te kāle $ añjanā cādrikā tathā &
gītaṃ nṛtyaṃ ca hāsyaṃ ca % kurvatyau girimūrdhani // BrP_84.9 //
vāyuś ca nirṛtiś cāpi $ te dṛṣṭvā sasmitau surau &
kāmākrāntadhiyau cobhau % tadā satvaram īyatuḥ // BrP_84.10 //
bhārye bhavetām ubhayor $ āvāṃ devau varapradau &
te apy ūcatur astv etad % remāte girimūrdhani // BrP_84.11 //
añjanāyāṃ tathā vāyor $ hanumān samajāyata &
adrikāyāṃ ca nirṛter % adrir nāma piśācarāṭ // BrP_84.12 //
punas te āhatur ubhe $ putrau jātau muner varāt &
āvayor vikṛtaṃ rūpam % uttamāṅgena dūṣitam // BrP_84.13 //
śāpāc chacīpates tatra $ yuvām ājñātum arhathaḥ &
tataḥ provāca bhagavān % vāyuś ca nirṛtis tathā // BrP_84.14 //
gautamyāṃ snānadānābhyāṃ $ śāpamokṣo bhaviṣyati &
ity uktvā tāv ubhau prītau % tatraivāntaradhīyatām // BrP_84.15 //
tato 'ñjanāṃ samādāya $ adriḥ paiśācamūrtimān &
bhrātur hanumataḥ prītyai % snāpayām āsa mātaram // BrP_84.16 //
tathaiva hanumān gaṅgām $ ādāyādrim atitvaran &
mārjārarūpiṇīṃ nītvā % gautamyās tīram āptavān // BrP_84.17 //
tataḥ prabhṛti tat tīrthaṃ $ paiśācaṃ cāñjanaṃ tathā &
brahmaṇo girim āsādya % sarvakāmapradaṃ śubham // BrP_84.18 //
yojanānāṃ tripañcāśan $ mārjāraṃ pūrvato bhavet &
mārjārasaṃjñitāt tasmād % dhanūmantaṃ vṛṣākapim // BrP_84.19 //
phenāsaṃgamam ākhyātaṃ $ sarvakāmapradaṃ śubham &
tasya svarūpaṃ vyuṣṭiś ca % tatraiva procyate śubhā // BrP_84.20 //
{brahmovāca: }
kṣudhātīrtham iti khyātaṃ $ śṛṇu nārada tanmanāḥ &
kathyamānaṃ mahāpuṇyaṃ % sarvakāmapradaṃ nṛṇām // BrP_85.1 //
ṛṣir āsīt purā kaṇvas $ tapasvī vedavittamaḥ &
paribhramann āśramāṇi % kṣudhayā paripīḍitaḥ // BrP_85.2 //
gautamasyāśramaṃ puṇyaṃ $ samṛddhaṃ cānnavāriṇā &
ātmānaṃ ca kṣudhāyuktaṃ % samṛddhaṃ cāpi gautamam // BrP_85.3 //
vīkṣya kaṇvo 'tha vaiṣamyaṃ $ vairāgyam agamat tadā &
gautamo 'pi dvijaśreṣṭho % hy ahaṃ tapasi niṣṭhitaḥ // BrP_85.4 //
samena yācñāyuktā syāt $ tasmād gautamaveśmani &
na bhokṣye 'haṃ kṣudhārto 'pi % pīḍite 'pi kalevare // BrP_85.5 //
gaccheyaṃ gautamīṃ gaṅgām $ arjayeyaṃ ca saṃpadam &
iti niścitya medhāvī % gatvā gaṅgāṃ ca pāvanīm // BrP_85.6 //
snātvā śucir yatamanā $ upaviśya kuśāsane &
tuṣṭāva gautamīṃ gaṅgāṃ % kṣudhāṃ ca paramāpadam // BrP_85.7 //
{kaṇva uvāca: }
namo 'stu gaṅge paramārtihāriṇi BrP_85.8a
namaḥ kṣudhe sarvajanārtikāriṇi BrP_85.8b
namo maheśānajaṭodbhave śubhe BrP_85.8c
namo mahāmṛtyumukhād vinisṛte BrP_85.8d
puṇyātmanāṃ śāntarūpe $ krodharūpe durātmanām &
saridrūpeṇa sarveṣāṃ % tāpapāpāpahāriṇi // BrP_85.9 //
kṣudhārūpeṇa sarveṣāṃ $ tāpapāpaprade namaḥ &
namaḥ śreyaskari devi % namaḥ pāpapratardini \
namaḥ śāntikari devi # namo dāridryanāśini // BrP_85.10 //
{brahmovāca: }
ity evaṃ stuvatas tasya $ purastād abhavad dvayam &
ekaṃ gāṅgaṃ manohāri % hy aparaṃ bhīṣaṇākṛti \
punaḥ kṛtāñjalir bhūtvā # namaskṛtvā dvijottamaḥ // BrP_85.11 //
{kaṇva uvāca: }
sarvamaṅgalamāṅgalye $ brāhmi māheśvari śubhe &
vaiṣṇavi tryambake devi % godāvari namo 'stu te // BrP_85.12 //
tryambakasya jaṭodbhūte $ gautamasyāghanāśini &
saptadhā sāgaraṃ yānti % godāvari namo 'stu te // BrP_85.13 //
sarvapāpakṛtāṃ pāpe $ dharmakāmārthanāśini &
duḥkhalobhamayi devi % kṣudhe tubhyaṃ namo namaḥ // BrP_85.14 //
{brahmovāca: }
tat kaṇvavacanaṃ śrutvā $ suprīte āhatur dvijam //* BrP_85.15 //
{gaṅgākṣudhe ūcatuḥ: }
abhīṣṭaṃ vada kalyāṇa $ varān varaya suvrata //* BrP_85.16 //
{brahmovāca: }
provāca praṇato gaṅgāṃ $ kaṇvaḥ kṣudhāṃ yathākramam //* BrP_85.17 //
{kaṇva uvāca: }
dehi devi manojñāni $ kāmāni vibhavaṃ mama &
āyur vittaṃ ca bhuktiṃ ca % muktiṃ gaṅge prayaccha me // BrP_85.18 //
{brahmovāca: }
ity uktvā gautamīṃ gaṅgāṃ $ kṣudhāṃ cāha dvijottamaḥ //* BrP_85.19 //
{kaṇva uvāca: }
mayi madvaṃśaje cāpi $ kṣudhe tṛṣṇe daridriṇi &
yāhi pāpatare rūkṣe % na bhūyās tvaṃ kadācana // BrP_85.20 //
anena stavena ye vai $ tvāṃ stuvanti kṣudhāturāḥ &
teṣāṃ dāridryaduḥkhāni % na bhaveyur varo 'paraḥ // BrP_85.21 //
asmiṃs tīrthe mahāpuṇye $ snānadānajapādikam &
ye kurvanti narā bhaktyā % lakṣmībhājo bhavantu te // BrP_85.22 //
yas tv idaṃ paṭhate stotraṃ $ tīrthe vā yadi vā gṛhe &
tasya dāridryaduḥkhebhyo % na bhayaṃ syād varo 'paraḥ // BrP_85.23 //
{brahmovāca: }
evam astv iti coktvā te $ kaṇvaṃ yāte svam ālayam &
tataḥ prabhṛti tat tīrthaṃ % kāṇvaṃ gāṅgaṃ kṣudhābhidham \
sarvapāpaharaṃ vatsa # pitṝṇāṃ prītivardhanam // BrP_85.25 //
{brahmovāca: }
asti brahman mahātīrthaṃ $ cakratīrtham iti śrutam &
tatra snānān naro bhaktyā % harer lokam avāpnuyāt // BrP_86.1 //
ekādaśyāṃ tu śuklāyām $ upoṣya pṛthivīpate &
gaṇikāsaṃgame snātvā % prāpnuyād akṣayaṃ padam // BrP_86.2 //
purā tatra yathā vṛttaṃ $ tan me nigadataḥ śṛṇu &
āsīd viśvadharo nāma % vaiśyo bahudhanānvitaḥ // BrP_86.3 //
uttare vayasi śreṣṭhas $ tasya putro 'bhavad ṛṣe &
guṇavān rūpasaṃpanno % vilāsī śubhadarśanaḥ // BrP_86.4 //
prāṇebhyo 'pi priyaḥ putraḥ $ kāle pañcatvam āgataḥ &
tathā dṛṣṭvā tu taṃ putraṃ % daṃpatī duḥkhapīḍitau // BrP_86.5 //
kurvāte sma tadā tena $ sahaiva maraṇe matim &
hā putra hanta kālena % pāpena sudurātmanā // BrP_86.6 //
yauvane vartamāno 'pi $ nīto 'si guṇasāgara &
āvayoś ca tathaiva tvaṃ % prāṇebhyo 'pi sudurlabhaḥ // BrP_86.7 //
itthaṃ tu ruditaṃ śrutvā $ daṃpatyoḥ karuṇaṃ yamaḥ &
tyaktvā nijapuraṃ tūrṇaṃ % kṛpayāviṣṭamānasaḥ // BrP_86.8 //
godāvaryāḥ śubhe tīre $ sthito dhyāyañ janārdanam &
api svalpena kālena % prajā vṛddhāḥ samantataḥ // BrP_86.9 //
iyata iti me pṛthvī $ kathyatāṃ kena pūritā &
na kaścin mriyate jantur % bhārākrāntā vasuṃdharā // BrP_86.10 //
tato devī gatā tūrṇaṃ $ vasudhā munisattama &
yatrāsti surasaṃyuktaḥ % śakraḥ parapuraṃjayaḥ \
dṛṣṭvā vasuṃdharām indraḥ # praṇipatyedam abravīt // BrP_86.11 //
{indra uvāca: }
kim āgamanakāryaṃ ta $ iti me pṛthvi kathyatām //* BrP_86.12 //
{dharovāca: }
bhāreṇa guruṇā śakra $ pīḍitāhaṃ vinā vadham &
kāraṇaṃ praṣṭum āyātā % kim idaṃ kathyatāṃ mama // BrP_86.13 //
{brahmovāca: }
iti śrutvā mahīvākyam $ indro vacanam abravīt //* BrP_86.14 //
{indra uvāca: }
kāraṇaṃ yadi nāma syāt $ tadānīṃ jñāyate mayā &
surāṇāṃ hi patir yasmād % ahaṃ sarvāsu medini // BrP_86.15 //
{brahmovāca: }
atha pṛthvī tadā vākyaṃ $ śrutvā cāha śacīpatim &
yama ādiśyatāṃ tarhi % yathā saṃharate prajāḥ // BrP_86.16 //
iti śrutvā vaco mahyā $ ādiṣṭāḥ siddhakiṃnarāḥ &
yamasyānayane śīghraṃ % mahendreṇa mahāmune // BrP_86.17 //
tatas te satvaraṃ yātāḥ $ sarve vaivasvataṃ puram &
naivāpaśyan yamaṃ tatra % te siddhāḥ saha kiṃnaraiḥ \
tathāgatya punar vegād # vārttā śakre niveditā // BrP_86.18 //
{siddhakiṃnarā ūcuḥ: }
yamo yamapure nātha $ asmābhir nāvalokitaḥ &
mahatāpi suyatnena % vīkṣyamāṇaḥ samantataḥ // BrP_86.19 //
{brahmovāca: }
iti śrutvā vacas teṣāṃ $ pṛṣṭaḥ śakreṇa vai tadā &
savitā sa pitā tasya % yamaḥ kutrāsta ity atha // BrP_86.20 //
{sūrya uvāca: }
śakra godāvarītīre $ kṛtānto vartate 'dhunā &
caraṃs tatra tapas tīvraṃ % na jāne kiṃ nu kāraṇam // BrP_86.21 //
{brahmovāca: }
iti śrutvā vaco bhānoḥ $ śakraḥ śaṅkām upāviśat //* BrP_86.22 //
{śakra uvāca: }
aho kaṣṭaṃ mahākaṣṭaṃ $ naṣṭā me suranāthatā &
godāvaryāṃ tapaḥ kuryād % yamo vai duṣṭaceṣṭitaḥ \
jighṛkṣur matpadaṃ nūnaṃ # devā iti matir mama // BrP_86.23 //
{brahmovāca: }
ity uktvā sahasendreṇa $ āhūtaś cāpsarogaṇaḥ //* BrP_86.24 //
{indra uvāca: }
kā bhavatīṣu kālasya $ sthitasya tapasi dviṣaḥ &
tapaḥpraṇāśane śaktā % iti me śīghram ucyatām // BrP_86.25 //
{brahmovāca: }
iti śakravacaḥ śrutvā $ noce kāpi mahāmune &
atha śakraḥ prakopeṇa % pratyuvācāpsarogaṇam // BrP_86.26 //
{indra uvāca: }
uttaraṃ nābravīt kiṃcid $ yāmas tarhi vayaṃ svayam &
sajjā bhavantu vibudhāḥ % sainyair āyāntu mā ciram \
ghātayāmo vayaṃ śatruṃ # tapasā svargakāmukam // BrP_86.27 //
{brahmovāca: }
ity ukte sati devānāṃ $ senā prādurbabhūva ha &
itīndrahṛdayaṃ jñātvā % hariṇā lokadhāriṇā // BrP_86.28 //
preṣitaṃ cakriṇā cakraṃ $ rakṣaṇāya yamasya hi &
cakraṃ yatrābhavat tatra % cakratīrtham anuttamam // BrP_86.29 //
athendraṃ menakā prāha $ śaṅkiteti vacas tadā //* BrP_86.30 //
{menakovāca: }
kālāvalokane nālaṃ $ kācid asti sureśvara &
maraṇaṃ ca varaṃ deva % bhavato na yamāt punaḥ // BrP_86.31 //
rūpayauvanamatteyaṃ $ gaṇikāyācanaṃ prabho &
preṣaṇaṃ tat prayacchaiṣā % svāmitvaṃ manyate tvayā // BrP_86.32 //
{brahmovāca: }
iti śrutvā vacas tasyāḥ $ śakraḥ suravareśvaraḥ &
ādideśābalāṃ kṣāmāṃ % satkṛtya gaṇikāṃ tathā // BrP_86.33 //
{śakra uvāca: }
gaṇike gaccha me kāryaṃ $ kuru sundari mā ciram &
kṛtakṛtyāgatā bhūyo % vallabhā me yathā śacī // BrP_86.34 //
{brahmovāca: }
ity ākarṇya vacaḥ śakrād $ utpatya gaṇikā diśaḥ &
kṣaṇena yamasāṃnidhyam % āyātā cārurūpiṇī // BrP_86.35 //
yamāntikam anuprāptā $ dyotayantī diśo daśa &
salīlaṃ lalitaṃ bālā % jagau hindolakaṅkalam // BrP_86.36 //
tataś cacāla kālasya $ mano lolaṃ calācalam &
athonmīlya yamo netre % kāmapāvakapūrite // BrP_86.37 //
tasyāṃ vyāpārayām āsa $ śreyaḥśatrau mahāmune &
tato vilīya sā sadyaḥ % sarittvam agamat tadā // BrP_86.38 //
gautamyāṃ tu samāgamya $ gaṇikāgaṇakiṃkaraiḥ &
gīyamānā gatā svarge % tasya tīrthaprabhāvataḥ // BrP_86.39 //
gacchantīṃ gaṇikāṃ dṛṣṭvā $ vimānasthāṃ divaṃ prati &
vismayaṃ paramaṃ prāptaḥ % kālas taralalocanaḥ \
athādityena cāgatya # evam ukto yamas tadā // BrP_86.40 //
{sūrya uvāca: }
kuru putra nijaṃ karma $ prajānāṃ tvaṃ parikṣayam &
paśya vātaṃ sadā vāntaṃ % sṛjantaṃ vedhasaṃ prajāḥ \
paryaṭantaṃ trilokīṃ māṃ # vahantīṃ vasudhāṃ prajāḥ // BrP_86.41 //
{brahmovāca: }
iti śrutvā yamo vākyaṃ $ pitur vacanam abravīt //* BrP_86.42 //
{yama uvāca: }
etan na garhitaṃ karma $ kuryām aham idaṃ dhruvam &
karmaṇy asmin mahākrūre % samādeṣṭuṃ na vārhasi // BrP_86.43 //
iti śrutvā ca tad vākyaṃ $ bhānur vacanam abravīt &
kiṃ nāma garhitaṃ karma % tava kartum alaṃ yama // BrP_86.44 //
kiṃ na dṛṣṭā tvayā yāntī $ gaṇikā gaṇakiṃkaraiḥ &
gīyamānā divaṃ sadyo % gautamītoyam āplutā // BrP_86.45 //
tvayā cātra tapas tīvraṃ $ kṛtaṃ putra suduṣkaram &
naivāntaṃ tasya paśyāmi % tasmād gaccha nijaṃ puram // BrP_86.46 //
ity uktvā bhagavān bhānus $ tatra snātvā gato divam &
yamo 'pi saṃgame snātvā % tato nijapuraṃ yayau // BrP_86.47 //
bhūtahāpi tataḥ śaṅkāṃ $ tatyāja ca mahāmune &
tathā dṛṣṭvā yamaṃ yāntaṃ % cakre cakraṃ prayāṇakam // BrP_86.48 //
bhagavān yatra govindo $ vanamālāvibhūṣitaḥ &
iti yaḥ śṛṇuyān martyaḥ % paṭhed vāpi samāhitaḥ // BrP_86.49 //
āpadas tasya naśyanti $ dīrgham āyur avāpnuyāt //* BrP_86.50 //
{brahmovāca: }
ahalyāsaṃgamaṃ ceha $ tīrthaṃ trailokyapāvanam &
śṛṇu samyaṅ muniśreṣṭha % tatra vṛttam idaṃ yathā // BrP_87.1 //
kautukenātimahatā $ mayā pūrvaṃ munīśvara &
sṛṣṭā kanyā bahuvidhā % rūpavatyo guṇānvitāḥ // BrP_87.2 //
tāsām ekāṃ śreṣṭhatamāṃ $ nirmame śubhalakṣaṇām &
tāṃ bālāṃ cārusarvāṅgīṃ % dṛṣṭvā rūpaguṇānvitām // BrP_87.3 //
ko vāsyāḥ poṣaṇe śakta $ iti me buddhir āviśat &
na daityānāṃ surāṇāṃ ca % na munīnāṃ tathaiva ca // BrP_87.4 //
nāsty asyāḥ poṣaṇe śaktir $ iti me buddhir anvabhūt &
guṇajyeṣṭhāya viprāya % tapoyuktāya dhīmate // BrP_87.5 //
sarvalakṣaṇayuktāya $ vedavedāṅgavedine &
gautamāya mahāprājñām % adadāṃ poṣaṇāya tām // BrP_87.6 //
pālayasva muniśreṣṭha $ yāvad āpsyati yauvanam &
yauvanasthāṃ punaḥ sādhvīm % ānayethā mamāntikam // BrP_87.7 //
evam uktvā gautamāya $ prādāṃ kanyāṃ sumadhyamām &
tām ādāya muniśreṣṭha % tapasā hatakalmaṣaḥ // BrP_87.8 //
tāṃ poṣayitvā vidhivad $ alaṃkṛtya mamāntikam &
nirvikāro muniśreṣṭho % hy ahalyām ānayat tadā // BrP_87.9 //
tāṃ dṛṣṭvā vibudhāḥ sarve $ śakrāgnivaruṇādayaḥ &
mama deyā sureśāna % ity ūcus te pṛthak pṛthak // BrP_87.10 //
tathaiva munayaḥ sādhyā $ dānavā yakṣarākṣasāḥ &
tān sarvān āgatān dṛṣṭvā % kanyārtham atha saṃgatān // BrP_87.11 //
indrasya tu viśeṣeṇa $ mahāṃś cābhūt tadā grahaḥ &
gautamasya tu māhātmyaṃ % gāmbhīryaṃ dhairyam eva ca // BrP_87.12 //
smṛtvā suvismito bhūtvā $ mamaivam abhavat sudhīḥ &
deyeyaṃ gautamāyaiva % nānyayogyā śubhānanā // BrP_87.13 //
tasmāai eva tu tāṃ dāsye $ tathāpy evam acintayam &
sarveṣāṃ ca matir dhairyaṃ % mathitaṃ bālayānayā // BrP_87.14 //
ahalyeti suraiḥ proktaṃ $ mayā ca ṛṣibhis tadā &
devān ṛṣīṃs tadā vīkṣya % mayā tatroktam uccakaiḥ // BrP_87.15 //
tasmai sā dīyate subhrūr $ yaḥ pṛthivyāḥ pradakṣiṇām &
kṛtvopatiṣṭhate pūrvaṃ % na cānyasmai punaḥ punaḥ // BrP_87.16 //
tataḥ sarve suragaṇāḥ $ śrutvā vākyaṃ mayeritam &
ahalyārthaṃ surā jagmuḥ % pṛthivyāś ca pradakṣiṇe // BrP_87.17 //
gateṣu surasaṃgheṣu $ gautamo 'pi munīśvara &
prayatnam akarot kiṃcid % ahalyārtham imaṃ tathā // BrP_87.18 //
etasminn antare brahman $ surabhiḥ sarvakāmadhuk &
ardhaprasūtā hy abhavat % tāṃ dadarśa sa gautamaḥ // BrP_87.19 //
tasyāḥ pradakṣiṇaṃ cakre $ iyam urvīti saṃsmaran &
liṅgasya ca sureśasya % pradakṣiṇam athākarot // BrP_87.20 //
tayoḥ pradakṣiṇaṃ kṛtvā $ gautamo munisattamaḥ &
sarveṣāṃ caiva devānām % ekaṃ cāpi pradakṣiṇam // BrP_87.21 //
naivābhavad bhuvo gantuḥ $ saṃjātaṃ dvitayaṃ mama &
evaṃ niścitya sa munir % mamāntikam athābhyagāt // BrP_87.22 //
namaskṛtvābravīd vākyaṃ $ gautamo māṃ mahāmatiḥ &
kamalāsana viśvātman % namas te 'stu punaḥ punaḥ // BrP_87.23 //
pradakṣiṇīkṛtā brahman $ mayeyaṃ vasudhākhilā &
yad atra yuktaṃ deveśa % jānīte tad bhavān svayam // BrP_87.24 //
mayā tu dhyānayogena $ jñātvā gautamam abravam &
tavaiva dīyate subhrūḥ % pradakṣiṇam idaṃ kṛtam // BrP_87.25 //
dharmaṃ jānīhi viprarṣe $ durjñeyaṃ nigamair api &
ardhaprasūtā surabhiḥ % saptadvīpavatī mahī // BrP_87.26 //
kṛtā pradakṣiṇā tasyāḥ $ pṛthivyāḥ sā kṛtā bhavet &
liṅgaṃ pradakṣiṇīkṛtya % tad eva phalam āpnuyāt // BrP_87.27 //
tasmāt sarvaprayatnena $ mune gautama suvrata &
tuṣṭo 'haṃ tava dhairyeṇa % jñānena tapasā tathā // BrP_87.28 //
datteyam ṛṣiśārdūla $ kanyā lokavarā mayā &
ity uktvāhaṃ gautamāya % ahalyām adadāṃ mune // BrP_87.29 //
jāte vivāhe te devāḥ $ kṛtvelāyāḥ pradakṣiṇam &
śanaiḥ śanair athāgatya % dadṛśuḥ sarva eva te // BrP_87.30 //
taṃ gautamam ahalyāṃ ca $ dāṃpatyaṃ prītivardhanam &
te cāgatyātha paśyanto % vismitāś cābhavan surāḥ // BrP_87.31 //
atikrānte vivāhe tu $ surāḥ sarve divaṃ yayuḥ &
samatsaraḥ śacībhartā % tām īkṣya ca divaṃ yayau // BrP_87.32 //
tataḥ prītamanās tasmai $ gautamāya mahātmane &
prādāṃ brahmagiriṃ puṇyaṃ % sarvakāmapradaṃ śubham // BrP_87.33 //
ahalyāyāṃ muniśreṣṭho $ reme tatra sa gautamaḥ &
gautamasya kathāṃ puṇyāṃ % śrutvā śakras triviṣṭape // BrP_87.34 //
tam āśramaṃ taṃ ca muniṃ $ tasya bhāryām aninditām &
bhūtvā brāhmaṇaveṣeṇa % draṣṭum āgāc chatakratuḥ // BrP_87.35 //
sa dṛṣṭvā bhavanaṃ tasya $ bhāryāṃ ca vibhavaṃ tathā &
pāpīyasīṃ matiṃ kṛtvā % ahalyāṃ samudaikṣata // BrP_87.36 //
nātmānaṃ na paraṃ deśaṃ $ kālaṃ śāpād ṛṣer bhayam &
na bubodha tadā vatsa % kāmākṛṣṭaḥ śatakratuḥ // BrP_87.37 //
taddhyānaparamo nityaṃ $ surarājyena garvitaḥ &
saṃtaptāṅgaḥ kathaṃ kuryāṃ % praveśo me kathaṃ bhavet // BrP_87.38 //
evaṃ vasan viprarūpo $ nāntaraṃ tv adhyagacchata &
sa kadācin mahāprājñaḥ % kṛtvā paurvāhṇikīṃ kriyām // BrP_87.39 //
sahito gautamaḥ śiṣyair $ nirgataś cāśramād bahiḥ &
āśramaṃ gautamīṃ viprān % dhānyāni vividhāni ca // BrP_87.40 //
draṣṭuṃ gato munivara $ indras taṃ samudaikṣata &
idam antaram ity uktvā % cakre kāryaṃ manaḥpriyam // BrP_87.41 //
rūpaṃ kṛtvā gautamasya $ priyepsuḥ sa śatakratuḥ &
tāṃ dṛṣṭvā cārusarvāṅgīm % ahalyāṃ vākyam abravīt // BrP_87.42 //
{indra uvāca: }
ākṛṣṭo 'haṃ tava guṇai $ rūpaṃ smṛtvā skhalatpadaḥ &
iti bruvan hasan hastam % ādāyāntaḥ samāviśat // BrP_87.43 //
na bubodha tv ahalyā taṃ $ jāraṃ mene tu gautamam &
ramamāṇā yathāsaukhyaṃ % prāgāc chiṣyaiḥ sa gautamaḥ // BrP_87.44 //
āgacchantaṃ nityam eva $ ahalyā priyavādinī &
pratiyāti priyaṃ vakti % toṣayantī ca taṃ guṇaiḥ // BrP_87.45 //
tām adṛṣṭvā mahāprājño $ mene tan mahad adbhutam &
dvārasthitaṃ muniśreṣṭhaṃ % sarve paśyanti nārada // BrP_87.46 //
agnihotrasya śālāyā $ rakṣiṇo gṛhakarmiṇaḥ &
ūcur munivaraṃ bhītā % gautamaṃ vismayānvitāḥ // BrP_87.47 //
{rakṣiṇa ūcuḥ: }
bhagavan kim idaṃ citraṃ $ bahir antaś ca dṛśyase &
priyayāntaḥ praviṣṭo 'si % tathaiva ca bahir bhavān \
aho tapaḥprabhāvo 'yaṃ # nānārūpadharo bhavān // BrP_87.48 //
{brahmovāca: }
tac chrutvā vismitas tv antaḥ $ praviṣṭaḥ ko nu tiṣṭhati &
priye ahalye bhavati % kiṃ māṃ na pratibhāṣase \
ity ṛṣer vacanaṃ śrutvā # ahalyā jāram abravīt // BrP_87.50 //
{ahalyovāca: }
ko bhavān munirūpeṇa $ pāpaṃ tvaṃ kṛtavān asi &
iti bruvatī śayanād % utthitā satvaraṃ bhayāt // BrP_87.51 //
sa cāpi pāpakṛc chakro $ biḍālo 'bhūn muner bhayāt &
trastāṃ ca vikṛtāṃ dṛṣṭvā % svapriyāṃ dūṣitāṃ tadā // BrP_87.52 //
uvāca sa muniḥ kopāt $ kim idaṃ sāhasaṃ kṛtam &
iti bruvantaṃ bhartāraṃ % sāpi novāca lajjitā // BrP_87.53 //
anveṣayaṃs tu taṃ jāraṃ $ biḍālaṃ dadṛśe muniḥ &
ko bhavān iti taṃ prāha % bhasmīkuryāṃ mṛṣāvadan // BrP_87.54 //
{indra uvāca: }
kṛtāñjalipuṭo bhūtvā $ caivam āha śacīpatiḥ &
śacībhartā purāṃ bhettā % tapodhana puruṣṭutaḥ // BrP_87.55 //
mamedaṃ pāpam āpannaṃ $ satyam uktaṃ mayānagha &
mahadvigarhitaṃ karma % kṛtavān asmy ahaṃ mune // BrP_87.56 //
smarasāyakanirbhinna- $ hṛdayāḥ kiṃ na kurvate &
brahman mayi mahāpāpe % kṣamasva karuṇānidhe // BrP_87.57 //
santaḥ kṛtāparādhe 'pi $ na raukṣyaṃ jātu kurvate &
niśamya tad vaco vipro % harim āha ruṣānvitaḥ // BrP_87.58 //
{gautama uvāca: }
bhagabhaktyā kṛtaṃ pāpaṃ $ sahasrabhagavān bhava &
tām apy āha muniḥ kopāt % tvaṃ ca śuṣkanadī bhava // BrP_87.59 //
tataḥ prasādayām āsa $ kathayantī tadākṛtim //* BrP_87.60 //
{ahalyovāca: }
manasāpy anyapuruṣaṃ $ pāpiṣṭhāḥ kāmayanti yāḥ &
akṣayān yānti narakāṃs % tāsāṃ sarve 'pi pūrvajāḥ // BrP_87.61 //
bhūtvā prasanno bhagavann $ avadhāraya madvacaḥ &
tava rūpeṇa cāgatya % mām agāt sākṣiṇas tv ime // BrP_87.62 //
tatheti rakṣiṇaḥ procur $ ahalyā satyavādinī &
dhyānenāpi munir jñātvā % śāntaḥ prāha pativratām // BrP_87.63 //
{gautama uvāca: }
yadā tu saṃgatā bhadre $ gautamyā saridīśayā &
nadī bhūtvā punā rūpaṃ % prāpsyase priyakṛn mama // BrP_87.64 //
ity ṛṣer vacanaṃ śrutvā $ tathā cakre pativratā &
tayā tu saṃgatā devyā % ahalyā gautamapriyā // BrP_87.65 //
punas tad rūpam abhavad $ yan mayā nirmitaṃ purā &
tataḥ kṛtāñjalipuṭaḥ % surarāṭ prāha gautamam // BrP_87.66 //
{indra uvāca: }
māṃ pāhi muniśārdūla $ pāpiṣṭhaṃ gṛham āgatam &
pādayoḥ patitaṃ dṛṣṭvā % kṛpayā prāha gautamaḥ // BrP_87.67 //
{gautama uvāca: }
gautamīṃ gaccha bhadraṃ te $ snānaṃ kuru puraṃdara &
kṣaṇān nirdhūtapāpas tvaṃ % sahasrākṣo bhaviṣyasi // BrP_87.68 //
ubhayaṃ vismayakaraṃ $ dṛṣṭavān asmi nārada &
ahalyāyāḥ punarbhāvaṃ % śacībhartā sahasradṛk // BrP_87.69 //
tataḥ prabhṛti tat tīrtham $ ahalyāsaṃgamaṃ śubham &
indratīrtham iti khyātaṃ % sarvakāmapradaṃ nṛṇām // BrP_87.70 //
{brahmovāca: }
tasmād apy aparaṃ tīrthaṃ $ janasthānam iti śrutam &
caturyojanavistīrṇaṃ % smaraṇān muktidaṃ nṛṇām // BrP_88.1 //
vaivasvatānvaye jāto $ rājābhūj janakaḥ purā &
so 'pāṃpates tu tanujām % upayeme guṇārṇavām // BrP_88.2 //
dharmārthakāmamokṣāṇāṃ $ janakāṃ janako nṛpaḥ &
anurūpaguṇatvāc ca % tasya bhāryā guṇārṇavā // BrP_88.3 //
yājñavalkyaś ca viprendras $ tasya rājñaḥ purohitaḥ &
tam apṛcchan nṛpaśreṣṭho % yājñavalkyaṃ purohitam // BrP_88.4 //
{janaka uvāca: }
bhuktimuktī ubhe śreṣṭhe $ nirṇīte munisattamaiḥ &
dāsīdāsebhaturaga- % rathādyair bhuktir uttamā // BrP_88.5 //
kiṃtv antavirasā bhuktir $ muktir ekā niratyayā &
bhukter muktiḥ śreṣṭhatamā % bhuktyā muktiṃ kathaṃ vrajet // BrP_88.6 //
sarvasaṅgaparityāgān $ muktiprāptiḥ suduḥkhataḥ &
tad brūhi dvijaśārdūla % sukhān muktiḥ kathaṃ bhavet // BrP_88.7 //
{yājñavalkya uvāca: }
apāṃpatis tava guruḥ $ śvaśuraḥ priyakṛt tathā &
taṃ gatvā pṛccha nṛpate % upadekṣyati te hitam // BrP_88.8 //
yājñavalkyaś ca janako $ rājānaṃ varuṇaṃ tadā &
gatvā cocatur avyagrau % muktimārgaṃ yathākramam // BrP_88.9 //
{varuṇa uvāca: }
dvidhā tu saṃsthitā muktiḥ $ karmadvāre 'py akarmaṇi &
vede ca niścito mārgaḥ % karma jyāyo hy akarmaṇaḥ // BrP_88.10 //
sarvaṃ ca karmaṇā baddhaṃ $ puruṣārthacatuṣṭayam &
akarmaṇaivāpyata iti % muktimārgo mṛṣocyate // BrP_88.11 //
karmaṇā sarvadhānyāni $ setsyanti nṛpasattama &
tasmāt sarvātmanā karma % kartavyaṃ vaidikaṃ nṛbhiḥ // BrP_88.12 //
tena bhuktiṃ ca muktiṃ ca $ prāpnuvantīha mānavāḥ &
akarmaṇaḥ karma puṇyaṃ % karma cāpy āśrameṣu ca // BrP_88.13 //
jātyāśritaṃ ca rājendra $ tatrāpi śṛṇu dharmavit &
āśramāṇi ca catvāri % karmadvārāṇi mānada // BrP_88.14 //
caturṇām āśramāṇāṃ ca $ gārhasthyaṃ puṇyadaṃ smṛtam &
tasmād bhuktiś ca muktiś ca % bhavatīti matir mama // BrP_88.15 //
{brahmovāca: }
etac chrutvā tu janako $ yājñavalkyaś ca buddhimān &
varuṇaṃ pūjayitvā tu % punar vacanam ūcatuḥ // BrP_88.16 //
ko deśaḥ kiṃ ca tīrthaṃ syād $ bhuktimuktipradāyakam &
tad vadasva suraśreṣṭha % sarvajño 'si namo 'stu te // BrP_88.17 //
{varuṇa uvāca: }
pṛthivyāṃ bhārataṃ varṣaṃ $ daṇḍakaṃ tatra puṇyadam &
tasmin kṣetre kṛtaṃ karma % bhuktimuktipradaṃ nṛṇām // BrP_88.18 //
tīrthānāṃ gautamī gaṅgā $ śreṣṭhā muktipradā nṛṇām &
tatra yajñena dānena % bhogān muktim avāpsyati // BrP_88.19 //
{brahmovāca: }
yājñavalkyaś ca janako $ vācaṃ śrutvā hy apāṃpateḥ &
varuṇena hy anujñātau % svapurīṃ jagmatus tadā // BrP_88.20 //
aśvamedhādikaṃ karma $ cakāra janako nṛpaḥ &
yājayām āsa viprendro % yājñavalkyaś ca taṃ nṛpam // BrP_88.21 //
gaṅgātīraṃ samāśritya $ yajñān muktim avāpa rāṭ &
tathā janakarājāno % bahavas tatra karmaṇā // BrP_88.22 //
muktiṃ prāpur mahābhāgā $ gautamyāś ca prasādataḥ &
tataḥ prabhṛti tat tīrthaṃ % janasthāneti viśrutam // BrP_88.23 //
janakānāṃ yajñasado $ janasthānaṃ prakīrtitam &
caturyojanavistīrṇaṃ % smaraṇāt sarvapāpanut // BrP_88.24 //
tatra snānena dānena $ pitṝṇāṃ tarpaṇena tu &
tīrthasya smaraṇād vāpi % gamanād bhaktisevanāt // BrP_88.25 //
sarvān kāmān avāpnoti $ muktiṃ ca samavāpnuyāt //* BrP_88.26 //
{brahmovāca: }
aruṇā varuṇā caiva $ nadyau puṇyatare śubhe &
tayoś ca saṃgamaḥ puṇyo % gaṅgāyāṃ munisattama // BrP_89.1 //
tadutpattiṃ śṛṇuṣveha $ sarvapāpavināśinīm &
kaśyapasya suto jyeṣṭha % ādityo lokaviśrutaḥ // BrP_89.2 //
trailokyacakṣus tīkṣṇāṃśuḥ $ saptāśvo lokapūjitaḥ &
tasya patnī uṣā khyātā % tvāṣṭrī trailokyasundarī // BrP_89.3 //
bhartuḥ pratāpatīvratvam $ asahantī sumadhyamā &
cintayām āsa kiṃ kṛtyaṃ % mama syād iti bhāminī // BrP_89.4 //
tasyāḥ putrau mahārājñau $ manur vaivasvato yamaḥ &
yamunā ca nadī puṇyā % śṛṇu vismayakāraṇam // BrP_89.5 //
sākarod ātmanaś chāyām $ ātmarūpeṇa yatnataḥ &
tām abravīt tataś coṣā % tvaṃ ca matsadṛśī bhava // BrP_89.6 //
bhartāraṃ tvam apatyāni $ pālayasva mamājñayā &
yāvad āgamanaṃ me syāt % patyus tāvat priyā bhava // BrP_89.7 //
nākhyātavyaṃ tvayā kvāpi $ apatyānāṃ tathā priye &
tathety āha ca sā chāyā % nirjagāma gṛhād uṣā // BrP_89.8 //
ity uktvā sā jagāmāśu $ śāntaṃ rūpam abhīpsatī &
sā gatvoṣā gṛhaṃ tvaṣṭuḥ % pitre sarvaṃ nyavedayat \
tvaṣṭāpi cakitaḥ prāha # tāṃ sutāṃ sutavatsalaḥ // BrP_89.9 //
{tvaṣṭovāca: }
naitad yuktaṃ bhartṛmatyā $ yat svaireṇa pravartanam &
apatyānāṃ kathaṃ vṛttir % bhartur vā savitus tava \
bibhemi bhadre śiṣṭo 'haṃ # bhartur gehaṃ punar vraja // BrP_89.10 //
{brahmovāca: }
evam uktā tu pitrā sā $ nety uktvā vai punaḥ punaḥ &
uttaraṃ ca kuror deśaṃ % jagāma tapase tvarā // BrP_89.11 //
tatra tepe tapas tīvraṃ $ vaḍavārūpadhāriṇī &
duṣprekṣaṃ taṃ svakaṃ kāntaṃ % dhyāyantī niścalā uṣā // BrP_89.12 //
etasminn antare tāta $ chāyā coṣāsvarūpiṇī &
patyau sā vartayām āsa % apatyāny atha jajñire // BrP_89.13 //
sāvarṇiś ca śaniś caiva $ viṣṭir yā duṣṭakanyakā &
sā chāyā vartayām āsa % vaiṣamyeṇaiva nityaśaḥ // BrP_89.14 //
sveṣv apatyeṣu coṣāyā $ yamas tatra cukopa ha &
vaiṣamyeṇātha vartantīṃ % chāyāṃ tāṃ mātaraṃ tadā // BrP_89.15 //
tāḍayām āsa pādena $ dakṣiṇāśāpatir yamaḥ &
putradaurjanyasaṃkṣobhāc % chāyā vaivasvataṃ yamam // BrP_89.16 //
śaśāpa pāpa te pādo $ viśīryatu mamājñayā &
viśīrṇacaraṇo duḥkhād % rudan pitaram abhyagāt \
savitre taṃ tu vṛttāntaṃ # nyavedayad aśeṣataḥ // BrP_89.17 //
{yama uvāca: }
neyaṃ mātā suraśreṣṭha $ yayā śapto 'ham īdṛśaḥ &
apatyeṣu viruddheṣu % jananī naiva kupyate // BrP_89.18 //
yad bālyād abravaṃ kiṃcid $ athavā duṣkṛtaṃ kṛtam &
naiva kupyati sā mātā % tasmān neyaṃ mamāmbikā // BrP_89.19 //
yad apatyakṛtaṃ kiṃcit $ sādhv asādhu yathā tathā &
māty asyāṃ sarvam apy etat % tasmān māteti gīyate // BrP_89.20 //
pradhakṣyantīva māṃ tāta $ nityaṃ paśyati cakṣuṣā &
vakty agnikālasadṛśā % vācā neyaṃ madambikā // BrP_89.21 //
{brahmovāca: }
tat putravacanaṃ śrutvā $ savitācintayat tataḥ &
iyaṃ chāyā nāsya mātā % uṣā mātā tu sānyataḥ // BrP_89.22 //
mama śāntim abhīpsantī $ deśe 'nyasmiṃs taporatā &
uttare ca kurau tvāṣṭrī % vaḍavārūpadhāriṇī // BrP_89.23 //
tatrāste sā iti jñātvā $ jagāmeśo divākaraḥ &
yatra sā vartate kāntā % aśvarūpaḥ svayaṃ tadā // BrP_89.24 //
tāṃ dṛṣṭvā vaḍavārūpāṃ $ paryadhāvad dhayākṛtiḥ &
kāmāturaṃ hayaṃ dṛṣṭvā % śrutvā vai heṣitasvanam // BrP_89.25 //
uṣā pativratopetā $ patidhyānaparāyaṇā &
hayadharṣaṇasaṃbhītā % ko nv ayaṃ cety ajānatī // BrP_89.26 //
apalāyat patau prāpte $ dakṣiṇābhimukhī tvarā &
ko nu me rakṣako 'tra syād % ṛṣayo vāthavā surāḥ // BrP_89.27 //
dhāvantīṃ tāṃ priyām aśvām $ aśvarūpadharaḥ svayam &
paryadhāvad yato yāti % uṣā bhānus tatas tataḥ // BrP_89.28 //
smaragrahavaśe jātaḥ $ ko duśceṣṭaṃ na ceṣṭate &
bhāgīrathīṃ nadīś cānyā % vanāny upavanāni ca // BrP_89.29 //
narmadāṃ cātha vindhyaṃ ca $ dakṣiṇābhimukhāv ubhau &
atikramya bhayodvignā % tvāṣṭry abhyagāc ca gautamīm // BrP_89.30 //
trātāraḥ santi munayo $ janasthāna iti śrutam &
ṛṣīṇām āśramaṃ sāśvā % praviṣṭā gautamīṃ tathā // BrP_89.31 //
anuprāptas tathā cāśvo $ bhānus tadrūpavāṃs tataḥ &
aśvaṃ nivārayām āsur % janasthā munidārakāḥ \
tataḥ kopād ṛṣīṃs tāṃś ca # śaśāpoṣāpatiḥ prabhuḥ // BrP_89.32 //
{bhānur uvāca: }
nivārayatha māṃ yasmād $ vaṭā yūyaṃ bhaviṣyatha //* BrP_89.33 //
{brahmovāca: }
jñānadṛṣṭyā tu munayo $ menire 'śvam uṣāpatim &
stuvanto devadeveśaṃ % bhānuṃ taṃ munayo mudā // BrP_89.34 //
stūyamāno munigaṇair $ aśvāṃ bhānur athāgamat &
vaḍavāyā mukhe lagnaṃ % mukhaṃ cāśvasvarūpiṇam // BrP_89.35 //
jñātvā tvāṣṭrī ca bhartāraṃ $ mukhād vīryaṃ prasusruve &
tayor vīryeṇa gaṅgāyām % aśvinau samajāyatām // BrP_89.36 //
tatrāgacchan suragaṇāḥ $ siddhāś ca munayas tathā &
nadyo gāvas tathauṣadhyo % devā jyotirgaṇās tathā // BrP_89.37 //
saptāśvaś ca rathaḥ puṇyo $ hy aruṇo bhānusārathiḥ &
yamo manuś ca varuṇaḥ % śanir vaivasvatas tathā // BrP_89.38 //
yamunā ca nadī puṇyā $ tāpī caiva mahānadī &
tattadrūpaṃ samāsthāya % nadyas tā vismayān mune // BrP_89.39 //
draṣṭuṃ te vismayāviṣṭā $ ājagmuḥ śvaśuras tathā &
abhiprāyaṃ viditvā tu % śvaśuraṃ bhānur abravīt // BrP_89.40 //
{bhānur uvāca: }
uṣāyāḥ prītaye tvaṣṭaḥ $ kurvatyās tapa uttamam &
yantrārūḍhaṃ ca māṃ kṛtvā % chindhi tejāṃsy anekaśaḥ \
yāvat saukhyaṃ bhaved asyās # tāvac chindhi prajāpate // BrP_89.41 //
{brahmovāca: }
tathety uktvā tatas tvaṣṭā $ somanāthasya saṃnidhau &
tejasāṃ chedanaṃ cakre % prabhāsaṃ tu tato viduḥ // BrP_89.42 //
bhartrā ca saṃgatā yatra $ gautamyām aśvarūpiṇī &
aśvinor yatra cotpattir % aśvatīrthaṃ tad ucyate // BrP_89.43 //
bhānutīrthaṃ tad ākhyātaṃ $ tathā pañcavaṭāśramaḥ &
tāpī ca yamunā caiva % pitaraṃ draṣṭum āgate // BrP_89.44 //
aruṇāvaruṇānadyor $ gaṅgāyāṃ saṃgamaḥ śubhaḥ &
devānāṃ tatra tīrthānām % āgatānāṃ pṛthak pṛthak // BrP_89.45 //
nava trīṇi sahasrāṇi $ tīrthāni guṇavanti ca &
tatra snānaṃ ca dānaṃ ca % sarvam akṣayapuṇyadam // BrP_89.46 //
smaraṇāt paṭhanād vāpi $ śravaṇād api nārada &
sarvapāpavinirmukto % dharmavān sa sukhī bhavet // BrP_89.47 //
{brahmovāca: }
gāruḍaṃ nāma yat tīrthaṃ $ sarvavighnapraśāntidam &
tasya prabhāvaṃ vakṣyāmi % śṛṇu nārada yatnataḥ // BrP_90.1 //
maṇināga iti tv āsīc $ cheṣaputro mahābalaḥ &
garuḍasya bhayād bhaktyā % toṣayām āsa śaṃkaram // BrP_90.2 //
tataḥ prasanno bhagavān $ parameṣṭhī maheśvaraḥ &
tam uvāca mahānāgaṃ % varaṃ varaya pannaga // BrP_90.3 //
nāgaḥ prāha prabho mahyaṃ $ dehi me garuḍābhayam &
tathety āha ca taṃ śaṃbhur % garuḍād abhayaṃ bhavet // BrP_90.4 //
nirgato nirbhayo nāgo $ garuḍād aruṇānujāt &
kṣīrodaśāyī yatrāste % kṣīrārṇavasamīpataḥ // BrP_90.5 //
itaś cetaś ca carati $ nāgo 'sau sukhaśītale &
garuḍo 'pi ca yatrāste % taṃ deśam api yāty asau // BrP_90.6 //
garuḍaḥ pannagaṃ dṛṣṭvā $ carantaṃ nirbhayena tu &
taṃ gṛhītvā mahānāgaṃ % prākṣipat svasya veśmani // BrP_90.7 //
taṃ baddhvā gāruḍaiḥ pāśair $ garuḍo nāgasattamam &
etasminn antare nandī % provāceśaṃ jagatprabhum // BrP_90.8 //
{nandikeśvara uvāca: }
nūnaṃ nāgo na cāyāti $ bhakṣito baddha eva vā &
garuḍena sureśāna % jīvan nāgo na saṃvrajet // BrP_90.9 //
{brahmovāca: }
nandino vacanaṃ śrutvā $ jñātvā śaṃbhur athābravīt //* BrP_90.10 //
{śiva uvāca: }
garuḍasya gṛhe nāgo $ baddhas tiṣṭhati satvaram &
gatvā taṃ jagatām īśaṃ % viṣṇuṃ stuhi janārdanam // BrP_90.11 //
baddhaṃ nāgaṃ kāśyapena $ madvākyād ānaya svayam &
tat prabhor vacanaṃ śrutvā % nandī gatvā śriyaḥ patim // BrP_90.12 //
vyajñāpayat svayaṃ vākyaṃ $ viṣṇuṃ lokaparāyaṇam &
nārāyaṇaḥ prītamanā % garuḍaṃ vākyam abravīt // BrP_90.13 //
{viṣṇur uvāca: }
vinatātmaja me vākyān $ nandine dehi pannagam &
kampamānas tad ākarṇya % nety uvāca vihaṃgamaḥ \
viṣṇum apy abravīt kopāt # suparṇo nandino 'ntike // BrP_90.14 //
{garuḍa uvāca: }
yad yat priyatamaṃ kiṃcid $ bhṛtyebhyaḥ prabhaviṣṇavaḥ &
dāsyanty anye bhavān naiva % mayānītaṃ hariṣyati // BrP_90.15 //
paśya devaṃ trinayanaṃ $ nāgaṃ mokṣyati nandinā &
mayopapāditaṃ nāgaṃ % tvaṃ tu dāsyasi nandine // BrP_90.16 //
tvāṃ vahāmi sadā svāmin $ mama deyaṃ sadā tvayā &
mayopapāditaṃ nāgaṃ % vaktuṃ dehīti nocitam // BrP_90.17 //
satāṃ prabhūṇāṃ neyaṃ syād $ vṛttiḥ sadvṛttikāriṇām &
santo dāsyanti bhṛtyebhyo % madupāttaharo bhavān // BrP_90.18 //
daityāñ jayasi saṃgrāme $ madbalenaiva keśava &
ahaṃ mahābalīty evaṃ % mudhaiva ślāghate bhavān // BrP_90.19 //
{brahmovāca: }
garuḍasyeti tad vākyaṃ $ śrutvā cakragadādharaḥ &
vihasya nandinaḥ pārśve % paśyadbhir lokapālakaiḥ // BrP_90.20 //
idam āha mahābuddhir $ māṃ samuhya kṛśo bhavān &
tvadbalād asurān sarvāñ % jeṣye 'haṃ khagasattama // BrP_90.21 //
ity uktvā śrīpatir brahmañ $ śāntakopo 'bravīd idam &
vahāṅguliṃ karasyāśu % kaniṣṭhāṃ nandino 'ntike // BrP_90.22 //
garuḍasya tato mūrdhni $ nyasyedaṃ punar abravīt &
satyaṃ māṃ vahase nityaṃ % paśya dharmaṃ vihaṃgama // BrP_90.23 //
nyastāyāṃ ca tato 'ṅgulyāṃ $ śiraḥ kukṣau samāviśat &
kukṣiś ca caraṇasyāntaḥ % prāviśac cūrṇito 'bhavat \
tataḥ kṛtāñjalir dīno # vyathito lajjayānvitaḥ // BrP_90.24 //
{garuḍa uvāca: }
trāhi trāhi jagannātha $ bhṛtyaṃ mām aparādhinam &
tvaṃ prabhuḥ sarvalokānāṃ % dhartā dhāryas tvam eva ca // BrP_90.25 //
aparādhasahasrāṇi $ kṣamante prabhaviṣṇavaḥ &
kṛtāparādhe 'pi jane % mahatī yasya vai kṛpā // BrP_90.26 //
vadanti munayaḥ sarve $ tvām eva karuṇākaram &
rakṣasvārtaṃ jaganmātar % mām ambujanivāsini \
kamale bālakaṃ dīnam # ārtaṃ tanayavatsale // BrP_90.27 //
{brahmovāca: }
tataḥ kṛpānvitā devī $ śrīr apy āha janārdanam //* BrP_90.28 //
{kamalovāca: }
rakṣa nātha svakaṃ bhṛtyaṃ $ garuḍaṃ vipadaṃ gatam &
janārdana uvācedaṃ % nandinaṃ śaṃbhuvāhanam // BrP_90.29 //
{viṣṇur uvāca: }
naya nāgaṃ sagaruḍaṃ $ śaṃbhor antikam eva ca &
tatprasādāc ca garuḍo % maheśvaranirīkṣitaḥ \
ātmīyaṃ ca punā rūpaṃ # garuḍaḥ samavāpsyati // BrP_90.30 //
{brahmovāca: }
tathety uktvā ca vṛṣabho $ nāgena garuḍena ca &
śanaiḥ sa śaṃkaraṃ gatvā % sarvaṃ tasmai nyavedayat \
śaṃkaro 'pi garutmantaṃ # provāca śaśiśekharaḥ // BrP_90.31 //
{śiva uvāca: }
yāhi gaṅgāṃ mahābāho $ gautamīṃ lokapāvanīm &
sarvakāmapradāṃ śāntāṃ % tām āplutya punar vapuḥ // BrP_90.32 //
prāpsyase sarvakāmāṃś ca $ śatadhātha sahasradhā &
sarvapāpopataptā ye % durdaivonmūlitodyamāḥ \
prāṇino 'bhīṣṭadā teṣāṃ # śaraṇaṃ khaga gautamī // BrP_90.33 //
{brahmovāca: }
tadvākyaṃ praṇato bhūtvā $ śrutvā tu garuḍo 'bhyagāt &
gaṅgām āplutya garuḍaḥ % śivaṃ viṣṇuṃ nanāma saḥ // BrP_90.34 //
tataḥ svarṇamayaḥ pakṣī $ vajradeho mahābalaḥ &
vegī bhavan muniśreṣṭha % punar viṣṇum iyāt sudhīḥ // BrP_90.35 //
tataḥ prabhṛti tat tīrthaṃ $ gāruḍaṃ sarvakāmadam &
tatra snānādi yat kiṃcit % karoti prayato naraḥ \
sarvaṃ tad akṣayaṃ vatsa # śivaviṣṇupriyāvaham // BrP_90.36 //
{brahmovāca: }
tato govardhanaṃ tīrthaṃ $ sarvapāpapraṇāśanam &
pitṝṇāṃ puṇyajananaṃ % smaraṇād api pāpanut // BrP_91.1 //
tasya prabhāva eṣa syān $ mayā dṛṣṭas tu nārada &
brāhmaṇaḥ karṣakaḥ kaścij % jābālir iti viśrutaḥ // BrP_91.2 //
na vimuñcaty anaḍvāhau $ madhyaṃ yāte 'pi bhāskare &
pratodena pratudati % pṛṣṭhato 'pi ca pārśvayoḥ // BrP_91.3 //
tau gāvāv aśrupūrṇākṣau $ dṛṣṭvā gauḥ kāmadohinī &
surabhir jagatāṃ mātā % nandine sarvam abravīt // BrP_91.4 //
sa cāpi vyathito bhūtvā $ śaṃbhave tan nyavedayat &
śaṃbhuś ca vṛṣabhaṃ prāha % sarvaṃ sidhyatu te vacaḥ // BrP_91.5 //
śivājñāsahito nandī $ gojātaṃ sarvam āharat &
naṣṭeṣu goṣu sarveṣu % svarge martye tatas tvarā // BrP_91.6 //
mām avocan suragaṇā $ vinā gobhir na jīvyate &
tān avocaṃ surān sarvāñ % śaṃkaraṃ yāta yācata // BrP_91.7 //
tathaiveśaṃ tu te sarve $ stutvā kāryaṃ nyavedayan &
īśo 'pi vibudhān āha % jānāti vṛṣabho mama // BrP_91.8 //
te vṛṣaṃ procur amarā $ dehi gā upakāriṇaḥ &
vṛṣo 'pi vibudhān āha % gosavaḥ kriyatāṃ kratuḥ // BrP_91.9 //
tataḥ prāpsyatha gāḥ sarvā $ yā divyā yāś ca mānuṣāḥ &
tataḥ pravartate yajño % gosavo devanirmitaḥ // BrP_91.10 //
gautamyāś ca śubhe pārśve $ gāvo vavṛdhire tataḥ &
govardhanaṃ tu tat tīrthaṃ % devānāṃ prītivardhanam // BrP_91.11 //
tatra snānaṃ muniśreṣṭha $ gosahasraphalapradam &
kiṃcid dānādinā yat syāt % phalaṃ tat tu na vidmahe // BrP_91.12 //
{brahmovāca: }
pāpapraṇāśanaṃ nāma $ tīrthaṃ pāpabhayāpaham &
nāmadheyaṃ pravakṣyāmi % śṛṇu nārada yatnataḥ // BrP_92.1 //
dhṛtavrata iti khyāto $ brāhmaṇo lokaviśrutaḥ &
tasya bhāryā mahī nāma % taruṇī lokasundarī // BrP_92.2 //
tasya putraḥ sūryanibhaḥ $ sanājjāta iti śrutaḥ &
dhṛtavrataṃ tathākarṣan % mṛtyuḥ kālerito mune // BrP_92.3 //
tataḥ sā bālavidhavā $ bālaputrā surūpiṇī &
trātāraṃ naiva paśyantī % gālavāśramam abhyagāt // BrP_92.4 //
tasmai putraṃ nivedyātha $ svairiṇī pāpamohitā &
sā babhrāma bahūn deśān % puṃskāmā kāmacāriṇī // BrP_92.5 //
tatputro gālavagṛhe $ vedavedāṅgapāragaḥ &
jāto 'pi mātṛdoṣeṇa % veśyeritamatis tv abhūt // BrP_92.6 //
janasthānam iti khyātaṃ $ nānājātisamāvṛtam &
tatrāsau paṇyaveṣeṇa % adhyāste ca mahī tathā // BrP_92.7 //
tatsuto 'pi bahūn deśān $ paribabhrāma kāmukaḥ &
so 'pi kālavaśāt tatra % janasthāne 'vasat tadā // BrP_92.8 //
striyam ākāṅkṣate veśyāṃ $ dhṛtavratasuto dvijaḥ &
mahī cāpi dhanaṃ dātṝn % puruṣān samapekṣate // BrP_92.9 //
mene na putram ātmīyaṃ $ sa cāpi na tu mātaram &
tayoḥ samāgamaś cāsīd % vidhinā mātṛputrayoḥ // BrP_92.10 //
evaṃ bahutithe kāle $ putre mātari gacchati &
tayoḥ parasparaṃ jñānaṃ % naivāsīn mātṛputrayoḥ // BrP_92.11 //
evaṃ pravartamānasya $ pitṛdharmeṇa sanmatiḥ &
āsīt tasyāpy asadvṛtteḥ % śṛṇu nārada citravat // BrP_92.12 //
svairasthityā vartamāno $ nedaṃ sa parihātavān &
brāhmīṃ saṃdhyām anuṣṭhāya % tad ūrdhvaṃ tu dhanārjanam // BrP_92.13 //
vidyābalena vittāni $ bahūny ārjya dadāty asau &
tathā sa prātar utthāya % gaṅgāṃ gatvā yathāvidhi // BrP_92.14 //
śaucādi snānasaṃdhyādi $ sarvaṃ kāryaṃ yathākramam &
kṛtvā tu brāhmaṇān natvā % tato 'bhyeti svakarmasu // BrP_92.15 //
prātaḥkāle gautamīṃ tu $ yadā yāti virūpavān &
kuṣṭhasarvāṅgaśithilaḥ % pūyaśoṇitaniḥsravaḥ // BrP_92.16 //
snātvā tu gautamīṃ gaṅgāṃ $ yadā yāti surūpadhṛk &
śāntaḥ sūryāgnisadṛśo % mūrtimān iva bhāskaraḥ // BrP_92.17 //
etad rūpadvayaṃ svasya $ naiva paśyati sa dvijaḥ &
gālavo yatra bhagavāṃs % tapojñānaparāyaṇaḥ // BrP_92.18 //
āśritya gautamīṃ devīṃ $ āste ca munibhir vṛtaḥ &
brāhmaṇo 'pi ca tatraiva % nityaṃ tīrthaṃ sametya ca // BrP_92.19 //
gālavaṃ ca namasyātha $ tato yāti svamandiram &
gaṅgāyāḥ sevanāt pūrvaṃ % sanājjātasya yad vapuḥ // BrP_92.20 //
snānasaṃdhyottare kāle $ punar yad api tad dvije &
ubhayaṃ tasya tad rūpaṃ % gālavo nityam eva ca // BrP_92.21 //
dṛṣṭvā savismayo mene $ kiṃcid asty atra kāraṇam &
evaṃ savismayo bhūtvā % gālavaḥ prāha taṃ dvijam // BrP_92.22 //
gacchantaṃ tu namasyātha $ sanājjātaṃ gurur gṛham &
āhūya yatnato dhīmān % kṛpayā vismayena ca // BrP_92.23 //
{gālava uvāca: }
ko bhavān kva ca gantāsi $ kiṃ karoṣi kva bhokṣyasi &
kiṃnāmā tvaṃ kva śayyā te % kā te bhāryā vadasva me // BrP_92.24 //
{brahmovāca: }
gālavasya vacaḥ śrutvā $ brāhmaṇo 'py āha taṃ munim //* BrP_92.25 //
{brāhmaṇa uvāca: }
śvaḥ kathyate mayā sarvaṃ $ jñātvā kāryavinirṇayam //* BrP_92.26 //
{brahmovāca: }
evam uktvā gālavaṃ taṃ $ sanājjāto gṛhaṃ yayau &
bhuktvā rātrau tayā samyak % śayyām āsādya bandhakīm \
uvāca cakitaḥ smṛtvā # gālavasya tu yad vacaḥ // BrP_92.27 //
{brāhmaṇa uvāca: }
tvaṃ tu sarvaguṇopetā $ bandhaky api pativratā &
āvayoḥ sadṛśī prītir % yāvajjīvaṃ pravartatām // BrP_92.28 //
tathāpi kiṃcit pṛcchāmi $ kiṃnāmnī tvaṃ kva vā kulam &
kiṃ nu sthānaṃ kva vā bandhur % mama sarvaṃ nivedyatām // BrP_92.29 //
{bandhaky uvāca: }
dhṛtavrata iti khyāto $ brāhmaṇo dīkṣitaḥ śuciḥ &
tasya bhāryā mahī cāhaṃ % matputro gālavāśrame // BrP_92.30 //
utsṛṣṭo matimān bālaḥ $ sanājjāta iti śrutaḥ &
ahaṃ tu pūrvadoṣeṇa % tyaktvā dharmaṃ kulāgatam \
svairiṇī tv iha varte 'haṃ # viddhi māṃ brāhmaṇīṃ dvija // BrP_92.31 //
{brahmovāca: }
tasyās tad vacanaṃ śrutvā $ marmaviddha ivābhavat &
papāta sahasā bhūmau % veśyā taṃ vākyam abravīt // BrP_92.32 //
{veśyovāca: }
kiṃ tu jātaṃ dvijaśreṣṭha $ kva ca prītir gatā tava &
kiṃ tu vākyaṃ mayā coktaṃ % tava cittavirodhakṛt // BrP_92.33 //
ātmānam ātmanāśvāsya $ brāhmaṇo vākyam abravīt //* BrP_92.34 //
{brāhmaṇa uvāca: }
dhṛtavrataḥ pitā vipras $ tatputro 'haṃ sanādyataḥ &
mātā mahī mama iyaṃ % mama daivād upāgatā // BrP_92.35 //
{brahmovāca: }
etac chrutvā tasya vākyaṃ $ sāpy abhūd atiduḥkhitā &
tayos tu śocatoḥ paścāt % prabhāte vimale ravau \
gālavaṃ muniśārdūlaṃ # gatvā vipro nyavedayat // BrP_92.36 //
{brāhmaṇa uvāca: }
dhṛtavratasuto brahmaṃs $ tvayā pūrvaṃ tu pālitaḥ &
upanītas tvayā caiva % mahī mātā mama prabho // BrP_92.37 //
kiṃ karomi ca kiṃ kṛtvā $ niṣkṛtir mama vai bhavet //* BrP_92.38 //
{brahmovāca: }
tad vipravacanaṃ śrutvā $ gālavaḥ prāha mā śucaḥ &
tavedaṃ dvividhaṃ rūpaṃ % nityaṃ paśyāmy apūrvavat // BrP_92.39 //
tataḥ pṛṣṭo 'si vṛttāntaṃ $ śrutaṃ jñātaṃ mayā yathā &
yat kṛtyaṃ tava tat sarvaṃ % gaṅgāyāṃ pratyagāt kṣayam // BrP_92.40 //
asya tīrthasya māhātmyād $ asyā devyāḥ prasādataḥ &
pūto 'si pratyahaṃ vatsa % nātra kāryā vicāraṇā // BrP_92.41 //
prabhāte tava rūpāṇi $ sapāpāni tv aharniśam &
paśye 'haṃ punar apy eva % rūpaṃ tava guṇottamam // BrP_92.42 //
āgacchantaṃ tv āgoyuktaṃ $ gacchantaṃ tvām anāgasam &
paśyāmi nityaṃ tasmāt tvaṃ % pūto devyā kṛto 'dhunā // BrP_92.43 //
tasmān na kāryaṃ te kiṃcid $ avaśiṣṭaṃ bhaviṣyati &
iyaṃ ca mātā te vipra % jñātā yā caiva bandhakī // BrP_92.44 //
paścāttāpaṃ gatātyantaṃ $ nivṛttā tv atha pātakāt &
bhūtānāṃ viṣaye prītir % vatsa svābhāvikī yataḥ // BrP_92.45 //
satsaṅgato mahāpuṇyān $ nivṛttir daivato bhavet &
atyartham anutapteyaṃ % prāgācaritapuṇyataḥ // BrP_92.46 //
snānaṃ kṛtvā cātra tīrthe $ tataḥ pūtā bhaviṣyati &
tathā tau cakratur ubhau % mātāputrau ca nārada // BrP_92.47 //
snānād babhūvatur ubhau $ gatapāpāv asaṃśayam &
tataḥ prabhṛti tat tīrthaṃ % dhautapāpaṃ pracakṣate // BrP_92.48 //
pāpapraṇāśanaṃ nāma $ gālavaṃ ceti viśrutam &
mahāpātakam alpaṃ vā % tathā yac copapātakam \
tat sarvaṃ nāśayed etad # dhautapāpaṃ supuṇyadam // BrP_92.49 //
{brahmovāca: }
yatra dāśarathī rāmaḥ $ sītayā sahito dvija &
pitṝn saṃtarpayām āsa % pitṛtīrthaṃ tato viduḥ // BrP_93.1 //
tatra snānaṃ ca dānaṃ ca $ pitṝṇāṃ tarpaṇaṃ tathā &
sarvam akṣayatām eti % nātra kāryā vicāraṇā // BrP_93.2 //
yatra dāśarathī rāmo $ viśvāmitraṃ mahāmunim &
pūjayām āsa rājendro % munibhis tattvadarśibhiḥ // BrP_93.3 //
viśvāmitraṃ tu tat tīrtham $ ṛṣijuṣṭaṃ supuṇyadam &
tatsvarūpaṃ ca vakṣyāmi % paṭhitaṃ vedavādibhiḥ // BrP_93.4 //
anāvṛṣṭir abhūt pūrvaṃ $ prajānām atibhīṣaṇā &
viśvāmitro mahāprājñaḥ % saśiṣyo gautamīm agāt // BrP_93.5 //
śiṣyān putrāṃś ca jāyāṃ ca $ kṛśān dṛṣṭvā kṣudhāturān &
vyathitaḥ kauśikaḥ śrīmāñ % śiṣyān idam uvāca ha // BrP_93.6 //
{viśvāmitra uvāca: }
yathā kathaṃcid yat kiṃcid $ yatra kvāpi yathā tathā &
ānīyatāṃ kiṃtu bhakṣyaṃ % bhojyaṃ vā mā vilambyatām \
idānīm eva gantavyam # ānetavyaṃ kṣaṇena tu // BrP_93.7 //
{brahmovāca: }
ṛṣes tad vacanāc chiṣyāḥ $ kṣudhitās tvarayā yayuḥ &
aṭamānā itaś ceto % mṛtaṃ dadṛśire śunam // BrP_93.8 //
tam ādāya tvarāyuktā $ ācāryāya nyavedayan &
so 'pi taṃ bhadram ity uktvā % pratijagrāha pāṇinā // BrP_93.9 //
viśasadhvaṃ śvamāṃsaṃ ca $ kṣālayadhvaṃ ca vāriṇā &
pacadhvaṃ mantravac cāpi % hutvāgnau tu yathāvidhi // BrP_93.10 //
devān ṛṣīn pitṝn anyāṃs $ tarpayitvātithīn gurūn &
sarve bhokṣyāmahe śeṣam % ity uvāca sa kauśikaḥ // BrP_93.11 //
viśvāmitravacaḥ śrutvā $ śiṣyāś cakrus tathaiva tat &
pacyamāne śvamāṃse tu % devadūto 'gnir abhyagāt \
devānāṃ sadane sarvaṃ # devebhyas tan nyavedayat // BrP_93.12 //
{agnir uvāca: }
devaiḥ śvamāṃsaṃ bhoktavyam $ āpannam ṛṣikalpitam //* BrP_93.13 //
{brahmovāca: }
agnes tadvacanād indraḥ $ śyeno bhūtvā vihāyasi &
sthālīm athāharat pūrṇāṃ % māṃsena pihitāṃ tadā // BrP_93.14 //
tat karma dṛṣṭvā śiṣyās te $ ṛṣeḥ śyenaṃ nyavedayan &
hṛtā sthālī muniśreṣṭha % śyenenākṛtabuddhinā // BrP_93.15 //
tataś cukopa bhagavāñ $ śaptukāmas tadā harim &
tato jñātvā surapatiḥ % sthālīṃ cakre madhuplutām // BrP_93.16 //
punar niveśayām āsa $ ulkāsv eva khago hariḥ &
madhunā tu samāyuktāṃ % viśvāmitraś cukopa ha \
sthālīṃ vīkṣya tataḥ kopād # idam āha sa kauśikaḥ // BrP_93.17 //
{viśvāmitra uvāca: }
śvamāṃsam eva no dehi $ tvaṃ harāmṛtam uttamam &
no cet tvāṃ bhasmasāt kuryām % indro bhītas tadābravīt // BrP_93.18 //
{indra uvāca: }
madhu hutvā yathānyāyaṃ $ piba putraiḥ samanvitaḥ &
kim anena śvamāṃsena % amedhyena mahāmune // BrP_93.19 //
{brahmovāca: }
viśvāmitro 'pi nety āha $ bhuktenaikena kiṃ phalam &
prajāḥ sarvāś ca sīdanti % kiṃ tena madhunā hare // BrP_93.20 //
sarveṣām amṛtaṃ cet syād $ bhokṣye 'ham amṛtaṃ śuci &
athavā devapitaro % bhokṣyantīdaṃ śvamāṃsakam // BrP_93.21 //
paścād ahaṃ tac ca māṃsaṃ $ bhokṣye nānṛtam asti me &
tato bhītaḥ sahasrākṣo % meghān āhūya tatkṣaṇāt // BrP_93.22 //
vavarṣa cāmṛtaṃ vāri $ hy amṛtenārpitāḥ prajāḥ &
paścāt tad amṛtaṃ puṇyaṃ % haridattaṃ yathāvidhi // BrP_93.23 //
tarpayitvā surān ādau $ tarpayitvā jagattrayam &
vipraḥ saṃbhuktavāñ śiṣyair % viśvāmitraḥ svabhāryayā // BrP_93.24 //
tataḥ prabhṛti tat tīrtham $ ākhyātaṃ cātipuṇyadam &
yatrāgataḥ surapatir % lokānām amṛtārpaṇam // BrP_93.25 //
saṃjātaṃ māṃsavarjaṃ tu $ tat tīrthaṃ puṇyadaṃ nṛṇām &
tatra snānaṃ ca dānaṃ ca % sarvakratuphalapradam // BrP_93.26 //
tataḥ prabhṛti tat tīrthaṃ $ viśvāmitram iti smṛtam &
madhutīrtham athaindraṃ ca % śyenaṃ parjanyam eva ca // BrP_93.27 //
{brahmovāca: }
śvetatīrtham iti khyātaṃ $ trailokye viśrutaṃ śubham &
tasya śravaṇamātreṇa % sarvapāpaiḥ pramucyate // BrP_94.1 //
śveto nāma purā vipro $ gautamasya priyaḥ sakhā &
ātithyapūjānirato % gautamītīram āśritaḥ // BrP_94.2 //
manasā karmaṇā vācā $ śivabhaktiparāyaṇaḥ &
dhyāyantaṃ taṃ dvijaśreṣṭhaṃ % pūjayantaṃ sadā śivam // BrP_94.3 //
pūrṇāyuṣaṃ dvijavaraṃ $ śivabhaktiparāyaṇam &
netuṃ dūtāḥ samājagmur % dakṣiṇāśāpates tadā // BrP_94.4 //
nāśaknuvan gṛhaṃ tasya $ praveṣṭum api nārada &
tadā kāle vyatikrānte % citrako mṛtyum abravīt // BrP_94.5 //
{citraka uvāca: }
kiṃ nāyāti kṣīṇajīvo $ mṛtyo śvetaḥ kathaṃ tv iti &
nādyāpy āyānti dūtās te % mṛtyor naivocitaṃ tu te // BrP_94.6 //
{brahmovāca: }
tataś ca kupito mṛtyuḥ $ prāyāc chvetagṛhaṃ svayam &
bahiḥsthitāṃs tadā paśyan % mṛtyur dūtān bhayārditān \
provāca kim idaṃ dūtā # mṛtyum ūcuś ca dūtakāḥ // BrP_94.7 //
{dūtā ūcuḥ: }
śivena rakṣitaṃ śvetaṃ $ vayaṃ no vīkṣituṃ kṣamāḥ &
yeṣāṃ prasanno giriśas % teṣāṃ kā nāma bhītayaḥ // BrP_94.8 //
{brahmovāca: }
pāśapāṇis tadā mṛtyuḥ $ prāviśad yatra sa dvijaḥ &
nāsau vipro vijānāti % mṛtyuṃ vā yamakiṃkarān // BrP_94.9 //
śivaṃ pūjayate bhaktyā $ śvetasya tu samīpataḥ &
mṛtyuṃ pāśadharaṃ dṛṣṭvā % daṇḍī provāca vismitaḥ // BrP_94.10 //
{daṇḍy uvāca: }
kim atra vīkṣase mṛtyo $ daṇḍinaṃ mṛtyur abravīt //* BrP_94.11 //
{mṛtyur uvāca: }
śvetaṃ netum ihāyātas $ tasmād vīkṣe dvijottamam //* BrP_94.12 //
{brahmovāca: }
tvaṃ gacchety abravīd daṇḍī $ mṛtyuḥ pāśān athākṣipat &
śvetāya muniśārdūla % tato daṇḍī cukopa ha // BrP_94.13 //
śivadattena daṇḍena $ daṇḍī mṛtyum atāḍayat &
tataḥ pāśadharo mṛtyuḥ % papāta dharaṇītale // BrP_94.14 //
tatas te satvaraṃ dūtā $ hataṃ mṛtyum avekṣya ca &
yamāya sarvam avadan % vadhaṃ mṛtyos tu daṇḍinā // BrP_94.15 //
tataś ca kupito dharmo $ yamo mahiṣavāhanaḥ &
citraguptaṃ bahubalaṃ % yamadaṇḍaṃ ca rakṣakam // BrP_94.16 //
mahiṣaṃ bhūtavetālān $ ādhivyādhīṃs tathaiva ca &
akṣirogān kukṣirogān % karṇaśūlaṃ tathaiva ca // BrP_94.17 //
jvaraṃ ca trividhaṃ pāpaṃ $ narakāṇi pṛthak pṛthak &
tvarantām iti tān uktvā % jagāma tvarito yamaḥ // BrP_94.18 //
etair anyaiḥ parivṛto $ yatra śveto dvijottamaḥ &
tam āyāntaṃ yamaṃ dṛṣṭvā % nandī provāca sāyudhaḥ // BrP_94.19 //
vināyakaṃ tathā skandaṃ $ bhūtanāthaṃ tu daṇḍinam &
tatra tad yuddham abhavat % sarvalokabhayāvaham // BrP_94.20 //
kārttikeyaḥ svayaṃ śaktyā $ bibheda yamakiṃkarān &
dakṣiṇāśāpatiṃ cāpi % nijaghāna balānvitam // BrP_94.21 //
hatāvaśiṣṭā yāmyās te $ ādityāya nyavedayan &
ādityo 'pi suraiḥ sārdhaṃ % śrutvā tan mahad adbhutam // BrP_94.22 //
lokapālair anuvṛto $ mamāntikam upāgamat &
ahaṃ viṣṇuś ca bhagavān % indro 'gnir varuṇas tathā // BrP_94.23 //
candrādityāv aśvinau ca $ lokapālā marudgaṇāḥ &
ete cānye ca bahavo % vayaṃ yātā yamāntikam // BrP_94.24 //
mṛta āste dakṣiṇeśo $ gaṅgātīre balānvitaḥ &
samudrāś ca nadā nāgā % nānābhūtāny anekaśaḥ // BrP_94.25 //
tatrājagmuḥ sureśānaṃ $ draṣṭuṃ vaivasvataṃ yamam &
taṃ dṛṣṭvā hatasainyaṃ ca % yamaṃ devā bhayārditāḥ \
kṛtāñjalipuṭāḥ śaṃbhum # ūcuḥ sarve punaḥ punaḥ // BrP_94.26 //
{devā ūcuḥ: }
bhaktipriyatvaṃ te nityaṃ $ duṣṭahantṛtvam eva ca &
ādikartar namas tubhyaṃ % nīlakaṇṭha namo 'stu te \
brahmapriya namas te 'stu # devapriya namo 'stu te // BrP_94.27 //
śvetaṃ dvijaṃ bhaktam anāyuṣaṃ te BrP_94.28a
netuṃ yamādiḥ sakalo 'samarthaḥ BrP_94.28b
saṃtoṣam āptāḥ paramaṃ samīkṣya BrP_94.28c
bhaktapriyatvaṃ tvayi nātha satyam BrP_94.28d
ye tvāṃ prapannāḥ śaraṇaṃ kṛpāluṃ BrP_94.29a
nālaṃ kṛtānto 'py anuvīkṣituṃ tān BrP_94.29b
evaṃ viditvā śiva eva sarve BrP_94.29c
tvām eva bhaktyā parayā bhajante BrP_94.29d
tvam eva jagatāṃ nātha $ kiṃ na smarasi śaṃkara &
tvāṃ vinā kaḥ samartho 'tra % vyavasthāṃ kartum īśvaraḥ // BrP_94.30 //
{brahmovāca: }
evaṃ tu stuvatāṃ teṣāṃ $ purastād abhavac chivaḥ &
kiṃ dadāmīti tān āha % idam ūcuḥ surā api // BrP_94.31 //
{devā ūcuḥ: }
ayaṃ vaivasvato dharmo $ niyantā sarvadehinām &
dharmādharmavyavasthāyāṃ % sthāpito lokapālakaḥ // BrP_94.32 //
nāyaṃ vadham avāpnoti $ nāparādhī na pāpakṛt &
vinā tena jagaddhātur % naiva kiṃcid bhaviṣyati // BrP_94.33 //
tasmāj jīvaya deveśa $ yamaṃ sabalavāhanam &
prārthanā saphalā nātha % mahatsu na vṛthā bhavet // BrP_94.34 //
{brahmovāca: }
tataḥ provāca bhagavāñ $ jīvayeyam asaṃśayam &
yamaṃ yadi vaco me 'dya % anumanyanti devatāḥ // BrP_94.35 //
tataḥ procuḥ surāḥ sarve $ kurmo vākyaṃ tvayoditam &
haribrahmādisahitaṃ % vaśe yasyākhilaṃ jagat // BrP_94.36 //
tataḥ provāca bhagavān $ amarān samupāgatān &
madbhakto na mṛtiṃ yātu % nety ūcur amarāḥ punaḥ // BrP_94.37 //
amarāḥ syus tato deva $ sarvalokāś carācarāḥ &
amartyamartyabhedo 'yaṃ % na syād deva jaganmaya // BrP_94.38 //
punar apy āha tāñ śaṃbhuḥ $ śṛṇvantu mama bhāṣitam &
madbhaktānāṃ vaiṣṇavānāṃ % gautamīm anusevatām // BrP_94.39 //
vayaṃ tu svāmino nityaṃ $ na mṛtyuḥ svāmyam arhati &
vārttāpy eṣāṃ na kartavyā % yamena tu kadācana // BrP_94.40 //
ādhivyādhyādibhir jātu $ kāryo nābhibhavaḥ kvacit &
ye śivaṃ śaraṇaṃ yātās % te muktās tatkṣaṇād api // BrP_94.41 //
sānugasya yamasyāto $ namasyāḥ sarva eva te &
tathety ūcuḥ suragaṇā % devadevaṃ śivaṃ prati // BrP_94.42 //
tataś ca bhagavān nātho $ nandinaṃ prāha vāhanam //* BrP_94.43 //
{śiva uvāca: }
gautamyā udakena tvam $ abhiṣiñca mṛtaṃ yamam //* BrP_94.44 //
{brahmovāca: }
tato yamādayaḥ sarve $ abhiṣiktās tu nandinā &
utthitāś ca sajīvās te % dakṣiṇāśāṃ tato gatāḥ // BrP_94.45 //
uttare gautamītīre $ viṣṇvādyāḥ sarvadaivatāḥ &
sthitā āsan pūjayanto % devadevaṃ maheśvaram // BrP_94.46 //
tatrāsann ayutāny aṣṭa $ sahasrāṇi caturdaśa &
tathā ṣaṭ ca sahasrāṇi % punaḥ ṣaṭ ca tathaiva ca // BrP_94.47 //
ṣaḍ dakṣiṇe tathā tīre $ tīrthānām ayutatrayam &
puṇyam ākhyānam etad dhi % śvetatīrthasya nārada // BrP_94.48 //
yatrāsau patito mṛtyur $ mṛtyutīrthaṃ tad ucyate &
tasya śravaṇamātreṇa % sahasraṃ jīvate samāḥ // BrP_94.49 //
tatra snānaṃ ca dānaṃ ca $ sarvapāpapraṇāśanam &
śravaṇaṃ paṭhanaṃ cāpi % smaraṇaṃ ca malakṣayam \
karoti sarvalokānāṃ # bhuktimuktipradāyakam // BrP_94.50 //
{brahmovāca: }
śukratīrtham iti khyātaṃ $ sarvasiddhikaraṃ nṛṇām &
sarvapāpapraśamanaṃ % sarvavyādhivināśanam // BrP_95.1 //
aṅgirāś ca bhṛguś caiva $ ṛṣī paramadhārmikau &
tayoḥ putrau mahāprājñau % rūpabuddhivilāsinau // BrP_95.2 //
jīvaḥ kavir iti khyātau $ mātāpitror vaśe ratau &
upanītau sutau dṛṣṭvā % pitarāv ūcatur mithaḥ // BrP_95.3 //
{ṛṣī ūcatuḥ: }
āvayor eka evāstu $ śāstā nityaṃ ca putrayoḥ &
tasmād ekaḥ śāsitā syāt % tiṣṭhatv eko yathāsukham // BrP_95.4 //
{brahmovāca: }
etac chrutvā tataḥ śīghram $ aṅgirāḥ prāha bhārgavam &
adhyāpayiṣye sadṛśaṃ % sukhaṃ tiṣṭhatu bhārgavaḥ // BrP_95.5 //
etac chrutvā cāṅgiraso $ vākyaṃ bhṛgukulodvahaḥ &
tatheti matvāṅgirase % śukraṃ tasmai nyavedayat // BrP_95.6 //
ubhāv api sutau nityam $ adhyāpayati vai pṛthak &
vaiṣamyabuddhyā tau bālau % cirāc chukro 'bravīd idam // BrP_95.7 //
{śukra uvāca: }
vaiṣamyeṇa guro māṃ tvam $ adhyāpayasi nityaśaḥ &
gurūṇāṃ nedam ucitaṃ % vaiṣamyaṃ putraśiṣyayoḥ // BrP_95.8 //
vaiṣamyeṇa ca vartante $ mūḍhāḥ śiṣyeṣu deśikāḥ &
naiṣā viṣamabuddhīnāṃ % saṃkhyā pāpasya vidyate // BrP_95.9 //
ācārya samyag jñāto 'si $ namasye 'haṃ punaḥ punaḥ &
gaccheyaṃ gurum anyaṃ vai % mām anujñātum arhasi // BrP_95.10 //
gaccheyaṃ pitaraṃ brahman $ yady asau viṣamo bhavet &
tato vānyatra gacchāmi % svāmin pṛṣṭo 'si gamyate // BrP_95.11 //
{brahmovāca: }
guruṃ bṛhaspatiṃ dṛṣṭvā $ anujñātas tv agāt tataḥ &
avāptavidyaḥ pitaraṃ % gaccheyaṃ cety acintayat // BrP_95.12 //
tasmāt kam anupṛccheyam $ utkṛṣṭaḥ ko gurur bhavet &
iti smaran mahāprājñam % apṛcchad vṛddhagautamam // BrP_95.13 //
{śukra uvāca: }
ko guruḥ syān muniśreṣṭha $ mama brūhi gurur bhavet &
trayāṇām api lokānāṃ % yo gurus taṃ vrajāmy aham // BrP_95.14 //
{brahmovāca: }
sa prāha jagatām īśaṃ $ śaṃbhuṃ devaṃ jagadgurum &
kvārādhayāmi giriśam % ity uktaḥ prāha gautamaḥ // BrP_95.15 //
{gautama uvāca: }
gautamyāṃ tu śucir bhūtvā $ stotrais toṣaya śaṃkaram &
tatas tuṣṭo jagannāthaḥ % sa te vidyāṃ pradāsyati // BrP_95.16 //
{brahmovāca: }
gautamasya tu tadvākyāt $ prāgād gaṅgāṃ sa bhārgavaḥ &
snātvā bhūtvā śuciḥ samyak % stutiṃ cakre sa bālakaḥ // BrP_95.17 //
{śukra uvāca: }
bālo 'haṃ bālabuddhiś ca $ bālacandradhara prabho &
nāhaṃ jānāmi te kiṃcit % stutiṃ kartuṃ namo 'stu te // BrP_95.18 //
parityaktasya guruṇā $ na mamāsti suhṛt sakhā &
tvaṃ prabhuḥ sarvabhāvena % jagannātha namo 'stu te // BrP_95.19 //
gurur gurumatāṃ deva $ mahatāṃ ca mahān asi &
aham alpataro bālo % jaganmaya namo 'stu te // BrP_95.20 //
vidyārthaṃ hi sureśāna $ nāhaṃ vedmi bhavadgatim &
māṃ tvaṃ ca kṛpayā paśya % lokasākṣin namo 'stu te // BrP_95.21 //
{brahmovāca: }
evaṃ tu stuvatas tasya $ prasanno 'bhūt sureśvaraḥ //* BrP_95.22 //
{śiva uvāca: }
kāmaṃ varaya bhadraṃ te $ yac cāpi suradurlabham //* BrP_95.23 //
{brahmovāca: }
kavir apy āha deveśaṃ $ kṛtāñjalir udāradhīḥ //* BrP_95.24 //
{śukra uvāca: }
brahmādibhiś ca ṛṣibhir $ yā vidyā naiva gocarā &
tāṃ vidyāṃ nātha yāciṣye % tvaṃ gurur mama daivatam // BrP_95.25 //
{brahmovāca: }
mṛtasaṃjīvinīṃ vidyām $ ajñātāṃ tridaśair api &
tāṃ dattavān suraśreṣṭhas % tasmai śukrāya yācate // BrP_95.26 //
itarā laukikī vidyā $ vaidikī cānyagocarā &
kiṃ punaḥ śaṃkare tuṣṭe % vicāryam avaśiṣyate // BrP_95.27 //
sa tu labdhvā mahāvidyāṃ $ prāyāt svapitaraṃ gurum &
daityānāṃ ca guruś cāsīd % vidyayā pūjitaḥ kaviḥ // BrP_95.28 //
tataḥ kadācit tāṃ vidyāṃ $ kasmiṃścit kāraṇāntare &
kaco bṛhaspatisuto % vidyāṃ prāptaḥ kaves tu tām // BrP_95.29 //
kacād bṛhaspatiś cāpi $ tato devāḥ pṛthak pṛthak &
avāpur mahatīṃ vidyāṃ % yām āhur mṛtajīvinīm // BrP_95.30 //
yatra sā kavinā prāptā $ vidyāpūjya maheśvaram &
gautamyā uttare pāre % śukratīrthaṃ tad ucyate // BrP_95.31 //
mṛtasaṃjīvinītīrtham $ āyurārogyavardhanam &
snānaṃ dānaṃ ca yat kiṃcit % sarvam akṣayapuṇyadam // BrP_95.32 //
{brahmovāca: }
indratīrtham iti khyātaṃ $ brahmahatyāvināśanam &
smaraṇād api pāpaugha- % kleśasaṃghavināśanam // BrP_96.1 //
purā vṛtravadhe vṛtte $ brahmahatyā tu nārada &
śacīpatiṃ cānugatā % tāṃ dṛṣṭvā bhītavad dhariḥ // BrP_96.2 //
indras tato vṛtrahantā $ itaś cetaś ca dhāvati &
yatra yatra tv asau yāti % hatyā sāpīndragāminī // BrP_96.3 //
sa mahat sara āviśya $ padmanālam upāgamat &
tatrāsau tantuvad bhūtvā % vāsaṃ cakre śacīpatiḥ // BrP_96.4 //
sarastīre 'pi hatyāsīd $ divyaṃ varṣasahasrakam &
etasminn antare devā % nirindrā hy abhavan mune // BrP_96.5 //
mantrayām āsur avyagrāḥ $ katham indro bhaved iti &
tatrāham avadaṃ devān % hatyāsthānaṃ prakalpya ca // BrP_96.6 //
indrasya pāvanārthāya $ gautamyām abhiṣicyatām &
yatrābhiṣiktaḥ pūtātmā % punar indro bhaviṣyati // BrP_96.7 //
tathā te niścayaṃ kṛtvā $ gautamīṃ śīghram āgaman &
tatra snātaṃ surapatiṃ % devāś ca ṛṣayas tathā // BrP_96.8 //
abhiṣektukāmās te sarve $ śacīkāntaṃ ca tasthire &
abhiṣicyamānam indraṃ taṃ % prakopād gautamo 'bravīt // BrP_96.9 //
{gautama uvāca: }
abhiṣekṣyanti pāpiṣṭhaṃ $ mahendraṃ gurutalpagam &
tān sarvān bhasmasāt kuryāṃ % śīghraṃ yāntv asurārayaḥ // BrP_96.10 //
{brahmovāca: }
tad ṛṣer vacanaṃ śrutvā $ parihṛtya ca gautamīm &
narmadām agaman sarva % indram ādāya satvarāḥ // BrP_96.11 //
uttare narmadātīre $ abhiṣekāya tasthire &
abhiṣekṣyamāṇam indraṃ taṃ % māṇḍavyo bhagavān ṛṣiḥ // BrP_96.12 //
abravīd bhasmasāt kuryāṃ $ yadi syād abhiṣecanam &
pūjayām āsur amarā % māṇḍavyaṃ yuktibhiḥ stavaiḥ // BrP_96.13 //
{devā ūcuḥ: }
ayam indraḥ sahasrākṣo $ yasmin deśe 'bhiṣicyate &
tatrātidāruṇaṃ vighnaṃ % mune samupajāyate // BrP_96.14 //
tacchāntiṃ kuru kalyāṇa $ prasīda varado bhava &
malaniryātanaṃ yasmin % kurmas tasmin varān bahūn // BrP_96.15 //
deśe dāsyāmahe sarve $ tad anujñātum arhasi &
yasmin deśe surendrasya % abhiṣeko bhaviṣyati // BrP_96.16 //
sa sarvakāmadaḥ puṃsāṃ $ dhānyavṛkṣaphalair yutaḥ &
nānāvṛṣṭir na durbhikṣaṃ % bhaved atra kadācana // BrP_96.17 //
{brahmovāca: }
mene tato muniśreṣṭho $ māṇḍavyo lokapūjitaḥ &
abhiṣekaḥ kṛtas tatra % malaniryātanaṃ tathā // BrP_96.18 //
devais tadokto munibhiḥ $ sa deśo mālavas tataḥ &
abhiṣikte surapatau % jāte ca vimale tadā // BrP_96.19 //
ānīya gautamīṃ gaṅgāṃ $ taṃ puṇyāyābhiṣecire &
surāś ca ṛṣayaś caiva % ahaṃ viṣṇus tathaiva ca // BrP_96.20 //
vasiṣṭho gautamaś cāpi $ agastyo 'triś ca kaśyapaḥ &
ete cānye ca ṛṣayo % devā yakṣāḥ sapannagāḥ // BrP_96.21 //
snānaṃ tatpuṇyatoyena $ akurvann abhiṣecanam &
mayā punaḥ śacībhartā % kamaṇḍalubhavena ca // BrP_96.22 //
vāriṇāpy abhiṣiktaś ca $ tatra puṇyābhavan nadī &
siktā ceti ca tatrāsīt % te gaṅgāyāṃ ca saṃgate // BrP_96.23 //
saṃgamau tatra vikhyātau $ sarvadā munisevitau &
tataḥ prabhṛti tat tīrthaṃ % puṇyāsaṃgamam ucyate // BrP_96.24 //
siktāyāḥ saṃgame puṇyam $ aindraṃ tad abhidhīyate &
tatra sapta sahasrāṇi % tīrthāny āsañ śubhāni ca // BrP_96.25 //
teṣu snānaṃ ca dānaṃ ca $ viśeṣeṇa tu saṃgame &
sarvaṃ tad akṣayaṃ vidyān % nātra kāryā vicāraṇā // BrP_96.26 //
yad etat puṇyam ākhyānaṃ $ yaḥ paṭhec ca śṛṇoti vā &
sarvapāpaiḥ sa mucyeta % manovākkāyakarmajaiḥ // BrP_96.27 //
{brahmovāca: }
paulastyaṃ tīrtham ākhyātaṃ $ sarvasiddhipradaṃ nṛṇām &
prabhāvaṃ tasya vakṣyāmi % bhraṣṭarājyapradāyakam // BrP_97.1 //
uttarāśāpatiḥ pūrvam $ ṛddhisiddhisamanvitaḥ &
purā laṅkāpatiś cāsīj % jyeṣṭho viśravasaḥ sutaḥ // BrP_97.2 //
tasyaite bhrātaraś cāsan $ balavanto 'mitaprabhāḥ &
sāpatnā rāvaṇaś caiva % kumbhakarṇo vibhīṣaṇaḥ // BrP_97.3 //
te 'pi viśravasaḥ putrā $ rākṣasyāṃ rākṣasās tu te &
maddattena vimānena % dhanado bhrātṛbhiḥ saha // BrP_97.4 //
mamāntikaṃ bhaktiyukto $ nityam eti tu yāti ca &
rāvaṇasya tu yā mātā % kupitā sābravīt sutān // BrP_97.5 //
{rāvaṇamātovāca: }
mariṣye na ca jīviṣye $ putrā vairūpyakāraṇāt &
devāś ca dānavāś cāsan % sāpatnā bhrātaro mithaḥ // BrP_97.6 //
anyonyavadham īpsante $ jayaiśvaryavaśānugāḥ &
tadbhavanto na puruṣā % na śaktā na jayaiṣiṇaḥ \
sāpatnyaṃ yo 'numanyate # tasya jīvo nirarthakaḥ // BrP_97.7 //
{brahmovāca: }
tan mātṛvacanaṃ śrutvā $ bhrātaras te trayo mune &
jagmus te tapase 'raṇyaṃ % kṛtavantas tapo mahat // BrP_97.8 //
matto varān avāpuś ca $ traya ete ca rākṣasāḥ &
mātulena marīcena % tathā mātāmahena tu // BrP_97.9 //
tanmātṛvacanāc cāpi $ tato laṅkām ayācata &
rakṣobhāvān mātṛdoṣād % bhrātror vairam abhūn mahat // BrP_97.10 //
tatas tad abhavad yuddhaṃ $ devadānavayor iva &
yuddhe jitvāgrajaṃ śāntaṃ % dhanadaṃ bhrātaraṃ tathā // BrP_97.11 //
puṣpakaṃ ca purīṃ laṅkāṃ $ sarvaṃ caiva vyapāharat &
rāvaṇo ghoṣayām āsa % trailokye sacarācare // BrP_97.12 //
yo dadyād āśrayaṃ bhrātuḥ $ sa ca vadhyo bhaven mama &
bhrātrā nirasto vaiśravaṇo % naiva prāpāśrayaṃ kvacit \
pitāmahaṃ pulastyaṃ taṃ # gatvā natvābravīd vacaḥ // BrP_97.13 //
{dhanada uvāca: }
bhrātrā nirasto duṣṭena $ kiṃ karomi vadasva me &
āśrayaḥ śaraṇaṃ yat syād % daivaṃ vā tīrtham eva ca // BrP_97.14 //
{brahmovāca: }
tat pautravacanaṃ śrutvā $ pulastyo vākyam abravīt //* BrP_97.15 //
{pulastya uvāca: }
gautamīṃ gaccha putra tvaṃ $ stuhi devaṃ maheśvaram &
tatra nāsya praveśaḥ syād % gaṅgāyā jalamadhyataḥ // BrP_97.16 //
siddhiṃ prāpsyasi kalyāṇīṃ $ tathā kuru mayā saha //* BrP_97.17 //
{brahmovāca: }
tathety uktvā jagāmāsau $ sabhāryo dhanadas tathā &
pitrā mātrā ca vṛddhena % pulastyena dhaneśvaraḥ // BrP_97.18 //
gatvā tu gautamīṃ gaṅgāṃ $ śuciḥ snātvā yatavrataḥ &
tuṣṭāva devadeveśaṃ % bhuktimuktipradaṃ śivam // BrP_97.19 //
{dhanada uvāca: }
svāmī tvam evāsya carācarasya BrP_97.20a
viśvasya śaṃbho na paro 'sti kaścit BrP_97.20b
tvām apy avajñāya yadīha mohāt BrP_97.20c
pragalbhate kopi sa śocya eva BrP_97.20d
tvam aṣṭamūrtyā sakalaṃ bibharṣi BrP_97.21a
tvadājñayā vartata eva sarvam BrP_97.21b
tathāpi vedeti budho bhavantaṃ BrP_97.21c
na jātv avidvān mahimā purātanam BrP_97.21d
malaprasūtaṃ yad avocad ambā BrP_97.22a
hāsyāt suto 'yaṃ tava deva śūraḥ BrP_97.22b
tvatprekṣitād yaḥ sa ca vighnarājo BrP_97.22c
jajñe tv aho ceṣṭitam īśadṛṣṭeḥ BrP_97.22d
aśruplutāṅgī girijā samīkṣya BrP_97.23a
viyuktadāṃpatyam itīśam ūce BrP_97.23b
manobhavo 'bhūn madano ratiś ca BrP_97.23c
saubhāgyapūrvatvam avāpa somāt BrP_97.23d
{brahmovāca: }
ityādi stuvatas tasya $ purato 'bhūt trilocanaḥ &
vareṇa cchandayām āsa % harṣān novāca kiṃcana // BrP_97.24 //
tūṣṇīṃbhūte tu dhanade $ pulastye ca maheśvare &
punaḥ punar varasveti % śive vādini harṣite // BrP_97.25 //
etasminn antare tatra $ vāg uvācāśarīriṇī &
prāptavyaṃ dhanapālatvaṃ % vadantīdaṃ maheśvaram // BrP_97.26 //
pulastyasya tu yac cittaṃ $ pitur vaiśravaṇasya tu &
viditveva tadā vāṇī % śubham artham udīrayat // BrP_97.27 //
bhūtavad bhavitavyaṃ syād $ dāsyamānaṃ tu dattavat &
prāptavyaṃ prāptavat tatra % daivī vāg abhavac chubhā // BrP_97.28 //
prabhūtaśatruḥ paribhūtaduḥkhaḥ BrP_97.29a
saṃpūjya someśvaram āpa liṅgam BrP_97.29b
digīśvaratvaṃ draviṇaprabhutvam BrP_97.29c
apāradātṛtvakalatraputrān BrP_97.29d
tāṃ vācaṃ dhanadaḥ śrutvā $ devadevaṃ triśūlinam &
evaṃ bhavatu nāmeti % dhanado vākyam abravīt // BrP_97.30 //
tathaivāstv iti deveśo $ daivīṃ vācam amanyata &
pulastyaṃ ca varaiḥ puṇyais % tathā viśravasaṃ munim // BrP_97.31 //
dhanapālaṃ ca deveśo $ hy abhinandya yayau śivaḥ &
tataḥ prabhṛti tat tīrthaṃ % paulastyaṃ dhanadaṃ viduḥ // BrP_97.32 //
tathā vaiśravasaṃ puṇyaṃ $ sarvakāmapradaṃ śubham &
teṣu snānādi yat kiṃcit % tat sarvaṃ bahupuṇyadam // BrP_97.33 //
{brahmovāca: }
agnitīrtham iti khyātaṃ $ sarvakratuphalapradam &
sarvavighnopaśamanaṃ % tattīrthasya phalaṃ śṛṇu // BrP_98.1 //
jātavedā iti khyāto $ agner bhrātā sa havyavāṭ &
havyaṃ vahantaṃ devānāṃ % gautamyās tīra eva tu // BrP_98.2 //
ṛṣīṇāṃ sattrasadane $ agner bhrātaram uttamam &
bhrātuḥ priyaṃ tathā dakṣaṃ % madhur ditisuto balī // BrP_98.3 //
jaghāna ṛṣimukhyeṣu $ paśyatsu ca sureṣv api &
havyaṃ devā naiva cāpur % mṛte vai jātavedasi // BrP_98.4 //
mṛte bhrātari sa tv agniḥ $ priye vai jātavedasi &
kopena mahatāviṣṭo % gāṅgam ambhaḥ samāviśat // BrP_98.5 //
gaṅgāmbhasi samāviṣṭe $ hy agnau devāś ca mānuṣāḥ &
jīvam utsarjayām āsur % agnijīvā yato matāḥ // BrP_98.6 //
yatrāgnir jalam āviṣṭas $ taṃ deśaṃ sarva eva te &
ājagmur vibudhāḥ sarva % ṛṣayaḥ pitaras tathā // BrP_98.7 //
vināgninā na jīvāmaḥ $ stuvanto 'gniṃ viśeṣataḥ &
agniṃ jalagataṃ dṛṣṭvā % priyaṃ cocur divaukasaḥ // BrP_98.8 //
{devā ūcuḥ: }
devāñ jīvaya havyena $ kavyena ca pitṝṃs tathā &
mānuṣān annapākena % bījānāṃ kledanena ca // BrP_98.9 //
{brahmovāca: }
agnir apy āha tān devāñ $ śakto yo me gato 'nujaḥ &
kriyamāṇe bhavatkārye % yā gatir jātavedasaḥ // BrP_98.10 //
sā vāpi syān mama surā $ notsahe kāryasādhane &
kāryaṃ tu sarvatas tasya % bhavatāṃ jātavedasaḥ // BrP_98.11 //
imāṃ sthitim anuprāpto $ na jāne me kathaṃ bhavet &
iha cāmutra ca vyāptau % śaktir apy atra no bhavet // BrP_98.12 //
athāpi kriyamāṇe vai $ kārye saiva gatir mama &
devās tam ūcur bhāvena % sarveṇa ṛṣayas tathā // BrP_98.13 //
āyuḥ karmaṇi ca prītir $ vyāptau śaktiś ca dīyate &
prayājān anuyājāṃś ca % dāsyāmo havyavāhana // BrP_98.14 //
devānāṃ tvaṃ mukhaṃ śreṣṭham $ āhutyaḥ prathamās tava &
tvayā dattaṃ tu yad dravyaṃ % bhokṣyāmaḥ surasattama // BrP_98.15 //
{brahmovāca: }
tatas tuṣṭo 'bhavad vahnir $ devavākyād yathākramam &
iha cāmutra ca vyāptau % havye vā laukike tathā // BrP_98.16 //
sarvatra vahnir abhayaḥ $ samartho 'bhūt surājñayā &
jātavedā bṛhadbhānuḥ % saptārcir nīlalohitaḥ // BrP_98.17 //
jalagarbhaḥ śamīgarbho $ yajñagarbhaḥ sa ucyate &
jalād ākṛṣya vibudhā % abhiṣicya vibhāvasum // BrP_98.18 //
ubhayatra pade vāsaḥ $ sarvago 'gnis tato 'bhavat &
yathāgataṃ surā jagmur % vahnitīrthaṃ tad ucyate // BrP_98.19 //
tatra sapta śatāny āsaṃs $ tīrthāni guṇavanti ca &
teṣu snānaṃ ca dānaṃ ca % yaḥ karoti jitātmavān // BrP_98.20 //
aśvamedhaphalaṃ sāgraṃ $ prāpnoty avikalaṃ śubham &
devatīrthaṃ ca tatraiva % āgneyaṃ jātavedasam // BrP_98.21 //
agnipratiṣṭhitaṃ liṅgaṃ $ tatrāste 'nekavarṇavat &
taddevadarśanād eva % sarvakratuphalaṃ labhet // BrP_98.22 //
{brahmovāca: }
ṛṇapramocanaṃ nāma $ tīrthaṃ vedavido viduḥ &
tasya svarūpaṃ vakṣyāmi % śṛṇu nārada tanmanāḥ // BrP_99.1 //
āsīt pṛthuśravā nāma $ priyaḥ kakṣīvataḥ sutaḥ &
na dārasaṃgrahaṃ lebhe % vairāgyān nāgnipūjanam // BrP_99.2 //
kanīyāṃs tu samartho 'pi $ parivittibhayān mune &
nākarod dārakarmādi % naivāgnīnām upāsanam // BrP_99.3 //
tataḥ procuḥ pitṛgaṇāḥ $ putraṃ kakṣīvataḥ śubham &
jyeṣṭhaṃ caiva kaniṣṭhaṃ ca % pṛthak pṛthag idaṃ vacaḥ // BrP_99.4 //
{pitara ūcuḥ: }
ṛṇatrayāpanodāya $ kriyatāṃ dārasaṃgrahaḥ //* BrP_99.5 //
{brahmovāca: }
nety uvāca tato jyeṣṭhaḥ $ kim ṛṇaṃ kena yujyate &
kanīyāṃs tu pitṝn prāha % na yogyo dārasaṃgrahaḥ // BrP_99.6 //
jyeṣṭhe sati mahāprājñaḥ $ parivittibhayād iti &
tāv ubhau punar apy evam % ūcus te vai pitāmahāḥ // BrP_99.7 //
{pitara ūcuḥ: }
yātām ubhau gautamīṃ tu $ puṇyāṃ kakṣīvataḥ sutau &
kurutāṃ gautamīsnānaṃ % sarvābhīṣṭapradāyakam // BrP_99.8 //
gacchatāṃ gautamīṃ gaṅgāṃ $ lokatritayapāvanīm &
snānaṃ ca tarpaṇaṃ tasyāṃ % kurutāṃ śraddhayānvitau // BrP_99.9 //
dṛṣṭāvanāmitā dhyātā $ gautamī sarvakāmadā &
na deśakālajātyādi- % niyamo 'trāvagāhane \
jyeṣṭho 'nṛṇas tato bhūyāt # parivittir na cetaraḥ // BrP_99.10 //
{brahmovāca: }
tataḥ pṛthuśravā jyeṣṭhaḥ $ kṛtvā snānaṃ satarpaṇam &
trayāṇām api lokānāṃ % kākṣīvato 'nṛṇo 'bhavat // BrP_99.11 //
tataḥ prabhṛti tat tīrtham $ ṛṇamocanam ucyate &
śrautasmārta-ṛṇebhyaś ca % itarebhyaś ca nārada \
tatra snānena dānena # ṛṇī muktaḥ sukhī bhavet // BrP_99.12 //
{brahmovāca: }
suparṇāsaṃgamaṃ nāma $ kādravāsaṃgamaṃ tathā &
maheśvaro yatra devo % gaṅgāpulinam āśritaḥ // BrP_100.1 //
agnikuṇḍaṃ ca tatraiva $ raudraṃ vaiṣṇavam eva ca &
sauraṃ saumyaṃ tathā brāhmaṃ % kaumāraṃ vāruṇaṃ tathā // BrP_100.2 //
apsarā ca nadī yatra $ saṃgatā gaṅgayā tathā &
tattīrthasmaraṇād eva % kṛtakṛtyo bhaven naraḥ // BrP_100.3 //
sarvapāpapraśamanaṃ $ śṛṇu yatnena nārada &
indreṇa hiṃsitāḥ pūrvaṃ % vālakhilyā maharṣayaḥ \
dattārdhatapasaḥ sarve # procus te kāśyapaṃ munim // BrP_100.4 //
{vālakhilyā ūcuḥ: }
putram utpādayānena $ indradarpaharaṃ śubham &
tapaso 'rdhaṃ tu dāsyāmas % tathety āha munis tu tān // BrP_100.5 //
suparṇāyāṃ tato garbham $ ādadhe sa prajāpatiḥ &
kadrvāṃ caiva śanair brahman % sarpāṇāṃ sarpamātari // BrP_100.6 //
te garbhiṇyāv ubhe āha $ gantukāmaḥ prajāpatiḥ &
aparādho na ca kvāpi % kāryo gamanam eva ca // BrP_100.7 //
anyatra gamanāc chāpo $ bhaviṣyati na saṃśayaḥ //* BrP_100.8 //
{brahmovāca: }
ity uktvā sa yayau patnyau $ gate bhartari te ubhe &
tadaiva jagmatuḥ sattram % ṛṣīṇāṃ bhāvitātmanām // BrP_100.9 //
brahmavṛndasamākīrṇaṃ $ gaṅgātīrasamāśritam &
unmatte te ubhe nityaṃ % vayaḥsaṃpattigarvite // BrP_100.10 //
nivāryamāṇe bahuśo $ munibhis tattvadarśibhiḥ &
vikurvatyau tatra sattre % samāni ca havīṃṣi ca // BrP_100.11 //
yoṣitāṃ durvilasitaṃ $ kaḥ saṃvaritum īśvaraḥ &
te dṛṣṭvā cukṣubhur viprā % apamārgarate ubhe // BrP_100.12 //
apamārgasthite yasmād $ āpage hi bhaviṣyathaḥ &
suparṇā caiva kadrūś ca % nadyau te saṃbabhūvatuḥ // BrP_100.13 //
sa kadācid gṛhaṃ prāyāt $ kaśyapo 'tha prajāpatiḥ &
ṛṣibhyas tatra vṛttāntaṃ % śāpaṃ tābhyāṃ savistaram // BrP_100.14 //
śrutvā tu vismayāviṣṭaḥ $ kiṃ karomīty acintayat &
ṛṣibhyaḥ kathayām āsa % vālakhilyā iti śrutāḥ // BrP_100.15 //
ta ūcuḥ kaśyapaṃ vipraṃ $ gatvā gaṅgāṃ tu gautamīm &
tatra stuhi maheśānaṃ % punar bhārye bhaviṣyataḥ // BrP_100.16 //
brahmahatyābhayād eva $ yatra devo maheśvaraḥ &
gaṅgāmadhye sadā hy āste % madhyameśvarasaṃjñayā // BrP_100.17 //
tathety uktvā kaśyapo 'pi $ snātvā gaṅgāṃ jitavrataḥ &
tuṣṭāva stavanaiḥ puṇyair % devadevaṃ maheśvaram // BrP_100.18 //
{kaśyapa uvāca: }
lokatrayaikādhipater na yasya BrP_100.19a
kutrāpi vastuny abhimānaleśaḥ BrP_100.19b
sa siddhanātho 'khilaviśvakartā BrP_100.19c
bhartā śivāyā bhavatu prasannaḥ BrP_100.19d
tāpatrayoṣṇadyutitāpitānām BrP_100.20a
itas tato vai paridhāvatāṃ ca BrP_100.20b
śarīriṇāṃ sthāvarajaṅgamānāṃ BrP_100.20c
tvam eva duḥkhavyapanodadakṣaḥ BrP_100.20d
sattvādiyogas trividho 'pi yasya BrP_100.21a
śakrādibhir vaktum aśakya eva BrP_100.21b
vicitravṛttiṃ paricintya somaṃ BrP_100.21c
sukhī sadā dānaparo vareṇyaḥ BrP_100.21d
{brahmovāca: }
ityādistutibhir devaḥ $ stuto gaurīpatiḥ śivaḥ &
prasanno hy adadāc chaṃbhuḥ % kaśyapāya varān bahūn // BrP_100.22 //
bhāryārthinaṃ tu taṃ prāha $ syātāṃ bhārye ubhe tu te &
nadīsvarūpe patnyau ye % gaṅgāṃ prāpya saridvarām // BrP_100.23 //
tatsaṃgamanamātreṇa $ tābhyāṃ bhūyāt svakaṃ vapuḥ &
te garbhiṇyau punar jāte % gaṅgāyāś ca prasādataḥ // BrP_100.24 //
tataḥ prajāpatiḥ prīto $ bhārye prāpya mahāmanāḥ &
āhvayām āsa tān viprān % gautamītīram āśritān // BrP_100.25 //
sīmantonnayanaṃ cakre $ tābhyāṃ prītaḥ prajāpatiḥ &
brāhmaṇān pūjayām āsa % vidhidṛṣṭena karmaṇā // BrP_100.26 //
bhuktavatsv atha vipreṣu $ kaśyapasyātha mandire &
bhartṛsamīpopaviṣṭā % kadrūr viprān nirīkṣya ca // BrP_100.27 //
tataḥ kadrūr ṛṣīn akṣṇā $ prāhasat te ca cukṣubhuḥ &
yenākṣṇā hasitā pāpe % bhajyatāṃ te 'kṣi pāpavat // BrP_100.28 //
kāṇābhavat tataḥ kadrūḥ $ sarpamāteti yocyate &
tataḥ prasādayām āsa % kaśyapo bhagavān ṛṣīn // BrP_100.29 //
tataḥ prasannās te procur $ gautamī saritāṃ varā &
aparādhasahasrebhyo % rakṣiṣyati ca sevanāt // BrP_100.30 //
bhāryānvitas tathā cakre $ kaśyapo munisattamaḥ &
tataḥ prabhṛti tat tīrtham % ubhayoḥ saṃgamaṃ viduḥ \
sarvapāpapraśamanaṃ # sarvakratuphalapradam // BrP_100.31 //
{brahmovāca: }
purūravasam ākhyātaṃ $ tīrthaṃ vedavido viduḥ &
smaraṇād eva pāpānāṃ % nāśanaṃ kiṃ tu darśanāt // BrP_101.1 //
purūravā brahmasadaḥ $ prāpya tatra sarasvatīm &
yadṛcchayā devanadīṃ % hasantīṃ brahmaṇo 'ntike \
tāṃ dṛṣṭvā rūpasaṃpannām # urvaśīṃ prāha bhūpatiḥ // BrP_101.2 //
{rājovāca: }
keyaṃ rūpavatī sādhvī $ sthiteyaṃ brahmaṇo 'ntike &
sarvāsām uttamā yoṣid % dīpayantī sabhām imām // BrP_101.3 //
{brahmovāca: }
urvaśī prāha rājānam $ iyaṃ devanadī śubhā &
sarasvatī brahmasutā % nityam eti ca yāti ca \
tac chrutvā vismito rājā # ānayemāṃ mamāntikam // BrP_101.4 //
{brahmovāca: }
urvaśī punar apy āha $ rājānaṃ bhūridakṣiṇam //* BrP_101.5 //
{urvaśy uvāca: }
ānīyate mahārāja $ tasyāḥ sarvaṃ nivedya ca //* BrP_101.6 //
{brahmovāca: }
tatas tāṃ prāhiṇot tatra $ rājā prītyā tadorvaśīm &
sā gatvā rājavacanaṃ % nyavedayad athorvaśī // BrP_101.7 //
sarasvaty api tan mene $ urvaśyā yan niveditam &
sā tatheti pratijñāya % prāyād yatra purūravāḥ // BrP_101.8 //
sarasvatyās tatas tīre $ sa reme bahulāḥ samāḥ &
sarasvān abhavat putro % yasya putro bṛhadrathaḥ // BrP_101.9 //
tāṃ gacchantīṃ nṛpagṛhaṃ $ nityam eva sarasvatīm &
sarasvantaṃ tato lakṣma % jñātvānyeṣu tathā kṛtam // BrP_101.10 //
tasyai dadāv ahaṃ śāpaṃ $ bhūyā iti mahānadī &
macchāpabhītā vāgīśā % prāgād devīṃ ca gautamīm // BrP_101.11 //
kamaṇḍalubhavāṃ pūtāṃ $ mātaraṃ lokapāvanīm &
tāpatrayopaśamanīm % aihikāmuṣmikapradām // BrP_101.12 //
sā gatvā gautamīṃ devīṃ $ prāha macchāpam āditaḥ &
gaṅgāpi mām uvācedaṃ % viśāpāṃ kartum arhasi // BrP_101.13 //
na yuktaṃ yat sarasvatyāḥ $ śāpaṃ tvaṃ dattavān asi &
strīṇām eṣa svabhāvo vai % puṃskāmā yoṣito yataḥ // BrP_101.14 //
svabhāvacapalā brahman $ yoṣitaḥ sakalā api &
tvaṃ kathaṃ tu na jānīṣe % jagatsraṣṭāmbujāsana // BrP_101.15 //
viḍambayati kaṃ vā na $ kāmo vāpi svabhāvataḥ &
tato viśāpam avadaṃ % dṛśyāpi syāt sarasvatī // BrP_101.16 //
tasmāc chāpān nadī martye $ dṛśyādṛśyā sarasvatī &
yatraiṣā saṃgatā devī % gaṅgāyāṃ śāpavihvalā // BrP_101.17 //
tatra prāyān nṛpavaro $ dhārmikaḥ sa purūravāḥ &
tapas taptvā samārādhya % devaṃ siddheśvaraṃ haram // BrP_101.18 //
sarvān kāmān athāvāpa $ gaṅgāyāś ca prasādataḥ &
tataḥ prabhṛti tat tīrthaṃ % purūravasam ucyate // BrP_101.19 //
sarasvatīsaṃgamaṃ ca $ brahmatīrthaṃ tad ucyate &
siddheśvaro yatra devaḥ % sarvakāmapradaṃ tu tat // BrP_101.20 //
{brahmovāca: }
sāvitrī caiva gāyatrī $ śraddhā medhā sarasvatī &
etāni pañca tīrthāni % puṇyāni munayo viduḥ // BrP_102.1 //
tatra snātvā tu pītvā tu $ mucyate sarvakalmaṣāt &
sāvitrī caiva gāyatrī % śraddhā medhā sarasvatī // BrP_102.2 //
etā mama sutā jyeṣṭhā $ dharmasaṃsthānahetavaḥ &
sarvāsām uttamāṃ kāṃcin % nirmame lokasundarīm // BrP_102.3 //
tāṃ dṛṣṭvā vikṛtā buddhir $ mamāsīn munisattama &
gṛhyamāṇā mayā bālā % sā māṃ dṛṣṭvā palāyitā // BrP_102.4 //
mṛgībhūtā tu sā bālā $ mṛgo 'ham abhavaṃ tadā &
mṛgavyādho 'bhavac chaṃbhur % dharmasaṃrakṣaṇāya ca // BrP_102.5 //
tā madbhītāḥ pañca sutā $ gaṅgām īyur mahānadīm &
tato maheśvaraḥ prāyād % dharmasaṃrakṣaṇāya saḥ // BrP_102.6 //
dhanur gṛhītvā saśaram $ īśo 'pi mṛgarūpiṇam &
mām uvāca vadhiṣye tvāṃ % mṛgavyādhas tadā haraḥ // BrP_102.7 //
tatkarmaṇo nivṛtto 'haṃ $ prādāṃ kanyāṃ vivasvate &
sāvitryādyāḥ pañca sutā % nadīrūpeṇa saṃgatāḥ // BrP_102.8 //
tā āgatāḥ punaś cāpi $ svargaṃ lokaṃ mamāntikam &
yatra tāḥ saṃgatā devyā % pañca tīrthāni nārada // BrP_102.9 //
saṃgatāni ca puṇyāni $ pañca nadyaḥ sarasvatī &
teṣu snānaṃ tathā dānaṃ % yat kiṃcit kurute naraḥ // BrP_102.10 //
sarvakāmapradaṃ tat syān $ naiṣkarmyān muktidaṃ smṛtam &
tatrābhavan mṛgavyādhaṃ % tīrthaṃ sarvārthadaṃ nṛṇām \
svargamokṣaphalaṃ cānyad # brahmatīrthaphalaṃ smṛtam // BrP_102.11 //
{brahmovāca: }
śamītīrtham iti khyātaṃ $ sarvapāpopaśāntidam &
tasyākhyānaṃ pravakṣyāmi % śṛṇu yatnena nārada // BrP_103.1 //
āsīt priyavrato nāma $ kṣatriyo jayatāṃ varaḥ &
gautamyā dakṣiṇe tīre % dīkṣāṃ cakre purodhasā // BrP_103.2 //
hayamedha upakrānte $ ṛtvigbhir ṛṣibhir vṛte &
tasya rājño mahābāhor % vasiṣṭhas tu purohitaḥ // BrP_103.3 //
tadyajñavāṭam agamad $ dānavo 'tha hiraṇyakaḥ &
taṃ dānavam abhiprekṣya % devās tv indrapurogamāḥ // BrP_103.4 //
bhītāḥ kecid divaṃ jagmur $ havyavāṭ śamim āviśat &
aśvatthaṃ viṣṇur agamad % bhānur arkaṃ vaṭaṃ śivaḥ // BrP_103.5 //
somaḥ palāśam agamad $ gaṅgāmbho havyavāhanaḥ &
aśvinau tu hayaṃ gṛhya % vāyaso 'bhūd yamaḥ svayam // BrP_103.6 //
etasminn antare tatra $ vasiṣṭho bhagavān ṛṣiḥ &
yaṣṭim ādāya daiteyān % nyavārayad athājñayā // BrP_103.7 //
tataḥ pravṛttaḥ punar eva yajño BrP_103.8a
daityo gataḥ svena balena yuktaḥ BrP_103.8b
imāni tīrthāni tataḥ śubhāni BrP_103.8c
daśāśvamedhasya phalāni dadyuḥ BrP_103.8d
prathamaṃ tu śamītīrthaṃ $ dvitīyaṃ vaiṣṇavaṃ viduḥ &
ārkaṃ śaivaṃ ca saumyaṃ ca % vāsiṣṭhaṃ sarvakāmadam // BrP_103.9 //
devāś ca ṛṣayaḥ sarve $ nivṛtte makhavistare &
tuṣṭāḥ procur vasiṣṭhaṃ taṃ % yajamānaṃ priyavratam // BrP_103.10 //
tāṃś ca vṛkṣāṃs tāṃ ca gaṅgāṃ $ mudā yuktāḥ punaḥ punaḥ &
hayamedhasya niṣpattyai % ete yātā itas tataḥ // BrP_103.11 //
hayamedhaphalaṃ dadyus $ tīrthānīty avadan surāḥ &
tasmāt snānena dānena % teṣu tīrtheṣu nārada \
hayamedhaphalaṃ puṇyaṃ # prāpnoti na mṛṣā vacaḥ // BrP_103.12 //
{brahmovāca: }
viśvāmitraṃ hariścandraṃ $ śunaḥśepaṃ ca rohitam &
vāruṇaṃ brāhmam āgneyam % aindram aindavam aiśvaram // BrP_104.1 //
maitraṃ ca vaiṣṇavaṃ caiva $ yāmyam āśvinam auśanam &
eteṣāṃ puṇyatīrthānāṃ % nāmadheyaṃ śṛṇuṣva me // BrP_104.2 //
hariścandra iti tv āsīd $ ikṣvākuprabhavo nṛpaḥ &
tasya gṛhe munī prāptau % nāradaḥ parvatas tathā \
kṛtvātithyaṃ tayoḥ samyag # ghariścandro 'bravīd ṛṣī // BrP_104.3 //
{hariścandra uvāca: }
putrārthaṃ kliśyate lokaḥ $ kiṃ putreṇa bhaviṣyati &
jñānī vāpy athavājñānī % uttamo madhyamo 'thavā \
etaṃ me saṃśayaṃ nityaṃ # brūtām ṛṣivarāv ubhau // BrP_104.4 //
{brahmovāca: }
tāv ūcatur hariścandraṃ $ parvato nāradas tathā //* BrP_104.5 //
{nāradaparvatāv ūcatuḥ: }
ekadhā daśadhā rājañ $ śatadhā ca sahasradhā &
uttaraṃ vidyate samyak % tathāpy etad udīryate // BrP_104.6 //
nāputrasya paro loko $ vidyate nṛpasattama &
jāte putre pitā snānaṃ % yaḥ karoti janādhipa // BrP_104.7 //
daśānām aśvamedhānām $ abhiṣekaphalaṃ labhet &
ātmapratiṣṭhā putrāt syāj % jāyate cāmarottamaḥ // BrP_104.8 //
amṛtenāmarā devāḥ $ putreṇa brāhmaṇādayaḥ &
triṛṇān mocayet putraḥ % pitaraṃ ca pitāmahān // BrP_104.9 //
kiṃ tu mūlaṃ kim u jalaṃ $ kiṃ tu śmaśrūṇi kiṃ tapaḥ &
vinā putreṇa rājendra % svargo muktiḥ sutāt smṛtāḥ // BrP_104.10 //
putra eva paro loko $ dharmaḥ kāmo 'rtha eva ca &
putro muktiḥ paraṃ jyotis % tārakaḥ sarvadehinām // BrP_104.11 //
vinā putreṇa rājendra $ svargamokṣau sudurlabhau &
putra eva paro loke % dharmakāmārthasiddhaye // BrP_104.12 //
vinā putreṇa yad dattaṃ $ vinā putreṇa yad dhutam &
vinā putreṇa yaj janma % vyarthaṃ tad avabhāti me // BrP_104.13 //
tasmāt putrasamaṃ kiṃcit $ kāmyaṃ nāsti jagattraye &
tac chrutvā vismayavāṃs tāv % uvāca nṛpaḥ punaḥ // BrP_104.14 //
{hariścandra uvāca: }
kathaṃ me syāt suto brūtāṃ $ yatra kvāpi yathātatham &
yena kenāpy upāyena % kṛtvā kiṃcit tu pauruṣam \
mantreṇa yāgadānābhyām # utpādyo 'sau suto mayā // BrP_104.15 //
{brahmovāca: }
tāv ūcatur nṛpaśreṣṭhaṃ $ hariścandraṃ sutārthinam &
dhyātvā kṣaṇaṃ tathā samyag % gautamīṃ yāhi mānada // BrP_104.16 //
tatrāpāṃpatir utkṛṣṭaṃ $ dadāti manasīpsitam &
varuṇaḥ sarvadātā vai % munibhiḥ parikīrtitaḥ // BrP_104.17 //
sa tu prītaḥ śanaiḥ kāle $ tava putraṃ pradāsyati &
etac chrutvā nṛpaśreṣṭho % munivākyaṃ tathākarot // BrP_104.18 //
toṣayām āsa varuṇaṃ $ gautamītīram āśritaḥ &
tataś ca tuṣṭo varuṇo % hariścandram uvāca ha // BrP_104.19 //
{varuṇa uvāca: }
putraṃ dāsyāmi te rājaṃl $ lokatrayavibhūṣaṇam &
yadi yakṣyasi tenaiva % tava putro bhaved dhruvam // BrP_104.20 //
{brahmovāca: }
hariścandro 'pi varuṇaṃ $ yakṣye tenety avocata &
tato gatvā hariścandraś % caruṃ kṛtvā tu vāruṇam // BrP_104.21 //
bhāryāyai nṛpatiḥ prādāt $ tato jātaḥ suto nṛpāt &
jāte putre apām īśaḥ % provāca vadatāṃ varaḥ // BrP_104.22 //
{varuṇa uvāca: }
adyaiva putro yaṣṭavyaḥ $ smarase vacanaṃ purā //* BrP_104.23 //
{brahmovāca: }
hariścandro 'pi varuṇaṃ $ provācedaṃ kramāgatam //* BrP_104.24 //
{hariścandra uvāca: }
nirdaśo medhyatāṃ yāti $ paśur yakṣye tato hy aham //* BrP_104.25 //
{brahmovāca: }
tac chrutvā vacanaṃ rājño $ varuṇo 'gāt svam ālayam &
nirdaśe punar abhyetya % yajasvety āha taṃ nṛpam // BrP_104.26 //
rājāpi varuṇaṃ prāha $ nirdanto niṣphalaḥ paśuḥ &
paśor danteṣu jāteṣu % ehi gacchādhunāppate // BrP_104.27 //
tac chrutvā rājavacanaṃ $ punaḥ prāyād apāṃpatiḥ &
jāteṣu caiva danteṣu % saptavarṣeṣu nārada // BrP_104.28 //
punar apy āha rājānaṃ $ yajasveti tato 'bravīt &
rājāpi varuṇaṃ prāha % patsyantīme apāṃpate // BrP_104.29 //
saṃpatsyanti tathā cānye $ tato yakṣye vrajādhunā &
punaḥ prāyāt sa varuṇaḥ % punardanteṣu nārada \
yajasveti nṛpaṃ prāha # rājā prāha tv apāṃpatim // BrP_104.30 //
{rājovāca: }
yadā tu kṣatriyo yajñe $ paśur bhavati vāripa &
dhanurvedaṃ yadā vetti % tadā syāt paśur uttamaḥ // BrP_104.31 //
{brahmovāca: }
tac chrutvā rājavacanaṃ $ varuṇo 'gāt svam ālayam &
yadāstreṣu ca śastreṣu % samartho 'bhūt sa rohitaḥ // BrP_104.32 //
sarvavedeṣu śāstreṣu $ vettābhūt sa tv ariṃdamaḥ &
yuvarājyam anuprāpte % rohite ṣoḍaśābdike // BrP_104.33 //
prītimān agamat tatra $ yatra rājā sarohitaḥ &
āgatya varuṇaḥ prāha % yajasvādya sutaṃ svakam // BrP_104.34 //
om ity uktvā nṛpavara $ ṛtvijaḥ prāha bhūpatiḥ &
rohitaṃ ca sutaṃ jyeṣṭhaṃ % śṛṇvato varuṇasya ca // BrP_104.35 //
{hariścandra uvāca: }
ehi putra mahāvīra $ yakṣye tvāṃ varuṇāya hi //* BrP_104.36 //
{brahmovāca: }
kim etad ity athovāca $ rohitaḥ pitaraṃ prati &
pitāpi tad yathāvṛttam % ācacakṣe savistaram \
rohitaḥ pitaraṃ prāha # śṛṇvato varuṇasya ca // BrP_104.37 //
{rohita uvāca: }
ahaṃ pūrvaṃ mahārāja $ ṛtvigbhiḥ sapurohitaḥ &
viṣṇave lokanāthāya % yakṣye 'haṃ tvaritaṃ śuciḥ \
paśunā varuṇenātha # tad anujñātum arhasi // BrP_104.38 //
{brahmovāca: }
rohitasya tu tad vākyaṃ $ śrutvā vārīśvaras tadā &
kopena mahatāviṣṭo % jalodaram athākarot // BrP_104.39 //
hariścandrasya nṛpate $ rohitaḥ sa vanaṃ yayau &
gṛhītvā sa dhanur divyaṃ % rathārūḍho gatavyathaḥ // BrP_104.40 //
yatra cārādhya varuṇaṃ $ hariścandro janeśvaraḥ &
gaṅgāyāṃ prāptavān putraṃ % tatrāgāt so 'pi rohitaḥ // BrP_104.41 //
vyatītāny atha varṣāṇi $ pañca ṣaṣṭhe pravartati &
tatra sthitvā nṛpasutaḥ % śuśrāva nṛpate rujam // BrP_104.42 //
mayā putreṇa jātena $ pitur vai kleśakāriṇā &
kiṃ phalaṃ kiṃ nu kṛtyaṃ syād % ity evaṃ paryacintayat // BrP_104.43 //
tasyās tīre ṛṣīn puṇyān $ apaśyan nṛpateḥ sutaḥ &
gaṅgātīre vartamānam % apaśyad ṛṣisattamam // BrP_104.44 //
ajīgartam iti khyātam $ ṛṣes tu vayasaḥ sutam &
tribhiḥ putrair anuvṛtaṃ % bhāryayā kṣīṇavṛttikam \
taṃ dṛṣṭvā nṛpateḥ putro # namasyedaṃ vaco 'bravīt // BrP_104.45 //
{rohita uvāca: }
kṣīṇavṛttiḥ kṛśaḥ kasmād $ durmanā iva lakṣyase //* BrP_104.46 //
{brahmovāca: }
ajīgarto 'pi covāca $ rohitaṃ nṛpateḥ sutam //* BrP_104.47 //
{ajīgarta uvāca: }
vartanaṃ nāsti dehasya $ bhoktāro bahavaś ca me &
vinānnena mariṣyāmo % brūhi kiṃ karavāmahe // BrP_104.48 //
{brahmovāca: }
tac chrutvā punar apy āha $ nṛpaputra ṛṣiṃ tadā //* BrP_104.49 //
{rohita uvāca: }
tava kiṃ vartate citte $ tad brūhi vadatāṃ vara //* BrP_104.50 //
{ajīgarta uvāca: }
hiraṇyaṃ rajataṃ gāvo $ dhānyaṃ vastrādikaṃ na me &
vidyate nṛpaśārdūla % vartanaṃ nāsti me tataḥ // BrP_104.51 //
sutā me santi bhāryā ca $ ahaṃ vai pañcamas tathā &
naiteṣāṃ katamasyāpi % kretānnena nṛpottama // BrP_104.52 //
{rohita uvāca: }
kiṃ krīṇāsi mahābuddhe $ 'jīgarta satyam eva me &
vada nānyac ca vaktavyaṃ % viprā vai satyavādinaḥ // BrP_104.53 //
{ajīgarta uvāca: }
trayāṇām api putrāṇām $ ekaṃ vā māṃ tathaiva ca &
bhāryāṃ vāpi gṛhāṇemāṃ % krītvā jīvāmahe vayam // BrP_104.54 //
{rohita uvāca: }
kiṃ bhāryayā mahābuddhe $ kiṃ tvayā vṛddharūpiṇā &
yuvānaṃ dehi putraṃ me % putrāṇāṃ yaṃ tvam icchasi // BrP_104.55 //
{ajīgarta uvāca: }
jyeṣṭhaputraṃ śunaḥpucchaṃ $ nāhaṃ krīṇāmi rohita &
mātā kanīyasaṃ cāpi % na krīṇāti tato 'nayoḥ \
madhyamaṃ tu śunaḥśepaṃ # krīṇāmi vada taddhanam // BrP_104.56 //
{rohita uvāca: }
varuṇāya paśuḥ kalpyaḥ $ puruṣo guṇavattaraḥ &
yadi krīṇāsi mūlyaṃ tvaṃ % vada satyaṃ mahāmune // BrP_104.57 //
{brahmovāca: }
tathety uktvā tv ajīgartaḥ $ putramūlyam akalpayat &
gavāṃ sahasraṃ dhānyānāṃ % niṣkānāṃ cāpi vāsasām \
rājaputra varaṃ dehi # dāsyāmi svasutaṃ tava // BrP_104.58 //
{brahmovāca: }
tathety uktvā rohito 'pi $ prādāt savasanaṃ dhanam &
dattvā jagāma pitaram % ṛṣiputreṇa rohitaḥ \
pitre nivedayām āsa # krayakrītam ṛṣeḥ sutam // BrP_104.59 //
{rohita uvāca: }
varuṇāya yajasva tvaṃ $ paśunā tvam arug bhava //* BrP_104.60 //
{brahmovāca: }
tathovāca hariścandraḥ $ putravākyād anantaram //* BrP_104.61 //
{hariścandra uvāca: }
brāhmaṇāḥ kṣatriyā vaiśyā $ rājñā pālyā iti śrutiḥ &
viśeṣatas tu varṇānāṃ % guravo hi dvijottamāḥ // BrP_104.62 //
viṣṇor api hi ye pūjyā $ mādṛśāḥ kuta eva hi &
avajñayāpi yeṣāṃ syān % nṛpāṇāṃ svakulakṣayaḥ // BrP_104.63 //
tān paśūn kṛtvā kṛpaṇaṃ $ kathaṃ rakṣitum utsahe &
ahaṃ ca brāhmaṇaṃ kuryāṃ % paśuṃ naitad dhi yujyate // BrP_104.64 //
varaṃ hi jātu maraṇaṃ $ na kathaṃcid dvijaṃ paśum &
karomi tasmāt putra tvaṃ % brāhmaṇena sukhaṃ vraja // BrP_104.65 //
{brahmovāca: }
etasminn antare tatra $ vāg uvācāśarīriṇī //* BrP_104.66 //
{ākāśavāg uvāca: }
gautamīṃ gaccha rājendra $ ṛtvigbhiḥ sapurohitaḥ &
paśunā vipraputreṇa % rohitena sutena ca // BrP_104.67 //
tvayā kāryaḥ kratuś caiva $ śunaḥśepavadhaṃ vinā &
kratuḥ pūrṇo bhavet tatra % tasmād yāhi mahāmate // BrP_104.68 //
{brahmovāca: }
tac chrutvā vacanaṃ śīghraṃ $ gaṅgām agān nṛpottamaḥ &
viśvāmitreṇa ṛṣiṇā % vasiṣṭhena purodhasā // BrP_104.69 //
vāmadevena ṛṣiṇā $ tathānyair munibhiḥ saha &
prāpya gaṅgāṃ gautamīṃ tāṃ % naramedhāya dīkṣitaḥ // BrP_104.70 //
vedimaṇḍapakuṇḍādi $ yūpapaśvādi cākarot &
kṛtvā sarvaṃ yathānyāyaṃ % tasmin yajñe pravartite // BrP_104.71 //
śunaḥśepaṃ paśuṃ yūpe $ nibadhyātha samantrakam &
vāribhiḥ prokṣitaṃ dṛṣṭvā % viśvāmitro 'bravīd idam // BrP_104.72 //
{viśvāmitra uvāca: }
devān ṛṣīn hariścandraṃ $ rohitaṃ ca viśeṣataḥ &
anujānantv imaṃ sarve % śunaḥśepaṃ dvijottamam // BrP_104.73 //
yebhyas tv ayaṃ havir deyo $ devebhyo 'yaṃ pṛthak pṛthak &
anujānantu te sarve % śunaḥśepaṃ viśeṣataḥ // BrP_104.74 //
vasābhir lomabhis tvagbhir $ māṃsaiḥ sanmantritair makhe &
agnau hoṣyaḥ paśuś cāyaṃ % śunaḥśepo dvijottamaḥ // BrP_104.75 //
upāsitāḥ syur viprendrās $ te sarve tv anumanya mām &
gautamīṃ yāntu viprendrāḥ % snātvā devān pṛthak pṛthak // BrP_104.76 //
mantraiḥ stotraiḥ stuvantas te $ mudaṃ yāntu śive ratāḥ &
enaṃ rakṣantu munayo % devāś ca haviṣo bhujaḥ // BrP_104.77 //
{brahmovāca: }
tathety ūcuś ca munayo $ mene ca nṛpasattamaḥ &
tato gatvā śunaḥśepo % gaṅgāṃ trailokyapāvanīm // BrP_104.78 //
snātvā tuṣṭāva tān devān $ ye tatra haviṣo bhujaḥ &
tatas tuṣṭāḥ suragaṇāḥ % śunaḥśepaṃ ca te mune \
avadanta surāḥ sarve # viśvāmitrasya śṛṇvataḥ // BrP_104.79 //
{surā ūcuḥ: }
kratuḥ pūrṇo bhavatv eṣa $ śunaḥśepavadhaṃ vinā //* BrP_104.80 //
{brahmovāca: }
viśeṣeṇātha varuṇaś $ cāvadan nṛpasattamam &
tataḥ pūrṇo 'bhavad rājño % nṛmedho lokaviśrutaḥ // BrP_104.81 //
devānāṃ ca prasādena $ munīnāṃ ca prasādataḥ &
tīrthasya tu prasādena % rājñaḥ pūrṇo 'bhavat kratuḥ // BrP_104.82 //
viśvāmitraḥ śunaḥśepaṃ $ pūjayām āsa saṃsadi &
akarod ātmanaḥ putraṃ % pūjayitvā surāntike // BrP_104.83 //
jyeṣṭhaṃ cakāra putrāṇām $ ātmanaḥ sa tu kauśikaḥ &
na menire ye ca putrā % viśvāmitrasya dhīmataḥ // BrP_104.84 //
śunaḥśepasya ca jyaiṣṭhyaṃ $ tāñ śaśāpa sa kauśikaḥ &
jyaiṣṭhyaṃ ye menire putrāḥ % pūjayām āsa tān sutān // BrP_104.85 //
vareṇa muniśārdūlas $ tad etat kathitaṃ mayā &
etat sarvaṃ yatra jātaṃ % gautamyā dakṣiṇe taṭe // BrP_104.86 //
tatra tīrthāni puṇyāni $ vikhyātāni surādibhiḥ &
bahūni teṣāṃ nāmāni % mattaḥ śṛṇu mahāmate // BrP_104.87 //
hariścandraṃ śunaḥśepaṃ $ viśvāmitraṃ sarohitam &
ityādy aṣṭa sahasrāṇi % tīrthāny atha caturdaśa // BrP_104.88 //
teṣu snānaṃ ca dānaṃ ca $ naramedhaphalapradam &
ākhyātaṃ cāsya māhātmyaṃ % tīrthasya munisattama // BrP_104.89 //
yaḥ paṭhet pāṭhayed vāpi $ śṛṇuyād vāpi bhaktitaḥ &
aputraḥ putram āpnoti % yac cānyan manasaḥ priyam // BrP_104.90 //
{brahmovāca: }
somatīrtham iti khyātaṃ $ pitṝṇāṃ prītivardhanam &
tatra vṛttaṃ mahāpuṇyaṃ % śṛṇu yatnena nārada // BrP_105.1 //
somo rājāmṛtamayo $ gandharvāṇāṃ purābhavat &
na devānāṃ tadā devā % mām abhyetyedam abruvan // BrP_105.2 //
{devā ūcuḥ: }
gandharvair āhṛtaḥ somo $ devānāṃ prāṇadaḥ purā &
tam adhyāyan suragaṇā % ṛṣayas tv atiduḥkhitāḥ \
yathā syāt somo hy asmākaṃ # tathā nītir vidhīyatām // BrP_105.3 //
{brahmovāca: }
tatra vāg vibudhān āha $ gandharvāḥ strīṣu kāmukāḥ &
tebhyo dattvātha māṃ devāḥ % somam āhartum arhatha // BrP_105.4 //
vācaṃ pratyūcur amarās $ tvāṃ dātuṃ na kṣamā vayam &
vinā tenāpi na sthātuṃ % śakyaṃ naiva tvayā vinā // BrP_105.5 //
punar vāg abravīd devān $ punar eṣyāmy ahaṃ tv iha &
atra buddhir vidhātavyā % kriyatāṃ kratur uttamaḥ // BrP_105.6 //
gautamyā dakṣiṇe tīre $ bhaved devāgamo yadi &
makhaṃ tu viṣayaṃ kṛtvā % āyāntu surasattamāḥ // BrP_105.7 //
gandharvāḥ strīpriyā nityaṃ $ paṇadhvaṃ taṃ mayā saha &
tathety uktvā suragaṇāḥ % sarasvatyā vacaḥsthitāḥ // BrP_105.8 //
devadūtaiḥ pṛthag devān $ yakṣān gandharvapannagān &
āhvānaṃ cakrire tatra % puṇye devagirau tadā // BrP_105.9 //
tato devagirir nāma $ parvatasyābhavan mune &
tatrāgaman suragaṇā % gandharvā yakṣakiṃnarāḥ // BrP_105.10 //
devāḥ siddhāś ca ṛṣayas $ tathāṣṭau devayonayaḥ &
ṛṣibhir gautamītīre % kriyamāṇe mahādhvare // BrP_105.11 //
tatra devaiḥ parivṛtaḥ $ sahasrākṣo 'bhyabhāṣata //* BrP_105.12 //
{indra uvāca: }
gandharvān atha saṃpūjya $ sarasvatyāḥ samīpataḥ &
sarasvatyā paṇadhvaṃ no % yuṣmākam amṛtātmanā // BrP_105.13 //
{brahmovāca: }
tac chakravacanāt te vai $ gandharvāḥ strīṣu kāmukāḥ &
somaṃ dattvā surebhyas tu % jagṛhus tāṃ sarasvatīm // BrP_105.14 //
somo 'bhavac cāmarāṇāṃ $ gandharvāṇāṃ sarasvatī &
avasat tatra vāgīśā % tathāpi ca surāntike // BrP_105.15 //
āyāti ca raho nityam $ upāṃśu kriyatām iti &
ata eva hi somasya % krayo bhavati nārada // BrP_105.16 //
upāṃśunā vartitavyaṃ $ somakrayaṇa eva hi &
tato 'bhavad devatānāṃ % somaś cāpi sarasvatī // BrP_105.17 //
gandharvāṇāṃ naiva somo $ naivāsīc ca sarasvatī &
tatrāgaman sarva eva % somārthaṃ gautamītaṭam // BrP_105.18 //
gāvo devāḥ parvatā yakṣarakṣāḥ BrP_105.19a
siddhāḥ sādhyā munayo guhyakāś BrP_105.19b
gandharvās te marutaḥ pannagāś BrP_105.19c
sarvauṣadhyo mātaro lokapālāḥ BrP_105.19d
rudrādityā vasavaś cāśvinau ca BrP_105.19e
ye 'nye devā yajñabhāgasya yogyāḥ BrP_105.19f
pañcaviṃśatinadyas tu $ gaṅgāyāṃ saṃgatā mune &
pūrṇāhutir yatra dattā % pūrṇākhyānaṃ tad ucyate // BrP_105.20 //
gautamyāṃ saṃgatā yās tu $ sarvāś cāpi yathoditāḥ &
tannāmadheyatīrthāni % saṃkṣepāc chṛṇu nārada // BrP_105.21 //
somatīrthaṃ ca gāndharvaṃ $ devatīrtham ataḥ param &
pūrṇātīrthaṃ tataḥ śālaṃ % śrīparṇāsaṃgamaṃ tathā // BrP_105.22 //
svāgatāsaṃgamaṃ puṇyaṃ $ kusumāyāś ca saṃgamam &
puṣṭisaṃgamam ākhyātaṃ % karṇikāsaṃgamaṃ śubham // BrP_105.23 //
vaiṇavīsaṃgamaś caiva $ kṛśarāsaṃgamas tathā &
vāsavīsaṃgamaś caiva % śivaśaryā tathā śikhī // BrP_105.24 //
kusumbhikā upārathyā $ śāntijā devajā tadā &
ajo vṛddhaḥ suro bhadro % gautamyā saha saṃgatāḥ // BrP_105.25 //
ete cānye ca bahavo $ nadīnadasahāyagāḥ &
pṛthivyāṃ yāni tīrthāni % hy agaman devaparvate // BrP_105.26 //
somārthaṃ vai tathā cānye $ 'py āgaman makhamaṇḍapam &
tāni tīrthāni gaṅgāyāṃ % saṃgatāni yathākramam // BrP_105.27 //
nadīrūpeṇa kāny eva $ nadarūpeṇa kānicit &
sarorūpeṇa kāny atra % stavarūpeṇa kānicit // BrP_105.28 //
tāny eva sarvatīrthāni $ vikhyātāni pṛthak pṛthak &
teṣu snānaṃ japo homaḥ % pitṛtarpaṇam eva ca // BrP_105.29 //
sarvakāmapradaṃ puṃsāṃ $ bhuktidaṃ muktibhājanam &
eteṣāṃ paṭhanaṃ cāpi % smaraṇaṃ vā karoti yaḥ \
sarvapāpavinirmukto # yāti viṣṇupuraṃ janaḥ // BrP_105.30 //
{brahmovāca: }
pravarāsaṃgamo nāma $ śreṣṭhā caiva mahānadī &
yatra siddheśvaro devaḥ % sarvalokopakārakṛt // BrP_106.1 //
devānāṃ dānavānāṃ ca $ saṃgamo 'bhūt sudāruṇaḥ &
teṣāṃ parasparaṃ vāpi % prītiś cābhūn mahāmune // BrP_106.2 //
te 'py evaṃ mantrayām āsur $ devā vai dānavā mithaḥ &
meruparvatam āsādya % parasparahitaiṣiṇaḥ // BrP_106.3 //
{devadaityā ūcuḥ: }
amṛtenāmaratvaṃ syād $ utpādyāmṛtam uttamam &
pibāmaḥ sarva evaite % bhavāmaś cāmarā vayam // BrP_106.4 //
ekībhūtvā vayaṃ lokān $ pālayāmaḥ sukhāni ca &
prāpsyāmaḥ saṃgaraṃ hitvā % saṃgaro duḥkhakāraṇam // BrP_106.5 //
prītyā caivārjitān arthān $ bhokṣyāmo gatamatsarāḥ &
yataḥ snehena vṛttir yā % sāsmākaṃ sukhadā sadā // BrP_106.6 //
vaiparītyaṃ tu yad vṛttaṃ $ na smartavyaṃ kadācana &
na ca trailokyarājye 'pi % kaivalye vā sukhaṃ manāk \
tad ūrdhvam api vā yat tu # nirvairatvād avāpyate // BrP_106.7 //
{brahmovāca: }
evaṃ parasparaṃ prītāḥ $ santo devāś ca dānavāḥ &
ekībhūtāś ca suprītā % vimathya varuṇālayam // BrP_106.8 //
manthānaṃ mandaraṃ kṛtvā $ rajjuṃ kṛtvā tu vāsukim &
devāś ca dānavāḥ sarve % mamanthur varuṇālayam // BrP_106.9 //
utpannaṃ ca tataḥ puṇyam $ amṛtaṃ suravallabham &
niṣpanne cāmṛte puṇye % te ca procuḥ parasparam // BrP_106.10 //
yāmaḥ svaṃ svam adhiṣṭhānaṃ $ kṛtakāryāḥ śramaṃ gatāḥ &
sarve samaṃ ca sarvebhyo % yathāyogyaṃ vibhajyatām // BrP_106.11 //
yadā sarvāgamo yatra $ yasmiṃl lagne śubhāvahe &
vibhajyatām idaṃ puṇyam % amṛtaṃ surasattamāḥ // BrP_106.12 //
ity uktvā te yayuḥ sarve $ daityadānavarākṣasāḥ &
gateṣu daityasaṃgheṣu % devāḥ sarve 'nvamantrayan // BrP_106.13 //
{devā ūcuḥ: }
gatās te ripavo 'smākaṃ $ daivayogād ariṃdamāḥ &
ripūṇām amṛtaṃ naiva % deyaṃ bhavati sarvathā // BrP_106.14 //
{brahmovāca: }
bṛhaspatis tathety āha $ punar āha surān idam //* BrP_106.15 //
{bṛhaspatir uvāca: }
na jānanti yathā pāpā $ pibadhvaṃ ca tathāmṛtam &
ayam evocito mantro % yac chatrūṇāṃ parābhavaḥ // BrP_106.16 //
dveṣyāḥ sarvātmanā dveṣyā $ iti nītivido viduḥ &
na viśvāsyā na cākhyeyā % naiva mantryāś ca śatravaḥ // BrP_106.17 //
tebhyo na deyam amṛtaṃ $ bhaveyur amarās tataḥ &
amareṣu ca jāteṣu % teṣu daityeṣu śatruṣu \
tāñ jetuṃ naiva śakṣyāmo # na deyam amṛtaṃ tataḥ // BrP_106.18 //
{brahmovāca: }
iti saṃmantrya te devā $ vācaspatim athābruvan //* BrP_106.19 //
{devā ūcuḥ: }
kva yāmaḥ kutra mantraḥ syāt $ kva pibāmaḥ kva saṃsthitiḥ &
kurmas tad eva prathamaṃ % vada vācaspate tathā // BrP_106.20 //
{bṛhaspatir uvāca: }
yāntu brahmāṇam amarāḥ $ pṛcchantv atra gatiṃ parām &
sa tu jñātā ca vaktā ca % dātā caiva pitāmahaḥ // BrP_106.21 //
{brahmovāca: }
bṛhaspater vacaḥ śrutvā $ madantikam athāgaman &
namasya māṃ surāḥ sarve % yad vṛttaṃ tan nyavedayan // BrP_106.22 //
tad devavacanāt putra $ taiḥ surair agamaṃ harim &
viṣṇave kathitaṃ sarvaṃ % śaṃbhave viṣahāriṇe // BrP_106.23 //
ahaṃ viṣṇuś ca śaṃbhuś ca $ devagandharvakiṃnaraiḥ &
merukandaram āgatya % na jānanti yathāsurāḥ // BrP_106.24 //
rakṣakaṃ ca hariṃ kṛtvā $ somapānāya tasthire &
ādityas tatra vijñātā % somabhojyān athetarān // BrP_106.25 //
somo dātāmṛtaṃ bhāgaṃ $ cakradhṛg rakṣakas tathā &
naiva jānanti tad daityā % danujā rākṣasās tathā // BrP_106.26 //
vinā rāhuṃ mahāprājñaṃ $ saiṃhikeyaṃ ca somapam &
kāmarūpadharo rāhur % marutāṃ madhyam āviśat // BrP_106.27 //
marudrūpaṃ samāsthāya $ pānapātradharas tathā &
jñātvā divākaro daityaṃ % taṃ somāya nyavedayat // BrP_106.28 //
tadā tad amṛtaṃ tasmai $ daityāyādaityarūpiṇe &
dattvā somaṃ tadā somo % viṣṇave tan nyavedayat // BrP_106.29 //
viṣṇuḥ pītāmṛtaṃ daityaṃ $ cakreṇodyamya tacchiraḥ &
ciccheda tarasā vatsa % tacchiras tv amaraṃ tv abhūt // BrP_106.30 //
śiromātravihīnaṃ yad $ dehaṃ tad apatad bhuvi &
dehaṃ tad amṛtaspṛṣṭaṃ % patitaṃ dakṣiṇe taṭe // BrP_106.31 //
gautamyā muniśārdūla $ kampayad vasudhātalam &
dehaṃ cāpy amaraṃ putra % tad adbhutam ivābhavat // BrP_106.32 //
dehaṃ ca śiraso 'pekṣi $ śiro deham apekṣate &
ubhayaṃ cāmaraṃ jātaṃ % daityaś cāyaṃ mahābalaḥ // BrP_106.33 //
śiraḥ kāye samāviṣṭaṃ $ sarvān bhakṣayate surān &
tasmād deham idaṃ pūrvaṃ % nāśayāmo mahīgatam \
tatas te śaṃkaraṃ prāhur # devāḥ sarve sasaṃbhramāḥ // BrP_106.34 //
{devā ūcuḥ: }
mahīgataṃ daityadehaṃ $ nāśayasva surottama &
tvaṃ deva karuṇāsindhuḥ % śaraṇāgatarakṣakaḥ // BrP_106.35 //
śirasā naiva yujyeta $ daityadehaṃ tathā kuru //* BrP_106.36 //
{brahmovāca: }
preṣayām āsa ceśo 'pi $ śreṣṭhāṃ śaktiṃ tadātmanaḥ &
mātṛbhiḥ sahitāṃ devīṃ % mātaraṃ lokapālinīm // BrP_106.37 //
īśāyudhadharā devī $ īśaśaktisamanvitā &
mahīgataṃ yatra dehaṃ % tatrāgād bhakṣyakāṅkṣiṇī // BrP_106.38 //
śiromātraṃ surāḥ sarve $ merau tatraiva sāntvayan &
deho devyā punas tatra % yuyudhe bahavaḥ samāḥ // BrP_106.39 //
rāhus tatra surān āha $ bhittvā dehaṃ purā mama &
atrāste rasam utkṛṣṭaṃ % tad ākṛṣya śarīrataḥ // BrP_106.40 //
pṛthakbhūte rase dehaṃ $ pravare 'mṛtam uttamam &
bhasmībhūyāt kṣaṇenaiva % tasmāt kurvantu tat purā // BrP_106.41 //
{brahmovāca: }
etad rāhuvacaḥ śrutvā $ prītāḥ sarve 'surārayaḥ &
abhyaṣiñcan grahāṇāṃ tvaṃ % graho bhūyā mudānvitaḥ // BrP_106.42 //
taddevavacanāc chaktir $ īśvarī yā nigadyate &
dehaṃ bhittvā daityapateḥ % suraśaktisamanvitā // BrP_106.43 //
ākṛṣya śīghram utkṛṣṭaṃ $ pravaraṃ cāmṛtaṃ bahiḥ &
sthāpayitvā tu tad dehaṃ % bhakṣayām āsa cāmbikā // BrP_106.44 //
kālarātrir bhadrakālī $ procyate yā mahābalā &
sthāpitaṃ rasam utkṛṣṭaṃ % rasānāṃ pravaraṃ rasam // BrP_106.45 //
vyasravat sthāpitaṃ tat tu $ pravarā sābhavan nadī &
ākṛṣṭam amṛtaṃ caiva % sthāpitaṃ sāpy abhakṣayat // BrP_106.46 //
tataḥ śreṣṭhā nadī jātā $ pravarā cāmṛtā śubhā &
rāhudehasamudbhūtā % rudraśaktisamanvitā // BrP_106.47 //
nadīnāṃ pravarā ramyā $ cāmṛtā preritā tahā &
tatra pañca sahasrāṇi % tīrthāni guṇavanti ca // BrP_106.48 //
tatra śaṃbhuḥ svayaṃ tasthau $ sarvadā surapūjitaḥ &
tasyai tuṣṭāḥ surāḥ sarve % devyai nadyai pṛthak pṛthak // BrP_106.49 //
varān dadur mudā yuktā $ yathā pūjām avāpsyati &
śaṃbhuḥ surapatir loke % tathā pūjām avāpsyasi // BrP_106.50 //
nivāsaṃ kuru devi tvaṃ $ lokānāṃ hitakāmyayā &
sadā tiṣṭha raseśāni % sarveṣāṃ sarvasiddhidā // BrP_106.51 //
stavanāt kīrtanād dhyānāt $ sarvakāmapradāyinī &
tvāṃ namasyanti ye bhaktyā % kiṃcid āpekṣya sarvadā // BrP_106.52 //
teṣāṃ sarvāṇi kāryāṇi $ bhaveyur devatājñayā &
śivaśaktyor yatas tasmin % nivāso 'bhūt sanātanaḥ // BrP_106.53 //
ato vadanti munayo $ nivāsapuram ity adaḥ &
pravarāyāḥ purā devāḥ % suprītās te varān daduḥ // BrP_106.54 //
gaṅgāyāḥ saṃgamo yas te $ vikhyātaḥ suravallabhaḥ &
tatrāplutānāṃ sarveṣāṃ % bhuktir vā muktir eva ca // BrP_106.55 //
yad vāpi manasaḥ kāmyaṃ $ devānām api durlabham &
syāt teṣāṃ sarvam eveha % evaṃ dattvā surā yayuḥ // BrP_106.56 //
tataḥ prabhṛti tat tīrthaṃ $ pravarāsaṃgamaṃ viduḥ &
preritā devadevena % śaktir yā preritā tu sā // BrP_106.57 //
amṛtā saiva vikhyātā $ pravaraivaṃ mahānadī //* BrP_106.58 //
{brahmovāca: }
vṛddhāsaṃgamam ākhyātaṃ $ yatra vṛddheśvaraḥ śivaḥ &
tasyākhyānaṃ pravakṣyāmi % śṛṇu pāpapraṇāśanam // BrP_107.1 //
gautamo vṛddha ity ukto $ munir āsīn mahātapāḥ &
yadā purābhavad bālo % gautamasya suto dvijaḥ // BrP_107.2 //
anāsaḥ sa purotpannas $ tasmād vikṛtarūpadhṛk &
sa vairāgyāj jagāmātha % deśaṃ tīrtham itas tataḥ // BrP_107.3 //
upādhyāyena naivāsīl $ lajjitasya samāgamaḥ &
śiṣyair anyaiḥ sahādhyāyo % lajjitasya ca nābhavat // BrP_107.4 //
upanītaḥ kathaṃcic ca $ pitrā vai gautamena saḥ &
etāvatā gautamo 'pi % vyagamac carituṃ bahiḥ // BrP_107.5 //
evaṃ bahutithe kāle $ brahmamātrā dhṛte dvije &
naiva cādhyayanaṃ tasya % saṃjātaṃ gautamasya hi // BrP_107.6 //
naiva śāstrasya cābhyāso $ gautamasyābhavat tadā &
agnikāryaṃ tataś cakre % nityam eva yatavrataḥ // BrP_107.7 //
gāyatryabhyāsamātreṇa $ brāhmaṇo nāmadhārakaḥ &
agnyupāsanamātraṃ ca % gāyatryabhyasanaṃ tathā // BrP_107.8 //
etāvatā brāhmaṇatvaṃ $ gautamasyābhavan mune &
upāsato 'gniṃ vidhivad % gāyatrīṃ ca mahātmanaḥ // BrP_107.9 //
tasyāyur vavṛdhe putra $ gautamasya cirāyuṣaḥ &
na dārasaṃgrahaṃ lebhe % naiva dātāsti kanyakām // BrP_107.10 //
tathā caraṃs tīrthadeśe $ vaneṣu vividheṣu ca &
āśrameṣu ca puṇyeṣu % aṭann āste sa gautamaḥ // BrP_107.11 //
evaṃ bhramañ śītagirim $ āśrityāste sa gautamaḥ &
tatrāpaśyad guhāṃ ramyāṃ % vallīviṭapamālinīm // BrP_107.12 //
tatropaviśya viprendro $ vastuṃ samakaron matim &
cintayaṃs tu praviṣṭo 'sāv % apaśyat striyam uttamām // BrP_107.13 //
śithilāṅgīm atha kṛśāṃ $ vṛddhāṃ ca tapasi sthitām &
brahmacaryeṇa vartantīṃ % virāgāṃ rahasi sthitām // BrP_107.14 //
sa tāṃ dṛṣṭvā muniśreṣṭho $ namaskārāya tasthivān &
namasyantaṃ muniśreṣṭhaṃ % taṃ gautamam avārayat // BrP_107.15 //
{vṛddhovāca: }
gurus tvaṃ bhavitā mahyaṃ $ na māṃ vanditum arhasi &
āyur vidyā dhanaṃ kīrtir % dharmaḥ svargādikaṃ ca yat \
tasya naśyati vai sarvaṃ # yaṃ namasyati vai guruḥ // BrP_107.16 //
{brahmovāca: }
kṛtāñjalipuṭas tāṃ vai $ gautamaḥ prāha vismitaḥ //* BrP_107.17 //
{gautama uvāca: }
tapasvinī tvaṃ vṛddhā ca $ guṇajyeṣṭhā ca bhāminī &
alpavidyas tv alpavayā % ahaṃ tava guruḥ katham // BrP_107.18 //
{vṛddhovāca: }
ārṣṭiṣeṇapriyaputra $ ṛtadhvaja iti śrutaḥ &
guṇavān matimāñ śūraḥ % kṣatradharmaparāyaṇaḥ // BrP_107.19 //
sa kadācid vanaṃ prāyān $ mṛgayākṛṣṭacetanaḥ &
viśrāmam akarod asyāṃ % guhāyāṃ sa ṛtadhvajaḥ // BrP_107.20 //
yuvā sa matimān dakṣo $ balena mahatā vṛtaḥ &
taṃ viśrāntaṃ nṛpavaram % apsarā dadṛśe tataḥ // BrP_107.21 //
gandharvarājasya sutā $ suśyāmā iti viśrutā &
tāṃ dṛṣṭvā cakame rājā % rājānaṃ cakame ca sā // BrP_107.22 //
iti krīḍā samabhavat $ tayā rājño mahāmate &
nivṛttakāmo rājendras % tām āpṛcchyāgamad gṛham // BrP_107.23 //
utpannāhaṃ tatas tasyāṃ $ suśyāmāyāṃ mahāmate &
gacchantī māṃ tadā mātā % idam āha tapodhana // BrP_107.24 //
{suśyāmovāca: }
yas tv asyāṃ praviśed bhadre $ sa te bhartā bhaviṣyati //* BrP_107.25 //
{vṛddhovāca: }
ity uktvā sā jagamātha $ mātā mama mahāmate &
tasmād atra praviṣṭas tvaṃ % pumān nānyaḥ kadācana // BrP_107.26 //
sahasrāṇi tathāśītiṃ $ kṛtvā rājyaṃ pitā mama &
atraiva ca tapas taptvā % tataḥ svargam upeyivān // BrP_107.27 //
svargaṃ yāte 'pi pitari $ sahasrāṇi tathā daśa &
varṣāṇi muniśārdūla % rājyaṃ kṛtvā tathā paraḥ // BrP_107.28 //
svarge yāto mama bhrātā $ aham atraiva saṃsthitā &
ahaṃ brahman nānyavṛttā % na mātā na pitā mama // BrP_107.29 //
aham ātmeśvarī brahman $ niviṣṭā kṣatrakanyakā &
tasmād bhajasva māṃ brahman % vratasthāṃ puruṣārthinīm // BrP_107.30 //
{gautama uvāca: }
sahasrāyur ahaṃ bhadre $ mattas tvaṃ vayasādhikā &
ahaṃ bālas tvaṃ tu vṛddhā % naivāyaṃ ghaṭate mithaḥ // BrP_107.31 //
{vṛddhovāca: }
tvaṃ bhartā me purā diṣṭo $ nānyo bhartā mato mama &
dhātrā dattas tatas tvaṃ māṃ % na nirākartum arhasi // BrP_107.32 //
athavā necchasi māṃ tvam $ apraduṣṭām anuvratām &
tatas tyakṣyāmi jīvaṃ me % idānīṃ tava paśyataḥ // BrP_107.33 //
apekṣitāprāptito hi $ dehināṃ maraṇaṃ varam &
anuraktajanatyāge % pātakānto na vidyate // BrP_107.34 //
{brahmovāca: }
vṛddhāyās tad vacaḥ śrutvā $ gautamo vākyam abravīt //* BrP_107.35 //
{gautama uvāca: }
ahaṃ tapovirahito $ vidyāhīno hy akiṃcanaḥ &
nāhaṃ varo hi yogyas te % kurūpo bhogavarjitaḥ // BrP_107.36 //
anāso 'haṃ kiṃ karomi $ atapovidya eva ca &
tasmāt surūpaṃ suvidyām % āpādya prathamaṃ śubhe \
paścāt te vacanaṃ kāryaṃ # tato vṛddhābravīd dvijam // BrP_107.37 //
{vṛddhovāca: }
mayā sarasvatī devī $ toṣitā tapasā dvija &
tathaivāpo rūpavatyo % rūpadātāgnir eva ca // BrP_107.38 //
tasmād vāgīśvarī devī $ sā te vidyāṃ pradāsyati &
agniś ca rūpavān devas % tava rūpaṃ pradāsyati // BrP_107.39 //
{brahmovāca: }
evam uktvā gautamaṃ taṃ $ vṛddhovāca vibhāvasum &
prārthayitvā suvidyaṃ taṃ % surūpaṃ cākaron munim // BrP_107.40 //
tataḥ suvidyaḥ subhagaḥ sukānto BrP_107.41a
vṛddhāṃ sa patnīm akarot prītiyuktaḥ BrP_107.41b
tayā sa reme bahulā manojñayā BrP_107.41c
samāḥ sukhaṃ prītamanā guhāyām BrP_107.41d
kadācit tatra vasator $ daṃpatyor mudator girau &
guhāyāṃ muniśārdūla % ājagmur munayo 'malāḥ // BrP_107.42 //
vasiṣṭhavāmadevādyā $ ye cānye ca maharṣayaḥ &
bhramantaḥ puṇyatīrthāni % prāpnuvaṃs tasya tāṃ guhām // BrP_107.43 //
āgatāṃs tān ṛṣīñ jñātvā $ gautamaḥ saha bhāryayā &
satkāram akarot teṣāṃ % jahasus taṃ ca kecana // BrP_107.44 //
ye bālā yauvanonmattā $ vayasā ye ca madhyamāḥ &
vṛddhāṃ ca gautamaṃ prekṣya % jahasus tatra kecana // BrP_107.45 //
{ṛṣaya ūcuḥ: }
putro 'yaṃ tava pautro vā $ vṛddhe ko gautamo 'bhavat &
satyaṃ vadasva kalyāṇi % ity evaṃ jahasur dvijāḥ // BrP_107.46 //
viṣaṃ vṛddhasya yuvatī $ vṛddhāyā amṛtaṃ yuvā &
iṣṭāniṣṭasamāyogo % dṛṣṭo 'smābhir aho cirāt // BrP_107.47 //
{brahmovāca: }
ity evam ūcire kecid $ daṃpatyoḥ śṛṇvatos tadā &
evam uktvā kṛtātithyā % yayuḥ sarve maharṣayaḥ // BrP_107.48 //
ṛṣīṇāṃ vacanaṃ śrutvā $ ubhāv api suduḥkhitau &
lajjitau ca mahāprājñau % gautamo bhāryayā saha \
papraccha muniśārdūlam # agastyam ṛṣisattamam // BrP_107.49 //
{gautama uvāca: }
ko deśaḥ kim u tīrthaṃ vā $ yatra śreyaḥ samāpyate &
śīghram eva mahāprājña % bhuktimuktipradāyakam // BrP_107.50 //
{agastya uvāca: }
vadadbhir munibhir brahman $ mayā śrutam idaṃ vacaḥ &
sarve kāmās tatra pūrṇā % gautamyāṃ nātra saṃśayaḥ // BrP_107.51 //
tasmād gaccha mahābuddhe $ gautamīṃ pāpanāśinīm &
ahaṃ tvām anuyāsyāmi % yathecchasi tathā kuru // BrP_107.52 //
{brahmovāca: }
etac chrutvāgastyavākyaṃ $ vṛddhayā gautamo 'bhyagāt &
tatra tepe tapas tīvraṃ % patnyā sa bhagavān ṛṣiḥ // BrP_107.53 //
stutiṃ cakāra devasya $ śaṃbhor viṣṇos tathaiva ca &
gaṅgāṃ ca toṣayām āsa % bhāryārthaṃ bhagavān ṛṣiḥ // BrP_107.54 //
{gautama uvāca: }
khinnātmanām atra bhave $ tvam eva śaraṇaṃ śivaḥ &
marubhūmāv adhvagānāṃ % viṭapīva priyāyutaḥ // BrP_107.55 //
uccāvacānāṃ bhūtānāṃ $ sarvathā pāpanodanaḥ &
sasyānāṃ ghanavat kṛṣṇa % tvam avagrahaśoṣiṇām // BrP_107.56 //
vaikuṇṭhadurganiḥśreṇis $ tvaṃ pīyūṣataraṃgiṇī &
adhogatānāṃ taptānāṃ % śaraṇaṃ bhava gautami // BrP_107.57 //
{brahmovāca: }
tatas tuṣṭāvadad vākyaṃ $ gautamaṃ vṛddhayā yutam &
śaraṇāgatadīnārtaṃ % śaraṇyā gautamī mudā // BrP_107.58 //
{gautamy uvāca: }
abhiṣiñcasva bhāryāṃ tvaṃ $ majjalair mantrasaṃyutaiḥ &
kalaśair upacāraiś ca % tataḥ patnī tava priyā // BrP_107.59 //
surūpā cārusarvāṅgī $ subhagā cārulocanā &
sarvalakṣaṇasaṃpūrṇā % ramyarūpam avāpsyati // BrP_107.60 //
rūpavatyā punas tvaṃ vai $ bhāryayā cābhiṣecitaḥ &
sarvalakṣaṇasaṃpūrṇaḥ % kāntaṃ rūpam avāpsyasi // BrP_107.61 //
{brahmovāca: }
tatheti gāṅgavacanād $ yathoktaṃ tau ca cakratuḥ &
surūpatām ubhau prāptau % gautamyāś ca prasādataḥ // BrP_107.62 //
abhiṣekodakaṃ yac ca $ sā nadī samajāyata &
tasyā nāmnā tu vikhyātā % vṛddhāyā munisattama // BrP_107.63 //
vṛddhā nadīti vikhyātā $ gautamo 'pi tathocyate &
vṛddhagautama ity ukta % ṛṣibhiḥ samavāsibhiḥ \
vṛddhā tu gautamīṃ prāha # gaṅgāṃ pratyakṣarūpiṇīm // BrP_107.64 //
{vṛddhovāca: }
mannāmnīyaṃ nadī devi $ vṛddhā cety abhidhīyatām &
tvayā ca saṃgamas tasyās % tasyās tīrtham anuttamam // BrP_107.65 //
rūpasaubhāgyasaṃpatti- $ putrapautrapravardhanam &
āyurārogyakalyāṇaṃ % jayaprītivivardhanam \
snānadānādihomaiś ca # pitṝṇāṃ pāvanaṃ param // BrP_107.66 //
{brahmovāca: }
astv ity āha ca tāṃ gaṅgā $ suvṛddhāṃ gautamapriyām &
gautamasthāpitaṃ liṅgaṃ % vṛddhānāmnaiva kīrtitam // BrP_107.67 //
tatraiva ca mudaṃ prāpto $ vṛddhayā munisattamaḥ &
tatra snānaṃ ca dānaṃ ca % sarvābhīṣṭapradāyakam // BrP_107.68 //
tataḥ prabhṛti tat tīrthaṃ $ vṛddhāsaṃgamam ucyate //* BrP_107.69 //
{brahmovāca: }
ilātīrtham iti khyātaṃ $ sarvasiddhikaraṃ nṛṇām &
brahmahatyādipāpānāṃ % pāvanaṃ sarvakāmadam // BrP_108.1 //
vaivasvatānvaye jāta $ ilo nāma janeśvaraḥ &
mahatyā senayā sārdhaṃ % jagāma mṛgayāvanam // BrP_108.2 //
paribabhrāma gahanaṃ $ bahuvyālasamākulam &
nānākāradvijayutaṃ % viṭapaiḥ pariśobhitam // BrP_108.3 //
vanecaraṃ nṛpaśreṣṭho $ mṛgayāgatamānasaḥ &
tatraiva matim ādhatta % ilo 'mātyān athābravīt // BrP_108.4 //
{ila uvāca: }
gacchantu nagaraṃ sarve $ mama putreṇa pālitam &
deśaṃ kośaṃ balaṃ rājyaṃ % pālayantu punaś ca tam // BrP_108.5 //
vasiṣṭho 'pi tathā yātu $ ādāyāgnīn piteva naḥ &
patnībhiḥ sahito dhīmān % araṇye 'haṃ vasāmy atha // BrP_108.6 //
araṇyabhogabhugbhiś ca $ vājivāraṇamānuṣaiḥ &
mṛgayāśīlibhiḥ kaiścid % yāntu sarva itaḥ purīm // BrP_108.7 //
{brahmovāca: }
tathety uktvā yayus te 'pi $ svayaṃ prāyāc chanair girim &
himavantaṃ ratnamayaṃ % vasaṃs tatra ilo nṛpaḥ // BrP_108.8 //
dadarśa kandaraṃ tatra $ nānāratnavicitritam &
tatra yakṣeśvaraḥ kaścit % samanyur iti viśrutaḥ // BrP_108.9 //
tasya bhāryā samānāmnī $ bhartṛvrataparāyaṇā &
tasmin vasaty asau yakṣo % ramaṇīye nagottame // BrP_108.10 //
mṛgarūpeṇa vyacarad $ bhāryayā sa mahāmatiḥ &
svecchayā svavane yakṣaḥ % krīḍate nṛtyagītakaiḥ // BrP_108.11 //
itthaṃ sa yakṣo jānāti $ mṛgarūpadharo 'pi ca &
ilas tu taṃ na jānāti % kandaraṃ yakṣapālitam // BrP_108.12 //
yakṣasya gehaṃ vipulaṃ $ nānāratnavicitritam &
tatropaviṣṭo nṛpatir % mahatyā senayā vṛtaḥ // BrP_108.13 //
vāsaṃ cakre sa tatraiva $ gehe yakṣasya dhīmataḥ &
sa yakṣo 'dharmakopena % bhāryayā mṛgarūpadhṛk // BrP_108.14 //
ilaṃ jetuṃ na śaknomi $ yācito na dadāti ca &
hṛtaṃ gehaṃ mamānena % kiṃ karomīty acintayat // BrP_108.15 //
yudhi mattaṃ kathaṃ hanyāṃ $ ceti sthitvā sa yakṣarāṭ &
ātmīyān preṣayām āsa % yakṣāñ śūrān dhanurdharān // BrP_108.16 //
{yakṣa uvāca: }
yuddhe jitvā ca rājānam $ ilam uddhatadantinam &
gṛhād yathānyato yāti % mama tat kartum arhatha // BrP_108.17 //
{brahmovāca: }
yakṣeśvarasya tad vākyād $ yakṣās te yuddhadurmadāḥ &
ilaṃ gatvābruvan sarve % nirgacchāsmād guhālayāt // BrP_108.18 //
na ced yuddhāt paribhraṣṭaḥ $ palāyya kva gamiṣyasi &
tad yakṣavacanāt kopād % yuddhaṃ cakre sa rājarāṭ // BrP_108.19 //
jitvā yakṣān bahuvidhān $ uvāsa daśa śarvarīḥ &
yakṣeśvaro mṛgo bhūtvā % bhāryayāpi vane vasan // BrP_108.20 //
hṛtageho vanaṃ prāpto $ hṛtabhṛtyaḥ sa yakṣiṇīm &
prāha cintāparo bhūtvā % mṛgīrūpadharāṃ priyām // BrP_108.21 //
{yakṣa uvāca: }
rājā 'yaṃ durmanāḥ kānte $ vyasanāsaktamānasaḥ &
katham āyāti vipadaṃ % tatropāyo vicintyatām // BrP_108.22 //
pāparddhivyasanāntāni $ rājyāny akhilabhūbhujām &
prāpayomāvanaṃ subhrūr % mṛgī bhūtvā manoharā // BrP_108.23 //
praviśet tatra rājāyaṃ $ strī bhaviṣyaty asaṃśayam &
karaṇīyaṃ tvayā bhadre % na caitad yujyate mama \
ahaṃ tu puruṣo yena # tvaṃ punaḥ strī ca yakṣiṇī // BrP_108.24 //
{yakṣiṇy uvāca: }
kathaṃ tvayā na gantavyam $ umāvanam anuttamam &
gate 'pi tvayi ko doṣas % tan me kathaya tattvataḥ // BrP_108.25 //
{yakṣa uvāca: }
himavatparvataśreṣṭha $ umayā sahitaḥ śivaḥ &
devair gaṇair anuvṛto % vicacāra yathāsukham \
pārvatī śaṃkaraṃ prāha # kadācid rahasi sthitam // BrP_108.26 //
{pārvaty uvāca: }
strīṇām eṣa svabhāvo 'sti $ rataṃ gopāyitaṃ bhavet &
tasmān me niyataṃ deśam % ājñayā rakṣitaṃ tava // BrP_108.27 //
dehi me tridaśeśāna $ umāvanam iti śrutam &
vinā tvayā gaṇeśena % kārttikeyena nandinā // BrP_108.28 //
yas tv atra praviśen nātha $ strītvaṃ tasya bhaved iti //* BrP_108.29 //
{yakṣa uvāca: }
ity ājñomāvane dattā $ prasannenendumaulinā &
kiṃ karomi pumān kānte % tvayā praṇayanārditaḥ \
tasmān mayā na gantavyam # umāyā vanam uttamam // BrP_108.30 //
{brahmovāca: }
tad bhartṛvacanaṃ śrutvā $ yakṣiṇī kāmarūpiṇī &
mṛgī bhūtvā viśālākṣī % ilasya purato 'bhavat // BrP_108.31 //
yakṣas tu saṃsthitas tatra $ dadarśelo mṛgīṃ tadā &
mṛgayāsaktacitto vai % mṛgīṃ dṛṣṭvā viśeṣataḥ // BrP_108.32 //
eka eva hayārūḍho $ niryayau tāṃ mṛgīm anu &
sākarṣata śanais taṃ tu % rājānaṃ mṛgayākulam // BrP_108.33 //
śanair jagāma sā tatra $ yad umāvanam ucyate &
adṛśyā tu mṛgī tasmai % darśayantī kvacit kvacit // BrP_108.34 //
tiṣṭhantī caiva gacchantī $ dhāvantī ca vibhītavat &
hariṇī capalākṣī sā % tam ākarṣad umāvanam // BrP_108.35 //
anuprāpto hayārūḍhas $ tat prāpa sa umāvanam &
umāvanaṃ praviṣṭaṃ taṃ % jñātvā sā yakṣiṇī tadā // BrP_108.36 //
mṛgīrūpaṃ parityajya $ yakṣiṇī kāmarūpiṇī &
divyarūpaṃ samāsthāya % cāśokatarusaṃnidhau // BrP_108.37 //
tacchākhālambitakarā $ divyagandhānulepanā &
divyarūpadharā tanvī % kṛtakāryā samā tadā // BrP_108.38 //
hasantī nṛpatiṃ prekṣya $ śrāntaṃ hayagataṃ tadā &
mṛgīm ālokayantaṃ taṃ % capalākṣam ilaṃ tadā // BrP_108.39 //
bhartṛvākyam aśeṣeṇa $ smarantī prāha bhūmipam //* BrP_108.40 //
{samovāca: }
hayārūḍhābalā tanvi $ kva ekaiva tu gacchasi &
puruṣasya ca veṣeṇa % ile kam anuyāsyasi // BrP_108.41 //
{brahmovāca: }
ileti vacanaṃ śrutvā $ rājāsau krodhamūrchitaḥ &
yakṣiṇīṃ bhartsayitvāsau % tām apṛcchan mṛgīṃ punaḥ // BrP_108.42 //
tathāpi yakṣiṇī prāha $ ile kim anuvīkṣase &
ileti vacanaṃ śrutvā % dhṛtacāpo hayasthitaḥ // BrP_108.43 //
kupito darśayām āsa $ trailokyavijayī dhanuḥ &
punaḥ sā prāha nṛpatiṃ % mahātmānam ile svayam // BrP_108.44 //
prekṣasva paścān māṃ brūhi $ asatyāṃ satyavādinīm &
tadā cālokayad rājā % stanau tuṅgau bhujāntare // BrP_108.45 //
kim idaṃ mama saṃjātam $ ity evaṃ cakito 'bhavat //* BrP_108.46 //
{ilovāca: }
kim idaṃ mama saṃjātaṃ $ jānīte bhavatī sphuṭam &
vada sarvaṃ yathātathyaṃ % tvaṃ kā vā vada suvrate // BrP_108.47 //
{yakṣiṇy uvāca: }
himavatkandaraśreṣṭhe $ samanyur vasate patiḥ &
yakṣāṇām adhipaḥ śrīmāṃs % tadbhāryāhaṃ tu yakṣiṇī // BrP_108.48 //
yatkandare bhavān rājā $ tūpaviṣṭaḥ suśītale &
yasya yakṣā hatā mohāt % tvayā hi saṃgaraṃ vinā // BrP_108.49 //
tato 'haṃ nirgamārthaṃ te $ mṛgī bhūtvā umāvanam &
praviṣṭā tvaṃ praviṣṭo 'si % purā prāha maheśvaraḥ // BrP_108.50 //
yas tv atra praviśen mandaḥ $ pumān strītvam avāpsyati &
tasmāt strītvam avāpto 'si % na tvaṃ duḥkhitum arhasi \
prauḍho 'pi ko 'tra jānāti # vicitrabhavitavyatām // BrP_108.51 //
{brahmovāca: }
yakṣiṇīvacanaṃ śrutvā $ hayārūḍhas tadāpatat &
tam āśvāsya punaḥ saiva % yakṣiṇī vākyam abravīt // BrP_108.52 //
{yakṣiṇy uvāca: }
strītvaṃ jātaṃ jātam eva $ na puṃstvaṃ kartum arhasi &
gṛhāṇa vidyāṃ strīyogyāṃ % nṛtyaṃ gītam alaṃkṛtim \
strīlālityaṃ strīvilāsaṃ # strīkṛtyaṃ sarvam eva tat // BrP_108.53 //
{brahmovāca: }
ilā sarvam athāvāpya $ yakṣiṇīṃ vākyam abravīt //* BrP_108.54 //
{ilovāca: }
ko vā bhartā kiṃ tu kṛtyaṃ $ punaḥ puṃstvaṃ kathaṃ bhavet &
etad vadasva kalyāṇī % duḥkhārtāyā viśeṣataḥ \
ārtānām ārtiśamanāc # chreyo nābhyadhikaṃ kvacit // BrP_108.55 //
{yakṣiṇy uvāca: }
budhaḥ somasuto nāma $ vanād asmāc ca pūrvataḥ &
āśramas tasya subhage % pitaraṃ nityam eṣyati // BrP_108.56 //
anenaiva pathā somaṃ $ pitaraṃ sa budho grahaḥ &
draṣṭuṃ yāti tato nityaṃ % namaskartuṃ tathaiva ca // BrP_108.57 //
yadā yāti budhaḥ śāntas $ tadātmānaṃ ca darśaya &
taṃ dṛṣṭvā tvaṃ tu subhage % sarvakāmān avāpsyasi // BrP_108.58 //
{brahmovāca: }
tām āśvāsya tataḥ subhrūr $ yakṣiṇy antaradhīyata &
yakṣiṇī sā tam ācaṣṭa % yakṣo 'pi sukham āptavān // BrP_108.59 //
ilasainyaṃ ca tatrāsīt $ tad gataṃ ca yathāsukham &
umāvanasthitā celā % gāyantī nṛtyatī punaḥ // BrP_108.60 //
strībhāvam anuceṣṭantī $ smarantī karmaṇo gatim &
kadācit kriyamāṇe tu % ilayā nṛtyakarmaṇi // BrP_108.61 //
tām apaśyad budho dhīmān $ pitaraṃ gantum udyataḥ &
ilāṃ dṛṣṭvā gatiṃ tyaktvā % tām āgatyābravīd budhaḥ // BrP_108.62 //
{budha uvāca: }
bhāryā bhava mama svasthā $ sarvābhyas tvaṃ priyā bhava //* BrP_108.63 //
{brahmovāca: }
budhavākyam ilā bhaktyā $ tv abhinandya tathākarot &
smṛtvā ca yakṣiṇīvākyaṃ % tatas tuṣṭābhavan mune // BrP_108.64 //
budho reme tayā prītyā $ nītvā svasthānam uttamam &
sā cāpi sarvabhāvena % toṣayām āsa taṃ patim \
tato bahutithe kāle # budhas tuṣṭo 'vadat priyām // BrP_108.65 //
{budha uvāca: }
kiṃ te deyaṃ mayā bhadre $ priyaṃ yan manasi sthitam //* BrP_108.66 //
{brahmovāca: }
tadvākyasamakālaṃ tu $ putraṃ dehīty abhāṣata &
ilā budhaṃ somasutaṃ % prītimantaṃ priyaṃ tathā // BrP_108.67 //
{budha uvāca: }
amogham etan madvīryaṃ $ tathā prītisamudbhavam &
putras te bhavitā tasmāt % kṣatriyo lokaviśrutaḥ // BrP_108.68 //
somavaṃśakaraḥ śrīmān $ āditya iva tejasā &
buddhyā bṛhaspatisamaḥ % kṣamayā pṛthivīsamaḥ // BrP_108.69 //
vīryeṇājau harir iva $ kopena hutabhug yathā //* BrP_108.70 //
{brahmovāca: }
tasminn utpadyamāne tu $ budhaputre mahātmani &
jayaśabdaś ca sarvatra % tv āsīc ca suraveśmani // BrP_108.71 //
budhaputre samutpanne $ tatrājagmuḥ sureśvarāḥ &
aham apy āgamaṃ tatra % mudā yukto mahāmate // BrP_108.72 //
jātamātraḥ suto rāvam $ akarot sa pṛthusvaram &
tena sarve 'py avocan vai % saṃgatā ṛṣayaḥ surāḥ // BrP_108.73 //
yasmāt purū ravo 'syeti $ tasmād eṣa purūravāḥ &
syād ity evaṃ nāma cakruḥ % sarve saṃtuṣṭamānasāḥ // BrP_108.74 //
budho 'py adhyāpayām āsa $ kṣātravidyāṃ sutaṃ śubhām &
dhanurvedaṃ saprayogaṃ % budhaḥ prādāt tadātmaje // BrP_108.75 //
sa śīghraṃ vṛddhim agamac $ chuklapakṣe yathā śaśī &
sa mātaraṃ duḥkhayutāṃ % samīkṣyelāṃ mahāmatiḥ \
namasyātha vinītātmā # ilām ailo 'bravīd idam // BrP_108.76 //
{aila uvāca: }
budho mātar mama pitā $ tava bhartā priyas tathā &
ahaṃ ca putraḥ karmaṇyaḥ % kasmāt te mānaso jvaraḥ // BrP_108.77 //
{ilovāca: }
satyaṃ putra budho bhartā $ tvaṃ ca putro guṇākaraḥ &
bhartṛputrakṛtā cintā % na mamāsti kadācana // BrP_108.78 //
tathāpi pūrvajaṃ kiṃcid $ duḥkhaṃ smṛtvā punaḥ punaḥ &
cintayeyaṃ mahābuddhe % tato mātaram abravīt // BrP_108.79 //
{aila uvāca: }
nivedayasva me mātas $ tad eva prathamaṃ mama //* BrP_108.80 //
{brahmovāca: }
ilā cainam uvācedaṃ $ rahovācaṃ kathaṃ vade &
tathāpi putra te vacmi % pitroḥ putro yato gatiḥ \
magnānāṃ duḥkhapāthobdhau # putraḥ pravahaṇaṃ param // BrP_108.81 //
{brahmovāca: }
tan mātṛvacanaṃ śrutvā $ vinītaḥ prāha mātaram &
pādayoḥ patitaś cāpi % vada mātar yathā tathā // BrP_108.82 //
{brahmovāca: }
sā purūravasaṃ prāha $ ikṣvākūṇāṃ tathā kulam &
tatrotpattiṃ svasya nāma % rājyaprāptiṃ priyān sutān // BrP_108.83 //
purodhasaṃ vasiṣṭhaṃ ca $ priyāṃ bhāryāṃ svakaṃ padam &
vananiryāṇam evātha % amātyānāṃ purodhasaḥ // BrP_108.84 //
preṣaṇaṃ ca nagaryāṃ tāṃ $ mṛgayāsaktim eva ca &
himavatkandaragatiṃ % yakṣeśvaragṛhe gatim // BrP_108.85 //
umāvanapraveśaṃ ca $ strītvaprāptim aśeṣataḥ &
maheśvarājñayā tatra % cāpraveśaṃ narasya tu // BrP_108.86 //
yakṣiṇīvākyam apy asya $ varadānaṃ tathaiva ca &
budhaprāptiṃ tathā prītiṃ % putrotpattyādy aśeṣataḥ // BrP_108.87 //
kathayām āsa tat sarvaṃ $ śrutvā mātaram abravīt &
purūravāḥ kiṃ karomi % kiṃ kṛtvā sukṛtaṃ bhavet // BrP_108.88 //
etāvatā te tṛptiś ced $ alam etena cāmbike &
yad apy anyan manovarti % tad apy ājñāpayasva me // BrP_108.89 //
{ilovāca: }
iccheyaṃ puṃstvam utkṛṣṭam $ iccheyaṃ rājyam uttamam &
abhiṣekaṃ ca putrāṇāṃ % tava cāpi viśeṣataḥ // BrP_108.90 //
dānaṃ dātuṃ ca yaṣṭuṃ ca $ muktimārgasya vīkṣaṇam &
sarvaṃ ca kartum icchāmi % tava putra prasādataḥ // BrP_108.91 //
{putra uvāca: }
upāyaṃ tvā tu pṛcchāmi $ yena puṃstvam avāpsyasi &
tapaso vānyato vāpi % vadasva mama tattvataḥ // BrP_108.92 //
{ilovāca: }
budhaṃ tvaṃ pitaraṃ pṛccha $ gatvā putra yathārthavat &
sa tu sarvaṃ tu jānāti % upadekṣyati te hitam // BrP_108.93 //
{brahmovāca: }
tanmātṛvacanād ailo $ gatvā pitaram añjasā &
uvāca praṇato bhūtvā % mātuḥ kṛtyaṃ tathātmanaḥ // BrP_108.94 //
{budha uvāca: }
ilaṃ jāne mahāprājña $ ilāṃ jātāṃ punas tathā &
umāvanapraveśaṃ ca % śaṃbhor ājñāṃ tathaiva ca // BrP_108.95 //
tasmāc chaṃbhuprasādena $ umāyāś ca prasādataḥ &
viśāpo bhavitā putra % tāv ārādhya na cānyathā // BrP_108.96 //
{purūravā uvāca: }
paśyeyaṃ taṃ kathaṃ devaṃ $ kathaṃ vā mātaraṃ śivām &
tīrthād vā tapaso vāpi % tat pitaḥ prathamaṃ vada // BrP_108.97 //
{budha uvāca: }
gautamīṃ gaccha putra tvaṃ $ tatrāste sarvadā śivaḥ &
umayā sahitaḥ śrīmāñ % śāpahantā varapradaḥ // BrP_108.98 //
{brahmovāca: }
purūravāḥ pitur vākyaṃ $ śrutvā tu mudito 'bhavat &
gautamīṃ tapase dhīmān % gaṅgāṃ trailokyapāvanīm // BrP_108.99 //
puṃstvam icchaṃs tathā mātur $ jagāma tapase tvaran &
himavantaṃ giriṃ natvā % mātaraṃ pitaraṃ gurum // BrP_108.100 //
gacchantam anvagāt putram $ ilā somasutas tathā &
te sarve gautamīṃ prāptā % himavatparvatottamāt // BrP_108.101 //
tatra snātvā tapaḥ kiṃcit $ kṛtvā cakruḥ stutiṃ parām &
bhavasya devadevasya % stutikramam imaṃ śṛṇu // BrP_108.102 //
budhas tuṣṭāva prathamam $ ilā ca tadanantaram &
tataḥ purūravāḥ putro % gaurīṃ devīṃ ca śaṃkaram // BrP_108.103 //
{budha uvāca: }
yau kuṅkumena svaśarīrajena BrP_108.104a
svabhāvahemapratimau sarūpau BrP_108.104b
yāv arcitau skandagaṇeśvarābhyāṃ BrP_108.104c
tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.104d
{ilovāca: }
saṃsāratāpatrayadāvadagdhāḥ BrP_108.105a
śarīriṇo yau paricintayantaḥ BrP_108.105b
sadyaḥ parāṃ nirvṛtim āpnuvanti BrP_108.105c
tau śaṃkarau me śaraṇaṃ bhavetām BrP_108.105d
ārtā hy ahaṃ pīḍitamānasā te BrP_108.106a
kleśādigoptā na paro 'sti kaścit BrP_108.106b
deva tvadīyau caraṇau supuṇyau BrP_108.106c
tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.106d
{purūravā uvāca: }
yayoḥ sakāśād idam abhyudaiti BrP_108.107a
prayāti cānte layam eva sarvam BrP_108.107b
jagaccharaṇyau jagadātmakau tu BrP_108.107c
gaurīharau me śaraṇaṃ bhavetām BrP_108.107d
yau devavṛndeṣu mahotsave tu BrP_108.108a
pādau gṛhāṇeśa girīśaputryāḥ BrP_108.108b
proktaṃ dhṛtau prītivaśāc chivena BrP_108.108c
tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.108d
{śrīdevy uvāca: }
kim abhīṣṭaṃ pradāsyāmi $ yuṣmabhyaṃ tad vadantu me &
kṛtakṛtyāḥ stha bhadraṃ vo % devānām api duṣkaram // BrP_108.109 //
{purūravā uvāca: }
ilo rājā tavājñātvā $ vanaṃ prāviśad ambike &
tat kṣamasva sureśāni % puṃstvaṃ dātuṃ tvam arhasi // BrP_108.110 //
{brahmovāca: }
tathety uvāca tān sarvān $ bhavasya tu mate sthitā &
tataḥ sa bhagavān āha % devīvākyarataḥ sadā // BrP_108.111 //
{śiva uvāca: }
atrābhiṣekamātreṇa $ puṃstvaṃ prāpnotv ayaṃ nṛpaḥ //* BrP_108.112 //
{brahmovāca: }
snātāyā budhabhāryāyāḥ $ śarīrād vāri susruve &
nṛtyaṃ gītaṃ ca lāvaṇyaṃ % yakṣiṇyā yad upārjitam // BrP_108.113 //
tat sarvaṃ vāridhārābhir $ gaṅgāmbhasi samāviśat &
nṛtyā gītā ca saubhāgyā % imā nadyo babhūvire // BrP_108.114 //
tāś cāpi saṃgatā gaṅgāṃ $ te puṇyāḥ saṃgamās trayaḥ &
teṣu snānaṃ ca dānaṃ ca % surarājyaphalapradam // BrP_108.115 //
ilā puṃstvam avāpyātha $ gaurīśaṃbhoḥ prasādataḥ &
mahābhyudayasiddhyarthaṃ % vājimedham athākarot // BrP_108.116 //
purodhasaṃ vasiṣṭhaṃ ca $ bhāryāṃ putrāṃs tathaiva ca &
amātyāṃś ca balaṃ kośam % ānīya sa nṛpottamaḥ // BrP_108.117 //
caturaṅgaṃ balaṃ rājyaṃ $ daṇḍake 'sthāpayat tadā &
ilasya nāmnā vikhyātaṃ % tatra tat puram ucyate // BrP_108.118 //
pūrvajātān atho putrān $ sūryavaṃśakramāgate &
rājye 'bhiṣicya paścāt tam % ailaṃ snehād asiñcayat // BrP_108.119 //
somavaṃśakaraḥ śrīmān $ ayaṃ rājā bhaved iti &
sarvebhyo matimānebhyo % jyeṣṭhaḥ śreṣṭho 'bhavan mune // BrP_108.120 //
yatra ca kratavo vṛttā $ ilasya nṛpateḥ śubhāḥ &
yatra puṃstvam avāpyātha % yatra putrāḥ samāgatāḥ // BrP_108.121 //
yakṣiṇīdattanṛtyādi- $ gītasaubhāgyamaṅgalāḥ &
nadyo bhūtvā yatra gaṅgāṃ % saṃgatās tāni nārada // BrP_108.122 //
tīrthāni śubhadāny āsan $ sahasrāṇy atha ṣoḍaśa &
ubhayos tīrayos tāta % tatra śaṃbhur ileśvaraḥ \
teṣu snānaṃ ca dānaṃ ca # sarvakratuphalapradam // BrP_108.123 //
{brahmovāca: }
cakratīrtham iti khyātaṃ $ brahmahatyādināśanam &
yatra cakreśvaro devaś % cakram āpa yato hariḥ // BrP_109.1 //
yatra viṣṇuḥ svayaṃ sthitvā $ cakrārthaṃ śaṃkaraṃ prabhuḥ &
pūjayām āsa tat tīrthaṃ % cakratīrtham udāhṛtam // BrP_109.2 //
yasya śravaṇamātreṇa $ sarvapāpaiḥ pramucyate &
dakṣakratau pravṛtte tu % devānāṃ ca samāgame // BrP_109.3 //
dakṣeṇa dūṣite deve $ śive śarve maheśvare &
anāhvāne sureśasya % dakṣacitte malīmase // BrP_109.4 //
dākṣāyaṇyā śrute vākye $ anāhvānasya kāraṇe &
ahalyāyāṃ coktavatyāṃ % kupitābhūt sureśvarī // BrP_109.5 //
pitaraṃ nāśaye pāpaṃ $ kṣameyaṃ na kathaṃcana &
śṛṇvatī doṣavākyāni % pitrā coktāni bhartari // BrP_109.6 //
patyuḥ śṛṇvanti yā nindāṃ $ tāsāṃ pāpāvadhiḥ kutaḥ &
yādṛśas tādṛśo vāpi % patiḥ strīṇāṃ parā gatiḥ // BrP_109.7 //
kiṃ punaḥ sakalādhīśo $ mahādevo jagadguruḥ &
śrutaṃ tannindanaṃ tarhi % dhārayāmi na dehakam // BrP_109.8 //
tasmāt tyakṣya imaṃ deham $ ity uktvā sā mahāsatī &
kopena mahatāviṣṭā % prajajvāla sureśvarī // BrP_109.9 //
śivaikacetanā dehaṃ $ balād yogāc ca tatyaje &
maheśvaro 'pi sakalaṃ % vṛttam ākarṇya nāradāt // BrP_109.10 //
dṛṣṭvā cukopa papraccha $ jayāṃ ca vijayāṃ tathā &
te ūcatur ubhe devaṃ % dakṣakratuvināśanam // BrP_109.11 //
dākṣāyaṇyā iti śrutvā $ makhaṃ prāyān maheśvaraḥ &
bhīmair gaṇaiḥ parivṛto % bhūtanāthaiḥ samaṃ yayau // BrP_109.12 //
makhas tair veṣṭitaḥ sarvo $ devabrahmapuraskṛtaḥ &
dakṣeṇa yajamānena % śuddhabhāvena rakṣitaḥ // BrP_109.13 //
vasiṣṭhādibhir atyugrair $ munibhiḥ parivāritaḥ &
indrādityādyair vasubhiḥ % sarvataḥparipālitaḥ // BrP_109.14 //
ṛgyajuḥsāmavedaiś ca $ svāhāśabdair alaṃkṛtaḥ &
śraddhā puṣṭis tathā tuṣṭiḥ % śāntir lajjā sarasvatī // BrP_109.15 //
bhūmir dyauḥ śarvarī kṣāntir $ uṣā āśā jayā matiḥ &
etābhiś ca tathānyābhiḥ % sarvataḥ samalaṃkṛtaḥ // BrP_109.16 //
tvaṣṭrā mahātmanā cāpi $ kārito viśvakarmaṇā &
surabhir nandinī dhenuḥ % kāmadhuk kāmadohinī // BrP_109.17 //
etābhiḥ kāmavarṣābhiḥ $ sarvakāmasamṛddhimān &
kalpavṛkṣaḥ pārijāto % latāḥ kalpalatādikāḥ // BrP_109.18 //
yad yad iṣṭatamaṃ kiṃcit $ tatra tasmin makhe sthitam &
svayaṃ maghavatā pūṣṇā % hariṇā parirakṣitaḥ // BrP_109.19 //
dīyatāṃ bhujyatāṃ vāpi $ kriyatāṃ sthīyatāṃ sukham &
etaiś ca sarvato vākyair % dakṣasya pūjitaṃ makham // BrP_109.20 //
ādau tu vīrabhadro 'sau $ bhadrakālyā yuto yayau &
śokakopaparītātmā % paścāc chūlapinākadhṛk // BrP_109.21 //
abhyāyayau mahādevo $ mahābhūtair alaṃkṛtaḥ &
tāni bhūtāni parito % makhe veṣṭya maheśvaram // BrP_109.22 //
kratuṃ vidhvaṃsayām āsus $ tatra kṣobho mahān abhūt &
palāyanta tataḥ kecit % kecid gatvā tataḥ śivam // BrP_109.23 //
kecit stuvanti deveśaṃ $ kecit kupyanti śaṃkaram &
evaṃ vidhvaṃsitaṃ yajñaṃ % dṛṣṭvā pūṣā samabhyagāt // BrP_109.24 //
pūṣṇo dantān athotpāṭya $ indraṃ vyadrāvayat kṣaṇāt &
bhagasya cakṣuṣī vipra % vīrabhadro vyapāṭayat // BrP_109.25 //
divākaraṃ punar dorbhyāṃ $ paribhrāmya samākṣipat &
tataḥ suragaṇāḥ sarve % viṣṇuṃ te śaraṇaṃ yayuḥ // BrP_109.26 //
{devā ūcuḥ: }
trāhi trāhi gadāpāṇe $ bhūtanāthakṛtād bhayāt &
maheśvaragaṇaḥ kaścit % pramathānāṃ tu nāyakaḥ \
tena dagdho makhaḥ sarvo # vaiṣṇavaḥ paśyato hareḥ // BrP_109.27 //
{brahmovāca: }
hariṇā cakram utsṛṣṭaṃ $ bhūtanāthavadhaṃ prati &
bhūtanātho 'pi tac cakram % āpatac ca tadāgrasat // BrP_109.28 //
graste cakre tato viṣṇor $ lokapālā bhayād yayuḥ &
tathā sthitān avekṣyātha % dakṣo yajñaṃ surān api \
tuṣṭāva śaṃkaraṃ devaṃ # dakṣo bhaktyā prajāpatiḥ // BrP_109.29 //
{dakṣa uvāca: }
jaya śaṃkara someśa $ jaya sarvajña śaṃbhave &
jaya kalyāṇabhṛc chaṃbho % jaya kālātmane namaḥ // BrP_109.30 //
ādikartar namas te 'stu $ nīlakaṇṭha namo 'stu te &
brahmapriya namas te 'stu % brahmarūpa namo 'stu te // BrP_109.31 //
trimūrtaye namo deva $ tridhāma parameśvara &
sarvamūrte namas te 'stu % trailokyādhāra kāmada // BrP_109.32 //
namo vedāntavedyāya $ namas te paramātmane &
yajñarūpa namas te 'stu % yajñadhāma namo 'stu te // BrP_109.33 //
yajñadāna namas te 'stu $ havyavāha namo 'stu te &
yajñahartre namas te 'stu % phaladāya namo 'stu te // BrP_109.34 //
trāhi trāhi jagannātha $ śaraṇāgatavatsala &
bhaktānām apy abhaktānāṃ % tvam eva śaraṇaṃ prabho // BrP_109.35 //
{brahmovāca: }
evaṃ tu stuvatas tasya $ prasanno 'bhūn maheśvaraḥ &
kiṃ dadāmīti taṃ prāha % kratuḥ pūrṇo 'stu me prabho // BrP_109.36 //
tathety uvāca bhagavān $ devadevo maheśvaraḥ &
śaṃkaraḥ sarvabhūtātmā % karuṇāvaruṇālayaḥ // BrP_109.37 //
kratuṃ kṛtvā tataḥ pūrṇaṃ $ tasya dakṣasya vai mune &
evam uktvā sa bhagavān % bhūtair antaradhīyata // BrP_109.38 //
yathāgataṃ surā jagmuḥ $ svam eva sadanaṃ prati &
tataḥ kadācid devānāṃ % daityānāṃ vigraho mahān // BrP_109.39 //
babhūva tatra daityebhyo $ bhītā devāḥ śriyaḥ patim &
tuṣṭuvuḥ sarvabhāvena % vacobhis taṃ janārdanam // BrP_109.40 //
{devā ūcuḥ: }
śakrādayo 'pi tridaśāḥ kaṭākṣam BrP_109.41a
avekṣya yasyās tapa ācaranti BrP_109.41b
sā cāpi yatpādaratā ca lakṣmīs BrP_109.41c
taṃ brahmabhūtaṃ śaraṇaṃ prapadye BrP_109.41d
yasmāt trilokyāṃ na paraḥ samāno BrP_109.42a
na cādhikas tārkṣyarathān nṛsiṃhāt BrP_109.42b
sa devadevo 'vatu naḥ samastān BrP_109.42c
mahābhayebhyaḥ kṛpayā prapannān BrP_109.42d
{brahmovāca: }
tataḥ prasanno bhagavāñ $ śaṅkhacakragadādharaḥ &
kimartham āgatāḥ sarve % tatkartāsmīty uvāca tān // BrP_109.43 //
{devā ūcuḥ: }
bhayaṃ ca tīvraṃ daityebhyo $ devānāṃ madhusūdana &
tatas trāṇāya devānāṃ % matiṃ kuru janārdana // BrP_109.44 //
{brahmovāca: }
tān āgatān hariḥ prāha $ grastaṃ cakraṃ hareṇa me &
kiṃ karomi gataṃ cakraṃ % bhavantaś cārtim āgatāḥ \
yāntu sarve devagaṇā # rakṣā vaḥ kriyate mayā // BrP_109.46 //
{brahmovāca: }
tato gateṣu deveṣu $ viṣṇuś cakrārtham udyataḥ &
godāvarīṃ tato gatvā % śaṃbhoḥ pūjāṃ pracakrame // BrP_109.47 //
suvarṇakamalair divyaiḥ $ sugandhair daśabhiḥ śataiḥ &
bhaktito nityavat pūjāṃ % cakre viṣṇur umāpateḥ // BrP_109.48 //
evaṃ saṃpūjyamāne tu $ tayos tattvam idaṃ śṛṇu &
kamalānāṃ sahasre tu % yadaikaṃ naiva pūryate // BrP_109.49 //
tadāsurāriḥ svaṃ netram $ utpāṭyārghyam akalpayat &
arghyapātraṃ kare gṛhya % sahasrakamalānvitam \
dhyātvā śaṃbhuṃ dadāv arghyam # ananyaśaraṇo hariḥ // BrP_109.50 //
{viṣṇur uvāca: }
tvam eva deva jānīṣe $ bhāvam antargataṃ nṛṇām &
tvam eva śaraṇo 'dhīśo % 'tra kā bhaved vicāraṇā // BrP_109.51 //
{brahmovāca: }
vadann udaśrunayano $ nililye 'sāv itīśvare &
bhavānīsahitaḥ śaṃbhuḥ % purastād abhavat tadā // BrP_109.52 //
gāḍham āliṅgya vividhair $ varair āpūrayad dharim &
tad eva cakram abhavan % netraṃ cāpi yathā purā // BrP_109.53 //
tataḥ suragaṇāḥ sarve $ tuṣṭuvur hariśaṃkarau &
gaṅgāṃ cāpi saricchreṣṭhāṃ % devaṃ ca vṛṣabhadhvajam // BrP_109.54 //
tataḥ prabhṛti tat tīrthaṃ $ cakratīrtham iti smṛtam &
yasyānuśravaṇenaiva % mucyate sarvakilbiṣaiḥ // BrP_109.55 //
tatra snānaṃ ca dānaṃ ca $ yaḥ kuryāt pitṛtarpaṇam &
sarvapāpavinirmuktaḥ % pitṛbhiḥ svargabhāg bhavet \
tat tu cakrāṅkitaṃ tīrtham # adyāpi paridṛśyate // BrP_109.56 //
{brahmovāca: }
pippalaṃ tīrtham ākhyātaṃ $ cakratīrthād anantaram &
yatra cakreśvaro devaś % cakram āpa yato hariḥ // BrP_110.1 //
yatra viṣṇuḥ svayaṃ sthitvā $ cakrārthaṃ śaṃkaraṃ vibhum &
pūjayām āsa tat tīrthaṃ % cakratīrtham udāhṛtam // BrP_110.2 //
yatra prīto 'bhavad viṣṇoḥ $ śaṃbhus tat pippalaṃ viduḥ &
mahimānaṃ yasya vaktuṃ % na kṣamo 'py ahināyakaḥ // BrP_110.3 //
cakreśvaro pippaleśo $ nāmadheyasya kāraṇam &
śṛṇu nārada tad bhaktyā % sākṣād vedoditaṃ mayā // BrP_110.4 //
dadhīcir iti vikhyāto $ munir āsīd guṇānvitaḥ &
tasya bhāryā mahāprājñā % kulīnā ca pativratā // BrP_110.5 //
lopāmudreti yā khyātā $ svasā tasyā gabhastinī &
iti nāmnā ca vikhyātā % vaḍaveti prakīrtitā // BrP_110.6 //
dadhīceḥ sā priyā nityaṃ $ tapas tepe tayā mahat &
dadhīcir agnimān nityaṃ % gṛhadharmaparāyaṇaḥ // BrP_110.7 //
bhāgīrathīṃ samāśritya $ devātithiparāyaṇaḥ &
svakalatrarataḥ śāntaḥ % kumbhayonir ivāparaḥ // BrP_110.8 //
tasya prabhāvāt taṃ deśaṃ $ nārayo daityadānavāḥ &
ājagmur muniśārdūla % yatrāgastyasya cāśramaḥ // BrP_110.9 //
tatra devāḥ samājagmū $ rudrādityās tathāśvinau &
indro viṣṇur yamo 'gniś ca % jitvā daityān upāgatān // BrP_110.10 //
jayena jātasaṃharṣāḥ $ stutāś caiva marudgaṇaiḥ &
dadhīciṃ muniśārdūlaṃ % dṛṣṭvā nemuḥ sureśvarāḥ // BrP_110.11 //
dadhīcir jātasaṃharṣaḥ $ surān pūjya pṛthak pṛthak &
gṛhakṛtyaṃ tataś cakre % surebhyo bhāryayā saha // BrP_110.12 //
pṛṣṭāś ca kuśalaṃ tena $ kathāś cakruḥ surā api &
dadhīcim abruvan devā % bhāryayā sukhitaṃ punaḥ // BrP_110.13 //
āsīnaṃ hṛṣṭamanasa $ ṛṣiṃ natvā punaḥ punaḥ //* BrP_110.14 //
{devā ūcuḥ: }
kim adya durlabhaṃ loke $ ṛṣe 'smākaṃ bhaviṣyati &
tvādṛśaḥ sakṛpo yeṣu % munir bhūkalpapādapaḥ // BrP_110.15 //
etad eva phalaṃ puṃsāṃ $ jīvatāṃ munisattama &
tīrthāplutir bhūtadayā % darśanaṃ ca bhavādṛśām // BrP_110.16 //
yat snehād ucyate 'smābhir $ avadhāraya tan mune &
jitvā daityān iha prāptā % hatvā rākṣasapuṃgavān // BrP_110.17 //
vayaṃ ca sukhino brahmaṃs $ tvayi dṛṣṭe viśeṣataḥ &
nāyudhaiḥ phalam asmākaṃ % voḍhuṃ naiva kṣamā vayam // BrP_110.18 //
sthāpyadeśaṃ na paśyāma $ āyudhānāṃ munīśvara &
svarge suradviṣo jñātvā % sthāpitāni haranti ca // BrP_110.19 //
nayeyur āyudhānīti $ tathaiva ca rasātale &
tasmāt tavāśrame puṇye % sthāpyante 'strāṇi mānada // BrP_110.20 //
naivātra kiṃcid bhayam asti vipra BrP_110.21a
na dānavebhyo rākṣasebhyaś ca ghoram BrP_110.21b
tvadājñayā rakṣitapuṇyadeśo BrP_110.21c
na vidyate tapasā te samānaḥ BrP_110.21d
jitārayo brahmavidāṃ variṣṭhaṃ BrP_110.22a
vayaṃ ca pūrvaṃ nihatā daityasaṃghāḥ BrP_110.22b
astrair alaṃ bhārabhūtaiḥ kṛtārthaiḥ BrP_110.22c
sthāpyaṃ sthānaṃ te samīpe munīśa BrP_110.22d
divyān bhogān kāminībhiḥ sametān BrP_110.23a
devodyāne nandane saṃbhajāmaḥ BrP_110.23b
tato yāmaḥ kṛtakāryāḥ sahendrāḥ BrP_110.23c
svaṃ svaṃ sthānaṃ cāyudhānāṃ ca rakṣā BrP_110.23d
tvayā kṛtā jāyatāṃ tat praśādhi BrP_110.24a
samarthas tvaṃ rakṣaṇe dhāraṇe ca BrP_110.24b
{brahmovāca: }
tadvākyam ākarṇya dadhīcir evaṃ BrP_110.25a
vākyaṃ jagau vibudhān evam astu BrP_110.25b
nivāryamāṇaḥ priyaśīlayā striyā BrP_110.25c
kiṃ devakāryeṇa viruddhakāriṇā BrP_110.25d
ye jñātaśāstrāḥ paramārthaniṣṭhāḥ BrP_110.26a
saṃsāraceṣṭāsu gatānurāgāḥ BrP_110.26b
teṣāṃ parārthavyasanena kiṃ mune BrP_110.26c
yenātra vāmutra sukhaṃ na kiṃcit BrP_110.26d
devadviṣo dveṣam anuprayānti BrP_110.27a
datte sthāne vipravarya śṛṇuṣva BrP_110.27b
naṣṭe hṛte cāyudhānāṃ munīśa BrP_110.27c
kupyanti devā ripavas te bhavanti BrP_110.27d
tasmān nedaṃ vedavidāṃ variṣṭha BrP_110.28a
yuktaṃ dravye parakīye mamatvam BrP_110.28b
tāvac ca maitrī dravyabhāvaś ca tāvan BrP_110.28c
naṣṭe hṛte ripavas te bhavanti BrP_110.28d
ced asti śaktir dravyadāne tatas te BrP_110.29a
dātavyam evārthine kiṃ vicāryam BrP_110.29b
no cet santaḥ parakāryāṇi kuryur BrP_110.29c
vāgbhir manobhiḥ kṛtibhis tathaiva BrP_110.29d
parasvasaṃdhāraṇam etad eva BrP_110.30a
sadbhir nirastaṃ tyaja kānta sadyaḥ BrP_110.30b
{brahmovāca: }
evaṃ priyāyā vacanaṃ sa vipro BrP_110.31b
niśamya bhāryām idam āha subhrūm BrP_110.31b
{dadhīcir uvāca: }
purā surāṇām anumānya bhadre BrP_110.32a
netīti vāṇī na sukhaṃ mamaiti BrP_110.32b
{brahmovāca: }
śrutveritaṃ patyur iti priyāyāṃ BrP_110.33a
daivaṃ vinānyan na nṛṇāṃ samartham BrP_110.33b
tūṣṇīṃ sthitāyāṃ surasattamās te BrP_110.33c
saṃsthāpya cāstrāṇy atidīptimanti BrP_110.33d
natvā munīndraṃ yayur eva lokān BrP_110.34a
daityadviṣo nyastaśastrāḥ kṛtārthāḥ BrP_110.34b
gateṣu deveṣu munipravaryo BrP_110.34c
hṛṣṭo 'vasad bhāryayā dharmayuktaḥ BrP_110.34d
gate ca kāle hy ativiprayukte BrP_110.35a
daive varṣe saṃkhyayā vai sahasre BrP_110.35b
na te surā āyudhānāṃ munīśa BrP_110.35c
vācaṃ manaś cāpi tathaiva cakruḥ BrP_110.35d
dadhīcir apy āha gabhastim ojasā BrP_110.36a
devārayo māṃ dviṣatīha bhadre BrP_110.36b
na te surā netukāmā bhavanti BrP_110.36c
saṃsthāpitāny atra vadasva yuktam BrP_110.36d
sā cāha kāntaṃ vinayād uktam eva BrP_110.37a
tvaṃ jānīṣe nātha yad atra yuktam BrP_110.37b
daityā hariṣyanti mahāpravṛddhās BrP_110.37c
tapoyuktā balinaḥ svāyudhāni BrP_110.37d
tadastrarakṣārtham idaṃ sa cakre BrP_110.38a
mantrais tu saṃkṣālya jalaiś ca puṇyaiḥ BrP_110.38b
tad vāri sarvāstramayaṃ supuṇyaṃ BrP_110.38c
tejoyuktaṃ tac ca papau dadhīciḥ BrP_110.38d
nirvīryarūpāṇi tadāyudhāni BrP_110.39a
kṣayaṃ jagmuḥ kramaśaḥ kālayogāt BrP_110.39b
surāḥ samāgatya dadhīcim ūcur BrP_110.39c
mahābhayaṃ hy āgataṃ śātravaṃ naḥ BrP_110.39d
dadasva cāstrāṇi munipravīra BrP_110.40a
yāni tvadante nihitāni devaiḥ BrP_110.40b
dadhīcir apy āha surāribhītyā BrP_110.40c
anāgatyā bhavatāṃ cācireṇa BrP_110.40d
astrāṇi pītāni śarīrasaṃsthāny BrP_110.41a
uktāni yuktaṃ mama tad vadantu BrP_110.41b
śrutvā taduktaṃ vacanaṃ tu devāḥ BrP_110.41c
procus tam itthaṃ vinayāvanamrāḥ BrP_110.41d
astrāṇi dehīti ca vaktum etac BrP_110.42a
chakyaṃ na vānyat prativaktuṃ munīndra BrP_110.42b
vinā ca taiḥ paribhūyema nityaṃ BrP_110.42c
puṣṭārayaḥ kva prayāmo munīśa BrP_110.42d
na martyaloke na tale na nāke BrP_110.43a
vāsaḥ surāṇāṃ bhavitādya tāta BrP_110.43b
tvaṃ vipravaryas tapasā caiva yukto BrP_110.43c
nānyad vaktuṃ yujyate te purastāt BrP_110.43d
vipras tadovāca madasthisaṃsthāny BrP_110.44a
astrāṇi gṛhṇantu na saṃśayo 'tra BrP_110.44b
devās tam apy āhur anena kiṃ no hy BrP_110.44c
astrair hīnāḥ strītvam āptāḥ surendrāḥ BrP_110.44d
punas tadā cāha munipravīras BrP_110.45a
tyakṣye jīvān daihikān yogayuktaḥ BrP_110.45b
astrāṇi kurvantu madasthibhūtāny BrP_110.45c
anuttamāny uttamarūpavanti BrP_110.45d
kuruṣva cety āhur adīnasattvaṃ BrP_110.46a
dadhīcim ity uttaram agnikalpam BrP_110.46b
tadā tu tasya priyam īrayantī BrP_110.46c
na sāṃnidhye prātitheyī munīśa BrP_110.46d
te cāpi devās tām adṛṣṭvaiva śīghraṃ BrP_110.47a
tasyā bhītā vipram ūcuḥ kuruṣva BrP_110.47b
tatyāja jīvān dustyajān prītiyukto BrP_110.47c
yathāsukhaṃ deham imaṃ juṣadhvam BrP_110.47d
madasthibhiḥ prītimanto bhavantu BrP_110.48a
surāḥ sarve kiṃ tu dehena kāryam BrP_110.48b
{brahmovāca: }
ity uktvāsau baddhapadmāsanastho BrP_110.49a
nāsāgradattākṣiprakāśaprasannaḥ BrP_110.49b
vāyuṃ savahniṃ madhyamodghāṭayogān BrP_110.49c
nītvā śanair daharākāśagarbham BrP_110.49d
yad aprameyaṃ paramaṃ padaṃ yad BrP_110.50a
yad brahmarūpaṃ yad upāsitavyam BrP_110.50b
tatraiva vinyasya dhiyaṃ mahātmā BrP_110.50c
sāyujyatāṃ brahmaṇo 'sau jagāma BrP_110.50d
nirjīvatāṃ prāptam abhīkṣya devāḥ BrP_110.51a
kalevaraṃ tasya surāś ca samyak BrP_110.51b
tvaṣṭāram apy ūcur atitvarantaḥ BrP_110.51c
kuruṣva cāstrāṇi bahūni sadyaḥ BrP_110.51d
sa cāpi tān āha kathaṃ nu kāryaṃ BrP_110.52a
kalevaraṃ brāhmaṇasyeha devāḥ BrP_110.52b
bibhemi kartuṃ dāruṇaṃ cākṣamo 'haṃ BrP_110.52c
vidāritāny āyudhāny uttamāni BrP_110.52d
tadasthibhūtāni karomi sadyas BrP_110.53a
tato devā gāḥ samūcus tvarantaḥ BrP_110.53b
{devā ūcuḥ: }
vajraṃ mukhaṃ vaḥ kriyate hitārthaṃ BrP_110.54a
gāvo devair āyudhārthaṃ kṣaṇena BrP_110.54b
dadhīcidehaṃ tu vidārya yūyam BrP_110.54c
asthīni śuddhāni prayacchatādya BrP_110.54d
{brahmovāca: }
tā devavākyāc ca tathaiva cakruḥ BrP_110.55a
saṃlihya cāsthīni daduḥ surāṇām BrP_110.55b
surās tvarā jagmur adīnasattvāḥ BrP_110.55c
svam ālayaṃ cāpi tathaiva gāvaḥ BrP_110.55d
kṛtvā tathāstrāṇi ca devatānāṃ BrP_110.56a
tvaṣṭā jagāmātha surājñayā tadā BrP_110.56b
tataś cirāc chīlavatī subhadrā BrP_110.56c
bhartuḥ priyā bālagarbhā tvarantī BrP_110.56d
kare gṛhītvā kalaśaṃ vāripūrṇam BrP_110.57a
umāṃ natvā phalapuṣpaiḥ sametya BrP_110.57b
agniṃ ca bhartāram athāśramaṃ ca BrP_110.57c
saṃdraṣṭukāmā hy ājagāmātha śīghram BrP_110.57d
āgacchantīṃ tāṃ prātitheyīṃ tadānīṃ BrP_110.58a
nivārayām āsa tadolkapātaḥ BrP_110.58b
sā saṃbhramād āgatā cāśramaṃ svaṃ BrP_110.58c
naivāpaśyat tatra bhartāram agre BrP_110.58d
kva vā gataś ceti savismayā sā BrP_110.59a
papraccha cāgniṃ prātitheyī tadānīm BrP_110.59b
agnis tadovāca savistaraṃ tāṃ BrP_110.59c
devāgamaṃ yācanaṃ vai śarīre BrP_110.59d
asthnām upādānam atha prayāṇaṃ BrP_110.60a
śrutvā sarvaṃ duḥkhitā sā babhūva BrP_110.60b
duḥkhodvegāt sā papātātha pṛthvyāṃ BrP_110.60c
mandaṃ mandaṃ vahnināśvāsitā ca BrP_110.60d
{prātitheyy uvāca: }
śāpe 'marāṇāṃ tu nāhaṃ samarthā BrP_110.61a
agniṃ prāpsye kiṃ nu kāryaṃ bhaven me BrP_110.61b
{brahmovāca: }
kopaṃ ca duḥkhaṃ ca niyamya sādhvī BrP_110.62a
tadāvādīd dharmayuktaṃ ca bhartuḥ BrP_110.62b
{prātitheyy uvāca: }
utpadyate yat tu vināśi sarvaṃ BrP_110.63a
na śocyam astīti manuṣyaloke BrP_110.63b
govipradevārtham iha tyajanti BrP_110.63c
prāṇān priyān puṇyabhājo manuṣyāḥ BrP_110.63d
saṃsāracakre parivartamāne BrP_110.64a
dehaṃ samarthaṃ dharmayuktaṃ tv avāpya BrP_110.64b
priyān prāṇān devaviprārthahetos BrP_110.64c
te vai dhanyāḥ prāṇino ye tyajanti BrP_110.64d
prāṇāḥ sarve 'syāpi dehānvitasya BrP_110.65a
yātāro vai nātra saṃdehaleśaḥ BrP_110.65b
evaṃ jñātvā vipragodevadīnādy BrP_110.65c
arthaṃ cainān utsṛjantīśvarās te BrP_110.65d
nivāryamāṇo 'pi mayā prapannayā BrP_110.66a
cakāra devāstraparigrahaṃ saḥ BrP_110.66b
manogataṃ vetty athavā vidhātuḥ BrP_110.66c
ko martyalokātigaceṣṭitasya BrP_110.66d
{brahmovāca: }
ity evam uktvāpūjya cāgnīn yathāvad BrP_110.67a
bhartus tvacā lomabhiḥ sā viveśa BrP_110.67b
garbhasthitaṃ bālakaṃ prātitheyī BrP_110.67c
kukṣiṃ vidāryātha kare gṛhītvā BrP_110.67d
natvā ca gaṅgāṃ bhuvam āśramaṃ ca BrP_110.68a
vanaspatīn oṣadhīr āśramasthān BrP_110.68b
{prātitheyy uvāca: }
pitrā hīno bandhubhir gotrajaiś ca BrP_110.69a
mātrā hīno bālakaḥ sarva eva BrP_110.69b
rakṣantu sarve 'pi ca bhūtasaṃghās BrP_110.69c
tathauṣadhyo bālakaṃ lokapālāḥ BrP_110.69d
ye bālakaṃ mātṛpitṛprahīṇaṃ BrP_110.70a
sanirviśeṣaṃ svatanuprarūḍhaiḥ BrP_110.70b
paśyanti rakṣanti ta eva nūnaṃ BrP_110.70c
brahmādikānām api vandanīyāḥ BrP_110.70d
{brahmovāca: }
ity uktvā cātyajad bālaṃ $ bhartṛcittaparāyaṇā &
pippalānāṃ samīpe tu % nyasya bālaṃ namasya ca // BrP_110.71 //
agniṃ pradakṣiṇīkṛtya $ yajñapātrasamanvitā &
viveśāgniṃ prātitheyī % bhartrā saha divaṃ yayau // BrP_110.72 //
ruruduś cāśramasthā ye $ vṛkṣāś ca vanavāsinaḥ &
putravat poṣitā yena % ṛṣiṇā ca dadhīcinā // BrP_110.73 //
vinā tena na jīvāmas $ tayā mātrā vinā tathā &
mṛgāś ca pakṣiṇaḥ sarve % vṛkṣāḥ procuḥ parasparam // BrP_110.74 //
{vṛkṣā ūcuḥ: }
svargam āseduṣoḥ pitros $ tadapatyeṣv akṛtrimam &
ye kurvanty aniśaṃ snehaṃ % ta eva kṛtino narāḥ // BrP_110.75 //
dadhīciḥ prātitheyī vā $ vīkṣate 'smān yathā purā &
tathā pitā na mātā vā % dhig asmān pāpino vayam // BrP_110.76 //
asmākam api sarveṣām $ ataḥ prabhṛti niścitam &
bālo dadhīciḥ prātitheyī % bālo dharmaḥ sanātanaḥ // BrP_110.77 //
{brahmovāca: }
evam uktvā tadauṣadhyo $ vanaspatisamanvitāḥ &
somaṃ rājānam abhyetya % yācire 'mṛtam uttamam // BrP_110.78 //
sa cāpi dattavāṃs tebhyaḥ $ somo 'mṛtam anuttamam &
dadur bālāya te cāpi % amṛtaṃ suravallabham // BrP_110.79 //
sa tena tṛpto vavṛdhe $ śuklapakṣe yathā śaśī &
pippalaiḥ pālito yasmāt % pippalādaḥ sa bālakaḥ \
pravṛddhaḥ pippalān evam # uvāca tv ativismitaḥ // BrP_110.80 //
{pippalāda uvāca: }
mānuṣebhyo mānuṣās tu $ jāyante pakṣibhiḥ khagāḥ &
bījebhyo vīrudho loke % vaiṣamyaṃ naiva dṛśyate \
vārkṣas tv ahaṃ kathaṃ jāto # hastapādādijīvavān // BrP_110.81 //
{brahmovāca: }
vṛkṣās tadvacanaṃ śrutvā $ sarvam ūcur yathākramam &
dadhīcer maraṇaṃ sādhvyās % tathā cāgnipraveśanam // BrP_110.82 //
asthnāṃ saṃharaṇaṃ devair $ etat sarvaṃ savistaram &
śrutvā duḥkhasamāviṣṭo % nipapāta tadā bhuvi // BrP_110.83 //
āśvāsitaḥ punar vṛkṣair $ vākyair dharmārthasaṃhitaiḥ &
āśvastaḥ sa punaḥ prāha % tadauṣadhivanaspatīn // BrP_110.84 //
{pippalāda uvāca: }
pitṛhantṝn haniṣye 'haṃ $ nānyathā jīvituṃ kṣamaḥ &
pitur mitrāṇi śatrūṃś ca % tathā putro 'nuvartate // BrP_110.85 //
sa eva putro yo 'nyas tu $ putrarūpo ripuḥ smṛtaḥ &
vadanti pitṛmitrāṇi % tārayanty ahitān api // BrP_110.86 //
{brahmovāca: }
vṛkṣās taṃ bālam ādāya $ somāntikam athāyayuḥ &
bālavākyaṃ tu te vṛkṣāḥ % somāyātha nyavedayan \
śrutvā somo 'pi taṃ bālaṃ # pippalādam abhāṣata // BrP_110.87 //
{soma uvāca: }
gṛhāṇa vidyāṃ vidhivat samagrāṃ BrP_110.88a
tapaḥsamṛddhiṃ ca śubhāṃ ca vācam BrP_110.88b
śauryaṃ ca rūpaṃ ca balaṃ ca buddhiṃ BrP_110.88c
saṃprāpsyase putra madājñayā tvam BrP_110.88d
{brahmovāca: }
pippalādas tam apy āha $ oṣadhīśaṃ vinītavat //* BrP_110.89 //
{pippalāda uvāca: }
sarvam etad vṛthā manye $ pitṛhantṛviniṣkṛtim &
na karomy atra yāvac ca % tasmāt tat prathamaṃ vada // BrP_110.90 //
yasmin deśe yatra kāle $ yasmin deve ca mantrake &
yatra tīrthe ca sidhyeta % matsaṃkalpaḥ surottama // BrP_110.91 //
{brahmovāca: }
candraḥ prāha ciraṃ dhyātvā $ bhuktir vā muktir eva vā &
sarvaṃ maheśvarād devāj % jāyate nātra saṃśayaḥ // BrP_110.92 //
sa somaṃ punar apy āha $ kathaṃ drakṣye maheśvaram &
bālo 'haṃ bālabuddhiś ca % na sāmarthyaṃ tapas tathā // BrP_110.93 //
{candra uvāca: }
gautamīṃ gaccha bhadra tvaṃ $ stuhi cakreśvaraṃ haram &
prasannas tu taveśāno % hy alpāyāsena vatsaka // BrP_110.94 //
prīto bhaven mahādevaḥ $ sākṣāt kāruṇikaḥ śivaḥ &
āste sākṣātkṛtaḥ śaṃbhur % viṣṇunā prabhaviṣṇunā // BrP_110.95 //
varaṃ ca dattavān viṣṇoś $ cakraṃ ca tridaśārcitam &
gaccha tatra mahābuddhe % daṇḍake gautamīṃ nadīm // BrP_110.96 //
cakreśvaraṃ nāma tīrthaṃ $ jānanty oṣadhayas tu tat &
taṃ gatvā stuhi deveśaṃ % sarvabhāvena śaṃkaram \
sa te prītamanās tāta # sarvān kāmān pradāsyati // BrP_110.97 //
{brahmovāca: }
tad rājavacanād brahman $ pippalādo mahāmuniḥ &
ājagāma jagannātho % yatra rudraḥ sa cakradaḥ // BrP_110.98 //
taṃ bālaṃ kṛpayāviṣṭāḥ $ pippalāḥ svāśramān yayuḥ &
godāvaryāṃ tataḥ snātvā % natvā tribhuvaneśvaram \
tuṣṭāva sarvabhāvena # pippalādaḥ śivaṃ śuciḥ // BrP_110.99 //
{pippalāda uvāca: }
sarvāṇi karmāṇi vihāya dhīrās BrP_110.100a
tyaktaiṣaṇā nirjitacittavātāḥ BrP_110.100b
yaṃ yānti muktyai śaraṇaṃ prayatnāt BrP_110.100c
tam ādidevaṃ praṇamāmi śaṃbhum BrP_110.100d
yaḥ sarvasākṣī sakalāntarātmā BrP_110.101a
sarveśvaraḥ sarvakalānidhānam BrP_110.101b
vijñāya maccittagataṃ samastaṃ BrP_110.101c
sa me smarāriḥ karuṇāṃ karotu BrP_110.101d
digīśvarāñ jitya surārcitasya BrP_110.102a
kailāsam āndolayataḥ purāreḥ BrP_110.102b
aṅguṣṭhakṛtyaiva rasātalād adho BrP_110.102c
gatasya tasyaiva daśānanasya BrP_110.102d
ālūnakāyasya giraṃ niśamya BrP_110.103a
vihasya devyā saha dattam iṣṭam BrP_110.103b
tasmai prasannaḥ kupito 'pi tadvad BrP_110.103c
ayuktadātāsi maheśvara tvam BrP_110.103d
sautrāmaṇīm ṛddhim adhaḥ sa cakre BrP_110.104a
yo 'rcāṃ harau nityam atīva kṛtvā BrP_110.104b
bāṇaḥ praśasyaḥ kṛtavān uccapūjāṃ BrP_110.104c
ramyāṃ manojñāṃ śaśikhaṇḍamauleḥ BrP_110.104d
jitvā ripūn devagaṇān prapūjya BrP_110.105a
guruṃ namaskartum agād viśākhaḥ BrP_110.105b
cukopa dṛṣṭvā gaṇanātham ūḍham BrP_110.105c
aṅke tam āropya jahāsa somaḥ BrP_110.105d
īśāṅkarūḍho 'pi śiśusvabhāvān BrP_110.106a
na mātur aṅkaṃ pramumoca bālaḥ BrP_110.106b
kruddhaṃ sutaṃ bodhitum apy aśaktas BrP_110.106c
tato 'rdhanāritvam avāpa somaḥ BrP_110.106d
{brahmovāca: }
tataḥ svayaṃbhūḥ suprītaḥ $ pippalādam abhāṣata //* BrP_110.107 //
{śiva uvāca: }
varaṃ varaya bhadraṃ te $ pippalāda yathepsitam //* BrP_110.108 //
{pippalāda uvāca: }
hato devair mahādeva $ pitā mama mahāyaśāḥ &
adāmbhikaḥ satyavādī % tathā mātā pativratā // BrP_110.109 //
devebhyaś ca tayor nāśaṃ $ śrutvā nātha savistaram &
duḥkhakopasamāviṣṭo % nāhaṃ jīvitum utsahe // BrP_110.110 //
tasmān me dehi sāmarthyaṃ $ nāśayeyaṃ surān yathā &
avadhyasevyas trailokye % tvam eva śaśiśekhara // BrP_110.111 //
{īśvara uvāca: }
tṛtīyaṃ nayanaṃ draṣṭuṃ $ yadi śaknoṣi me 'nagha &
tataḥ samartho bhavitā % devāṃś chedayituṃ bhavān // BrP_110.112 //
{brahmovāca: }
tato draṣṭuṃ manaś cakre $ tṛtīyaṃ locanaṃ vibhoḥ &
na śaśāka tadovāca % na śakto 'smīti śaṃkaram // BrP_110.113 //
{īśvara uvāca: }
kiṃcit kuru tapo bāla $ yadā drakṣyasi locanam &
tṛtīyaṃ tvaṃ tadābhīṣṭaṃ % prāpsyase nātra saṃśayaḥ // BrP_110.114 //
{brahmovāca: }
etac chrutveśānavākyaṃ $ tapase kṛtaniścayaḥ &
dadhīcisūnur dharmātmā % tatraiva bahulāḥ samāḥ // BrP_110.115 //
śivadhyānaikanirato $ bālo 'pi balavān iva &
pratyahaṃ prātar utthāya % snātvā natvā gurūn kramāt // BrP_110.116 //
sukhāsīno manaḥ kṛtvā $ suṣumnāyām ananyadhīḥ &
hastasvastikam āropya % nābhau vismṛtasaṃsṛtiḥ // BrP_110.117 //
sthānāt sthānāntarotkarṣān $ vidadhyau śāṃbhavaṃ mahaḥ &
dadarśa cakṣur devasya % tṛtīyaṃ pippalāśanaḥ \
kṛtāñjalipuṭo bhūtvā # vinīta idam abravīt // BrP_110.118 //
{pippalāda uvāca: }
śaṃbhunā devadevena $ varo dattaḥ purā mama &
tārtīyacakṣuṣo jyotir % yadā paśyasi tatkṣaṇāt // BrP_110.119 //
sarvaṃ te prārthitaṃ sidhyed $ ity āha tridaśeśvaraḥ &
tasmād ripuvināśāya % hetubhūtāṃ prayaccha me // BrP_110.120 //
tadaiva pippalāḥ procur $ vaḍavāpi mahādyute &
mātā tava prātitheyī % vadanty evaṃ divaṃ gatā // BrP_110.121 //
parābhidrohaniratā $ vismṛtātmahitā narāḥ &
itas tato bhrāntacittāḥ % patanti narakāvaṭe // BrP_110.122 //
tan mātṛvacanaṃ śrutvā $ kupitaḥ pippalāśanaḥ &
abhimāne jvalaty antaḥ % sādhuvādo nirarthakaḥ // BrP_110.123 //
dehi dehīti taṃ prāha $ kṛtyā netravinirgatā &
vaḍaveti smaran vipraḥ % kṛtyāpi vaḍavākṛtiḥ // BrP_110.124 //
sarvasattvavināśāya $ prabhūtānalagarbhiṇī &
gabhastinī bālagarbhā % yā mātā pippalāśinaḥ // BrP_110.125 //
taddhyānayogāt tu jātā $ kṛtyā sānalagarbhiṇī &
utpannā sā mahāraudrā % mṛtyujihveva bhīṣaṇā // BrP_110.126 //
avocat pippalādaṃ taṃ $ kiṃ kṛtyaṃ me vadasva tat &
pippalādo 'pi tāṃ prāha % devān khāda ripūn mama // BrP_110.127 //
jagrāha sā tathety uktvā $ pippalādaṃ purasthitam &
sa prāha kim idaṃ kṛtye % sā cāpy āha tvayoditam // BrP_110.128 //
devaiś ca nirmitaṃ dehaṃ $ tato bhītaḥ śivaṃ yayau &
tuṣṭāva devaṃ sa muniḥ % kṛtyāṃ prāha tadā śivaḥ // BrP_110.129 //
{śiva uvāca: }
yojanāntaḥsthitāñ jīvān $ na gṛhāṇa madājñayā &
tasmād yāhi tato dūraṃ % kṛtye kṛtyaṃ tataḥ kuru // BrP_110.130 //
{brahmovāca: }
tīrthāt tu pippalāt pūrvaṃ $ yāvad yojanasaṃkhyayā &
prātiṣṭhad vaḍavārūpā % kṛtyā sā ṛṣinirmitā // BrP_110.131 //
tasyāṃ jāto mahān agnir $ lokasaṃharaṇakṣamaḥ &
taṃ dṛṣṭvā vibudhāḥ sarve % trastāḥ śaṃbhum upāgaman // BrP_110.132 //
cakreśvaraṃ pippaleśaṃ $ pippalādena toṣitam &
stuvanto bhītamanasaḥ % śaṃbhum ūcur divaukasaḥ // BrP_110.133 //
{devā ūcuḥ: }
rakṣasva śaṃbho kṛtyāsmān $ bādhate tadbhavānalaḥ &
śaraṇaṃ bhava sarveśa % bhītānām abhayaprada // BrP_110.134 //
sarvataḥ paribhūtānām $ ārtānāṃ śrāntacetasām &
sarveṣām eva jantūnāṃ % tvam eva śaraṇaṃ śiva // BrP_110.135 //
ṛṣiṇābhyarthitā kṛtyā $ tvaccakṣurvahninirgatā &
sā jighāṃsati lokāṃs trīṃs % tvaṃ nas trātā na cetaraḥ // BrP_110.136 //
{brahmovāca: }
tān abravīj jagannātho $ yojanāntarnivāsinaḥ &
na bādhate tv asau kṛtyā % tasmād yūyam aharniśam \
ihaivāsadhvam amarās # tasyā vo na bhayaṃ bhavet // BrP_110.137 //
{brahmovāca: }
punar ūcuḥ sureśānaṃ $ tvayā dattaṃ triviṣṭapam &
tat tyaktvātra kathaṃ nātha % vatsyāmas tridaśārcita // BrP_110.138 //
{brahmovāca: }
devānāṃ vacanaṃ śrutvā $ śivo vākyam athābravīt //* BrP_110.140 //
{śiva uvāca: }
devo 'sau viśvataścakṣur $ yo devo viśvatomukhaḥ &
yo raśmibhis tu dhamate % nityaṃ yo janako mataḥ // BrP_110.141 //
sa sūrya eka evātra $ sākṣād rūpeṇa sarvadā &
sthitiṃ karotu tanmūrtau % bhaviṣyanty akhilāḥ sthitāḥ // BrP_110.142 //
{brahmovāca: }
tatheti śaṃbhuvacanāt $ pārijātataros tadā &
devā divākaraṃ cakrus % tvaṣṭā bhāskaram abravīt // BrP_110.143 //
{tvaṣṭovāca: }
ihaivāssva jagatsvāmin $ rakṣemān vibudhān svayam &
svāṃśaiś ca vayam apy atra % tiṣṭhāmaḥ śaṃbhusaṃnidhau // BrP_110.144 //
cakreśvarasya parito $ yāvad yojanasaṃkhyayā &
gaṅgāyā ubhayaṃ tīram % āsādyāsan surottamāḥ // BrP_110.145 //
aṅgulyardhārdhamātraṃ tu $ gaṅgātīraṃ samāśritāḥ &
tisraḥ koṭyas tathā pañca % śatāni munisattama \
tīrthānāṃ tatra vyuṣṭiṃ ca # kaḥ śṛṇoti bravīti vā // BrP_110.146 //
{brahmovāca: }
tataḥ suragaṇāḥ sarve $ vinītāḥ śivam abruvan //* BrP_110.147 //
{devā ūcuḥ: }
pippalādaṃ sureśāna $ śamaṃ naya jaganmaya //* BrP_110.148 //
{brahmovāca: }
om ity uktvā jagannāthaḥ $ pippalādam avocata //* BrP_110.149 //
{śiva uvāca: }
nāśiteṣv api deveṣu $ pitā te nāgamiṣyati &
dattāḥ pitrā tava prāṇā % devānāṃ kāryasiddhaye // BrP_110.150 //
dīnārtakaruṇābandhuḥ $ ko hi tādṛgbhave bhavet &
tathā yātā divaṃ tāta % tava mātā pativratā // BrP_110.151 //
samā kāpy atra matayā $ lopāmudrāpy arundhatī &
yad asthibhiḥ surāḥ sarve % jayinaḥ sukhinaḥ sadā // BrP_110.152 //
tenāvāptaṃ yaśaḥ sphītaṃ $ tava mātrākṣayaṃ kṛtam &
tvayā putreṇa sarvatra % nātaḥ parataraṃ kṛtam // BrP_110.153 //
tvatpratāpabhayāt svargāc $ cyutāṃs tvaṃ pātum arhasi &
kāṃdiśīkāṃs tava bhayād % amarāṃs trātum arhasi \
nārtatrāṇād abhyadhikaṃ # sukṛtaṃ kvāpi vidyate // BrP_110.154 //
yāvad yaśaḥ sphurati cāru manuṣyaloke BrP_110.155a
ahāni tāvanti divaṃ gatasya BrP_110.155b
dine dine varṣasaṃkhyā parasmiṃl BrP_110.155c
loke vāso jāyate nirvikāraḥ BrP_110.155d
mṛtās ta evātra yaśo na yeṣām BrP_110.156a
andhās ta eva śrutavarjitā ye BrP_110.156b
ye dānaśīlā na napuṃsakās te BrP_110.156c
ye dharmaśīlā na ta eva śocyāḥ BrP_110.156d
{brahmovāca: }
bhāṣitaṃ devadevasya $ śrutvā śānto 'bhavan muniḥ &
kṛtāñjalipuṭo bhūtvā % natvā nātham athābravīt // BrP_110.157 //
{pippalāda uvāca: }
vāgbhir manobhiḥ kṛtibhiḥ kadācin BrP_110.158a
mamopakurvanti hite ratā ye BrP_110.158b
tebhyo hitārthaṃ tv iha cāpareṣāṃ BrP_110.158c
somaṃ namasyāmi surādipūjyam BrP_110.158d
saṃrakṣito yair abhivardhitaś ca BrP_110.159a
samānagotraś ca samānadharmā BrP_110.159b
teṣām abhīṣṭāni śivaḥ karotu BrP_110.159c
bālendumauliṃ praṇato 'smi nityam BrP_110.159d
yair ahaṃ vardhito nityaṃ $ mātṛvat pitṛvat prabho &
tannāmnā jāyatāṃ tīrthaṃ % devadeva jagattraye // BrP_110.160 //
yaśas tu teṣāṃ bhavitā $ tebhyo 'ham anṛṇas tataḥ &
yāni kṣetrāṇi devānāṃ % yāni tīrthāni bhūtale // BrP_110.161 //
tebhyo yad idam adhikam $ anumanyantu devatāḥ &
tataḥ kṣame 'haṃ devānām % aparādhaṃ nirañjanaḥ // BrP_110.162 //
{brahmovāca: }
tataḥ samakṣaṃ surasākṣarāṃ giraṃ BrP_110.163a
sahasracakṣuḥpramukhāṃs tathāgrataḥ BrP_110.163b
uvāca devā api menire vaco BrP_110.163c
dadhīciputroditam ādareṇa BrP_110.163d
bālasya buddhiṃ vinayaṃ ca vidyāṃ BrP_110.164a
śauryaṃ balaṃ sāhasaṃ satyavācam BrP_110.164b
pitror bhaktiṃ bhāvaśuddhiṃ viditvā BrP_110.164c
tadāvādīc chaṃkaraḥ pippalādam BrP_110.164d
{śaṃkara uvāca: }
vatsa yad vai priyaṃ kāmaṃ $ yac cāpi suravallabham &
prāpsyase vada kalyāṇaṃ % nānyathā tvaṃ manaḥ kṛthāḥ // BrP_110.165 //
{pippalāda uvāca: }
ye gaṅgāyām āplutā dharmaniṣṭhāḥ BrP_110.166a
saṃpaśyanti tvatpadābjaṃ maheśa BrP_110.166b
sarvān kāmān āpnuvantu prasahya BrP_110.166c
dehānte te padam āyāntu śaivam BrP_110.166d
tātaḥ prāptas tvatpadaṃ cāmbikā me BrP_110.167a
nātha prāptā pippalaś cāmarāś ca BrP_110.167b
sukhaṃ prāptā nāthanāthaṃ vilokya BrP_110.167c
tvāṃ paśyeyus tvatpadaṃ te prayāntu BrP_110.167d
{brahmovāca: }
tathety uktvā pippalādaṃ $ devadevo maheśvaraḥ &
abhinandya ca taṃ devaiḥ % sārdhaṃ vākyam athābravīt // BrP_110.168 //
devā api mudā yuktā $ nirbhayās tatkṛtād bhayāt &
idam ūcuḥ sarva eva % dādhīcaṃ śivasaṃnidhau // BrP_110.169 //
{devā ūcuḥ: }
surāṇāṃ yad abhīṣṭaṃ ca $ tvayā kṛtam asaṃśayam &
pālitā devadevasya % ājñā trailokyamaṇḍanī // BrP_110.170 //
yācitaṃ ca tvayā pūrvaṃ $ parārthaṃ nātmane dvija &
tasmād anyatamaṃ brūhi % kiṃcid dāsyāmahe vayam // BrP_110.171 //
{brahmovāca: }
punaḥ punas tad evocuḥ $ surasaṃghā dvijottamam &
kṛtāñjalipuṭaḥ pūrvaṃ % natvā śaṃbhusurān idam \
uvāca pippalādaś ca # umāṃ natvā ca pippalān // BrP_110.172 //
{pippalāda uvāca: }
pitarau draṣṭukāmo 'smi $ sadā me śabdagocarau &
te dhanyāḥ prāṇino loke % mātāpitror vaśe sthitāḥ // BrP_110.173 //
śuśrūṣaṇaparā nityaṃ $ tatpādājñāpratīkṣakāḥ &
indriyāṇi śarīraṃ ca % kulaṃ śaktiṃ dhiyaṃ vapuḥ // BrP_110.174 //
parilabhya tayoḥ kṛtye $ kṛtakṛtyo bhavet svayam &
paśūnāṃ pakṣiṇāṃ cāpi % sulabhaṃ mātṛdarśanam // BrP_110.175 //
durlabhaṃ mama tac cāpi $ pṛcche pāpaphalaṃ nu kim &
durlabhaṃ ca tathā cet syāt % sarveṣāṃ yasya kasyacit // BrP_110.176 //
nopapadyeta sulabhaṃ $ matto nānyo 'sti pāpakṛt &
tayor darśanamātraṃ ca % yadi prāpsye surottamāḥ // BrP_110.177 //
manovākkāyakarmabhyaḥ $ phalaṃ prāptaṃ bhaviṣyati &
pitarau ye na paśyanti % samutpannā na saṃsṛtau \
teṣāṃ mahāpātakānāṃ # kaḥ saṃkhyāṃ kartum īśvaraḥ // BrP_110.178 //
{brahmovāca: }
tad ṛṣer vacanaṃ śrutvā $ mithaḥ saṃmantrya te surāḥ &
vimānavaram ārūḍhau % pitarau daṃpatī śubhau // BrP_110.179 //
tava saṃdarśanākāṅkṣau $ drakṣyase vādya niścitam &
viṣādaṃ lobhamohau ca % tyaktvā cittaṃ śamaṃ naya // BrP_110.180 //
paśya paśyeti taṃ prāhur $ dādhīcaṃ surasattamāḥ &
vimānavaram ārūḍhau % svargiṇau svarṇabhūṣaṇau // BrP_110.181 //
tava saṃdarśanākāṅkṣau $ pitarau daṃpatī śubhau &
vījyamānau surastrībhiḥ % stūyamānau ca kiṃnaraiḥ // BrP_110.182 //
dṛṣṭvā sa mātāpitarau $ nanāma śivasaṃnidhau &
harṣabāṣpāśrunayanau % sa kathaṃcid uvāca tau // BrP_110.183 //
{putra uvāca: }
tārayanty eva pitarāv $ anye putrāḥ kulodvahāḥ &
ahaṃ tu mātur udare % kevalaṃ bhedakāraṇam \
evaṃbhūto 'pi tau mohāt # paśyeyam atidurmatiḥ // BrP_110.184 //
{brahmovāca: }
tāv ālokya tato duḥkhād $ vaktuṃ naiva śaśāka saḥ &
devāś ca mātāpitarau % pippalādam athābruvan // BrP_110.185 //
dhanyas tvaṃ putra lokeṣu $ yasya kīrtir gatā divam &
sākṣātkṛtas tvayā tryakṣo % devāś cāśvāsitās tvayā \
tvayā putreṇa sallokā # na kṣīyante kadācana // BrP_110.186 //
{brahmovāca: }
puṣpavṛṣṭis tadā svargāt $ papāta tasya mūrdhani &
jayaśabdaḥ surair uktaḥ % prādurbhūto mahāmune // BrP_110.187 //
āśiṣaṃ tu sute dattvā $ dadhīciḥ saha bhāryayā &
śaṃbhuṃ gaṅgāṃ surān natvā % putraṃ vākyam athābravīt // BrP_110.188 //
{dadhīcir uvāca: }
prāpya bhāryāṃ śive bhaktiṃ $ kuru gaṅgāṃ ca sevaya &
putrān utpādya vidhivad % yajñān iṣṭvā sadakṣiṇān \
kṛtakṛtyas tato vatsa # ākramasva ciraṃ divam // BrP_110.189 //
{brahmovāca: }
karomy evam iti prāha $ dadhīciṃ pippalāśanaḥ &
dadhīciḥ putram āśvāsya % bhāryayā ca punaḥ punaḥ // BrP_110.190 //
anujñātaḥ suragaṇaiḥ $ punaḥ sa divam ākramat &
devā apy ūcire sarve % pippalādaṃ sasaṃbhramāḥ // BrP_110.191 //
{devā ūcuḥ: }
kṛtyāṃ śamaya bhadraṃ te $ tad utpannaṃ mahānalam //* BrP_110.192 //
{brahmovāca: }
pippalādas tu tān āha $ na śakto 'haṃ nivāraṇe &
asatyaṃ naiva vaktāhaṃ % yūyaṃ kṛtyāṃ tu brūta tām // BrP_110.193 //
māṃ dṛṣṭvā sā mahāraudrā $ viparītaṃ kariṣyati &
tām eva gatvā vibudhāḥ % procus te śāntikāraṇam // BrP_110.194 //
analaṃ ca yathāprīti $ te ubhe nety avocatām &
sarveṣāṃ bhakṣaṇāyaiva % sṛṣṭā cāhaṃ dvijanmanā // BrP_110.195 //
tathā ca matprasūto 'gnir $ anyathā tat kathaṃ bhavet &
mahābhūtāni pañcāpi % sthāvaraṃ jaṅgamaṃ tathā // BrP_110.196 //
sarvam asmanmukhe vidyād $ vaktavyaṃ nāvaśiṣyate &
mayā saṃmantrya te devāḥ % punar ūcur ubhāv api // BrP_110.197 //
bhakṣayetām ubhau sarvaṃ $ yathānukramatas tathā &
vaḍavāpi surān evam % uvāca śṛṇu nārada // BrP_110.198 //
{vaḍavovāca: }
bhavatām icchayā sarvaṃ $ bhakṣyaṃ me surasattamāḥ //* BrP_110.199 //
{brahmovāca: }
vaḍavā sā nadī jātā $ gaṅgayā saṃgatā mune &
tadbhavas tu mahān agnir % ya āsīd atibhīṣaṇaḥ \
tam āhur amarā vahniṃ # bhūtānām ādito viduḥ // BrP_110.200 //
{surā ūcuḥ: }
āpo jyeṣṭhatamā jñeyās $ tathaiva prathamaṃ bhavān &
tatrāpy apāṃpatiṃ jyeṣṭhaṃ % samudram aśanaṃ kuru \
yathaiva tu vayaṃ brūmo # gaccha bhuṅkṣva yathāsukham // BrP_110.201 //
{brahmovāca: }
analas tv amarān āha $ āpas tatra kathaṃ tv aham &
vrajeyaṃ yadi māṃ tatra % prāpayanty udakaṃ mahat // BrP_110.202 //
bhavanta eva te 'py āhuḥ $ kathaṃ te 'gne gatir bhavet &
agnir apy āha tān devān % kanyā māṃ guṇaśālinī // BrP_110.203 //
hiraṇyakalaśe sthāpya $ nayed yatra gatir mama &
tasya tad vacanaṃ śrutvā % kanyām ūcuḥ sarasvatīm // BrP_110.204 //
{devā ūcuḥ: }
nayainam analaṃ śīghraṃ $ śirasā varuṇālayam //* BrP_110.205 //
{brahmovāca: }
sarasvatī surān āha $ naikā śaktā ca dhāraṇe &
yuktā catasṛbhiḥ śīghraṃ % vaheyaṃ varuṇālayam // BrP_110.206 //
sarasvatyā vacaḥ śrutvā $ gaṅgāṃ ca yamunāṃ tathā &
narmadāṃ tapatīṃ caiva % surāḥ procuḥ pṛthak pṛthak // BrP_110.207 //
tābhiḥ samanvitovāha $ hiraṇyakalaśe 'nalam &
saṃsthāpya śirasādhārya % tā jagmur varuṇālayam // BrP_110.208 //
saṃsthāpya yatra deveśaḥ $ somanātho jagatpatiḥ &
adhyāste vibudhaiḥ sārdhaṃ % prabhāse śaśibhūṣaṇaḥ // BrP_110.209 //
prāpayām āsur analaṃ $ pañcanadyaḥ sarasvatī &
adhyāste ca mahān agniḥ % piban vāri śanaiḥ śanaiḥ // BrP_110.210 //
tataḥ suragaṇāḥ sarve $ śivam ūcuḥ surottamam //* BrP_110.211 //
{devā ūcuḥ: }
asthnāṃ ca pāvanaṃ brūhi $ asmākaṃ ca gavāṃ tathā //* BrP_110.212 //
{brahmovāca: }
śivaḥ prāha tadā sarvān $ gaṅgām āplutya yatnataḥ &
devāś ca gāvas tatpāpān % mucyante nātra saṃśayaḥ // BrP_110.213 //
prakṣālitāni cāsthīni $ ṛṣidehabhavāny atha &
tāni prakṣālanād eva % tatra prāptāni pūtatām // BrP_110.214 //
yatra devā muktapāpās $ tat tīrthaṃ pāpanāśanam &
tatra snānaṃ ca dānaṃ ca % brahmahatyāvināśanam // BrP_110.215 //
gavāṃ ca pāvanaṃ yatra $ gotīrthaṃ tad udāhṛtam &
tatra snānān mahābuddhir % gomedhaphalam āpnuyāt // BrP_110.216 //
yatra tadbrāhmaṇāsthīni $ āsan puṇyāni nārada &
pitṛtīrthaṃ tu vai jñeyaṃ % pitṝṇāṃ prītivardhanam // BrP_110.217 //
bhasmāsthinakharomāṇi $ prāṇino yasya kasyacit &
tatra tīrthe saṃkrameran % yāvac candrārkatārakam // BrP_110.218 //
svarge vāso bhavet tasya $ api duṣkṛtakarmaṇaḥ &
tathā cakreśvarāt tīrthāt % trīṇi tīrthāni nārada \
tataḥ pūtāḥ suragaṇā # gāvaḥ śaṃbhum athābruvan // BrP_110.219 //
{gosurā ūcuḥ: }
yāmaḥ svaṃ svam adhiṣṭhānam $ atra sūryaḥ pratiṣṭhitaḥ &
asmin sthite dinakare % surāḥ sarve pratiṣṭhitāḥ // BrP_110.220 //
bhaveyur jagatām īśa $ tad anujñātum arhasi &
sūryo hy ātmāsya jagatas % tasthuṣaś ca sanātanaḥ // BrP_110.221 //
divākaro devamayas $ tatrāsmābhiḥ pratiṣṭhitaḥ &
yatra gaṅgā jagaddhātrī % yatra vai tryambakaḥ svayam \
suravāsaṃ pratiṣṭhānaṃ # bhaved yatra ca tryambakam // BrP_110.222 //
{brahmovāca: }
āpṛcchya pippalādaṃ taṃ $ surāḥ svaṃ sadanaṃ yayuḥ &
pippalāḥ kālaparyāye % svargaṃ jagmur athākṣayam // BrP_110.223 //
pādapānāṃ padaṃ vipraḥ $ pippalādaḥ pratāpavān &
kṣetrādhipatye saṃsthāpya % pūjayām āsa śaṃkaram // BrP_110.224 //
dadhīcisūnur munir ugratejā BrP_110.225a
avāpya bhāryāṃ gautamasyātmajāṃ ca BrP_110.225b
putrān athāvāpya śriyaṃ yaśaś ca BrP_110.225c
suhṛjjanaiḥ svargam avāpa dhīraḥ BrP_110.225d
tataḥ prabhṛti tat tīrthaṃ $ pippaleśvaram ucyate &
sarvakratuphalaṃ puṇyaṃ % smaraṇād aghanāśanam // BrP_110.226 //
kiṃ punaḥ snānadānābhyām $ ādityasya tu darśanāt &
cakreśvaraḥ pippaleśo % devadevasya nāmanī // BrP_110.227 //
sarahasyaṃ viditvā tu $ sarvakāmān avāpnuyāt &
sūryasya ca pratiṣṭhānāt % suravāse pratiṣṭhite \
pratiṣṭhānaṃ tu tat kṣetraṃ # surāṇām api vallabham // BrP_110.228 //
itīdam ākhyānam atīva puṇyaṃ BrP_110.229a
paṭheta vā yaḥ śṛṇuyāt smared vā BrP_110.229b
sa dīrghajīvī dhanavān dharmayuktaś BrP_110.229c
cānte smarañ śaṃbhum upaiti nityam BrP_110.229d
{brahmovāca: }
nāgatīrtham iti khyātaṃ $ sarvakāmapradaṃ śubham &
yatra nāgeśvaro devaḥ % śṛṇu tasyāpi vistaram // BrP_111.1 //
pratiṣṭhānapure rājā $ śūrasena iti śrutaḥ &
somavaṃśabhavaḥ śrīmān % matimān guṇasāgaraḥ // BrP_111.2 //
putrārthaṃ sa mahāyatnam $ akarot priyayā saha &
tasya putraś cirād āsīt % sarpo vai bhīṣaṇākṛtiḥ // BrP_111.3 //
putraṃ taṃ gopayām āsa $ śūraseno mahīpatiḥ &
rājñaḥ putraḥ sarpa iti % na kaścid vindate janaḥ // BrP_111.4 //
antarvartī paro vāpi $ mātaraṃ pitaraṃ vinā &
dhātreyy api na jānāti % nāmātyo na purohitaḥ // BrP_111.5 //
taṃ dṛṣṭvā bhīṣaṇaṃ sarpaṃ $ sabhāryo nṛpasattamaḥ &
saṃtāpaṃ nityam āpnoti % sarpād varam aputratā // BrP_111.6 //
etad asti mahāsarpo $ vakti nityaṃ manuṣyavat &
sa sarpaḥ pitaraṃ prāha % kuru cūḍām api kriyām // BrP_111.7 //
tathopanayanaṃ cāpi $ vedādhyayanam eva ca &
yāvad vedaṃ na cādhīte % tāvac chūdrasamo dvijaḥ // BrP_111.8 //
{brahmovāca: }
etac chrutvā putravacaḥ $ śūraseno 'tiduḥkhitaḥ &
brāhmaṇaṃ kaṃcanānīya % saṃskārādi tadākarot \
adhītavedaḥ sarpo 'pi # pitaraṃ cābravīd idam // BrP_111.9 //
{sarpa uvāca: }
vivāhaṃ kuru me rājan $ strīkāmo 'haṃ nṛpottama &
anyathāpi ca kṛtyaṃ te % na sidhyed iti me matiḥ // BrP_111.10 //
janayitvātmajān veda- $ vidhinākhilasaṃskṛtīḥ &
na kuryād yaḥ pitā tasya % narakān nāsti niṣkṛtiḥ // BrP_111.11 //
{brahmovāca: }
vismitaḥ sa pitā prāha $ sutaṃ tam uragākṛtim //* BrP_111.12 //
{śūrasena uvāca: }
yasya śabdād api trāsaṃ $ yānti śūrāś ca pūruṣāḥ &
tasmai kanyāṃ tu ko dadyād % vada putra karomi kim // BrP_111.13 //
{brahmovāca: }
tat pitur vacanaṃ śrutvā $ sarpaḥ prāha vicakṣaṇaḥ //* BrP_111.14 //
{sarpa uvāca: }
vivāhā bahavo rājan $ rājñāṃ santi janeśvara &
prasahyāharaṇaṃ cāpi % śastrair vaivāha eva ca // BrP_111.15 //
jāte vivāhe putrasya $ pitāsau kṛtakṛd bhavet &
no ced atraiva gaṅgāyāṃ % mariṣye nātra saṃśayaḥ // BrP_111.16 //
{brahmovāca: }
tat putraniścayaṃ jñātvā $ aputro nṛpasattamaḥ &
vivāhārtham amātyāṃs tān % āhūyedaṃ vaco 'bravīt // BrP_111.17 //
{śūrasena uvāca: }
nāgeśvaro mama suto $ yuvarājo guṇākaraḥ &
guṇavān matimāñ śūro % durjayaḥ śatrutāpanaḥ // BrP_111.18 //
rathe nāge sa dhanuṣi $ pṛthivyāṃ nopamīyate &
vivāhas tasya kartavyo % hy ahaṃ vṛddhas tathaiva ca // BrP_111.19 //
rājyabhāraṃ sute nyasya $ niścinto 'haṃ bhavāmy ataḥ &
na dārasaṃgraho yāvat % tāvat putro mama priyaḥ // BrP_111.20 //
bālabhāvaṃ no jahāti $ tasmāt sarve 'numanya ca &
vivāhāyātha kurvantu % yatnaṃ mama hite ratāḥ // BrP_111.21 //
na me kācit tadā cintā $ kṛtodvāho yadātmajaḥ &
sute nyastabharā yānti % kṛtinas tapase vanam // BrP_111.22 //
{brahmovāca: }
amātyā rājavacanaṃ $ śrutvā sarve vinītavat &
ūcuḥ prāñjalayo harṣād % rājānaṃ bhūritejasam // BrP_111.23 //
{amātyā ūcuḥ: }
tava putro guṇajyeṣṭhas $ tvaṃ ca sarvatra viśrutaḥ &
vivāhe tava putrasya % kiṃ mantryaṃ kiṃ tu cintyate // BrP_111.24 //
{brahmovāca: }
amātyeṣu tathokteṣu $ gambhīro nṛpasattamaḥ &
putraṃ sarpaṃ tv amātyānāṃ % na cākhyāti na te viduḥ // BrP_111.25 //
rājā punas tān uvāca $ kā syāt kanyā guṇādhikā &
mahāvaṃśabhavaḥ śrīmān % ko rājā syād guṇāśrayaḥ // BrP_111.26 //
saṃbandhayogyaḥ śūraś ca $ yatsaṃbandhaḥ praśasyate &
tad rājavacanaṃ śrutvā % amātyānāṃ mahāmatiḥ // BrP_111.27 //
kulīnaḥ sādhur atyantaṃ $ rājakāryahite rataḥ &
rājño matiṃ viditvā tu % iṅgitajño 'bravīd idam // BrP_111.28 //
{amātya uvāca: }
pūrvadeśe mahārāja $ vijayo nāma bhūpatiḥ &
vājivāraṇaratnānāṃ % yasya saṃkhyā na vidyate // BrP_111.29 //
aṣṭau putrā maheṣvāsā $ mahārājasya dhīmataḥ &
teṣāṃ svasā bhogavatī % sākṣāl lakṣmīr ivāparā \
tava putrasya yogyā sā # bhāryā rājan mayoditā // BrP_111.30 //
{brahmovāca: }
vṛddhāmātyavacaḥ śrutvā $ rājā taṃ pratyabhāṣata //* BrP_111.31 //
{rājovāca: }
sutā tasya kathaṃ me 'sya $ sutasya syād vadasva tat //* BrP_111.32 //
{vṛddhāmātya uvāca: }
lakṣito 'si mahārāja $ yat te manasi vartate &
yac chūrasena kṛtyaṃ syād % anujānīhi māṃ tataḥ // BrP_111.33 //
{brahmovāca: }
vṛddhāmātyavacaḥ śrutvā $ bhūṣaṇācchādanoktibhiḥ &
saṃpūjya preṣayām āsa % mahatyā senayā saha // BrP_111.34 //
sa pūrvadeśam āgatya $ mahārājaṃ sametya ca &
saṃpūjya vividhair vākyair % upāyair nītisaṃbhavaiḥ // BrP_111.35 //
mahārājasutāyāś ca $ bhogavatyā mahāmatiḥ &
śūrasenasya nṛpateḥ % sūnor nāgasya dhīmataḥ // BrP_111.36 //
vivāhāyākarot saṃdhiṃ $ mithyāmithyāvacouktibhiḥ &
pūjayām āsa nṛpatiṃ % bhūṣaṇācchādanādibhiḥ // BrP_111.37 //
avāpya pūjāṃ nṛpatir $ dadāmīty avadat tadā &
tata āgatya rājñe 'sau % vṛddhāmātyo mahāmatiḥ // BrP_111.38 //
śūrasenāya tad vṛttaṃ $ vaivāhikam avedayat &
tato bahutithe kāle % vṛddhāmātyo mahāmatiḥ // BrP_111.39 //
punar balena mahatā $ vastrālaṃkārabhūṣitaḥ &
jagāma tarasā sarvair % anyaiś ca sacivair vṛtaḥ // BrP_111.40 //
vivāhāya mahāmātyo $ mahārājāya buddhimān &
sarvaṃ provāca vṛddho 'sāv % amātyaḥ sacivair vṛtaḥ // BrP_111.41 //
{vṛddhāmātya uvāca: }
atrāgantuṃ na cāyāti $ śūrasenasya bhūpateḥ &
putro nāga iti khyāto % buddhimān guṇasāgaraḥ // BrP_111.42 //
kṣatriyāṇāṃ vivāhāś ca $ bhaveyur bahudhā nṛpa &
tasmāc chastrair alaṃkārair % vivāhaḥ syān mahāmate // BrP_111.43 //
kṣatriyā brāhmaṇāś caiva $ satyāṃ vācaṃ vadanti hi &
tasmāc chastrair alaṃkārair % vivāhas tv anumanyatām // BrP_111.44 //
{brahmovāca: }
vṛddhāmātyavacaḥ śrutvā $ vijayo rājasattamaḥ &
mene vākyaṃ tathā satyam % amātyaṃ bhūpatiṃ tadā // BrP_111.45 //
vivāham akarod rājā $ bhogavatyāḥ savistaram &
śastreṇa ca yathāśāstraṃ % preṣayām āsa tāṃ punaḥ // BrP_111.46 //
svān amātyāṃs tathā gāś ca $ hiraṇyaturagādikam &
bahu dattvātha vijayo % harṣeṇa mahatā yutaḥ // BrP_111.47 //
tām ādāyātha sacivā $ vṛddhāmātyapurogamāḥ &
pratiṣṭhānam athābhyetya % śūrasenāya tāṃ snuṣām // BrP_111.48 //
nyavedayaṃs tathocus te $ vijayasya vaco bahu &
bhūṣaṇāni vicitrāṇi % dāsyo vastrādikaṃ ca yat // BrP_111.49 //
nivedya śūrasenāya $ kṛtakṛtyā babhūvire &
vijayasya tu ye 'mātyā % bhogavatyā sahāgatāḥ // BrP_111.50 //
tān pūjayitvā rājāsau $ bahumānapuraḥsaram &
vijayāya yathā prītis % tathā kṛtvā vyasarjayat // BrP_111.51 //
vijayasya sutā bālā $ rūpayauvanaśālinī &
śvaśrūśvaśurayor nityaṃ % śuśrūṣantī sumadhyamā // BrP_111.52 //
bhogavatyāś ca yo bhartā $ mahāsarpo 'tibhīṣaṇaḥ &
ekāntadeśe vijane % gṛhe ratnasuśobhite // BrP_111.53 //
sugandhakusumākīrṇe $ tatrāste sukhaśītale &
sa sarpo mātaraṃ prāha % pitaraṃ ca punaḥ punaḥ // BrP_111.54 //
mama bhāryā rājaputrī $ kiṃ māṃ naivopasarpati &
tat putravacanaṃ śrutvā % sarpamātedam abravīt // BrP_111.55 //
{rājapatny uvāca: }
dhātrike gaccha subhage $ śīghraṃ bhogavatīṃ vada &
tava bhartā sarpa iti % tataḥ sā kiṃ vadiṣyati // BrP_111.56 //
{brahmovāca: }
dhātrikā ca tathety uktvā $ gatvā bhogavatīṃ tadā &
rahogatā uvācedaṃ % vinītavad apūrvavat // BrP_111.57 //
{dhātrikovāca: }
jāne 'haṃ subhage bhadre $ bhartāraṃ tava daivatam &
na cākhyeyaṃ tvayā kvāpi % sarpo na puruṣo dhruvam // BrP_111.58 //
{brahmovāca: }
tasyās tad vacanaṃ śrutvā $ bhogavaty abravīd idam //* BrP_111.59 //
{bhogavaty uvāca: }
mānuṣīṇāṃ manuṣyo hi $ bhartā sāmānyato bhavet &
kiṃ punar devajātis tu % bhartā puṇyena labhyate // BrP_111.60 //
{brahmovāca: }
bhogavatyās tu tad vākyaṃ $ sā ca sarvaṃ nyavedayat &
sarpāya sarpamātre ca % rājñe caiva yathākramam // BrP_111.61 //
ruroda rājā tadvākyāt $ smṛtvā tāṃ karmaṇo gatim &
bhogavaty api tāṃ prāha % uktapūrvāṃ punaḥ sakhīm // BrP_111.62 //
{bhogavaty uvāca: }
kāntaṃ darśaya bhadraṃ te $ vṛthā yāti vayo mama //* BrP_111.63 //
{brahmovāca: }
tataḥ sā darśayām āsa $ sarpaṃ tam atibhīṣaṇam &
sugandhakusumākīrṇe % śayane sā rahogatā // BrP_111.64 //
taṃ dṛṣṭvā bhīṣaṇaṃ sarpaṃ $ bhartāraṃ ratnabhūṣitam &
kṛtāñjalipuṭā vākyam % avadat kāntam añjasā // BrP_111.65 //
{bhogavaty uvāca: }
dhanyāsmy anugṛhītāsmi $ yasyā me daivataṃ patiḥ //* BrP_111.66 //
{brahmovāca: }
ity uktvā śayane sthitvā $ taṃ sarpaṃ sarpabhāvanaiḥ &
khelayām āsa tanvaṅgī % gītaiś caivāṅgasaṃgamaiḥ // BrP_111.67 //
sugandhakusumaiḥ pānais $ toṣayām āsa taṃ patim &
tasyāś caiva prasādena % sarpasyābhūt smṛtir mune \
smṛtvā sarvaṃ daivakṛtaṃ # rātrau sarpo 'bravīt priyām // BrP_111.68 //
{sarpa uvāca: }
rājakanyāpi māṃ dṛṣṭvā $ na bhītāsi kathaṃ priye &
sovāca daivavihitaṃ % ko 'tikramitum īśvaraḥ \
patir eva gatiḥ strīṇāṃ # sarvadaiva viśeṣataḥ // BrP_111.69 //
{brahmovāca: }
śrutveti hṛṣṭas tām āha $ nāgaḥ prahasitānanaḥ //* BrP_111.70 //
{sarpa uvāca: }
tuṣṭo 'smi tava bhaktyāhaṃ $ kiṃ dadāmi tavepsitam &
tava prasādāc cārvaṅgi % sarvasmṛtir abhūd iyam // BrP_111.71 //
śapto 'haṃ devadevena $ kupitena pinākinā &
maheśvarakare nāgaḥ % śeṣaputro mahābalaḥ // BrP_111.72 //
so 'haṃ patis tvaṃ ca bhāryā $ nāmnā bhogavatī purā &
umāvākyāj jahāsoccaiḥ % śaṃbhuḥ prīto rahogataḥ // BrP_111.73 //
mamāpi cāgataṃ bhadre $ hāsyaṃ taddevasaṃnidhau &
tatas tu kupitaḥ śaṃbhuḥ % prādāc chāpaṃ mamedṛśam // BrP_111.74 //
{śiva uvāca: }
manuṣyayonau tvaṃ sarpo $ bhavitā jñānavān iti //* BrP_111.75 //
{sarpa uvāca: }
tataḥ prasāditaḥ śaṃbhus $ tvayā bhadre mayā saha &
tataś coktaṃ tena bhadre % gautamyāṃ mama pūjanam // BrP_111.76 //
kurvato jñānam ādhāsye $ yadā sarpākṛtes tava &
tadā viśāpo bhavitā % bhogavatyāḥ prasādataḥ // BrP_111.77 //
tasmād idaṃ mamāpannaṃ $ tava cāpi śubhānane &
tasmān nītvā gautamīṃ māṃ % pūjāṃ kuru mayā saha // BrP_111.78 //
tato viśāpo bhavitā $ āvāṃ yāvaḥ śivaṃ punaḥ &
sarveṣāṃ sarvadārtānāṃ % śiva eva parā gatiḥ // BrP_111.79 //
{brahmovāca: }
tac chrutvā bhartṛvacanaṃ $ sā bhartrā gautamīṃ yayau &
tataḥ snātvā tu gautamyāṃ % pūjāṃ cakre śivasya tu // BrP_111.80 //
tataḥ prasanno bhagavān $ divyarūpaṃ dadau mune &
āpṛcchya pitarau sarpo % bhāryayā gantum udyataḥ \
śivalokaṃ tato jñātvā # pitā prāha mahāmatiḥ // BrP_111.81 //
{pitovāca: }
yuvarājyadharo jyeṣṭhaḥ $ putra eko bhavān iti &
tasmād rājyam aśeṣeṇa % kṛtvotpādya sutān bahūn \
yāte mayi paraṃ dhāma # tato yāhi śivaṃ puram // BrP_111.82 //
{brahmovāca: }
etac chrutvā pitṛvacas $ tathety āha sa nāgarāṭ &
kāmarūpam avāpyātha % bhāryayā saha suvrataḥ // BrP_111.83 //
pitrā mātrā tathā putrai $ rājyaṃ kṛtvā suvistaram &
yāte pitari svarlokaṃ % putrān sthāpya svake pade // BrP_111.84 //
bhāryāmātyādisahitas $ tataḥ śivapuraṃ yayau &
tataḥ prabhṛti tat tīrthaṃ % nāgatīrtham iti śrutam // BrP_111.85 //
yatra nāgeśvaro devo $ bhogavatyā pratiṣṭhitaḥ &
tatra snānaṃ ca dānaṃ ca % sarvakratuphalapradam // BrP_111.86 //
{brahmovāca: }
mātṛtīrtham iti khyātaṃ $ sarvasiddhikaraṃ nṛṇām &
ādhibhir mucyate jantus % tattīrthasmaraṇād api // BrP_112.1 //
devānām asurāṇāṃ ca $ saṃgaro 'bhūt sudāruṇaḥ &
nāśaknuvaṃs tadā jetuṃ % devā dānavasaṃgaram // BrP_112.2 //
tadāham agamaṃ devais $ tiṣṭhantaṃ śūlapāṇinam &
astavaṃ vividhair vākyaiḥ % kṛtāñjalipuṭaḥ śanaiḥ // BrP_112.3 //
saṃmantrya devair asuraiś ca sarvair BrP_112.4a
yadāhṛtaṃ saṃmathituṃ samudram BrP_112.4b
yat kālakūṭaṃ samabhūn maheśa BrP_112.4c
tat tvāṃ vinā ko grasituṃ samarthaḥ BrP_112.4d
puṣpaprahāreṇa jagattrayaṃ yaḥ BrP_112.5a
svādhīnam āpādayituṃ samarthaḥ BrP_112.5b
māro hare 'py anyasurādivandyo BrP_112.5c
vitāyamāno vilayaṃ prayātaḥ BrP_112.5d
vimathya vārīśam anaṅgaśatro BrP_112.6a
yad uttamaṃ tat tu divaukasebhyaḥ BrP_112.6b
dattvā viṣaṃ saṃharan nīlakaṇṭha BrP_112.6c
ko vā dhartuṃ tvām ṛte vai samarthaḥ BrP_112.6d
tataś ca tuṣṭo bhagavān $ ādikartā trilocanaḥ //* BrP_112.7 //
{śiva uvāca: }
dāsye 'haṃ yad abhīṣṭaṃ vo $ bruvantu surasattamāḥ //* BrP_112.8 //
{devā ūcuḥ: }
dānavebhyo bhayaṃ ghoraṃ $ tatraihi vṛṣabhadhvaja &
jahi śatrūn surān pāhi % nāthavantas tvayā prabho // BrP_112.9 //
niṣkāraṇaḥ suhṛc chaṃbho $ nābhaviṣyad bhavān yadi &
tadākariṣyan kim iva % duḥkhārtāḥ sarvadehinaḥ // BrP_112.10 //
{brahmovāca: }
ity uktas tatkṣaṇāt prāyād $ yatra te devaśatravaḥ &
tatra tad yuddham abhavac % chaṃkareṇa suradviṣām // BrP_112.11 //
tatas trilocanaḥ śrāntas $ tamorūpadharaḥ śivaḥ &
lalāṭād vyapataṃs tasya % yudhyataḥ svedabindavaḥ // BrP_112.12 //
sa saṃharan daityagaṇāṃs $ tāmasīṃ mūrtim āśritaḥ &
tāṃ mūrtim asurā dṛṣṭvā % merupṛṣṭhād bhuvaṃ yayuḥ // BrP_112.13 //
sa saṃharan sarvadaityāṃs $ tadāgacchad bhuvaṃ haraḥ &
itaś cetaś ca bhītās te % 'dhāvan sarvāṃ mahīm imām // BrP_112.14 //
tathaiva kopād rudro 'pi $ śatrūṃs tān anudhāvati &
tathaiva yudhyataḥ śaṃbhoḥ % patitāḥ svedabindavaḥ // BrP_112.15 //
yatra yatra bhuvaṃ prāpto $ bindur māheśvaro mune &
tatra tatra śivākārā % mātaro jajñire tataḥ // BrP_112.16 //
procur maheśvaraṃ sarvāḥ $ khādāmas tv asurān iti &
tataḥ provāca bhagavān % sarvaiḥ suragaṇair vṛtaḥ // BrP_112.17 //
{śiva uvāca: }
svargād bhuvam anuprāptā $ rākṣasās te rasātalam &
anuprāptās tataḥ sarvāḥ % śṛṇvantu mama bhāṣitam // BrP_112.18 //
yatra yatra dviṣo yānti $ tatra gacchantu mātaraḥ &
rasātalam anuprāptā % idānīṃ madbhayād dviṣaḥ \
bhavatyo 'py anugacchantu # rasātalam anu dviṣaḥ // BrP_112.19 //
{brahmovāca: }
tāś ca jagmur bhuvaṃ bhittvā $ yatra te daityadānavāḥ &
tān hatvā mātaraḥ sarvān % devārīn atibhīṣaṇān // BrP_112.20 //
punar devān upājagmuḥ $ pathā tenaiva mātaraḥ &
gatāś ca mātaro yāvad % yāvac ca punar āgatāḥ // BrP_112.21 //
tāvad devāḥ sthitā āsan $ gautamītīram āśritāḥ &
prasthānāt tatra mātṝṇāṃ % surāṇāṃ ca pratiṣṭhiteḥ // BrP_112.22 //
pratiṣṭhānaṃ tu tat kṣetraṃ $ puṇyaṃ vijayavardhanam &
mātṝṇāṃ yatra cotpattir % mātṛtīrthaṃ pṛthak pṛthak // BrP_112.23 //
tatra tatra bilāny āsan $ rasātalagatāni ca &
surās tābhyo varān procur % loke pūjāṃ yathā śivaḥ // BrP_112.24 //
prāpnoti tadvan mātṛbhyaḥ $ pūjā bhavatu sarvadā &
ity uktvāntardadhur devā % āsaṃs tatraiva mātaraḥ // BrP_112.25 //
yatra yatra sthitā devyo $ mātṛtīrthaṃ tato viduḥ &
surāṇām api sevyāni % kiṃ punar mānuṣādibhiḥ // BrP_112.26 //
teṣu snānam atho dānaṃ $ pitṝṇāṃ caiva tarpaṇam &
sarvaṃ tad akṣayaṃ jñeyaṃ % śivasya vacanaṃ yathā // BrP_112.27 //
yas tv idaṃ śṛṇuyān nityaṃ $ smared api paṭhet tathā &
ākhyānaṃ mātṛtīrthānām % āyuṣmān sa sukhī bhavet // BrP_112.28 //
{brahmovāca: }
idam apy aparaṃ tīrthaṃ $ devānām api durlabham &
brahmatīrtham iti khyātaṃ % bhuktimuktipradaṃ nṛṇām // BrP_113.1 //
sthiteṣu devasainyeṣu $ praviṣṭeṣu rasātalam &
daityeṣu ca muniśreṣṭha % tathā mātṛṣu tān anu // BrP_113.2 //
madīyaṃ pañcamaṃ vaktraṃ $ gardabhākṛti bhīṣaṇam &
tad vaktraṃ devasainyeṣu % mayi tiṣṭhaty uvāca ha // BrP_113.3 //
he daityāḥ kiṃ palāyante $ na bhayaṃ vo 'stu satvaram &
āgacchantu surān sarvān % bhakṣayiṣye kṣaṇād iti // BrP_113.4 //
nivārayantaṃ mām evaṃ $ bhakṣaṇāyodyataṃ tathā &
taṃ dṛṣṭvā vibudhāḥ sarve % vitrastā viṣṇum abruvan // BrP_113.5 //
trāhi viṣṇo jagannātha $ brahmaṇo 'sya mukhaṃ luna &
cakradhṛg vibudhān āha % cchedmi cakreṇa vai śiraḥ // BrP_113.6 //
kiṃ tu tac chinnam evedaṃ $ saṃharet sacarācaram &
mantraṃ brūmo 'tra vibudhāḥ % śrūyatāṃ sarvam eva hi // BrP_113.7 //
trinetraḥ kaśiraś chettā $ sa ca dhatte na saṃśayaḥ &
mayā ca śaṃbhuḥ sarvaiś ca % stutaḥ proktas tathaiva ca // BrP_113.8 //
yāgaḥ kṣaṇī dṛṣṭaphale 'samarthaḥ BrP_113.9a
sa naiva kartuḥ phalatīti matvā BrP_113.9b
phalasya dāne pratibhūr jaṭīti BrP_113.9c
niścitya lokaḥ pratikarma yātaḥ BrP_113.9d
tataḥ sureśaḥ saṃtuṣṭo $ devānāṃ kāryasiddhaye &
lokānām upakārārthaṃ % tathety āha surān prati // BrP_113.10 //
tadvaktraṃ pāparūpaṃ yad $ bhīṣaṇaṃ lomaharṣaṇam &
nikṛtya nakhaśastraiś ca % kva sthāpyaṃ cety athābravīt // BrP_113.11 //
tatrelā vibudhān āha $ nāhaṃ voḍhuṃ śiraḥ kṣamā &
rasātalam atho yāsye % udadhiś cāpy athābravīt // BrP_113.12 //
śoṣaṃ yāsye kṣaṇād eva $ punaś cocuḥ śivaṃ surāḥ &
tvayaivaitad brahmaśiro % dhāryaṃ lokānukampayā // BrP_113.13 //
acchede jagatāṃ nāśaś $ chede doṣaś ca tādṛśaḥ &
evaṃ vimṛśya someśo % dadhāra kaśiras tadā // BrP_113.14 //
tad dṛṣṭvā duṣkaraṃ karma $ gautamīṃ prāpya pāvanīm &
astuvañ jagatām īśaṃ % praṇayād bhaktitaḥ surāḥ // BrP_113.15 //
deveṣv amitraṃ kaśiro 'tibhīmaṃ BrP_113.16a
tān bhakṣaṇāyopagataṃ nikṛtya BrP_113.16b
nakhāgrasūcyā śakalendumaulis BrP_113.16c
tyāge 'pi doṣāt kṛpayānudhatte BrP_113.16d
tatra te vibudhāḥ sarve $ sthitā ye brahmaṇo 'ntike &
tuṣṭuvur vibudheśānaṃ % karma dṛṣṭvātidaivatam // BrP_113.17 //
tataḥ prabhṛti tat tīrthaṃ $ brahmatīrtham iti śrutam &
adyāpi brahmaṇo rūpaṃ % caturmukham avasthitam // BrP_113.18 //
śiromātraṃ tu yaḥ paśyet $ sa gacched brahmaṇaḥ padam &
yatra sthitvā svayaṃ rudro % lūnavān brahmaṇaḥ śiraḥ // BrP_113.19 //
rudratīrthaṃ tad eva syāt $ tatra sākṣād divākaraḥ &
devānāṃ ca svarūpeṇa % sthito yasmāt tad uttamam // BrP_113.20 //
sauryaṃ tīrthaṃ tad ākhyātaṃ $ sarvakratuphalapradam &
tatra snātvā raviṃ dṛṣṭvā % punarjanma na vidyate // BrP_113.21 //
mahādevena yac chinnaṃ $ brahmaṇaḥ pañcamaṃ śiraḥ &
kṣetre 'vimukte saṃsthāpya % devatānāṃ hitaṃ kṛtam // BrP_113.22 //
brahmatīrthe śiromātraṃ $ yo dṛṣṭvā gautamītaṭe &
kṣetre 'vimukte tasyaiva % sthāpitaṃ yo 'nupaśyati \
kapālaṃ brahmaṇaḥ puṇyaṃ # brahmahā pūtatāṃ vrajet // BrP_113.23 //
{brahmovāca: }
avighnaṃ tīrtham ākhyātaṃ $ sarvavighnavināśanam &
tatrāpi vṛttam ākhyāsye % śṛṇu nārada bhaktitaḥ // BrP_114.1 //
devasattre pravṛtte tu $ gautamyāś cottare taṭe &
samāptir naiva sattrasya % saṃjātā vighnadoṣataḥ // BrP_114.2 //
tataḥ suragaṇāḥ sarve $ mām avocan hariṃ tadā &
tato dhyānagato 'haṃ tān % avocaṃ vīkṣya kāraṇam // BrP_114.3 //
vināyakakṛtair vighnair $ naitat sattraṃ samāpyate &
tasmāt stuvantu te sarve % ādidevaṃ vināyakam // BrP_114.4 //
tathety uktvā suragaṇāḥ $ snātvā te gautamītaṭe &
astuvan bhaktito devā % ādidevaṃ gaṇeśvaram // BrP_114.5 //
{devā ūcuḥ: }
yaḥ sarvakāryeṣu sadā surāṇām BrP_114.6a
apīśaviṣṇvambujasaṃbhavānām BrP_114.6b
pūjyo namasyaḥ paricintanīyas BrP_114.6c
taṃ vighnarājaṃ śaraṇaṃ vrajāmaḥ BrP_114.6d
na vighnarājena samo 'sti kaścid BrP_114.7a
devo manovāñchitasaṃpradātā BrP_114.7b
niścitya caitat tripurāntako 'pi BrP_114.7c
taṃ pūjayām āsa vadhe purāṇām BrP_114.7d
karotu so 'smākam avighnam asmin BrP_114.8a
mahākratau satvaram āmbikeyaḥ BrP_114.8b
dhyātena yenākhiladehabhājāṃ BrP_114.8c
pūrṇā bhaviṣyanti manobhilāṣāḥ BrP_114.8d
mahotsavo 'bhūd akhilasya devyā BrP_114.9a
jātaḥ sutaś cintitamātra eva BrP_114.9b
ato 'vadan surasaṃghāḥ kṛtārthāḥ BrP_114.9c
sadyojātaṃ vighnarājaṃ namantaḥ BrP_114.9d
yo mātur utsaṅgagato 'tha mātrā BrP_114.10a
nivāryamāṇo 'pi balāc ca candram BrP_114.10b
saṃgopayām āsa pitur jaṭāsu BrP_114.10c
gaṇādhināthasya vinoda eṣaḥ BrP_114.10d
papau stanaṃ mātur athāpi tṛpto BrP_114.11a
yo bhrātṛmātsaryakaṣāyabuddhiḥ BrP_114.11b
lambodaras tvaṃ bhava vighnarājo BrP_114.11c
lambodaraṃ nāma cakāra śaṃbhuḥ BrP_114.11d
saṃveṣṭito devagaṇair maheśaḥ BrP_114.12a
pravartatāṃ nṛtyam itīty uvāca BrP_114.12b
saṃtoṣito nūpurarāvamātrād BrP_114.12c
gaṇeśvaratve 'bhiṣiṣeca putram BrP_114.12d
yo vighnapāśaṃ ca kareṇa bibhrat BrP_114.13a
skandhe kuṭhāraṃ ca tathā pareṇa BrP_114.13b
apūjito vighnam atho 'pi mātuḥ BrP_114.13c
karoti ko vighnapateḥ samo 'nyaḥ BrP_114.13d
dharmārthakāmādiṣu pūrvapūjyo BrP_114.14a
devāsuraiḥ pūjyata eva nityam BrP_114.14b
yasyārcanaṃ naiva vināśam asti BrP_114.14c
taṃ pūrvapūjyaṃ prathamaṃ namāmi BrP_114.14d
yasyārcanāt prārthanayānurūpāṃ BrP_114.15a
dṛṣṭvā tu sarvasya phalasya siddhim BrP_114.15b
svatantrasāmarthyakṛtātigarvaṃ BrP_114.15c
bhrātṛpriyaṃ tv ākhurathaṃ tam īḍe BrP_114.15d
yo mātaraṃ sarasair nṛtyagītais BrP_114.16a
tathābhilāṣair akhilair vinodaiḥ BrP_114.16b
saṃtoṣayām āsa tadātituṣṭaṃ BrP_114.16c
taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye BrP_114.16d
suropakārair asuraiś ca yuddhaiḥ BrP_114.17a
stotrair namaskāraparaiś ca mantraiḥ BrP_114.17b
pitṛprasādena sadā samṛddhaṃ BrP_114.17c
taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye BrP_114.17d
jaye purāṇām akarot pratīpaṃ BrP_114.18a
pitrāpi harṣāt pratipūjito yaḥ BrP_114.18b
nirvighnatāṃ cāpi punaś cakāra BrP_114.18c
tasmai gaṇeśāya namaskaromi BrP_114.18d
{brahmovāca: }
iti stutaḥ suragaṇair $ vighneśaḥ prāha tān punaḥ //* BrP_114.19 //
{gaṇeśa uvāca: }
ito nirvighnatā sattre $ mattaḥ syād asurāriṇaḥ //* BrP_114.20 //
{brahmovāca: }
devasattre nivṛtte tu $ gaṇeśaḥ prāha tān surān //* BrP_114.21 //
{gaṇeśa uvāca: }
stotreṇānena ye bhaktyā $ māṃ stoṣyanti yatavratāḥ &
teṣāṃ dāridryaduḥkhāni % na bhaveyuḥ kadācana // BrP_114.22 //
atra ye bhaktitaḥ snānaṃ $ dānaṃ kuryur atandritāḥ &
teṣāṃ sarvāṇi kāryāṇi % bhaveyur iti manyatām // BrP_114.23 //
{brahmovāca: }
tadvākyasamakālaṃ tu $ tathety ūcuḥ surā api &
nivṛtte tu makhe tasmin % surā jagmuḥ svam ālayam // BrP_114.24 //
tataḥ prabhṛti tat tīrtham $ avighnam iti gadyate &
sarvakāmapradaṃ puṃsāṃ % sarvavighnavināśanam // BrP_114.25 //
{brahmovāca: }
śeṣatīrtham iti khyātaṃ $ sarvakāmapradāyakam &
tasya rūpaṃ pravakṣyāmi % yan mayā paribhāṣitam // BrP_115.1 //
śeṣo nāma mahānāgo $ rasātalapatiḥ prabhuḥ &
sarvanāgaiḥ parivṛto % rasātalam athābhyagāt // BrP_115.2 //
rākṣasā daityadanujāḥ $ praviṣṭā ye rasātalam &
tair nirasto bhogipatir % mām uvācātha vihvalaḥ // BrP_115.3 //
{śeṣa uvāca: }
rasātalaṃ tvayā dattaṃ $ rākṣasānāṃ mamāpi ca &
te me sthānaṃ na dāsyanti % tasmāt tvāṃ śaraṇaṃ gataḥ // BrP_115.4 //
tato 'ham abravaṃ nāgaṃ $ gautamīṃ yāhi pannaga &
tatra stutvā mahādevaṃ % lapsyase tvaṃ manoratham // BrP_115.5 //
nānyo 'sti lokatritaye $ manorathasamarpakaḥ &
madvākyaprerito nāgo % gaṅgām āplutya yatnataḥ \
kṛtāñjalipuṭo bhūtvā # tuṣṭāva tridaśeśvaram // BrP_115.6 //
{śeṣa uvāca: }
namas trailokyanāthāya $ dakṣayajñavibhedine &
ādikartre namas tubhyaṃ % namas trailokyarūpiṇe // BrP_115.7 //
namaḥ sahasraśirase $ namaḥ saṃhārakāriṇe &
somasūryāgnirūpāya % jalarūpāya te namaḥ // BrP_115.8 //
sarvadā sarvarūpāya $ kālarūpāya te namaḥ &
pāhi śaṃkara sarveśa % pāhi someśa sarvaga \
jagannātha namas tubhyaṃ # dehi me manasepsitam // BrP_115.9 //
{brahmovāca: }
tato maheśvaraḥ prītaḥ $ prādān nāgepsitān varān &
vināśāya surārīṇāṃ % daityadānavarakṣasām // BrP_115.10 //
śeṣāya pradadau śūlaṃ $ jahy anenāripuṃgavān &
tataḥ proktaḥ śivenāsau % śeṣaḥ śūlena bhogibhiḥ // BrP_115.11 //
rasātalam atho gatvā $ nijaghāna ripūn raṇe &
nihatya nāgaḥ śūlena % daityadānavarākṣasān // BrP_115.12 //
nyavartata punar devo $ yatra śeṣeśvaro haraḥ &
pathā yena samāyāto % devaṃ draṣṭuṃ sa nāgarāṭ // BrP_115.13 //
rasātalād yatra devo $ bilaṃ tatra vyajāyata &
tasmād bilatalād yātaṃ % gāṅgaṃ vāry atipuṇyadam // BrP_115.14 //
tad vāri gaṅgām agamad $ gaṅgāyāḥ saṃgamas tataḥ &
devasya purataś cāpi % kuṇḍaṃ tatra suvistaram // BrP_115.15 //
nāgas tatrākarod dhomaṃ $ yatra cāgniḥ sadā sthitaḥ &
soṣṇaṃ tad abhavad vāri % gaṅgāyās tatra saṃgamaḥ // BrP_115.16 //
devadevaṃ samārādhya $ nāgaḥ prīto mahāyaśāḥ &
rasātalaṃ tato 'bhīṣṭaṃ % śivāt prāpya talaṃ yayau // BrP_115.17 //
tataḥ prabhṛti tat tīrthaṃ $ nāgatīrtham udāhṛtam &
sarvakāmapradaṃ puṇyaṃ % rogadāridryanāśanam // BrP_115.18 //
āyurlakṣmīkaraṃ puṇyaṃ $ snānadānāc ca muktidam &
śṛṇuyād vā paṭhed bhaktyā % yo vāpi smarate tu tat // BrP_115.19 //
tīrthaṃ śeṣeśvaro yatra $ yatra śaktipradaḥ śivaḥ &
ekaviṃśatitīrthānām % ubhayos tatra tīrayoḥ \
śatāni muniśārdūla # sarvasaṃpatpradāyinām // BrP_115.20 //
{brahmovāca: }
mahānalam iti khyātaṃ $ vaḍavānalam ucyate &
mahānalo yatra devo % vaḍavā yatra sā nadī // BrP_116.1 //
tat tīrthaṃ putra vakṣyāmi $ mṛtyudoṣajarāpaham &
purāsan naimiṣāraṇye % ṛṣayaḥ sattrakāriṇaḥ // BrP_116.2 //
śamitāraṃ ca ṛṣayo $ mṛtyuṃ cakrus tapasvinaḥ &
vartamāne sattrayāge % mṛtyau śamitari sthite // BrP_116.3 //
na mamāra tadā kaścid $ ubhayaṃ sthāsnu jaṅgamam &
vinā paśūn muniśreṣṭha % martyaṃ cāmartyatāṃ gatam // BrP_116.4 //
tatas triviṣṭape śūnye $ martye caivātisaṃbhṛte &
mṛtyunopekṣite devā % rākṣasān ūcire tadā // BrP_116.5 //
{devā ūcuḥ: }
gacchadhvam ṛṣisattraṃ tan $ nāśayadhvaṃ mahādhvaram &
{brahmovāca: }
iti devavacaḥ śrutvā % procus te rākṣasāḥ surān // BrP_116.6 //
{asurā ūcuḥ: }
vidhvaṃsayāmas taṃ yajñam $ asmākaṃ kiṃ phalaṃ tataḥ &
pravartate vinā hetuṃ % na kopi kvāpi jātucit // BrP_116.7 //
{brahmovāca: }
devā apy asurān ūcur $ yajñārdhaṃ bhavatām api &
bhaved eva tato yāntu % ṛṣīṇāṃ sattram uttamam // BrP_116.8 //
te śrutvā tvaritāḥ sarve $ yatra yajñaḥ pravartate &
jagmus tatra vināśāya % devavākyād viśeṣataḥ // BrP_116.9 //
taj jñātvā ṛṣayo mṛtyum $ āhuḥ kiṃ kurmahe vayam &
āgatā devavacanād % rākṣasā yajñanāśinaḥ // BrP_116.10 //
mṛtyunā saha saṃmantrya $ naimiṣāraṇyavāsinaḥ &
sarve tyaktvā svāśramaṃ taṃ % śamitrā saha nārada // BrP_116.11 //
agnimātram upādāya $ tyaktvā pātrādikaṃ tu yat &
kratuniṣpattaye jagmur % gautamīṃ prati satvarāḥ // BrP_116.12 //
tatra snātvā maheśānaṃ $ rakṣaṇāyopatasthire &
kṛtāñjalipuṭās te tu % tuṣṭuvus tridaśeśvaram // BrP_116.13 //
{ṛṣaya ūcuḥ: }
yo līlayā viśvam idaṃ cakāra BrP_116.14a
dhātā vidhātā bhuvanatrayasya BrP_116.14b
yo viśvarūpaḥ sadasatparo yaḥ BrP_116.14c
someśvaraṃ taṃ śaraṇaṃ vrajāmaḥ BrP_116.14d
{mṛtyur uvāca: }
icchāmātreṇa yaḥ sarvaṃ $ hanti pāti karoti ca &
tam ahaṃ tridaśeśānaṃ % śaraṇaṃ yāmi śaṃkaram // BrP_116.15 //
mahānalaṃ mahākāyaṃ $ mahānāgavibhūṣaṇam &
mahāmūrtidharaṃ devaṃ % śaraṇaṃ yāmi śaṃkaram // BrP_116.16 //
{brahmovāca: }
tataḥ provāca bhagavān $ mṛtyo kā prītir astu te //* BrP_116.17 //
{mṛtyur uvāca: }
rākṣasebhyo bhayaṃ ghoram $ āpannaṃ tridaśeśvara &
yajñam asmāṃś ca rakṣasva % yāvat sattraṃ samāpyate // BrP_116.18 //
{brahmovāca: }
tathā cakāra bhagavāṃs $ trinetro vṛṣabhadhvajaḥ &
śamitrā mṛtyunā sattram % ṛṣīṇāṃ pūrṇatāṃ yayau // BrP_116.19 //
haviṣāṃ bhāgadheyāya $ ājagmur amarāḥ kramāt &
tān avocan munigaṇāḥ % saṃkṣubdhā mṛtyunā saha // BrP_116.20 //
{ṛṣaya ūcuḥ: }
asmanmakhavināśāya $ rākṣasāḥ preṣitā yataḥ &
tasmād bhavadbhyaḥ pāpiṣṭhā % rākṣasāḥ santu śatravaḥ // BrP_116.21 //
{brahmovāca: }
tataḥ prabhṛti devānāṃ $ rākṣasā vairiṇo 'bhavan &
kṛtyāṃ ca vaḍavāṃ tatra % devāś ca ṛṣayo 'malāḥ // BrP_116.22 //
mṛtyor bhāryā bhava tvaṃ tām $ ity uktvā te 'bhyaṣecayan &
abhiṣekodakaṃ yat tu % sā nadī vaḍavābhavat // BrP_116.23 //
mṛtyunā sthāpitaṃ liṅgaṃ $ mahānalam iti śrutam &
tataḥ prabhṛti tat tīrthaṃ % vaḍavāsaṃgamaṃ viduḥ // BrP_116.24 //
mahānalo yatra devas $ tat tīrthaṃ bhuktimuktidam &
sahasraṃ tatra tīrthānāṃ % sarvābhīṣṭapradāyinām \
ubhayos tīrayos tatra # smaraṇād aghaghātinām // BrP_116.25 //
{brahmovāca: }
ātmatīrtham iti khyātaṃ $ bhuktimuktipradaṃ nṛṇām &
tasya prabhāvaṃ vakṣyāmi % yatra jñāneśvaraḥ śivaḥ // BrP_117.1 //
datta ity api vikhyātaḥ $ so 'triputro harapriyaḥ &
durvāsasaḥ priyo bhrātā % sarvajñānaviśāradaḥ \
sa gatvā pitaraṃ prāha # vinayena praṇamya ca // BrP_117.2 //
{datta uvāca: }
brahmajñānaṃ kathaṃ me syāt $ kaṃ pṛcchāmi kva yāmi ca //* BrP_117.3 //
{brahmovāca: }
tac chrutvātriḥ putravākyaṃ $ dhyātvā vacanam abravīt //* BrP_117.4 //
{atrir uvāca: }
gautamīṃ putra gaccha tvaṃ $ tatra stuhi maheśvaram &
sa tu prīto yadaiva syāt % tadā jñānam avāpsyasi // BrP_117.5 //
{brahmovāca: }
tathety uktvā tadātreyo $ gaṅgāṃ gatvā śucir yataḥ &
kṛtāñjalipuṭo bhūtvā % bhaktyā tuṣṭāva śaṃkaram // BrP_117.6 //
{datta uvāca: }
saṃsārakūpe patito 'smi daivān BrP_117.7a
mohena gupto bhavaduḥkhapaṅke BrP_117.7b
ajñānanāmnā tamasāvṛto 'haṃ BrP_117.7c
paraṃ na vindāmi surādhinātha BrP_117.7d
bhinnas triśūlena balīyasāhaṃ BrP_117.8a
pāpena cintākṣurapāṭitaś ca BrP_117.8b
tapto 'smi pañcendriyatīvratāpaiḥ BrP_117.8c
śrānto 'smi saṃtāraya somanātha BrP_117.8d
baddho 'smi dāridryamayaiś ca bandhair BrP_117.9a
hato 'smi rogānalatīvratāpaiḥ BrP_117.9b
krānto 'smy ahaṃ mṛtyubhujaṃgamena BrP_117.9c
bhīto bhṛśaṃ kiṃ karavāṇi śaṃbho BrP_117.9d
bhavābhavābhyām atipīḍito 'haṃ BrP_117.10a
tṛṣṇākṣudhābhyāṃ ca rajastamobhyām BrP_117.10b
īdṛkṣayā jarayā cābhibhūtaḥ BrP_117.10c
paśyāvasthāṃ kṛpayā me 'dya nātha BrP_117.10d
kāmena kopena ca matsareṇa BrP_117.11a
dambhena darpādibhir apy anekaiḥ BrP_117.11b
ekaikaśaḥ kaṣṭagato 'smi viddhas BrP_117.11c
tvaṃ nāthavad vāraya nātha śatrūn BrP_117.11d
kasyāpi kaścit patitasya puṃso BrP_117.12a
duḥkhapraṇodī bhavatīti satyam BrP_117.12b
vinā bhavantaṃ mama somanātha BrP_117.12c
kutrāpi kāruṇyavaco 'pi nāsti BrP_117.12d
tāvat sa kopo bhayamohaduḥkhāny BrP_117.13a
ajñānadāridryarujas tathaiva BrP_117.13b
kāmādayo mṛtyur apīha yāvan BrP_117.13c
namaḥ śivāyeti na vacmi vākyam BrP_117.13d
na me 'sti dharmo na ca me 'sti bhaktir BrP_117.14a
nāhaṃ vivekī karuṇā kuto me BrP_117.14b
dātāsi tenāśu śaraṇya citte BrP_117.14c
nidhehi someti padaṃ madīye BrP_117.14d
yāce na cāhaṃ surabhūpatitvaṃ BrP_117.15a
hṛtpadmamadhye mama somanātha BrP_117.15b
śrīsomapādāmbujasaṃnidhānaṃ BrP_117.15c
yāce vicāryaiva ca tat kuruṣva BrP_117.15d
yathā tavāhaṃ vidito 'smi pāpas BrP_117.16a
tathāpi vijñāpanam āśṛṇuṣva BrP_117.16b
saṃśrūyate yatra vacaḥ śiveti BrP_117.16c
tatra sthitiḥ syān mama somanātha BrP_117.16d
gaurīpate śaṃkara somanātha BrP_117.17a
viśveśa kāruṇyanidhe 'khilātman BrP_117.17b
saṃstūyate yatra sadeti tatra BrP_117.17c
keṣām api syāt kṛtināṃ nivāsaḥ BrP_117.17d
{brahmovāca: }
ity ātreyastutiṃ śrutvā $ tutoṣa bhagavān haraḥ &
varado 'smīti taṃ prāha % yoginaṃ viśvakṛd bhavaḥ // BrP_117.18 //
{ātreya uvāca: }
ātmajñānaṃ ca muktiṃ ca $ bhuktiṃ ca vipulāṃ tvayi &
tīrthasyāpi ca māhātmyaṃ % varo 'yaṃ tridaśārcita // BrP_117.19 //
{brahmovāca: }
evam astv iti taṃ śaṃbhur $ uktvā cāntaradhīyata &
tataḥ prabhṛti tat tīrtham % ātmatīrthaṃ vidur budhāḥ \
tatra snānena dānena # muktiḥ syād iha nārada // BrP_117.20 //
{brahmovāca: }
aśvatthatīrtham ākhyātaṃ $ pippalaṃ ca tataḥ param &
uttare mandatīrthaṃ tu % tatra vyuṣṭim itaḥ śṛṇu // BrP_118.1 //
purā tv agastyo bhagavān $ dakṣiṇāśāpatiḥ prabhuḥ &
devais tu preritaḥ pūrvaṃ % vindhyasya prārthanaṃ prati // BrP_118.2 //
sa śanair vindhyam abhyāgāt $ sahasramunibhir vṛtaḥ &
tam āgatya nagaśreṣṭhaṃ % bahuvṛkṣasamākulam // BrP_118.3 //
spardhinaṃ merubhānubhyāṃ $ vindhyaṃ śṛṅgaśatair vṛtam &
atyunnataṃ nagaṃ dhīro % lopāmudrāpatir muniḥ // BrP_118.4 //
kṛtātithyo dvijaiḥ sārdhaṃ $ praśasya ca nagaṃ punaḥ &
idam āha muniśreṣṭho % devakāryārthasiddhaye // BrP_118.5 //
{agastya uvāca: }
ahaṃ yāmi nagaśreṣṭha $ munibhis tattvadarśibhiḥ &
tīrthayātrāṃ karomīti % dakṣiṇāśāṃ vrajāmy aham // BrP_118.6 //
dehi mārgaṃ nagapate $ ātithyaṃ dehi yācate &
yāvad āgamanaṃ me syāt % sthātavyaṃ tāvad eva hi // BrP_118.7 //
nānyathā bhavitavyaṃ te $ tathety āha nagottamaḥ &
ākrāman dakṣiṇām āśāṃ % tair vṛto munibhir muniḥ // BrP_118.8 //
śanaiḥ sa gautamīm āgāt $ sattrayāgāya dīkṣitaḥ &
yāvat saṃvatsaraṃ sattram % akarod ṛṣibhir vṛtaḥ // BrP_118.9 //
kaiṭabhasya sutau pāpau $ rākṣasau dharmakaṇṭakau &
aśvatthaḥ pippalaś ceti % vikhyātau tridaśālaye // BrP_118.10 //
aśvattho 'śvattharūpeṇa $ pippalo brahmarūpadhṛk &
tāv ubhāv antaraṃ prepsū % yajñavidhvaṃsanāya tu // BrP_118.11 //
kurutāṃ kāṅkṣitaṃ rūpaṃ $ dānavau pāpacetasau &
aśvattho vṛkṣarūpeṇa % pippalo brāhmaṇākṛtiḥ // BrP_118.12 //
ubhau tau brāhmaṇān nityaṃ $ pīḍayetāṃ tapodhana &
ālabhante ca ye 'śvatthaṃ % tāṃs tān aśnāty asau taruḥ // BrP_118.13 //
pippalaḥ sāmago bhūtvā $ śiṣyān aśnāti rākṣasaḥ &
tasmād adyāpi vipreṣu % sāmago 'tīva niṣkṛpaḥ // BrP_118.14 //
kṣīyamāṇān dvijān dṛṣṭvā $ munayo rākṣasāv imau &
iti buddhvā mahāprājñā % dakṣiṇaṃ tīram āśritam // BrP_118.15 //
sauriṃ śanaiścaraṃ mandaṃ $ tapasyantaṃ dhṛtavratam &
gatvā munigaṇāḥ sarve % rakṣaḥkarma nyavedayan // BrP_118.16 //
saurir munigaṇān āha $ pūrṇe tapasi me dvijāḥ &
rākṣasau hanmy apūrṇe tu % tapasy akṣama eva hi // BrP_118.17 //
punaḥ procur munigaṇā $ dāsyāmas te tapo mahat &
ity ukto brāhmaṇaiḥ sauriḥ % kṛtam ity āha tān api // BrP_118.18 //
saurir brāhmaṇaveṣeṇa $ prāyād aśvattharūpiṇam &
rākṣasaṃ brāhmaṇo bhūtvā % pradakṣiṇam athākarot // BrP_118.19 //
pradakṣiṇaṃ tu kurvāṇaṃ $ mene brāhmaṇam eva tam &
nityavad rākṣasaḥ pāpo % bhakṣayām āsa māyayā // BrP_118.20 //
tasya kāyaṃ samāviśya $ cakṣuṣāntrāṇy apaśyata &
dṛṣṭaḥ sa rākṣasaḥ pāpo % mandena ravisūnunā // BrP_118.21 //
bhasmībhūtaḥ kṣaṇenaiva $ girir vajrahato yathā &
aśvatthaṃ bhasmasāt kṛtvā % anyaṃ brāhmaṇarūpiṇam // BrP_118.22 //
rākṣasaṃ pāpanilayam $ eka eva tam abhyagāt &
adhīyāno vipra iva % śiṣyarūpo vinītavat // BrP_118.23 //
pippalaḥ pūrvavac cāpi $ bhakṣayām āsa bhānujam &
sa bhakṣitaḥ pūrvavac ca % kukṣāv antrāṇy avaikṣata // BrP_118.24 //
tenālokitamātro 'sau $ rākṣaso bhasmasād abhūt &
ubhau hatvā bhānusutaḥ % kiṃ kṛtyaṃ me vadantv atha // BrP_118.25 //
munayo jātasaṃharṣāḥ $ sarva eva tapasvinaḥ &
tataḥ prasannā hy abhavann % ṛṣayo 'gastyapūrvakāḥ // BrP_118.26 //
varān dadur yathākāmaṃ $ sauraye mandagāmine &
sa prīto brāhmaṇān āha % śaniḥ sūryasuto balī // BrP_118.27 //
{saurir uvāca: }
maddvāre niyatā ye ca $ kurvanty aśvatthalambhanam &
teṣāṃ sarvāṇi kāryāṇi % syuḥ pīḍā madbhavā na ca // BrP_118.28 //
tīrthe cāśvatthasaṃjñe vai $ snānaṃ kurvanti ye narāḥ &
teṣāṃ sarvāṇi kāryāṇi % bhaveyur aparo varaḥ // BrP_118.29 //
mandavāre tu ye 'śvatthaṃ $ prātar utthāya mānavāḥ &
ālabhante ca teṣāṃ vai % grahapīḍā vyapohatu // BrP_118.30 //
{brahmovāca: }
tataḥ prabhṛti tat tīrtham $ aśvatthaṃ pippalaṃ viduḥ &
tīrthaṃ śanaiścaraṃ tatra % tatrāgastyaṃ ca sāttrikam // BrP_118.31 //
yājñikaṃ cāpi tat tīrthaṃ $ sāmagaṃ tīrtham eva ca &
ityādyaṣṭottarāṇy āsan % sahasrāṇy atha ṣoḍaśa \
teṣu snānaṃ ca dānaṃ ca # sattrayāgaphalapradam // BrP_118.32 //
{brahmovāca: }
somatīrtham iti khyātaṃ $ tad apy uktaṃ mahātmabhiḥ &
tatra snānena dānena % somapānaphalaṃ labhet // BrP_119.1 //
jagatāṃ mātaraḥ pūrvam $ oṣadhyo jīvasaṃmatāḥ &
mamāpi mātaro devyaḥ % pūrvāsāṃ pūrvavattarāḥ // BrP_119.2 //
āsu pratiṣṭhito dharmaḥ $ svādhyāyo yajñakarma ca &
ābhir eva dhṛtaṃ sarvaṃ % trailokyaṃ sacarācaram // BrP_119.3 //
aśeṣarogopaśamo $ bhavaty ābhir asaṃśayam &
annam etābhir eva syād % aśeṣaprāṇarakṣaṇam \
atrauṣadhyo jagadvandyā # mām ūcur anahaṃkṛtāḥ // BrP_119.4 //
{oṣadhya ūcuḥ: }
asmākaṃ tvaṃ patiṃ dehi $ rājānaṃ surasattama //* BrP_119.5 //
{brahmovāca: }
tac chrutvā vacanaṃ tāsāṃ $ mayoktā oṣadhīr idam &
patiṃ prāpsyatha sarvāś ca % rājānaṃ prītivardhanam // BrP_119.6 //
rājānam iti tac chrutvā $ tā mām ūcuḥ punar mune &
gantavyaṃ kva punaś coktā % gautamīṃ yāntu mātaraḥ // BrP_119.7 //
tuṣṭāyām atha tasyāṃ vo $ rājā syāl lokapūjitaḥ &
tāś ca gatvā muniśreṣṭha % tuṣṭuvur gautamīṃ nadīm // BrP_119.8 //
{oṣadhya ūcuḥ: }
kiṃ vākariṣyan bhavavartino janā BrP_119.9a
nānāghasaṃghābhibhavāc ca duḥkhitāḥ BrP_119.9b
na cāgamiṣyad bhavatī bhuvaṃ cet BrP_119.9c
puṇyodake gautami śaṃbhukānte BrP_119.9d
ko vetti bhāgyaṃ naradehabhājāṃ BrP_119.10a
mahīgatānāṃ saritām adhīśe BrP_119.10b
eṣāṃ mahāpātakasaṃghahantrī BrP_119.10c
tvam amba gaṅge sulabhā sadaiva BrP_119.10d
na te vibhūtiṃ nanu vetti ko 'pi BrP_119.11a
trailokyavandye jagadamba gaṅge BrP_119.11b
gaurīsamāliṅgitavigraho 'pi BrP_119.11c
dhatte smarāriḥ śirasāpi yat tvām BrP_119.11d
namo 'stu te mātar abhīṣṭadāyini BrP_119.12a
namo 'stu te brahmamaye 'ghanāśini BrP_119.12b
namo 'stu te viṣṇupadābjaniḥsṛte BrP_119.12c
namo 'stu te śaṃbhujaṭāviniḥsṛte BrP_119.12d
{brahmovāca: }
ity evaṃ stuvatām īśā $ kiṃ dadāmīty avocata //* BrP_119.13 //
{oṣadhya ūcuḥ: }
patiṃ dehi jaganmātā $ rājānam atitejasam //* BrP_119.14 //
{brahmovāca: }
tadovāca nadī gaṅgā $ oṣadhīs tā idaṃ vacaḥ //* BrP_119.15 //
{gaṅgovāca: }
ahaṃ cāmṛtarūpāsmi $ oṣadhyo mātaro 'mṛtāḥ &
tādṛśaṃ cāmṛtātmānaṃ % patiṃ somaṃ dadāmi vaḥ // BrP_119.16 //
{brahmovāca: }
devāś ca ṛṣayo vākyaṃ $ menire soma eva ca &
oṣadhyaś cāpi tad vākyaṃ % tato jagmuḥ svam ālayam // BrP_119.17 //
yatra cāpur mahauṣadhyo $ rājānam amṛtātmakam &
somaṃ samastasaṃtāpa- % pāpasaṃghanivārakam // BrP_119.18 //
somatīrthaṃ tu tat khyātaṃ $ somapānaphalapradam &
tatra snānena dānena % pitaraḥ svargam āpnuyuḥ // BrP_119.19 //
ya idaṃ śṛṇuyān nityaṃ $ paṭhed vā bhaktitaḥ smaret &
dīrgham āyur avāpnoti % sa putrī dhanavān bhavet // BrP_119.20 //
{brahmovāca: }
dhānyatīrtham iti khyātaṃ $ sarvakāmapradaṃ nṛṇām &
subhikṣaṃ kṣemadaṃ puṃsāṃ % sarvāpadvinivāraṇam // BrP_120.1 //
oṣadhyaḥ somarājānaṃ $ patiṃ prāpya mudānvitāḥ &
ūcuḥ sarvasya lokasya % gaṅgāyāś cepsitaṃ vacaḥ // BrP_120.2 //
{oṣadhya ūcuḥ: }
vaidikī puṇyagāthāsti $ yāṃ vai vedavido viduḥ &
bhūmiṃ sasyavatīṃ kaścin % mātaraṃ mātṛsaṃmitām // BrP_120.3 //
gaṅgāsamīpe yo dadyāt $ sarvakāmān avāpnuyāt &
bhūmiṃ sasyavatīṃ gāś ca % oṣadhīś ca mudānvitaḥ // BrP_120.4 //
viṣṇubrahmeśarūpāya $ yo dadyād bhaktimān naraḥ &
sarvaṃ tad akṣayaṃ vidyāt % sarvakāmān avāpnuyāt // BrP_120.5 //
oṣadhyaḥ somarājanyāḥ $ somaś cāpy oṣadhīpatiḥ &
iti jñātvā brahmavida % oṣadhīr yaḥ pradāsyati // BrP_120.6 //
sarvān kāmān avāpnoti $ brahmaloke mahīyate &
tā eva somarājanyāḥ % prītāḥ procuḥ punaḥ punaḥ // BrP_120.7 //
{oṣadhya ūcuḥ: }
yo 'smān dadāti gaṅgāyāṃ $ taṃ rājan pārayāmasi &
tvam uttamaś cauṣadhīśa % tvadadhīnaṃ carācaram // BrP_120.8 //
oṣadhayaḥ saṃvadante $ somena saha rājñā &
yo 'smān dadāti viprebhyas % taṃ rājan pārayāmasi // BrP_120.9 //
vayaṃ ca brahmarūpiṇyaḥ $ prāṇarūpiṇya eva ca &
yo 'smān dadāti viprebhyas % taṃ rājan pārayāmasi // BrP_120.10 //
asmān dadāti yo nityaṃ $ brāhmaṇebhyo jitavrataḥ &
upāstir asti sāsmākaṃ % taṃ rājan pārayāmasi // BrP_120.11 //
sthāvaraṃ jaṅgamaṃ kiṃcid $ asmābhir vyāpṛtaṃ jagat &
yo 'smān dadāti viprebhyas % taṃ rājan pārayāmasi // BrP_120.12 //
havyaṃ kavyaṃ yad amṛtaṃ $ yat kiṃcid upabhujyate &
tadgarīyaś ca yo dadyāt % taṃ rājan pārayāmasi // BrP_120.13 //
ity etāṃ vaidikīṃ gāthāṃ $ yaḥ śṛṇoti smareta vā &
paṭhate bhaktim āpannas % taṃ rājan pārayāmasi // BrP_120.14 //
{brahmovāca: }
yatraiṣā paṭhitā gāthā $ somena saha rājñā &
gaṅgātīre cauṣadhībhir % dhānyatīrthaṃ tad ucyate // BrP_120.15 //
tataḥ prabhṛti tat tīrtham $ auṣadhyaṃ saumyam eva ca &
amṛtaṃ vedagāthaṃ ca % mātṛtīrthaṃ tathaiva ca // BrP_120.16 //
eṣu snānaṃ japo homo $ dānaṃ ca pitṛtarpaṇam &
annadānaṃ tu yaḥ kuryāt % tad ānantyāya kalpate // BrP_120.17 //
ṣaṭśatādhikasāhasraṃ $ tīrthānāṃ tīrayor dvayoḥ &
sarvapāpanihantṝṇāṃ % sarvasaṃpadvivardhanam // BrP_120.18 //
{brahmovāca: }
vidarbhāsaṃgamaṃ puṇyaṃ $ revatīsaṃgamaṃ tathā &
tatra yad vṛttam ākhyāsye % yat purāṇavido viduḥ // BrP_121.1 //
bharadvāja iti khyāta $ ṛṣir āsīt tapodhikaḥ &
tasya svasā revatīti % kurūpā vikṛtasvarā // BrP_121.2 //
tāṃ dṛṣṭvā vikṛtāṃ bhrātā $ bharadvājaḥ pratāpavān &
cintayā parayā yukto % gaṅgāyā dakṣiṇe taṭe // BrP_121.3 //
kasmai dadyām imāṃ kanyāṃ $ svasāraṃ bhīṣaṇākṛtim &
na kaścit pratigṛhṇāti % dātavyā ca svasā tathā // BrP_121.4 //
aho bhūyān na kasyāpi $ kanyā duḥkhaikakāraṇam &
maraṇaṃ jīvato 'py asya % prāṇinas tu pade pade // BrP_121.5 //
evaṃ vimṛśatas tasya $ svāśrame cātiśobhane &
draṣṭuṃ munivaraḥ prāyād % bharadvājaṃ yatavratam // BrP_121.6 //
dvyaṣṭavarṣaḥ śubhavapuḥ $ śānto dānto guṇākaraḥ &
nāmnā kaṭha iti khyāto % bharadvājaṃ nanāma saḥ // BrP_121.7 //
vidhivat pūjya taṃ vipraṃ $ bharadvājaḥ kaṭhaṃ tadā &
tasyāgamanakāryaṃ ca % papraccha purataḥ sthitaḥ // BrP_121.8 //
kaṭho 'py āha bharadvājaṃ $ vidyārthy aham upāgataḥ &
tathā ca darśanākāṅkṣī % yad yuktaṃ tad vidhīyatām // BrP_121.9 //
bharadvājaḥ kaṭhaṃ prāha $ adhīṣva yad abhīpsitam &
purāṇaṃ smṛtayo vedā % dharmasthānāny anekaśaḥ // BrP_121.10 //
sarvaṃ vedmi mahāprājña $ ruciraṃ vada mā ciram &
kulīno dharmanirato % guruśuśrūṣaṇe rataḥ \
abhimānī śrutadharaḥ # śiṣyaḥ puṇyair avāpyate // BrP_121.11 //
{kaṭha uvāca: }
adhyāpayasva bho brahmañ $ śiṣyaṃ māṃ vītakalmaṣam &
śuśrūṣaṇarataṃ bhaktaṃ % kulīnaṃ satyavādinam // BrP_121.12 //
{brahmovāca: }
tathety uktvā bharadvājaḥ $ prādād vidyām aśeṣataḥ &
prāptavidyaḥ kaṭhaḥ prīto % bharadvājam athābravīt // BrP_121.13 //
{kaṭha uvāca: }
iccheyaṃ dakṣiṇāṃ dātuṃ $ guro tava manaḥpriyām &
vadasva durlabhaṃ vāpi % guro tubhyaṃ namo 'stu te // BrP_121.14 //
vidyāṃ prāpyāpi ye mohāt $ svaguroḥ pāritoṣikam &
na prayacchanti nirayaṃ % te yānty ācandratārakam // BrP_121.15 //
{bharadvāja uvāca: }
gṛhāṇa kanyāṃ vidhivad $ bhāryāṃ kuru mama svasām &
asyāṃ prītyā vartitavyaṃ % yāceyaṃ dakṣiṇām imām // BrP_121.16 //
{kaṭha uvāca: }
bhrātṛvat putravac cāpi $ śiṣyaḥ syāt tu guroḥ sadā &
guruś ca pitṛvac ca syāt % saṃbandho 'tra kathaṃ bhavet // BrP_121.17 //
{bharadvāja uvāca: }
madvākyaṃ kuru satyaṃ tvaṃ $ mamājñā tava dakṣiṇā &
sarvaṃ smṛtvā kaṭhādya tvaṃ % revatīṃ bhara tanmanāḥ // BrP_121.18 //
{brahmovāca: }
tathety uktvā guror vākyāt $ kaṭho jagrāha pāṇinā &
revatīṃ vidhivad dattāṃ % tāṃ samīkṣya kaṭhas tv atha // BrP_121.19 //
tatraiva pūjayām āsa $ deveśaṃ śaṃkaraṃ tadā &
revatyā rūpasaṃpattyai % śivaprītyai ca revatī // BrP_121.20 //
surūpā cārusarvāṅgī $ na rūpeṇopamīyate &
abhiṣekodakaṃ tatra % revatyā yad viniḥsṛtam // BrP_121.21 //
sābhavat tatra gaṅgāyāṃ $ tasmāt tannāmato nadī &
revatīti samākhyātā % rūpasaubhāgyadāyinī // BrP_121.22 //
punar darbhaiś ca vividhair $ abhiṣekaṃ cakāra saḥ &
puṇyarūpatvasaṃsiddhyai % vidarbhā tad abhūn nadī // BrP_121.23 //
śraddhayā saṃgame snātvā $ revatīgaṅgayor naraḥ &
sarvapāpavinirmukto % viṣṇuloke mahīyate // BrP_121.24 //
tathā vidarbhāgautamyoḥ $ saṃgame śraddhayā mune &
snānaṃ karoty asau yāti % bhuktiṃ muktiṃ ca tatkṣaṇāt // BrP_121.25 //
ubhayos tīrayos tatra $ tīrthānāṃ śatam uttamam &
sarvapāpakṣayakaraṃ % sarvasiddhipradāyakam // BrP_121.26 //
{brahmovāca: }
pūrṇatīrtham iti khyātaṃ $ gaṅgāyā uttare taṭe &
tatra snātvā naro 'jñānāt % tathāpi śubham āpnuyāt // BrP_122.1 //
pūrṇatīrthasya māhātmyaṃ $ varṇyate kena jantunā &
svayaṃ saṃsthīyate yatra % cakriṇā ca pinākinā // BrP_122.2 //
purā dhanvantarir nāma $ kalpādāv āyuṣaḥ sutaḥ &
iṣṭvā bahuvidhair yajñair % aśvamedhapuraḥsaraiḥ // BrP_122.3 //
dattvā dānāny anekāni $ bhuktvā bhogāṃś ca puṣkalān &
vijñāya bhogavaiṣamyaṃ % paraṃ vairāgyam āśritaḥ // BrP_122.4 //
giriśṛṅge 'mbudheḥ pāre $ tathā gaṅgānadītaṭe &
śivaviṣṇvor gṛhe vāpi % viśeṣāt puṇyasaṃgame // BrP_122.5 //
taptaṃ hutaṃ ca japtaṃ ca $ sarvam akṣayatāṃ vrajet &
dhanvantarir iti jñātvā % tatra tepe tapo mahat // BrP_122.6 //
jñānavairāgyasaṃpanno $ bhīmeśacaraṇāśrayaḥ &
tapaś cakāra vipulaṃ % gaṅgāsāgarasaṃgame // BrP_122.7 //
purā ca nikṛto rājñā $ raṇaṃ hitvā mahāsuraḥ &
sahasram ekaṃ varṣāṇāṃ % samudraṃ prāviśad bhayāt // BrP_122.8 //
dhanvantarau vanaṃ prāpte $ rājyaṃ prāpte tu tatsute &
virāgaṃ ca gate rājñi % tataḥ prāyād athārṇavāt // BrP_122.9 //
tapasyantaṃ tamo nāma $ balavān asuro mune &
gaṅgātīraṃ samāśritya % rājā dhanvantarir yataḥ // BrP_122.10 //
japahomarato nityaṃ $ brahmajñānaparāyaṇaḥ &
taṃ ripuṃ nāśayāmīti % tamaḥ prāyād athārṇavāt // BrP_122.11 //
nāśito bahuśo 'nena $ rājñā balavatā tv aham &
taṃ ripuṃ nāśayāmīti % tamaḥ prāyād athārṇavāt // BrP_122.12 //
māyayā pramadārūpaṃ $ kṛtvā rājānam abhyagāt &
nṛtyagītavatī subhrūr % hasantī cārudarśanā // BrP_122.13 //
tāṃ dṛṣṭvā cārusarvāṅgīṃ $ bahukālaṃ nayānvitām &
śāntām anuvratāṃ bhaktāṃ % kṛpayā cābravīn nṛpaḥ // BrP_122.14 //
{nṛpa uvāca: }
kāsi tvaṃ kasya hetor vā $ vartase gahane vane &
kaṃ dṛṣṭvā harṣasīva tvaṃ % vada kalyāṇi pṛcchate // BrP_122.15 //
{brahmovāca: }
pramadā cāpi tadvākyaṃ $ śrutvā rājānam abravīt //* BrP_122.16 //
{pramadovāca: }
tvayi tiṣṭhati ko loke $ hetur harṣasya me bhavet &
aham indrasya yā lakṣmīs % tvāṃ dṛṣṭvā kāmasaṃbhṛtam // BrP_122.17 //
harṣāc carāmi purato $ rājaṃs tava punaḥ punaḥ &
agaṇyapuṇyavirahād % ahaṃ sarvasya durlabhā // BrP_122.18 //
{brahmovāca: }
etad vaco niśamyāśu $ tapas tyaktvā suduṣkaram &
tām eva manasā dhyāyaṃs % tanniṣṭhas tatparāyaṇaḥ // BrP_122.19 //
tadekaśaraṇo rājā $ babhūva sa yadā tamaḥ &
antardhānaṃ gato brahman % nāśayitvā tapo bṛhat // BrP_122.20 //
etasminn antare 'haṃ vai $ varān dātuṃ samabhyagām &
taṃ dṛṣṭvā vihvalībhūtaṃ % tapobhraṣṭaṃ yathā mṛtam // BrP_122.21 //
tam āśvāsyātha vividhair $ hetubhir nṛpasattamam &
tava śatrus tamo nāma % kṛtvā tāṃ tapasaś cyutim // BrP_122.22 //
caritārtho gato rājan $ na tvaṃ śocitum arhasi &
ānandayanti pramadās % tāpayanti ca mānavam // BrP_122.23 //
sarvā eva viśeṣeṇa $ kim u māyāmayī tu sā &
tataḥ kṛtāñjalī rājā % mām āha vigatabhramaḥ // BrP_122.24 //
{rājovāca: }
kiṃ karomi kathaṃ brahmaṃs $ tapasaḥ pāram āpnuyām //* BrP_122.25 //
{brahmovāca: }
tatas tasyottaraṃ prādāṃ $ devadevaṃ janārdanam &
stuhi sarvaprayatnena % tataḥ siddhim avāpsyasi // BrP_122.26 //
sa hy aśeṣajagatsraṣṭā $ vedavedyaḥ purātanaḥ &
sarvārthasiddhidaḥ puṃsāṃ % nānyo 'sti bhuvanatraye // BrP_122.27 //
sa jagāma nagaśreṣṭhaṃ $ himavantaṃ nṛpottamaḥ &
kṛtāñjalipuṭo bhūtvā % viṣṇuṃ tuṣṭāva bhaktitaḥ // BrP_122.28 //
{dhanvantarir uvāca: }
jaya viṣṇo jayācintya $ jaya jiṣṇo jayācyuta &
jaya gopāla lakṣmīśa % jaya kṛṣṇa jaganmaya // BrP_122.29 //
jaya bhūtapate nātha $ jaya pannagaśāyine &
jaya sarvaga govinda % jaya viśvakṛte namaḥ // BrP_122.30 //
jaya viśvabhuje deva $ jaya viśvadhṛte namaḥ &
jayeśa sadasat tvaṃ vai % jaya mādhava dharmiṇe // BrP_122.31 //
jaya kāmada kāma tvaṃ $ jaya rāma guṇārṇava &
jaya puṣṭida puṣṭīśa % jaya kalyāṇadāyine // BrP_122.32 //
jaya bhūtapa bhūteśa $ jaya mānavidhāyine &
jaya karmada karma tvaṃ % jaya pītāmbaracchada // BrP_122.33 //
jaya sarveśa sarvas tvaṃ $ jaya maṅgalarūpiṇe &
jaya sattvādhināthāya % jaya vedavide namaḥ // BrP_122.34 //
jaya janmada janmistha $ paramātman namo 'stu te &
jaya muktida muktis tvaṃ % jaya bhuktida keśava // BrP_122.35 //
jaya lokada lokeśa $ jaya pāpavināśana &
jaya vatsala bhaktānāṃ % jaya cakradhṛte namaḥ // BrP_122.36 //
jaya mānada mānas tvaṃ $ jaya lokanamaskṛta &
jaya dharmada dharmas tvaṃ % jaya saṃsārapāraga // BrP_122.37 //
jaya annada annaṃ tvaṃ $ jaya vācaspate namaḥ &
jaya śaktida śaktis tvaṃ % jaya jaitravaraprada // BrP_122.38 //
jaya yajñada yajñas tvaṃ $ jaya padmadalekṣaṇa &
jaya dānada dānaṃ tvaṃ % jaya kaiṭabhasūdana // BrP_122.39 //
jaya kīrtida kīrtis tvaṃ $ jaya mūrtida mūrtidhṛk &
jaya saukhyada saukhyātmañ % jaya pāvanapāvana // BrP_122.40 //
jaya śāntida śāntis tvaṃ $ jaya śaṃkarasaṃbhava &
jaya pānada pānas tvaṃ % jaya jyotiḥsvarūpiṇe // BrP_122.41 //
jaya vāmana vitteśa $ jaya dhūmapatākine &
jaya sarvasya jagato % dātṛmūrte namo 'stu te // BrP_122.42 //
tvam eva lokatrayavartijīva BrP_122.43a
nikāyasaṃkleśavināśadakṣa BrP_122.43b
śrīpuṇḍarīkākṣa kṛpānidhe tvaṃ BrP_122.43c
nidhehi pāṇiṃ mama mūrdhni viṣṇo BrP_122.43d
{brahmovāca: }
evaṃ stuvantaṃ bhagavāñ $ śaṅkhacakragadādharaḥ &
vareṇa cchandayām āsa % sarvakāmasamṛddhidaḥ // BrP_122.44 //
dhanvantariḥ prītamanā $ varadānena cakriṇaḥ &
varadānāya deveśaṃ % govindaṃ saṃsthitaṃ puraḥ // BrP_122.45 //
tam āha nṛpatiḥ prahvaḥ $ surarājyaṃ mamepsitam &
tac ca dattaṃ tvayā viṣṇo % prāpto 'smi kṛtakṛtyatām // BrP_122.46 //
stutaḥ saṃpūjito viṣṇus $ tatraivāntaradhīyata &
tathaiva tridaśeśatvam % avāpa nṛpatiḥ kramāt // BrP_122.47 //
prāgarjitānekakarma- $ paripākavaśāt tataḥ &
triḥkṛtvo nāśam agamat % sahasrākṣaḥ svakāt padāt // BrP_122.48 //
nahuṣād vṛtrahatyāyāḥ $ sindhusenavadhāt tataḥ &
ahalyāyāṃ ca gamanād % yena kena ca hetunā // BrP_122.49 //
smāraṃ smāraṃ tat tad indraś $ cintāsaṃtāpadurmanāḥ &
tataḥ surapatiḥ prāha % vācaspatim idaṃ vacaḥ // BrP_122.50 //
{indra uvāca: }
hetunā kena vāgīśa $ bhraṣṭarājyo bhavāmy aham &
madhye madhye padabhraṃśād % varaṃ niḥśrīkatā nṛṇām // BrP_122.51 //
gahanāṃ karmaṇāṃ jīva- $ gatiṃ ko vetti tattvataḥ &
rahasyaṃ sarvabhāvānāṃ % jñātuṃ nānyaḥ pragalbhate // BrP_122.52 //
{brahmovāca: }
bṛhaspatir hariṃ prāha $ brahmāṇaṃ pṛccha gaccha tam &
sa tu jānāti yad bhūtaṃ % bhaviṣyac cāpi vartanam // BrP_122.53 //
sa tu vakṣyati yenedaṃ $ jātaṃ tac ca mahāmate &
tāv āgatya mahāprājñau % namaskṛtya mamāntikam \
kṛtāñjalipuṭo bhūtvā # mām ūcatur idaṃ vacaḥ // BrP_122.54 //
{indrabṛhaspatī ūcatuḥ: }
bhagavan kena doṣeṇa $ śacībhartā udāradhīḥ &
rājyāt prabhraśyate nātha % saṃśayaṃ chettum arhasi // BrP_122.55 //
{brahmovāca: }
tadāham abravaṃ brahmaṃś $ ciraṃ dhyātvā bṛhaspatim &
khaṇḍadharmākhyadoṣeṇa % tena rājyapadāc cyutaḥ // BrP_122.56 //
deśakālādidoṣeṇa $ śraddhāmantraviparyayāt &
yathāvaddakṣiṇādānād % asaddravyapradānataḥ // BrP_122.57 //
devabhūdevatāvajñā- $ pātakāc ca viśeṣataḥ &
yat khaṇḍatvaṃ svadharmasya % dehinām upajāyate // BrP_122.58 //
tenātimānasas tāpaḥ $ padahāniś ca dustyajā &
kṛto 'pi dharmo 'niṣṭāya % jāyate kṣubdhacetasā // BrP_122.59 //
kāryasya na bhavet siddhyai $ tasmād avyākulāya ca &
asaṃpūrṇe svadharme hi % kim aniṣṭaṃ na jāyate // BrP_122.60 //
tābhyāṃ yat pūrvavṛttāntaṃ $ tad apy uktaṃ mayānagha &
āyuṣas tu sutaḥ śrīmān % dhanvantarir udāradhīḥ // BrP_122.61 //
tamasā ca kṛtaṃ vighnaṃ $ viṣṇunā tac ca nāśitam &
pūrvajanmasu vṛttāntam % ityādi parikīrtitam // BrP_122.62 //
tac chrutvā vismitau cobhau $ mām eva punar ūcatuḥ //* BrP_122.63 //
{indrabṛhaspatī ūcatuḥ: }
taddoṣapratibandhas tu $ kena syāt surasattama //* BrP_122.64 //
{brahmovāca: }
punar dhyātvā tāv avadaṃ $ śrūyatāṃ doṣakārakam &
kāraṇaṃ sarvasiddhīnāṃ % duḥkhasaṃsāratāraṇam // BrP_122.65 //
śaraṇaṃ taptacittānāṃ $ nirvāṇaṃ jīvatām api &
gatvā tu gautamīṃ devīṃ % stūyetāṃ hariśaṃkarau // BrP_122.66 //
nopāyo 'nyo 'sti saṃśuddhyai $ tau tāṃ hitvā jagattraye &
tadaiva jagmatur ubhau % gautamīṃ munisattama \
snātau kṛtakṣaṇau cobhau # devau tuṣṭuvatur mudā // BrP_122.67 //
{indra uvāca: }
namo matsyāya kūrmāya $ varāhāya namo namaḥ &
narasiṃhāya devāya % vāmanāya namo namaḥ // BrP_122.68 //
namo 'stu hayarūpāya $ trivikrama namo 'stu te &
namo 'stu buddharūpāya % rāmarūpāya kalkine // BrP_122.69 //
anantāyācyutāyeśa $ jāmadagnyāya te namaḥ &
varuṇendrasvarūpāya % yamarūpāya te namaḥ // BrP_122.70 //
parameśāya devāya $ namas trailokyarūpiṇe &
bibhratsarasvatīṃ vaktre % sarvajño 'si namo 'stu te // BrP_122.71 //
lakṣmīvān asy ato lakṣmīṃ $ bibhrad vakṣasi cānagha &
bahubāhūrupādas tvaṃ % bahukarṇākṣiśīrṣakaḥ \
tvām eva sukhinaṃ prāpya # bahavaḥ sukhino 'bhavan // BrP_122.72 //
tāvan niḥśrīkatā puṃsāṃ $ mālinyaṃ dainyam eva vā &
yāvan na yānti śaraṇaṃ % hare tvāṃ karuṇārṇavam // BrP_122.73 //
{bṛhaspatir uvāca: }
sūkṣmaṃ paraṃ jotir anantarūpam BrP_122.74a
oṃkāramātraṃ prakṛteḥ paraṃ yat BrP_122.74b
cidrūpam ānandamayaṃ samastam BrP_122.74c
evaṃ vadantīśa mumukṣavas tvām BrP_122.74d
ārādhayanty atra bhavantam īśaṃ BrP_122.75a
mahāmakhaiḥ pañcabhir apy akāmāḥ BrP_122.75b
saṃsārasindhoḥ param āptakāmā BrP_122.75c
viśanti divyaṃ bhuvanaṃ vapus te BrP_122.75d
sarveṣu sattveṣu samatvabuddhyā BrP_122.76a
saṃvīkṣya ṣaṭsūrmiṣu śāntabhāvāḥ BrP_122.76b
jñānena te karmaphalāni hitvā BrP_122.76c
dhyānena te tvāṃ praviśanti śaṃbho BrP_122.76d
na jātidharmāṇi na vedaśāstraṃ BrP_122.77a
na dhyānayogo na samādhidharmaḥ BrP_122.77b
rudraṃ śivaṃ śaṃkaraṃ śānticittaṃ BrP_122.77c
bhaktyā devaṃ somam ahaṃ namasye BrP_122.77d
mūrkho 'pi śaṃbho tava pādabhaktyā BrP_122.78a
samāpnuyān muktimayīṃ tanuṃ te BrP_122.78b
jñāneṣu yajñeṣu tapaḥsu caiva BrP_122.78c
dhyāneṣu homeṣu mahāphaleṣu BrP_122.78d
saṃpannam etat phalam uttamaṃ yat BrP_122.79a
someśvare bhaktir aharniśaṃ yat BrP_122.79b
sarvasya jīvasya sadā priyasya BrP_122.79c
phalasya dṛṣṭasya tathā śrutasya BrP_122.79d
svargasya mokṣasya jagannivāsa BrP_122.80a
sopānapaṅktis tava bhaktir eṣā BrP_122.80b
tvatpādasaṃprāptiphalāptaye tu BrP_122.80c
sopānapaṅktiṃ na vadanti dhīrāḥ BrP_122.80d
tasmād dayālo mama bhaktir astu BrP_122.81a
naivāsty upāyas tava rūpasevā BrP_122.81b
ātmīyam ālokya mahattvam īśa BrP_122.81c
pāpeṣu cāsmāsu kuru prasādam BrP_122.81d
sthūlaṃ ca sūkṣmaṃ tvam anādi nityaṃ BrP_122.82a
pitā ca mātā yad asac ca sac ca BrP_122.82b
evaṃ stuto yaḥ śrutibhiḥ purāṇair BrP_122.82c
namāmi someśvaram īśitāram BrP_122.82d
{brahmovāca: }
tataḥ prītau hariharāv $ ūcatus tridaśeśvarau //* BrP_122.83 //
{hariharāv ūcatuḥ: }
vriyatāṃ yan manobhīṣṭaṃ $ yad varaṃ cātidurlabham //* BrP_122.84 //
{brahmovāca: }
indraḥ prāha sureśānaṃ $ madrājyaṃ tu punaḥ punaḥ &
jāyate bhraśyate caiva % tat pāpam upaśāmyatām // BrP_122.85 //
yathā sthiro 'haṃ rājye syāṃ $ sarvaṃ syān niścalaṃ mama &
suprītau yadi deveśau % sarvaṃ syān niścalaṃ sadā // BrP_122.86 //
tatheti harivākyaṃ tāv $ abhinandyedam ūcatuḥ &
paraṃ prasādam āpannau % tāv ālokya smitānanau // BrP_122.87 //
nirapāyanirādhāra- $ nirvikārasvarūpiṇau &
śaraṇyau sarvalokānāṃ % bhuktimuktipradāv ubhau // BrP_122.88 //
{hariharāv ūcatuḥ: }
tridaivatyaṃ mahātīrthaṃ $ gautamī vāñchitapradā &
tasyām anena mantreṇa % kurutāṃ snānam ādarāt // BrP_122.89 //
abhiṣekaṃ mahendrasya $ maṅgalāya bṛhaspatiḥ &
karotu saṃsmarann āvāṃ % saṃpadāṃ sthairyasiddhaye // BrP_122.90 //
iha janmani pūrvasmin $ yat kiṃcit sukṛtaṃ kṛtam &
tat sarvaṃ pūrṇatām etu % godāvari namo 'stu te // BrP_122.91 //
evaṃ smṛtvā tu yaḥ kaścid $ gautamyāṃ snānam ācaret &
āvābhyāṃ tu prasādena % dharmaḥ saṃpūrṇatām iyāt \
pūrvajanmakṛtād doṣāt # sa muktaḥ puṇyavān bhavet // BrP_122.92 //
{brahmovāca: }
tatheti cakratuḥ prītau $ surendradhiṣaṇau tataḥ &
mahābhiṣekam indrasya % cakāra dyusadāṃ guruḥ // BrP_122.93 //
tenābhūd yā nadī puṇyā $ maṅgalety uditā tu sā &
tayā ca saṃgamaḥ puṇyo % gaṅgāyāḥ śubhadas tv asau // BrP_122.94 //
indreṇa saṃstuto viṣṇuḥ $ pratyakṣo 'bhūj jaganmayaḥ &
trilokasaṃmitāṃ śakro % bhūmiṃ lebhe jagatpateḥ // BrP_122.95 //
tannāmnā cāpi vikhyāto $ govinda iti tatra ca &
trilokasaṃmitā labdhā % tena gaur vajradhāriṇā // BrP_122.96 //
dattā ca hariṇā tatra $ govindas tad abhūd dhariḥ &
trailokyarājyaṃ yat prāptaṃ % hariṇā ca harer mune // BrP_122.97 //
niścalaṃ yena saṃjātaṃ $ devadevān maheśvarāt &
bṛhaspatir devagurur % yatrāstauṣīn maheśvaram // BrP_122.98 //
rājyasya sthirabhāvāya $ devendrasya mahātmanaḥ &
siddheśvaras tatra devo % liṅgaṃ tu tridaśārcitam // BrP_122.99 //
tataḥ prabhṛti tat tīrthaṃ $ govindam iti viśrutam &
maṅgalāsaṃgamaṃ caiva % pūrṇatīrthaṃ tataḥ param // BrP_122.100 //
indratīrtham iti khyātaṃ $ bārhaspatyaṃ ca viśrutam &
yatra siddheśvaro devo % viṣṇur govinda eva ca // BrP_122.101 //
teṣu snānaṃ ca dānaṃ ca $ yat kiṃcit sukṛtārjanam &
sarvaṃ tad akṣayaṃ vidyāt % pitṝṇām ativallabham // BrP_122.102 //
śṛṇoti yaś cāpi paṭhed $ yaś ca smarati nityaśaḥ &
tasya tīrthasya māhātmyaṃ % bhraṣṭarājyapradāyakam // BrP_122.103 //
saptatriṃśat sahasrāṇi $ tīrthānāṃ tīrayor dvayoḥ &
ubhayor muniśārdūla % sarvasiddhipradāyinām // BrP_122.104 //
na pūrṇatīrthasadṛśaṃ $ tīrtham asti mahāphalam &
niṣphalaṃ tasya janmādi % yo na seveta tan naraḥ // BrP_122.105 //
{brahmovāca: }
rāmatīrtham iti khyātaṃ $ bhrūṇahatyāvināśanam &
tasya śravaṇamātreṇa % sarvapāpaiḥ pramucyate // BrP_123.1 //
ikṣvākuvaṃśaprabhavaḥ $ kṣatriyo lokaviśrutaḥ &
balavān matimāñ śūro % yathā śakraḥ puraṃdaraḥ // BrP_123.2 //
pitṛpaitāmahaṃ rājyaṃ $ kurvann āste yathā baliḥ &
tasya tisro mahiṣyaḥ syū % rājño daśarathasya hi // BrP_123.3 //
kauśalyā ca sumitrā ca $ kaikeyī ca mahāmate &
etāḥ kulīnāḥ subhagā % rūpalakṣaṇasaṃyutāḥ // BrP_123.4 //
tasmin rājani rājye tu $ sthite 'yodhyāpatau mune &
vasiṣṭhe brahmavicchreṣṭhe % purodhasi viśeṣataḥ // BrP_123.5 //
na ca vyādhir na durbhikṣaṃ $ na cāvṛṣṭir na cādhayaḥ &
brahmakṣatraviśāṃ nityaṃ % śūdrāṇāṃ ca viśeṣataḥ // BrP_123.6 //
āśramāṇāṃ tu sarveṣām $ ānando 'bhūt pṛthak pṛthak &
tasmiñ śāsati rājendra % ikṣvākūṇāṃ kulodvahe // BrP_123.7 //
devānāṃ dānavānāṃ tu $ rājyārthe vigraho 'bhavat &
kvāpi tatra jayaṃ prāpur % devāḥ kvāpi tathetare // BrP_123.8 //
evaṃ pravartamāne tu $ trailokyam atipīḍitam &
abhūn nārada tatrāham % avadaṃ daityadānavān // BrP_123.9 //
devāṃś cāpi viśeṣeṇa $ na kṛtaṃ tair madīritam &
punaś ca saṃgaras teṣāṃ % babhūva sumahān mithaḥ // BrP_123.10 //
viṣṇuṃ gatvā surāḥ procus $ tatheśānaṃ jaganmayam &
tāv ūcatur ubhau devān % asurān daityadānavān // BrP_123.11 //
tapasā balino yāntu $ punaḥ kurvantu saṃgaram &
tathety āhur yayuḥ sarve % tapase niyatavratāḥ // BrP_123.12 //
yayus tu rākṣasān devāḥ $ punas te matsarānvitāḥ &
devānāṃ dānavānāṃ ca % saṃgaro 'bhūt sudāruṇaḥ // BrP_123.13 //
na tatra devā jetāro $ naiva daityāś ca dānavāḥ &
saṃyuge vartamāne tu % vāg uvācāśarīriṇī // BrP_123.14 //
{ākāśavāg uvāca: }
yeṣāṃ daśaratho rājā $ te jetāro na cetare //* BrP_123.15 //
{brahmovāca: }
iti śrutvā jayāyobhau $ jagmatur devadānavau &
tatra vāyus tvaran prāpto % rājānam avadat tadā // BrP_123.16 //
{vāyur uvāca: }
āgantavyaṃ tvayā rājan $ devadānavasaṃgare &
yatra rājā daśaratho % jayas tatreti viśrutam // BrP_123.17 //
tasmāt tvaṃ devapakṣe syā $ bhaveyur jayinaḥ surāḥ //* BrP_123.18 //
{brahmovāca: }
tad vāyuvacanaṃ śrutvā $ rājā daśaratho nṛpaḥ &
āgamyate mayā satyaṃ % gaccha vāyo yathāsukham // BrP_123.19 //
gate vāyau tadā daityā $ ājagmur bhūpatiṃ prati &
te 'py ūcur bhagavann asmat- % sāhāyyaṃ kartum arhasi // BrP_123.20 //
rājan daśaratha śrīman $ vijayas tvayi saṃsthitaḥ &
tasmāt tvaṃ vai daityapateḥ % sāhāyyaṃ kartum arhasi // BrP_123.21 //
tataḥ provāca nṛpatir $ vāyunā prārthitaḥ purā &
pratijñātaṃ mayā tac ca % yāntu daityāś ca dānavāḥ // BrP_123.22 //
sa tu rājā tathā cakre $ gatvā caiva triviṣṭapam &
yuddhaṃ cakre tathā daityair % dānavaiḥ saha rākṣasaiḥ // BrP_123.23 //
paśyatsu devasaṃgheṣu $ namucer bhrātaras tadā &
vividhur niśitair bāṇair % athākṣaṃ nṛpates tathā // BrP_123.24 //
bhinnākṣaṃ taṃ rathaṃ rājā $ na jānāti sa saṃbhramāt &
rājāntike sthitā subhrūḥ % kaikeyyājñāyi nārada // BrP_123.25 //
na jñāpitaṃ tayā rājñe $ svayam ālokya suvratā &
bhagnam akṣaṃ samālakṣya % cakre hastaṃ tadā svakam // BrP_123.26 //
akṣavan muniśārdūla $ tad etan mahad adbhutam &
rathena rathināṃ śreṣṭhas % tayā dattakareṇa ca // BrP_123.27 //
jitavān daityadanujān $ devaiḥ prāpya varān bahūn &
tato devair anujñātas % tv ayodhyāṃ punar abhyagāt // BrP_123.28 //
sa tu madhye mahārājo $ mārge vīkṣya tadā priyām &
kaikeyyāḥ karma tad dṛṣṭvā % vismayaṃ paramaṃ gataḥ // BrP_123.29 //
tatas tasyai varān prādāt $ trīṃs tu nārada sā api &
anumānya nṛpaproktaṃ % kaikeyī vākyam abravīt // BrP_123.30 //
{kaikeyy uvāca: }
tvayi tiṣṭhantu rājendra $ tvayā dattā varā amī //* BrP_123.31 //
{brahmovāca: }
vibhūṣaṇāni rājendro $ dattvā sa priyayā saha &
rathena vijayī rājā % yayau svanagaraṃ sukhī // BrP_123.32 //
yoṣitāṃ kim adeyaṃ hi $ priyāṇām ucitāgame &
sa kadācid daśaratho % mṛgayāśīlibhir vṛtaḥ // BrP_123.33 //
aṭann araṇye śarvaryāṃ $ vāribandham athākarot &
saptavyasanahīnena % bhavitavyaṃ tu bhūbhujā // BrP_123.34 //
iti jānann api ca tac $ cakāra tu vidher vaśāt &
gartaṃ praviśya pānārtham % āgatān niśitaiḥ śaraiḥ // BrP_123.35 //
mṛgān hanti mahābāhuḥ $ śṛṇu kālaviparyayam &
gartaṃ praviṣṭe nṛpatau % tasminn eva nagottame // BrP_123.36 //
vṛddho vaiśravaṇo nāma $ na śṛṇoti na paśyati &
tasya bhāryā tathābhūtā % tāv abrūtāṃ tadā sutam // BrP_123.37 //
{mātāpitarāv ūcatuḥ: }
āvāṃ tṛṣārtau rātriś ca $ kṛṣṇā cāpi pravartate &
vṛddhānāṃ jīvitaṃ kṛtsnaṃ % bālas tvam asi putraka // BrP_123.38 //
andhānāṃ badhirāṇāṃ ca $ vṛddhānāṃ dhik ca jīvitam &
jarājarjaradehānāṃ % dhig dhik putraka jīvitam // BrP_123.39 //
tāvat puṃbhir jīvitavyaṃ $ yāval lakṣmīr dṛḍhaṃ vapuḥ &
yāvad ājñāpratihatā % tīrthādāv anyathā mṛtiḥ // BrP_123.40 //
{brahmovāca: }
ity etad vacanaṃ śrutvā $ vṛddhayor guruvatsalaḥ &
putraḥ provāca tad duḥkhaṃ % girā madhurayā haran // BrP_123.41 //
{putra uvāca: }
mayi jīvati kiṃ nāma $ yuvayor duḥkham īdṛśam &
na haraty ātmajaḥ pitror % yaś caritrair manorujam // BrP_123.42 //
tena kiṃ tanujeneha $ kulodvegavidhāyinā //* BrP_123.43 //
{brahmovāca: }
ity uktvā pitarau natvā $ tāv āśvāsya mahāmanāḥ &
taruskandhe samāropya % vṛddhau ca pitarau tadā // BrP_123.44 //
haste gṛhītvā kalaśaṃ $ jagāma ṛṣiputrakaḥ &
sa ṛṣir na tu rājānaṃ % jānāti nṛpatir dvijam // BrP_123.45 //
ubhau sarabhasau tatra $ dvijo vāri samāviśat &
satvaraṃ kalaśe nyubje % vāri gṛhṇantam āśugaiḥ // BrP_123.46 //
dvijaṃ rājā dvipaṃ matvā $ vivyādha niśitaiḥ śaraiḥ &
vanadvipo 'pi bhūpānām % avadhyas tad vidann api // BrP_123.47 //
vivyādha taṃ nṛpaḥ kuryān $ na kiṃ kiṃ vidhivañcitaḥ &
sa viddho marmadeśe tu % duḥkhito vākyam abravīt // BrP_123.48 //
{dvija uvāca: }
kenedaṃ duḥkhadaṃ karma $ kṛtaṃ sadbrāhmaṇasya me &
maitro brāhmaṇa ity ukto % nāparādho 'sti kaścana // BrP_123.49 //
{brahmovāca: }
tad etad vacanaṃ śrutvā $ muner ārtasya bhūpatiḥ &
niśceṣṭaś ca nirutsāho % śanais taṃ deśam abhyagāt // BrP_123.50 //
taṃ tu dṛṣṭvā dvijavaraṃ $ jvalantam iva tejasā &
asāv apy abhavat tatra % saśalya iva mūrcchitaḥ // BrP_123.51 //
ātmānam ātmanā kṛtvā $ sthiraṃ rājābravīd idam //* BrP_123.52 //
{rājovāca: }
ko bhavān dvijaśārdūla $ kimartham iha cāgataḥ &
vada pāpakṛte mahyaṃ % vada me niṣkṛtiṃ parām // BrP_123.53 //
brahmahā varṇibhiḥ kiṃtu $ śvapacair api jātucit &
na spraṣṭavyo mahābuddhe % draṣṭavyo na kadācana // BrP_123.54 //
{brahmovāca: }
tad rājavacanaṃ śrutvā $ muniputro 'bravīd vacaḥ //* BrP_123.55 //
{muniputra uvāca: }
utkramiṣyanti me prāṇā $ ato vakṣyāmi kiṃcana &
svacchandavṛttitājñāne % viddhi pākaṃ ca karmaṇām // BrP_123.56 //
ātmārthaṃ tu na śocāmi $ vṛddhau tu pitarau mama &
tayoḥ śuśrūṣakaḥ kaḥ syād % andhayor ekaputrayoḥ // BrP_123.57 //
vinā mayā mahāraṇye $ kathaṃ tau jīvayiṣyataḥ &
mamābhāgyam aho kīdṛk % pitṛśuśrūṣaṇe kṣatiḥ // BrP_123.58 //
jātā me 'dya vinā prāṇair $ hā vidhe kiṃ kṛtaṃ tvayā &
tathāpi gaccha tatra tvaṃ % gṛhītakalaśas tvaran // BrP_123.59 //
tābhyāṃ dehy udapānaṃ tvaṃ $ yathā tau na mariṣyataḥ //* BrP_123.60 //
{brahmovāca: }
ity evaṃ bruvatas tasya $ gatāḥ prāṇā mahāvane &
visṛjya saśaraṃ cāpam % ādāya kalaśaṃ nṛpaḥ // BrP_123.61 //
tatrāgāt sa tu vegena $ yatra vṛddhau mahāvane &
vṛddhau cāpi tadā rātrau % tāv anyonyaṃ samūcatuḥ // BrP_123.62 //
{vṛddhāv ūcatuḥ: }
udvignaḥ kupito vā syād $ athavā bhakṣitaḥ katham &
na prāptaś cāvayor yaṣṭiḥ % kiṃ kurmaḥ kā gatir bhavet // BrP_123.63 //
na kopi tādṛśaḥ putro $ vidyate sacarācare &
yaḥ pitror anyathā vākyaṃ % na karoty api ninditaḥ // BrP_123.64 //
vajrād api kaṭhoraṃ vā $ jīvitaṃ tam apaśyatoḥ &
śīghraṃ na yānti yat prāṇās % tadekāyattajīvayoḥ // BrP_123.65 //
{brahmovāca: }
evaṃ bahuvidhā vāco $ vṛddhayor vadator vane &
tadā daśaratho rājā % śanais taṃ deśam abhyagāt // BrP_123.66 //
pādasaṃcāraśabdena $ menāte sutam āgatam //* BrP_123.67 //
{vṛddhāv ūcatuḥ: }
kuto vatsa cirāt prāptas $ tvaṃ dṛṣṭis tvaṃ parāyaṇam &
na brūṣe kiṃtu ruṣṭo 'si % vṛddhayor andhayoḥ sutaḥ // BrP_123.68 //
{brahmovāca: }
saśalya iva duḥkhārtaḥ $ śocan duṣkṛtam ātmanaḥ &
sa bhīta iva rājendras % tāv uvācātha nārada // BrP_123.69 //
udapānaṃ ca kurutāṃ $ tac chrutvā nṛpabhāṣitam &
nāyaṃ vaktā suto 'smākaṃ % ko bhavāṃs tat purā vada // BrP_123.70 //
paścāt pibāvaḥ pānīyaṃ $ tato rājābravīc ca tau //* BrP_123.71 //
{rājovāca: }
tatra tiṣṭhati vāṃ putro $ yatra vārisamāśrayaḥ //* BrP_123.72 //
{brahmovāca: }
tac chrutvocatur ārtau tau $ satyaṃ brūhi na cānyathā &
ācacakṣe tato rājā % sarvam eva yathātatham // BrP_123.73 //
tatas tu patitau vṛddhau $ tatrāvāṃ naya mā spṛśa &
brahmaghnasparśanaṃ pāpaṃ % na kadācid vinaśyati // BrP_123.74 //
ninye vai śravaṇaṃ vṛddhaṃ $ sabhāryaṃ nṛpasattamaḥ &
yatrāsau patitaḥ putras % taṃ spṛṣṭvā tau vilepatuḥ // BrP_123.75 //
{vṛddhāv ūcatuḥ: }
yathā putraviyogena $ mṛtyur nau vihitas tathā &
tvaṃ cāpi pāpa putrasya % viyogān mṛtyum āpsyasi // BrP_123.76 //
{brahmovāca: }
evaṃ tu jalpator brahman $ gatāḥ prāṇās tato nṛpaḥ &
agninā yojayām āsa % vṛddhau ca ṛṣiputrakam // BrP_123.77 //
tato jagāma nagaraṃ $ duḥkhito nṛpatir mune &
vasiṣṭhāya ca tat sarvaṃ % nyavedayad aśeṣataḥ // BrP_123.78 //
nṛpāṇāṃ sūryavaṃśyānāṃ $ vasiṣṭho hi parā gatiḥ &
vasiṣṭho 'pi dvijaśreṣṭhaiḥ % saṃmantryāha ca niṣkṛtim // BrP_123.79 //
{vasiṣṭha uvāca: }
gālavaṃ vāmadevaṃ ca $ jābālim atha kaśyapam &
etān anyān samāhūya % hayamedhāya yatnataḥ // BrP_123.80 //
yajasva hayamedhaiś ca $ bahubhir bahudakṣiṇaiḥ //* BrP_123.81 //
{brahmovāca: }
akarod dhayamedhāṃś ca $ rājā daśaratho dvijaiḥ &
etasminn antare tatra % vāg uvācāśarīriṇī // BrP_123.82 //
{ākāśavāṇy uvāca: }
pūtaṃ śarīram abhavad $ rājño daśarathasya hi &
vyavahāryaś ca bhavitā % bhaviṣyanti tathā sutāḥ \
jyeṣṭhaputraprasādena # rājāpāpo bhaviṣyati // BrP_123.83 //
{brahmovāca: }
tato bahutithe kāle $ ṛṣyaśṛṅgān munīśvarāt &
devānāṃ kāryasiddhyarthaṃ % sutā āsan suropamāḥ // BrP_123.84 //
kauśalyāyāṃ tathā rāmaḥ $ sumitrāyāṃ ca lakṣmaṇaḥ &
śatrughnaś cāpi kaikeyyāṃ % bharato matimattaraḥ // BrP_123.85 //
te sarve matimantaś ca $ priyā rājño vaśe sthitāḥ &
taṃ rājānam ṛṣiḥ prāpya % viśvāmitraḥ prajāpatiḥ // BrP_123.86 //
rāmaṃ ca lakṣmaṇaṃ cāpi $ ayācata mahāmate &
yajñasaṃrakṣaṇārthāya % jñātatanmahimā muniḥ // BrP_123.87 //
ciraprāptasuto vṛddho $ rājā naivety abhāṣata //* BrP_123.88 //
{rājovāca: }
mahatā daivayogena $ kathaṃcid vārdhake mune &
jātāv ānandasaṃdoha- % dāyakau mama bālakau // BrP_123.89 //
saśarīram idaṃ rājyaṃ $ dāsye naiva sutāv imau //* BrP_123.90 //
{brahmovāca: }
vasiṣṭhena tadā prokto $ rājā daśarathas tv iti //* BrP_123.91 //
{vasiṣṭha uvāca: }
raghavaḥ prārthanābhaṅgaṃ $ na rājan kvāpi śikṣitāḥ //* BrP_123.92 //
{brahmovāca: }
rāmaṃ ca lakṣmaṇaṃ caiva $ kathaṃcid avadan nṛpaḥ //* BrP_123.93 //
{rājovāca: }
viśvāmitrasya brahmarṣeḥ $ kurutāṃ yajñarakṣaṇam //* BrP_123.94 //
{brahmovāca: }
vadann iti sutau soṣṇaṃ $ niśvasan glapitādharaḥ &
putrau samarpayām āsa % viśvāmitrasya śāstrakṛt // BrP_123.95 //
tathety uktvā daśarathaṃ $ namasya ca punaḥ punaḥ &
jagmatū rakṣaṇārthāya % viśvāmitreṇa tau mudā // BrP_123.96 //
tataḥ prahṛṣṭaḥ sa munir $ mudā prādāt tadobhayoḥ &
māheśvarīṃ mahāvidyāṃ % dhanurvidyāpuraḥsarām // BrP_123.97 //
śāstrīm āstrīṃ laukikīṃ ca $ rathavidyāṃ gajodbhavām &
aśvavidyāṃ gadāvidyāṃ % mantrāhvānavisarjane // BrP_123.98 //
sarvavidyām athāvāpya $ ubhau tau rāmalakṣmaṇau &
vanaukasāṃ hitārthāya % jaghnatus tāṭakāṃ vane // BrP_123.99 //
ahalyāṃ śāpanirmuktāṃ $ pādasparśāc ca cakratuḥ &
yajñavidhvaṃsanāyātāñ % jaghnatus tatra rākṣasān // BrP_123.100 //
kṛtavidyau dhanuṣpāṇī $ cakratur yajñarakṣaṇam &
tato mahāmakhe vṛtte % viśvāmitro munīśvaraḥ // BrP_123.101 //
putrābhyāṃ sahito rājño $ janakaṃ draṣṭum abhyagāt &
citrām adarśayat tatra % rājamadhye nṛpātmajaḥ // BrP_123.102 //
rāmaḥ saumitrisahito $ dhanurvidyāṃ guror matām &
tatprīto janakaḥ prādāt % sītāṃ lakṣmīm ayonijām // BrP_123.103 //
tathaiva lakṣmaṇasyāpi $ bharatasyānujasya ca &
śatrughnabharatādīnāṃ % vasiṣṭhādimate sthitaḥ // BrP_123.104 //
rājā daśarathaḥ śrīmān $ vivāham akaron mune &
tato bahutithe kāle % rājyaṃ tasya prayacchati // BrP_123.105 //
nṛpatau sarvalokānām $ anumatyā guror api &
mantharātmakadurdaiva- % preritā matsarākulā // BrP_123.106 //
kaikeyī vighnam ātasthe $ vanapravrājanaṃ tathā &
bharatasya ca tad rājyaṃ % rājā naiva ca dattavān // BrP_123.107 //
pitaraṃ satyavākyaṃ taṃ $ kurvan rāmo mahāvanam &
viveśa sītayā sārdhaṃ % tathā saumitriṇā saha // BrP_123.108 //
satāṃ ca mānasaṃ śuddhaṃ $ sa viveśa svakair guṇaiḥ &
tasmin vinirgate rāme % vanavāsāya dīkṣite // BrP_123.109 //
samaṃ lakṣmaṇasītābhyāṃ $ rājyatṛṣṇāvivarjite &
taṃ rāmaṃ cāpi saumitriṃ % sītāṃ ca guṇaśālinīm // BrP_123.110 //
duḥkhena mahatāviṣṭo $ brahmaśāpaṃ ca saṃsmaran &
tadā daśaratho rājā % prāṇāṃs tatyāja duḥkhitaḥ // BrP_123.111 //
kṛtakarmavipākena $ rājā nīto yamānugaiḥ &
tasmai rājñe mahāprājña % yāvat sthāvarajaṅgame // BrP_123.112 //
yamasadmany anekāni $ tāmisrādīni nārada &
narakāṇy atha ghorāṇi % bhīṣaṇāni bahūni ca // BrP_123.113 //
tatra kṣiptas tadā rājā $ narakeṣu pṛthak pṛthak &
pacyate chidyate rājā % piṣyate cūrṇyate tathā // BrP_123.114 //
śoṣyate daśyate bhūyo $ dahyate ca nimajjyate &
evamādiṣu ghoreṣu % narakeṣu sa pacyate // BrP_123.115 //
rāmo 'pi gacchann adhvānaṃ $ citrakūṭam athāgamat &
tatraiva trīṇi varṣāṇi % vyatītāni mahāmate // BrP_123.116 //
punaḥ sa dakṣiṇām āśām $ ākrāmad daṇḍakaṃ vanam &
vikhyātaṃ triṣu lokeṣu % deśānāṃ tad dhi puṇyadam // BrP_123.117 //
prāviśat tan mahāraṇyaṃ $ bhīṣaṇaṃ daityasevitam &
tadbhayād ṛṣibhis tyaktaṃ % hatvā daityāṃs tu rākṣasān // BrP_123.118 //
vicaran daṇḍakāraṇye $ ṛṣisevyam athākarot &
tatredaṃ vṛttam ākhyāsye % śṛṇu nārada yatnataḥ // BrP_123.119 //
tāvac chanais tv agād rāmo $ yāvad yojanapañcakam &
gautamīṃ samanuprāpto % rājāpi narake sthitaḥ // BrP_123.120 //
yamaḥ svakiṃkarān āha $ rāmo daśarathātmajaḥ &
gautamīm abhito yāti % pitaraṃ tasya dhīmataḥ // BrP_123.121 //
ākarṣantv atha rājānaṃ $ narakān nātra saṃśayaḥ &
uttīrya gautamīṃ yāti % yāvad yojanapañcakam // BrP_123.122 //
rāmas tāvat tasya pitā $ narake naiva pacyatām &
yad etan madvacaḥ puṇyaṃ % na kuryur yadi dūtakāḥ // BrP_123.123 //
tataś ca narake ghore $ yūyaṃ sarve nimajjatha &
yā kāpy uktā parā śaktiḥ % śivasya samavāyinī // BrP_123.124 //
tām eva gautamīṃ santo $ vadanty ambhaḥsvarūpiṇīm &
haribrahmamaheśānāṃ % mānyā vandyā ca saiva yat // BrP_123.125 //
nistīryate na kenāpi $ tad atikramajaṃ tv agham &
pāpino 'py ātmajaḥ kaścid % yaś ca gaṅgām anusmaret // BrP_123.126 //
so 'nekadurganirayān $ nirgato muktatāṃ vrajet &
kiṃ punas tādṛśaḥ putro % gautamīnikaṭe sthitaḥ // BrP_123.127 //
yasyāsau narake paktuṃ $ na kairapi hi śakyate &
dakṣiṇāśāpater vākyaṃ % niśamya yamakiṃkarāḥ // BrP_123.128 //
narake pacyamānaṃ tam $ ayodhyādhipatiṃ nṛpam &
uttārya ghoranarakād % vacanaṃ cedam abruvan // BrP_123.129 //
{yamakiṃkarā ūcuḥ: }
dhanyo 'si nṛpaśārdūla $ yasya putraḥ sa tādṛśaḥ &
iha cāmutra viśrāntiḥ % suputraḥ kena labhyate // BrP_123.130 //
{brahmovāca: }
sa viśrāntaḥ śanai rājā $ kiṃkarān vākyam abravīt //* BrP_123.131 //
{rājovāca: }
narakeṣv atha ghoreṣu $ pacyamānaḥ punaḥ punaḥ &
kathaṃ tv ākarṣitaḥ śīghraṃ % tan me vaktum ihārhatha // BrP_123.132 //
{brahmovāca: }
tatra kaścic chāntamanā $ rājānam idam abravīt //* BrP_123.133 //
{yamadūta uvāca: }
vedaśāstrapurāṇādāv $ etad gopyaṃ prayatnataḥ &
prakāśyate tad api te % sāmarthyaṃ putratīrthayoḥ // BrP_123.134 //
rāmas tava sutaḥ śrīmān $ gautamītīram āgataḥ &
tasmāt tvaṃ narakād ghorād % ākṛṣṭo 'si narottama // BrP_123.135 //
yadi tvāṃ tatra gautamyāṃ $ smared rāmaḥ salakṣmaṇaḥ &
snānaṃ kṛtvātha piṇḍādi % te dadyāt sa nṛpottama \
tatas tvaṃ sarvapāpebhyo # mukto yāsi triviṣṭapam // BrP_123.136 //
{rājovāca: }
tatra gatvā bhavadvākyam $ ākhyāsye svasutau prati &
bhavanta eva śaraṇam % anujñāṃ dātum arhatha // BrP_123.137 //
{brahmovāca: }
tad rājavacanaṃ śrutvā $ kṛpayā yamakiṃkarāḥ &
ājñāṃ ca pradadus tasmai % rājā prāgāt sutau prati // BrP_123.138 //
bhīṣaṇaṃ yātanādeham $ āpanno niḥśvasan muhuḥ &
nirīkṣya svaṃ lajjamānaḥ % kṛtaṃ karma ca saṃsmaran // BrP_123.139 //
svecchayā viharan gaṅgām $ āsasāda ca rāghavaḥ &
gautamyās taṭam āśritya % rāmo lakṣmaṇa eva ca // BrP_123.140 //
sītayā saha vaidehyā $ sasnau caiva yathāvidhi &
naiva tatrābhavad bhojyaṃ % bhakṣyaṃ vā gautamītaṭe // BrP_123.141 //
taddine tatra vasatāṃ $ gautamītīravāsinām &
tad dṛṣṭvā duḥkhito bhrātā % lakṣmaṇo rāmam abravīt // BrP_123.142 //
{lakṣmaṇa uvāca: }
putrau daśarathasyāvāṃ $ tavāpi balam īdṛśam &
nāsti bhojyam athāsmākaṃ % gaṅgātīranivāsinām // BrP_123.143 //
{rāma uvāca: }
bhrātar yad vihitaṃ karma $ naiva tac cānyathā bhavet &
pṛthivyām annapūrṇāyāṃ % vayam annābhilāṣiṇaḥ // BrP_123.144 //
saumitre nūnam asmābhir $ na brāhmaṇamukhe hutam &
avajñayā mahīdevāṃs % tarpayanty arcayanti na // BrP_123.145 //
te ye lakṣmaṇa jāyante $ sarvadaiva bubhukṣitāḥ &
snātvā devān athābhyarcya % hotavyaś ca hutāśanaḥ \
tataḥ svasamaye devo # vidhāsyaty aśanaṃ tu nau // BrP_123.146 //
{brahmovāca: }
bhrātroḥ saṃjalpator evaṃ $ paśyatoḥ karmaṇo gatim &
śanair daśaratho rājā % taṃ deśam upajagmivān // BrP_123.147 //
taṃ dṛṣṭvā lakṣmaṇaḥ śīghraṃ $ tiṣṭha tiṣṭheti cābravīt &
dhanur ākṛṣya kopena % rakṣas tvaṃ dānavo 'thavā // BrP_123.148 //
āsannaṃ ca punar dṛṣṭvā $ yāhi yāhy atra puṇyabhāk &
rāmo dāśarathī rājā % dharmabhāk paśya vartate // BrP_123.149 //
gurubhaktaḥ satyasaṃdho $ devabrāhmaṇasevakaḥ &
trailokyarakṣādakṣo 'sau % vartate yatra rāghavaḥ // BrP_123.150 //
na tatra tvādṛśām asti $ praveśaḥ pāpakarmaṇām &
yadi praviśase pāpa % tato vadham avāpsyasi // BrP_123.151 //
tat putravacanaṃ śrutvā $ śanair āhūya vācayā &
uvācādhomukho bhūtvā % snuṣāṃ putrau kṛtāñjaliḥ \
muhur antar vinidhyāyan # gatiṃ duṣkṛtakarmaṇaḥ // BrP_123.152 //
{rājovāca: }
ahaṃ daśaratho rājā $ putrau me śṛṇutaṃ vacaḥ &
tisṛbhir brahmahatyābhir % vṛto 'haṃ duḥkham āgataḥ \
chinnaṃ paśyata me dehaṃ # narakeṣu ca pātitam // BrP_123.153 //
{brahmovāca: }
tataḥ kṛtāñjalī rāmaḥ $ sītayā lakṣmaṇena ca &
bhūmau praṇemus te sarve % vacanaṃ caitad abruvan // BrP_123.154 //
{sītārāmalakṣmaṇā ūcuḥ: }
kasyedaṃ karmaṇas tāta $ phalaṃ nṛpatisattama //* BrP_123.155 //
{brahmovāca: }
sa ca prāha yathāvṛttaṃ $ brahmahatyātrayaṃ tathā //* BrP_123.156 //
{rājovāca: }
niṣkṛtir brahmahantṝṇāṃ $ putrau kvāpi na vidyate //* BrP_123.157 //
{brahmovāca: }
tato duḥkhena mahatā- $ vṛtāḥ sarve bhuvaṃ gatāḥ &
rājānaṃ vanavāsaṃ ca % mātaraṃ pitaraṃ tathā // BrP_123.158 //
duḥkhāgamaṃ karmagatiṃ $ narake pātanaṃ tathā &
evamādy atha saṃsmṛtya % mumoha nṛpateḥ sutaḥ \
visaṃjñaṃ nṛpatiṃ dṛṣṭvā # sītā vākyam athābravīt // BrP_123.159 //
{sītovāca: }
na śocanti mahātmānas $ tvādṛśā vyasanāgame &
cintayanti pratīkāraṃ % daivyam apy atha mānuṣam // BrP_123.160 //
śocadbhir yugasāhasraṃ $ vipattir naiva tīryate &
vyāmoham āpnuvantīha % na kadācid vicakṣaṇāḥ // BrP_123.161 //
kim anenātra duḥkhena $ niṣphalena janeśvara &
dehi hatyāṃ prathamato % yā jātā hy atibhīṣaṇā // BrP_123.162 //
pitṛbhaktaḥ puṇyaśīlo $ vedavedāṅgapāragaḥ &
anāgā yo hato vipras % tatpāpasyātra niṣkṛtim // BrP_123.163 //
ācarāmi yathāśāstraṃ $ mā śokaṃ kurutaṃ yuvām &
dvitīyāṃ lakṣmaṇo hatyāṃ % gṛhṇātu tv aparāṃ bhavān // BrP_123.164 //
{brahmovāca: }
etad dharmayutaṃ vākyaṃ $ sītayā bhāṣitaṃ dṛḍham &
tatheti cāhatur ubhau % tato daśaratho 'bravīt // BrP_123.165 //
{daśaratha uvāca: }
tvaṃ hi brahmavidaḥ kanyā $ janakasya tv ayonijā &
bhāryā rāmasya kiṃ citraṃ % yad yuktam anubhāṣase // BrP_123.166 //
na kopi bhavatāṃ kiṃtu $ śramaḥ svalpo 'pi vidyate &
gautamyāṃ snānadānena % piṇḍanirvapaṇena ca // BrP_123.167 //
tisṛbhir brahmahatyābhir $ mukto yāmi triviṣṭapam &
tvayā janakasaṃbhūte % svakulocitam īritam // BrP_123.168 //
prāpayanti paraṃ pāraṃ $ bhavābdheḥ kulayoṣitaḥ &
godāvaryāḥ prasādena % kiṃ nāmāsty atra durlabham // BrP_123.169 //
{brahmovāca: }
tatheti kriyamāṇe tu $ piṇḍadānāya śatruhā &
naivāpaśyad bhakṣyabhojyaṃ % tato lakṣmaṇam abravīt // BrP_123.170 //
lakṣmaṇaḥ prāha vinayād $ iṅgudyāś ca phalāni ca &
santi teṣāṃ ca piṇyākam % ānītaṃ tatkṣaṇād iva // BrP_123.171 //
piṇyākenātha gaṅgāyāṃ $ piṇḍaṃ dātuṃ tathā pituḥ &
manaḥ kurvaṃs tato rāmo % mando 'bhūd duḥkhitas tadā // BrP_123.172 //
daivī vāg abhavat tatra $ duḥkhaṃ tyaja nṛpātmaja &
rājyabhraṣṭo vanaṃ prāptaḥ % kiṃ vai niṣkiṃcano bhavān // BrP_123.173 //
aśaṭho dharmanirato $ na śocitum ihārhasi &
vittaśāṭhyena yo dharmaṃ % karoti sa tu pātakī // BrP_123.174 //
śrūyate sarvaśāstreṣu $ yad rāma śṛṇu yatnataḥ &
yadannaḥ puruṣo rājaṃs % tadannās tasya devatāḥ // BrP_123.175 //
piṇḍe nipatite bhūmau $ nāpaśyat pitaraṃ tadā &
śavaṃ ca patitaṃ yatra % śavatīrtham anuttamam // BrP_123.176 //
mahāpātakasaṃghāta- $ vighātakṛd anusmṛtiḥ &
tatrāgacchaṃl lokapālā % rudrādityās tathāśvinau // BrP_123.177 //
svaṃ svaṃ vimānam ārūḍhās $ teṣāṃ madhye 'tidīptimān &
vimānavaram ārūḍhaḥ % stūyamānaś ca kiṃnaraiḥ // BrP_123.178 //
ādityasadṛśākāras $ teṣāṃ madhye babhau pitā &
tam adṛṣṭvā svapitaraṃ % devān dṛṣṭvā vimāninaḥ // BrP_123.179 //
kṛtāñjalipuṭo rāmaḥ $ pitā me kvety abhāṣata &
iti divyābhavad vāṇī % rāmaṃ saṃbodhya sītayā // BrP_123.180 //
tisṛbhir brahmahatyābhir $ mukto daśaratho nṛpaḥ &
vṛtaṃ paśya surais tāta % devā apy ūcire ca tam // BrP_123.181 //
{devā ūcuḥ: }
dhanyo 'si kṛtakṛtyo 'si $ rāma svargaṃ gataḥ pitā &
nānānirayasaṃghātāt % pūrvajān uddharet tu yaḥ // BrP_123.182 //
sa dhanyo 'laṃkṛtaṃ tena $ kṛtinā bhuvanatrayam &
enaṃ paśya mahābāho % muktapāpaṃ raviprabham // BrP_123.183 //
sarvasaṃpattiyukto 'pi $ pāpī dagdhadrumopamaḥ &
niṣkiṃcano 'pi sukṛtī % dṛśyate candramaulivat // BrP_123.184 //
{brahmovāca: }
dṛṣṭvābravīt sutaṃ rājā $ āśīrbhir abhinandya ca //* BrP_123.185 //
{rājovāca: }
kṛtakṛtyo 'si bhadraṃ te $ tārito 'haṃ tvayānagha &
dhanyaḥ sa putro loke 'smin % pitṝṇāṃ yas tu tārakaḥ // BrP_123.186 //
{brahmovāca: }
tataḥ suragaṇāḥ procur $ devānāṃ kāryasiddhaye &
rāmaṃ ca puruṣaśreṣṭhaṃ % gaccha tāta yathāsukham \
tatas tadvacanaṃ śrutvā # rāmas tān abravīt surān // BrP_123.187 //
{rāma uvāca: }
gurau pitari me devāḥ $ kiṃ kṛtyam avaśiṣyate //* BrP_123.188 //
{devā ūcuḥ: }
nadī na gaṅgayā tulyā $ na tvayā sadṛśaḥ sutaḥ &
na śivena samo devo % na tāreṇa samo manuḥ // BrP_123.189 //
tvayā rāma gurūṇāṃ ca $ kāryaṃ sarvam anuṣṭhitam &
tāritāḥ pitaro rāma % tvayā putreṇa mānada \
gacchantu sarve svasthānaṃ # tvaṃ ca gaccha yathāsukham // BrP_123.190 //
{brahmovāca: }
tad devavacanād dhṛṣṭaḥ $ sītayā lakṣmaṇāgrajaḥ &
tad dṛṣṭvā gaṅgāmāhātmyaṃ % vismito vākyam abravīt // BrP_123.191 //
{rāma uvāca: }
aho gaṅgāprabhāvo 'yaṃ $ trailokye nopamīyate &
vayaṃ dhanyā yato gaṅgā % dṛṣṭāsmābhis tripāvanī // BrP_123.192 //
{brahmovāca: }
harṣeṇa mahatā yukto $ devaṃ sthāpya maheśvaram &
taṃ ṣoḍaśabhir īśānam % upacāraiḥ prayatnataḥ // BrP_123.193 //
saṃpūjyāvaraṇair yuktaṃ $ ṣaṭtriṃśatkalam īśvaram &
kṛtāñjalipuṭo bhūtvā % rāmas tuṣṭāva śaṃkaram // BrP_123.194 //
{rāma uvāca: }
namāmi śaṃbhuṃ puruṣaṃ purāṇaṃ BrP_123.195a
namāmi sarvajñam apārabhāvam BrP_123.195b
namāmi rudraṃ prabhum akṣayaṃ taṃ BrP_123.195c
namāmi śarvaṃ śirasā namāmi BrP_123.195d
namāmi devaṃ param avyayaṃ tam BrP_123.196a
umāpatiṃ lokaguruṃ namāmi BrP_123.196b
namāmi dāridryavidāraṇaṃ taṃ BrP_123.196c
namāmi rogāpaharaṃ namāmi BrP_123.196d
namāmi kalyāṇam acintyarūpaṃ BrP_123.197a
namāmi viśvodbhavabījarūpam BrP_123.197b
namāmi viśvasthitikāraṇaṃ taṃ BrP_123.197c
namāmi saṃhārakaraṃ namāmi BrP_123.197d
namāmi gaurīpriyam avyayaṃ taṃ BrP_123.198a
namāmi nityaṃ kṣaram akṣaraṃ tam BrP_123.198b
namāmi cidrūpam ameyabhāvaṃ BrP_123.198c
trilocanaṃ taṃ śirasā namāmi BrP_123.198d
namāmi kāruṇyakaraṃ bhavasya BrP_123.199a
bhayaṃkaraṃ vāpi sadā namāmi BrP_123.199b
namāmi dātāram abhīpsitānāṃ BrP_123.199c
namāmi someśam umeśam ādau BrP_123.199d
namāmi vedatrayalocanaṃ taṃ BrP_123.200a
namāmi mūrtitrayavarjitaṃ tam BrP_123.200b
namāmi puṇyaṃ sadasadvyatītaṃ BrP_123.200c
namāmi taṃ pāpaharaṃ namāmi BrP_123.200d
namāmi viśvasya hite rataṃ taṃ BrP_123.201a
namāmi rūpāṇi bahūni dhatte BrP_123.201b
yo viśvagoptā sadasatpraṇetā BrP_123.201c
namāmi taṃ viśvapatiṃ namāmi BrP_123.201d
yajñeśvaraṃ saṃprati havyakavyaṃ BrP_123.202a
tathā gatiṃ lokasadāśivo yaḥ BrP_123.202b
ārādhito yaś ca dadāti sarvaṃ BrP_123.202c
namāmi dānapriyam iṣṭadevam BrP_123.202d
namāmi someśvaram asvatantram BrP_123.203a
umāpatiṃ taṃ vijayaṃ namāmi BrP_123.203b
namāmi vighneśvaranandināthaṃ BrP_123.203c
putrapriyaṃ taṃ śirasā namāmi BrP_123.203d
namāmi devaṃ bhavaduḥkhaśoka BrP_123.204a
vināśanaṃ candradharaṃ namāmi BrP_123.204b
namāmi gaṅgādharam īśam īḍyam BrP_123.204c
umādhavaṃ devavaraṃ namāmi BrP_123.204d
namāmy ajādīśapuraṃdarādi BrP_123.205a
surāsurair arcitapādapadmam BrP_123.205b
namāmi devīmukhavādanānām BrP_123.205c
īkṣārtham akṣitritayaṃ ya aicchat BrP_123.205d
pañcāmṛtair gandhasudhūpadīpair BrP_123.206a
vicitrapuṣpair vividhaiś ca mantraiḥ BrP_123.206b
annaprakāraiḥ sakalopacāraiḥ BrP_123.206c
saṃpūjitaṃ somam ahaṃ namāmi BrP_123.206d
{brahmovāca: }
tataḥ sa bhagavān āha $ rāmaṃ śaṃbhuḥ salakṣmaṇam &
varān vṛṇīṣva bhadraṃ te % rāmaḥ prāha vṛṣadhvajam // BrP_123.207 //
{rāma uvāca: }
stotreṇānena ye bhaktyā $ toṣyanti tvāṃ surottama &
teṣāṃ sarvāṇi kāryāṇi % siddhiṃ yāntu maheśvara // BrP_123.208 //
yeṣāṃ ca pitaraḥ śaṃbho $ patitā narakārṇave &
teṣāṃ piṇḍādidānena % pūtā yāntu triviṣṭapam // BrP_123.209 //
janmaprabhṛti pāpāni $ manovākkāyikaṃ tv agham &
atra tu snānamātreṇa % tat sadyo nāśam āpnuyāt // BrP_123.210 //
atra ye bhaktitaḥ śaṃbho $ dadaty arthibhya aṇv api &
sarvaṃ tad akṣayaṃ śaṃbho % dātṝṇāṃ phalakṛd bhavet // BrP_123.211 //
{brahmovāca: }
evam astv iti taṃ rāmaṃ $ śaṃkaro hṛṣito 'bravīt &
gate tasmin suraśreṣṭhe % rāmo 'py anucaraiḥ saha // BrP_123.212 //
gautamī yatra cotpannā $ śanais taṃ deśam abhyagāt &
tataḥ prabhṛti tat tīrthaṃ % rāmatīrtham udāhṛtam // BrP_123.213 //
dayālor apatat tatra $ lakṣmaṇasya karāc charaḥ &
tad bāṇatīrtham abhavat % sarvāpadvinivāraṇam // BrP_123.214 //
yatra saumitriṇā snānaṃ $ śaṃkarasyārcanaṃ kṛtam &
tat tīrthaṃ lakṣmaṇaṃ jātaṃ % tathā sītāsamudbhavam // BrP_123.215 //
nānāvidhāśeṣapāpa- $ saṃghanirmūlanakṣamam &
yad aṅghrisaṃgād abhavad % gaṅgā trailokyapāvanī // BrP_123.216 //
sa yatra snānam akarot $ tad vaiśiṣṭyaṃ kim ucyate &
tad rāmatīrthasadṛśaṃ % tīrthaṃ kvāpi na vidyate // BrP_123.217 //
{brahmovāca: }
putratīrtham iti khyātaṃ $ puṇyatīrthaṃ tad ucyate &
sarvān kāmān avāpnoti % yanmahimnaḥ śruter api // BrP_124.1 //
tasya svarūpaṃ vakṣyāmi $ śṛṇu yatnena nārada &
diteḥ putrāś ca danujāḥ % parikṣīṇā yadābhavan \
adites tu sutā jyeṣṭhāḥ # sarvabhāvena nārada // BrP_124.2 //
tadā ditiḥ putraviyogaduḥkhāt BrP_124.3a
saṃspardhamānā danum ājagāma BrP_124.3b
{ditir uvāca: }
kṣīṇāḥ sutā āvayor eva bhadre BrP_124.4a
kiṃ kurmahe karma loke garīyaḥ BrP_124.4b
paśyāditer vaṃśam abhinnam uttamaṃ BrP_124.4c
saurājyayuktaṃ yaśasā jayaśriyā BrP_124.4d
jitārim abhyunnatakīrtidharmaṃ BrP_124.5a
maccittasaṃharṣavināśadakṣam BrP_124.5b
samānabhartṛtvasamānadharme BrP_124.5c
samānagotre 'pi samānarūpe BrP_124.5d
na jīvayeyaṃ śriyam unnatiṃ ca BrP_124.6a
jīrṇāsmi dṛṣṭvā tv aditiprasūtān BrP_124.6b
kām apy avasthām anuyāmi duḥsthā BrP_124.6c
'diter vilokyātha parāṃ samṛddhim BrP_124.6d
dāvapraveśo 'pi sukhāya nūnaṃ BrP_124.6e
svapne 'py avekṣyā na sapatnalakṣmīḥ BrP_124.6f
{brahmovāca: }
evaṃ bruvāṇām atidīnavaktrāṃ BrP_124.7a
viniśvasantīṃ parameṣṭhiputraḥ BrP_124.7b
kṛtābhipūjo vigataśramas tāṃ BrP_124.7c
sa sāntvayann āha manobhirāmām BrP_124.7d
{parameṣṭhiputra uvāca: }
khedo na kāryaḥ samabhīpsitaṃ yat BrP_124.8a
tat prāpyate puṇyata eva bhadre BrP_124.8b
tatsādhanaṃ vetti mahānubhāvaḥ BrP_124.8c
prajāpatis te sa tu vakṣyatīti BrP_124.8d
sādhvy etat sarvabhāvena $ praśrayāvanatā satī //* BrP_124.9 //
{brahmovāca: }
evaṃ bruvāṇāṃ ca ditiṃ $ danuḥ provāca nārada //* BrP_124.10 //
{danur uvāca: }
bhartāraṃ kaśyapaṃ bhadre $ toṣayasva nijair guṇaiḥ &
tuṣṭo yadi bhaved bhartā % tataḥ kāmān avāpsyasi // BrP_124.11 //
{brahmovāca: }
tathety uktvā sarvabhāvais $ toṣayām āsa kaśyapam &
ditiṃ provāca bhagavān % kaśyapo 'tha prajāpatiḥ // BrP_124.12 //
{kaśyapa uvāca: }
kiṃ dadāmi vadābhīṣṭaṃ $ dite varaya suvrate //* BrP_124.13 //
{brahmovāca: }
ditir apy āha bhartāraṃ $ putraṃ bahuguṇānvitam &
jetāraṃ sarvalokānāṃ % sarvalokanamaskṛtam // BrP_124.14 //
yena jātena loke 'smin $ bhaveyaṃ vīraputriṇī &
taṃ vareyaṃ surapitar % ity āha vinayānvitā // BrP_124.15 //
{kaśyapa uvāca: }
upadekṣye vrataṃ śreṣṭhaṃ $ dvādaśābdaphalapradam &
tata āgatya te garbham % ādhāsye yan manogatam \
niṣpāpatāyāṃ jātāyāṃ # sidhyanti hi manorathāḥ // BrP_124.16 //
{brahmovāca: }
bhartṛvākyād ditiḥ prītā $ taṃ namasyāyatekṣaṇā &
upadiṣṭaṃ vrataṃ cakre % bhartrādiṣṭaṃ yathāvidhi // BrP_124.17 //
tīrthasevāpātradāna- $ vratacaryādivarjitāḥ &
katham āsādayiṣyanti % prāṇino 'tra manorathān // BrP_124.18 //
tataś cīrṇe vrate tasyāṃ $ dityāṃ garbham adhārayat &
punaḥ kāntām athovāca % kaśyapas tāṃ ditiṃ rahaḥ // BrP_124.19 //
{kaśyapa uvāca: }
na prāpnuvanti yatkāmān $ munayo 'pi tapassthitāḥ &
yathāvihitakarmāṅga- % avajñayā tac chucismite // BrP_124.20 //
ninditaṃ ca na kartavyaṃ $ saṃdhyayor ubhayor api &
na svaptavyaṃ na gantavyaṃ % muktakeśī ca no bhava // BrP_124.21 //
bhoktavyaṃ subhage naiva $ kṣutaṃ vā jṛmbhaṇaṃ tathā &
saṃdhyākāle na kartavyaṃ % bhūtasaṃghasamākule // BrP_124.22 //
sāntardhānaṃ sadā kāryaṃ $ hasitaṃ tu viśeṣataḥ &
gṛhāntadeśe saṃdhyāsu % na sthātavyaṃ kadācana // BrP_124.23 //
muśalolūkhalādīni $ śūrpapīṭhapidhānakam &
naivātikramaṇīyāni % divā rātrau sadā priye // BrP_124.24 //
udakśīrṣaṃ tu śayanaṃ $ na saṃdhyāsu viśeṣataḥ &
vaktavyaṃ nānṛtaṃ kiṃcin % nānyagehāṭanaṃ tathā // BrP_124.25 //
kāntād anyo na vīkṣyas tu $ prayatnena naraḥ kvacit &
ityādiniyamair yuktā % yadi tvam anuvartase \
tatas te bhavitā putras # trailokyaiśvaryabhājanam // BrP_124.26 //
{brahmovāca: }
tatheti pratijajñe sā $ bhartāraṃ lokapūjitam &
gataś ca kaśyapo brahmann % itaś cetaḥ surān prati // BrP_124.27 //
diter garbho 'pi vavṛdhe $ balavān puṇyasaṃbhavaḥ &
etat sarvaṃ mayo daityo % māyayā vetti tattvataḥ // BrP_124.28 //
indrasya sakhyam abhavan $ mayena prītipūrvakam &
mayo gatvā rahaḥ prāha % indraṃ sa vinayānvitaḥ // BrP_124.29 //
diter danor abhiprāyaṃ $ vrataṃ garbhasya vardhanam &
tasya vīryaṃ ca vividhaṃ % prītyendrāya nyavedayat // BrP_124.30 //
viśvāsaikagṛhaṃ mitram $ apāyatrāsavarjitam &
arjitaṃ sukṛtaṃ nānā- % vidhaṃ cet tad avāpyate // BrP_124.31 //
{nārada uvāca: }
namuceś ca priyo bhrātā $ mayo daityo mahābalaḥ &
bhrātṛhantrā kathaṃ maitryaṃ % mayasyāsīt sureśvara // BrP_124.32 //
{brahmovāca: }
daityānām adhipaś cāsīd $ balavān namuciḥ purā &
indreṇa vairam abhavad % bhīṣaṇaṃ lomaharṣaṇam // BrP_124.33 //
yuddhaṃ hitvā kadācid bho $ gacchantaṃ tu śatakratum &
dṛṣṭvā daityapatiḥ śūro % namuciḥ pṛṣṭhato 'nvagāt // BrP_124.34 //
tam āyāntam abhiprekṣya $ śacībhartā bhayāturaḥ &
airāvataṃ gajaṃ tyaktvā % indraḥ phenam athāviśat // BrP_124.35 //
sa vajrapāṇis tarasā $ phenenaivāhanad ripum &
namucir nāśam agamat % tasya bhrātā mayo 'nujaḥ // BrP_124.36 //
bhrātṛhantṛvināśāya $ tapas tepe mayo mahat &
māyāṃ ca vividhām āpa % devānām atibhīṣaṇām // BrP_124.37 //
varāṃś cāvāpya tapasā $ viṣṇor lokaparāyaṇāt &
dānaśauṇḍaḥ priyālāpī % tadābhavad asau mayaḥ // BrP_124.38 //
agnīṃś ca brāhmaṇān pūjya $ jetum indraṃ kṛtakṣaṇaḥ &
dātāraṃ ca tadārthibhyaḥ % stūyamānaṃ ca bandibhiḥ // BrP_124.39 //
viditvā maghavā vāyor $ mayaṃ māyāvinaṃ ripum &
upakrāntaṃ suyuddhāya % vipro bhūtvā tam abhyagāt \
śacībhartā mayaṃ daityaṃ # provācedaṃ punaḥ punaḥ // BrP_124.40 //
{indra uvāca: }
dehi daityapate mahyam $ arthine 'pekṣitaṃ varam &
tvāṃ śrutvā dātṛtilakam % āgato 'haṃ dvijottamaḥ // BrP_124.41 //
{brahmovāca: }
mayo 'pi brāhmaṇaṃ matvā $ 'vadad dattaṃ mayā tava &
vicārayanti kṛtino % bahv alpaṃ vā puro 'rthini // BrP_124.42 //
ity ukte tu hariḥ prāha $ sakhyam icche hy ahaṃ tvayā &
indraṃ mayaḥ punaḥ prāha % kim anena dvijottama // BrP_124.43 //
na tvayā mama vairaṃ bhoḥ $ svastīty āha harir mayam &
tattvaṃ vadeti sa harir % daityenoktaḥ svakaṃ vapuḥ // BrP_124.44 //
darśayām āsa daityāya $ sahasrākṣaṃ yad ucyate &
tataḥ savismayo daityo % mayo harim uvāca ha // BrP_124.45 //
{maya uvāca: }
kim idaṃ vajrapāṇis tvaṃ $ tavāyogyā kṛtiḥ sakhe //* BrP_124.46 //
{brahmovāca: }
pariṣvajya vihasyātha $ vṛttam ity abravīd dhariḥ &
kenāpi sādhayanty atra % paṇḍitāś ca samīhitam // BrP_124.47 //
tataḥ prabhṛti śakrasya $ mayena mahatī hy abhūt &
suprītir muniśārdūla % mayo harihitaḥ sadā // BrP_124.48 //
indrasya bhavanaṃ gatvā $ tasmai sarvaṃ nyavedayat &
kiṃ me kṛtyam iti prāha % mayaṃ māyāvinaṃ hariḥ // BrP_124.49 //
haraye ca mayo māyāṃ $ prādāt prītyā tathā hariḥ &
prāptaḥ saṃprītimān āha % kiṃ kṛtyaṃ maya tad vada // BrP_124.50 //
{maya uvāca: }
agastyasyāśramaṃ gaccha $ tatrāste garbhiṇī ditiḥ &
tasyāḥ śuśrūṣaṇaṃ kurvann % āssva tatra kiyanti ca // BrP_124.51 //
ahāni maghavaṃs tasyā $ garbham āviśya vajradhṛk &
vardhamānaṃ ca taṃ chindhi % yāvad vaśyo 'thavā mṛtim \
prāpnoti tāvad vajreṇa # tato na bhavitā ripuḥ // BrP_124.52 //
{brahmovāca: }
tathety uktvā mayaṃ pūjya maghavān eka eva hi BrP_124.53a
vinītavat tadā prāyād ditiṃ mātaram añjasā BrP_124.53b
śuśrūṣamāṇas tāṃ devīṃ śakro daiteyamātaram BrP_124.53c
sā na jānāti tac cittaṃ śakrasya dviṣato ditiḥ BrP_124.53d
garbhe sthitaṃ tu yad bhūtaṃ $ devendrasya viceṣṭitam &
amoghaṃ tan munes tejaḥ % kaśyapasya durāsadam // BrP_124.54 //
tataḥ pragṛhya kuliśaṃ $ sahasrākṣaḥ puraṃdaraḥ &
antaḥpraveśakāmo 'sau % bahukālaṃ samāvasan // BrP_124.55 //
saṃdhyodakśīrṣanidrāṃ tām $ avekṣya kuliśāyudhaḥ &
idam antaram ity uktvā % dityāḥ kukṣiṃ samāviśat // BrP_124.56 //
antarvarti ca yad bhūtam $ indraṃ dṛṣṭvā dhṛtāyudham &
hantukāmaṃ tadovāca % punaḥ punar abhītavat // BrP_124.57 //
{garbhastha uvāca: }
kiṃ māṃ na rakṣase vajrin $ bhrātaraṃ tvaṃ jighāṃsasi &
nāraṇe māraṇād anyat % pātakaṃ vidyate mahat // BrP_124.58 //
ṛte yuddhān mahābāho $ śakra yudhyasva nirgate &
mayi tasmān naitad evaṃ % tava yuktaṃ bhaviṣyati // BrP_124.59 //
śatakratuḥ sahasrākṣaḥ $ śacībhartā puraṃdaraḥ &
vajrapāṇiḥ surendras tvaṃ % te na yuktaṃ bhavet prabho // BrP_124.60 //
athavā yuddhakāmas tvaṃ $ mama niṣkramaṇaṃ yathā &
tathā kuru mahābāho % mārgād asmād apāsara // BrP_124.61 //
kumārge na pravartante $ mahānto 'pi vipadgatāḥ &
avidyaś cāpy aśastraś ca % naiva cāyudhasaṃgrahaḥ // BrP_124.62 //
tvaṃ vidyāvān vajrapāṇe $ māṃ nighnan kiṃ na lajjase &
kurvanti garhitaṃ karma % na kulīnāḥ kadācana // BrP_124.63 //
hatvā vā kiṃ tu jāyeta $ yaśo vā puṇyam eva vā &
vadhyante bhrātaraḥ kāmād % garbhasthāḥ kiṃ nu pauruṣam // BrP_124.64 //
yadi vā yuddhabhaktis te $ mayi bhrātar asaṃśayam &
tato muṣṭiṃ puraskṛtya % vajriṇe 'sau vyavasthitaḥ // BrP_124.65 //
bālaghātī brahmaghātī $ tathā viśvāsaghātakaḥ &
evaṃbhūtaṃ phalaṃ śakra % kasmān māṃ hantum udyataḥ // BrP_124.66 //
yasyājñayā sarvam idaṃ $ vartate sacarācaram &
sa hantā bālakaṃ māṃ vai % kiṃ yaśaḥ kiṃ tu pauruṣam // BrP_124.67 //
{brahmovāca: }
evaṃ bruvantaṃ taṃ garbhaṃ $ ciccheda kuliśena saḥ &
krodhāndhānāṃ lobhināṃ ca % na ghṛṇā kvāpi vidyate // BrP_124.68 //
na mamāra tato duḥkhād $ āhus te bhrātaro vayam &
punaś ciccheda tān khaṇḍān % mā vadhīr iti cābruvan // BrP_124.69 //
viśvastān mātṛgarbhasthān $ nijabhrātṝñ śatakrato &
dveṣavidhvastabuddhīnāṃ % na citte karuṇākaṇaḥ // BrP_124.70 //
evaṃ tu khaṇḍitaṃ khaṇḍaṃ $ hastapādādijīvavat &
nirvikāraṃ tato dṛṣṭvā % saptasapta suvismitaḥ // BrP_124.71 //
ekavad bahurūpāṇi $ garbhasthāni śubhāni ca &
rudanti bahurūpāṇi % mā rutety abravīd dhariḥ // BrP_124.72 //
tatas te maruto jātā $ balavanto mahaujasaḥ &
garbhasthā eva te 'nyonyam % ūcuḥ śakraṃ gatabhramāḥ // BrP_124.73 //
agastyaṃ muniśārdūlaṃ $ mātā yasyāśrame sthitā &
asmatpitā tava bhrātā % sakhyaṃ te bahu manyate // BrP_124.74 //
asmān upari sasnehaṃ $ manas te vidmahe mune &
na yat karoti śvapacaḥ % pravṛttas tatra vajradhṛk // BrP_124.75 //
ity etad vacanaṃ śrutvā $ agastyo 'gāt sasaṃbhramaḥ &
ditiṃ saṃbodhayām āsa % vyathitāṃ garbhavedanāt // BrP_124.76 //
tatrāgastyaḥ śacīkāntam $ aśapat kupito bhṛśam //* BrP_124.77 //
{agastya uvāca: }
saṃgrāme ripavaḥ pṛṣṭhaṃ $ paśyeyus te sadā hare &
jīvatām eva maraṇam % etad eva hi māninām \
pṛṣṭhaṃ palāyamānānāṃ # yat paśyanty ahitā raṇe // BrP_124.78 //
{brahmovāca: }
sāpi taṃ garbhasaṃsthaṃ ca $ śaśāpendraṃ ruṣā ditiḥ //* BrP_124.79 //
{ditir uvāca: }
na pauruṣaṃ kṛtaṃ tasmāc $ chāpo 'yaṃ bhavitā tava &
strībhiḥ paribhavaṃ prāpya % rājyāt prabhraśyase hare // BrP_124.80 //
{brahmovāca: }
etasminn antare tatra $ kaśyapo vai prajāpatiḥ &
prāyāc ca vyathito 'gastyāc % chrutvā śakraviceṣṭitam \
garbhāntaragataḥ śakraḥ # pitaraṃ prāha bhītavat // BrP_124.81 //
{śakra uvāca: }
agastyāc ca diteś caiva $ bibhemi kramituṃ bahiḥ //* BrP_124.82 //
{brahmovāca: }
etasminn antare prāpya $ kaśyapo 'pi prajāpatiḥ &
putrakarma ca tad dṛṣṭvā % garbhāntaḥsthitim eva ca \
ditiśāpam agastyasya # śrutvāsau duḥkhito 'bhavat // BrP_124.83 //
{kaśyapa uvāca: }
nirgaccha śakra putraitat $ pāpaṃ kiṃ kṛtavān asi &
na nirmalakulotpannā % manaḥ kurvanti pātake // BrP_124.84 //
{brahmovāca: }
sa nirgato vajrapāṇiḥ $ savrīḍo 'dhomukho 'bravīt &
tanmūrtir eva vadati % sadasacceṣṭitaṃ nṛṇām // BrP_124.85 //
{śakra uvāca: }
yad uktam atra śreyaḥ syāt $ tatkartāham asaṃśayam //* BrP_124.86 //
{brahmovāca: }
tato mamāntikaṃ prāyāl $ lokapālaiḥ sa kaśyapaḥ &
sarvaṃ vṛttam athovāca % punaḥ papraccha māṃ suraiḥ // BrP_124.87 //
ditigarbhasya vai śāntiṃ $ sahasrākṣaviśāpatām &
garbhasthānāṃ ca sarveṣām % indreṇa saha mitratām // BrP_124.88 //
teṣām ārogyatāṃ cāpi $ śacībhartur adoṣatām &
agastyadattaśāpasya % viśāpatvam api kramāt // BrP_124.89 //
tato 'ham abravaṃ vākyaṃ $ kaśyapaṃ vinayānvitam &
prajāpate kaśyapa tvaṃ % vasubhir lokapālakaiḥ // BrP_124.90 //
indreṇa sahitaḥ śīghraṃ $ gautamīṃ yāhi mānada &
tatra snātvā maheśānaṃ % stuhi sarvaiḥ samanvitaḥ // BrP_124.91 //
tataḥ śivaprasādena $ sarvaṃ śreyo bhaved iti &
tathety uktvā jagāmāsau % kaśyapo gautamīṃ tadā // BrP_124.92 //
snātvā tuṣṭāva deveśam $ ebhir eva padakramaiḥ &
sarvaduḥkhāpanodāya % dvayam eva prakīrtitam \
gautamī vā puṇyanadī # śivo vā karuṇākaraḥ // BrP_124.93 //
{kaśyapa uvāca: }
pāhi śaṃkara deveśa $ pāhi lokanamaskṛta &
pāhi pāvana vāgīśa % pāhi pannagabhūṣaṇa // BrP_124.94 //
pāhi dharma vṛṣārūḍha $ pāhi vedatrayekṣaṇa &
pāhi godhara lakṣmīśa % pāhi śarva gajāmbara // BrP_124.95 //
pāhi tripurahan nātha $ pāhi somārdhabhūṣaṇa &
pāhi yajñeśa someśa % pāhy abhīṣṭapradāyaka // BrP_124.96 //
pāhi kāruṇyanilaya $ pāhi maṅgaladāyaka &
pāhi prabhava sarvasya % pāhi pālaka vāsava // BrP_124.97 //
pāhi bhāskara vitteśa $ pāhi brahmanamaskṛta &
pāhi viśveśa siddheśa % pāhi pūrṇa namo 'stu te // BrP_124.98 //
ghorasaṃsārakāntāra- $ saṃcārodvignacetasām &
śarīriṇāṃ kṛpāsindho % tvam eva śaraṇaṃ śiva // BrP_124.99 //
{brahmovāca: }
evaṃ saṃstuvatas tasya $ purato 'bhūd vṛṣadhvajaḥ &
vareṇa cchandayām āsa % kaśyapaṃ taṃ prajāpatim // BrP_124.100 //
kaśyapo 'pi śivaṃ prāha $ vinītavad idaṃ vacaḥ &
sa prāha vistareṇātha % indrasya tu viceṣṭitam // BrP_124.101 //
śāpaṃ nāśaṃ ca putrāṇāṃ $ parasparam amitratām &
pāpaprāptiṃ tu śakrasya % śāpaprāptiṃ tathaiva ca \
tato vṛṣākapiḥ prāha # ditiṃ cāgastyam eva ca // BrP_124.102 //
{śiva uvāca: }
maruto ye bhavatputrāḥ $ pañcāśac caikavarjitāḥ &
sarve bhaveyuḥ subhagā % bhaveyur yajñabhāginaḥ // BrP_124.103 //
indreṇa sahitā nityaṃ $ vartayeyur mudānvitāḥ //* BrP_124.104 //
indrasya tu havirbhāgo $ yatra yatra makhe bhavet &
ādau tu marutas tatra % bhaveyur nātra saṃśayaḥ // BrP_124.105 //
marudbhiḥ sahitaṃ śakraṃ $ na jayeyuḥ kadācana &
jetā bhavet sarvadaiva % sukhaṃ tiṣṭha prajāpate // BrP_124.106 //
adyaprabhṛti ye kuryur $ anayād bhrātṛghātanam &
vaṃśacchedo vipattiś ca % nityaṃ teṣāṃ bhaviṣyati // BrP_124.107 //
{brahmovāca: }
agastyam ṛṣiśārdūlaṃ $ śaṃbhur apy āha yatnataḥ //* BrP_124.108 //
{śaṃbhur uvāca: }
na kuryās tvaṃ ca kopaṃ ca $ śacībhartari vai mune &
śamaṃ vraja mahāprājña % marutas tv amarā bhavan // BrP_124.109 //
{brahmovāca: }
ditiṃ cāpi śivaḥ prāha $ prasanno vṛṣabhadhvajaḥ //* BrP_124.110 //
{śiva uvāca: }
eko bhūyān mama sutas $ trailokyaiśvaryamaṇḍitaḥ &
ity evaṃ cintayantī tvaṃ % tapase niyatābhavaḥ // BrP_124.111 //
tad etat saphalaṃ te 'dya $ putrā bahuguṇāḥ śubhāḥ &
abhavan balinaḥ śūrās % tasmāj jahi manorujam \
anyān api varān subhrūr # yācasva gatasaṃbhramā // BrP_124.112 //
{brahmovāca: }
tad etad vacanaṃ śrutvā $ devadevasya sā ditiḥ &
kṛtāñjalipuṭā natvā % śaṃbhuṃ vākyam athābravīt // BrP_124.113 //
{ditir uvāca: }
loke yad etat paramaṃ $ yat pitroḥ putradarśanam &
viśeṣeṇa tu tan mātuḥ % priyaṃ syāt surapūjita // BrP_124.114 //
tatrāpi rūpasaṃpatti- $ śauryavikramavān bhavet &
eko 'pi tanayaḥ kiṃtu % bahavaś cet kim ucyate // BrP_124.115 //
matputrās te prabhāvāc ca $ jetāro balino dhruvam &
indrasya bhrātaraḥ satyaṃ % putrāś caiva prajāpateḥ // BrP_124.116 //
agastyasya prasādāc ca $ gaṅgāyāś ca prasādataḥ &
yatra deva prasādas te % tac chubhaṃ ko 'tra saṃśayaḥ // BrP_124.117 //
kṛtārthāhaṃ tathāpi tvāṃ $ bhaktyā vijñāpayāmy aham &
śṛṇuṣva deva vacanaṃ % kuruṣva ca jagaddhitam // BrP_124.118 //
{brahmovāca: }
vadety uktā jagaddhātrā $ ditir namrābravīd idam //* BrP_124.119 //
{ditir uvāca: }
saṃtatiprāpaṇaṃ loke $ durlabhaṃ suravandita &
viśeṣeṇa priyaṃ mātuḥ % putraś cet kiṃ nu varṇyate // BrP_124.120 //
sa cāpi guṇavāñ śrīmān $ āyuṣmān yadi jāyate &
kiṃ tu svargeṇa deveśa % pārameṣṭhyapadena vā // BrP_124.121 //
sarveṣām api bhūtānām $ ihāmutra phalaiṣiṇām &
guṇavatputrasaṃprāptir % abhīṣṭā sarvadaiva ca \
tasmād āplavanād atra # kriyatāṃ samanugrahaḥ // BrP_124.122 //
{śaṃkara uvāca: }
mahāpāpaphalaṃ cedaṃ $ yad etad anapatyatā &
striyā vā puruṣasyāpi % vandhyatvaṃ yadi jāyate // BrP_124.123 //
tad atra snānamātreṇa $ taddoṣo nāśam āpnuyāt &
snātvā tatra phalaṃ dadyāt % stotram etac ca yaḥ paṭhet // BrP_124.124 //
sa tu putram avāpnoti $ trimāsasnānadānataḥ &
aputriṇī tv atra snānaṃ % kṛtvā putram avāpnuyāt // BrP_124.125 //
ṛtusnātā tu yā kācit $ tatra snātā sutāṃl labhet &
trimāsābhyantaraṃ yā tu % gurviṇī bhaktitas tv iha // BrP_124.126 //
phalaiḥ snātvā tu māṃ paśyet $ stotreṇa stauti māṃ tathā &
tasyāḥ śakrasamaḥ putro % jāyate nātra saṃśayaḥ // BrP_124.127 //
pitṛdoṣaiś ca ye putraṃ $ na labhante dite śṛṇu &
dhanāpahāradoṣaiś ca % tatraiṣā niṣkṛtiḥ parā // BrP_124.128 //
tatraiṣāṃ piṇḍadānena $ pitṝṇāṃ prīṇanena ca &
kiṃcit suvarṇadānena % tataḥ putro bhaved dhruvam // BrP_124.129 //
ye nyāsādyapahartāro $ ratnāpahnavakārakāḥ &
śrāddhakarmavihīnāś ca % teṣāṃ vaṃśo na vardhate // BrP_124.130 //
doṣiṇāṃ tu paretānāṃ $ gatir eṣā bhaved iti &
saṃtatir jāyatāṃ ślāghyā % jīvatāṃ tīrthasevanāt // BrP_124.131 //
saṃgame ditigaṅgāyāḥ $ snātvā siddheśvaraṃ prabhum &
anādyapāram ajaraṃ % citsadānandavigraham // BrP_124.132 //
devarṣisiddhagandharva- $ yogīśvaraniṣevitam &
liṅgātmakaṃ mahādevaṃ % jyotirmayam anāmayam // BrP_124.133 //
pūjayitvopacāraiś ca $ nityaṃ bhaktyā yatavrataḥ &
stotreṇānena yaḥ stauti % caturdaśyaṣṭamīṣu ca // BrP_124.134 //
yathāśaktyā svarṇadānaṃ $ brāhmaṇānāṃ ca bhojanam &
yaḥ karoty atra gaṅgāyāṃ % sa putraśatam āpnuyāt // BrP_124.135 //
saṃprāpya sakalān kāmān $ ante śivapuraṃ vrajet &
stotreṇānena yaḥ kaścid % yatra kvāpi stavīti mām \
ṣaṇmāsāt putram āpnoti # api vandhyāpy aśaṅkitam // BrP_124.136 //
{brahmovāca: }
tataḥ prabhṛti tat tīrthaṃ $ putratīrtham udāhṛtam &
tatra tu snānadānādyaiḥ % sarvakāmān avāpnuyāt // BrP_124.137 //
marudbhiḥ saha maitryeṇa $ mitratīrthaṃ tad ucyate &
niṣpāpatvena cendrasya % śakratīrthaṃ tad ucyate // BrP_124.138 //
aindrīṃ śriyaṃ yatra lebhe $ tat tīrthaṃ kamalābhidham &
etāni sarvatīrthāni % sarvābhīṣṭapradāni hi // BrP_124.139 //
sarvaṃ bhaviṣyatīty uktvā $ śivaś cāntaradhīyata &
kṛtakṛtyāś ca te jagmuḥ % sarva eva yathāgatam \
tīrthānāṃ puṇyadaṃ tatra # lakṣam ekaṃ prakīrtitam // BrP_124.140 //
{brahmovāca: }
yamatīrtham iti khyātaṃ $ pitṝṇāṃ prītivardhanam &
dṛṣṭādṛṣṭeṣṭadaṃ sarva- % devarṣigaṇasevitam // BrP_125.1 //
tasya prabhāvaṃ vakṣyāmi $ sarvapāpapraṇāśanam &
anuhrāda iti khyātaḥ % kapoto balavān abhūt // BrP_125.2 //
tasya bhāryā hetināmnī $ pakṣiṇī kāmarūpiṇī &
mṛtyoḥ pautro hy anuhrādo % dauhitrī hetir eva ca // BrP_125.3 //
kālenātha tayoḥ putrāḥ $ pautrāś caiva babhūvire &
tasya śatruś ca balavān % ulūko nāma pakṣirāṭ // BrP_125.4 //
tasya putrāś ca pautrāś ca $ āgneyās te balotkaṭāḥ &
tayoś ca vairam abhavad % bahukālaṃ dvijanmanoḥ // BrP_125.5 //
gaṅgāyā uttare tīre $ kapotasyāśramo 'bhavat &
tasyāś ca dakṣiṇe kūla % ulūko nāma pakṣirāṭ // BrP_125.6 //
vāsaṃ cakre tatra putraiḥ $ pautraiś ca dvijasattama &
tayoś ca yuddham abhavad % bahukālaṃ viruddhayoḥ // BrP_125.7 //
putraiḥ pautraiś ca vṛtayor $ balinor balibhiḥ saha &
ulūko vā kapoto vā % naivāpnoti jayājayau // BrP_125.8 //
kapoto yamam ārādhya $ mṛtyuṃ paitāmahaṃ tathā &
yāmyam astram avāpyātha % sarvebhyo 'py adhiko 'bhavat // BrP_125.9 //
tatholūko 'gnim ārādhya $ balavān abhavad bhṛśam &
varair unmattayor yuddham % abhavac cātibhīṣaṇam // BrP_125.10 //
tatrāgneyam ulūko 'pi $ kapotāyāstram ākṣipat &
kapoto 'py atha pāśān vai % yāmyān ākṣipya śatrave // BrP_125.11 //
ulūkāyātha daṇḍaṃ ca $ mṛtyupāśān avāsṛjat &
punas tad abhavad yuddhaṃ % purāḍibakayor yathā // BrP_125.12 //
hetiḥ kapotakī dṛṣṭvā $ jvalanaṃ prāptam antike &
pativratā mahāyuddhe % bhartuḥ sā duḥkhavihvalā // BrP_125.13 //
agninā veṣṭyamānāṃś ca $ putrān dṛṣṭvā viśeṣataḥ &
sā gatvā jvalanaṃ hetis % tuṣṭāva vividhoktibhiḥ // BrP_125.14 //
{hetir uvāca: }
rūpaṃ na dānaṃ na parokṣam asti BrP_125.15a
yasyātmabhūtaṃ ca padārthajātam BrP_125.15b
aśnanti havyāni ca yena devāḥ BrP_125.15c
svāhāpatiṃ yajñabhujaṃ namasye BrP_125.15d
mukhabhūtaṃ ca devānāṃ $ devānāṃ havyavāhanam &
hotāraṃ cāpi devānāṃ % devānāṃ dūtam eva ca // BrP_125.16 //
taṃ devaṃ śaraṇaṃ yāmi $ ādidevaṃ vibhāvasum &
antaḥ sthitaḥ prāṇarūpo % bahiś cānnaprado hi yaḥ \
yo yajñasādhanaṃ yāmi # śaraṇaṃ taṃ dhanaṃjayam // BrP_125.17 //
{agnir uvāca: }
amogham etad astraṃ me $ nyastaṃ yuddhe kapotaki &
yatra viśramayed astraṃ % tan me brūhi pativrate // BrP_125.18 //
{kapoty uvāca: }
mayi viśramyatām astraṃ $ na putre na ca bhartari &
satyavāg bhava havyeśa % jātavedo namo 'stu te // BrP_125.19 //
{jātavedā uvāca: }
tuṣṭo 'smi tava vākyena $ bhartṛbhaktyā pativrate &
tavāpi bhartṛputrāṇāṃ % heti kṣemaṃ dadāmy aham // BrP_125.20 //
āgneyam etad astraṃ me $ na bhartāraṃ sutān api &
na tvāṃ dahet tato yāhi % sukhena tvaṃ kapotaki // BrP_125.21 //
{brahmovāca: }
etasminn antare tatra $ ulūkī dadṛśe patim &
veṣṭyamānaṃ yāmyapāśair % yamadaṇḍena tāḍitam \
ulūkī duḥkhitā bhūtvā # yamaṃ prāyād bhayāturā // BrP_125.22 //
{ulūky uvāca: }
tvadbhītā anudravante janās BrP_125.23a
tvadbhītā brahmacaryaṃ caranti BrP_125.23b
tvadbhītāḥ sādhu caranti dhīrās BrP_125.23c
tvadbhītāḥ karmaniṣṭhā bhavanti BrP_125.23d
tvadbhītā anāśakam ācaranti BrP_125.24a
grāmād araṇyam abhi yac caranti BrP_125.24b
tvadbhītāḥ saumyatām āśrayante BrP_125.24c
tvadbhītāḥ somapānaṃ bhajante BrP_125.24d
tvadbhītāś cānnagodānaniṣṭhās BrP_125.24e
tvadbhītā brahmavādaṃ vadanti BrP_125.24f
{brahmovāca: }
evaṃ bruvatyāṃ tasyāṃ tām $ āha dakṣiṇadikpatiḥ //* BrP_125.25 //
{yama uvāca: }
varaṃ varaya bhadraṃ te $ dāsye 'haṃ manasaḥ priyam //* BrP_125.26 //
{brahmovāca: }
yamasyeti vacaḥ śrutvā $ sā tam āha pativratā //* BrP_125.27 //
{ulūky uvāca: }
bhartā me veṣṭitaḥ pāśair $ daṇḍenābhihatas tava &
tasmād rakṣa suraśreṣṭha % putrān bhartāram eva ca // BrP_125.28 //
{brahmovāca: }
tadvākyāt kṛpayā yukto $ yamaḥ prāha punaḥ punaḥ //* BrP_125.29 //
{yama uvāca: }
pāśānāṃ cāpi daṇḍasya $ sthānaṃ vada śubhānane //* BrP_125.30 //
{brahmovāca: }
sā provāca yamaṃ devaṃ $ mayi pāśās tvayeritāḥ &
āviśantu jagannātha % daṇḍo mayy eva saṃviśet \
tataḥ provāca bhagavān # yamas tāṃ kṛpayā punaḥ // BrP_125.31 //
{yama uvāca: }
tava bhartā ca putrāś ca $ sarve jīvantu vijvarāḥ //* BrP_125.32 //
{brahmovāca: }
nyavārayad yamaḥ pāśān $ āgneyāstraṃ tu havyavāṭ &
kapotolūkayoś cāpi % prītiṃ vai cakratuḥ surau \
āhatuś ca dvijanmānau # vriyatāṃ vara īpsitaḥ // BrP_125.33 //
{pakṣiṇāv ūcatuḥ: }
bhavator darśanaṃ labdhaṃ $ vairavyājena duṣkaram &
vayaṃ ca pakṣiṇaḥ pāpāḥ % kiṃ vareṇa surottamau // BrP_125.34 //
atha deyo varo 'smākaṃ $ bhavadbhyāṃ prītipūrvakam &
nātmārtham anuyācāvo % dīyamānaṃ varaṃ śubham // BrP_125.35 //
ātmārthaṃ yas tu yāceta $ sa śocyo hi sureśvarau &
jīvitaṃ saphalaṃ tasya % yaḥ parārthodyataḥ sadā // BrP_125.36 //
agnir āpo raviḥ pṛthvī $ dhānyāni vividhāni ca &
parārthaṃ vartanaṃ teṣāṃ % satāṃ cāpi viśeṣataḥ // BrP_125.37 //
brahmādayo 'pi hi yato $ yujyante mṛtyunā saha &
evaṃ jñātvā tu deveśau % vṛthā svārthapariśramaḥ // BrP_125.38 //
janmanā saha yat puṃsāṃ $ vihitaṃ parameṣṭhinā &
kadācin nānyathā tad vai % vṛthā kliśyanti jantavaḥ // BrP_125.39 //
tasmād yācāvahe kiṃcid $ dhitāya jagatāṃ śubham &
guṇadāyi tu sarveṣāṃ % tad yuvām anumanyatām // BrP_125.40 //
{brahmovāca: }
tāv āhatur ubhau devau $ pakṣiṇau lokaviśrutau &
dharmasya yaśaso 'vāptye % lokānāṃ hitakāmyayā // BrP_125.41 //
{pakṣiṇāv ūcatuḥ: }
āvābhyām āśramau tīrthe $ gaṅgāyā ubhaye taṭe &
bhavetāṃ jagatāṃ nāthāv % eṣa eva paro varaḥ // BrP_125.42 //
snānaṃ dānaṃ japo homaḥ $ pitṝṇāṃ cāpi pūjanam &
sukṛtī duṣkṛtī vāpi % yaḥ karoti yathā tathā \
sarvaṃ tad akṣayaṃ puṇyaṃ # syād ity eṣa paro varaḥ // BrP_125.43 //
{devāv ūcatuḥ: }
evam astu tathā cānyat $ suprītau tu bravāvahai //* BrP_125.44 //
{yama uvāca: }
uttare gautamītīre $ yamastotraṃ paṭhanti ye &
teṣāṃ saptasu vaṃśeṣu % nākāle mṛtyum āpnuyāt // BrP_125.45 //
puruṣo bhājanaṃ ca syāt $ sarvadā sarvasaṃpadām &
yas tv idaṃ paṭhate nityaṃ % mṛtyustotraṃ jitātmavān // BrP_125.46 //
aṣṭāśītisahasraiś ca $ vyādhibhir na sa bādhyate &
asmiṃs tīrthe dvijaśreṣṭhau % trimāsād gurviṇī satī // BrP_125.47 //
arvāgvandhyā ca ṣaṇmāsāt $ saptāhaṃ snānam ācaret &
vīrasūḥ sā bhaven nārī % śatāyuḥ sa suto bhavet // BrP_125.48 //
lakṣmīvān matimāñ śūraḥ $ putrapautravivardhanaḥ &
tatra piṇḍādidānena % pitaro muktim āpnuyuḥ \
manovākkāyajāt pāpāt # snānān mukto bhaven naraḥ // BrP_125.49 //
{brahmovāca: }
yamavākyād anu tathā $ havyavāḍ āha pakṣiṇau //* BrP_125.50 //
{agnir uvāca: }
matstotraṃ dakṣiṇe tīre $ ye paṭhanti yatavratāḥ &
teṣām ārogyam aiśvaryaṃ % lakṣmīṃ rūpaṃ dadāmy aham // BrP_125.51 //
idaṃ stotraṃ tu yaḥ kaścid $ yatra kvāpi paṭhen naraḥ &
naivāgnito bhayaṃ tasya % likhite 'pi gṛhe sthite // BrP_125.52 //
snānaṃ dānaṃ ca yaḥ kuryād $ agnitīrthe śucir naraḥ &
agniṣṭomaphalaṃ tasya % bhaved eva na saṃśayaḥ // BrP_125.53 //
{brahmovāca: }
tataḥ prabhṛti tat tīrthaṃ $ yāmyam āgneyam eva ca &
kapotaṃ ca tatholūkaṃ % hetyulūkaṃ vidur budhāḥ // BrP_125.54 //
tatra trīṇi sahasrāṇi $ tāvanty eva śatāni ca &
punar navatitīrthāni % pratyekaṃ muktibhājanam // BrP_125.55 //
teṣu snānena dānena $ pretībhūtāś ca ye narāḥ &
pūtās te putravittāḍhyā % ākrameyur divaṃ śubhāḥ // BrP_125.56 //
{brahmovāca: }
tapastīrtham iti khyātaṃ $ tapovṛddhikaraṃ mahat &
sarvakāmapradaṃ puṇyaṃ % pitṝṇāṃ prītivardhanam // BrP_126.1 //
tasmiṃs tīrthe tu yad vṛttaṃ $ śṛṇu pāpapraṇāśanam &
apām agneś ca saṃvādam % ṛṣīṇāṃ ca parasparam // BrP_126.2 //
apo jyeṣṭhatamāḥ kecin $ menire 'gniṃ tathāpare &
evaṃ bruvanto munayaḥ % saṃvādaṃ cāgnivāriṇoḥ // BrP_126.3 //
vināgniṃ jīvanaṃ kva syāj $ jīvabhūto yato 'nalaḥ &
ātmabhūto havyabhūtaś % cāgninā jāyate 'khilam // BrP_126.4 //
agninā dhriyate loko $ hy agnir jyotirmayaṃ jagat &
tasmād agneḥ paraṃ nāsti % pāvanaṃ daivataṃ mahat // BrP_126.5 //
antarjyotiḥ sa evoktaḥ $ paraṃ jyotiḥ sa eva hi &
vināgninā kiṃcid asti % yasya dhāma jagattrayam // BrP_126.6 //
tasmād agneḥ paraṃ nāsti $ bhūtānāṃ jyaiṣṭhyabhājanam &
yoṣitkṣetre 'rpitaṃ bījaṃ % puruṣeṇa yathā tathā // BrP_126.7 //
tasya dehādikā śaktiḥ $ kṛśānor eva nānyathā &
devānāṃ hi mukhaṃ vahnis % tasmān nātaḥ paraṃ viduḥ // BrP_126.8 //
apare tu hy apāṃ jyaiṣṭhyaṃ $ menire vedavādinaḥ &
adbhiḥ saṃpatsyate hy annaṃ % śucir adbhiḥ prajāyate // BrP_126.9 //
adbhir eva dhṛtaṃ sarvam $ āpo vai mātaraḥ smṛtāḥ &
trailokyajīvanaṃ vāri % vadantīti purāvidaḥ // BrP_126.10 //
utpannam amṛtaṃ hy adbhyas $ tābhyaś cauṣadhisaṃbhavaḥ &
agnir jyeṣṭha iti prāhur % āpo jyeṣṭhatamāḥ pare // BrP_126.11 //
evaṃ mīmāṃsamānās te $ ṛṣayo vedavādinaḥ &
viruddhavādino māṃ ca % samabhyetyedam abruvan // BrP_126.12 //
{ṛṣaya ūcuḥ: }
agner apāṃ vada jyaiṣṭhyaṃ $ trailokyasya bhavān prabhuḥ //* BrP_126.13 //
{brahmovāca: }
aham apy abravaṃ prāptān $ ṛṣīn sarvān yatavratān &
ubhau pūjyatamau loka % ubhābhyāṃ jāyate jagat // BrP_126.14 //
ubhābhyāṃ jāyate havyaṃ $ kavyaṃ cāmṛtam eva ca &
ubhābhyāṃ jīvanaṃ loke % śarīrasya ca dhāraṇam // BrP_126.15 //
nānayoś ca viśeṣo 'sti $ tato jyaiṣṭhyaṃ samaṃ matam &
tato madvacanāj jyaiṣṭhyam % ubhayor naiva kasyacit // BrP_126.16 //
jyaiṣṭhyam anyatarasyeti $ menire ṛṣisattamāḥ &
na tṛptā mama vākyena % jagmur vāyuṃ tapasvinaḥ // BrP_126.17 //
{munaya ūcuḥ: }
kasya jyaiṣṭhyaṃ bhavān prāṇo $ vāyo satyaṃ tvayi sthitam //* BrP_126.18 //
{brahmovāca: }
vāyur āhānalo jyeṣṭhaḥ $ sarvam agnau pratiṣṭhitam &
nety uktvānyonyam ṛṣayo % jagmus te 'pi vasuṃdharām // BrP_126.19 //
{munaya ūcuḥ: }
satyaṃ bhūme vada jyaiṣṭhyam $ ādhārāsi carācare //* BrP_126.20 //
{brahmovāca: }
bhūmir apy āha vinayād $ āgatāṃs tān ṛṣīn idam //* BrP_126.21 //
{bhūmir uvāca: }
mamāpy ādhārabhūtāḥ syur $ āpo devyaḥ sanātanāḥ &
adbhyas tu jāyate sarvaṃ % jyaiṣṭhyam apsu pratiṣṭhitam // BrP_126.22 //
{brahmovāca: }
nety uktvānyonyam ṛṣayo $ jagmuḥ kṣīrodaśāyinam &
tuṣṭuvur vividhaiḥ stotraiḥ % śaṅkhacakragadādharam // BrP_126.23 //
{ṛṣaya ūcuḥ: }
yo veda sarvaṃ bhuvanaṃ bhaviṣyad BrP_126.24a
yaj jāyamānaṃ ca guhāniviṣṭam BrP_126.24b
lokatrayaṃ citravicitrarūpam BrP_126.24c
ante samastaṃ ca yam āviveśa BrP_126.24d
yad akṣaraṃ śāśvatam aprameyaṃ BrP_126.25a
yaṃ vedavedyam ṛṣayo vadanti BrP_126.25b
yam āśritāḥ svepsitam āpnuvanti BrP_126.25c
tad vastu satyaṃ śaraṇaṃ vrajāmaḥ BrP_126.25d
bhūtaṃ mahābhūtajagatpradhānaṃ BrP_126.26a
na vindate yogino viṣṇurūpam BrP_126.26b
tad vaktum ete ṛṣayo 'tra yātāḥ BrP_126.26c
satyaṃ vadasveha jagannivāsa BrP_126.26d
tvam antarātmākhiladehabhājāṃ BrP_126.27a
tvam eva sarvaṃ tvayi sarvam īśa BrP_126.27b
tathāpi jānanti na keapi kutrāpi BrP_126.27c
aho bhavantaṃ prakṛtiprabhāvāt BrP_126.27d
antar bahiḥ sarvata eva santaṃ BrP_126.27e
viśvātmanā saṃparivartamānam BrP_126.27f
{brahmovāca: }
tataḥ prāha jagaddhātrī $ daivī vāg aśarīriṇī //* BrP_126.28 //
{daivī vāg uvāca: }
ubhāv ārādhya tapasā $ bhaktyā ca niyamena ca &
yasya syāt prathamaṃ siddhis % tad bhūtaṃ jyeṣṭham ucyate // BrP_126.29 //
{brahmovāca: }
tathety tathā yayuḥ sarve $ ṛṣayo lokapūjitāḥ &
śrāntāḥ khinnāntarātmānaḥ % paraṃ vairāgyam āśritāḥ // BrP_126.30 //
sarvalokaikajananīṃ $ bhuvanatrayapāvanīm &
gautamīm agaman sarve % tapas taptuṃ yatavratāḥ // BrP_126.31 //
abdaivataṃ tathāgniṃ ca $ pūjanāyodyatās tadā &
agneś ca pūjakā ye ca % apāṃ vai pūjane sthitāḥ \
tatra vāg abravīd daivī # vedamātā sarasvatī // BrP_126.32 //
{daivī vāg uvāca: }
agner āpas tathā yonir $ adbhiḥ śaucam avāpyate &
agneś ca pūjakā ye ca % vinādbhiḥ pūjanaṃ katham // BrP_126.33 //
apsu jātāsu sarvatra $ karmaṇy adhikṛto bhavet &
tāvat karmaṇy anarho 'yam % aśucir malino naraḥ // BrP_126.34 //
na magnaḥ śraddhayā yāvad $ apsu śītāsu vedavit &
tasmād āpo variṣṭhāḥ syur % mātṛbhūtā yataḥ smṛtāḥ \
tasmāj jyaiṣṭhyam apām eva # jananyo 'gner viśeṣataḥ // BrP_126.35 //
{brahmovāca: }
etad vacaḥ śuśruvus te $ ṛṣayo vedavādinaḥ &
niścayaṃ ca tataś cakrur % bhavej jyaiṣṭhyam apām iti // BrP_126.36 //
yatra tīrthe vṛttam idam $ ṛṣisattre ca nārada &
tapastīrthaṃ tu tat proktaṃ % sattratīrthaṃ tad ucyate // BrP_126.37 //
agnitīrthaṃ ca tat proktaṃ $ tathā sārasvataṃ viduḥ &
teṣu snānaṃ ca dānaṃ ca % sarvakāmapradaṃ śubham // BrP_126.38 //
caturdaśa śatāny atra $ tīrthānāṃ puṇyadāyinām &
teṣu snānaṃ ca dānaṃ ca % svargamokṣapradāyakam // BrP_126.39 //
kṛtaṃ saṃdehaharaṇam $ ṛṣīṇāṃ yatra bhāṣayā &
sarasvaty abhavat tatra % gaṅgayā saṃgatā nadī \
māhātmyaṃ tasya ko vaktuṃ # saṃgamasya kṣamo naraḥ // BrP_126.40 //
{brahmovāca: }
devatīrtham iti khyātaṃ $ gaṅgāyā uttare taṭe &
tasya prabhāvaṃ vakṣyāmi % sarvapāpapraṇāśanam // BrP_127.1 //
ārṣṭiṣeṇa iti khyāto $ rājā sarvaguṇānvitaḥ &
tasya bhāryā jayā nāma % sākṣāl lakṣmīr ivāparā // BrP_127.2 //
tasya putro bharo nāma $ matimān pitṛvatsalaḥ &
dhanurvede ca vede ca % niṣṇāto dakṣa eva ca // BrP_127.3 //
tasya bhāryā rūpavatī $ suprabhety abhiviśrutā &
ārṣṭiṣeṇas tato rājā % putre rājyaṃ niveśya saḥ // BrP_127.4 //
purodhasā ca mukhyena $ dīkṣāṃ cakre nareśvaraḥ &
sarasvatyās tatas tīre % hayamedhāya yatnavān // BrP_127.5 //
ṛtvigbhir ṛṣimukhyaiś ca $ vedaśāstraparāyaṇaiḥ &
dīkṣitaṃ taṃ nṛpaśreṣṭhaṃ % brāhmaṇāgnisamīpataḥ // BrP_127.6 //
mithur dānavarāṭ śūraḥ $ pāpabuddhiḥ pratāpavān &
makhaṃ vidhvasya nṛpatiṃ % sabhāryaṃ sapurohitam // BrP_127.7 //
ādāya vegāt sa prāgād $ rasātalatalaṃ mune &
nīte tasmin nṛpavare % yajñe naṣṭe tato 'marāḥ // BrP_127.8 //
ṛtvijaś ca yayuḥ sarve $ svaṃ svaṃ sthānaṃ makhāt tataḥ &
purohitasuto rājño % devāpir iti viśrutaḥ // BrP_127.9 //
bālas tāṃ mātaraṃ dṛṣṭvā $ ātmanaḥ pitaraṃ na ca &
dṛṣṭvā savismayo bhūtvā % duḥkhito 'tīva cābhavat // BrP_127.10 //
sa mātaraṃ tu papraccha $ pitā me kva gato 'mbike &
pitṛhīno na jīveyaṃ % mātaḥ satyaṃ vadasva me // BrP_127.11 //
dhig dhik pitṛvihīnānāṃ $ jīvitaṃ pāpakarmaṇām &
na vakṣi yadi me mātar % jalam agnim athāviśe // BrP_127.12 //
putraṃ provāca sā mātā $ rājño bhāryā purodhasaḥ &
dānavena talaṃ nīto % rājñā saha pitā tava // BrP_127.13 //
{devāpir uvāca: }
kva nītaḥ kena vā nītaḥ $ kathaṃ nītaḥ kva karmaṇi &
keṣu paśyatsu kiṃ sthānaṃ % dānavasya vadasva me // BrP_127.14 //
{mātovāca: }
dīkṣitaṃ yajñasadasi $ sabhāryaṃ sapurodhasam &
rājānaṃ taṃ mithur daityo % nītavān sa rasātalam \
paśyatsu devasaṃgheṣu # vahnibrāhmaṇasaṃnidhau // BrP_127.15 //
{brahmovāca: }
tan mātṛvacanaṃ śrutvā $ devāpiḥ kṛtyam asmarat &
devān paśye 'thavāgniṃ vā % ṛtvijo vāsurāṃs tathā // BrP_127.16 //
eteṣv eva pitānveṣyo $ nānyatreti matir mama &
iti niścitya devāpir % bharaṃ prāha nṛpātmajam // BrP_127.17 //
{devāpir uvāca: }
tapasā brahmacaryeṇa $ vratena niyamena ca &
ānetavyā mayā sarve % nītā ye ca rasātalam // BrP_127.18 //
jāte parābhave ghore $ yo na kuryāt pratikriyām &
narādhamena kiṃ tena % jīvatā vā mṛtena vā // BrP_127.19 //
tvaṃ praśādhi mahīṃ kṛtsnām $ ārṣṭiṣeṇaḥ pitā yathā &
mātā mama tvayā pālyā % rājan yāvan mamāgatiḥ \
bhavec ca kṛtakāryasya # anujānīhi māṃ bhara // BrP_127.20 //
{brahmovāca: }
bhareṇoktaḥ sa devāpiḥ $ sarvaṃ niścitya yatnataḥ //* BrP_127.21 //
{bhara uvāca: }
siddhiṃ kuru sukhaṃ yāhi $ mā cintām alpikāṃ bhaja //* BrP_127.22 //
{brahmovāca: }
tato devāpir amara- $ rājāṅghridhyānatatparaḥ &
ṛtvijo 'nveṣya yatnena % natvā tān ṛtvijaḥ pṛthak \
kṛtāñjalipuṭo bālo # devāpir vākyam abravīt // BrP_127.23 //
{devāpir uvāca: }
bhavadbhiś ca makho rakṣyo $ yajamānaś ca dīkṣitaḥ &
purodhāś ca tathā rakṣyaḥ % patnī yā dīkṣitasya tu // BrP_127.24 //
bhavatsu tatra paśyatsu $ yajñaṃ vidhvasya daityarāṭ &
rājādayas tena nītās % tan na yuktatamaṃ bhavet // BrP_127.25 //
athāpy etad ahaṃ manye $ bhavantas tān arogiṇaḥ &
dātum arhanti tān sarvān % anyathā śāpam arhatha // BrP_127.26 //
{ṛtvija ūcuḥ: }
makhe 'gniḥ prathamaṃ pūjyo $ hy agnir evātra daivatam &
tasmād vayaṃ na jānīmo % hy agnīnāṃ paricārakāḥ // BrP_127.27 //
sa eva dātā bhoktā ca $ hartā kartā ca havyavāṭ //* BrP_127.28 //
{brahmovāca: }
ṛtvijaḥ pṛṣṭhataḥ kṛtvā $ devāpir jātavedasam &
pūjayitvā yathānyāyam % agnaye tan nyavedayat // BrP_127.29 //
{agnir uvāca: }
yathartvijas tathā cāhaṃ $ devānāṃ paricārakaḥ &
havyaṃ vahāmi devānāṃ % bhoktāro rakṣakāś ca te // BrP_127.30 //
{devāpir uvāca: }
devān āhūya yatnena $ havirbhāgān pṛthak pṛthak &
dāsye 'ham eṣa doṣo me % tasmād yāhi surān prati // BrP_127.31 //
{brahmovāca: }
devāpiḥ sa surān prāpya $ natvā tebhyaḥ pṛthak pṛthak &
ṛtvigvākyaṃ cāgnivākyaṃ % śāpaṃ cāpi nyavedayat // BrP_127.32 //
{devā ūcuḥ: }
āhūtā vaidikair mantrair $ ṛtvigbhiś ca yathākramam &
bhokṣyāmahe havirbhāgān % na svatantrā dvijottama // BrP_127.33 //
tasmād vedānugā nityaṃ $ vayaṃ vedena coditāḥ &
paratantrās tato vipra % vedebhyas tan nivedaya // BrP_127.34 //
{brahmovāca: }
sa devāpiḥ śucir bhūtvā $ vedān āhūya yatnataḥ &
dhyānena tapasā yukto % vedāś cāpi puro 'bhavan // BrP_127.35 //
vedān uvāca devāpir $ namasya tu punaḥ punaḥ &
ṛtvigvākyaṃ cāgnivākyaṃ % devavākyaṃ nyavedayat // BrP_127.36 //
{vedā ūcuḥ: }
paratantrā vayaṃ tāta $ īśvarasya vaśānugāḥ &
aśeṣajagadādhāro % nirādhāro nirañjanaḥ // BrP_127.37 //
sarvaśaktyaikasadanaṃ $ nidhānaṃ sarvasaṃpadām &
sa tu kartā mahādevaḥ % saṃhartā sa maheśvaraḥ // BrP_127.38 //
vayaṃ śabdamayā brahman $ vadāmo vidma eva ca &
asmākam etat kṛtyaṃ syād % vadāmo yat tu pṛcchasi // BrP_127.39 //
kena nītās tasya nāma $ tatpuraṃ tadbalaṃ tathā &
bhakṣitāḥ kiṃ tu no naṣṭā % etaj jānīmahe vayam // BrP_127.40 //
yathā ca tava sāmarthyaṃ $ yam ārādhya ca yatra ca &
syād ity etac ca jānīmo % yathā prāpsyasi tān puraḥ // BrP_127.41 //
{brahmovāca: }
etac chrutvāvadad vedān $ vicārya suciraṃ hṛdi //* BrP_127.42 //
{devāpir uvāca: }
vedā vadantv etad eva $ sarvam eva yathārthataḥ &
sarvān prāpsye talaṃ nītān % alaṃ tebhyo namo 'stu vaḥ // BrP_127.43 //
{vedā ūcuḥ: }
gautamīṃ gaccha devāpe $ tatra stuhi maheśvaram &
suprasannas tavābhīṣṭaṃ % dāsyaty eva kṛpākaraḥ // BrP_127.44 //
bhaved devaḥ śivaḥ prītaḥ $ stutaḥ satyaṃ mahāmate &
ārṣṭiṣeṇaś ca nṛpatis % tasya jāyā jayā satī // BrP_127.45 //
pitā tavāpy upamanyus $ tale tiṣṭhanty arogiṇaḥ &
varadānān maheśasya % mithuṃ hatvā ca rākṣasam \
yaśaḥ prāpsyasi dharmaṃ ca # etac chakyaṃ na cetarat // BrP_127.46 //
{brahmovāca: }
tad vedavacanād bālo $ devāpir gautamīṃ gataḥ &
snātvā kṛtakṣaṇo vipras % tuṣṭāva ca maheśvaram // BrP_127.47 //
{devāpir uvāca: }
bālo 'haṃ devadeveśa $ gurūṇāṃ tvaṃ gurur mama &
na me śaktis tvatstavane % tubhyaṃ śaṃbho namo 'stu te // BrP_127.48 //
na tvāṃ jānanti nigamā $ na devā munayo na ca &
na brahmā nāpi vaikuṇṭho % yo 'si so 'si namo 'stu te // BrP_127.49 //
ye 'nāthā ye ca kṛpaṇā $ ye daridrāś ca rogiṇaḥ &
pāpātmāno ye ca loke % tāṃs tvaṃ pāsi maheśvara // BrP_127.50 //
tapasā niyamair mantraiḥ $ pūjitās tridivaukasaḥ &
tvayā dattaṃ phalaṃ tebhyo % dāsyanti jagatāṃ pate // BrP_127.51 //
yācitāraś ca dātāras $ tebhyo yad yan manīṣitam &
bhavatīti na citraṃ syāt % tvaṃ viparyayakārakaḥ // BrP_127.52 //
ye 'jñānino ye ca pāpā $ ye magnā narakārṇave &
śiveti vacanān nātha % tān pāsi tvaṃ jagadguro // BrP_127.53 //
{brahmovāca: }
evaṃ tu stuvatas tasya $ puraḥ prāha trilocanaḥ //* BrP_127.54 //
{śiva uvāca: }
varaṃ brūhy atha devāpe $ alaṃ dainyena bālaka //* BrP_127.55 //
{devāpir uvāca: }
rājānaṃ rājapatnīṃ ca $ pitaraṃ ca guruṃ mama &
prāptum icche jagannātha % nidhanaṃ ca ripor mama // BrP_127.56 //
{brahmovāca: }
devāpivacanaṃ śrutvā $ tathety āhākhileśvaraḥ &
devāpeḥ sarvam abhavad % ājñayā śaṃkarasya tat // BrP_127.57 //
punar apy āha taṃ śaṃbhur $ devāpikaruṇākaraḥ &
nandinaṃ preṣayām āsa % śaṃbhuḥ śūlena nārada // BrP_127.58 //
rasātalaṃ mithuṃ nandī $ hatvā cāsurapuṃgavān &
tatpitrādīn samānīya % tasmai tān sa nyavedayat // BrP_127.59 //
hayamedhaś ca tatrāsīd $ ārṣṭiṣeṇasya dhīmataḥ &
agniś ca ṛtvijo devā % vedāś ca ṛṣayo 'bruvan // BrP_127.60 //
{agnyādaya ūcuḥ: }
yatra sākṣād abhūc chaṃbhur $ devāpe bhaktavatsalaḥ &
devadevo jagannātho % devatīrtham abhūc ca tat // BrP_127.61 //
sarvapāpakṣayakaraṃ $ sarvasiddhipradaṃ nṛṇām &
puṇyadaṃ tīrtham etat syāt % tava kīrtiś ca śāśvatī // BrP_127.62 //
{brahmovāca: }
aśvamedhe nivṛtte tu $ surās tebhyo varān daduḥ &
snātvā kṛtārthā gaṅgāyāṃ % tatas te divam ākraman // BrP_127.63 //
tataḥ prabhṛti tatrāsaṃs $ tīrthāni daśa pañca ca &
sahasrāṇi śatāny aṣṭāv % ubhayor api tīrayoḥ \
teṣu snānaṃ ca dānaṃ ca # hy atīva phaladaṃ viduḥ // BrP_127.64 //
{brahmovāca: }
tapovanam iti khyātaṃ $ nandinīsaṃgamaṃ tathā &
siddheśvaraṃ tatra tīrthaṃ % gautamyā dakṣiṇe taṭe // BrP_128.1 //
śārdūlaṃ ceti vikhyātaṃ $ teṣāṃ vṛttam idaṃ śṛṇu &
yasyākarṇanamātreṇa % sarvapāpaiḥ pramucyate // BrP_128.2 //
agnir hotā purā tv āsīd $ devānāṃ havyavāhanaḥ &
bhāryāṃ prāpto dakṣasutāṃ % svāhānāmnīṃ surūpiṇīm // BrP_128.3 //
sānapatyā purā cāsīt $ putrārthaṃ tapa āviśat &
tapaś carantīṃ vipulaṃ % toṣayantīṃ hutāśanam \
sa bhartā hutabhuk prāha # bhāryāṃ svāhām aninditām // BrP_128.4 //
{agnir uvāca: }
apatyāni bhaviṣyanti $ mā tapaḥ kuru śobhane //* BrP_128.5 //
{brahmovāca: }
etac chrutvā bhartṛvākyaṃ $ nivṛttā tapaso 'bhavat &
strīṇām abhīṣṭadaṃ nānyad % bhartṛvākyaṃ vinā kvacit // BrP_128.6 //
tataḥ katipaye kāle $ tārakād bhaya āgate &
anutpanne kārttikeye % cirakālarahogate // BrP_128.7 //
maheśvare bhavānyā ca $ trastā devāḥ samāgatāḥ &
devānāṃ kāryasiddhyartham % agniṃ procur divaukasaḥ // BrP_128.8 //
{devā ūcuḥ: }
deva gaccha mahābhāga $ śaṃbhuṃ trailokyapūjitam &
tārakād bhayam utpannaṃ % śaṃbhave tvaṃ nivedaya // BrP_128.9 //
{agnir uvāca: }
na gantavyaṃ tatra deśe $ daṃpatyoḥ sthitayo rahaḥ &
sāmānyamātrato nyāyaḥ % kiṃ punaḥ śūlapāṇini // BrP_128.10 //
ekāntasthitayoḥ svairaṃ $ jalpator yaḥ sarāgayoḥ &
daṃpatyoḥ śṛṇuyād vākyaṃ % nirayāt tasya noddhṛtiḥ // BrP_128.11 //
sa svāmy akhilalokānāṃ $ mahākālas triśūlavān &
nirīkṣaṇīyaḥ kena syād % bhavānyā rahasi sthitaḥ // BrP_128.12 //
{devā ūcuḥ: }
mahābhaye cānugate $ nyāyaḥ ko 'nv atra varṇyate &
tārakād bhaya utpanne % gaccha tvaṃ tārako bhavān // BrP_128.13 //
mahābhayābdhau sādhūnāṃ $ yat parārthāya jīvitam &
rūpeṇānyena vā gaccha % vācaṃ vada yathā tathā // BrP_128.14 //
viśrāvya devavacanaṃ $ śaṃbhum āgaccha satvaraḥ &
tato dāsyāmahe pūjām % ubhayor lokayoḥ kave // BrP_128.15 //
{brahmovāca: }
śuko bhūtvā jagāmāśu $ devavākyād dhutāśanaḥ &
yatrāsīj jagatāṃ nātho % ramamāṇas tadomayā // BrP_128.16 //
sa bhītavad atha prāyāc $ chuko bhūtvā tadānalaḥ &
nāśakad dvāradeśe tu % praveṣṭuṃ havyavāhanaḥ // BrP_128.17 //
tato gavākṣadeśe tu $ tasthau dhunvann adhomukhaḥ &
taṃ dṛṣṭvā prahasañ śaṃbhur % umāṃ prāha rahogataḥ // BrP_128.18 //
{śaṃbhur uvāca: }
paśya devi śukaṃ prāptaṃ $ devavākyād dhutāśanam //* BrP_128.19 //
{brahmovāca: }
lajjitā cāvadad devam $ alaṃ deveti pārvatī &
puraścarantaṃ deveśo % hy agniṃ taṃ dvijarūpiṇam // BrP_128.20 //
āhūya bahuśaś cāpi $ jñāto 'sy agne 'tra mā vada &
vidārayasva svamukhaṃ % gṛhāṇedaṃ nayasva tat // BrP_128.21 //
ity uktvā tasya cāsye 'gne $ retaḥ sa prākṣipad bahu &
retogarbhas tadā cāgnir % gantuṃ naiva ca śaktavān // BrP_128.22 //
suranadyās tatas tīraṃ $ śrānto 'gnir upatasthivān &
kṛttikāsu ca tad retaḥ % prakṣepāt kārttiko 'bhavat // BrP_128.23 //
avaśiṣṭaṃ ca yat kiṃcid $ agner dehe ca śāṃbhavam &
tad eva reto vahnis tu % svabhāryāyāṃ dvidhākṣipat // BrP_128.24 //
svāhāyāṃ priyabhūtāyāṃ $ putrārthinyāṃ viśeṣataḥ &
purā sāśvāsitā tena % saṃtatis te bhaviṣyati // BrP_128.25 //
tad vahninātha saṃsmṛtya $ tat kṣiptaṃ śāṃbhavaṃ mahaḥ &
tad agne retasas tasyāṃ % jajñe mithunam uttamam // BrP_128.26 //
suvarṇaś ca suvarṇā ca $ rūpeṇāpratimaṃ bhuvi &
agneḥ prītikaraṃ nityaṃ % lokānāṃ prītivardhanam // BrP_128.27 //
agniḥ prītyā suvarṇāṃ tāṃ $ prādād dharmāya dhīmate &
suvarṇasyātha putrasya % saṃkalpām akarot priyām \
evaṃ putrasya putryāś ca # vivāham akarot kaviḥ // BrP_128.28 //
anyonyaretovyatiṣaṅgadoṣād BrP_128.29a
agner apatyam ubhayaṃ tathaiva BrP_128.29b
putraḥ suvarṇo bahurūparūpī BrP_128.29c
rūpāṇi kṛtvā surasattamānām BrP_128.29d
indrasya vāyor dhanadasya bhāryāṃ BrP_128.30a
jaleśvarasyāpi munīśvarāṇām BrP_128.30b
bhāryās tu gacchaty aniśaṃ suvarṇo BrP_128.30c
yasyāḥ priyaṃ yac ca vapuḥ sa kṛtvā BrP_128.30d
yāti kvacic cāpi kaves tanūjas BrP_128.31a
tadbhartṛrūpaṃ ca pativratāsu BrP_128.31b
kṛtvāniśaṃ tābhir udārabhāvaḥ BrP_128.31c
kurvan kṛtārthaṃ madanaṃ sa reme BrP_128.31d
kṛtvā gatā kvāpi caivaṃ suvarṇā BrP_128.32a
dharmasya bhāryāpi suvarṇanāmnī BrP_128.32b
svāhāsutā svairiṇī sā babhūva BrP_128.32c
yasyāpi yasyāpi manogatā yā BrP_128.32d
bhāryāsvarūpā saiva bhūtvā suvarṇā BrP_128.33a
reme patīn mānuṣān āsurāṃś ca BrP_128.33b
devān ṛṣīn pitṛrūpāṃs tathānyān BrP_128.33c
rūpaudāryasthairyagāmbhīryayuktān BrP_128.33d
yābhipretā yasya devasya bhāryā BrP_128.34a
tadrūpā sā ramate tena sārdham BrP_128.34b
nānābhedaiḥ karaṇaiś cāpy anekair BrP_128.34c
ākarṣantī tanmanaḥ kāmasiddhim BrP_128.34d
evaṃ suvarṇasya nirīkṣya ceṣṭām BrP_128.35a
agneḥ sūnoḥ putrikāyās tathāgneḥ BrP_128.35b
sarve ca śepuḥ kupitās tadāgneḥ BrP_128.35c
putraṃ ca putrīṃ ca surāsurās te BrP_128.35d
{surāsurā ūcuḥ: }
kṛtaṃ yad etad vyabhicārarūpaṃ BrP_128.36a
yac chadmanā vartanaṃ pāparūpam BrP_128.36b
tasmāt sutas te vyabhicāravāṃś ca BrP_128.36c
sarvatra gāmī jāyatāṃ havyavāha BrP_128.36d
tathā suvarṇāpi na caikaniṣṭhā BrP_128.37a
bhūyād agne naikatṛptā bahūṃś ca BrP_128.37b
nānājātīn ninditān dehabhājo BrP_128.37c
bhajitrī syād eṣa doṣaś ca putryāḥ BrP_128.37d
{brahmovāca: }
ity etac chāpavacanaṃ $ śrutvāgnir atibhītavat &
mām abhyetya tadovāca % niṣkṛtiṃ vada putrayoḥ // BrP_128.38 //
tadāham abravaṃ vahne $ gautamīṃ gaccha śaṃkaram &
stutvā tatra mahābāho % nivedaya jagatpateḥ // BrP_128.39 //
māheśvareṇa vīryeṇa $ tava dehasthitena ca &
evaṃvidhaṃ tv apatyaṃ te % jātaṃ vahne tato bhavān // BrP_128.40 //
nivedayasva devāya $ devānāṃ śāpam īdṛśam &
svāpatyarakṣaṇāyāsau % śaṃbhuḥ śreyaḥ kariṣyati // BrP_128.41 //
stuhi devaṃ ca devīṃ ca $ bhaktyā prīto bhavec chivaḥ &
tatas tv apatyaviṣaye % priyān kāmān avāpsyasi // BrP_128.42 //
tato madvacanād agnir $ gaṅgāṃ gatvā maheśvaram &
tuṣṭāva niyato vākyaiḥ % stutibhir vedasaṃmitaiḥ // BrP_128.43 //
{agnir uvāca: }
viśvasya jagato dhātā $ viśvamūrtir nirañjanaḥ &
ādikartā svayaṃbhūś ca % taṃ namāmi jagatpatim // BrP_128.44 //
yo 'gnir bhūtvā saṃharati $ sraṣṭā vai jalarūpataḥ &
sūryarūpeṇa yaḥ pāti % taṃ namāmi ca tryambakam // BrP_128.45 //
{brahmovāca: }
tataḥ prasanno bhagavān $ anantaḥ śaṃbhur avyayaḥ &
vareṇa cchandayām āsa % pāvakaṃ surapūjitam // BrP_128.46 //
sa vinītaḥ śivaṃ prāha $ tava vīryaṃ mayi sthitam &
tena jātaḥ suto ramyaḥ % suvarṇo lokaviśrutaḥ // BrP_128.47 //
tathā suvarṇā putrī ca $ tasmād eva jagatprabho &
anyonyavīryasaṅgāc ca % taddoṣād ubhayaṃ tv idam // BrP_128.48 //
vyabhicārāt sadoṣaṃ ca $ apatyam abhavac chiva &
śāpaṃ daduḥ surāḥ sarve % tayoḥ śāntiṃ kuru prabho // BrP_128.49 //
tadagnivacanāc chaṃbhuḥ $ provācedaṃ śubhodayam //* BrP_128.50 //
{śaṃbhur uvāca: }
madvīryād abhavat tvattaḥ $ suvarṇo bhūrivikramaḥ &
samagrā ṛddhayaḥ sarvāḥ % suvarṇe 'smin samāhitāḥ // BrP_128.51 //
bhaviṣyanti na saṃdeho $ vahne śṛṇu vaco mama &
trayāṇām api lokānāṃ % pāvanaḥ sa bhaviṣyati // BrP_128.52 //
sa eva cāmṛtaṃ loke $ sa eva suravallabhaḥ &
sa eva bhuktimuktī ca % sa eva makhadakṣiṇā // BrP_128.53 //
sa eva rūpaṃ sarvasya $ gurūṇām apy asau guruḥ &
vīryaṃ śreṣṭhatamaṃ vidyād % vīryaṃ matto yad uttamam // BrP_128.54 //
viśeṣatas tvayi kṣiptaṃ $ tasya kā syād vicāraṇā &
hīnaṃ tena vinā sarvaṃ % saṃpūrṇās tena saṃpadaḥ // BrP_128.55 //
jīvanto 'pi mṛtāḥ sarve $ suvarṇena vinā narāḥ &
nirguṇo 'pi dhanī mānyaḥ % saguṇo 'py adhano nahi // BrP_128.56 //
tasmān nātaḥ paraṃ kiṃcit $ suvarṇād dhi bhaviṣyati &
tathā caiṣā suvarṇāpi % syād utkṛṣṭāpi cañcalā // BrP_128.57 //
anayā vīkṣitaṃ sarvaṃ $ nyūnaṃ pūrṇaṃ bhaviṣyati &
tapasā japahomaiś ca % yeyaṃ prāpyā jagattraye // BrP_128.58 //
tasyāḥ prabhāvaṃ prāśastyam $ agne kiṃcic ca kīrtyate &
sarvatra yā tu saṃtiṣṭhed % āyātu vicariṣyati // BrP_128.59 //
suvarṇā kamalā sākṣāt $ pavitrā ca bhaviṣyati &
adya prabhṛty ātmajayos % tathā svairaṃ viceṣṭatoḥ // BrP_128.60 //
tathāpi caitayoḥ puṇyaṃ $ na bhūtaṃ na bhaviṣyati //* BrP_128.61 //
{brahmovāca: }
evam uktvā tataḥ śaṃbhuḥ $ sākṣāt tatrābhavac chivaḥ &
liṅgarūpeṇa sarveṣāṃ % lokānāṃ hitakāmyayā // BrP_128.62 //
varān prāpya sutābhyāṃ sa $ agnis tuṣṭo 'bhavat tataḥ &
svabhartrā ca suvarṇā sā % dharmeṇāgnisutā mudā // BrP_128.63 //
vartayām āsa putro 'pi $ vahneḥ saṃkalpayā mudā &
etasminn antare svarṇām % agner duhitaraṃ mune // BrP_128.64 //
paribhūya ca dharmaṃ taṃ $ śārdūlo dānaveśvaraḥ &
aharad bhāgyasaubhāgya- % vilāsavasatiṃ chalāt // BrP_128.65 //
nītā rasātalaṃ tena $ suvarṇā lokaviśrutā &
jāmātāgneḥ sa dharmaś ca % agniś caiva sa havyavāṭ // BrP_128.66 //
viṣṇave lokanāthāya $ stutvā caiva punaḥ punaḥ &
kāryavijñāpanaṃ cobhau % cakratuḥ prabhaviṣṇave // BrP_128.67 //
tataś cakreṇa ciccheda $ śārdūlasya śiro hariḥ &
sānītā viṣṇunā devī % suvarṇā lokasundarī // BrP_128.68 //
maheśvarasutā caiva $ agneś caiva tathā priyā &
maheśvarāya tāṃ viṣṇur % darśayām āsa nārada // BrP_128.69 //
prīto 'bhavan maheśo 'pi $ sasvaje tāṃ punaḥ punaḥ &
cakraṃ prakṣālitaṃ yatra % śārdūlacchedi dīptimat // BrP_128.70 //
cakratīrthaṃ tu vikhyātaṃ $ śārdūlaṃ ceti tad viduḥ &
yatra nītā suvarṇā sā % viṣṇunā śaṃkarāntikam // BrP_128.71 //
tat tīrthaṃ śāṃkaraṃ jñeyaṃ $ vaiṣṇavaṃ siddham eva tu &
yatrānandam anuprāpto % hy agnir dharmaś ca śāśvataḥ // BrP_128.72 //
ānandāśrūṇi nyapatan $ yatrāgner munisattama &
ānandeti nadī jātā % tathā vai nandinīti ca // BrP_128.73 //
tasyāś ca saṃgamaḥ puṇyo $ gaṅgāyāṃ tatra vai śivaḥ &
tatraiva saṃgame sākṣāt % suvarṇādyāpi saṃsthitā // BrP_128.74 //
dākṣāyaṇī saiva śivā $ āgneyī ceti viśrutā &
ambikā jagadādhārā % śivā kātyāyanīśvarī // BrP_128.75 //
bhaktābhīṣṭapradā nityam $ alaṃkṛtyobhayaṃ taṭam &
tapas tepe yatra cāgnis % tat tīrthaṃ tu tapovanam // BrP_128.76 //
evamādīni tīrthāni $ tīrayor ubhayor mune &
teṣu snānaṃ ca dānaṃ ca % sarvakāmapradaṃ śubham // BrP_128.77 //
uttare caiva pāre ca $ sahasrāṇi caturdaśa &
dakṣiṇe ca tathā pāre % sahasrāṇy atha ṣoḍaśa // BrP_128.78 //
tatra tatra ca tīrthāni $ sābhijñānāni santi vai &
nāmāni ca pṛthak santi % saṃkṣepāt tan mayocyate // BrP_128.79 //
etāni yaś ca śṛṇuyād $ yaś ca vā paṭhati smaret &
sarveṣu tatra kāmyeṣu % paripūrṇo bhaven naraḥ // BrP_128.80 //
etad vṛttaṃ tu yo jñātvā $ tatra snānādikaṃ caret &
lakṣmīvāñ jāyate nityaṃ % dharmavāṃś ca viśeṣataḥ // BrP_128.81 //
abjakāt paścime tīrthaṃ $ tac chārdūlam udāhṛtam &
vārāṇasyāditīrthebhyaḥ % sarvebhyo hy adhikaṃ bhavet // BrP_128.82 //
tatra snātvā pitṝn devān $ vandate tarpayaty api &
sarvapāpavinirmukto % viṣṇuloke mahīyate // BrP_128.83 //
tapovanāc ca śārdūlān $ madhye tīrthāny aśeṣataḥ &
tasyaikaikasya māhātmyaṃ % na kenāpy atra varṇyate // BrP_128.84 //
{brahmovāca: }
indratīrtham iti khyātaṃ $ tatraiva ca vṛṣākapam &
phenāyāḥ saṃgamo yatra % hanūmataṃ tathaiva ca // BrP_129.1 //
abjakaṃ cāpi yat proktaṃ $ yatra devas trivikramaḥ &
tatra snānaṃ ca dānaṃ ca % punarāvṛttidurlabham // BrP_129.2 //
tatra vṛttāny athākhyāsye $ gaṅgāyā dakṣiṇe taṭe &
indreśvaraṃ cottare ca % śṛṇu bhaktyā yatavrataḥ // BrP_129.3 //
namucir balavān āsīd $ indraśatrur madotkaṭaḥ &
tasyendreṇābhavad yuddhaṃ % phenenendro 'harac chiraḥ // BrP_129.4 //
apāṃ ca namuceḥ śatros $ tatphenavajrarūpadhṛk &
śiraś chittvā tac ca phenaṃ % gaṅgāyā dakṣiṇe taṭe // BrP_129.5 //
nyapatad bhūmiṃ bhittvā tu $ rasātalam athāviśat &
rasātalabhavaṃ gāṅgaṃ % vāri yad viśvapāvanam // BrP_129.6 //
vajrādiṣṭena mārgeṇa $ vyagamad bhūmimaṇḍalam &
taj jalaṃ phenanāmnā tu % nadī pheneti gadyate // BrP_129.7 //
tasyās tu saṃgamaḥ puṇyo $ gaṅgayā lokaviśrutaḥ &
sarvapāpakṣayakaro % gaṅgāyamunayor iva // BrP_129.8 //
hanūmadupamātā vai $ yatrāplavanamātrataḥ &
mārjāratvād abhūn muktā % viṣṇugaṅgāprasādataḥ // BrP_129.9 //
mārjāraṃ ceti tat tīrthaṃ $ purā proktaṃ mayā tava &
hanūmataṃ ca tat proktaṃ % tatrākhyānaṃ puroditam // BrP_129.10 //
vṛṣākapaṃ cābjakaṃ ca $ tatredaṃ prayataḥ śṛṇu &
hiraṇya iti vikhyāto % daityānāṃ pūrvajo balī // BrP_129.11 //
tapas taptvā suraiḥ sarvair $ ajeyo 'bhūt sudāruṇaḥ &
tasyāpi balavān putro % devānāṃ durjayaḥ sadā // BrP_129.12 //
mahāśanir iti khyātas $ tasya bhāryā parājitā &
tenendrasyābhavad yuddhaṃ % bahukālaṃ nirantaram // BrP_129.13 //
mahāśanir mahāvīryaḥ $ satataṃ raṇamūrdhani &
jitvā nāgena sahitaṃ % śakraṃ pitre nyavedayat // BrP_129.14 //
baddhvā hastisamāyuktaṃ $ svasāraṃ vīkṣya tāṃ tadā &
vihāya krūratāṃ daityo % hiraṇyāya nyavedayat // BrP_129.15 //
mahāśanipitā daityaḥ $ pūrveṣāṃ pūrvavattaraḥ &
śacīkāntaṃ tale sthāpya % tasya rakṣām athākarot // BrP_129.16 //
mahāśanir hariṃ jitvā $ jetuṃ varuṇam abhyagāt &
varuṇo 'pi mahābuddhiḥ % prādāt kanyāṃ mahāśaneḥ // BrP_129.17 //
udadhiṃ svālayaṃ prādād $ varuṇas tu mahāśaneḥ &
tayoś ca sakhyam abhavad % varuṇasya mahāśaneḥ // BrP_129.18 //
vāruṇī cāpi yā kanyā $ sā priyābhūn mahāśaneḥ &
vīryeṇa yaśasā cāpi % śauryeṇa ca balena ca // BrP_129.19 //
mahāśanir mahādaityas $ trailokye nopamīyate &
nirindratvaṃ gate loke % devāḥ sarve nyamantrayan // BrP_129.20 //
{devā ūcuḥ: }
viṣṇur evendradātā syād $ daityahantā sa eva ca &
mantradṛg vā sa eva syād % indraṃ cānyaṃ kariṣyati // BrP_129.21 //
{brahmovāca: }
evaṃ saṃmantrya te devā $ viṣṇor mantraṃ nyavedayan &
mamāvadhyo mahādaityo % mahāśanir iti bruvan // BrP_129.22 //
prāyād vārīśvaraṃ viṣṇuḥ $ śvaśuraṃ varuṇaṃ tadā &
keśavo varuṇaṃ gatvā % prāhendrasya parābhavam // BrP_129.23 //
tathā tvayaitat kartavyaṃ $ yathāyāti puraṃdaraḥ &
tadviṣṇuvacanāc chīghraṃ % yayau jalapatir mune // BrP_129.24 //
sutāpatiṃ hiraṇyasutaṃ $ vikrāntaṃ taṃ mahāśanim &
atisaṃmānitas tena % jāmātrā varuṇaḥ prabhuḥ // BrP_129.25 //
papracchāgamanaṃ daityo $ vinayāc chvaśuraṃ tadā &
varuṇaḥ prāha taṃ daityaṃ % yad āgamanakāraṇam // BrP_129.26 //
{varuṇa uvāca: }
indraṃ dehi mahābāho $ yas tvayā nirjitaḥ purā &
baddhaṃ rasātalasthaṃ taṃ % devānām adhipaṃ sakhe // BrP_129.27 //
asmākaṃ sarvadā mānyaṃ $ dehi tvaṃ mama śatruhan &
baddhvā vimokṣaṇaṃ śatror % mahate yaśase satām // BrP_129.28 //
{brahmovāca: }
tathety uktvā kathaṃcit sa $ daityeśo varuṇāya tam &
prādād indraṃ śacīkāntaṃ % vāraṇena samanvitam // BrP_129.29 //
sa daityamadhye 'tivirājamāno BrP_129.30a
hariṃ tadovāca jaleśasaṃnidhau BrP_129.30b
saṃpūjya caivātha mahopacārair BrP_129.30c
mahāśanir maghavantaṃ babhāṣe BrP_129.30d
{mahāśanir uvāca: }
kena tvam indro 'dya kṛto 'si kena BrP_129.31a
vīryaṃ tavedṛg bahu bhāṣase ca BrP_129.31b
tvaṃ saṃgare śatrubhir bādhyase ca BrP_129.31c
tathāpi cendro bhavasīti citram BrP_129.31d
athāpi baddhā puruṣeṇa kācit BrP_129.32a
tasyāḥ patis tāṃ mocayatīti yuktam BrP_129.32b
striyo 'svatantrāḥ puruṣapradhānās BrP_129.32c
tvaṃ vai pumān bhavitā śakra sādho BrP_129.32d
baddho mayā saṃgare vāhanena BrP_129.33a
kvāpy astraṃ te vajram uddāmaśakti BrP_129.33b
cintāratnaṃ nandanaṃ yoṣitas tā BrP_129.33c
yaśo balaṃ devarājopabhogyam BrP_129.33d
sarvaṃ hi tvā kiṃ tu mukto jaleśād BrP_129.33e
ākāṅkṣase jīvitaṃ dhik tavedam BrP_129.33f
taj jīvanaṃ yat tu yaśonidhānaṃ BrP_129.34a
sa eva mṛtyur yaśaso yad virodhi BrP_129.34b
evaṃ jānañ śakra kathaṃ jaleśān BrP_129.34c
muktiṃ prāpto naiva lajjāṃ bhajethāḥ BrP_129.34d
triviṣṭapasthaḥ pariveṣṭitaḥ san BrP_129.35a
sarvaiḥ suraiḥ kāntayā vījyamānaḥ BrP_129.35b
saṃstūyamānaś ca tathāpsarobhir BrP_129.35c
nūnaṃ lajjā te bibhetīti manye BrP_129.35d
tvaṃ vṛtrahā namuceś cāpi hantā BrP_129.36a
purāṃ bhettā gotrabhid vajrabāhuḥ BrP_129.36b
evaṃ surās tvāṃ paripūjayantīty BrP_129.36c
ato jiṣṇo sarvam etat tyajasva BrP_129.36d
vikāram āpyāpy ahitodbhavaṃ ye BrP_129.37a
jīvanti lokān anusaṃviśanti BrP_129.37b
bhavādṛśāṃ duścyavanābjajanmā BrP_129.37c
kathaṃ na hṛdbhedam avāpa kartā BrP_129.37d
{brahmovāca: }
evam uktvā tu daityeśo $ varuṇāya mahātmane &
prādād indraṃ punaś cedaṃ % vacanaṃ tad abhāṣata // BrP_129.38 //
{mahāśanir uvāca: }
adya prabhṛty asau śiṣya $ indraḥ syād varuṇo guruḥ &
śvaśuro mama yena tvaṃ % muktim āpto 'si vāsava // BrP_129.39 //
tathā tvaṃ bhṛtyabhāvena $ vartethā varuṇaṃ prati &
no ced baddhvā punas tvāṃ vai % kṣepsye caiva rasātalam // BrP_129.40 //
{brahmovāca: }
evaṃ nirbhartsya taṃ śakraṃ $ hasaṃś cāpi punaḥ punaḥ &
abravīd gaccha gaccheti % varuṇaṃ cānumanya tu // BrP_129.41 //
sa tu prāptaḥ svanilayaṃ $ lajjayā kaluṣīkṛtaḥ &
paulomyāṃ prāha tat sarvaṃ % yat tac chatruparābhavam // BrP_129.42 //
{indra uvāca: }
evam uktaḥ kṛtaś caiva $ śatruṇāhaṃ varānane &
nirvāpayāmi yena svam % ātmānaṃ subhage vada // BrP_129.43 //
{indrāṇy uvāca: }
dānavānām athodbhūtiṃ $ śakra māyāṃ parābhavam &
varadānaṃ tathā mṛtyuṃ % jāne 'haṃ balasūdana // BrP_129.44 //
tasmād yasmāt tasya mṛtyur $ athavāpi parābhavaḥ &
jāyeta śṛṇu tat sarvaṃ % vakṣye 'haṃ prītaye tava // BrP_129.45 //
hiraṇyasya suto vīraḥ $ pitṛvyasya suto balī &
tasmān mama syāt sa bhrātā % varadānāc ca darpitaḥ // BrP_129.46 //
brahmāṇaṃ toṣayām āsa $ tapasā niyamena ca &
īdṛśaṃ balam āpannaṃ % tapasā kiṃ na sidhyati // BrP_129.47 //
tasmāt tvayā cittarāgo $ vismayo vā kathaṃcana &
na kāryaḥ śṛṇu tatredaṃ % kāryaṃ yat tu kramāgatam // BrP_129.48 //
{brahmovāca: }
evam uktvā tu paulomī $ prāhendraṃ vinayānvitā //* BrP_129.49 //
{indrāṇy uvāca: }
nāsādhyam asti tapaso $ nāsādhyaṃ yajñakarmaṇaḥ &
nāsādhyaṃ lokanāthasya % viṣṇor bhaktyā harasya ca // BrP_129.50 //
punaś cedaṃ mayā kānta $ śrutam asty atiśobhanam &
strīṇāṃ svabhāvaṃ jānanti % striya eva surādhipa // BrP_129.51 //
tasmād bhūmes tathā cāpāṃ $ nāsādhyaṃ vidyate prabho &
tapo vā yajñakarmādi % tābhyām eva yato bhavet // BrP_129.52 //
tatrāpi tīrthabhūtā tu $ yā bhūmis tāṃ vrajed bhavān &
tatra viṣṇuṃ śivaṃ pūjya % sarvān kāmān avāpsyasi // BrP_129.53 //
śrutam asti punaś cedaṃ $ striyo yāś ca pativratāḥ &
tā eva sarvaṃ jānanti % dhṛtaṃ tābhiś carācaram // BrP_129.54 //
pṛthivyāṃ sārabhūtaṃ syāt $ tanmadhye daṇḍakaṃ vanam &
tatra gaṅgā jagaddhātrī % tatreśaṃ pūjaya prabho // BrP_129.55 //
viṣṇuṃ vā jagatām īśaṃ $ dīnārtārtiharaṃ vibhum &
anāthānām iha nṛṇāṃ % majjatāṃ duḥkhasāgare // BrP_129.56 //
haro harir vā gaṅgā vā $ kvāpy anyac charaṇaṃ nahi &
tasmāt sarvaprayatnena % toṣayaitān samāhitaḥ // BrP_129.57 //
bhaktyā stotraiś ca tapasā $ kuru caiva mayā saha &
tataḥ prāpsyasi kalyāṇam % īśaviṣṇuprasādajam // BrP_129.58 //
ajñātvaikaguṇaṃ karma $ phalaṃ dāsyati karmiṇaḥ &
jñātvā śataguṇaṃ tat syād % bhāryayā ca tad akṣayam // BrP_129.59 //
puṃsaḥ sarveṣu kāryeṣu $ bhāryaiveha sahāyinī &
svalpānām api kāryāṇāṃ % nahi siddhis tayā vinā // BrP_129.60 //
ekena yat kṛtaṃ karma $ tasmād ardhaphalaṃ bhavet &
jāyayā tu kṛtaṃ nātha % puṣkalaṃ puruṣo labhet // BrP_129.61 //
tasmād etat suviditam $ ardho jāyā iti śruteḥ &
śrūyate daṇḍakāraṇye % saricchreṣṭhāsti gautamī // BrP_129.62 //
aśeṣāghapraśamanī $ sarvābhīṣṭapradāyinī &
tasmād gaccha mayā tatra % kuru puṇyaṃ mahāphalam // BrP_129.63 //
tataḥ śatrūn nihatyājau $ mahat sukham avāpsyasi //* BrP_129.64 //
{brahmovāca: }
tathety uktvā sa guruṇā $ bhāryayā ca śatakratuḥ &
yayau gaṅgāṃ jagaddhātrīṃ % gautamīṃ ceti viśrutām // BrP_129.65 //
daṇḍakāraṇyamadhyasthāṃ $ yayau sa prītimān hariḥ &
tapaḥ kartuṃ manaś cakre % devadevāya śaṃbhave // BrP_129.66 //
gaṅgāṃ natvā tu prathamaṃ $ snātvā ca sa kṛtāñjaliḥ &
śivaikaśaraṇo bhūtvā % stotraṃ cedaṃ tato 'bravīt // BrP_129.67 //
{indra uvāca: }
svamāyayā yo hy akhilaṃ carācaraṃ BrP_129.68a
sṛjaty avaty atti na sajjate 'smin BrP_129.68b
ekaḥ svatantro 'dvayacit sukhātmakaḥ BrP_129.68c
sa naḥ prasanno 'stu pinākapāṇiḥ BrP_129.68d
na yasya tattvaṃ sanakādayo 'pi BrP_129.69a
jānanti vedāntarahasyavijñāḥ BrP_129.69b
sa pārvatīśaḥ sakalābhilāṣa BrP_129.69c
dātā prasanno 'stu mamāndhakāriḥ BrP_129.69d
sṛṣṭvā svayaṃbhūr bhagavān viriñciṃ BrP_129.70a
bhayaṃkaraṃ cāsya śiro 'nvapaśyat BrP_129.70b
chittvā nakhāgrair nakhasaktam etac BrP_129.70c
cikṣepa tasmād abhavat trivargaḥ BrP_129.70d
pāpaṃ daridraṃ tv atha lobhayācñe BrP_129.71a
moho vipac ceti tato 'py anantam BrP_129.71b
jātaprabhāvaṃ bhavaduḥkharūpaṃ BrP_129.71c
babhūva tair vyāptam idaṃ samastam BrP_129.71d
avekṣya sarvaṃ cakitaḥ sureśo BrP_129.72a
devīm avocaj jagad astam eti BrP_129.72b
tvaṃ pāhi lokeśvari lokamātar BrP_129.72c
ume śaraṇye subhage subhadre BrP_129.72d
jagatpratiṣṭhe varade jaya tvaṃ BrP_129.73a
bhuktiḥ samādhiḥ paramā ca muktiḥ BrP_129.73b
svāhā svadhā svastir anādisiddhir BrP_129.73c
gīr buddhir āsīr ajarāmare tvam BrP_129.73d
vidyādirūpeṇa jagattraye tvaṃ BrP_129.74a
rakṣāṃ karoṣy eva madājñayā ca BrP_129.74b
tvayaiva sṛṣṭaṃ bhuvanatrayaṃ syād BrP_129.74c
yataḥ prakṛtyaiva tathaiva citram BrP_129.74d
ity evam uktā dayitā hareṇa BrP_129.75a
saṃśleṣasaṃlāpaparā babhūva BrP_129.75b
śrāntā bhavasyārdhatanau sulagnā BrP_129.75c
cikṣepa ca svedajalaṃ karāgraiḥ BrP_129.75d
tasmād babhūva prathamaṃ sa dharmo BrP_129.76a
lakṣmīr atho dānam atho suvṛṣṭiḥ BrP_129.76b
sattvaṃ susaṃpannadharaṃ sarāṃsi BrP_129.76c
dhānyāni puṣpāṇi phalāni caiva BrP_129.76d
saubhāgyavastūni vapuḥ suveṣaḥ BrP_129.77a
śṛṅgārabhājīni mahauṣadhāni BrP_129.77b
nṛtyāni gītāny amṛtaṃ purāṇaṃ BrP_129.77c
śrutismṛtī nītir athānnapāne BrP_129.77d
śastrāṇi śāstrāṇi gṛhopayogyāny BrP_129.78a
astrāṇi tīrthāni ca kānanāni BrP_129.78b
iṣṭāni pūrtāni ca maṅgalāni BrP_129.78c
yānāni śubhrābharaṇāsanāni BrP_129.78d
bhavāṅgasaṃsargasusaṃprahāsa BrP_129.79a
susvedasaṃlāparahaḥprakāraiḥ BrP_129.79b
tathaiva jātaṃ sacarācaraṃ ca BrP_129.79c
apāpakaṃ devi tataś ca jātam BrP_129.79d
sukhaṃ prabhūtaṃ ca śubhaṃ ca nityaṃ BrP_129.80a
virāji caitat tava devi bhāvāt BrP_129.80b
tasmāt tu māṃ rakṣa jagajjanitri BrP_129.80c
bhītaṃ bhayebhyo jagatāṃ pradhāne BrP_129.80d
eke tarkair vimuhyanti $ līyante tatra cāpare &
śivaśaktyos tadādvaitaṃ % sundaraṃ naumi vigraham // BrP_129.81 //
{brahmovāca: }
evaṃ tu stuvatas tasya $ purastād abhavac chivaḥ //* BrP_129.82 //
{śiva uvāca: }
kim abhīṣṭaṃ varayase $ hare vada parāyaṇam //* BrP_129.83 //
{indra uvāca: }
balavān me ripuś cāsīd $ darśanaiś ca śanir yathā &
tena baddhas talaṃ nītaḥ % paribhūtas tv anekadhā // BrP_129.84 //
vāksāyakais tathā viddhas $ tadvadhāya tv iyaṃ kṛtiḥ &
tadarthaṃ jagatām īśa % yena jeṣye ripuṃ prabho // BrP_129.85 //
tad eva dehi vīryaṃ me $ yac cānyad ripunāśanam &
jātaḥ parābhavo yasmāt % tadvināśe kṛte sati \
punarjātam ahaṃ manye # varaṃ kīrtir jayaśriyoḥ // BrP_129.86 //
{brahmovāca: }
sa śivaḥ śakram āhedaṃ $ na mayaikena te ripuḥ &
vadham āpnoti tasmāt tvaṃ % viṣṇum apy avyayaṃ harim // BrP_129.87 //
ārādhayasva paulomyā $ saha devaṃ janārdanam &
lokatrayaikaśaraṇaṃ % nārāyaṇam ananyadhīḥ // BrP_129.88 //
tataḥ prāpsyasi tasmāc ca $ mattaś cāpi priyaṃ hare &
punaś covāca bhagavān % ādikartā maheśvaraḥ // BrP_129.89 //
mantrābhyāsas tapo vāpi $ yogābhyasanam eva ca &
saṃgame yatra kutrāpi % siddhidaṃ munayo viduḥ // BrP_129.90 //
kiṃ punaḥ saṃgame vipra $ gautamīsindhuphenayoḥ &
girīṇāṃ gahvare yad vā % saritām atha saṃgame // BrP_129.91 //
vipro dhiyaiva bhavati $ mukundāṅghriniviṣṭayā &
gaṅgāyā dakṣiṇe tīra % āpastambo munīśvaraḥ // BrP_129.92 //
āste tasyāpy ahaṃ toṣam $ agamaṃ balasūdana &
tena tvaṃ bhāryayā caiva % toṣayasva gadādharam // BrP_129.93 //
{brahmovāca: }
āpastambena sahito $ gaṅgāyā dakṣiṇe taṭe &
tuṣṭāva devaṃ prayataḥ % snātvā puṇye 'tha saṃgame // BrP_129.94 //
phenāyāś caiva gaṅgāyās $ tatra devaṃ janārdanam &
vaidikair vividhair mantrais % tapasātoṣayat tadā // BrP_129.95 //
tatas tuṣṭo 'bhavad viṣṇuḥ $ kiṃ deyaṃ cety abhāṣata &
dehi me śatruhantāram % ity āha bhagavān hariḥ // BrP_129.96 //
dattam ity eva jānīhi $ tam uvāca janārdanaḥ &
tatrābhavac chivasyaiva % gaṅgāviṣṇvoḥ prasādataḥ // BrP_129.97 //
ambhasā puruṣo jātaḥ $ śivaviṣṇusvarūpadhṛk &
cakrapāṇiḥ śūladharaḥ % sa gatvā tu rasātalam // BrP_129.98 //
nijaghāna tadā daityam $ indraśatruṃ mahāśanim &
sakhābhavat sa cendrasya % abjakaḥ sa vṛṣākapiḥ // BrP_129.99 //
divistho 'pi sadā cendras $ tam anveti vṛṣākapim &
kupitā praṇayenābhūd % anyāsaktaṃ vilokya tam \
śacīṃ tāṃ sāntvayann āha # śatamanyur hasann idam // BrP_129.100 //
{indra uvāca: }
nāham indrāṇi śaraṇam $ ṛte sakhyur vṛṣākapeḥ &
vāri vāpi havir yasya % agneḥ priyakaraṃ sadā // BrP_129.101 //
nāham anyatra gantāsmi $ priye cāṅgena te śape &
tasmān nārhasi māṃ vaktuṃ % śaṅkayānyatra bhāmini // BrP_129.102 //
pativratā priyā me tvaṃ $ dharme mantre sahāyinī &
sāpatyā ca kulīnā ca % tvatto 'nyā kā priyā mama // BrP_129.103 //
tasmāt tavopadeśena $ gaṅgāṃ prāpya mahānadīm &
prasādād devadevasya % viṣṇor vai cakrapāṇinaḥ // BrP_129.104 //
tathā śivasya devasya $ prasādāc ca vṛṣākapeḥ &
jalodbhavāc ca me mitrād % abjakāl lokaviśrutāt // BrP_129.105 //
uttīrṇaduḥkhaḥ subhage $ ita indro 'ham acyutaḥ &
kiṃ na sādhyaṃ yatra bhāryā % bhartṛcittānugāminī // BrP_129.106 //
duṣkarā tatra no muktiḥ $ kiṃtv arthāditrayaṃ śubhe &
jāyaiva paramaṃ mitraṃ % lokadvayahitaiṣiṇī // BrP_129.107 //
sā cet kulīnā priyabhāṣiṇī ca BrP_129.108a
pativratā rūpavatī guṇāḍhyā BrP_129.108b
saṃpatsu cāpatsu samānarūpā BrP_129.108c
tayā hy asādhyaṃ kim iha trilokyām BrP_129.108d
tasmāt tava dhiyā kānte $ mamedaṃ śubham āgatam &
itas tavoditaṃ caiva % kartavyaṃ nānyad asti me // BrP_129.109 //
paraloke ca dharme ca $ satputrasadṛśaṃ na ca &
ārtasya puruṣasyeha % bhāryāvad bheṣajaṃ nahi // BrP_129.110 //
niḥśreyasapadaprāptyai $ tathā pāpasya muktaye &
gaṅgayā sadṛśaṃ nāsti % śṛṇu cānyad varānane // BrP_129.111 //
dharmārthakāmamokṣāṇāṃ $ prāptaye pāpamuktaye &
śivaviṣṇvor ananyatva- % jñānān nāsty atra muktaye // BrP_129.112 //
tasmāt tava dhiyā sādhvi $ sarvam etan manogatam &
avāptaṃ ca śivād viṣṇor % gaṅgāyāś ca prasādataḥ // BrP_129.113 //
indratvaṃ me sthiraṃ ceto $ manye mitrabalāt punaḥ &
vṛṣākapir mama sakhā % yo jātas tv apsu bhāmini // BrP_129.114 //
tvaṃ ca priyasakhī nityaṃ $ nānyat priyataraṃ mama &
tīrthānāṃ gautamī gaṅgā % devānāṃ hariśaṃkarau // BrP_129.115 //
tasmād ebhyaḥ prasādena $ sarvaṃ cepsitam āptavān &
mama prītikaraṃ cedaṃ % tīrthaṃ trailokyaviśrutam // BrP_129.116 //
tasmād etad dhi yāciṣye $ devān sarvān anukramāt &
anumanyantu ṛṣayo % gaṅgā ca hariśaṃkarau // BrP_129.117 //
indreśvare cābjake ca $ ubhayos tīrayoḥ surāḥ &
ekatra śaṃkaro devo % hy aparatra janārdanaḥ // BrP_129.118 //
pāvayan daṇḍakāraṇyaṃ $ sākṣād viṣṇus trivikramaḥ &
antare yāni tīrthāni % sarvapuṇyapradāni ca // BrP_129.119 //
atra tu snānamātreṇa $ sarve te muktim āpnuyuḥ &
pāpiṣṭhāḥ pāpato muktim % āpnuyur ye ca dharmiṇaḥ // BrP_129.120 //
teṣāṃ tu paramā muktiḥ $ pitṛbhiḥ pañcapañcabhiḥ &
atra kiṃcic ca ye dadyur % arthibhyas tilamātrakam // BrP_129.121 //
dātṛbhyo hy akṣayaṃ tat syāt $ kāmadaṃ mokṣadaṃ tathā &
dhanyaṃ yaśasyam āyuṣyam % ārogyaṃ puṇyavardhanam // BrP_129.122 //
ākhyānaṃ viṣṇuśaṃbhvoś ca $ jñātvā snānāc ca muktidam &
asya tīrthasya māhātmyaṃ % ye śṛṇvanti paṭhanti ca // BrP_129.123 //
puṇyabhājo bhaveyus te $ tebhyo 'traiva smṛtir bhavet &
śivaviṣṇvor aśeṣāgha- % saṃghavicchedakāriṇī \
yāṃ prārthayanti munayo # vijitendriyamānasāḥ // BrP_129.124 //
{brahmovāca: }
bhaviṣyaty evam eveti $ taṃ devā ṛṣayo 'bruvan &
gautamyā uttare pāre % tīrthānāṃ mokṣadāyinām // BrP_129.125 //
devarṣisiddhasevyānāṃ $ sahasrāṇy atha sapta vai &
tathaiva dakṣiṇe tīre % tīrthāny ekādaśaiva tu // BrP_129.126 //
abjakaṃ hṛdayaṃ proktaṃ $ godāvaryā munīśvaraiḥ &
viśrāmasthānam īśasya % viṣṇor brahmaṇa eva ca // BrP_129.127 //
{brahmovāca: }
āpastambam iti khyātaṃ $ tīrthaṃ trailokyaviśrutam &
smaraṇād apy aśeṣāgha- % saṃghavidhvaṃsanakṣamam // BrP_130.1 //
āpastambo mahāprājño $ munir āsīn mahāyaśāḥ &
tasya bhāryākṣasūtreti % patidharmaparāyaṇā // BrP_130.2 //
tasya putro mahāprājñaḥ $ karkināmātha tattvavit &
tasyāśramam anuprāpto % hy agastyo munisattamaḥ // BrP_130.3 //
tam agastyaṃ pūjayitvā $ āpastambo munīśvaraḥ &
śiṣyair anugato dhīmāṃs % taṃ praṣṭum upacakrame // BrP_130.4 //
{āpastamba uvāca: }
trayāṇāṃ ko nu pūjyaḥ syād $ devānāṃ munisattama &
bhuktir muktiś ca kasmād vā % syād anādiś ca ko bhavet // BrP_130.5 //
anantaś cāpi ko vipra $ devānām api daivatam &
yajñaiḥ ka ijyate devaḥ % ko vedeṣv anugīyate \
etaṃ me saṃśayaṃ chettuṃ # vadāgastya mahāmune // BrP_130.6 //
{agastya uvāca: }
dharmārthakāmamokṣāṇāṃ $ pramāṇaṃ śabda ucyate &
tatrāpi vaidikaḥ śabdaḥ % pramāṇaṃ paramaṃ mataḥ // BrP_130.7 //
vedena gīyate yas tu $ puruṣaḥ sa parāt paraḥ &
mṛto 'paraḥ sa vijñeyo % hy amṛtaḥ para ucyate // BrP_130.8 //
yo 'mūrtaḥ sa paro jñeyo $ hy aparo mūrta ucyate &
guṇābhivyāptibhedena % mūrto 'sau trividho bhavet // BrP_130.9 //
brahmā viṣṇuḥ śivaś ceti $ eka eva tridhocyate &
trayāṇām api devānāṃ % vedyam ekaṃ paraṃ hi tat // BrP_130.10 //
ekasya bahudhā vyāptir $ guṇakarmavibhedataḥ &
lokānām upakārārtham % ākṛtitritayaṃ bhavet // BrP_130.11 //
yas tattvaṃ vetti paramaṃ $ sa ca vidvān na cetaraḥ &
tatra yo bhedam ācaṣṭe % liṅgabhedī sa ucyate // BrP_130.12 //
prāyaścittaṃ na tasyāsti $ yaś caiṣāṃ vyāhared bhidam &
trayāṇām api devānāṃ % mūrtibhedaḥ pṛthak pṛthak // BrP_130.13 //
vedāḥ pramāṇaṃ sarvatra $ sākāreṣu pṛthak pṛthak &
nirākāraṃ ca yat tv ekaṃ % tat tebhyaḥ paramaṃ matam // BrP_130.14 //
{āpastamba uvāca: }
nānena nirṇayaḥ kaścin $ mayātra vidito bhavet &
tatrāpy atra rahasyaṃ yat % tad vimṛśyāśu kīrtyatām \
niḥsaṃśayaṃ nirvikalpaṃ # bhājanaṃ sarvasaṃpadām // BrP_130.15 //
{brahmovāca: }
etad ākarṇya bhagavān $ agastyo vākyam abravīt //* BrP_130.16 //
{agastya uvāca: }
yadyapy eṣāṃ na bhedo 'sti $ devānāṃ tu parasparam &
tathāpi sarvasiddhiḥ syāc % chivād eva sukhātmanaḥ // BrP_130.17 //
prapañcasya nimittaṃ yat $ taj jyotiś ca paraṃ śivaḥ &
tam eva sādhaya haraṃ % bhaktyā paramayā mune \
gautamyāṃ sakalāghaugha- # saṃhartā daṇḍake vane // BrP_130.18 //
{brahmovāca: }
etac chrutvā muner vākyaṃ $ parāṃ prītim upāgataḥ &
bhuktido muktidaḥ puṃsāṃ % sākāro 'tha nirākṛtiḥ // BrP_130.19 //
sṛṣṭyākāras tataḥ śaktaḥ $ pālanākāra eva ca &
dātā ca hanti sarvaṃ yo % yasmād etat samāpyate // BrP_130.20 //
{agastya uvāca: }
brahmākṛtiḥ kartṛrūpā $ vaiṣṇavī pālanī tathā &
rudrākṛtir nihantrī sā % sarvavedeṣu paṭhyate // BrP_130.21 //
{brahmovāca: }
āpastambas tadā gaṅgāṃ $ gatvā snātvā yatavrataḥ &
tuṣṭāva śaṃkaraṃ devaṃ % stotreṇānena nārada // BrP_130.22 //
{āpastamba uvāca: }
kāṣṭheṣu vahniḥ kusumeṣu gandho BrP_130.23a
bījeṣu vṛkṣādi dṛṣatsu hema BrP_130.23b
bhūteṣu sarveṣu tathāsti yo vai BrP_130.23c
taṃ somanāthaṃ śaraṇaṃ vrajāmi BrP_130.23d
yo līlayā viśvam idaṃ cakāra BrP_130.24a
dhātā vidhātā bhuvanatrayasya BrP_130.24b
yo viśvarūpaḥ sadasatparo yaḥ BrP_130.24c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.24d
yaṃ smṛtya dāridryamahābhiśāpa BrP_130.25a
rogādibhir na spṛśyate śarīrī BrP_130.25b
yam āśritāś cepsitam āpnuvanti BrP_130.25c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.25d
yena trayīdharmam avekṣya pūrvaṃ BrP_130.26a
brahmādayas tatra samīhitāś ca BrP_130.26b
evaṃ dvidhā yena kṛtaṃ śarīraṃ BrP_130.26c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.26d
yasmai namo gacchati mantrapūtaṃ BrP_130.27a
hutaṃ havir yā ca kṛtā ca pūjā BrP_130.27b
dattaṃ havir yena surā bhajante BrP_130.27c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.27d
yasmāt paraṃ nānyad asti praśastaṃ BrP_130.28a
yasmāt paraṃ naiva susūkṣmam anyat BrP_130.28b
yasmāt paraṃ no mahatāṃ mahac ca BrP_130.28c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.28d
yasyājñayā viśvam idaṃ vicitram BrP_130.29a
acintyarūpaṃ vividhaṃ mahac ca BrP_130.29b
ekakriyaṃ yadvad anuprayāti BrP_130.29c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.29d
yasmin vibhūtiḥ sakalādhipatyaṃ BrP_130.30a
kartṛtvadātṛtvamahattvam eva BrP_130.30b
prītir yaśaḥ saukhyam anādidharmaḥ BrP_130.30c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.30d
nityaṃ śaraṇyaḥ sakalasya pūjyo BrP_130.31a
nityaṃ priyo yaḥ śaraṇāgatasya BrP_130.31b
nityaṃ śivo yaḥ sakalasya rūpaṃ BrP_130.31c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.31d
{brahmovāca: }
tataḥ prasanno bhagavān $ āha nārada taṃ munim &
ātmārthaṃ ca parārthaṃ ca % āpastambo 'bravīc chivam // BrP_130.32 //
sarvān kāmān āpnuyus te $ ye snātvā devam īśvaram &
paśyeyur jagatām īśam % astv ity āha śivo munim // BrP_130.33 //
tataḥ prabhṛti tat tīrtham $ āpastambam udāhṛtam &
anādy avidyātimira- % vrātanirmūlanakṣamam // BrP_130.34 //
{brahmovāca: }
yamatīrtham iti khyātaṃ $ pitṝṇāṃ prītivardhanam &
aśeṣapāpaśamanaṃ % tatra vṛttam idaṃ śṛṇu // BrP_131.1 //
tatrākhyānam idaṃ tv āsīd $ itihāsaṃ purātanam &
sarameti prasiddhāsti % nāmnā devaśunī mune // BrP_131.2 //
tasyāḥ putrau mahāśreṣṭhau $ śvānau nityaṃ janān anu &
gāminau pavanāhārau % caturakṣau yamapriyau // BrP_131.3 //
gā rakṣati sma devānāṃ $ yajñārthaṃ kalpitān paśūn &
rakṣantīm anujagmus te % rākṣasā daityadānavāḥ // BrP_131.4 //
rakṣantīṃ tāṃ mahāprājñāḥ $ śvānayor mātaraṃ śunīm &
pralobhayitvā vividhair % vākyair dānaiś ca yatnataḥ // BrP_131.5 //
hṛtā gā rākṣasaiḥ pāpaiḥ $ paśvarthe kalpitāḥ śubhāḥ &
tata āgatya sā devān % idam āha kramāc chunī // BrP_131.6 //
{saramovāca: }
māṃ baddhvā rākṣasaiḥ pāśais $ tāḍayitvā prahārakaiḥ &
nītā gā yajñasiddhyarthaṃ % kalpitāḥ paśavaḥ surāḥ // BrP_131.7 //
{brahmovāca: }
tasyā vācaṃ niśamyāśu $ surān prāha bṛhaspatiḥ //* BrP_131.8 //
{bṛhaspatir uvāca: }
iyaṃ vikṛtarūpāste $ asyāḥ pāpaṃ ca lakṣaye &
asyā matena tā gāvo % nītā nānyena hetunā \
pāpeyaṃ sukṛtīveti # lakṣyate dehaceṣṭitaiḥ // BrP_131.9 //
{brahmovāca: }
tad guror vacanāc chakraḥ $ padā tāṃ prāharac chunīm &
padāghātāt tadā tasyā % mukhāt kṣīraṃ prasusruve // BrP_131.10 //
punaḥ prāha śacībhartā $ kṣīraṃ pītaṃ tvayā śuni &
rākṣasaiś ca tadā dattaṃ % tasmān nītās tu gā mama // BrP_131.11 //
{saramovāca: }
nāparādho 'sti me nātha $ na cānyasyāpi kasyacit &
nāparādho na copekṣā % mamāsti tridaśeśvara \
tasmād ruṣṭo 'si kiṃ nātha # ripavo balinas tu te // BrP_131.12 //
{brahmovāca: }
tato dhyātvā devagurur $ jñātvā tasyā viceṣṭitam &
satyaṃ śakra tv iyaṃ duṣṭā % ripūṇāṃ pakṣakāriṇī // BrP_131.13 //
tataḥ śaśāpa tāṃ śakraḥ $ pāpiṣṭhe tvaṃ śunī bhava &
martyaloke pāpabhūtā % ajñānāt pāpakāriṇī // BrP_131.14 //
tadendrasya tu śāpena $ mānuṣe sā vyajāyata &
yathā śaptā maghavatā % pāpāt sā hy atibhīṣaṇā // BrP_131.15 //
gāvo yā rākṣasair nītās $ tāsām ānayanāya ca &
yatnaṃ kurvan surapatir % viṣṇave tan nyavedayat // BrP_131.16 //
viṣṇur daityāṃś ca danujān $ gohartṝṃś caiva rākṣasān &
hantuṃ prayatnam akaroj % jagṛhe ca mahad dhanuḥ // BrP_131.17 //
śārṅgaṃ yal lokavikhyātaṃ $ daityanāśanam eva ca &
jitāriḥ pūjito devaiḥ % svayaṃ sthitvā janārdanaḥ // BrP_131.18 //
yatra vai daṇḍakāraṇye $ śārṅgapāṇir jagatprabhuḥ &
tatrasthān daityadanujān % rākṣasāṃś ca balīyasaḥ // BrP_131.19 //
punar jaghne sa vai viṣṇur $ gā yair nītāś ca rākṣasaiḥ &
tatra vai daṇḍakāraṇye % śārṅgapāṇir iti śrutaḥ // BrP_131.20 //
yudhyamānas tato viṣṇur $ ditijai rākṣasaiḥ saha &
te jagmur dakṣiṇām āśāṃ % viṣṇos trāsān mahāmune // BrP_131.21 //
anvagacchat tato viṣṇus $ tān eva parameśvaraḥ &
garutmatā tān avāpya % śārṅgamuktair manojavaiḥ // BrP_131.22 //
bāṇais tān vyāhanad viṣṇur $ gaṅgāyā uttare taṭe &
devārayaḥ kṣayaṃ nītā % viṣṇunā prabhaviṣṇunā // BrP_131.23 //
śārṅgamuktair mahāvegaiḥ $ susvanaiś ca sumantritaiḥ &
kṣayaṃ prāptā viṣṇubāṇais % tatas te devaśatravaḥ // BrP_131.24 //
gāvo labdhā yatra devair $ bāṇatīrthaṃ tad ucyate &
vaiṣṇavaṃ lokaviditaṃ % gotīrthaṃ ceti viśrutam // BrP_131.25 //
paśvarthe kalpitā gāvo $ gaṅgāyā dakṣiṇe taṭe &
pradrutās te surāḥ sarve % gaṅgāyāṃ saṃnyaveśayan // BrP_131.26 //
tanmadhye kārayām āsur $ dvīpaṃ caivāśrayaṃ gavām &
tair gobhis tatra gaṅgāyāṃ % surayajño vyajāyata // BrP_131.27 //
yajñatīrthaṃ tu tat proktaṃ $ godvīpaṃ gāṅgamadhyataḥ &
devānāṃ yajanaṃ tac ca % sarvakāmapradaṃ śubham // BrP_131.28 //
svayaṃ mūrtimatī bhūtvā $ gaṅgāśaktir mahādyute &
asārāpārasaṃsāra- % sāgarottaraṇe tariḥ // BrP_131.29 //
viśveśvarī yogamāyā $ sadbhaktābhayadāyinī &
gorakṣaṃ tu tatas tīrthaṃ % gaṅgāyā dakṣiṇe taṭe // BrP_131.30 //
tau śvānau saramāputrau $ caturakṣau yamapriyau &
mātuḥ śāpaṃ cāparādhaṃ % sarvaṃ cāpi savistaram // BrP_131.31 //
nivedya tu yathānyāyaṃ $ kāryaṃ cāpi sukhapradam &
viśāpakaraṇaṃ cāpi % papracchatur ubhau yamam // BrP_131.32 //
sa tābhyāṃ sahitaḥ sauriḥ $ pitre sūryāya cābravīt &
śrutvā sūryaḥ sutaṃ prāha % gaṅgāyāṃ surasattama // BrP_131.33 //
lokatrayaikapāvanyāṃ $ gautamyāṃ daṇḍake vane &
śraddhayā parayā vatsa % susnātaḥ susamāhitaḥ // BrP_131.34 //
brahmāṇaṃ caiva viṣṇuṃ ca $ mām īśaṃ ca yathākramam &
stuhi tvaṃ sarvabhāvena % bhṛtyau prītim avāpsyataḥ // BrP_131.35 //
tat pitur vacanaṃ śrutvā $ yamaḥ prītamanās tadā &
tayoś ca prītaye prāyād % devatarpaṇayor yamaḥ // BrP_131.36 //
gautamyām aghahāriṇyāṃ $ susamāhitamānasaḥ &
tathaiva toṣayām āsa % gaṅgāyāṃ surasattamān // BrP_131.37 //
śvabhyāṃ ca sahitaḥ śrīmān $ dakṣiṇāśāpatiḥ prabhuḥ &
brahmāṇaṃ toṣayām āsa % bhānuṃ vai dakṣiṇe taṭe // BrP_131.38 //
īśānam uttare viṣṇuṃ $ svayaṃ dharmaḥ pratāpavān &
dattavanto varaṃ śreṣṭhaṃ % saramāyā viśāpakam \
varān ayācata bahūṃl # lokānām upakārakān // BrP_131.39 //
{yama uvāca: }
eṣu snānaṃ tu ye kuryur $ brahmaviṣṇumaheśvarāḥ &
ātmārthaṃ ca parārthaṃ ca % te kāmān āpnuyuḥ śubhān // BrP_131.40 //
bāṇatīrthe tu ye snātvā $ śārṅgapāṇiṃ smaranti vai &
tebhyo dāridryaduḥkhāni % na bhaveyur yuge yuge // BrP_131.41 //
gotīrthe brahmatīrthe vā $ yas tu snātvā yatavrataḥ &
brahmāṇaṃ taṃ namasyātha % dvīpasyāpi pradakṣiṇam // BrP_131.42 //
yaḥ kuryāt tena pṛthivī $ saptadvīpā vasuṃdharā &
pradakṣiṇīkṛtā tatra % kiṃcid dattvā vasu dvijam // BrP_131.43 //
tad devayajanaṃ prāpya $ kiṃcid dhutvā hutāśane &
aśvamedhādiyajñānāṃ % phalaṃ prāpnoti puṣkalam // BrP_131.44 //
yaḥ sakṛt tatra paṭhati $ gāyatrīṃ vedamātaram &
adhītās tena vedā vai % niṣkāmo muktibhājanam // BrP_131.45 //
snātvā tu dakṣiṇe kūle $ śaktiṃ devīṃ tu bhaktitaḥ &
pūjayitvā yathānyāyaṃ % sarvān kāmān avāpnuyāt // BrP_131.46 //
brahmaviṣṇumaheśānāṃ $ śaktir mātā trayīmayī &
sarvān kāmān avāpnoti % putravān dhanavān bhavet // BrP_131.47 //
ādityaṃ bhaktito yas tu $ dakṣiṇe niyato naraḥ &
snātvā paśyeta teneṣṭā % yajñā vividhadakṣiṇāḥ // BrP_131.48 //
kūle yaś cottare caiva $ gaṅgāyā daityasūdanam &
snātvā paśyeta taṃ natvā % tasya viṣṇoḥ paraṃ padam // BrP_131.49 //
yameśvaraṃ tato yas tu $ yamatīrthe tu pūjitam &
snātaḥ paśyati yuktātmā % sa karoty acireṇa hi // BrP_131.50 //
pitṝṇām akṣayaṃ puṇyaṃ $ phaladaṃ kīrtivardhanam &
tatra snānena dānena % japena stavanena ca \
api duṣkṛtakarmāṇaḥ # pitaro mokṣam āpnuyuḥ // BrP_131.51 //
{brahmovāca: }
ityādy aṣṭa sahasrāṇi $ tīrthāni trīṇi nārada &
teṣu snānaṃ ca dānaṃ ca % sarvam akṣayapuṇyadam // BrP_131.52 //
eteṣāṃ smaraṇaṃ puṇyaṃ $ nānājanmāghanāśanam &
śravaṇāt pitṛbhiḥ sārdhaṃ % paṭhanāt svakulaiḥ saha // BrP_131.53 //
teṣām apy atipāpāni $ nāśaṃ yānti mamājñayā &
tatra snānādi yaḥ kṛtvā % kiṃcid dattvā yatātmavān // BrP_131.54 //
pitṝṇāṃ piṇḍadānādi $ kṛtvā natvā surān imān &
dhanaṃ dhānyaṃ yaśo vīryam % āyur ārogyasaṃpadaḥ // BrP_131.55 //
putrān pautrān priyāṃ bhāryāṃ $ labdhvā cānyan manīṣitam &
aviyuktaḥ prītamanā % bandhubhiś cātimānitaḥ // BrP_131.56 //
narakasthān api pitṝṃs $ tārayitvā kulāni ca &
pāvayitvā priyair yukto % hy ante viṣṇuṃ śivaṃ smaret \
tato muktipadaṃ gacched # devānāṃ vacanaṃ yathā // BrP_131.57 //
{brahmovāca: }
yakṣiṇīsaṃgamaṃ nāma $ tīrthaṃ sarvaphalapradam &
tatra snānena dānena % sarvān kāmān avāpnuyāt // BrP_132.1 //
yatra yakṣeśvaro devo $ darśanād bhuktimuktidaḥ &
tatra ca snānamātreṇa % sattrayāgaphalaṃ labhet // BrP_132.2 //
viśvāvasoḥ svasā nāmnā $ pippalā guruhāsinī &
ṛṣīṇāṃ sattram agamad % gautamītīravartinām // BrP_132.3 //
dṛṣṭvā tatra ṛṣīn kṣāmān $ sā jahāsātigarvitā &
yā gatvāśrāvaya vauṣaḍ % astu śrauṣaḍ iti sthiram // BrP_132.4 //
visvareṇa bruvatī tāṃ $ te śepuḥ srāviṇī bhava &
tato nady abhavat tatra % yakṣiṇīti suviśrutā // BrP_132.5 //
tato viśvāvasuḥ pūjya $ ṛṣīn devaṃ trilocanam &
saṃgamya caiva gautamyā % tāṃ viśāpām athākarot // BrP_132.6 //
tataḥ prabhṛti tat tīrthaṃ $ yakṣiṇīsaṃgamaṃ smṛtam &
tatra snānādidānena % sarvān kāmān avāpnuyāt // BrP_132.7 //
viśvāvasoḥ prasanno 'bhūd $ yatra śaṃbhuḥ śivānvitaḥ &
śaivaṃ tat paramaṃ tīrthaṃ % durgātīrthaṃ ca viśrutam // BrP_132.8 //
sarvapāpaughaharaṇaṃ $ sarvadurgatināśanam &
sarveṣāṃ tīrthamukhyānāṃ % tad dhi sāraṃ mahāmune \
tīrthaṃ munivaraiḥ khyātaṃ # sarvasiddhipradaṃ nṛṇām // BrP_132.9 //
{brahmovāca: }
śuklatīrtham iti khyātaṃ $ sarvasiddhikaraṃ nṛṇām &
yasya smaraṇamātreṇa % sarvakāmān avāpnuyāt // BrP_133.1 //
bharadvāja iti khyāto $ muniḥ paramadhārmikaḥ &
tasya paiṭhīnasī nāma % bhāryā sukalabhūṣaṇā // BrP_133.2 //
gautamītīram adhyāste $ pativrataparāyaṇā &
agnīṣomīyam aindrāgnaṃ % puroḍāśam akalpayat // BrP_133.3 //
puroḍāśe śrapyamāṇe $ dhūmāt kaścid ajāyata &
puroḍāśaṃ bhakṣayitvā % lokatritayabhīṣaṇaḥ // BrP_133.4 //
yajñaṃ me hy atra ko haṃsi $ kopāt tvam iti taṃ muniḥ &
provāca satvaraṃ kruddho % bharadvājo dvijottamaḥ \
tad ṛṣer vacanaṃ śrutvā # rākṣasaḥ pratyuvāca tam // BrP_133.5 //
{rākṣasa uvāca: }
havyaghna iti vikhyātaṃ $ bharadvāja nibodha mām &
saṃdhyāsuto 'haṃ jyeṣṭhaś ca % sutaḥ prācīnabarhiṣaḥ // BrP_133.6 //
brahmaṇā me varo datto $ yajñān khāda yathāsukham &
mamānujaḥ kaliś cāpi % balavān atibhīṣaṇaḥ // BrP_133.7 //
ahaṃ kṛṣṇaḥ pitā kṛṣṇo $ mātā kṛṣṇā tathānujaḥ &
ahaṃ makhaṃ haniṣyāmi % yūpaṃ chedmi kṛtāntakaḥ // BrP_133.8 //
{bharadvāja uvāca: }
rakṣyatāṃ me tvayā yajñaḥ $ priyo dharmaḥ sanātanaḥ &
jāne tvāṃ yajñahantāraṃ % saddvijaṃ rakṣa me kratum // BrP_133.9 //
{yajñaghna uvāca: }
bharadvāja nibodhedaṃ $ vākyaṃ mama samāsataḥ &
brahmaṇāhaṃ purā śapto % devadānavasaṃnidhau // BrP_133.10 //
tataḥ prasādito devo $ mayā lokapitāmahaḥ &
amṛtaiḥ prokṣayiṣyanti % yadā tvāṃ munisattamāḥ // BrP_133.11 //
tadā viśāpo bhavitā $ havyaghna tvaṃ na cānyathā &
evaṃ kariṣyasi yadā % tataḥ sarvaṃ bhaviṣyati // BrP_133.12 //
{brahmovāca: }
bharadvājaḥ punaḥ prāha $ sakhā me 'si mahāmate &
makhasaṃrakṣaṇaṃ yena % syān me vada karomi tat // BrP_133.13 //
saṃbhūya devā daiteyā $ mamanthuḥ kṣīrasāgaram &
alabhantāmṛtaṃ kaṣṭāt % tad asmatsulabhaṃ katham // BrP_133.14 //
prītyā yadi prasanno 'si $ sulabhaṃ yad vadasva tat &
tad ṛṣer vacanaṃ śrutvā % rakṣaḥ prāha tadā mudā // BrP_133.15 //
{rakṣa uvāca: }
amṛtaṃ gautamīvāri $ amṛtaṃ svarṇam ucyate &
amṛtaṃ gobhavaṃ cājyam % amṛtaṃ soma eva ca // BrP_133.16 //
etair mām abhiṣiñcasva $ athavaitais tathā tribhiḥ &
gaṅgāyā vāriṇājyena % hiraṇyena tathaiva ca \
sarvebhyo 'py adhikaṃ divyam # amṛtaṃ gautamījalam // BrP_133.17 //
{brahmovāca: }
etad ākarṇya sa ṛṣiḥ $ paraṃ saṃtoṣam āgataḥ &
pāṇāv ādāya gaṅgāyāḥ % salilāmṛtam ādarāt // BrP_133.18 //
tenākarod ṛṣī rakṣo $ hy abhiṣiktaṃ tadā makhe &
punaś ca yūpe ca paśāv % ṛtvikṣu makhamaṇḍale // BrP_133.19 //
sarvam evābhavac chuklam $ abhiṣekān mahātmanaḥ &
tad rakṣo 'pi tadā śuklo % bhūtvotpanno mahābalaḥ // BrP_133.20 //
yaḥ purā kṛṣṇarūpo 'bhūt $ sa tu śuklo 'bhavat kṣaṇāt &
yajñaṃ sarvaṃ samāpyātha % bharadvājaḥ pratāpavān // BrP_133.21 //
ṛtvijo 'pi visṛjyātha $ yūpaṃ gaṅgodake 'kṣipat &
gaṅgāmadhye tad dhi yūpam % adyāpy āste mahāmate // BrP_133.22 //
abhiṣiktaṃ cāmṛtena $ abhijñānaṃ tu tan mahat &
tatra tīrthe punā rakṣo % bharadvājam uvāca ha // BrP_133.23 //
{rakṣa uvāca: }
ahaṃ yāmi bharadvāja $ kṛtaḥ śuklas tvayā punaḥ &
tasmāt tavātra tīrthe ye % snānadānādipūjanam // BrP_133.24 //
kuryus teṣām abhīṣṭāni $ bhaveyur yat phalaṃ makhe &
smaraṇād api pāpāni % nāśaṃ yāntu sadā mune // BrP_133.25 //
tataḥ prabhṛti tat tīrthaṃ $ śuklatīrtham iti smṛtam &
gautamyāṃ daṇḍakāraṇye % svargadvāram apāvṛtam // BrP_133.26 //
ubhayos tīrayoḥ sapta $ sahasrāṇy aparāṇi ca &
tīrthānāṃ muniśārdūla % sarvasiddhipradāyinām // BrP_133.27 //
{brahmovāca: }
cakratīrtham iti khyātaṃ $ smaraṇāt pāpanāśanam &
tasya prabhāvaṃ vakṣyāmi % śṛṇu yatnena nārada // BrP_134.1 //
ṛṣayaḥ sapta vikhyātā $ vasiṣṭhapramukhā mune &
gautamyās tīram āśritya % sattrayajñam upāsate // BrP_134.2 //
tatra vighna upakrānte $ rakṣobhir atibhīṣaṇe &
mām abhyetyātha munayo % rakṣaḥkṛtyaṃ nyavedayan // BrP_134.3 //
tadāhaṃ pramadārūpaṃ $ māyayāsṛjya nārada &
yasyāś ca darśanād eva % nāśaṃ yānty atha rākṣasāḥ // BrP_134.4 //
evam uktvā tu tāṃ prādām $ ṛṣibhyaḥ pramadāṃ mune &
madvākyād ṛṣayo māyām % ādāya punar āgaman // BrP_134.5 //
ajaikā yā samākhyātā $ kṛṣṇalohitarūpiṇī &
muktakeśīty abhidhayā % sāste 'dyāpi svarūpiṇī // BrP_134.6 //
lokatritayasaṃmoha- $ dāyinī kāmarūpiṇī &
tadbalāt svasthamanasaḥ % sarve ca munipuṃgavaḥ // BrP_134.7 //
gautamīṃ saritāṃ śreṣṭhāṃ $ punar yajñāya dīkṣitāḥ &
punas tanmakhanāśāya % rākṣasāḥ samupāgaman // BrP_134.8 //
yakṣavāṭāntike māyāṃ $ dṛṣṭvā rākṣasapuṃgavāḥ &
tato nṛtyanti gāyanti % hasanti ca rudanti ca // BrP_134.9 //
māheśvarī mahāmāyā $ prabhāveṇātidarpitā &
teṣāṃ madhye daityapatiḥ % śambaro nāma vīryavān // BrP_134.10 //
māyārūpāṃ tu pramadāṃ $ bhakṣayām āsa nārada &
tad adbhutam atīvāsīt % tanmāyābaladarśinām // BrP_134.11 //
makhe vidhvaṃsyamāne tu $ te viṣṇuṃ śaraṇaṃ yayuḥ &
prādād viṣṇuś cakram atho % munīnāṃ rakṣaṇāya tu // BrP_134.12 //
cakraṃ tad rākṣasān ājau $ daityāṃś ca danujāṃs tathā &
ciccheda tadbhayād eva % mṛtā rākṣasapuṃgavāḥ // BrP_134.13 //
ṛṣibhis tan mahāsattraṃ $ saṃpūrṇam abhavat tadā &
viṣṇoḥ prakṣālitaṃ cakraṃ % gaṅgāmbhobhiḥ sudarśanam // BrP_134.14 //
tataḥ prabhṛti tat tīrthaṃ $ cakratīrtham udāhṛtam &
tatra snānena dānena % sattrayāgaphalaṃ labhet // BrP_134.15 //
tatra pañca śatāny āsaṃs $ tīrthānāṃ pāpahāriṇām &
teṣu snānaṃ tathā dānaṃ % pratyekaṃ muktidāyakam // BrP_134.16 //
{brahmovāca: }
vāṇīsaṃgamam ākhyātaṃ $ yatra vāgīśvaro haraḥ &
tat tīrthaṃ sarvapāpānāṃ % mocanaṃ sarvakāmadam // BrP_135.1 //
tatra snānena dānena $ brahmahatyādināśanam &
brahmaviṣṇvoś ca saṃvāde % mahattve ca parasparam // BrP_135.2 //
tayor madhye mahādevo $ jyotirmūrtir abhūt kila &
tatraiva vāg uvācedaṃ % daivī putra tayoḥ śubhā // BrP_135.3 //
aham asmi mahāṃs tatra $ aham asmīti vai mithaḥ &
daivī vāk tāv ubhau prāha % yas tv asyāntaṃ tu paśyati // BrP_135.4 //
sa tu jyeṣṭho bhavet tasmān $ mā vādaṃ kartum arhathaḥ &
tadvākyād viṣṇur agamad % adho 'haṃ cordhvam eva ca // BrP_135.5 //
tato viṣṇuḥ śīghram etya $ jyotiḥpārśva upāviśat &
aprāpyāntam ahaṃ prāyāṃ % dūrād dūrataraṃ mune // BrP_135.6 //
tataḥ śrānto nivṛtto 'haṃ $ draṣṭum īśaṃ tu taṃ prabhum &
tadaivaṃ mama dhīr āsīd % dṛṣṭaś cānto mayā bhṛśam // BrP_135.7 //
asya devasya tad viṣṇor $ mama jyaiṣṭhyaṃ sphuṭaṃ bhavet &
punaś cāpi mama tv evaṃ % matir āsīn mahāmate // BrP_135.8 //
satyair vaktraiḥ kathaṃ vakṣye $ pīḍito 'py anṛtaṃ vacaḥ &
nānāvidheṣu pāpeṣu % nānṛtāt pātakaṃ param // BrP_135.9 //
satyair vaktrair asatyāṃ vā $ vācaṃ vakṣye kathaṃ tv iti &
tato 'haṃ pañcamaṃ vaktraṃ % gardabhākṛtibhīṣaṇam // BrP_135.10 //
kṛtvā tenānṛtaṃ vakṣya $ iti dhyātvā ciraṃ tadā &
abravaṃ taṃ hariṃ tatra % āsīnaṃ jagatāṃ prabhum // BrP_135.11 //
asya cānto mayā dṛṣṭas $ tena jyaiṣṭhyaṃ janārdana &
mameti vadataḥ pārśve % ubhau tau hariśaṃkarau // BrP_135.12 //
ekarūpatvam āpannau $ sūryācandramasāv iva &
tau dṛṣṭvā vismito bhītaś % cāstavaṃ tāv ubhāv api \
tataḥ kruddhau jagannāthau # vācaṃ tām idam ūcatuḥ // BrP_135.13 //
{hariharāv ūcatuḥ: }
duṣṭe tvaṃ nimnagā bhūyā $ nānṛtād asti pātakam //* BrP_135.14 //
{brahmovāca: }
tataḥ sā vihvalā bhūtvā $ nadībhāvam upāgatā &
tad dṛṣṭvā vismito bhītas % tām abravam ahaṃ tadā // BrP_135.15 //
yasmād asatyam uktāsi $ brahmavāci sthitā satī &
tasmād adṛśyā tvaṃ bhūyāḥ % pāparūpāsy asaṃśayam // BrP_135.16 //
etac chāpaṃ viditvā tu $ tau devau praṇatā tadā &
viśāpatvaṃ prārthayantī % tuṣṭāva ca punaḥ punaḥ // BrP_135.17 //
tatas tuṣṭau devadevau $ prārthitau tridaśārcitau &
prītyā hariharāv evaṃ % vācaṃ vācam athocatuḥ // BrP_135.18 //
{hariharāv ūcatuḥ: }
gaṅgayā saṃgatā bhadre $ yadā tvaṃ lokapāvanī &
tadā punar vapus te syāt % pavitraṃ hi suśobhane // BrP_135.19 //
{brahmovāca: }
tathety uktvā sāpi devī $ gaṅgayā saṃgatābhavat &
bhāgīrathī gautamī ca % tataś cāpi svakaṃ vapuḥ // BrP_135.20 //
devī sā vyagamad brahman $ devānām api durlabham &
gautamyāṃ saiva vikhyātā % nāmnā vāṇīti puṇyadā // BrP_135.21 //
bhāgīrathyāṃ saiva devī $ sarasvaty abhidhīyate &
ubhayatrāpi vikhyātaḥ % saṃgamo lokapūjitaḥ // BrP_135.22 //
sarasvatīsaṃgamaś ca $ vāṇīsaṃgama eva ca &
gautamyā saṃgatā devī % vāṇī vācā sarasvatī // BrP_135.23 //
sarvatra pūjitaṃ tīrthaṃ $ tatra vācā śivaṃ prabhum &
deveśvaraṃ pūjayitvā % viśāpam agamad yataḥ // BrP_135.24 //
brahmā vidhūya vāgdauṣṭyaṃ $ svaṃ ca dhāmāgamat punaḥ &
tasmāt tatra śucir bhūtvā % snātvā tatra ca saṃgame // BrP_135.25 //
vāgīśvaraṃ tato dṛṣṭvā $ tāvatā muktim āpnuyāt &
dānahomādikaṃ kiṃcid % upavāsādikāṃ kriyām // BrP_135.26 //
yaḥ kuryāt saṃgame puṇye $ saṃsāre na bhavet punaḥ &
ekonaviṃśatiśataṃ % tīrthānāṃ tīrayor dvayoḥ \
nānājanmārjitāśeṣa- # pāpakṣayavidhāyinām // BrP_135.27 //
{brahmovāca: }
viṣṇutīrtham iti khyātaṃ $ tatra vṛttam idaṃ śṛṇu &
maudgalya iti vikhyāto % mudgalasya suto ṛṣiḥ // BrP_136.1 //
tasya bhāryā tu jābālā $ nāmnā khyātā suputriṇī &
pitā ṛṣis tathā vṛddho % mudgalo lokaviśrutaḥ // BrP_136.2 //
tasya bhāryā tathā khyātā $ nāmnā bhāgīrathī śubhā &
sa maudgalyaḥ prātar eva % gaṅgāṃ snāti yatavrataḥ // BrP_136.3 //
nityam eva tv idaṃ karma $ tasyāsīn munisattama &
gaṅgātīre kuśair mṛdbhiḥ % śamīpuṣpair aharniśam // BrP_136.4 //
gurūditena mārgeṇa $ svamānasasaroruhe &
āvāhanaṃ nityam eva % viṣṇoś cakre sa maudgaliḥ // BrP_136.5 //
tenāhūtas tvarann eti $ lakṣmībhartā jagatpatiḥ &
vainateyam athāruhya % śaṅkhacakragadādharaḥ // BrP_136.6 //
pūjitas tena ṛṣiṇā $ sa maudgalyena yatnataḥ &
prabrūte ca kathāś citrā % maudgalyāya jagatprabhuḥ // BrP_136.7 //
tato 'parāhṇasamaye $ viṣṇuḥ prāha sa maudgalim &
yāhi vatsa svabhavanaṃ % śrānto 'sīti punaḥ punaḥ // BrP_136.8 //
evam uktaḥ sa devena $ viṣṇunā yāti sa dvijaḥ &
jagatprabhus tato yāti % devair yuktaḥ svamandiram // BrP_136.9 //
maudgalyo 'pi tathābhyetya $ kiṃcid ādāya nityaśaḥ &
svam eva bhavanaṃ vidvān % bhāryāyai svārjitaṃ dhanam // BrP_136.10 //
dadāti sa mahāviṣṇu- $ caraṇābjaparāyaṇaḥ &
maudgalyasya priyā sāpi % pativrataparāyaṇā // BrP_136.11 //
śākaṃ mūlaṃ phalaṃ vāpi $ bhartrānītaṃ tu yatnataḥ &
susaṃskṛtyāpy atithīnāṃ % bālānāṃ bhartur eva ca // BrP_136.12 //
dattvā tu bhojanaṃ tebhyaḥ $ paścād bhuṅkte yatavratā &
bhuktavatsv atha sarveṣu % rātrau nityaṃ sa maudgaliḥ // BrP_136.13 //
viṣṇoḥ śrutāḥ kathāś citrās $ tebhyo vakty atha harṣitaḥ &
evaṃ bahutithe kāle % vyatīte cātivismitā \
maudgalyasya raho bhāryā # bhartāraṃ vākyam abravīt // BrP_136.14 //
{jābālovāca: }
yadi te viṣṇur abhyeti $ samīpaṃ tridaśārcitaḥ &
tathāpi kaṣṭam asmākaṃ % kasmād iti jagatprabhum // BrP_136.15 //
tat pṛccha tvaṃ mahāprājña $ yadāsau viṣṇur eti ca &
yasmiṃś ca smṛtamātre tu % jarājanmarujo mṛtiḥ \
nāśaṃ yānti kuto dṛṣṭe # tasmāt pṛccha jagatpatim // BrP_136.16 //
{brahmovāca: }
tathety uktvā priyāvākyān $ maudgalyo nityavad dharim &
pūjayitvā vinītaś ca % papraccha sa kṛtāñjaliḥ // BrP_136.17 //
{maudgalya uvāca: }
tvayi smṛte jagannātha $ śokadāridryaduṣkṛtam &
nāśaṃ yāti vipattir me % tvayi dṛṣṭe kathaṃ sthitā // BrP_136.18 //
{śrīviṣṇur uvāca: }
svakṛtaṃ bhujyate bhūtaiḥ $ sarvaiḥ sarvatra sarvadā &
na kopi kasyacit kiṃcit % karoty atra hitāhite // BrP_136.19 //
yādṛśaṃ copyate bījaṃ $ phalaṃ bhavati tādṛśam &
rasālaḥ syān na nimbasya % bījāj jātv api kutracit // BrP_136.20 //
na kṛtā gautamīsevā $ nārcitau hariśaṃkarau &
na dattaṃ yaiś ca viprebhyas % te kathaṃ bhājanaṃ śriyaḥ // BrP_136.21 //
tvayā na dattaṃ kiṃcic ca $ brāhmaṇebhyo mamāpi ca &
yad dīyate tad eveha % parasmiṃś copatiṣṭhati // BrP_136.22 //
mṛdbhir vārbhiḥ kuśair mantraiḥ $ śucikarma sadaiva yat &
karoti tasmāt pūtātmā % śarīrasya ca śoṣaṇāt // BrP_136.23 //
vinā dānena na kvāpi $ bhogāvāptir nṛṇāṃ bhavet &
satkarmācaraṇāc chuddho % viraktaḥ syāt tato naraḥ // BrP_136.24 //
tato 'pratihatajñāno $ jīvanmuktas tato bhavet &
sarveṣāṃ sulabhā muktir % madbhaktyā ceha pūrtataḥ // BrP_136.25 //
bhuktir dānādinā sarva- $ bhūtaduḥkhanibarhaṇāt &
athavā lapsyase muktiṃ % bhaktyā bhuktiṃ na lapsyase // BrP_136.26 //
{maudgalya uvāca: }
bhaktyā muktiḥ kathaṃ bhūyād $ bhukter muktiḥ sudurlabhā &
jātā ced dehināṃ muktiḥ % kim anyena prayojanam // BrP_136.27 //
bhaktyā muktiḥ sarvapūjyā $ tām iccheyaṃ jaganmaya //* BrP_136.28 //
{viṣṇur uvāca: }
etad evāntaraṃ brahman $ dīyate mām anusmaran &
brāhmaṇāyāthavārthibhyas % tad evākṣayatāṃ vrajet // BrP_136.29 //
mām adhyātvātha yad dadyāt $ tat tanmātraphalapradam &
tat punar dattam eveha % na bhogāyātra kalpate // BrP_136.30 //
tasmād dehi mahābuddhe $ bhojyaṃ kiṃcin mama dhruvam &
athavā vipramukhyāya % gautamītīram āśritaḥ // BrP_136.31 //
{brahmovāca: }
maudgalyaḥ prāha taṃ viṣṇuṃ $ deyaṃ mama na vidyate &
nānyat kiṃcana dehādi % yat tat tvayi samarpitam // BrP_136.32 //
tato viṣṇur garutmantaṃ $ prāha śīghraṃ jagatpatiḥ &
ihānayasva kaṇiśaṃ % mamāyaṃ cārpayiṣyati // BrP_136.33 //
tato yogyān ayaṃ bhogān $ prāpsyate manasaḥ priyān &
ākarṇya svāminādiṣṭaṃ % tathā cakre sa pakṣirāṭ // BrP_136.34 //
viṣṇuhaste kaṇān prādāt $ sa maudgalyo yatavrataḥ &
etasminn antare viṣṇur % viśvakarmāṇam abravīt // BrP_136.35 //
{viṣṇur uvāca: }
yāvac cāsya kule sapta $ puruṣās tāvad eva tu &
bhavitāro mahābuddhe % tāvat kāmā manīṣitāḥ \
gāvo hiraṇyaṃ dhānyāni # vastrāṇy ābharaṇāni ca // BrP_136.36 //
{brahmovāca: }
yac ca kiṃcin manaḥprītyai $ loke bhavati bhūṣaṇam &
tat sarvam āpa maudgalyo % viṣṇugaṅgāprabhāvataḥ // BrP_136.37 //
gṛhaṃ gaccheti maudgalyo $ viṣṇunoktas tato yayau &
āśrame svasya sarvarddhiṃ % dṛṣṭvā ṛṣir abhāṣata // BrP_136.38 //
{ṛṣir uvāca: }
aho dānaprabhāvo 'yam $ aho viṣṇor anusmṛtiḥ &
aho gaṅgāprabhāvaś ca % kair vicāryo mahān ayam // BrP_136.39 //
{brahmovāca: }
maudgalyo bhāryayā sārdhaṃ $ putraiḥ pautraiś ca bandhubhiḥ &
pitṛbhyāṃ bubhuje bhogān % bhuktiṃ muktim avāpa ca // BrP_136.40 //
tataḥ prabhṛti tat tīrthaṃ $ maudgalyaṃ vaiṣṇavaṃ tathā &
tatra snānaṃ ca dānaṃ ca % bhuktimuktiphalapradam // BrP_136.41 //
tatra śrutiḥ smṛtir vāpi $ tīrthasya syāt kathaṃcana &
tasya viṣṇur bhavet prītaḥ % pāpair muktaḥ sukhī bhavet // BrP_136.42 //
ekādaśa sahasrāṇi $ tīrthānāṃ tīrayor dvayoḥ &
sarvārthadāyināṃ tatra % snānadānajapādibhiḥ // BrP_136.43 //
{brahmovāca: }
lakṣmītīrtham iti khyātaṃ $ sākṣāl lakṣmīvivardhanam &
alakṣmīnāśanaṃ puṇyam % ākhyānaṃ śṛṇu nārada // BrP_137.1 //
saṃvādaś ca purā tv āsīl $ lakṣmyāḥ putra daridrayā &
parasparavirodhinyāv % ubhe viśvaṃ samīyatuḥ // BrP_137.2 //
tābhyām avyāpṛtaṃ vastu $ tan nāsti bhuvanatraye &
mama jyaiṣṭhyaṃ mama jyaiṣṭhyam % ity ūcatur ubhe mithaḥ \
ahaṃ pūrvaṃ samudbhūtā # ity āha śriyam ojasā // BrP_137.3 //
{śrīlakṣmīr uvāca: }
kulaṃ śīlaṃ jīvitaṃ vā $ dehinām aham eva tu &
mayā vinā dehabhājo % jīvanto 'pi mṛtā iva // BrP_137.4 //
{brahmovāca: }
daridrayā ca sā proktā $ sarvebhyo hy adhikā hy aham &
muktir madāśritā nityaṃ % daridraivaṃ vaco 'bravīt // BrP_137.5 //
kāmaḥ krodhaś ca lobhaś ca $ mado mātsaryam eva ca &
yatrāham asmi tatraite % na tiṣṭhanti kadācana // BrP_137.6 //
na bhayodbhūtir unmāda $ īrṣyā uddhatavṛttitā &
yatrāham asmi tatraite % na tiṣṭhanti kadācana // BrP_137.7 //
daridrāyā vacaḥ śrutvā $ lakṣmīs tāṃ pratyabhāṣata //* BrP_137.8 //
{lakṣmīr uvāca: }
alaṃkṛto mayā jantuḥ $ sarvo bhavati pūjitaḥ &
nirdhanaḥ śivatulyo 'pi % sarvair apy abhibhūyate // BrP_137.9 //
dehīti vacanadvārā $ dehasthāḥ pañca devatāḥ &
sadyo nirgatya gacchanti % dhīśrīhrīśāntikīrtayaḥ // BrP_137.10 //
tāvad guṇā gurutvaṃ ca $ yāvan nārthayate param &
arthī cet puruṣo jātaḥ % kva guṇāḥ kva ca gauravam // BrP_137.11 //
tāvat sarvottamo jantus $ tāvat sarvaguṇālayaḥ &
namasyaḥ sarvalokānāṃ % yāvan nārthayate param // BrP_137.12 //
kaṣṭam etan mahāpāpaṃ $ nirdhanatvaṃ śarīriṇām &
na mānayati no vakti % na spṛśaty adhanaṃ janaḥ // BrP_137.13 //
aham eva tataḥ śreṣṭhā $ daridre śṛṇu me vacaḥ //* BrP_137.14 //
{brahmovāca: }
tal lakṣmīvacanaṃ śrutvā $ daridrā vākyam abravīt //* BrP_137.15 //
{daridrovāca: }
vaktuṃ na lakṣmīr jyeṣṭhāham $ iti vai lajjase muhuḥ &
pāpeṣu ramase nityaṃ % vihāya puruṣottamam // BrP_137.16 //
viśvastavañcakā nityaṃ $ bhavatī ślāghase katham &
sukhaṃ na tādṛk tvatprāptau % paścāttāpo yathā guruḥ // BrP_137.17 //
na tathā jāyate puṃsāṃ $ surayā dāruṇo madaḥ &
tvatsaṃnidhānamātreṇa % yathā vai viduṣām api // BrP_137.18 //
sadaiva ramase lakṣmīḥ $ prāyas tvaṃ pāpakāriṣu &
ahaṃ vasāmi yogyeṣu % dharmaśīleṣu sarvadā // BrP_137.19 //
śivaviṣṇvanurakteṣu $ kṛtajñeṣu mahatsu ca &
sadācāreṣu śānteṣu % gurusevodyateṣu ca // BrP_137.20 //
satsu vidvatsu śūreṣu $ kṛtabuddhiṣu sādhuṣu &
nivasāmi sadā lakṣmīs % tasmāj jyaiṣṭhyaṃ mayi sthitam // BrP_137.21 //
brāhmaṇeṣu śuciṣmatsu $ vratacāriṣu bhikṣuṣu &
nirbhayeṣu vasiṣyāmi % lakṣmīs tvaṃ śṛṇu te sthitim // BrP_137.22 //
rājavartiṣu pāpeṣu $ niṣṭhureṣu khaleṣu ca &
piśuneṣu ca lubdheṣu % vikṛteṣu śaṭheṣu ca // BrP_137.23 //
anāryeṣu kṛtaghneṣu $ dharmaghātiṣu sarvadā &
mitradrohiṣv aniṣṭeṣu % bhagnacitteṣu vartase // BrP_137.24 //
{brahmovāca: }
evaṃ vivadamāne te $ jagmatur mām ubhe api &
tayor vākyam upaśrutya % mayokte te ubhe api // BrP_137.25 //
mattaḥ pūrvatarā pṛthvī $ āpaḥ pūrvatarās tataḥ &
strīṇāṃ vivādaṃ tā eva % striyo jānanti netare // BrP_137.26 //
viśeṣataḥ punas tābhyaḥ $ kamaṇḍalubhavāś ca yāḥ &
tatrāpi gautamī devī % niścayaṃ kathayiṣyati // BrP_137.27 //
saiva sarvārtisaṃhartrī $ saiva saṃdehakartarī &
te madvākyād bhuvaṃ gatvā % bhūmyā ca sahite api // BrP_137.28 //
adbhiś ca sahitāḥ sarvā $ gautamīṃ yayur āpagām &
bhūmir āpas tayor vākyaṃ % gautamyai kramaśaḥ sphuṭam // BrP_137.29 //
sarvaṃ nivedayām āsur $ yathāvṛttaṃ praṇamya tām &
daridrāyāś ca lakṣmyāś ca % vākyaṃ madhyasthavat tadā // BrP_137.30 //
śṛṇvatsu lokapāleṣu $ śṛṇvatyāṃ bhuvi nārada &
śṛṇvatīṣv apsu sā gaṅgā % daridrāṃ vākyam abravīt \
saṃpraśasya tathā lakṣmīṃ # gautamī vākyam abravīt // BrP_137.31 //
{gautamy uvāca: }
brahmaśrīś ca tapaḥśrīś ca $ yajñaśrīḥ kīrtisaṃjñitā &
dhanaśrīś ca yaśaśrīś ca % vidyā prajñā sarasvatī // BrP_137.32 //
bhuktiśrīś cātha muktiś ca $ smṛtir lajjā dhṛtiḥ kṣamā &
siddhis tuṣṭis tathā puṣṭiḥ % śāntir āpas tathā mahī // BrP_137.33 //
ahaṃśaktir athauṣadhyaḥ $ śrutiḥ śuddhir vibhāvarī &
dyaur jyotsnā āśiṣaḥ svastir % vyāptir māyā uṣā śivā // BrP_137.34 //
yat kiṃcid vidyate loke $ lakṣmyā vyāptaṃ carācaram &
brāhmaṇeṣv atha dhīreṣu % kṣamāvatsv atha sādhuṣu // BrP_137.35 //
vidyāyukteṣu cānyeṣu $ bhuktimuktyanusāriṣu &
yad yad ramyaṃ sundaraṃ vā % tat tal lakṣmīvijṛmbhitam // BrP_137.36 //
kim atra bahunoktena $ sarvaṃ lakṣmīmayaṃ jagat &
yasmin kasmiṃś ca yat kiṃcid % utkṛṣṭaṃ paridṛśyate // BrP_137.37 //
lakṣmīmayaṃ tu tat sarvaṃ $ tayā hīnaṃ na kiṃcana &
atremāṃ sundarīṃ devīṃ % spardhayantī na lajjase // BrP_137.38 //
gaccha gaccheti tāṃ gaṅgā $ daridrāṃ vākyam abravīt &
tataḥ prabhṛti gaṅgāmbho % daridrāvairakāry abhūt // BrP_137.39 //
tāvad daridrābhibhavo $ gaṅgā yāvan na sevyate &
tataḥ prabhṛti tat tīrtham % alakṣmīnāśanaṃ śubham // BrP_137.40 //
tatra snānena dānena $ lakṣmīvān puṇyavān bhavet &
tīrthānāṃ ṣaṭ sahasrāṇi % tasmiṃs tīrthe mahāmate \
devarṣimunijuṣṭānāṃ # sarvasiddhipradāyinām // BrP_137.41 //
{brahmovāca: }
bhānutīrtham iti khyātaṃ $ sarvasiddhikaraṃ nṛṇām &
tatredaṃ vṛttam ākhyāsye % mahāpātakanāśanam // BrP_138.1 //
śaryātir iti vikhyāto $ rājā paramadhārmikaḥ &
tasya bhāryā sthaviṣṭheti % rūpeṇāpratimā bhuvi // BrP_138.2 //
madhucchandā iti khyāto $ vaiśvāmitro dvijottamaḥ &
purodhās tasya nṛpater % brahmarṣiḥ śamināṃ prabhuḥ // BrP_138.3 //
diśo vijetuṃ sa jagāma rājā BrP_138.4a
purodhasā tena nṛpapravīraḥ BrP_138.4b
purodhasaṃ prāha mahānubhāvaṃ BrP_138.4c
jitvā diśaś cādhvani saṃniviṣṭaḥ BrP_138.4d
papracchedaṃ kena khedaṃ gato 'si BrP_138.5a
hetuṃ vadasveti mahānubhāva BrP_138.5b
tvam eva rājye mama sarvamānyaḥ BrP_138.5c
samastavidyāniravadyabodhaḥ BrP_138.5d
vidhūtapāpaḥ paritāpaśūnyaḥ BrP_138.6a
kim anyacetā iva lakṣyase tvam BrP_138.6b
jiteyam urvī vijitā narendrā BrP_138.6c
harṣasya hetau mahatīha jāte BrP_138.6d
kiṃ tvaṃ kṛśo me vada satyam eva BrP_138.7a
dvijātivaryātimahānubhāva BrP_138.7b
saṃbodhya śaryātim uvāca vipraś BrP_138.7c
chandomadhuḥ premamayīṃ priyoktim BrP_138.7d
{madhucchandā uvāca: }
śṛṇu bhūpāla madvākyaṃ $ bhāryayā yad udīritam &
sthite yāme vayaṃ yāmo % yāminī cārdhagāminī // BrP_138.8 //
svāminī cāsya dehasya $ kāminī māṃ pratīkṣate &
smṛtvā tat kāminīvākyaṃ % śoṣaṃ yāti kalevaram \
vikāre smarasaṃjāte # jīvātur nalinānanā // BrP_138.9 //
{brahmovāca: }
vihasya cābravīd rājā $ purodhasam ariṃdamaḥ //* BrP_138.10 //
{rājovāca: }
tvaṃ gurur mama mitraṃ ca $ kim ātmānaṃ viḍambase &
kim anena mahāprājña % mama vākyena mānada \
kṣaṇavidhvaṃsini sukhe # kā nāmāsthā mahātmanām // BrP_138.11 //
{brahmovāca: }
etad ākarṇya matimān $ madhucchandā vaco 'bravīt //* BrP_138.12 //
{madhucchandā uvāca: }
yatrānukūlyaṃ daṃpatyos $ trivargas tatra vardhate &
na cedaṃ dūṣaṇaṃ rājan % bhūṣaṇaṃ cātimanyatām // BrP_138.13 //
{brahmovāca: }
ājagāma svakaṃ deśaṃ $ mahatyā senayā vṛtaḥ &
parīkṣārthaṃ ca tatprema % puryāṃ vārttām adīdiśat // BrP_138.14 //
diśo vijetuṃ śaryātau $ yāte rākṣasapuṃgavaḥ &
hatvā rasātalaṃ yāto % rājānaṃ sapurodhasam // BrP_138.15 //
rājño bhāryā niścayāya $ pravṛttā munisattama &
vārttāṃ śrutvā dūtamukhān % madhucchandaḥpriyā punaḥ // BrP_138.16 //
tadaivābhūd gataprāṇā $ tad vicitram ivābhavat &
tasyā vṛttaṃ tu te dṛṣṭvā % dūtā rājñe nyavedayan // BrP_138.17 //
yat kṛtaṃ rājapatnībhiḥ $ priyayā ca purodhasaḥ &
vismito duḥkhito rājā % punar dūtān abhāṣata // BrP_138.18 //
{rājovāca: }
śīghraṃ gacchantu he dūtā $ brāhmaṇyā yat kalevaram &
rakṣantu vārttāṃ kuruta % rājāgantā purodhasā // BrP_138.19 //
{brahmovāca: }
iti cintāture rājñi $ vāg uvācāśarīriṇī //* BrP_138.20 //
{ākāśavāg uvāca: }
vidhāsyaty akhilaṃ gaṅgā $ rājaṃs tava samīhitam &
sarvābhiṣaṅgaśamanī % pāvanī bhuvi gautamī // BrP_138.21 //
{brahmovāca: }
etac chrutvā sa śaryātir $ gautamītaṭam āśritaḥ &
brāhmaṇebhyo dhanaṃ dattvā % tarpayitvā pitṝn dvijān // BrP_138.22 //
purohitaṃ dvijaśreṣṭhaṃ $ preṣayitvā dhanānvitam &
anyatra tīrthe sārtheṣu % dānaṃ dehi prayatnataḥ // BrP_138.23 //
etat sarvaṃ na jānāti $ rājñaḥ kṛtyaṃ purohitaḥ &
gate tasmin gurau rājā % vaiśvāmitre mahātmani // BrP_138.24 //
sarvaṃ balaṃ preṣayitvā $ gaṅgātīre 'gnim āviśat &
ity uktvā sa tu rājendro % gaṅgāṃ bhānuṃ surān api // BrP_138.25 //
yadi dattaṃ yadi hutaṃ $ yadi trātā prajā mayā &
tena satyena sā sādhvī % mamāyuṣyeṇa jīvatu // BrP_138.26 //
ity uktvāgnau praviṣṭe tu $ śaryātau nṛpasattame &
tadaiva jīvitā bhāryā % rājñas tasya purodhasaḥ // BrP_138.27 //
agnipraviṣṭaṃ rājānaṃ $ śrutvā vismayakāraṇam &
pativratāṃ tathā bhāryāṃ % mṛtāṃ jīvānvitāṃ punaḥ // BrP_138.28 //
tadarthaṃ cāpi rājānaṃ $ tyaktātmānaṃ viśeṣataḥ &
ātmanaś ca punaḥ kṛtyam % asmaran nṛpater guruḥ // BrP_138.29 //
aham apy agnim āvekṣya $ uta yāsye priyāntikam &
athaveha tapas tapsye % tato niścayavān dvijaḥ // BrP_138.30 //
etad evātmanaḥ kṛtyaṃ $ manye sukṛtam eva ca &
jīvayāmi ca rājānaṃ % tato yāmi priyāṃ punaḥ // BrP_138.31 //
etad eva śubhaṃ me syāt $ tatas tuṣṭāva bhāskaram &
na hy anyaḥ kopi devo 'sti % sarvābhīṣṭaprado raveḥ // BrP_138.32 //
{madhucchandā uvāca: }
namo 'stu tasmai sūryāya $ muktaye 'mitatejase &
chandomayāya devāya % oṃkārārthāya te namaḥ // BrP_138.33 //
virūpāya surūpāya $ triguṇāya trimūrtaye &
sthityutpattivināśānāṃ % hetave prabhaviṣṇave // BrP_138.34 //
{brahmovāca: }
tataḥ prasannaḥ sūryo 'bhūd $ varayasvety abhāṣata //* BrP_138.35 //
{madhucchandā uvāca: }
rājānaṃ dehi deveśa $ bhāryāṃ ca priyavādinīm &
ātmanaś ca śubhān putrān % rājñaś caiva śubhān varān // BrP_138.36 //
{brahmovāca: }
tataḥ prādāj jagannāthaḥ $ śaryātiṃ ratnabhūṣitam &
tāṃ ca bhāryāṃ varān anyān % sarvaṃ kṣemamayaṃ tathā // BrP_138.37 //
tato yātaḥ priyāviṣṭaḥ $ prītena ca purodhasā &
yayau sukhī svakaṃ deśaṃ % tat tu tīrthaṃ śubhaṃ smṛtam // BrP_138.38 //
tatra trīṇi sahasrāṇi $ tīrthāni guṇavanti ca &
tataḥ prabhṛti tat tīrthaṃ % bhānutīrtham udāhṛtam // BrP_138.39 //
mṛtasaṃjīvanaṃ caiva $ śāryātaṃ ceti viśrutam &
mādhucchandasamākhyātaṃ % smaraṇāt pāpanun mune // BrP_138.40 //
teṣu snānaṃ ca dānaṃ ca $ sarvakratuphalapradam &
mṛtasaṃjīvanaṃ tat syād % āyurārogyavardhanam // BrP_138.41 //
{brahmovāca: }
khaḍgatīrtham iti khyātaṃ $ gautamyā uttare taṭe &
tatra snānena dānena % muktibhāgī bhaven naraḥ // BrP_139.1 //
tatra vṛttaṃ pravakṣyāmi $ śṛṇu nārada yatnataḥ &
pailūṣa iti vikhyātaḥ % kavaṣasya suto dvijaḥ // BrP_139.2 //
kuṭumbabhārāt parito $ hy arthārthī paridhāvati &
na kimapy āsasādāsau % tato vairāgyam āsthitaḥ // BrP_139.3 //
atyantavimukhe daive $ vyarthībhūte tu pauruṣe &
na vairāgyād anyad asti % paṇḍitasyāvalambanam // BrP_139.4 //
iti saṃcintayām āsa $ tadāsau niḥśvasan muhuḥ &
kramāgataṃ dhanaṃ nāsti % poṣyāś ca bahavo mama // BrP_139.5 //
mānī cātmā na kaṣṭārho $ hā dhig durdaivaceṣṭitam &
sa kadācid vṛttiyuto % vṛttibhiḥ parivartayan // BrP_139.6 //
na lebhe tad dhanaṃ vṛtter $ virāgam agamat tadā &
sevā niṣiddhā yā kācid % gahanā duṣkaraṃ tapaḥ // BrP_139.7 //
balād ākarṣatīyaṃ māṃ $ tṛṣṇā sarvatra duṣkṛte &
tvayāpakṛtam ajñānāt % tasmāt tṛṣṇe namo 'stu te // BrP_139.8 //
evaṃ vicintya medhāvī $ tṛṣṇāchedāya kiṃ bhavet &
ity ālocya sa pailūṣaḥ % pitaraṃ vākyam abravīt // BrP_139.9 //
{pailūṣa uvāca: }
jñānāsinā krodhalobhau $ saṃsṛtiṃ cātidustarām &
chedmīmāṃ kena he tāta % tam upāyaṃ vada prabho // BrP_139.10 //
{kavaṣa uvāca: }
īśvarāj jñānam anvicched $ ity eṣā vaidikī śrutiḥ &
tasmād ārādhayeśānaṃ % tato jñānam avāpsyasi // BrP_139.11 //
{brahmovāca: }
tathety uktvā sa pailūṣo $ jñānāyeśvaram ārcayat &
tatas tuṣṭo maheśāno % jñānaṃ prādād dvijātaye \
prāptajñāno mahābuddhir # gāthāḥ provāca muktidāḥ // BrP_139.12 //
{pailūṣa uvāca: }
krodhas tu prathamaṃ śatrur $ niṣphalo dehanāśanaḥ &
jñānakhaḍgena taṃ chittvā % paramaṃ sukham āpnuyāt // BrP_139.13 //
tṛṣṇā bahuvidhā māyā $ bandhanī pāpakāriṇī &
chittvaitāṃ jñānakhaḍgena % sukhaṃ tiṣṭhati mānavaḥ // BrP_139.14 //
saṅgas tu paramo 'dharmo $ devādīnām iti śrutiḥ &
asaṅgasyātmano hy asya % saṅgo 'yaṃ paramo ripuḥ // BrP_139.15 //
chittvainaṃ jñānakhaḍgena $ śivaikatvam avāpnuyāt &
saṃśayaḥ paramo nāśo % dharmārthānāṃ vināśakṛt // BrP_139.16 //
chittvainaṃ saṃśayaṃ jantuḥ $ paramepsitam āpnuyāt &
piśācīva viśaty āśā % nirdahaty akhilaṃ sukham \
pūrṇāhantāsinā chittvā # jīvan muktim avāpnuyāt // BrP_139.17 //
{brahmovāca: }
tato jñānam avāpyāsau $ gaṅgātīraṃ samāśritaḥ &
jñānakhaḍgena nirmohas % tato muktim avāpa saḥ // BrP_139.18 //
tataḥ prabhṛti tat tīrthaṃ $ khaḍgatīrtham iti smṛtam &
jñānatīrthaṃ ca kavaṣaṃ % pailūṣaṃ sarvakāmadam // BrP_139.19 //
ityādiṣaṭsahasrāṇi $ tīrthāny āhur maharṣayaḥ &
aśeṣapāpatāpaugha- % harāṇīṣṭapradāni ca // BrP_139.20 //
{brahmovāca: }
ātreyam iti vikhyātam $ anvindraṃ tīrtham uttamam &
tasya prabhāvaṃ vakṣyāmi % bhraṣṭarājyapradāyakam // BrP_140.1 //
gautamyā uttare tīra $ ātreyo bhagavān ṛṣiḥ &
anvārebhe 'tha sattrāṇi % ṛtvigbhir munibhir vṛtaḥ // BrP_140.2 //
tasya hotābhavat tv agnir $ havyavāhana eva ca &
evaṃ sattre tu saṃpūrṇa % iṣṭiṃ māheśvarīṃ punaḥ // BrP_140.3 //
kṛtvaiśvaryam agād vipraḥ $ sarvatra gatim eva ca &
indrasya bhavanaṃ ramyaṃ % svargalokaṃ rasātalam // BrP_140.4 //
svecchayā yāti viprendraḥ $ prabhāvāt tapasaḥ śubhāt &
sa kadācid divaṃ gatvā % indralokam agāt punaḥ // BrP_140.5 //
tatrāpaśyat sahasrākṣaṃ $ suraiḥ parivṛtaṃ śubhaiḥ &
stūyamānaṃ siddhasādhyaiḥ % prekṣantaṃ nṛtyam uttamam \
śṛṇvānaṃ madhuraṃ gītam # apsarobhiś ca vījitam // BrP_140.6 //
upopaviṣṭaiḥ suranāyakais taiḥ BrP_140.7a
saṃpūjyamānaṃ mahadāsanastham BrP_140.7b
jayantam aṅke vinidhāya sūnuṃ BrP_140.7c
śacyā yutaṃ prāptaratiṃ mahiṣṭham BrP_140.7d
satāṃ śaraṇyaṃ varadaṃ mahendraṃ BrP_140.8a
samīkṣya viprādhipatir mahātmā BrP_140.8b
vimohito 'sau munir indralakṣmyā BrP_140.8c
samīhayām āsa tad indrarājyam BrP_140.8d
saṃpūjito devagaṇair yathāvat BrP_140.9a
svam āśramaṃ vai punar ājagāma BrP_140.9b
samīkṣya tāṃ śakrapurīṃ suramyāṃ BrP_140.9c
ratnair yutāṃ puṇyaguṇaiḥ supūrṇām BrP_140.9d
svam āśramaṃ niṣprabhahemavarjyaṃ BrP_140.10a
samīkṣya vipro viramaṃ jagāma BrP_140.10b
samīhamānaḥ surarājyam āśu BrP_140.10c
priyāṃ tadovāca mahātriputraḥ BrP_140.10d
{ātreya uvāca: }
bhoktuṃ na śakto 'smi phalāni mūlāny BrP_140.11a
anuttamāny apy atisaṃskṛtāni BrP_140.11b
smṛtvāmṛtaṃ puṇyatamaṃ ca tatra BrP_140.11c
bhakṣyaṃ ca bhojyaṃ ca varāsanāni BrP_140.11d
stutiṃ ca dānaṃ ca sabhāṃ śubhāṃ ca BrP_140.11e
astraṃ ca vāsāṃsi purīṃ vanāni BrP_140.11f
{brahmovāca: }
tato mahātmā tapasaḥ prabhāvāt BrP_140.12a
tvaṣṭāram āhūya vaco babhāṣe BrP_140.12b
{ātreya uvāca: }
iccheyam indratvam ahaṃ mahātman BrP_140.13a
kuruṣva śīghraṃ padam aindram atra BrP_140.13b
brūṣe 'nyathā cen madudīritaṃ tvaṃ BrP_140.13c
bhasmīkaromy eva na saṃśayo 'tra BrP_140.13d
{brahmovāca: }
tadatrivākyāt tvaritaḥ prajānāṃ BrP_140.14a
sraṣṭā vibhur viśvakarmā tadaiva BrP_140.14b
cakāra meruṃ ca purīṃ surāṇāṃ BrP_140.14c
kalpadrumān kalpalatāṃ ca dhenum BrP_140.14d
cakāra vajrādivibhūṣitāni BrP_140.15a
gṛhāṇi śubhrāṇy aticitritāni BrP_140.15b
cakāra sarvāvayavānavadyāṃ BrP_140.15c
śacīṃ smarasyeva vihāraśālām BrP_140.15d
sabhāṃ sudharmāṇam aho kṣaṇena BrP_140.16a
tathā cakārāpsaraso manojñāḥ BrP_140.16b
cakāra coccaiḥśravasaṃ gajaṃ ca BrP_140.16c
vajrādi cāstrāṇi surān aśeṣān BrP_140.16d
nivāryamāṇaḥ priyayātriputraḥ BrP_140.17a
śacīsamām ātmavadhūṃ cakāra BrP_140.17b
tadātriputro 'trimukhaiḥ sameto BrP_140.17c
vajrādirūpaṃ ca cakāra cāstram BrP_140.17d
nṛtyādi gītādi ca sarvam eva BrP_140.18a
cakāra śakrasya pure ca dṛṣṭam BrP_140.18b
tat sarvam āsādya tadā munīndraḥ BrP_140.18c
prahṛṣṭacetāḥ sutarāṃ babhūva BrP_140.18d
āpātaramyeṣv api kasya nāma BrP_140.19a
bhavaty apekṣā nahi gocareṣu BrP_140.19b
śrutvā ca daityā danujāḥ sametā BrP_140.19c
rakṣāṃsi kopena yutāni sadyaḥ BrP_140.19d
svargaṃ parityajya kuto harir bhuvaṃ BrP_140.20a
samāgato nv eṣa mithaḥ sukhāya BrP_140.20b
tasmād vayaṃ yāma ito nu yoddhuṃ BrP_140.20c
vṛtrasya hantāram adīrghasattram BrP_140.20d
tataḥ samāgatya tadātriputraṃ BrP_140.21a
saṃveṣṭayām āsur athāsurās te BrP_140.21b
saṃveṣṭayitvā puram atriputra BrP_140.21c
kṛtaṃ tathā cendrapurābhidhānam BrP_140.21d
tair vadhyamānaḥ śastrapātair mahadbhis BrP_140.21e
tato bhīto vākyam idaṃ jagāda BrP_140.21f
{ātreya uvāca: }
yo jāta eva prathamo manasvān BrP_140.22a
devo devān kratunā paryabhūṣat BrP_140.22b
yasya śuṣmād rodasī abhyasetāṃ BrP_140.22c
nṛmṇasya mahnā sa janāsa indraḥ BrP_140.22d
{brahmovāca: }
ityādisūktena ripūn uvāca BrP_140.23a
hariṃ ca tuṣṭāva tadātriputraḥ BrP_140.23b
{ātreya uvāca: }
nāhaṃ harir naiva śacī madīyā BrP_140.24a
neyaṃ purī naiva vanaṃ tad aindram BrP_140.24b
sa eva cendro vṛtrahantā sa vajrī BrP_140.24c
sahasrākṣo gotrabhid vajrabāhuḥ BrP_140.24d
ahaṃ tu vipro vedavid brahmavṛndaiḥ BrP_140.25a
samāviṣṭo gautamītīrasaṃsthaḥ BrP_140.25b
yatrāyatyāṃ nādya vā saukhyahetus BrP_140.25c
tac cākārṣaṃ karma durdaivayogāt BrP_140.25d
{asurā ūcuḥ: }
saṃharasvedam ātreya $ yad indrasya viḍambanam &
kṣemas te bhavitā satyaṃ % nānyathā munisattama // BrP_140.26 //
{brahmovāca: }
tadātreyo 'bravīd vākyaṃ $ yathā vakṣyanti mām iha &
karomy eva mahābhāgāḥ % satyenāgniṃ samālabhe // BrP_140.27 //
evam uktvā sa daiteyāṃs $ tvaṣṭāraṃ punar abravīt //* BrP_140.28 //
{ātreya uvāca: }
yat kṛtaṃ tv atra matprītyāai $ aindraṃ tvaṣṭaḥ padaṃ tvayā &
saṃharasva punaḥ śīghraṃ % rakṣa māṃ brāhmaṇaṃ munim // BrP_140.29 //
punar dehi padaṃ mahyam $ āśramaṃ mṛgapakṣiṇaḥ &
vṛkṣāṃś ca vāri yatrāsīn % na me divyaiḥ prayojanam \
sarvam akramam āyātaṃ # na sukhāya manīṣiṇām // BrP_140.30 //
{brahmovāca: }
tathety uktvā prajānāthas $ tvaṣṭā saṃhṛtavāṃs tadā &
daityāś ca jagmuḥ svasthānaṃ % kṛtvā deśam akaṇṭakam // BrP_140.31 //
tvaṣṭā cāpi yayau sthānaṃ $ svakaṃ saṃprahasann iva &
ātreyo 'pi tadā śiṣyaiḥ % saṃvṛtaḥ saha bhāryayā // BrP_140.32 //
gautamītīram āśritya $ taponiṣṭho 'khilair vṛtaḥ &
vartamāne mahāyajñe % lajjito vākyam abravīt // BrP_140.33 //
{ātreya uvāca: }
aho mohasya mahimā $ mamāpi bhrāntacittatā &
kiṃ mahendrapadaṃ labdhaṃ % kiṃ mayātra purā kṛtam // BrP_140.34 //
{brahmovāca: }
evaṃ vadantam ātreyaṃ $ lajjitaṃ prābruvan surāḥ //* BrP_140.35 //
{surā ūcuḥ: }
lajjāṃ jahi mahābāho $ bhavitā khyātir uttamā &
ātreyatīrthe ye snānaṃ % prāṇinaḥ kuryur añjasā // BrP_140.36 //
indrās te bhavitāro vai $ smaraṇāt sukhabhāginaḥ &
tatra pañca sahasrāṇi % tīrthāny āhur manīṣiṇaḥ // BrP_140.37 //
anvindrātreyadaiteya- $ nāmabhiḥ kīrtitāni ca &
teṣu snānaṃ ca dānaṃ ca % sarvam akṣayapuṇyadam // BrP_140.38 //
{brahmovāca: }
ity uktvā vibudhā yātāḥ $ saṃtuṣṭaś cābhavan muniḥ //* BrP_140.39 //
{brahmovāca: }
kapilāsaṃgamaṃ nāma $ tīrthaṃ trailokyaviśrutam &
tatra nārada vakṣyāmi % kathāṃ puṇyām anuttamām // BrP_141.1 //
kapilo nāma tattvajño $ munir āsīn mahāyaśāḥ &
krūraś cāpi prasannaś ca % tapovrataparāyaṇaḥ // BrP_141.2 //
tapasyantaṃ muniśreṣṭhaṃ $ gautamītīram āśritam &
tam āgatya mahātmānaṃ % vāmadevādayo 'bruvan // BrP_141.3 //
hatvā venaṃ brahmaśāpair $ naṣṭadharme tv arājake &
kapilaṃ siddham ācāryam % ūcur munigaṇās tadā // BrP_141.4 //
{munigaṇā ūcuḥ: }
gate vede gate dharme $ kiṃ kartavyaṃ munīśvara //* BrP_141.5 //
{brahmovāca: }
tato 'bravīn munir dhyātvā $ kapilas tv āgatān munīn //* BrP_141.6 //
{kapila uvāca: }
venasyorur vimathyo 'bhūt $ tataḥ kaścid bhaviṣyati //* BrP_141.7 //
{brahmovāca: }
tathaiva cakrur munayo $ venasyoruṃ vimathya vai &
tatrotpanno mahāpāpaḥ % kṛṣṇo raudraparākramaḥ // BrP_141.8 //
taṃ dṛṣṭvā munayo bhītā $ niṣīdasveti cābruvan &
niṣādaḥ so 'bhavat tasmān % niṣādāś cābhavaṃs tataḥ // BrP_141.9 //
venabāhuṃ mamanthus te $ dakṣiṇaṃ dharmasaṃhitam &
tataḥ pṛthusvaraś caiva % sarvalakṣaṇalakṣitaḥ // BrP_141.10 //
rājābhavat pṛthuḥ śrīmān $ brahmasāmarthyasaṃyutaḥ &
tam āgatya surāḥ sarve % abhinandya varāñ śubhān // BrP_141.11 //
tasmai dadus tathāstrāṇi $ mantrāṇi guṇavanti ca &
tato 'bruvan munigaṇās % taṃ pṛthuṃ kapilena ca // BrP_141.12 //
{munaya ūcuḥ: }
āhāraṃ dehi jīvebhyo $ bhuvā grastauṣadhīr api //* BrP_141.13 //
{brahmovāca: }
tataḥ sa dhanur ādāya $ bhuvam āha nṛpottamaḥ //* BrP_141.14 //
{pṛthur uvāca: }
oṣadhīr dehi yā grastāḥ $ prajānāṃ hitakāmyayā //* BrP_141.15 //
{brahmovāca: }
tam uvāca mahī bhītā $ pṛthuṃ taṃ pṛthulocanam //* BrP_141.16 //
{mahy uvāca: }
mayi jīrṇā mahauṣadhyaḥ $ kathaṃ dātum ahaṃ kṣamā //* BrP_141.17 //
{brahmovāca: }
tataḥ sakopo nṛpatis $ tām āha pṛthivīṃ punaḥ //* BrP_141.18 //
{pṛthur uvāca: }
no ced dadāsy adya tvāṃ vai $ hatvā dāsye mahauṣadhīḥ //* BrP_141.19 //
{bhūmir uvāca: }
kathaṃ haṃsi striyaṃ rājañ $ jñānī bhūtvā nṛpottama &
vinā mayā kathaṃ cemāḥ % prajāḥ saṃdhārayiṣyasi // BrP_141.20 //
{pṛthur uvāca: }
yatropakāro 'nekānām $ ekanāśe bhaviṣyati &
na doṣas tatra pṛthivi % tapasā dhāraye prajāḥ // BrP_141.21 //
na doṣam atra paśyāmi $ nācakṣe 'narthakaṃ vacaḥ &
yasmin nipātite saukhyaṃ % bahūnām upajāyate \
munayas tadvadhaṃ prāhur # aśvamedhaśatādhikam // BrP_141.22 //
{brahmovāca: }
tato devāś ca ṛṣayaḥ $ sāntvayitvā nṛpottamam &
mahīṃ ca mātaraṃ devīm % ūcuḥ suragaṇās tadā // BrP_141.23 //
{devā ūcuḥ: }
bhūme gorūpiṇī bhūtvā $ payorūpā mahauṣadhīḥ &
dehi tvaṃ pṛthave rājñe % tataḥ prīto bhaven nṛpaḥ \
prajāsaṃrakṣaṇaṃ ca syāt # tataḥ kṣemaṃ bhaviṣyati // BrP_141.24 //
{brahmovāca: }
tato gorūpam āsthāya $ bhūmy āsīt kapilāntike &
dudoha ca mahauṣadhyo % rājā venakarodbhavaḥ // BrP_141.25 //
yatra devāḥ sagandharvā $ ṛṣayaḥ kapilo muniḥ &
mahīṃ gorūpam āpannāṃ % narmadāyāṃ mahāmune // BrP_141.26 //
sarasvatyāṃ bhāgīrathyāṃ $ godāvaryāṃ viśeṣataḥ &
mahānadīṣu sarvāsu % duduhe 'sau payo mahat // BrP_141.27 //
sā duhyamānā pṛthunā $ puṇyatoyābhavan nadī &
gautamyā saṃgatā cābhūt % tad adbhutam ivābhavat // BrP_141.28 //
tataḥ prabhṛti tat tīrthaṃ $ kapilāsaṃgamaṃ viduḥ &
tatrāṣṭāśītiḥ pūjyāni % sahasrāṇi mahāmate // BrP_141.29 //
tīrthāny āhur munigaṇāḥ $ smaraṇād api nārada &
pāvanāni jagaty asmiṃs % tāni sarvāṇy anukramāt // BrP_141.30 //
{brahmovāca: }
devasthānam iti khyātaṃ $ tīrthaṃ trailokyaviśrutam &
tasya prabhāvaṃ vakṣyāmi % śṛṇu yatnena nārada // BrP_142.1 //
purā kṛtayugasyādau $ devadānavasaṃgare &
pravṛtte vā siṃhiketi % vikhyātā daityasundarī // BrP_142.2 //
tasyāḥ putro mahādaityo $ rāhur nāma mahābalaḥ &
amṛte tu samutpanne % saiṃhikeye ca bhedite // BrP_142.3 //
tasya putro mahādaityo $ meghahāsa iti śrutaḥ &
pitaraṃ ghātitaṃ śrutvā % tapas tepe 'tiduḥkhitaḥ // BrP_142.4 //
tapasyantaṃ rāhusutaṃ $ gautamītīram āśritam &
devāś ca ṛṣayaḥ sarve % tam ūcur atibhītavat // BrP_142.5 //
{devarṣaya ūcuḥ: }
tapo jahi mahābāho $ yat te manasi saṃsthitam &
sarvaṃ bhavatu nāmedaṃ % śivagaṅgāprasādataḥ \
śivagaṅgāprasādena # kiṃ nāmāsty atra durlabham // BrP_142.6 //
{meghahāsa uvāca: }
paribhūtaḥ pitā pūjyo $ yuṣmābhir mama daivatam &
tasyāpi mama cātyantaṃ % prītiś ca kriyate yadi // BrP_142.7 //
bhavadbhis tapaso 'smāc ca $ ahaṃ vairān nivartaye &
vairaniryātanaṃ kāryaṃ % putreṇa pitur ādarāt \
prārthayante bhavantaś cet # pūrṇās tan me manorathāḥ // BrP_142.8 //
{brahmovāca: }
tataḥ suragaṇāḥ sarve $ rāhuṃ cakrur grahānugam &
taṃ cāpi meghahāsaṃ te % cakrū rākṣasapuṃgavam // BrP_142.9 //
tato 'bhavad rāhusuto $ nairṛtādhipatiḥ prabhuḥ &
punaś cāha surān daityo % mama khyātir yathā bhavet // BrP_142.10 //
tīrthasyāsya prabhāvaś ca $ dātavya iti me matiḥ &
tathety uktvā dadur devāḥ % sarvam eva manogatam // BrP_142.11 //
daityeśvarasya devarṣe $ tannāmnā tīrtham ucyate &
devā yato 'bhavan sarve % tatra sthāne mahāmate // BrP_142.12 //
devasthānaṃ tu tat tīrthaṃ $ devānām api durlabham &
yatra deveśvaro devo % devatīrthaṃ tataḥ smṛtam // BrP_142.13 //
tatrāṣṭādaśa tīrthāni $ daityapūjyāni nārada &
teṣu snānaṃ ca dānaṃ ca % mahāpātakanāśanam // BrP_142.14 //
{brahmovāca: }
siddhatīrtham iti khyātaṃ $ yatra siddheśvaro haraḥ &
tasya prabhāvaṃ vakṣyāmi % sarvasiddhikaraṃ nṛṇām // BrP_143.1 //
pulastyavaṃśasaṃbhūto $ rāvaṇo lokarāvaṇaḥ &
diśo vijitya sarvāś ca % somalokam ajīgamat // BrP_143.2 //
somena saha yotsyantaṃ $ daśāsyam aham abravam &
mantraṃ dāsye nivartasva % somayuddhād daśānana // BrP_143.3 //
ity uktvāṣṭottaraṃ mantraṃ $ śatanāmabhir anvitam &
śivasya rākṣasendrāya % prādāṃ nārada śāntaye // BrP_143.4 //
niḥśrīkāṇāṃ vipannānāṃ $ nānākleśajuṣāṃ nṛṇām &
śaraṇaṃ śiva evātra % saṃsāre 'nyo na kaścana // BrP_143.5 //
tato nivṛttaḥ sa ha mantriyuktas BrP_143.6a
tat somalokāj jayam āpya rakṣaḥ BrP_143.6b
sa puṣpakārūḍhagatiḥ sagarvo BrP_143.6c
lokān punaḥ prāpa javād daśāsyaḥ BrP_143.6d
sa prekṣamāṇo devam antarikṣaṃ BrP_143.7a
bhuvaṃ ca nāgāṃś ca gajāṃś ca viprān BrP_143.7b
ālokayām āsa nagaṃ mahāntaṃ BrP_143.7c
kailāsam āvāsa umāpater yaḥ BrP_143.7d
dṛṣṭvā smayotphulladṛg adrirājaṃ BrP_143.8a
sa mantriṇau rāvaṇa ity uvāca BrP_143.8b
{rāvaṇa uvāca: }
ko vā girāv atra vasen mahātmā BrP_143.9a
giriṃ nayāmy enam athādhi bhūmeḥ BrP_143.9b
laṅkāgato 'yaṃ girir āśu śobhāṃ BrP_143.9c
laṅkāpi satyaṃ śriyam ātanoti BrP_143.9d
{brahmovāca: }
itthaṃ vaco rākṣasamantriṇau tau BrP_143.10a
niśamya rakṣodhipateś ca bhāvam BrP_143.10b
na yuktam ity ūcatur iṣṭabuddhyā BrP_143.10c
niśācaras tadvacanaṃ na mene BrP_143.10d
saṃsthāpya tat puṣpakam āśu rakṣaḥ BrP_143.11a
puplāva kailāsagireś ca mūle BrP_143.11b
hindolayām āsa giriṃ daśāsyo BrP_143.11c
jñātvā bhavaḥ kṛtyam idaṃ cakāra BrP_143.11d
jitvā digīśāṃś ca sagarvitasya BrP_143.12a
kailāsam āndolayataḥ surāreḥ BrP_143.12b
aṅguṣṭhakṛtyaiva rasātalādi BrP_143.12c
lokāṃś ca yātasya daśānanasya BrP_143.12d
ālūnakāyasya giraṃ niśamya BrP_143.13a
vihasya devyā saha dattam iṣṭam BrP_143.13b
tasmai prasannaḥ kupito 'pi śaṃbhur BrP_143.13c
ayuktadāteti na saṃśayo 'tra BrP_143.13d
tato 'yam āvāpya varān suvīro BrP_143.14a
bhavaprasādāt kusumaṃ jagāma BrP_143.14b
gacchan sa laṅkāṃ bhavapūjanāya BrP_143.14c
gaṅgām agāc chaṃbhujaṭāprasūtām BrP_143.14d
saṃpūjayitvā vividhaiś ca mantrair BrP_143.15a
gaṅgājalaiḥ śaṃbhum adīnasattvaḥ BrP_143.15b
asiṃ sa lebhe śaśikhaṇḍabhūṣāt BrP_143.15c
siddhiṃ ca sarvarddhim abhīpsitāṃ ca BrP_143.15d
maddattamantraṃ śaśirakṣaṇāya BrP_143.16a
sa sādhayām āsa bhavaṃ prapūjya BrP_143.16b
siddhe tu mantre punar eva laṅkām BrP_143.16c
ayāt sa rakṣodhipatiḥ sa tuṣṭaḥ BrP_143.16d
tataḥ prabhṛty etad atiprabhāvaṃ BrP_143.17a
tīrthaṃ mahāsiddhidam iṣṭadaṃ ca BrP_143.17b
samastapāpaughavināśanaṃ ca BrP_143.17c
siddhair aśeṣaiḥ parisevitaṃ ca BrP_143.17d
{brahmovāca: }
paruṣṇīsaṃgamaṃ ceti $ tīrthaṃ trailokyaviśrutam &
tasya svarūpaṃ vakṣyāmi % śṛṇu pāpavināśanam // BrP_144.1 //
atrir ārādhayām āsa $ brahmaviṣṇumaheśvarān &
teṣu tuṣṭeṣu sa prāha % putrā yūyaṃ bhaviṣyatha // BrP_144.2 //
tathā caikā rūpavatī $ kanyā mama bhavet surāḥ &
tathā putratvam āpus te % brahmaviṣṇumaheśvarāḥ // BrP_144.3 //
kanyāṃ ca janayām āsa $ śubhātreyīti nāmataḥ &
dattaḥ somo 'tha durvāsāḥ % putrās tasya mahātmanaḥ // BrP_144.4 //
agner aṅgiraso jāto $ hy aṅgārair aṅgirā yataḥ &
tasmād aṅgirase prādād % ātreyīm atirociṣam // BrP_144.5 //
agneḥ prabhāvāt paruṣam $ ātreyīṃ sarvadāvadat &
ātreyy api ca śuśrūṣāṃ % kurvatī sarvadābhavat // BrP_144.6 //
tasyām āṅgirasā jātā $ mahābalaparākramāḥ &
aṅgirāḥ paruṣaṃ vādīd % ātreyīṃ nityam eva ca // BrP_144.7 //
putrās tv āṅgirasā nityaṃ $ pitaraṃ śamayanti te &
sā kadācid bhartṛvākyād % udvignā paruṣākṣarāt \
kṛtāñjalipuṭā dīnā # prābravīc chvaśuraṃ gurum // BrP_144.8 //
{ātreyy uvāca: }
atrijāhaṃ havyavāha $ bhāryā tava sutasya vai &
śuśrūṣaṇaparā nityaṃ % putrāṇāṃ bhartur eva ca // BrP_144.9 //
patir māṃ paruṣaṃ vakti $ vṛthaivodvīkṣate ruṣā &
praśādhi māṃ surajyeṣṭha % bhartāraṃ mama daivatam // BrP_144.10 //
{jvalana uvāca: }
aṅgārebhyaḥ samudbhūto $ bhartā te hy aṅgirā ṛṣiḥ &
yathā śānto bhaved bhadre % tathā nītir vidhīyatām // BrP_144.11 //
āgneyo 'gniṃ samāyāto $ tava bhartā varānane &
tadā tvaṃ jalarūpeṇa % plāvayethā madājñayā // BrP_144.12 //
{ātreyy uvāca: }
saheyaṃ paruṣaṃ vākyaṃ $ mā bhartāgniṃ samāviśet &
bhartari pratikūlānāṃ % yoṣitāṃ jīvanena kim // BrP_144.13 //
iccheyaṃ śāntivākyāni $ bhartāraṃ labhate tathā //* BrP_144.14 //
{jvalana uvāca: }
agnis tv apsu śarīreṣu $ sthāvare jaṅgame tathā &
tava bhartur ahaṃ dhāma % nityaṃ ca janako mataḥ // BrP_144.15 //
yo 'haṃ so 'ham iti jñātvā $ na cintāṃ kartum arhasi &
kiṃ cāpo mātaro devyo % hy agniḥ śvaśura ity api \
iti buddhyā viniścitya # mā viṣaṇṇā bhava snuṣe // BrP_144.16 //
{snuṣovāca: }
āpo jananya iti yad babhāṣe BrP_144.17a
agner ahaṃ tava putrasya bhāryā BrP_144.17b
kathaṃ bhūtvā jananī cāpi bhāryā BrP_144.17c
viruddham etaj jalarūpeṇa nātha BrP_144.17d
{jvalana uvāca: }
ādau tu patnī bharaṇāt tu bhāryā BrP_144.18a
janes tu jāyā svaguṇaiḥ kalatram BrP_144.18b
ityādirūpāṇi bibharṣi bhadre BrP_144.18c
kuruṣva vākyaṃ madudīritaṃ yat BrP_144.18d
yo 'syāṃ prajātaḥ sa tu putra eva BrP_144.19a
sā tasya mātaiva na saṃśayo 'tra BrP_144.19b
tasmād vadanti śrutitattvavijñāḥ BrP_144.19c
sā naiva yoṣit tanaye 'bhijāte BrP_144.19d
{brahmovāca: }
śvaśurasya tu tad vākyaṃ $ śrutvātreyī tadaiva tat &
āgneyaṃ rūpam āpannam % ambhasāplāvayat patim // BrP_144.20 //
ubhau tau daṃpatī brahman $ saṃgatau gāṅgavāriṇā &
śāntarūpadharau cobhau % daṃpatī saṃbabhūvatuḥ // BrP_144.21 //
lakṣmyā yukto yathā viṣṇur $ umayā śaṃkaro yathā &
rohiṇyā ca yathā candras % tathābhūn mithunaṃ tadā // BrP_144.22 //
bhartāraṃ plāvayantī sā $ dadhārāmbumayaṃ vapuḥ &
paruṣṇī ceti vikhyātā % gaṅgayā saṃgatā nadī // BrP_144.23 //
gośatārpaṇajaṃ puṇyaṃ $ paruṣṇīsnānato bhavet &
tatra cāṅgirasāś cakrur % yajñāṃś ca bahudakṣiṇān // BrP_144.24 //
tatra trīṇi sahasrāṇi $ tīrthāny āhuḥ purāṇagāḥ &
ubhayos tīrayos tāta % pṛthag yāgaphalaṃ viduḥ // BrP_144.25 //
teṣu snānaṃ ca dānaṃ ca $ vājapeyādhikaṃ matam &
viśeṣatas tu gaṅgāyāḥ % paruṣṇyā saha saṃgame // BrP_144.26 //
snānadānādibhiḥ puṇyaṃ $ yat tad vaktuṃ na śakyate //* BrP_144.27 //
{brahmovāca: }
mārkaṇḍeyaṃ nāma tīrthaṃ $ sarvapāpavimocanam &
sarvakratuphalaṃ puṇyam % aghaughavinivāraṇam // BrP_145.1 //
tasya prabhāvaṃ vakṣyāmi $ śṛṇu nārada yatnataḥ &
mārkaṇḍeyo bharadvājo % vasiṣṭho 'triś ca gautamaḥ // BrP_145.2 //
yājñavalkyaś ca jābālir $ munayo 'nye 'pi nārada &
ete śāstrapraṇetāro % vedavedāṅgapāragāḥ // BrP_145.3 //
purāṇanyāyamīmāṃsā- $ kathāsu pariniṣṭhitāḥ &
mithaḥ samūcur vidvāṃso % muktiṃ prati yathāmati // BrP_145.4 //
kecij jñānaṃ praśaṃsanti $ kecit karma tathobhayam &
evaṃ vivadamānās te % mām ūcur ubhayaṃ matam // BrP_145.5 //
madīyaṃ tu mataṃ jñātvā $ yayuś cakragadādharam &
tasya cāpi mataṃ jñātvā % ṛṣayas te mahaujasaḥ // BrP_145.6 //
punar vivadamānās te $ śaṃkaraṃ praṣṭum udyatāḥ &
gaṅgāyāṃ ca bhavaṃ pūjya % tam evārthaṃ śaśaṃsire // BrP_145.7 //
karmaṇas tu pradhānatvam $ uvāca tripurāntakaḥ &
kriyārūpaṃ ca taj jñānaṃ % kriyā saiva tad ucyate // BrP_145.8 //
tasmāt sarvāṇi bhūtāni $ karmaṇā siddhim āpnuyuḥ &
karmaiva viśvatovyāpi % tadṛte nāsti kiṃcana // BrP_145.9 //
vidyābhyāso yajñakṛtir $ yogābhyāsaḥ śivārcanam &
sarvaṃ karmaiva nākarmī % prāṇī kvāpy atra vidyate // BrP_145.10 //
karmaiva kāraṇaṃ tasmād $ anyad unmattaceṣṭitam &
ṛṣīṇāṃ yatra saṃvādo % yatra devo maheśvaraḥ // BrP_145.11 //
cakāra nirṇayaṃ sarvaṃ $ karmaṇāvāpyate nṛbhiḥ &
mārkaṇḍaṃ mukhyataḥ kṛtvā % tato mārkaṇḍam ucyate // BrP_145.12 //
tīrtham ṛṣigaṇākīrṇaṃ $ gaṅgāyā uttare taṭe &
pitṝṇāṃ pāvanaṃ puṇyaṃ % smaraṇād api sarvadā // BrP_145.13 //
tatrāṣṭau navatis tāta $ tīrthāny āha jaganmayaḥ &
vedena cāpi tat proktam % ṛṣayo menire ca tat // BrP_145.14 //
{brahmovāca: }
yāyātam aparaṃ tīrthaṃ $ yatra kālañjaraḥ śivaḥ &
sarvapāpapraśamanaṃ % tadvṛttam ucyate mayā // BrP_146.1 //
yayātir nāhuṣo rājā $ sākṣād indra ivāparaḥ &
tasya bhāryādvayaṃ cāsīt % kulalakṣaṇabhūṣitam // BrP_146.2 //
jyeṣṭhā tu devayānīti $ nāmnā śukrasutā śubhā &
śarmiṣṭheti dvitīyā sā % sutā syād vṛṣaparvaṇaḥ // BrP_146.3 //
brāhmaṇy api mahāprājñā $ devayānī sumadhyamā &
yayāter abhavad bhāryā % sā tu śukraprasādataḥ // BrP_146.4 //
śarmiṣṭhā cāpi tasyaiva $ bhāryā yā vṛṣaparvajā &
devayānī śukrasutā % dvau putrau samajījanat // BrP_146.5 //
yaduṃ ca turvasuṃ caiva $ devaputrasamāv ubhau &
śarmiṣṭhā ca nṛpāl lebhe % trīn putrān devasaṃnibhān // BrP_146.6 //
druhyuṃ cānuṃ ca pūruṃ ca $ yayāter nṛpasattamāt &
devayānyāḥ sutau brahman % sadṛśau śukrarūpataḥ // BrP_146.7 //
śarmiṣṭhāyās tu tanayāḥ $ śakrāgnivaruṇaprabhāḥ &
devayānī kadācit tu % pitaraṃ prāha duḥkhitā // BrP_146.8 //
{devayāny uvāca: }
mama tv apatyadvitayam $ abhāgyāyā bhṛgūdvaha &
mama dāsyāḥ sabhāgyāyā % apatyatritayaṃ pitaḥ // BrP_146.9 //
tad etad anumṛśyāyaṃ $ duḥkham atyantam āgatā &
mariṣye dānavaguro % yayātikṛtavipriyāt \
mānabhaṅgād varaṃ tāta # maraṇaṃ hi manasvinām // BrP_146.10 //
{brahmovāca: }
tad etat putrikāvākyaṃ $ śrutvā śukraḥ pratāpavān &
kupito 'bhyāyayau śīghraṃ % yayātim idam abravīt // BrP_146.11 //
{śukra uvāca: }
yad idaṃ vipriyaṃ me tvaṃ $ sutāyāḥ kṛtavān asi &
rūponmattena rājendra % tasmād vṛddho bhaviṣyasi // BrP_146.12 //
na ca bhoktuṃ na ca tyaktuṃ $ śaknoti viṣayāturaḥ &
spṛhayan manasaivāste % niḥśvāsocchvāsanaṣṭadhīḥ // BrP_146.13 //
vṛddhatvam eva maraṇaṃ $ jīvatām api dehinām &
tasmāc chīghraṃ prayāhi tvaṃ % jarāṃ bhūpātidurdharām // BrP_146.14 //
{brahmovāca: }
etac chrutvā yayātis tu $ śāpaṃ śukrasya dhīmataḥ &
kṛtāñjalipuṭo rājā % yayātiḥ śukram abravīt // BrP_146.15 //
{yayātir uvāca: }
nāparādhye na saṃkupye $ naivādharmaṃ pravartaye &
adharmakāriṇaḥ pāpāḥ % śāsyā eva mahātmanām // BrP_146.16 //
dharmam eva carantaṃ vai $ kathaṃ māṃ śaptavān asi &
devayānī dvijaśreṣṭha % vṛthā māṃ vakti kiṃcana // BrP_146.17 //
tasmān na mama viprendra $ śāpaṃ dātuṃ tvam arhasi &
vidvāṃso 'pi hi nirdoṣe % yadi kupyanti mohitāḥ \
tadā na doṣo mūrkhāṇāṃ # dveṣāgnipluṣṭacetasām // BrP_146.18 //
{brahmovāca: }
yayātivākyāc chukro 'pi $ sasmāra sutayā kṛtam &
asakṛd vipriyaṃ tasya % divā rātrau pracaṇḍayā // BrP_146.19 //
gatakopo 'ham ity uktvā $ kāvyo rājānam abravīt //* BrP_146.20 //
{śukra uvāca: }
jñātaṃ mayānayākāri $ vipriyaṃ na vade 'nṛtam &
śāpasyemaṃ kariṣyāmi % śṛṇuṣvānugrahaṃ nṛpa // BrP_146.21 //
yasmai putrāya saṃdātuṃ $ jarām icchasi mānada &
tasya sā yātv iyaṃ rājañ % jarā putrāya madvarāt // BrP_146.22 //
{brahmovāca: }
punar yayātiḥ śvaśuraṃ $ śukraṃ prāha vinītavat //* BrP_146.23 //
{yayātir uvāca: }
yo gṛhṇāti mayā dattāṃ $ jarāṃ bhaktisamanvitaḥ &
sa rājā syād daityaguro % tad etad anumanyatām // BrP_146.24 //
yo madvākyaṃ nābhinandet $ suto daityaguro dṛḍham &
taṃ śapeyam anujñātra % dātavyaiva tvayā guro // BrP_146.25 //
{brahmovāca: }
evam astv iti rājānam $ uvāca bhṛgunandanaḥ &
tato yayātiḥ svaṃ putram % āhūyedaṃ vaco 'bravīt // BrP_146.26 //
{yayātir uvāca: }
yado gṛhāṇa me śāpāj $ jarāṃ jātāṃ suto bhavān &
jyeṣṭhaḥ sarvārthavit prauḍhaḥ % putrāṇāṃ dhuri saṃsthitaḥ \
putrī tenaiva janako # yas tadājñāvaśe sthitaḥ // BrP_146.27 //
{brahmovāca: }
nety uvāca yadus tātaṃ $ yayātiṃ bhūridakṣiṇam &
yayātiś ca yaduṃ śaptvā % turvasuṃ kāmam abravīt // BrP_146.28 //
nāgṛhṇāt turvasuś cāpi $ pitrā dattāṃ jarāṃ tadā &
taṃ śaptvā cābravīd druhyuṃ % gṛhāṇemāṃ jarāṃ mama // BrP_146.29 //
druhyuś ca naicchat tāṃ dattāṃ $ jarāṃ rūpavināśinīm &
anum apy abravīd rājā % gṛhāṇemāṃ jarāṃ mama // BrP_146.30 //
anur neti tadovāca $ śaptvā taṃ pūrum abravīt &
abhinandya tadā pūrur % jarāṃ tāṃ jagṛhe pituḥ // BrP_146.31 //
sahasram ekaṃ varṣāṇāṃ $ yāvat prīto 'bhavat pitā &
yauvane yāni bhogyāni % vastūni vividhāni ca // BrP_146.32 //
putrayauvanasaṃtuṣṭo $ yayātir bubhuje sukham &
tatas tṛpto 'bhavad rājā % sarvabhogeṣu nāhuṣaḥ \
tato harṣāt samāhūya # pūruṃ putram athābravīt // BrP_146.33 //
{yayātir uvāca: }
tṛpto 'smi sarvabhogeṣu $ yauvanena tavānagha &
gṛhāṇa yauvanaṃ putra % jarāṃ me dehi kaśmalām // BrP_146.34 //
{brahmovāca: }
nety uvāca tadā pūrur $ jarayā kṣīyate mayā &
vikārās tāta bhāvānāṃ % durnivārāḥ śarīriṇām // BrP_146.35 //
balāt kālāgatā sahyā $ jarāpy akhiladehibhiḥ &
sā ced gurūpakārāya % gṛhītā tyajyate katham // BrP_146.36 //
svīkṛtatyāgapāpād dhi $ dehināṃ maraṇaṃ varam &
athavā tu jarāṃ rājaṃs % tapasā nāśayāmy aham // BrP_146.37 //
{brahmovāca: }
evam uktvā tu pitaraṃ $ yayau gaṅgām anuttamām &
gautamyā dakṣiṇe pāre % tatas tepe tapo mahat // BrP_146.38 //
tataḥ prīto 'bhavad devaḥ $ kālena mahatā śivaḥ &
lokātītamahodāra- % guṇasanmaṇibhūṣitam \
kiṃ dadāmīti taṃ prāha # pūruṃ sa surasattamaḥ // BrP_146.39 //
{pūrur uvāca: }
śāpaprāptāṃ jarāṃ nātha $ pitur mama surādhipa &
tāṃ nāśayasva deveśa % pitṛśaptāṃś ca kopataḥ \
madbhrātṝñ śāpato muktān # kuruṣva surapūjita // BrP_146.40 //
{brahmovāca: }
tathety uktvā jagannāthaḥ $ śāpāj jātāṃ jarāṃ tathā &
anāśayaj jagannātho % bhrātṝṃś cakre viśāpinaḥ // BrP_146.41 //
tataḥ prabhṛti tat tīrthaṃ $ jarārogavināśanam &
akālajajarādīnāṃ % smaraṇād api nāśanam // BrP_146.42 //
tannāmnā cāpi vikhyātaṃ $ kālañjaram udāhṛtam &
yāyātaṃ nāhuṣaṃ pauraṃ % śaukraṃ śārmiṣṭham eva ca // BrP_146.43 //
evamādīni tīrthāni $ tatrāṣṭottaram eva ca &
śataṃ vidyān mahābuddhe % sarvasiddhikaraṃ tathā // BrP_146.44 //
teṣu snānaṃ ca dānaṃ ca $ śravaṇaṃ paṭhanaṃ tathā &
sarvapāpapraśamanaṃ % bhuktimuktipradaṃ bhavet // BrP_146.45 //
{brahmovāca: }
apsaroyugam ākhyātam $ apsarāsaṃgamaṃ tataḥ &
tīre ca dakṣiṇe puṇyaṃ % smaraṇāt subhago bhavet // BrP_147.1 //
mukto bhavaty asaṃdehaṃ $ tatra snānādinā naraḥ &
strī satī saṃgame tasminn % ṛtusnātā ca nārada // BrP_147.2 //
vandhyāpi janayet putraṃ $ trimāsāt patinā saha &
snānadānena vartantī % nānyathā madvaco bhavet // BrP_147.3 //
apsaroyugam ākhyātaṃ $ tīrthaṃ yena ca hetunā &
tatredaṃ kāraṇaṃ vakṣye % śṛṇu nārada yatnataḥ // BrP_147.4 //
spardhāsīn mahatī brahman $ viśvāmitravasiṣṭhayoḥ &
tapasyantaṃ gādhisutaṃ % brāhmaṇyārthe yatavratam // BrP_147.5 //
gaṅgādvāre samāsīnaṃ $ preritendreṇa menakā &
taṃ gatvā tapaso bhraṣṭaṃ % kuru bhadre mamājñayā // BrP_147.6 //
tadoktendreṇa sā menā $ viśvāmitraṃ tapaścyutam &
kṛtvā kanyāṃ tathā dattvā % jagāmendrapuraṃ punaḥ // BrP_147.7 //
tasyāṃ gatāyāṃ sasmāra $ gādhiputro 'khilaṃ kṛtam &
taṃ tu deśaṃ parityajya % tīrthaṃ tu suravallabham // BrP_147.8 //
jagāma dakṣiṇāṃ gaṅgāṃ $ yatra kālañjaro haraḥ &
tapasyantaṃ tadovāca % punar indraḥ sahasradṛk // BrP_147.9 //
urvaśīṃ ca tato menāṃ $ rambhāṃ cāpi tilottamām &
naivety ūcur bhayatrastāḥ % punar āha śacīpatiḥ // BrP_147.10 //
gambhīrāṃ cātigambhīrām $ ubhe ye garvite tadā &
te ūcatur ubhe devaṃ % sahasrākṣaṃ puraṃdaram // BrP_147.11 //
{gambhīrātigambhīre ūcatuḥ: }
āvāṃ gatvā tapasyantaṃ $ gādhiputraṃ mahādyutim &
cyāvayāvo nṛtyagītai % rūpayauvanasaṃpadā // BrP_147.12 //
yāsām apāṅge hasite $ vāci vibhramasaṃpadi &
nityaṃ vasati pañceṣus % tābhiḥ ko 'tra na jīyate // BrP_147.13 //
{brahmovāca: }
tathety ukte sahasrākṣe $ te āgatya mahānadīm &
dadṛśāte tapasyantaṃ % viśvāmitraṃ mahāmunim // BrP_147.14 //
mṛtyor api durādharṣaṃ $ bhūmistham iva dhūrjaṭim &
sahasram ekaṃ varṣāṇām % īkṣituṃ na ca śaknutaḥ // BrP_147.15 //
dūre sthite nṛtyagīta- $ cāṭukārarate tadā &
vilokya muniśārdūlas % tataḥ kopākulo 'bhavat // BrP_147.16 //
pratīpācaraṇaṃ dṛṣṭvā $ krodhaḥ kasya na jāyate &
nispṛho 'pi mahābāhus % tam indraṃ prahasann iva // BrP_147.17 //
ābhyāṃ muktaḥ sahasrākṣo $ hy apsarobhyāṃ bruvann iva &
śaśāpa te sa gādheyo % dravarūpe bhaviṣyathaḥ // BrP_147.18 //
dravituṃ māṃ samāyāte $ yatas tv iha tato laghu &
tataḥ prasāditas tābhyāṃ % śāpamokṣaṃ cakāra saḥ // BrP_147.19 //
bhavetāṃ divyarūpe vāṃ $ gaṅgayā saṃgate yadā &
tacchāpāt te nadīrūpe % tatkṣaṇāt saṃbabhūvatuḥ // BrP_147.20 //
apsaroyugam ākhyātaṃ $ nadīdvayam ato 'bhavat &
tābhyāṃ parasparaṃ cāpi % tābhyāṃ gaṅgāsusaṃgamaḥ // BrP_147.21 //
sarvalokeṣu vikhyāto $ bhuktimuktipradaḥ śivaḥ &
tatrāste dṛṣṭa evāsau % sarvasiddhipradāyakaḥ // BrP_147.22 //
tatra snātvā tu taṃ dṛṣṭvā $ mucyate sarvabandhanāt //* BrP_147.23 //
{brahmovāca: }
koṭitīrtham iti khyātaṃ $ gaṅgāyā dakṣiṇe taṭe &
yasyānusmaraṇād eva % sarvapāpaiḥ pramucyate // BrP_148.1 //
yatra koṭīśvaro devaḥ $ sarvaṃ koṭiguṇaṃ bhavet &
koṭidvayaṃ tatra pūrṇaṃ % tīrthānāṃ śubhadāyinām // BrP_148.2 //
tatra vyuṣṭiṃ pravakṣyāmi $ śṛṇu nārada tanmanāḥ &
kaṇvasya tu suto jyeṣṭho % bāhlīka iti viśrutaḥ // BrP_148.3 //
kāṇvaś ceti janaiḥ khyāto $ vedavedāṅgapāragaḥ &
iṣṭīḥ pārvāyaṇānīr yāḥ % sabhāryo vedapāragaḥ // BrP_148.4 //
kurvann āste sa gautamyās $ tīrastho lokapūjitaḥ &
prātaḥkāle sabhāryo 'sau % juhvad agnau samāhitaḥ // BrP_148.5 //
sarvadāste kadācit tu $ havanāya samudyataḥ &
ekāhutiṃ sa hutvā tu % samiddhe havyavāhane // BrP_148.6 //
āhutyantaradānāya $ havir dravyaṃ kare 'grahīt &
etasminn antare vahnir % upaśānto 'bhavat tadā // BrP_148.7 //
tataś cintāparaḥ kāṇvaḥ $ kartavyaṃ kiṃ bhaved iti &
antar vicārayām āsa % viṣādaṃ paramaṃ gataḥ // BrP_148.8 //
āhutyoś ca dvayor madhya $ upaśānto hutāśanaḥ &
agnyantaram upādeyaṃ % vaidikaṃ laukikaṃ tathā // BrP_148.9 //
kva hoṣyaṃ syād dvitīyaṃ tu $ āhutyantaram eva ca &
evaṃ mīmāṃsamāne tu % daivī vāg abravīt tadā // BrP_148.10 //
agnyantaraṃ naiva te 'tra $ upādeyaṃ bhaviṣyati &
yāni tatra bhaviṣyanti % śakalāni samīpataḥ // BrP_148.11 //
ardhadagdheṣu kāṣṭheṣu $ viprarāja prahūyatām &
nety uvāca tadā kāṇvaḥ % saiva vāg abravīt punaḥ // BrP_148.12 //
agneḥ putro hiraṇyas tu $ pitā putraḥ sa eva tu &
putre dattaṃ priyāyaiva % pituḥ prītyai bhaviṣyati // BrP_148.13 //
pitre deyaṃ sute dadyāt $ koṭiprītiguṇaṃ bhavet &
daivī vāg abravīd evaṃ % tataḥ sarve maharṣayaḥ // BrP_148.14 //
niścitya dharmasarvasvaṃ $ tathā cakrur yathoditam &
etaj jñātvā jagaty atra % putre dattaṃ pitur bhavet // BrP_148.15 //
apatyādyupakāreṇa $ pitroḥ prītir yathā bhavet &
tathā nānyena kenāpi % jagaty etad dhi viśrutam // BrP_148.16 //
suprasiddhaṃ jagaty etat $ sarvalokeṣu pūjitam &
tasmin datte bhavet puṇyaṃ % sarvaṃ koṭiguṇaṃ suta // BrP_148.17 //
manoglāninivṛttiś ca $ jāyate ca mahat sukham &
punar apy āha sā vāṇī % kāṇve 'smiṃs tīrtha uttame // BrP_148.18 //
abhavat tan mahat tīrthaṃ $ kāṇva puṇyaprabhāvataḥ &
lokatrayāśrayāśeṣa- % tīrthebhyo 'pi mahāphalam // BrP_148.19 //
snānadānādikaṃ kiṃcid $ bhaktyā kurvan samāhitaḥ &
phalaṃ prāpsyasy aśeṣeṇa % sarvaṃ koṭiguṇaṃ mune // BrP_148.20 //
yat kiṃcit kriyate cātra $ snānadānādikaṃ naraiḥ &
sarvaṃ koṭiguṇaṃ vidyāt % koṭitīrthaṃ tato viduḥ // BrP_148.21 //
yatraitad vṛttam āgneyaṃ $ kāṇvaṃ pautraṃ hiraṇyakam &
vāṇīsaṃjñaṃ koṭitīrthaṃ % koṭitīrthaphalaṃ yataḥ // BrP_148.22 //
koṭitīrthasya māhātmyam $ atra vaktuṃ na śakyate &
vācaspatiprabhṛtibhir % athavānyaiḥ surair api // BrP_148.23 //
yatrānuṣṭhīyamānaṃ hi $ sarvaṃ karma yathā tathā &
godāvaryāḥ prasādena % sarvaṃ koṭiguṇaṃ bhavet // BrP_148.24 //
koṭitīrthe dvijāgryāya $ gām ekāṃ yaḥ prayacchati &
tasya tīrthasya māhātmyād % gokoṭiphalam aśnute // BrP_148.25 //
tasmiṃs tīrthe śucir bhūtvā $ bhūmidānaṃ karoti yaḥ &
śraddhāyuktena manasā % syāt tatkoṭiguṇottaram // BrP_148.26 //
sarvatra gautamītīre $ pitṝṇāṃ dānam uttamam &
viśeṣataḥ koṭitīrthe % tad anantaphalapradam \
atraikanyūnapañcāśat # tīrthāni munayo viduḥ // BrP_148.27 //
{brahmovāca: }
nārasiṃham iti khyātaṃ $ gaṅgāyā uttare taṭe &
tasyānubhāvaṃ vakṣyāmi % sarvarakṣāvidhāyakam // BrP_149.1 //
hiraṇyakaśipuḥ pūrvam $ abhavad balināṃ varaḥ &
tapasā vikrameṇāpi % devānām aparājitaḥ // BrP_149.2 //
haribhaktātmajadveṣa- $ kaluṣīkṛtamānasaḥ &
āvirbhūya sabhāstambhād % viśvātmatvaṃ pradarśayan // BrP_149.3 //
taṃ hatvā narasiṃhas tat- $ sainyam adrāvayat tadā &
sarvān hatvā mahādaityān % krameṇājau mahāmṛgaḥ // BrP_149.4 //
rasātalasthāñ śatrūṃś ca $ jitvā svarlokam īyivān &
tatra jitvā bhuvaṃ gatvā % daityān hatvā nagasthitān // BrP_149.5 //
samudrasthān nadīsaṃsthān $ grāmasthān vanavāsinaḥ &
nānārūpadharān daityān % nijaghāna mṛgākṛtiḥ // BrP_149.6 //
ākāśagān vāyusaṃsthāñ $ jyotirlokam upāgatān &
vajrapātādhikanakhaḥ % samuddhūtamahāsaṭaḥ // BrP_149.7 //
daityagarbhasrāvigarjī $ nirjitāśeṣarākṣasaḥ &
mahānādair vīkṣitaiś ca % pralayānalasaṃnibhaiḥ // BrP_149.8 //
capeṭair aṅgavikṣepair $ asurān paryacūrṇayat &
evaṃ hatvā bahuvidhān % gautamīm agamad dhariḥ // BrP_149.9 //
svapadāmbujasaṃbhūtāṃ $ manonayananandinīm &
tatrāmbarya iti khyāto % daṇḍakādhipate ripuḥ // BrP_149.10 //
devānāṃ durjayo yoddhā $ balena mahatāvṛtaḥ &
tenābhavan mahāraudraṃ % bhīṣaṇaṃ lomaharṣaṇam // BrP_149.11 //
śastrāstravarṣaṇaṃ yuddhaṃ $ hariṇā daityasūnunā &
nijaghāna hariḥ śrīmāṃs % taṃ ripuṃ hy uttare taṭe // BrP_149.12 //
gaṅgāyāṃ nārasiṃhaṃ tu $ tīrthaṃ trailokyaviśrutam &
snānadānādikaṃ tatra % sarvapāpagrahārdanam // BrP_149.13 //
sarvarakṣākaraṃ nityaṃ $ jarāmaraṇavāraṇam &
yathā surāṇāṃ sarveṣāṃ % na kopi hariṇā samaḥ // BrP_149.14 //
tīrthānām apy aśeṣāṇāṃ $ tathā tat tīrtham uttamam &
tatra tīrthe naraḥ snātvā % kuryān nṛharipūjanam // BrP_149.15 //
svarge martye tale vāpi $ tasya kiṃcin na durlabham &
ityādy aṣṭau mune tatra % mahātīrthāni nārada // BrP_149.16 //
pṛthak pṛthak tīrthakoṭi- $ phalam āhur manīṣiṇaḥ &
aśraddhayāpi yannāmni % smṛte sarvāghasaṃkṣayaḥ // BrP_149.17 //
bhavet sākṣān nṛsiṃho 'sau $ sarvadā yatra saṃsthitaḥ &
tat tīrthasevāsaṃjātaṃ % phalaṃ kair iha varṇyate // BrP_149.18 //
yathā na devo nṛharer $ adhikaḥ kvāpi vartate &
tathā nṛsiṃhatīrthena % samaṃ tīrthaṃ na kutracit // BrP_149.19 //
{brahmovāca: }
paiśācaṃ tīrtham ākhyātaṃ $ gaṅgāyā uttare taṭe &
piśācatvāt purā vipro % muktim āpa mahāmate // BrP_150.1 //
suyavasyātmajo loke $ jīgartir iti viśrutaḥ &
kuṭumbabhāraduḥkhārto % durbhikṣeṇa tu pīḍitaḥ // BrP_150.2 //
madhyamaṃ tu śunaḥśepaṃ $ putraṃ brahmavidāṃ varam &
vikrītavān kṣatriyāya % vadhāya bahulair dhanaiḥ // BrP_150.3 //
kiṃ nāmāpadgataḥ pāpaṃ $ nācaraty api paṇḍitaḥ &
śamitṛtve dhanaṃ cāpi % jagṛhe bahulaṃ muniḥ // BrP_150.4 //
vidāraṇārthaṃ ca dhanaṃ $ jagṛhe brāhmaṇādhamaḥ &
tato 'pratisamādheya- % mahāroganipīḍitaḥ // BrP_150.5 //
sa mṛtaḥ kālaparyāye $ narakeṣv atha pātitaḥ &
bhogād ṛte na kṣayo 'sti % prāktanānām ihāṃhasām // BrP_150.6 //
kiṃkarair yamavākyena $ bahuyonyantaraṃ gataḥ &
tataḥ piśāco hy abhavad % dāruṇo dāruṇākṛtiḥ // BrP_150.7 //
śuṣkakāṣṭheṣv athāraṇye $ nirjale nirjane tathā &
grīṣme grīṣmadavavyāpte % kṣipyate yamakiṃkaraiḥ // BrP_150.8 //
kanyāputramahīvāji- $ gavāṃ vikrayakāriṇaḥ &
narakān na nivartante % yāvad ābhūtasaṃplavam // BrP_150.9 //
svakṛtāghavipākena $ dāruṇair yamakiṃkaraiḥ &
saṃghāte pacyamāno 'sau % rurodoccaiḥ kṛtaṃ smaran // BrP_150.10 //
pathi gacchan kadācit sa $ jīgarter madhyamaḥ sutaḥ &
śuśrāva rudato vāṇīṃ % piśācasya muhur muhuḥ // BrP_150.11 //
putrakretur brahmahantur $ jīgartes tu pitus tadā &
pāpinaḥ putravikretur % brahmahantuḥ pituś ca tām // BrP_150.12 //
śunaḥśepas tadovāca $ ko bhavān atiduḥkhitaḥ &
jīgartir abravīd duḥkhāc % chunaḥśepapitā hy aham // BrP_150.13 //
pāpīyasīṃ kriyāṃ kṛtvā $ yoniṃ prāpto 'smi dāruṇām &
narakeṣv atha pakvaś ca % punaḥ prāpto 'ntarālakam \
ye ye duṣkṛtakarmāṇas # teṣāṃ teṣām iyaṃ gatiḥ // BrP_150.14 //
jīgartiputras tam uvāca duḥkhāt BrP_150.15a
so 'haṃ sutas te mama doṣeṇa tāta BrP_150.15b
vikrītvā māṃ narakān evam āptas BrP_150.15c
tataḥ kariṣye svargataṃ tvām idānīm BrP_150.15d
evaṃ pratijñāya sa gādhiputra BrP_150.16a
putratvam āpto 'tha munipravīraḥ BrP_150.16b
gaṅgām abhidhyāya pituś ca lokān BrP_150.16c
anuttamān īhamāno jagāma BrP_150.16d
aśeṣaduḥkhānaladhūpitānāṃ BrP_150.17a
nimajjatāṃ mohamahāsamudre BrP_150.17b
śarīriṇāṃ nānyad aho trilokyām BrP_150.17c
ālambanaṃ viṣṇupadīṃ vihāya BrP_150.17d
evaṃ viniścitya munir mahātmā BrP_150.18a
samuddidhīrṣuḥ pitaraṃ sa durgateḥ BrP_150.18b
śucis tato gautamīm āśu gatvā BrP_150.18c
tatra snātvā saṃsmarañ chaṃbhuviṣṇū BrP_150.18d
dadau jalaṃ pretarūpāya pitre BrP_150.19a
piśācarūpāya suduḥkhitāya BrP_150.19b
taddānamātreṇa tadaiva pūto BrP_150.19c
jīgartir āvāpa vapuḥ supuṇyam BrP_150.19d
vimānayuktaḥ surasaṃghajuṣṭaṃ BrP_150.20a
viṣṇoḥ padaṃ prāpa sutaprabhāvāt BrP_150.20b
gaṅgāprabhāvāc ca hareś ca śaṃbhor BrP_150.20c
vidhātur arkāyutatulyatejāḥ BrP_150.20d
tataḥ prabhṛty etad atiprasiddhaṃ BrP_150.21a
paiśācanāśaṃ ca mahāgadaṃ ca BrP_150.21b
mahānti pāpāni ca nāśam āśu BrP_150.21c
prayānti yasya smaraṇena puṃsām BrP_150.21d
tīrthasya cedaṃ gaditaṃ tavādya BrP_150.22a
māhātmyam etat triśatāni yatra BrP_150.22b
tīrthāny athānyāni bhavanti bhukti BrP_150.22c
muktipradāyīni kim anyad atra BrP_150.22d
sarvasiddhidam ākhyātam $ ityādy atra śatatrayam &
tīrthānāṃ munijuṣṭānāṃ % smaraṇād apy abhīṣṭadam // BrP_150.23 //
{brahmovāca: }
nimnabhedam iti khyātaṃ $ sarvapāpapraṇāśanam &
gaṅgāyā uttare pāre % tīrthaṃ trailokyaviśrutam // BrP_151.1 //
yasya saṃsmaraṇenāpi $ sarvapāpakṣayo bhavet &
vedadvīpaś ca tatraiva % darśanād vedavid bhavet // BrP_151.2 //
urvaśīṃ cakame rājā $ ailaḥ paramadhārmikaḥ &
ko na moham upāyāti % vilokya madirekṣaṇām // BrP_151.3 //
sā prāyād yatra rājāsau $ ghṛtaṃ stokaṃ samaśnute &
ānagnadarśanāt kṛtvā % tasyāḥ kālāvadhiṃ nṛpaḥ // BrP_151.4 //
tāṃ svīcakāra lalanāṃ $ yūnāṃ ramyāṃ navāṃ navām &
suptāyāṃ śayane tasyāṃ % samuttasthau purūravāḥ // BrP_151.5 //
vilokya taṃ vivasanaṃ $ tadaivāsau vinirgatā &
vidyuccañcalacittānāṃ % kva sthairyaṃ nanu yoṣitām // BrP_151.6 //
īkṣāṃ cakre sa śarvaryāṃ $ vivastro vismito mahān &
etasminn antare rājā % yuddhāyāgād ripūn prati // BrP_151.7 //
tāñ jitvā punar apy āgād $ devalokaṃ supūjitam &
sa cāgatya mahārājo % vasiṣṭhāc ca purodhasaḥ // BrP_151.8 //
urvaśyā gamanaṃ śrutvā $ tato duḥkhasamanvitaḥ &
na juhoti na cāśnāti % na śṛṇoti na paśyati // BrP_151.9 //
etasminn antare tatra $ mṛtāvasthaṃ nṛpottamam &
bodhayām āsa vākyaiś ca % hetubhūtaiḥ purohitaḥ // BrP_151.10 //
{vasiṣṭha uvāca: }
sā mṛtādya mahārāja $ mā vyathasva mahāmate &
evaṃ sthitaṃ tu mā tvāṃ vai % aśivāḥ spṛśyur āśugāḥ // BrP_151.11 //
na vai straiṇāni jānīṣe $ hṛdayāni mahāmate &
śālāvṛkāṇāṃ yādṝṃśi % tasmāt tvaṃ bhūpa mā śucaḥ // BrP_151.12 //
ko nāma loke rājendra $ kāminībhir na vañcitaḥ &
vañcakatvaṃ nṛśaṃsatvaṃ % cañcalatvaṃ kuśīlatā // BrP_151.13 //
iti svābhāvikaṃ yāsāṃ $ tāḥ kathaṃ sukhahetavaḥ &
kālena ko na nihataḥ % ko 'rthī gauravam āgataḥ // BrP_151.14 //
śriyā na bhrāmitaḥ ko vā $ yoṣidbhiḥ ko na khaṇḍitaḥ &
svapnamāyopamā rājan % madaviplutacetasaḥ // BrP_151.15 //
sukhāya yoṣitaḥ kasya $ jñātvaitad vijvaro bhava &
vihāya śaṃkaraṃ viṣṇuṃ % gautamīṃ vā mahāmate \
duḥkhināṃ śaraṇaṃ nānyad # vidyate bhuvanatraye // BrP_151.16 //
{brahmovāca: }
etac chrutvā tato rājā $ duḥkhaṃ saṃhṛtya yatnataḥ &
gautamyā madhyasaṃstho 'sāv % ailaḥ paramadhārmikaḥ // BrP_151.17 //
tatra cārādhayām āsa $ śivaṃ devaṃ janārdanam &
brahmāṇaṃ bhāskaraṃ gaṅgāṃ % devān anyāṃś ca yatnataḥ // BrP_151.18 //
yo vipanno na tīrthāni $ devatāś ca na sevate &
sa kālavaśago jantuḥ % kāṃ daśām anuyāsyati // BrP_151.19 //
tadīśvaraikaśaraṇo $ gautamīsevanotsukaḥ &
parāṃ śraddhām upagataḥ % saṃsārāsthāparāṅmukhaḥ // BrP_151.20 //
īje yajñāṃś ca bahulān $ ṛtvigbhir bahudakṣiṇān &
vedadvīpo 'bhavat tena % yajñadvīpaḥ sa ucyate // BrP_151.21 //
paurṇamāsyāṃ tu śarvaryāṃ $ tatrāyāti sadorvaśī &
tasya dīpasya yaḥ kuryāt % pradakṣiṇam atho naraḥ // BrP_151.22 //
pradakṣiṇīkṛtā tena $ pṛthivī sāgarāmbarā &
vedānāṃ smaraṇaṃ tatra % yajñānāṃ smaraṇaṃ tathā // BrP_151.23 //
sukṛtī tatra yaḥ kuryād $ vedayajñaphalaṃ labhet &
ailatīrthaṃ tu taj jñeyaṃ % tad eva ca purūravam // BrP_151.24 //
vāsiṣṭhaṃ cāpi tat tu syān $ nimnabhedaṃ tad ucyate &
aile rājñi na kiṃcit syān % nimnaṃ sarveṣu karmasu // BrP_151.25 //
yad etan nimnam urvaśyāṃ $ sarvabhāvena vartanam &
tac cāpi bheditaṃ nimnaṃ % vasiṣṭhena ca gaṅgayā // BrP_151.26 //
nimnabhedam abhūt tena $ dṛṣṭādṛṣṭeṣṭasiddhidam &
tatra sapta śatāny āhus % tīrthāni guṇavanti ca // BrP_151.27 //
teṣu snānaṃ ca dānaṃ ca $ sarvakratuphalapradam &
snānaṃ kṛtvā nimnabhede % yaḥ paśyati surān imān // BrP_151.28 //
iha cāmutra vā nimnaṃ $ na kiṃcit tasya vidyate &
sarvonnatim avāpyāsau % modate divi śakravat // BrP_151.29 //
{brahmovāca: }
nandītaṭam iti khyātaṃ $ tīrthaṃ vedavido viduḥ &
tasya prabhāvaṃ vakṣyāmi % śṛṇu yatnena nārada // BrP_152.1 //
atriputro mahātejāś $ candramā iti viśrutaḥ &
sarvān vedāṃś ca vidhivad % dhanurvedaṃ yathāvidhi // BrP_152.2 //
adhītya jīvāt sarvāś ca $ vidyāś cānyā mahāmate &
gurupūjāṃ karomīti % jīvam āha sa candramāḥ \
bṛhaspatis tadā prāha # candraṃ śiṣyaṃ mudānvitaḥ // BrP_152.3 //
{bṛhaspatir uvāca: }
mama priyā tu jānīte $ tārā ratisamaprabhā //* BrP_152.4 //
{brahmovāca: }
praṣṭuṃ tāṃ ca tadā prāyād $ antar veśma sa candramāḥ &
tārāṃ tārāmukhīṃ dṛṣṭvā % jagṛhe tāṃ kareṇa saḥ // BrP_152.5 //
svaveśma prati tāṃ lobhād $ balād ākarṣayat tadā &
tāvad dhairyanidhir jñānī % matimān vijitendriyaḥ // BrP_152.6 //
yāvan na kāminīnetra- $ vāgurābhir nibadhyate &
viśeṣato rahaḥsaṃsthāṃ % kāminīm āyatekṣaṇām // BrP_152.7 //
vilokya na mano yāti $ kasya kāmeṣu vaśyatām &
ata evānyapuruṣa- % darśanaṃ na kadācana // BrP_152.8 //
kulavadhvā rahaḥ kāryaṃ $ bhītayā śīlavipluteḥ &
vijñāya tat parijanāt % sahasotthāya nirgataḥ // BrP_152.9 //
dṛṣṭvā tad duṣkṛtaṃ karma $ bṛhaspatir udāradhīḥ &
śaśāpa kopāc cākṣipya % vāgbhir vipriyakāribhiḥ // BrP_152.10 //
parābhibhūtām ālokya $ kāntāṃ kaḥ soḍhum īśvaraḥ &
yuyudhe tena jīvo 'pi % devaś candramasā ruṣā // BrP_152.11 //
na śāpair hanyate candro $ nāyudhaiḥ suramantritaiḥ &
bṛhaspatipraṇītaiś ca % na mantrair hanyate śaśī // BrP_152.12 //
tadā candras tu tāṃ tārāṃ $ nītvā saṃsthāpya mandire &
bubhuje bahuvarṣāṇi % rohiṇīṃ cākutobhayaḥ // BrP_152.13 //
na jīyeta tadā devair $ na kopaiḥ śāpamantrakaiḥ &
na rājabhir na ṛṣibhir % na sāmnā bhedadaṇḍanaiḥ // BrP_152.14 //
yadā bhāryāṃ na lebhe 'sau $ guruḥ sarvaprayatnataḥ &
sarvopāyakṣaye jīvas % tadā nītim athāsmarat // BrP_152.15 //
apamānaṃ puraskṛtya $ mānaṃ kṛtvā tu pṛṣṭhataḥ &
svārtham uddharate prājñaḥ % svārthabhraṃśo hi mūrkhatā // BrP_152.16 //
sādhyaṃ kenāpy upāyena $ jānadbhiḥ puruṣaiḥ phalam &
vṛthābhimāninaḥ śīghraṃ % vipadyante vimohitāḥ // BrP_152.17 //
evaṃ niścitya medhāvī $ śukraṃ gatvā nyavedayat &
tam āgataṃ kavir jñātvā % saṃmānenābhyanandayat // BrP_152.18 //
upaviṣṭaṃ suviśrāntaṃ $ pūjitaṃ ca yathāvidhi &
paryapṛcchad daityagurus % tadāgamanakāraṇam // BrP_152.19 //
gṛhāgatasya vimukhāḥ $ śatravo 'py uttamā nahi &
tasmai sa vistareṇāha % bhāryāharaṇam āditaḥ // BrP_152.20 //
bṛhaspates tadā vākyaṃ $ śrutvā kopānvitaḥ kaviḥ &
aparādhaṃ tu candrasya % mene śiṣyasya nārada \
atikramam imaṃ śrutvā # kopāt kavir athābravīt // BrP_152.21 //
{śukra uvāca: }
tadā bhokṣye tadā pāsye $ tadā svapsye tadā vade &
yadānaye priyāṃ bhrātas % tava bhāryāṃ parārditām // BrP_152.22 //
tām ānīya bhavaṃ pūjya $ candraṃ śaptvā gurudruham &
paścād bhokṣye mahābāho % śṛṇu vācaṃ graheśvara // BrP_152.23 //
{brahmovāca: }
evam uktvā sa jīvena $ daityācāryo jagāma ha &
śivam ārādhya yatnena % paraṃ sāmarthyam āptavān // BrP_152.24 //
varān avāpya vividhāñ $ śaṃkarād bhāvapūjitāt &
śivaprasādāt kiṃ nāma % dehinām iha durlabham // BrP_152.25 //
jagāma śukro jīvena $ tārayā yatra candramāḥ &
vartate taṃ śaśāpoccaiḥ % śṛṇu tvaṃ candra me vacaḥ // BrP_152.26 //
yasmāt pāpataraṃ karma $ tvayā pāpa madāt kṛtam &
kuṣṭhī bhūyās tataś candraṃ % śaśāpaivaṃ ruṣā kaviḥ // BrP_152.27 //
kaviśāpapradagdho 'bhūt $ tadaiva mṛgalāñchanaḥ &
prāpuḥ kṣayaṃ na ke nāma % gurusvāmisakhidruhaḥ // BrP_152.28 //
tatyāja tāṃ sa candro 'pi $ tāṃ tārāṃ jagṛhe kaviḥ &
śukro 'pi devān āhūya % ṛṣīn pitṛgaṇāṃs tathā // BrP_152.29 //
nadīr nadāṃś ca vividhān $ oṣadhīś ca pativratāḥ &
tataḥ saṃpraṣṭum ārebhe % tārāvṛttaviniṣkrayam // BrP_152.30 //
tataḥ śrutiḥ surān āha $ gautamyāṃ bhaktitas tv iyam &
snānaṃ karotu jīvena % tārā pūtā bhaviṣyati // BrP_152.31 //
rahasyam etat paramaṃ $ na kathyaṃ yasya kasyacit &
sarvāsv api daśāsv eha % śaraṇaṃ gautamī nṛṇām // BrP_152.32 //
tathākaroc caiva tārā $ bhartrā snānaṃ yathāvidhi &
puṣpavṛṣṭir abhūt tatra % jayaśabdo vyavartata // BrP_152.33 //
punar vai devā adaduḥ $ punar manuṣyā uta &
rājānaḥ satyaṃ kṛṇvānā % brahmajāyāṃ punar daduḥ // BrP_152.34 //
punar dattvā brahmajāyāṃ $ kṛtāṃ devair akalmaṣām &
sarvaṃ kṣemam abhūt tatra % tasmāt tīrthaṃ mahāmune // BrP_152.35 //
punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām BrP_152.36a
sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune BrP_152.36b
tad abhūt sakalāghaughadhvaṃsanaṃ sarvakāmadam BrP_152.36c
ānandaṃ kṣemam abhavat surāṇām asurāriṇām BrP_152.36d
bṛhaspateś ca śukrasya $ tārāyāś ca viśeṣataḥ &
paramānandam āpanno % gurur gaṅgām abhāṣata // BrP_152.37 //
{gurur uvāca: }
tvaṃ gautami sadā pūjyā $ sarveṣām api muktidā &
viśeṣatas tu siṃhasthe % mayi trailokyapāvanī // BrP_152.38 //
bhaviṣyasi saricchreṣṭhe $ sarvatīrthaiḥ samanvitā &
yāni kāni ca tīrthāni % svargamṛtyurasātale \
tvāṃ snātuṃ tāni yāsyanti # mayi siṃhasthite 'mbike // BrP_152.39 //
{brahmovāca: }
dhanyaṃ yaśasyam āyuṣyam $ ārogyaśrīvivardhanam &
saubhāgyaiśvaryajananaṃ % tīrtham ānandanāmakam // BrP_152.40 //
tatra pañca sahasrāṇi $ tīrthāny āha sa gautamaḥ &
smaraṇāt paṭhanād vāpi % iṣṭaiḥ saṃyujyate sadā // BrP_152.41 //
śivasyātra niviṣṭasya $ nandī gaṅgātaṭe 'niśam &
sākṣāc caraty asau dharmas % tasmān nandītaṭaṃ smṛtam \
ānandam api tat tīrthaṃ # sarvānandavivardhanāt // BrP_152.42 //
{brahmovāca: }
bhāvatīrtham iti proktaṃ $ yatra sākṣād bhavaḥ sthitaḥ &
aśeṣajagadantastho % bhūtātmā saccidākṛtiḥ // BrP_153.1 //
tatremāṃ śṛṇu vakṣyāmi $ kathāṃ puṇyatamāṃ śubhām &
sūryavaṃśakaraḥ śrīmān % kṣatriyāṇāṃ dhuraṃdharaḥ // BrP_153.2 //
prācīnabarhir ākhyātaḥ $ sarvadharmeṣu pāragaḥ &
tisraḥ koṭyo 'rdhakoṭiś ca % varṣāṇāṃ rājya āsthitaḥ // BrP_153.3 //
tasyedṛśaṃ vrataṃ cāsīd $ yad ahaṃ yauvanacyutaḥ &
bhaveyaṃ priyayā vāpi % putrair vā priyavastubhiḥ // BrP_153.4 //
viyujyeyaṃ tato rājyaṃ $ tyakṣye 'haṃ nātra saṃśayaḥ &
vivekināṃ kulīnānām % idam evocitaṃ nṛṇām // BrP_153.5 //
sthīyate vijane kvāpi $ viraktair vibhavakṣaye &
tasmin praśāsati mahīṃ % na viyogaḥ priyaiḥ kvacit // BrP_153.6 //
nādhivyādhī na durbhikṣaṃ $ na bandhukalaho nṛṇām &
tasmiñ śāsati rājyaṃ tu % na ca kaścid viyujyate // BrP_153.7 //
tataḥ putrārtham akarod $ yajñaṃ rājā mahāmatiḥ &
tataḥ prasanno bhagavān % varaṃ prādād yathepsitam // BrP_153.8 //
gautamītīrasaṃsthāya $ rājñe devo maheśvaraḥ &
putraṃ dehīti rājā vai % bhavaṃ prāha sa bhāryayā // BrP_153.9 //
bhavaḥ prāha nṛpaṃ prītyā $ paśya netraṃ tṛtīyakam &
tataḥ paśyati rājendre % bhavasyākṣi tu mānada // BrP_153.10 //
cakṣurdīptyābhavat putro $ mahimā nāma viśrutaḥ &
yenākāri stutiḥ puṇyā % mahimna iti viśrutā // BrP_153.11 //
kim alabhyaṃ bhagavati $ prasanne tripurāntake &
yaṃ nityam anuvartante % haribrahmādayaḥ surāḥ // BrP_153.12 //
prāptaputraś ca nṛpatis $ tīrthaśraiṣṭhyam ayācata &
mahāpāpamahāroga- % mahāvyasanināṃ nṛṇām // BrP_153.13 //
nānāvipadgaṇārtānāṃ $ sarvābhimatalabdhaye &
prādāj jyaiṣṭhyaṃ bhavaś cāpi % bhāvatīrthaṃ tad ucyate // BrP_153.14 //
tatra snānena dānena $ sarvān kāmān avāpnuyāt &
bhavaprasādād abhavat % sutaḥ prācīnabarhiṣaḥ // BrP_153.15 //
mahimā gautamītīre $ bhāvatīrthaṃ tad ucyate &
tatra saptati tīrthāni % puṇyāny akhiladāni ca // BrP_153.16 //
{brahmovāca: }
sahasrakuṇḍam ākhyātaṃ $ tīrthaṃ vedavido viduḥ &
yasya smaraṇamātreṇa % sukhī saṃpadyate naraḥ // BrP_154.1 //
purā dāśarathī rāmaḥ $ setuṃ baddhvā mahārṇave &
laṅkāṃ dagdhvā ripūn hatvā % rāvaṇādīn raṇe śaraiḥ // BrP_154.2 //
vaidehīṃ ca samāsādya $ rāmo vacanam abravīt &
paśyatsu lokapāleṣu % tasyācārye puraḥ sthite // BrP_154.3 //
agnau śuddhigatāṃ sītāṃ $ rāmo lakṣmaṇasaṃnidhau &
ehi vaidehi śuddhāsi % aṅkam āroḍhum arhasi // BrP_154.4 //
nety uvāca tadā śrīmān $ aṅgado hanumāṃs tathā &
ayodhyāyāṃ tu vaidehi % sārdhaṃ yāmaḥ suhṛjjanaiḥ // BrP_154.5 //
tatra śuddhim avāpyātha $ punar bhrātṛṣu mātṛṣu &
laukikeṣv api paśyatsu % tataḥ śuddhā nṛpātmajā // BrP_154.6 //
ayodhyāyāṃ supuṇye 'hni $ aṅkam āroḍhum arhasi &
asyāś caritraviṣaye % saṃdehaḥ kasya jāyate // BrP_154.7 //
lokāpavādas tad api $ nirasyaḥ svajaneṣu hi &
tayor vākyam anādṛtya % lakṣmaṇaḥ savibhīṣaṇaḥ // BrP_154.8 //
rāmaś ca jāmbavāṃś caiva $ tām āhvayan nṛpātmajām &
svastīty uktā devatābhī % rājño 'ṅkaṃ cāruroha sā // BrP_154.9 //
muditās te yayuḥ śīghraṃ $ puṣpakeṇa virājatā &
ayodhyāṃ nagarīṃ prāpya % tathā rājyaṃ svakaṃ tu yat // BrP_154.10 //
muditās te 'bhavan sarve $ sadā rāmānuvartinaḥ &
tataḥ katipayāheṣu % anāryebhyo virūpikām // BrP_154.11 //
vācaṃ śrutvā sa tatyāja $ gurviṇīṃ tām ayonijām &
mithyāpavādam api hi % na sahante kulonnatāḥ // BrP_154.12 //
vālmīker munimukhyasya $ āśramasya samīpataḥ &
tatyāja lakṣmaṇaḥ sītām % aduṣṭāṃ rudatīṃ rudan // BrP_154.13 //
nollaṅghyājñā gurūṇām ity $ asau tad akarod bhiyā &
tataḥ katipayāheṣu % vyatīteṣu nṛpātmajaḥ // BrP_154.14 //
rāmaḥ saumitriṇā sārdhaṃ $ hayamedhāya dīkṣitaḥ &
tatraivājagmatur ubhau % rāmaputrau yaśasvinau // BrP_154.15 //
lavaḥ kuśaś ca vikhyātau $ nāradāv iva gāyakau &
rāmāyaṇaṃ samagraṃ tad % gandharvāv iva susvarau // BrP_154.16 //
rāmasya caritaṃ sarvaṃ $ gāyamānau samīyatuḥ &
yajñavāṭaṃ rājasutau % hetubhir lakṣitau tadā // BrP_154.17 //
rāmaputrāv ubhau śūrau $ vaidehyās tanayāv iti &
tāv ānīya tataḥ putrāv % abhiṣicya yathākramam // BrP_154.18 //
aṅkārūḍhau tataḥ kṛtvā $ sasvaje tau punaḥ punaḥ &
saṃsāraduḥkhakhinnānām % agatīnāṃ śarīriṇām // BrP_154.19 //
putrāliṅganam evātra $ paraṃ viśrāntikāraṇam &
muhur āliṅgya tau putrau % muhuḥ svajati cumbati // BrP_154.20 //
kim apy antar dhyāyati ca $ niḥśvasaty api vai muhuḥ &
etasminn antare prāptā % rākṣasā laṅkavāsinaḥ // BrP_154.21 //
sugrīvo hanumāṃś caiva $ aṅgado jāmbavāṃs tathā &
anye ca vānarāḥ sarve % vibhīṣaṇapuraḥsarāḥ // BrP_154.22 //
te cāgatya nṛpaṃ prāptāḥ $ siṃhāsanam upasthitam &
sītām adṛṣṭvā hanumān % aṅgadaḥ kanakāṅgadaḥ // BrP_154.23 //
kva gatāyonijā mātā $ eko rāmo 'tra dṛśyate &
rāmeṇa sā parityaktā % ity ūcur dvārapālakāḥ // BrP_154.24 //
paśyatsu lokapāleṣu $ ārye tatra pravādini &
agnau śuddhigatāṃ sītāṃ % kiṃ tu rājā niraṅkuśaḥ // BrP_154.25 //
utpannair laukikair vākyai $ rāmas tyajati tāṃ priyām &
mariṣyāva iti hy uktvā % gautamīṃ punar īyatuḥ // BrP_154.26 //
rāmas tau pṛṣṭhato 'bhyetya $ ayodhyāvāsibhiḥ saha &
āgatya gautamīṃ tatra % 'kurvaṃs te paramaṃ tapaḥ // BrP_154.27 //
smāraṃ smāraṃ niśvasantas $ tāṃ sītāṃ lokamātaram &
saṃsārāsthāvirahitā % gautamīsevanotsukāḥ // BrP_154.28 //
lokatrayapatiḥ sākṣād $ rāmo 'nujasamanvitaḥ &
prāptaḥ snātvā ca gautamyāṃ % śivārādhanatatparaḥ // BrP_154.29 //
paritāpaṃ jahau sarvaṃ $ sahasraparivāritaḥ &
yatra cāsīt sa vṛttāntaḥ % sahasrakuṇḍam ucyate // BrP_154.30 //
daśāparāṇi tīrthāni $ tatra sarvārthadāni ca &
tatra snānaṃ ca dānaṃ ca % sahasraphaladāyakam // BrP_154.31 //
yatra śrīgautamītīre $ vasiṣṭhādimunīśvaraiḥ &
sarvāpattārakaṃ homam % akārayad aghāntakam // BrP_154.32 //
sahasrasaṃkhyāyukteṣu $ kuṇḍeṣu vasudhārayā &
sarvān apekṣitān kāmān % avāpāsau mahātapāḥ // BrP_154.33 //
gautamyāḥ saridambāyāḥ $ prasādād rākṣasāntakaḥ &
sahasrakuṇḍābhidhaṃ tad % abhūt tīrthaṃ mahāphalam // BrP_154.34 //
{brahmovāca: }
kapilatīrtham ākhyātaṃ $ tad evāṅgirasaṃ smṛtam &
tad evādityam ākhyātaṃ % saiṃhikeyaṃ tad ucyate // BrP_155.1 //
gautamyā dakṣiṇe pāre $ ādityān munisattama &
ayājayann aṅgiraso % dakṣiṇāṃ te bhuvaṃ daduḥ // BrP_155.2 //
aṅgirobhyas tadādityās $ tapase 'ṅgiraso yayuḥ &
sā bhūmiḥ saiṃhikī bhūtvā % janān sarvān abhakṣayat // BrP_155.3 //
tatrasus te janāḥ sarve $ aṅgirobhyo nyavedayan &
vibhītā jñānato jñātvā % bhuvaṃ tāṃ saiṃhikīm iti // BrP_155.4 //
ādityān anugatvātha $ vācam aṅgiraso 'bruvan &
bhuvaṃ gṛhṇantu yā dattā % nety ādityās tadābruvan // BrP_155.5 //
nivṛttāṃ dakṣiṇāṃ naiva $ pratigṛhṇanti sūrayaḥ &
svadattāṃ paradattāṃ vā % yo hareta vasuṃdharām // BrP_155.6 //
ṣaṣṭir varṣasahasrāṇi $ viṣṭhāyāṃ jāyate kṛmiḥ &
bhūmeḥ svaparadattāyā % haraṇān nādhikaṃ kvacit // BrP_155.7 //
pāpam asti mahāraudraṃ $ na svīkurmaḥ punas tu tām &
evaṃ yadā svadattāyā % haraṇe kiṃ tadā bhavet // BrP_155.8 //
tathāpi krayarūpeṇa $ gṛhṇīmo dakṣiṇāṃ bhuvam &
tathety ukte tu te devāḥ % kapilāṃ śubhalakṣaṇām // BrP_155.9 //
gaṅgāyā dakṣiṇe pāre $ bhuvaḥ sthāne tu tāṃ daduḥ &
bhuktimuktipradaḥ sākṣād % viṣṇus tiṣṭhati mūrtimān // BrP_155.10 //
kapilāsaṃgamaṃ tac ca $ sarvāghaughavināśanam &
tatrābhavad dānatoyād % āpagā kapilābhidhā // BrP_155.11 //
sasyavatyā api bhuvo $ dānād godānam uttamam &
lokarakṣāṃ cakārāsau % kṛtvā vinimayaṃ muniḥ // BrP_155.12 //
yatra tīrthe ca tad vṛttaṃ $ gotīrthaṃ tad udāhṛtam &
puṇyadaṃ tatra tīrthānāṃ % śatam uktaṃ manīṣibhiḥ // BrP_155.13 //
tatra snānena dānena $ bhūmidānaphalaṃ labhet &
saṃgatā gaṅgayā tac ca % kapilāsaṃgamaṃ viduḥ // BrP_155.14 //
{brahmovāca: }
śaṅkhahradaṃ nāma tīrthaṃ $ yatra śaṅkhagadādharaḥ &
tatra snātvā ca taṃ dṛṣṭvā % mucyate bhavabandhanāt // BrP_156.1 //
tatredaṃ vṛttam ākhyāsye $ bhuktimuktipradāyakam &
purā kṛtayugasyādau % brahmaṇaḥ sāmagāyinaḥ // BrP_156.2 //
brahmāṇḍāgārasaṃbhūtā $ rākṣasā bahurūpiṇaḥ &
brahmāṇaṃ khādituṃ prāptā % balonmattā dhṛtāyudhāḥ // BrP_156.3 //
tadāham abravaṃ viṣṇuṃ $ rakṣaṇāya jagadgurum &
sa viṣṇus tāni rakṣāṃsi % hantuṃ cakreṇa codyataḥ // BrP_156.4 //
chittvā cakreṇa rakṣāṃsi $ śaṅkham āpūrayat tadā &
niṣkaṇṭakaṃ talaṃ kṛtvā % svargaṃ nirvairam eva ca // BrP_156.5 //
tato harṣaprakarṣeṇa $ śaṅkham āpūrayad dhariḥ &
tato rakṣāṃsi sarvāṇi % hy anīnaśur aśeṣataḥ // BrP_156.6 //
yatraitad vṛttam akhilaṃ $ viṣṇuśaṅkhaprabhāvataḥ &
śaṅkhatīrthaṃ tu tat proktaṃ % sarvakṣemakaraṃ nṛṇām // BrP_156.7 //
sarvābhīṣṭapradaṃ puṇyaṃ $ smaraṇān maṅgalapradam &
āyurārogyajananaṃ % lakṣmīputrapravardhanam // BrP_156.8 //
smaraṇāt paṭhanād vāpi $ sarvakāmān avāpnuyāt &
tīrthānām ayutaṃ tatra % sarvapāpanudaṃ mune // BrP_156.9 //
tīrthāny ayutasaṃkhyāni $ sarvapāpaharāṇi ca &
yeṣāṃ prabhāvaṃ jānāti % vaktuṃ devo maheśvaraḥ // BrP_156.10 //
pāpakṣayapratinidhir $ naitebhyo 'sty aparaḥ kvacit //* BrP_156.11 //
{brahmovāca: }
kiṣkindhātīrtham ākhyātaṃ $ sarvakāmapradaṃ nṛṇām &
sarvapāpapraśamanaṃ % yatra saṃnihito bhavaḥ // BrP_157.1 //
tasya svarūpaṃ vakṣyāmi $ yatnena śṛṇu nārada &
purā dāśarathī rāmo % rāvaṇaṃ lokarāvaṇam // BrP_157.2 //
kiṣkindhāvāsibhiḥ sārdhaṃ $ jaghāna raṇamūrdhani &
saputraṃ sabalaṃ hatvā % sītām ādāya śatruhā // BrP_157.3 //
bhrātrā saumitriṇā sārdhaṃ $ vānaraiś ca mahābalaiḥ &
vibhīṣaṇena balinā % devaiḥ pratyāgato nṛpaḥ // BrP_157.4 //
kṛtasvastyayanaḥ śrīmān $ puṣpakeṇa virājitaḥ &
yad āsīd dhanarājasya % kāmagenāśugāminā // BrP_157.5 //
ayodhyām agaman sarve $ gacchan gaṅgām apaśyata &
rāmo virāmaḥ śatrūṇāṃ % śaraṇyaḥ śaraṇārthinām // BrP_157.6 //
gautamīṃ tu jagatpuṇyāṃ $ sarvakāmapradāyinīm &
manonayanasaṃtāpa- % nivāraṇaparāyaṇām // BrP_157.7 //
tāṃ dṛṣṭvā nṛpatiḥ śrīmān $ gaṅgātīram athāviśat &
tāṃ dṛṣṭvā prāha nṛpatir % harṣagadgadayā girā \
harīn sarvān athāmantrya # hanumatpramukhān mune // BrP_157.8 //
{rāma uvāca: }
asyāḥ prabhāvād dharayo $ yo 'sau mama pitā prabhuḥ &
sarvapāpavinirmuktas % tato yātas triviṣṭapam // BrP_157.9 //
iyaṃ janitrī sakalasya jantor BrP_157.10a
bhuktipradā muktim athāpi dadyāt BrP_157.10b
pāpāni hanyād api dāruṇāni BrP_157.10c
kānyānayāsty atra nadī samānā BrP_157.10d
hatāni śaśvad duritāni caiva BrP_157.11a
asyāḥ prabhāvād arayaḥ sakhāyaḥ BrP_157.11b
vibhīṣaṇo maitram upaiti nityaṃ BrP_157.11c
sītā ca labdhā hanumāṃś ca bandhuḥ BrP_157.11d
laṅkā ca bhagnā sagaṇaṃ hi rakṣo BrP_157.12a
hataṃ hi yasyāḥ parisevanena BrP_157.12b
yāṃ gautamo devavaraṃ prapūjya BrP_157.12c
śivaṃ śaraṇyaṃ sajaṭām avāpa BrP_157.12d
seyaṃ janitrī sakalepsitānām BrP_157.13a
amaṅgalānām api saṃnihantrī BrP_157.13b
jagatpavitrīkaraṇaikadakṣā BrP_157.13c
dṛṣṭādya sākṣāt saritāṃ savitrī BrP_157.13d
kāyena vācā manasā sadaināṃ BrP_157.14a
vrajāmi gaṅgāṃ śaraṇaṃ śaraṇyām BrP_157.14b
{brahmovāca: }
etat samākarṇya vaco nṛpasya BrP_157.15a
tatrāplavan harayaḥ sarva eva BrP_157.15b
pūjāṃ cakrur vidhivat te pṛthak ca BrP_157.15c
puṣpair anekaiḥ sarvalokopahāraiḥ BrP_157.15d
saṃpūjya śarvaṃ nṛpatir yathāvat BrP_157.16a
stutvā vākyaiḥ sarvabhāvopayuktaiḥ BrP_157.16b
te vānarā muditāḥ sarva eva BrP_157.16c
nṛtyaṃ ca gītaṃ ca tathaiva cakruḥ BrP_157.16d
sukhoṣitas tāṃ rajanīṃ mahātmā BrP_157.17a
priyānuyuktaḥ saṃvṛtaḥ premavadbhiḥ BrP_157.17b
duḥkhaṃ jahau sarvam amitrasaṃbhavaṃ BrP_157.17c
kiṃ nāpyate gautamīsevanena BrP_157.17d
savismayaḥ paśyati bhṛtyavargaṃ BrP_157.18a
godāvarīṃ stauti ca saṃprahṛṣṭaḥ BrP_157.18b
saṃmānayan bhṛtyagaṇaṃ samagram BrP_157.18c
avāpa rāmaḥ kamapi pramodam BrP_157.18d
punaḥ prabhāte vimale tu sūrye BrP_157.18e
vibhīṣaṇo dāśarathiṃ babhāṣe BrP_157.18f
{vibhīṣaṇa uvāca: }
nādyāpi tṛptās tu bhavāma tīrthe BrP_157.19a
kaṃcic ca kālaṃ nivasāma cātra BrP_157.19b
vatsyāma cātraiva parāś catasro BrP_157.19c
rātrīr atho yāma vṛtās tv ayodhyām BrP_157.19d
{brahmovāca: }
tasyātha vākyaṃ harayo 'numenire BrP_157.20a
tathaiva rātrīr aparāś catasraḥ BrP_157.20b
saṃpūjya devaṃ sakaleśvaraṃ taṃ BrP_157.20c
bhrātṛpriyaṃ tīrtham atho jagāma BrP_157.20d
siddheśvaraṃ nāma jagatprasiddhaṃ BrP_157.21a
yasya prabhāvāt prabalo daśāsyaḥ BrP_157.21b
evaṃ tu pañcāham athoṣire te BrP_157.21c
svaṃ svaṃ pratiṣṭhāpitaliṅgam arcya BrP_157.21d
śuśrūṣaṇaṃ tatra karoti vāyoḥ BrP_157.22a
suto 'nugāmī hanumān nṛpasya BrP_157.22b
gacchan nṛpendro hanumantam āha BrP_157.22c
liṅgāni sarvāṇi visarjayasva BrP_157.22d
matsthāpitāny uttamamantravidbhis BrP_157.23a
tathetaraiḥ śaṃkarakiṃkaraiś ca BrP_157.23b
nodvāsya pūjāṃ paraśaṃkareṇa BrP_157.23c
bāhyaṃ samāyojyam aho bhavasya BrP_157.23d
tiṣṭhanti susthās tadanādareṇa BrP_157.24a
te khaḍgapattrādiṣu saṃbhavanti BrP_157.24b
ye 'śraddadhānāḥ śivaliṅgapūjāṃ BrP_157.24c
vidhāya kṛtyaṃ na samācaranti BrP_157.24d
yathocitaṃ te yamakiṃkarair hi BrP_157.25a
pacyanta evākhiladurgatīṣu BrP_157.25b
rāmājñayā vāyusuto jagāma BrP_157.25c
dorbhyāṃ na cotpāṭayituṃ śaśāka BrP_157.25d
tataḥ svapucchena grahītukāmaḥ BrP_157.26a
saṃveṣṭya liṅgaṃ tu visṛṣṭakāmaḥ BrP_157.26b
naivāśakat tan mahad adbhutaṃ syāt BrP_157.26c
kapīśvarāṇāṃ nṛpates tathaiva BrP_157.26d
kaś cālayel labdhamahānubhāvaṃ BrP_157.27a
maheśaliṅgaṃ puruṣo manasvī BrP_157.27b
tan niścalaṃ prekṣya mahānubhāvo BrP_157.27c
nṛpapravīraḥ sahasā jagāma BrP_157.27d
viprān athāmantrya vidhāya pūjāṃ BrP_157.28a
pradakṣiṇīkṛtya ca rāmacandraḥ BrP_157.28b
śuddhātiśuddhena hṛdākhilais tair BrP_157.28c
liṅgāni sarvāṇi nanāma rāmaḥ BrP_157.28d
kiṣkindhavāsipravarair aśeṣaiḥ BrP_157.29a
saṃsevitaṃ tīrtham ato babhūva BrP_157.29b
atrāplavād eva mahānti pāpāny BrP_157.29c
api kṣayaṃ yānti na saṃśayo 'tra BrP_157.29d
punaś ca gaṅgāṃ praṇanāma bhaktyā BrP_157.30a
prasīda mātar mama gautamīti BrP_157.30b
jalpan muhur vismitacittavṛttir BrP_157.30c
vilokayan praṇaman gautamīṃ tām BrP_157.30d
tataḥ prabhṛty etad atīva puṇyaṃ BrP_157.31a
kiṣkindhatīrthaṃ vibudhā vadanti BrP_157.31b
paṭhet smared vāpi śṛṇoti bhaktyā BrP_157.31c
pāpāpahaṃ kiṃ punaḥ snānadānaiḥ BrP_157.31d
{brahmovāca: }
vyāsatīrtham iti khyātaṃ $ prācetasam ataḥ param &
nātaḥ parataraṃ kiṃcit % pāvanaṃ sarvasiddhidam // BrP_158.1 //
daśa me mānasāḥ putrāḥ $ sraṣṭāro jagatām api &
antaṃ jijñāsavas te vai % pṛthivyā jagmur ojasā // BrP_158.2 //
punaḥ sṛṣṭāḥ punas te 'pi $ yātās tān samavekṣitum &
naiva te 'pi samāyātā % ye gatās te gatā gatāḥ // BrP_158.3 //
tadotpannā mahāprājñā $ divyā āṅgiraso mune &
vedavedāṅgatattvajñāḥ % sarvaśāstraviśāradāḥ // BrP_158.4 //
te 'nujñātā aṅgirasā $ guruṃ natvā tapodhanāḥ &
tapase niścitāḥ sarve % naiva pṛṣṭvā tu mātaram // BrP_158.5 //
sarvebhyo hy adhikā mātā $ gurubhyo gauraveṇa hi &
tadā nārada kopena % sā śaśāpa tadātmajān // BrP_158.6 //
{mātovāca: }
mām anādṛtya ye putrāḥ $ pravṛttāś carituṃ tapaḥ &
sarvair api prakārais tan % na teṣāṃ siddhim eṣyati // BrP_158.7 //
{brahmovāca: }
nānādeśāṃś ca cinvānās $ tapaḥsiddhiṃ na yānti ca &
vighnam anveti tān sarvān % itaś cetaś ca dhāvataḥ // BrP_158.8 //
kvāpi tad rākṣasair vighnaṃ $ kvāpi tan mānuṣair abhūt &
pramadābhiḥ kvacic cāpi % kvāpi taddehadoṣataḥ // BrP_158.9 //
evaṃ tu bhramamāṇās te $ yayuḥ sarve taponidhim &
agastyaṃ tapatāṃ śreṣṭhaṃ % kumbhayoniṃ jagadgurum // BrP_158.10 //
namaskṛtvā hy āṅgirasā $ hy agnivaṃśasamudbhavāḥ &
dakṣiṇāśāpatiṃ śāntaṃ % vinītāḥ praṣṭum udyatāḥ // BrP_158.11 //
{āṅgirasā ūcuḥ: }
bhagavan kena doṣeṇa $ tapo 'smākaṃ na sidhyati &
nānāvidhair apy upāyaiḥ % kurvatāṃ ca punaḥ punaḥ // BrP_158.12 //
kiṃ kurmaḥ kaḥ prakāro 'tra $ tapasy eva bhavāma kim &
upāyaṃ brūhi viprendra % jyeṣṭho 'si tapasā dhruvam // BrP_158.13 //
jñātāsi jñānināṃ brahman $ vaktāsi vadatāṃ varaḥ &
śānto 'si yamināṃ nityaṃ % dayāvān priyakṛt tathā // BrP_158.14 //
akrodhanaś ca na dveṣṭā $ tasmād brūhi vivakṣitam &
sāhaṃkārā dayāhīnā % gurusevāvivarjitāḥ \
asatyavādinaḥ krūrā # na te tattvaṃ vijānate // BrP_158.15 //
{brahmovāca: }
agastyaḥ prāha tān sarvān $ kṣaṇaṃ dhyātvā śanaiḥ śanaiḥ //* BrP_158.16 //
{agastya uvāca: }
śāntātmāno bhavanto vai $ sraṣṭāro brahmaṇā kṛtāḥ &
na paryāptaṃ tapaś cābhūt % smaradhvaṃ smayakāraṇam // BrP_158.17 //
brahmaṇā nirmitāḥ pūrvaṃ $ ye gatāḥ sukham edhate &
ye gatāḥ punar anveṣṭuṃ % te ca tv āṅgiraso 'bhavan // BrP_158.18 //
te yūyaṃ ca punaḥ kāle $ yātā yātāḥ śanaiḥ śanaiḥ &
prajāpater apy adhikā % bhavitāro na saṃśayaḥ // BrP_158.19 //
ito yāntu tapas taptuṃ $ gaṅgāṃ trailokyapāvanīm &
nopāyo 'nyo 'sti saṃsāre % vinā gaṅgāṃ śivapriyām // BrP_158.20 //
tatrāśrame puṇyadeśe $ jñānadaṃ pūjayiṣyatha &
sa cchedayiṣyaty akhilaṃ % saṃśayaṃ vo mahāmatiḥ \
na siddhiḥ kvāpi keṣāṃcid # vinā sadguruṇā yataḥ // BrP_158.21 //
{brahmovāca: }
te tam ūcur munivaraṃ $ jñānadaḥ ko 'bhidhīyate &
brahmā viṣṇur maheśo vā % ādityo vāpi candramāḥ // BrP_158.22 //
agniś ca varuṇaḥ kaḥ syāj $ jñānado munisattama &
agastyaḥ punar apy āha % jñānadaḥ śrūyatām ayam // BrP_158.23 //
yā āpaḥ so 'gnir ity ukto $ yo 'gniḥ sūryaḥ sa ucyate &
yaś ca sūryaḥ sa vai viṣṇur % yaś ca viṣṇuḥ sa bhāskaraḥ // BrP_158.24 //
yaś ca brahmā sa vai rudro $ yo rudraḥ sarvam eva tat &
yasya sarvaṃ tu taj jñānaṃ % jñānadaḥ so 'tra kīrtyate // BrP_158.25 //
deśikaprerakavyākhyā- $ kṛdupādhyāyadehadāḥ &
guravaḥ santi bahavas % teṣāṃ jñānaprado mahān // BrP_158.26 //
tad eva jñānam atroktaṃ $ yena bhedo vihanyate &
eka evādvayaḥ śaṃbhur % indramitrāgnināmabhiḥ \
vadanti bahudhā viprā # bhrāntopakṛtihetave // BrP_158.27 //
{brahmovāca: }
etac chrutvā muner vākyaṃ $ gāthā gāyanta eva te &
jagmuḥ pañcottarāṃ gaṅgāṃ % pañca jagmuś ca dakṣiṇām // BrP_158.28 //
agastyenoditān devān $ pūjayanto yathāvidhi &
āsaneṣu viśeṣeṇa % hy āsīnās tattvacintakāḥ // BrP_158.29 //
teṣāṃ sarve suragaṇāḥ $ prītimanto 'bhavan mune &
sraṣṭṛtvaṃ tu yugādau yat % kalpitaṃ viśvayoninā // BrP_158.30 //
adharmāṇāṃ nivṛttyarthaṃ $ vedānāṃ sthāpanāya ca &
lokānām upakārārthaṃ % dharmakāmārthasiddhaye // BrP_158.31 //
purāṇasmṛtivedārtha- $ dharmaśāstrārthaniścaye &
sraṣṭṛtvaṃ jagatām iṣṭaṃ % tādṛgrūpā bhaviṣyatha // BrP_158.32 //
prajāpatitvaṃ teṣāṃ vai $ bhaviṣyati śanaiḥ kramāt &
yadā hy adharmo bhavitā % vedānāṃ ca parābhavaḥ // BrP_158.33 //
vedānāṃ vyasanaṃ tebhyo $ bhāvivyāsās tatas tu te &
yadā yadā tu dharmasya % glānir vedasya dṛśyate // BrP_158.34 //
tadā tadā tu te vyāsā $ bhaviṣyanty upakāriṇaḥ &
teṣāṃ yat tapasaḥ sthānaṃ % gaṅgāyās tīram uttamam // BrP_158.35 //
tatra tatra śivo viṣṇur $ aham āditya eva ca &
agnir āpaḥ sarvam iti % tatra saṃnihitaṃ sadā // BrP_158.36 //
naitebhyaḥ pāvanaṃ kiṃcin $ naitebhyas tv adhikaṃ kvacit &
tattadākāratāṃ prāptaṃ % paraṃ brahmaiva kevalam // BrP_158.37 //
sarvātmakaḥ śivo vyāpī $ sarvabhāvasvarūpadhṛk &
viśeṣatas tatra tīrthe % sarvaprāṇyanukampayā // BrP_158.38 //
sarvair devair anuvṛtas $ tadanugrahakārakaḥ &
dharmavyāsās tu te jñeyā % vedavyāsās tathaiva ca // BrP_158.39 //
teṣāṃ tīrthaṃ tena nāmnā $ vyapadiṣṭaṃ jagattraye &
pāpapaṅkakṣālanāmbho % mohadhvāntamadāpaham \
sarvasiddhipradaṃ puṃsāṃ # vyāsatīrtham anuttamam // BrP_158.40 //
{brahmovāca: }
vañjarāsaṃgamaṃ nāma $ tīrthaṃ trailokyaviśrutam &
ṛṣibhiḥ sevitaṃ nityaṃ % siddhai rājarṣibhis tathā // BrP_159.1 //
dāsatvam agamat pūrvaṃ $ nāgānāṃ garuḍaḥ khagaḥ &
mātṛdāsyāt tadā duḥkha- % parisaṃtaptamānasaḥ \
kadācic cintayām āsa # rahaḥ sthitvā viniśvasan // BrP_159.2 //
{garuḍa uvāca: }
ta eva dhanyā loke 'smin $ kṛtapuṇyās ta eva hi &
nānyasevā kṛtā yais tu % na yeṣāṃ vyasanāgamaḥ // BrP_159.3 //
sukhaṃ tiṣṭhanti gāyanti $ svapanti ca hasanti ca &
svadehaprabhavo dhanyā % dhig dhig anyavaśe sthitān // BrP_159.4 //
{brahmovāca: }
iti cintāsamāviṣṭo $ jananīm etya duḥkhitaḥ &
paryapṛcchad ameyātmā % vainateyo 'tha mātaram // BrP_159.5 //
{garuḍa uvāca: }
kasyāparādhān mātas tvaṃ $ pitur vā mama vānyataḥ &
dāsītvam āptā vada tat- % kāraṇaṃ mama pṛcchataḥ // BrP_159.6 //
{brahmovāca: }
sābravīt putram ātmīyam $ aruṇasyānujaṃ priyam //* BrP_159.7 //
{vinatovāca: }
naiva kasyāparādho 'sti $ svāparādho mayoditaḥ &
yasyā vākyaṃ viparyeti % sā dāsī syān mayoditam // BrP_159.8 //
kadrūś cāpi tathaivāhaṃ $ sā mayā saṃyutā yayau &
kadrvā mamābhavad vādaś % chadmanāhaṃ tayā jitā // BrP_159.9 //
vidhir hi balavāṃs tāta $ kāṃ kāṃ ceṣṭāṃ na ceṣṭate &
evaṃ dāsītvam agamaṃ % kadrvāḥ kaśyapanandana \
yadā dāsī tu jātāhaṃ # dāso 'bhūs tvaṃ dvijanmaja // BrP_159.10 //
{brahmovāca: }
tūṣṇīṃ tadā babhūvāsau $ garuḍo 'tīva duḥkhitaḥ &
na kiṃcid ūce jananīṃ % cintayan bhavitavyatām // BrP_159.11 //
kadrūḥ kadācit sā prāha $ putrāṇāṃ hitam icchatī &
ātmano bhūtim icchantī % vinatāṃ khagamātaram // BrP_159.12 //
{kadrūr uvāca: }
putraḥ sūryaṃ namaskartuṃ $ tava yāty anivāritaḥ &
aho lokatraye 'py asmin % dhanyāsi bata dāsy api // BrP_159.13 //
{brahmovāca: }
svaduḥkhaṃ gūhamānā sā $ kadrūṃ prāha suvismitā //* BrP_159.14 //
{vinatovāca: }
tava putrās tu kim iti $ raviṃ draṣṭuṃ na yānti ca //* BrP_159.15 //
{kadrūr uvāca: }
putrān madīyān subhage $ naya nāgālayaṃ prati &
samudrasya samīpe tu % tad āste śītalaṃ saraḥ // BrP_159.16 //
{brahmovāca: }
suparṇas tv avahan nāgān $ kadrūṃ ca vinatā tathā &
tataḥ provāca muditā % vainateyasya mātaram // BrP_159.17 //
surāṇāṃ netu nilayaṃ $ garuḍo matsutān iti &
punaḥ prāha sarpamātā % garuḍaṃ vinayānvitam // BrP_159.18 //
{sarpamātovāca: }
putrā me draṣṭum icchanti $ haṃsaṃ trijagatāṃ gurum &
namaskṛtvā tataḥ sūryam % eṣyanti nilayaṃ mama \
haṇḍe tvaṃ naya putrān me # sūryamaṇḍalam anvaham // BrP_159.19 //
{brahmovāca: }
sā vepamānā vinatā $ dīnā kadrūm abhāṣata //* BrP_159.20 //
{vinatovāca: }
nāhaṃ kṣamā sarpamātaḥ $ putro me neṣyate sutān &
dṛṣṭvā dinakaraṃ devaṃ % punar eva prayāntu te // BrP_159.21 //
{brahmovāca: }
vinatā svasutaṃ prāha $ vihagānām adhīśvaram &
namaskartum athecchanti % nāgāḥ svāmitvam āgatāḥ // BrP_159.22 //
bhāsvantam ity uvāceyaṃ $ māṃ sarpajananī haṭhāt &
tathety uktvā sa garuḍo % mām ārohantu pannagāḥ // BrP_159.23 //
tadārūḍhaṃ sarpasainyaṃ $ garuḍaṃ vihagādhipam &
śanaiḥ śanair upagamad % yatra devo divākaraḥ \
te dahyamānās tīkṣṇena # bhānutāpena vivyathuḥ // BrP_159.24 //
{sarpā ūcuḥ: }
nivartasva mahāprājña $ pataṃgāya namo namaḥ &
alaṃ sūryasya sadanaṃ % dagdhāḥ sūryasya tejasā \
yāmas tvayā vā garuḍa # vihāya tvām athāpi vā // BrP_159.25 //
{brahmovāca: }
evaṃ nāgair ucyamāna $ ādityaṃ darśayāmi vaḥ &
ity uktvā gaganaṃ śīghraṃ % jagāmādityasaṃmukhaḥ // BrP_159.26 //
dagdhabhogā nipetus te $ dvīpaṃ taṃ vīraṇaṃ prati &
bahavaḥ śatasāhasrāḥ % pīḍitā dagdhavigrahāḥ // BrP_159.27 //
putrāṇām ārtasaṃnādaṃ $ patitānāṃ mahītale &
āśvāsituṃ samāyātā % tān sā kadrūḥ suvihvalā // BrP_159.28 //
uvāca vinatāṃ kadrūs $ tava putro 'tiduṣkṛtam &
kṛtavān atidurmedhā % yeṣāṃ śāntir na vidyate // BrP_159.29 //
nānyathā kartum āyāti $ svāmivākyaṃ phaṇīśvaraḥ &
sa kāśyapo bṛhattejā % yady atra syād anāmayam // BrP_159.30 //
bhavec caivaṃ kathaṃ śāntiḥ $ putrāṇāṃ mama bhāmini &
kadrvās tad vacanaṃ śrutvā % vinatā hy atibhītavat // BrP_159.31 //
putram āha mahātmānaṃ $ garuḍaṃ vihagādhipam //* BrP_159.32 //
{vinatovāca: }
nedaṃ yuktataraṃ putra $ bhūṣaṇaṃ vinayena hi &
vartituṃ yuktam ity uktaṃ % vaiparītyaṃ na yujyate // BrP_159.33 //
nāmitreṣv api kartavyaṃ $ sadbhir jihmaṃ kadācana &
śrotriye cāntyaje vāpi % samaṃ candraḥ prakāśate // BrP_159.34 //
kurvanty aniṣṭaṃ kapaṭais $ ta eva mama putraka &
prasahya kartuṃ ye sākṣād % aśaktāḥ puruṣādhamāḥ // BrP_159.35 //
{brahmovāca: }
vinatā ca tataḥ prāha $ kadrūṃ tāṃ sarpamātaram //* BrP_159.36 //
{vinatovāca: }
kiṃ kṛtvā śāntir abhyeti $ putrāṇāṃ te karomi tat &
jarayā tu gṛhītās te % vada śāntiṃ karomi tat // BrP_159.37 //
{brahmovāca: }
kadrūr apy āha vinatāṃ $ rasātalagataṃ payaḥ &
tenābhiṣecitānāṃ me % putrāṇāṃ śāntir eṣyati // BrP_159.38 //
kadrvās tad vacanaṃ śrutvā $ rasātalagataṃ payaḥ &
kṣaṇenaiva samānīya % nāgāṃs tān abhyaṣecayat \
tataḥ provāca garuḍo # maghavānaṃ śatakratum // BrP_159.39 //
{garuḍa uvāca: }
meghāś cāpy atra varṣantu $ trailokyasyopakāriṇaḥ //* BrP_159.40 //
{brahmovāca: }
tathā vavarṣa parjanyo $ nāgānām abhavac chivam &
rasātalabhavaṃ gāṅgaṃ % nāgasaṃjīvanaṃ payaḥ // BrP_159.41 //
jarāśokavināśārtham $ ānītaṃ garuḍena yat &
yatrābhiṣecitā nāgās % tan nāgālayam ucyate // BrP_159.42 //
garuḍena yato vāri $ ānītaṃ tad rasātalāt &
tad gāṅgaṃ vāri sarveṣāṃ % sarvapāpapraṇāśanam // BrP_159.43 //
jarāyā vāraṇaṃ yasmān $ nāgānām abhavac chivam &
rasātalabhavaṃ gāṅgaṃ % nāgasaṃjīvanaṃ yataḥ // BrP_159.44 //
jarāśokavināśārthaṃ $ gaṅgāyā dakṣiṇe taṭe &
sākṣād amṛtasaṃvāhā % vañjarā sābhavan nadī // BrP_159.45 //
jarādāridryasaṃtāpa- $ hāriṇī kleśavāriṇī &
rasātalabhavā gaṅgā % martyalokabhavā tu yā // BrP_159.46 //
tayoś ca saṃgamo yaḥ syāt $ kiṃ punas tatra varṇyate &
yasyānusmaraṇād eva % nāśaṃ yānty aghasaṃcayāḥ // BrP_159.47 //
tatra ca snānadānānāṃ $ phalaṃ ko vaktum īśvaraḥ &
sapādaṃ tatra tīrthānāṃ % lakṣam āhur manīṣiṇaḥ // BrP_159.48 //
sarvasaṃpattidātṝṇāṃ $ sarvapāpaughahāriṇām &
vañjarāsaṃgamasamaṃ % tīrthaṃ kvāpi na vidyate \
yadanusmaraṇenāpi # vipadyante vipattayaḥ // BrP_159.49 //
{brahmovāca: }
devāgamaṃ nāma tīrthaṃ $ sarvakāmapradaṃ śivam &
bhuktimuktipradaṃ nṝṇāṃ % pitṝṇāṃ tṛptikārakam // BrP_160.1 //
tatra vṛttaṃ samākhyāsye $ tava yatnena nārada &
devānām asurāṇāṃ ca % spardhābhūd dhanahetave // BrP_160.2 //
svargaḥ surāṇām abhavad $ asurāṇām ilābhavat &
karmabhūmim avaṣṭabhya % asurāḥ sarvato 'bhavan // BrP_160.3 //
devānāṃ yajñabhāgāṃś ca $ dātṝn ghnanty asurās tataḥ &
tataḥ suragaṇāḥ sarve % yajñabhāgair vinā kṛtāḥ // BrP_160.4 //
vyathitā mām upājagmuḥ $ kiṃ kṛtyam iti cābruvan &
mayā coktāḥ suragaṇā % yuddhe jitvāsurān balāt // BrP_160.5 //
bhuvaṃ prāpsyatha karmāṇi $ havīṃṣi ca yaśāṃsi ca &
tathety uktvā gatā devā % bhūmiṃ te samarārthinaḥ // BrP_160.6 //
daityāś ca dānavāś caiva $ rākṣasā baladarpitāḥ &
ekībhūtvā yayus te 'pi % jayino yuddhakāṅkṣiṇaḥ // BrP_160.7 //
ahir vṛtro balis tvāṣṭrir $ namuciḥ śambaro mayaḥ &
ete cānye ca bahavo % yoddhāro baladarpitāḥ // BrP_160.8 //
agnir indro 'tha varuṇas $ tvaṣṭā pūṣā tathāśvinau &
maruto lokapālāś ca % nānāyuddhaviśāradāḥ // BrP_160.9 //
te dānavāḥ sarva eva $ yāmyāṃ vai diśi saṃgare &
akurvanta mahāyatnaṃ % dakṣiṇārṇavasaṃsthitāḥ // BrP_160.10 //
trikūṭaḥ parvataśreṣṭho $ rākṣasānāṃ purābhavat &
tadvanena yayuḥ sarve % taiḥ sārdhaṃ dakṣiṇārṇavam // BrP_160.11 //
sarveṣāṃ melanaṃ yatra $ parvato malayas tu saḥ &
malayasyāpi deśo 'sau % devārīṇām abhūt tadā // BrP_160.12 //
devānāṃ gautamītīre $ tatra saṃnihitaḥ śivaḥ &
iti teṣāṃ samāyogo % devānām abhavat kila // BrP_160.13 //
devāḥ svaratham ārūḍhās $ tatra tatra samāgaman &
gautamyāḥ saridambāyāḥ % puline vimalāśayāḥ // BrP_160.14 //
prasannābhīṣṭadā yā syāt $ pitṝṇām akhilasya tu &
tato devagaṇāḥ sarve % stutvā devaṃ maheśvaram \
abhayaṃ cintayām āsus # te sarve 'tha parasparam // BrP_160.15 //
{devā ūcuḥ: }
atrāpy upāyaḥ ko 'smākaṃ $ nirjitānāṃ parair haṭhāt &
ekam evātra naḥ śreyo % vijayo vāthavā mṛtiḥ \
sapatnair abhibhūtānāṃ # jīvitaṃ dhiṅ manasvinām // BrP_160.16 //
{brahmovāca: }
etasminn antare putra $ vāg uvācāśarīriṇī //* BrP_160.17 //
{ākāśavāg uvāca: }
kleśenālaṃ suragaṇā $ gautamīm āśu gacchata &
bhaktyā hariharau tatra % samārādhayateśvarau // BrP_160.18 //
godāvaryās tayoś caiva $ prasādāt kiṃ tu duṣkaram //* BrP_160.19 //
{brahmovāca: }
prasannābhyāṃ harīśābhyāṃ $ devā jayam abhīpsitam &
avāpya sarvato jagmuḥ % pālayanto divaukasaḥ // BrP_160.20 //
yatra devāgamo jātas $ tat tīrthaṃ tena viśrutam &
devāgamaṃ praśaṃsanti % munayas tattvadarśinaḥ // BrP_160.21 //
tatrāśītisahasrāṇi $ śivaliṅgāni nārada &
devāgamaḥ parvato 'sau % priya ity api kathyate \
tataḥ prabhṛti tat tīrthaṃ # devapriyam ato viduḥ // BrP_160.22 //
{brahmovāca: }
kuśatarpaṇam ākhyātaṃ $ praṇītāsaṃgamaṃ tathā &
tīrthaṃ sarveṣu lokeṣu % bhuktimuktipradāyakam // BrP_161.1 //
tasya svarūpaṃ vakṣyāmi $ śṛṇu pāpaharaṃ śubham &
vindhyasya dakṣiṇe pārśve % sahyo nāma mahāgiriḥ // BrP_161.2 //
yadaṅghribhyo 'bhavan nadyo $ godābhīmarathīmukhāḥ &
yatrābhavat tad virajam % ekavīrā ca yatra sā // BrP_161.3 //
na tasya mahimā kaiścid $ api śakyo 'nuvarṇitum &
tasmin girau puṇyadeśe % śṛṇu nārada yatnataḥ // BrP_161.4 //
guhyād guhyataraṃ vakṣye $ sākṣād vedoditaṃ śubham &
yan na jānanti munayo % devāś ca pitaro 'surāḥ // BrP_161.5 //
tad ahaṃ prītaye vakṣye $ śravaṇāt sarvakāmadam &
paraḥ sa puruṣo jñeyo % hy avyakto 'kṣara eva tu // BrP_161.6 //
aparaś ca kṣaras tasmāt $ prakṛtyanvita eva ca &
nirākārāt sāvayavaḥ % puruṣaḥ samajāyata // BrP_161.7 //
tasmād āpaḥ samudbhūtā $ adbhyaś ca puruṣas tathā &
tābhyām abjaṃ samudbhūtaṃ % tatrāham abhavaṃ mune // BrP_161.8 //
pṛthivī vāyur ākāśa $ āpo jyotis tathaiva ca &
ete mattaḥ pūrvatarā % ekadaivābhavan mune // BrP_161.9 //
etān eva prapaśyāmi $ nānyat sthāvarajaṅgamam &
naiva vedās tadā cāsan % nāhaṃ draṣṭāsmi kiṃcana // BrP_161.10 //
yasmād ahaṃ samudbhūto $ na paśyeyaṃ tam apy atha &
tūṣṇīṃ sthite mayi tadā % aśrauṣaṃ vācam uttamām // BrP_161.11 //
{ākāśavāg uvāca: }
brahman kuru jagatsṛṣṭiṃ $ sthāvarasya carasya ca //* BrP_161.12 //
{brahmovāca: }
tato 'ham abravaṃ vācaṃ $ paruṣāṃ tatra nārada &
kathaṃ srakṣye kva vā srakṣye % kena srakṣya idaṃ jagat // BrP_161.13 //
saiva vāg abravīd daivī $ prakṛtir yābhidhīyate &
viṣṇunā preritā mātā % jagadīśā jaganmayī // BrP_161.14 //
{ākāśavāg uvāca: }
yajñaṃ kuru tataḥ śaktis $ te bhavitrī na saṃśayaḥ &
yajño vai viṣṇur ity eṣā % śrutir brahman sanātanī // BrP_161.15 //
kiṃ yajvanām asādhyaṃ syād $ iha loke paratra ca //* BrP_161.16 //
{brahmovāca: }
punas tām abravaṃ devīṃ $ kva vā keneti tad vada &
yajñaḥ kāryo mahābhāge % tataḥ sovāca māṃ prati // BrP_161.17 //
{ākāśavāg uvāca: }
oṃkārabhūtā yā devī $ mātṛkalpā jaganmayī &
karmabhūmau yajasveha % yajñeśaṃ yajñapūruṣam // BrP_161.18 //
sa eva sādhanaṃ te syāt $ tena taṃ yaja suvrata &
yajñaḥ svāhā svadhā mantrā % brāhmaṇā havirādikam // BrP_161.19 //
harir evākhilaṃ tena $ sarvaṃ viṣṇor avāpyate //* BrP_161.20 //
{brahmovāca: }
punas tām abravaṃ devīṃ $ karmabhūḥ kva vidhīyate &
tadā nārada naivāsīd % bhāgīrathy atha narmadā // BrP_161.21 //
yamunā naiva tāpī sā $ sarasvaty atha gautamī &
samudro vā nadaḥ kaścin % na saraḥ sarito 'malāḥ \
sā śaktiḥ punar apy evaṃ # mām uvāca punaḥ punaḥ // BrP_161.22 //
{daivī vāg uvāca: }
sumeror dakṣiṇe pārśve $ tathā himavato gireḥ &
dakṣiṇe cāpi vindhyasya % sahyāc caivātha dakṣiṇe \
sarvasya sarvakāle tu # karmabhūmiḥ śubhodayā // BrP_161.23 //
{brahmovāca: }
tat tu vākyam atho śrutvā $ tyaktvā meruṃ mahāgirim &
taṃ pradeśam athāgatya % sthātavyaṃ kvety acintayam \
tato mām abravīt saiva # viṣṇor vāṇy aśarīriṇī // BrP_161.24 //
{ākāśavāg uvāca: }
ito gaccha itas tiṣṭha $ tathopaviśa cātra hi &
saṃkalpaṃ kuru yajñasya % sa te yajñaḥ samāpyate // BrP_161.25 //
kṛte caivātha saṃkalpe $ yajñārthe surasattama &
yad vadanty akhilā vedā % vidhe tat tat samācara // BrP_161.26 //
{brahmovāca: }
itihāsapurāṇāni $ yad anyac chabdagocaram &
svato mukhe mama prāyād % abhūc ca smṛtigocaram // BrP_161.27 //
vedārthaś ca mayā sarvo $ jñāto 'sau tatkṣaṇena ca &
tataḥ puruṣasūktaṃ tad % asmaraṃ lokaviśrutam // BrP_161.28 //
yajñopakaraṇaṃ sarvaṃ $ tad uktaṃ ca tv akalpayam &
taduktena prakāreṇa % yajñapātrāṇy akalpayam // BrP_161.29 //
ahaṃ sthitvā yatra deśe $ śucir bhūtvā yatātmavān &
dīkṣito vipradeśo 'sau % mannāmnā tu prakīrtitaḥ // BrP_161.30 //
maddevayajanaṃ puṇyaṃ $ nāmnā brahmagiriḥ smṛtaḥ &
caturaśītiparyantaṃ % yojanāni mahāmune // BrP_161.31 //
maddevayajanaṃ puṇyaṃ $ pūrvato brahmaṇo gireḥ &
tatra madhye vedikā syād % gārhapatyo 'sya dakṣiṇe // BrP_161.32 //
tatra cāhavanīyasya $ evam agnīṃs tv akalpayam &
vinā patnyā na sidhyeta % yajñaḥ śrutinidarśanāt // BrP_161.33 //
śarīram ātmano 'haṃ vai $ dvedhā cākaravaṃ mune &
pūrvārdhena tataḥ patnī % mamābhūd yajñasiddhaye // BrP_161.34 //
uttareṇa tv ahaṃ tadvad $ ardho jāyā iti śruteḥ &
kālaṃ vasantam utkṛṣṭam % ājyarūpeṇa nārada // BrP_161.35 //
akalpayaṃ tathā cedhmaṃ $ grīṣmaṃ cāpi śarad dhaviḥ &
ṛtuṃ ca prāvṛṣaṃ putra % tadā barhir akalpayam // BrP_161.36 //
chandāṃsi sapta vai tatra $ tadā paridhayo 'bhavan &
kalākāṣṭhānimeṣā hi % samitpātrakuśāḥ smṛtāḥ // BrP_161.37 //
yo 'nādiś ca tv anantaś ca $ svayaṃ kālo 'bhavat tadā &
yūparūpeṇa devarṣe % yoktraṃ ca paśubandhanam // BrP_161.38 //
sattvāditriguṇāḥ pāśā $ naiva tatrābhavat paśuḥ &
tato 'ham abravaṃ vācaṃ % vaiṣṇavīm aśarīriṇīm // BrP_161.39 //
vinaiva paśunā nāyaṃ $ yajñaḥ parisamāpyate &
tato mām avadad devī % saiva nityāśarīriṇī // BrP_161.40 //
{ākāśavāg uvāca: }
pauruṣeṇātha sūktena $ stuhi taṃ puruṣaṃ param //* BrP_161.41 //
{brahmovāca: }
tathety uktvā stūyamāne $ devadeve janārdane &
mama cotpādake bhaktyā % sūktena puruṣasya hi // BrP_161.42 //
sā ca mām abravīd devī $ brahman māṃ tvaṃ paśuṃ kuru &
tadā vijñāya puruṣaṃ % janakaṃ mama cāvyayam // BrP_161.43 //
kālayūpasya pārśve taṃ $ guṇapāśair niveśitam &
barhisthitam ahaṃ praukṣaṃ % puruṣaṃ jātam agrataḥ // BrP_161.44 //
etasminn antare tatra $ tasmāt sarvam abhūd idam &
brāhmaṇās tu mukhāt tasya % 'bhavan bāhvoś ca kṣatriyāḥ // BrP_161.45 //
mukhād indras tathāgniś ca $ śvasanaḥ prāṇato 'bhavat &
diśaḥ śrotrāt tathā śīrṣṇaḥ % sarvaḥ svargo 'bhavat tadā // BrP_161.46 //
manasaś candramā jātaḥ $ sūryo 'bhūc cakṣuṣas tathā &
antarikṣaṃ tathā nābher % ūrubhyāṃ viśa eva ca // BrP_161.47 //
padbhyāṃ śūdraś ca saṃjātas $ tathā bhūmir ajāyata &
ṛṣayo romakūpebhya % oṣadhyaḥ keśato 'bhavan // BrP_161.48 //
grāmyāraṇyāś ca paśavo $ nakhebhyaḥ sarvato 'bhavan &
kṛmikīṭapataṃgādi % pāyūpasthād ajāyata // BrP_161.49 //
sthāvaraṃ jaṅgamaṃ kiṃcid $ dṛśyādṛśyaṃ ca kiṃcana &
tasmāt sarvam abhūd devā % mattaś cāpy abhavan punaḥ \
etasminn antare saiva # viṣṇor vāg abravīc ca mām // BrP_161.50 //
{ākāśavāg uvāca: }
sarvaṃ saṃpūrṇam abhavat $ sṛṣṭir jātā tathepsitā &
idānīṃ juhudhi hy agnau % pātrāṇi ca samāni ca // BrP_161.51 //
visarjaya tathā yūpaṃ $ praṇītāṃ ca kuśāṃs tathā &
ṛtvigrūpaṃ yajñarūpam % uddeśyaṃ dhyeyam eva ca // BrP_161.52 //
sruvaṃ ca puruṣaṃ pāśān $ sarvaṃ brahman visarjaya //* BrP_161.53 //
{brahmovāca: }
tadvākyasamakālaṃ tu $ kramaśo yajñayoniṣu &
gārhapatye dakṣiṇāgnau % tathā caiva mahāmune // BrP_161.54 //
pūrvasminn api caivāgnau $ kramaśo juhvatas tadā &
tatra tatra jagadyonim % anusaṃdhāya pūruṣam // BrP_161.55 //
mantrapūtaṃ śuciḥ samyag $ yajñadevo jaganmayaḥ &
lokanātho viśvakartā % kuṇḍānāṃ tatra saṃnidhau // BrP_161.56 //
śuklarūpadharo viṣṇur $ bhaved āhavanīyake &
śyāmo viṣṇur dakṣiṇāgneḥ % pīto gṛhapateḥ kaveḥ // BrP_161.57 //
sarvakālaṃ teṣu viṣṇur $ ato deśeṣu saṃsthitaḥ &
na tena rahitaṃ kiṃcid % viṣṇunā viśvayoninā // BrP_161.58 //
praṇītāyāḥ praṇayanaṃ $ mantraiś cākaravaṃ tataḥ &
praṇītodakam apy etat % praṇīteti nadī śubhā // BrP_161.59 //
vyasarjayaṃ praṇītāṃ tāṃ $ mārjayitvā kuśair atha &
mārjane kriyamāṇe tu % praṇītodakabindavaḥ // BrP_161.60 //
patitās tatra tīrthāni $ jātāni guṇavanti ca &
saṃjātā muniśārdūla % snānāt kratuphalapradā // BrP_161.61 //
yālaṃkṛtā sarvakālaṃ $ devadevena śārṅgiṇā &
sopānapaṅktiḥ sarveṣāṃ % vaikuṇṭhārohaṇāya sā // BrP_161.62 //
saṃmārjitāḥ kuśā yatra $ patitā bhūtale śubhe &
kuśatarpaṇam ākhyātaṃ % bahupuṇyaphalapradam // BrP_161.63 //
kuśaiś ca tarpitāḥ sarve $ kuśatarpaṇam ucyate &
paścāc ca saṃgatā tatra % gautamī kāraṇāntarāt // BrP_161.64 //
praṇītāyāṃ mahābuddhe $ praṇītāsaṃgamo 'bhavat &
kuśatarpaṇadeśe tu % tat tīrthaṃ kuśatarpaṇam // BrP_161.65 //
tatraiva kalpito yūpo $ mayā vindhyasya cottare &
visṛṣṭo lokapūjyo 'sau % viṣṇor āsīt samāśrayaḥ // BrP_161.66 //
akṣayaś cābhavac chrīmān $ akṣayo 'sau vaṭo 'bhavat &
nityaś ca kālarūpo 'sau % smaraṇāt kratupuṇyadaḥ // BrP_161.67 //
maddevayajanaṃ cedaṃ $ daṇḍakāraṇyam ucyate &
saṃpūrṇe tu kratau viṣṇur % mayā bhaktyā prasāditaḥ // BrP_161.68 //
yo virāḍ ucyate vede $ yasmān mūrtam ajāyata &
yasmāc ca mama cotpattir % yasyedaṃ vikṛtaṃ jagat // BrP_161.69 //
tam ahaṃ devadeveśam $ abhivandya vyasarjayam &
yojanāni caturviṃśan % maddevayajanaṃ śubham // BrP_161.70 //
tasmād adyāpi kuṇḍāni $ santi ca trīṇi nārada &
yajñeśvarasvarūpāṇi % viṣṇor vai cakrapāṇinaḥ // BrP_161.71 //
tataḥ prabhṛti cākhyātaṃ $ maddevayajanaṃ ca tat &
tatrasthaḥ kṛmikīṭādiḥ % so 'py ante muktibhājanam // BrP_161.72 //
dharmabījaṃ muktibījaṃ $ daṇḍakāraṇyam ucyate &
viśeṣād gautamīśliṣṭo % deśaḥ puṇyatamo 'bhavat // BrP_161.73 //
praṇītāsaṃgame cāpi $ kuśatarpaṇa eva vā &
snānadānādi yaḥ kuryāt % sa gacchet paramaṃ padam // BrP_161.74 //
smaraṇaṃ paṭhanaṃ vāpi $ śravaṇaṃ cāpi bhaktitaḥ &
sarvakāmapradaṃ puṃsāṃ % bhuktimuktipradaṃ viduḥ // BrP_161.75 //
ubhayos tīrayos tatra $ tīrthāny āhur manīṣiṇaḥ &
ṣaḍaśītisahasrāṇi % teṣu puṇyaṃ puroditam // BrP_161.76 //
vārāṇasyā api mune $ kuśatarpaṇam uttamam &
nānena sadṛśaṃ tīrthaṃ % vidyate sacarācare // BrP_161.77 //
brahmahatyādipāpānāṃ $ smaraṇād api nāśanam &
tīrtham etan mune proktaṃ % svargadvāraṃ mahītale // BrP_161.78 //
{brahmovāca: }
manyutīrtham iti khyātaṃ $ sarvapāpapraṇāśanam &
sarvakāmapradaṃ nṝṇāṃ % smaraṇād aghanāśanam // BrP_162.1 //
tasya prabhāvaṃ vakṣyāmi $ śṛṇuṣvāvahito mune &
devānāṃ dānavānāṃ ca % saṃgaro 'bhūn mithaḥ purā // BrP_162.2 //
tatrājayan naiva surā $ dānavā jayino 'bhavan &
parāṅmukhāḥ suragaṇāḥ % saṃgarād gatacetasaḥ // BrP_162.3 //
mām abhyetya samūcus te $ dehi no 'bhayakāraṇam &
tān ahaṃ pratyavocaṃ vai % gaṅgāṃ gacchata sarvaśaḥ // BrP_162.4 //
tatra vai gautamītīre $ stutvā devaṃ maheśvaram &
anapāyanirāyāsa- % sahajānandasundaram // BrP_162.5 //
lapsyate sarvavibudhā $ jayahetur maheśvarāt &
tathety uktvā suragaṇāḥ % stuvanti sma maheśvaram // BrP_162.6 //
tapo 'tapyanta kecid vai $ nanṛtuś ca tathāpare &
asnāpayaṃś ca kecic ca % 'pūjayaṃś ca tathāpare // BrP_162.7 //
tataḥ prasanno bhagavāñ $ śūlapāṇir maheśvaraḥ &
devān athābravīt tuṣṭo % vriyatāṃ yad abhīpsitam // BrP_162.8 //
devā ūcuḥ surapatiṃ $ vijayāya dadasva naḥ &
puruṣaṃ paramaślāghyaṃ % raṇeṣu purataḥ sthitam // BrP_162.9 //
yadbāhubalam āśritya $ bhavāmaḥ sukhino vayam &
tathety uvāca bhagavān % devān prati maheśvaraḥ // BrP_162.10 //
ātmanas tejasā kaścin $ nirmitaḥ parameṣṭhinā &
manyunāmānam atyugraṃ % devasainyapurogamam // BrP_162.11 //
taṃ natvā tridaśāḥ sarve $ śivaṃ natvā svam ālayam &
manyunā saha cābhyetya % punar yuddhāya tasthire // BrP_162.12 //
yuddhe sthitvā tu danujair $ daiteyaiś ca mahābalaiḥ &
vibudhā jātasaṃnaddhā % manyum ūcuḥ puraḥ sthitāḥ // BrP_162.13 //
{devā ūcuḥ: }
sāmarthyaṃ tava paśyāmaḥ $ paścād yotsyāmahe paraiḥ &
tasmād darśaya cātmānaṃ % manyo 'smākaṃ yuyutsatām // BrP_162.14 //
{brahmovāca: }
tad devavacanaṃ śrutvā $ manyur āha smayann iva //* BrP_162.15 //
{manyur uvāca: }
janitā mama deveśaḥ $ sarvajñaḥ sarvadṛk prabhuḥ &
yaḥ sarvaṃ vetti sarveṣāṃ % dhāmanāma manaḥsthitam // BrP_162.16 //
naiva kaścic ca taṃ vetti $ yaḥ sarvaṃ vetti sarvadā &
amūrtaṃ mūrtam apy etad % vetti kartā jaganmayaḥ // BrP_162.17 //
paro 'sau bhagavān sākṣāt $ tathā divy antarikṣagaḥ &
kas tasya rūpaṃ yo veda % kasya kartā jaganmayaḥ // BrP_162.18 //
evaṃvidhād ahaṃ jāto $ māṃ kathaṃ vettum arhatha &
athavā draṣṭukāmā vai % bhavanto mānupaśyata // BrP_162.19 //
{brahmovāca: }
ity uktvā darśayām āsa $ manyū rūpaṃ svakaṃ mahat &
tārtīyacakṣuṣodbhūtaṃ % bhavasya parameṣṭhinaḥ // BrP_162.20 //
tejasā saṃbhṛtaṃ rūpaṃ $ yataḥ sarvaṃ tad ucyate &
pauruṣaṃ puruṣeṣv eva % ahaṃkāraś ca jantuṣu // BrP_162.21 //
krodhaḥ sarvasya yo bhīma $ upasaṃhārakṛd bhavet &
taṃ śaṃkarapratinidhiṃ % jvalantaṃ nijatejasā // BrP_162.22 //
sarvāyudhadharaṃ dṛṣṭvā $ praṇemuḥ sarvadevatāḥ &
vitresur daityadanujāḥ % kṛtāñjalipuṭāḥ surāḥ // BrP_162.23 //
bhūtvā manyum athocus te $ tvaṃ senānīḥ prabho bhava &
tvayā dattam idaṃ rājyaṃ % manyo bhokṣyāmahe vayam // BrP_162.24 //
tasmāt sarveṣu kāryeṣu $ jetā tvaṃ jayavardhanaḥ &
tvam indras tvaṃ ca varuṇo % lokapālās tvam eva ca // BrP_162.25 //
asmāsu sarvadeveṣu $ praviśa tvaṃ jayāya vai &
manyuḥ provāca tān sarvān % vinā matto na kiṃcana // BrP_162.26 //
sarveṣv antaḥ praviṣṭo 'haṃ $ na māṃ jānāti kaścana &
sa eva bhagavān manyus % tato jātaḥ pṛthak pṛthak // BrP_162.27 //
sa eva rudrarūpī syād $ rudro manyuḥ śivo 'bhavat &
sthāvaraṃ jaṅgamaṃ caiva % sarvaṃ vyāptaṃ hi manyunā // BrP_162.28 //
tam avāpya surāḥ sarve $ jayam āpuś ca saṃgare &
jayo manyuś ca śauryaṃ ca % īśatejaḥsamudbhavam // BrP_162.29 //
manyunā jayam āpyātha $ kṛtvā daityaiś ca saṃgamam &
yathāgataṃ yayuḥ sarve % manyunā parirakṣitāḥ // BrP_162.30 //
yatra vai gautamītīre $ śivam ārādhya te surāḥ &
manyum āpur jayaṃ caiva % manyutīrthaṃ tad ucyate // BrP_162.31 //
utpattiṃ ca tathā manyor $ yo naraḥ prayataḥ smaret &
vijayo jāyate tasya % na kaiścit paribhūyate // BrP_162.32 //
na manyutīrthasadṛśaṃ $ pāvanaṃ hi mahāmune &
yatra sākṣān manyurūpī % sarvadā śaṃkaraḥ sthitaḥ \
tatra snānaṃ ca dānaṃ ca # smaraṇaṃ sarvakāmadam // BrP_162.33 //
{brahmovāca: }
sārasvataṃ nāma tīrthaṃ $ sarvakāmapradaṃ śubham &
bhuktimuktipradaṃ nṝṇāṃ % sarvapāpapraṇāśanam // BrP_163.1 //
sarvarogapraśamanaṃ $ sarvasiddhipradāyakam &
tatremaṃ śṛṇu vṛttāntaṃ % vistareṇātha nārada // BrP_163.2 //
puṣpotkaṭāt pūrvabhāge $ parvato lokaviśrutaḥ &
śubhro nāma giriśreṣṭho % gautamyā dakṣiṇe taṭe // BrP_163.3 //
śākalya iti vikhyāto $ muniḥ paramanaiṣṭhikaḥ &
tasmiñ śubhre puṇyagirau % tapas tepe hy anuttamam // BrP_163.4 //
tapasyantaṃ dvijaśreṣṭhaṃ $ gautamītīram āśritam &
sarve bhūtagaṇā nityaṃ % praṇamanti stuvanti tam // BrP_163.5 //
agniśuśrūṣaṇaparaṃ $ vedādhyayanatatparam &
ṛṣigandharvasumanaḥ- % sevite tatra parvate // BrP_163.6 //
tasmin girau mahāpuṇye $ devadvijabhayaṃkaraḥ &
yajñadveṣī brahmahantā % paraśur nāma rākṣasaḥ // BrP_163.7 //
kāmarūpī vicarati $ nānārūpadharo vane &
kṣaṇaṃ ca brahmarūpeṇa % kadācid vyāghrarūpadhṛk // BrP_163.8 //
kadācid devarūpeṇa $ kadācit paśurūpadhṛk &
kadācit pramadārūpaḥ % kadācin mṛgarūpataḥ // BrP_163.9 //
kadācid bālarūpeṇa $ evaṃ carati pāpakṛt &
yatrāste brāhmaṇo vidvāñ % śākalyo munisattamaḥ // BrP_163.10 //
tam āyāti mahāpāpī $ paraśū rākṣasādhamaḥ &
śuciṣmantaṃ dvijaśreṣṭhaṃ % paraśur nityam eva ca // BrP_163.11 //
netuṃ hantuṃ pravṛtto 'pi $ na śaśāka sa pāpakṛt &
sa kadācid dvijaśreṣṭho % devān abhyarcya yatnataḥ // BrP_163.12 //
bhoktukāmaḥ kilāyātas $ tatrāyāt paraśur mune &
brahmarūpadharo bhūtvā % śithilaḥ palito 'balī \
kanyām ādāya kāṃcic ca # śākalyaṃ vākyam abravīt // BrP_163.13 //
{paraśur uvāca: }
bhojanasyārthinaṃ viddhi $ māṃ ca kanyām imāṃ dvija &
ātithyakāle saṃprāptaṃ % kṛtakṛtyo 'si mānada // BrP_163.14 //
ta eva dhanyā loke 'smin $ yeṣām atithayo gṛhāt &
pūrṇābhilāṣā niryānti % jīvanto 'pi mṛtāḥ pare // BrP_163.15 //
bhojane tūpaviṣṭe tu $ ātmārthaṃ kalpitaṃ tu yat &
atithibhyas tu yo dadyād % dattā tena vasuṃdharā // BrP_163.16 //
{brahmovāca: }
etac chrutvā tu śākalyo $ dadāmīty evam abravīt &
āsane copaveśyāthā- % jñānāt taṃ paraśuṃ dvijam // BrP_163.17 //
yathānyāyaṃ pūjayitvā $ śākalyo bhojanaṃ dadau &
āpośanaṃ kare kṛtvā % paraśur vākyam abravīt // BrP_163.18 //
{paraśur uvāca: }
dūrād abhyāgataṃ śrāntam $ anugacchanti devatāḥ &
tasmiṃs tṛpte tu tṛptāḥ syur % atṛpte tu viparyayaḥ // BrP_163.19 //
atithiś cāpavādī ca $ dvāv etau viśvabāndhavau &
apavādī haret pāpam % atithiḥ svargasaṃkramaḥ // BrP_163.20 //
abhyāgataṃ pathi śrāntaṃ $ sāvajñaṃ yo 'bhivīkṣate &
tatkṣaṇād eva naśyanti % tasya dharmayaśaḥśriyaḥ // BrP_163.21 //
tasmād abhyāgataḥ śrānto $ yāce 'haṃ tvāṃ dvijottama &
dāsyase yadi me kāmaṃ % tad bhokṣye 'haṃ na cānyathā // BrP_163.22 //
{brahmovāca: }
dattam ity eva śākalyo $ bhuṅkṣvety evāha rākṣasam &
tataḥ provāca paraśur % ahaṃ rākṣasasattamaḥ // BrP_163.23 //
nāhaṃ dvijas tava ripur $ na vṛddhaḥ palitaḥ kṛśaḥ &
bahūni me vyatītāni % varṣāṇi tvāṃ prapaśyataḥ // BrP_163.24 //
śuṣyanti mama gātrāṇi $ grīṣme svalpodakaṃ yathā &
tasmān neṣye sānugaṃ tvāṃ % bhakṣayiṣye dvijottama // BrP_163.25 //
{brahmovāca: }
śrutvā paraśuvākyaṃ tac $ chākalyo vākyam abravīt //* BrP_163.26 //
{śākalya uvāca: }
ye mahākulasaṃbhūtā $ vijñātasakalāgamāḥ &
tat pratiśrutam abhyeti % na jātv atra viparyayam // BrP_163.27 //
yathocitaṃ kuru sakhe $ tathāpi śṛṇu me vacaḥ &
nihantum apy udyateṣu % vaktavyaṃ hitam uttamaiḥ // BrP_163.28 //
brāhmaṇo 'haṃ vajratanuḥ $ sarvato rakṣako hariḥ &
pādau rakṣatu me viṣṇuḥ % śiro devo janārdanaḥ // BrP_163.29 //
bāhū rakṣatu vārāhaḥ $ pṛṣṭhaṃ rakṣatu kūrmarāṭ &
hṛdayaṃ rakṣatāt kṛṣṇo % hy aṅgulī rakṣatān mṛgaḥ // BrP_163.30 //
mukhaṃ rakṣatu vāgīśo $ netre rakṣatu pakṣigaḥ &
śrotraṃ rakṣatu vitteśaḥ % sarvato rakṣatād bhavaḥ \
nānāpatsv ekaśaraṇaṃ # devo nārāyaṇaḥ svayam // BrP_163.31 //
{brahmovāca: }
evam uktvā tu śākalyo $ naya vā bhakṣa vā sukham &
māṃ rākṣasendra paraśo % tvam idānīm atandritaḥ // BrP_163.32 //
rākṣasas tasya vacanād $ bhakṣaṇāya samudyataḥ &
nāsty eva hṛdaye nūnaṃ % pāpināṃ karuṇākaṇaḥ // BrP_163.33 //
daṃṣṭrākarālavadano $ gatvā tasyāntikaṃ tadā &
brāhmaṇaṃ taṃ nirīkṣyaivaṃ % paraśur vākyam abravīt // BrP_163.34 //
{paraśur uvāca: }
śaṅkhacakragadāpāṇiṃ $ tvāṃ paśye 'haṃ dvijottama &
sahasrapādaśirasaṃ % sahasrākṣakaraṃ vibhum // BrP_163.35 //
sarvabhūtaikanilayaṃ $ chandorūpaṃ jaganmayam &
tvām adya vipra paśyāmi % nāsti te pūrvakaṃ vapuḥ // BrP_163.36 //
tasmāt prasādaye vipra $ tvam eva śaraṇaṃ bhava &
jñānaṃ dehi mahābuddhe % tīrthaṃ brūhy aghaniṣkṛtim // BrP_163.37 //
mahatāṃ darśanaṃ brahmañ $ jāyate nahi niṣphalam &
dveṣād ajñānato vāpi % prasaṅgād vā pramādataḥ // BrP_163.38 //
ayasaḥ sparśasaṃsparśo $ rukmatvāyaiva jāyate //* BrP_163.39 //
{brahmovāca: }
etad vākyaṃ samākarṇya $ rākṣasena samīritam &
śākalyaḥ kṛpayā prāha % varadā sā sarasvatī // BrP_163.40 //
tavācirād daityapate $ tataḥ stuhi janārdanam &
manorathaphalaprāptau % nānyan nārāyaṇastuteḥ // BrP_163.41 //
kiṃcid apy asti loke 'smin $ kāraṇaṃ śṛṇu rākṣasa &
prasannā tava sā devī % madvākyāc ca bhaviṣyati // BrP_163.42 //
{brahmovāca: }
tathety uktvā sa paraśur $ gaṅgāṃ trailokyapāvanīm &
snātvā śucir yatamanā % gaṅgām abhimukhaḥ sthitaḥ // BrP_163.43 //
tatrāpaśyad divyarūpāṃ $ divyagandhānulepanām &
sarasvatīṃ jagaddhātrīṃ % śākalyavacane sthitām // BrP_163.44 //
jagajjāḍyaharāṃ viśva- $ jananīṃ bhuvaneśvarīm &
tām uvāca vinītātmā % paraśur gatakalmaṣaḥ // BrP_163.45 //
{paraśur uvāca: }
guruḥ śākalya ity āha $ mākāntaṃ stuhi vidhvajam &
tava prasādāt sā śaktir % yathā me syāt tathā kuru // BrP_163.46 //
{brahmovāca: }
tathāstv iti ca sā prāha $ paraśuṃ śrīsarasvatī &
sarasvatyāḥ prasādena % paraśus taṃ janārdanam // BrP_163.47 //
tuṣṭāva vividhair vākyais $ tatas tuṣṭo 'bhavad dhariḥ &
varaṃ prādād rākṣasāya % kṛpāsindhur janārdanaḥ // BrP_163.48 //
{janārdana uvāca: }
yad yan manogataṃ rakṣas $ tat tat sarvaṃ bhaviṣyati //* BrP_163.49 //
{brahmovāca: }
śākalyasya prasādena $ gautamyāś ca prasādataḥ &
sarasvatyāḥ prasādena % narasiṃhaprasādataḥ // BrP_163.50 //
pāpiṣṭho 'pi tadā rakṣaḥ $ paraśur divam eyivān &
sarvatīrthāṅghripadmasya % prasādāc chārṅgadhanvanaḥ // BrP_163.51 //
tataḥ prabhṛti tat tīrthaṃ $ sārasvatam iti śrutam &
tatra snānena dānena % viṣṇuloke mahīyate // BrP_163.52 //
vāgjavaiṣṇavaśākalya- $ paraśuprabhavāṇi hi &
bahūny abhūvaṃs tīrthāni % tasmin vai śvetaparvate // BrP_163.53 //
{brahmovāca: }
ciccikātīrtham ity uktaṃ $ sarvarogavināśanam &
sarvacintāpraharaṇaṃ % sarvaśāntikaraṃ nṛṇām // BrP_164.1 //
tasya svarūpaṃ vakṣyāmi $ śubhre tasmin nagottame &
gaṅgāyā uttare pāre % yatra devo gadādharaḥ // BrP_164.2 //
ciccikaḥ pakṣirāṭ tatra $ bheruṇḍo yo 'bhidhīyate &
sadā vasati tatraiva % māṃsāśī śvetaparvate // BrP_164.3 //
nānāpuṣpaphalākīrṇaiḥ $ sarvartukusumair nagaiḥ &
sevite dvijamukhyaiś ca % gautamyā copaśobhite // BrP_164.4 //
siddhacāraṇagandharva- $ kiṃnarāmarasaṃkule &
tatsamīpe nagaḥ kaścid % dvipadāṃ ca catuṣpadām // BrP_164.5 //
rogārtikṣuttṛṣācintā- $ maraṇānāṃ na bhājanam &
evaṃ guṇānvite śaile % nānāmunigaṇāvṛte // BrP_164.6 //
pūrvadeśādhipaḥ kaścit $ pavamāna iti śrutaḥ &
kṣatradharmarataḥ śrīmān % devabrāhmaṇapālakaḥ // BrP_164.7 //
balena mahatā yuktaḥ $ sapurodhā vanaṃ yayau &
reme strībhir manojñābhir % nṛtyavāditrajaiḥ sukhaiḥ // BrP_164.8 //
sa ca evaṃ dhanuṣpāṇir $ mṛgayāśīlibhir vṛtaḥ &
evaṃ bhraman kadācit sa % śrānto drumam upāgataḥ // BrP_164.9 //
gautamītīrasaṃbhūtaṃ $ nānāpakṣigaṇair vṛtam &
āśramāṇāṃ gṛhapatiṃ % dharmajñam iva sevitam // BrP_164.10 //
tam āśritya nagaśreṣṭhaṃ $ pavamāno nṛpottamaḥ &
sa viśrānto janavṛta % īkṣāṃ cakre nagottamam // BrP_164.11 //
tatrāpaśyad dvijaṃ sthūlaṃ $ dvimukhaṃ śobhanākṛtim &
cintāviṣṭaṃ tathā śrāntaṃ % tam apṛcchan nṛpottamaḥ // BrP_164.12 //
{rājovāca: }
ko bhavān dvimukhaḥ pakṣī $ cintāvān iva lakṣyase &
naivātra kaścid duḥkhārtaḥ % kasmāt tvaṃ duḥkham āgataḥ // BrP_164.13 //
{brahmovāca: }
tataḥ provāca nṛpatiṃ $ pavamānaṃ śanaiḥ śanaiḥ &
samāśvastamanāḥ pakṣī % cicciko niḥśvasan muhuḥ // BrP_164.14 //
{ciccika uvāca: }
matto bhayaṃ na cānyeṣāṃ $ mama vānyopapāditam &
nānāpuṣpaphalākīrṇaṃ % munibhiḥ parisevitam // BrP_164.15 //
paśyeyaṃ śūnyam evādriṃ $ tataḥ śocāmi mām aham &
na labhāmi sukhaṃ kiṃcin % na tṛpyāmi kadācana \
nidrāṃ prāpnomi na kvāpi # na viśrāntiṃ na nirvṛtim // BrP_164.16 //
{brahmovāca: }
dvimukhasya dvijasyoktaṃ $ śrutvā rājātivismitaḥ //* BrP_164.17 //
{rājovāca: }
ko bhavān kiṃ kṛtaṃ pāpaṃ $ kasmāc chūnyaś ca parvataḥ &
ekenāsyena tṛpyanti % prāṇino 'tra nagottame // BrP_164.18 //
kim utāsyadvayena tvaṃ $ na tṛptim upayāsyasi &
kiṃ vā te duṣkṛtaṃ prāptam % iha janmany atho purā // BrP_164.19 //
tat sarvaṃ śaṃsa me satyaṃ $ trāsye tvāṃ mahato bhayāt //* BrP_164.20 //
{brahmovāca: }
rājānaṃ taṃ dvijaḥ prāha $ niḥśvasann atha ciccikaḥ //* BrP_164.21 //
{ciccika uvāca: }
vakṣye 'haṃ tvāṃ pūrvavṛttaṃ $ pavamāna śṛṇuṣva tat &
ahaṃ dvijātipravaro % vedavedāṅgapāragaḥ // BrP_164.22 //
kulīno viditaprājñaḥ $ kāryahantā kalipriyaḥ &
vade puras tathā pṛṣṭhe % anyad anyac ca jantuṣu // BrP_164.23 //
paravṛddhyā sadā duḥkhī $ māyayā viśvavañcakaḥ &
kṛtaghnaḥ satyarahitaḥ % paranindāvicakṣaṇaḥ // BrP_164.24 //
mitrasvāmigurudrohī $ dambhācāro 'tinirghṛṇaḥ &
manasā karmaṇā vācā % tāpayāmi janān bahūn // BrP_164.25 //
ayam eva vinodo me $ sadā yat parahiṃsanam &
yugmabhedaṃ gaṇocchedaṃ % maryādābhedanaṃ sadā // BrP_164.26 //
karomi nirvicāro 'haṃ $ vidvatsevāparāṅmukhaḥ &
na mayā sadṛśaḥ kaścit % pātakī bhavanatraye // BrP_164.27 //
tenāhaṃ dvimukho jātas $ tāpanād duḥkhabhāgy aham &
tasmād duḥkhena saṃtaptaḥ % śūnyo 'yaṃ parvato mama // BrP_164.28 //
anyac ca śṛṇu bhūpāla $ vākyaṃ dharmārthasaṃhitam &
brahmahatyāsamaṃ pāpaṃ % tad vinā tad avāpyate // BrP_164.29 //
kṣatriyaḥ saṃgaraṃ gatvā $ athavānyatra saṃgarāt &
palāyantaṃ nyastaśastraṃ % viśvastaṃ ca parāṅmukham // BrP_164.30 //
avijñātaṃ copaviṣṭaṃ $ bibhemīti ca vādinam &
taṃ yadi kṣatriyo hanyāt % sa tu syād brahmaghātakaḥ // BrP_164.31 //
adhītaṃ vismarati yas $ tvaṃ karoti tathottamam &
anādaraṃ ca guruṣu % tam āhur brahmaghātakam // BrP_164.32 //
pratyakṣe ca priyaṃ vakti $ parokṣe paruṣāṇi ca &
anyad dhṛdi vacasy anyat % karoty anyat sadaiva yaḥ // BrP_164.33 //
gurūṇāṃ śapathaṃ kartā $ dveṣṭā brāhmaṇanindakaḥ &
mithyā vinītaḥ pāpātmā % sa tu syād brahmaghātakaḥ // BrP_164.34 //
devaṃ vedam athādhyātmaṃ $ dharmabrāhmaṇasaṃgatim &
etān nindati yo dveṣāt % sa tu syād brahmaghātakaḥ // BrP_164.35 //
evaṃ bhūto 'py ahaṃ rājan $ dambhārthaṃ lajjayā tathā &
sadvṛtta iva varte 'haṃ % tasmād rājan dvijo 'bhavam // BrP_164.36 //
evaṃ bhūto 'pi satkarma $ kiṃcit kartāsmi kutracit &
tenāhaṃ karmaṇā rājan % svataḥ smartā purā kṛtam // BrP_164.37 //
{brahmovāca: }
tac ciccikavacaḥ śrutvā $ pavamānaḥ suvismitaḥ &
karmaṇā kena te muktir % ity āha nṛpatir dvijam // BrP_164.38 //
iti tasya vacaḥ śrutvā $ nṛpatiṃ prāha pakṣirāṭ //* BrP_164.39 //
{ciccika uvāca: }
asminn eva nagaśreṣṭhe $ gautamyā uttare taṭe &
gadādharaṃ nāma tīrthaṃ % tatra māṃ naya suvrata // BrP_164.40 //
tad dhi tīrthaṃ puṇyatamaṃ $ sarvapāpapraṇāśanam &
sarvakāmapradaṃ ceti % mahadbhir munibhiḥ śrutam // BrP_164.41 //
na gautamyās tathā viṣṇor $ aparaṃ kleśanāśanam &
sarvabhāvena tat tīrthaṃ % paśyeyam iti me matiḥ // BrP_164.42 //
matkṛtena prayatnena $ naitac chakyaṃ kadācana &
katham ākāṅkṣitaprāptir % bhaved duṣkṛtakarmaṇām // BrP_164.43 //
saprayatno 'py ahaṃ vīra $ na paśye tat suduṣkaram &
tasmāt tava prasādāc ca % paśyeyaṃ hi gadādharam // BrP_164.44 //
avijñāpitaduḥkhajñaṃ $ karuṇāvaruṇālayam &
yasmin dṛṣṭe bhavakleśā % na dṛśyante punar naraiḥ // BrP_164.45 //
dṛṣṭvaiva taṃ divaṃ yāsye $ prasādāt tava suvrata //* BrP_164.46 //
{brahmovāca: }
evam uktaḥ sa nṛpatiś $ ciccikena dvijanmanā &
darśayām āsa taṃ devaṃ % tāṃ ca gaṅgāṃ dvijanmane // BrP_164.47 //
tataḥ sa ciccikaḥ snātvā $ gaṅgāṃ trailokyapāvanīm //* BrP_164.48 //
{ciccika uvāca: }
gaṅge gautami yāvat tvāṃ $ trijagatpāvanīṃ naraḥ &
na paśyaty ucyate tāvad % ihāmutrāpi pātakī // BrP_164.49 //
tasmāt sarvāgasam api $ mām uddhara saridvare &
saṃsāre dehinām anyā % na gatiḥ kāpi kutracit \
tvāṃ vinā viṣṇucaraṇa- # saroruhasamudbhave // BrP_164.50 //
{brahmovāca: }
iti śraddhāviśuddhātmā $ gaṅgaikaśaraṇo dvijaḥ &
snānaṃ cakre smarann antar % gaṅge trāyasva mām iti // BrP_164.51 //
gadādharaṃ tato natvā $ paśyatsu nagavāsiṣu &
pavamānābhyanujñātas % tadaiva divam ākramat // BrP_164.52 //
pavamānaḥ svanagaraṃ $ prayayau sānugas tataḥ &
tataḥ prabhṛti tat tīrthaṃ % pāvamānaṃ saciccikam // BrP_164.53 //
gadādharaṃ koṭitīrtham $ iti vedavido viduḥ &
koṭikoṭiguṇaṃ karma % kṛtaṃ tatra bhaven nṛṇām // BrP_164.54 //
{brahmovāca: }
bhadratīrtham iti proktaṃ $ sarvāniṣṭanivāraṇam &
sarvapāpapraśamanaṃ % mahāśāntipradāyakam // BrP_165.1 //
ādityasya priyā bhāryā $ uṣā tvāṣṭrī pativratā &
chāyāpi bhāryā savitus % tasyāḥ putraḥ śanaiścaraḥ // BrP_165.2 //
tasya svasā viṣṭir iti $ bhīṣaṇā pāparūpiṇī &
tāṃ kanyāṃ savitā kasmai % dadāmīti matiṃ dadhe // BrP_165.3 //
yasmai yasmai dātukāmaḥ $ sūryo lokaguruḥ prabhuḥ &
tac chrutvā bhīṣaṇā ceti % kiṃ kurmo bhāryayānayā \
evaṃ tu vartamāne sā # pitaraṃ prāha duḥkhitā // BrP_165.4 //
{viṣṭir uvāca: }
bālām eva pitā yas tu $ dadyāt kanyāṃ surūpiṇe &
sa kṛtārtho bhavel loke % na ced duṣkṛtavān pitā // BrP_165.6 //
caturthād vatsarād ūrdhvaṃ $ yāvan na daśamātyayaḥ &
tāvad vivāhaḥ kanyāyāḥ % pitrā kāryaḥ prayatnataḥ // BrP_165.7 //
śrīmate viduṣe yūne $ kulīnāya yaśasvine &
udārāya sanāthāya % kanyā deyā varāya vai // BrP_165.8 //
etac ced anyathā kuryāt $ pitā sa nirayī sadā &
dharmasya sādhanaṃ kanyā % viduṣām api bhāskara // BrP_165.9 //
narakasyeva mūrkhāṇāṃ $ kāmopahatacetasām &
ekataḥ pṛthivī kṛtsnā % saśailavanakānanā // BrP_165.10 //
svalaṃkṛtopādhihīnā $ sukanyā caikataḥ smṛtā &
vikrīṇīte yaś ca kanyām % aśvaṃ vā gāṃ tilān api // BrP_165.11 //
na tasya rauravādibhyaḥ $ kadācin niṣkṛtir bhavet &
vivāhātikramaḥ kāryo % na kanyāyāḥ kadācana // BrP_165.12 //
tasmin kṛte yat pituḥ syāt $ pāpaṃ tat kena kathyate &
yāval lajjāṃ na jānāti % yāvat krīḍati pāṃśubhiḥ // BrP_165.13 //
tāvat kanyā pradātavyā $ no cet pitror adhogatiḥ &
pituḥ svarūpaṃ putraḥ syād % yaḥ pitā putra eva saḥ // BrP_165.14 //
ātmanaḥ sukhitāṃ loke $ ko na kuryāt karoti ca &
yat kanyāyāṃ pitā kuryād % dānaṃ pūjanam īkṣaṇam // BrP_165.15 //
yat kṛtaṃ tat kṛtaṃ vidyāt $ tāsu dattaṃ tad akṣayam &
yad dattaṃ tāsu kanyāsu % tad ānantyāya kalpate // BrP_165.16 //
putreṣu caiva pautreṣu $ ko na kuryāt sukhaṃ rave &
karoti yaḥ kanyakānāṃ % sa saṃpadbhājanaṃ bhavet // BrP_165.17 //
{brahmovāca: }
evaṃ tāṃ vādinīṃ kanyāṃ $ viṣṭiṃ provāca bhāskaraḥ //* BrP_165.18 //
{sūrya uvāca: }
kiṃ karomi na gṛhṇāti $ tvāṃ kaścid bhīṣaṇākṛtim &
kulaṃ rūpaṃ vayo vittaṃ % vidyāṃ vṛttaṃ suśīlatām // BrP_165.19 //
mithaḥ paśyanti saṃbandhe $ vivāhe strīṣu puṃsu ca &
asmāsu sarvam apy asti % vinā tava guṇaiḥ śubhe \
kiṃ karomi kva dāsyāmi # vṛthā māṃ dhik karoṣi kim // BrP_165.20 //
{brahmovāca: }
evam uktvā punas tāṃ ca $ viṣṭiṃ provāca bhāskaraḥ //* BrP_165.21 //
{sūrya uvāca: }
yasmai kasmai ca dātavyā $ tvaṃ vai yady anumanyase &
dīyase 'dya mayā viṣṭe % anujānīhi māṃ tataḥ // BrP_165.22 //
{brahmovāca: }
pitaraṃ prāha sā viṣṭir $ bhartā putrā dhanaṃ sukham &
āyū rūpaṃ ca saṃprītir % jāyate prāktanānugam // BrP_165.23 //
yat purā vihitaṃ karma $ prāṇinā sādhv asādhu vā &
phalaṃ tadanurodhena % prāpyate 'pi bhavāntare // BrP_165.24 //
svadoṣa eva tat pitrā $ parihartavya ādarāt &
tādṛg eva phalaṃ tu syād % yādṛg ācaritaṃ purā // BrP_165.25 //
tasmāt taddānasaṃbandhaṃ $ svavaṃśānugataṃ pitā &
karoti śeṣaṃ daivena % yad bhāvyaṃ tad bhaviṣyati // BrP_165.26 //
{brahmovāca: }
tac chrutvā duhitur vākyaṃ $ tvaṣṭuḥ putrāya bhīṣaṇām &
viśvarūpāya tāṃ prādād % viṣṭiṃ lokabhayaṃkarīm // BrP_165.27 //
viśvarūpo 'pi tadvac ca $ bhīṣaṇo bhīṣaṇākṛtiḥ &
evaṃ mithaḥ saṃcaratoḥ % śīlarūpasamānayoḥ // BrP_165.28 //
prītiḥ kadācid vaiṣamyaṃ $ daṃpatyor abhavan mithaḥ &
gaṇḍo nāmābhavat putro % hy atigaṇḍas tathaiva ca // BrP_165.29 //
raktākṣaḥ krodhanaś caiva $ vyayo durmukha eva ca &
tebhyaḥ kanīyān abhavad % dharṣaṇo nāma puṇyabhāk // BrP_165.30 //
sutaḥ suśīlaḥ subhagaḥ $ śāntaḥ śuddhamatiḥ śuciḥ &
sa kadācid yamagṛhaṃ % draṣṭuṃ mātulam abhyagāt // BrP_165.31 //
sa dadarśa bahūñ jantūn $ svargasthān iva duḥkhinaḥ &
sa mātulaṃ tu papraccha % natvā dharmaṃ sanātanam // BrP_165.32 //
{harṣaṇa uvāca: }
ka ime sukhinas tāta $ pacyante narake ca ke //* BrP_165.33 //
{brahmovāca: }
evaṃ pṛṣṭo dharmarājaḥ $ sarvaṃ prāha yathārthavat &
tatkarmaṇāṃ gatiṃ sarvām % aśeṣeṇa nyavedayat // BrP_165.34 //
{yama uvāca: }
vihitasya na kurvanti $ ye kadācid atikramam &
na te paśyanti nirayaṃ % kadācid api mānavāḥ // BrP_165.35 //
na mānayanti ye śāstraṃ $ nācāraṃ na bahuśrutān &
vihitātikramaṃ kuryur % ye te narakagāminaḥ // BrP_165.36 //
{brahmovāca: }
sa tu śrutvā dharmavākyaṃ $ harṣaṇaḥ punar abravīt //* BrP_165.37 //
{harṣaṇa uvāca: }
pitā tvāṣṭro bhīṣaṇaś ca $ mātā viṣṭiś ca bhīṣaṇā &
bhrātaraś ca mahātmāno % yena te śāntabuddhayaḥ // BrP_165.38 //
surūpāś ca bhaviṣyanti $ nirdoṣā maṅgalapradāḥ &
tan me karma vadasvādya % tatkartāsmi surottama // BrP_165.39 //
anyathā tān na gaccheyam $ ity uktaḥ prāha dharmarāṭ &
harṣaṇaṃ śuddhabuddhiṃ taṃ % harṣaṇo 'si na saṃśayaḥ // BrP_165.40 //
bahavaḥ syuḥ sutāḥ kecin $ naiva te kulatantavaḥ &
eka eva sutaḥ kaścid % yena tad dhriyate kulam // BrP_165.41 //
kulasyādhārabhūto yo $ yaḥ pitroḥ priyakārakaḥ &
yaḥ pūrvajān uddharati % sa putras tv itaro gadaḥ // BrP_165.42 //
yasmāt tvayānurūpaṃ me $ proktaṃ mātāmaha priyam &
tasmāt tvaṃ gautamīṃ gaccha % snātvā niyatamānasaḥ // BrP_165.43 //
stuhi viṣṇuṃ jagadyoniṃ $ śāntaṃ prītena cetasā &
sa tu prīto yadi bhavet % sarvam iṣṭaṃ pradāsyati // BrP_165.44 //
{brahmovāca: }
iti śrutvā dharmavākyaṃ $ harṣaṇo gautamīṃ yayau &
śucis tuṣṭāva deveśaṃ % hariṃ prīto 'bhavad dhariḥ // BrP_165.45 //
harṣaṇāya tataḥ prādāt $ kulabhadraṃ tatas tu saḥ &
sarvābhadrapraśamana- % pūrvakaṃ bhadram astu te // BrP_165.46 //
tad bhadrā procyate viṣṭiḥ $ pitā bhadras tathā sutāḥ &
tataḥ prabhṛti tat tīrthaṃ % bhadratīrthaṃ tad ucyate // BrP_165.47 //
sarvamaṅgaladaṃ puṃsāṃ $ tatra bhadrapatir hariḥ &
tattīrthasevināṃ puṃsāṃ % sarvasiddhipradāyakam \
maṅgalaikanidhiḥ sākṣād # devadevo janārdanaḥ // BrP_165.48 //
{brahmovāca: }
patatritīrtham ākhyātaṃ $ rogaghnaṃ pāpanāśanam &
tasya śravaṇamātreṇa % kṛtakṛtyo bhaven naraḥ // BrP_166.1 //
babhūvatuḥ kaśyapasya $ sutāv aruṇāv īśvarau &
saṃpātiś ca jaṭāyuś ca % saṃbhavetāṃ tadanvaye // BrP_166.2 //
tārkṣyaprajāpateḥ putrāv $ aruṇo garuḍas tathā &
tadanvaye saṃbhūtaḥ ca % saṃpātiḥ patagottamaḥ // BrP_166.3 //
jaṭāyur iti vikhyāto $ hy aparaḥ sodaro 'nujaḥ &
anyonyaspardhayā yuktāv % unmattau svabalena tau // BrP_166.4 //
saṃjagmatur dinakaraṃ $ namaskartuṃ vihāyasi &
yāvat sūryasya sāmīpyaṃ % prāptau tau vihagottamau // BrP_166.5 //
dagdhapakṣāv ubhau śrāntau $ patitau girimūrdhani &
bāndhavau patitau dṛṣṭvā % niśceṣṭau gatacetasau // BrP_166.6 //
tāvad duḥkhābhibhūto 'sāv $ aruṇaḥ prāha bhāskaram &
tau dṛṣṭvā tv aruṇaḥ sūry.am % prāhedaṃ patitau bhuvi \
āśvāsayaitau tigmāṃśo # yāvan naitau mariṣyataḥ // BrP_166.7 //
{brahmovāca: }
tathety uktvā dinakaro $ jīvayām āsa tau khagau &
garuḍo 'pi tayoḥ śrutvā % avasthāṃ saha viṣṇunā // BrP_166.8 //
āgatyāśvāsayām āsa $ sukhaṃ cakre ca nārada &
sarva eva tadā jagmur % gaṅgāṃ tāpāpanuttaye // BrP_166.9 //
jaṭāyuś cāruṇaś caiva $ saṃpātir garuḍas tathā &
sūryo viṣṇus tat prayayau % tat tīrthaṃ bahupuṇyadam // BrP_166.10 //
patatritīrtham ākhyātaṃ $ viṣaghnaṃ sarvakāmadam &
svayaṃ sūryas tathā viṣṇuḥ % suparṇenāruṇena ca // BrP_166.11 //
āsate gautamītīre $ tathaiva vṛṣabhadhvajaḥ &
trayāṇām api devānāṃ % sthites tat tīrtham uttamam // BrP_166.12 //
tatra snātvā śucir bhūtvā $ namaskuryāt surān imān &
ādhivyādhivinirmuktaḥ % sa paraṃ saukhyam āpnuyāt // BrP_166.13 //
{brahmovāca: }
vipratīrtham iti khyātaṃ $ tathā nārāyaṇaṃ viduḥ &
tasyākhyānaṃ pravakṣyāmi % śṛṇu vismayakārakam // BrP_167.1 //
antarvedyāṃ dvijaḥ kaścid $ brāhmaṇo vedapāragaḥ &
tasya putrā mahāprājñā % guṇarūpadayānvitāḥ // BrP_167.2 //
teṣāṃ kanīyān yo bhrātā $ śānto guṇagaṇair vṛtaḥ &
āsandiva iti khyātaḥ % sarvajñāno mahāmatiḥ // BrP_167.3 //
vivāhāya pitā tasmāai $ āsandivāya yatnavān &
etasminn antare rātrau % suptaṃ taṃ dvijaputrakam // BrP_167.4 //
aviṣṇusmaraṇaṃ saumya- $ śiraskam asamāhitam &
āsandivaṃ krūrarūpā % rākṣasī kāmarūpiṇī // BrP_167.5 //
tam ādāyāgamac chīghraṃ $ gautamyā dakṣiṇe taṭe &
śrīgirer uttare pāre % bahubrāhmaṇasevitam // BrP_167.6 //
nagaraṃ dharmanilayaṃ $ lakṣmyā nilayam eva ca &
tatra rājā bṛhatkīrtiḥ % sarvakṣatraguṇānvitaḥ // BrP_167.7 //
tasyāmitakṣemasubhikṣayuktaṃ BrP_167.8a
niśāvasāne dvijaputrayuktā BrP_167.8b
sā rākṣasī tat puram āsasāda BrP_167.8c
manojñarūpāṇi bibharti nityam BrP_167.8d
sā kāmarūpeṇa caraty aśeṣāṃ BrP_167.9a
mahīm imāṃ tena samaṃ dvijena BrP_167.9b
godāvarīdakṣiṇatīrabhāge BrP_167.9c
vṛddhākṛtis taṃ dvijam āha bhīmā BrP_167.9d
{rākṣasy uvāca: }
eṣā tu gaṅgā dvijamukhya saṃdhyā BrP_167.10a
upāsyatāṃ vipravaraiḥ sametya BrP_167.10b
yathocitaṃ vipravarās tu kāle BrP_167.10c
nopāsate yatnata eva saṃdhyām BrP_167.10d
nīcās ta evābhihitāḥ sureśair BrP_167.11a
antyāvasāyipravarās ta ete BrP_167.11b
ahaṃ janitrī tava ceti vācyaṃ BrP_167.11c
no ced idānīṃ tvam upaiṣi nāśam BrP_167.11d
madvākyakartāsi yadi dvijendra BrP_167.12a
sukhaṃ kariṣye tava yat priyaṃ ca BrP_167.12b
punaś ca deśaṃ nilayaṃ gurūṃś ca BrP_167.12c
saṃprāpayiṣye nanu satyam etat BrP_167.12d
{brahmovāca: }
sa prāha kā tvaṃ dvijapuṃgavo 'pi BrP_167.13a
sovāca taṃ rākṣasī kāmarūpā BrP_167.13b
viśvāsayantī śapathair anekais BrP_167.13c
taṃ bhrāntacittaṃ munirājaputram BrP_167.13d
kaṅkālinī nāma jagatprasiddhā BrP_167.14a
vipro 'pi tām āha niveditaṃ yat BrP_167.14b
tad eva kartāsmi na saṃśayo 'tra BrP_167.14c
yat tat priyaṃ vacmi karomi caiva BrP_167.14d
{brahmovāca: }
tad vipravacanaṃ śrutvā $ rākṣasī kāmarūpiṇī &
vṛddhā tathāpi cārvaṅgī % divyālaṃkārabhūṣaṇā // BrP_167.15 //
dvijam ādāya sarvatra $ matsuto 'yaṃ guṇākaraḥ &
evaṃ vadantī sarvatra % yāti vakti karoti ca // BrP_167.16 //
taṃ vipraṃ rūpasaubhāgya- $ vayovidyāvibhūṣitam &
tāṃ ca vṛddhāṃ guṇopetām % asya māteti menire // BrP_167.17 //
tatra dvijavaraḥ kaścit $ svāṃ kanyāṃ bhūṣaṇānvitām &
rākṣasīṃ tāṃ puraskṛtya % prādāt tasmai dvijātaye // BrP_167.18 //
sā kanyā taṃ patiṃ prāpya $ kṛtārthāsmīty acintayat &
sa dvijo 'pi guṇair yuktāṃ % patnīṃ dṛṣṭvā suduḥkhitaḥ // BrP_167.19 //
{dvija uvāca: }
mām iyaṃ bhakṣayed eva $ rākṣasī pāparūpiṇī &
kiṃ karomi kva gacchāmi % kasyaitat kathayāmi vā // BrP_167.20 //
mahat saṃkaṭam āpannaṃ $ rakṣayiṣyati ko 'tra mām &
bhāryā mameyaṃ kalyāṇī % guṇarūpavayoyutā \
enām apy aśubhākasmād # bhakṣayiṣyati rākṣasī // BrP_167.21 //
{brahmovāca: }
etasminn antare tatra $ bhāryā sā guṇaśālinī &
vṛddhāpy atidurādharṣā % sā gatā kutracit tadā // BrP_167.22 //
praśrayāvanatā bhūtvā $ bālā cāpi pativratā &
bhartāraṃ duḥkhitaṃ jñātvā % patiṃ prāha rahaḥ śanaiḥ // BrP_167.23 //
{bhāryovāca: }
kasmāt te duḥkham āpannaṃ $ svāmiṃs tattvaṃ vadasva me //* BrP_167.24 //
{brahmovāca: }
śanaiḥ provāca tāṃ bhāryāṃ $ yathāvat pūrvavistaram &
kim akathyaṃ priye mitre % kulīnāyāṃ ca yoṣiti // BrP_167.25 //
bhartṛvākyaṃ niśamyedaṃ $ provāca vadatāṃ varā //* BrP_167.26 //
{bhāryovāca: }
anātmanaḥ sarvato 'pi $ bhayam asti gṛheṣv api &
kuto bhayaṃ hy ātmavatāṃ % kiṃ punar gautamītaṭe // BrP_167.27 //
vasatāṃ viṣṇubhaktānāṃ $ viraktānāṃ vivekinām &
atra snātvā śucir bhūtvā % stuhi devam anāmayam // BrP_167.28 //
{brahmovāca: }
etad ākarṇya gaṅgāyāṃ $ snātvā vigatakalmaṣaḥ &
tuṣṭāva gautamītīre % dvijo nārāyaṇaṃ tathā // BrP_167.29 //
{dvija uvāca: }
tvam antarātmā jagato 'sya nātha BrP_167.30a
tvam eva kartāsya mukunda hartā BrP_167.30b
tvaṃ pālakaḥ pālayase na dīnam BrP_167.30c
anāthabandho narasiṃha kasmāt BrP_167.30d
śrutvaitat prārthanaṃ tasya $ jagacchokanivāraṇaḥ &
nārāyaṇo 'pi tāṃ pāpāṃ % nijaghāna sa rākṣasīm // BrP_167.31 //
sudarśanena cakreṇa $ sahasrāreṇa bhāsvatā &
tasmai prādād varān iṣṭān % prāpayac ca guruṃ prabhuḥ // BrP_167.32 //
tataḥ prabhṛti tat tīrthaṃ $ vipraṃ nārāyaṇaṃ viduḥ &
snānadānena pūjādyair % yatra sidhyati vāñchitam // BrP_167.33 //
{brahmovāca: }
bhānutīrtham iti khyātaṃ $ tvāṣṭraṃ māheśvaraṃ tathā &
aindraṃ yāmyaṃ tathāgneyaṃ % sarvapāpapraṇāśanam // BrP_168.1 //
abhiṣṭuta iti khyāto $ rājāsīt priyadarśanaḥ &
hayamedhena puṇyena % yaṣṭum ārabdhavān surān // BrP_168.2 //
tatrartvijaḥ ṣoḍaśa syur $ vasiṣṭhātripurogamāḥ &
kṣatriye yajamāne tu % yajñabhūmiḥ kathaṃ bhavet // BrP_168.3 //
brāhmaṇe dīkṣite rājā $ bhuvaṃ dāsyati yajñiyām &
bhūpatau dīkṣite dātā % ko bhavet ko nu yācate // BrP_168.4 //
yācñeyam akhilāśarma- $ jananī pāparūpiṇī &
kenāpy ato na kāryaiva % kṣatriyeṇa viśeṣataḥ // BrP_168.5 //
evaṃ mīmāṃsamāneṣu $ brāhmaṇeṣu parasparam &
tatra prāha mahāprājño % vasiṣṭho dharmavittamaḥ // BrP_168.6 //
{vasiṣṭha uvāca: }
rājñi dīkṣāyamāṇe tu $ sūryo yācyo bhuvaṃ prati &
dehi me deva savitar % yajanaṃ devatocitam // BrP_168.7 //
daivaṃ kṣatram asi brahman $ bhūtanātha namo 'stu te &
yācitaḥ savitā rājñā % devānāṃ yajanaṃ śubham // BrP_168.8 //
dadāty eva tato rājan $ prārthayeśaṃ divākaram //* BrP_168.9 //
{brahmovāca: }
tathety uktvābhiṣṭuto 'pi $ devadevaṃ divākaram &
śraddhayā prārthayām āsa % harīśājātmakaṃ ravim // BrP_168.10 //
{rājovāca: }
devānāṃ yajanaṃ dehi $ savitas te namo 'stu te //* BrP_168.11 //
{brahmovāca: }
kṣatraṃ daivaṃ yataḥ sūryo $ dattā bhūr bhūpates tataḥ &
savitā devadeveśo % dadāmīty abhyabhāṣata // BrP_168.12 //
evaṃ karoti yo yajñaṃ $ tasya riṣṭir na kācana &
tathā vājimakhe sattre % brāhmaṇair vedapāragaiḥ // BrP_168.13 //
prārabdhe 'bhiṣṭutā rājñā $ yatrāgād bhūpatiṃ raviḥ &
devānāṃ yajanaṃ dātuṃ % bhānutīrthaṃ tad ucyate // BrP_168.14 //
taṃ devakratum utkṛṣṭaṃ $ hayamedhaṃ surair yutam &
daityāś ca danujāś caiva % tathānye yajñaghātakāḥ // BrP_168.15 //
brahmaveṣadharāḥ sarve $ gāyantaḥ sāmagā iva &
te 'pi tatra mahāprājñāḥ % prāviśann anivāritāḥ // BrP_168.16 //
camasāni ca pātrāṇi $ somaṃ caṣālam eva ca &
somapānaṃ havis tyāgam % ṛtvijo bhūpatiṃ tathā // BrP_168.17 //
nindanti nikṣipanty anye $ hasanty anye tathāsurāḥ &
teṣāṃ ceṣṭāṃ na jānanti % viśvarūpaṃ vinā mune // BrP_168.18 //
viśvarūpo 'pi pitaraṃ $ prāha daityā ime iti &
tat putravacanaṃ śrutvā % tvaṣṭā prāha surān idam // BrP_168.19 //
{tvaṣṭovāca: }
gṛhītvā vāridarbhāṃś ca $ prokṣayadhvaṃ samantataḥ &
ye nindanti makhaṃ puṇyaṃ % camasaṃ somam eva ca // BrP_168.20 //
mayā tv apahatāḥ sarva $ ity uktvā pariṣiñcata //* BrP_168.21 //
{brahmovāca: }
tathā cakruḥ suragaṇās $ tvaṣṭā cāpi tathākarot &
bhasmībhūtās tataḥ sarve % kāṃdiśīkās tato 'bhavan // BrP_168.22 //
hatā mayā mahāpāpā $ ity uktvā vāry avākṣipat &
tataḥ kṣīṇāyuṣo daityāḥ % prātiṣṭhan kupitās tataḥ // BrP_168.23 //
yatraitat prākṣipad vāri $ tvaṣṭā lokaprajāpatiḥ &
tvāṣṭraṃ tīrthaṃ tad ākhyātaṃ % sarvapāpapraṇāśanam // BrP_168.24 //
tvaṣṭur vākyāc cyutān daityān $ nijaghāna yamas tadā &
kāladaṇḍena cakreṇa % kālapāśena manyunā // BrP_168.25 //
yatra te nihatā daityās $ tat tīrthaṃ yāmyam ucyate &
yatrābhavat kratuḥ pūrṇo % hutvāgnau cāmṛtaṃ bahu // BrP_168.26 //
dhārābhiḥ śaramānābhir $ akhaṇḍābhir mahādhvare &
yatrābhavad dhavyavāhas % tṛptas tasya hy abhiṣṭutaḥ // BrP_168.27 //
agnitīrthaṃ tad ākhyātam $ aśvamedhaphalapradam &
indro marudbhir nṛpatiṃ % prāhedaṃ vacanaṃ śubham // BrP_168.28 //
tvaṃ saṃrāḍ bhavitā rājann $ ubhayor api lokayoḥ &
sakhā mama priyo nityaṃ % bhavitā nātra saṃśayaḥ // BrP_168.29 //
sa kṛtārtho martyaloka $ indratīrthe ca tarpaṇam &
kuryāt pitṝṇāṃ prītyarthaṃ % yamatīrthe viśeṣataḥ // BrP_168.30 //
māheśvaraṃ tu tat tīrthaṃ $ pūjito 'bhiṣṭutaḥ śivaḥ &
bhaktiyuktena vipraiś ca % sarvakarmaviśāradaiḥ // BrP_168.31 //
vaidikair laukikaiś caiva $ mantraiḥ pūjyaṃ maheśvaram &
nṛtyair gītais tathā vādyair % amṛtaiḥ pañcasaṃbhavaiḥ // BrP_168.32 //
upacāraiś ca bahubhir $ daṇḍapātapradakṣiṇaiḥ &
dhūpair dīpaiś ca naivedyaiḥ % puṣpair gandhaiḥ sugandhibhiḥ // BrP_168.33 //
pūjayām āsa deveśaṃ $ viṣṇuṃ śaṃbhuṃ dhiyaikayā &
tataḥ prasannau deveśau % varān dadatur ojasā // BrP_168.34 //
abhiṣṭute narendrāya $ bhuktimuktī ubhe api &
māhātmyam asya tīrthasya % tathā dadatur uttamam // BrP_168.35 //
tataḥprabhṛti tat tīrthaṃ $ śaivaṃ vaiṣṇavam ucyate &
tatra snānaṃ ca dānaṃ ca % sarvakāmapradaṃ viduḥ // BrP_168.36 //
imāni sarvatīrthāni $ smared api paṭheta vā &
vimuktaḥ sarvapāpebhyaḥ % śivaviṣṇupuraṃ vrajet // BrP_168.37 //
bhānutīrthe viśeṣeṇa $ snānaṃ sarvārthasiddhidam &
tatra tīrthe mahāpuṇyaṃ % tīrthānāṃ śatam atra hi // BrP_168.38 //
{brahmovāca: }
bhillatīrtham iti khyātaṃ $ rogaghnaṃ pāpanāśanam &
mahādevapadāmbhoja- % yugabhaktipradāyakam // BrP_169.1 //
tatrāpy evaṃvidhāṃ puṇyāṃ $ kathāṃ śṛṇu mahāmate &
gaṅgāyā dakṣiṇe tīre % śrīgirer uttare taṭe // BrP_169.2 //
ādikeśa iti khyāta $ ṛṣibhiḥ paripūjitaḥ &
mahādevo liṅgarūpī % sadāste sarvakāmadaḥ // BrP_169.3 //
sindhudvīpa iti khyāto $ muniḥ paramadhārmikaḥ &
tasya bhrātā veda iti % sa cāpi paramo ṛṣiḥ // BrP_169.4 //
tam ādikeśaṃ vai devaṃ $ tripurāriṃ trilocanam &
nityaṃ pūjayate bhaktyā % prāpte madhyaṃdine ravau // BrP_169.5 //
bhikṣāṭanāya vedo 'pi $ yāti grāmaṃ vicakṣaṇaḥ &
yāte tasmin dvijavare % vyādhaḥ paramadhārmikaḥ // BrP_169.6 //
tasmin girivare puṇye $ mṛgayāṃ yāti nityaśaḥ &
aṭitvā vividhān deśān % mṛgān hatvā yathāsukham // BrP_169.7 //
mukhe gṛhītvā pānīyam $ abhiṣekāya śūlinaḥ &
nyasya māṃsaṃ dhanuṣkoṭyāṃ % śrānto vyādhaḥ śivaṃ prabhum // BrP_169.8 //
ādikeśaṃ samāgatya $ nyasya māṃsaṃ tato bahiḥ &
gaṅgāṃ gatvā mukhe vāri % gṛhītvāgatya taṃ śivam // BrP_169.9 //
yasya kasyāpi pattrāṇi $ kareṇādāya bhaktitaḥ &
apareṇa ca māṃsāni % naivedyārthaṃ ca tanmanāḥ // BrP_169.10 //
ādikeśaṃ samāgatya $ vedenārcitam ojasā &
pādenāhatya tāṃ pūjāṃ % mukhānītena vāriṇā // BrP_169.11 //
snāpayitvā śivaṃ devam $ arcayitvā tu pattrakaiḥ &
kalpayitvā tu tan māṃsaṃ % śivo me prīyatām iti // BrP_169.12 //
naiva kiṃcit sa jānāti $ śivabhaktiṃ vinā śubhām &
tato yāti svakaṃ sthānaṃ % māṃsena tu yathāgatam // BrP_169.13 //
karoty etādṛg āgatyā- $ gatya pratyaham eva saḥ &
tathāpīśas tutoṣāsya % vicitrā hīśvarasthitiḥ // BrP_169.14 //
yāvan nāyāty asau bhillaḥ $ śivas tāvan na saukhyabhāk &
bhaktānukampitāṃ śaṃbhor % mānātītāṃ tu vetti kaḥ // BrP_169.15 //
saṃpūjayaty ādikeśam $ umayā pratyahaṃ śivam &
evaṃ bahutithe kāle % yāte vedaś cukopa ha // BrP_169.16 //
pūjāṃ mantravatīṃ citrāṃ $ śivabhaktisamanvitām &
ko nu vidhvaṃsate pāpo % mattaḥ sa vadham āpnuyāt // BrP_169.17 //
gurudevadvijasvāmi- $ drohī vadhyo muner api &
sarvasyāpi vadhārho 'sau % śivasya drohakṛn naraḥ // BrP_169.18 //
evaṃ niścitya medhāvī $ vedaḥ sindhos tathānujaḥ &
kasyeyaṃ pāpaceṣṭā syāt % pāpiṣṭhasya durātmanaḥ // BrP_169.19 //
puṣpair vanyabhavair divyaiḥ $ kandair mūlaphalaiḥ śubhaiḥ &
kṛtāṃ pūjāṃ sa vidhvasya % hy anyāṃ pūjāṃ karoti yaḥ // BrP_169.20 //
māṃsena tarupattraiś ca $ sa ca vadhyo bhaven mama &
evaṃ saṃcintya medhāvī % gopayitvā tanuṃ tadā // BrP_169.21 //
taṃ paśyeyam ahaṃ pāpaṃ $ pūjākartāram īśvare &
etasminn antare prāyād % vyādho devaṃ yathā purā // BrP_169.22 //
nityavat pūjayantaṃ tam $ ādikeśas tadābravīt //* BrP_169.23 //
{ādikeśa uvāca: }
bho bho vyādha mahābuddhe $ śrānto 'sīti punaḥ punaḥ &
cirāya katham āyātas % tvāṃ vinā tāta duḥkhitaḥ \
na vindāmi sukhaṃ kiṃcit # samāśvasihi putraka // BrP_169.24 //
{brahmovāca: }
tam evaṃvādinaṃ devaṃ $ vedaḥ śrutvā vilokya tu &
cukopa vismayāviṣṭo % na ca kiṃcid uvāca ha // BrP_169.25 //
vyādhaś ca nityavat pūjāṃ $ kṛtvā svabhavanaṃ yayau &
vedaś ca kupito bhūtvā % āgatyeśam uvāca ha // BrP_169.26 //
{veda uvāca: }
ayaṃ vyādhaḥ pāparataḥ $ kriyājñānavivarjitaḥ &
prāṇihiṃsārataḥ krūro % nirdayaḥ sarvajantuṣu // BrP_169.27 //
hīnajātir akiṃcijjño $ gurukramavivarjitaḥ &
sadānucitakārī cā- % nirjitākhilagogaṇaḥ // BrP_169.28 //
tasyātmānaṃ darśitavān $ na māṃ kiṃcana vakṣyasi &
pūjāṃ mantravidhānena % karomīśa yatavrataḥ // BrP_169.29 //
tvadekaśaraṇo nityaṃ $ bhāryāputravivarjitaḥ &
vyādho māṃsena duṣṭena % pūjāṃ tava karoty asau // BrP_169.30 //
tasya prasanno bhagavān $ na mameti mahādbhutam &
śāstim asya kariṣyāmi % bhillasya hy apakāriṇaḥ // BrP_169.31 //
mṛdoḥ kopi bhavet prītaḥ $ kopi tadvad durātmanaḥ &
tasmād ahaṃ mūrdhni śilāṃ % pātayeyam asaṃśayam // BrP_169.32 //
{brahmovāca: }
ity uktavati vai vede $ vihasyeśo 'bravīd idam //* BrP_169.33 //
{ādikeśa uvāca: }
śvaḥ pratīkṣasva paścān me $ śilāṃ pātaya mūrdhani //* BrP_169.34 //
{brahmovāca: }
tathety uktvā sa vedo 'pi $ śilāṃ saṃtyajya bāhunā &
upasaṃhṛtya taṃ kopaṃ % śvaḥ karomīty uvāca ha // BrP_169.35 //
tataḥ prātaḥ samāgatya $ kṛtvā snānādikarma ca &
vedo 'pi nityavat pūjāṃ % kurvan paśyati mastake // BrP_169.36 //
liṅgasya savraṇāṃ bhīmāṃ $ dhārāṃ ca rudhiraplutām &
vedaḥ sa vismito bhūtvā % kim idaṃ liṅgamūrdhani // BrP_169.37 //
mahotpāto bhavet kasya $ sūcayed ity acintayat &
mṛdbhiś ca gomayenāpi % kuśais taṃ gāṅgavāribhiḥ // BrP_169.38 //
prakṣālayitvā tāṃ pūjāṃ $ kṛtavān nityavat tadā &
etasminn antare prāyād % vyādho vigatakalmaṣaḥ // BrP_169.39 //
mūrdhānaṃ vraṇasaṃyuktaṃ $ saraktaṃ liṅgamastake &
śaṃkarasyādikeśasya % dadṛśe 'ntargatas tadā // BrP_169.40 //
dṛṣṭvaiva kim idaṃ citram $ ity uktvā niśitaiḥ śaraiḥ &
ātmānaṃ bhedayām āsa % śatadhā ca sahasradhā // BrP_169.41 //
svāmino vaikṛtaṃ dṛṣṭvā $ kaḥ kṣametottamāśayaḥ &
muhur nininda cātmānaṃ % mayi jīvaty abhūd idam // BrP_169.42 //
kaṣṭam āpatitaṃ kīdṛg $ aho durvidhivaiśasāt &
tat karma tasya saṃvīkṣya % mahādevo 'tivismitaḥ \
tataḥ provāca bhagavān # vedaṃ vedavidāṃ varam // BrP_169.43 //
{ādikeśa uvāca: }
paśya vyādhaṃ mahābuddhe $ bhaktaṃ bhāvena saṃyutam &
tvaṃ tu mṛdbhiḥ kuśair vārbhir % mūrdhānaṃ spṛṣṭavān asi // BrP_169.44 //
anena sahasā brahman $ mamātmāpi niveditaḥ &
bhaktiḥ premāthavā śaktir % vicāro yatra vidyate \
tasmād asmai varān dāsye # paścāt tubhyaṃ dvijottama // BrP_169.45 //
{brahmovāca: }
vareṇa cchandayām āsa $ vyādhaṃ devo maheśvaraḥ &
vyādhaḥ provāca deveśaṃ % nirmālyaṃ tava yad bhavet // BrP_169.46 //
tad asmākaṃ bhaven nātha $ mannāmnā tīrtham ucyatām &
sarvakratuphalaṃ tīrthaṃ % smaraṇād eva jāyatām // BrP_169.47 //
{brahmovāca: }
tathety uvāca deveśas $ tatas tat tīrtham uttamam &
bhillatīrthaṃ samastāgha- % saṃghavicchedakāraṇam // BrP_169.48 //
śrīmahādevacaraṇa- $ mahābhaktividhāyakam &
abhavat snānadānādyair % bhuktimuktipradāyakam \
vedasyāpi varān prādāc # chivo nānāvidhān bahūn // BrP_169.49 //
{brahmovāca: }
cakṣustīrtham iti khyātaṃ $ rūpasaubhāgyadāyakam &
yatra yogeśvaro devo % gautamyā dakṣiṇe taṭe // BrP_170.1 //
puraṃ bhauvanam ākhyātaṃ $ girimūrdhny abhidhīyate &
yatrāsau bhauvano rājā % kṣatradharmaparāyaṇaḥ // BrP_170.2 //
tasmin puravare kaścid $ brāhmaṇo vṛddhakauśikaḥ &
tatputro gautama iti % khyāto vedaviduttamaḥ // BrP_170.3 //
tasya mātur manodoṣād $ viparīto 'bhavad dvijaḥ &
sakhā tasya vaṇik kaścin % maṇikuṇḍala ucyate // BrP_170.4 //
tena sakhyaṃ dvijasyāsīd $ viṣamaṃ dvijavaiśyayoḥ &
śrīmaddaridrayor nityaṃ % parasparahitaiṣiṇoḥ // BrP_170.5 //
kadācid gautamo vaiśyaṃ $ vitteśaṃ maṇikuṇḍalam &
prāhedaṃ vacanaṃ prītyā % rahaḥ sthitvā punaḥ punaḥ // BrP_170.6 //
{gautama uvāca: }
gacchāmo dhanam ādātuṃ $ parvatān udadhīn api &
yauvanaṃ tad vṛthā jñeyaṃ % vinā saukhyānukūlyataḥ \
dhanaṃ vinā tat kathaṃ syād # aho dhiṅ nirdhanaṃ naram // BrP_170.7 //
{brahmovāca: }
kuṇḍalo dvijam āhedaṃ $ matpitropārjitaṃ dhanam &
bahv asti kiṃ dhanenādya % kariṣye dvijasattama \
dvijaḥ punar uvācedaṃ # maṇikuṇḍalam ojasā // BrP_170.8 //
{gautama uvāca: }
dharmārthajñānakāmānāṃ $ ko nu tṛptaḥ praśasyate &
utkarṣaprāptir evaiṣāṃ % sakhe ślāghyā śarīriṇām // BrP_170.9 //
svenaiva vyavasāyena $ dhanyā jīvanti jantavaḥ &
paradattārthasaṃtuṣṭāḥ % kaṣṭajīvina eva te // BrP_170.10 //
sa putraḥ śasyate loke $ pitṛbhiś cābhinandyate &
yaḥ paitryam abhilipseta % na vācāpi tu kuṇḍala // BrP_170.11 //
svabāhubalam āśritya $ yo 'rthān arjayate sutaḥ &
sa kṛtārtho bhavel loke % paitryaṃ vittaṃ na tu spṛśet // BrP_170.12 //
svayam ārjya suto vittaṃ $ pitre dāsyati bandhave &
taṃ tu putraṃ vijānīyād % itaro yonikīṭakaḥ // BrP_170.13 //
{brahmovāca: }
etac chrutvā tu tad vākyaṃ $ brāhmaṇasyābhilāṣiṇaḥ &
tatheti matvā tadvākyaṃ % ratnāny ādāya satvaraḥ // BrP_170.14 //
ātmakīyāni vittāni $ gautamāya nyavedayat &
dhanenaitena deśāṃś ca % paribhramya yathāsukham // BrP_170.15 //
dhanāny ādāya vittāni $ punar eṣyāmahe gṛham &
satyam eva vaṇig vakti % sa tu vipraḥ pratārakaḥ // BrP_170.16 //
pāpātmā pāpacittaṃ ca $ na bubodha vaṇig dvijam &
tau parasparam āmantrya % mātāpitror ajānatoḥ // BrP_170.17 //
deśād deśāntaraṃ yātau $ dhanārthaṃ tau vaṇigdvijau &
vaṇigghastasthitaṃ vittaṃ % brāhmaṇo hartum icchati // BrP_170.18 //
{brāhmaṇa uvāca: }
yena kenāpy upāyena $ tad dhanaṃ hi samāhare &
aho pṛthivyāṃ ramyāṇi % nagarāṇi sahasraśaḥ // BrP_170.19 //
iṣṭapradātryaḥ kāmasya $ devatā iva yoṣitaḥ &
manoharās tatra tatra % santi kiṃ kriyate mayā // BrP_170.20 //
dhanam āhṛtya yatnena $ yoṣidbhyo yadi dīyate &
bhujyante tās tato nityaṃ % saphalaṃ jīvitaṃ hi tat // BrP_170.21 //
nṛtyagītarato nityaṃ $ paṇyastrībhir alaṃkṛtaḥ &
bhokṣye kathaṃ tu tad vittaṃ % vaiśyān maddhastam āgatam // BrP_170.22 //
{brahmovāca: }
evaṃ cintayamāno 'sau $ gautamaḥ prahasann iva &
maṇikuṇḍalam āhedam % adharmād eva jantavaḥ // BrP_170.23 //
vṛddhiṃ sukham abhīṣṭāni $ prāpnuvanti na saṃśayaḥ &
dharmiṣṭhāḥ prāṇino loke % dṛśyante duḥkhabhāginaḥ // BrP_170.24 //
tasmād dharmeṇa kiṃ tena $ duḥkhaikaphalahetunā //* BrP_170.25 //
{brahmovāca: }
nety uvāca tato vaiśyaḥ $ sukhaṃ dharme pratiṣṭhitam &
pāpe duḥkhaṃ bhayaṃ śoko % dāridryaṃ kleśa eva ca \
yato dharmas tato muktiḥ # svadharmaḥ kiṃ vinaśyati // BrP_170.26 //
{brahmovāca: }
evaṃ vivadatos tatra $ saṃparāyas tayor abhūt &
yasya pakṣo bhavej jyāyān % sa parārtham avāpnuyāt // BrP_170.27 //
pṛcchāvaḥ kasya prābalyaṃ $ dharmiṇo vāpy adharmiṇaḥ &
vedāt tu laukikaṃ jyeṣṭhaṃ % loke dharmāt sukhaṃ bhavet // BrP_170.28 //
evaṃ vivadamānau tāv $ ūcatuḥ sakalāñ janān &
dharmasya vāpy adharmasya % prābalyam anayor bhuvi // BrP_170.29 //
tad vadantu yathāvṛttam $ evam ūcatur ojasā &
evaṃ tatrocire kecid % ye dharmeṇānuvartinaḥ // BrP_170.30 //
tair duḥkham anubhūyate $ pāpiṣṭhāḥ sukhino janāḥ &
saṃparāye dhanaṃ sarvaṃ % jitaṃ vipre nyavedayat // BrP_170.31 //
maṇimān dharmavicchreṣṭhaḥ $ punar dharmaṃ praśaṃsati &
maṇimantaṃ dvijaḥ prāha % kiṃ dharmam anuśaṃsasi \
{brahmovāca: }
tatheti cety āha vaiśyo # brāhmaṇaḥ punar abravīt // BrP_170.32 //
{brāhmaṇa uvāca: }
jitaṃ mayā dhanaṃ vaiśya $ nirlajjaḥ kiṃ nu bhāṣase &
mayaiva vijito dharmo % yatheṣṭacaraṇātmanā // BrP_170.33 //
{brahmovāca: }
tad brāhmaṇavacaḥ śrutvā $ vaiśyaḥ sasmita ūcivān //* BrP_170.34 //
{vaiśya uvāca: }
pulākā iva dhānyeṣu $ puttikā iva pakṣiṣu &
tathaiva tān sakhe manye % yeṣāṃ dharmo na vidyate // BrP_170.35 //
caturṇāṃ puruṣārthānāṃ $ dharmaḥ prathama ucyate &
paścād arthaś ca kāmaś ca % sa dharmo mayi tiṣṭhati \
kathaṃ brūṣe dvijaśreṣṭha # mayā vijitam ity adaḥ // BrP_170.36 //
{brahmovāca: }
dvijo vaiśyaṃ punaḥ prāha $ hastābhyāṃ jāyatāṃ paṇaḥ &
tatheti manyate vaiśyas % tau gatvā punar ūcatuḥ // BrP_170.37 //
pūrvaval laukikān gatvā $ jitam ity abravīd dvijaḥ &
karau chittvā tataḥ prāha % kathaṃ dharmaṃ tu manyase \
ākṣipto brāhmaṇenaivaṃ # vaiśyo vacanam abravīt // BrP_170.38 //
{vaiśya uvāca: }
dharmam eva paraṃ manye $ prāṇaiḥ kaṇṭhagatair api &
mātā pitā suhṛd bandhur % dharma eva śarīriṇām // BrP_170.39 //
{brahmovāca: }
evaṃ vivadamānau tāv $ arthavān brāhmaṇo 'bhavat &
vimukto vaiśyakas tatra % bāhubhyāṃ ca dhanena ca // BrP_170.40 //
evaṃ bhramantau saṃprāptau $ gaṅgāṃ yogeśvaraṃ harim &
yadṛcchayā muniśreṣṭha % mithas tāv ūcatuḥ punaḥ // BrP_170.41 //
vaiśyo gaṅgāṃ tu yogeśaṃ $ dharmam eva praśaṃsati &
atikopād dvijo vaiśyam % ākṣipan punar abravīt // BrP_170.42 //
{brāhmaṇa uvāca: }
gataṃ dhanaṃ karau chinnāv $ avaśiṣṭo śubhir bhavān &
tvam anyathā yadi brūṣa % āhariṣye 'sinā śiraḥ // BrP_170.43 //
{brahmovāca: }
vihasya punar āhedaṃ $ vaiśyo gautamam añjasā //* BrP_170.44 //
{vaiśya uvāca: }
dharmam eva paraṃ manye $ yathecchasi tathā kuru &
brāhmaṇāṃś ca gurūn devān % vedān dharmaṃ janārdanam // BrP_170.45 //
yas tu nindayate pāpo $ nāsau spṛśyo 'tha pāpakṛt &
upekṣaṇīyo durvṛttaḥ % pāpātmā dharmadūṣakaḥ // BrP_170.46 //
{brahmovāca: }
tataḥ prāha sa kopena $ dharmaṃ yady anuśaṃsasi &
āvayoḥ prāṇayor atra % paṇaḥ syād iti vai mune // BrP_170.47 //
evam ukte gautamena $ tathety āha vaṇik tadā &
punar apy ūcatur ubhau % lokāṃl lokās tathocire // BrP_170.48 //
yogeśvarasya purato $ gautamyā dakṣiṇe taṭe &
taṃ nipātya viśaṃ vipraś % cakṣur utpāṭya cābravīt // BrP_170.49 //
{vipra uvāca: }
gato 'sīmāṃ daśāṃ vaiśya $ nityaṃ dharmapraśaṃsayā &
gataṃ dhanaṃ gataṃ cakṣuś % cheditau karapallavau \
pṛṣṭo 'si mitra gacchāmi # maivaṃ brūyāḥ kathāntare // BrP_170.50 //
{brahmovāca: }
tasmin prayāte vaiśyo 'sau $ cintayām āsa cetasi &
hā kaṣṭaṃ me kim abhavad % dharmaikamanaso hare // BrP_170.51 //
sa kuṇḍalo vaṇikśreṣṭho $ nirdhano gatabāhukaḥ &
gatanetraḥ śucaṃ prāpto % dharmam evānusaṃsmaran // BrP_170.52 //
evaṃ bahuvidhāṃ cintāṃ $ kurvann āste mahītale &
niśceṣṭo 'tha nirutsāhaḥ % patitaḥ śokasāgare // BrP_170.53 //
dināvasāne śarvaryām $ udite candramaṇḍale &
ekādaśyāṃ śuklapakṣe % tatrāyāti vibhīṣaṇaḥ // BrP_170.54 //
sa tu yogeśvaraṃ devaṃ $ pūjayitvā yathāvidhi &
snātvā tu gautamīṃ gaṅgāṃ % saputro rākṣasair vṛtaḥ // BrP_170.55 //
vibhīṣaṇasya hi suto $ vibhīṣaṇa ivāparaḥ &
vaibhīṣaṇir iti khyātas % tam apaśyad uvāca ha // BrP_170.56 //
vaiśyasya vacanaṃ śrutvā $ yathāvṛttaṃ sa dharmavit &
pitre nivedayām āsa % laṅkeśāya mahātmane \
sa tu laṅkeśvaraḥ prāha # putraṃ prītyā guṇākaram // BrP_170.57 //
{vibhīṣaṇa uvāca: }
śrīmān rāmo mama gurus $ tasya mānyaḥ sakhā mama &
hanumān iti vikhyātas % tenānīto girir mahān // BrP_170.58 //
purā kāryāntare prāpte $ sarvauṣadhyāśrayo 'calaḥ &
jāte kārye tam ādāya % himavantam athāgamat // BrP_170.59 //
viśalyakaraṇī ceti $ mṛtasaṃjīvanīti ca &
tadānīya mahābuddhī % rāmāyākliṣṭakarmaṇe // BrP_170.60 //
nivedayitvā tat sādhyaṃ $ tasmin vṛtte samāgataḥ &
punar giriṃ samādāya % āgacchad devaparvatam // BrP_170.61 //
tām ānīyāsya hṛdaye $ niveśaya hariṃ smaran &
tataḥ prāpsyaty ayaṃ sarvam % apekṣitam udāradhīḥ // BrP_170.62 //
gacchatas tasya vegena $ viśalyakaraṇī punaḥ &
apatad gautamītīre % yatra yogeśvaro hariḥ // BrP_170.63 //
{vaibhīṣaṇir uvāca: }
tām oṣadhīṃ mama pitar $ darśayāśu vilamba mā &
parārtiśamanād anyac % chreyo na bhuvanatraye // BrP_170.64 //
{brahmovāca: }
vibhīṣaṇas tathety uktvā $ tāṃ putrasyāpy adarśayat &
iṣe tvety asya vṛkṣasya % śākhāṃ ciccheda tatsutaḥ \
vaiśyasya cāpi vai prītyā # santaḥ parahite ratāḥ // BrP_170.65 //
{vibhīṣaṇa uvāca: }
yatrāpatan nage cāsmin $ sa vṛkṣas tu pratāpavān &
tasya śākhāṃ samādāya % hṛdaye 'sya niveśaya \
tatspṛṣṭamātra evāsau # svakaṃ rūpam avāpnuyāt // BrP_170.66 //
{brahmovāca: }
etac chrutvā pitur vākyaṃ $ vaibhīṣaṇir udāradhīḥ &
tathā cakāra vai samyak % kāṣṭhakhaṇḍaṃ nyaveśayat // BrP_170.67 //
hṛdaye sa tu vaiśyo 'pi $ sacakṣuḥ sakaro 'bhavat &
maṇimantrauṣadhīnāṃ hi % vīryaṃ ko 'pi na budhyate // BrP_170.68 //
tad eva kāṣṭham ādāya $ dharmam evānusaṃsmaran &
snātvā tu gautamīṃ gaṅgāṃ % tathā yogeśvaraṃ harim // BrP_170.69 //
namaskṛtvā punar agāt $ kāṣṭhakhaṇḍena vaiśyakaḥ &
paribhraman nṛpapuraṃ % mahāpuram iti śrutam // BrP_170.70 //
mahārāja iti khyātas $ tatra rājā mahābalaḥ &
tasya nāsti sutaḥ kaścit % putrikā naṣṭalocanā // BrP_170.71 //
saiva tasya sutā putras $ tasyāpi vratam īdṛśam &
devo vā dānavo vāpi % brāhmaṇaḥ kṣatriyo bhavet // BrP_170.72 //
vaiśyo vā śūdrayonir vā $ saguṇo nirguṇo 'pi vā &
tasmai deyā iyaṃ putrī % yo netre āhariṣyati // BrP_170.73 //
rājyena saha deyeyam $ iti rājā hy aghoṣayat &
aharniśam asau vaiśyaḥ % śrutvā ghoṣam athābravīt // BrP_170.74 //
{vaiśya uvāca: }
ahaṃ netre āhariṣye $ rājaputryā asaṃśayam //* BrP_170.75 //
{brahmovāca: }
taṃ vaiśyaṃ tarasādāya $ mahārājñe nyavedayat &
tatkāṣṭhasparśamātreṇa % sanetrābhūn nṛpātmajā // BrP_170.76 //
tataḥ savismayo rājā $ ko bhavān iti cābravīt &
vaiśyo rājñe yathāvṛttaṃ % nyavedayad aśeṣataḥ // BrP_170.77 //
{vaiśya uvāca: }
brāhmaṇānāṃ prasādena $ dharmasya tapasas tathā &
dānaprabhāvād yajñaiś ca % vividhair bhūridakṣiṇaiḥ \
divyauṣadhiprabhāvena # mama sāmarthyam īdṛśam // BrP_170.78 //
{brahmovāca: }
etad vaiśyavacaḥ śrutvā $ vismito 'bhūn mahīpatiḥ //* BrP_170.79 //
{rājovāca: }
aho mahānubhāvo 'yaṃ $ prāyo vṛndārako bhavet &
anyathaitādṛg anyasya % sāmarthyaṃ dṛśyate katham \
tasmād asmai tu tāṃ kanyāṃ # pradāsye rājyapūrvikām // BrP_170.80 //
{brahmovāca: }
iti saṃkalpya manasi $ kanyāṃ rājyaṃ ca dattavān &
vihārārthaṃ gataḥ svairaṃ % paraṃ khedam upāgataḥ // BrP_170.81 //
na mitreṇa vinā rājyaṃ $ na mitreṇa vinā sukham &
tam eva satataṃ vipraṃ % cintayan vaiśyanandanaḥ // BrP_170.82 //
etad eva sujātānāṃ $ lakṣaṇaṃ bhuvi dehinām &
kṛpārdraṃ yan mano nityaṃ % teṣām apy ahiteṣu hi // BrP_170.83 //
mahānṛpo vanaṃ prāyāt $ sa rājā maṇikuṇḍalaḥ &
tasmiñ śāsati rājyaṃ tu % kadācid gautamaṃ dvijam // BrP_170.84 //
hṛtasvaṃ dyūtakaiḥ pāpair $ apaśyan maṇikuṇḍalaḥ &
tam ādāya dvijaṃ mitraṃ % pūjayām āsa dharmavit // BrP_170.85 //
dharmāṇāṃ tu prabhāvaṃ taṃ $ tasmai sarvaṃ nyavedayat &
snāpayām āsa gaṅgāyāṃ % taṃ sarvāghanivṛttaye // BrP_170.86 //
tena vipreṇa sarvais taiḥ $ svakīyair gotrajair vṛtaḥ &
vaiśyaiḥ svadeśasaṃbhūtair % brāhmaṇasya tu bāndhavaiḥ // BrP_170.87 //
vṛddhakauśikamukhyaiś ca $ tasmin yogeśvarāntike &
yajñān iṣṭvā surān pūjya % tataḥ svargam upeyivān // BrP_170.88 //
tataḥ prabhṛti tat tīrthaṃ $ mṛtasaṃjīvanaṃ viduḥ &
cakṣustīrthaṃ sayogeśaṃ % smaraṇād api puṇyadam \
manaḥprasādajananaṃ # sarvadurbhāvanāśanam // BrP_170.89 //
{brahmovāca: }
urvaśītīrtham ākhyātam $ aśvamedhaphalapradam &
snānadānamahādeva- % vāsudevārcanādibhiḥ // BrP_171.1 //
maheśvaro yatra devo $ yatra śārṅgadharo hariḥ &
pramatir nāma rājāsīt % sārvabhaumaḥ pratāpavān // BrP_171.2 //
ripūñ jitvā jagāmāśu $ indralokaṃ surair vṛtam &
tatrāpaśyat surapatiṃ % marudbhiḥ saha nārada // BrP_171.3 //
jahāsendraṃ pāśahastaṃ $ pramatiḥ kṣatriyarṣabhaḥ &
taṃ hasantam athālakṣya % hariḥ pramatim abravīt // BrP_171.4 //
{indra uvāca: }
devālaye mahābuddhe $ marudbhiḥ krīḍitair alam &
diśo jitvā divaṃ prāptaḥ % kuru krīḍāṃ mayā saha // BrP_171.5 //
{brahmovāca: }
sakaṣāyaṃ harivaco $ niśamya pramatir nṛpaḥ &
tathety uvāca devendraṃ % niṣkṛtiṃ kāṃ tu manyase \
tac chrutvā pramater vākyaṃ # surarāṇ nṛpam abravīt // BrP_171.6 //
{indra uvāca: }
urvaśy eva paṇo 'smākaṃ $ prāpyā yā nikhilair makhaiḥ //* BrP_171.7 //
{brahmovāca: }
etac chrutvendravacanaṃ $ pramatiḥ prāha garvitaḥ &
urvaśīṃ niṣkṛtiṃ manye % tvaṃ rājan kiṃ nu manyase // BrP_171.8 //
yad bravīṣi sureśāna $ tan manye 'haṃ śatakrato &
prāhendraṃ pramatis tadvan % niṣkṛtyai dakṣiṇaṃ karam \
savarma saśaraṃ dharmyaṃ # dehi dīvyāmahe vayam // BrP_171.9 //
{brahmovāca: }
tāv evaṃ saṃvidaṃ kṛtvā $ devanāyopatasthatuḥ &
pramatir jitavāṃs tatra % urvaśīṃ daivatastriyam \
tāṃ jitvā pramatiḥ prāha # saṃrambhāt taṃ śatakratum // BrP_171.10 //
{pramatir uvāca: }
niṣkṛtyai punar anyan me $ paścād dīvye tvayā vibho //* BrP_171.11 //
{indra uvāca: }
devayogyam atho vajraṃ $ jaitraṃ saratham uttamam &
dīvye 'haṃ tena nṛpate % kareṇāpy avicārayan // BrP_171.12 //
{brahmovāca: }
sa gṛhītvā tadā pāśān $ anyāṃś ca maṇibhūṣitān &
jitam ity abravīc chakraṃ % pramatiḥ prahasaṃs tadā // BrP_171.13 //
etasminn antare prāyād $ akṣajñas tatra nārada &
viśvāvasur iti khyāto % gandharvāṇāṃ maheśvaraḥ // BrP_171.14 //
{viśvāvasur uvāca: }
gandharvavidyayā rājaṃs $ tayā dīvyāmahe tvayā &
tathety uktvā sa nṛpatir % jitam ity abravīt tadā // BrP_171.15 //
tau jitvā nṛpatir maurkhyād $ devendraṃ prāha kaśmalam //* BrP_171.16 //
{pramatir uvāca: }
raṇe vā devane vāpi $ na tvaṃ jetā kathaṃcana &
mahendra satataṃ tasmād % asmadārādhako bhava \
vada kena prakāreṇa # jātā devendratā tava // BrP_171.17 //
{brahmovāca: }
tathā prāhorvaśīṃ garvād $ gaccha karmakarī bhava &
urvaśī prāha deveṣu % yathā varte tathā tvayi \
varteya sarvabhāvena # na māṃ dhikkartum arhasi // BrP_171.18 //
{brahmovāca: }
tatas tāṃ pramatiḥ prāha $ tvādṛśyaḥ santi cārikāḥ &
tvaṃ kiṃ vilajjase bhadre % gaccha karmakarī bhava // BrP_171.19 //
etac chrutvā nṛpeṇoktaṃ $ gandharvādhipatis tadā &
citrasena iti khyātaḥ % suto viśvāvasor balī // BrP_171.20 //
{citrasena uvāca: }
dīvye 'haṃ vai tvayā rājan $ sarveṇānena bhūpate &
rājyena jīvitenāpi % madīyena tavāpi ca // BrP_171.21 //
{brahmovāca: }
tathety uktvā punar ubhau $ citrasenanṛpottamau &
dīvyetām abhisaṃrabdhau % citraseno 'jayat tadā // BrP_171.22 //
gāndharvais taṃ mahāpāśair $ babandha nṛpatiṃ tadā &
citraseno 'jayat sarvam % urvaśīmukhyataḥ paṇaiḥ // BrP_171.23 //
rājyaṃ kośaṃ balaṃ caiva $ yad anyad vasu kiṃcana &
citrasenasya taj jātaṃ % yad āsīt pramater dhanam // BrP_171.24 //
tasya putro bāla eva $ purodhasam uvāca ha &
vaiśvāmitraṃ mahāprājñaṃ % madhucchandasam ojasā // BrP_171.25 //
{pramatiputra uvāca: }
kiṃ me pitrā kṛtaṃ pāpaṃ $ kva vā baddho mahāmatiḥ &
katham eṣyati svaṃ sthānaṃ % kathaṃ pāśair vimokṣyate // BrP_171.26 //
{brahmovāca: }
sumater vacanaṃ śrutvā $ dhyātvā sa munisattamaḥ &
madhucchandā jagādedaṃ % pramater vartanaṃ tadā // BrP_171.27 //
{madhucchandā uvāca: }
devaloke tava pitā $ baddha āste mahāmate &
kaitavair bahudoṣaiś ca % bhraṣṭarājyo babhūva ha // BrP_171.28 //
yo yāti kaitavasabhāṃ $ sa cāpi kleśabhāg bhavet &
dyūtamadyāmiṣādīni % vyasanāni nṛpātmaja // BrP_171.29 //
pāpinām eva jāyante $ sadā pāpātmakāni hi &
ekaikam apy anarthāya % pāpāya narakāya ca // BrP_171.30 //
yānāsanābhilāpādyaiḥ $ kṛtaiḥ kaitavavartibhiḥ &
kulīnāḥ kaluṣībhūtāḥ % kiṃ punaḥ kitavo janaḥ // BrP_171.31 //
kitavasya tu yā jāyā $ tapyate nityam eva sā &
sa cāpi kitavaḥ pāpo % yoṣitaṃ vīkṣya tapyate // BrP_171.32 //
tāṃ dṛṣṭvā vigatānando $ nityaṃ vadati pāpakṛt &
aho saṃsāracakre 'smin % mayā tulyo na pātakī // BrP_171.33 //
na kiṃcid api yasyāste $ loke viṣayajaṃ sukham &
lokadvaye 'pi na sukhī % kitavaḥ kopi dṛśyate // BrP_171.34 //
vibhāti ca tathā nityaṃ $ lajjayā dagdhamānasaḥ &
gatadharmo nirānando % grastagarvas tathāṭati // BrP_171.35 //
akaitavī ca yā vṛttiḥ $ sā praśastā dvijanmanām &
kṛṣigorakṣyavāṇijyam % api kuryān na kaitavam // BrP_171.36 //
yas tu kaitavavṛttyā hi $ dhanam āhartum icchati &
dharmārthakāmābhijanaiḥ % sa vimucyeta pauruṣāt // BrP_171.37 //
vede 'pi dūṣitaṃ karma $ tava pitrā tadādṛtam &
tasmāt kiṃ kurmahe vatsa % yad uktaṃ te vidhīyate // BrP_171.38 //
vidhātṛvihitaṃ mārgaṃ $ ko nu vātyeti paṇḍitaḥ //* BrP_171.39 //
{brahmovāca: }
etat purodhaso vākyaṃ $ śrutvā sumatir abravīt //* BrP_171.40 //
{sumatir uvāca: }
kiṃ kṛtvā pramatis tātaḥ $ punā rājyam avāpnuyāt //* BrP_171.41 //
{brahmovāca: }
punar dhyātvā madhucchandāḥ $ sumatiṃ cedam abravīt //* BrP_171.42 //
{madhucchandā uvāca: }
gautamīṃ yāhi vatsa tvaṃ $ tatra pūjaya śaṃkaram &
aditiṃ varuṇaṃ viṣṇuṃ % tataḥ pāśād vimokṣyate // BrP_171.43 //
{brahmovāca: }
tathety uktvā jagāmāśu $ gaṅgāṃ natvā janārdanam &
pūjayām āsa śaṃbhuṃ ca % tapas tepe yatavrataḥ // BrP_171.44 //
sahasram ekaṃ varṣāṇāṃ $ baddhaṃ pitaram ātmanaḥ &
mocayām āsa devebhyaḥ % punā rājyam avāpa saḥ // BrP_171.45 //
śiveśābhyāṃ muktapāśo $ rājyaṃ prāpa sutāt svakāt &
avāpya vidyāṃ gāndharvīṃ % priyaś cāsīc chatakratoḥ // BrP_171.46 //
śāṃbhavaṃ vaiṣṇavaṃ caiva $ urvaśītīrtham eva ca &
tataḥprabhṛti tat tīrthaṃ % kaitavaṃ ceti viśrutam // BrP_171.47 //
śivaviṣṇusarinmātu- $ prasādād āpyate na kim &
tatra snānaṃ ca dānaṃ ca % bahupuṇyaphalapradam \
pāpapāśavimokṣaṃ tu # sarvadurgatināśanam // BrP_171.48 //
{brahmovāca: }
sāmudraṃ tīrtham ākhyātaṃ $ sarvatīrthaphalapradam &
tasya svarūpaṃ vakṣyāmi % śṛṇu nārada tanmanāḥ // BrP_172.1 //
visṛṣṭā gautamenāsau $ gaṅgā pāpapraṇāśanī &
lokānām upakārārthaṃ % prāyāt pūrvārṇavaṃ prati // BrP_172.2 //
āgacchantī devanadī $ kamaṇḍaludhṛtā mayā &
śirasā ca dhṛtā devī % śaṃbhunā paramātmanā // BrP_172.3 //
viṣṇupādāt prasūtāṃ tāṃ $ brāhmaṇena mahātmanā &
ānītāṃ martyabhavanaṃ % smaraṇād aghanāśanīm // BrP_172.4 //
guror gurutamāṃ sindhur $ dṛṣṭvā kṛtyam acintayat &
yā vandyā jagatām īśā % brahmeśādyair namaskṛtā // BrP_172.5 //
tām ahaṃ pratigaccheyaṃ $ no cet syād dharmadūṣaṇam &
āgacchantaṃ mahātmānaṃ % yo mohān nopatiṣṭhate // BrP_172.6 //
na tasya kopi trātāsti $ pāpino lokayor dvayoḥ &
evaṃ vimṛśya ratneśo % mūrtimān vinayānvitaḥ \
kṛtāñjalipuṭo gaṅgām # āhedaṃ saritāṃpatiḥ // BrP_172.7 //
{sindhur uvāca: }
rasātalagataṃ vāri $ pṛthivyāṃ yan nabhastale &
tan mām evātra viśatu % nāhaṃ vakṣyāmi kiṃcana // BrP_172.8 //
mayi ratnāni pīyūṣaṃ $ parvatā rākṣasāsurāḥ &
etān apy akhilān anyān % bhīmān saṃdhārayāmy aham // BrP_172.9 //
mamāntaḥ kamalāyukto $ viṣṇuḥ svapiti nityadā &
mamāśakyaṃ na kimapi % vidyate sacarācare // BrP_172.10 //
mahaty abhyāgate kuryāt $ pratyutthānaṃ na yo madāt &
sa dharmādiparibhraṣṭo % nirayaṃ tu samāpnuyāt // BrP_172.11 //
na tān me bibhrataḥ khedo $ vināgastyaparābhavāt &
kiṃ tu tvaṃ gauraveṇaiṣām % atiriktā tatas tv aham // BrP_172.12 //
bravīmi devi gaṅge māṃ $ tvaṃ sāmyāt saṃgatā bhava &
naikarūpām ahaṃ śaktaḥ % saṃgantuṃ bahudhā yadi // BrP_172.13 //
saṅgam eṣyasi devi tvaṃ $ saṃgacche 'haṃ na cānyathā &
gaṅge sameṣyasi yadi % bahudhā tad vicāraye // BrP_172.14 //
{brahmovāca: }
tam evaṃvādinaṃ sindhum $ apām īśaṃ tadābravīt &
gaṅgā sā gautamī devī % kuru caitad vaco mama // BrP_172.15 //
saptarṣīṇāṃ ca yā bhāryā $ arundhatipurogamāḥ &
bhartṛbhiḥ sahitāḥ sarvā % ānaya tvaṃ tadā tv aham // BrP_172.16 //
alpabhūtā bhaviṣyāmi $ tataḥ syāṃ tava saṃgatā &
tathety uktvā saptarṣīṇāṃ % bhāryābhir ṛṣibhir vṛtaḥ // BrP_172.17 //
ānayām āsa tāṃ devī $ saptadhā sā vyabhajyata &
sā ceyaṃ gautamī gaṅgā % saptadhā sāgaraṃ gatā // BrP_172.18 //
saptarṣīṇāṃ tu nāmnā tu $ sapta gaṅgās tato 'bhavan &
tatra snānaṃ ca dānaṃ ca % śravaṇaṃ paṭhanaṃ tathā // BrP_172.19 //
smaraṇaṃ cāpi yad bhaktyā $ sarvakāmapradaṃ bhavet &
nāsmād anyat paraṃ tīrthaṃ % samudrād bhuvanatraye \
pāpahānau bhuktimukti- # prāptau ca manaso mude // BrP_172.20 //
{brahmovāca: }
ṛṣisattram iti khyātam $ ṛṣayaḥ sapta nārada &
niṣedus tapase yatra % yatra bhīmeśvaraḥ śivaḥ // BrP_173.1 //
tatredaṃ vṛttam ākhyāsye $ devarṣipitṛbṛṃhitam &
śṛṇu yatnena vakṣyāmi % sarvakāmapradaṃ śubham // BrP_173.2 //
saptadhā vyabhajan gaṅgām $ ṛṣayaḥ sapta nārada &
vāsiṣṭhī dākṣiṇeyī syād % vaiśvāmitrī taduttarā // BrP_173.3 //
vāmadevy aparā jñeyā $ gautamī madhyataḥ śubhā &
bhāradvājī smṛtā cānyā % ātreyī cety athāparā // BrP_173.4 //
jāmadagnī tathā cānyā $ vyapadiṣṭā tu saptadhā &
taiḥ sarvair ṛṣibhis tatra % yaṣṭum iṣṭair mahātmabhiḥ // BrP_173.5 //
niṣpāditaṃ mahāsattram $ ṛṣibhiḥ pāradarśibhiḥ &
etasminn antare tatra % devānāṃ prabalo ripuḥ // BrP_173.6 //
viśvarūpa iti khyāto $ munīnāṃ sattram abhyagāt &
brahmacaryeṇa tapasā % tān ārādhya yathāvidhi \
vinayenātha papraccha # ṛṣīn sarvān anukramāt // BrP_173.7 //
{viśvarūpa uvāca: }
dhruvaṃ sarve yathākāmaṃ $ mama svāsthyena hetunā &
yathā syād balavān putro % devānām api durdharaḥ \
yajñair vā tapasā vāpi # munayo vaktum arhatha // BrP_173.8 //
{brahmovāca: }
tatra prāha mahābuddhir $ viśvāmitro mahāmanāḥ //* BrP_173.9 //
{viśvāmitra uvāca: }
karmaṇā tāta labhyante $ phalāni vividhāni ca &
trayāṇāṃ kāraṇānāṃ ca % karma prathamakāraṇam // BrP_173.10 //
tataś ca kāraṇaṃ kartā $ tataś cānyat prakīrtitam &
upādānaṃ tathā bījaṃ % na ca karma vidur budhāḥ // BrP_173.11 //
karmaṇāṃ kāraṇatvaṃ ca $ kāraṇe puṣkale sati &
bhāvābhāvau phale dṛṣṭau % tasmāt karmāśritaṃ phalam // BrP_173.12 //
karmāpi dvividhaṃ jñeyaṃ $ kriyamāṇaṃ tathā kṛtam &
kartavyaṃ kriyamāṇasya % sādhanaṃ yad yad ucyate // BrP_173.13 //
tadbhāvāḥ karmasiddhau ca $ ubhayatrāpi kāraṇam &
yad yad bhāvayate jantuḥ % karma kurvan vicakṣaṇaḥ // BrP_173.14 //
tadbhāvanānurūpeṇa $ phalaniṣpattir ucyate &
karoti karma vidhivad % vinā bhāvanayā yadi // BrP_173.15 //
anyathā syāt phalaṃ sarvaṃ $ tasya bhāvānurūpataḥ &
tasmāt tapo vrataṃ dānaṃ % japayajñādikāḥ kriyāḥ // BrP_173.16 //
karmaṇas tv anurūpeṇa $ phalaṃ dāsyanti bhāvataḥ &
tasmād bhāvānurūpeṇa % karma vai dāsyate phalam // BrP_173.17 //
bhāvas tu trividho jñeyaḥ $ sāttviko rājasas tathā &
tāmasas tu tathā jñeyaḥ % phalaṃ karmānusārataḥ // BrP_173.18 //
bhāvanānuguṇaṃ ceti $ vicitrā karmaṇāṃ sthitiḥ &
tasmād icchānusāreṇa % bhāvaṃ kuryād vicakṣaṇaḥ // BrP_173.19 //
paścāt karmāpi kartavyaṃ $ phaladātāpi tadvidham &
phalaṃ dadāti phalināṃ % phale yadi pravartate // BrP_173.20 //
karmakāro na tatrāsti $ kuryāt karma svabhāvataḥ &
tad eva copadānādi % sattvādiguṇabhedataḥ // BrP_173.21 //
bhāvāt prārabhate tadvad $ bhāvaiḥ phalam avāpyate &
dharmārthakāmamokṣāṇāṃ % karma caiva hi kāraṇam // BrP_173.22 //
bhāvasthitaṃ bhavet karma $ muktidaṃ bandhakāraṇam &
svabhāvānuguṇaṃ karma % svasyaiveha paratra ca // BrP_173.23 //
phalāni vividhāny āśu $ karoti samatānugam &
eka eva padārtho 'sau % bhāvair bhedaḥ pradṛśyate // BrP_173.24 //
kriyate bhujyate vāpi $ tasmād bhāvo viśiṣyate &
yathābhāvaṃ karma kuru % yathepsitam avāpsyasi // BrP_173.25 //
{brahmovāca: }
etac chrutvā ṛṣer vākyaṃ $ viśvāmitrasya dhīmataḥ &
tapas taptvā bahukālaṃ % tāmasaṃ bhāvam āśritaḥ // BrP_173.26 //
viśvarūpaḥ karma bhīmaṃ $ cakāra surabhīṣaṇam &
paśyatsu ṛṣimukhyeṣu % vāryamāṇo 'pi nityaśaḥ // BrP_173.27 //
ātmakopānusāreṇa $ bhīmaṃ karma tathākarot &
bhīṣaṇe kuṇḍakhāte tu % bhīṣaṇe jātavedasi // BrP_173.28 //
bhīṣaṇaṃ raudrapuruṣaṃ $ dhyātvātmānaṃ guhāśayam &
evaṃ tapantam ālakṣya % vāg uvācāśarīriṇī // BrP_173.29 //
jaṭājūṭaṃ vinātmānaṃ $ na ca vṛtro vyajīyata &
vṛthātmānaṃ viśvarūpo % juhuyāj jātavedasi // BrP_173.30 //
sa evendraḥ sa varuṇaḥ $ sa ca syāt sarvam eva ca &
tyaktvātmānaṃ jaṭāmātraṃ % hutavān vṛjinodbhavaḥ // BrP_173.31 //
vṛtra ity ucyate vede $ sa cāpi vṛjino 'bhavat &
bhīmasya mahimānaṃ ko % jānāti jagadīśituḥ // BrP_173.32 //
sṛjaty aśeṣam api yo $ na ca saṅgena lipyate &
virarāmeti saṃkīrtya % sā vāṇy enaṃ munīśvarāḥ // BrP_173.33 //
bhīmeśvaraṃ namaskṛtya $ jagmuḥ svaṃ svam athāśramam &
viśvarūpo mahābhīmo % bhīmakarmā tathākṛtiḥ // BrP_173.34 //
bhīmabhāvo bhīmatanuṃ $ dhyātvātmānaṃ juhāva ha &
tasmād bhīmeśvaro devaḥ % purāṇe paripaṭhyate \
tatra snānaṃ ca dānaṃ ca # muktidaṃ nātra saṃśayaḥ // BrP_173.35 //
iti paṭhati śṛṇoti yaś ca bhaktyā BrP_173.36a
vibudhapatiṃ śivam atra bhīmarūpam BrP_173.36b
jagati viditam aśeṣapāpahāri BrP_173.36c
smṛtipadaśaraṇena muktidaś ca BrP_173.36d
godāvarī tāvad aśeṣapāpa BrP_173.37a
samūhahantrī paramārthadātrī BrP_173.37b
sadaiva sarvatra viśeṣatas tu BrP_173.37c
yatrāmburāśiṃ samanupraviṣṭā BrP_173.37d
snātvā tu tasmin sukṛtī śarīrī BrP_173.38a
godāvarīvāridhisaṃgame yaḥ BrP_173.38b
uddhṛtya tīvrān nirayād aśeṣāt BrP_173.38c
sa pūrvajān yāti puraṃ purāreḥ BrP_173.38d
vedāntavedyaṃ yad upāsitavyaṃ BrP_173.39a
tad brahma sākṣāt khalu bhīmanāthaḥ BrP_173.39b
dṛṣṭe hi tasmin na punar viśanti BrP_173.39c
śarīriṇaḥ saṃsmṛtim ugraduḥkhām BrP_173.39d
{brahmovāca: }
sā saṃgatā pūrvam apāṃpatiṃ taṃ BrP_174.1a
gaṅgā surāṇām api vandanīyā BrP_174.1b
devaiś ca sarvair anugamyamānā BrP_174.1c
saṃstūyamānā munibhir marudbhiḥ BrP_174.1d
vasiṣṭhajābālisayājñavalkya BrP_174.2a
kratvaṅgirodakṣamarīcivaiṣṇavāḥ BrP_174.2b
śātātapaḥ śaunakadevarāta BrP_174.2c
bhṛgvagniveśyātrimarīcimukhyāḥ BrP_174.2d
sudhūtapāpā manugautamādayaḥ BrP_174.3a
sakauśikās tumbaruparvatādyāḥ BrP_174.3b
agastyamārkaṇḍasapippalādyāḥ BrP_174.3c
sagālavā yogaparāyaṇāś ca BrP_174.3d
savāmadevāṅgiraso 'tha bhārgavāḥ BrP_174.4a
smṛtipravīṇāḥ śrutibhir manojñāḥ BrP_174.4b
sarve purāṇārthavido bahujñās BrP_174.4c
te gautamīṃ devanadīṃ tu gatvā BrP_174.4d
stoṣyanti mantraiḥ śrutibhiḥ prabhūtair BrP_174.5a
hṛdyaiś ca tuṣṭair muditair manobhiḥ BrP_174.5b
tāṃ saṃgatāṃ vīkṣya śivo hariś ca BrP_174.5c
ātmānam ādarśayatāṃ munibhyaḥ BrP_174.5d
tathāmarās tau pitṛbhiś ca dṛṣṭau BrP_174.6a
stuvanti devau sakalārtihāriṇau BrP_174.6b
ādityā vasavo rudrā $ maruto lokapālakāḥ &
kṛtāñjalipuṭāḥ sarve % stuvanti hariśaṃkarau // BrP_174.7 //
saṃgameṣu prasiddheṣu $ nityaṃ saptasu nārada &
samudrasya ca gaṅgāyā % nityaṃ devau pratiṣṭhitau // BrP_174.8 //
gautameśvara ākhyāto $ yatra devo maheśvaraḥ &
nityaṃ saṃnihitas tatra % mādhavo ramayā saha // BrP_174.9 //
brahmeśvara iti khyāto $ mayaiva sthāpitaḥ śivaḥ &
lokānām upakārārtham % ātmanaḥ kāraṇāntare // BrP_174.10 //
cakrapāṇir iti khyātaḥ $ stuto devair mayā saha &
tatra saṃnihito viṣṇur % devaiḥ saha marudgaṇaiḥ // BrP_174.11 //
aindratīrtham iti khyātaṃ $ tad eva hayamūrdhakam &
hayamūrdhā tatra viṣṇus % tanmūrdhani surā api \
somatīrtham iti khyātaṃ # yatra someśvaraḥ śivaḥ // BrP_174.12 //
indrasya somaśravaso $ devaiś ca ṛṣibhis tathā &
prārthitaḥ soma evādāv % indrāyendo parisrava // BrP_174.13 //
sapta diśo nānāsūryāḥ $ sapta hotāra ṛtvijaḥ &
devā ādityā ye sapta % tebhiḥ somābhirakṣa na // BrP_174.14 //
indrāyendo parisrava BrP_174.14e
yat te rājañ chṛtaṃ havis $ tena somābhirakṣa naḥ &
arātīvā mā nas tārīn % mo ca naḥ kiṃcanāmamad // BrP_174.15 //
indrāyendo parisrava BrP_174.15e
ṛṣe mantrakṛtāṃ stomaiḥ $ kaśyapodvardhayan giraḥ &
somaṃ namasya rājānaṃ % yo jajñe vīrudhāṃ patir // BrP_174.16 //
indrāyendo parisrava BrP_174.16e
kārur ahaṃ tato bhiṣag $ upalaprakṣiṇī nanā &
nānādhiyo vasūyavo % 'nu gā iva tasthima // BrP_174.17 //
indrāyendo parisrava BrP_174.17e
evam uktvā ca ṛṣibhiḥ $ somaṃ prāpya ca vajriṇe &
tebhyo dattvā tato yajñaḥ % pūrṇo jātaḥ śatakratoḥ // BrP_174.18 //
tat somatīrtham ākhyātam $ āgneyaṃ puratas tu tat &
agnir iṣṭvā mahāyajñair % mām ārādhya manīṣitam // BrP_174.19 //
saṃprāptavān matprasādād $ ahaṃ tatraiva nityaśaḥ &
sthito lokopakārārthaṃ % tatra viṣṇuḥ śivas tathā // BrP_174.20 //
tasmād āgneyam ākhyātam $ ādityaṃ tadanantaram &
yatrādityo vedamayo % nityam eti upāsitum // BrP_174.21 //
rūpāntareṇa madhyāhne $ draṣṭuṃ māṃ śaṃkaraṃ harim &
namaskāryas tatra sadā % madhyāhne sakalo janaḥ // BrP_174.22 //
rūpeṇa kena savitā $ samāyātīty aniścayāt &
tasmād ādityam ākhyātaṃ % bārhaspatyam anantaram // BrP_174.23 //
bṛhaspatiḥ suraiḥ pūjāṃ $ tasmāt tīrthād avāpa ha &
īje ca yajñān vividhān % bārhaspatyaṃ tato viduḥ // BrP_174.24 //
tattīrthasmaraṇād eva $ grahaśāntir bhaviṣyati &
tasmād apy aparaṃ tīrtham % indragope nagottame // BrP_174.25 //
pratiṣṭhitaṃ mahāliṅgaṃ $ kasmiṃścit kāraṇāntare &
himālayena tat tīrtham % adritīrthaṃ tad ucyate // BrP_174.26 //
tatra snānaṃ ca dānaṃ ca $ sarvakāmapradaṃ śubham &
evaṃ sā gautamī gaṅgā % brahmādreś ca viniḥsṛtā // BrP_174.27 //
yāvat sāgaragā devī $ tatra tīrthāni kānicit &
saṃkṣepeṇa mayoktāni % rahasyāni śubhāni ca // BrP_174.28 //
vede purāṇe ṛṣibhiḥ prasiddhā BrP_174.29a
yā gautamī lokanamaskṛtā ca BrP_174.29b
vaktuṃ kathaṃ tām atisuprabhāvām BrP_174.29c
aśeṣato nārada kasya śaktiḥ BrP_174.29d
bhaktyā pravṛttasya yathākathaṃcin BrP_174.30a
naivāparādho 'sti na saṃśayo 'tra BrP_174.30b
tasmāc ca diṅmātramatiprayāsāt BrP_174.30c
saṃsūcitaṃ lokahitāya tasyāḥ BrP_174.30d
kas tasyāḥ pratitīrthaṃ tu $ prabhāvaṃ vaktum īśvaraḥ &
api lakṣmīpatir viṣṇur % alaṃ someśvaraḥ śivaḥ // BrP_174.31 //
kvacit kasmiṃś ca tīrthāni $ kālayoge bhavanti hi &
guṇavanti mahāprājña % gautamī tu sadā nṛṇām // BrP_174.32 //
sarvatra sarvadā puṇyā $ ko nv asyā guṇakīrtanam &
vaktuṃ śaktas tatas tasyai % nama ity eva yujyate // BrP_174.33 //
{nārada uvāca: }
tridaivatyāṃ sureśāna $ gaṅgāṃ brūṣe sureśvara &
brāhmaṇenāhṛtāṃ puṇyāṃ % jagataḥ pāvanīṃ śubhām // BrP_175.1 //
ādimadhyāvasāne ca $ ubhayos tīrayor api &
yā vyāptā viṣṇuneśena % tvayā ca surasattama \
punaḥ saṃkṣepato brūhi # na me tṛptiḥ prajāyate // BrP_175.2 //
{brahmovāca: }
kamaṇḍalusthitā pūrvaṃ $ tato viṣṇupadānugā &
maheśvarajaṭājūṭe % sthitā saiva namaskṛtā // BrP_175.3 //
brahmatejaḥprabhāveṇa $ śivam ārādhya yatnataḥ &
tataḥ prāptā giriṃ puṇyaṃ % tataḥ pūrvārṇavaṃ prati // BrP_175.4 //
āgatya saṃgatā devī $ sarvatīrthamayī nṛṇām &
īpsitānāṃ tathā dātrī % prabhāvo 'syā viśiṣyate // BrP_175.5 //
etasyā nādhikaṃ manye $ kiṃcit tīrthaṃ jagattraye &
asyāś caiva prabhāveṇa % bhāvyaṃ yac ca manaḥsthitam // BrP_175.6 //
adyāpy asyā hi māhātmyaṃ $ vaktuṃ kaiścin na śakyate &
bhaktito vakṣyate nityaṃ % yā brahma paramārthataḥ // BrP_175.7 //
tasyāḥ parataraṃ tīrthaṃ $ na syād iti matir mama &
anyatīrthena sādharmyaṃ % na yujyeta kathaṃcana // BrP_175.8 //
śrutvā madvākyapīyūṣair $ gaṅgāyā guṇakīrtanam &
sarveṣāṃ na matiḥ kasmāt % tatraivoparatiṃ gatā \
iti bhāti vicitraṃ me # mune khalu jagattraye // BrP_175.9 //
{nārada uvāca: }
dharmārthakāmamokṣāṇāṃ $ tvaṃ vettā copadeśakaḥ &
chandāṃsi sarahasyāni % purāṇasmṛtayo 'pi ca // BrP_175.10 //
dharmaśāstrāṇi yac cānyat $ tava vākye pratiṣṭhitam &
tīrthānām atha dānānāṃ % yajñānāṃ tapasāṃ tathā // BrP_175.11 //
devatāmantrasevānām $ adhikaṃ kiṃ vada prabho &
yad brūṣe bhagavan bhaktyā % tathā bhāvyaṃ na cānyathā // BrP_175.12 //
etaṃ me saṃśayaṃ brahman $ vākyāt tvaṃ chettum arhasi &
iṣṭaṃ manogataṃ śrutvā % tasmād vismayam āgataḥ // BrP_175.13 //
{brahmovāca: }
śṛṇu nārada vakṣyāmi $ rahasyaṃ dharmam uttamam &
caturvidhāni tīrthāni % tāvanty eva yugāni ca // BrP_175.14 //
guṇās trayaś ca puruṣās $ trayo devāḥ sanātanāḥ &
vedāś ca smṛtibhir yuktāś % catvāras te prakīrtitāḥ // BrP_175.15 //
puruṣārthāś ca catvāro $ vāṇī cāpi caturvidhā &
guṇā hy api tu catvāraḥ % samatveneti nārada // BrP_175.16 //
sarvatra dharmaḥ sāmānyo $ yato dharmaḥ sanātanaḥ &
sādhyasādhanabhāvena % sa eva bahudhā mataḥ // BrP_175.17 //
tasyāśrayaś ca dvividho $ deśaḥ kālaś ca sarvadā &
kālāśrayaś ca yo dharmo % hīyate vardhate sadā // BrP_175.18 //
yugānām anurūpeṇa $ pādaḥ pādo 'sya hīyate &
dharmasyeti mahāprājña % deśāpekṣā tathobhayam // BrP_175.19 //
kālena cāśrito dharmo $ deśe nityaṃ pratiṣṭhitaḥ &
yugeṣu kṣīyamāṇeṣu % na deśeṣu sa hīyate // BrP_175.20 //
ubhayatra vihīne ca $ dharmasya syād abhāvatā &
tasmād deśāśrito dharmaś % catuṣpāt supratiṣṭhitaḥ // BrP_175.21 //
sa cāpi dharmo deśeṣu $ tīrtharūpeṇa tiṣṭhati &
kṛte deśaṃ ca kālaṃ ca % dharmo 'vaṣṭabhya tiṣṭhati // BrP_175.22 //
tretāyāṃ pādahīnena $ sa tu pādaḥ pradeśataḥ &
dvāpare cārdhataḥ kāle % dharmo deśe samāsthitaḥ // BrP_175.23 //
kalau pādena caikena $ dharmaś calati saṃkaṭam &
evaṃvidhaṃ tu yo dharmaṃ % vetti tasya na hīyate // BrP_175.24 //
yugānām anubhāvena $ jātibhedāś ca saṃsthitāḥ &
guṇebhyo guṇakartṛbhyo % vicitrā dharmasaṃsthitiḥ // BrP_175.25 //
guṇānām anubhāvena $ udbhavābhibhavau tathā &
tīrthānām api varṇānāṃ % vedānāṃ svargamokṣayoḥ // BrP_175.26 //
tādṛgrūpapravṛttyā tu $ tad eva ca viśiṣyate &
kālo 'bhivyañjakaḥ prokto % deśo 'bhivyaṅgya ucyate // BrP_175.27 //
yadā yadā abhivyaktiṃ $ kālo dhatte tadā tadā &
tad eva vyañjanaṃ brahmaṃs % tasmān nāsty atra saṃśayaḥ // BrP_175.28 //
yugānurūpā mūrtiḥ syād $ devānāṃ vaidikī tathā &
karmaṇām api tīrthānāṃ % jātīnām āśramasya tu // BrP_175.29 //
tridaivatyaṃ satyayuge $ tīrthaṃ lokeṣu pūjyate &
dvidaivatyaṃ yuge 'nyasmin % dvāpare caikadaivikam // BrP_175.30 //
kalau na kiṃcid vijñeyam $ athānyad api tac chṛṇu &
daivaṃ kṛtayuge tīrthaṃ % tretāyām āsuraṃ viduḥ // BrP_175.31 //
ārṣaṃ ca dvāpare proktaṃ $ kalau mānuṣam ucyate &
athānyad api vakṣyāmi % śṛṇu nārada kāraṇam // BrP_175.32 //
gautamyāṃ yat tvayā pṛṣṭaṃ $ tat te vakṣyāmi vistarāt &
yadā ceyaṃ haraśiraḥ % prāptā gaṅgā mahāmune // BrP_175.33 //
tadā prabhṛti sā gaṅgā $ śaṃbhoḥ priyatarābhavat &
tad devasya mataṃ jñātvā % gajavaktram uvāca sā // BrP_175.34 //
umā lokatrayeśānā $ mātā ca jagato hitā &
śāntā śrutir iti khyātā % bhuktimuktipradāyinī // BrP_175.35 //
{brahmovāca: }
tan mātur vacanaṃ śrutvā $ gajavaktro 'bhyabhāṣata //* BrP_175.36 //
{gajavaktra uvāca: }
kiṃ kṛtyaṃ śādhi māṃ mātas $ tatkartāham asaṃśayam //* BrP_175.37 //
{brahmovāca: }
umā sutam uvācedaṃ $ maheśvarajaṭāsthitā &
tvayāvatāryatāṃ gaṅgā % satyam īśapriyā satī // BrP_175.38 //
punaś ceśas tatra citram $ adhyāste sarvadā suta &
śivo yatra surās tatra % tatra vedāḥ sanātanāḥ // BrP_175.39 //
tatraiva ṛṣayaḥ sarve $ manuṣyāḥ pitaras tathā &
tasmān nivartayeśānaṃ % devadevaṃ maheśvaram // BrP_175.40 //
tasyā nivartite deve $ gaṅgāyāḥ sarva eva hi &
nivṛttās te bhaviṣyanti % śṛṇu cedaṃ vaco mama \
nivartaya tatas tasyāḥ # sarvabhāvena śaṃkaram // BrP_175.41 //
{brahmovāca: }
mātus tad vacanaṃ śrutvā $ punar āha gaṇeśvaraḥ //* BrP_175.42 //
{gaṇeśvara uvāca: }
naiva śakyaḥ śivo devo $ mayā tasyā nivartitum &
anivṛtte śive tasyā % devā api nivartitum // BrP_175.43 //
na śakyā jagatāṃ mātar $ athānyac cāpi kāraṇam &
gaṅgāvatāritā pūrvaṃ % gautamena mahātmanā // BrP_175.44 //
ṛṣiṇā lokapūjyena $ trailokyahitakāriṇā &
sāmopāyena tadvākyāt % pūjyena brahmatejasā // BrP_175.45 //
ārādhayitvā deveśaṃ $ tapobhiḥ stutibhir bhavam &
tuṣṭena śaṃkareṇedam % ukto 'sau gautamas tadā // BrP_175.46 //
{śaṃkara uvāca: }
varān varaya puṇyāṃś ca $ priyāṃś ca manasepsitān &
yad yad icchasi tat sarvaṃ % dātā te 'dya mahāmate // BrP_175.47 //
{brahmovāca: }
evam uktaḥ śivenāsau $ gautamo mayi śṛṇvati &
idam eva tadovāca % sajaṭāṃ dehi śaṃkara \
gaṅgāṃ me yācate puṇyāṃ # kim anyena vareṇa me // BrP_175.48 //
{brahmovāca: }
punaḥ provāca taṃ śaṃbhuḥ $ sarvalokopakārakaḥ //* BrP_175.49 //
{śaṃbhur uvāca: }
uktaṃ na cātmanaḥ kiṃcit $ tasmād yācasva duṣkaram //* BrP_175.50 //
{brahmovāca: }
gautamo 'dīnasattvas taṃ $ bhavam āha kṛtāñjaliḥ //* BrP_175.51 //
{gautama uvāca: }
etad eva ca sarveṣāṃ $ duṣkaraṃ tava darśanam &
mayā tad adya saṃprāptaṃ % kṛpayā tava śaṃkara // BrP_175.52 //
smaraṇād eva te padbhyāṃ $ kṛtakṛtyā manīṣiṇaḥ &
bhavanti kiṃ punaḥ sākṣāt % tvayi dṛṣṭe maheśvare // BrP_175.53 //
{brahmovāca: }
evam ukte gautamena $ bhavo harṣasamanvitaḥ &
trayāṇām upakārārthaṃ % lokānāṃ yācitaṃ tvayā // BrP_175.54 //
na cātmano mahābuddhe $ yācety āha śivo dvijam &
evaṃ proktaḥ punar vipro % dhyātvā prāha śivaṃ tathā // BrP_175.55 //
vinītavad adīnātmā $ śivabhaktisamanvitaḥ &
sarvalokopakārāya % punar yācitavān idam \
śṛṇvatsu lokapāleṣu # jagādedaṃ sa gautamaḥ // BrP_175.56 //
{gautama uvāca: }
yāvat sāgaragā devī $ nisṛṣṭā brahmaṇo gireḥ &
sarvatra sarvadā tasyāṃ % sthātavyaṃ vṛṣabhadhvaja // BrP_175.57 //
phalepsūnāṃ phalaṃ dātā $ tvam eva jagataḥ prabho &
tīrthāny anyāni deveśa % kvāpi kvāpi śubhāni ca // BrP_175.58 //
yatra te saṃnidhir nityaṃ $ tad eva śubhadaṃ viduḥ &
yatra gaṅgā tvayā dattā % jaṭāmukuṭasaṃsthitā \
sarvatra tava sāṃnidhyāt # sarvatīrthāni śaṃkara // BrP_175.59 //
{brahmovāca: }
tad gautamavacaḥ śrutvā $ punar harṣāc chivo 'bravīt //* BrP_175.60 //
{śiva uvāca: }
yatra kvāpi ca yat kiṃcid $ yo vā bhavati bhaktitaḥ &
yātrāṃ snānam atho dānaṃ % pitṝṇāṃ vāpi tarpaṇam // BrP_175.61 //
śravaṇaṃ paṭhanaṃ vāpi $ smaraṇaṃ vāpi gautama &
yaḥ karoti naro bhaktyā % godāvaryā yatavrataḥ // BrP_175.62 //
saptadvīpavatī pṛthvī $ saśailavanakānanā &
saratnā sauṣadhī ramyā % sārṇavā dharmabhūṣitā // BrP_175.63 //
dattvā bhavati yo dharmaḥ $ sa bhaved gautamīsmṛteḥ &
evaṃvidhā ilā vipra % godānād yābhidhīyate // BrP_175.64 //
candrasūryagrahe kāle $ matsāṃnidhye yatavrataḥ &
bhūbhṛte viṣṇave bhaktyā % sarvakālaṃ kṛtā sudhīḥ // BrP_175.65 //
gāḥ sundarāḥ savatsāś ca $ saṃgame lokaviśrute &
yo dadāti dvijaśreṣṭha % tatra yat puṇyam āpnuyāt // BrP_175.66 //
tasmād varaṃ puṇyam eti $ snānadānādinā naraḥ &
gautamyāṃ viśvavandyāyāṃ % mahānadyāṃ tu bhaktitaḥ // BrP_175.67 //
tasmād godāvarī gaṅgā $ tvayā nītā bhaviṣyati &
sarvapāpakṣayakarī % sarvābhīṣṭapradāyinī // BrP_175.68 //
{gaṇeśvara uvāca: }
etac chrutaṃ mayā mātar $ vadato gautamaṃ śivāt &
etasmāt kāraṇāc chaṃbhur % gaṅgāyāṃ niyataḥ sthitaḥ // BrP_175.69 //
ko nivartayituṃ śaktas $ tam amba karuṇodadhim &
athāpi mātar etat syān % mānuṣā vighnapāśakaiḥ // BrP_175.70 //
vinibaddhā na gacchanti $ godām apy antikasthitām &
na namanti śivaṃ devaṃ % na smaranti stuvanti na // BrP_175.71 //
tathā mātaḥ kariṣyāmi $ tava saṃtoṣahetave &
saṃniroddhum atho kleśas % tava vākyaṃ kṣamasva me // BrP_175.72 //
{brahmovāca: }
tataḥ prabhṛti vighneśo $ mānuṣān prati kiṃcana &
vighnam ācarate yas tu % tam upāsya pravartate // BrP_175.73 //
atho vighnam anādṛtya $ gautamīṃ yāti bhaktitaḥ &
sa kṛtārtho bhavel loke % na kṛtyam avaśiṣyate // BrP_175.74 //
vighnāny anekāni bhavanti gehān BrP_175.75a
nirgantukāmasya narādhamasya BrP_175.75b
nidhāya tanmūrdhni padaṃ prayāti BrP_175.75c
gaṅgāṃ na kiṃ tena phalaṃ pralabdham BrP_175.75d
asyāḥ prabhāvaṃ ko brūyād $ api sākṣāt sadāśivaḥ &
saṃkṣepeṇa mayā proktam % itihāsapadānugam // BrP_175.76 //
dharmārthakāmamokṣāṇāṃ $ sādhanaṃ yac carācare &
tad atra vidyate sarvam % itihāse savistare // BrP_175.77 //
vedoditaṃ śrutisakalarahasyam uktaṃ BrP_175.78a
satkāraṇaṃ samabhidhānam idaṃ sadaiva BrP_175.78b
samyak ca dṛṣṭaṃ jagatāṃ hitāya BrP_175.78c
proktaṃ purāṇaṃ bahudharmayuktam BrP_175.78d
asya ślokaṃ padaṃ vāpi $ bhaktitaḥ śṛṇuyāt paṭhet &
gaṅgā gaṅgeti vā vākyaṃ % sa tu puṇyam avāpnuyāt // BrP_175.79 //
kalikalaṅkavināśanadakṣam idaṃ BrP_175.80a
sakalasiddhikaraṃ śubhadaṃ śivam BrP_175.80b
jagati pūjyam abhīṣṭaphalapradaṃ BrP_175.80c
gāṅgam etad udīritam uttamam BrP_175.80d
sādhu gautama bhadraṃ te $ ko 'nyo 'sti sadṛśas tvayā &
ya enāṃ gautamīṃ gaṅgāṃ % daṇḍakāraṇyam āpnuyāt // BrP_175.81 //
gaṅgā gaṅgeti yo brūyād $ yojanānāṃ śatair api &
mucyate sarvapāpebhyo % viṣṇulokaṃ sa gacchati // BrP_175.82 //
tisraḥ koṭyo 'rdhakoṭī ca $ tīrthāni bhuvanatraye &
tāni snātuṃ samāyānti % gaṅgāyāṃ siṃhage gurau // BrP_175.83 //
ṣaṣṭir varṣasahasrāṇi $ bhāgīrathyavagāhanam &
sakṛd godāvarīsnānaṃ % siṃhayukte bṛhaspatau // BrP_175.84 //
iyaṃ tu gautamī putra $ yatra kvāpi mamājñayā &
sarveṣāṃ sarvadā nṝṇāṃ % snānān muktiṃ pradāsyati // BrP_175.85 //
aśvamedhasahasrāṇi $ vājapeyaśatāni ca &
kṛtvā yat phalam āpnoti % tad asya śravaṇād bhavet // BrP_175.86 //
yasyaitat tiṣṭhati gṛhe $ purāṇaṃ brahmaṇoditam &
na bhayaṃ vidyate tasya % kalikālasya nārada // BrP_175.87 //
yasya kasyāpi nākhyeyaṃ $ purāṇam idam uttamam &
śraddadhānāya śāntāya % vaiṣṇavāya mahātmane // BrP_175.88 //
idaṃ kīrtyaṃ bhuktimukti- $ dāyakaṃ pāpanāśakam &
etacchravaṇamātreṇa % kṛtakṛtyo bhaven naraḥ // BrP_175.89 //
likhitvā pustakam idaṃ $ brāhmaṇāya prayacchati &
sarvapāpavinirmuktaḥ % punar garbhaṃ na saṃviśet // BrP_175.90 //
{munaya ūcuḥ: }
nahi nas tṛptir astīha $ śṛṇvatāṃ bhagavatkathām &
punar eva paraṃ guhyaṃ % vaktum arhasy aśeṣataḥ // BrP_176.1 //
anantavāsudevasya $ na samyag varṇitaṃ tvayā &
śrotum icchāmahe deva % vistareṇa vadasva naḥ // BrP_176.2 //
{brahmovāca: }
pravakṣyāmi muniśreṣṭhāḥ $ sārāt sārataraṃ param &
anantavāsudevasya % māhātmyaṃ bhuvi durlabham // BrP_176.3 //
ādikalpe purā viprās $ tv aham avyaktajanmavān &
viśvakarmāṇam āhūya % vacanaṃ proktavān idam // BrP_176.4 //
variṣṭhaṃ devaśilpīndraṃ $ viśvakarmāgrakarmiṇam &
pratimāṃ vāsudevasya % kuru śailamayīṃ bhuvi // BrP_176.5 //
yāṃ prekṣya vidhivad bhaktāḥ $ sendrā vai mānuṣādayaḥ &
yena dānavarakṣobhyo % vijñāya sumahad bhayam // BrP_176.6 //
tridivaṃ samanuprāpya $ sumeruśikharaṃ ciram &
vāsudevaṃ samārādhya % nirātaṅkā vasanti te // BrP_176.7 //
mama tad vacanaṃ śrutvā $ viśvakarmā tu tatkṣaṇāt &
cakāra pratimāṃ śuddhāṃ % śaṅkhacakragadādharām // BrP_176.8 //
sarvalakṣaṇasaṃyuktāṃ $ puṇḍarīkāyatekṣaṇām &
śrīvatsalakṣmasaṃyuktām % atyugrāṃ pratimottamām // BrP_176.9 //
vanamālāvṛtoraskāṃ $ mukuṭāṅgadadhāriṇīm &
pītavastrāṃ supīnāṃsāṃ % kuṇḍalābhyām alaṃkṛtām // BrP_176.10 //
evaṃ sā pratimā divyā $ guhyamantrais tadā svayam &
pratiṣṭhākālam āsādya % mayāsau nirmitā purā // BrP_176.11 //
tasmin kāle tadā śakro $ devarāṭ khecaraiḥ saha &
jagāma brahmasadanam % āruhya gajam uttamam // BrP_176.12 //
prasādya pratimāṃ śakraḥ $ snānadānaiḥ punaḥ punaḥ &
pratimāṃ tāṃ samārādhya % svapuraṃ punar āgamat // BrP_176.13 //
tāṃ samārādhya suciraṃ $ yatavākkāyamānasaḥ &
vṛtrādyān asurān krūrān % namucipramukhān sa ca // BrP_176.14 //
nihatya dānavān bhīmān $ bhuktavān bhuvanatrayam &
dvitīye ca yuge prāpte % tretāyāṃ rākṣasādhipaḥ // BrP_176.15 //
babhūva sumahāvīryo $ daśagrīvaḥ pratāpavān &
daśa varṣasahasrāṇi % nirāhāro jitendriyaḥ // BrP_176.16 //
cacāra vratam atyugraṃ $ tapaḥ paramaduścaram &
tapasā tena tuṣṭo 'haṃ % varaṃ tasmai pradattavān // BrP_176.17 //
avadhyaḥ sarvadevānāṃ $ sa daityoragarakṣasām &
śāpapraharaṇair ugrair % avadhyo yamakiṃkaraiḥ // BrP_176.18 //
varaṃ prāpya tadā rakṣo $ yakṣān sarvagaṇān imān &
dhanādhyakṣaṃ vinirjitya % śakraṃ jetuṃ samudyataḥ // BrP_176.19 //
saṃgrāmaṃ sumahāghoraṃ $ kṛtvā devaiḥ sa rākṣasaḥ &
devarājaṃ vinirjitya % tadā indrajiteti vai // BrP_176.20 //
rākṣasas tatsuto nāma $ meghanādaḥ pralabdhavān &
amarāvatīṃ tataḥ prāpya % devarājagṛhe śubhe // BrP_176.21 //
dadarśāñjanasaṃkāśāṃ $ rāvaṇas tu balānvitaḥ &
pratimāṃ vāsudevasya % sarvalakṣaṇasaṃyutām // BrP_176.22 //
śrīvatsalakṣmasaṃyuktāṃ $ padmapattrāyatekṣaṇām &
vanamālāvṛtoraskāṃ % mukuṭāṅgadabhūṣitām // BrP_176.23 //
śaṅkhacakragadāhastāṃ $ pītavastrāṃ caturbhujām &
sarvābharaṇasaṃyuktāṃ % sarvakāmaphalapradām // BrP_176.24 //
vihāya ratnasaṃghāṃś ca $ pratimāṃ śubhalakṣaṇām &
puṣpakeṇa vimānena % laṅkāṃ prāsthāpayad drutam // BrP_176.25 //
purādhyakṣaḥ sthitaḥ śrīmān $ dharmātmā sa vibhīṣaṇaḥ &
rāvaṇasyānujo mantrī % nārāyaṇaparāyaṇaḥ // BrP_176.26 //
dṛṣṭvā tāṃ pratimāṃ divyāṃ $ devendrabhavanacyutām &
romāñcitatanur bhūtvā % vismayaṃ samapadyata // BrP_176.27 //
praṇamya śirasā devaṃ $ prahṛṣṭenāntarātmanā &
adya me saphalaṃ janma % adya me saphalaṃ tapaḥ // BrP_176.28 //
ity uktvā sa tu dharmātmā $ praṇipatya muhur muhuḥ &
jyeṣṭhaṃ bhrātaram āsādya % kṛtāñjalir abhāṣata // BrP_176.29 //
rājan pratimayā tvaṃ me $ prasādaṃ kartum arhasi &
yām ārādhya jagannātha % nistareyaṃ bhavārṇavam // BrP_176.30 //
bhrātur vacanam ākarṇya $ rāvaṇas taṃ tadābravīt &
gṛhāṇa pratimāṃ vīra % tv anayā kiṃ karomy aham // BrP_176.31 //
svayaṃbhuvaṃ samārādhya $ trailokyaṃ vijaye tv aham &
nānāścaryamayaṃ devaṃ % sarvabhūtabhavodbhavam // BrP_176.32 //
vibhīṣaṇo mahābuddhis $ tadā tāṃ pratimāṃ śubhām &
śatam aṣṭottaraṃ cābdaṃ % samārādhya janārdanam // BrP_176.33 //
ajarāmaraṇaṃ prāptam $ aṇimādiguṇair yutam &
rājyaṃ laṅkādhipatyaṃ ca % bhogān bhuṅkte yathepsitān // BrP_176.34 //
{munaya ūcuḥ: }
aho no vismayo jātaḥ $ śrutvedaṃ paramāmṛtam &
anantavāsudevasya % saṃbhavaṃ bhuvi durlabham // BrP_176.35 //
śrotum icchāmahe deva $ vistareṇa yathātatham &
tasya devasya māhātmyaṃ % vaktum arhasy aśeṣataḥ // BrP_176.36 //
{brahmovāca: }
tadā sa rākṣasaḥ krūro $ devagandharvakiṃnarān &
lokapālān samanujān % munisiddhāṃś ca pāpakṛt // BrP_176.37 //
vijitya samare sarvān $ ājahāra tadaṅganāḥ &
saṃsthāpya nagarīṃ laṅkāṃ % punaḥ sītārthamohitaḥ // BrP_176.38 //
śaṅkito mṛgarūpeṇa $ sauvarṇena ca rāvaṇaḥ &
tataḥ kruddhena rāmeṇa % raṇe saumitriṇā saha // BrP_176.39 //
rāvaṇasya vadhārthāya $ hatvā vāliṃ manojavam &
abhiṣiktaś ca sugrīvo % yuvarājo 'ṅgadas tathā // BrP_176.40 //
hanumān nalanīlaś ca $ jāmbavān panasas tathā &
gavayaś ca gavākṣaś ca % pāṭhīnaḥ paramaujasaḥ // BrP_176.41 //
etaiś cānyaiś ca bahubhir $ vānaraiḥ samahābalaiḥ &
samāvṛto mahāghorai % rāmo rājīvalocanaḥ // BrP_176.42 //
girīṇāṃ sarvasaṃghātaiḥ $ setuṃ baddhvā mahodadhau &
balena mahatā rāmaḥ % samuttīrya mahodadhim // BrP_176.43 //
saṃgrāmam atulaṃ cakre $ rakṣogaṇasamanvitaḥ &
yamahastaṃ prahastaṃ ca % nikumbhaṃ kumbham eva ca // BrP_176.44 //
narāntakaṃ mahāvīryaṃ $ tathā caiva yamāntakam &
mālāḍhyaṃ mālikāḍhyaṃ ca % hatvā rāmas tu vīryavān // BrP_176.45 //
punar indrajitaṃ hatvā $ kumbhakarṇaṃ sarāvaṇam &
vaidehīṃ cāgnināśodhya % dattvā rājyaṃ vibhīṣaṇe // BrP_176.46 //
vāsudevaṃ samādāya $ yānaṃ puṣpakam āruhat &
līlayā samanuprāpad % ayodhyāṃ pūrvapālitām // BrP_176.47 //
kaniṣṭhaṃ bharataṃ snehāc $ chatrughnaṃ bhaktavatsalaḥ &
abhiṣicya tadā rāmaḥ % sarvarājye 'dhirājavat // BrP_176.48 //
purātanīṃ svamūrtiṃ ca $ samārādhya tato hariḥ &
daśa varṣasahasrāṇi % daśa varṣaśatāni ca // BrP_176.49 //
bhuktvā sāgaraparyantāṃ $ medinīṃ sa tu rāghavaḥ &
rājyam āsādya sugatiṃ % vaiṣṇavaṃ padam āviśat // BrP_176.50 //
tāṃ cāpi pratimāṃ rāmaḥ $ samudreśāya dattavān &
dhanyo rakṣayitāsi tvaṃ % toyaratnasamanvitaḥ // BrP_176.51 //
dvāparaṃ yugam āsādya $ yadā devo jagatpatiḥ &
dharaṇyāś cānurodhena % bhāvaśaithilyakāraṇāt // BrP_176.52 //
avatīrṇaḥ sa bhagavān $ vasudevakule prabhuḥ &
kaṃsādīnāṃ vadhārthāya % saṃkarṣaṇasahāyavān // BrP_176.53 //
tadā tāṃ pratimāṃ viprāḥ $ sarvavāñchāphalapradām &
sarvalokahitārthāya % kasyacit kāraṇāntare // BrP_176.54 //
tasmin kṣetravare puṇye $ durlabhe puruṣottame &
ujjahāra svayaṃ toyāt % samudraḥ saritāṃ patiḥ // BrP_176.55 //
tadā prabhṛti tatraiva $ kṣetre muktiprade dvijāḥ &
āste sa devo devānāṃ % sarvakāmaphalapradaḥ // BrP_176.56 //
ye saṃśrayanti cānantaṃ $ bhaktyā sarveśvaraṃ prabhum &
vāṅmanaḥkarmabhir nityaṃ % te yānti paramaṃ padam // BrP_176.57 //
dṛṣṭvānantaṃ sakṛd bhaktyā $ saṃpūjya praṇipatya ca &
rājasūyāśvamedhābhyāṃ % phalaṃ daśaguṇaṃ labhet // BrP_176.58 //
sarvakāmasamṛddhena $ kāmagena suvarcasā &
vimānenārkavarṇena % kiṅkiṇījālamālinā // BrP_176.59 //
triḥsaptakulam uddhṛtya $ divyastrīgaṇasevitaḥ &
upagīyamāno gandharvair % naro viṣṇupuraṃ vrajet // BrP_176.60 //
tatra bhuktvā varān bhogāñ $ jarāmaraṇavarjitaḥ &
divyarūpadharaḥ śrīmān % yāvad ābhūtasaṃplavam // BrP_176.61 //
puṇyakṣayād ihāyātaś $ caturvedī dvijottamaḥ &
vaiṣṇavaṃ yogam āsthāya % tato mokṣam avāpnuyāt // BrP_176.62 //
evaṃ mayā tv ananto 'sau $ kīrtito munisattamāḥ &
kaḥ śaknoti guṇān vaktuṃ % tasya varṣaśatair api // BrP_176.63 //
{brahmovāca: }
evaṃ vo 'nantamāhātmyaṃ $ kṣetraṃ ca puruṣottamam &
bhuktimuktipradaṃ nṝṇāṃ % mayā proktaṃ sudurlabham // BrP_177.1 //
yatrāste puṇḍarīkākṣaḥ $ śaṅkhacakragadādharaḥ &
pītāmbaradharaḥ kṛṣṇaḥ % kaṃsakeśiniṣūdanaḥ // BrP_177.2 //
ye tatra kṛṣṇaṃ paśyanti $ surāsuranamaskṛtam &
saṃkarṣaṇaṃ subhadrāṃ ca % dhanyās te nātra saṃśayaḥ // BrP_177.3 //
trailokyādhipatiṃ devaṃ $ sarvakāmaphalapradam &
ye dhyāyanti sadā kṛṣṇaṃ % muktās te nātra saṃśayaḥ // BrP_177.4 //
kṛṣṇe ratāḥ kṛṣṇam anusmaranti BrP_177.5a
rātrau ca kṛṣṇaṃ punar utthitā ye BrP_177.5b
te bhinnadehāḥ praviśanti kṛṣṇaṃ BrP_177.5c
havir yathā mantrahutaṃ hutāśam BrP_177.5d
tasmāt sadā muniśreṣṭhāḥ $ kṛṣṇaḥ kamalalocanaḥ &
tasmin kṣetre prayatnena % draṣṭavyo mokṣakāṅkṣibhiḥ // BrP_177.6 //
śayanotthāpane kṛṣṇaṃ $ ye paśyanti manīṣiṇaḥ &
halāyudhaṃ subhadrāṃ ca % hareḥ sthānaṃ vrajanti te // BrP_177.7 //
sarvakāle 'pi ye bhaktyā $ paśyanti puruṣottamam &
rauhiṇeyaṃ subhadrāṃ ca % viṣṇulokaṃ vrajanti te // BrP_177.8 //
āste yaś caturo māsān $ vārṣikān puruṣottame &
pṛthivyās tīrthayātrāyāḥ % phalaṃ prāpnoti cādhikam // BrP_177.9 //
ye sarvakālaṃ tatraiva $ nivasanti manīṣiṇaḥ &
jitendriyā jitakrodhā % labhante tapasaḥ phalam // BrP_177.10 //
tapas taptvānyatīrtheṣu $ varṣāṇām ayutaṃ naraḥ &
yad āpnoti tad āpnoti % māsena puruṣottame // BrP_177.11 //
tapasā brahmacaryeṇa $ saṅgatyāgena yat phalam &
tat phalaṃ satataṃ tatra % prāpnuvanti manīṣiṇaḥ // BrP_177.12 //
sarvatīrtheṣu yat puṇyaṃ $ snānadānena kīrtitam &
tat phalaṃ satataṃ tatra % prāpnuvanti manīṣiṇaḥ // BrP_177.13 //
samyak tīrthena yat proktaṃ $ vratena niyamena ca &
tat phalaṃ labhate tatra % pratyahaṃ prayataḥ śuciḥ // BrP_177.14 //
yas tu nānāvidhair yajñair $ yat phalaṃ labhate naraḥ &
tat phalaṃ labhate tatra % pratyahaṃ saṃyatendriyaḥ // BrP_177.15 //
dehaṃ tyajanti puruṣās $ tatra ye puruṣottame &
kalpavṛkṣaṃ samāsādya % muktās te nātra saṃśayaḥ // BrP_177.16 //
vaṭasāgarayor madhye $ ye tyajanti kalevaram &
te durlabhaṃ paraṃ mokṣaṃ % prāpnuvanti na saṃśayaḥ // BrP_177.17 //
anicchann api yas tatra $ prāṇāṃs tyajati mānavaḥ &
so 'pi duḥkhavinirmukto % muktiṃ prāpnoti durlabhām // BrP_177.18 //
kṛmikīṭapataṃgādyās $ tiryagyonigatāś ca ye &
tatra dehaṃ parityajya % te yānti paramāṃ gatim // BrP_177.19 //
bhrāntiṃ lokasya paśyadhvam $ anyatīrthaṃ prati dvijāḥ &
puruṣākhyena yat prāptam % anyatīrthaphalādikam // BrP_177.20 //
sakṛt paśyati yo martyaḥ $ śraddhayā puruṣottamam &
puruṣāṇāṃ sahasreṣu % sa bhaved uttamaḥ pumān // BrP_177.21 //
prakṛteḥ sa paro yasmāt $ puruṣād api cottamaḥ &
tasmād vede purāṇe ca % loke 'smin puruṣottamaḥ // BrP_177.22 //
yo 'sau purāṇe vedānte $ paramātmety udāhṛtaḥ &
āste viśvopakārāya % tenāsau puruṣottamaḥ // BrP_177.23 //
pāthe śmaśāne gṛhamaṇḍape vā BrP_177.24a
rathyāpradeśeṣv api yatra kutra BrP_177.24b
icchann anicchann api tatra dehaṃ BrP_177.24c
saṃtyajya mokṣaṃ labhate manuṣyaḥ BrP_177.24d
tasmāt sarvaprayatnena $ tasmin kṣetre dvijottamāḥ &
dehatyāgo naraiḥ kāryaḥ % samyaṅ mokṣābhikāṅkṣibhiḥ // BrP_177.25 //
puruṣākhyasya māhātmyaṃ $ na bhūtaṃ na bhaviṣyati &
tyaktvā yatra naro dehaṃ % muktiṃ prāpnoti durlabhām // BrP_177.26 //
guṇānām ekadeśo 'yaṃ $ mayā kṣetrasya kīrtitaḥ &
kaḥ samastān guṇān vaktuṃ % śakto varṣaśatair api // BrP_177.27 //
yadi yūyaṃ muniśreṣṭhā $ mokṣam icchatha śāśvatam &
tasmin kṣetravare puṇye % nivasadhvam atandritāḥ // BrP_177.28 //
{vyāsa uvāca: }
te tasya vacanaṃ śrutvā $ brahmaṇo 'vyaktajanmanaḥ &
nivāsaṃ cakrire tatra % avāpuḥ paramaṃ padam // BrP_177.29 //
tasmād yūyaṃ prayatnena $ nivasadhvaṃ dvijottamāḥ &
puruṣākhye vare kṣetre % yadi muktim abhīpsatha // BrP_177.30 //
{vyāsa uvāca: }
tasmin kṣetre muniśreṣṭhāḥ $ sarvasattvasukhāvahe &
dharmārthakāmamokṣāṇāṃ % phalade puruṣottame // BrP_178.1 //
kaṇḍur nāma mahātejā $ ṛṣiḥ paramadhārmikaḥ &
satyavādī śucir dāntaḥ % sarvabhūtahite rataḥ // BrP_178.2 //
jitendriyo jitakrodho $ vedavedāṅgapāragaḥ &
avāpa paramāṃ siddhim % ārādhya puruṣottamam // BrP_178.3 //
anye 'pi tatra saṃsiddhā $ munayaḥ saṃśitavratāḥ &
sarvabhūtahitā dāntā % jitakrodhā vimatsarāḥ // BrP_178.4 //
{munaya ūcuḥ: }
ko 'sau kaṇḍuḥ kathaṃ tatra $ jagāma paramāṃ gatim &
śrotum icchāmahe tasya % caritaṃ brūhi sattama // BrP_178.5 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ kathāṃ tasya manoharām &
pravakṣyāmi samāsena % munes tasya viceṣṭitam // BrP_178.6 //
pavitre gomatītīre $ vijane sumanohare &
kandamūlaphalaiḥ pūrṇe % samitpuṣpakuśānvitaiḥ // BrP_178.7 //
nānādrumalatākīrṇe $ nānāpuṣpopaśobhite &
nānāpakṣirute ramye % nānāmṛgagaṇānvite // BrP_178.8 //
tatrāśramapadaṃ kaṇḍor $ babhūva munisattamāḥ &
sarvartuphalapuṣpāḍhyaṃ % kadalīkhaṇḍamaṇḍitam // BrP_178.9 //
tapas tepe munis tatra $ sumahat paramādbhutam &
vratopavāsair niyamaiḥ % snānamaunasusaṃyamaiḥ // BrP_178.10 //
grīṣme pañcatapā bhūtvā $ varṣāsu sthaṇḍileśayaḥ &
ārdravāsās tu hemante % sa tepe sumahat tapaḥ // BrP_178.11 //
dṛṣṭvā tu tapaso vīryaṃ $ munes tasya suvismitāḥ &
babhūvur devagandharvāḥ % siddhavidyādharās tathā // BrP_178.12 //
bhūmiṃ tathāntarikṣaṃ ca $ divaṃ ca munisattamāḥ &
kaṇḍuḥ saṃtāpayām āsa % trailokyaṃ tapaso balāt // BrP_178.13 //
aho 'sya paramaṃ dhairyam $ aho 'sya paramaṃ tapaḥ &
ity abruvaṃs tadā dṛṣṭvā % devās taṃ tapasi sthitam // BrP_178.14 //
mantrayām āsur avyagrāḥ $ śakreṇa sahitās tadā &
bhayāt tasya samudvignās % tapovighnam abhīpsavaḥ // BrP_178.15 //
jñātvā teṣām abhiprāyaṃ $ śakras tribhuvaneśvaraḥ &
pramlocākhyāṃ varārohāṃ % rūpayauvanagarvitām // BrP_178.16 //
sumadhyāṃ cārujaṅghāṃ tāṃ $ pīnaśroṇipayodharām &
sarvalakṣaṇasaṃpannāṃ % provāca phalasūdanaḥ // BrP_178.17 //
{śakra uvāca: }
pramloce gaccha śīghraṃ tvaṃ $ yadāsau tapyate muniḥ &
vighnārthaṃ tasya tapasaḥ % kṣobhayasvāṃśu suprabhe // BrP_178.18 //
{pramlocovāca: }
tava vākyaṃ suraśreṣṭha $ karomi satataṃ prabho &
kiṃtu śaṅkā mamaivātra % jīvitasya ca saṃśayaḥ // BrP_178.19 //
bibhemi taṃ munivaraṃ $ brahmacaryavrate sthitam &
atyugraṃ dīptatapasaṃ % jvalanārkasamaprabham // BrP_178.20 //
jñātvā māṃ sa muniḥ krodhād $ vighnārthaṃ samupāgatām &
kaṇḍuḥ paramatejasvī % śāpaṃ dāsyati duḥsaham // BrP_178.21 //
urvaśī menakā rambhā $ ghṛtācī puñjikasthalā &
viśvācī sahajanyā ca % pūrvacittis tilottamā // BrP_178.22 //
alambuṣā miśrakeśī $ śaśilekhā ca vāmanā &
anyāś cāpsarasaḥ santi % rūpayauvanagarvitāḥ // BrP_178.23 //
sumadhyāś cāruvadanāḥ $ pīnonnatapayodharāḥ &
kāmapradhānakuśalās % tās tatra saṃniyojaya // BrP_178.24 //
{brahmovāca: }
tasyās tad vacanaṃ śrutvā $ punaḥ prāha śacīpatiḥ &
tiṣṭhantu nāma cānyās tās % tvaṃ cātra kuśalā śubhe // BrP_178.25 //
kāmaṃ vasantaṃ vāyuṃ ca $ sahāyārthe dadāmi te &
taiḥ sārdhaṃ gaccha suśroṇi % yatrāste sa mahāmuniḥ // BrP_178.26 //
śakrasya vacanaṃ śrutvā $ tadā sā cārulocanā &
jagāmākāśamārgeṇa % taiḥ sārdhaṃ cāśramaṃ muneḥ // BrP_178.27 //
gatvā sā tatra ruciraṃ $ dadarśa vanam uttamam &
muniṃ ca dīptatapasam % āśramastham akalmaṣam // BrP_178.28 //
apaśyat sā vanaṃ ramyaṃ $ taiḥ sārdhaṃ nandanopamam &
sarvartuvarapuṣpāḍhyaṃ % śākhāmṛgagaṇākulam // BrP_178.29 //
puṇyaṃ padmabalopetaṃ $ sapallavamahābalam &
śrotraramyān sumadhurāñ % śabdān khagamukheritān // BrP_178.30 //
sarvartuphalabhārāḍhyān $ sarvartukusumojjvalān &
apaśyat pādapāṃś caiva % vihaṃgair anunāditān // BrP_178.31 //
āmrān āmrātakān bhavyān $ nārikerān satindukān &
atha bilvāṃs tathā jīvān % dāḍimān bījapūrakān // BrP_178.32 //
panasāṃl lakucān nīpāñ $ śirīṣān sumanoharān &
pārāvatāṃs tathā kolān % arimedāmlavetasān // BrP_178.33 //
bhallātakān āmalakāñ $ śataparṇāṃś ca kiṃśukān &
iṅgudān karavīrāṃś ca % harītakīvibhītakān // BrP_178.34 //
etān anyāṃś ca sā vṛkṣān $ dadarśa pṛthulocanā &
tathaivāśokapuṃnāga- % ketakībakulān atha // BrP_178.35 //
pārijātān kovidārān $ mandārendīvarāṃs tathā &
pāṭalāḥ puṣpitā ramyā % devadārudrumāṃs tathā // BrP_178.36 //
śālāṃs tālāṃs tamālāṃś ca $ niculāṃl lomakāṃs tathā &
anyāṃś ca pādapaśreṣṭhān % apaśyat phalapuṣpitān // BrP_178.37 //
cakoraiḥ śatapattraiś ca $ bhṛṅgarājais tathā śukaiḥ &
kokilaiḥ kalaviṅkaiś ca % hārītair jīvajīvakaiḥ // BrP_178.38 //
priyaputraiś cātakaiś ca $ tathānyair vividhaiḥ khagaiḥ &
śrotraramyaṃ sumadhuraṃ % kūjadbhiś cāpy adhiṣṭhitam // BrP_178.39 //
sarāṃsi ca manojñāni $ prasannasalilāni ca &
kumudaiḥ puṇḍarīkaiś ca % tathā nīlotpalaiḥ śubhaiḥ // BrP_178.40 //
kahlāraiḥ kamalaiś caiva $ ācitāni samantataḥ &
kādambaiś cakravākaiś ca % tathaiva jalakukkuṭaiḥ // BrP_178.41 //
kāraṇḍavair bakair haṃsaiḥ $ kūrmair madgubhir eva ca &
etaiś cānyaiś ca kīrṇāni % samantāj jalacāribhiḥ // BrP_178.42 //
krameṇaiva tathā sā tu $ vanaṃ babhrāma taiḥ saha &
evaṃ dṛṣṭvā vanaṃ ramyaṃ % taiḥ sārdhaṃ paramādbhutam // BrP_178.43 //
vismayotphullanayanā $ sā babhūva varāṅganā &
provāca vāyuṃ kāmaṃ ca % vasantaṃ ca dvijottamāḥ // BrP_178.44 //
{pramlocovāca: }
kurudhvaṃ mama sāhāyyaṃ $ yūyaṃ sarve pṛthak pṛthak //* BrP_178.45 //
{brahmovāca: }
evam uktvā tadā sā tu $ tathety uktā surair dvijāḥ &
pratyuvācādya yāsyāmi % yatrāsau saṃsthito muniḥ // BrP_178.46 //
adya taṃ dehayantāraṃ $ prayuktendriyavājinam &
smaraśastragaladraśmiṃ % kariṣyāmi kusārathim // BrP_178.47 //
brahmā janārdano vāpi $ yadi vā nīlalohitaḥ &
tathāpy adya kariṣyāmi % kāmabāṇakṣatāntaram // BrP_178.48 //
ity uktvā prayayau sātha $ yatrāsau tiṣṭhate muniḥ &
munes tapaḥprabhāveṇa % praśāntaśvāpadāśramam // BrP_178.49 //
sā puṃskokilamādhurye $ nadītīre vyavasthitā &
stokamātraṃ sthitā tasmād % agāyata varāpsarāḥ // BrP_178.50 //
tato vasantaḥ sahasā $ balaṃ samakarot tadā &
kokilārāvamadhuram % akālikamanoharam // BrP_178.51 //
vavau gandhavahaś caiva $ malayādriniketanaḥ &
puṣpān uccāvacān medhyān % pātayaṃś ca śanaiḥ śanaiḥ // BrP_178.52 //
puṣpabāṇadharaś caiva $ gatvā tasya samīpataḥ &
muneś ca kṣobhayām āsa % kāmas tasyāpi mānasam // BrP_178.53 //
tato gītadhvaniṃ śrutvā $ munir vismitamānasaḥ &
jagāma yatra sā subhrūḥ % kāmabāṇaprapīḍitaḥ // BrP_178.54 //
dṛṣṭvā tām āha saṃdṛṣṭo $ vismayotphullalocanaḥ &
bhraṣṭottarīyo vikalaḥ % pulakāñcitavigrahaḥ // BrP_178.55 //
{ṛṣir uvāca: }
kāsi kasyāsi suśroṇi $ subhage cāruhāsini &
mano harasi me subhru % brūhi satyaṃ sumadhyame // BrP_178.56 //
{pramlocovāca: }
tava karmakarā cāhaṃ $ puṣpārtham aham āgatā &
ādeśaṃ dehi me kṣipraṃ % kiṃ karomi tavājñayā // BrP_178.57 //
{vyāsa uvāca: }
śrutvaivaṃ vacanaṃ tasyās $ tyaktvā dhairyaṃ vimohitaḥ &
ādāya haste tāṃ bālāṃ % praviveśa svam āśramam // BrP_178.58 //
tataḥ kāmaś ca vāyuś ca $ vasantaś ca dvijottamāḥ &
jagmur yathāgataṃ sarve % kṛtakṛtyās triviṣṭapam // BrP_178.59 //
śaśaṃsuś ca hariṃ gatvā $ tasyās tasya ca ceṣṭitam &
śrutvā śakras tadā devāḥ % prītāḥ sumanaso 'bhavan // BrP_178.60 //
sa ca kaṇḍus tayā sārdhaṃ $ praviśann eva cāśramam &
ātmanaḥ paramaṃ rūpaṃ % cakāra madanākṛti // BrP_178.61 //
rūpayauvanasaṃpannam $ atīva sumanoharam &
divyālaṃkārasaṃyuktaṃ % ṣoḍaśavatsarākṛti // BrP_178.62 //
divyavastradharaṃ kāntaṃ $ divyasraggandhabhūṣitam &
sarvopabhogasaṃpannaṃ % sahasā tapaso balāt // BrP_178.63 //
dṛṣṭvā sā tasya tad vīryaṃ $ paraṃ vismayam āgatā &
aho 'sya tapaso vīryam % ity uktvā muditābhavat // BrP_178.64 //
snānaṃ saṃdhyāṃ japaṃ homaṃ $ svādhyāyaṃ devatārcanam &
vratopavāsaniyamaṃ % dhyānaṃ ca munisattamāḥ // BrP_178.65 //
tyaktvā sa reme muditas $ tayā sārdham aharniśam &
manmathāviṣṭahṛdayo % na bubodha tapaḥkṣayam // BrP_178.66 //
saṃdhyārātridivāpakṣa- $ māsartvayanahāyanam &
na bubodha gataṃ kālaṃ % viṣayāsaktamānasaḥ // BrP_178.67 //
sā ca taṃ kāmajair bhāvair $ vidagdhā rahasi dvijāḥ &
varayām āsa suśroṇiḥ % pralāpakuśalā tadā // BrP_178.68 //
evaṃ kaṇḍus tayā sārdhaṃ $ varṣāṇām adhikaṃ śatam &
atiṣṭhan mandaradroṇyāṃ % grāmyadharmarato muniḥ // BrP_178.69 //
sā taṃ prāha mahābhāgaṃ $ gantum icchāmy ahaṃ divam &
prasādasumukho brahmann % anujñātuṃ tvam arhasi // BrP_178.70 //
tayaivam uktaḥ sa munis $ tasyām āsaktamānasaḥ &
dināni katicid bhadre % sthīyatām ity abhāṣata // BrP_178.71 //
evam uktā tatas tena $ sāgraṃ varṣaśataṃ punaḥ &
bubhuje viṣayāṃs tanvī % tena sārdhaṃ mahātmanā // BrP_178.72 //
anujñāṃ dehi bhagavan $ vrajāmi tridaśālayam &
uktas tayeti sa punaḥ % sthīyatām ity abhāṣata // BrP_178.73 //
punar gate varṣaśate $ sādhike sā śubhānanā &
yāmy ahaṃ tridivaṃ brahman % praṇayasmitaśobhanam // BrP_178.74 //
uktas tayaivaṃ sa muniḥ $ punar āhāyatekṣaṇām &
ihāsyatāṃ mayā subhru % ciraṃ kālaṃ gamiṣyasi // BrP_178.75 //
tacchāpabhītā suśroṇī $ saha tenarṣiṇā punaḥ &
śatadvayaṃ kiṃcid ūnaṃ % varṣāṇāṃ samatiṣṭhata // BrP_178.76 //
gamanāya mahābhāgo $ devarājaniveśanam &
proktaḥ proktas tayā tanvyā % sthīyatām ity abhāṣata // BrP_178.77 //
tasya śāpabhayād bhīrur $ dākṣiṇyena ca dakṣiṇā &
proktā praṇayabhaṅgārti- % vedinī na jahau munim // BrP_178.78 //
tayā ca ramatas tasya $ paramarṣer aharniśam &
navaṃ navam abhūt prema % manmathāsaktacetasaḥ // BrP_178.79 //
ekadā tu tvarāyukto $ niścakrāmoṭajān muniḥ &
niṣkrāmantaṃ ca kutreti % gamyate prāha sā śubhā // BrP_178.80 //
ity uktaḥ sa tayā prāha $ parivṛttam ahaḥ śubhe &
saṃdhyopāstiṃ kariṣyāmi % kriyālopo 'nyathā bhavet // BrP_178.81 //
tataḥ prahasya muditā $ sā taṃ prāha mahāmunim &
kim adya sarvadharmajña % parivṛttam ahas tava \
gatam etan na kurute # vismayaṃ kasya kathyate // BrP_178.82 //
{munir uvāca: }
prātas tvam āgatā bhadre $ nadītīram idaṃ śubham &
mayā dṛṣṭāsi suśroṇi % praviṣṭā ca mamāśramam // BrP_178.83 //
iyaṃ ca vartate saṃdhyā $ pariṇāmam aho gatam &
avahāsaḥ kimartho 'yaṃ % sadbhāvaḥ kathyatāṃ mama // BrP_178.84 //
{pramlocovāca: }
pratyūṣasy āgatā brahman $ satyam etan na me mṛṣā &
kiṃtv adya tasya kālasya % gatāny abdaśatāni te // BrP_178.85 //
tataḥ sasādhvaso vipras $ tāṃ papracchāyatekṣaṇām &
kathyatāṃ bhīru kaḥ kālas % tvayā me ramataḥ sadā // BrP_178.86 //
{pramlocovāca: }
saptottarāṇy atītāni $ navavarṣaśatāni ca &
māsāś ca ṣaṭ tathaivānyat % samatītaṃ dinatrayam // BrP_178.87 //
{ṛṣir uvāca: }
satyaṃ bhīru vadasy etat $ parihāso 'thavā śubhe &
dinam ekam ahaṃ manye % tvayā sārdham ihoṣitam // BrP_178.88 //
{pramlocovāca: }
vadiṣyāmy anṛtaṃ brahman $ katham atra tavāntike &
viśeṣād adya bhavatā % pṛṣṭā mārgānugāminā // BrP_178.89 //
{vyāsa uvāca: }
niśamya tad vacas tasyāḥ $ sa munir dvijasattamāḥ &
dhig dhiṅ mām ity anācāraṃ % vinindyātmānam ātmanā // BrP_178.90 //
{munir uvāca: }
tapāṃsi mama naṣṭāni $ hataṃ brahmavidāṃ dhanam &
hṛto vivekaḥ kenāpi % yoṣin mohāya nirmitā // BrP_178.91 //
ūrmiṣaṭkātigaṃ brahma $ jñeyam ātmajayena me &
gatir eṣā kṛtā yena % dhik taṃ kāmamahāgraham // BrP_178.92 //
vratāni sarvavedāś ca $ kāraṇāny akhilāni ca &
narakagrāmamārgeṇa % kāmenādya hatāni me // BrP_178.93 //
vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā BrP_178.94a
tām apsarasam āsīnām idaṃ vacanam abravīt BrP_178.94b
{ṛṣir uvāca: }
gaccha pāpe yathākāmaṃ yat kāryaṃ tat tvayā kṛtam BrP_178.94c
devarājasya yat kṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ BrP_178.94d
na tvāṃ karomy ahaṃ bhasma $ krodhatīvreṇa vahninā &
satāṃ sāptapadaṃ maitryam % uṣito 'haṃ tvayā saha // BrP_178.95 //
athavā tava doṣaḥ kaḥ $ kiṃ vā kuryām ahaṃ tava &
mamaiva doṣo nitarāṃ % yenāham ajitendriyaḥ // BrP_178.96 //
yathā śakrapriyārthinyā $ kṛto mattapaso vyayaḥ &
tvayā dṛṣṭimahāmoha- % manunāhaṃ jugupsitaḥ // BrP_178.97 //
{vyāsa uvāca: }
yāvad itthaṃ sa viprarṣis $ tāṃ bravīti sumadhyamām &
tāvat skhalatsvedajalā % sā babhūvātivepathuḥ // BrP_178.98 //
pravepamānāṃ sa ca tāṃ $ svinnagātralatāṃ satīm &
gaccha gaccheti sakrodham % uvāca munisattamaḥ // BrP_178.99 //
sā tu nirbhartsitā tena $ viniṣkramya tadāśramāt &
ākāśagāminī svedaṃ % mamārja tarupallavaiḥ // BrP_178.100 //
vṛkṣād vṛkṣaṃ yayau bālā $ udagrāruṇapallavaiḥ &
nirmamārja ca gātrāṇi % galatsvedajalāni vai // BrP_178.101 //
ṛṣiṇā yas tadā garbhas $ tasyā dehe samāhitaḥ &
nirjagāma saromāñca- % svedarūpī tadaṅgataḥ // BrP_178.102 //
taṃ vṛkṣā jagṛhur garbham $ ekaṃ cakre ca mārutaḥ &
somenāpyāyito gobhiḥ % sa tadā vavṛddhe śanaiḥ // BrP_178.103 //
māriṣā nāma kanyābhūd $ vṛkṣāṇāṃ cārulocanā &
prācetasānāṃ sā bhāryā % dakṣasya jananī dvijāḥ // BrP_178.104 //
sa cāpi bhagavān kaṇḍuḥ $ kṣīṇe tapasi sattamaḥ &
puruṣottamākhyaṃ bho viprā % viṣṇor āyatanaṃ yayau // BrP_178.105 //
dadarśa paramaṃ kṣetraṃ $ muktidaṃ bhuvi durlabham &
dakṣiṇasyodadhes tīre % sarvakāmaphalapradam // BrP_178.106 //
suramyaṃ vālukākīrṇaṃ $ ketakīvanaśobhitam &
nānādrumalatākīrṇaṃ % nānāpakṣirutaṃ śivam // BrP_178.107 //
sarvatra sukhasaṃcāraṃ $ sarvartukusumānvitam &
sarvasaukhyapradaṃ nṝṇāṃ % dhanyaṃ sarvaguṇākaram // BrP_178.108 //
bhṛgvādyaiḥ sevitaṃ pūrvaṃ $ munisiddhavarais tathā &
gandharvaiḥ kiṃnarair yakṣais % tathānyair mokṣakāṅkṣibhiḥ // BrP_178.109 //
dadarśa ca hariṃ tatra $ devaiḥ sarvair alaṃkṛtam &
brāhmaṇādyais tathā varṇair % āśramasthair niṣevitam // BrP_178.110 //
dṛṣṭvaiva sa tadā kṣetraṃ $ devaṃ ca puruṣottamam &
kṛtakṛtyam ivātmānaṃ % mene sa munisattamaḥ // BrP_178.111 //
tatraikāgramanā bhūtvā $ cakārārādhanaṃ hareḥ &
brahmapāramayaṃ kurvañ % japam ekāgramānasaḥ \
ūrdhvabāhur mahāyogī # sthitvāsau munisattamaḥ // BrP_178.112 //
{munaya ūcuḥ: }
brahmapāraṃ mune śrotum $ icchāmaḥ paramaṃ śubham &
japatā kaṇḍunā devo % yenārādhyata keśavaḥ // BrP_178.113 //
{vyāsa uvāca: }
pāraṃ paraṃ viṣṇur apārapāraḥ BrP_178.114a
paraḥ parebhyaḥ paramātmarūpaḥ BrP_178.114b
sa brahmapāraḥ parapārabhūtaḥ BrP_178.114c
paraḥ parāṇām api pārapāraḥ BrP_178.114d
sa kāraṇaṃ kāraṇasaṃśrito 'pi BrP_178.115a
tasyāpi hetuḥ parahetuhetuḥ BrP_178.115b
kāryo 'pi caiṣa saha karmakartṛ BrP_178.115c
rūpair anekair avatīha sarvam BrP_178.115d
brahma prabhur brahma sa sarvabhūto BrP_178.116a
brahma prajānāṃ patir acyuto 'sau BrP_178.116b
brahmāvyayaṃ nityam ajaṃ sa viṣṇur BrP_178.116c
apakṣayādyair akhilair asaṅgaḥ BrP_178.116d
brahmākṣaram ajaṃ nityaṃ $ yathāsau puruṣottamaḥ &
tathā rāgādayo doṣāḥ % prayāntu praśamaṃ mama // BrP_178.117 //
{vyāsa uvāca: }
śrutvā tasya muner jāpyaṃ $ brahmapāraṃ dvijottamāḥ &
bhaktiṃ ca paramāṃ jñātvā % sudṛḍhāṃ puruṣottamaḥ // BrP_178.118 //
prītyā sa parayā devas $ tadāsau bhaktavatsalaḥ &
gatvā tasya samīpaṃ tu % provāca madhusūdanaḥ // BrP_178.119 //
meghagambhīrayā vācā $ diśaḥ saṃnādayann iva &
āruhya garuḍaṃ viprā % vinatākulanandanam // BrP_178.120 //
{śrībhagavān uvāca: }
mune brūhi paraṃ kāryaṃ $ yat te manasi vartate &
varado 'ham anuprāpto % varaṃ varaya suvrata // BrP_178.121 //
śrutvaivaṃ vacanaṃ tasya $ devadevasya cakriṇaḥ &
cakṣur unmīlya sahasā % dadarśa purato harim // BrP_178.122 //
atasīpuṣpasaṃkāśaṃ $ padmapattrāyatekṣaṇam &
śaṅkhacakragadāpāṇiṃ % mukuṭāṅgadadhāriṇam // BrP_178.123 //
caturbāhum udārāṅgaṃ $ pītavastradharaṃ śubham &
śrīvatsalakṣmasaṃyuktaṃ % vanamālāvibhūṣitam // BrP_178.124 //
sarvalakṣaṇasaṃyuktaṃ $ sarvaratnavibhūṣitam &
divyacandanaliptāṅgaṃ % divyamālyavibhūṣitam // BrP_178.125 //
tataḥ sa vismayāviṣṭo $ romāñcitatanūruhaḥ &
daṇḍavat praṇipatyorvyāṃ % praṇāmam akarot tadā // BrP_178.126 //
adya me saphalaṃ janma $ adya me saphalaṃ tapaḥ &
ity uktvā muniśārdūlās % taṃ stotum upacakrame // BrP_178.127 //
{kaṇḍur uvāca: }
nārāyaṇa hare kṛṣṇa $ śrīvatsāṅka jagatpate &
jagadbīja jagaddhāma % jagatsākṣin namo 'stu te // BrP_178.128 //
avyakta jiṣṇo prabhava $ pradhānapuruṣottama &
puṇḍarīkākṣa govinda % lokanātha namo 'stu te // BrP_178.129 //
hiraṇyagarbha śrīnātha $ padmanātha sanātana &
bhūgarbha dhruva īśāna % hṛṣīkeśa namo 'stu te // BrP_178.130 //
anādyantāmṛtājeya $ jaya tvaṃ jayatāṃ vara &
ajitākhaṇḍa śrīkṛṣṇa % śrīnivāsa namo 'stu te // BrP_178.131 //
parjanyadharmakartā ca $ duṣpāra duradhiṣṭhita &
duḥkhārtināśana hare % jalaśāyin namo 'stu te // BrP_178.132 //
bhūtapāvyakta bhūteśa $ bhūtatattvair anākula &
bhūtādhivāsa bhūtātman % bhūtagarbha namo 'stu te // BrP_178.133 //
yajñayajvan yajñadhara $ yajñadhātābhayaprada &
yajñagarbha hiraṇyāṅga % pṛśnigarbha namo 'stu te // BrP_178.134 //
kṣetrajñaḥ kṣetrabhṛt kṣetrī $ kṣetrahā kṣetrakṛd vaśī &
kṣetrātman kṣetrarahita % kṣetrasraṣṭre namo 'stu te // BrP_178.135 //
guṇālaya guṇāvāsa $ guṇāśraya guṇāvaha &
guṇabhoktṛ guṇārāma % guṇatyāgin namo 'stu te // BrP_178.136 //
tvaṃ viṣṇus tvaṃ hariś cakrī $ tvaṃ jiṣṇus tvaṃ janārdanaḥ &
tvaṃ bhūtas tvaṃ vaṣaṭkāras % tvaṃ bhavyas tvaṃ bhavatprabhuḥ // BrP_178.137 //
tvaṃ bhūtakṛt tvam avyaktas $ tvaṃ bhavo bhūtabhṛd bhavān &
tvaṃ bhūtabhāvano devas % tvām āhur ajam īśvaram // BrP_178.138 //
tvam anantaḥ kṛtajñas tvaṃ $ prakṛtis tvaṃ vṛṣākapiḥ &
tvaṃ rudras tvaṃ durādharṣas % tvam amoghas tvam īśvaraḥ // BrP_178.139 //
tvaṃ viśvakarmā jiṣṇus tvaṃ $ tvaṃ śaṃbhus tvaṃ vṛṣākṛtiḥ &
tvaṃ śaṃkaras tvam uśanā % tvaṃ satyaṃ tvaṃ tapo janaḥ // BrP_178.140 //
tvaṃ viśvajetā tvaṃ śarma $ tvaṃ śaraṇyas tvam akṣaram &
tvaṃ śaṃbhus tvaṃ svayaṃbhūś ca % tvaṃ jyeṣṭhas tvaṃ parāyaṇaḥ // BrP_178.141 //
tvam ādityas tvam oṃkāras $ tvaṃ prāṇas tvaṃ tamisrahā &
tvaṃ parjanyas tvaṃ prathitas % tvaṃ vedhās tvaṃ sureśvaraḥ // BrP_178.142 //
tvam ṛg yajuḥ sāma caiva $ tvam ātmā saṃmato bhavān &
tvam agnis tvaṃ ca pavanas % tvam āpo vasudhā bhavān // BrP_178.143 //
tvaṃ sraṣṭā tvaṃ tathā bhoktā $ hotā tvaṃ ca haviḥ kratuḥ &
tvaṃ prabhus tvaṃ vibhuḥ śreṣṭhas % tvaṃ lokapatir acyutaḥ // BrP_178.144 //
tvaṃ sarvadarśanaḥ śrīmāṃs $ tvaṃ sarvadamano 'rihā &
tvam ahas tvaṃ tathā rātris % tvām āhur vatsaraṃ budhāḥ // BrP_178.145 //
tvaṃ kālas tvaṃ kalā kāṣṭhā $ tvaṃ muhūrtaḥ kṣaṇā lavāḥ &
tvaṃ bālas tvaṃ tathā vṛddhas % tvaṃ pumān strī napuṃsakaḥ // BrP_178.146 //
tvaṃ viśvayonis tvaṃ cakṣus $ tvaṃ sthāṇus tvaṃ śuciśravāḥ &
tvaṃ śāśvatas tvam ajitas % tvam upendras tvam uttamaḥ // BrP_178.147 //
tvaṃ sarvaviśvasukhadas $ tvaṃ vedāṅgaṃ tvam avyayaḥ &
tvaṃ vedavedas tvaṃ dhātā % vidhātā tvaṃ samāhitaḥ // BrP_178.148 //
tvaṃ jalanidhir āmūlaṃ $ tvaṃ dhātā tvaṃ punar vasuḥ &
tvaṃ vaidyas tvaṃ dhṛtātmā ca % tvam atīndriyagocaraḥ // BrP_178.149 //
tvam agraṇīr grāmaṇīs tvaṃ $ tvaṃ suparṇas tvam ādimān &
tvaṃ saṃgrahas tvaṃ sumahat % tvaṃ dhṛtātmā tvam acyutaḥ // BrP_178.150 //
tvaṃ yamas tvaṃ ca niyamas $ tvaṃ prāṃśus tvaṃ caturbhujaḥ &
tvam evānnāntarātmā tvaṃ % paramātmā tvam ucyate // BrP_178.151 //
tvaṃ gurus tvaṃ gurutamas $ tvaṃ vāmas tvaṃ pradakṣiṇaḥ &
tvaṃ pippalas tvam agamas % tvaṃ vyaktas tvaṃ prajāpatiḥ // BrP_178.152 //
hiraṇyanābhas tvaṃ devas $ tvaṃ śaśī tvaṃ prajāpatiḥ &
anirdeśyavapus tvaṃ vai % tvaṃ yamas tvaṃ surārihā // BrP_178.153 //
tvaṃ ca saṃkarṣaṇo devas $ tvaṃ kartā tvaṃ sanātanaḥ &
tvaṃ vāsudevo 'meyātmā % tvam eva guṇavarjitaḥ // BrP_178.154 //
tvaṃ jyeṣṭhas tvaṃ variṣṭhas tvaṃ $ tvaṃ sahiṣṇuś ca mādhavaḥ &
sahasraśīrṣā tvaṃ devas % tvam avyaktaḥ sahasradṛk // BrP_178.155 //
sahasrapādas tvaṃ devas $ tvaṃ virāṭ tvaṃ suraprabhuḥ &
tvam eva tiṣṭhase bhūyo % devadeva daśāṅgulaḥ // BrP_178.156 //
yad bhūtaṃ tat tvam evoktaḥ $ puruṣaḥ śakra uttamaḥ &
yad bhāvyaṃ tat tvam īśānas % tvam ṛtas tvaṃ tathāmṛtaḥ // BrP_178.157 //
tvatto rohaty ayaṃ loko $ mahīyāṃs tvam anuttamaḥ &
tvaṃ jyāyān puruṣas tvaṃ ca % tvaṃ deva daśadhā sthitaḥ // BrP_178.158 //
viśvabhūtaś caturbhāgo $ navabhāgo 'mṛto divi &
navabhāgo 'ntarikṣasthaḥ % pauruṣeyaḥ sanātanaḥ // BrP_178.159 //
bhāgadvayaṃ ca bhūsaṃsthaṃ $ caturbhāgo 'py abhūd iha &
tvatto yajñāḥ saṃbhavanti % jagato vṛṣṭikāraṇam // BrP_178.160 //
tvatto virāṭ samutpanno $ jagato hṛdi yaḥ pumān &
so 'tiricyata bhūtebhyas % tejasā yaśasā śriyā // BrP_178.161 //
tvattaḥ surāṇām āhāraḥ $ pṛṣadājyam ajāyata &
grāmyāraṇyāś cauṣadhayas % tvattaḥ paśumṛgādayaḥ // BrP_178.162 //
dhyeyadhyānaparas tvaṃ ca $ kṛtavān asi cauṣadhīḥ &
tvaṃ devadeva saptāsya % kālākhyo dīptavigrahaḥ // BrP_178.163 //
jaṅgamājaṅgamaṃ sarvaṃ $ jagad etac carācaram &
tvattaḥ sarvam idaṃ jātaṃ % tvayi sarvaṃ pratiṣṭhitam // BrP_178.164 //
aniruddhas tvaṃ mādhavas $ tvaṃ pradyumnaḥ surārihā &
deva sarvasuraśreṣṭha % sarvalokaparāyaṇa // BrP_178.165 //
trāhi mām aravindākṣa $ nārāyaṇa namo 'stu te &
namas te bhagavan viṣṇo % namas te puruṣottama // BrP_178.166 //
namas te sarvalokeśa $ namas te kamalālaya &
guṇālaya namas te 'stu % namas te 'stu guṇākara // BrP_178.167 //
vāsudeva namas te 'stu $ namas te 'stu surottama &
janārdana namas te 'stu % namas te 'stu sanātana // BrP_178.168 //
namas te yogināṃ gamya $ yogāvāsa namo 'stu te &
gopate śrīpate viṣṇo % namas te 'stu marutpate // BrP_178.169 //
jagatpate jagatsūte $ namas te jñānināṃ pate &
divaspate namas te 'stu % namas te 'stu mahīpate // BrP_178.170 //
namas te madhuhantre ca $ namas te puṣkarekṣaṇa &
kaiṭabhaghna namas te 'stu % subrahmaṇya namo 'stu te // BrP_178.171 //
namo 'stu te mahāmīna $ śrutipṛṣṭhadharācyuta &
samudrasalilakṣobha % padmajāhlādakāriṇe // BrP_178.172 //
aśvaśīrṣa mahāghoṇa $ mahāpuruṣavigraha &
madhukaiṭabhahantre ca % namas te turagānana // BrP_178.173 //
mahākamaṭhabhogāya $ pṛthivyuddharaṇāya ca &
vidhṛtādrisvarūpāya % mahākūrmāya te namaḥ // BrP_178.174 //
namo mahāvarāhāya $ pṛthivyuddhārakāriṇe &
namaś cādivarāhāya % viśvarūpāya vedhase // BrP_178.175 //
namo 'nantāya sūkṣmāya $ mukhyāya ca varāya ca &
paramāṇusvarūpāya % yogigamyāya te namaḥ // BrP_178.176 //
tasmai namaḥ kāraṇakāraṇāya BrP_178.177a
yogīndravṛttanilayāya sudurvidāya BrP_178.177b
kṣīrārṇavāśritamahāhisutalpagāya BrP_178.177c
tubhyaṃ namaḥ kanakaratnasukuṇḍalāya BrP_178.177d
{vyāsa uvāca: }
itthaṃ stutas tadā tena $ prītaḥ provāca mādhavaḥ &
kṣipraṃ brūhi muniśreṣṭha % matto yad abhivāñchasi // BrP_178.178 //
{kaṇḍur uvāca: }
saṃsāre 'smiñ jagannātha $ dustare lomaharṣaṇe &
anitye duḥkhabahule % kadalīdalasaṃnibhe // BrP_178.179 //
nirāśraye nirālambe $ jalabudbudacañcale &
sarvopadravasaṃyukte % dustare cātibhairave // BrP_178.180 //
bhramāmi suciraṃ kālaṃ $ māyayā mohitas tava &
na cāntam abhigacchāmi % viṣayāsaktamānasaḥ // BrP_178.181 //
tvām ahaṃ cādya deveśa $ saṃsārabhayapīḍitaḥ &
gato 'smi śaraṇaṃ kṛṣṇa % mām uddhara bhavārṇavāt // BrP_178.182 //
gantum icchāmi paramaṃ $ padaṃ yat te sanātanam &
prasādāt tava deveśa % punarāvṛttidurlabham // BrP_178.183 //
{śrībhagavān uvāca: }
bhakto 'si me muniśreṣṭha $ mām ārādhaya nityaśaḥ &
matprasādād dhruvaṃ mokṣaṃ % prāpyasi tvaṃ samīhitam // BrP_178.184 //
madbhaktāḥ kṣatriyā vaiśyāḥ $ striyaḥ śūdrāntyajātijāḥ &
prāpnuvanti parāṃ siddhiṃ % kiṃ punas tvaṃ dvijottama // BrP_178.185 //
śvapāko 'pi ca madbhaktaḥ $ samyak śraddhāsamanvitaḥ &
prāpnoty abhimatāṃ siddhim % anyeṣāṃ tatra kā kathā // BrP_178.186 //
{vyāsa uvāca: }
evam uktvā tu taṃ viprāḥ $ sa devo bhaktavatsalaḥ &
durvijñeyagatir viṣṇus % tatraivāntaradhīyata // BrP_178.187 //
gate tasmin muniśreṣṭhāḥ $ kaṇḍuḥ saṃhṛṣṭamānasaḥ &
sarvān kāmān parityajya % svasthacitto bhavat punaḥ // BrP_178.188 //
sarvendriyāṇi saṃyamya $ nirmamo nirahaṃkṛtiḥ &
ekāgramānasaḥ samyag % dhyātvā taṃ puruṣottamam // BrP_178.189 //
nirlepaṃ nirguṇaṃ śāntaṃ $ sattāmātravyavasthitam &
avāpa paramaṃ mokṣaṃ % surāṇām api durlabham // BrP_178.190 //
yaḥ paṭhec chṛṇuyād vāpi $ kathāṃ kaṇḍor mahātmanaḥ &
vimuktaḥ sarvapāpebhyaḥ % svargalokaṃ sa gacchati // BrP_178.191 //
evaṃ mayā muniśreṣṭhāḥ $ karmabhūmir udāhṛtā &
mokṣakṣetraṃ ca paramaṃ % devaṃ ca puruṣottamam // BrP_178.192 //
ye paśyanti vibhuṃ stuvanti varadaṃ $ dhyāyanti muktipradaṃ &
bhaktyā śrīpuruṣottamākhyam ajaraṃ % saṃsāraduḥkhāpaham // BrP_178.193 //
te bhuktvā manujendrabhogam amalāḥ $ svarge ca divyaṃ sukhaṃ &
paścād yānti samastadoṣarahitāḥ % sthānaṃ harer avyayam // BrP_178.194 //
{lomaharṣaṇa uvāca: }
vyāsasya vacanaṃ śrutvā $ munayaḥ saṃyatendriyāḥ &
prītā babhūvuḥ saṃhṛṣṭā % vismitāś ca punaḥ punaḥ // BrP_179.1 //
{munaya ūcuḥ: }
aho bhāratavarṣasya $ tvayā saṃkīrtitā guṇāḥ &
tadvac chrīpuruṣākhyasya % kṣetrasya puruṣottama // BrP_179.2 //
vismayo hi na caikasya $ śrutvā māhātmyam uttamam &
puruṣākhyasya kṣetrasya % prītiś ca vadatāṃ vara // BrP_179.3 //
cirāt prabhṛti cāsmākaṃ $ saṃśayo hṛdi vartate &
tvadṛte saṃśayasyāsya % cchettā nānyo 'sti bhūtale // BrP_179.4 //
utpattiṃ baladevasya $ kṛṣṇasya ca mahītale &
bhadrāyāś caiva kārtsnyena % pṛcchāmas tvāṃ mahāmune // BrP_179.5 //
kimarthaṃ tau samutpannau $ kṛṣṇasaṃkarṣaṇāv ubhau &
vasudevasutau vīrau % sthitau nandagṛhe mune // BrP_179.6 //
niḥsāre mṛtyuloke 'smin $ duḥkhaprāye 'ticañcale &
jalabudbudasaṃkāśe % bhairave lomaharṣaṇe // BrP_179.7 //
viṇmūtrapicchalaṃ kaṣṭaṃ $ saṃkaṭaṃ duḥkhadāyakam &
kathaṃ ghorataraṃ teṣāṃ % garbhavāsam arocata // BrP_179.8 //
yāni karmāṇi cakrus te $ samutpannā mahītale &
vistareṇa mune tāni % brūhi no vadatāṃ vara // BrP_179.9 //
samagraṃ caritaṃ teṣām $ adbhutaṃ cātimānuṣam &
kathaṃ sa bhagavān devaḥ % sureśaḥ surasattamaḥ // BrP_179.10 //
vasudevakule dhīmān $ vāsudevatvam āgataḥ &
amaraiś cāvṛtaṃ puṇyaṃ % puṇyakṛdbhir alaṃkṛtam // BrP_179.11 //
devalokaṃ kim utsṛjya $ martyaloka ihāgataḥ &
devamānuṣayor netā % dyor bhuvaḥ prabhavo 'vyayaḥ // BrP_179.12 //
kimarthaṃ divyam ātmānaṃ $ mānuṣeṣu nyayojayat &
yaś cakraṃ vartayaty eko % mānuṣāṇām anāmayam // BrP_179.13 //
sa mānuṣye kathaṃ buddhiṃ $ cakre cakragadādharaḥ &
gopāyanaṃ yaḥ kurute % jagataḥ sārvabhautikam // BrP_179.14 //
sa kathaṃ gāṃ gato viṣṇur $ gopatvam akarot prabhuḥ &
mahābhūtāni bhūtātmā % yo dadhāra cakāra ca // BrP_179.15 //
śrīgarbhaḥ sa kathaṃ garbhe $ striyā bhūcarayā dhṛtaḥ &
yena lokān kramair jitvā % tribhir vai tridaśepsayā // BrP_179.16 //
sthāpitā jagato mārgās $ trivargāś cābhavaṃs trayaḥ &
yo 'ntakāle jagat pītvā % kṛtvā toyamayaṃ vapuḥ // BrP_179.17 //
lokam ekārṇavaṃ cakre $ dṛśyādṛśyena cātmanā &
yaḥ purāṇaḥ purāṇātmā % vārāhaṃ rūpam āsthitaḥ // BrP_179.18 //
viṣāṇāgreṇa vasudhām $ ujjahārārisūdanaḥ &
yaḥ purā puruhūtārthe % trailokyam idam avyayam // BrP_179.19 //
dadau jitvā vasumatīṃ $ surāṇāṃ surasattamaḥ &
yena saiṃhavapuḥ kṛtvā % dvidhā kṛtvā ca tat punaḥ // BrP_179.20 //
pūrvadaityo mahāvīryo $ hiraṇyakaśipur hataḥ &
yaḥ purā hy analo bhūtvā % aurvaḥ saṃvartako vibhuḥ // BrP_179.21 //
pātālastho 'rṇavarasaṃ $ papau toyamayaṃ hariḥ &
sahasracaraṇaṃ brahma % sahasrāṃśusahasradam // BrP_179.22 //
sahasraśirasaṃ devaṃ $ yam āhur vai yuge yuge &
nābhyāṃ padmaṃ samudbhūtaṃ % yasya paitāmahaṃ gṛham // BrP_179.23 //
ekārṇave nāgaloke $ saddhiraṇmayapaṅkajam &
yena te nihatā daityāḥ % saṃgrāme tārakāmaye // BrP_179.24 //
yena devamayaṃ kṛtvā $ sarvāyudhadharaṃ vapuḥ &
guhāsaṃsthena cotsiktaḥ % kālanemir nipātitaḥ // BrP_179.25 //
uttarānte samudrasya $ kṣīrodasyāmṛtodadhau &
yaḥ śete śāśvataṃ yogam % āsthāya timiraṃ mahat // BrP_179.26 //
surāraṇī garbham adhatta divyaṃ BrP_179.27a
tapaḥprakarṣād aditiḥ purāṇam BrP_179.27b
śakraṃ ca yo daityagaṇāvaruddhaṃ BrP_179.27c
garbhāvadhānena kṛtaṃ cakāra BrP_179.27d
padāni yo yogamayāni kṛtvā BrP_179.28a
cakāra daityān salileśayasthān BrP_179.28b
kṛtvā ca devāṃs tridaśeśvarāṃs tu BrP_179.28c
cakre sureśaṃ puruhūtam eva BrP_179.28d
gārhapatyena vidhinā $ anvāhāryeṇa karmaṇā &
agnim āhavanīyaṃ ca % vedaṃ dīkṣāṃ samid dhruvam // BrP_179.29 //
prokṣaṇīyaṃ sruvaṃ caiva $ āvabhṛthyaṃ tathaiva ca &
avākpāṇis tu yaś cakre % havyabhāgabhujas tathā // BrP_179.30 //
havyādāṃś ca surāṃś cakre $ kavyādāṃś ca pitṝn atha &
bhogārthe yajñavidhinā % 'yojayad yajñakarmaṇi // BrP_179.31 //
pātrāṇi dakṣiṇāṃ dīkṣāṃ $ carūṃś colūkhalāni ca &
yūpaṃ samit sruvaṃ somaṃ % pavitrān paridhīn api // BrP_179.32 //
yajñiyāni ca dravyāṇi $ camasāṃś ca tathāparān &
sadasyān yajamānāṃś ca % medhādīṃś ca kratūttamān // BrP_179.33 //
vibabhāja purā yas tu $ pārameṣṭhyena karmaṇā &
yugānurūpaṃ yaḥ kṛtvā % lokān anuparākramāt // BrP_179.34 //
kṣaṇā nimeṣāḥ kāṣṭhāś ca $ kalās traikālyam eva ca &
muhūrtās tithayo māsā % dinaṃ saṃvatsaras tathā // BrP_179.35 //
ṛtavaḥ kālayogāś ca $ pramāṇaṃ trividhaṃ triṣu &
āyuḥkṣetrāṇy upacayo % lakṣaṇaṃ rūpasauṣṭhavam // BrP_179.36 //
trayo lokās trayo devās $ traividyaṃ pāvakās trayaḥ &
traikālyaṃ trīṇi karmāṇi % trayo varṇās trayo guṇāḥ // BrP_179.37 //
sṛṣṭā lokāḥ purā sarve $ yenānantena karmaṇā &
sarvabhūtagataḥ sraṣṭā % sarvabhūtaguṇātmakaḥ // BrP_179.38 //
nṛṇām indriyapūrveṇa $ yogena ramate ca yaḥ &
gatāgatābhyāṃ yogena % ya eva vidhir īśvaraḥ // BrP_179.39 //
yo gatir dharmayuktānām $ agatiḥ pāpakarmaṇām &
cāturvarṇyasya prabhavaś % cāturvarṇyasya rakṣitā // BrP_179.40 //
cāturvidyasya yo vettā $ cāturāśramyasaṃśrayaḥ &
digantaraṃ nabho bhūmir % vāyur vāpi vibhāvasuḥ // BrP_179.41 //
candrasūryamayaṃ jyotir $ yugeśaḥ kṣaṇadācaraḥ &
yaḥ paraṃ śrūyate jyotir % yaḥ paraṃ śrūyate tapaḥ // BrP_179.42 //
yaṃ paraṃ prāhur aparaṃ $ yaḥ paraḥ paramātmavān &
ādityānāṃ tu yo devo % yaś ca daityāntako vibhuḥ // BrP_179.43 //
yugānteṣv antako yaś ca $ yaś ca lokāntakāntakaḥ &
setur yo lokasetūnāṃ % medhyo yo medhyakarmaṇām // BrP_179.44 //
vedyo yo vedaviduṣāṃ $ prabhur yaḥ prabhavātmanām &
somabhūtaś ca saumyānām % agnibhūto 'gnivarcasām // BrP_179.45 //
yaḥ śakrāṇām īśabhūtas $ tapobhūtas tapasvinām &
vinayo nayavṛttīnāṃ % tejas tejasvinām api // BrP_179.46 //
vigraho vigrahārhāṇāṃ $ gatir gatimatām api &
ākāśaprabhavo vāyur % vāyoḥ prāṇād dhutāśanaḥ // BrP_179.47 //
divo hutāśanaḥ prāṇaḥ $ prāṇo 'gnir madhusūdanaḥ &
rasāc choṇitasaṃbhūtiḥ % śoṇitān māṃsam ucyate // BrP_179.48 //
māṃsāt tu medaso janma $ medaso 'sthi nirucyate &
asthno majjā samabhavan % majjātaḥ śukrasaṃbhavaḥ // BrP_179.49 //
śukrād garbhaḥ samabhavad $ rasamūlena karmaṇā &
tatrāpāṃ prathamo bhāgaḥ % sa saumyo rāśir ucyate // BrP_179.50 //
garbhoṣmasaṃbhavo jñeyo $ dvitīyo rāśir ucyate &
śukraṃ somātmakaṃ vidyād % ārtavaṃ pāvakātmakam // BrP_179.51 //
bhāvā rasānugāś caiṣāṃ $ bīje ca śaśipāvakau &
kaphavarge bhavec chukraṃ % pittavarge ca śoṇitam // BrP_179.52 //
kaphasya hṛdayaṃ sthānaṃ $ nābhyāṃ pittaṃ pratiṣṭhitam &
dehasya madhye hṛdayaṃ % sthānaṃ tan manasaḥ smṛtam // BrP_179.53 //
nābhikoṣṭhāntaraṃ yat tu $ tatra devo hutāśanaḥ &
manaḥ prajāpatir jñeyaḥ % kaphaḥ somo vibhāvyate // BrP_179.54 //
pittam agniḥ smṛtaṃ tv evam $ agnisomātmakaṃ jagat &
evaṃ pravartite garbhe % vardhite 'rbudasaṃnibhe // BrP_179.55 //
vāyuḥ praveśaṃ saṃcakre $ saṃgataḥ paramātmanaḥ &
sa pañcadhā śarīrastho % bhidyate vartate punaḥ // BrP_179.56 //
prāṇāpānau samānaś ca $ udāno vyāna eva ca &
prāṇo 'sya paramātmānaṃ % vardhayan parivartate // BrP_179.57 //
apānaḥ paścimaṃ kāyam $ udāno 'rdhaṃ śarīriṇaḥ &
vyānas tu vyāpyate yena % samānaḥ saṃnivartate // BrP_179.58 //
bhūtāvāptis tatas tasya $ jāyetendriyagocarā &
pṛthivī vāyur ākāśam % āpo jyotiś ca pañcamam // BrP_179.59 //
tasyendriyaniviṣṭāni $ svaṃ svaṃ bhāgaṃ pracakrire &
pārthivaṃ deham āhus tu % prāṇātmānaṃ ca mārutam // BrP_179.60 //
chidrāṇy ākāśayonīni $ jalāt srāvaḥ pravartate &
jyotiś cakṣūṃṣi tejaś ca % ātmā teṣāṃ manaḥ smṛtam // BrP_179.61 //
grāmāś ca viṣayāś caiva $ yasya vīryāt pravartitāḥ &
ity etān puruṣaḥ sarvān % sṛjaṃl lokān sanātanaḥ // BrP_179.62 //
naidhane 'smin kathaṃ loke $ naratvaṃ viṣṇur āgataḥ &
eṣa naḥ saṃśayo brahmann % eṣa no vismayo mahān // BrP_179.63 //
kathaṃ gatir gatimatām $ āpanno mānuṣīṃ tanum &
āścaryaṃ paramaṃ viṣṇur % devair daityaiś ca kathyate // BrP_179.64 //
viṣṇor utpattim āścaryaṃ $ kathayasva mahāmune &
prakhyātabalavīryasya % viṣṇor amitatejasaḥ // BrP_179.65 //
karmaṇāścaryabhūtasya $ viṣṇos tattvam ihocyatām &
kathaṃ sa devo devānām % ārtihā puruṣottamaḥ // BrP_179.66 //
sarvavyāpī jagannāthaḥ $ sarvalokamaheśvaraḥ &
sargasthityantakṛd devaḥ % sarvalokasukhāvahaḥ // BrP_179.67 //
akṣayaḥ śāśvato 'nantaḥ $ kṣayavṛddhivivarjitaḥ &
nirlepo nirguṇaḥ sūkṣmo % nirvikāro nirañjanaḥ // BrP_179.68 //
sarvopādhivinirmuktaḥ $ sattāmātravyavasthitaḥ &
avikārī vibhur nityaḥ % paramātmā sanātanaḥ // BrP_179.69 //
acalo nirmalo vyāpī $ nityatṛpto nirāśrayaḥ &
viśuddhaṃ śrūyate yasya % haritvaṃ ca kṛte yuge // BrP_179.70 //
vaikuṇṭhatvaṃ ca deveṣu $ kṛṣṇatvaṃ mānuṣeṣu ca &
īśvarasya hi tasyemāṃ % gahanāṃ karmaṇo gatim // BrP_179.71 //
samatītāṃ bhaviṣyaṃ ca $ śrotum icchā pravartate &
avyakto vyaktaliṅgastho % ya eṣa bhagavān prabhuḥ // BrP_179.72 //
nārāyaṇo hy anantātmā $ prabhavo 'vyaya eva ca &
eṣa nārāyaṇo bhūtvā % harir āsīt sanātanaḥ // BrP_179.73 //
brahmā śakraś ca rudraś ca $ dharmaḥ śukro bṛhaspatiḥ &
pradhānātmā purā hy eṣa % brahmāṇam asṛjat prabhuḥ // BrP_179.74 //
so 'sṛjat pūrvapuruṣaḥ $ purā kalpe prajāpatīn &
evaṃ sa bhagavān viṣṇuḥ % sarvalokamaheśvaraḥ \
kimarthaṃ martyaloke 'smin # yāto yadukule hariḥ // BrP_179.75 //
{vyāsa uvāca: }
namaskṛtvā sureśāya $ viṣṇave prabhaviṣṇave &
puruṣāya purāṇāya % śāśvatāyāvyayāya ca // BrP_180.1 //
caturvyūhātmane tasmai $ nirguṇāya guṇāya ca &
variṣṭhāya gariṣṭhāya % vareṇyāyāmitāya ca // BrP_180.2 //
yajñāṅgāyākhilāṅgāya $ devādyair īpsitāya ca &
yasmād aṇutaraṃ nāsti % yasmān nāsti bṛhattaram // BrP_180.3 //
yena viśvam idaṃ vyāptam $ ajena sacarācaram &
āvirbhāvatirobhāva- % dṛṣṭādṛṣṭavilakṣaṇam // BrP_180.4 //
vadanti yat sṛṣṭam iti $ tathaivāpy upasaṃhṛtam &
brahmaṇe cādidevāya % namaskṛtya samādhinā // BrP_180.5 //
avikārāya śuddhāya $ nityāya paramātmane &
sadaikarūparūpāya % jiṣṇave viṣṇave namaḥ // BrP_180.6 //
namo hiraṇyagarbhāya $ haraye śaṃkarāya ca &
vāsudevāya tārāya % sargasthityantakāriṇe // BrP_180.7 //
ekānekasvarūpāya $ sthūlasūkṣmātmane namaḥ &
avyaktavyaktabhūtāya % viṣṇave muktihetave // BrP_180.8 //
sargasthitivināśānāṃ $ jagato yo jaganmayaḥ &
mūlabhūto namas tasmai % viṣṇave paramātmane // BrP_180.9 //
ādhārabhūtaṃ viśvasyāpy $ aṇīyāṃsam aṇīyasām &
praṇamya sarvabhūtastham % acyutaṃ puruṣottamam // BrP_180.10 //
jñānasvarūpam atyantaṃ $ nirmalaṃ paramārthataḥ &
tam evārthasvarūpeṇa % bhrāntidarśanataḥ sthitam // BrP_180.11 //
viṣṇuṃ grasiṣṇuṃ viśvasya $ sthitisarge tathā prabhum &
anādiṃ jagatām īśam % ajam akṣayam avyayam // BrP_180.12 //
kathayāmi yathā pūrvaṃ $ yakṣādyair munisattamaiḥ &
pṛṣṭaḥ provāca bhagavān % abjayoniḥ pitāmahaḥ // BrP_180.13 //
ṛksāmāny udgiran vaktrair $ yaḥ punāti jagattrayam &
praṇipatya tatheśānam % ekārṇavavinirgatam // BrP_180.14 //
yasyāsuragaṇā yajñān $ vilumpanti na yājinām &
pravakṣyāmi mataṃ kṛtsnaṃ % brahmaṇo 'vyaktajanmanaḥ // BrP_180.15 //
yena sṛṣṭiṃ samuddiśya $ dharmādyāḥ prakaṭīkṛtāḥ &
āpo nārā iti proktā % munibhis tattvadarśibhiḥ // BrP_180.16 //
ayanaṃ tasya tāḥ pūrvaṃ $ tena nārāyaṇaḥ smṛtaḥ &
sa devo bhagavān sarvaṃ % vyāpya nārāyaṇo vibhuḥ // BrP_180.17 //
caturdhā saṃsthito brahmā $ saguṇo nirguṇas tathā &
ekā mūrtir anuddeśyā % śuklāṃ paśyanti tāṃ budhāḥ // BrP_180.18 //
jvālāmālāvanaddhāṅgī $ niṣṭhā sā yogināṃ parā &
dūrasthā cāntikasthā ca % vijñeyā sā guṇātigā // BrP_180.19 //
vāsudevābhidhānāsau $ nirmamatvena dṛśyate &
rūpavarṇādayas tasyā % na bhāvāḥ kalpanāmayāḥ // BrP_180.20 //
āste ca sā sadā śuddhā $ supratiṣṭhaikarūpiṇī &
dvitīyā pṛthivīṃ mūrdhnā % śeṣākhyā dhārayaty adhaḥ // BrP_180.21 //
tāmasī sā samākhyātā $ tiryaktvaṃ samupāgatā &
tṛtīyā karma kurute % prajāpālanatatparā // BrP_180.22 //
sattvodriktā tu sā jñeyā $ dharmasaṃsthānakāriṇī &
caturthī jalamadhyasthā % śete pannagatalpagā // BrP_180.23 //
rajas tasyā guṇaḥ sargaṃ $ sā karoti sadaiva hi &
yā tṛtīyā harer mūrtiḥ % prajāpālanatatparā // BrP_180.24 //
sā tu dharmavyavasthānaṃ $ karoti niyataṃ bhuvi &
proddhatān asurān hanti % dharmavyucchittikāriṇaḥ // BrP_180.25 //
pāti devān sagandharvān $ dharmarakṣāparāyaṇān &
yadā yadā ca dharmasya % glāniḥ samupajāyate // BrP_180.26 //
abhyutthānam adharmasya $ tadātmānaṃ sṛjaty asau &
bhūtvā purā varāheṇa % tuṇḍenāpo nirasya ca // BrP_180.27 //
ekayā daṃṣṭrayotkhātā $ nalinīva vasuṃdharā &
kṛtvā nṛsiṃharūpaṃ ca % hiraṇyakaśipur hataḥ // BrP_180.28 //
vipracittimukhāś cānye $ dānavā vinipātitāḥ &
vāmanaṃ rūpam āsthāya % baliṃ saṃyamya māyayā // BrP_180.29 //
trailokyaṃ krāntavān eva $ vinirjitya diteḥ sutān &
bhṛgor vaṃśe samutpanno % jāmadagnyaḥ pratāpavān // BrP_180.30 //
jaghāna kṣatriyān rāmaḥ $ pitur vadham anusmaran &
tathātritanayo bhūtvā % dattātreyaḥ pratāpavān // BrP_180.31 //
yogam aṣṭāṅgam ācakhyāv $ alarkāya mahātmane &
rāmo dāśarathir bhūtvā % sa tu devaḥ pratāpavān // BrP_180.32 //
jaghāna rāvaṇaṃ saṃkhye $ trailokyasya bhayaṃkaram &
yadā caikārṇave supto % devadevo jagatpatiḥ // BrP_180.33 //
sahasrayugaparyantaṃ $ nāgaparyaṅkago vibhuḥ &
yoganidrāṃ samāsthāya % sve mahimni vyavasthitaḥ // BrP_180.34 //
trailokyam udare kṛtvā $ jagat sthāvarajaṅgamam &
janalokagataiḥ siddhaiḥ % stūyamāno maharṣibhiḥ // BrP_180.35 //
tasya nābhau samutpannaṃ $ padmaṃ dikpattramaṇḍitam &
marutkiñjalkasaṃyuktaṃ % gṛhaṃ paitāmahaṃ varam // BrP_180.36 //
yatra brahmā samutpanno $ devadevaś caturmukhaḥ &
tadā karṇamalodbhūtau % dānavau madhukaiṭabhau // BrP_180.37 //
mahābalau mahāvīryau $ brahmāṇaṃ hantum udyatau &
jaghāna tau durādharṣau % utthāya śayanodadheḥ // BrP_180.38 //
evamādīṃs tathaivānyān $ asaṃkhyātum ihotsahe &
avatāro hy ajasyeha % māthuraḥ sāṃpratas tv ayam // BrP_180.39 //
iti sā sāttvikī mūrtir $ avatāraṃ karoti ca &
pradyumneti samākhyātā % rakṣākarmaṇy avasthitā // BrP_180.40 //
devatve 'tha manuṣyatve $ tiryagyonau ca saṃsthitā &
gṛhṇāti tatsvabhāvaś ca % vāsudevecchayā sadā // BrP_180.41 //
dadāty abhimatān kāmān $ pūjitā sā dvijottamāḥ &
evaṃ mayā samākhyātaḥ % kṛtakṛtyo 'pi yaḥ prabhuḥ \
mānuṣatvaṃ gato viṣṇuḥ # śṛṇudhvaṃ cottaraṃ punaḥ // BrP_180.42 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ pravakṣyāmi samāsataḥ &
avatāraṃ hareś cātra % bhārāvataraṇecchayā // BrP_181.1 //
yadā yadā tv adharmasya $ vṛddhir bhavati bho dvijāḥ &
dharmaś ca hrāsam abhyeti % tadā devo janārdanaḥ // BrP_181.2 //
avatāraṃ karoty atra $ dvidhā kṛtvātmanas tanum &
sādhūnāṃ rakṣaṇārthāya % dharmasaṃsthāpanāya ca // BrP_181.3 //
duṣṭānāṃ nigrahārthāya $ anyeṣāṃ ca suradviṣām &
prajānāṃ rakṣaṇārthāya % jāyate 'sau yuge yuge // BrP_181.4 //
purā kila mahī viprā $ bhūribhārāvapīḍitā &
jagāma dharaṇī merau % samāje tridivaukasām // BrP_181.5 //
sabrahmakān surān sarvān $ praṇipatyātha medinī &
kathayām āsa tat sarvaṃ % khedāt karuṇabhāṣiṇī // BrP_181.6 //
{dharaṇy uvāca: }
agniḥ suvarṇasya gurur $ gavāṃ sūryo 'paro guruḥ &
mamāpy akhilalokānāṃ % vandyo nārāyaṇo guruḥ // BrP_181.7 //
tatsāṃpratam ime daityāḥ $ kālanemipurogamāḥ &
martyalokaṃ samāgamya % bādhante 'harniśaṃ prajāḥ // BrP_181.8 //
kālanemir hato yo 'sau $ viṣṇunā prabhaviṣṇunā &
ugrasenasutaḥ kaṃsaḥ % saṃbhūtaḥ sumahāsuraḥ // BrP_181.9 //
ariṣṭo dhenukaḥ keśī $ pralambo narakas tathā &
sundo 'suras tathātyugro % bāṇaś cāpi baleḥ sutaḥ // BrP_181.10 //
tathānye ca mahāvīryā $ nṛpāṇāṃ bhavaneṣu ye &
samutpannā durātmānas % tān na saṃkhyātum utsahe // BrP_181.11 //
akṣauhiṇyo hi bahulā $ divyamūrtidhṛtāḥ surāḥ &
mahābalānāṃ dṛptānāṃ % daityendrāṇāṃ mamopari // BrP_181.12 //
tadbhūribhārapīḍārtā $ na śaknomy amareśvarāḥ &
vibhartum ātmānam aham % iti vijñāpayāmi vaḥ // BrP_181.13 //
kriyatāṃ tan mahābhāgā $ mama bhārāvatāraṇam &
yathā rasātalaṃ nāhaṃ % gaccheyam ativihvalā // BrP_181.14 //
{vyāsa uvāca: }
ity ākarṇya dharāvākyam $ aśeṣais tridaśais tataḥ &
bhuvo bhārāvatārārthaṃ % brahmā prāha ca coditaḥ // BrP_181.15 //
{brahmovāca: }
yad āha vasudhā sarvaṃ $ satyam etad divaukasaḥ &
ahaṃ bhavo bhavantaś ca % sarvaṃ nārāyaṇātmakam // BrP_181.16 //
vibhūtayas tu yās tasya $ tāsām eva parasparam &
ādhikyaṃ nyūnatā bādhya- % bādhakatvena vartate // BrP_181.17 //
tad āgacchata gacchāmaḥ $ kṣīrābdhes taṭam uttamam &
tatrārādhya hariṃ tasmai % sarvaṃ vijñāpayāma vai // BrP_181.18 //
sarvadaiva jagatyarthe $ sa sarvātmā jaganmayaḥ &
svalpāṃśenāvatīryorvyāṃ % dharmasya kurute sthitim // BrP_181.19 //
{vyāsa uvāca: }
ity uktvā prayayau tatra $ saha devaiḥ pitāmahaḥ &
samāhitamanā bhūtvā % tuṣṭāva garuḍadhvajam // BrP_181.20 //
{brahmovāca: }
namo namas te 'stu sahasramūrte BrP_181.21a
sahasrabāho bahuvaktrapāda BrP_181.21b
namo namas te jagataḥ pravṛtti BrP_181.21c
vināśasaṃsthānaparāprameya BrP_181.21d
sūkṣmātisūkṣmaṃ ca bṛhatpramāṇaṃ BrP_181.22a
garīyasām apy atigauravātman BrP_181.22b
pradhānabuddhīndriyavākpradhāna BrP_181.22c
mūlāparātman bhagavan prasīda BrP_181.22d
eṣā mahī deva mahīprasūtair BrP_181.23a
mahāsuraiḥ pīḍitaśailabandhā BrP_181.23b
parāyaṇaṃ tvāṃ jagatām upaiti BrP_181.23c
bhārāvatārārtham apārapāram BrP_181.23d
ete vayaṃ vṛtraripus tathāyaṃ BrP_181.24a
nāsatyadasrau varuṇas tathaiṣaḥ BrP_181.24b
ime ca rudrā vasavaḥ sasūryāḥ BrP_181.24c
samīraṇāgnipramukhās tathānye BrP_181.24d
surāḥ samastāḥ suranātha kāryam BrP_181.25a
ebhir mayā yac ca tad īśa sarvam BrP_181.25b
ājñāpayājñāṃ pratipālayantas BrP_181.25c
tavaiva tiṣṭhāma sadāstadoṣāḥ BrP_181.25d
{vyāsa uvāca: }
evaṃ saṃstūyamānas tu $ bhagavān parameśvaraḥ &
ujjahārātmanaḥ keśau % sitakṛṣṇau dvijottamāḥ // BrP_181.26 //
uvāca ca surān etau $ matkeśau vasudhātale &
avatīrya bhuvo bhāra- % kleśahāniṃ kariṣyataḥ // BrP_181.27 //
surāś ca sakalāḥ svāṃśair $ avatīrya mahītale &
kurvantu yuddham unmattaiḥ % pūrvotpannair mahāsuraiḥ // BrP_181.28 //
tataḥ kṣayam aśeṣās te $ daiteyā dharaṇītale &
prayāsyanti na saṃdeho % nānāyudhavicūrṇitāḥ // BrP_181.29 //
vasudevasya yā patnī $ devakī devatopamā &
tasyā garbho 'ṣṭamo 'yaṃ tu % matkeśo bhavitā surāḥ // BrP_181.30 //
avatīrya ca tatrāyaṃ $ kaṃsaṃ ghātayitā bhuvi &
kālanemisamudbhūtam % ity uktvāntardadhe hariḥ // BrP_181.31 //
adṛśyāya tatas te 'pi $ praṇipatya mahātmane &
merupṛṣṭhaṃ surā jagmur % avateruś ca bhūtale // BrP_181.32 //
kaṃsāya cāṣṭamo garbho $ devakyā dharaṇītale &
bhaviṣyatīty ācacakṣe % bhagavān nārado muniḥ // BrP_181.33 //
kaṃso 'pi tad upaśrutya $ nāradāt kupitas tataḥ &
devakīṃ vasudevaṃ ca % gṛhe guptāv adhārayat // BrP_181.34 //
jātaṃ jātaṃ ca kaṃsāya $ tenaivoktaṃ yathā purā &
tathaiva vasudevo 'pi % putram arpitavān dvijāḥ // BrP_181.35 //
hiraṇyakaśipoḥ putrāḥ $ ṣaḍgarbhā iti viśrutāḥ &
viṣṇuprayuktā tān nidrā % kramād garbhe nyayojayat // BrP_181.36 //
yoganidrā mahāmāyā $ vaiṣṇavī mohitaṃ yayā &
avidyayā jagat sarvaṃ % tām āha bhagavān hariḥ // BrP_181.37 //
{viṣṇur uvāca: }
gaccha nidre mamādeśāt $ pātālatalasaṃśrayān &
ekaikaśyena ṣaḍgarbhān % devakījaṭhare naya // BrP_181.38 //
hateṣu teṣu kaṃsena $ śeṣākhyo 'ṃśas tato 'naghaḥ &
aṃśāṃśenodare tasyāḥ % saptamaḥ saṃbhaviṣyati // BrP_181.39 //
gokule vasudevasya $ bhāryā vai rohiṇī sthitā &
tasyāḥ prasūtisamaye % garbho neyas tvayodaram // BrP_181.40 //
saptamo bhojarājasya $ bhayād rodhoparodhataḥ &
devakyāḥ patito garbha % iti loko vadiṣyati // BrP_181.41 //
garbhasaṃkarṣaṇāt so 'tha $ loke saṃkarṣaṇeti vai &
saṃjñām avāpsyate vīraḥ % śvetādriśikharopamaḥ // BrP_181.42 //
tato 'haṃ saṃbhaviṣyāmi $ devakījaṭhare śubhe &
garbhe tvayā yaśodāyā % gantavyam avilambitam // BrP_181.43 //
prāvṛṭkāle ca nabhasi $ kṛṣṇāṣṭamyām ahaṃ niśi &
utpatsyāmi navamyāṃ ca % prasūtiṃ tvam avāpsyasi // BrP_181.44 //
yaśodāśayane māṃ tu $ devakyās tvām anindite &
macchaktipreritamatir % vasudevo nayiṣyati // BrP_181.45 //
kaṃsaś ca tvām upādāya $ devi śailaśilātale &
prakṣepsyaty antarikṣe ca % tvaṃ sthānaṃ samavāpsyasi // BrP_181.46 //
tatas tvāṃ śatadhā śakraḥ $ praṇamya mama gauravāt &
praṇipātānataśirā % bhaginītve grahīṣyati // BrP_181.47 //
tataḥ śumbhaniśumbhādīn $ hatvā daityān sahasraśaḥ &
sthānair anekaiḥ pṛthivīm % aśeṣāṃ maṇḍayiṣyasi // BrP_181.48 //
tvaṃ bhūtiḥ saṃnatiḥ kīrtiḥ $ kāntir vai pṛthivī dhṛtiḥ &
lajjā puṣṭir uṣā yā ca % kācid anyā tvam eva sā // BrP_181.49 //
ye tvām āryeti durgeti $ vedagarbhe 'mbiketi ca &
bhadreti bhadrakālīti % kṣemyā kṣemaṃkarīti ca // BrP_181.50 //
prātaś caivāparāhṇe ca $ stoṣyanty ānamramūrtayaḥ &
teṣāṃ hi vāñchitaṃ sarvaṃ % matprasādād bhaviṣyati // BrP_181.51 //
surāmāṃsopahārais tu $ bhakṣyabhojyaiś ca pūjitā &
nṛṇām aśeṣakāmāṃs tvaṃ % prasannāyāṃ pradāsyasi // BrP_181.52 //
te sarve sarvadā bhadrā $ matprasādād asaṃśayam &
asaṃdigdhaṃ bhaviṣyanti % gaccha devi yathoditam // BrP_181.53 //
{vyāsa uvāca: }
yathoktaṃ sā jagaddhātrī $ devadevena vai purā &
ṣaḍgarbhagarbhavinyāsaṃ % cakre cānyasya karṣaṇam // BrP_182.1 //
saptame rohiṇīṃ prāpte $ garbhe garbhe tato hariḥ &
lokatrayopakārāya % devakyāḥ praviveśa vai // BrP_182.2 //
yoganidrā yaśodāyās $ tasminn eva tato dine &
saṃbhūtā jaṭhare tadvad % yathoktaṃ parameṣṭhinā // BrP_182.3 //
tato grahagaṇaḥ samyak $ pracacāra divi dvijāḥ &
viṣṇor aṃśe mahīṃ yāta % ṛtavo 'py abhavañ śubhāḥ // BrP_182.4 //
notsehe devakīṃ draṣṭuṃ $ kaścid apy atitejasā &
jājvalyamānāṃ tāṃ dṛṣṭvā % manāṃsi kṣobham āyayuḥ // BrP_182.5 //
adṛṣṭāṃ puruṣaiḥ strībhir $ devakīṃ devatāgaṇāḥ &
bibhrāṇāṃ vapuṣā viṣṇuṃ % tuṣṭuvus tām aharniśam // BrP_182.6 //
{devā ūcuḥ: }
tvaṃ svāhā tvaṃ svadhā vidyā $ sudhā tvaṃ jyotir eva ca &
tvaṃ sarvalokarakṣārtham % avatīrṇā mahītale // BrP_182.7 //
prasīda devi sarvasya $ jagatas tvaṃ śubhaṃ kuru &
prītyarthaṃ dhārayeśānaṃ % dhṛtaṃ yenākhilaṃ jagat // BrP_182.8 //
{vyāsa uvāca: }
evaṃ saṃstūyamānā sā $ devair devam adhārayat &
garbheṇa puṇḍarīkākṣaṃ % jagatāṃ trāṇakāraṇam // BrP_182.9 //
tato 'khilajagatpadma- $ bodhāyācyutabhānunā &
devakyāḥ pūrvasaṃdhyāyām % āvirbhūtaṃ mahātmanā // BrP_182.10 //
madhyarātre 'khilādhāre $ jāyamāne janārdane &
mandaṃ jagarjur jaladāḥ % puṣpavṛṣṭimucaḥ surāḥ // BrP_182.11 //
phullendīvarapattrābhaṃ $ caturbāhum udīkṣya tam &
śrīvatsavakṣasaṃ jātaṃ % tuṣṭāvānakadundubhiḥ // BrP_182.12 //
abhiṣṭūya ca taṃ vāgbhiḥ $ prasannābhir mahāmatiḥ &
vijñāpayām āsa tadā % kaṃsād bhīto dvijottamāḥ // BrP_182.13 //
{vasudeva uvāca: }
jñāto 'si devadeveśa $ śaṅkhacakragadādhara &
divyaṃ rūpam idaṃ deva % prasādenopasaṃhara // BrP_182.14 //
adyaiva deva kaṃso 'yaṃ $ kurute mama yātanām &
avatīrṇam iti jñātvā % tvām asmin mandire mama // BrP_182.15 //
{devaky uvāca: }
yo 'nantarūpo 'khilaviśvarūpo BrP_182.16a
garbhe 'pi lokān vapuṣā bibharti BrP_182.16b
prasīdatām eṣa sa devadevaḥ BrP_182.16c
svamāyayāviṣkṛtabālarūpaḥ BrP_182.16d
upasaṃhara sarvātman $ rūpam etac caturbhujam &
jānātu māvatāraṃ te % kaṃso 'yaṃ ditijāntaka // BrP_182.17 //
{śrībhagavān uvāca: }
stuto 'haṃ yat tvayā pūrvaṃ $ putrārthinyā tad adya te &
saphalaṃ devi saṃjātaṃ % jāto 'haṃ yat tavodarāt // BrP_182.18 //
{vyāsa uvāca: }
ity uktvā bhagavāṃs tūṣṇīṃ $ babhūva munisattamāḥ &
vasudevo 'pi taṃ rātrāv % ādāya prayayau bahiḥ // BrP_182.19 //
mohitāś cābhavaṃs tatra $ rakṣiṇo yoganidrayā &
mathurādvārapālāś ca % vrajaty ānakadundubhau // BrP_182.20 //
varṣatāṃ jaladānāṃ ca $ tat toyam ulbaṇaṃ niśi &
saṃchādya taṃ yayau śeṣaḥ % phaṇair ānakadundubhim // BrP_182.21 //
yamunāṃ cātigambhīrāṃ $ nānāvartaśatākulām &
vasudevo vahan viṣṇuṃ % jānumātravahāṃ yayau // BrP_182.22 //
kaṃsasya karam ādāya $ tatraivābhyāgatāṃs taṭe &
nandādīn gopavṛddhāṃś ca % yamunāyāṃ dadarśa saḥ // BrP_182.23 //
tasmin kāle yaśodāpi $ mohitā yoganidrayā &
tām eva kanyāṃ munayaḥ % prāsūta mohite jane // BrP_182.24 //
vasudevo 'pi vinyasya $ bālam ādāya dārikām &
yaśodāśayane tūrṇam % ājagāmāmitadyutiḥ // BrP_182.25 //
dadarśa ca vibuddhvā sā $ yaśodā jātam ātmajam &
nīlotpaladalaśyāmaṃ % tato 'tyarthaṃ mudaṃ yayau // BrP_182.26 //
ādāya vasudevo 'pi $ dārikāṃ nijamandiram &
devakīśayane nyasya % yathāpūrvam atiṣṭhata // BrP_182.27 //
tato bāladhvaniṃ śrutvā $ rakṣiṇaḥ sahasotthitāḥ &
kaṃsam āvedayām āsur % devakīprasavaṃ dvijāḥ // BrP_182.28 //
kaṃsas tūrṇam upetyaināṃ $ tato jagrāha bālikām &
muñca muñceti devakyā- % sannakaṇṭhaṃ nivāritaḥ // BrP_182.29 //
cikṣepa ca śilāpṛṣṭhe $ sā kṣiptā viyati sthitim &
avāpa rūpaṃ ca mahat % sāyudhāṣṭamahābhujam \
prajahāsa tathaivoccaiḥ # kaṃsaṃ ca ruṣitābravīt // BrP_182.30 //
{yogamāyovāca: }
kiṃ mayākṣiptayā kaṃsa $ jāto yas tvāṃ haniṣyati &
sarvasvabhūto devānām % āsīn mṛtyuḥ purā sa te \
tad etat saṃpradhāryāśu # kriyatāṃ hitam ātmanaḥ // BrP_182.31 //
{vyāsa uvāca: }
ity uktvā prayayau devī $ divyasraggandhabhūṣaṇā &
paśyato bhojarājasya % stutā siddhair vihāyasā // BrP_182.32 //
{vyāsa uvāca: }
kaṃsas tv athodvignamanāḥ $ prāha sarvān mahāsurān &
pralambakeśipramukhān % āhūyāsurapuṃgavān // BrP_183.1 //
{kaṃsa uvāca: }
he pralamba mahābāho $ keśin dhenuka pūtane &
ariṣṭādyais tathā cānyaiḥ % śrūyatāṃ vacanaṃ mama // BrP_183.2 //
māṃ hantum amarair yatnaḥ $ kṛtaḥ kila durātmabhiḥ &
madvīryatāpitān vīrān % na tv etān gaṇayāmy aham // BrP_183.3 //
āścaryaṃ kanyayā coktaṃ $ jāyate daityapuṃgavāḥ &
hāsyaṃ me jāyate vīrās % teṣu yatnapareṣv api // BrP_183.4 //
tathāpi khalu duṣṭānāṃ $ teṣām apy adhikaṃ mayā &
apakārāya daityendrā % yatanīyaṃ durātmanām // BrP_183.5 //
utpannaś cāpi mṛtyur me $ bhūtabhavyabhavatprabhuḥ &
ity etad bālikā prāha % devakīgarbhasaṃbhavā // BrP_183.6 //
tasmād bāleṣu paramo $ yatnaḥ kāryo mahītale &
yatrodriktaṃ balaṃ bāle % sa hantavyaḥ prayatnataḥ // BrP_183.7 //
{vyāsa uvāca: }
ity ājñāpyāsurān kaṃsaḥ $ praviśyātmagṛhaṃ tataḥ &
uvāca vasudevaṃ ca % devakīm avirodhataḥ // BrP_183.8 //
{kaṃsa uvāca: }
yuvayor ghātitā garbhā $ vṛthaivaite mayādhunā &
ko 'py anya eva nāśāya % bālo mama samudgataḥ // BrP_183.9 //
tad alaṃ paritāpena $ nūnaṃ yad bhāvino hi te &
arbhakā yuvayoḥ ko vā % āyuṣo 'nte na hanyate // BrP_183.10 //
{vyāsa uvāca: }
ity āśvāsya vimucyaiva $ kaṃsas tau paritoṣya ca &
antargṛhaṃ dvijaśreṣṭhāḥ % praviveśa punaḥ svakam // BrP_183.11 //
{vyāsa uvāca: }
vimukto vasudevo 'pi $ nandasya śakaṭaṃ gataḥ &
prahṛṣṭaṃ dṛṣṭavān nandaṃ % putro jāto mameti vai // BrP_184.1 //
vasudevo 'pi taṃ prāha $ diṣṭyā diṣṭyeti sādaram &
vārdhake 'pi samutpannas % tanayo 'yaṃ tavādhunā // BrP_184.2 //
datto hi vārṣikaḥ sarvo $ bhavadbhir nṛpateḥ karaḥ &
yadartham āgatas tasmān % nātra stheyaṃ mahātmanā // BrP_184.3 //
yadartham āgataḥ kāryaṃ $ tan niṣpannaṃ kim āsyate &
bhavadbhir gamyatāṃ nanda % tac chīghraṃ nijagokulam // BrP_184.4 //
mamāpi bālakas tatra $ rohiṇīprasavo hi yaḥ &
sa rakṣaṇīyo bhavatā % yathāyaṃ tanayo nijaḥ // BrP_184.5 //
{vyāsa uvāca: }
ity uktāḥ prayayur gopā $ nandagopapurogamāḥ &
śakaṭāropitair bhāṇḍaiḥ % karaṃ dattvā mahābalāḥ // BrP_184.6 //
vasatāṃ gokule teṣāṃ $ pūtanā bālaghātinī &
suptaṃ kṛṣṇam upādāya % rātrau ca pradadau stanam // BrP_184.7 //
yasmai yasmai stanaṃ rātrau $ pūtanā saṃprayacchati &
tasya tasya kṣaṇenāṅgaṃ % bālakasyopahanyate // BrP_184.8 //
kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ $ karābhyām atipīḍitam &
gṛhītvā prāṇasahitaṃ % papau krodhasamanvitaḥ // BrP_184.9 //
sā vimuktamahārāvā $ vicchinnasnāyubandhanā &
papāta pūtanā bhūmau % mriyamāṇātibhīṣaṇā // BrP_184.10 //
tannādaśrutisaṃtrāsād $ vibuddhās te vrajaukasaḥ &
dadṛśuḥ pūtanotsaṅge % kṛṣṇaṃ tāṃ ca nipātitām // BrP_184.11 //
ādāya kṛṣṇaṃ saṃtrastā $ yaśodā ca tato dvijāḥ &
gopucchabhrāmaṇādyaiś ca % bāladoṣam apākarot // BrP_184.12 //
gopurīṣam upādāya $ nandagopo 'pi mastake &
kṛṣṇasya pradadau rakṣāṃ % kurvann idam udairayat // BrP_184.13 //
{nandagopa uvāca: }
rakṣatu tvām aśeṣāṇāṃ $ bhūtānāṃ prabhavo hariḥ &
yasya nābhisamudbhūtāt % paṅkajād abhavaj jagat // BrP_184.14 //
yena daṃṣṭrāgravidhṛtā $ dhārayaty avanī jagat &
varāharūpadhṛg devaḥ % sa tvāṃ rakṣatu keśavaḥ // BrP_184.15 //
guhyaṃ sa jaṭharaṃ viṣṇur $ jaṅghāpādau janārdanaḥ &
vāmano rakṣatu sadā % bhavantaṃ yaḥ kṣaṇād abhūt // BrP_184.16 //
trivikramakramākrānta- $ trailokyasphuradāyudhaḥ &
śiras te pātu govindaḥ % kaṇṭhaṃ rakṣatu keśavaḥ // BrP_184.17 //
mukhabāhū prabāhū ca $ manaḥ sarvendriyāṇi ca &
rakṣatv avyāhataiśvaryas % tava nārāyaṇo 'vyayaḥ // BrP_184.18 //
tvāṃ dikṣu pātu vaikuṇṭho $ vidikṣu madhusūdanaḥ &
hṛṣīkeśo 'mbare bhūmau % rakṣatu tvāṃ mahīdharaḥ // BrP_184.19 //
{vyāsa uvāca: }
evaṃ kṛtasvastyayano $ nandagopena bālakaḥ &
śāyitaḥ śakaṭasyādho % bālaparyaṅkikātale // BrP_184.20 //
te ca gopā mahad dṛṣṭvā $ pūtanāyāḥ kalevaram &
mṛtāyāḥ paramaṃ trāsaṃ % vismayaṃ ca tadā yayuḥ // BrP_184.21 //
kadācic chakaṭasyādhaḥ $ śayāno madhusūdanaḥ &
cikṣepa caraṇāv ūrdhvaṃ % stanārthī praruroda ca // BrP_184.22 //
tasya pādaprahāreṇa $ śakaṭaṃ parivartitam &
vidhvastabhāṇḍakumbhaṃ tad % viparītaṃ papāta vai // BrP_184.23 //
tato hāhākṛtaḥ sarvo $ gopagopījano dvijāḥ &
ājagāma tadā jñātvā % bālam uttānaśāyinam // BrP_184.24 //
gopāḥ keneti jagaduḥ $ śakaṭaṃ parivartitam &
tatraiva bālakāḥ procur % bālenānena pātitam // BrP_184.25 //
rudatā dṛṣṭam asmābhiḥ $ pādavikṣepatāḍitam &
śakaṭaṃ parivṛttaṃ vai % naitad anyasya ceṣṭitam // BrP_184.26 //
tataḥ punar atīvāsan $ gopā vismitacetasaḥ &
nandagopo 'pi jagrāha % bālam atyantavismitaḥ // BrP_184.27 //
yaśodā vismayārūḍhā $ bhagnabhāṇḍakapālakam &
śakaṭaṃ cārcayām āsa % dadhipuṣpaphalākṣataiḥ // BrP_184.28 //
gargaś ca gokule tatra $ vasudevapracoditaḥ &
pracchanna eva gopānāṃ % saṃskāram akarot tayoḥ // BrP_184.29 //
jyeṣṭhaṃ ca rāmam ity āha $ kṛṣṇaṃ caiva tathāparam &
gargo matimatāṃ śreṣṭho % nāma kurvan mahāmatiḥ // BrP_184.30 //
alpenaiva hi kālena $ vijñātau tau mahābalau &
ghṛṣṭajānukarau viprā % babhūvatur ubhāv api // BrP_184.31 //
karīṣabhasmadigdhāṅgau $ bhramamāṇāv itas tataḥ &
na nivārayituṃ śaktā % yaśodā tau na rohiṇī // BrP_184.32 //
govāṭamadhye krīḍantau $ vatsavāṭagatau punaḥ &
tadaharjātagovatsa- % pucchākarṣaṇatatparau // BrP_184.33 //
yadā yaśodā tau bālāv $ ekasthānacarāv ubhau &
śaśāka no vārayituṃ % krīḍantāv aticañcalau // BrP_184.34 //
dāmnā baddhvā tadā madhye $ nibabandha ulūkhale &
kṛṣṇam akliṣṭakarmāṇam % āha cedam amarṣitā // BrP_184.35 //
{yaśodovāca: }
yadi śakto 'si gaccha tvam $ aticañcalaceṣṭita //* BrP_184.36 //
{vyāsa uvāca: }
ity uktvā ca nijaṃ karma $ sā cakāra kuṭumbinī &
vyagrāyām atha tasyāṃ sa % karṣamāṇa ulūkhalam // BrP_184.37 //
yamalārjunayor madhye $ jagāma kamalekṣaṇaḥ &
karṣatā vṛkṣayor madhye % tiryag evam ulūkhalam // BrP_184.38 //
bhagnāv uttuṅgaśākhāgrau $ tena tau yamalārjunau &
tataḥ kaṭakaṭāśabda- % samākarṇanakātaraḥ // BrP_184.39 //
ājagāma vrajajano $ dadṛśe ca mahādrumau &
bhagnaskandhau nipātitau % bhagnaśākhau mahītale // BrP_184.40 //
dadarśa cālpadantāsyaṃ $ smitahāsaṃ ca bālakam &
tayor madhyagataṃ baddhaṃ % dāmnā gāḍhaṃ tathodare // BrP_184.41 //
tataś ca dāmodaratāṃ $ sa yayau dāmabandhanāt &
gopavṛddhās tataḥ sarve % nandagopapurogamāḥ // BrP_184.42 //
mantrayām āsur udvignā $ mahotpātātibhīravaḥ &
sthāneneha na naḥ kāryaṃ % vrajāmo 'nyan mahāvanam // BrP_184.43 //
utpātā bahavo hy atra $ dṛśyante nāśahetavaḥ &
pūtanāyā vināśaś ca % śakaṭasya viparyayaḥ // BrP_184.44 //
vinā vātādidoṣeṇa $ drumayoḥ patanaṃ tathā &
vṛndāvanam itaḥ sthānāt % tasmād gacchāma mā ciram // BrP_184.45 //
yāvad bhaumamahotpāta- $ doṣo nābhibhaved vrajam &
iti kṛtvā matiṃ sarve % gamane te vrajaukasaḥ // BrP_184.46 //
ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ $ gamyatāṃ mā vilambyatām &
tataḥ kṣaṇena prayayuḥ % śakaṭair godhanais tathā // BrP_184.47 //
yūthaśo vatsapālīś ca $ kālayanto vrajaukasaḥ &
sarvāvayavanirdhūtaṃ % kṣaṇamātreṇa tat tadā // BrP_184.48 //
kākakākīsamākīrṇaṃ $ vrajasthānam abhūd dvijāḥ &
vṛndāvanaṃ bhagavatā % kṛṣṇenākliṣṭakarmaṇā // BrP_184.49 //
śubhena manasā dhyātaṃ $ gavāṃ vṛddhim abhīpsatā &
tatas tatrātirukṣe 'pi % dharmakāle dvijottamāḥ // BrP_184.50 //
prāvṛṭkāla ivābhūc ca $ navaśaṣpaṃ samantataḥ &
sa samāvāsitaḥ sarvo % vrajo vṛndāvane tataḥ // BrP_184.51 //
śakaṭīvāṭaparyanta- $ candrārdhākārasaṃsthitiḥ &
vatsabālau ca saṃvṛttau % rāmadāmodarau tataḥ // BrP_184.52 //
tatra sthitau tau ca goṣṭhe $ ceratur bālalīlayā &
barhipattrakṛtāpīḍau % vanyapuṣpāvataṃsakau // BrP_184.53 //
gopaveṇukṛtātodya- $ pattravādyakṛtasvanau &
kākapakṣadharau bālau % kumārāv iva pāvakau // BrP_184.54 //
hasantau ca ramantau ca $ ceratus tan mahad vanam &
kvacid dhasantāv anyonyaṃ % krīḍamānau tathā paraiḥ // BrP_184.55 //
gopaputraiḥ samaṃ vatsāṃś $ cārayantau viceratuḥ &
kālena gacchatā tau tu % saptavarṣau babhūvatuḥ // BrP_184.56 //
sarvasya jagataḥ pālau $ vatsapālau mahāvraje &
prāvṛṭkālas tato 'tīva % meghaughasthagitāmbaraḥ // BrP_184.57 //
babhūva vāridhārābhir $ aikyaṃ kurvan diśām iva &
prarūḍhanavapuṣpāḍhyā % śakragopavṛtā mahī // BrP_184.58 //
yathā mārakate vāsīt $ padmarāgavibhūṣitā &
ūhur unmārgagāmīni % nimnagāmbhāṃsi sarvataḥ // BrP_184.59 //
manāṃsi durvinītānāṃ $ prāpya lakṣmīṃ navām iva &
vikāle ca yathākāmaṃ % vrajam etya mahābalau \
gopaiḥ samānaiḥ sahitau # cikrīḍāte 'marāv iva // BrP_184.60 //
{vyāsa uvāca: }
ekadā tu vinā rāmaṃ $ kṛṣṇo vṛndāvanaṃ yayau &
vicacāra vṛto gopair % vanyapuṣpasragujjvalaḥ // BrP_185.1 //
sa jagāmātha kālindīṃ $ lolakallolaśālinīm &
tīrasaṃlagnaphenaughair % hasantīm iva sarvataḥ // BrP_185.2 //
tasyāṃ cātimahābhīmaṃ $ viṣāgnikaṇadūṣitam &
hradaṃ kālīyanāgasya % dadarśātivibhīṣaṇam // BrP_185.3 //
viṣāgninā visaratā $ dagdhatīramahātarum &
vātāhatāmbuvikṣepa- % sparśadagdhavihaṃgamam // BrP_185.4 //
tam atīva mahāraudraṃ $ mṛtyuvaktram ivāparam &
vilokya cintayām āsa % bhagavān madhusūdanaḥ // BrP_185.5 //
asmin vasati duṣṭātmā $ kālīyo 'sau viṣāyudhaḥ &
yo mayā nirjitas tyaktvā % duṣṭo naṣṭaḥ payonidhau // BrP_185.6 //
teneyaṃ dūṣitā sarvā $ yamunā sāgaraṃgamā &
na narair godhanair vāpi % tṛṣārtair upabhujyate // BrP_185.7 //
tad asya nāgarājasya $ kartavyo nigraho mayā &
nityatrastāḥ sukhaṃ yena % careyur vrajavāsinaḥ // BrP_185.8 //
etadarthaṃ nṛloke 'sminn $ avatāro mayā kṛtaḥ &
yad eṣām utpathasthānāṃ % kāryā śāstir durātmanām // BrP_185.9 //
tad etan nātidūrasthaṃ $ kadambam uruśākhinam &
adhiruhyotpatiṣyāmi % hrade 'smiñ jīvanāśinaḥ // BrP_185.10 //
{vyāsa uvāca: }
itthaṃ vicintya baddhvā ca $ gāḍhaṃ parikaraṃ tataḥ &
nipapāta hrade tatra % sarparājasya vegataḥ // BrP_185.11 //
tenāpi patatā tatra $ kṣobhitaḥ sa mahāhradaḥ &
atyarthadūrajātāṃś ca % tāṃś cāsiñcan mahīruhān // BrP_185.12 //
te 'hiduṣṭaviṣajvālā- $ taptāmbutapanokṣitāḥ &
jajvaluḥ pādapāḥ sadyo % jvālāvyāptadigantarāḥ // BrP_185.13 //
āsphoṭayām āsa tadā $ kṛṣṇo nāgahradaṃ bhujaiḥ &
tacchabdaśravaṇāc cātha % nāgarājo 'bhyupāgamat // BrP_185.14 //
ātāmranayanaḥ kopād $ viṣajvālākulaiḥ phaṇaiḥ &
vṛto mahāviṣaiś cānyair % aruṇair anilāśanaiḥ // BrP_185.15 //
nāgapatnyaś ca śataśo $ hārihāropaśobhitāḥ &
prakampitatanūtkṣepa- % calatkuṇḍalakāntayaḥ // BrP_185.16 //
tataḥ praveṣṭitaḥ sarpaiḥ $ sa kṛṣṇo bhogabandhanaiḥ &
dadaṃśuś cāpi te kṛṣṇaṃ % viṣajvālāvilair mukhaiḥ // BrP_185.17 //
taṃ tatra patitaṃ dṛṣṭvā $ nāgabhoganipīḍitam &
gopā vrajam upāgatya % cukruśuḥ śokalālasāḥ // BrP_185.18 //
{gopā ūcuḥ: }
eṣa kṛṣṇo gato moha- $ magno vai kāliye hrade &
bhakṣyate sarparājena % tad āgacchata mā ciram // BrP_185.19 //
{vyāsa uvāca: }
etac chrutvā tato gopā $ vajrapātopamaṃ vacaḥ &
gopyaś ca tvaritā jagmur % yaśodāpramukhā hradam // BrP_185.20 //
hā hā kvāsāv iti jano $ gopīnām ativihvalaḥ &
yaśodayā samaṃ bhrānto % drutaḥ praskhalito yayau // BrP_185.21 //
nandagopaś ca gopāś ca $ rāmaś cādbhutavikramaḥ &
tvaritaṃ yamunāṃ jagmuḥ % kṛṣṇadarśanalālasāḥ // BrP_185.22 //
dadṛśuś cāpi te tatra $ sarparājavaśaṃgatam &
niṣprayatnaṃ kṛtaṃ kṛṣṇaṃ % sarpabhogena veṣṭitam // BrP_185.23 //
nandagopaś ca niśceṣṭaḥ $ paśyan putramukhaṃ bhṛśam &
yaśodā ca mahābhāgā % babhūva munisattamāḥ // BrP_185.24 //
gopyas tv anyā rudatyaś ca $ dadṛśuḥ śokakātarāḥ &
procuś ca keśavaṃ prītyā % bhayakātaragadgadam // BrP_185.25 //
sarvā yaśodayā sārdhaṃ $ viśāmo 'tra mahāhrade &
nāgarājasya no gantum % asmākaṃ yujyate vraje // BrP_185.26 //
divasaḥ ko vinā sūryaṃ $ vinā candreṇa kā niśā &
vinā dugdhena kā gāvo % vinā kṛṣṇena ko vrajaḥ \
vinākṛtā na yāsyāmaḥ # kṛṣṇenānena gokulam // BrP_185.27 //
{vyāsa uvāca: }
iti gopīvacaḥ śrutvā $ rauhiṇeyo mahābalaḥ &
uvāca gopān vidhurān % vilokya stimitekṣaṇaḥ // BrP_185.28 //
nandaṃ ca dīnam atyarthaṃ $ nyastadṛṣṭiṃ sutānane &
mūrchākulāṃ yaśodāṃ ca % kṛṣṇamāhātmyasaṃjñayā // BrP_185.29 //
{balarāma uvāca: }
kim ayaṃ devadeveśa $ bhāvo 'yaṃ mānuṣas tvayā &
vyajyate svaṃ tam ātmānaṃ % kim anyaṃ tvaṃ na vetsi yat // BrP_185.30 //
tvam asya jagato nābhiḥ $ surāṇām eva cāśrayaḥ &
kartāpahartā pātā ca % trailokyaṃ tvaṃ trayīmayaḥ // BrP_185.31 //
atrāvatīrṇayoḥ kṛṣṇa $ gopā eva hi bāndhavāḥ &
gopyaś ca sīdataḥ kasmāt % tvaṃ bandhūn samupekṣase // BrP_185.32 //
darśito mānuṣo bhāvo $ darśitaṃ bālaceṣṭitam &
tad ayaṃ damyatāṃ kṛṣṇa % durātmā daśanāyudhaḥ // BrP_185.33 //
{vyāsa uvāca: }
iti saṃsmāritaḥ kṛṣṇaḥ $ smitabhinnauṣṭhasaṃpuṭaḥ &
āsphālya mocayām āsa % svaṃ dehaṃ bhogabandhanāt // BrP_185.34 //
ānāmya cāpi hastābhyām $ ubhābhyāṃ madhyamaṃ phaṇam &
āruhya bhugnaśirasaḥ % prananartoruvikramaḥ // BrP_185.35 //
vraṇāḥ phaṇe 'bhavaṃs tasya $ kṛṣṇasyāṅghrivikuṭṭanaiḥ &
yatronnatiṃ ca kurute % nanāmāsya tataḥ śiraḥ // BrP_185.36 //
mūrchām upāyayau bhrāntyā $ nāgaḥ kṛṣṇasya kuṭṭanaiḥ &
daṇḍapātanipātena % vavāma rudhiraṃ bahu // BrP_185.37 //
taṃ nirbhugnaśirogrīvam $ āsyaprasrutaśoṇitam &
vilokya śaraṇaṃ jagmus % tatpatnyo madhusūdanam // BrP_185.38 //
{nāgapatnya ūcuḥ: }
jñāto 'si devadeveśa $ sarveśas tvam anuttama &
paraṃ jyotir acintyaṃ yat % tadaṃśaḥ parameśvaraḥ // BrP_185.39 //
na samarthāḥ sura stotuṃ $ yam ananyabhavaṃ prabhum &
svarūpavarṇanaṃ tasya % kathaṃ yoṣit kariṣyati // BrP_185.40 //
yasyākhilamahīvyoma- $ jalāgnipavanātmakam &
brahmāṇḍam alpakāṃśāṃśaḥ % stoṣyāmas taṃ kathaṃ vayam // BrP_185.41 //
tataḥ kuru jagatsvāmin $ prasādam avasīdataḥ &
prāṇāṃs tyajati nāgo 'yaṃ % bhartṛbhikṣā pradīyatām // BrP_185.42 //
{vyāsa uvāca: }
ity ukte tābhir āśvāsya $ klāntadeho 'pi pannagaḥ &
prasīda devadeveti % prāha vākyaṃ śanaiḥ śanaiḥ // BrP_185.43 //
{kālīya uvāca: }
tavāṣṭaguṇam aiśvaryaṃ $ nātha svābhāvikaṃ param &
nirastātiśayaṃ yasya % tasya stoṣyāmi kiṃ nv aham // BrP_185.44 //
tvaṃ paras tvaṃ parasyādyaḥ $ paraṃ tvaṃ tatparātmakam &
parasmāt paramo yas tvaṃ % tasya stoṣyāmi kiṃ nv aham // BrP_185.45 //
yathāhaṃ bhavatā sṛṣṭo $ jātyā rūpeṇa ceśvaraḥ &
svabhāvena ca saṃyuktas % tathedaṃ ceṣṭitaṃ mayā // BrP_185.46 //
yady anyathā pravarteya $ devadeva tato mayi &
nyāyyo daṇḍanipātas te % tavaiva vacanaṃ yathā // BrP_185.47 //
tathāpi yaṃ jagatsvāmī $ daṇḍaṃ pātitavān mayi &
sa soḍho 'yaṃ varo daṇḍas % tvatto nānyo 'stu me varaḥ // BrP_185.48 //
hatavīryo hataviṣo $ damito 'haṃ tvayācyuta &
jīvitaṃ dīyatām ekam % ājñāpaya karomi kim // BrP_185.49 //
{śrībhagavān uvāca: }
nātra stheyaṃ tvayā sarpa $ kadācid yamunājale &
sabhṛtyaparivāras tvaṃ % samudrasalilaṃ vraja // BrP_185.50 //
matpadāni ca te sarpa $ dṛṣṭvā mūrdhani sāgare &
garuḍaḥ pannagaripus % tvayi na prahariṣyati // BrP_185.51 //
{vyāsa uvāca: }
ity uktvā sarparājānaṃ $ mumoca bhagavān hariḥ &
praṇamya so 'pi kṛṣṇāya % jagāma payasāṃ nidhim // BrP_185.52 //
paśyatāṃ sarvabhūtānāṃ $ sabhṛtyāpatyabandhavaḥ &
samastabhāryāsahitaḥ % parityajya svakaṃ hradam // BrP_185.53 //
gate sarpe pariṣvajya $ mṛtaṃ punar ivāgatam &
gopā mūrdhani govindaṃ % siṣicur netrajair jalaiḥ // BrP_185.54 //
kṛṣṇam akliṣṭakarmāṇam $ anye vismitacetasaḥ &
tuṣṭuvur muditā gopā % dṛṣṭvā śivajalāṃ nadīm // BrP_185.55 //
gīyamāno 'tha gopībhiś $ caritaiś cāruceṣṭitaiḥ &
saṃstūyamāno gopālaiḥ % kṛṣṇo vrajam upāgamat // BrP_185.56 //
{vyāsa uvāca: }
gāḥ pālayantau ca punaḥ $ sahitau rāmakeśavau &
bhramamāṇau vane tatra % ramyaṃ tālavanaṃ gatau // BrP_186.1 //
tac ca tālavanaṃ nityaṃ $ dhenuko nāma dānavaḥ &
nṛgomāṃsakṛtāhāraḥ % sadādhyāste kharākṛtiḥ // BrP_186.2 //
tatra tālavanaṃ ramyaṃ $ phalasaṃpatsamanvitam &
dṛṣṭvā spṛhānvitā gopāḥ % phalādāne 'bruvan vacaḥ // BrP_186.3 //
{gopā ūcuḥ: }
he rāma he kṛṣṇa sadā $ dhenukenaiva rakṣyate &
bhūpradeśo yatas tasmāt % tyaktānīmāni santi vai // BrP_186.4 //
phalāni paśya tālānāṃ $ gandhamodayutāni vai &
vayam etāny abhīpsāmaḥ % pātyantāṃ yadi rocate // BrP_186.5 //
iti gopakumārāṇāṃ $ śrutvā saṃkarṣaṇo vacaḥ &
kṛṣṇaś ca pātayām āsa % bhuvi tālaphalāni vai // BrP_186.6 //
tālānāṃ patatāṃ śabdam $ ākarṇyāsurarāṭ tataḥ &
ājagāma sa duṣṭātmā % kopād daiteyagardabhaḥ // BrP_186.7 //
padbhyām ubhābhyāṃ sa tadā $ paścimābhyāṃ ca taṃ balī &
jaghānorasi tābhyāṃ ca % sa ca tenāpy agṛhyata // BrP_186.8 //
gṛhītvā bhrāmaṇenaiva $ cāmbare gatajīvitam &
tasminn eva pracikṣepa % vegena tṛṇarājani // BrP_186.9 //
tataḥ phalāny anekāni $ tālāgrān nipatan kharaḥ &
pṛthivyāṃ pātayām āsa % mahāvāto 'mbudān iva // BrP_186.10 //
anyān apy asya vai jñātīn $ āgatān daityagardabhān &
kṛṣṇaś cikṣepa tālāgre % balabhadraś ca līlayā // BrP_186.11 //
kṣaṇenālaṃkṛtā pṛthvī $ pakvais tālaphalais tadā &
daityagardabhadehaiś ca % munayaḥ śuśubhe 'dhikam // BrP_186.12 //
tato gāvo nirābādhās $ tasmiṃs tālavane dvijāḥ &
navaśaṣpaṃ sukhaṃ cerur % yatra bhuktam abhūt purā // BrP_186.13 //
{vyāsa uvāca: }
tasmin rāsabhadaiteye $ sānuje vinipātite &
sarvagopālagopīnāṃ % ramyaṃ tālavanaṃ babhau // BrP_187.1 //
tatas tau jātaharṣau tu $ vasudevasutāv ubhau &
śuśubhāte mahātmānau % bālaśṛṅgāv ivarṣabhau // BrP_187.2 //
cārayantau ca gā dūre $ vyāharantau ca nāmabhiḥ &
niyogapāśaskandhau tau % vanamālāvibhūṣitau // BrP_187.3 //
suvarṇāñjanacūrṇābhyāṃ $ tadā tau bhūṣitāmbarau &
mahendrāyudhasaṃkāśau % śvetakṛṣṇāv ivāmbudau // BrP_187.4 //
ceratur lokasiddhābhiḥ $ krīḍābhir itaretaram &
samastalokanāthānāṃ % nāthabhūtau bhuvaṃ gatau // BrP_187.5 //
manuṣyadharmābhiratau $ mānayantau manuṣyatām &
tajjātiguṇayuktābhiḥ % krīḍābhiś ceratur vanam // BrP_187.6 //
tatas tv āndolikābhiś ca $ niyuddhaiś ca mahābalau &
vyāyāmaṃ cakratus tatra % kṣepaṇīyais tathāśmabhiḥ // BrP_187.7 //
tallipsur asuras tatra $ ubhayo ramamāṇayoḥ &
ājagāma pralambākhyo % gopaveṣatirohitaḥ // BrP_187.8 //
so 'vagāhata niḥśaṅkaṃ $ teṣāṃ madhyamamānuṣaḥ &
mānuṣaṃ rūpam āsthāya % pralambo dānavottamaḥ // BrP_187.9 //
tayoś chidrāntaraprepsur $ atiśīghram amanyata &
kṛṣṇaṃ tato rauhiṇeyaṃ % hantuṃ cakre manoratham // BrP_187.10 //
hariṇā krīḍanaṃ nāma $ bālakrīḍanakaṃ tataḥ &
prakrīḍitās tu te sarve % dvau dvau yugapad utpatan // BrP_187.11 //
śrīdāmnā saha govindaḥ $ pralambena tathā balaḥ &
gopālair aparaiś cānye % gopālāḥ saha pupluvuḥ // BrP_187.12 //
śrīdāmānaṃ tataḥ kṛṣṇaḥ $ pralambaṃ rohiṇīsutaḥ &
jitavān kṛṣṇapakṣīyair % gopair anyaiḥ parājitāḥ // BrP_187.13 //
te vāhayantas tv anyonyaṃ $ bhāṇḍīraskandham etya vai &
punar nivṛttās te sarve % ye ye tatra parājitāḥ // BrP_187.14 //
saṃkarṣaṇaṃ tu skandhena $ śīghram utkṣipya dānavaḥ &
na tasthau prajagāmaiva % sacandra iva vāridaḥ // BrP_187.15 //
aśakto vahane tasya $ saṃrambhād dānavottamaḥ &
vavṛdhe sumahākāyaḥ % prāvṛṣīva balāhakaḥ // BrP_187.16 //
saṃkarṣaṇas tu taṃ dṛṣṭvā $ dagdhaśailopamākṛtim &
sragdāmalambābharaṇaṃ % mukuṭāṭopamastakam // BrP_187.17 //
raudraṃ śakaṭacakrākṣaṃ $ pādanyāsacalatkṣitim &
hriyamāṇas tataḥ kṛṣṇam % idaṃ vacanam abravīt // BrP_187.18 //
{balarāma uvāca: }
kṛṣṇa kṛṣṇa hriye tv eṣa $ parvatodagramūrtinā &
kenāpi paśya daityena % gopālacchadmarūpiṇā // BrP_187.19 //
yad atra sāṃprataṃ kāryaṃ $ mayā madhuniṣūdana &
tat kathyatāṃ prayāty eṣa % durātmātitvarānvitaḥ // BrP_187.20 //
{vyāsa uvāca: }
tam āha rāmaṃ govindaḥ $ smitabhinnauṣṭhasaṃpuṭaḥ &
mahātmā rauhiṇeyasya % balavīryapramāṇavit // BrP_187.21 //
{kṛṣṇa uvāca: }
kim ayaṃ mānuṣo bhāvo $ vyaktam evāvalambyate &
sarvātman sarvaguhyānāṃ % guhyād guhyātmanā tvayā // BrP_187.22 //
smarāśeṣajagadīśa $ kāraṇaṃ kāraṇāgraja &
ātmānam ekaṃ tadvac ca % jagaty ekārṇave ca yaḥ // BrP_187.23 //
bhavān ahaṃ ca viśvātmann $ ekam eva hi kāraṇam &
jagato 'sya jagaty arthe % bhedenāvāṃ vyavasthitau // BrP_187.24 //
tat smaryatām ameyātmaṃs $ tvayātmā jahi dānavam &
mānuṣyam evam ālambya % bandhūnāṃ kriyatāṃ hitam // BrP_187.25 //
{vyāsa uvāca: }
iti saṃsmārito viprāḥ $ kṛṣṇena sumahātmanā &
vihasya pīḍayām āsa % pralambaṃ balavān balaḥ // BrP_187.26 //
muṣṭinā cāhan mūrdhni $ kopasaṃraktalocanaḥ &
tena cāsya prahāreṇa % bahir yāte vilocane // BrP_187.27 //
sa niṣkāsitamastiṣko $ mukhāc choṇitam udvaman &
nipapāta mahīpṛṣṭhe % daityavaryo mamāra ca // BrP_187.28 //
pralambaṃ nihataṃ dṛṣṭvā $ balenādbhutakarmaṇā &
prahṛṣṭās tuṣṭuvur gopāḥ % sādhu sādhv iti cābruvan // BrP_187.29 //
saṃstūyamāno rāmas tu $ gopair daitye nipātite &
pralambe saha kṛṣṇena % punar gokulam āyayau // BrP_187.30 //
{vyāsa uvāca: }
tayor viharator evaṃ $ rāmakeśavayor vraje &
prāvṛḍvyatītā vikasat- % sarojā cābhavac charat // BrP_187.31 //
vimalāmbaranakṣatre $ kāle cābhyāgate vrajam &
dadarśendrotsavārambha- % pravṛttān vrajavāsinaḥ // BrP_187.32 //
kṛṣṇas tān utsukān dṛṣṭvā $ gopān utsavalālasān &
kautūhalād idaṃ vākyaṃ % prāha vṛddhān mahāmatiḥ // BrP_187.33 //
{kṛṣṇa uvāca: }
ko 'yaṃ śakramaho nāma $ yena vo harṣa āgataḥ &
prāha taṃ nandagopaś ca % pṛcchantam atisādaram // BrP_187.34 //
{nanda uvāca: }
meghānāṃ payasām īśo $ devarājaḥ śatakratuḥ &
yena saṃcoditā meghā % varṣanty ambumayaṃ rasam // BrP_187.35 //
tadvṛṣṭijanitaṃ sasyaṃ $ vayam anye ca dehinaḥ &
vartayāmopabhuñjānās % tarpayāmaś ca devatāḥ // BrP_187.36 //
kṣīravatya imā gāvo $ vatsavatyaś ca nirvṛtāḥ &
tena saṃvardhitaiḥ sasyaiḥ % puṣṭās tuṣṭā bhavanti vai // BrP_187.37 //
nāsasyā nānṛṇā bhūmir $ na bubhukṣārdito janaḥ &
dṛśyate yatra dṛśyante % vṛṣṭimanto balāhakāḥ // BrP_187.38 //
bhaumam etat payo gobhir $ dhatte sūryasya vāridaḥ &
parjanyaḥ sarvalokasya % bhavāya bhuvi varṣati // BrP_187.39 //
tasmāt prāvṛṣi rājānaḥ $ śakraṃ sarve mudānvitāḥ &
mahe sureśam arghanti % vayam anye ca dehinaḥ // BrP_187.40 //
{vyāsa uvāca: }
nandagopasya vacanaṃ $ śrutvetthaṃ śakrapūjane &
kopāya tridaśendrasya % prāha dāmodaras tadā // BrP_187.41 //
{kṛṣṇa uvāca: }
na vayaṃ kṛṣikartāro $ vaṇijyājīvino na ca &
gāvo 'smaddaivataṃ tāta % vayaṃ vanacarā yataḥ // BrP_187.42 //
ānvīkṣikī trayī vārttā $ daṇḍanītis tathāparā &
vidyācatuṣṭayaṃ tv etad % vārttām atra śṛṇuṣva me // BrP_187.43 //
kṛṣir vaṇijyā tadvac ca $ tṛtīyaṃ paśupālanam &
vidyā hy etā mahābhāgā % vārttā vṛttitrayāśrayā // BrP_187.44 //
karṣakāṇāṃ kṛṣir vṛttiḥ $ paṇyaṃ tu paṇajīvinām &
asmākaṃ gāḥ parā vṛttir % vārttā bhedair iyaṃ tribhiḥ // BrP_187.45 //
vidyayā yo yayā yuktas $ tasya sā daivataṃ mahat &
saiva pūjyārcanīyā ca % saiva tasyopakārikā // BrP_187.46 //
yo 'nyasyāḥ phalam aśnan vai $ pūjayaty aparāṃ naraḥ &
iha ca pretya caivāsau % tāta nāpnoti śobhanam // BrP_187.47 //
pūjyantāṃ prathitāḥ sīmāḥ $ sīmāntaṃ ca punar vanam &
vanāntā girayaḥ sarve % sā cāsmākaṃ parā gatiḥ // BrP_187.48 //
giriyajñas tv ayaṃ tasmād $ goyajñaś ca pravartyatām &
kim asmākaṃ mahendreṇa % gāvaḥ śailāś ca devatāḥ // BrP_187.49 //
mantrayajñaparā viprāḥ $ sīrayajñāś ca karṣakāḥ &
girigoyajñaśīlāś ca % vayam adrivanāśrayāḥ // BrP_187.50 //
tasmād govardhanaḥ śailo $ bhavadbhir vividhārhaṇaiḥ &
arcyatāṃ pūjyatāṃ medhyaṃ % paśuṃ hatvā vidhānataḥ // BrP_187.51 //
sarvaghoṣasya saṃdohā $ gṛhyantāṃ mā vicāryatām &
bhojyantāṃ tena vai viprās % tathānye cāpi vāñchakāḥ // BrP_187.52 //
tam arcitaṃ kṛte home $ bhojiteṣu dvijātiṣu &
śaratpuṣpakṛtāpīḍāḥ % parigacchantu gogaṇāḥ // BrP_187.53 //
etan mama mataṃ gopāḥ $ saṃprītyā kriyate yadi &
tataḥ kṛtā bhavet prītir % gavām adres tathā mama // BrP_187.54 //
{vyāsa uvāca: }
iti tasya vacaḥ śrutvā $ nandādyās te vrajaukasaḥ &
prītyutphullamukhā viprāḥ % sādhu sādhv ity athābruvan // BrP_187.55 //
śobhanaṃ te mataṃ vatsa $ yad etad bhavatoditam &
tat kariṣyāmy ahaṃ sarvaṃ % giriyajñaḥ pravartyatām // BrP_187.56 //
tathā ca kṛtavantas te $ giriyajñaṃ vrajaukasaḥ &
dadhipāyasamāṃsādyair % daduḥ śailabaliṃ tataḥ // BrP_187.57 //
dvijāṃś ca bhojayām āsuḥ $ śataśo 'tha sahasraśaḥ &
gāvaḥ śailaṃ tataś cakrur % arcitās taṃ pradakṣiṇam // BrP_187.58 //
vṛṣabhāś cābhinardantaḥ $ satoyā jaladā iva &
girimūrdhani govindaḥ % śailo 'ham iti mūrtimān // BrP_187.59 //
bubhuje 'nnaṃ bahuvidhaṃ $ gopavaryāhṛtaṃ dvijāḥ &
kṛṣṇas tenaiva rūpeṇa % gopaiḥ saha gireḥ śiraḥ // BrP_187.60 //
adhiruhyārcayām āsa $ dvitīyām ātmanas tanum &
antardhānaṃ gate tasmin % gopā labdhvā tato varān \
kṛtvā girimahaṃ goṣṭhaṃ # nijam abhyāyayuḥ punaḥ // BrP_187.61 //
{vyāsa uvāca: }
mahe pratihate śakro $ bhṛśaṃ kopasamanvitaḥ &
saṃvartakaṃ nāma gaṇaṃ % toyadānām athābravīt // BrP_188.1 //
{indra uvāca: }
bho bho meghā niśamyaitad $ vadato vacanaṃ mama &
ājñānantaram evāśu % kriyatām avicāritam // BrP_188.2 //
nandagopaḥ sudurbuddhir $ gopair anyaiḥ sahāyavān &
kṛṣṇāśrayabalādhmāto % mahabhaṅgam acīkarat // BrP_188.3 //
ājīvo yaḥ paraṃ teṣāṃ $ gopatvasya ca kāraṇam &
tā gāvo vṛṣṭipātena % pīḍyantāṃ vacanān mama // BrP_188.4 //
aham apy adriśṛṅgābhaṃ $ tuṅgam āruhya vāraṇam &
sāhāyyaṃ vaḥ kariṣyāmi % vāyūnāṃ saṃgamena ca // BrP_188.5 //
{vyāsa uvāca: }
ity ājñaptāḥ surendreṇa $ mumucus te balāhakāḥ &
vātavarṣaṃ mahābhīmam % abhāvāya gavāṃ dvijāḥ // BrP_188.6 //
tataḥ kṣaṇena dharaṇī $ kakubho 'mbaram eva ca &
ekaṃ dhārāmahāsāra- % pūraṇenābhavad dvijāḥ // BrP_188.7 //
gāvas tu tena patatā $ varṣavātena veginā &
dhutāḥ prāṇāñ jahuḥ sarvās % tiryaṅmukhaśirodharāḥ // BrP_188.8 //
kroḍena vatsān ākramya $ tasthur anyā dvijottamāḥ &
gāvo vivatsāś ca kṛtā % vāripūreṇa cāparāḥ // BrP_188.9 //
vatsāś ca dīnavadanāḥ $ pavanākampikaṃdharāḥ &
trāhi trāhīty alpaśabdāḥ % kṛṣṇam ūcur ivārtakāḥ // BrP_188.10 //
tatas tad gokulaṃ sarvaṃ $ gogopīgopasaṃkulam &
atīvārtaṃ harir dṛṣṭvā % trāṇāyācintayat tadā // BrP_188.11 //
etat kṛtaṃ mahendreṇa $ mahabhaṅgavirodhinā &
tad etad akhilaṃ goṣṭhaṃ % trātavyam adhunā mayā // BrP_188.12 //
imam adrim ahaṃ vīryād $ utpāṭyoruśilātalam &
dhārayiṣyāmi goṣṭhasya % pṛthucchattram ivopari // BrP_188.13 //
{vyāsa uvāca: }
iti kṛtvā matiṃ kṛṣṇo $ govardhanamahīdharam &
utpāṭyaikakareṇaiva % dhārayām āsa līlayā // BrP_188.14 //
gopāṃś cāha jagannāthaḥ $ samutpāṭitabhūdharaḥ &
viśadhvam atra sahitāḥ % kṛtaṃ varṣanivāraṇam // BrP_188.15 //
sunirvāteṣu deśeṣu $ yathāyogyam ihāsyatām &
praviśya nātra bhetavyaṃ % giripātasya nirbhayaiḥ // BrP_188.16 //
ity uktās tena te gopā $ viviśur godhanaiḥ saha &
śakaṭāropitair bhāṇḍair % gopyaś cāsārapīḍitāḥ // BrP_188.17 //
kṛṣṇo 'pi taṃ dadhāraivaṃ $ śailam atyantaniścalam &
vrajaukovāsibhir harṣa- % vismitākṣair nirīkṣitaḥ // BrP_188.18 //
gopagopījanair hṛṣṭaiḥ $ prītivistāritekṣaṇaiḥ &
saṃstūyamānacaritaḥ % kṛṣṇaḥ śailam adhārayat // BrP_188.19 //
saptarātraṃ mahāmeghā $ vavarṣur nandagokule &
indreṇa coditā meghā % gopānāṃ nāśakāriṇā // BrP_188.20 //
tato dhṛte mahāśaile $ paritrāte ca gokule &
mithyāpratijño balabhid % vārayām āsa tān ghanān // BrP_188.21 //
vyabhre nabhasi devendre $ vitathe śakramantrite &
niṣkramya gokulaṃ hṛṣṭaḥ % svasthānaṃ punar āgamat // BrP_188.22 //
mumoca kṛṣṇo 'pi tadā $ govardhanamahāgirim &
svasthāne vismitamukhair % dṛṣṭas tair vrajavāsibhiḥ // BrP_188.23 //
{vyāsa uvāca: }
dhṛte govardhane śaile $ paritrāte ca gokule &
rocayām āsa kṛṣṇasya % darśanaṃ pākaśāsanaḥ // BrP_188.24 //
so 'dhiruhya mahānāgam $ airāvatam amitrajit &
govardhanagirau kṛṣṇaṃ % dadarśa tridaśādhipaḥ // BrP_188.25 //
cārayantaṃ mahāvīryaṃ $ gāś ca gopavapurdharam &
kṛtsnasya jagato gopaṃ % vṛtaṃ gopakumārakaiḥ // BrP_188.26 //
garuḍaṃ ca dadarśoccair $ antardhānagataṃ dvijāḥ &
kṛtacchāyaṃ harer mūrdhni % pakṣābhyāṃ pakṣipuṃgavam // BrP_188.27 //
avaruhya sa nāgendrād $ ekānte madhusūdanam &
śakraḥ sasmitam āhedaṃ % prītivisphāritekṣaṇaḥ // BrP_188.28 //
{indra uvāca: }
kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ $ yadartham aham āgataḥ &
tvatsamīpaṃ mahābāho % naitac cintyaṃ tvayānyathā // BrP_188.29 //
bhārāvataraṇārdhāya $ pṛthivyāḥ pṛthivītalam &
avatīrṇo 'khilādhāras % tvam eva parameśvara // BrP_188.30 //
mahabhaṅgaviruddhena $ mayā gokulanāśakāḥ &
samādiṣṭā mahāmeghās % taiś caitat kadanaṃ kṛtam // BrP_188.31 //
trātās tāpāt tvayā gāvaḥ $ samutpāṭya mahāgirim &
tenāhaṃ toṣito vīra % karmaṇātyadbhutena te // BrP_188.32 //
sādhitaṃ kṛṣṇa devānām $ adya manye prayojanam &
tvayāyam adripravaraḥ % kareṇaikena coddhṛtaḥ // BrP_188.33 //
gobhiś ca noditaḥ kṛṣṇa $ tvatsamīpam ihāgataḥ &
tvayā trātābhir atyarthaṃ % yuṣmatkāraṇakāraṇāt // BrP_188.34 //
sa tvāṃ kṛṣṇābhiṣekṣyāmi $ gavāṃ vākyapracoditaḥ &
upendratve gavām indro % govindas tvaṃ bhaviṣyasi // BrP_188.35 //
athopavāhyād ādāya $ ghaṇṭām airāvatād gajāt &
abhiṣekaṃ tayā cakre % pavitrajalapūrṇayā // BrP_188.36 //
kriyamāṇe 'bhiṣeke tu $ gāvaḥ kṛṣṇasya tatkṣaṇāt &
prasravodbhūtadugdhārdrāṃ % sadyaś cakrur vasuṃdharām // BrP_188.37 //
abhiṣicya gavāṃ vākyād $ devendro vai janārdanam &
prītyā sapraśrayaṃ kṛṣṇaṃ % punar āha śacīpatiḥ // BrP_188.38 //
{indra uvāca: }
gavām etat kṛtaṃ vākyāt $ tathānyad api me śṛṇu &
yad bravīmi mahābhāga % bhārāvataraṇecchayā // BrP_188.39 //
mamāṃśaḥ puruṣavyāghraḥ $ pṛthivyāṃ pṛthivīdhara &
avatīrṇo 'rjuno nāma % sa rakṣyo bhavatā sadā // BrP_188.40 //
bhārāvataraṇe sakhyaṃ $ sa te vīraḥ kariṣyati &
sa rakṣaṇīyo bhavatā % yathātmā madhusūdana // BrP_188.41 //
{śrībhagavān uvāca: }
jānāmi bhārate vaṃśe $ jātaṃ pārthaṃ tavāṃśataḥ &
tam ahaṃ pālayiṣyāmi % yāvad asmi mahītale // BrP_188.42 //
yāvan mahītale śakra $ sthāsyāmy aham ariṃdama &
na tāvad arjunaṃ kaścid % devendra yudhi jeṣyati // BrP_188.43 //
kaṃso nāma mahābāhur $ daityo 'riṣṭas tathā paraḥ &
keśī kuvalayāpīḍo % narakādyās tathāpare // BrP_188.44 //
hateṣu teṣu devendra $ bhaviṣyati mahāhavaḥ &
tatra viddhi sahasrākṣa % bhārāvataraṇaṃ kṛtam // BrP_188.45 //
sa tvaṃ gaccha na saṃtāpaṃ $ putrārthe kartum arhasi &
nārjunasya ripuḥ kaścin % mamāgre prabhaviṣyati // BrP_188.46 //
arjunārthe tv ahaṃ sarvān $ yudhiṣṭhirapurogamān &
nivṛtte bhārate yuddhe % kuntyai dāsyāmi vikṣatān // BrP_188.47 //
{vyāsa uvāca: }
ity uktaḥ saṃpariṣvajya $ devarājo janārdanam &
āruhyairāvataṃ nāgaṃ % punar eva divaṃ yayau // BrP_188.48 //
kṛṣṇo 'pi sahito gobhir $ gopālaiś ca punar vrajam &
ājagāmātha gopīnāṃ % dṛṣṭapūtena vartmanā // BrP_188.49 //
{vyāsa uvāca: }
gate śakre tu gopālāḥ $ kṛṣṇam akliṣṭakāriṇam &
ūcuḥ prītyā dhṛtaṃ dṛṣṭvā % tena govardhanācalam // BrP_189.1 //
{gopā ūcuḥ: }
vayam asmān mahābhāga $ bhavatā mahato bhayāt &
gāvaś ca bhavatā trātā % giridhāraṇakarmaṇā // BrP_189.2 //
bālakrīḍeyam atulā $ gopālatvaṃ jugupsitam &
divyaṃ ca karma bhavataḥ % kim etat tāta kathyatām // BrP_189.3 //
kāliyo damitas toye $ pralambo vinipātitaḥ &
dhṛto govardhanaś cāyaṃ % śaṅkitāni manāṃsi naḥ // BrP_189.4 //
satyaṃ satyaṃ hareḥ pādau $ śrayāmo 'mitavikrama &
yathā tvadvīryam ālokya % na tvāṃ manyāmahe naram // BrP_189.5 //
devo vā dānavo vā tvaṃ $ yakṣo gandharva eva vā &
kiṃ cāsmākaṃ vicāreṇa % bāndhavo 'sti namo 'stu te // BrP_189.6 //
prītiḥ sastrīkumārasya $ vrajasya tava keśava &
karma cedam aśakyaṃ yat % samastais tridaśair api // BrP_189.7 //
bālatvaṃ cātivīryaṃ ca $ janma cāsmāsv aśobhanam &
cintyamānam ameyātmañ % śaṅkāṃ kṛṣṇa prayacchati // BrP_189.8 //
{vyāsa uvāca: }
kṣaṇaṃ bhūtvā tv asau tūṣṇīṃ $ kiṃcit praṇayakopavān &
ity evam uktas tair gopair % āha kṛṣṇo dvijottamāḥ // BrP_189.9 //
{śrīkṛṣṇa uvāca: }
matsaṃbandhena vo gopā $ yadi lajjā na jāyate &
ślāghyo vāhaṃ tataḥ kiṃ vo % vicāreṇa prayojanam // BrP_189.10 //
yadi vo 'sti mayi prītiḥ $ ślāghyo 'haṃ bhavatāṃ yadi &
tad arghā bandhusadṛśī % bāndhavāḥ kriyatāṃ mayi // BrP_189.11 //
nāhaṃ devo na gandharvo $ na yakṣo na ca dānavaḥ &
ahaṃ vo bāndhavo jāto % nātaś cintyam ato 'nyathā // BrP_189.12 //
{vyāsa uvāca: }
iti śrutvā harer vākyaṃ $ baddhamaunās tato balam &
yayur gopā mahābhāgās % tasmin praṇayakopini // BrP_189.13 //
kṛṣṇas tu vimalaṃ vyoma $ śaraccandrasya candrikām &
tathā kumudinīṃ phullām % āmoditadigantarām // BrP_189.14 //
vanarājīṃ tathā kūjad- $ bhṛṅgamālāmanoramām &
vilokya saha gopībhir % manaś cakre ratiṃ prati // BrP_189.15 //
saha rāmeṇa madhuram $ atīva vanitāpriyam &
jagau kamalapādo 'sau % nāma tatra kṛtavrataḥ // BrP_189.16 //
ramyaṃ gītadhvaniṃ śrutvā $ saṃtyajyāvasathāṃs tadā &
ājagmus tvaritā gopyo % yatrāste madhusūdanaḥ // BrP_189.17 //
śanaiḥ śanair jagau gopī $ kācit tasya padānugā &
dattāvadhānā kācic ca % tam eva manasāsmarat // BrP_189.18 //
kācit kṛṣṇeti kṛṣṇeti $ coktvā lajjām upāyayau &
yayau ca kācit premāndhā % tatpārśvam avilajjitā // BrP_189.19 //
kācid āvasathasyāntaḥ $ sthitvā dṛṣṭvā bahir gurum &
tanmayatvena govindaṃ % dadhyau mīlitalocanā // BrP_189.20 //
gopīparivṛto rātriṃ $ śaraccandramanoramām &
mānayām āsa govindo % rāsārambharasotsukaḥ // BrP_189.21 //
gopyaś ca vṛndaśaḥ kṛṣṇa- $ ceṣṭābhyāyattamūrtayaḥ &
anyadeśagate kṛṣṇe % cerur vṛndāvanāntaram // BrP_189.22 //
babhramus tās tato gopyaḥ $ kṛṣṇadarśanalālasāḥ &
kṛṣṇasya caraṇaṃ rātrau % dṛṣṭvā vṛndāvane dvijāḥ // BrP_189.23 //
evaṃ nānāprakārāsu $ kṛṣṇaceṣṭāsu tāsu ca &
gopyo vyagrāḥ samaṃ cerū % ramyaṃ vṛndāvanaṃ vanam // BrP_189.24 //
nivṛttās tās tato gopyo $ nirāśāḥ kṛṣṇadarśane &
yamunātīram āgamya % jagus taccaritaṃ dvijāḥ // BrP_189.25 //
tato dadṛśur āyāntaṃ $ vikāśimukhapaṅkajam &
gopyas trailokyagoptāraṃ % kṛṣṇam akliṣṭakāriṇam // BrP_189.26 //
kācid ālokya govindam $ āyāntam atiharṣitā &
kṛṣṇa kṛṣṇeti kṛṣṇeti % prāhotphullavilocanā // BrP_189.27 //
kācid bhrūbhaṅguraṃ kṛtvā $ lalāṭaphalakaṃ harim &
vilokya netrabhṛṅgābhyāṃ % papau tanmukhapaṅkajam // BrP_189.28 //
kācid ālokya govindaṃ $ nimīlitavilocanā &
tasyaiva rūpaṃ dhyāyantī % yogārūḍheva sā babhau // BrP_189.29 //
tataḥ kāṃcit priyālāpaiḥ $ kāṃcid bhrūbhaṅgavīkṣitaiḥ &
ninye 'nunayam anyāś ca % karasparśena mādhavaḥ // BrP_189.30 //
tābhiḥ prasannacittābhir $ gopībhiḥ saha sādaram &
rarāma rāsagoṣṭhībhir % udāracarito hariḥ // BrP_189.31 //
rāsamaṇḍalabaddho 'pi $ kṛṣṇapārśvam anūdgatā &
gopījano na caivābhūd % ekasthānasthirātmanā // BrP_189.32 //
haste pragṛhya caikaikāṃ $ gopikāṃ rāsamaṇḍalam &
cakāra ca karasparśa- % nimīlitadṛśaṃ hariḥ // BrP_189.33 //
tataḥ pravavṛte ramyā $ caladvalayanisvanaiḥ &
anuyātaśaratkāvya- % geyagītir anukramām // BrP_189.34 //
kṛṣṇaḥ śaraccandramasaṃ $ kaumudīkumudākaram &
jagau gopījanas tv ekaṃ % kṛṣṇanāma punaḥ punaḥ // BrP_189.35 //
parivṛttā śrameṇaikā $ caladvalayatāpinī &
dadau bāhulatāṃ skandhe % gopī madhuvighātinaḥ // BrP_189.36 //
kācit pravilasadbāhuḥ $ parirabhya cucumba tam &
gopī gītastutivyāja- % nipuṇā madhusūdanam // BrP_189.37 //
gopīkapolasaṃśleṣam $ abhipadya harer bhujau &
pulakodgamaśasyāya % svedāmbughanatāṃ gatau // BrP_189.38 //
rāsageyaṃ jagau kṛṣṇo $ yāvat tārataradhvaniḥ &
sādhu kṛṣṇeti kṛṣṇeti % tāvat tā dviguṇaṃ jaguḥ // BrP_189.39 //
gate 'nugamanaṃ cakrur $ valane saṃmukhaṃ yayuḥ &
pratilomānulomena % bhejur gopāṅganā harim // BrP_189.40 //
sa tadā saha gopībhī $ rarāma madhusūdanaḥ &
sa varṣakoṭipratimaḥ % kṣaṇas tena vinābhavat // BrP_189.41 //
tā vāryamāṇāḥ pitṛbhiḥ $ patibhir bhrātṛbhis tathā &
kṛṣṇaṃ gopāṅganā rātrau % ramayanti ratipriyāḥ // BrP_189.42 //
so 'pi kaiśorakavayā $ mānayan madhusūdanaḥ &
reme tābhir ameyātmā % kṣapāsu kṣapitāhitaḥ // BrP_189.43 //
tadbhartṛṣu tathā tāsu $ sarvabhūteṣu ceśvaraḥ &
ātmasvarūparūpo 'sau % vyāpya sarvam avasthitaḥ // BrP_189.44 //
yathā samastabhūteṣu $ nabho 'gniḥ pṛthivī jalam &
vāyuś cātmā tathaivāsau % vyāpya sarvam avasthitaḥ // BrP_189.45 //
{vyāsa uvāca: }
pradoṣārdhe kadācit tu $ rāsāsakte janārdane &
trāsayan samado goṣṭhān % ariṣṭaḥ samupāgataḥ // BrP_189.46 //
satoyatoyadākāras $ tīkṣṇaśṛṅgo 'rkalocanaḥ &
khurāgrapātair atyarthaṃ % dārayan dharaṇītalam // BrP_189.47 //
lelihānaḥ saniṣpeṣaṃ $ jihvayauṣṭhau punaḥ punaḥ &
saṃrambhākṣiptalāṅgūlaḥ % kaṭhinaskandhabandhanaḥ // BrP_189.48 //
udagrakakudābhogaḥ $ pramāṇād duratikramaḥ &
viṇmūtrāliptapṛṣṭhāṅgo % gavām udvegakārakaḥ // BrP_189.49 //
pralambakaṇṭho 'bhimukhas $ tarughātāṅkitānanaḥ &
pātayan sa gavāṃ garbhān % daityo vṛṣabharūpadhṛk // BrP_189.50 //
sūdayaṃs tarasā sarvān $ vanāny aṭati yaḥ sadā &
tatas tam atighorākṣam % avekṣyātibhayāturāḥ // BrP_189.51 //
gopā gopastriyaś caiva $ kṛṣṇa kṛṣṇeti cukruśuḥ &
siṃhanādaṃ tataś cakre % talaśabdaṃ ca keśavaḥ // BrP_189.52 //
tacchabdaśravaṇāc cāsau $ dāmodaramukhaṃ yayau &
agranyastaviṣāṇāgraḥ % kṛṣṇakukṣikṛtekṣaṇaḥ // BrP_189.53 //
abhyadhāvata duṣṭātmā $ daityo vṛṣabharūpadhṛk &
āyāntaṃ daityavṛṣabhaṃ % dṛṣṭvā kṛṣṇo mahābalam // BrP_189.54 //
na cacāla tataḥ sthānād $ avajñāsmitalīlayā &
āsannaṃ caiva jagrāha % grāhavan madhusūdanaḥ // BrP_189.55 //
jaghāna jānunā kukṣau $ viṣāṇagrahaṇācalam &
tasya darpabalaṃ hatvā % gṛhītasya viṣāṇayoḥ // BrP_189.56 //
āpīḍayad ariṣṭasya $ kaṇṭhaṃ klinnam ivāmbaram &
utpāṭya śṛṅgam ekaṃ ca % tenaivātāḍayat tataḥ // BrP_189.57 //
mamāra sa mahādaityo $ mukhāc choṇitam udvaman &
tuṣṭuvur nihate tasmin % gopā daitye janārdanam \
jambhe hate sahasrākṣaṃ # purā devagaṇā yathā // BrP_189.58 //
{vyāsa uvāca: }
kakudmini hate 'riṣṭe $ dhenuke ca nipātite &
pralambe nidhanaṃ nīte % dhṛte govardhanācale // BrP_190.1 //
damite kāliye nāge $ bhagne tuṅgadrumadvaye &
hatāyāṃ pūtanāyāṃ ca % śakaṭe parivartite // BrP_190.2 //
kaṃsāya nāradaḥ prāha $ yathāvṛttam anukramāt &
yaśodādevakīgarbha- % parivartādy aśeṣataḥ // BrP_190.3 //
śrutvā tat sakalaṃ kaṃso $ nāradād devadarśanāt &
vasudevaṃ prati tadā % kopaṃ cakre sa durmatiḥ // BrP_190.4 //
so 'tikopād upālabhya $ sarvayādavasaṃsadi &
jagarhe yādavāṃś cāpi % kāryaṃ caitad acintayat // BrP_190.5 //
yāvan na balam ārūḍhau $ balakṛṣṇau subālakau &
tāvad eva mayā vadhyāv % asādhyau rūḍhayauvanau // BrP_190.6 //
cāṇūro 'tra mahāvīryo $ muṣṭikaś ca mahābalaḥ &
etābhyāṃ mallayuddhe tau % ghātayiṣyāmi durmadau // BrP_190.7 //
dhanurmahamahāyāga- $ vyājenānīya tau vrajāt &
tathā tathā kariṣyāmi % yāsyataḥ saṃkṣayaṃ yathā // BrP_190.8 //
{vyāsa uvāca: }
ity ālocya sa duṣṭātmā $ kaṃso rāmajanārdanau &
hantuṃ kṛtamatir vīram % akrūraṃ vākyam abravīt // BrP_190.9 //
{kaṃsa uvāca: }
bho bho dānapate vākyaṃ $ kriyatāṃ prītaye mama &
itaḥ syandanam āruhya % gamyatāṃ nandagokulam // BrP_190.10 //
vasudevasutau tatra $ viṣṇor aṃśasamudbhavau &
nāśāya kila saṃbhūtau % mama duṣṭau pravardhataḥ // BrP_190.11 //
dhanurmahamahāyāgaś $ caturdaśyāṃ bhaviṣyati &
āneyau bhavatā tau tu % mallayuddhāya tatra vai // BrP_190.12 //
cāṇūramuṣṭikau mallau $ niyuddhakuśalau mama &
tābhyāṃ sahānayor yuddhaṃ % sarvaloko 'tra paśyatu // BrP_190.13 //
nāgaḥ kuvalayāpīḍo $ mahāmātrapracoditaḥ &
sa tau nihaṃsyate pāpau % vasudevātmajau śiśū // BrP_190.14 //
tau hatvā vasudevaṃ ca $ nandagopaṃ ca durmatim &
haniṣye pitaraṃ caiva % ugrasenaṃ ca durmatim // BrP_190.15 //
tataḥ samastagopānāṃ $ godhanāny akhilāny aham &
vittaṃ cāpahariṣyāmi % duṣṭānāṃ madvadhaiṣiṇām // BrP_190.16 //
tvām ṛte yādavāś ceme $ duṣṭā dānapate mama &
eteṣāṃ ca vadhāyāhaṃ % prayatiṣyāmy anukramāt // BrP_190.17 //
tato niṣkaṇṭakaṃ sarvaṃ $ rājyam etad ayādavam &
prasādhiṣye tvayā tasmān % matprītyā vīra gamyatām // BrP_190.18 //
yathā ca māhiṣaṃ sarpir $ dadhi cāpy upahārya vai &
gopāḥ samānayanty āśu % tvayā vācyās tathā tathā // BrP_190.19 //
{vyāsa uvāca: }
ity ājñaptas tadākrūro $ mahābhāgavato dvijāḥ &
prītimān abhavat kṛṣṇaṃ % śvo drakṣyāmīti satvaraḥ // BrP_190.20 //
tathety uktvā tu rājānaṃ $ ratham āruhya satvaraḥ &
niścakrāma tadā puryā % mathurāyā madhupriyaḥ // BrP_190.21 //
{vyāsa uvāca: }
keśī cāpi balodagraḥ $ kaṃsadūtaḥ pracoditaḥ &
kṛṣṇasya nidhanākāṅkṣī % vṛndāvanam upāgamat // BrP_190.22 //
sa khurakṣatabhūpṛṣṭhaḥ $ saṭākṣepadhutāmbudaḥ &
punar vikrāntacandrārka- % mārgo gopāntam āgamat // BrP_190.23 //
tasya hreṣitaśabdena $ gopālā daityavājinaḥ &
gopyaś ca bhayasaṃvignā % govindaṃ śaraṇaṃ yayuḥ // BrP_190.24 //
trāhi trāhīti govindas $ teṣāṃ śrutvā tu tadvacaḥ &
satoyajaladadhvāna- % gambhīram idam uktavān // BrP_190.25 //
{govinda uvāca: }
alaṃ trāsena gopālāḥ $ keśinaḥ kiṃ bhayāturaiḥ &
bhavadbhir gopajātīyair % vīravīryaṃ vilopyate // BrP_190.26 //
kim anenālpasāreṇa $ hreṣitāropakāriṇā &
daiteyabalavāhyena % valgatā duṣṭavājinā // BrP_190.27 //
ehy ehi duṣṭa kṛṣṇo 'haṃ $ pūṣṇas tv iva pinākadhṛk &
pātayiṣyāmi daśanān % vadanād akhilāṃs tava // BrP_190.28 //
{vyāsa uvāca: }
ity uktvā sa tu govindaḥ $ keśinaḥ saṃmukhaṃ yayau &
vivṛtāsyaś ca so 'py enaṃ % daiteyaś ca upādravat // BrP_190.29 //
bāhum ābhoginaṃ kṛtvā $ mukhe tasya janārdanaḥ &
praveśayām āsa tadā % keśino duṣṭavājinaḥ // BrP_190.30 //
keśino vadanaṃ tena $ viśatā kṛṣṇabāhunā &
śātitā daśanās tasya % sitābhrāvayavā iva // BrP_190.31 //
kṛṣṇasya vavṛdhe bāhuḥ $ keśidehagato dvijāḥ &
vināśāya yathā vyādhir % āptabhūtair upekṣitaḥ // BrP_190.32 //
vipāṭitauṣṭho bahulaṃ $ saphenaṃ rudhiraṃ vaman &
sṛkkaṇī vivṛte cakre % viśliṣṭe muktabandhane // BrP_190.33 //
jagāma dharaṇīṃ pādaiḥ $ śakṛnmūtraṃ samutsṛjan &
svedārdragātraḥ śrāntaś ca % niryatnaḥ so 'bhavat tataḥ // BrP_190.34 //
vyāditāsyo mahāraudraḥ $ so 'suraḥ kṛṣṇabāhunā &
nipapāta dvidhābhūto % vaidyutena yathā drumaḥ // BrP_190.35 //
dvipādapṛṣṭhapucchārdha- $ śravaṇaikākṣanāsike &
keśinas te dvidhā bhūte % śakale ca virejatuḥ // BrP_190.36 //
hatvā tu keśinaṃ kṛṣṇo $ muditair gopakair vṛtaḥ &
anāyastatanuḥ svastho % hasaṃs tatraiva saṃsthitaḥ // BrP_190.37 //
tato gopāś ca gopyaś ca $ hate keśini vismitāḥ &
tuṣṭuvuḥ puṇḍarīkākṣam % anurāgamanoramam // BrP_190.38 //
āyayau tvarito vipro $ nārado jaladasthitaḥ &
keśinaṃ nihataṃ dṛṣṭvā % harṣanirbharamānasaḥ // BrP_190.39 //
{nārada uvāca: }
sādhu sādhu jagannātha $ līlayaiva yad acyuta &
nihato 'yaṃ tvayā keśī % kleśadas tridivaukasām // BrP_190.40 //
sukarmāṇy avatāre tu $ kṛtāni madhusūdana &
yāni vai vismitaṃ cetas % toṣam etena me gatam // BrP_190.41 //
turagasyāsya śakro 'pi $ kṛṣṇa devāś ca bibhyati &
dhutakesarajālasya % hreṣato 'bhrāvalokinaḥ // BrP_190.42 //
yasmāt tvayaiṣa duṣṭātmā $ hataḥ keśī janārdana &
tasmāt keśavanāmnā tvaṃ % loke geyo bhaviṣyasi // BrP_190.43 //
svasty astu te gamiṣyāmi $ kaṃsayuddhe 'dhunā punaḥ &
paraśvo 'haṃ sameṣyāmi % tvayā keśiniṣūdana // BrP_190.44 //
ugrasenasute kaṃse $ sānuge vinipātite &
bhārāvatārakartā tvaṃ % pṛthivyā dharaṇīdhara // BrP_190.45 //
tatrānekaprakāreṇa $ yuddhāni pṛthivīkṣitām &
draṣṭavyāni mayā yuṣmat- % praṇītāni janārdana // BrP_190.46 //
so 'haṃ yāsyāmi govinda $ devakāryaṃ mahat kṛtam &
tvayā sabhājitaś cāhaṃ % svasti te 'stu vrajāmy aham // BrP_190.47 //
{vyāsa uvāca: }
nārade tu gate kṛṣṇaḥ $ saha gopair avismitaḥ &
viveśa gokulaṃ gopī- % netrapānaikabhājanam // BrP_190.48 //
{vyāsa uvāca: }
akrūro 'pi viniṣkramya $ syandanenāśugāminā &
kṛṣṇasaṃdarśanāsaktaḥ % prayayau nandagokule // BrP_191.1 //
cintayām āsa cākrūro $ nāsti dhanyataro mayā &
yo 'ham aṃśāvatīrṇasya % mukhaṃ drakṣyāmi cakriṇaḥ // BrP_191.2 //
adya me saphalaṃ janma $ suprabhātā ca me niśā &
yad unnidrābjapattrākṣaṃ % viṣṇor drakṣyāmy aham mukham // BrP_191.3 //
pāpaṃ harati yat puṃsāṃ $ smṛtaṃ saṃkalpanāmayam &
tat puṇḍarīkanayanaṃ % viṣṇor drakṣyāmy ahaṃ mukham // BrP_191.4 //
nirjagmuś ca yato vedā $ vedāṅgāny akhilāni ca &
drakṣyāmi yat paraṃ dhāma % devānāṃ bhagavanmukham // BrP_191.5 //
yajñeṣu yajñapuruṣaḥ $ puruṣaiḥ puruṣottamaḥ &
ijyate yo 'khilādhāras % taṃ drakṣyāmi jagatpatim // BrP_191.6 //
iṣṭvā yam indro yajñānāṃ $ śatenāmararājatām &
avāpa tam anantādim % ahaṃ drakṣyāmi keśavam // BrP_191.7 //
na brahmā nendrarudrāśvi- $ vasvādityamarudgaṇāḥ &
yasya svarūpaṃ jānanti % spṛśaty adya sa me hariḥ // BrP_191.8 //
sarvātmā sarvagaḥ sarvaḥ $ sarvabhūteṣu saṃsthitaḥ &
yo bhavaty avyayo vyāpī % sa vīkṣyate mayādya ha // BrP_191.9 //
matsyakūrmavarāhādyaiḥ $ siṃharūpādibhiḥ sthitam &
cakāra yogato yogaṃ % sa mām ālāpayiṣyati // BrP_191.10 //
sāṃprataṃ ca jagatsvāmī $ kāryajāte vraje sthitim &
kartuṃ manuṣyatāṃ prāptaḥ % svecchādehadhṛg avyayaḥ // BrP_191.11 //
yo 'nantaḥ pṛthivīṃ dhatte $ śikharasthitisaṃsthitām &
so 'vatīrṇo jagatyarthe % mām akrūreti vakṣyati // BrP_191.12 //
pitṛbandhusuhṛdbhrātṛ- $ mātṛbandhumayīm imām &
yanmāyāṃ nālam uddhartuṃ % jagat tasmai namo namaḥ // BrP_191.13 //
taranty avidyāṃ vitatāṃ $ hṛdi yasmin niveśite &
yogamāyām imāṃ martyās % tasmai vidyātmane namaḥ // BrP_191.14 //
yajvabhir yajñapuruṣo $ vāsudevaś ca śāśvataiḥ &
vedāntavedibhir viṣṇuḥ % procyate yo nato 'smi tam // BrP_191.15 //
tathā yatra jagad dhāmni $ dhāryate ca pratiṣṭhitam &
sadasattvaṃ sa sattvena % mayy asau yātu saumyatām // BrP_191.16 //
smṛte sakalakalyāṇa- $ bhājanaṃ yatra jāyate &
puruṣapravaraṃ nityaṃ % vrajāmi śaraṇaṃ harim // BrP_191.17 //
{vyāsa uvāca: }
itthaṃ sa cintayan viṣṇuṃ $ bhaktinamrātmamānasaḥ &
akrūro gokulaṃ prāptaḥ % kiṃcit sūrye virājati // BrP_191.18 //
sa dadarśa tadā tatra $ kṛṣṇam ādohane gavām &
vatsamadhyagataṃ phulla- % nīlotpaladalacchavim // BrP_191.19 //
praphullapadmapattrākṣaṃ $ śrīvatsāṅkitavakṣasam &
pralambabāhum āyāma- % tuṅgorasthalam unnasam // BrP_191.20 //
savilāsasmitādhāraṃ $ bibhrāṇaṃ mukhapaṅkajam &
tuṅgaraktanakhaṃ padbhyāṃ % dharaṇyāṃ supratiṣṭhitam // BrP_191.21 //
bibhrāṇaṃ vāsasī pīte $ vanyapuṣpavibhūṣitam &
sāndranīlalatāhastaṃ % sitāmbhojāvataṃsakam // BrP_191.22 //
haṃsendukundadhavalaṃ $ nīlāmbaradharaṃ dvijāḥ &
tasyānu balabhadraṃ ca % dadarśa yadunandanam // BrP_191.23 //
prāṃśum uttuṅgabāhuṃ ca $ vikāśimukhapaṅkajam &
meghamālāparivṛtaṃ % kailāsādrim ivāparam // BrP_191.24 //
tau dṛṣṭvā vikasadvaktra- $ sarojaḥ sa mahāmatiḥ &
pulakāñcitasarvāṅgas % tadākrūro 'bhavad dvijāḥ // BrP_191.25 //
ya etat paramaṃ dhāma $ etat tat paramaṃ padam &
abhavad vāsudevo 'sau % dvidhā yo 'yaṃ vyavasthitaḥ // BrP_191.26 //
sāphalyam akṣṇor yugapan mamāstu BrP_191.27a
dṛṣṭe jagaddhātari hāsam uccaiḥ BrP_191.27b
apy aṅgam etad bhagavatprasādād BrP_191.27c
dattāṅgasaṅge phalavartma tat syāt BrP_191.27d
adyaiva spṛṣṭvā mama hastapadmaṃ BrP_191.28a
kariṣyati śrīmadanantamūrtiḥ BrP_191.28b
yasyāṅgulisparśahatākhilāghair BrP_191.28c
avāpyate siddhir anuttamā naraiḥ BrP_191.28d
tathāśvirudrendravasupraṇītā BrP_191.29a
devāḥ prayacchanti varaṃ prahṛṣṭāḥ BrP_191.29b
cakraṃ ghnatā daityapater hṛtāni BrP_191.29c
daityāṅganānāṃ nayanāntarāṇi BrP_191.29d
yatrāmbu vinyasya balir manobhyām BrP_191.30a
avāpa bhogān vasudhātalasthaḥ BrP_191.30b
tathāmareśas tridaśādhipatyaṃ BrP_191.30c
manvantaraṃ pūrṇam avāpa śakraḥ BrP_191.30d
atheśa māṃ kaṃsaparigraheṇa BrP_191.31a
doṣāspadībhūtam adoṣayuktam BrP_191.31b
kartā na mānopahitaṃ dhig astu BrP_191.31c
yasmān manaḥ sādhubahiṣkṛto yaḥ BrP_191.31d
jñānātmakasyākhilasattvarāśer BrP_191.32a
vyāvṛttadoṣasya sadāsphuṭasya BrP_191.32b
kiṃ vā jagaty atra samastapuṃsām BrP_191.32c
ajñātam asyāsti hṛdi sthitasya BrP_191.32d
tasmād ahaṃ bhaktivinamragātro BrP_191.33a
vrajāmi viśveśvaram īśvarāṇām BrP_191.33b
aṃśāvatāraṃ puruṣottamasya BrP_191.33c
anādimadhyāntam ajasya viṣṇoḥ BrP_191.33d
{vyāsa uvāca: }
cintayann iti govindam $ upagamya sa yādavaḥ &
akrūro 'smīti caraṇau % nanāma śirasā hareḥ // BrP_192.1 //
so 'py enaṃ dhvajavajrābja- $ kṛtacihnena pāṇinā &
saṃspṛśyākṛṣya ca prītyā % sugāḍhaṃ pariṣasvaje // BrP_192.2 //
kṛtasaṃvadanau tena $ yathāvad balakeśavau &
tataḥ praviṣṭau sahasā % tam ādāyātmamandiram // BrP_192.3 //
saha tābhyāṃ tadākrūraḥ $ kṛtasaṃvandanādikaḥ &
bhuktabhojyo yathānyāyam % ācacakṣe tatas tayoḥ // BrP_192.4 //
yathā nirbhartsitas tena $ kaṃsenānakadundubhiḥ &
yathā ca devakī devī % dānavena durātmanā // BrP_192.5 //
ugrasene yathā kaṃsaḥ $ sa durātmā ca vartate &
yaṃ caivārthaṃ samuddiśya % kaṃsena sa visarjitaḥ // BrP_192.6 //
tat sarvaṃ vistarāc chrutvā $ bhagavān keśisūdanaḥ &
uvācākhilam etat tu % jñātaṃ dānapate mayā // BrP_192.7 //
kariṣye ca mahābhāga $ yad atraupāyikaṃ matam &
vicintyaṃ nānyathaitat te % viddhi kaṃsaṃ hataṃ mayā // BrP_192.8 //
ahaṃ rāmaś ca mathurāṃ $ śvo yāsyāvaḥ samaṃ tvayā &
gopavṛddhāś ca yāsyanti % ādāyopāyanaṃ bahu // BrP_192.9 //
niśeyaṃ nīyatāṃ vīra $ na cintāṃ kartum arhasi &
trirātrābhyantare kaṃsaṃ % haniṣyāmi sahānugam // BrP_192.10 //
{vyāsa uvāca: }
samādiśya tato gopān $ akrūro 'pi sakeśavaḥ &
suṣvāpa balabhadraś ca % nandagopagṛhe gataḥ // BrP_192.11 //
tataḥ prabhāte vimale $ rāmakṛṣṇau mahābalau &
akrūreṇa samaṃ gantum % udyatau mathurāṃ purīm // BrP_192.12 //
dṛṣṭvā gopījanaḥ sāsraḥ $ ślathadvalayabāhukaḥ &
niśvasaṃś cātiduḥkhārtaḥ % prāha cedaṃ parasparam // BrP_192.13 //
mathurāṃ prāpya govindaḥ $ kathaṃ gokulam eṣyati &
nāgarastrīkalālāpa- % madhu śrotreṇa pāsyati // BrP_192.14 //
vilāsivākyajāteṣu $ nāgarīṇāṃ kṛtāspadam &
cittam asya kathaṃ grāmya- % gopagopīṣu yāsyati // BrP_192.15 //
sāraṃ samastagoṣṭhasya $ vidhinā haratā harim &
prahṛtaṃ gopayoṣitsu % nighṛṇena durātmanā // BrP_192.16 //
bhāvagarbhasmitaṃ vākyaṃ $ vilāsalalitā gatiḥ &
nāgarīṇām atīvaitat % kaṭākṣekṣitam eva tu // BrP_192.17 //
grāmyo harir ayaṃ tāsāṃ $ vilāsanigaḍair yataḥ &
bhavatīnāṃ punaḥ pārśvaṃ % kayā yuktyā sameṣyati // BrP_192.18 //
eṣo hi ratham āruhya $ mathurāṃ yāti keśavaḥ &
akrūrakrūrakeṇāpi % hatāśena pratāritaḥ // BrP_192.19 //
kiṃ na vetti nṛśaṃso 'yam $ anurāgaparaṃ janam &
yenemam akṣarāhlādaṃ % nayaty anyatra no harim // BrP_192.20 //
eṣa rāmeṇa sahitaḥ $ prayāty atyantanirghṛṇaḥ &
ratham āruhya govindas % tvaryatām asya vāraṇe // BrP_192.21 //
gurūṇām agrato vaktuṃ $ kiṃ bravīṣi na naḥ kṣamam &
guravaḥ kiṃ kariṣyanti % dagdhānāṃ virahāgninā // BrP_192.22 //
nandagopamukhā gopā $ gantum ete samudyatāḥ &
nodyamaṃ kurute kaścid % govindavinivartane // BrP_192.23 //
suprabhātādya rajanī $ mathurāvāsiyoṣitām &
yāsām acyutavaktrābje % yāti netrālibhogyatām // BrP_192.24 //
dhanyās te pathi ye kṛṣṇam $ ito yāntam avāritāḥ &
udvahiṣyanti paśyantaḥ % svadehaṃ pulakāñcitam // BrP_192.25 //
mathurānagarīpaura- $ nayanānāṃ mahotsavaḥ &
govindavadanālokād % atīvādya bhaviṣyati // BrP_192.26 //
ko nu svapnaḥ sabhāgyābhir $ dṛṣṭas tābhir adhokṣajam &
vistārikāntanayanā % yā drakṣyanty anivāritam // BrP_192.27 //
aho gopījanasyāsya $ darśayitvā mahānidhim &
uddhṛtāny adya netrāṇi % vidhātrākaruṇātmanā // BrP_192.28 //
anurāgeṇa śaithilyam $ asmāsu vrajato hareḥ &
śaithilyam upayānty āśu % kareṣu valayāny api // BrP_192.29 //
akrūraḥ krūrahṛdayaḥ $ śīghraṃ prerayate hayān &
evam ārtāsu yoṣitsu % ghṛṇā kasya na jāyate // BrP_192.30 //
he he kṛṣṇa rathasyoccaiś $ cakrareṇur nirīkṣyatām &
dūrīkṛto harir yena % so 'pi reṇur na lakṣyate // BrP_192.31 //
ity evam atihārdena $ gopījananirīkṣitaḥ &
tatyāja vrajabhūbhāgaṃ % saha rāmeṇa keśavaḥ // BrP_192.32 //
gacchanto javanāśvena $ rathena yamunātaṭam &
prāptā madhyāhnasamaye % rāmākrūrajanārdanāḥ // BrP_192.33 //
athāha kṛṣṇam akrūro $ bhavadbhyāṃ tāvad āsyatām &
yāvat karomi kālindyām % āhnikārhaṇam ambhasi // BrP_192.34 //
tathety ukte tataḥ snātaḥ $ svācāntaḥ sa mahāmatiḥ &
dadhyau brahma paraṃ viprāḥ % praviśya yamunājale // BrP_192.35 //
phaṇāsahasramālāḍhyaṃ $ balabhadraṃ dadarśa saḥ &
kundāmalāṅgam unnidra- % padmapattrāyatekṣaṇam // BrP_192.36 //
vṛtaṃ vāsukiḍimbhaughair $ mahadbhiḥ pavanāśibhiḥ &
saṃstūyamānam udgandhi- % vanamālāvibhūṣitam // BrP_192.37 //
dadhānam asite vastre $ cārurūpāvataṃsakam &
cārukuṇḍalinaṃ mattam % antarjalatale sthitam // BrP_192.38 //
tasyotsaṅge ghanaśyāmam $ ātāmrāyatalocanam &
caturbāhum udārāṅgaṃ % cakrādyāyudhabhūṣaṇam // BrP_192.39 //
pīte vasānaṃ vasane $ citramālyavibhūṣitam &
śakracāpataḍinmālā- % vicitram iva toyadam // BrP_192.40 //
śrīvatsavakṣasaṃ cāru- $ keyūramukuṭojjvalam &
dadarśa kṛṣṇam akliṣṭaṃ % puṇḍarīkāvataṃsakam // BrP_192.41 //
sanandanādyair munibhiḥ $ siddhayogair akalmaṣaiḥ &
saṃcintyamānaṃ manasā % nāsāgranyastalocanaiḥ // BrP_192.42 //
balakṛṣṇau tadākrūraḥ $ pratyabhijñāya vismitaḥ &
acintayad atho śīghraṃ % katham atrāgatāv iti // BrP_192.43 //
vivakṣoḥ stambhayām āsa $ vācaṃ tasya janārdanaḥ &
tato niṣkramya salilād % ratham abhyāgataḥ punaḥ // BrP_192.44 //
dadarśa tatra caivobhau $ rathasyopari saṃsthitau &
rāmakṛṣṇau yathā pūrvaṃ % manuṣyavapuṣānvitau // BrP_192.45 //
nimagnaś ca punas toye $ dadṛśe sa tathaiva tau &
saṃstūyamānau gandharvair % munisiddhamahoragaiḥ // BrP_192.46 //
tato vijñātasadbhāvaḥ $ sa tu dānapatis tadā &
tuṣṭāva sarvavijñāna- % mayam acyutam īśvaram // BrP_192.47 //
{akrūra uvāca: }
tanmātrarūpiṇe 'cintya- $ mahimne paramātmane &
vyāpine naikarūpaika- % svarūpāya namo namaḥ // BrP_192.48 //
śabdarūpāya te 'cintya- $ havirbhūtāya te namaḥ &
namo vijñānarūpāya % parāya prakṛteḥ prabho // BrP_192.49 //
bhūtātmā cendriyātmā ca $ pradhānātmā tathā bhavān &
ātmā ca paramātmā ca % tvam ekaḥ pañcadhā sthitaḥ // BrP_192.50 //
prasīda sarvadharmātman $ kṣarākṣara maheśvara &
brahmaviṣṇuśivādyābhiḥ % kalpanābhir udīritaḥ // BrP_192.51 //
anākhyeyasvarūpātmann $ anākhyeyaprayojana &
anākhyeyābhidhāna tvāṃ % nato 'smi parameśvaram // BrP_192.52 //
na yatra nātha vidyante $ nāmajātyādikalpanāḥ &
tad brahma paramaṃ nityam % avikāri bhavān ajaḥ // BrP_192.53 //
na kalpanām ṛte 'rthasya $ sarvasyādhigamo yataḥ &
tataḥ kṛṣṇācyutānanta % viṣṇusaṃjñābhir īḍyase // BrP_192.54 //
sarvātmaṃs tvam aja vikalpanābhir etair BrP_192.55a
devās tvaṃ jagad akhilaṃ tvam eva viśvam BrP_192.55b
viśvātmaṃs tvam ativikārabhedahīnaḥ BrP_192.55c
sarvasmin nahi bhavato 'sti kiṃcid anyat BrP_192.55d
tvaṃ brahmā paśupatir aryamā vidhātā BrP_192.56a
tvaṃ dhātā tridaśapatiḥ samīraṇo 'gniḥ BrP_192.56b
toyeśo dhanapatir antakas tvam eko BrP_192.56c
bhinnātmā jagad api pāsi śaktibhedaiḥ BrP_192.56d
viśvaṃ bhavān sṛjati hanti gabhastirūpo BrP_192.57a
viśvaṃ ca te guṇamayo 'yam aja prapañcaḥ BrP_192.57b
rūpaṃ paraṃ saditivācakam akṣaraṃ yaj BrP_192.57c
jñānātmane sadasate praṇato 'smi tasmai BrP_192.57d
oṃ namo vāsudevāya $ namaḥ saṃkarṣaṇāya ca &
pradyumnāya namas tubhyam % aniruddhāya te namaḥ // BrP_192.58 //
{vyāsa uvāca: }
evam antar jale kṛṣṇam $ abhiṣṭūya sa yādavaḥ &
arghayām āsa sarveśaṃ % dhūpapuṣpair manomayaiḥ // BrP_192.59 //
parityajyānyaviṣayaṃ $ manas tatra niveśya saḥ &
brahmabhūte ciraṃ sthitvā % virarāma samādhitaḥ // BrP_192.60 //
kṛtakṛtyam ivātmānaṃ $ manyamāno dvijottamāḥ &
ājagāma rathaṃ bhūyo % nirgamya yamunāmbhasaḥ // BrP_192.61 //
rāmakṛṣṇau dadarśātha $ yathāpūrvam avasthitau &
vismitākṣaṃ tadākrūraṃ % taṃ ca kṛṣṇo 'bhyabhāṣata // BrP_192.62 //
{śrīkṛṣṇa uvāca: }
kiṃ tvayā dṛṣṭam āścaryam $ akrūra yamunājale &
vismayotphullanayano % bhavān saṃlakṣyate yataḥ // BrP_192.63 //
{akrūra uvāca: }
antar jale yad āścaryaṃ $ dṛṣṭaṃ tatra mayācyuta &
tad atraiva hi paśyāmi % mūrtimat purataḥ sthitam // BrP_192.64 //
jagad etan mahāścarya- $ rūpaṃ yasya mahātmanaḥ &
tenāścaryapareṇāhaṃ % bhavatā kṛṣṇa saṃgataḥ // BrP_192.65 //
tat kim etena mathurāṃ $ prayāmo madhusūdana &
bibhemi kaṃsād dhig janma % parapiṇḍopajīvinaḥ // BrP_192.66 //
{vyāsa uvāca: }
ity uktvā codayām āsa $ tān hayān vātaraṃhasaḥ &
saṃprāptaś cāpi sāyāhne % so 'krūro mathurāṃ purīm \
vilokya mathurāṃ kṛṣṇaṃ # rāmaṃ cāha sa yādavaḥ // BrP_192.67 //
{akrūra uvāca: }
padbhyāṃ yātaṃ mahāvīryau $ rathenaiko viśāmy aham &
gantavyaṃ vasudevasya % no bhavadbhyāṃ tathā gṛhe \
yuvayor hi kṛte vṛddhaḥ # kaṃsena sa nirasyate // BrP_192.68 //
{vyāsa uvāca: }
ity uktvā praviveśāsāv $ akrūro mathurāṃ purīm &
praviṣṭau rāmakṛṣṇau ca % rājamārgam upāgatau // BrP_192.69 //
strībhir naraiś ca sānanda- $ locanair abhivikṣitau &
jagmatur līlayā vīrau % prāptau bālagajāv iva // BrP_192.70 //
bhramamāṇau tu tau dṛṣṭvā $ rajakaṃ raṅgakārakam &
ayācetāṃ svarūpāṇi % vāsāṃsi rucirāṇi tau // BrP_192.71 //
kaṃsasya rajakaḥ so 'tha $ prasādārūḍhavismayaḥ &
bahūny ākṣepavākyāni % prāhoccai rāmakeśavau // BrP_192.72 //
tatas talaprahāreṇa $ kṛṣṇas tasya durātmanaḥ &
pātayām āsa kopena % rajakasya śiro bhuvi // BrP_192.73 //
hatvādāya ca vastrāṇi $ pītanīlāmbarau tataḥ &
kṛṣṇarāmau mudāyuktau % mālākāragṛhaṃ gatau // BrP_192.74 //
vikāsinetrayugalo $ mālākāro 'tivismitaḥ &
etau kasya kuto yātau % manasācintayat tataḥ // BrP_192.75 //
pītanīlāmbaradharau $ dṛṣṭvātisumanoharau &
sa tarkayām āsa tadā % bhuvaṃ devāv upāgatau // BrP_192.76 //
vikāśimukhapadmābhyāṃ $ tābhyāṃ puṣpāṇi yācitaḥ &
bhuvaṃ viṣṭabhya hastābhyāṃ % pasparśa śirasā mahīm // BrP_192.77 //
prasādasumukhau nāthau $ mama geham upāgatau &
dhanyo 'ham arcayiṣyāmīty % āha tau mālyajīvikaḥ // BrP_192.78 //
tataḥ prahṛṣṭavadanas $ tayoḥ puṣpāṇi kāmataḥ &
cārūṇy etāni caitāni % pradadau sa vilobhayan // BrP_192.79 //
punaḥ punaḥ praṇamyāsau $ mālākārottamo dadau &
puṣpāṇi tābhyāṃ cārūṇi % gandhavanty amalāni ca // BrP_192.80 //
mālākārāya kṛṣṇo 'pi $ prasannaḥ pradadau varam &
śrīs tvāṃ matsaṃśrayā bhadra % na kadācit tyajiṣyati // BrP_192.81 //
balahānir na te saumya $ dhanahānir athāpi vā &
yāvad dharaṇisūryau ca % saṃtatiḥ putrapautrikī // BrP_192.82 //
bhuktvā ca vipulān bhogāṃs $ tvam ante matprasādataḥ &
mamānusmaraṇaṃ prāpya % divyalokam avāpsyasi // BrP_192.83 //
dharme manaś ca te bhadra $ sarvakālaṃ bhaviṣyati &
yuṣmatsaṃtatijātānāṃ % dīrgham āyur bhaviṣyati // BrP_192.84 //
nopasargādikaṃ doṣaṃ $ yuṣmatsaṃtatisaṃbhavaḥ &
avāpsyati mahābhāga % yāvat sūryo bhaviṣyati // BrP_192.85 //
{vyāsa uvāca: }
ity uktvā tadgṛhāt kṛṣṇo $ baladevasahāyavān &
nirjagāma muniśreṣṭhā % mālākāreṇa pūjitaḥ // BrP_192.86 //
{vyāsa uvāca: }
rājamārge tataḥ kṛṣṇaḥ $ sānulepanabhājanām &
dadarśa kubjām āyāntīṃ % navayauvanagocarām // BrP_193.1 //
tām āha lalitaṃ kṛṣṇaḥ $ kasyedam anulepanam &
bhavatyā nīyate satyaṃ % vadendīvaralocane // BrP_193.2 //
sakāmenaiva sā proktā $ sānurāgā hariṃ prati &
prāha sā lalitaṃ kubjā % dadarśa ca balāt tataḥ // BrP_193.3 //
{kubjovāca: }
kānta kasmān na jānāsi $ kaṃsenāpi niyojitā &
naikavakreti vikhyātām % anulepanakarmaṇi // BrP_193.4 //
nānyapiṣṭaṃ hi kaṃsasya $ prītaye hy anulepanam &
bhavaty aham atīvāsya % prasādadhanabhājanam // BrP_193.5 //
{śrīkṛṣṇa uvāca: }
sugandham etad rājārhaṃ $ ruciraṃ rucirānane &
āvayor gātrasadṛśaṃ % dīyatām anulepanam // BrP_193.6 //
{vyāsa uvāca: }
śrutvā tam āha sā kṛṣṇaṃ $ gṛhyatām iti sādaram &
anulepaṃ ca pradadau % gātrayogyam athobhayoḥ // BrP_193.7 //
bhakticchedānuliptāṅgau $ tatas tau puruṣarṣabhau &
sendracāpau virājantau % sitakṛṣṇāv ivāmbudau // BrP_193.8 //
tatas tāṃ cibuke śaurir $ ullāpanavidhānavit &
ullāpya tolayām āsa % dvyaṅgulenāgrapāṇinā // BrP_193.9 //
cakarṣa padbhyāṃ ca tadā $ ṛjutvaṃ keśavo 'nayat &
tataḥ sā ṛjutāṃ prāptā % yoṣitām abhavad varā // BrP_193.10 //
vilāsalalitaṃ prāha $ premagarbhabharālasam &
vastre pragṛhya govindaṃ % vraja gehaṃ mameti vai // BrP_193.11 //
āyāsye bhavatīgeham $ iti tāṃ prāha keśavaḥ &
visasarja jahāsoccai % rāmasyālokya cānanam // BrP_193.12 //
bhakticchedānuliptāṅgau $ nīlapītāmbarāv ubhau &
dhanuḥśālāṃ tato yātau % citramālyopaśobhitau // BrP_193.13 //
adhyāsya ca dhanūratnaṃ $ tābhyāṃ pṛṣṭais tu rakṣibhiḥ &
ākhyātaṃ sahasā kṛṣṇo % gṛhītvāpūrayad dhanuḥ // BrP_193.14 //
tataḥ pūrayatā tena $ bhajyamānaṃ balād dhanuḥ &
cakārātimahāśabdaṃ % mathurā tena pūritā // BrP_193.15 //
anuyuktau tatas tau ca $ bhagne dhanuṣi rakṣibhiḥ &
rakṣisainyaṃ nikṛtyobhau % niṣkrāntau kārmukālayāt // BrP_193.16 //
akrūrāgamavṛttāntam $ upalabhya tathā dhanuḥ &
bhagnaṃ śrutvātha kaṃso 'pi % prāha cāṇūramuṣṭikau // BrP_193.17 //
{kaṃsa uvāca: }
gopāladārakau prāptau $ bhavadbhyāṃ tau mamāgrataḥ &
mallayuddhena hantavyau % mama prāṇaharau hi tau // BrP_193.18 //
niyuddhe tadvināśena $ bhavadbhyāṃ toṣito hy aham &
dāsyāmy abhimatān kāmān % nānyathaitan mahābalau // BrP_193.19 //
nyāyato 'nyāyato vāpi $ bhavadbhyāṃ tau mamāhitau &
hantavyau tadvadhād rājyaṃ % sāmānyaṃ vo bhaviṣyati // BrP_193.20 //
{vyāsa uvāca: }
ity ādiśya sa tau mallau $ tataś cāhūya hastipam &
provācoccais tvayā mattaḥ % samājadvāri kuñjaraḥ // BrP_193.21 //
sthāpyaḥ kuvalayāpīḍas $ tena tau gopadārakau &
ghātanīyau niyuddhāya % raṅgadvāram upāgatau // BrP_193.22 //
tam ājñāpyātha dṛṣṭvā ca $ mañcān sarvān upāhṛtān &
āsannamaraṇaḥ kaṃsaḥ % sūryodayam udaikṣata // BrP_193.23 //
tataḥ samastamañceṣu $ nāgaraḥ sa tadā janaḥ &
rājamañceṣu cārūḍhāḥ % saha bhṛtyair mahībhṛtaḥ // BrP_193.24 //
mallaprāśnikavargaś ca $ raṅgamadhye samīpagaḥ &
kṛtaḥ kaṃsena kaṃso 'pi % tuṅgamañce vyavasthitaḥ // BrP_193.25 //
antaḥpurāṇāṃ mañcāś ca $ yathānye parikalpitāḥ &
anye ca vāramukhyānām % anye nagarayoṣitām // BrP_193.26 //
nandagopādayo gopā $ mañceṣv anyeṣv avasthitāḥ &
akrūravasudevau ca % mañcaprānte vyavasthitau // BrP_193.27 //
nagarīyoṣitāṃ madhye $ devakī putragardhinī &
antakāle 'pi putrasya % drakṣyāmīti mukhaṃ sthitā // BrP_193.28 //
vādyamāneṣu tūryeṣu $ cāṇūre cātivalgati &
hāhākārapare loka % āsphoṭayati muṣṭike // BrP_193.29 //
hatvā kuvalayāpīḍaṃ $ hastyārohapracoditam &
madāsṛganuliptāṅgau % gajadantavarāyudhau // BrP_193.30 //
mṛgamadhye yathā siṃhau $ garvalīlāvalokinau &
praviṣṭau sumahāraṅgaṃ % baladevajanārdanau // BrP_193.31 //
hāhākāro mahāñ jajñe $ sarvaraṅgeṣv anantaram &
kṛṣṇo 'yaṃ balabhadro 'yam % iti lokasya vismayāt // BrP_193.32 //
so 'yaṃ yena hatā ghorā $ pūtanā sā niśācarī &
prakṣiptaṃ śakaṭaṃ yena % bhagnau ca yamalārjunau // BrP_193.33 //
so 'yaṃ yaḥ kāliyaṃ nāgaṃ $ nanartāruhya bālakaḥ &
dhṛto govardhano yena % saptarātraṃ mahāgiriḥ // BrP_193.34 //
ariṣṭo dhenukaḥ keśī $ līlayaiva mahātmanā &
hato yena ca durvṛtto % dṛśyate so 'yam acyutaḥ // BrP_193.35 //
ayaṃ cāsya mahābāhur $ baladevo 'grajo 'grataḥ &
prayāti līlayā yoṣin- % manonayananandanaḥ // BrP_193.36 //
ayaṃ sa kathyate prājñaiḥ $ purāṇārthāvalokibhiḥ &
gopālo yādavaṃ vaṃśaṃ % magnam abhyuddhariṣyati // BrP_193.37 //
ayaṃ sa sarvabhūtasya $ viṣṇor akhilajanmanaḥ &
avatīrṇo mahīm aṃśo % nūnaṃ bhāraharo bhuvaḥ // BrP_193.38 //
ity evaṃ varṇite paurai $ rāme kṛṣṇe ca tatkṣaṇāt &
uras tatāpa devakyāḥ % snehasnutapayodharam // BrP_193.39 //
mahotsavam ivālokya $ putrāv eva vilokayan &
yuveva vasudevo 'bhūd % vihāyābhyāgatāṃ jarām // BrP_193.40 //
vistāritākṣiyugalā $ rājāntaḥpurayoṣitaḥ &
nāgarastrīsamūhaś ca % draṣṭuṃ na virarāma tau // BrP_193.41 //
{striya ūcuḥ: }
sakhyaḥ paśyata kṛṣṇasya $ mukham apy ambujekṣaṇam &
gajayuddhakṛtāyāsa- % svedāmbukaṇikāñcitam // BrP_193.42 //
vikāsīva sarombhojam $ avaśyāyajalokṣitam &
paribhūtākṣaraṃ janma % saphalaṃ kriyatāṃ dṛśaḥ // BrP_193.43 //
śrīvatsāṅkaṃ jagaddhāma $ bālasyaitad vilokyatām &
vipakṣakṣapaṇaṃ vakṣo % bhujayugmaṃ ca bhāmini // BrP_193.44 //
valgatā muṣṭikenaiva $ cāṇūreṇa tathā paraiḥ &
kriyate balabhadrasya % hāsyam īṣad vilokyatām // BrP_193.45 //
sakhyaḥ paśyata cāṇūraṃ $ niyuddhārtham ayaṃ hariḥ &
samupaiti na santy atra % kiṃ vṛddhā yuktakāriṇaḥ // BrP_193.46 //
kva yauvanonmukhībhūtaḥ $ sukumāratanur hariḥ &
kva vajrakaṭhinābhoga- % śarīro 'yaṃ mahāsuraḥ // BrP_193.47 //
imau sulalitau raṅge $ vartete navayauvanau &
daiteyamallāś cāṇūra- % pramukhās tv atidāruṇāḥ // BrP_193.48 //
niyuddhaprāśnikānāṃ tu $ mahān eṣa vyatikramaḥ &
yad bālabalinor yuddhaṃ % madhyasthaiḥ samupekṣyate // BrP_193.49 //
{vyāsa uvāca: }
itthaṃ purastrīlokasya $ vadataś cālayan bhuvam &
vavarṣa harṣotkarṣaṃ ca % janasya bhagavān hariḥ // BrP_193.50 //
balabhadro 'pi cāsphoṭya $ vavalga lalitaṃ yadā &
pade pade tadā bhūmir % na śīrṇā yat tad adbhutam // BrP_193.51 //
cāṇūreṇa tataḥ kṛṣṇo $ yuyudhe 'mitavikramaḥ &
niyuddhakuśalo daityo % baladevena muṣṭikaḥ // BrP_193.52 //
saṃnipātāvadhūtaiś ca $ cāṇūreṇa samaṃ hariḥ &
kṣepaṇair muṣṭibhiś caiva % kīlāvajranipātanaiḥ // BrP_193.53 //
pādodbhūtaiḥ pramṛṣṭābhis $ tayor yuddham abhūn mahat &
aśastram atighoraṃ tat % tayor yuddhaṃ sudāruṇam // BrP_193.54 //
svabalaprāṇaniṣpādyaṃ $ samājotsavasaṃnidhau &
yāvad yāvac ca cāṇūro % yuyudhe hariṇā saha // BrP_193.55 //
prāṇahānim avāpāgryāṃ $ tāvat tāvan na bāndhavam &
kṛṣṇo 'pi yuyudhe tena % līlayaiva jaganmayaḥ // BrP_193.56 //
khedāc cālayatā kopān $ nijaśeṣakare karam &
balakṣayaṃ vivṛddhiṃ ca % dṛṣṭvā cāṇūrakṛṣṇayoḥ // BrP_193.57 //
vārayām āsa tūryāṇi $ kaṃsaḥ kopaparāyaṇaḥ &
mṛdaṅgādiṣu vādyeṣu % pratiṣiddheṣu tatkṣaṇāt // BrP_193.58 //
khasaṃgatāny avādyanta $ daivatūryāṇy anekaśaḥ &
jaya govinda cāṇūraṃ % jahi keśava dānavam // BrP_193.59 //
ity antardhigatā devās $ tuṣṭuvus te praharṣitāḥ &
cāṇūreṇa ciraṃ kālaṃ % krīḍitvā madhusūdanaḥ // BrP_193.60 //
utpāṭya bhrāmayām āsa $ tadvadhāya kṛtodyamaḥ &
bhrāmayitvā śataguṇaṃ % daityamallam amitrajit // BrP_193.61 //
bhūmāv āsphoṭayām āsa $ gagane gatajīvitam &
bhūmāv āsphoṭitas tena % cāṇūraḥ śatadhā bhavan // BrP_193.62 //
raktasrāvamahāpaṅkāṃ $ cakāra sa tadā bhuvam &
baladevas tu tatkālaṃ % muṣṭikena mahābalaḥ // BrP_193.63 //
yuyudhe daityamallena $ cāṇūreṇa yathā hariḥ &
so 'py enaṃ muṣṭinā mūrdhni % vakṣasy āhatya jānunā // BrP_193.64 //
pātayitvā dharāpṛṣṭhe $ niṣpipeṣa gatāyuṣam &
kṛṣṇas tośalakaṃ bhūyo % mallarājaṃ mahābalam // BrP_193.65 //
vāmamuṣṭiprahāreṇa $ pātayām āsa bhūtale &
cāṇūre nihate malle % muṣṭike ca nipātite // BrP_193.66 //
nīte kṣayaṃ tośalake $ sarve mallāḥ pradudruvuḥ &
vavalgatus tadā raṅge % kṛṣṇasaṃkarṣaṇāv ubhau // BrP_193.67 //
samānavayaso gopān $ balād ākṛṣya harṣitau &
kaṃso 'pi koparaktākṣaḥ % prāhoccair vyāyatān narān // BrP_193.68 //
gopāv etau samājaughān $ niṣkramyetāṃ balād itaḥ &
nando 'pi gṛhyatāṃ pāpo % nigaḍair āśu badhyatām // BrP_193.69 //
avṛddhārheṇa daṇḍena $ vasudevo 'pi vadhyatām &
valganti gopāḥ kṛṣṇena % ye ceme sahitāḥ punaḥ // BrP_193.70 //
gāvo hriyantām eṣāṃ ca $ yac cāsti vasu kiṃcana &
evam ājñāpayantaṃ taṃ % prahasya madhusūdanaḥ // BrP_193.71 //
utpatyāruhya tanmañcaṃ $ kaṃsaṃ jagrāha vegitaḥ &
keśeṣv ākṛṣya vigalat- % kirīṭam avanītale // BrP_193.72 //
sa kaṃsaṃ pātayām āsa $ tasyopari papāta ca &
niḥśeṣajagadādhāra- % guruṇā patatopari // BrP_193.73 //
kṛṣṇena tyājitaḥ prāṇānn $ ugrasenātmajo nṛpaḥ &
mṛtasya keśeṣu tadā % gṛhītvā madhusūdanaḥ // BrP_193.74 //
cakarṣa dehaṃ kaṃsasya $ raṅgamadhye mahābalaḥ &
gauraveṇātimahatā % paripātena kṛṣyatā // BrP_193.75 //
kṛtā kaṃsasya dehena $ vegitena mahātmanā &
kaṃse gṛhīte kṛṣṇena % tadbhrātābhyāgato ruṣā // BrP_193.76 //
sunāmā balabhadreṇa $ līlayaiva nipātitaḥ &
tato hāhākṛtaṃ sarvam % āsīt tad raṅgamaṇḍalam // BrP_193.77 //
avajñayā hataṃ dṛṣṭvā $ kṛṣṇena mathureśvaram &
kṛṣṇo 'pi vasudevasya % pādau jagrāha satvaram // BrP_193.78 //
devakyāś ca mahābāhur $ baladevasahāyavān &
utthāpya vasudevas tu % devakī ca janārdanam \
smṛtajanmoktavacanau # tāv eva praṇatau sthitau // BrP_193.79 //
{vasudeva uvāca: }
prasīda devadeveśa $ devānāṃ pravara prabho &
tathāvayoḥ prasādena % kṛtābhyuddhāra keśava // BrP_193.80 //
ārādhito yad bhagavān $ avatīrṇo gṛhe mama &
durvṛttanidhanārthāya % tena naḥ pāvitaṃ kulam // BrP_193.81 //
tvam antaḥ sarvabhūtānāṃ $ sarvabhūteṣv avasthitaḥ &
vartate ca samastātmaṃs % tvatto bhūtabhaviṣyatī // BrP_193.82 //
yajñe tvam ijyase 'cintya $ sarvadevamayācyuta &
tvam eva yajño yajvā ca % yajñānāṃ parameśvara // BrP_193.83 //
sāpahnavaṃ mama mano $ yad etat tvayi jāyate &
devakyāś cātmaja prītyā % tad atyantaviḍambanā // BrP_193.84 //
tvaṃ kartā sarvabhūtānām $ anādinidhano bhavān &
kva ca me mānuṣasyaiṣā % jihvā putreti vakṣyati // BrP_193.85 //
jagad etaj jagannātha $ saṃbhūtam akhilaṃ yataḥ &
kayā yuktyā vinā māyāṃ % so 'smattaḥ saṃbhaviṣyati // BrP_193.86 //
yasmin pratiṣṭhitaṃ sarvaṃ $ jagat sthāvarajaṅgamam &
sa koṣṭhotsaṅgaśayano % manuṣyāj jāyate katham // BrP_193.87 //
sa tvaṃ prasīda parameśvara pāhi viśvam BrP_193.88a
aṃśāvatārakaraṇair na mamāsi putraḥ BrP_193.88b
ābrahmapādapamayaṃ jagad īśa sarvaṃ BrP_193.88c
citte vimohayasi kiṃ parameśvarātman BrP_193.88d
māyāvimohitadṛśā tanayo mameti BrP_193.89a
kaṃsād bhayaṃ kṛtavatā tu mayātitīvram BrP_193.89b
nīto 'si gokulam arātibhayākulasya BrP_193.89c
vṛddhiṃ gato 'si mama caiva gavām adhīśa BrP_193.89d
karmāṇi rudramarudaśviśatakratūnāṃ BrP_193.90a
sādhyāni yāni na bhavanti nirīkṣitāni BrP_193.90b
tvaṃ viṣṇur īśajagatām upakārahetoḥ BrP_193.90c
prāpto 'si naḥ parigataḥ paramo vimohaḥ BrP_193.90d
{vyāsa uvāca: }
tau samutpannavijñānau $ bhagavatkarmadarśanāt &
devakīvasudevau tu % dṛṣṭvā māyāṃ punar hariḥ // BrP_194.1 //
mohāya yaducakrasya $ vitatāna sa vaiṣṇavīm &
uvāca cāmba bhos tāta % cirād utkaṇṭhitena tu // BrP_194.2 //
bhavantau kaṃsabhītena $ dṛṣṭau saṃkarṣaṇena ca &
kurvatāṃ yāti yaḥ kālo % mātāpitror apūjanam // BrP_194.3 //
sa vṛthā kleśakārī vai $ sādhūnām upajāyate &
gurudevadvijātīnāṃ % mātāpitroś ca pūjanam // BrP_194.4 //
kurvataḥ saphalaṃ janma $ dehinas tāta jāyate &
tat kṣantavyam idaṃ sarvam % atikramakṛtaṃ pitaḥ \
kaṃsavīryapratāpābhyām # āvayoḥ paravaśyayoḥ // BrP_194.5 //
{vyāsa uvāca: }
ity uktvātha praṇamyobhau $ yaduvṛddhān anukramāt &
pādānatibhiḥ sasnehaṃ % cakratuḥ pauramānasam // BrP_194.6 //
kaṃsapatnyas tataḥ kaṃsaṃ $ parivārya hataṃ bhuvi &
vilepur mātaraś cāsya % śokaduḥkhapariplutāḥ // BrP_194.7 //
bahuprakāram asvasthāḥ $ paścāttāpāturā hariḥ &
tāḥ samāśvāsayām āsa % svayam asrāvilekṣaṇaḥ // BrP_194.8 //
ugrasenaṃ tato bandhān $ mumoca madhusūdanaḥ &
abhyaṣiñcat tathaivainaṃ % nijarājye hatātmajam // BrP_194.9 //
rājye 'bhiṣiktaḥ kṛṣṇena $ yadusiṃhaḥ sutasya saḥ &
cakāra pretakāryāṇi % ye cānye tatra ghātitāḥ // BrP_194.10 //
kṛtordhvadaihikaṃ cainaṃ $ siṃhāsanagataṃ hariḥ &
uvācājñāpaya vibho % yat kāryam aviśaṅkayā // BrP_194.11 //
yayātiśāpād vaṃśo 'yam $ arājyārho 'pi sāṃpratam &
mayi bhṛtye sthite devān % ājñāpayatu kiṃ nṛpaiḥ // BrP_194.12 //
ity uktvā cograsenaṃ tu $ vāyuṃ prati jagāda ha &
nṛvācā caiva bhagavān % keśavaḥ kāryamānuṣaḥ // BrP_194.13 //
{śrīkṛṣṇa uvāca: }
gacchendraṃ brūhi vāyo tvam $ alaṃ garveṇa vāsava &
dīyatām ugrasenāya % sudharmā bhavatā sabhā // BrP_194.14 //
kṛṣṇo bravīti rājārham $ etad ratnam anuttamam &
sudharmākhyā sabhā yuktam % asyāṃ yadubhir āsitum // BrP_194.15 //
{vyāsa uvāca: }
ity uktaḥ pavano gatvā $ sarvam āha śacīpatim &
dadau so 'pi sudharmākhyāṃ % sabhāṃ vāyoḥ puraṃdaraḥ // BrP_194.16 //
vāyunā cāhṛtāṃ divyāṃ $ te sabhāṃ yadupuṃgavāḥ &
bubhujuḥ sarvaratnāḍhyāṃ % govindabhujasaṃśrayāḥ // BrP_194.17 //
viditākhilavijñānau $ sarvajñānamayāv api &
śiṣyācāryakramaṃ vīrau % khyāpayantau yadūttamau // BrP_194.18 //
tataḥ sāṃdīpaniṃ kāśyam $ avantipuravāsinam &
astrārthaṃ jagmatur vīrau % baladevajanārdanau // BrP_194.19 //
tasya śiṣyatvam abhyetya $ guruvṛttiparau hi tau &
darśayāṃ cakratur vīrāv % ācāram akhile jane // BrP_194.20 //
sarahasyaṃ dhanurvedaṃ $ sasaṃgraham adhīyatām &
ahorātraiś catuḥṣaṣṭyā % tad adbhutam abhūd dvijāḥ // BrP_194.21 //
sāṃdīpanir asaṃbhāvyaṃ $ tayoḥ karmātimānuṣam &
vicintya tau tadā mene % prāptau candradivākarau // BrP_194.22 //
astragrāmam aśeṣaṃ ca $ proktamātram avāpya tau &
ūcatur vriyatāṃ yā te % dātavyā gurudakṣiṇā // BrP_194.23 //
so 'py atīndriyam ālokya $ tayoḥ karma mahāmatiḥ &
ayācata mṛtaṃ putraṃ % prabhāse lavaṇārṇave // BrP_194.24 //
gṛhītāstrau tatas tau tu $ gatvā taṃ lavaṇodadhim &
ūcutuś ca guroḥ putro % dīyatām iti sāgaram // BrP_194.25 //
kṛtāñjalipuṭaś cābdhis $ tāv atha dvijasattamāḥ &
uvāca na mayā putro % hṛtaḥ sāṃdīpaner iti // BrP_194.26 //
daityaḥ pañcajano nāma $ śaṅkharūpaḥ sa bālakam &
jagrāha so 'sti salile % mamaivāsurasūdana // BrP_194.27 //
ity ukto 'ntar jalaṃ gatvā $ hatvā pañcajanaṃ tathā &
kṛṣṇo jagrāha tasyāsthi- % prabhavaṃ śaṅkham uttamam // BrP_194.28 //
yasya nādena daityānāṃ $ balahāniḥ prajāyate &
devānāṃ vardhate tejo % yāty adharmaś ca saṃkṣayam // BrP_194.29 //
taṃ pāñcajanyam āpūrya $ gatvā yamapurīṃ hariḥ &
baladevaś ca balavāñ % jitvā vaivasvataṃ yamam // BrP_194.30 //
taṃ bālaṃ yātanāsaṃsthaṃ $ yathāpūrvaśarīriṇam &
pitre pradattavān kṛṣṇo % balaś ca balināṃ varaḥ // BrP_194.31 //
mathurāṃ ca punaḥ prāptāv $ ugrasenena pālitām &
prahṛṣṭapuruṣastrīkāv % ubhau rāmajanārdanau // BrP_194.32 //
{vyāsa uvāca: }
jarāsaṃdhasute kaṃsa $ upayeme mahābalaḥ &
astiḥ prāptiś ca bho viprās % tayor bhartṛhaṇaṃ harim // BrP_195.1 //
mahābalaparīvāro $ māgadhādhipatir balī &
hantum abhyāyayau kopāj % jarāsaṃdhaḥ sayādavam // BrP_195.2 //
upetya mathurāṃ so 'tha $ rurodha magadheśvaraḥ &
akṣauhiṇībhiḥ sainyasya % trayoviṃśatibhir vṛtaḥ // BrP_195.3 //
niṣkramyālpaparīvārāv $ ubhau rāmajanārdanau &
yuyudhāte samaṃ tasya % balinau balisainikaiḥ // BrP_195.4 //
tato balaś ca kṛṣṇaś ca $ matiṃ cakre mahābalaḥ &
āyudhānāṃ purāṇānām % ādāne munisattamāḥ // BrP_195.5 //
anantaraṃ cakraśārṅge $ tūṇau cāpy akṣayau śaraiḥ &
ākāśād āgatau vīrau % tadā kaumodakī gadā // BrP_195.6 //
halaṃ ca balabhadrasya $ gaganād āgamat karam &
balasyābhimataṃ viprāḥ % sunandaṃ muśalaṃ tathā // BrP_195.7 //
tato yuddhe parājitya $ svasainyaṃ magadhādhipam &
purīṃ viviśatur vīrāv % ubhau rāmajanārdanau // BrP_195.8 //
jite tasmin sudurvṛtte $ jarāsaṃdhe dvijottamāḥ &
jīvamāne gate tatra % kṛṣṇo mene na taṃ jitam // BrP_195.9 //
punar apy ājagāmātha $ jarāsaṃdho balānvitaḥ &
jitaś ca rāmakṛṣṇābhyām % apakṛtya dvijottamāḥ // BrP_195.10 //
daśa cāṣṭau ca saṃgrāmān $ evam atyantadurmadaḥ &
yadubhir māgadho rājā % cakre kṛṣṇapurogamaiḥ // BrP_195.11 //
sarveṣv eva ca yuddheṣu $ yadubhiḥ sa parājitaḥ &
apakrānto jarāsaṃdhaḥ % svalpasainyair balādhikaḥ // BrP_195.12 //
tad balaṃ yādavānāṃ vai $ rakṣitaṃ yad anekaśaḥ &
tat tu saṃnidhimāhātmyaṃ % viṣṇor aṃśasya cakriṇaḥ // BrP_195.13 //
manuṣyadharmaśīlasya $ līlā sā jagataḥ pateḥ &
astrāṇy anekarūpāṇi % yad arātiṣu muñcati // BrP_195.14 //
manasaiva jagatsṛṣṭi- $ saṃhāraṃ tu karoti yaḥ &
tasyāripakṣakṣapaṇe % kiyān udyamavistaraḥ // BrP_195.15 //
tathāpi ca manuṣyāṇāṃ $ dharmas tadanuvartanam &
kurvan balavatā saṃdhiṃ % hīnair yuddhaṃ karoty asau // BrP_195.16 //
sāma copapradānaṃ ca $ tathā bhedaṃ ca darśayan &
karoti daṇḍapātaṃ ca % kvacid eva palāyanam // BrP_195.17 //
manuṣyadehināṃ ceṣṭām $ ity evam anuvartate &
līlā jagatpates tasya % cchandataḥ saṃpravartate // BrP_195.18 //
{vyāsa uvāca: }
gārgyaṃ goṣṭhe dvijo śyālaḥ $ ṣaṇḍha ity uktavān dvijāḥ &
yadūnāṃ saṃnidhau sarve % jahasur yādavās tadā // BrP_196.1 //
tataḥ kopasamāviṣṭo $ dakṣiṇāpatham etya saḥ &
sutam icchaṃs tapas tepe % yaducakrabhayāvaham // BrP_196.2 //
ārādhayan mahādevaṃ $ so 'yaś cūrṇam abhakṣayat &
dadau varaṃ ca tuṣṭo 'sau % varṣe dvādaśake haraḥ // BrP_196.3 //
saṃbhāvayām āsa sa taṃ $ yavaneśo hy anātmajam &
tadyoṣitsaṃgamāc cāsya % putro 'bhūd alisaprabhaḥ // BrP_196.4 //
taṃ kālayavanaṃ nāma $ rājye sve yavaneśvaraḥ &
abhiṣicya vanaṃ yāto % vajrāgrakaṭhinorasam // BrP_196.5 //
sa tu vīryamadonmattaḥ $ pṛthivyāṃ balino nṛpān &
papraccha nāradaś cāsmai % kathayām āsa yādavān // BrP_196.6 //
mlecchakoṭisahasrāṇāṃ $ sahasraiḥ so 'pi saṃvṛtaḥ &
gajāśvarathasaṃpannaiś % cakāra paramodyamam // BrP_196.7 //
prayayau cātavacchinnaiḥ $ prayāṇaiḥ sa dine dine &
yādavān prati sāmarṣo % munayo mathurāṃ purīm // BrP_196.8 //
kṛṣṇo 'pi cintayām āsa $ kṣapitaṃ yādavaṃ balam &
yavanena samālokya % māgadhaḥ saṃprayāsyati // BrP_196.9 //
māgadhasya balaṃ kṣīṇaṃ $ sa kālayavano balī &
hantā tad idam āyātaṃ % yadūnāṃ vyasanaṃ dvidhā // BrP_196.10 //
tasmād durgaṃ kariṣyāmi $ yadūnām atidurjayam &
striyo 'pi yatra yudhyeyuḥ % kiṃ punar vṛṣṇiyādavāḥ // BrP_196.11 //
mayi matte pramatte vā $ supte pravasite 'pi vā &
yādavābhibhavaṃ duṣṭā % mā kurvan vairiṇo 'dhikam // BrP_196.12 //
iti saṃcintya govindo $ yojanāni mahodadhim &
yayāce dvādaśa purīṃ % dvārakāṃ tatra nirmame // BrP_196.13 //
mahodyānāṃ mahāvaprāṃ $ taḍāgaśataśobhitām &
prākāraśatasaṃbādhām % indrasyevāmarāvatīm // BrP_196.14 //
mathurāvāsinaṃ lokaṃ $ tatrānīya janārdanaḥ &
āsanne kālayavane % mathurāṃ ca svayaṃ yayau // BrP_196.15 //
bahir āvāsite sainye $ mathurāyā nirāyudhaḥ &
nirjagāma sa govindo % dadarśa yavanaś ca tam // BrP_196.16 //
sa jñātvā vāsudevaṃ taṃ $ bāhupraharaṇo nṛpaḥ &
anuyāto mahāyogi- % cetobhiḥ prāpyate na yaḥ // BrP_196.17 //
tenānuyātaḥ kṛṣṇo 'pi $ praviveśa mahāguhām &
yatra śete mahāvīryo % mucukundo nareśvaraḥ // BrP_196.18 //
so 'pi praviṣṭo yavano $ dṛṣṭvā śayyāgataṃ naram &
pādena tāḍayām āsa % kṛṣṇaṃ matvā sa durmatiḥ // BrP_196.19 //
dṛṣṭamātraś ca tenāsau $ jajvāla yavano 'gninā &
tatkrodhajena munayo % bhasmībhūtaś ca tatkṣaṇāt // BrP_196.20 //
sa hi devāsure yuddhe $ gatvā jitvā mahāsurān &
nidrārtaḥ sumahākālaṃ % nidrāṃ vavre varaṃ surān // BrP_196.21 //
proktaś ca devaiḥ saṃsuptaṃ $ yas tvām utthāpayiṣyati &
dehajenāgninā sadyaḥ % sa tu bhasmībhaviṣyati // BrP_196.22 //
evaṃ dagdhvā sa taṃ pāpaṃ $ dṛṣṭvā ca madhusūdanam &
kas tvam ity āha so 'py āha % jāto 'haṃ śaśinaḥ kule // BrP_196.23 //
vasudevasya tanayo $ yaduvaṃśasamudbhavaḥ &
mucukundo 'pi tac chrutvā % vṛddhagārgyavacaḥ smaran // BrP_196.24 //
saṃsmṛtya praṇipatyainaṃ $ sarvaṃ sarveśvaraṃ harim &
prāha jñāto bhavān viṣṇor % aṃśas tvaṃ parameśvaraḥ // BrP_196.25 //
purā gārgyeṇa kathitam $ aṣṭāviṃśatime yuge &
dvāparānte harer janma % yaduvaṃśe bhaviṣyati // BrP_196.26 //
sa tvaṃ prāpto na saṃdeho $ martyānām upakārakṛt &
tathā hi sumahat tejo % nālaṃ soḍhum ahaṃ tava // BrP_196.27 //
tathā hi sumahāmbhoda- $ dhvanidhīrataraṃ tataḥ &
vākyaṃ tam iti hovāca % yuṣmatpādasulālitam // BrP_196.28 //
devāsure mahāyuddhe $ daityāś ca sumahābhaṭāḥ &
na śekus te mahat tejas % tat tejo na sahāmy aham // BrP_196.29 //
saṃsārapatitasyaiko $ jantos tvaṃ śaraṇaṃ param &
saṃprasīda prapannārti- % hartā hara mamāśubham // BrP_196.30 //
tvaṃ payonidhayaḥ śailāḥ $ saritaś ca vanāni ca &
medinī gaganaṃ vāyur % āpo 'gnis tvaṃ tathā pumān // BrP_196.31 //
puṃsaḥ parataraṃ sarvaṃ $ vyāpya janma vikalpavat &
śabdādihīnam ajaraṃ % vṛddhikṣayavivarjitam // BrP_196.32 //
tvatto 'marās tu pitaro $ yakṣagandharvarākṣasāḥ &
siddhāś cāpsarasas tvatto % manuṣyāḥ paśavaḥ khagāḥ // BrP_196.33 //
sarīsṛpā mṛgāḥ sarve $ tvattaś caiva mahīruhāḥ &
yac ca bhūtaṃ bhaviṣyad vā % kiṃcid atra carācare // BrP_196.34 //
amūrtaṃ mūrtam athavā $ sthūlaṃ sūkṣmataraṃ tathā &
tat sarvaṃ tvaṃ jagatkartar % nāsti kiṃcit tvayā vinā // BrP_196.35 //
mayā saṃsāracakre 'smin $ bhramatā bhagavan sadā &
tāpatrayābhibhūtena % na prāptā nirvṛtiḥ kvacit // BrP_196.36 //
duḥkhāny eva sukhānīti $ mṛgatṛṣṇājalāśayaḥ &
mayā nātha gṛhītāni % tāni tāpāya me 'bhavan // BrP_196.37 //
rājyam urvī balaṃ kośo $ mitrapakṣas tathātmajāḥ &
bhāryā bhṛtyajanā ye ca % śabdādyā viṣayāḥ prabho // BrP_196.38 //
sukhabuddhyā mayā sarvaṃ $ gṛhītam idam avyaya &
pariṇāme ca deveśa % tāpātmakam abhūn mama // BrP_196.39 //
devalokagatiṃ prāpto $ nātha devagaṇo 'pi hi &
mattaḥ sāhāyyakāmo 'bhūc % chāśvatī kutra nirvṛtiḥ // BrP_196.40 //
tvām anārādhya jagatāṃ $ sarveṣāṃ prabhavāspadam &
śāśvatī prāpyate kena % parameśvara nirvṛtiḥ // BrP_196.41 //
tvanmāyāmūḍhamanaso $ janmamṛtyujarādikān &
avāpya pāpān paśyanti % pretarājānam antarā // BrP_196.42 //
tataḥ pāśaśatair baddhā $ narakeṣv atidāruṇam &
prāpnuvanti mahad duḥkhaṃ % viśvarūpam idaṃ tava // BrP_196.43 //
aham atyantaviṣayī $ mohitas tava māyayā &
mamatvāgādhagartānte % bhramāmi parameśvara // BrP_196.44 //
so 'haṃ tvāṃ śaraṇam apāram īśam īḍyaṃ BrP_196.45a
saṃprāptaḥ paramapadaṃ yato na kiṃcit BrP_196.45b
saṃsāraśramaparitāpataptacetā BrP_196.45c
nirviṇṇe pariṇatadhāmni sābhilāṣaḥ BrP_196.45d
{vyāsa uvāca: }
itthaṃ stutas tadā tena $ mucukundena dhīmatā &
prāheśaḥ sarvabhūtānām % anādinidhano hariḥ // BrP_197.1 //
{śrīkṛṣṇa uvāca: }
yathābhivāñchitāṃl lokān $ divyān gaccha nareśvara &
avyāhataparaiśvaryo % matprasādopabṛṃhitaḥ // BrP_197.2 //
bhuktvā divyān mahābhogān $ bhaviṣyasi mahākule &
jātismaro matprasādāt % tato mokṣam avāpsyasi // BrP_197.3 //
{vyāsa uvāca: }
ity uktaḥ praṇipatyeśaṃ $ jagatām acyutaṃ nṛpaḥ &
guhāmukhād viniṣkrānto % dadṛśe so 'lpakān narān // BrP_197.4 //
tataḥ kaliyugaṃ jñātvā $ prāptaṃ taptuṃ tato nṛpaḥ &
naranārāyaṇasthānaṃ % prayayau gandhamādanam // BrP_197.5 //
kṛṣṇo 'pi ghātayitvārim $ upāyena hi tadbalam &
jagrāha mathurām etya % hastyaśvasyandanojjvalam // BrP_197.6 //
ānīya cograsenāya $ dvāravatyāṃ nyavedayat &
parābhibhavaniḥśaṅkaṃ % babhūva ca yadoḥ kulam // BrP_197.7 //
baladevo 'pi viprendrāḥ $ praśāntākhilavigrahaḥ &
jñātidarśanasotkaṇṭhaḥ % prayayau nandagokulam // BrP_197.8 //
tato gopāś ca gopyaś ca $ yathāpūrvam amitrajit &
tathaivābhyavadat premṇā % bahumānapuraḥsaram // BrP_197.9 //
kaiś cāpi saṃpariṣvaktaḥ $ kāṃścit sa pariṣasvaje &
hāsaṃ cakre samaṃ kaiścid % gopagopījanais tathā // BrP_197.10 //
priyāṇy anekāny avadan $ gopās tatra halāyudham &
gopyaś ca premamuditāḥ % procuḥ serṣyam athāparāḥ // BrP_197.11 //
gopyaḥ papracchur aparā $ nāgarījanavallabhaḥ &
kaccid āste sukhaṃ kṛṣṇaś % calatpremarasākulaḥ // BrP_197.12 //
asmacceṣṭopahasanaṃ $ na kaccit purayoṣitām &
saubhāgyamānam adhikaṃ % karoti kṣaṇasauhṛdaḥ // BrP_197.13 //
kaccit smarati naḥ kṛṣṇo $ gītānugamanaṃ kṛtam &
apy asau mātaraṃ draṣṭuṃ % sakṛd apy āgamiṣyati // BrP_197.14 //
athavā kiṃ tadālāpaiḥ $ kriyantām aparāḥ kathāḥ &
yad asmābhir vinā tena % vināsmākaṃ bhaviṣyati // BrP_197.15 //
pitā mātā tathā bhrātā $ bhartā bandhujanaś ca kaḥ &
na tyaktas tatkṛte śmābhir % akṛtajñas tato hi saḥ // BrP_197.16 //
tathāpi kaccid ātmīyam $ ihāgamanasaṃśrayam &
karoti kṛṣṇo vaktavyaṃ % bhavatā vacanāmṛtam // BrP_197.17 //
dāmodaro 'sau govindaḥ $ purastrīsaktamānasaḥ &
apetaprītir asmāsu % durdarśaḥ pratibhāti naḥ // BrP_197.18 //
{vyāsa uvāca: }
āmantritaḥ sa kṛṣṇeti $ punar dāmodareti ca &
jahasuḥ susvaraṃ gopyo % hariṇā kṛṣṭacetasaḥ // BrP_197.19 //
saṃdeśaiḥ saumyamadhuraiḥ $ premagarbhair agarvitaiḥ &
rāmeṇāśvāsitā gopyaḥ % kṛṣṇasyātimadhusvaraiḥ // BrP_197.20 //
gopaiś ca pūrvavad rāmaḥ $ parihāsamanoharaiḥ &
kathāś cakāra premṇā ca % saha tair vrajabhūmiṣu // BrP_197.21 //
{vyāsa uvāca: }
vane viharatas tasya $ saha gopair mahātmanaḥ &
mānuṣacchadmarūpasya % śeṣasya dharaṇībhṛtaḥ // BrP_198.1 //
niṣpāditorukāryasya $ kāryeṇaivāvatāriṇaḥ &
upabhogārtham atyarthaṃ % varuṇaḥ prāha vāruṇīm // BrP_198.2 //
{varuṇa uvāca: }
abhīṣṭāṃ sarvadā hy asya $ madire tvaṃ mahaujasaḥ &
anantasyopabhogāya % tasya gaccha mude śubhe // BrP_198.3 //
{vyāsa uvāca: }
ity uktā vāruṇī tena $ saṃnidhānam athākarot &
vṛndāvanataṭotpanna- % kadambatarukoṭare // BrP_198.4 //
vicaran baladevo 'pi $ madirāgandham uddhatam &
āghrāya madirāharṣam % avāpātha purātanam // BrP_198.5 //
tataḥ kadambāt sahasā $ madyadhārāṃ sa lāṅgalī &
patantīṃ vīkṣya munayaḥ % prayayau paramāṃ mudam // BrP_198.6 //
papau ca gopagopībhiḥ $ samaveto mudānvitaḥ &
upagīyamāno lalitaṃ % gītavādyaviśāradaiḥ // BrP_198.7 //
śramato 'tyantagharmāmbhaḥ- $ kaṇikāmauktikojjvalaḥ &
āgaccha yamune snātum % icchāmīty āha vihvalaḥ // BrP_198.8 //
tasya vācaṃ nadī sā tu $ mattoktām avamanya vai &
nājagāma tataḥ kruddho % halaṃ jagrāha lāṅgalī // BrP_198.9 //
gṛhītvā tāṃ taṭenaiva $ cakarṣa madavihvalaḥ &
pāpe nāyāsi nāyāsi % gamyatām icchayānyataḥ // BrP_198.10 //
sā kṛṣṭā tena sahasā $ mārgaṃ saṃtyajya nimnagā &
yatrāste baladevo 'sau % plāvayām āsa tad vanam // BrP_198.11 //
śarīriṇī tathopetya $ trāsavihvalalocanā &
prasīdety abravīd rāmaṃ % muñca māṃ muśalāyudha // BrP_198.12 //
so 'bravīd avajānāsi $ mama śauryabalaṃ yadi &
so 'haṃ tvāṃ halapātena % nayiṣyāmi sahasradhā // BrP_198.13 //
{vyāsa uvāca: }
ity uktayātisaṃtrastas $ tayā nadyā prasāditaḥ &
bhūbhāge plāvite tatra % mumoca yamunāṃ balaḥ // BrP_198.14 //
tataḥ snātasya vai kāntir $ ājagāma mahāvane &
avataṃsotpalaṃ cāru % gṛhītvaikaṃ ca kuṇḍalam // BrP_198.15 //
varuṇaprahitāṃ cāsmai $ mālām amlānapaṅkajām &
samudrārhe tathā vastre % nīle lakṣmīr ayacchata // BrP_198.16 //
kṛtāvataṃsaḥ sa tadā $ cārukuṇḍalabhūṣitaḥ &
nīlāmbaradharaḥ sragvī % śuśubhe kāntisaṃyutaḥ // BrP_198.17 //
itthaṃ vibhūṣito reme $ tatra rāmas tadā vraje &
māsadvayena yātaś ca % punaḥ sa mathurāṃ purīm // BrP_198.18 //
revatīṃ caiva tanayāṃ $ raivatasya mahīpateḥ &
upayeme balas tasyāṃ % jajñāte niśaṭholmukau // BrP_198.19 //
{vyāsa uvāca: }
bhīṣmakaḥ kuṇḍine rājā $ vidarbhaviṣaye 'bhavat &
rukmiṇī tasya duhitā % rukmī caiva suto dvijāḥ // BrP_199.1 //
rukmiṇīṃ cakame kṛṣṇaḥ $ sā ca taṃ cāruhāsinī &
na dadau yācate caināṃ % rukmī dveṣeṇa cakriṇe // BrP_199.2 //
dadau sa śiśupālāya $ jarāsaṃdhapracoditaḥ &
bhīṣmako rukmiṇā sārdhaṃ % rukmiṇīm uruvikramaḥ // BrP_199.3 //
vivāhārthaṃ tataḥ sarve $ jarāsaṃdhamukhā nṛpāḥ &
bhīṣmakasya puraṃ jagmuḥ % śiśupālaś ca kuṇḍinam // BrP_199.4 //
kṛṣṇo 'pi balabhadrādyair $ yadubhiḥ parivāritaḥ &
prayayau kuṇḍinaṃ draṣṭuṃ % vivāhaṃ caidyabhūpateḥ // BrP_199.5 //
śvobhāvini vivāhe tu $ tāṃ kanyāṃ hṛtavān hariḥ &
vipakṣabhāvam āsādya % rāmādyeṣv eva bandhuṣu // BrP_199.6 //
tataś ca pauṇḍrakaḥ śrīmān $ dantavaktro vidūrathaḥ &
śiśupālo jarāsaṃdhaḥ % śālvādyāś ca mahībhṛtaḥ // BrP_199.7 //
kupitās te hariṃ hantuṃ $ cakrur udyogam uttamam &
nirjitāś ca samāgamya % rāmādyair yadupuṃgavaiḥ // BrP_199.8 //
kuṇḍinaṃ na pravekṣyāmi $ ahatvā yudhi keśavam &
kṛtvā pratijñāṃ rukmī ca % hantuṃ kṛṣṇam abhidrutaḥ // BrP_199.9 //
hatvā balaṃ sa nāgāśva- $ pattisyandanasaṃkulam &
nirjitaḥ pātitaś corvyāṃ % līlayaiva sa cakriṇā // BrP_199.10 //
nirjitya rukmiṇaṃ samyag $ upayeme sa rukmiṇīm &
rākṣasena vidhānena % saṃprāpto madhusūdanaḥ // BrP_199.11 //
tasyāṃ jajñe ca pradyumno $ madanāṃśaḥ sa vīryavān &
jahāra śambaro yaṃ vai % yo jaghāna ca śambaram // BrP_199.12 //
{munaya ūcuḥ: }
śambareṇa hṛto vīraḥ $ pradyumnaḥ sa kathaṃ punaḥ &
śambaraś ca mahāvīryaḥ % pradyumnena kathaṃ hataḥ // BrP_200.1 //
{vyāsa uvāca: }
ṣaṣṭhe 'hni jātamātre tu $ pradyumnaṃ sūtikāgṛhāt &
mamaiṣa hanteti dvijā % hṛtavān kālaśambaraḥ // BrP_200.2 //
nītvā cikṣepa caivainaṃ $ grāho 'gre lavaṇārṇave &
kallolajanitāvarte % sughore makarālaye // BrP_200.3 //
patitaṃ caiva tatraiko $ matsyo jagrāha bālakam &
na mamāra ca tasyāpi % jaṭharānaladīpitaḥ // BrP_200.4 //
matsyabandhaiś ca matsyo 'sau $ matsyair anyaiḥ saha dvijāḥ &
ghātito 'suravaryāya % śambarāya niveditaḥ // BrP_200.5 //
tasya māyāvatī nāma $ patnī sarvagṛheśvarī &
kārayām āsa sūdānām % ādhipatyam aninditā // BrP_200.6 //
dārite matsyajaṭhare $ dadṛśe sātiśobhanam &
kumāraṃ manmathataror % dagdhasya prathamāṅkuram // BrP_200.7 //
ko 'yaṃ katham ayaṃ matsya- $ jaṭhare samupāgataḥ &
ity evaṃ kautukāviṣṭāṃ % tāṃ tanvīṃ prāha nāradaḥ // BrP_200.8 //
{nārada uvāca: }
ayaṃ samastajagatāṃ $ sṛṣṭisaṃhārakāriṇā &
śambareṇa hṛtaḥ kṛṣṇa- % tanayaḥ sūtikāgṛhāt // BrP_200.9 //
kṣiptaḥ samudre matsyena $ nigīrṇas te vaśaṃ gataḥ &
nararatnam idaṃ subhru % viśrabdhā paripālaya // BrP_200.10 //
{vyāsa uvāca: }
nāradenaivam uktā sā $ pālayām āsa taṃ śiśum &
bālyād evātirāgeṇa % rūpātiśayamohitā // BrP_200.11 //
sa yadā yauvanābhoga- $ bhūṣito 'bhūd dvijottamāḥ &
sābhilāṣā tadā sā tu % babhūva gajagāminī // BrP_200.12 //
māyāvatī dadau cāsmai $ māyā sarvā mahātmane &
pradyumnāyātmabhūtāya % tannyastahṛdayekṣaṇā \
prasajjantīṃ tu tām āha # sa kārṣṇiḥ kamalalocanaḥ // BrP_200.13 //
{pradyumna uvāca: }
mātṛbhāvaṃ vihāyaiva $ kimarthaṃ vartase 'nyathā //* BrP_200.14 //
{vyāsa uvāca: }
sā cāsmai kathayām āsa $ na putras tvaṃ mameti vai &
tanayaṃ tvām ayaṃ viṣṇor % hṛtavān kālaśambaraḥ // BrP_200.15 //
kṣiptaḥ samudre matsyasya $ saṃprāpto jaṭharān mayā &
sā tu roditi te mātā % kāntādyāpy ativatsalā // BrP_200.16 //
{vyāsa uvāca: }
ity uktaḥ śambaraṃ yuddhe $ pradyumnaḥ sa samāhvayat &
krodhākulīkṛtamanā % yuyudhe ca mahābalaḥ // BrP_200.17 //
hatvā sainyam aśeṣaṃ tu $ tasya daityasya mādhaviḥ &
sapta māyā vyatikramya % māyāṃ saṃyuyuje 'ṣṭamīm // BrP_200.18 //
tayā jaghāna taṃ daityaṃ $ māyayā kālaśambaram &
utpatya ca tayā sārdham % ājagāma pituḥ puram // BrP_200.19 //
antaḥpure ca patitaṃ $ māyāvatyā samanvitam &
taṃ dṛṣṭvā hṛṣṭasaṃkalpā % babhūvuḥ kṛṣṇayoṣitaḥ \
rukmiṇī cābravīt premṇā # āsaktadṛṣṭir aninditā // BrP_200.20 //
{rukmiṇy uvāca: }
dhanyāyāḥ khalv ayaṃ putro $ vartate navayauvane &
asmin vayasi putro me % pradyumno yadi jīvati // BrP_200.21 //
sabhāgyā jananī vatsa $ tvayā kāpi vibhūṣitā &
athavā yādṛśaḥ sneho % mama yādṛg vapuś ca te \
harer apatyaṃ suvyaktaṃ # bhavān vatsa bhaviṣyati // BrP_200.22 //
{vyāsa uvāca: }
etasminn antare prāptaḥ $ saha kṛṣṇena nāradaḥ &
antaḥpuravarāṃ devīṃ % rukmiṇīṃ prāha harṣitaḥ // BrP_200.23 //
{śrīkṛṣṇa uvāca: }
eṣa te tanayaḥ subhru $ hatvā śambaram āgataḥ &
hṛto yenābhavat pūrvaṃ % putras te sūtikāgṛhāt // BrP_200.24 //
iyaṃ māyāvatī bhāryā $ tanayasyāsya te satī &
śambarasya na bhāryeyaṃ % śrūyatām atra kāraṇam // BrP_200.25 //
manmathe tu gate nāśaṃ $ tadudbhavaparāyaṇā &
śambaraṃ mohayām āsa % māyārūpeṇa rukmiṇi // BrP_200.26 //
vivāhādyupabhogeṣu $ rūpaṃ māyāmayaṃ śubham &
darśayām āsa daityasya % tasyeyaṃ madirekṣaṇā // BrP_200.27 //
kāmo 'vatīrṇaḥ putras te $ tasyeyaṃ dayitā ratiḥ &
viśaṅkā nātra kartavyā % snuṣeyaṃ tava śobhanā // BrP_200.28 //
{vyāsa uvāca: }
tato harṣasamāviṣṭau $ rukmiṇīkeśavau tadā &
nagarī ca samastā sā % sādhu sādhv ity abhāṣata // BrP_200.29 //
ciraṃ naṣṭena putreṇa $ saṃgatāṃ prekṣya rukmiṇīm &
avāpa vismayaṃ sarvo % dvāravatyāṃ janas tadā // BrP_200.30 //
{vyāsa uvāca: }
cārudeṣṇaṃ sudeṣṇaṃ ca $ cārudehaṃ ca śobhanam &
suṣeṇaṃ cāruguptaṃ ca % bhadracāruṃ tathāparam // BrP_201.1 //
cāruvindaṃ sucāruṃ ca $ cāruṃ ca balināṃ varam &
rukmiṇy ajanayat putrān % kanyāṃ cārumatīṃ tathā // BrP_201.2 //
anyāś ca bhāryāḥ kṛṣṇasya $ babhūvuḥ sapta śobhanāḥ &
kālindī mitravindā ca % satyā nāgnajitī tathā // BrP_201.3 //
devī jāmbavatī cāpi $ sadā tuṣṭā tu rohiṇī &
madrarājasutā cānyā % suśīlā śīlamaṇḍalā // BrP_201.4 //
sātrājitī satyabhāmā $ lakṣmaṇā cāruhāsinī &
ṣoḍaśātra sahasrāṇi % strīṇām anyāni cakriṇaḥ // BrP_201.5 //
pradyumno 'pi mahāvīryo $ rukmiṇas tanayāṃ śubhām &
svayaṃvarasthāṃ jagrāha % sāpi taṃ tanayaṃ hareḥ // BrP_201.6 //
tasyām asyābhavat putro $ mahābalaparākramaḥ &
aniruddho raṇe ruddho % vīryodadhir ariṃdamaḥ // BrP_201.7 //
tasyāpi rukmiṇaḥ pautrīṃ $ varayām āsa keśavaḥ &
dauhitrāya dadau rukmī % spardhayann api śauriṇā // BrP_201.8 //
tasyā vivāhe rāmādyā $ yādavā hariṇā saha &
rukmiṇo nagaraṃ jagmur % nāmnā bhojakaṭaṃ dvijāḥ // BrP_201.9 //
vivāhe tatra nirvṛtte $ prādyumneḥ sumahātmanaḥ &
kaliṅgarājapramukhā % rukmiṇaṃ vākyam abruvan // BrP_201.10 //
{kaliṅgādaya ūcuḥ: }
anakṣajño halī dyūte $ tathāsya vyasanaṃ mahat &
tan nayāmo balaṃ tasmād % dyūtenaiva mahādyute // BrP_201.11 //
{vyāsa uvāca: }
tatheti tān āha nṛpān $ rukmī balasamanvitaḥ &
sabhāyāṃ saha rāmeṇa % cakre dyūtaṃ ca vai tadā // BrP_201.12 //
sahasram ekaṃ niṣkāṇāṃ $ rukmiṇā vijito balaḥ &
dvitīye divase cānyat % sahasraṃ rukmiṇā jitaḥ // BrP_201.13 //
tato daśa sahasrāṇi $ niṣkāṇāṃ paṇam ādade &
balabhadraprapannāni % rukmī dyūtavidāṃ varaḥ // BrP_201.14 //
tato jahāsātha balaṃ $ kaliṅgādhipatir dvijāḥ &
dantān vidarśayan mūḍho % rukmī cāha madoddhataḥ // BrP_201.15 //
{rukmy uvāca: }
avidyo 'yaṃ mahādyūte $ balabhadraḥ parājitaḥ &
mṛṣaivākṣāvalepatvād % yo 'yaṃ mene 'kṣakovidam // BrP_201.16 //
dṛṣṭvā kaliṅgarājaṃ tu $ prakāśadaśanānanam &
rukmiṇaṃ cāpi durvākyaṃ % kopaṃ cakre halāyudhaḥ // BrP_201.17 //
{vyāsa uvāca: }
tataḥ kopaparītātmā $ niṣkakoṭiṃ halāyudhaḥ &
glahaṃ jagrāha rukmī ca % tatas tv akṣān apātayat // BrP_201.18 //
ajayad baladevo 'tha $ prāhoccais taṃ jitaṃ mayā &
mameti rukmī prāhoccair % alīkoktair alaṃ balam // BrP_201.19 //
tvayokto 'yaṃ glahaḥ satyaṃ $ na mamaiṣo 'numoditaḥ &
evaṃ tvayā ced vijitaṃ % na mayā vijitaṃ katham // BrP_201.20 //
tato 'ntarikṣe vāg uccaiḥ $ prāha gambhīranādinī &
baladevasya taṃ kopaṃ % vardhayantī mahātmanaḥ // BrP_201.21 //
{ākāśavāg uvāca: }
jitaṃ tu baladevena $ rukmiṇā bhāṣitaṃ mṛṣā &
anuktvā vacanaṃ kiṃcit % kṛtaṃ bhavati karmaṇā // BrP_201.22 //
{vyāsa uvāca: }
tato balaḥ samutthāya $ krodhasaṃraktalocanaḥ &
jaghānāṣṭāpadenaiva % rukmiṇaṃ sa mahābalaḥ // BrP_201.23 //
kaliṅgarājaṃ cādāya $ visphurantaṃ balād balaḥ &
babhañja dantān kupito % yaiḥ prakāśaṃ jahāsa saḥ // BrP_201.24 //
ākṛṣya ca mahāstambhaṃ $ jātarūpamayaṃ balaḥ &
jaghāna ye tatpakṣās tān % bhūbhṛtaḥ kupito balaḥ // BrP_201.25 //
tato hāhākṛtaṃ sarvaṃ $ palāyanaparaṃ dvijāḥ &
tad rājamaṇḍalaṃ sarvaṃ % babhūva kupite bale // BrP_201.26 //
balena nihataṃ śrutvā $ rukmiṇaṃ madhusūdanaḥ &
novāca vacanaṃ kiṃcid % rukmiṇībalayor bhayāt // BrP_201.27 //
tato 'niruddham ādāya $ kṛtodvāhaṃ dvijottamāḥ &
dvārakām ājagāmātha % yaducakraṃ sakeśavam // BrP_201.28 //
{vyāsa uvāca: }
dvāravatyāṃ tataḥ śauriṃ $ śakras tribhuvaneśvaraḥ &
ājagāmātha munayo % mattairāvatapṛṣṭhagaḥ // BrP_202.1 //
praviśya dvārakāṃ so 'tha $ samīpe ca hares tadā &
kathayām āsa daityasya % narakasya viceṣṭitam // BrP_202.2 //
{indra uvāca: }
tvayā nāthena devānāṃ $ manuṣyatve 'pi tiṣṭhatā &
praśamaṃ sarvaduḥkhāni % nītāni madhusūdana // BrP_202.3 //
tapasvijanarakṣāyai $ so 'riṣṭo dhenukas tathā &
pralambādyās tathā keśī % te sarve nihatās tvayā // BrP_202.4 //
kaṃsaḥ kuvalayāpīḍaḥ $ pūtanā bālaghātinī &
nāśaṃ nītās tvayā sarve % ye 'nye jagadupadravāḥ // BrP_202.5 //
yuṣmaddordaṇḍasaṃbuddhi- $ paritrāte jagattraye &
yajñe yajñahaviḥ prāśya % tṛptiṃ yānti divaukasaḥ // BrP_202.6 //
so 'haṃ sāṃpratam āyāto $ yannimittaṃ janārdana &
tac chrutvā tatpratīkāra- % prayatnaṃ kartum arhasi // BrP_202.7 //
bhaumo 'yaṃ narako nāma $ prāgjyotiṣapureśvaraḥ &
karoti sarvabhūtānām % apaghātam ariṃdama // BrP_202.8 //
devasiddhasurādīnāṃ $ nṛpāṇāṃ ca janārdana &
hatvā tu so 'suraḥ kanyā % rurodha nijamandire // BrP_202.9 //
chattraṃ yat salilasrāvi $ taj jahāra pracetasaḥ &
mandarasya tathā śṛṅgaṃ % hṛtavān maṇiparvatam // BrP_202.10 //
amṛtasrāviṇī divye $ mātur me 'mṛtakuṇḍale &
jahāra so 'suro 'dityā % vāñchaty airāvataṃ dvipam // BrP_202.11 //
durnītam etad govinda $ mayā tasya tavoditam &
yad atra pratikartavyaṃ % tat svayaṃ parimṛśyatām // BrP_202.12 //
{vyāsa uvāca: }
iti śrutvā smitaṃ kṛtvā $ bhagavān devakīsutaḥ &
gṛhītvā vāsavaṃ haste % samuttasthau varāsanāt // BrP_202.13 //
saṃcintitam upāruhya $ garuḍaṃ gaganecaram &
satyabhāmāṃ samāropya % yayau prāgjyotiṣaṃ puram // BrP_202.14 //
āruhyairāvataṃ nāgaṃ $ śakro 'pi tridaśālayam &
tato jagāma sumanāḥ % paśyatāṃ dvārakaukasām // BrP_202.15 //
prāgjyotiṣapurasyāsya $ samantāc chatayojanam &
ācitaṃ bhairavaiḥ pāśaiḥ % parasainyanivāraṇe // BrP_202.16 //
tāṃś ciccheda hariḥ pāśān $ kṣiptvā cakraṃ sudarśanam &
tato muraḥ samuttasthau % taṃ jaghāna ca keśavaḥ // BrP_202.17 //
muros tu tanayān sapta $ sahasrās tāṃs tato hariḥ &
cakradhārāgninirdagdhāṃś % cakāra śalabhān iva // BrP_202.18 //
hatvā muraṃ hayagrīvaṃ $ tathā pañcajanaṃ dvijāḥ &
prāgjyotiṣapuraṃ dhīmāṃs % tvarāvān samupādravat // BrP_202.19 //
narakenāsya tatrābhūn $ mahāsainyena saṃyugaḥ &
kṛṣṇasya yatra govindo % jaghne daityān sahasraśaḥ // BrP_202.20 //
śastrāstravarṣaṃ muñcantaṃ $ sa bhaumaṃ narakaṃ balī &
kṣiptvā cakraṃ dvidhā cakre % cakrī daiteyacakrahā // BrP_202.21 //
hate tu narake bhūmir $ gṛhītvāditikuṇḍale &
upatasthe jagannāthaṃ % vākyaṃ cedam athābravīt // BrP_202.22 //
{dharaṇy uvāca: }
yadāham uddhṛtā nātha $ tvayā śūkaramūrtinā &
tvatsaṃsparśabhavaḥ putras % tadāyaṃ mayy ajāyata // BrP_202.23 //
so 'yaṃ tvayaiva datto me $ tvayaiva vinipātitaḥ &
gṛhāṇa kuṇḍale ceme % pālayāsya ca saṃtatim // BrP_202.24 //
bhārāvataraṇārthāya $ mamaiva bhagavān imam &
aṃśena lokam āyātaḥ % prasādasumukha prabho // BrP_202.25 //
tvaṃ kartā ca vikartā ca $ saṃhartā prabhavo 'vyayaḥ &
jagatsvarūpo yaś ca tvaṃ % stūyase 'cyuta kiṃ mayā // BrP_202.26 //
vyāpī vyāpyaḥ kriyā kartā $ kāryaṃ ca bhagavān sadā &
sarvabhūtātmabhūtātmā % stūyase 'cyuta kiṃ mayā // BrP_202.27 //
paramātmā tvam ātmā ca $ bhūtātmā cāvyayo bhavān &
yadā tadā stutir nāsti % kimarthaṃ te pravartatām // BrP_202.28 //
prasīda sarvabhūtātman $ narakena kṛtaṃ ca yat &
tat kṣamyatām adoṣāya % matsutaḥ sa nipātitaḥ // BrP_202.29 //
{vyāsa uvāca: }
tatheti coktvā dharaṇīṃ $ bhagavān bhūtabhāvanaḥ &
ratnāni narakāvāsāj % jagrāha munisattamāḥ // BrP_202.30 //
kanyāpure sa kanyānāṃ $ ṣoḍaśātulavikramaḥ &
śatādhikāni dadṛśe % sahasrāṇi dvijottamāḥ // BrP_202.31 //
caturdaṃṣṭrān gajāṃś cogrān $ ṣaṭ sahasrāṇi dṛṣṭavān &
kāmbojānāṃ tathāśvānāṃ % niyutāny ekaviṃśatim // BrP_202.32 //
kanyās tāś ca tathā nāgāṃs $ tān aśvān dvārakāṃ purīm &
prāpayām āsa govindaḥ % sadyo narakakiṃkaraiḥ // BrP_202.33 //
dadṛśe vāruṇaṃ chattraṃ $ tathaiva maṇiparvatam &
āropayām āsa harir % garuḍe patageśvare // BrP_202.34 //
āruhya ca svayaṃ kṛṣṇaḥ $ satyabhāmāsahāyavān &
adityāḥ kuṇḍale dātuṃ % jagāma tridaśālayam // BrP_202.35 //
{vyāsa uvāca: }
garuḍo vāruṇaṃ chattraṃ $ tathaiva maṇiparvatam &
sabhāryaṃ ca hṛṣīkeśaṃ % līlayaiva vahan yayau // BrP_203.1 //
tataḥ śaṅkham upādhmāya $ svargadvāraṃ gato hariḥ &
upatasthus tato devāḥ % sārghapātrā janārdanam // BrP_203.2 //
sa devair arcitaḥ kṛṣṇo $ devamātur niveśanam &
sitābhraśikharākāraṃ % praviśya dadṛśe 'ditim // BrP_203.3 //
sa tāṃ praṇamya śakreṇa $ sahitaḥ kuṇḍalottame &
dadau narakanāśaṃ ca % śaśaṃsāsyai janārdanaḥ // BrP_203.4 //
tataḥ prītā jaganmātā $ dhātāraṃ jagatāṃ harim &
tuṣṭāvāditir avyagraṃ % kṛtvā tatpravaṇaṃ manaḥ // BrP_203.5 //
{aditir uvāca: }
namas te puṇḍarīkākṣa $ bhaktānām abhayaṃkara &
sanātanātman bhūtātman % sarvātman bhūtabhāvana // BrP_203.6 //
praṇetar manaso buddher $ indriyāṇāṃ guṇātmaka &
sitadīrghādiniḥśeṣa- % kalpanāparivarjita // BrP_203.7 //
janmādibhir asaṃspṛṣṭa- $ svapnādivārivarjitaḥ &
saṃdhyā rātrir ahar bhūmir % gaganaṃ vāyur ambu ca // BrP_203.8 //
hutāśano mano buddhir $ bhūtādis tvaṃ tathācyuta &
sṛṣṭisthitivināśānāṃ % kartā kartṛpatir bhavān // BrP_203.9 //
brahmaviṣṇuśivākhyābhir $ ātmamūrtibhir īśvaraḥ &
māyābhir etad vyāptaṃ te % jagat sthāvarajaṅgamam // BrP_203.10 //
anātmany ātmavijñānaṃ $ sā te māyā janārdana &
ahaṃ mameti bhāvo 'tra % yayā samupajāyate // BrP_203.11 //
saṃsāramadhye māyāyās $ tavaitan nātha ceṣṭitam &
yaiḥ svadharmaparair nātha % narair ārādhito bhavān // BrP_203.12 //
te taranty akhilām etāṃ $ māyām ātmavimuktaye &
brahmādyāḥ sakalā devā % manuṣyāḥ paśavas tathā // BrP_203.13 //
viṣṇumāyāmahāvarte $ mohāndhatamasāvṛtāḥ &
ārādhya tvām abhīpsante % kāmān ātmabhavakṣaye // BrP_203.14 //
pade te puruṣā baddhā $ māyayā bhagavaṃs tava &
mayā tvaṃ putrakāminyā % vairipakṣakṣayāya ca // BrP_203.15 //
ārādhito na mokṣāya $ māyāvilasitaṃ hi tat &
kaupīnācchādanaprāyā % vāñchā kalpadrumād api // BrP_203.16 //
jāyate yad apuṇyānāṃ $ so 'parādhaḥ svadoṣajaḥ &
tat prasīdākhilajagan- % māyāmohakarāvyaya // BrP_203.17 //
ajñānaṃ jñānasadbhāva $ bhūtabhūteśa nāśaya &
namas te cakrahastāya % śārṅgahastāya te namaḥ // BrP_203.18 //
gadāhastāya te viṣṇo $ śaṅkhahastāya te namaḥ &
etat paśyāmi te rūpaṃ % sthūlacihnopaśobhitam \
na jānāmi paraṃ yat te # prasīda parameśvara // BrP_203.19 //
{vyāsa uvāca: }
adityaivaṃ stuto viṣṇuḥ $ prahasyāha surāraṇim //* BrP_203.20 //
{śrīkṛṣṇa uvāca: }
mātā devi tvam asmākaṃ $ prasīda varadā bhava //* BrP_203.21 //
{aditir uvāca: }
evam astu yathecchā te $ tvam aśeṣasurāsuraiḥ &
ajeyaḥ puruṣavyāghra % martyaloke bhaviṣyasi // BrP_203.22 //
{vyāsa uvāca: }
tato 'nantaram evāsya $ śakrāṇīsahitāṃ ditim &
satyabhāmā praṇamyāha % prasīdeti punaḥ punaḥ // BrP_203.23 //
{aditir uvāca: }
matprasādān na te subhru $ jarā vairūpyam eva ca &
bhaviṣyaty anavadyāṅgi % sarvakāmā bhaviṣyasi // BrP_203.24 //
{vyāsa uvāca: }
adityā tu kṛtānujño $ devarājo janārdanam &
yathāvat pūjayām āsa % bahumānapuraḥsaram // BrP_203.25 //
tato dadarśa kṛṣṇo 'pi $ satyabhāmāsahāyavān &
devodyānāni sarvāṇi % nandanādīni sattamāḥ // BrP_203.26 //
dadarśa ca sugandhāḍhyaṃ $ mañjarīpuñjadhāriṇam &
śaityāhlādakaraṃ divyaṃ % tāmrapallavaśobhitam // BrP_203.27 //
mathyamāne 'mṛte jātaṃ $ jātarūpasamaprabham &
pārijātaṃ jagannāthaḥ % keśavaḥ keśisūdanaḥ \
taṃ dṛṣṭvā prāha govindaṃ # satyabhāmā dvijottamāḥ // BrP_203.28 //
{satyabhāmovāca: }
kasmān na dvārakām eṣa $ nīyate kṛṣṇa pādapaḥ &
yadi te tad vacaḥ satyaṃ % satyātyarthaṃ priyeti me // BrP_203.29 //
madgṛhe niṣkuṭārthāya $ tad ayaṃ nīyatāṃ taruḥ &
na me jāmbavatī tādṛg % abhīṣṭā na ca rukmiṇī // BrP_203.30 //
satye yathā tvam ity uktaṃ $ tvayā kṛṣṇāsakṛt priyam &
satyaṃ tad yadi govinda % nopacārakṛtaṃ vacaḥ // BrP_203.31 //
tad astu pārijāto 'yaṃ $ mama gehavibhūṣaṇam &
bibhratī pārijātasya % keśapāśena mañjarīm \
sapatnīnām ahaṃ madhye # śobheyam iti kāmaye // BrP_203.32 //
{vyāsa uvāca: }
ity uktaḥ sa prahasyainaṃ $ pārijātaṃ garutmati &
āropayām āsa haris % tam ūcur vanarakṣiṇaḥ // BrP_203.33 //
{vanapālā ūcuḥ: }
bhoḥ śacī devarājasya $ mahiṣī tatparigraham &
pārijātaṃ na govinda % hartum arhasi pādapam // BrP_203.34 //
śacīvibhūṣaṇārthāya $ devair amṛtamanthane &
utpādito 'yaṃ na kṣemī % gṛhītvainaṃ gamiṣyasi // BrP_203.35 //
mauḍhyāt prārthayase kṣemī $ gṛhītvainaṃ ca ko vrajet &
avaśyam asya devendro % vikṛtiṃ kṛṣṇa yāsyati // BrP_203.36 //
vajrodyatakaraṃ śakram $ anuyāsyanti cāmarāḥ &
tad alaṃ sakalair devair % vigraheṇa tavācyuta \
vipākakaṭu yat karma # na tac chaṃsanti paṇḍitāḥ // BrP_203.37 //
{vyāsa uvāca: }
ity ukte tair uvācaitān $ satyabhāmātikopinī //* BrP_203.38 //
{satyabhāmovāca: }
kā śacī pārijātasya $ ko vā śakraḥ surādhipaḥ &
sāmānyaḥ sarvalokānāṃ % yady eṣo 'mṛtamanthane // BrP_203.39 //
samutpannaḥ purā kasmād $ eko gṛhṇāti vāsavaḥ &
yathā surā yathā cendur % yathā śrīr vanarakṣiṇaḥ // BrP_203.40 //
sāmānyaḥ sarvalokasya $ pārijātas tathā drumaḥ &
bhartṛbāhumahāgarvād % ruṇaddhy enam atho śacī // BrP_203.41 //
tat kathyatāṃ drutaṃ gatvā $ paulomyā vacanaṃ mama &
satyabhāmā vadaty evaṃ % bhartṛgarvoddhatākṣaram // BrP_203.42 //
yadi tvaṃ dayitā bhartur $ yadi tasya priyā hy asi &
madbhartur harato vṛkṣaṃ % tat kāraya nivāraṇam // BrP_203.43 //
jānāmi te patiṃ śakraṃ $ jānāmi tridaśeśvaram &
pārijātaṃ tathāpy enaṃ % mānuṣī hārayāmi te // BrP_203.44 //
{vyāsa uvāca: }
ity uktā rakṣiṇo gatvā $ proccaiḥ procur yathoditam &
śacī cotsāhayām āsa % tridaśādhipatiṃ patim // BrP_203.45 //
tataḥ samastadevānāṃ $ sainyaiḥ parivṛto harim &
pravṛktaḥ pārijātārtham % indro yodhayituṃ dvijāḥ // BrP_203.46 //
tataḥ parighanistriṃśa- $ gadāśūladharāyudhāḥ &
babhūvus tridaśāḥ sajjāḥ % śakre vajrakare sthite // BrP_203.47 //
tato nirīkṣya govindo $ nāgarājopari sthitam &
śakraṃ devaparīvāraṃ % yuddhāya samupasthitam // BrP_203.48 //
cakāra śaṅkhanirghoṣaṃ $ diśaḥ śabdena pūrayan &
mumoca ca śaravrātaṃ % sahasrāyutasaṃmitam // BrP_203.49 //
tato diśo nabhaś caiva $ dṛṣṭvā śaraśatācitam &
mumucus tridaśāḥ sarve % śastrāṇy astrāṇy anekaśaḥ // BrP_203.50 //
ekaikam astraṃ śastraṃ ca $ devair muktaṃ sahasradhā &
ciccheda līlayaiveśo % jagatāṃ madhusūdanaḥ // BrP_203.51 //
pāśaṃ salilarājasya $ samākṛṣyoragāśanaḥ &
cacāla khaṇḍaśaḥ kṛttvā % bālapannagadehavat // BrP_203.52 //
yamena prahitaṃ daṇḍaṃ $ gadāprakṣepakhaṇḍitam &
pṛthivyāṃ pātayām āsa % bhagavān devakīsutaḥ // BrP_203.53 //
śibikāṃ ca dhaneśasya $ cakreṇa tilaśo vibhuḥ &
cakāra śaurir arkendū % dṛṣṭipātahataujasau // BrP_203.54 //
nīto 'gniḥ śataśo bāṇair $ drāvitā vasavo diśaḥ &
cakravicchinnaśūlāgrā % rudrā bhuvi nipātitāḥ // BrP_203.55 //
sādhyā viśve ca maruto $ gandharvāś caiva sāyakaiḥ &
śārṅgiṇā preritāḥ sarve % vyomni śālmalitūlavat // BrP_203.56 //
garuḍaś cāpi vaktreṇa $ pakṣābhyāṃ ca nakhāṅkuraiḥ &
bhakṣayann ahanad devān % dānavāṃś ca sadā khagaḥ // BrP_203.57 //
tataḥ śarasahasreṇa $ devendramadhusūdanau &
parasparaṃ vavarṣāte % dhārābhir iva toyadau // BrP_203.58 //
airāvatena garuḍo $ yuyudhe tatra saṃkule &
devaiḥ sametair yuyudhe % śakreṇa ca janārdanaḥ // BrP_203.59 //
chinneṣu śīryamāṇeṣu $ śastreṣv astreṣu satvaram &
jagrāha vāsavo vajraṃ % kṛṣṇaś cakraṃ sudarśanam // BrP_203.60 //
tato hāhākṛtaṃ sarvaṃ $ trailokyaṃ sacarācaram &
vajracakradharau dṛṣṭvā % devarājajanārdanau // BrP_203.61 //
kṣiptaṃ vajram athendreṇa $ jagrāha bhagavān hariḥ &
na mumoca tadā cakraṃ % tiṣṭha tiṣṭheti cābravīt // BrP_203.62 //
pranaṣṭavajraṃ devendraṃ $ garuḍakṣatavāhanam &
satyabhāmābravīd vākyaṃ % palāyanaparāyaṇam // BrP_203.63 //
{satyabhāmovāca: }
trailokyeśvara no yuktaṃ $ śacībhartuḥ palāyanam &
pārijātasragābhogāt % tvām upasthāsyate śacī // BrP_203.64 //
kīdṛśaṃ deva rājyaṃ te $ pārijātasragujjvalām &
apaśyato yathāpūrvaṃ % praṇayābhyāgatāṃ śacīm // BrP_203.65 //
alaṃ śakra prayāsena $ na vrīḍāṃ yātum arhasi &
nīyatāṃ pārijāto 'yaṃ % devāḥ santu gatavyathāḥ // BrP_203.66 //
patigarvāvalepena $ bahumānapuraḥsaram &
na dadarśa gṛhāyātām % upacāreṇa māṃ śacī // BrP_203.67 //
strītvād agurucittāhaṃ $ svabhartuḥ ślāghanāparā &
tataḥ kṛtavatī śakra % bhavatā saha vigraham // BrP_203.68 //
tad alaṃ pārijātena $ parasvena hṛtena vā &
rūpeṇa yaśasā caiva % bhavet strī kā na garvitā // BrP_203.69 //
{vyāsa uvāca: }
ity ukte vai nivavṛte $ devarājas tayā dvijāḥ &
prāha cainām alaṃ caṇḍi % sakhi khedātivistaraiḥ // BrP_203.70 //
na cāpi sargasaṃhāra- $ sthitikartākhilasya yaḥ &
jitasya tena me vrīḍā % jāyate viśvarūpiṇā // BrP_203.71 //
yasmiñ jagat sakalam etad anādimadhye BrP_203.72a
yasmād yataś ca na bhaviṣyati sarvabhūtāt BrP_203.72b
tenodbhavapralayapālanakāraṇena BrP_203.72c
vrīḍā kathaṃ bhavati devi nirākṛtasya BrP_203.72d
sakalabhuvanamūrtir alpā susūkṣmā BrP_203.73a
viditasakalavedair jñāyate yasya nānyaiḥ BrP_203.73b
tam ajam akṛtam īśaṃ śāśvataṃ svecchayainaṃ BrP_203.73c
jagadupakṛtim ādyaṃ ko vijetuṃ samarthaḥ BrP_203.73d
{vyāsa uvāca: }
saṃstuto bhagavān itthaṃ $ devarājena keśavaḥ &
prahasya bhāvagambhīram % uvācedaṃ dvijottamāḥ // BrP_204.1 //
{śrībhagavān uvāca: }
devarājo bhavān indro $ vayaṃ martyā jagatpate &
kṣantavyaṃ bhavataivaitad % aparādhakṛtaṃ mama // BrP_204.2 //
pārijātataruś cāyaṃ $ nīyatām ucitāspadam &
gṛhīto 'yaṃ mayā śakra % satyāvacanakāraṇāt // BrP_204.3 //
vajraṃ cedaṃ gṛhāṇa tvaṃ $ yaṣṭavyaṃ prahitaṃ tvayā &
tavaivaitat praharaṇaṃ % śakra vairividāraṇam // BrP_204.4 //
{śakra uvāca: }
vimohayasi mām īśa $ martyo 'ham iti kiṃ vadan &
jānīmas tvāṃ bhagavato % 'nantasaukhyavido vayam // BrP_204.5 //
yo 'si so 'si jagannātha $ pravṛttau nātha saṃsthitaḥ &
jagataḥ śalyaniṣkarṣaṃ % karoṣy asurasūdana // BrP_204.6 //
nīyatāṃ pārijāto 'yaṃ $ kṛṣṇa dvāravatīṃ purīm &
martyaloke tvayā mukte % nāyaṃ saṃsthāsyate bhuvi // BrP_204.7 //
{vyāsa uvāca: }
tathety uktvā tu devendram $ ājagāma bhuvaṃ hariḥ &
prayuktaiḥ siddhagandharvaiḥ % stūyamānas tv atharṣibhiḥ // BrP_204.8 //
jagāma kṛṣṇaḥ sahasā $ gṛhītvā pādapottamam &
tataḥ śaṅkham upādhmāya % dvārakopari saṃsthitaḥ // BrP_204.9 //
harṣam utpādayām āsa $ dvārakāvāsināṃ dvijāḥ &
avatīryātha garuḍāt % satyabhāmāsahāyavān // BrP_204.10 //
niṣkuṭe sthāpayām āsa $ pārijātaṃ mahātarum &
yam abhyetya janaḥ sarvo % jātiṃ smarati paurvikīm // BrP_204.11 //
vāsyate yasya puṣpāṇāṃ $ gandhenorvī triyojanam &
tatas te yādavāḥ sarve % devagandhān amānuṣān // BrP_204.12 //
dadṛśuḥ pādape tasmin $ kurvato mukhadarśanam &
kiṃkaraiḥ samupānītaṃ % hastyaśvādi tato dhanam // BrP_204.13 //
striyaś ca kṛṣṇo jagrāha $ narakasya parigrahāt &
tataḥ kāle śubhe prāpta % upayeme janārdanaḥ // BrP_204.14 //
tāḥ kanyā narakāvāsāt $ sarvato yāḥ samāhṛtāḥ &
ekasminn eva govindaḥ % kālenāsāṃ dvijottamāḥ // BrP_204.15 //
jagrāha vidhivat pāṇīn $ pṛthagdehe svadharmataḥ &
ṣoḍaśa strīsahasrāṇi % śatam ekaṃ tathādhikam // BrP_204.16 //
tāvanti cakre rūpāṇi $ bhagavān madhusūdanaḥ &
ekaikaśaś ca tāḥ kanyā % menire madhusūdanam // BrP_204.17 //
mamaiva pāṇigrahaṇaṃ $ govindaḥ kṛtavān iti &
niśāsu jagataḥ sraṣṭā % tāsāṃ geheṣu keśavaḥ \
uvāsa viprāḥ sarvāsāṃ # viśvarūpadharo hariḥ // BrP_204.18 //
{vyāsa uvāca: }
pradyumnādyā hareḥ putrā $ rukmiṇyāṃ kathitā dvijāḥ &
bhānvādikāṃś ca vai putrān % satyabhāmā vyajāyata // BrP_205.1 //
dīptimantaḥ prapakṣādyā $ rohiṇyās tanayā hareḥ &
babhūvur jāmbavatyāś ca % sāmbādyā bāhuśālinaḥ // BrP_205.2 //
tanayā bhadravindādyā $ nāgnajityāṃ mahābalāḥ &
saṃgrāmajitpradhānās tu % śaibyāyāṃ cābhavan sutāḥ // BrP_205.3 //
vṛkādyās tu sutā mādrī $ gātravatpramukhān sutān &
avāpa lakṣmaṇā putrān % kālindyāś ca śrutādayaḥ // BrP_205.4 //
anyāsāṃ caiva bhāryāṇāṃ $ samutpannāni cakriṇaḥ &
aṣṭāyutāni putrāṇāṃ % sahasrāṇi śataṃ tathā // BrP_205.5 //
pradyumnaḥ pramukhas teṣāṃ $ rukmiṇyās tu sutas tataḥ &
pradyumnād aniruddho 'bhūd % vajras tasmād ajāyata // BrP_205.6 //
aniruddho raṇe ruddho $ baleḥ pautrīṃ mahābalaḥ &
bāṇasya tanayām ūṣām % upayeme dvijottamāḥ // BrP_205.7 //
yatra yuddham abhūd ghoraṃ $ hariśaṃkarayor mahat &
chinnaṃ sahasraṃ bāhūnāṃ % yatra bāṇasya cakriṇā // BrP_205.8 //
{munaya ūcuḥ: }
kathaṃ yuddham abhūd brahmann $ uṣārthe harakṛṣṇayoḥ &
kathaṃ kṣayaṃ ca bāṇasya % bāhūnāṃ kṛtavān hariḥ // BrP_205.9 //
etat sarvaṃ mahābhāga $ vaktum arhasi no 'khilam &
mahat kautūhalaṃ jātaṃ % śrotum etāṃ kathāṃ śubhām // BrP_205.10 //
{vyāsa uvāca: }
uṣā bāṇasutā viprāḥ $ pārvatīṃ śaṃbhunā saha &
krīḍantīm upalakṣyoccaiḥ % spṛhāṃ cakre tadā svayam \
tataḥ sakalacittajñā # gaurī tām āha bhāminīm // BrP_205.11 //
{gaury uvāca: }
alam ity anutāpena $ bhartrā tvam api raṃsyase //* BrP_205.12 //
{vyāsa uvāca: }
ity uktā sā tadā cakre $ kadeti matim ātmanaḥ &
ko vā bhartā mamety enāṃ % punar apy āha pārvatī // BrP_205.13 //
{pārvaty uvāca: }
vaiśākhe śukladvādaśyāṃ $ svapne yo 'bhibhavaṃ tava &
kariṣyati sa te bhartā % rājaputri bhaviṣyati // BrP_205.14 //
{vyāsa uvāca: }
tasyāṃ tithau pumān svapne $ yathā devyā udīritaḥ &
tathaivābhibhavaṃ cakre % rāgaṃ cakre ca tatra sā \
tataḥ prabuddhā puruṣam # apaśyantī tam utsukā // BrP_205.15 //
{uṣovāca: }
kva gato 'sīti nirlajjā $ dvijāś coktavatī sakhīm &
bāṇasya mantrī kumbhāṇḍaś % citralekhā tu tatsutā // BrP_205.16 //
tasyāḥ sakhy abhavat sā ca $ prāha ko 'yaṃ tvayocyate &
yadā lajjākulā nāsya % kathayām āsa sā sakhī // BrP_205.17 //
tadā viśvāsam ānīya $ sarvam evānvavedayat &
viditāyāṃ tu tām āha % punar ūṣā yathoditam \
devyā tathaiva tatprāptau # yo 'bhyupāyaḥ kuruṣva tam // BrP_205.18 //
{vyāsa uvāca: }
tataḥ paṭe surān daityān $ gandharvāṃś ca pradhānataḥ &
manuṣyāṃś cābhilikhyāsau % citralekhāpy adarśayat // BrP_205.19 //
apāsya sā tu gandharvāṃs $ tathoragasurāsurān &
manuṣyeṣu dadau dṛṣṭiṃ % teṣv apy andhakavṛṣṇiṣu // BrP_205.20 //
kṛṣṇarāmau vilokyāsīt $ subhrūr lajjāyatekṣaṇā &
pradyumnadarśane vrīḍā- % dṛṣṭiṃ ninye tato dvijāḥ // BrP_205.21 //
dṛṣṭvāniruddhaṃ ca tato $ lajjā kvāpi nirākṛtā &
so 'yaṃ so 'yaṃ mamety ukte % tayā sā yogagāminī \
yayau dvāravatīm ūṣāṃ # samāśvāsya tataḥ sakhī // BrP_205.22 //
{vyāsa uvāca: }
bāṇo 'pi praṇipatyāgre $ tataś cāha trilocanam //* BrP_206.1 //
{bāṇa uvāca: }
deva bāhusahasreṇa $ nirviṇṇo 'haṃ vināhavam &
kaccin mamaiṣāṃ bāhūnāṃ % sāphalyakaraṇo raṇaḥ \
bhaviṣyati vinā yuddhaṃ # bhārāya mama kiṃ bhujaiḥ // BrP_206.2 //
{śaṃkara uvāca: }
mayūradhvajabhaṅgas te $ yadā bāṇa bhaviṣyati &
piśitāśijanānandaṃ % prāpsyasi tvaṃ tadā raṇam // BrP_206.3 //
{vyāsa uvāca: }
tataḥ praṇamya muditaḥ $ śaṃbhum abhyāgato gṛhāt &
bhagnaṃ dhvajam athālokya % hṛṣṭo harṣaṃ paraṃ yayau // BrP_206.4 //
etasminn eva kāle tu $ yogavidyābalena tam &
aniruddham athāninye % citralekhā varā sakhī // BrP_206.5 //
kanyāntaḥpuramadhye taṃ $ ramamāṇaṃ sahoṣayā &
vijñāya rakṣiṇo gatvā % śaśaṃsur daityabhūpateḥ // BrP_206.6 //
vyādiṣṭaṃ kiṃkarāṇāṃ tu $ sainyaṃ tena mahātmanā &
jaghāna parighaṃ lauham % ādāya paravīrahā // BrP_206.7 //
hateṣu teṣu bāṇo 'pi $ rathasthas tadvadhodyataḥ &
yudhyamāno yathāśakti % yadā vīreṇa nirjitaḥ // BrP_206.8 //
māyayā yuyudhe tena $ sa tadā mantracoditaḥ &
tataś ca pannagāstreṇa % babandha yadunandanam // BrP_206.9 //
dvāravatyāṃ kva yāto 'sāv $ aniruddheti jalpatām &
yadūnām ācacakṣe taṃ % baddhaṃ bāṇena nāradaḥ // BrP_206.10 //
taṃ śoṇitapure śrutvā $ nītaṃ vidyāvidagdhayā &
yoṣitā pratyayaṃ jagmur % yādavā nāma vairiti // BrP_206.11 //
tato garuḍam āruhya $ smṛtamātrāgataṃ hariḥ &
balapradyumnasahito % bāṇasya prayayau puram // BrP_206.12 //
purīpraveśe pramathair $ yuddham āsīn mahābalaiḥ &
yayau bāṇapurābhyāśaṃ % nītvā tān saṃkṣayaṃ hariḥ // BrP_206.13 //
tatas tripādas triśirā $ jvaro māheśvaro mahān &
bāṇarakṣārtham atyarthaṃ % yuyudhe śārṅgadhanvanā // BrP_206.14 //
tadbhasmasparśasaṃbhūta- $ tāpaṃ kṛṣṇāṅgasaṃgamāt &
avāpa baladevo 'pi % samaṃ saṃmīlitekṣaṇaḥ // BrP_206.15 //
tataḥ saṃyudhyamānas tu $ saha devena śārṅgiṇā &
vaiṣṇavena jvareṇāśu % kṛṣṇadehān nirākṛtaḥ // BrP_206.16 //
nārāyaṇabhujāghāta- $ paripīḍanavihvalam &
taṃ vīkṣya kṣamyatām asyety % āha devaḥ pitāmahaḥ // BrP_206.17 //
tataś ca kṣāntam eveti $ procya taṃ vaiṣṇavaṃ jvaram &
ātmany eva layaṃ ninye % bhagavān madhusūdanaḥ // BrP_206.18 //
mama tvayā samaṃ yuddhaṃ $ ye smariṣyanti mānavāḥ &
vijvarās te bhaviṣyantīty % uktvā cainaṃ yayau hariḥ // BrP_206.19 //
tato 'gnīn bhagavān pañca $ jitvā nītvā kṣayaṃ tathā &
dānavānāṃ balaṃ viṣṇuś % cūrṇayām āsa līlayā // BrP_206.20 //
tataḥ samastasainyena $ daiteyānāṃ baleḥ sutaḥ &
yuyudhe śaṃkaraś caiva % kārttikeyaś ca śauriṇā // BrP_206.21 //
hariśaṃkarayor yuddham $ atīvāsīt sudāruṇam &
cukṣubhuḥ sakalā lokāḥ % śastrāstrair bahudhārditāḥ // BrP_206.22 //
pralayo 'yam aśeṣasya $ jagato nūnam āgataḥ &
menire tridaśā yatra % vartamāne mahāhave // BrP_206.23 //
jṛmbhaṇāstreṇa govindo $ jṛmbhayām āsa śaṃkaram &
tataḥ praṇeśur daiteyāḥ % pramathāś ca samantataḥ // BrP_206.24 //
jṛmbhābhibhūtaś ca haro $ rathopastham upāviśat &
na śaśāka tadā yoddhuṃ % kṛṣṇenākliṣṭakarmaṇā // BrP_206.25 //
garuḍakṣatabāhuś ca $ pradyumnāstreṇa pīḍitaḥ &
kṛṣṇahuṃkāranirdhūta- % śaktiś cāpayayau guhaḥ // BrP_206.26 //
jṛmbhite śaṃkare naṣṭe $ daityasainye guhe jite &
nīte pramathasainye ca % saṃkṣayaṃ śārṅgadhanvanā // BrP_206.27 //
nandīśasaṃgṛhītāśvam $ adhirūḍho mahāratham &
bāṇas tatrāyayau yoddhuṃ % kṛṣṇakārṣṇibalaiḥ saha // BrP_206.28 //
balabhadro mahāvīryo $ bāṇasainyam anekadhā &
vivyādha bāṇaiḥ pradyumno % dharmataś cāpalāyataḥ // BrP_206.29 //
ākṛṣya lāṅgalāgreṇa $ muśalena ca pothitam &
balaṃ balena dadṛśe % bāṇo bāṇaiś ca cakriṇaḥ // BrP_206.30 //
tataḥ kṛṣṇasya bāṇena $ yuddham āsīt samāsataḥ &
parasparaṃ tu saṃdīptān % kāyatrāṇavibhedinaḥ // BrP_206.31 //
kṛṣṇaś ciccheda bāṇāṃs tān $ bāṇena prahitāñ śaraiḥ &
bibheda keśavaṃ bāṇo % bāṇaṃ vivyādha cakradhṛk // BrP_206.32 //
mumucāte tathāstrāṇi $ bāṇakṛṣṇau jigīṣayā &
parasparakṣatiparau % parighāṃś ca tato dvijāḥ // BrP_206.33 //
chidyamāneṣv aśeṣeṣu $ śastreṣv astre ca sīdati &
prācuryeṇa harir bāṇaṃ % hantuṃ cakre tato manaḥ // BrP_206.34 //
tato 'rkaśatasaṃbhūta- $ tejasā sadṛśadyuti &
jagrāha daityacakrārir % hariś cakraṃ sudarśanam // BrP_206.35 //
muñcato bāṇanāśāya $ tac cakraṃ madhuvidviṣaḥ &
nagnā daiteyavidyābhūt % koṭarī purato hareḥ // BrP_206.36 //
tām agrato harir dṛṣṭvā $ mīlitākṣaḥ sudarśanam &
mumoca bāṇam uddiśya % chettuṃ bāhuvanaṃ ripoḥ // BrP_206.37 //
krameṇāsya tu bāhūnāṃ $ bāṇasyācyutacoditam &
chedaṃ cakre 'surasyāśu % śastrāstrakṣepaṇād drutam // BrP_206.38 //
chinne bāhuvane tat tu $ karasthaṃ madhusūdanaḥ &
mumukṣur bāṇanāśāya % vijñātas tripuradviṣā // BrP_206.39 //
sa utpatyāha govindaṃ $ sāmapūrvam umāpatiḥ &
vilokya bāṇaṃ dordaṇḍa- % cchedāsṛksrāvavarṣiṇam // BrP_206.40 //
{rudra uvāca: }
kṛṣṇa kṛṣṇa jagannātha $ jāne tvāṃ puruṣottamam &
pareśaṃ paramātmānam % anādinidhanaṃ param // BrP_206.41 //
devatiryaṅmanuṣyeṣu $ śarīragrahaṇātmikā &
līleyaṃ tava ceṣṭā hi % daityānāṃ vadhalakṣaṇā // BrP_206.42 //
tat prasīdābhayaṃ dattaṃ $ bāṇasyāsya mayā prabho &
tat tvayā nānṛtaṃ kāryaṃ % yan mayā vyāhṛtaṃ vacaḥ // BrP_206.43 //
asmatsaṃśrayavṛddho 'yaṃ $ nāparādhas tavāvyaya &
mayā dattavaro daityas % tatas tvāṃ kṣamayāmy aham // BrP_206.44 //
{vyāsa uvāca: }
ity uktaḥ prāha govindaḥ $ śūlapāṇim umāpatim &
prasannavadano bhūtvā % gatāmarṣo 'suraṃ prati // BrP_206.45 //
{śrībhagavān uvāca: }
yuṣmaddattavaro bāṇo $ jīvatād eṣa śaṃkara &
tvadvākyagauravād etan % mayā cakraṃ nivartitam // BrP_206.46 //
tvayā yad abhayaṃ dattaṃ $ tad dattam abhayaṃ mayā &
matto 'vibhinnam ātmānaṃ % draṣṭum arhasi śaṃkara // BrP_206.47 //
yo 'haṃ sa tvaṃ jagac cedaṃ $ sadevāsuramānuṣam &
avidyāmohitātmānaḥ % puruṣā bhinnadarśinaḥ // BrP_206.48 //
{vyāsa uvāca: }
ity uktvā prayayau kṛṣṇaḥ $ prādyumnir yatra tiṣṭhati &
tadbandhaphaṇino neśur % garuḍānilaśoṣitāḥ // BrP_206.49 //
tato 'niruddham āropya $ sapatnīkaṃ garutmati &
ājagmur dvārakāṃ rāma- % kārṣṇidāmodarāḥ purīm // BrP_206.50 //
{munaya ūcuḥ: }
cakre karma mahac chaurir $ bibhrad yo mānuṣīṃ tanum &
jigāya śakraṃ śarvaṃ ca % sarvadevāṃś ca līlayā // BrP_207.1 //
yac cānyad akarot karma $ divyaceṣṭāvighātakṛt &
kathyatāṃ tan muniśreṣṭha % paraṃ kautūhalaṃ hi naḥ // BrP_207.2 //
{vyāsa uvāca: }
gadato me muniśreṣṭhāḥ $ śrūyatām idam ādarāt &
narāvatāre kṛṣṇena % dagdhā vārāṇasī yathā // BrP_207.3 //
pauṇḍrako vāsudevaś ca $ vāsudevo 'bhavad bhuvi &
avatīrṇas tvam ity ukto % janair ajñānamohitaiḥ // BrP_207.4 //
sa mene vāsudevo 'ham $ avatīrṇo mahītale &
naṣṭasmṛtis tataḥ sarvaṃ % viṣṇucihnam acīkarat \
dūtaṃ ca preṣayām āsa # sa kṛṣṇāya dvijottamāḥ // BrP_207.5 //
{dūta uvāca: }
tyaktvā cakrādikaṃ cihnaṃ $ madīyaṃ nāma mātmanaḥ &
vāsudevātmakaṃ mūḍha % muktvā sarvam aśeṣataḥ // BrP_207.6 //
ātmano jīvitārthaṃ ca $ tathā me praṇatiṃ vraja //* BrP_207.7 //
{vyāsa uvāca: }
ity uktaḥ sa prahasyaiva $ dūtaṃ prāha janārdanaḥ //* BrP_207.8 //
{śrībhagavān uvāca: }
nijacihnam ahaṃ cakraṃ $ samutsrakṣye tvayīti vai &
vācyaś ca pauṇḍrako gatvā % tvayā dūta vaco mama // BrP_207.9 //
jñātas tvadvākyasadbhāvo $ yat kāryaṃ tad vidhīyatām &
gṛhītacihna evāham % āgamiṣyāmi te puram // BrP_207.10 //
utsrakṣyāmi ca te cakraṃ $ nijacihnam asaṃśayam &
ājñāpūrvaṃ ca yad idam % āgaccheti tvayoditam // BrP_207.11 //
saṃpādayiṣye śvas tubhyaṃ $ tad apy eṣo 'vilambitam &
śaraṇaṃ te samabhyetya % kartāsmi nṛpate tathā \
yathā tvatto bhayaṃ bhūyo # naiva kiṃcid bhaviṣyati // BrP_207.12 //
{vyāsa uvāca: }
ity ukte 'pagate dūte $ saṃsmṛtyābhyāgataṃ hariḥ &
garutmantaṃ samāruhya % tvaritaṃ tatpuraṃ yayau // BrP_207.13 //
tasyāpi keśavodyogaṃ $ śrutvā kāśipatis tadā &
sarvasainyaparīvāra- % pārṣṇigrāham upāyayau // BrP_207.14 //
tato balena mahatā $ kāśirājabalena ca &
pauṇḍrako vāsudevo 'sau % keśavābhimukhaṃ yayau // BrP_207.15 //
taṃ dadarśa harir dūrād $ udārasyandane sthitam &
cakraśaṅkhagadāpāṇiṃ % pāṇinā vidhṛtāmbujam // BrP_207.16 //
sragdharaṃ dhṛtaśārṅgaṃ ca $ suparṇaracanādhvajam &
vakṣasthalakṛtaṃ cāsya % śrīvatsaṃ dadṛśe hariḥ // BrP_207.17 //
kirīṭakuṇḍaladharaṃ $ pītavāsaḥsamanvitam &
dṛṣṭvā taṃ bhāvagambhīraṃ % jahāsa madhusūdanaḥ // BrP_207.18 //
yuyudhe ca balenāsya $ hastyaśvabalinā dvijāḥ &
nistriṃśarṣṭigadāśūla- % śaktikārmukaśālinā // BrP_207.19 //
kṣaṇena śārṅganirmuktaiḥ $ śarair agnividāraṇaiḥ &
gadācakrātipātaiś ca % sūdayām āsa tadbalam // BrP_207.20 //
kāśirājabalaṃ caiva $ kṣayaṃ nītvā janārdanaḥ &
uvāca pauṇḍrakaṃ mūḍham % ātmacihnopalakṣaṇam // BrP_207.21 //
{śrībhagavān uvāca: }
pauṇḍrakoktaṃ tvayā yat tad $ dūtavaktreṇa māṃ prati &
samutsṛjeti cihnāni % tat te saṃpādayāmy aham // BrP_207.22 //
cakram etat samutsṛṣṭaṃ $ gadeyaṃ te visarjitā &
garutmān eṣa nirdiṣṭaḥ % samārohatu te dhvajam // BrP_207.23 //
ity uccārya vimuktena $ cakreṇāsau vidāritaḥ &
pothito gadayā bhagno % garutmāṃś ca garutmatā // BrP_207.24 //
tato hāhākṛte loke $ kāśīnām adhipas tadā &
yuyudhe vāsudevena % mitrasyāpacitau sthitaḥ // BrP_207.25 //
tataḥ śārṅgavinirmuktaiś $ chittvā tasya śaraiḥ śiraḥ &
kāśipuryāṃ sa cikṣepa % kurvaṃl lokasya vismayam // BrP_207.26 //
hatvā tu pauṇḍrakaṃ śauriḥ $ kāśirājaṃ ca sānugam &
reme dvāravatīṃ prāpto % 'maraḥ svargagato yathā // BrP_207.27 //
tacchiraḥ patitaṃ tatra $ dṛṣṭvā kāśipateḥ pure &
janaḥ kim etad ity āha % kenety atyantavismitaḥ // BrP_207.28 //
jñātvā taṃ vāsudevena $ hataṃ tasya sutas tataḥ &
purohitena sahitas % toṣayām āsa śaṃkaram // BrP_207.29 //
avimukte mahākṣetre $ toṣitas tena śaṃkaraḥ &
varaṃ vṛṇīṣveti tadā % taṃ provāca nṛpātmajam // BrP_207.30 //
sa vavre bhagavan kṛtyā $ pitur hantur vadhāya me &
samuttiṣṭhatu kṛṣṇasya % tvatprasādān maheśvara // BrP_207.31 //
{vyāsa uvāca: }
evaṃ bhaviṣyatīty ukte $ dakṣiṇāgner anantaram &
mahākṛtyā samuttasthau % tasyaivāgniniveśanāt // BrP_207.32 //
tato jvālākarālāsyā $ jvalatkeśakalāpikā &
kṛṣṇa kṛṣṇeti kupitā % kṛtvā dvāravatīṃ yayau // BrP_207.33 //
tām avekṣya janaḥ sarvo $ raudrāṃ vikṛtalocanām &
yayau śaraṇyaṃ jagatāṃ % śaraṇaṃ madhusūdanam // BrP_207.34 //
{janā ūcuḥ: }
kāśirājasuteneyam $ ārādhya vṛṣabhadhvajam &
utpāditā mahākṛtyā % vadhāya tava cakriṇaḥ \
jahi kṛtyām imām ugrāṃ # vahnijvālājaṭākulām // BrP_207.35 //
{vyāsa uvāca: }
cakram utsṛṣṭam akṣeṣu $ krīḍāsaktena līlayā &
tad agnimālājaṭilaṃ % jvālodgārātibhīṣaṇam // BrP_207.36 //
kṛtyām anujagāmāśu $ viṣṇucakraṃ sudarśanam &
tataḥ sā cakravidhvastā % kṛtyā māheśvarī tadā // BrP_207.37 //
jagāma veginī vegāt $ tad apy anujagāma tām &
kṛtyā vārāṇasīm eva % praviveśa tvarānvitā // BrP_207.38 //
viṣṇucakrapratihata- $ prabhāvā munisattamāḥ &
tataḥ kāśibalaṃ bhūri % pramathānāṃ tathā balam // BrP_207.39 //
samastaśastrāstrayutaṃ $ cakrasyābhimukhaṃ yayau &
śastrāstramokṣabahulaṃ % dagdhvā tad balam ojasā // BrP_207.40 //
kṛtvākṣemām aśeṣāṃ tāṃ $ purīṃ vārāṇasīṃ yayau &
prabhūtabhṛtyapaurāṃ tāṃ % sāśvamātaṅgamānavām // BrP_207.41 //
aśeṣadurgakoṣṭhāṃ tāṃ $ durnirīkṣyāṃ surair api &
jvālāparivṛtāśeṣa- % gṛhaprākāratoraṇām // BrP_207.42 //
dadāha tāṃ purīṃ cakraṃ $ sakalām eva satvaram &
akṣīṇāmarṣam atyalpa- % sādhyasādhananispṛham \
tac cakraṃ prasphuraddīpti # viṣṇor abhyāyayau karam // BrP_207.43 //
{munaya ūcuḥ: }
śrotum icchāmahe bhūyo $ balabhadrasya dhīmataḥ &
mune parākramaṃ śauryaṃ % tan no vyākhyātum arhasi // BrP_208.1 //
yamunākarṣaṇādīni $ śrutāny asmābhir atra vai &
tat kathyatāṃ mahābhāga % yad anyat kṛtavān balaḥ // BrP_208.2 //
{vyāsa uvāca: }
śṛṇudhvaṃ munayaḥ karma $ yad rāmeṇābhavat kṛtam &
anantenāprameyena % śeṣeṇa dharaṇībhṛtā // BrP_208.3 //
duryodhanasya tanayāṃ $ svayaṃvarakṛtekṣaṇām &
balād ādattavān vīraḥ % sāmbo jāmbavatīsutaḥ // BrP_208.4 //
tataḥ kruddhā mahāvīryāḥ $ karṇaduryodhanādayaḥ &
bhīṣmadroṇādayaś caiva % babandhur yudhi nirjitam // BrP_208.5 //
tac chrutvā yādavāḥ sarve $ krodhaṃ duryodhanādiṣu &
munayaḥ praticakruś ca % tān vihantuṃ mahodyamam // BrP_208.6 //
tān nivārya balaḥ prāha $ madalolākulākṣaram &
mokṣyanti te madvacanād % yāsyāmy eko hi kauravān // BrP_208.7 //
baladevas tato gatvā $ nagaraṃ nāgasāhvayam &
bāhyopavanamadhye 'bhūn % na viveśa ca tat puram // BrP_208.8 //
balam āgatam ājñāya $ tadā duryodhanādayaḥ &
gām argham udakaṃ caiva % rāmāya pratyavedayan \
gṛhītvā vidhivat sarvaṃ # tatas tān āha kauravān // BrP_208.9 //
{baladeva uvāca: }
ājñāpayaty ugrasenaḥ $ sāmbam āśu vimuñcata //* BrP_208.10 //
{vyāsa uvāca: }
tatas tadvacanaṃ śrutvā $ bhīṣmadroṇādayo dvijāḥ &
karṇaduryodhanādyāś ca % cukrudhur dvijasattamāḥ // BrP_208.11 //
ūcuś ca kupitāḥ sarve $ bāhlikādyāś ca bhūmipāḥ &
arājārhaṃ yador vaṃśam % avekṣya muśalāyudham // BrP_208.12 //
{kauravā ūcuḥ: }
bho bhoḥ kim etad bhavatā $ balabhadreritaṃ vacaḥ &
ājñāṃ kurukulotthānāṃ % yādavaḥ kaḥ pradāsyati // BrP_208.13 //
ugraseno 'pi yady ājñāṃ $ kauravāṇāṃ pradāsyati &
tad alaṃ pāṇḍuraiś chattrair % nṛpayogyair alaṃkṛtaiḥ // BrP_208.14 //
tad gaccha balabhadra tvaṃ $ sāmbam anyāyaceṣṭitam &
vimokṣyāmo na bhavato % nograsenasya śāsanāt // BrP_208.15 //
praṇatir yā kṛtāsmākaṃ $ mānyānāṃ kukurāndhakaiḥ &
na nāma sā kṛtā keyam % ājñā svāmini bhṛtyataḥ // BrP_208.16 //
garvam āropitā yūyaṃ $ samānāsanabhojanaiḥ &
ko doṣo bhavatāṃ nītir % yat prīṇāty anapekṣitā // BrP_208.17 //
asmābhir arcyo bhavatā $ yo 'yaṃ bala niveditaḥ &
premṇaiva na tad asmākaṃ % kulād yuṣmatkulocitam // BrP_208.18 //
{vyāsa uvāca: }
ity uktvā kuravaḥ sarve $ nāmuñcanta hareḥ sutam &
kṛtaikaniścayāḥ sarve % viviśur gajasāhvayam // BrP_208.19 //
mattaḥ kopena cāghūrṇaṃ $ tato 'dhikṣepajanmanā &
utthāya pārṣṇyā vasudhāṃ % jaghāna sa halāyudhaḥ // BrP_208.20 //
tato vidāritā pṛthvī $ pārṣṇighātān mahātmanaḥ &
āsphoṭayām āsa tadā % diśaḥ śabdena pūrayan \
uvāca cātitāmrākṣo # bhrukuṭīkuṭilānanaḥ // BrP_208.21 //
{baladeva uvāca: }
aho mahāvalepo 'yam $ asārāṇāṃ durātmanām &
kauravāṇām ādhipatyam % asmākaṃ kila kālajam // BrP_208.22 //
ugrasenasya ye nājñāṃ $ manyante cāpy alaṅghanām &
ājñāṃ pratīcched dharmeṇa % saha devaiḥ śacīpatiḥ // BrP_208.23 //
sadādhyāste sudharmāṃ tām $ ugrasenaḥ śacīpateḥ &
dhiṅ manuṣyaśatocchiṣṭe % tuṣṭir eṣāṃ nṛpāsane // BrP_208.24 //
pārijātataroḥ puṣpa- $ mañjarīr vanitājanaḥ &
bibharti yasya bhṛtyānāṃ % so 'py eṣāṃ na mahīpatiḥ // BrP_208.25 //
samastabhūbhujāṃ nātha $ ugrasenaḥ sa tiṣṭhatu &
adya niṣkauravām urvīṃ % kṛtvā yāsyāmi tāṃ purīm // BrP_208.26 //
karṇaṃ duryodhanaṃ droṇam $ adya bhīṣmaṃ sabāhlikam &
duḥśāsanādīn bhūriṃ ca % bhūriśravasam eva ca // BrP_208.27 //
somadattaṃ śalaṃ bhīmam $ arjunaṃ sayudhiṣṭhiram &
yamajau kauravāṃś cānyān % hanyāṃ sāśvarathadvipān // BrP_208.28 //
vīram ādāya taṃ sāmbaṃ $ sapatnīkaṃ tataḥ purīm &
dvārakām ugrasenādīn % gatvā drakṣyāmi bāndhavān // BrP_208.29 //
athavā kauravādīnāṃ $ samastaiḥ kurubhiḥ saha &
bhārāvataraṇe śīghraṃ % devarājena coditaḥ // BrP_208.30 //
bhāgīrathyāṃ kṣipāmy āśu $ nagaraṃ nāgasāhvayam //* BrP_208.31 //
{vyāsa uvāca: }
ity uktvā krodharaktākṣas $ tālāṅko 'dhomukhaṃ halam &
prākāravapre vinyasya % cakarṣa muśalāyudhaḥ // BrP_208.32 //
āghūrṇitaṃ tat sahasā $ tato vai hastināpuram &
dṛṣṭvā saṃkṣubdhahṛdayāś % cukruśuḥ sarvakauravāḥ // BrP_208.33 //
{kauravā ūcuḥ: }
rāma rāma mahābāho $ kṣamyatāṃ kṣamyatāṃ tvayā &
upasaṃhriyatāṃ kopaḥ % prasīda muśalāyudha // BrP_208.34 //
eṣa sāmbaḥ sapatnīkas $ tava niryātito bala &
avijñātaprabhāvāṇāṃ % kṣamyatām aparādhinām // BrP_208.35 //
{vyāsa uvāca: }
tato niryātayām āsuḥ $ sāmbaṃ patnyā samanvitam &
niṣkramya svapurīṃ tūrṇaṃ % kauravā munisattamāḥ // BrP_208.36 //
bhīṣmadroṇakṛpādīnāṃ $ praṇamya vadatāṃ priyam &
kṣāntam eva mayety āha % balo balavatāṃ varaḥ // BrP_208.37 //
adyāpy āghūrṇitākāraṃ $ lakṣyate tat puraṃ dvijāḥ &
eṣa prabhāvo rāmasya % balaśauryavato dvijāḥ // BrP_208.38 //
tatas tu kauravāḥ sāmbaṃ $ saṃpūjya halinā saha &
preṣayām āsur udvāha- % dhanabhāryāsamanvitam // BrP_208.39 //
{vyāsa uvāca: }
śṛṇudhvaṃ munayaḥ sarve $ balasya balaśālinaḥ &
kṛtaṃ yad anyad evābhūt % tad api śrūyatāṃ dvijāḥ // BrP_209.1 //
narakasyāsurendrasya $ devapakṣavirodhinaḥ &
sakhābhavan mahāvīryo % dvivido nāma vānaraḥ // BrP_209.2 //
vairānubandhaṃ balavān $ sa cakāra surān prati //* BrP_209.3 //
{dvivida uvāca: }
narakaṃ hatavān kṛṣṇo $ baladarpasamanvitam &
kariṣye sarvadevānāṃ % tasmād eṣa pratikriyām // BrP_209.4 //
{vyāsa uvāca: }
yajñavidhvaṃsanaṃ kurvan $ martyalokakṣayaṃ tathā &
tato vidhvaṃsayām āsa % yajñān ajñānamohitaḥ // BrP_209.5 //
bibheda sādhumaryādāṃ $ kṣayaṃ cakre ca dehinām &
dadāha capalo deśaṃ % puragrāmāntarāṇi ca // BrP_209.6 //
kvacic ca parvatakṣepād $ grāmādīn samacūrṇayat &
śailān utpāṭya toyeṣu % mumocāmbunidhau tathā // BrP_209.7 //
punaś cārṇavamadhyasthaḥ $ kṣobhayām āsa sāgaram &
tenātikṣobhitaś cābdhir % udvelo jāyate dvijāḥ // BrP_209.8 //
plāvayaṃs tīrajān grāmān $ purādīn ativegavān &
kāmarūpaṃ mahārūpaṃ % kṛtvā sasyāny anekaśaḥ // BrP_209.9 //
luṭhan bhramaṇasaṃmardaiḥ $ saṃcūrṇayati vānaraḥ &
tena viprakṛtaṃ sarvaṃ % jagad etad durātmanā // BrP_209.10 //
niḥsvādhyāyavaṣaṭkāraṃ $ dvijāś cāsīt suduḥkhitam &
kadācid raivatodyāne % papau pānaṃ halāyudhaḥ // BrP_209.11 //
revatī ca mahābhāgā $ tathaivānyā varastriyaḥ &
udgīyamāno vilasal- % lalanāmaulimadhyagaḥ // BrP_209.12 //
reme yaduvaraśreṣṭhaḥ $ kubera iva mandare &
tataḥ sa vānaro 'bhyetya % gṛhītvā sīriṇo halam // BrP_209.13 //
muśalaṃ ca cakārāsya $ saṃmukhaḥ sa viḍambanām &
tathaiva yoṣitāṃ tāsāṃ % jahāsābhimukhaṃ kapiḥ // BrP_209.14 //
pānapūrṇāṃś ca karakāṃś $ cikṣepāhatya vai tadā &
tataḥ kopaparītātmā % bhartsayām āsa taṃ balam // BrP_209.15 //
tathāpi tam avajñāya $ cakre kilakilādhvanim &
tataḥ samutthāya balo % jagṛhe muśalaṃ ruṣā // BrP_209.16 //
so 'pi śailaśilāṃ bhīmāṃ $ jagrāha plavagottamaḥ &
cikṣepa ca sa tāṃ kṣiptāṃ % muśalena sahasradhā // BrP_209.17 //
bibheda yādavaśreṣṭhaḥ $ sā papāta mahītale &
apatan muśalaṃ cāsau % samullaṅghya plavaṃgamaḥ // BrP_209.18 //
vegenāyamya roṣeṇa $ balenorasy atāḍayat &
tato balena kopena % muṣṭinā mūrdhni tāḍitaḥ // BrP_209.19 //
papāta rudhirodgārī $ dvividaḥ kṣīṇajīvitaḥ &
patatā taccharīreṇa % gireḥ śṛṅgam aśīryata // BrP_209.20 //
munayaḥ śatadhā vajri- $ vajreṇeva hi tāḍitam &
puṣpavṛṣṭiṃ tato devā % rāmasyopari cikṣipuḥ // BrP_209.21 //
praśaśaṃsus tadābhyetya $ sādhv etat te mahat kṛtam &
anena duṣṭakapinā % daityapakṣopakāriṇā \
jagan nirākṛtaṃ vīra # diṣṭyā sa kṣayam āgataḥ // BrP_209.22 //
{vyāsa uvāca: }
evaṃvidhāny anekāni $ baladevasya dhīmataḥ &
karmāṇy aparimeyāni % śeṣasya dharaṇībhṛtaḥ // BrP_209.23 //
{vyāsa uvāca: }
evaṃ daityavadhaṃ kṛṣṇo $ baladevasahāyavān &
cakre duṣṭakṣitīśānāṃ % tathaiva jagataḥ kṛte // BrP_210.1 //
kṣiteś ca bhāraṃ bhagavān $ phālgunena samaṃ vibhuḥ &
avatārayām āsa hariḥ % samastākṣauhiṇīvadhāt // BrP_210.2 //
kṛtvā bhārāvataraṇaṃ $ bhuvo hatvākhilān nṛpān &
śāpavyājena viprāṇām % upasaṃhṛtavān kulam // BrP_210.3 //
utsṛjya dvārakāṃ kṛṣṇas $ tyaktvā mānuṣyam ātmabhūḥ &
svāṃśo viṣṇumayaṃ sthānaṃ % praviveśa punar nijam // BrP_210.4 //
{munaya ūcuḥ: }
sa vipraśāpavyājena $ saṃjahre svakulaṃ katham &
kathaṃ ca mānuṣaṃ deham % utsasarja janārdanaḥ // BrP_210.5 //
{vyāsa uvāca: }
viśvāmitras tathā kaṇvo $ nāradaś ca mahāmuniḥ &
piṇḍārake mahātīrthe % dṛṣṭā yadukumārakaiḥ // BrP_210.6 //
tatas te yauvanonmattā $ bhāvikāryapracoditāḥ &
sāmbaṃ jāmbavatīputraṃ % bhūṣayitvā striyaṃ yathā \
prasṛtās tān munīn ūcuḥ # praṇipātapuraḥsaram // BrP_210.7 //
{kumārā ūcuḥ: }
iyaṃ strī putrakāmā tu $ prabho kiṃ janayiṣyati //* BrP_210.8 //
{vyāsa uvāca: }
divyajñānopapannās te $ vipralabdhā kumārakaiḥ &
śāpaṃ dadus tadā viprās % teṣāṃ nāśāya suvratāḥ // BrP_210.9 //
munayaḥ kupitāḥ procur $ muśalaṃ janayiṣyati &
yenākhilakulotsādo % yādavānāṃ bhaviṣyati // BrP_210.10 //
ity uktās taiḥ kumārās ta $ ācacakṣur yathātatham &
ugrasenāya muśalaṃ % jajñe sāmbasya codarāt // BrP_210.11 //
tad ugraseno muśalam $ ayaścūrṇam akārayat &
jajñe tac cairakā cūrṇaṃ % prakṣiptaṃ vai mahodadhau // BrP_210.12 //
musalasyātha lauhasya $ cūrṇitasyāndhakair dvijāḥ &
khaṇḍaṃ cūrṇayituṃ śekur % naiva te tomarākṛti // BrP_210.13 //
tad apy ambunidhau kṣiptaṃ $ matsyo jagrāha jālibhiḥ &
ghātitasyodarāt tasya % lubdho jagrāha taj jarā // BrP_210.14 //
vijñātaparamārtho 'pi $ bhagavān madhusūdanaḥ &
naicchat tad anyathā kartuṃ % vidhinā yat samāhṛtam // BrP_210.15 //
devaiś ca prahito dūtaḥ $ praṇipatyāha keśavam &
rahasy evam ahaṃ dūtaḥ % prahito bhagavan suraiḥ // BrP_210.16 //
vasvaśvimarudāditya- $ rudrasādhyādibhiḥ saha &
vijñāpayati vaḥ śakras % tad idaṃ śrūyatāṃ prabho // BrP_210.17 //
{devā ūcuḥ: }
bhārāvataraṇārthāya $ varṣāṇām adhikaṃ śatam &
bhagavān avatīrṇo 'tra % tridaśaiḥ saṃprasāditaḥ // BrP_210.18 //
durvṛttā nihatā daityā $ bhuvo bhāro 'vatāritaḥ &
tvayā sanāthās tridaśā % vrajantu tridiveśatām // BrP_210.19 //
tad atītaṃ jagannātha $ varṣāṇām adhikaṃ śatam &
idānīṃ gamyatāṃ svargo % bhavatā yadi rocate // BrP_210.20 //
devair vijñāpito devo $ 'py athātraiva ratis tava &
tat sthīyatāṃ yathākālam % ākhyeyam anujīvibhiḥ // BrP_210.21 //
{śrībhagavān uvāca: }
yat tvam ātthākhilaṃ dūta $ vedmi caitad ahaṃ punaḥ &
prārabdha eva hi mayā % yādavānām api kṣayaḥ // BrP_210.22 //
bhuvo nāmātibhāro 'yaṃ $ yādavair anibarhitaiḥ &
avatāraṃ karomy asya % saptarātreṇa satvaraḥ // BrP_210.23 //
yathāgṛhītaṃ cāmbhodhau $ hṛtvāhaṃ dvārakāṃ punaḥ &
yādavān upasaṃhṛtya % yāsyāmi tridaśālayam // BrP_210.24 //
manuṣyadeham utsṛjya $ saṃkarṣaṇasahāyavān &
prāpta evāsmi mantavyo % devendreṇa tathā suraiḥ // BrP_210.25 //
jarāsaṃdhādayo ye 'nye $ nihatā bhārahetavaḥ &
kṣites tebhyaḥ sa bhāro hi % yadūnāṃ samadhīyata // BrP_210.26 //
tad etat sumahābhāram $ avatārya kṣiter aham &
yāsyāmy amaralokasya % pālanāya bravīhi tān // BrP_210.27 //
{vyāsa uvāca: }
ity ukto vāsudevena $ devadūtaḥ praṇamya tam &
dvijāḥ sa divyayā gatyā % devarājāntikaṃ yayau // BrP_210.28 //
bhagavān apy athotpātān $ divyān bhaumāntarikṣagān &
dadarśa dvārakāpuryāṃ % vināśāya divāniśam // BrP_210.29 //
tān dṛṣṭvā yādavān āha $ paśyadhvam atidāruṇān &
mahotpātāñ śamāyaiṣāṃ % prabhāsaṃ yāma mā ciram // BrP_210.30 //
{vyāsa uvāca: }
mahābhāgavataḥ prāha $ praṇipatyoddhavo harim //* BrP_210.31 //
{uddhava uvāca: }
bhagavan yan mayā kāryaṃ $ tad ājñāpaya sāṃpratam &
manye kulam idaṃ sarvaṃ % bhagavān saṃhariṣyati \
nāśāyāsya nimittāni # kulasyācyuta lakṣaye // BrP_210.32 //
{śrībhagavān uvāca: }
gaccha tvaṃ divyayā gatyā $ matprasādasamutthayā &
badarīm āśramaṃ puṇyaṃ % gandhamādanaparvate // BrP_210.33 //
naranārāyaṇasthāne $ pavitritamahītale &
manmanā matprasādena % tatra siddhim avāpsyasi // BrP_210.34 //
ahaṃ svargaṃ gamiṣyāmi $ upasaṃhṛtya vai kulam &
dvārakāṃ ca mayā tyaktāṃ % samudraḥ plāvayiṣyati // BrP_210.35 //
{vyāsa uvāca: }
ity uktaḥ praṇipatyainaṃ $ jagāma sa tadoddhavaḥ &
naranārāyaṇasthānaṃ % keśavenānumoditaḥ // BrP_210.36 //
tatas te yādavāḥ sarve $ rathān āruhya śīghragān &
prabhāsaṃ prayayuḥ sārdhaṃ % kṛṣṇarāmādibhir dvijāḥ // BrP_210.37 //
prāpya prabhāsaṃ prayatā $ prītās te kukkurāndhakāḥ &
cakrus tatra surāpānaṃ % vāsudevānumoditāḥ // BrP_210.38 //
pibatāṃ tatra vai teṣāṃ $ saṃgharṣeṇa parasparam &
yādavānāṃ tato jajñe % kalahāgniḥ kṣayāvahaḥ // BrP_210.39 //
jaghnuḥ parasparaṃ te tu $ śastrair daivabalāt kṛtāḥ &
kṣīṇaśastrās tu jagṛhuḥ % pratyāsannām athairakām // BrP_210.40 //
erakā tu gṛhītā tair $ vajrabhūteva lakṣyate &
tayā parasparaṃ jaghnuḥ % saṃprahāraiḥ sudāruṇaiḥ // BrP_210.41 //
pradyumnasāmbapramukhāḥ $ kṛtavarmātha sātyakiḥ &
aniruddhādayaś cānye % pṛthur vipṛthur eva ca // BrP_210.42 //
cāruvarmā sucāruś ca $ tathākrūrādayo dvijāḥ &
erakārūpibhir vajrais % te nijaghnuḥ parasparam // BrP_210.43 //
nivārayām āsa harir $ yādavās te ca keśavam &
sahāyaṃ menire prāptaṃ % te nijaghnuḥ parasparam // BrP_210.44 //
kṛṣṇo 'pi kupitas teṣām $ erakāmuṣṭim ādade &
vadhāya teṣāṃ muśalaṃ % muṣṭiloham abhūt tadā // BrP_210.45 //
jaghāna tena niḥśeṣān $ ātatāyī sa yādavān &
jaghnuś ca sahasābhyetya % tathānye tu parasparam // BrP_210.46 //
tataś cārṇavamadhyena $ jaitro 'sau cakriṇo rathaḥ &
paśyato dārukasyāśu % hṛto 'śvair dvijasattamāḥ // BrP_210.47 //
cakraṃ gadā tathā śārṅgaṃ $ tūṇau śaṅkho 'sir eva ca &
pradakṣiṇaṃ tataḥ kṛtvā % jagmur ādityavartmanā // BrP_210.48 //
kṣaṇamātreṇa vai tatra $ yādavānām abhūt kṣayaḥ &
ṛte kṛṣṇaṃ mahābāhuṃ % dārukaṃ ca dvijottamāḥ // BrP_210.49 //
caṅkramyamāṇau tau rāmaṃ $ vṛkṣamūlakṛtāsanam &
dadṛśāte mukhāc cāsya % niṣkrāmantaṃ mahoragam // BrP_210.50 //
niṣkramya sa mukhāt tasya $ mahābhogo bhujaṃgamaḥ &
prayātaś cārṇavaṃ siddhaiḥ % pūjyamānas tathoragaiḥ // BrP_210.51 //
tam arghyam ādāya tadā $ jaladhiḥ saṃmukhaṃ yayau &
praviveśa ca tattoyaṃ % pūjitaḥ pannagottamaiḥ \
dṛṣṭvā balasya niryāṇaṃ # dārukaṃ prāha keśavaḥ // BrP_210.52 //
{śrībhagavān uvāca: }
idaṃ sarvaṃ tvam ācakṣva $ vasudevograsenayoḥ &
niryāṇaṃ baladevasya % yādavānāṃ tathā kṣayam // BrP_210.53 //
yoge sthitvāham apy etat $ parityajya kalevaram &
vācyaś ca dvārakāvāsī % janaḥ sarvas tathāhukaḥ // BrP_210.54 //
yathemāṃ nagarīṃ sarvāṃ $ samudraḥ plāvayiṣyati &
tasmād rathaiḥ susajjais tu % pratīkṣyo hy arjunāgamaḥ // BrP_210.55 //
na stheyaṃ dvārakāmadhye $ niṣkrānte tatra pāṇḍave &
tenaiva saha gantavyaṃ % yatra yāti sa kauravaḥ // BrP_210.56 //
gatvā ca brūhi kaunteyam $ arjunaṃ vacanaṃ mama &
pālanīyas tvayā śaktyā % jano 'yaṃ matparigrahaḥ // BrP_210.57 //
ity arjunena sahito $ dvāravatyāṃ bhavāñ janam &
gṛhītvā yātu vajraś ca % yadurājo bhaviṣyati // BrP_210.58 //
{vyāsa uvāca: }
ity ukto dārukaḥ kṛṣṇaṃ $ praṇipatya punaḥ punaḥ &
pradakṣiṇaṃ ca bahuśaḥ % kṛtvā prāyād yathoditam // BrP_211.1 //
sa ca gatvā tathā cakre $ dvārakāyāṃ tathārjunam &
ānināya mahābuddhiṃ % vajraṃ cakre tathā nṛpam // BrP_211.2 //
bhagavān api govindo $ vāsudevātmakaṃ param &
brahmātmani samāropya % sarvabhūteṣv adhārayat // BrP_211.3 //
sa mānayan dvijavaco $ durvāsā yad uvāca ha &
yogayukto 'bhavat pādaṃ % kṛtvā jānuni sattamāḥ // BrP_211.4 //
saṃprāpto vai jarā nāma $ tadā tatra sa lubdhakaḥ &
muśalaśeṣalohasya % sāyakaṃ dhārayan param // BrP_211.5 //
sa tatpādaṃ mṛgākāraṃ $ samavekṣya vyavasthitaḥ &
tato vivyādha tenaiva % tomareṇa dvijottamāḥ // BrP_211.6 //
gataś ca dadṛśe tatra $ caturbāhudharaṃ naram &
praṇipatyāha caivainaṃ % prasīdeti punaḥ punaḥ // BrP_211.7 //
ajānatā kṛtam idaṃ $ mayā hariṇaśaṅkayā &
kṣamyatām ātmapāpena % dagdhaṃ mā dagdhum arhasi // BrP_211.8 //
{vyāsa uvāca: }
tatas taṃ bhagavān āha $ nāsti te bhayam aṇv api &
gaccha tvaṃ matprasādena % lubdha svargeśvarāspadam // BrP_211.9 //
{vyāsa uvāca: }
vimānam āgataṃ sadyas $ tadvākyasamanantaram &
āruhya prayayau svargaṃ % lubdhakas tatprasādataḥ // BrP_211.10 //
gate tasmin sa bhagavān $ saṃyojyātmānam ātmani &
brahmabhūte 'vyaye 'cintye % vāsudevamaye 'male // BrP_211.11 //
ajanmany ajare 'nāśiny $ aprameye 'khilātmani &
tyaktvā sa mānuṣaṃ deham % avāpa trividhāṃ gatim // BrP_211.12 //
{vyāsa uvāca: }
arjuno 'pi tadānviṣya $ kṛṣṇarāmakalevare &
saṃskāraṃ lambhayām āsa % tathānyeṣām anukramāt // BrP_212.1 //
aṣṭau mahiṣyaḥ kathitā $ rukmiṇīpramukhās tu yāḥ &
upagṛhya harer dehaṃ % viviśus tā hutāśanam // BrP_212.2 //
revatī caiva rāmasya $ deham āśliṣya sattamāḥ &
viveśa jvalitaṃ vahniṃ % tatsaṅgāhlādaśītalam // BrP_212.3 //
ugrasenas tu tac chrutvā $ tathaivānakadundubhiḥ &
devakī rohiṇī caiva % viviśur jātavedasam // BrP_212.4 //
tato 'rjunaḥ pretakāryaṃ $ kṛtvā teṣāṃ yathāvidhi &
niścakrāma janaṃ sarvaṃ % gṛhītvā vajram eva ca // BrP_212.5 //
dvāravatyā viniṣkrāntāḥ $ kṛṣṇapatnyaḥ sahasraśaḥ &
vajraṃ janaṃ ca kaunteyaḥ % pālayañ śanakair yayau // BrP_212.6 //
sabhā sudharmā kṛṣṇena $ martyaloke samāhṛtā &
svargaṃ jagāma bho viprāḥ % pārijātaś ca pādapaḥ // BrP_212.7 //
yasmin dine harir yāto $ divaṃ saṃtyajya medinīm &
tasmin dine 'vatīrṇo 'yaṃ % kālakāyaḥ kaliḥ kila // BrP_212.8 //
plāvayām āsa tāṃ śūnyāṃ $ dvārakāṃ ca mahodadhiḥ &
yaduśreṣṭhagṛhaṃ tv ekaṃ % nāplāvayata sāgaraḥ // BrP_212.9 //
nātikrāmati bho viprās $ tad adyāpi mahodadhiḥ &
nityaṃ saṃnihitas tatra % bhagavān keśavo yataḥ // BrP_212.10 //
tad atīva mahāpuṇyaṃ $ sarvapātakanāśanam &
viṣṇukrīḍānvitaṃ sthānaṃ % dṛṣṭvā pāpāt pramucyate // BrP_212.11 //
pārthaḥ pañcanade deśe $ bahudhānyadhanānvite &
cakāra vāsaṃ sarvasya % janasya munisattamāḥ // BrP_212.12 //
tato lobhaḥ samabhavat $ pārthenaikena dhanvinā &
dṛṣṭvā striyo nīyamānā % dasyūnāṃ nihateśvarāḥ // BrP_212.13 //
tatas te pāpakarmāṇo $ lobhopahatacetasaḥ &
ābhīrā mantrayām āsuḥ % sametyātyantadurmadāḥ // BrP_212.14 //
{ābhīrā ūcuḥ: }
ayam eko 'rjuno dhanvī $ strījanaṃ nihateśvaram &
nayaty asmān atikramya % dhig etat kriyatāṃ balam // BrP_212.15 //
hatvā garvasamārūḍho $ bhīṣmadroṇajayadrathān &
karṇādīṃś ca na jānāti % balaṃ grāmanivāsinām // BrP_212.16 //
balajyeṣṭhān narān anyān $ grāmyāṃś caiva viśeṣataḥ &
sarvān evāvajānāti % kiṃ vo bahubhir uttaraiḥ // BrP_212.17 //
{vyāsa uvāca: }
tato yaṣṭipraharaṇā $ dasyavo loṣṭahāriṇaḥ &
sahasraśo 'bhyadhāvanta % taṃ janaṃ nihateśvaram \
tato nivṛttaḥ kaunteyaḥ # prāhābhīrān hasann iva // BrP_212.18 //
{arjuna uvāca: }
nivartadhvam adharmajñā $ yadīto na mumūrṣavaḥ //* BrP_212.19 //
{vyāsa uvāca: }
avajñāya vacas tasya $ jagṛhus te tadā dhanam &
strījanaṃ cāpi kaunteyād % viṣvaksenaparigraham // BrP_212.20 //
tato 'rjuno dhanur divyaṃ $ gāṇḍīvam ajaraṃ yudhi &
āropayitum ārebhe % na śaśāka sa vīryavān // BrP_212.21 //
cakāra sajjaṃ kṛcchrāt tu $ tad abhūc chithilaṃ punaḥ &
na sasmāra tathāstrāṇi % cintayann api pāṇḍavaḥ // BrP_212.22 //
śarān mumoca caiteṣu $ pārthaḥ śeṣān sa harṣitaḥ &
na bhedaṃ te paraṃ cakrur % astā gāṇḍīvadhanvanā // BrP_212.23 //
vahninā cākṣayā dattāḥ $ śarās te 'pi kṣayaṃ yayuḥ &
yudhyataḥ saha gopālair % arjunasyābhavat kṣayaḥ // BrP_212.24 //
acintayat tu kaunteyaḥ $ kṛṣṇasyaiva hi tad balam &
yan mayā śarasaṃghātaiḥ % sabalā bhūbhṛto jitāḥ // BrP_212.25 //
miṣataḥ pāṇḍuputrasya $ tatas tāḥ pramadottamāḥ &
apākṛṣyanta cābhīraiḥ % kāmāc cānyāḥ pravavrajuḥ // BrP_212.26 //
tataḥ śareṣu kṣīṇeṣu $ dhanuṣkoṭyā dhanaṃjayaḥ &
jaghāna dasyūṃs te cāsya % prahārāñ jahasur dvijāḥ // BrP_212.27 //
paśyatas tv eva pārthasya $ vṛṣṇyandhakavarastriyaḥ &
jagmur ādāya te mlecchāḥ % samantān munisattamāḥ // BrP_212.28 //
tataḥ sa duḥkhito jiṣṇuḥ $ kaṣṭaṃ kaṣṭam iti bruvan &
aho bhagavatā tena % mukto 'smīti ruroda vai // BrP_212.29 //
{arjuna uvāca: }
tad dhanus tāni cāstrāṇi $ sa rathas te ca vājinaḥ &
sarvam ekapade naṣṭaṃ % dānam aśrotriye yathā // BrP_212.30 //
aho cāti balaṃ daivaṃ $ vinā tena mahātmanā &
yad asāmarthyayukto 'haṃ % nīcair nītaḥ parābhavam // BrP_212.31 //
tau bāhū sa ca me muṣṭiḥ $ sthānaṃ tat so 'smi cārjunaḥ &
puṇyeneva vinā tena % gataṃ sarvam asāratām // BrP_212.32 //
mamārjunatvaṃ bhīmasya $ bhīmatvaṃ tatkṛtaṃ dhruvam &
vinā tena yad ābhīrair % jito 'haṃ katham anyathā // BrP_212.33 //
{vyāsa uvāca: }
itthaṃ vadan yayau jiṣṇur $ indraprasthaṃ purottamam &
cakāra tatra rājānaṃ % vajraṃ yādavanandanam // BrP_212.34 //
sa dadarśa tato vyāsaṃ $ phālgunaḥ kānanāśrayam &
tam upetya mahābhāgaṃ % vinayenābhyavādayat // BrP_212.35 //
taṃ vandamānaṃ caraṇāv $ avalokya suniścitam &
uvāca pārthaṃ vicchāyaḥ % katham atyantam īdṛśaḥ // BrP_212.36 //
ajārajonugamanaṃ $ brahmahatyāthavā kṛtā &
jayāśābhaṅgaduḥkhī vā % bhraṣṭacchāyo 'si sāṃpratam // BrP_212.37 //
sāṃtānikādayo vā te $ yācamānā nirākṛtāḥ &
agamyastrīratir vāpi % tenāsi vigataprabhaḥ // BrP_212.38 //
bhuṅkte pradāya viprebhyo $ miṣṭam ekam atho bhavān &
kiṃ vā kṛpaṇavittāni % hṛtāni bhavatārjuna // BrP_212.39 //
kaccin na sūryavātasya $ gocaratvaṃ gato 'rjuna &
duṣṭacakṣur hato vāpi % niḥśrīkaḥ katham anyathā // BrP_212.40 //
spṛṣṭo nakhāmbhasā vāpi $ ghaṭāmbhaḥprokṣito 'pi vā &
tenātīvāsi vicchāyo % nyūnair vā yudhi nirjitaḥ // BrP_212.41 //
{vyāsa uvāca: }
tataḥ pārtho viniḥśvasya $ śrūyatāṃ bhagavann iti &
prokto yathāvad ācaṣṭa % viprā ātmaparābhavam // BrP_212.42 //
{arjuna uvāca: }
yad balaṃ yac ca nas tejo $ yad vīryaṃ yat parākramaḥ &
yā śrīś chāyā ca naḥ so 'smān % parityajya harir gataḥ // BrP_212.43 //
itareṇeva mahatā $ smitapūrvābhibhāṣiṇā &
hīnā vayaṃ mune tena % jātās tṛṇamayā iva // BrP_212.44 //
astrāṇāṃ sāyakānāṃ ca $ gāṇḍīvasya tathā mama &
sāratā yābhavan mūrtā % sa gataḥ puruṣottamaḥ // BrP_212.45 //
yasyāvalokanād asmāñ $ śrīr jayaḥ saṃpad unnatiḥ &
na tatyāja sa govindas % tyaktvāsmān bhagavān gataḥ // BrP_212.46 //
bhīṣmadroṇāṅgarājādyās $ tathā duryodhanādayaḥ &
yatprabhāvena nirdagdhāḥ % sa kṛṣṇas tyaktavān bhuvam // BrP_212.47 //
niryauvanā hataśrīkā $ bhraṣṭacchāyeva me mahī &
vibhāti tāta naiko 'haṃ % virahe tasya cakriṇaḥ // BrP_212.48 //
yasyānubhāvād bhīṣmādyair $ mayy agnau śalabhāyitam &
vinā tenādya kṛṣṇena % gopālair asmi nirjitaḥ // BrP_212.49 //
gāṇḍīvaṃ triṣu lokeṣu $ khyātaṃ yad anubhāvataḥ &
mama tena vinābhīrair % laguḍais tu tiraskṛtam // BrP_212.50 //
strīsahasrāṇy anekāni $ hy anāthāni mahāmune &
yatato mama nītāni % dasyubhir laguḍāyudhaiḥ // BrP_212.51 //
ānīyamānam ābhīraiḥ $ sarvaṃ kṛṣṇāvarodhanam &
hṛtaṃ yaṣṭipraharaṇaiḥ % paribhūya balaṃ mama // BrP_212.52 //
niḥśrīkatā na me citraṃ $ yaj jīvāmi tad adbhutam &
nīcāvamānapaṅkāṅkī % nirlajjo 'smi pitāmaha // BrP_212.53 //
{vyāsa uvāca: }
śrutvāhaṃ tasya tad vākyam $ abravaṃ dvijasattamāḥ &
duḥkhitasya ca dīnasya % pāṇḍavasya mahātmanaḥ // BrP_212.54 //
alaṃ te vrīḍayā pārtha $ na tvaṃ śocitum arhasi &
avehi sarvabhūteṣu % kālasya gatir īdṛśī // BrP_212.55 //
kālo bhavāya bhūtānām $ abhavāya ca pāṇḍava &
kālamūlam idaṃ jñātvā % kuru sthairyam ato 'rjuna // BrP_212.56 //
nadyaḥ samudrā girayaḥ $ sakalā ca vasuṃdharā &
devā manuṣyāḥ paśavas % taravaś ca sarīsṛpāḥ // BrP_212.57 //
sṛṣṭāḥ kālena kālena $ punar yāsyanti saṃkṣayam &
kālātmakam idaṃ sarvaṃ % jñātvā śamam avāpnuhi // BrP_212.58 //
yathāttha kṛṣṇamāhātmyaṃ $ tat tathaiva dhanaṃjaya &
bhārāvatārakāryārtham % avatīrṇaḥ sa medinīm // BrP_212.59 //
bhārākrāntā dharā yātā $ devānāṃ saṃnidhau purā &
tadartham avatīrṇo 'sau % kāmarūpī janārdanaḥ // BrP_212.60 //
tac ca niṣpāditaṃ kāryam $ aśeṣā bhūbhṛto hatāḥ &
vṛṣṇyandhakakulaṃ sarvaṃ % tathā pārthopasaṃhṛtam // BrP_212.61 //
na kiṃcid anyat kartavyam $ asya bhūmitale 'rjuna &
tato gataḥ sa bhagavān % kṛtakṛtyo yathecchayā // BrP_212.62 //
sṛṣṭiṃ sarge karoty eṣa $ devadevaḥ sthitiṃ sthitau &
ante tāpasamartho 'yaṃ % sāṃprataṃ vai yathā kṛtam // BrP_212.63 //
tasmāt pārtha na saṃtāpas $ tvayā kāryaḥ parābhavāt &
bhavanti bhavakāleṣu % puruṣāṇāṃ parākramāḥ // BrP_212.64 //
yatas tvayaikena hatā $ bhīṣmadroṇādayo nṛpāḥ &
teṣām arjuna kālotthaḥ % kiṃ nyūnābhibhavo na saḥ // BrP_212.65 //
viṣṇos tasyānubhāvena $ yathā teṣāṃ parābhavaḥ &
tvattas tathaiva bhavato % dasyubhyo 'nte tadudbhavaḥ // BrP_212.66 //
sa devo 'nyaśarīrāṇi $ samāviśya jagatsthitim &
karoti sarvabhūtānāṃ % nāśaṃ cānte jagatpatiḥ // BrP_212.67 //
bhavodbhave ca kaunteya $ sahāyas te janārdanaḥ &
bhavānte tvadvipakṣās te % keśavenāvalokitāḥ // BrP_212.68 //
kaḥ śraddadhyāt sagāṅgeyān $ hanyās tvaṃ sarvakauravān &
ābhīrebhyaś ca bhavataḥ % kaḥ śraddadhyāt parābhavam // BrP_212.69 //
pārthaitat sarvabhūteṣu $ harer līlāviceṣṭitam &
tvayā yat kauravā dhvastā % yad ābhīrair bhavāñ jitaḥ // BrP_212.70 //
gṛhītā dasyubhir yac ca $ rakṣitā bhavatā striyaḥ &
tad apy ahaṃ yathāvṛttaṃ % kathayāmi tavārjuna // BrP_212.71 //
aṣṭāvakraḥ purā vipra $ udavāsarato 'bhavat &
bahūn varṣagaṇān pārtha % gṛṇan brahma sanātanam // BrP_212.72 //
jiteṣv asurasaṃgheṣu $ merupṛṣṭhe mahotsavaḥ &
babhūva tatra gacchantyo % dadṛśus taṃ surastriyaḥ // BrP_212.73 //
rambhātilottamādyāś ca $ śataśo 'tha sahasraśaḥ &
tuṣṭuvus taṃ mahātmānaṃ % praśaśaṃsuś ca pāṇḍava // BrP_212.74 //
ākaṇṭhamagnaṃ salile $ jaṭābhāradharaṃ munim &
vinayāvanatāś caiva % praṇemuḥ stotratatparāḥ // BrP_212.75 //
yathā yathā prasanno 'bhūt $ tuṣṭuvus taṃ tathā tathā &
sarvās tāḥ kauravaśreṣṭha % variṣṭhaṃ taṃ dvijanmanām // BrP_212.76 //
{aṣṭāvakra uvāca: }
prasanno 'haṃ mahābhāgā $ bhavatīnāṃ yad iṣyate &
mattas tad vriyatāṃ sarvaṃ % pradāsyāmy api durlabham // BrP_212.77 //
{vyāsa uvāca: }
rambhātilottamādyāś ca $ divyāś cāpsaraso 'bruvan //* BrP_212.78 //
{apsarasa ūcuḥ: }
prasanne tvayy asaṃprāptaṃ $ kim asmākam iti dvijāḥ //* BrP_212.79 //
itarās tv abruvan vipra $ prasanno bhagavan yadi &
tad icchāmaḥ patiṃ prāptuṃ % viprendra puruṣottamam // BrP_212.80 //
{vyāsa uvāca: }
evaṃ bhaviṣyatīty uktvā $ uttatāra jalān muniḥ &
tam uttīrṇaṃ ca dadṛśur % virūpaṃ vakram aṣṭadhā // BrP_212.81 //
taṃ dṛṣṭvā gūhamānānāṃ $ yāsāṃ hāsaḥ sphuṭo 'bhavat &
tāḥ śaśāpa muniḥ kopam % avāpya kurunandana // BrP_212.82 //
{aṣṭāvakra uvāca: }
yasmād virūparūpaṃ māṃ $ matvā hāsāvamānanā &
bhavatībhiḥ kṛtā tasmād % eṣa śāpaṃ dadāmi vaḥ // BrP_212.83 //
matprasādena bhartāraṃ $ labdhvā tu puruṣottamam &
macchāpopahatāḥ sarvā % dasyuhastaṃ gamiṣyatha // BrP_212.84 //
{vyāsa uvāca: }
ity udīritam ākarṇya $ munis tābhiḥ prasāditaḥ &
punaḥ surendralokaṃ vai % prāha bhūyo gamiṣyatha // BrP_212.85 //
evaṃ tasya muneḥ śāpād $ aṣṭāvakrasya keśavam &
bhartāraṃ prāpya tāḥ prāptā % dasyuhastaṃ varāṅganāḥ // BrP_212.86 //
tat tvayā nātra kartavyaḥ $ śoko 'lpo 'pi hi pāṇḍava &
tenaivākhilanāthena % sarvaṃ tad upasaṃhṛtam // BrP_212.87 //
bhavatāṃ copasaṃhāram $ āsannaṃ tena kurvatā &
balaṃ tejas tathā vīryaṃ % māhātmyaṃ copasaṃhṛtam // BrP_212.88 //
jātasya niyato mṛtyuḥ $ patanaṃ ca tathonnateḥ &
viprayogāvasānaṃ tu % saṃyogaḥ saṃcayaḥ kṣayaḥ // BrP_212.89 //
vijñāya na budhāḥ śokaṃ $ na harṣam upayānti ye &
teṣām evetare ceṣṭāṃ % śikṣantaḥ santi tādṛśāḥ // BrP_212.90 //
tasmāt tvayā naraśreṣṭha $ jñātvaitad bhrātṛbhiḥ saha &
parityajyākhilaṃ rājyaṃ % gantavyaṃ tapase vanam // BrP_212.91 //
tad gaccha dharmarājāya $ nivedyaitad vaco mama &
paraśvo bhrātṛbhiḥ sārdhaṃ % gatiṃ vīra yathā kuru // BrP_212.92 //
{vyāsa uvāca: }
ity ukto dharmarājaṃ tu $ samabhyetya tathoktavān &
dṛṣṭaṃ caivānubhūtaṃ vā % kathitaṃ tad aśeṣataḥ // BrP_212.93 //
vyāsavākyaṃ ca te sarve $ śrutvārjunasamīritam &
rājye parīkṣitaṃ kṛtvā % yayuḥ pāṇḍusutā vanam // BrP_212.94 //
ity evaṃ vo muniśreṣṭhā $ vistareṇa mayoditam &
jātasya ca yador vaṃśe % vāsudevasya ceṣṭitam // BrP_212.95 //
{munaya ūcuḥ: }
aho kṛṣṇasya māhātmyam $ adbhutaṃ cātimānuṣam &
rāmasya ca muniśreṣṭha % tvayoktaṃ bhuvi durlabham // BrP_213.1 //
na tṛptim adhigacchāmaḥ $ śṛṇvanto bhagavatkathām &
tasmād brūhi mahābhāga % bhūyo devasya ceṣṭitam // BrP_213.2 //
prādurbhāvaḥ purāṇeṣu $ viṣṇor amitatejasaḥ &
satāṃ kathayatām eva % varāha iti naḥ śrutam // BrP_213.3 //
na jānīmo 'sya caritaṃ $ na vidhiṃ na ca vistaram &
na karmaguṇasadbhāvaṃ % na hetutvamanīṣitam // BrP_213.4 //
kimātmako varāho 'sau $ kā mūrtiḥ kā ca devatā &
kimācāraprabhāvo vā % kiṃ vā tena tadā kṛtam // BrP_213.5 //
yajñārthe samavetānāṃ $ miṣatāṃ ca dvijanmanām &
mahāvarāhacaritaṃ % sarvalokasukhāvaham // BrP_213.6 //
yathā nārāyaṇo brahman $ vārāhaṃ rūpam āsthitaḥ &
daṃṣṭrayā gāṃ samudrasthām % ujjahārārimardanaḥ // BrP_213.7 //
vistareṇaiva karmāṇi $ sarvāṇi ripughātinaḥ &
śrotuṃ no vartate buddhir % hareḥ kṛṣṇasya dhīmataḥ // BrP_213.8 //
karmaṇām ānupūrvyā ca $ prādurbhāvāś ca ye vibho &
yā vāsya prakṛtir brahmaṃs % tāś cākhyātuṃ tvam arhasi // BrP_213.9 //
{vyāsa uvāca: }
praśnabhāro mahān eṣa $ bhavadbhiḥ samudāhṛtaḥ &
yathāśaktyā tu vakṣyāmi % śrūyatāṃ vaiṣṇavaṃ yaśaḥ // BrP_213.10 //
viṣṇoḥ prabhāvaśravaṇe $ diṣṭyā vo matir utthitā &
tasmād viṣṇoḥ samastā vai % śṛṇudhvaṃ yāḥ pravṛttayaḥ // BrP_213.11 //
sahasrāsyaṃ sahasrākṣaṃ $ sahasracaraṇaṃ ca yam &
sahasraśirasaṃ devaṃ % sahasrakaram avyayam // BrP_213.12 //
sahasrajihvaṃ bhāsvantaṃ $ sahasramukuṭaṃ prabhum &
sahasradaṃ sahasrādiṃ % sahasrabhujam avyayam // BrP_213.13 //
havanaṃ savanaṃ caiva $ hotāraṃ havyam eva ca &
pātrāṇi ca pavitrāṇi % vediṃ dīkṣāṃ samit sruvam // BrP_213.14 //
sruksomasūryamuśalaṃ $ prokṣaṇīṃ dakṣiṇāyanam &
adhvaryuṃ sāmagaṃ vipraṃ % sadasyaṃ sadanaṃ sadaḥ // BrP_213.15 //
yūpaṃ cakraṃ dhruvāṃ darvīṃ $ carūṃś colūkhalāni ca &
prāgvaṃśaṃ yajñabhūmiṃ ca % hotāraṃ ca paraṃ ca yat // BrP_213.16 //
hrasvāṇy atipramāṇāni $ sthāvarāṇi carāṇi ca &
prāyaścittāni vārghyaṃ ca % sthaṇḍilāni kuśās tathā // BrP_213.17 //
mantrayajñavahaṃ vahniṃ $ bhāgaṃ bhāgavahaṃ ca yat &
agrāsinaṃ somabhujaṃ % hutārciṣam udāyudham // BrP_213.18 //
āhur vedavido viprā $ yaṃ yajñe śāśvataṃ prabhum &
tasya viṣṇoḥ sureśasya % śrīvatsāṅkasya dhīmataḥ // BrP_213.19 //
prādurbhāvasahasrāṇi $ samatītāny anekaśaḥ &
bhūyaś caiva bhaviṣyanti % hy evam āha pitāmahaḥ // BrP_213.20 //
yat pṛcchadhvaṃ mahābhāgā $ divyāṃ puṇyām imāṃ kathām &
prādurbhāvāśritāṃ viṣṇoḥ % sarvapāpaharāṃ śivām // BrP_213.21 //
śṛṇudhvaṃ tāṃ mahābhāgās $ tadgatenāntarātmanā &
pravakṣyāmy ānupūrvyeṇa % yat pṛcchadhvaṃ mamānaghāḥ // BrP_213.22 //
vāsudevasya māhātmyaṃ $ caritaṃ ca mahāmateḥ &
hitārthaṃ suramartyānāṃ % lokānāṃ prabhavāya ca // BrP_213.23 //
bahuśaḥ sarvabhūtātmā $ prādurbhavati vīryavān &
prādurbhāvāṃś ca vakṣyāmi % puṇyān divyān guṇānvitān // BrP_213.24 //
supto yugasahasraṃ yaḥ $ prādurbhavati kāryataḥ &
pūrṇe yugasahasre 'tha % devadevo jagatpatiḥ // BrP_213.25 //
brahmā ca kapilaś caiva $ tryambakas tridaśās tathā &
devāḥ saptarṣayaś caiva % nāgāś cāpsarasas tathā // BrP_213.26 //
sanatkumāraś ca mahānubhāvo BrP_213.27a
manur mahātmā bhagavān prajākaraḥ BrP_213.27b
purāṇadevo 'tha purāṇi cakre BrP_213.27c
pradīptavaiśvānaratulyatejāḥ BrP_213.27d
yo 'sau cārṇavamadhyastho $ naṣṭe sthāvarajaṅgame &
naṣṭe devāsuranare % pranaṣṭoragarākṣase // BrP_213.28 //
yoddhukāmau durādharṣau $ tāv ubhau madhukaiṭabhau &
hatau bhagavatā tena % tayor dattvāmitaṃ varam // BrP_213.29 //
purā kamalanābhasya $ svapataḥ sāgarāmbhasi &
puṣkare tatra saṃbhūtā % devāḥ sarṣigaṇās tathā // BrP_213.30 //
eṣa pauṣkarako nāma $ prādurbhāvo mahātmanaḥ &
purāṇaṃ kathyate yatra % devaśrutisamāhitam // BrP_213.31 //
vārāhas tu śrutimukhaḥ $ prādurbhāvo mahātmanaḥ &
yatra viṣṇuḥ suraśreṣṭho % vārāhaṃ rūpam āsthitaḥ // BrP_213.32 //
vedapādo yūpadaṃṣṭraḥ $ kratudantaś citīmukhaḥ &
agnijihvo darbharomā % brahmaśīrṣo mahātapāḥ // BrP_213.33 //
ahorātrekṣaṇo divyo $ vedāṅgaḥ śrutibhūṣaṇaḥ &
ājyanāsaḥ sruvatuṇḍaḥ % sāmaghoṣasvaro mahān // BrP_213.34 //
satyadharmamayaḥ śrīmān $ kramavikramasatkṛtaḥ &
prāyaścittanakho ghoraḥ % paśujānur mukhākṛtiḥ // BrP_213.35 //
udgatāntro homaliṅgo $ bījauṣadhimahāphalaḥ &
vādyantarātmā mantrasphig % vikṛtaḥ somaśoṇitaḥ // BrP_213.36 //
vediskandho havirgandho $ havyakavyātivegavān &
prāgvaṃśakāyo dyutimān % nānādīkṣābhir anvitaḥ // BrP_213.37 //
dakṣiṇāhṛdayo yogī $ mahāsattramayo mahān &
upākarmāṣṭarucakaḥ % pravargāvartabhūṣaṇaḥ // BrP_213.38 //
nānācchandogatipatho $ guhyopaniṣadāsanaḥ &
chāyāpatnīsahāyo 'sau % maṇiśṛṅga ivotthitaḥ // BrP_213.39 //
mahīṃ sāgaraparyantāṃ $ saśailavanakānanām &
ekārṇavajalabhraṣṭām % ekārṇavagataḥ prabhuḥ // BrP_213.40 //
daṃṣṭrayā yaḥ samuddhṛtya $ lokānāṃ hitakāmyayā &
sahasraśīrṣo lokādiś % cakāra jagatīṃ punaḥ // BrP_213.41 //
evaṃ yajñavarāheṇa $ bhūtvā bhūtahitārthinā &
uddhṛtā pṛthivī devī % sāgarāmbudharā purā // BrP_213.42 //
vārāha eṣa kathito $ nārasiṃhas tato dvijāḥ &
yatra bhūtvā mṛgendreṇa % hiraṇyakaśipur hataḥ // BrP_213.43 //
purā kṛtayuge nāma $ surārir baladarpitaḥ &
daityānām ādipuruṣaś % cakāra sumahat tapaḥ // BrP_213.44 //
daśa varṣasahasrāṇi $ śatāni daśa pañca ca &
japopavāsaniratas % tasthau maunavratasthitaḥ // BrP_213.45 //
tataḥ śamadamābhyāṃ ca $ brahmacaryeṇa caiva hi &
prīto 'bhavat tatas tasya % tapasā niyamena ca // BrP_213.46 //
taṃ vai svayaṃbhūr bhagavān $ svayam āgamya bho dvijāḥ &
vimānenārkavarṇena % haṃsayuktena bhāsvatā // BrP_213.47 //
ādityair vasubhiḥ sārdhaṃ $ marudbhir daivatais tathā &
rudrair viśvasahāyaiś ca % yakṣarākṣasakiṃnaraiḥ // BrP_213.48 //
diśābhiḥ pradiśābhiś ca $ nadībhiḥ sāgarais tathā &
nakṣatraiś ca muhūrtaiś ca % khecaraiś ca mahāgrahaiḥ // BrP_213.49 //
devarṣibhis tapovṛddhaiḥ $ siddhair vidvadbhir eva ca &
rājarṣibhiḥ puṇyatamair % gandharvair apsarogaṇaiḥ // BrP_213.50 //
carācaraguruḥ śrīmān $ vṛtaḥ sarvaiḥ surais tathā &
brahmā brahmavidāṃ śreṣṭho % daityaṃ vacanam abravīt // BrP_213.51 //
{brahmovāca: }
prīto 'smi tava bhaktasya $ tapasānena suvrata &
varaṃ varaya bhadraṃ te % yatheṣṭaṃ kāmam āpnuhi // BrP_213.52 //
{hiraṇyakaśipur uvāca: }
na devāsuragandharvā $ na yakṣoragarākṣasāḥ &
ṛṣayo vātha māṃ śāpaiḥ % kruddhā lokapitāmaha // BrP_213.53 //
śapeyus tapasā yuktā $ vara eṣa vṛto mayā &
na śastreṇa na vāstreṇa % giriṇā pādapena vā // BrP_213.54 //
na śuṣkeṇa na cārdreṇa $ na caivordhvaṃ na cāpy adhaḥ &
pāṇiprahāreṇaikena % sabhṛtyabalavāhanam // BrP_213.55 //
yo māṃ nāśayituṃ śaktaḥ $ sa me mṛtyur bhaviṣyati &
bhaveyam aham evārkaḥ % somo vāyur hutāśanaḥ // BrP_213.56 //
salilaṃ cāntarikṣaṃ ca $ ākāśaṃ caiva sarvaśaḥ &
ahaṃ krodhaś ca kāmaś ca % varuṇo vāsavo yamaḥ \
dhanadaś ca dhanādhyakṣo # yakṣaḥ kiṃpuruṣādhipaḥ // BrP_213.57 //
{brahmovāca: }
ete divyā varās tāta $ mayā dattās tavādbhutāḥ &
sarvān kāmān imāṃs tāta % prāpsyasi tvaṃ na saṃśayaḥ // BrP_213.58 //
{vyāsa uvāca: }
evam uktvā tu bhagavāñ $ jagāmāśu pitāmahaḥ &
vairājaṃ brahmasadanaṃ % brahmarṣigaṇasevitam // BrP_213.59 //
tato devāś ca nāgāś ca $ gandharvā munayas tathā &
varapradānaṃ śrutvaiva % pitāmaham upasthitāḥ // BrP_213.60 //
{devā ūcuḥ: }
vareṇānena bhagavan $ bādhiṣyati sa no 'suraḥ &
tat prasīdāśu bhagavan % vadho 'py asya vicintyatām // BrP_213.61 //
bhagavan sarvabhūtānāṃ $ svayaṃbhūr ādikṛt prabhuḥ &
sraṣṭā ca havyakavyānām % avyaktaṃ prakṛtir dhruvam // BrP_213.62 //
{vyāsa uvāca: }
tato lokahitaṃ vākyaṃ $ śrutvā devaḥ prajāpatiḥ &
provāca bhagavān vākyaṃ % sarvadevagaṇāṃs tathā // BrP_213.63 //
{brahmovāca: }
avaśyaṃ tridaśās tena $ prāptavyaṃ tapasaḥ phalam &
tapaso 'nte ca bhagavān % vadhaṃ viṣṇuḥ kariṣyati // BrP_213.64 //
{vyāsa uvāca: }
etac chrutvā surāḥ sarve $ vākyaṃ paṅkajajanmanaḥ &
svāni sthānāni divyāni % jagmus te vai mudānvitāḥ // BrP_213.65 //
labdhamātre vare cāpi $ sarvāḥ so 'bādhata prajāḥ &
hiraṇyakaśipur daityo % varadānena darpitaḥ // BrP_213.66 //
āśrameṣu mahābhāgān $ munīn vai saṃśitavratān &
satyadharmaratān dāntāṃs % tadā dharṣitavāṃs tathā // BrP_213.67 //
tridivasthāṃs tathā devān $ parājitya mahābalaḥ &
trailokyaṃ vaśam ānīya % svarge vasati so 'suraḥ // BrP_213.68 //
yadā varamadonmatto $ vicaran dānavo bhuvi &
yajñīyān akarod daityān % ayajñīyāś ca devatāḥ // BrP_213.69 //
ādityā vasavaḥ sādhyā $ viśve ca marutas tathā &
śaraṇyaṃ śaraṇaṃ viṣṇum % upatasthur mahābalam // BrP_213.70 //
devabrahmamayaṃ yajñaṃ $ brahmadevaṃ sanātanam &
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca % prabhuṃ lokanamaskṛtam \
nārāyaṇaṃ vibhuṃ devaṃ # śaraṇyaṃ śaraṇaṃ gatāḥ // BrP_213.71 //
{devā ūcuḥ: }
trāyasva no 'dya deveśa $ hiraṇyakaśipor bhayāt &
tvaṃ hi naḥ paramo devas % tvaṃ hi naḥ paramo guruḥ // BrP_213.72 //
tvaṃ hi naḥ paramo dhātā $ brahmādīnāṃ surottama &
utphullāmalapattrākṣa % śatrupakṣakṣayaṃkara \
kṣayāya ditivaṃśasya # śaraṇaṃ tvaṃ bhavasva naḥ // BrP_213.73 //
{vāsudeva uvāca: }
bhayaṃ tyajadhvam amarā $ abhayaṃ vo dadāmy aham &
tathaiva tridivaṃ devāḥ % pratilapsyatha mā ciram // BrP_213.74 //
eṣo 'haṃ sagaṇaṃ daityaṃ $ varadānena darpitam &
avadhyam amarendrāṇāṃ % dānavendraṃ nihanmi tam // BrP_213.75 //
{vyāsa uvāca: }
evam uktvā tu bhagavān $ visṛjya tridaśeśvarān &
hiraṇyakaśipoḥ sthānam % ājagāma mahābalaḥ // BrP_213.76 //
narasyārdhatanuṃ kṛtvā $ siṃhasyārdhatanuṃ prabhuḥ &
nārasiṃhena vapuṣā % pāṇiṃ saṃspṛśya pāṇinā // BrP_213.77 //
ghanajīmūtasaṃkāśo $ ghanajīmūtanisvanaḥ &
ghanajīmūtadīptaujā % jīmūta iva vegavān // BrP_213.78 //
daityaṃ so 'tibalaṃ dṛṣṭvā $ dṛptaśārdūlavikramaḥ &
dṛptair daityagaṇair guptaṃ % hatavān ekapāṇinā // BrP_213.79 //
nṛsiṃha eṣa kathito $ bhūyo 'yaṃ vāmanaḥ paraḥ &
yatra vāmanam āsthāya % rūpaṃ daityavināśanam // BrP_213.80 //
baler balavato yajñe $ balinā viṣṇunā purā &
vikramais tribhir akṣobhyāḥ % kṣobhitās te mahāsurāḥ // BrP_213.81 //
vipracittiḥ śivaḥ śaṅkur $ ayaḥśaṅkus tathaiva ca &
ayaḥśirā aśvaśirā % hayagrīvaś ca vīryavān // BrP_213.82 //
vegavān ketumān ugraḥ $ sogravyagro mahāsuraḥ &
puṣkaraḥ puṣkalaś caiva % śāśvo 'śvapatir eva ca // BrP_213.83 //
prahlādo 'śvapatiḥ kumbhaḥ $ saṃhrādo gamanapriyaḥ &
anuhrādo harihayo % vārāhaḥ saṃharo 'nujaḥ // BrP_213.84 //
śarabhaḥ śalabhaś caiva $ kupathaḥ krodhanaḥ krathaḥ &
bṛhatkīrtir mahājihvaḥ % śaṅkukarṇo mahāsvanaḥ // BrP_213.85 //
dīptajihvo 'rkanayano $ mṛgapādo mṛgapriyaḥ &
vāyur gariṣṭho namuciḥ % sambaro viskaro mahān // BrP_213.86 //
candrahantā krodhahantā $ krodhavardhana eva ca &
kālakaḥ kālakopaś ca % vṛtraḥ krodho virocanaḥ // BrP_213.87 //
gariṣṭhaś ca variṣṭhaś ca $ pralambanarakāv ubhau &
indratāpanavātāpī % ketumān baladarpitaḥ // BrP_213.88 //
asilomā pulomā ca $ bāṣkalaḥ pramado madaḥ &
svamiśraḥ kālavadanaḥ % karālaḥ keśir eva ca // BrP_213.89 //
ekākṣaś candramā rāhuḥ $ saṃhrādaḥ sambaraḥ svanaḥ &
śataghnīcakrahastāś ca % tathā muśalapāṇayaḥ // BrP_213.90 //
aśvayantrāyudhopetā $ bhindipālāyudhās tathā &
śūlolūkhalahastāś ca % paraśvadhadharās tathā // BrP_213.91 //
pāśamudgarahastāś ca $ tathā parighapāṇayaḥ &
mahāśilāpraharaṇāḥ % śūlahastāś ca dānavāḥ // BrP_213.92 //
nānāpraharaṇā ghorā $ nānāveśā mahābalāḥ &
kūrmakukkuṭavaktrāś ca % śaśolūkamukhās tathā // BrP_213.93 //
kharoṣṭravadanāś caiva $ varāhavadanās tathā &
mārjāraśikhivaktrāś ca % mahāvaktrās tathā pare // BrP_213.94 //
nakrameṣānanāḥ śūrā $ gojāvimahiṣānanāḥ &
godhāśallakivaktrāś ca % kroṣṭuvaktrāś ca dānavāḥ // BrP_213.95 //
ākhudarduravaktrāś ca $ ghorā vṛkamukhās tathā &
bhīmā makaravaktrāś ca % krauñcavaktrāś ca dānavāḥ // BrP_213.96 //
aśvānanāḥ kharamukhā $ mayūravadanās tathā &
gajendracarmavasanās % tathā kṛṣṇājināmbarāḥ // BrP_213.97 //
cīrasaṃvṛtagātrāś ca $ tathā nīlakavāsasaḥ &
uṣṇīṣiṇo mukuṭinas % tathā kuṇḍalino 'surāḥ // BrP_213.98 //
kirīṭino lambaśikhāḥ $ kambugrīvāḥ suvarcasaḥ &
nānāveśadharā daityā % nānāmālyānulepanāḥ // BrP_213.99 //
svāny āyudhāni saṃgṛhya $ pradīptāni ca tejasā &
kramamāṇaṃ hṛṣīkeśam % upāvartanta sarvaśaḥ // BrP_213.100 //
pramathya sarvān daiteyān $ pādahastatalair vibhuḥ &
rūpaṃ kṛtvā mahābhīmaṃ % jahārāśu sa medinīm // BrP_213.101 //
tasya vikramato bhūmiṃ $ candrādityau stanāntare &
nabhaḥ prakramamāṇasya % nābhyāṃ kila tathā sthitau // BrP_213.102 //
param ākramamāṇasya $ jānudeśe vyavasthitau &
viṣṇor amitavīryasya % vadanty evaṃ dvijātayaḥ // BrP_213.103 //
hṛtvā sa medinīṃ kṛtsnāṃ $ hatvā cāsurapuṃgavān &
dadau śakrāya vasudhāṃ % viṣṇur balavatāṃ varaḥ // BrP_213.104 //
eṣa vo vāmano nāma $ prādurbhāvo mahātmanaḥ &
vedavidbhir dvijair etat % kathyate vaiṣṇavaṃ yaśaḥ // BrP_213.105 //
bhūyo bhūtātmano viṣṇoḥ $ prādurbhāvo mahātmanaḥ &
dattātreya iti khyātaḥ % kṣamayā parayā yutaḥ // BrP_213.106 //
tena naṣṭeṣu vedeṣu $ prakriyāsu makheṣu ca &
cāturvarṇye ca saṃkīrṇe % dharme śithilatāṃ gate // BrP_213.107 //
ativardhati cādharme $ satye naṣṭe 'nṛte sthite &
prajāsu śīryamāṇāsu % dharme cākulatāṃ gate // BrP_213.108 //
sayajñāḥ sakriyā vedāḥ $ pratyānītā hi tena vai &
cāturvarṇyam asaṃkīrṇaṃ % kṛtaṃ tena mahātmanā // BrP_213.109 //
tena haihayarājasya $ kārtavīryasya dhīmataḥ &
varadena varo datto % dattātreyeṇa dhīmatā // BrP_213.110 //
etad bāhudvayaṃ yat te $ tat te mama kṛte nṛpa &
śatāni daśa bāhūnāṃ % bhaviṣyanti na saṃśayaḥ // BrP_213.111 //
pālayiṣyasi kṛtsnāṃ ca $ vasudhāṃ vasudheśvara &
durnirīkṣyo 'rivṛndānāṃ % yuddhasthaś ca bhaviṣyasi // BrP_213.112 //
eṣa vo vaiṣṇavaḥ śrīmān $ prādurbhāvo 'dbhutaḥ śubhaḥ &
bhūyaś ca jāmadagnyo 'yaṃ % prādurbhāvo mahātmanaḥ // BrP_213.113 //
yatra bāhusahasreṇa $ dviṣatāṃ durjayaṃ raṇe &
rāmo 'rjunam anīkasthaṃ % jaghāna nṛpatiṃ prabhuḥ // BrP_213.114 //
rathasthaṃ pārthivaṃ rāmaḥ $ pātayitvārjunaṃ bhuvi &
dharṣayitvārjunaṃ rāmaḥ % krośamānaṃ ca meghavat // BrP_213.115 //
kṛtsnaṃ bāhusahasraṃ ca $ ciccheda bhṛgunandanaḥ &
paraśvadhena dīptena % jñātibhiḥ sahitasya vai // BrP_213.116 //
kīrṇā kṣatriyakoṭībhir $ merumandarabhūṣaṇā &
triḥ saptakṛtvaḥ pṛthivī % tena niḥkṣatriyā kṛtā // BrP_213.117 //
kṛtvā niḥkṣatriyāṃ caināṃ $ bhārgavaḥ sumahāyaśāḥ &
sarvapāpavināśāya % vājimedhena ceṣṭavān // BrP_213.118 //
yasmin yajñe mahādāne $ dakṣiṇāṃ bhṛgunandanaḥ &
mārīcāya dadau prītaḥ % kaśyapāya vasuṃdharām // BrP_213.119 //
vāraṇāṃs turagāñ śubhrān $ rathāṃś ca rathināṃ varaḥ &
hiraṇyam akṣayaṃ dhenur % gajendrāṃś ca mahīpatiḥ // BrP_213.120 //
dadau tasmin mahāyajñe $ vājimedhe mahāyaśāḥ &
adyāpi ca hitārthāya % lokānāṃ bhṛgunandanaḥ // BrP_213.121 //
caramāṇas tapo ghoraṃ $ jāmadagnyaḥ punaḥ prabhuḥ &
āste vai devavac chrīmān % mahendre parvatottame // BrP_213.122 //
eṣa viṣṇoḥ sureśasya $ śāśvatasyāvyayasya ca &
jāmadagnya iti khyātaḥ % prādurbhāvo mahātmanaḥ // BrP_213.123 //
caturviṃśe yuge vāpi $ viśvāmitrapuraḥsaraḥ &
jajñe daśarathasyātha % putraḥ padmāyatekṣaṇaḥ // BrP_213.124 //
kṛtvātmānaṃ mahābāhuś $ caturdhā prabhur īśvaraḥ &
loke rāma iti khyātas % tejasā bhāskaropamaḥ // BrP_213.125 //
prasādanārthaṃ lokasya $ rakṣasāṃ nigrahāya ca &
dharmasya ca vivṛddhyarthaṃ % jajñe tatra mahāyaśāḥ // BrP_213.126 //
tam apy āhur manuṣyendraṃ $ sarvabhūtahite ratam &
yaḥ samāḥ sarvadharmajñaś % caturdaśa vane 'vasat // BrP_213.127 //
lakṣmaṇānucaro rāmaḥ $ sarvabhūtahite rataḥ &
caturdaśa vane taptvā % tapo varṣāṇi rāghavaḥ // BrP_213.128 //
rūpiṇī tasya pārśvasthā $ sīteti prathitā jane &
pūrvoditā tu yā lakṣmīr % bhartāram anugacchati // BrP_213.129 //
janasthāne vasan kāryaṃ $ tridaśānāṃ cakāra saḥ &
tasyāpakāriṇaṃ krūraṃ % paulastyaṃ manujarṣabhaḥ // BrP_213.130 //
sītāyāḥ padam anvicchan $ nijaghāna mahāyaśāḥ &
devāsuragaṇānāṃ ca % yakṣarākṣasabhoginām // BrP_213.131 //
yatrāvadhyaṃ rākṣasendraṃ $ rāvaṇaṃ yudhi durjayam &
yuktaṃ rākṣasakoṭībhir % nīlāñjanacayopamam // BrP_213.132 //
trailokyadrāvaṇaṃ krūraṃ $ rāvaṇaṃ rākṣaseśvaram &
durjayaṃ durdharaṃ dṛptaṃ % śārdūlasamavikramam // BrP_213.133 //
durnirīkṣyaṃ suragaṇair $ varadānena darpitam &
jaghāna sacivaiḥ sārdhaṃ % sasainyaṃ rāvaṇaṃ yudhi // BrP_213.134 //
mahābhragaṇasaṃkāśaṃ $ mahākāyaṃ mahābalam &
rāvaṇaṃ nijaghānāśu % rāmo bhūtapatiḥ purā // BrP_213.135 //
sugrīvasya kṛte yena $ vānarendro mahābalaḥ &
vālī vinihataḥ saṃkhye % sugrīvaś cābhiṣecitaḥ // BrP_213.136 //
madhoś ca tanayo dṛpto $ lavaṇo nāma dānavaḥ &
hato madhuvane vīro % varamatto mahāsuraḥ // BrP_213.137 //
yajñavighnakarau yena $ munīnāṃ bhāvitātmanām &
mārīcaś ca subāhuś ca % balena balināṃ varau // BrP_213.138 //
nihatau ca nirāśau ca $ kṛtau tena mahātmanā &
samare yuddhaśauṇḍena % tathānye cāpi rākṣasāḥ // BrP_213.139 //
virādhaś ca kabandhaś ca $ rākṣasau bhīmavikramau &
jaghāna puruṣavyāghro % gandharvau śāpamohitau // BrP_213.140 //
hutāśanārkāṃśutaḍidguṇābhaiḥ BrP_213.141a
prataptajāmbūnadacitrapuṅkhaiḥ BrP_213.141b
mahendravajrāśanitulyasārai BrP_213.141c
ripūn sa rāmaḥ samare nijaghne BrP_213.141d
tasmai dattāni śastrāṇi $ viśvāmitreṇa dhīmatā &
vadhārthaṃ devaśatrūṇāṃ % durdharṣāṇāṃ surair api // BrP_213.142 //
vartamāne makhe yena $ janakasya mahātmanaḥ &
bhagnaṃ māheśvaraṃ cāpaṃ % krīḍatā līlayā purā // BrP_213.143 //
etāni kṛtvā karmāṇi $ rāmo dharmabhṛtāṃ varaḥ &
daśāśvamedhāñ jārūthyān % ājahāra nirargalān // BrP_213.144 //
nāśrūyantāśubhā vāco $ nākulaṃ māruto vavau &
na vittaharaṇaṃ cāsīd % rāme rājyaṃ praśāsati // BrP_213.145 //
paridevanti vidhavā $ nānarthāś ca kadācana &
sarvam āsīc chubhaṃ tatra % rāme rājyaṃ praśāsati // BrP_213.146 //
na prāṇināṃ bhayaṃ cāsīj $ jalāgnyanilaghātajam &
na cāpi vṛddhā bālānāṃ % pretakāryāṇi cakrire // BrP_213.147 //
brahmacaryaparaṃ kṣatraṃ $ viśas tu kṣatriye ratāḥ &
śūdrāś caiva hi varṇāṃs trīñ % śuśrūṣanty anahaṃkṛtāḥ // BrP_213.148 //
nāryo nātyacaran bhartṝn $ bhāryāṃ nātyacarat patiḥ &
sarvam āsīj jagad dāntaṃ % nirdasyur abhavan mahī // BrP_213.149 //
rāma eko 'bhavad bhartā $ rāmaḥ pālayitābhavat &
āsan varṣasahasrāṇi % tathā putrasahasriṇaḥ // BrP_213.150 //
arogāḥ prāṇinaś cāsan $ rāme rājyaṃ praśāsati &
devatānām ṛṣīṇāṃ ca % manuṣyāṇāṃ ca sarvaśaḥ // BrP_213.151 //
pṛthivyāṃ samavāyo 'bhūd $ rāme rājyaṃ praśāsati &
gāthām apy atra gāyanti % ye purāṇavido janāḥ // BrP_213.152 //
rāme nibaddhatattvārthā $ māhātmyaṃ tasya dhīmataḥ &
śyāmo yuvā lohitākṣo % dīptāsyo mitabhāṣitaḥ // BrP_213.153 //
ājānubāhuḥ sumukhaḥ $ siṃhaskandho mahābhujaḥ &
daśa varṣasahasrāṇi % rāmo rājyam akārayat // BrP_213.154 //
ṛksāmayajuṣāṃ ghoṣo $ jyāghoṣaś ca mahātmanaḥ &
avyucchinno 'bhavad rāṣṭre % dīyatāṃ bhujyatām iti // BrP_213.155 //
sattvavān guṇasaṃpanno $ dīpyamānaḥ svatejasā &
ati candraṃ ca sūryaṃ ca % rāmo dāśarathir babhau // BrP_213.156 //
īje kratuśataiḥ puṇyaiḥ $ samāptavaradakṣiṇaiḥ &
hitvāyodhyāṃ divaṃ yāto % rāghavo hi mahābalaḥ // BrP_213.157 //
evam eva mahābāhur $ ikṣvākukulanandanaḥ &
rāvaṇaṃ sagaṇaṃ hatvā % divam ācakrame vibhuḥ // BrP_213.158 //
aparaḥ keśavasyāyaṃ $ prādurbhāvo mahātmanaḥ &
vikhyāto māthure kalpe % sarvalokahitāya vai // BrP_213.159 //
yatra śālvaṃ ca caidyaṃ ca $ kaṃsaṃ dvividam eva ca &
ariṣṭaṃ vṛṣabhaṃ keśiṃ % pūtanāṃ daityadārikām // BrP_213.160 //
nāgaṃ kuvalayāpīḍaṃ $ cāṇūraṃ muṣṭikaṃ tathā &
daityān mānuṣadehena % sūdayām āsa vīryavān // BrP_213.161 //
chinnaṃ bāhusahasraṃ ca $ bāṇasyādbhutakarmaṇaḥ &
narakaś ca hataḥ saṃkhye % yavanaś ca mahābalaḥ // BrP_213.162 //
hṛtāni ca mahīpānāṃ $ sarvaratnāni tejasā &
durācārāś ca nihitāḥ % pārthivā ye mahītale // BrP_213.163 //
eṣa lokahitārthāya $ prādurbhāvo mahātmanaḥ &
kalkī viṣṇuyaśā nāma % śambhalagrāmasaṃbhavaḥ // BrP_213.164 //
sarvalokahitārthāya $ bhūyo devo mahāyaśāḥ &
ete cānye ca bahavo % divyā devagaṇair vṛtāḥ // BrP_213.165 //
prādurbhāvāḥ purāṇeṣu $ gīyante brahmavādibhiḥ &
yatra devā vimuhyanti % prādurbhāvānukīrtane // BrP_213.166 //
purāṇaṃ vartate yatra $ vedaśrutisamāhitam &
etad uddeśamātreṇa % prādurbhāvānukīrtanam // BrP_213.167 //
kīrtitaṃ kīrtanīyasya $ sarvalokaguror vibhoḥ &
prīyante pitaras tasya % prādurbhāvānukīrtanāt // BrP_213.168 //
viṣṇor amitavīryasya $ yaḥ śṛṇoti kṛtāñjaliḥ //* BrP_213.169 //
etāś ca yogeśvarayogamāyāḥ BrP_213.170a
śrutvā naro mucyati sarvapāpaiḥ BrP_213.170b
ṛddhiṃ samṛddhiṃ vipulāṃś ca bhogān BrP_213.170c
prāpnoti śīghraṃ bhagavatprasādāt BrP_213.170d
evaṃ mayā muniśreṣṭhā $ viṣṇor amitatejasaḥ &
sarvapāpaharāḥ puṇyāḥ % prādurbhāvāḥ prakīrtitāḥ // BrP_213.171 //
{munaya ūcuḥ: }
na tṛptim adhigacchāmaḥ $ puṇyadharmāmṛtasya ca &
mune tvanmukhagītasya % tathā kautūhalaṃ hi naḥ // BrP_214.1 //
utpattiṃ pralayaṃ caiva $ bhūtānāṃ karmaṇo gatim &
vetsi sarvaṃ mune tena % pṛcchāmas tvāṃ mahāmatim // BrP_214.2 //
śrūyate yamalokasya $ mārgaḥ paramadurgamaḥ &
duḥkhakleśakaraḥ śaśvat % sarvabhūtabhayāvahaḥ // BrP_214.3 //
kathaṃ tena narā yānti $ mārgeṇa yamasādanam &
pramāṇaṃ caiva mārgasya % brūhi no vadatāṃ vara // BrP_214.4 //
mune pṛcchāma sarvajña $ brūhi sarvam aśeṣataḥ &
kathaṃ narakaduḥkhāni % nāpnuvanti narān mune // BrP_214.5 //
kenopāyena dānena $ dharmeṇa niyamena ca &
mānuṣasya ca yāmyasya % lokasya kiyad antaram // BrP_214.6 //
kathaṃ ca svargatiṃ yānti $ narakaṃ kena karmaṇā &
svargasthānāni kiyanti % kiyanti narakāṇi ca // BrP_214.7 //
kathaṃ sukṛtino yānti $ kathaṃ duṣkṛtakāriṇaḥ &
kiṃ rūpaṃ kiṃ pramāṇaṃ vā % ko varṇas tūbhayor api \
jīvasya nīyamānasya # yamalokaṃ bravīhi naḥ // BrP_214.8 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlā $ vadato mama suvratāḥ &
saṃsāracakram ajaraṃ % sthitir yasya na vidyate // BrP_214.9 //
so 'haṃ vadāmi vaḥ sarvaṃ $ yamamārgasya nirṇayam &
utkrāntikālād ārabhya % yathā nānyo vadiṣyati // BrP_214.10 //
svarūpaṃ caiva mārgasya $ yan māṃ pṛcchatha sattamāḥ &
yamalokasya cādhvānam % antaraṃ mānuṣasya ca // BrP_214.11 //
yojanānāṃ sahasrāṇi $ ṣaḍaśītis tad antaram &
taptatāmram ivātaptaṃ % tad adhvānam udāhṛtam // BrP_214.12 //
tad avaśyaṃ hi gantavyaṃ $ prāṇibhir jīvasaṃjñakaiḥ &
puṇyān puṇyakṛto yānti % pāpān pāpakṛto 'dhamāḥ // BrP_214.13 //
dvāviṃśatiś ca narakā $ yamasya viṣaye sthitāḥ &
yeṣu duṣkṛtakarmāṇo % vipacyante pṛthak pṛthak // BrP_214.14 //
narako rauravo raudraḥ $ śūkaras tāla eva ca &
kumbhīpāko mahāghoraḥ % śālmalo 'tha vimohanaḥ // BrP_214.15 //
kīṭādaḥ kṛmibhakṣaś ca $ nālābhakṣo bhramas tathā &
nadyaḥ pūyavahāś cānyā % rudhirāmbhas tathaiva ca // BrP_214.16 //
agnijvālo mahāghoraḥ $ saṃdaṃśaḥ śunabhojanaḥ &
ghorā vaitaraṇī caiva % asipattravanaṃ tathā // BrP_214.17 //
na tatra vṛkṣacchāyā vā $ na taḍāgāḥ sarāṃsi ca &
na vāpyo dīrghikā vāpi % na kūpo na prapā sabhā // BrP_214.18 //
na maṇḍapo nāyatanaṃ $ na nadyo na ca parvatāḥ &
na kiṃcid āśramasthānaṃ % vidyate tatra vartmani // BrP_214.19 //
yatra viśramate śrāntaḥ $ puruṣo 'tīvakarṣitaḥ &
avaśyam eva gantavyaḥ % sa sarvais tu mahāpathaḥ // BrP_214.20 //
prāpte kāle tu saṃtyajya $ suhṛdbandhudhanādikam &
jarāyujāṇḍajāś caiva % svedajāś codbhijās tathā // BrP_214.21 //
jaṅgamājaṅgamāś caiva $ gamiṣyanti mahāpatham &
devāsuramanuṣyaiś ca % vaivasvatavaśānugaiḥ // BrP_214.22 //
strīpuṃnapuṃsakaiś caiva $ pṛthivyāṃ jīvasaṃjñitaiḥ &
pūrvāhṇe cāparāhṇe vā % madhyāhne vā tathā punaḥ // BrP_214.23 //
saṃdhyākāle 'rdharātre vā $ pratyūṣe vāpy upasthite &
vṛddhair vā madhyamair vāpi % yauvanasthais tathaiva ca // BrP_214.24 //
garbhavāse 'tha bālye vā $ gantavyaḥ sa mahāpathaḥ &
pravāsasthair gṛhasthair vā % parvatasthaiḥ sthale 'pi vā // BrP_214.25 //
kṣetrasthair vā jalasthair vā $ gṛhamadhyagatais tathā &
āsīnaiś cāsthitair vāpi % śayanīyagatais tathā // BrP_214.26 //
jāgradbhir vā prasuptair vā $ gantavyaḥ sa mahāpathaḥ &
ihānubhūya nirdiṣṭam % āyur jantuḥ svayaṃ tadā // BrP_214.27 //
tasyānte ca svayaṃ prāṇair $ anicchann api mucyate &
jalam agnir viṣaṃ śastraṃ % kṣud vyādhiḥ patanaṃ gireḥ // BrP_214.28 //
nimittaṃ kiṃcid āsādya $ dehī prāṇair vimucyate &
vihāya sumahat kṛtsnaṃ % śarīraṃ pāñcabhautikam // BrP_214.29 //
anyac charīram ādatte $ yātanīyaṃ svakarmajam &
dṛḍhaṃ śarīram āpnoti % sukhaduḥkhopabhuktaye // BrP_214.30 //
tena bhuṅkte sa kṛcchrāṇi $ pāpakartā naro bhṛśam &
sukhāni dhārmiko hṛṣṭa % iha nīto yamakṣaye // BrP_214.31 //
ūṣmā prakupitaḥ kāye $ tīvravāyusamīritaḥ &
bhinatti marmasthānāni % dīpyamāno nirandhanaḥ // BrP_214.32 //
udāno nāma pavanas $ tataś cordhvaṃ pravartate &
bhujyatām ambubhakṣyāṇām % adhogatinirodhakṛt // BrP_214.33 //
tato yenāmbudānāni $ kṛtāny annarasās tathā &
dattāḥ sa tasyām āhlādam % āpadi pratipadyate // BrP_214.34 //
annāni yena dattāni $ śraddhāpūtena cetasā &
so 'pi tṛptim avāpnoti % vināpy annena vai tadā // BrP_214.35 //
yenānṛtāni noktāni $ prītibhedaḥ kṛto na ca &
āstikaḥ śraddadhānaś ca % sukhamṛtyuṃ sa gacchati // BrP_214.36 //
devabrāhmaṇapūjāyāṃ $ niratāś cānasūyakāḥ &
śuklā vadānyā hrīmantas % te narāḥ sukhamṛtyavaḥ // BrP_214.37 //
yaḥ kāmān nāpi saṃrambhān $ na dveṣād dharmam utsṛjet &
yathoktakārī saumyaś ca % sa sukhaṃ mṛtyum ṛcchati // BrP_214.38 //
vāridās tṛṣitānāṃ ye $ kṣudhitānnapradāyinaḥ &
prāpnuvanti narāḥ kāle % mṛtyuṃ sukhasamanvitam // BrP_214.39 //
śītaṃ jayanti dhanadās $ tāpaṃ candanadāyinaḥ &
prāṇaghnīṃ vedanāṃ kaṣṭāṃ % ye cānyodvegadhāriṇaḥ // BrP_214.40 //
mohaṃ jñānapradātāras $ tathā dīpapradās tamaḥ &
kūṭasākṣī mṛṣāvādī % yo gurur nānuśāsti vai // BrP_214.41 //
te mohamṛtyavaḥ sarve $ tathā ye vedanindakāḥ &
vibhīṣaṇāḥ pūtigandhāḥ % kūṭamudgarapāṇayaḥ // BrP_214.42 //
āgacchanti durātmāno $ yamasya puruṣās tathā &
prāpteṣu dṛkpathaṃ teṣu % jāyate tasya vepathuḥ // BrP_214.43 //
krandaty avirataḥ so 'tha $ bhrātṛmātṛpitṛṃs tathā &
sā tu vāg asphuṭā viprā % ekavarṇā vibhāvyate // BrP_214.44 //
dṛṣṭir vibhrāmyate trāsāt $ kāsāvṛṣṭy aty athānanam &
tataḥ sa vedanāviṣṭaṃ % tac charīraṃ vimuñcati // BrP_214.45 //
vāyvagrasārī tadrūpa- $ deham anyat prapadyate &
tatkarmayātanārthe ca % na mātṛpitṛsaṃbhavam // BrP_214.46 //
tatpramāṇavayovasthā- $ saṃsthānaiḥ prāpyate vyathā &
tato dūto yamasyātha % pāśair badhnāti dāruṇaiḥ // BrP_214.47 //
jantoḥ saṃprāptakālasya $ vedanārtasya vai bhṛśam &
bhūtaiḥ saṃtyaktadehasya % kaṇṭhaprāptānilasya ca // BrP_214.48 //
śarīrāc cyāvito jīvo $ roravīti tatholbaṇam &
nirgato vāyubhūtas tu % ṣāṭkauśikakalevare // BrP_214.49 //
mātṛbhiḥ pitṛbhiś caiva $ bhrātṛbhir mātulais tathā &
dāraiḥ putrair vayasyaiś ca % gurubhis tyajyate bhuvi // BrP_214.50 //
dṛśyamānaś ca tair dīnair $ aśrupūrṇekṣaṇair bhṛśam &
svaśarīraṃ samutsṛjya % vāyubhūtas tu gacchati // BrP_214.51 //
andhakāram apāraṃ ca $ mahāghoraṃ tamovṛtam &
sukhaduḥkhapradātāraṃ % durgamaṃ pāpakarmaṇām // BrP_214.52 //
duḥsahaṃ ca durantaṃ ca $ durnirīkṣaṃ durāsadam &
durāpam atidurgaṃ ca % pāpiṣṭhānāṃ sadāhitam // BrP_214.53 //
kṛṣyamāṇāś ca tair bhūtair $ yāmyaiḥ pāśais tu saṃyatāḥ &
mudgarais tāḍyamānāś ca % nīyante taṃ mahāpatham // BrP_214.54 //
kṣīṇāyuṣaṃ samālokya $ prāṇinaṃ cāyuṣakṣaye &
ninīṣavaḥ samāyānti % yamadūtā bhayaṃkarāḥ // BrP_214.55 //
ārūḍhā yānakāle tu $ ṛkṣavyāghrakhareṣu ca &
uṣṭreṣu vānareṣv anye % vṛścikeṣu vṛkeṣu ca // BrP_214.56 //
ulūkasarpamārjāraṃ $ tathānye gṛdhravāhanāḥ &
śyenaśṛgālam ārūḍhāḥ % saraghākaṅkavāhanāḥ // BrP_214.57 //
varāhapaśuvetāla- $ mahiṣāsyās tathā pare &
nānārūpadharā ghorāḥ % sarvaprāṇibhayaṃkarāḥ // BrP_214.58 //
dīrghamuṣkāḥ karālāsyā $ vakranāsās trilocanāḥ &
mahāhanukapolāsyāḥ % pralambadaśanacchadāḥ // BrP_214.59 //
nirgatair vikṛtākārair $ daśanair aṅkuropamaiḥ &
māṃsaśoṇitadigdhāṅgā % daṃṣṭrābhir bhṛśam ulbaṇaiḥ // BrP_214.60 //
mukhaiḥ pātālasadṛśair $ jvalajjihvair bhayaṃkaraiḥ &
netraiḥ suvikṛtākārair % jvalatpiṅgalacañcalaiḥ // BrP_214.61 //
mārjārolūkakhadyota- $ śakragopavad uddhataiḥ &
kekaraiḥ saṃkulais stabdhair % locanaiḥ pāvakopamaiḥ // BrP_214.62 //
bhṛśam ābharaṇair bhīmair $ ābaddhair bhujagopamaiḥ &
śoṇāsaralagātraiś ca % muṇḍamālāvibhūṣitaiḥ // BrP_214.63 //
kaṇṭhasthakṛṣṇasarpaiś ca $ phūtkāraravabhīṣaṇaiḥ &
vahnijvālopamaiḥ keśaiḥ % stabdharukṣair bhayaṃkaraiḥ // BrP_214.64 //
babhrupiṅgalalolaiś ca $ kadruśmaśrubhir āvṛtāḥ &
bhujadaṇḍair mahāghoraiḥ % pralambaiḥ parighopamaiḥ // BrP_214.65 //
kecid dvibāhavas tatra $ tathānye ca caturbhujāḥ &
dviraṣṭabāhavaś cānye % daśaviṃśabhujās tathā // BrP_214.66 //
asaṃkhyātabhujāś cānye $ kecid bāhusahasriṇaḥ &
āyudhair vikṛtākāraiḥ % prajvaladbhir bhayānakaiḥ // BrP_214.67 //
śaktitomaracakrādyaiḥ $ sudīptair vividhāyudhaiḥ &
pāśaśṛṅkhaladaṇḍaiś ca % bhīṣayanto mahābalāḥ // BrP_214.68 //
āgacchanti mahāraudrā $ martyānām āyuṣaḥ kṣaye &
grahītuṃ prāṇinaḥ sarve % yamasyājñākarās tathā // BrP_214.69 //
yat tac charīram ādatte $ yātanīyaṃ svakarmajam &
tad asya nīyate jantor % yamasya sadanaṃ prati // BrP_214.70 //
baddhvā tat kālapāśaiś ca $ nigaḍair vajraśṛṅkhalaiḥ &
tāḍayitvā bhṛśaṃ kruddhair % nīyate yamakiṃkaraiḥ // BrP_214.71 //
praskhalantaṃ rudantaṃ ca $ ākrośantaṃ muhur muhuḥ &
hā tāta mātaḥ putreti % vadantaṃ karmadūṣitam // BrP_214.72 //
āhatya niśitaiḥ śūlair $ mudgarair niśitair ghanaiḥ &
khaḍgaśaktiprahāraiś ca % vajradaṇḍaiḥ sudāruṇaiḥ // BrP_214.73 //
bhartsyamāno mahārāvair $ vajraśaktisamanvitaiḥ &
ekaikaśo bhṛśaṃ kruddhais % tāḍayadbhiḥ samantataḥ // BrP_214.74 //
sa muhyamāno duḥkhārtaḥ $ pratapaṃś ca itas tataḥ &
ākṛṣya nīyate jantur % adhvānaṃ subhayaṃkaraiḥ // BrP_214.75 //
kuśakaṇṭakavalmīka- $ śaṅkupāṣāṇaśarkare &
tathā pradīptajvalane % kṣāravajraśatotkaṭe // BrP_214.76 //
pradīptādityataptena $ dahyamānas tadaṃśubhiḥ &
kṛṣyate yamadūtaiś ca % śivāsaṃnādabhīṣaṇaiḥ // BrP_214.77 //
vikṛṣyamāṇas tair ghorair $ bhakṣyamāṇaḥ śivāśataiḥ &
prayāti dāruṇe mārge % pāpakarmā yamālayam // BrP_214.78 //
kvacid bhītaiḥ kvacit trastaiḥ $ praskhaladbhiḥ kvacit kvacit &
duḥkhenākrandamānaiś ca % gantavyaḥ sa mahāpathaḥ // BrP_214.79 //
nirbhartsyamānair udvignair $ vidrutair bhayavihvalaiḥ &
kampamānaśarīrais tu % gantavyaṃ jīvasaṃjñakaiḥ // BrP_214.80 //
kaṇṭakākīrṇamārgeṇa $ saṃtaptasikatena ca &
dahyamānais tu gantavyaṃ % narair dānavivarjitaiḥ // BrP_214.81 //
medaḥśoṇitadurgandhair $ bastagātraiś ca pūgaśaḥ &
dagdhasphuṭatvacākīrṇair % gantavyaṃ jīvaghātakaiḥ // BrP_214.82 //
kūjadbhiḥ krandamānaiś ca $ vikrośadbhiś ca visvaram &
vedanārtaiś ca sadbhiś ca % gantavyaṃ jīvaghātakaiḥ // BrP_214.83 //
śaktibhir bhindipālaiś ca $ khaḍgatomarasāyakaiḥ &
bhidyadbhis tīkṣṇaśūlāgrair % gantavyaṃ jīvaghātakaiḥ // BrP_214.84 //
śvānair vyāghrair vṛkaiḥ kaṅkair $ bhakṣyamāṇaiś ca pāpibhiḥ //* BrP_214.85 //
kṛntadbhiḥ krakacāghātair $ gantavyaṃ māṃsakhādibhiḥ &
mahiṣarṣabhaśṛṅgāgrair % bhidyamānaiḥ samantataḥ // BrP_214.86 //
ullikhadbhiḥ śūkaraiś ca $ gantavyaṃ māṃsakhādakaiḥ &
sūcībhramarakākola- % makṣikābhiś ca saṃghaśaḥ // BrP_214.87 //
bhujyamānaiś ca gantavyaṃ $ pāpiṣṭhair madhughātakaiḥ &
viśvastaṃ svāminaṃ mitraṃ % striyaṃ vā yas tu ghātayet // BrP_214.88 //
śastrair nikṛtyamānaiś ca $ gantavyaṃ cāturair naraiḥ &
ghātayanti ca ye jantūṃs % tāḍayanti nirāgasaḥ // BrP_214.89 //
rākṣasair bhakṣyamāṇās te $ yānti yāmyapathaṃ narāḥ &
ye haranti parastrīṇāṃ % varaprāvaraṇāni ca // BrP_214.90 //
te yānti vidrutā nagnāḥ $ pretībhūtā yamālayam &
vāso dhānyaṃ hiraṇyaṃ vā % gṛhakṣetram athāpi vā // BrP_214.91 //
ye haranti durātmānaḥ $ pāpiṣṭhāḥ pāpakarmiṇaḥ &
pāṣāṇair laguḍair daṇḍais % tāḍyamānais tu jarjaraiḥ // BrP_214.92 //
vahadbhiḥ śoṇitaṃ bhūri $ gantavyaṃ tu yamālayam &
brahmasvaṃ ye harantīha % narā narakanirbhayāḥ // BrP_214.93 //
tāḍayanti tathā viprān $ ākrośanti narādhamāḥ &
śuṣkakāṣṭhanibaddhās te % chinnakarṇākṣināsikāḥ // BrP_214.94 //
pūyaśoṇitadigdhās te $ kālagṛdhraiś ca jambukaiḥ &
kiṃkarair bhīṣaṇaiś caṇḍais % tāḍyamānāś ca dāruṇaiḥ // BrP_214.95 //
vikrośamānā gacchanti $ pāpinas te yamālayam &
evaṃ paramadurdharṣam % adhvānaṃ jvalanaprabham // BrP_214.96 //
rauravaṃ durgaviṣamaṃ $ nirdiṣṭaṃ mānuṣasya ca &
prataptatāmravarṇābhaṃ % vahnijvālāsphuliṅgavat // BrP_214.97 //
kuraṇṭakaṇṭakākīrṇaṃ $ pṛthuvikaṭatāḍanaiḥ &
śaktivajraiś ca saṃkīrṇam % ujjvalaṃ tīvrakaṇṭakam // BrP_214.98 //
aṅgāravālukāmiśraṃ $ vahnikīṭakadurgamam &
jvālāmālākulaṃ raudraṃ % sūryaraśmipratāpitam // BrP_214.99 //
adhvānaṃ nīyate dehī $ kṛṣyamāṇaḥ suniṣṭhuraiḥ &
yadaiva krandate jantur % duḥkhārtaḥ patitaḥ kvacit // BrP_214.100 //
tadaivāhanyate sarvair $ āyudhair yamakiṃkaraiḥ &
evaṃ saṃtāḍyamānaś ca % lubdhaḥ pāpeṣu yo 'nayaḥ // BrP_214.101 //
avaśo nīyate jantur $ durdharair yamakiṃkaraiḥ &
sarvair eva hi gantavyam % adhvānaṃ tat sudurgamam // BrP_214.102 //
nīyate vividhair ghorair $ yamadūtair avajñayā &
nītvā sudāruṇaṃ mārgaṃ % prāṇinaṃ yamakiṃkaraiḥ // BrP_214.103 //
praveśyate purīṃ ghorāṃ $ tāmrāyasamayīṃ dvijāḥ &
sā purī vipulākārā % lakṣayojanam āyatā // BrP_214.104 //
caturasrā vinirdiṣṭā $ caturdvāravatī śubhā &
prākārāḥ kāñcanās tasyā % yojanāyutam ucchritāḥ // BrP_214.105 //
indranīlamahānīla- $ padmarāgopaśobhitā &
sā purī vividhaiḥ saṃghair % ghorā ghoraiḥ samākulā // BrP_214.106 //
devadānavagandharvair $ yakṣarākṣasapannagaiḥ &
pūrvadvāraṃ śubhaṃ tasyāḥ % patākāśataśobhitam // BrP_214.107 //
vajrendranīlavaidūrya- $ muktāphalavibhūṣitam &
gītanṛtyaiḥ samākīrṇaṃ % gandharvāpsarasāṃ gaṇaiḥ // BrP_214.108 //
praveśas tena devānām $ ṛṣīṇāṃ yogināṃ tathā &
gandharvasiddhayakṣāṇāṃ % vidyādharavisarpiṇām // BrP_214.109 //
uttaraṃ nagaradvāraṃ $ ghaṇṭācāmarabhūṣitam &
chattracāmaravinyāsaṃ % nānāratnair alaṃkṛtam // BrP_214.110 //
vīṇāreṇuravai ramyair $ gītamaṅgalanāditaiḥ &
ṛgyajuḥsāmanirghoṣair % munivṛndasamākulam // BrP_214.111 //
viśanti yena dharmajñāḥ $ satyavrataparāyaṇāḥ &
grīṣme vāripradā ye ca % śīte cāgnipradā narāḥ // BrP_214.112 //
śrāntasaṃvāhakā ye ca $ priyavādaratāś ca ye &
ye ca dānaratāḥ śūrā % mātāpitṛparāś ca ye // BrP_214.113 //
dvijaśuśrūṣaṇe yuktā $ nityaṃ ye 'tithipūjakāḥ &
paścimaṃ tu mahādvāraṃ % puryā ratnair vibhūṣitam // BrP_214.114 //
vicitramaṇisopānaṃ $ tomaraiḥ samalaṃkṛtam &
bherīmṛdaṅgasaṃnādaiḥ % śaṅkhakāhalanāditam // BrP_214.115 //
siddhavṛndaiḥ sadā hṛṣṭair $ maṅgalaiḥ praṇināditam &
praveśas tena hṛṣṭānāṃ % śivabhaktimatāṃ nṛṇām // BrP_214.116 //
sarvatīrthaplutā ye ca $ pañcāgner ye ca sevakāḥ &
prasthāne ye mṛtā vīrā % mṛtāḥ kālañjare girau // BrP_214.117 //
agnau vipannā ye vīrāḥ $ sādhitaṃ yair anāśakam &
ye svāmimitralokārthe % gograhe saṃkule hatāḥ // BrP_214.118 //
te viśanti narāḥ śūrāḥ $ paścimena tapodhanāḥ &
puryāṃ tasyā mahāghoraṃ % sarvasattvabhayaṃkaram // BrP_214.119 //
hāhākārasamākruṣṭaṃ $ dakṣiṇaṃ dvāram īdṛśam &
andhakārasamāyuktaṃ % tīkṣṇaśṛṅgaiḥ samanvitam // BrP_214.120 //
kaṇṭakair vṛścikaiḥ sarpair $ vajrakīṭaiḥ sudurgamaiḥ &
vilumpadbhir vṛkair vyāghrair % ṛkṣaiḥ siṃhaiḥ sajambukaiḥ // BrP_214.121 //
śvānamārjāragṛdhraiś ca $ sajvālakavalair mukhaiḥ &
praveśas tena vai nityaṃ % sarveṣām apakāriṇām // BrP_214.122 //
ye ghātayanti viprān gā $ bālaṃ vṛddhaṃ tathāturam &
śaraṇāgataṃ viśvastaṃ % striyaṃ mitraṃ nirāyudham // BrP_214.123 //
ye 'gamyāgāmino mūḍhāḥ $ paradravyāpahāriṇaḥ &
nikṣepasyāpahartāro % viṣavahnipradāś ca ye // BrP_214.124 //
parabhūmiṃ gṛhaṃ śayyāṃ $ vastrālaṃkārahāriṇaḥ &
pararandhreṣu ye krūrā % ye sadānṛtavādinaḥ // BrP_214.125 //
grāmarāṣṭrapurasthāne $ mahāduḥkhapradā hi ye &
kūṭasākṣipradātāraḥ % kanyāvikrayakārakāḥ // BrP_214.126 //
abhakṣyabhakṣaṇaratā $ ye gacchanti sutāṃ snuṣām &
mātaraṃ pitaraṃ caiva % ye vadanti ca pauruṣam // BrP_214.127 //
anye ye caiva nirdiṣṭā $ mahāpātakakāriṇaḥ &
dakṣiṇena tu te sarve % dvāreṇa praviśanti vai // BrP_214.128 //
{munaya ūcuḥ: }
na tṛptim adhigacchāmaḥ $ puṇyadharmāmṛtasya ca &
mune tvanmukhagītasya % tathā kautūhalaṃ hi naḥ // BrP_214*.1 //
utpattiṃ pralayaṃ caiva $ bhūtānāṃ karmaṇo gatim &
vetsi sarvaṃ mune tena % pṛcchāmas tvāṃ mahāmatim // BrP_214*.2 //
śrūyate yamalokasya $ mārgaḥ paramadurgamaḥ &
duḥkhakleśakaraḥ śaśvat % sarvabhūtabhayāvahaḥ // BrP_214*.3 //
kathaṃ tena narā yānti $ mārgeṇa yamasādanam &
pramāṇaṃ caiva mārgasya % brūhi no vadatāṃ vara // BrP_214*.4 //
mune pṛcchāma sarvajña $ brūhi sarvam aśeṣataḥ &
kathaṃ narakaduḥkhāni % nāpnuvanti narān mune // BrP_214*.5 //
kenopāyena dānena $ dharmeṇa niyamena ca &
mānuṣasya ca yāmyasya % lokasya kiyad antaram // BrP_214*.6 //
kathaṃ ca svargatiṃ yānti $ narakaṃ kena karmaṇā &
svargasthānāni kiyanti % kiyanti narakāṇi ca // BrP_214*.7 //
kathaṃ sukṛtino yānti $ kathaṃ duṣkṛtakāriṇaḥ &
kiṃ rūpaṃ kiṃ pramāṇaṃ vā % ko varṇas tūbhayor api \
jīvasya nīyamānasya # yamalokaṃ bravīhi naḥ // BrP_214*.8 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlā $ vadato mama suvratāḥ &
saṃsāracakram ajaraṃ % sthitir yasya na vidyate // BrP_214*.9 //
so 'haṃ vadāmi vaḥ sarvaṃ $ yamamārgasya nirṇayam &
utkrāntikālād ārabhya % yathā nānyo vadiṣyati // BrP_214*.10 //
svarūpaṃ caiva mārgasya $ yan māṃ pṛcchatha sattamāḥ &
yamalokasya cādhvānam % antaraṃ mānuṣasya ca // BrP_214*.11 //
yojanānāṃ sahasrāṇi $ ṣaḍaśītis tad antaram &
taptatāmram ivātaptaṃ % tad adhvānam udāhṛtam // BrP_214*.12 //
tad avaśyaṃ hi gantavyaṃ $ prāṇibhir jīvasaṃjñakaiḥ &
puṇyān puṇyakṛto yānti % pāpān pāpakṛto 'dhamāḥ // BrP_214*.13 //
dvāviṃśatiś ca narakā $ yamasya viṣaye sthitāḥ &
yeṣu duṣkṛtakarmāṇo % vipacyante pṛthak pṛthak // BrP_214*.14 //
narako rauravo raudraḥ $ śūkaras tāla eva ca &
kumbhīpāko mahāghoraḥ % śālmalo 'tha vimohanaḥ // BrP_214*.15 //
kīṭādaḥ kṛmibhakṣaś ca $ nālābhakṣo bhramas tathā &
nadyaḥ pūyavahāś cānyā % rudhirāmbhas tathaiva ca // BrP_214*.16 //
agnijvālo mahāghoraḥ $ saṃdaṃśaḥ śunabhojanaḥ &
ghorā vaitaraṇī caiva % asipattravanaṃ tathā // BrP_214*.17 //
na tatra vṛkṣacchāyā vā $ na taḍāgāḥ sarāṃsi ca &
na vāpyo dīrghikā vāpi % na kūpo na prapā sabhā // BrP_214*.18 //
na maṇḍapo nāyatanaṃ $ na nadyo na ca parvatāḥ &
na kiṃcid āśramasthānaṃ % vidyate tatra vartmani // BrP_214*.19 //
yatra viśramate śrāntaḥ $ puruṣo 'tīvakarṣitaḥ &
avaśyam eva gantavyaḥ % sa sarvais tu mahāpathaḥ // BrP_214*.20 //
prāpte kāle tu saṃtyajya $ suhṛdbandhudhanādikam &
jarāyujāṇḍajāś caiva % svedajāś codbhijās tathā // BrP_214*.21 //
jaṅgamājaṅgamāś caiva $ gamiṣyanti mahāpatham &
devāsuramanuṣyaiś ca % vaivasvatavaśānugaiḥ // BrP_214*.22 //
strīpuṃnapuṃsakaiś caiva $ pṛthivyāṃ jīvasaṃjñitaiḥ &
pūrvāhṇe cāparāhṇe vā % madhyāhne vā tathā punaḥ // BrP_214*.23 //
saṃdhyākāle 'rdharātre vā $ pratyūṣe vāpy upasthite &
vṛddhair vā madhyamair vāpi % yauvanasthais tathaiva ca // BrP_214*.24 //
garbhavāse 'tha bālye vā $ gantavyaḥ sa mahāpathaḥ &
pravāsasthair gṛhasthair vā % parvatasthaiḥ sthale 'pi vā // BrP_214*.25 //
kṣetrasthair vā jalasthair vā $ gṛhamadhyagatais tathā &
āsīnaiś cāsthitair vāpi % śayanīyagatais tathā // BrP_214*.26 //
jāgradbhir vā prasuptair vā $ gantavyaḥ sa mahāpathaḥ &
ihānubhūya nirdiṣṭam % āyur jantuḥ svayaṃ tadā // BrP_214*.27 //
tasyānte ca svayaṃ prāṇair $ anicchann api mucyate &
jalam agnir viṣaṃ śastraṃ % kṣud vyādhiḥ patanaṃ gireḥ // BrP_214*.28 //
nimittaṃ kiṃcid āsādya $ dehī prāṇair vimucyate &
vihāya sumahat kṛtsnaṃ % śarīraṃ pāñcabhautikam // BrP_214*.29 //
anyac charīram ādatte $ yātanīyaṃ svakarmajam &
dṛḍhaṃ śarīram āpnoti % sukhaduḥkhopabhuktaye // BrP_214*.30 //
tena bhuṅkte sa kṛcchrāṇi $ pāpakartā naro bhṛśam &
sukhāni dhārmiko hṛṣṭa % iha nīto yamakṣaye // BrP_214*.31 //
ūṣmā prakupitaḥ kāye $ tīvravāyusamīritaḥ &
bhinatti marmasthānāni % dīpyamāno nirandhanaḥ // BrP_214*.32 //
udāno nāma pavanas $ tataś cordhvaṃ pravartate &
bhujyatām ambubhakṣyāṇām % adhogatinirodhakṛt // BrP_214*.33 //
tato yenāmbudānāni $ kṛtāny annarasās tathā &
dattāḥ sa tasyām āhlādam % āpadi pratipadyate // BrP_214*.34 //
annāni yena dattāni $ śraddhāpūtena cetasā &
so 'pi tṛptim avāpnoti % vināpy annena vai tadā // BrP_214*.35 //
yenānṛtāni noktāni $ prītibhedaḥ kṛto na ca &
āstikaḥ śraddadhānaś ca % sukhamṛtyuṃ sa gacchati // BrP_214*.36 //
devabrāhmaṇapūjāyāṃ $ niratāś cānasūyakāḥ &
śuklā vadānyā hrīmantas % te narāḥ sukhamṛtyavaḥ // BrP_214*.37 //
yaḥ kāmān nāpi saṃrambhān $ na dveṣād dharmam utsṛjet &
yathoktakārī saumyaś ca % sa sukhaṃ mṛtyum ṛcchati // BrP_214*.38 //
vāridās tṛṣitānāṃ ye $ kṣudhitānnapradāyinaḥ &
prāpnuvanti narāḥ kāle % mṛtyuṃ sukhasamanvitam // BrP_214*.39 //
śītaṃ jayanti dhanadās $ tāpaṃ candanadāyinaḥ &
prāṇaghnīṃ vedanāṃ kaṣṭāṃ % ye cānyodvegadhāriṇaḥ // BrP_214*.40 //
mohaṃ jñānapradātāras $ tathā dīpapradās tamaḥ &
kūṭasākṣī mṛṣāvādī % yo gurur nānuśāsti vai // BrP_214*.41 //
te mohamṛtyavaḥ sarve $ tathā ye vedanindakāḥ &
vibhīṣaṇāḥ pūtigandhāḥ % kūṭamudgarapāṇayaḥ // BrP_214*.42 //
āgacchanti durātmāno $ yamasya puruṣās tathā &
prāpteṣu dṛkpathaṃ teṣu % jāyate tasya vepathuḥ // BrP_214*.43 //
krandaty avirataḥ so 'tha $ bhrātṛmātṛpitṛṃs tathā &
sā tu vāg asphuṭā viprā % ekavarṇā vibhāvyate // BrP_214*.44 //
dṛṣṭir vibhrāmyate trāsāt $ kāsāvṛṣṭy aty athānanam &
tataḥ sa vedanāviṣṭaṃ % tac charīraṃ vimuñcati // BrP_214*.45 //
vāyvagrasārī tadrūpa- $ deham anyat prapadyate &
tatkarmayātanārthe ca % na mātṛpitṛsaṃbhavam // BrP_214*.46 //
tatpramāṇavayovasthā- $ saṃsthānaiḥ prāpyate vyathā &
tato dūto yamasyātha % pāśair badhnāti dāruṇaiḥ // BrP_214*.47 //
jantoḥ saṃprāptakālasya $ vedanārtasya vai bhṛśam &
bhūtaiḥ saṃtyaktadehasya % kaṇṭhaprāptānilasya ca // BrP_214*.48 //
śarīrāc cyāvito jīvo $ roravīti tatholbaṇam &
nirgato vāyubhūtas tu % ṣāṭkauśikakalevare // BrP_214*.49 //
mātṛbhiḥ pitṛbhiś caiva $ bhrātṛbhir mātulais tathā &
dāraiḥ putrair vayasyaiś ca % gurubhis tyajyate bhuvi // BrP_214*.50 //
dṛśyamānaś ca tair dīnair $ aśrupūrṇekṣaṇair bhṛśam &
svaśarīraṃ samutsṛjya % vāyubhūtas tu gacchati // BrP_214*.51 //
andhakāram apāraṃ ca $ mahāghoraṃ tamovṛtam &
sukhaduḥkhapradātāraṃ % durgamaṃ pāpakarmaṇām // BrP_214*.52 //
duḥsahaṃ ca durantaṃ ca $ durnirīkṣaṃ durāsadam &
durāpam atidurgaṃ ca % pāpiṣṭhānāṃ sadāhitam // BrP_214*.53 //
kṛṣyamāṇāś ca tair bhūtair $ yāmyaiḥ pāśais tu saṃyatāḥ &
mudgarais tāḍyamānāś ca % nīyante taṃ mahāpatham // BrP_214*.54 //
kṣīṇāyuṣaṃ samālokya $ prāṇinaṃ cāyuṣakṣaye &
ninīṣavaḥ samāyānti % yamadūtā bhayaṃkarāḥ // BrP_214*.55 //
ārūḍhā yānakāle tu $ ṛkṣavyāghrakhareṣu ca &
uṣṭreṣu vānareṣv anye % vṛścikeṣu vṛkeṣu ca // BrP_214*.56 //
ulūkasarpamārjāraṃ $ tathānye gṛdhravāhanāḥ &
śyenaśṛgālam ārūḍhāḥ % saraghākaṅkavāhanāḥ // BrP_214*.57 //
varāhapaśuvetāla- $ mahiṣāsyās tathā pare &
nānārūpadharā ghorāḥ % sarvaprāṇibhayaṃkarāḥ // BrP_214*.58 //
dīrghamuṣkāḥ karālāsyā $ vakranāsās trilocanāḥ &
mahāhanukapolāsyāḥ % pralambadaśanacchadāḥ // BrP_214*.59 //
nirgatair vikṛtākārair $ daśanair aṅkuropamaiḥ &
māṃsaśoṇitadigdhāṅgā % daṃṣṭrābhir bhṛśam ulbaṇaiḥ // BrP_214*.60 //
mukhaiḥ pātālasadṛśair $ jvalajjihvair bhayaṃkaraiḥ &
netraiḥ suvikṛtākārair % jvalatpiṅgalacañcalaiḥ // BrP_214*.61 //
mārjārolūkakhadyota- $ śakragopavad uddhataiḥ &
kekaraiḥ saṃkulais stabdhair % locanaiḥ pāvakopamaiḥ // BrP_214*.62 //
bhṛśam ābharaṇair bhīmair $ ābaddhair bhujagopamaiḥ &
śoṇāsaralagātraiś ca % muṇḍamālāvibhūṣitaiḥ // BrP_214*.63 //
kaṇṭhasthakṛṣṇasarpaiś ca $ phūtkāraravabhīṣaṇaiḥ &
vahnijvālopamaiḥ keśaiḥ % stabdharukṣair bhayaṃkaraiḥ // BrP_214*.64 //
babhrupiṅgalalolaiś ca $ kadruśmaśrubhir āvṛtāḥ &
bhujadaṇḍair mahāghoraiḥ % pralambaiḥ parighopamaiḥ // BrP_214*.65 //
kecid dvibāhavas tatra $ tathānye ca caturbhujāḥ &
dviraṣṭabāhavaś cānye % daśaviṃśabhujās tathā // BrP_214*.66 //
asaṃkhyātabhujāś cānye $ kecid bāhusahasriṇaḥ &
āyudhair vikṛtākāraiḥ % prajvaladbhir bhayānakaiḥ // BrP_214*.67 //
śaktitomaracakrādyaiḥ $ sudīptair vividhāyudhaiḥ &
pāśaśṛṅkhaladaṇḍaiś ca % bhīṣayanto mahābalāḥ // BrP_214*.68 //
āgacchanti mahāraudrā $ martyānām āyuṣaḥ kṣaye &
grahītuṃ prāṇinaḥ sarve % yamasyājñākarās tathā // BrP_214*.69 //
yat tac charīram ādatte $ yātanīyaṃ svakarmajam &
tad asya nīyate jantor % yamasya sadanaṃ prati // BrP_214*.70 //
baddhvā tat kālapāśaiś ca $ nigaḍair vajraśṛṅkhalaiḥ &
tāḍayitvā bhṛśaṃ kruddhair % nīyate yamakiṃkaraiḥ // BrP_214*.71 //
praskhalantaṃ rudantaṃ ca $ ākrośantaṃ muhur muhuḥ &
hā tāta mātaḥ putreti % vadantaṃ karmadūṣitam // BrP_214*.72 //
āhatya niśitaiḥ śūlair $ mudgarair niśitair ghanaiḥ &
khaḍgaśaktiprahāraiś ca % vajradaṇḍaiḥ sudāruṇaiḥ // BrP_214*.73 //
bhartsyamāno mahārāvair $ vajraśaktisamanvitaiḥ &
ekaikaśo bhṛśaṃ kruddhais % tāḍayadbhiḥ samantataḥ // BrP_214*.74 //
sa muhyamāno duḥkhārtaḥ $ pratapaṃś ca itas tataḥ &
ākṛṣya nīyate jantur % adhvānaṃ subhayaṃkaraiḥ // BrP_214*.75 //
kuśakaṇṭakavalmīka- $ śaṅkupāṣāṇaśarkare &
tathā pradīptajvalane % kṣāravajraśatotkaṭe // BrP_214*.76 //
pradīptādityataptena $ dahyamānas tadaṃśubhiḥ &
kṛṣyate yamadūtaiś ca % śivāsaṃnādabhīṣaṇaiḥ // BrP_214*.77 //
vikṛṣyamāṇas tair ghorair $ bhakṣyamāṇaḥ śivāśataiḥ &
prayāti dāruṇe mārge % pāpakarmā yamālayam // BrP_214*.78 //
kvacid bhītaiḥ kvacit trastaiḥ $ praskhaladbhiḥ kvacit kvacit &
duḥkhenākrandamānaiś ca % gantavyaḥ sa mahāpathaḥ // BrP_214*.79 //
nirbhartsyamānair udvignair $ vidrutair bhayavihvalaiḥ &
kampamānaśarīrais tu % gantavyaṃ jīvasaṃjñakaiḥ // BrP_214*.80 //
kaṇṭakākīrṇamārgeṇa $ saṃtaptasikatena ca &
dahyamānais tu gantavyaṃ % narair dānavivarjitaiḥ // BrP_214*.81 //
medaḥśoṇitadurgandhair $ bastagātraiś ca pūgaśaḥ &
dagdhasphuṭatvacākīrṇair % gantavyaṃ jīvaghātakaiḥ // BrP_214*.82 //
kūjadbhiḥ krandamānaiś ca $ vikrośadbhiś ca visvaram &
vedanārtaiś ca sadbhiś ca % gantavyaṃ jīvaghātakaiḥ // BrP_214*.83 //
śaktibhir bhindipālaiś ca $ khaḍgatomarasāyakaiḥ &
bhidyadbhis tīkṣṇaśūlāgrair % gantavyaṃ jīvaghātakaiḥ // BrP_214*.84 //
śvānair vyāghrair vṛkaiḥ kaṅkair $ bhakṣyamāṇaiś ca pāpibhiḥ //* BrP_214*.85 //
kṛntadbhiḥ krakacāghātair $ gantavyaṃ māṃsakhādibhiḥ &
mahiṣarṣabhaśṛṅgāgrair % bhidyamānaiḥ samantataḥ // BrP_214*.86 //
ullikhadbhiḥ śūkaraiś ca $ gantavyaṃ māṃsakhādakaiḥ &
sūcībhramarakākola- % makṣikābhiś ca saṃghaśaḥ // BrP_214*.87 //
bhujyamānaiś ca gantavyaṃ $ pāpiṣṭhair madhughātakaiḥ &
viśvastaṃ svāminaṃ mitraṃ % striyaṃ vā yas tu ghātayet // BrP_214*.88 //
śastrair nikṛtyamānaiś ca $ gantavyaṃ cāturair naraiḥ &
ghātayanti ca ye jantūṃs % tāḍayanti nirāgasaḥ // BrP_214*.89 //
rākṣasair bhakṣyamāṇās te $ yānti yāmyapathaṃ narāḥ &
ye haranti parastrīṇāṃ % varaprāvaraṇāni ca // BrP_214*.90 //
te yānti vidrutā nagnāḥ $ pretībhūtā yamālayam &
vāso dhānyaṃ hiraṇyaṃ vā % gṛhakṣetram athāpi vā // BrP_214*.91 //
ye haranti durātmānaḥ $ pāpiṣṭhāḥ pāpakarmiṇaḥ &
pāṣāṇair laguḍair daṇḍais % tāḍyamānais tu jarjaraiḥ // BrP_214*.92 //
vahadbhiḥ śoṇitaṃ bhūri $ gantavyaṃ tu yamālayam &
brahmasvaṃ ye harantīha % narā narakanirbhayāḥ // BrP_214*.93 //
tāḍayanti tathā viprān $ ākrośanti narādhamāḥ &
śuṣkakāṣṭhanibaddhās te % chinnakarṇākṣināsikāḥ // BrP_214*.94 //
pūyaśoṇitadigdhās te $ kālagṛdhraiś ca jambukaiḥ &
kiṃkarair bhīṣaṇaiś caṇḍais % tāḍyamānāś ca dāruṇaiḥ // BrP_214*.95 //
vikrośamānā gacchanti $ pāpinas te yamālayam &
evaṃ paramadurdharṣam % adhvānaṃ jvalanaprabham // BrP_214*.96 //
rauravaṃ durgaviṣamaṃ $ nirdiṣṭaṃ mānuṣasya ca &
prataptatāmravarṇābhaṃ % vahnijvālāsphuliṅgavat // BrP_214*.97 //
kuraṇṭakaṇṭakākīrṇaṃ $ pṛthuvikaṭatāḍanaiḥ &
śaktivajraiś ca saṃkīrṇam % ujjvalaṃ tīvrakaṇṭakam // BrP_214*.98 //
aṅgāravālukāmiśraṃ $ vahnikīṭakadurgamam &
jvālāmālākulaṃ raudraṃ % sūryaraśmipratāpitam // BrP_214*.99 //
adhvānaṃ nīyate dehī $ kṛṣyamāṇaḥ suniṣṭhuraiḥ &
yadaiva krandate jantur % duḥkhārtaḥ patitaḥ kvacit // BrP_214*.100 //
tadaivāhanyate sarvair $ āyudhair yamakiṃkaraiḥ &
evaṃ saṃtāḍyamānaś ca % lubdhaḥ pāpeṣu yo 'nayaḥ // BrP_214*.101 //
avaśo nīyate jantur $ durdharair yamakiṃkaraiḥ &
sarvair eva hi gantavyam % adhvānaṃ tat sudurgamam // BrP_214*.102 //
nīyate vividhair ghorair $ yamadūtair avajñayā &
nītvā sudāruṇaṃ mārgaṃ % prāṇinaṃ yamakiṃkaraiḥ // BrP_214*.103 //
praveśyate purīṃ ghorāṃ $ tāmrāyasamayīṃ dvijāḥ &
sā purī vipulākārā % lakṣayojanam āyatā // BrP_214*.104 //
caturasrā vinirdiṣṭā $ caturdvāravatī śubhā &
prākārāḥ kāñcanās tasyā % yojanāyutam ucchritāḥ // BrP_214*.105 //
indranīlamahānīla- $ padmarāgopaśobhitā &
sā purī vividhaiḥ saṃghair % ghorā ghoraiḥ samākulā // BrP_214*.106 //
devadānavagandharvair $ yakṣarākṣasapannagaiḥ &
pūrvadvāraṃ śubhaṃ tasyāḥ % patākāśataśobhitam // BrP_214*.107 //
vajrendranīlavaidūrya- $ muktāphalavibhūṣitam &
gītanṛtyaiḥ samākīrṇaṃ % gandharvāpsarasāṃ gaṇaiḥ // BrP_214*.108 //
praveśas tena devānām $ ṛṣīṇāṃ yogināṃ tathā &
gandharvasiddhayakṣāṇāṃ % vidyādharavisarpiṇām // BrP_214*.109 //
uttaraṃ nagaradvāraṃ $ ghaṇṭācāmarabhūṣitam &
chattracāmaravinyāsaṃ % nānāratnair alaṃkṛtam // BrP_214*.110 //
vīṇāreṇuravai ramyair $ gītamaṅgalanāditaiḥ &
ṛgyajuḥsāmanirghoṣair % munivṛndasamākulam // BrP_214*.111 //
viśanti yena dharmajñāḥ $ satyavrataparāyaṇāḥ &
grīṣme vāripradā ye ca % śīte cāgnipradā narāḥ // BrP_214*.112 //
śrāntasaṃvāhakā ye ca $ priyavādaratāś ca ye &
ye ca dānaratāḥ śūrā % mātāpitṛparāś ca ye // BrP_214*.113 //
dvijaśuśrūṣaṇe yuktā $ nityaṃ ye 'tithipūjakāḥ &
paścimaṃ tu mahādvāraṃ % puryā ratnair vibhūṣitam // BrP_214*.114 //
vicitramaṇisopānaṃ $ tomaraiḥ samalaṃkṛtam &
bherīmṛdaṅgasaṃnādaiḥ % śaṅkhakāhalanāditam // BrP_214*.115 //
siddhavṛndaiḥ sadā hṛṣṭair $ maṅgalaiḥ praṇināditam &
praveśas tena hṛṣṭānāṃ % śivabhaktimatāṃ nṛṇām // BrP_214*.116 //
sarvatīrthaplutā ye ca $ pañcāgner ye ca sevakāḥ &
prasthāne ye mṛtā vīrā % mṛtāḥ kālañjare girau // BrP_214*.117 //
agnau vipannā ye vīrāḥ $ sādhitaṃ yair anāśakam &
ye svāmimitralokārthe % gograhe saṃkule hatāḥ // BrP_214*.118 //
te viśanti narāḥ śūrāḥ $ paścimena tapodhanāḥ &
puryāṃ tasyā mahāghoraṃ % sarvasattvabhayaṃkaram // BrP_214*.119 //
hāhākārasamākruṣṭaṃ $ dakṣiṇaṃ dvāram īdṛśam &
andhakārasamāyuktaṃ % tīkṣṇaśṛṅgaiḥ samanvitam // BrP_214*.120 //
kaṇṭakair vṛścikaiḥ sarpair $ vajrakīṭaiḥ sudurgamaiḥ &
vilumpadbhir vṛkair vyāghrair % ṛkṣaiḥ siṃhaiḥ sajambukaiḥ // BrP_214*.121 //
śvānamārjāragṛdhraiś ca $ sajvālakavalair mukhaiḥ &
praveśas tena vai nityaṃ % sarveṣām apakāriṇām // BrP_214*.122 //
ye ghātayanti viprān gā $ bālaṃ vṛddhaṃ tathāturam &
śaraṇāgataṃ viśvastaṃ % striyaṃ mitraṃ nirāyudham // BrP_214*.123 //
ye 'gamyāgāmino mūḍhāḥ $ paradravyāpahāriṇaḥ &
nikṣepasyāpahartāro % viṣavahnipradāś ca ye // BrP_214*.124 //
parabhūmiṃ gṛhaṃ śayyāṃ $ vastrālaṃkārahāriṇaḥ &
pararandhreṣu ye krūrā % ye sadānṛtavādinaḥ // BrP_214*.125 //
grāmarāṣṭrapurasthāne $ mahāduḥkhapradā hi ye &
kūṭasākṣipradātāraḥ % kanyāvikrayakārakāḥ // BrP_214*.126 //
abhakṣyabhakṣaṇaratā $ ye gacchanti sutāṃ snuṣām &
mātaraṃ pitaraṃ caiva % ye vadanti ca pauruṣam // BrP_214*.127 //
anye ye caiva nirdiṣṭā $ mahāpātakakāriṇaḥ &
dakṣiṇena tu te sarve % dvāreṇa praviśanti vai // BrP_214*.128 //
{munaya ūcuḥ: }
kathaṃ dakṣiṇamārgeṇa $ viśanti pāpinaḥ puram &
śrotum icchāma tad brūhi % vistareṇa tapodhana // BrP_215.1 //
{vyāsa uvāca: }
sughoraṃ tan mahāghoraṃ $ dvāraṃ vakṣyāmi bhīṣaṇam &
nānāśvāpadasaṃkīrṇaṃ % śivāśatanināditam // BrP_215.2 //
phetkāraravasaṃyuktam $ agamyaṃ lomaharṣaṇam &
bhūtapretapiśācaiś ca % vṛtaṃ cānyaiś ca rākṣasaiḥ // BrP_215.3 //
evaṃ dṛṣṭvā sudūrānte $ dvāraṃ duṣkṛtakāriṇaḥ &
mohaṃ gacchanti sahasā % trāsād vipralapanti ca // BrP_215.4 //
tatas tāñ śṛṅkhalaiḥ pāśair $ baddhvā karṣanti nirbhayāḥ &
tāḍayanti ca daṇḍaiś ca % bhartsayanti punaḥ punaḥ // BrP_215.5 //
labdhasaṃjñās tatas te vai $ rudhireṇa pariplutāḥ &
vrajanti dakṣiṇaṃ dvāraṃ % praskhalantaḥ pade pade // BrP_215.6 //
tīvrakaṇṭakayuktena $ śarkarānicitena ca &
kṣuradhārānibhais tīkṣṇaiḥ % pāṣāṇair nicitena ca // BrP_215.7 //
kvacit paṅkena nicitā $ niruttāraiś ca khātakaiḥ &
lohasūcīnibhair dantaiḥ % saṃchannena kvacit kvacit // BrP_215.8 //
taṭaprapātaviṣamaiḥ $ parvatair vṛkṣasaṃkulaiḥ &
prataptāṅgārayuktena % yānti mārgeṇa duḥkhitāḥ // BrP_215.9 //
kvacid viṣamagartābhiḥ $ kvacil loṣṭaiḥ supicchalaiḥ &
sutaptavālukābhiś ca % tathā tīkṣṇaiś ca śaṅkubhiḥ // BrP_215.10 //
ayaḥśṛṅgāṭakais taptaiḥ $ kvacid dāvāgninā yutam &
kvacit taptaśilābhiś ca % kvacid vyāptaṃ himena ca // BrP_215.11 //
kvacid vālukayā vyāptam $ ākaṇṭhāntaḥpraveśayā &
kvacid duṣṭāmbunā vyāptaṃ % kvacit karṣāgninā punaḥ // BrP_215.12 //
kvacit siṃhair vṛkair vyāghrair $ daśakīṭaiś ca dāruṇaiḥ &
kvacin mahājalaukābhiḥ % kvacid ajagaraiḥ punaḥ // BrP_215.13 //
makṣikābhiś ca raudrābhiḥ $ kvacit sarpaviṣolbaṇaiḥ &
kvacid duṣṭagajaiś caiva % balonmattaiḥ pramāthibhiḥ // BrP_215.14 //
panthānam ullikhadbhiś ca $ tīkṣṇaśṛṅgair mahāvṛṣaiḥ &
mahāśṛṅgaiś ca mahiṣair % uṣṭrair mattaiś ca khādanaiḥ // BrP_215.15 //
ḍākinībhiś ca raudrābhir $ vikarālaiś ca rākṣasaiḥ &
vyādhibhiś ca mahāraudraiḥ % pīḍyamānā vrajanti te // BrP_215.16 //
mahādhūlivimiśreṇa $ mahācaṇḍena vāyunā &
mahāpāṣāṇavarṣeṇa % hanyamānā nirāśrayāḥ // BrP_215.17 //
kvacid vidyunnipātena $ dīryamāṇā vrajanti te &
mahatā bāṇavarṣeṇa % bhidyamānāś ca sarvaśaḥ // BrP_215.18 //
patadbhir vajranirghātair $ ulkāpātaiḥ sudāruṇaiḥ &
pradīptāṅgāravarṣeṇa % dahyamānā viśanti ca // BrP_215.19 //
mahatā pāṃśuvarṣeṇa $ pūryamāṇā rudanti ca &
meghāravaiḥ sughoraiś ca % vitrāsyante muhur muhuḥ // BrP_215.20 //
niḥśeṣāḥ śaravarṣeṇa $ cūrṇyamāṇāś ca sarvataḥ &
mahākṣārāmbudhārābhiḥ % sicyamānā vrajanti ca // BrP_215.21 //
mahāśītena marutā $ rūkṣeṇa paruṣeṇa ca &
samantād dīryamāṇāś ca % śuṣyante saṃkucanti ca // BrP_215.22 //
itthaṃ mārgeṇa puruṣāḥ $ pātheyarahitena ca &
nirālambena durgeṇa % nirjalena samantataḥ // BrP_215.23 //
atiśrameṇa mahatā $ nirgatenāśramāya vai &
nīyante dehinaḥ sarve % ye mūḍhāḥ pāpakarmiṇaḥ // BrP_215.24 //
yamadūtair mahāghorais $ tadājñākāribhir balāt &
ekākinaḥ parādhīnā % mitrabandhuvivarjitāḥ // BrP_215.25 //
śocantaḥ svāni karmāṇi $ rudanti ca muhur muhuḥ &
pretībhūtā niṣiddhās te % śuṣkakaṇṭhauṣṭhatālukāḥ // BrP_215.26 //
kṛśāṅgā bhītabhītāś ca $ dahyamānāḥ kṣudhāgninā &
baddhāḥ śṛṅkhalayā kecit % kecid uttānapādayoḥ // BrP_215.27 //
ākṛṣyante śuṣyamāṇā $ yamadūtair balotkaṭaiḥ &
narā adhomukhāś cānye % kṛṣyamāṇāḥ suduḥkhitāḥ // BrP_215.28 //
annapānīyarahitā $ yācamānāḥ punaḥ punaḥ &
dehi dehīti bhāṣantaḥ % sāśrugadgadayā girā // BrP_215.29 //
kṛtāñjalipuṭā dīnāḥ $ kṣuttṛṣṇāparipīḍitāḥ &
bhakṣyān uccāvacān dṛṣṭvā % bhojyān peyāṃś ca puṣkalān // BrP_215.30 //
sugandhadravyasaṃyuktān $ yācamānāḥ punaḥ punaḥ &
dadhikṣīraghṛtonmiśraṃ % dṛṣṭvā śālyodanaṃ tathā // BrP_215.31 //
pānāni ca sugandhīni $ śītalāny udakāni ca &
tān yācamānāṃs te yāmyā % bhartsayantas tadābruvan \
vacobhiḥ paruṣair bhīmāḥ # krodharaktāntalocanāḥ // BrP_215.32 //
{yāmyā ūcuḥ: }
na bhavadbhir hutaṃ kāle $ na dattaṃ brāhmaṇeṣu ca &
prasabhaṃ dīyamānaṃ ca % vāritaṃ ca dvijātiṣu // BrP_215.33 //
tasya pāpasya ca phalaṃ $ bhavatāṃ samupāgatam &
nāgnau dagdhaṃ jale naṣṭaṃ % na hṛtaṃ nṛpataskaraiḥ // BrP_215.34 //
kuto vā sāṃprataṃ vipre $ yan na dattaṃ purādhamāḥ &
yair dattāni tu dānāni % sādhubhiḥ sāttvikāni tu // BrP_215.35 //
teṣām ete pradṛśyante $ kalpitā hy annaparvatāḥ &
bhakṣyabhojyāś ca peyāś ca % lehyāś coṣyāś ca saṃvṛtāḥ // BrP_215.36 //
na yūyam abhilapsyadhve $ na dattaṃ ca kathaṃcana &
yais tu dattaṃ hutaṃ ceṣṭaṃ % brāhmaṇāś caiva pūjitāḥ // BrP_215.37 //
teṣām annaṃ samānīya $ iha nikṣipyate sadā &
parasvaṃ katham asmābhir % dātuṃ śakyeta nārakāḥ // BrP_215.38 //
{vyāsa uvāca: }
kiṃkarāṇāṃ vacaḥ śrutvā $ niḥspṛhāḥ kṣuttṛṣārditāḥ &
tatas te dāruṇaiś cāstraiḥ % pīḍyante yamakiṃkaraiḥ // BrP_215.39 //
mudgarair lohadaṇḍaiś ca $ śaktitomarapaṭṭiśaiḥ &
parighair bhindipālaiś ca % gadāparaśubhiḥ śaraiḥ // BrP_215.40 //
pṛṣṭhato hanyamānyāś ca $ yamadūtaiḥ sunirdayaiḥ &
agrataḥ siṃhavyāghrādyair % bhakṣyante pāpakāriṇaḥ // BrP_215.41 //
na praveṣṭuṃ na nirgantuṃ $ labhante duḥkhitā bhṛśam &
svakarmopahatāḥ pāpāḥ % krandamānāḥ sudāruṇāḥ // BrP_215.42 //
tatra saṃpīḍya subhṛśaṃ $ praveśaṃ yamakiṃkaraiḥ &
nīyante pāpinas tatra % yatra tiṣṭhet svayaṃ yamaḥ // BrP_215.43 //
dharmātmā dharmakṛd devaḥ $ sarvasaṃyamano yamaḥ &
evaṃ pathātikaṣṭena % prāptāḥ pretapuraṃ narāḥ // BrP_215.44 //
prajñāpitās tadā dūtair $ niveśyante yamāgrataḥ &
tatas te pāpakarmāṇas % taṃ paśyanti bhayānakam // BrP_215.45 //
pāpāpaviddhanayanā $ viparītātmabuddhayaḥ &
daṃṣṭrākarālavadanaṃ % bhrukūṭīkuṭilekṣaṇam // BrP_215.46 //
ūrdhvakeśaṃ mahāśmaśruṃ $ prasphuradadharottaram &
aṣṭādaśabhujaṃ kruddhaṃ % nīlāñjanacayopamam // BrP_215.47 //
sarvāyudhodyatakaraṃ $ tīvradaṇḍena saṃyutam &
mahāmahiṣam ārūḍhaṃ % dīptāgnisamalocanam // BrP_215.48 //
raktamālyāmbaradharaṃ $ mahāmegham ivocchritam &
pralayāmbudanirghoṣaṃ % pibann iva mahodadhim // BrP_215.49 //
grasantam iva trailokyam $ udgirantam ivānalam &
mṛtyuṃ ca tatsamīpasthaṃ % kālānalasamaprabham // BrP_215.50 //
pralayānalasaṃkāśaṃ $ kṛtāntaṃ ca bhayānakam &
mārīcogrā mahāmārī % kālarātrī ca dāruṇā // BrP_215.51 //
vividhā vyādhayaḥ kaṣṭā $ nānārūpā bhayāvahāḥ &
śaktiśūlāṅkuśadharāḥ % pāśacakrāsidhāriṇaḥ // BrP_215.52 //
vajradaṇḍadharā raudrāḥ $ kṣuratūṇadhanurdharāḥ &
asaṃkhyātā mahāvīryāḥ % krūrāś cāñjanasaprabhāḥ // BrP_215.53 //
sarvāyudhodyatakarā $ yamadūtā bhayānakāḥ &
anena parivāreṇa % mahāghoreṇa saṃvṛtam // BrP_215.54 //
yamaṃ paśyanti pāpiṣṭhāś $ citraguptaṃ vibhīṣaṇam &
nirbhartsayati cātyarthaṃ % yamas tān pāpakāriṇaḥ // BrP_215.55 //
citraguptas tu bhagavān $ dharmavākyaiḥ prabodhayan //* BrP_215.56 //
{citragupta uvāca: }
bho bho duṣkṛtakarmāṇaḥ $ paradravyāpahāriṇaḥ &
garvitā rūpavīryeṇa % paradāravimardakāḥ // BrP_215.57 //
yat svayaṃ kriyate karma $ tat svayaṃ bhujyate punaḥ &
tat kim ātmopaghātārthaṃ % bhavadbhir duṣkṛtaṃ kṛtam // BrP_215.58 //
idānīṃ kiṃ nu śocadhvaṃ $ pīḍyamānāḥ svakarmabhiḥ &
bhuñjadhvaṃ svāni duḥkhāni % nahi doṣo 'sti kasyacit // BrP_215.59 //
ya ete pṛthivīpālāḥ $ saṃprāptā matsamīpataḥ &
svakīyaiḥ karmabhir ghorair % duṣprajñā balagarvitāḥ // BrP_215.60 //
bho bho nṛpā durācārāḥ $ prajāvidhvaṃsakāriṇaḥ &
alpakālasya rājyasya % kṛte kiṃ duṣkṛtaṃ kṛtam // BrP_215.61 //
rājyalobhena mohena $ balād anyāyataḥ prajāḥ &
yad daṇḍitāḥ phalaṃ tasya % bhuñjadhvam adhunā nṛpāḥ // BrP_215.62 //
kuto rājyaṃ kalatraṃ ca $ yadartham aśubhaṃ kṛtam &
tat sarvaṃ saṃparityajya % yūyam ekākinaḥ sthitāḥ // BrP_215.63 //
paśyāmo na balaṃ sarvaṃ $ yena vidhvaṃsitāḥ prajāḥ &
yamadūtaiḥ pāṭyamānā % adhunā kīdṛśaṃ phalam // BrP_215.64 //
{vyāsa uvāca: }
evaṃ bahuvidhair vākyair $ upālabdhā yamena te &
śocantaḥ svāni karmāṇi % tūṣṇīṃ tiṣṭhanti pārthivāḥ // BrP_215.65 //
iti karma samādiśya $ nṛpāṇāṃ dharmarāṭ svayam &
tatpātakaviśuddhyartham % idaṃ vacanam abravīt // BrP_215.66 //
{yama uvāca: }
bho bhoś caṇḍa mahācaṇḍa $ gṛhītvā nṛpatīn imān &
viśodhayadhvaṃ pāpebhyaḥ % krameṇa narakāgniṣu // BrP_215.67 //
{vyāsa uvāca: }
tataḥ śīghraṃ samutthāya $ nṛpān saṃgṛhya pādayoḥ &
bhrāmayitvā tu vegena % kṣiptvā cordhvaṃ pragṛhya ca // BrP_215.68 //
tattatpāpapramāṇena $ yamadūtāḥ śilātale &
āsphoṭayanti tarasā % vajreṇeva mahādrumam // BrP_215.69 //
tatas tu raktaṃ srotobhiḥ $ sravate jarjarīkṛtaḥ &
niḥsaṃjñaḥ sa tadā dehī % niśceṣṭaś ca prajāyate // BrP_215.70 //
tataḥ sa vāyunā spṛṣṭaḥ $ śanair ujjīvate punaḥ &
tataḥ pāpaviśuddhyarthaṃ % kṣipanti narakārṇave // BrP_215.71 //
anyāṃś ca te tadā dūtāḥ $ pāpakarmaratān narān &
nivedayanti viprendrā % yamāya bhṛśaduḥkhitān // BrP_215.72 //
{yamadūtā ūcuḥ: }
eṣa deva tavādeśād $ asmābhir mohito bhṛśam &
ānīto dharmavimukhaḥ % sadā pāparataḥ paraḥ // BrP_215.73 //
eṣa lubdho durācāro $ mahāpātakasaṃyutaḥ &
upapātakakartā ca % sadā hiṃsārato śuciḥ // BrP_215.74 //
agamyāgāmī duṣṭātmā $ paradravyāpahārakaḥ &
kanyākrayī kūṭasākṣī % kṛtaghno mitravañcakaḥ // BrP_215.75 //
anena madamattena $ sadā dharmo vininditaḥ &
pāpam ācaritaṃ karma % martyaloke durātmanā // BrP_215.76 //
idānīm asya deveśa $ nigrahānugrahau vada &
prabhur asya kriyāyoge % vayaṃ vā paripanthinaḥ // BrP_215.77 //
{vyāsa uvāca: }
iti vijñāpya deveśaṃ $ nyasyāgre pāpakāriṇam &
narakāṇāṃ sahasreṣu % lakṣakoṭiśateṣu ca // BrP_215.78 //
kiṃkarās te tato yānti $ grahītum aparān narān &
pratipanne kṛte doṣe % yamo vai pāpakāriṇām // BrP_215.79 //
samādiśati tān ghorān $ nigrahāya svakiṃkarān &
yathā yasya vinirdiṣṭo % vasiṣṭhādyair vinigrahaḥ // BrP_215.80 //
pāpasya tad bhṛśaṃ kruddhāḥ $ kurvanti yamakiṃkarāḥ &
aṅkuśair mudgarair daṇḍaiḥ % krakacaiḥ śaktitomaraiḥ // BrP_215.81 //
khaḍgaśūlanipātaiś ca $ bhidyante pāpakāriṇaḥ &
narakāṇāṃ sahasreṣu % lakṣakoṭiśateṣu ca // BrP_215.82 //
svakarmopārjitair doṣaiḥ $ pīḍyante yamakiṃkaraiḥ &
śṛṇudhvaṃ narakāṇāṃ ca % svarūpaṃ ca bhayaṃkaram // BrP_215.83 //
nāmāni ca pramāṇaṃ ca $ yena yānti narāś ca tān &
mahāvācīti vikhyātaṃ % narakaṃ śoṇitaplutam // BrP_215.84 //
vajrakaṇṭakasaṃmiśraṃ $ yojanāyutavistṛtam &
tatra saṃpīḍyate magno % bhidyate vajrakaṇṭake // BrP_215.85 //
varṣalakṣaṃ mahāghoraṃ $ goghātī narake naraḥ &
yojanānāṃ śataṃ lakṣaṃ % kumbhīpākaṃ sudāruṇam // BrP_215.86 //
tāmrakumbhavatī dīptā $ vālukāṅgārasaṃvṛtā &
brahmahā bhūmihartā ca % nikṣepasyāpahārakaḥ // BrP_215.87 //
dahyante tatra saṃkṣiptā $ yāvad ābhūtasaṃplavam &
rauravo vajranārācaiḥ % prajvaladbhiḥ samāvṛtaḥ // BrP_215.88 //
yojanānāṃ sahasrāṇi $ ṣaṣṭir āyāmavistaraiḥ &
bhidyante tatra nārācaiḥ % sajvālair narake narāḥ // BrP_215.89 //
ikṣuvat tatra pīḍyante $ ye narāḥ kūṭasākṣiṇaḥ &
ayomayaṃ prajvalitaṃ % mañjūṣaṃ narakaṃ smṛtam // BrP_215.90 //
nikṣiptās tatra dahyante $ bandigrāhakṛtāś ca ye &
apratiṣṭheti narakaṃ % pūyamūtrapurīṣakam // BrP_215.91 //
adhomukhaḥ patet tatra $ brāhmaṇasyopapīḍakaḥ &
lākṣāprajvalitaṃ ghoraṃ % narakaṃ tu vilepakam // BrP_215.92 //
nimagnās tatra dahyante $ madyapāne dvijottamāḥ &
mahāprabheti narakaṃ % dīptaśūlamahocchrayam // BrP_215.93 //
tatra śūlena bhidyante $ patibhāryopabhedinaḥ &
narakaṃ ca mahāghoraṃ % jayantī cāyasī śilā // BrP_215.94 //
tayā cākramyate pāpaḥ $ paradāropasevakaḥ &
narakaṃ śālmalākhyaṃ tu % pradīptadṛḍhakaṇṭakam // BrP_215.95 //
tayā liṅgati duḥkhārtā $ nārī bahunaraṃgamā &
ye vadanti sadāsatyaṃ % paramarmāvakartanam // BrP_215.96 //
jihvā cocchriyate teṣāṃ $ sadasyair yamakiṃkaraiḥ &
ye tu rāgaiḥ kaṭākṣaiś ca % vīkṣante parayoṣitam // BrP_215.97 //
teṣāṃ cakṣūṃṣi nārācair $ vidhyante yamakiṃkaraiḥ //* BrP_215.98 //
mātaraṃ ye 'pi gacchanti $ bhaginīṃ duhitaraṃ snuṣām &
strībālavṛddhahantāro % yāvad indrāś caturdaśa \
jvālāmālākulaṃ raudraṃ # mahārauravasaṃjñitam // BrP_215.99 //
narakaṃ yojanānāṃ ca $ sahasrāṇi caturdaśa &
puraṃ kṣetraṃ gṛhaṃ grāmaṃ % yo dīpayati vahninā // BrP_215.100 //
sa tatra dahyate mūḍho $ yāvat kalpasthitir naraḥ &
tāmisram iti vikhyātaṃ % lakṣayojanavistṛtam // BrP_215.101 //
nipatadbhiḥ sadā raudraḥ $ khaḍgapaṭṭiśamudgaraiḥ &
tatra caurā narāḥ kṣiptās % tāḍyante yamakiṃkaraiḥ // BrP_215.102 //
śūlaśaktigadākhaḍgair $ yāvat kalpaśatatrayam &
tāmisrād dviguṇaṃ proktaṃ % mahātāmisrasaṃjñitam // BrP_215.103 //
jalaukāsarpasaṃpūrṇāṃ $ nirālokaṃ suduḥkhadam &
mātṛhā pitṛhā caiva % mitravisrambhaghātakaḥ // BrP_215.104 //
tiṣṭhanti takṣyamāṇāś ca $ yāvat tiṣṭhati medinī &
asipattravanaṃ nāma % narakaṃ bhūriduḥkhadam // BrP_215.105 //
yojanāyutavistāraṃ $ jvalatkhaḍgaiḥ samākulam &
pātitas tatra taiḥ khaḍgaiḥ % śatadhā tu samāhataḥ // BrP_215.106 //
mitraghnaḥ kṛtyate tāvad $ yāvad ābhūtasaṃplavam &
karambhavālukā nāma % narakaṃ yojanāyutam // BrP_215.107 //
kūpākāraṃ vṛtaṃ dīptair $ vālukāṅgārakaṇṭakaiḥ &
dahyate bhidyate varṣa- % lakṣāyutaśatatrayam // BrP_215.108 //
yena dagdho jano nityaṃ $ mithyopāyaiḥ sudāruṇaiḥ &
kākolaṃ nāma narakaṃ % kṛmipūyapariplutam // BrP_215.109 //
kṣipyate tatra duṣṭātmā $ ekākī miṣṭabhuṅ naraḥ &
kuḍmalaṃ nāma narakaṃ % pūrṇaṃ viṇmūtraśoṇitaiḥ // BrP_215.110 //
pañcayajñakriyāhīnāḥ $ kṣipyante tatra vai narāḥ &
sudurgandhaṃ mahābhīmaṃ % māṃsaśoṇitasaṃkulam // BrP_215.111 //
abhakṣyānne ratās te 'tra $ nipatanti narādhamāḥ &
krimikīṭasamākīrṇaṃ % śavapūrṇaṃ mahāvaṭam // BrP_215.112 //
adhomukhaḥ patet tatra $ kanyāvikrayakṛn naraḥ &
nāmnā vai tilapāketi % narakaṃ dāruṇaṃ smṛtam // BrP_215.113 //
tilavat tatra pīḍyante $ parapīḍāratāś ca ye &
narakaṃ tailapāketi % jvalattailamahīplavam // BrP_215.114 //
pacyate tatra mitraghno $ hantā ca śaraṇāgatam &
nāmnā vajrakapāṭeti % vajraśṛṅkhalayānvitam // BrP_215.115 //
pīḍyante nirdayaṃ tatra $ yaiḥ kṛtaḥ kṣīravikrayaḥ &
nirucchvāsa iti proktaṃ % tamondhaṃ vātavarjitam // BrP_215.116 //
niśceṣṭaṃ kṣipyate tatra $ vipradānanirodhakṛt &
aṅgāropacayaṃ nāma % dīptāṅgārasamujjvalam // BrP_215.117 //
dahyate tatra yenoktaṃ $ dānaṃ viprāya nārpitam &
mahāpāyīti narakaṃ % lakṣayojanam āyatam // BrP_215.118 //
pātyante 'dhomukhās tatra $ ye jalpanti sadānṛtam &
mahājvāleti narakaṃ % jvālābhāsvarabhīṣaṇam // BrP_215.119 //
dahyate tatra suciraṃ $ yaḥ pāpe buddhikṛn naraḥ &
narakaṃ krakacākhyātaṃ % pīḍyante tatra vai narāḥ // BrP_215.120 //
krakacair vajradhārograir $ agamyāgamane ratāḥ &
narakaṃ guḍapāketi % jvaladguḍahradair vṛtam // BrP_215.121 //
nikṣipto dahyate tasmin $ varṇasaṃkarakṛn naraḥ &
kṣuradhāreti narakaṃ % tīkṣṇakṣurasamāvṛtam // BrP_215.122 //
chidyante tatra kalpāntaṃ $ viprabhūmiharā narāḥ &
narakaṃ cāmbarīṣākhyaṃ % pralayānaladīpitam // BrP_215.123 //
kalpakoṭiśataṃ tatra $ dahyate svarṇahārakaḥ &
nāmnā vajrakuṭhāreti % narakaṃ vajrasaṃkulam // BrP_215.124 //
chidyante tatra chettāro $ drumāṇāṃ pāpakāriṇaḥ &
narakaṃ paritāpākhyaṃ % pralayānaladīpitam // BrP_215.125 //
garado madhuhartā ca $ pacyate tatra pāpakṛt &
narakaṃ kālasūtraṃ ca % vajrasūtravinirmitam // BrP_215.126 //
bhramantas tatra cchidyante $ parasasyopaluṇṭhakāḥ &
narakaṃ kaśmalaṃ nāma % śleṣmaśiṅghāṇakāvṛtam // BrP_215.127 //
tatra saṃkṣipyate kalpaṃ $ sadā māṃsarucir naraḥ &
narakaṃ cogragandheti % lālāmūtrapurīṣavat // BrP_215.128 //
kṣipyante tatra narake $ pitṛpiṇḍāprayacchakāḥ &
narakaṃ durdharaṃ nāma % jalaukāvṛścikākulam // BrP_215.129 //
utkocabhakṣakas tatra $ tiṣṭhate varṣakāyutam &
yac ca vajramahāpīḍā % narakaṃ vajranirmitam // BrP_215.130 //
tatra prakṣipya dahyante $ pīḍyante yamakiṃkaraiḥ &
dhanaṃ dhānyaṃ hiraṇyaṃ vā % parakīyaṃ haranti ye // BrP_215.131 //
yamadūtaiś ca caurās te $ chidyante lavaśaḥ kṣuraiḥ &
ye hatvā prāṇinaṃ mūḍhāḥ % khādante kākagṛdhravat // BrP_215.132 //
bhojyante ca svamāṃsaṃ te $ kalpāntaṃ yamakiṃkaraiḥ &
āsanaṃ śayanaṃ vastraṃ % parakīyaṃ haranti ye // BrP_215.133 //
yamadūtaiś ca te mūḍhā $ bhidyante śaktitomaraiḥ &
phalaṃ pattraṃ nṛṇāṃ vāpi % hṛtaṃ yais tu kubuddhibhiḥ // BrP_215.134 //
yamadūtaiś ca te kruddhair $ dahyante tṛṇavahnibhiḥ &
paradravye kalatre ca % yaḥ sadā duṣṭadhīr naraḥ // BrP_215.135 //
yamadūtair jvalat tasya $ hṛdi śūlaṃ nikhanyate &
karmaṇā manasā vācā % ye dharmavimukhā narāḥ // BrP_215.136 //
yamaloke tu te ghorā $ labhante pariyātanāḥ &
evaṃ śatasahasrāṇi % lakṣakoṭiśatāni ca // BrP_215.137 //
narakāṇi narais tatra $ bhujyante pāpakāribhiḥ &
iha kṛtvā svalpam api % naraḥ karmāśubhātmakam // BrP_215.138 //
prāpnoti narake ghore $ yamalokeṣu yātanām &
na śṛṇvanti narā mūḍhā % dharmoktaṃ sādhu bhāṣitam // BrP_215.139 //
dṛṣṭaṃ keneti pratyakṣaṃ $ pratyuktyaivaṃ vadanti te &
divā rātrau prayatnena % pāpaṃ kurvanti ye narāḥ // BrP_215.140 //
nācaranti hi te dharmaṃ $ pramādenāpi mohitāḥ &
ihaiva phalabhoktāraḥ % paratra vimukhāś ca ye // BrP_215.141 //
te patanti sughoreṣu $ narakeṣu narādhamāḥ &
dāruṇo narake vāsaḥ % svargavāsaḥ sukhapradaḥ \
naraiḥ saṃprāpyate tatra # karma kṛtvā śubhāśubham // BrP_215.142 //
{munaya ūcuḥ: }
aho 'tiduḥkhaṃ ghoraṃ ca $ yamamārge tvayoditam &
narakāṇi ca ghorāṇi % dvāraṃ yāmyaṃ ca sattama // BrP_216.1 //
asty upāyo na vā brahman $ yamamārge 'tibhīṣaṇe &
brūhi yena narā yānti % sukhena yamasādanam // BrP_216.2 //
{vyāsa uvāca: }
iha ye dharmasaṃyuktās $ tv ahiṃsāniratā narāḥ &
guruśuśrūṣaṇe yuktā % devabrāhmaṇapūjakāḥ // BrP_216.3 //
yasmin manuṣyalokās te $ sabhāryāḥ sasutās tathā &
tam adhvānaṃ ca gacchanti % yathā tat kathayāmi vaḥ // BrP_216.4 //
vimānair vividhair divyaiḥ $ kāñcanadhvajaśobhitaiḥ &
dharmarājapuraṃ yānti % sevamānāpsarogaṇaiḥ // BrP_216.5 //
brāhmaṇebhyas tu dānāni $ nānārūpāṇi bhaktitaḥ &
ye prayacchanti te yānti % sukhenaiva mahāpathe // BrP_216.6 //
annaṃ ye tu prayacchanti $ brāhmaṇebhyaḥ susaṃkṛtam &
śrotriyebhyo viśeṣeṇa % bhaktyā paramayā yutāḥ // BrP_216.7 //
taruṇībhir varastrībhiḥ $ sevyamānāḥ prayatnataḥ &
dharmarājapuraṃ yānti % vimānair abhyalaṃkṛtaiḥ // BrP_216.8 //
ye ca satyaṃ prabhāṣante $ bahir antaś ca nirmalāḥ &
te 'pi yānty amaraprakhyā % vimānair yamamandiram // BrP_216.9 //
godānāni pavitrāṇi $ viṣṇum uddiśya sādhuṣu &
ye prayacchanti dharmajñāḥ % kṛśeṣu kṛśavṛttiṣu // BrP_216.10 //
te yānti divyavarṇābhair $ vimānair maṇicitritaiḥ &
dharmarājapuraṃ śrīmān % sevyamānāpsarogaṇaiḥ // BrP_216.11 //
upānadyugalaṃ chattraṃ $ śayyāsanam athāpi vā &
ye prayacchanti vastrāṇi % tathaivābharaṇāni ca // BrP_216.12 //
te yānty aśvai rathaiś caiva $ kuñjaraiś cāpy alaṃkṛtāḥ &
dharmarājapuraṃ divyaṃ % chattraiḥ sauvarṇarājataiḥ // BrP_216.13 //
ye ca bhaktyā prayacchanti $ guḍapānakam arcitam &
odanaṃ ca dvijāgryebhyo % viśuddhenāntarātmanā // BrP_216.14 //
te yānti kāñcanair yānair $ vividhais tu yamālayam &
varastrībhir yathākāmaṃ % sevyamānāḥ punaḥ punaḥ // BrP_216.15 //
ye ca kṣīraṃ prayacchanti $ ghṛtaṃ dadhi guḍaṃ madhu &
brāhmaṇebhyaḥ prayatnena % śuddhyopetaṃ susaṃskṛtam // BrP_216.16 //
cakravākaprayuktaiś ca $ vimānais tu hiraṇmayaiḥ &
yānti gandharvavāditraiḥ % sevyamānā yamālayam // BrP_216.17 //
ye phalāni prayacchanti $ puṣpāṇi surabhīṇi ca &
haṃsayuktair vimānais tu % yānti dharmapuraṃ narāḥ // BrP_216.18 //
ye tilāṃs tiladhenuṃ ca $ ghṛtadhenum athāpi vā &
śrotriyebhyaḥ prayacchanti % viprebhyaḥ śraddhayānvitāḥ // BrP_216.19 //
somamaṇḍalasaṃkāśair $ yānais te yānti nirmalaiḥ &
gandharvair upagīyante % pure vaivasvatasya te // BrP_216.20 //
yeṣāṃ vāpyaś ca kūpāś ca $ taḍāgāni sarāṃsi ca &
dīrghikāḥ puṣkariṇyaś ca % śītalāś ca jalāśayāḥ // BrP_216.21 //
yānais te hemacandrābhair $ divyaghaṇṭānināditaiḥ &
vyajanais tālavṛntaiś ca % vījyamānā mahāprabhāḥ // BrP_216.22 //
yeṣāṃ devakulāny atra $ citrāṇy āyatanāni ca &
ratnaiḥ prasphuramāṇāni % manojñāni śubhāni ca // BrP_216.23 //
te yānti lokapālais tu $ vimānair vātaraṃhasaiḥ &
dharmarājapuraṃ divyaṃ % nānājanasamākulam // BrP_216.24 //
pānīyaṃ ye prayacchanti $ sarvaprāṇyupajīvitam &
te vitṛṣṇāḥ sukhaṃ yānti % vimānais taṃ mahāpatham // BrP_216.25 //
kāṣṭhapādukayānāni $ pīṭhakāny āsanāni ca &
yair dattāni dvijātibhyas % te 'dhvānaṃ yānti vai sukham // BrP_216.26 //
sauvarṇamaṇipīṭheṣu $ pādau kṛtvottameṣu ca &
te prayānti vimānais tu % apsarogaṇamaṇḍitaiḥ // BrP_216.27 //
ārāmāṇi vicitrāṇi $ puṣpāḍhyānīha mānavāḥ &
ropayanti phalāḍhyāni % narāṇām upakāriṇaḥ // BrP_216.28 //
vṛkṣacchāyāsu ramyāsu $ śītalāsu svalaṃkṛtāḥ &
varastrīgītavādyaiś ca % sevyamānā vrajanti te // BrP_216.29 //
suvarṇaṃ rajataṃ vāpi $ vidrumaṃ mauktikaṃ tathā &
ye prayacchanti te yānti % vimānaiḥ kanakojjvalaiḥ // BrP_216.30 //
bhūmidā dīpyamānāś ca $ sarvakāmais tu tarpitāḥ &
uditādityasaṃkāśair % vimānair bhṛśanāditaiḥ // BrP_216.31 //
kanyāṃ tu ye prayacchanti $ brahmadeyām alaṃkṛtām &
divyakanyāvṛtā yānti % vimānais te yamālayam // BrP_216.32 //
sugandhāgurukarpūrān $ puṣpadhūpān dvijottamāḥ &
prayacchanti dvijātibhyo % bhaktyā paramayānvitāḥ // BrP_216.33 //
te sugandhāḥ suveśāś ca $ suprabhāḥ suvibhūṣitāḥ &
yānti dharmapuraṃ yānair % vicitrair abhyalaṃkṛtāḥ // BrP_216.34 //
dīpadā yānti yānaiś ca $ dīpayanto diśo daśa &
ādityasadṛśair yānair % dīpyamānā yathāgnayaḥ // BrP_216.35 //
gṛhāvasathadātāro $ gṛhaiḥ kāñcanamaṇḍitaiḥ &
vrajanti bālārkanibhair % dharmarājagṛhaṃ narāḥ // BrP_216.36 //
jalabhājanadātāraḥ $ kuṇḍikākarakapradāḥ &
pūjamānāpsarobhiś ca % yānti dṛptā mahāgajaiḥ // BrP_216.37 //
pādābhyaṅgaṃ śirobhyaṅgaṃ $ snānapānodakaṃ tathā &
ye prayacchanti viprebhyas % te yānty aśvair yamālayam // BrP_216.38 //
viśrāmayanti ye viprāñ $ śrāntān adhvani karśitān &
cakravākaprayuktena % yānti yānena te sukham // BrP_216.39 //
svāgatena ca yo vipraṃ $ pūjayed āsanena ca &
sa gacchati tam adhvānaṃ % sukhaṃ paramanirvṛtaḥ // BrP_216.40 //
namo brahmaṇyadeveti $ yo hariṃ cābhivādayet &
gāṃ ca pāpaharety uktvā % sukhaṃ yānti ca tat patham // BrP_216.41 //
anantarāśino ye ca $ dambhānṛtavivarjitāḥ &
te 'pi sārasayuktais tu % yānti yānaiś ca tat patham // BrP_216.42 //
vartante hy ekabhaktena $ śāṭhyadambhavivarjitāḥ &
haṃsayuktair vimānais tu % sukhaṃ yānti yamālayam // BrP_216.43 //
caturthenaikabhaktena $ vartante ye jitendriyāḥ &
te yānti dharmanagaraṃ % yānair barhiṇayojitaiḥ // BrP_216.44 //
tṛtīye divase ye tu $ bhuñjate niyatavratāḥ &
te 'pi hastirathair divyair % yānti yānaiś ca tat padam // BrP_216.45 //
ṣaṣṭhe 'nnabhakṣako yas tu $ śaucanityo jitendriyaḥ &
sa yāti kuñjarasthas tu % śacīpatir iva svayam // BrP_216.46 //
dharmarājapuraṃ divyaṃ $ nānāmaṇivibhūṣitam &
nānāsvarasamāyuktaṃ % jayaśabdaravair yutam // BrP_216.47 //
pakṣopavāsino yānti $ yānaiḥ śārdūlayojitaiḥ &
puraṃ tad dharmarājasya % sevyamānāḥ surāsuraiḥ // BrP_216.48 //
ye ca māsopavāsaṃ tu $ kurvate saṃyatendriyāḥ &
te 'pi sūryapradīptais tu % yānti yānair yamālayam // BrP_216.49 //
mahāprasthānam ekāgro $ yaḥ prayāti dṛḍhavrataḥ &
sevyamānas tu gandharvair % yāti yānair yamālayam // BrP_216.50 //
śarīraṃ sādhayed yas tu $ vaiṣṇavenāntarātmanā &
sa rathenāgnivarṇena % yātīha tridaśālayam // BrP_216.51 //
agnipraveśaṃ yaḥ kuryān $ nārāyaṇaparāyaṇaḥ &
sa yāty agniprakāśena % vimānena yamālayam // BrP_216.52 //
prāṇāṃs tyajati yo martyaḥ $ smaran viṣṇuṃ sanātanam &
yānenārkaprakāśena % yāti dharmapuraṃ naraḥ // BrP_216.53 //
praviṣṭo 'ntar jalaṃ yas tu $ prāṇāṃs tyajati mānavaḥ &
somamaṇḍalakalpena % yāti yānena vai sukham // BrP_216.54 //
svaśarīraṃ hi gṛdhrebhyo $ vaiṣṇavo yaḥ prayacchati &
sa yāti rathamukhyena % kāñcanena yamālayam // BrP_216.55 //
strīgrahe gograhe vāpi $ yuddhe mṛtyum upaiti yaḥ &
sa yāty amarakanyābhiḥ % sevyamāno raviprabhaḥ // BrP_216.56 //
vaiṣṇavā ye ca kurvanti $ tīrthayātrāṃ jitendriyāḥ &
tat pathaṃ yānti te ghoraṃ % sukhayānair alaṃkṛtāḥ // BrP_216.57 //
ye yajanti dvijaśreṣṭhāḥ $ kratubhir bhūridakṣiṇaiḥ &
taptahāṭakasaṃkāśair % vimānair yānti te sukham // BrP_216.58 //
parapīḍām akurvanto $ bhṛtyānāṃ bharaṇādikam &
kurvanti te sukhaṃ yānti % vimānaiḥ kanakojjvalaiḥ // BrP_216.59 //
ye kṣāntāḥ sarvabhūteṣu $ prāṇinām abhayapradāḥ &
krodhamohavinirmuktā % nirmadāḥ saṃyatendriyāḥ // BrP_216.60 //
pūrṇacandraprakāśena $ vimānena mahāprabhāḥ &
yānti vaivasvatapuraṃ % devagandharvasevitāḥ // BrP_216.61 //
ekabhāvena ye viṣṇuṃ $ brahmāṇaṃ tryambakaṃ ravim &
pūjayanti hi te yānti % vimānair bhāskaraprabhaiḥ // BrP_216.62 //
ye ca māṃsaṃ na khādanti $ satyaśaucasamanvitāḥ &
te 'pi yānti sukhenaiva % dharmarājapuraṃ narāḥ // BrP_216.63 //
māṃsān miṣṭataraṃ nāsti $ bhakṣyabhojyādikeṣu ca &
tasmān māṃsaṃ na bhuñjīta % nāsti miṣṭaiḥ sukhodayaḥ // BrP_216.64 //
gosahasraṃ tu yo dadyād $ yas tu māṃsaṃ na bhakṣayet &
samāv etau purā prāha % brahmā vedavidāṃ varaḥ // BrP_216.65 //
sarvatīrtheṣu yat puṇyaṃ $ sarvayajñeṣu yat phalam &
amāṃsabhakṣaṇe viprās % tac ca tac ca ca tatsamam // BrP_216.66 //
evaṃ sukhena te yānti $ yamalokaṃ ca dhārmikāḥ &
dānavrataparā yānair % yatra devo raveḥ sutaḥ // BrP_216.67 //
dṛṣṭvā tān dhārmikān devaḥ $ svayaṃ saṃmānayed yamaḥ &
svāgatāsanadānena % pādyārghyeṇa priyeṇa tu // BrP_216.68 //
dhanyā yūyaṃ mahātmāna $ ātmano hitakāriṇaḥ &
yena divyasukhārthāya % bhavadbhiḥ sukṛtaṃ kṛtam // BrP_216.69 //
idaṃ vimānam āruhya $ divyastrībhogabhūṣitāḥ &
svargaṃ gacchadhvam atulaṃ % sarvakāmasamanvitam // BrP_216.70 //
tatra bhuktvā mahābhogān $ ante puṇyaparikṣayāt &
yat kiṃcid alpam aśubhaṃ % phalaṃ tad iha bhokṣyatha // BrP_216.71 //
ye tu taṃ dharmarājānaṃ $ narāḥ puṇyānubhāvataḥ &
paśyanti saumyamanasaṃ % pitṛbhūtam ivātmanaḥ // BrP_216.72 //
tasmād dharmaḥ sevitavyaḥ $ sadā muktiphalapradaḥ &
dharmād arthas tathā kāmo % mokṣaś ca parikīrtyate // BrP_216.73 //
dharmo mātā pitā bhrātā $ dharmo nāthaḥ suhṛt tathā &
dharmaḥ svāmī sakhā goptā % tathā dhātā ca poṣakaḥ // BrP_216.74 //
dharmād artho 'rthataḥ kāmaḥ $ kāmād bhogaḥ sukhāni ca &
dharmād aiśvaryam ekāgryaṃ % dharmāt svargagatiḥ parā // BrP_216.75 //
dharmas tu sevito viprās $ trāyate mahato bhayāt &
devatvaṃ ca dvijatvaṃ ca % dharmāt prāpnoty asaṃśayam // BrP_216.76 //
yadā ca kṣīyate pāpaṃ $ narāṇāṃ pūrvasaṃcitam &
tadaiṣāṃ bhajate buddhir % dharmaṃ cātra dvijottamāḥ // BrP_216.77 //
janmāntarasahasreṣu $ mānuṣyaṃ prāpya durlabham &
yo hi nācarate dharmaṃ % bhavet sa khalu vañcitaḥ // BrP_216.78 //
kutsitā ye daridrāś ca $ virūpā vyādhitās tathā &
parapreṣyāś ca mūrkhāś ca % jñeyā dharmavivarjitāḥ // BrP_216.79 //
ye hi dīrghāyuṣaḥ śūrāḥ $ paṇḍitā bhogino 'rthinaḥ &
arogā rūpavantaś ca % tais tu dharmaḥ purā kṛtaḥ // BrP_216.80 //
evaṃ dharmaratā viprā $ gacchanti gatim uttamām &
adharmaṃ sevamānās tu % tiryagyoniṃ vrajanti te // BrP_216.81 //
ye narā narakadhvaṃsi- $ vāsudevam anuvratāḥ &
te svapne 'pi na paśyanti % yamaṃ vā narakāṇi vā // BrP_216.82 //
anādinidhanaṃ devaṃ $ daityadānavadāraṇam &
ye namanti narā nityaṃ % nahi paśyanti te yamam // BrP_216.83 //
karmaṇā manasā vācā $ ye 'cyutaṃ śaraṇaṃ gatāḥ &
na samartho yamas teṣāṃ % te muktiphalabhāginaḥ // BrP_216.84 //
ye janā jagatāṃ nāthaṃ $ nityaṃ nārāyaṇaṃ dvijāḥ &
namanti nahi te viṣṇoḥ % sthānād anyatra gāminaḥ // BrP_216.85 //
na te dūtān na tan mārgaṃ $ na yamaṃ na ca tāṃ purīm &
praṇamya viṣṇuṃ paśyanti % narakāṇi kathaṃcana // BrP_216.86 //
kṛtvāpi bahuśaḥ pāpaṃ $ narā mohasamanvitāḥ &
na yānti narakaṃ natvā % sarvapāpaharaṃ harim // BrP_216.87 //
śāṭhyenāpi narā nityaṃ $ ye smaranti janārdanam &
te 'pi yānti tanuṃ tyaktvā % viṣṇulokam anāmayam // BrP_216.88 //
atyantakrodhasakto 'pi $ kadācit kīrtayed dharim &
so 'pi doṣakṣayān muktiṃ % labhec cedipatir yathā // BrP_216.89 //
{lomaharṣaṇa uvāca: }
śrutvaivaṃ yamamārgaṃ te $ narakeṣu ca yātanām &
papracchuś ca punar vyāsaṃ % saṃśayaṃ munisattamāḥ // BrP_217.1 //
{munaya ūcuḥ: }
bhagavan sarvadharmajña $ sarvaśāstraviśārada &
martyasya kaḥ sahāyo vai % pitā mātā suto guruḥ // BrP_217.2 //
jñātisaṃbandhivargaś ca $ mitravargas tathaiva ca &
gṛhaṃ śarīram utsṛjya % kāṣṭhaloṣṭasamaṃ janāḥ \
gacchanty amutra loke vai # kaś ca tān anugacchati // BrP_217.3 //
{vyāsa uvāca: }
ekaḥ prasūyate viprā $ eka eva hi naśyati &
ekas tarati durgāṇi % gacchaty ekas tu durgatim // BrP_217.4 //
asahāyaḥ pitā mātā $ tathā bhrātā suto guruḥ &
jñātisaṃbandhivargaś ca % mitravargas tathaiva ca // BrP_217.5 //
mṛtaṃ śarīram utsṛjya $ kāṣṭhaloṣṭasamaṃ janāḥ &
muhūrtam iva roditvā % tato yānti parāṅmukhāḥ // BrP_217.6 //
tais tac charīram utsṛṣṭaṃ $ dharma eko 'nugacchati &
tasmād dharmaḥ sahāyaś ca % sevitavyaḥ sadā nṛbhiḥ // BrP_217.7 //
prāṇī dharmasamāyukto $ gacchet svargagatiṃ parām &
tathaivādharmasaṃyukto % narakaṃ copapadyate // BrP_217.8 //
tasmāt pāpāgatair arthair $ nānurajyeta paṇḍitaḥ &
dharma eko manuṣyāṇāṃ % sahāyaḥ parikīrtitaḥ // BrP_217.9 //
lobhān mohād anukrośād $ bhayād vātha bahuśrutaḥ &
naraḥ karoty akāryāṇi % parārthe lobhamohitaḥ // BrP_217.10 //
dharmaś cārthaś ca kāmaś ca $ tritayaṃ jīvataḥ phalam &
etat trayam avāptavyam % adharmaparivarjitam // BrP_217.11 //
{munaya ūcuḥ: }
śrutaṃ bhagavato vākyaṃ $ dharmayuktaṃ paraṃ hitam &
śarīranicayaṃ jñātuṃ % buddhir no 'tra prajāyate // BrP_217.12 //
mṛtaṃ śarīraṃ hi nṛṇāṃ $ sūkṣmam avyaktatāṃ gatam &
acakṣurviṣayaṃ prāptaṃ % kathaṃ dharmo 'nugacchati // BrP_217.13 //
{vyāsa uvāca: }
pṛthivī vāyur ākāśam $ āpo jyotir manontaram &
buddhir ātmā ca sahitā % dharmaṃ paśyanti nityadā // BrP_217.14 //
prāṇinām iha sarveṣāṃ $ sākṣibhūtā divāniśam &
etaiś ca saha dharmo hi % taṃ jīvam anugacchati // BrP_217.15 //
tvag asthi māṃsaṃ śukraṃ ca $ śoṇitaṃ ca dvijottamāḥ &
śarīraṃ varjayanty ete % jīvitena vivarjitam // BrP_217.16 //
tato dharmasamāyuktaḥ $ sa jīvaḥ sukham edhate &
ihaloke pare caiva % kiṃ bhūyaḥ kathayāmi vaḥ // BrP_217.17 //
{munaya ūcuḥ: }
tad darśitaṃ bhagavatā $ yathā dharmo 'nugacchati &
etat tu jñātum icchāmaḥ % kathaṃ retaḥ pravartate // BrP_217.18 //
{vyāsa uvāca: }
annam aśnanti ye devāḥ $ śarīrasthā dvijottamāḥ &
pṛthivī vāyur ākāśam % āpo jyotir manas tathā // BrP_217.19 //
tatas tṛpteṣu bho viprās $ teṣu bhūteṣu pañcasu &
manaḥṣaṣṭheṣu śuddhātmā % retaḥ saṃpadyate mahat // BrP_217.20 //
tato garbhaḥ saṃbhavati $ śleṣmā strīpuṃsayor dvijāḥ &
etad vaḥ sarvam ākhyātaṃ % kiṃ bhūyaḥ śrotum icchatha // BrP_217.21 //
{munaya ūcuḥ: }
ākhyātaṃ no bhagavatā $ garbhaḥ saṃjāyate yathā &
yathā jātas tu puruṣaḥ % prapadyate tad ucyatām // BrP_217.22 //
{vyāsa uvāca: }
āsannamātrapuruṣas $ tair bhūtair abhibhūyate &
viprayuktas tu tair bhūtaiḥ % punar yāty aparāṃ gatim // BrP_217.23 //
sa ca bhūtasamāyuktaḥ $ prāpnoti jīvam eva hi &
tato 'sya karma paśyanti % śubhaṃ vā yadi vāśubham \
devatāḥ pañcabhūtasthāḥ # kiṃ bhūyaḥ śrotum icchatha // BrP_217.24 //
{munaya ūcuḥ: }
tvag asthi māṃsam utsṛjya $ tais tu bhūtair vivarjitaḥ &
jīvaḥ sa bhagavan kvasthaḥ % sukhaduḥkhe samaśnute // BrP_217.25 //
{vyāsa uvāca: }
jīvaḥ karmasamāyuktaḥ $ śīghraṃ retaḥsamāgataḥ &
strīṇāṃ puṣpaṃ samāsādya % tataḥ kālena bho dvijāḥ // BrP_217.26 //
yamasya puruṣaiḥ kleśo $ yamasya puruṣair vadhaḥ &
duḥkhaṃ saṃsāracakraṃ ca % naraḥ kleśaṃ ca vindati // BrP_217.27 //
iha loke sa tu prāṇī $ janmaprabhṛti bho dvijāḥ &
sukṛtaṃ karma vai bhuṅkte % dharmasya phalam āśritaḥ // BrP_217.28 //
yadi dharmaṃ samāyujya $ janmaprabhṛti sevate &
tataḥ sa puruṣo bhūtvā % sevate nityadā sukham // BrP_217.29 //
athāntarāntaraṃ dharmam $ adharmam upasevate &
sukhasyānantaraṃ duḥkhaṃ % sa jīvo 'py adhigacchati // BrP_217.30 //
adharmeṇa samāyukto $ yamasya viṣayaṃ gataḥ &
mahāduḥkhaṃ samāsādya % tiryagyonau prajāyate // BrP_217.31 //
karmaṇā yena yeneha $ yasyāṃ yonau prajāyate &
jīvo mohasamāyuktas % tan me śṛṇuta sāṃpratam // BrP_217.32 //
yad etad ucyate śāstraiḥ $ setihāsaiś ca chandasi &
yamasya viṣayaṃ ghoraṃ % martyalokaṃ pravartate // BrP_217.33 //
iha sthānāni puṇyāni $ devatulyāni bho dvijāḥ &
tiryagyonyatiriktāni % gatimanti ca sarvaśaḥ // BrP_217.34 //
yamasya bhavane divye $ brahmalokasame guṇaiḥ &
karmabhir niyatair baddho % jantur duḥkhāny upāśnute // BrP_217.35 //
yena yena hi bhāvena $ yena vai karmaṇā gatim &
prayāti puruṣo ghorāṃ % tathā vakṣyāmy ataḥ param // BrP_217.36 //
adhītya caturo vedān $ dvijo mohasamanvitaḥ &
patitāt pratigṛhyātha % kharayonau prajāyate // BrP_217.37 //
kharo jīvati varṣāṇi $ daśa pañca ca bho dvijāḥ &
kharo mṛto balīvardaḥ % sapta varṣāṇi jīvati // BrP_217.38 //
balīvardo mṛtaś cāpi $ jāyate brahmarākṣasaḥ &
brahmarakṣas tu māsāṃs trīṃs % tato jāyeta brāhmaṇaḥ // BrP_217.39 //
patitaṃ yājayitvā tu $ kṛmiyonau prajāyate &
tatra jīvati varṣāṇi % daśa pañca ca bho dvijāḥ // BrP_217.40 //
krimibhāvād vinirmuktas $ tato jāyeta gardabhaḥ &
gardabhaḥ pañca varṣāṇi % pañca varṣāṇi śūkaraḥ // BrP_217.41 //
kukkuṭaḥ pañca varṣāṇi $ pañca varṣāṇi jambukaḥ &
śvā varṣam ekaṃ bhavati % tato jāyeta mānavaḥ // BrP_217.42 //
upādhyāyasya yaḥ pāpaṃ $ śiṣyaḥ kuryād abuddhimān &
sa janmānīha saṃsāre % trīn āpnoti na saṃśayaḥ // BrP_217.43 //
prāk śvā bhavati bho viprās $ tataḥ kravyāt tataḥ kharaḥ &
pretya ca parikliṣṭeṣu % paścāj jāyeta brāhmaṇaḥ // BrP_217.44 //
manasāpi guror bhāryāṃ $ yaḥ śiṣyo yāti pāpakṛt &
udagrān praiti saṃsārān % adharmeṇeha cetasā // BrP_217.45 //
śvayonau tu sa saṃbhūtas $ trīṇi varṣāṇi jīvati &
tatrāpi nidhanaṃ prāptaḥ % krimiyonau prajāyate // BrP_217.46 //
kṛmibhāvam anuprāpto $ varṣam ekaṃ tu jīvati &
tatas tu nidhanaṃ prāpya % brahmayonau prajāyate // BrP_217.47 //
yadi putrasamaṃ śiṣyaṃ $ gurur hanyād akāraṇam &
ātmanaḥ kāmakāreṇa % so 'pi hiṃsraḥ prajāyate // BrP_217.48 //
pitaraṃ mātaraṃ caiva $ yas tu putro 'vamanyate &
so 'pi viprā mṛto jantuḥ % pūrvaṃ jāyeta gardabhaḥ // BrP_217.49 //
gardabhatvaṃ tu saṃprāpya $ daśa varṣāṇi jīvati &
saṃvatsaraṃ tu kumbhīras % tato jāyeta mānavaḥ // BrP_217.50 //
putrasya mātāpitarau $ yasya ruṣṭāv ubhāv api &
gurvapadhyānataḥ so 'pi % mṛto jāyeta gardabhaḥ // BrP_217.51 //
kharo jīvati māsāṃś ca $ daśa cāpi caturdaśa &
biḍālaḥ sapta māsāṃs tu % tato jāyeta mānavaḥ // BrP_217.52 //
mātāpitarāv ākruśya $ sārīkaḥ saṃprajāyate &
tāḍayitvā tu tāv eva % jāyate kacchapo dvijāḥ // BrP_217.53 //
kacchapo daśa varṣāṇi $ trīṇi varṣāṇi śalyakaḥ &
vyālo bhūtvā tu ṣaṇ māsāṃs % tato jāyeta mānuṣaḥ // BrP_217.54 //
bhartṛpiṇḍam upāśnīno $ rājadviṣṭāni sevate &
so 'pi mohasamāpanno % mṛto jāyeta vānaraḥ // BrP_217.55 //
vānaro daśa varṣāṇi $ sapta varṣāṇi mūṣakaḥ &
śvā ca bhūtvā tu ṣaṇ māsāṃs % tato jāyeta mānavaḥ // BrP_217.56 //
nyāsāpahartā tu naro $ yamasya viṣayaṃ gataḥ &
saṃsārāṇāṃ śataṃ gatvā % kṛmiyonau prajāyate // BrP_217.57 //
tatra jīvati varṣāṇi $ daśa pañca ca bho dvijāḥ &
duṣkṛtasya kṣayaṃ kṛtvā % tato jāyeta mānuṣaḥ // BrP_217.58 //
asūyako naraś cāpi $ mṛto jāyeta śārṅgakaḥ &
viśvāsahartā ca naro % mīno jāyeta durmatiḥ // BrP_217.59 //
bhūtvā mīno 'ṣṭa varṣāṇi $ mṛgo jāyeta bho dvijāḥ &
mṛgas tu caturo māsāṃs % tataś chāgaḥ prajāyate // BrP_217.60 //
chāgas tu nidhanaṃ prāpya $ pūrṇe saṃvatsare tataḥ &
kīṭaḥ saṃjāyate jantus % tato jāyeta mānuṣaḥ // BrP_217.61 //
dhānyān yavāṃs tilān māṣān $ kulitthān sarṣapāṃś caṇān &
kalāyān atha mudgāṃś ca % godhūmān atasīs tathā // BrP_217.62 //
sasyāny anyāni hartā ca $ martyo mohād acetanaḥ &
saṃjāyate muniśreṣṭhā % mūṣiko nirapatrapaḥ // BrP_217.63 //
tataḥ pretya muniśreṣṭhā $ mṛto jāyeta śūkaraḥ &
śūkaro jātamātras tu % rogeṇa mriyate punaḥ // BrP_217.64 //
śvā tato jāyate mūkaḥ $ karmaṇā tena mānavaḥ &
bhūtvā śvā pañca varṣāṇi % tato jāyeta mānavaḥ // BrP_217.65 //
paradārābhimarśaṃ tu $ kṛtvā jāyeta vai vṛkaḥ &
śvā śṛgālas tato gṛdhro % vyālaḥ kaṅko bakas tathā // BrP_217.66 //
bhrātur bhāryāṃ tu pāpātmā $ yo dharṣayati mohitaḥ &
puṃskokilatvam āpnoti % so 'pi saṃvatsaraṃ dvijāḥ // BrP_217.67 //
sakhibhāryāṃ guror bhāryāṃ $ rājabhāryāṃ tathaiva ca &
pradharṣayitvā kāmātmā % mṛto jāyeta śūkaraḥ // BrP_217.68 //
śūkaraḥ pañca varṣāṇi $ daśa varṣāṇi vai bakaḥ &
pipīlikas tu māsāṃs trīn % kīṭaḥ syān māsam eva ca // BrP_217.69 //
etān āsādya saṃsārān $ kṛmiyonau prajāyate &
tatra jīvati māsāṃs tu % kṛmiyonau caturdaśa // BrP_217.70 //
naro 'dharmakṣayaṃ kṛtvā $ tato jāyeta mānuṣaḥ &
pūrvaṃ dattvā tu yaḥ kanyāṃ % dvitīye dātum icchati // BrP_217.71 //
so 'pi viprā mṛto jantuḥ $ krimiyonau prajāyate &
tatra jīvati varṣāṇi % trayodaśa dvijottamāḥ // BrP_217.72 //
adharmasaṃkṣaye muktas $ tato jāyeta mānuṣaḥ &
devakāryam akṛtvā tu % pitṛkāryam athāpi vā // BrP_217.73 //
anirvāpya pitṝn devān $ mṛto jāyeta vāyasaḥ &
vāyasaḥ śatavarṣāṇi % tato jāyeta kukkuṭaḥ // BrP_217.74 //
jāyate vyālakaś cāpi $ māsaṃ tasmāt tu mānuṣaḥ &
jyeṣṭhaṃ pitṛsamaṃ cāpi % bhrātaraṃ yo 'vamanyate // BrP_217.75 //
so 'pi mṛtyum upāgamya $ krauñcayonau prajāyate &
krauñco jīvati varṣāṇi % daśa jāyeta jīvakaḥ // BrP_217.76 //
tato nidhanam āpnoti $ mānuṣatvam avāpnuyāt &
vṛṣalo brāhmaṇīṃ gatvā % kṛmiyonau prajāyate // BrP_217.77 //
tataḥ saṃprāpya nidhanaṃ $ jāyate śūkaraḥ punaḥ &
śūkaro jātamātras tu % rogeṇa mriyate dvijāḥ // BrP_217.78 //
śvā ca vai jāyate mūḍhaḥ $ karmaṇā tena bho dvijāḥ &
śvā bhūtvā kṛtakarmāsau % jāyate mānuṣas tataḥ // BrP_217.79 //
tatrāpatyaṃ samutpādya $ mṛto jāyeta mūṣikaḥ &
kṛtaghnas tu mṛto viprā % yamasya viṣayaṃ gataḥ // BrP_217.80 //
yamasya viṣaye krūrair $ baddhaḥ prāpnoti vedanām &
daṇḍakaṃ mudgaraṃ śūlam % agnidaṇḍaṃ ca dāruṇam // BrP_217.81 //
asipattravanaṃ ghoraṃ $ vālukāṃ kūṭaśālmalīm &
etāś cānyāś ca bahavo % yamasya viṣayaṃ gatāḥ // BrP_217.82 //
yātanāḥ prāpya ghorās tu $ tato yāti ca bho dvijāḥ &
saṃsāracakram āsādya % krimiyonau prajāyate // BrP_217.83 //
krimir bhavati varṣāṇi $ daśa pañca ca bho dvijāḥ &
tato garbhaṃ samāsādya % tatraiva mriyate naraḥ // BrP_217.84 //
tato garbhaśatair jantur $ bahuśaḥ saṃprapadyate &
saṃsārān subahūn gatvā % tatas tiryak prajāyate // BrP_217.85 //
tato duḥkham anuprāpya $ bahuvarṣagaṇāni vai &
sa punarbhavasaṃyuktas % tataḥ kūrmaḥ prajāyate // BrP_217.86 //
dadhi hṛtvā bakaś cāpi $ plavo matsyān asaṃskṛtān &
corayitvā tu durbuddhir % madhudaṃśaḥ prajāyate // BrP_217.87 //
phalaṃ vā mūlakaṃ hṛtvā $ pūpaṃ vāpi pipīlikaḥ &
corayitvā tu niṣpāvaṃ % jāyate phalamūṣakaḥ // BrP_217.88 //
pāyasaṃ corayitvā tu $ tittiratvam avāpnuyāt &
hṛtvā piṣṭamayaṃ pūpaṃ % kumbholūkaḥ prajāyate // BrP_217.89 //
apo hṛtvā tu durbuddhir $ vāyaso jāyate naraḥ &
kāṃsyaṃ hṛtvā tu durbuddhir % hārīto jāyate naraḥ // BrP_217.90 //
rājataṃ bhājanaṃ hṛtvā $ kapotaḥ saṃprajāyate &
hṛtvā tu kāñcanaṃ bhāṇḍaṃ % kṛmiyonau prajāyate // BrP_217.91 //
pattrorṇaṃ corayitvā tu $ kuraratvaṃ niyacchati &
kośakāraṃ tato hṛtvā % naro jāyeta nartakaḥ // BrP_217.92 //
aṃśukaṃ corayitvā tu $ śuko jāyeta mānavaḥ &
corayitvā dukūlaṃ tu % mṛto haṃsaḥ prajāyate // BrP_217.93 //
krauñcaḥ kārpāsikaṃ hṛtvā $ mṛto jāyeta mānavaḥ &
corayitvā naraḥ paṭṭaṃ % tv āvikaṃ caiva bho dvijāḥ // BrP_217.94 //
kṣaumaṃ ca vastram āhṛtya $ śaśo jantuḥ prajāyate &
cūrṇaṃ tu hṛtvā puruṣo % mṛto jāyeta barhiṇaḥ // BrP_217.95 //
hṛtvā raktāni vastrāṇi $ jāyate jīvajīvakaḥ &
varṇakādīṃs tathā gandhāṃś % corayitveha mānavaḥ // BrP_217.96 //
cucchundaritvam āpnoti $ vipro lobhaparāyaṇaḥ &
tatra jīvati varṣāṇi % tato daśa ca pañca ca // BrP_217.97 //
adharmasya kṣayaṃ kṛtvā $ tato jāyeta mānavaḥ &
corayitvā payaś cāpi % balākā saṃprajāyate // BrP_217.98 //
yas tu corayate tailaṃ $ naro mohasamanvitaḥ &
so 'pi viprā mṛto jantus % tailapāyī prajāyate // BrP_217.99 //
aśastraṃ puruṣaṃ hatvā $ saśastraḥ puruṣādhamaḥ &
arthārthaṃ yadi vā vairī % mṛto jāyeta vai kharaḥ // BrP_217.100 //
kharo jīvati varṣe dve $ tataḥ śastreṇa vadhyate &
sa mṛto mṛgayonau tu % nityodvigno 'bhijāyate // BrP_217.101 //
mṛgo vidhyeta śastreṇa $ gate saṃvatsare tataḥ &
hato mṛgas tato mīnaḥ % so 'pi jālena badhyate // BrP_217.102 //
māse caturthe saṃprāpte $ śvāpadaḥ saṃprajāyate &
śvāpado daśa varṣāṇi % dvīpī varṣāṇi pañca ca // BrP_217.103 //
tatas tu nidhanaṃ prāptaḥ $ kālaparyāyacoditaḥ &
adharmasya kṣayaṃ kṛtvā % mānuṣatvam avāpnuyāt // BrP_217.104 //
vādyaṃ hṛtvā tu puruṣo $ lomaśaḥ saṃprajāyate &
tathā piṇyākasaṃmiśram % annaṃ yaś corayen naraḥ // BrP_217.105 //
sa jāyate babhrusaṭo $ dāruṇo mūṣiko naraḥ &
daśan vai mānuṣān nityaṃ % pāpātmā sa dvijottamāḥ // BrP_217.106 //
ghṛtaṃ hṛtvā tu durbuddhiḥ $ kāko madguḥ prajāyate &
matsyamāṃsam atho hṛtvā % kāko jāyeta mānavaḥ // BrP_217.107 //
lavaṇaṃ corayitvā tu $ cirikākaḥ prajāyate &
viśvāsena tu nikṣiptaṃ % yo 'panihnoti mānavaḥ // BrP_217.108 //
sa gatāyur naras tena $ matsyayonau prajāyate &
matsyayonim anuprāpya % mṛto jāyeta mānuṣaḥ // BrP_217.109 //
mānuṣatvam anuprāpya $ kṣīṇāyur upajāyate &
pāpāni tu naraḥ kṛtvā % tiryag jāyeta bho dvijāḥ // BrP_217.110 //
na cātmanaḥ pramāṇaṃ tu $ dharmaṃ jānāti kiṃcana &
ye pāpāni narāḥ kṛtvā % nirasyanti vrataiḥ sadā // BrP_217.111 //
sukhaduḥkhasamāyuktā $ vyādhimanto bhavanty uta &
asaṃvītāḥ prajāyante % mlecchāś cāpi na saṃśayaḥ // BrP_217.112 //
narāḥ pāpasamācārā $ lobhamohasamanvitāḥ &
varjayanti hi pāpāni % janmaprabhṛti ye narāḥ // BrP_217.113 //
arogā rūpavantaś ca $ dhaninas te bhavanty uta &
striyo 'py etena kalpena % kṛtvā pāpam avāpnuyuḥ // BrP_217.114 //
eteṣām eva pāpānāṃ $ bhāryātvam upayānti tāḥ &
prāyeṇa haraṇe doṣāḥ % sarva eva prakīrtitāḥ // BrP_217.115 //
etad vai leśamātreṇa $ kathitaṃ vo dvijarṣabhāḥ &
aparasmin kathāyoge % bhūyaḥ śroṣyatha bho dvijāḥ // BrP_217.116 //
etan mayā mahābhāgā $ brahmaṇo vadataḥ purā &
surarṣīṇāṃ śrutaṃ madhye % pṛṣṭaṃ cāpi yathā tathā // BrP_217.117 //
mayāpi tubhyaṃ kārtsnyena $ yathāvad anuvarṇitam &
etac chrutvā muniśreṣṭhā % dharme kuruta mānasam // BrP_217.118 //
{munaya ūcuḥ: }
adharmasya gatir brahman $ kathitā nas tvayānagha &
dharmasya ca gatiṃ śrotum % icchāmo vadatāṃ vara // BrP_218.1 //
kṛtvā pāpāni karmāṇi $ kathaṃ yānty aśubhāṃ gatim &
karmaṇā ca kṛteneha % kena yānti śubhāṃ gatim // BrP_218.2 //
{vyāsa uvāca: }
kṛtvā pāpāni karmāṇi $ tv adharmavaśam āgataḥ &
manasā viparītena % nirayaṃ pratipadyate // BrP_218.3 //
mohād adharmaṃ yaḥ kṛtvā $ punaḥ samanutapyate &
manaḥsamādhisaṃyukto % na sa seveta duṣkṛtam // BrP_218.4 //
yadi viprāḥ kathayate $ viprāṇāṃ dharmavādinām &
tato 'dharmakṛtāt kṣipram % aparādhāt pramucyate // BrP_218.5 //
yathā yathā naraḥ samyag $ adharmam anubhāṣate &
samāhitena manasā % vimuñcati tathā tathā // BrP_218.6 //
yathā yathā manas tasya $ duṣkṛtaṃ karma garhate &
tathā tathā śarīraṃ tu % tenādharmeṇa mucyate // BrP_218.7 //
bhujaṃga iva nirmokān $ pūrvabhuktāñ jahāti tān &
dattvā viprasya dānāni % vividhāni samāhitaḥ // BrP_218.8 //
manaḥsamādhisaṃyuktaḥ $ svargatiṃ pratipadyate &
dānāni tu pravakṣyāmi % yāni dattvā dvijottamāḥ // BrP_218.9 //
naraḥ kṛtvāpy akāryāṇi $ tato dharmeṇa yujyate &
sarveṣām eva dānānām % annaṃ śreṣṭham udāhṛtam // BrP_218.10 //
sarvam annaṃ pradātavyam $ ṛjunā dharmam icchatā &
prāṇā hy annaṃ manuṣyāṇāṃ % tasmāj jantuḥ prajāyate // BrP_218.11 //
anne pratiṣṭhitā lokās $ tasmād annaṃ praśasyate &
annam eva praśaṃsanti % devarṣipitṛmānavāḥ // BrP_218.12 //
annasya hi pradānena $ svargam āpnoti mānavaḥ &
nyāyalabdhaṃ pradātavyaṃ % dvijātibhyo 'nnam uttamam // BrP_218.13 //
svādhyāyasamupetebhyaḥ $ prahṛṣṭenāntarātmanā &
yasya tv annam upāśnanti % brāhmaṇāś ca sakṛd daśa // BrP_218.14 //
hṛṣṭena manasā dattaṃ $ na sa tiryaggatir bhavet &
brāhmaṇānāṃ sahasrāṇi % daśābhojya dvijottamāḥ // BrP_218.15 //
naro 'dharmāt pramucyeta $ pāpeṣv abhirataḥ sadā &
bhaikṣeṇānnaṃ samāhṛtya % vipro vedapuraskṛtaḥ // BrP_218.16 //
svādhyāyanirate vipre $ dattveha sukham edhate &
ahiṃsan brāhmaṇasvāni % nyāyena paripālya ca // BrP_218.17 //
kṣatriyas tarasā prāptam $ annaṃ yo vai prayacchati &
dvijebhyo vedamukhyebhyaḥ % prayataḥ susamāhitaḥ // BrP_218.18 //
tenāpohati dharmātmā $ duṣkṛtaṃ karma bho dvijāḥ &
ṣaḍbhāgapariśuddhaṃ ca % kṛṣer bhāgam upārjitam // BrP_218.19 //
vaiśyo dadad dvijātibhyaḥ $ pāpebhyaḥ parimucyate &
avāpya prāṇasaṃdehaṃ % kārkaśyena samārjitam // BrP_218.20 //
annaṃ dattvā dvijātibhyaḥ $ śūdraḥ pāpāt pramucyate &
aurasena balenānnam % arjayitvā vihiṃsakaḥ // BrP_218.21 //
yaḥ prayacchati viprebhyo $ na sa durgāṇi sevate &
nyāyenāvāptam annaṃ tu % naro harṣasamanvitaḥ // BrP_218.22 //
dvijebhyo vedavṛddhebhyo $ dattvā pāpāt pramucyate &
annam ūrjaskaraṃ loke % dattvorjasvī bhaven naraḥ // BrP_218.23 //
satāṃ panthānam āvṛtya $ sarvapāpaiḥ pramucyate &
dānavidbhiḥ kṛtaḥ panthā % yena yānti manīṣiṇaḥ // BrP_218.24 //
teṣv apy annasya dātāras $ tebhyo dharmaḥ sanātanaḥ &
sarvāvasthaṃ manuṣyeṇa % nyāyenānnam upārjitam // BrP_218.25 //
kāryān nyāyāgataṃ nityam $ annaṃ hi paramā gatiḥ &
annasya hi pradānena % naro yāti parāṃ gatim // BrP_218.26 //
sarvakāmasamāyuktaḥ $ pretya cāpy aśnute sukham &
evaṃ puṇyasamāyukto % naraḥ pāpaiḥ pramucyate // BrP_218.27 //
tasmād annaṃ pradātavyam $ anyāyaparivarjitam &
yas tu prāṇāhutīpūrvam % annaṃ bhuṅkte gṛhī sadā // BrP_218.28 //
avandhyaṃ divasaṃ kuryād $ annadānena mānavaḥ &
bhojayitvā śataṃ nityaṃ % naro vedavidāṃ varam // BrP_218.29 //
nyāyaviddharmaviduṣām $ itihāsavidāṃ tathā &
na yāti narakaṃ ghoraṃ % saṃsāraṃ na ca sevate // BrP_218.30 //
sarvakāmasamāyuktaḥ $ pretya cāpy aśnute sukham &
evaṃ karmasamāyukto % ramate vigatajvaraḥ // BrP_218.31 //
rūpavān kīrtimāṃś caiva $ dhanavāṃś copajāyate &
etad vaḥ sarvam ākhyātam % annadānaphalaṃ mahat \
mūlam etat tu dharmāṇāṃ # pradānānāṃ ca bho dvijāḥ // BrP_218.32 //
{munaya ūcuḥ: }
paralokagatānāṃ tu $ svakarmasthānavāsinām &
teṣāṃ śrāddhaṃ kathaṃ jñeyaṃ % putraiś cānyaiś ca bandhubhiḥ // BrP_219.1 //
{vyāsa uvāca: }
namaskṛtya jagannāthaṃ $ vārāhaṃ lokabhāvanam &
śṛṇudhvaṃ saṃpravakṣyāmi % śrāddhakalpaṃ yathoditam // BrP_219.2 //
purā kokājale magnān $ pitṝn uddhṛtavān vibhuḥ &
śrāddhaṃ kṛtvā tadā devo % yathā tatra dvijottamāḥ // BrP_219.3 //
{munaya ūcuḥ: }
kimarthaṃ te tu kokāyāṃ $ nimagnāḥ pitaro 'mbhasi &
kathaṃ tenoddhṛtās te vai % vārāheṇa dvijottama // BrP_219.4 //
tasmin kokāmukhe tīrthe $ bhuktimuktiphalaprade &
śrotum icchāmahe brūhi % paraṃ kautūhalaṃ hi naḥ // BrP_219.5 //
{vyāsa uvāca: }
tretādvāparayoḥ saṃdhau $ pitaro divyamānuṣāḥ &
purā merugireḥ pṛṣṭhe % viśvair devaiḥ saha sthitāḥ // BrP_219.6 //
teṣāṃ samupaviṣṭānāṃ $ pitṝṇāṃ somasaṃbhavā &
kanyā kāntimatī divyā % purataḥ prāñjaliḥ sthitā \
tām ūcuḥ pitaro divyā # ye tatrāsan samāgatāḥ // BrP_219.7 //
{pitara ūcuḥ: }
kāsi bhadre prabhuḥ ko vā $ bhavatyā vaktum arhasi //* BrP_219.8 //
{vyāsa uvāca: }
sā provāca pitṝn devān $ kalā cāndramasīti ha &
prabhutve bhavatām eva % varayāmi yadīcchatha // BrP_219.9 //
ūrjā nāmāsti prathamaṃ $ svadhā ca tadanantaram &
bhavadbhiś cādyaiva kṛtaṃ % nāma koketi bhāvitam // BrP_219.10 //
te hi tasyā vacaḥ śrutvā $ pitaro divyamānuṣāḥ &
tasyā mukhaṃ nirīkṣanto % na tṛptim adhijagmire // BrP_219.11 //
viśvedevāś ca tāñ jñātvā $ kanyāmukhanirīkṣakān &
yogacyutān nirīkṣyaiva % vihāya tridivaṃ gatāḥ // BrP_219.12 //
bhagavān api śītāṃśur $ ūrjāṃ nāpaśyad ātmajām &
samākulamanā dadhyau % kva gateti mahāyaśāḥ // BrP_219.13 //
sa viveda tadā somaḥ $ prāptāṃ pitṝṃś ca kāmataḥ &
taiś cāvalokitāṃ hārdāt % svīkṛtāṃ ca tapobalāt // BrP_219.14 //
tataḥ krodhaparītātmā $ pitṝñ śaśadharo dvijāḥ &
śaśāpa nipatiṣyadhvaṃ % yogabhraṣṭā vicetasaḥ // BrP_219.15 //
yasmād adattāṃ matkanyāṃ $ kāmayadhvaṃ subāliśāḥ &
yasmād dhṛtavatī ceyaṃ % patīn pitṛmatī satī // BrP_219.16 //
svatantrā dharmam utsṛjya $ tasmād bhavatu nimnagā &
koketi prathitā loke % śiśirādrisamāśritā // BrP_219.17 //
itthaṃ śaptāś candramasā $ pitaro divyamānuṣāḥ &
yogabhraṣṭā nipatitā % himavatpādabhūtale // BrP_219.18 //
ūrjā tatraiva patitā $ girirājasya vistṛte &
prasthe tīrthaṃ samāsādya % saptasāmudram uttamam // BrP_219.19 //
kokā nāma tato vegān $ nadī tīrthaśatākulā &
plāvayantī gireḥ śṛṅgaṃ % sarpaṇāt tu sarit smṛtā // BrP_219.20 //
atha te pitaro viprā $ yogahīnā mahānadīm &
dadṛśuḥ śītasalilāṃ % na vidus tāṃ sulocanām // BrP_219.21 //
tatas tu girirāḍ dṛṣṭvā $ pitṝṃs tāṃs tu kṣudhārditān &
badarīm ādideśātha % dhenuṃ caikāṃ madhusravām // BrP_219.22 //
kṣīraṃ madhu ca tad divyaṃ $ kokāmbho badarīphalam &
idaṃ girivareṇaiṣāṃ % poṣaṇāya nirūpitam // BrP_219.23 //
tayā vṛttyā tu vasatāṃ $ pitṝṇāṃ munisattamāḥ &
daśa varṣasahasrāṇi % yayur ekam aho yathā // BrP_219.24 //
evaṃ loke vipitari $ tathaiva vigatasvadhe &
daityā babhūvur balino % yātudhānāś ca rākṣasāḥ // BrP_219.25 //
te tān pitṛgaṇān daityā $ yātudhānāś ca vegitāḥ &
viśvair devair virahitān % sarvataḥ samupādravan // BrP_219.26 //
daiteyān yātudhānāṃś ca $ dṛṣṭvaivāpatato dvijāḥ &
kokātaṭasthām uttuṅgāṃ % śilāṃ te jagṛhū ruṣā // BrP_219.27 //
gṛhītāyāṃ śilāyāṃ tu $ kokā vegavatī pitṝn &
chādayām āsa toyena % plāvayantī himācalam // BrP_219.28 //
pitṝn antarhitān dṛṣṭvā $ daiteyā rākṣasās tathā &
vibhītakaṃ samāruhya % nirāhārās tirohitāḥ // BrP_219.29 //
salilena viṣīdantaḥ $ pitaraḥ kṣudbhramāturāḥ &
viṣīdamānam ātmānaṃ % samīkṣya salilāśayāḥ \
jagur janārdanaṃ devaṃ # pitaraḥ śaraṇaṃ harim // BrP_219.30 //
{pitara ūcuḥ: }
jayasva govinda jagannivāsa BrP_219.31a
jayo 'stu naḥ keśava te prasādāt BrP_219.31b
janārdanāsmān salilāntarasthān BrP_219.31c
uddhartum arhasy anaghapratāpa BrP_219.31d
niśācarair dāruṇadarśanaiḥ prabho BrP_219.32a
vareṇya vaikuṇṭha varāha viṣṇo BrP_219.32b
nārāyaṇāśeṣamaheśvareśa BrP_219.32c
prayāhi bhītāñ jaya padmanābha BrP_219.32d
upendra yogin madhukaiṭabhaghna BrP_219.33a
viṣṇo anantācyuta vāsudeva BrP_219.33b
śrīśārṅgacakrāmbujaśaṅkhapāṇe BrP_219.33c
rakṣasva deveśvara rākṣasebhyaḥ BrP_219.33d
tvaṃ pitā jagataḥ śaṃbho $ nānyaḥ śaktaḥ prabādhitum &
niśācaragaṇaṃ bhīmam % atas tvāṃ śaraṇaṃ gatāḥ // BrP_219.34 //
tvannāmasaṃkīrtanato niśācarā BrP_219.35a
dravanti bhūtāny apayānti cārayaḥ BrP_219.35b
nāśaṃ tathā saṃprati yānti viṣṇo BrP_219.35c
dharmādi satyaṃ bhavatīha mukhyam BrP_219.35d
{vyāsa uvāca: }
itthaṃ stutaḥ sa pitṛbhir dharaṇīdharas tu BrP_219.36a
tuṣṭas tadāviṣkṛtadivyamūrtiḥ BrP_219.36b
kokāmukhe pitṛgaṇaṃ salile nimagnaṃ BrP_219.36c
devo dadarśa śirasātha śilāṃ vahantam BrP_219.36d
taṃ dṛṣṭvā salile magnaṃ $ kroḍarūpī janārdanaḥ &
bhītaṃ pitṛgaṇaṃ viṣṇur % uddhartuṃ matir ādadhe // BrP_219.37 //
daṃṣṭrāgreṇa samāhatya $ śilāṃ cikṣepa śūkaraḥ &
pitṝn ādāya ca vibhur % ujjahāra śilātalāt // BrP_219.38 //
varāhadaṃṣṭrāsaṃlagnāḥ $ pitaraḥ kanakojjvalāḥ &
kokāmukhe gatabhayāḥ % kṛtā devena viṣṇunā // BrP_219.39 //
uddhṛtya ca pitṝn devo $ viṣṇutīrthe tu śūkaraḥ &
dadau samāhitas tebhyo % viṣṇur lohārgale jalam // BrP_219.40 //
tataḥ svaromasaṃbhūtān $ kuśān ādāya keśavaḥ &
svedodbhavāṃs tilāṃś caiva % cakre colmukam uttamam // BrP_219.41 //
jyotiḥ sūryaprabhaṃ kṛtvā $ pātraṃ tīrthaṃ ca kāmikam &
sthitaḥ koṭivaṭasyādho % vāri gaṅgādharaṃ śuci // BrP_219.42 //
tuṅgakūṭāt samādāya $ yajñīyān oṣadhīrasān &
madhukṣīrarasān gandhān % puṣpadhūpānulepanān // BrP_219.43 //
ādāya dhenuṃ saraso $ ratnāny ādāya cārṇavāt &
daṃṣṭrayollikhya dharaṇīm % abhyukṣya salilena ca // BrP_219.44 //
gharmodbhavenopalipya $ kuśair ullikhya tāṃ punaḥ &
pariṇīyolmukenainām % abhyukṣya ca punaḥ punaḥ // BrP_219.45 //
kuśān ādāya prāgagrāṃl $ lomakūpāntarasthitān &
ṛṣīn āhūya papraccha % kariṣye pitṛtarpaṇam // BrP_219.46 //
tair apy ukte kuruṣveti $ viśvān devāṃs tato vibhuḥ &
āhūya mantratas teṣāṃ % viṣṭarāṇi dadau prabhuḥ // BrP_219.47 //
āhūya mantratas teṣāṃ $ vedoktavidhinā hariḥ &
akṣatair daivatārakṣāṃ % cakre cakragadādharaḥ // BrP_219.48 //
akṣatās tu yavauṣadhyaḥ $ sarvadevāṃśasaṃbhavāḥ &
rakṣanti sarvatra diśo % rakṣārthaṃ nirmitā hi te // BrP_219.49 //
devadānavadaityeṣu $ yakṣarakṣaḥsu caiva hi &
nahi kaścit kṣayaṃ teṣāṃ % kartuṃ śaktaś carācare // BrP_219.50 //
na kenacit kṛtaṃ yasmāt $ tasmāt te hy akṣatāḥ kṛtāḥ &
devānāṃ te hi rakṣārthaṃ % niyuktā viṣṇunā purā // BrP_219.51 //
kuśagandhayavaiḥ puṣpair $ arghyaṃ kṛtvā ca śūkaraḥ &
viśvebhyo devebhya iti % tatas tān paryapṛcchata // BrP_219.52 //
pitṝn āvāhayiṣyāmi $ ye divyā ye ca mānuṣāḥ &
āvāhayasveti ca tair % uktas tv āvāhayec chuciḥ // BrP_219.53 //
śliṣṭamūlāgradarbhāṃs tu $ satilān veda vedavit &
jānāv āropya hastaṃ tu % dadau savyena cāsanam // BrP_219.54 //
tathaiva jānusaṃsthena $ kareṇaikena tān pitṝn &
vārāhaḥ pitṛviprāṇām % āyāntu na itīrayan // BrP_219.55 //
apahatety uvācaiva $ rakṣaṇaṃ cāpasavyataḥ &
kṛtvā cāvāhanaṃ cakre % pitṝṇāṃ nāmagotrataḥ // BrP_219.56 //
tat pitaro manojarān $ āgacchata itīrayan &
saṃvatsarair ity udīrya % tato 'rghyaṃ teṣu vinyaset // BrP_219.57 //
yās tiṣṭhanty amṛtā vāco $ yan maiti ca pituḥ pituḥ &
yan me pitāmahāity evaṃ % dadāv arghyaṃ pitāmaha // BrP_219.58 //
yan me prapitāmahāiti $ dadau ca prapitāmahe &
kuśagandhatilonmiśraṃ % sapuṣpam apasavyataḥ // BrP_219.59 //
tadvan mātāmahebhyas tu $ vidhiṃ cakre janārdanaḥ &
tān arcya bhūyo gandhādyair % dhūpaṃ dattvā tu bhaktitaḥ // BrP_219.60 //
ādityā vasavo rudrā $ ity uccārya jagatprabhuḥ &
tataś cānnaṃ samādāya % sarpistilakuśākulam // BrP_219.61 //
vidhāya pātre tac caiva $ paryapṛcchat tato munīn &
agnau kariṣya iti taiḥ % kuruṣveti ca coditaḥ // BrP_219.62 //
āhutitritayaṃ dadyāt $ somāyāgner yamāya ca &
ye māmakāiti ca japed % yajuḥsaptakam acyutam // BrP_219.63 //
hutāvaśiṣṭaṃ ca dadau $ nāmagotrasamanvitam &
trir āhutikam ekaikaṃ % pitaraṃ tu prati dvijāḥ // BrP_219.64 //
ato 'vaśiṣṭam annādyaṃ $ piṇḍapātre tu nikṣipet &
tato 'nnaṃ sarasaṃ svādu % dadau pāyasapūrvakam // BrP_219.65 //
pratyagram ekadā svinnam $ aparyuṣitam uttamam &
alpaśākaṃ bahuphalaṃ % ṣaḍrasam amṛtopamam // BrP_219.66 //
yad brāhmaṇeṣu pradadau $ piṇḍapātre pitṝṃs tathā &
vedapūrvaṃ pitṛsvannam % ājyaplutaṃ madhūkṣitam // BrP_219.67 //
mantritaṃ pṛthivīty evaṃ $ madhuvātātṛcaṃ jagau &
bhuñjāneṣu tu vipreṣu % japan vai mantrapañcakam // BrP_219.68 //
yat te prakāram ārabhya $ nādhikaṃ te tato jagau &
trimadhu trisuparṇaṃ ca % bṛhadāraṇyakaṃ tathā // BrP_219.69 //
jajāpa vaiṣāṃ jāpyaṃ tu $ sūktaṃ sauraṃ sapauruṣam &
bhuktavatsu ca vipreṣu % pṛṣṭvā tṛptā stha ity uta // BrP_219.70 //
tṛptāḥ smeti sakṛt toyaṃ $ dadau maunavimocanam &
piṇḍapātraṃ samādāya % cchāyāyai pradadau tataḥ // BrP_219.71 //
sā tad annaṃ dvidhā kṛtvā $ tridhaikaikam athākarot &
vārāho bhūm athollikhya % samācchādya kuśair api // BrP_219.72 //
dakṣiṇāgrān kuśān kṛtvā $ teṣām upari cāsanam &
satileṣu samūleṣu % kuśeṣv eva tu saṃśrayaḥ // BrP_219.73 //
gandhapuṣpādikaṃ kṛtvā $ tataḥ piṇḍaṃ tu bhaktitaḥ &
pṛthivī dadhīr ity uktvā % tataḥ piṇḍaṃ pradattavān // BrP_219.74 //
pitāmahāḥ prapitāmahās $ tatheti cāntarikṣataḥ &
mātāmahānām apy evaṃ % dadau piṇḍān sa śūkaraḥ // BrP_219.75 //
piṇḍanirvāpaṇocchiṣṭam $ annaṃ lepabhujeṣv adāt &
etad vaḥ pitar ity uktvā % dadau vāsāṃsi bhaktitaḥ // BrP_219.76 //
dvyaṅgulajāni śuklāni $ dhautāny abhinavāni ca &
gandhapuṣpādikaṃ dattvā % kṛtvā caiṣāṃ pradakṣiṇām // BrP_219.77 //
ācamyācāmayed viprān $ paitrān ādau tataḥ surān &
tatas tv abhyukṣya tāṃ bhūmiṃ % dattvāpaḥ sumanokṣatān // BrP_219.78 //
satilāmbu pitṛṣv ādau $ dattvā deveṣu sākṣatam &
akṣayyaṃ nas tv iti pitṝn % prīyatām iti devatāḥ // BrP_219.79 //
prīṇayitvā parāvṛtya $ trir japec cāghamarṣaṇam &
tato nivṛtya tu japed % yan me nāma itīrayan // BrP_219.80 //
gṛhān naḥ pitaro datta $ dhanadhānyaprapūritān &
arghyapātrāṇi piṇḍānām % antare sa pavitrakān // BrP_219.81 //
nikṣipyorjaṃ vahantīti $ kokātoyam atho 'japat &
himakṣīraṃ madhutilān % pitṝṇāṃ tarpaṇaṃ dadau // BrP_219.82 //
svastīty ukte paitṛkais tu $ sorāhne pnāvatarpayan &
rajataṃ dakṣiṇāṃ dattvā % viprān devo gadādharaḥ // BrP_219.83 //
saṃvibhāgaṃ manuṣyebhyo $ dadau svad iti cābruvan &
kaścit saṃpannam ity uktvā % pratyuktas tair dvijottamāḥ // BrP_219.84 //
abhiramyatām ity uvāca $ procus te 'bhiratāḥ sma vai &
śiṣṭam annaṃ ca papraccha % tair iṣṭaiḥ saha coditaḥ // BrP_219.85 //
pāṇāv ādāya tān viprān $ kuryād anugatas tadā &
vāje vāje iti paṭhan % bahir vedi vinirgataḥ // BrP_219.86 //
koṭitīrthajalenāsāv $ apasavyaṃ samutkṣipan &
alagnān vipulān vālān % prārthayām āsa cāśiṣam // BrP_219.87 //
dātāro no 'bhivardhantāṃ $ tais tatheti samīritaḥ &
pradakṣiṇam upāvṛtya % kṛtvā pādābhivādanam // BrP_219.88 //
āsanāni dadau caiṣāṃ $ chādayām āsa śūkaraḥ &
viśrāmyatāṃ praviśyātha % piṇḍaṃ jagrāha madhyamam // BrP_219.89 //
chāyāmayī mahī patnī $ tasyai piṇḍam adāt prabhuḥ &
ādhatta pitaro garbham % ity uktvā sāpi rūpiṇī // BrP_219.90 //
piṇḍaṃ gṛhītvā viprāṇāṃ $ cakre pādābhivandanam &
visarjanaṃ pitṝṇāṃ sa % kartukāmaś ca śūkaraḥ // BrP_219.91 //
kokā ca pitaraś caiva $ procuḥ svārthakaraṃ vacaḥ &
śaptāś ca bhagavan pūrvaṃ % divasthā himabhānunā // BrP_219.92 //
yogabhraṣṭā bhaviṣyadhvaṃ $ sarva eva divaś cyutāḥ &
tad evaṃ bhavatā trātāḥ % praviśanto rasātalam // BrP_219.93 //
yogabhraṣṭāṃś ca viśveśās $ tatyajur yogarakṣiṇaḥ &
tat te bhūyo 'bhirakṣantu % viśve devā hi naḥ sadā // BrP_219.94 //
svargaṃ yāsyāmaś ca vibho $ prasādāt tava śūkara &
somo 'dhidevo 'smākaṃ ca % bhavatv acyuta yogadhṛk // BrP_219.95 //
yogādhāras tathā somas $ trāyate na kadācana &
divi bhūmau sadā vāso % bhavatv asmāsu yogataḥ // BrP_219.96 //
antarikṣe ca keṣāṃcin $ māsaṃ puṣṭis tathāstu naḥ &
ūrjā ceyaṃ hi naḥ patnī % svadhānāmnā tu viśrutā // BrP_219.97 //
bhavatv eṣaiva yogāḍhyā $ yogamātā ca khecarī &
ity evam uktaḥ pitṛbhir % vārāho bhūtabhāvanaḥ // BrP_219.98 //
provācātha pitṝn viṣṇus $ tāṃ ca kokāṃ mahānadīm &
yad uktaṃ tu bhavadbhir me % sarvam etad bhaviṣyati // BrP_219.99 //
yamo 'dhidevo bhavatāṃ $ somaḥ svādhyāya īritaḥ &
adhiyajñas tathaivāgnir % bhavatāṃ kalpanā tv iyam // BrP_219.100 //
agnir vāyuś ca sūryaś ca $ sthānaṃ hi bhavatām iti &
brahmā viṣṇuś ca rudraś ca % bhavatām adhipūruṣāḥ // BrP_219.101 //
ādityā vasavo rudrā $ bhavatāṃ mūrtayas tv imāḥ &
yogino yogadehāś ca % yogadhārāś ca suvratāḥ // BrP_219.102 //
kāmato vicariṣyadhvaṃ $ phaladāḥ sarvajantuṣu &
svargasthān narakasthāṃś ca % bhūmisthāṃś ca carācarān // BrP_219.103 //
nijayogabalenaivā- $ pyāyayiṣyadhvam uttamāḥ &
iyam ūrjā śaśisutā % kīlālamadhuvigrahā // BrP_219.104 //
bhaviṣyati mahābhāgā $ dakṣasya duhitā svadhā &
tatreyaṃ bhavatāṃ patnī % bhaviṣyati varānanā // BrP_219.105 //
kokānadīti vikhyātā $ girirājasamāśritā &
tīrthakoṭimahāpuṇyā % madrūpaparipālitā // BrP_219.106 //
asyām adya prabhṛti vai $ nivatsyāmy aghanāśakṛt &
varāhadarśanaṃ puṇyaṃ % pūjanaṃ bhuktimuktidam // BrP_219.107 //
kokāsalilapānaṃ ca $ mahāpātakanāśanam &
tīrtheṣv āplavanaṃ puṇyam % upavāsaś ca svargadaḥ // BrP_219.108 //
dānam akṣayyam uditaṃ $ janmamṛtyujarāpaham &
māghe māsy asite pakṣe % bhavadbhir uḍupakṣaye // BrP_219.109 //
kokāmukham upāgamya $ sthātavyaṃ dinapañcakam &
tasmin kāle tu yaḥ śrāddhaṃ % pitṝṇāṃ nirvapiṣyati // BrP_219.110 //
prāguktaphalabhāgī sa $ bhaviṣyati na saṃśayaḥ &
ekādaśīṃ dvādaśīṃ ca % stheyam atra mayā sadā // BrP_219.111 //
yas tatropavased dhīmān $ sa prāguktaphalaṃ labhet &
tad vrajadhvaṃ mahābhāgāḥ % sthānam iṣṭaṃ yatheṣṭataḥ // BrP_219.112 //
aham apy atra vatsyāmīty $ uktvā so 'ntaradhīyata &
gate varāhe pitaraḥ % kokām āmantrya te yayuḥ // BrP_219.113 //
kokāpi tīrthasahitā $ saṃsthitā girirājani &
chāyā mahīmayī kroḍī % piṇḍaprāśanabṛṃhitā // BrP_219.114 //
garbham ādāya saśraddhā $ vārāhasyaiva sundarī &
tato 'syāḥ prābhavat putro % bhaumas tu narakāsuraḥ \
prāgjyotiṣaṃ ca nagaram # asya dattaṃ ca viṣṇunā // BrP_219.115 //
evaṃ mayoktaṃ varadasya viṣṇoḥ BrP_219.116a
kokāmukhe divyavarāharūpam BrP_219.116b
śrutvā naras tyaktamalo vipāpmā BrP_219.116c
daśāśvamedheṣṭiphalaṃ labheta BrP_219.116d
{munaya ūcuḥ: }
bhūyaḥ prabrūhi bhagavañ $ śrāddhakalpaṃ suvistarāt &
kathaṃ kva ca kadā keṣu % kais tad brūhi tapodhana // BrP_220.1 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ śrāddhakalpaṃ suvistarāt &
yathā yatra yadā yeṣu % yair dravyais tad vadāmy aham // BrP_220.2 //
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ $ śrāddhaṃ svavaraṇoditam &
kuladharmam anutiṣṭhadbhir % dātavyaṃ mantrapūrvakam // BrP_220.3 //
strībhir varṇāvaraiḥ śūdrair $ viprāṇām anuśāsanāt &
amantrakaṃ vidhipūrvaṃ % vahniyāgavivarjitam // BrP_220.4 //
puṣkarādiṣu tīrtheṣu $ puṇyeṣv āyataneṣu ca &
śikhareṣu girīndrāṇāṃ % puṇyadeśeṣu bho dvijāḥ // BrP_220.5 //
saritsu puṇyatoyāsu $ nadeṣu ca saraḥsu ca &
saṃgameṣu nadīnāṃ ca % samudreṣu ca saptasu // BrP_220.6 //
svanulipteṣu geheṣu $ sveṣv anujñāpiteṣu ca &
divyapādapamūleṣu % yajñiyeṣu hradeṣu ca // BrP_220.7 //
śrāddham eteṣu dātavyaṃ $ varjyam eteṣu cocyate &
kirāteṣu kaliṅgeṣu % koṅkaṇeṣu kṛmiṣv api // BrP_220.8 //
daśārṇeṣu kumāryeṣu $ taṅgaṇeṣu kratheṣv api &
sindhor uttarakūleṣu % narmadāyāś ca dakṣiṇe // BrP_220.9 //
pūrveṣu karatoyāyā $ na deyaṃ śrāddham ucyate &
śrāddhaṃ deyam uśantīha % māsi māsy uḍupakṣaye // BrP_220.10 //
paurṇamāseṣu śrāddhaṃ ca $ kartavyam ṛkṣagocare &
nityaśrāddham adaivaṃ ca % manuṣyaiḥ saha gīyate // BrP_220.11 //
naimittikaṃ suraiḥ sārdhaṃ $ nityaṃ naimittikaṃ tathā &
kāmyāny anyāni śrāddhāni % pratisaṃvatsaraṃ dvijaiḥ // BrP_220.12 //
vṛddhiśrāddhaṃ ca kartavyaṃ $ jātakarmādikeṣu ca &
tatra yugmān dvijān āhur % mantrapūrvaṃ tu vai dvijāḥ // BrP_220.13 //
kanyāṃ gate savitari $ dināni daśa pañca ca &
pūrveṇaiveha vidhinā % śrāddhaṃ tatra vidhīyate // BrP_220.14 //
pratipaddhanalābhāya $ dvitīyā dvipadapradā &
putrārthinī tṛtīyā tu % caturthī śatrunāśinī // BrP_220.15 //
śriyaṃ prāpnoti pañcamyāṃ $ ṣaṣṭhyāṃ pūjyo bhaven naraḥ &
gaṇādhipatyaṃ saptamyām % aṣṭamyāṃ buddhim uttamām // BrP_220.16 //
striyo navamyāṃ prāpnoti $ daśamyāṃ pūrṇakāmatām &
vedāṃs tathāpnuyāt sarvān % ekādaśyāṃ kriyāparaḥ // BrP_220.17 //
dvādaśyāṃ jayalābhaṃ ca $ prāpnoti pitṛpūjakaḥ &
prajāvṛddhiṃ paśuṃ medhāṃ % svātantryaṃ puṣṭim uttamām // BrP_220.18 //
dīrghāyur athavaiśvaryaṃ $ kurvāṇas tu trayodaśīm &
avāpnoti na saṃdehaḥ % śrāddhaṃ śraddhāsamanvitaḥ // BrP_220.19 //
yathāsaṃbhavinānnena $ śrāddhaṃ śraddhāsamanvitaḥ &
yuvānaḥ pitaro yasya % mṛtāḥ śastreṇa vā hatāḥ // BrP_220.20 //
tena kāryaṃ caturdaśyāṃ $ teṣāṃ tṛptim abhīpsatā &
śrāddhaṃ kurvann amāvāsyāṃ % yatnena puruṣaḥ śuciḥ // BrP_220.21 //
sarvān kāmān avāpnoti $ svargaṃ cānantam aśnute &
ataḥparaṃ muniśreṣṭhāḥ % śṛṇudhvaṃ vadato mama // BrP_220.22 //
pitṝṇāṃ prītaye yatra $ yad deyaṃ prītikāriṇā &
māsaṃ tṛptiḥ pitṝṇāṃ tu % haviṣyānnena jāyate // BrP_220.23 //
māsadvayaṃ matsyamāṃsais $ tṛptiṃ yānti pitāmahāḥ &
trīn māsān hāriṇaṃ māṃsaṃ % vijñeyaṃ pitṛtṛptaye // BrP_220.24 //
puṣṇāti caturo māsāñ $ śaśasya piśitaṃ pitṝn &
śākunaṃ pañca vai māsān % ṣaṇ māsāñ śūkarāmiṣam // BrP_220.25 //
chāgalaṃ sapta vai māsān $ aiṇeyaṃ cāṣṭamāsakān &
karoti tṛptiṃ nava vai % rurumāṃsaṃ na saṃśayaḥ // BrP_220.26 //
gavyaṃ māṃsaṃ pitṛtṛptiṃ $ karoti daśamāsikīm &
tathaikādaśa māsāṃs tu % aurabhraṃ pitṛtṛptidam // BrP_220.27 //
saṃvatsaraṃ tathā gavyaṃ $ payaḥ pāyasam eva ca &
vādhrīnam āmiṣaṃ lohaṃ % kālaśākaṃ tathā madhu // BrP_220.28 //
rohitāmiṣam annaṃ ca $ dattāny ātmakulodbhavaiḥ &
anantaṃ vai prayacchanti % tṛptiyogaṃ sutāṃs tathā // BrP_220.29 //
pitṝṇāṃ nātra saṃdeho $ gayāśrāddhaṃ ca bho dvijāḥ &
yo dadāti guḍonmiśrāṃs % tilān vā śrāddhakarmaṇi // BrP_220.30 //
madhu vā madhumiśraṃ vā $ akṣayaṃ sarvam eva tat &
api naḥ sa kule bhūyād % yo no dadyāj jalāñjalim // BrP_220.31 //
pāyasaṃ madhusaṃyuktaṃ $ varṣāsu ca maghāsu ca &
eṣṭavyā bahavaḥ putrā % yady eko 'pi gayāṃ vrajet // BrP_220.32 //
gaurīṃ vāpy udvahet kanyāṃ $ nīlaṃ vā vṛṣam utsṛjet &
kṛttikāsu pitṝn arcya % svargam āpnoti mānavaḥ // BrP_220.33 //
apatyakāmo rohiṇyāṃ $ saumye tejasvitāṃ labhet &
śauryam ārdrāsu cāpnoti % kṣetrāṇi ca punarvasau // BrP_220.34 //
puṣye tu dhanam akṣayyam $ āśleṣe cāyur uttamam &
maghāsu ca prajāṃ puṣṭiṃ % saubhāgyaṃ phālgunīṣu ca // BrP_220.35 //
pradhānaśīlo bhavati $ sāpatyaś cottarāsu ca &
prayāti śreṣṭhatāṃ śāstre % haste śrāddhaprado naraḥ // BrP_220.36 //
rūpaṃ tejaś ca citrāsu $ tathāpatyam avāpnuyāt &
vāṇijyalābhadā svātī % viśākhā putrakāmadā // BrP_220.37 //
kurvantāṃ cānurādhāsu $ tā dadyuś cakravartitām &
ādhipatyaṃ ca jyeṣṭhāsu % mūle cārogyam uttamam // BrP_220.38 //
āṣāḍhāsu yaśaḥprāptir $ uttarāsu viśokatā &
śravaṇena śubhāṃl lokān % dhaniṣṭhāsu dhanaṃ mahat // BrP_220.39 //
vedavittvam abhijiti $ bhiṣaksiddhiṃ ca vāruṇe &
ajāvikaṃ prauṣṭhapadyāṃ % vinded gāvas tathottare // BrP_220.40 //
revatīṣu tathā kupyam $ aśvinīṣu turaṃgamān &
śrāddhaṃ kurvaṃs tathāpnoti % bharaṇīṣv āyur uttamam // BrP_220.41 //
evaṃ phalam avāpnoti $ ṛkṣeṣv eteṣu tattvavit &
tasmāt kāmyāni śrāddhāni % deyāni vidhivad dvijāḥ // BrP_220.42 //
kanyārāśigate sūrye $ phalam atyantam icchatā &
yān yān kāmān abhidhyāyan % kanyārāśigate ravau // BrP_220.43 //
śrāddhaṃ kurvanti manujās $ tāṃs tān kāmāṃl labhanti te &
nāndīmukhānāṃ kartavyaṃ % kanyārāśigate ravau // BrP_220.44 //
paurṇamāsyāṃ tu kartavyaṃ $ vārāhavacanaṃ yathā &
divyabhaumāntarikṣāṇi % sthāvarāṇi carāṇi ca // BrP_220.45 //
piṇḍam icchanti pitaraḥ $ kanyārāśigate ravau &
kanyāṃ gate savitari % yāny ahāni tu ṣoḍaśa // BrP_220.46 //
kratubhis tāni tulyāni $ devo nārāyaṇo 'bravīt &
rājasūyāśvamedhābhyāṃ % ya icched durlabhaṃ phalam // BrP_220.47 //
apy ambuśākamūlādyaiḥ $ pitṝn kanyāgate 'rcayet &
uttarāhastanakṣatra- % gate tīkṣṇāṃśumālini // BrP_220.48 //
yo 'rcayet svapitṝn bhaktyā $ tasya vāsas triviṣṭape &
hastarkṣage dinakare % pitṛrājānuśāsanāt // BrP_220.49 //
tāvat pitṛpurī śūnyā $ yāvad vṛścikadarśanam &
vṛścike samatikrānte % pitaro daivataiḥ saha // BrP_220.50 //
niḥśvasya pratigacchanti $ śāpaṃ dattvā suduḥsaham &
aṣṭakāsu ca kartavyaṃ % śrāddhaṃ manvantarāsu vai // BrP_220.51 //
anvaṣṭakāsu kramaśo $ mātṛpūrvaṃ tad iṣyate &
grahaṇe ca vyatīpāte % ravicandrasamāgame // BrP_220.52 //
janmarkṣe grahapīḍāyāṃ $ śrāddhaṃ pārvaṇam ucyate &
ayanadvitaye śrāddhaṃ % viṣuvadvitaye tathā // BrP_220.53 //
saṃkrāntiṣu ca kartavyaṃ $ śrāddhaṃ vidhivad uttamam &
eṣu kāryaṃ dvijāḥ śrāddhaṃ % piṇḍanirvāpaṇād ṛte // BrP_220.54 //
vaiśākhasya tṛtīyāyāṃ $ navamyāṃ kārttikasya ca &
śrāddhaṃ kāryaṃ tu śuklāyāṃ % saṃkrāntividhinā naraiḥ // BrP_220.55 //
trayodaśyāṃ bhādrapade $ māghe candrakṣaye 'hani &
śrāddhaṃ kāryaṃ pāyasena % dakṣiṇāyanavac ca tat // BrP_220.56 //
yadā ca śrotriyo 'bhyeti $ gehaṃ vedavid agnimān &
tenaikena ca kartavyaṃ % śrāddhaṃ vidhivad uttamam // BrP_220.57 //
śrāddhīyadravyasaṃprāptir $ yadā syāt sādhusaṃmatā &
pārvaṇena vidhānena % śrāddhaṃ kāryaṃ tathā dvijaiḥ // BrP_220.58 //
pratisaṃvatsaraṃ kāryaṃ $ mātāpitror mṛte 'hani &
pitṛvyasyāpy aputrasya % bhrātur jyeṣṭhasya caiva hi // BrP_220.59 //
pārvaṇaṃ devapūrvaṃ syād $ ekoddiṣṭaṃ surair vinā &
dvau daive pitṛkārye trīn % ekaikam ubhayatra vā // BrP_220.60 //
mātāmahānām apy evaṃ $ sarvam ūhena kīrtitam &
pretībhūtasya satataṃ % bhuvi piṇḍaṃ jalaṃ tathā // BrP_220.61 //
satilaṃ sakuśaṃ dadyād $ bahir jalasamīpataḥ &
tṛtīye 'hni ca kartavyaṃ % pretāsthicayanaṃ dvijaiḥ // BrP_220.62 //
daśāhe brāhmaṇaḥ śuddho $ dvādaśāhena kṣatriyaḥ &
vaiśyaḥ pañcadaśāhena % śūdro māsena śudhyati // BrP_220.63 //
sūtakānte gṛhe śrāddham $ ekoddiṣṭaṃ pracakṣate &
dvādaśe 'hani māse ca % tripakṣe ca tataḥ param // BrP_220.64 //
māsi māsi ca kartavyaṃ $ yāvat saṃvatsaraṃ dvijāḥ &
tata parataraṃ kāryaṃ % sapiṇḍīkaraṇaṃ kramāt // BrP_220.65 //
kṛte sapiṇḍīkaraṇe $ pārvaṇaṃ procyate punaḥ &
tataḥ prabhṛti nirmuktāḥ % pretatvāt pitṛtāṃ gatāḥ // BrP_220.66 //
amūrtā mūrtimantaś ca $ pitaro dvividhāḥ smṛtāḥ &
nāndīmukhās tv amūrtāḥ syur % mūrtimanto 'tha pārvaṇāḥ \
ekoddiṣṭāśinaḥ pretāḥ # pitṝṇāṃ nirṇayas tridhā // BrP_220.67 //
{munaya ūcuḥ: }
kathaṃ sapiṇḍīkaraṇaṃ $ kartavyaṃ dvijasattama &
pretībhūtasya vidhivad % brūhi no vadatāṃ vara // BrP_220.68 //
{vyāsa uvāca: }
sapiṇḍīkaraṇaṃ viprāḥ $ śṛṇudhvaṃ vadato mama &
tac cāpi devarahitam % ekārghaikapavitrakam // BrP_220.69 //
naivāgnau karaṇaṃ tatra $ tac cāvāhanavarjitam &
apasavyaṃ ca tatrāpi % bhojayed ayujo dvijān // BrP_220.70 //
viśeṣas tatra cānyo 'sti $ pratimāsakriyādikaḥ &
taṃ kathyamānam ekāgrāḥ % śṛṇudhvaṃ me dvijottamāḥ // BrP_220.71 //
tilagandhodakair yuktaṃ $ tatra pātracatuṣṭayam &
kuryāt pitṝṇāṃ tritayam % ekaṃ pretasya ca dvijāḥ // BrP_220.72 //
pātratraye pretapātrād $ arghaṃ caiva prasecayet &
ye samānā iti japan % pūrvavac cheṣam ācaret // BrP_220.73 //
strīṇām apy evam eva syād $ ekoddiṣṭam udāhṛtam &
sapiṇḍīkaraṇaṃ tāsāṃ % putrābhāve na vidyate // BrP_220.74 //
pratisaṃvatsaraṃ kāryam $ ekoddiṣṭaṃ naraiḥ striyāḥ &
mṛtāhani ca tat kāryaṃ % pitṝṇāṃ vidhicoditam // BrP_220.75 //
putrābhāve sapiṇḍās tu $ tadabhāve sahodarāḥ &
kuryur etaṃ vidhiṃ samyak % putrasya ca sutāḥ sutāḥ // BrP_220.76 //
kuryān mātāmahānāṃ tu $ putrikātanayas tathā &
dvyāmuṣyāyaṇasaṃjñās tu % mātāmahapitāmahān // BrP_220.77 //
pūjayeyur yathānyāyaṃ $ śrāddhair naimittikair api &
sarvābhāve striyaḥ kuryuḥ % svabhartṝṇām amantrakam // BrP_220.78 //
tadabhāve ca nṛpatiḥ $ kārayet tv akuṭumbinām &
tajjātīyair naraiḥ samyag % vāhādyāḥ sakalāḥ kriyāḥ // BrP_220.79 //
sarveṣām eva varṇānāṃ $ bāndhavo nṛpatir yataḥ &
etā vaḥ kathitā viprā % nityā naimittikās tathā // BrP_220.80 //
vakṣye śrāddhāśrayām anyāṃ $ nityanaimittikāṃ kriyām &
darśas tatra nimittaṃ tu % vidyād indukṣayānvitaḥ // BrP_220.81 //
nityas tu niyataḥ kālas $ tasmin kuryād yathoditam &
sapiṇḍīkaraṇād ūrdhvaṃ % pitur yaḥ prapitāmahaḥ // BrP_220.82 //
sa tu lepabhujaṃ yāti $ praluptaḥ pitṛpiṇḍataḥ &
teṣāṃ hi yaś caturtho 'nyaḥ % sa tu lepabhujo bhavet // BrP_220.83 //
so 'pi saṃbandhato hīnam $ upabhogaṃ prapadyate &
pitā pitāmahaś caiva % tathaiva prapitāmahaḥ // BrP_220.84 //
piṇḍasaṃbandhino hy ete $ vijñeyāḥ puruṣās trayaḥ &
lepasaṃbandhinaś cānye % pitāmahapitāmahāt // BrP_220.85 //
prabhṛtyuktās trayas teṣāṃ $ yajamānaś ca saptamaḥ &
ity eṣa munibhiḥ proktaḥ % saṃbandhaḥ sāptapauruṣaḥ // BrP_220.86 //
yajamānāt prabhṛty ūrdhvam $ anulepabhujas tathā &
tato 'nye pūrvajāḥ sarve % ye cānye narakaukasaḥ // BrP_220.87 //
ye 'pi tiryaktvam āpannā $ ye ca bhūtādisaṃsthitāḥ &
tān sarvān yajamāno vai % śrāddhaṃ kurvan yathāvidhi // BrP_220.88 //
sa samāpyāyate viprā $ yena yena vadāmi tat &
annaprakiraṇaṃ yat tu % manuṣyaiḥ kriyate bhuvi // BrP_220.89 //
tena tṛptim upāyānti $ ye piśācatvam āgatāḥ &
yad ambu snānavastrotthaṃ % bhūmau patati bho dvijāḥ // BrP_220.90 //
tena ye tarutāṃ prāptās $ teṣāṃ tṛptiḥ prajāyate &
yās tu gandhāmbukaṇikāḥ % patanti dharaṇītale // BrP_220.91 //
tābhir āpyāyanaṃ teṣāṃ $ devatvaṃ ye kule gatāḥ &
uddhṛteṣv atha piṇḍeṣu % yāś cāmbukaṇikā bhuvi // BrP_220.92 //
tābhir āpyāyanaṃ teṣāṃ $ ye tiryaktvaṃ kule gatāḥ &
ye cādantāḥ kule bālāḥ % kriyāyogād bahiṣkṛtāḥ // BrP_220.93 //
vipannās tv anadhikārāḥ $ saṃmārjitajalāśinaḥ &
bhuktvā cācāmatāṃ yac ca % yaj jalaṃ cāṅghriśaucajam // BrP_220.94 //
brāhmaṇānāṃ tathaivānyat $ tena tṛptiṃ prayānti vai &
evaṃ yo yajamānasya % yaś ca teṣāṃ dvijanmanām // BrP_220.95 //
kaścij jalānnavikṣepaḥ $ śucir ucchiṣṭa eva vā &
tenānnena kule tatra % ye ca yonyantaraṃ gatāḥ // BrP_220.96 //
prayānty āpyāyanaṃ viprāḥ $ samyak śrāddhakriyāvatām &
anyāyopārjitair arthair % yac chrāddhaṃ kriyate naraiḥ // BrP_220.97 //
tṛpyante te na cāṇḍāla- $ pulkasādyāsu yoniṣu &
evam āpyāyanaṃ viprā % bahūnām eva bāndhavaiḥ // BrP_220.98 //
śrāddhaṃ kurvadbhir atrāmbu- $ vikṣepaiḥ saṃprajāyate &
tasmāc chrāddhaṃ naro bhaktyā % śākenāpi yathāvidhi // BrP_220.99 //
kurvīta kurvataḥ śrāddhaṃ $ kule kaścin na sīdati &
śrāddhaṃ deyaṃ tu vipreṣu % saṃyateṣv agnihotriṣu // BrP_220.100 //
avadāteṣu vidvatsu $ śrotriyeṣu viśeṣataḥ &
triṇāciketas trimadhus % trisuparṇaḥ ṣaḍaṅgavit // BrP_220.101 //
mātāpitṛparaś caiva $ svasrīyaḥ sāmavedavit &
ṛtvikpurohitācāryam % upādhyāyaṃ ca bhojayet // BrP_220.102 //
mātulaḥ śvaśuraḥ śyālaḥ $ saṃbandhī droṇapāṭhakaḥ &
maṇḍalabrāhmaṇo yas tu % purāṇārthaviśāradaḥ // BrP_220.103 //
akalpaḥ kalpasaṃtuṣṭaḥ $ pratigrahavivarjitaḥ &
ete śrāddhe niyoktavyā % brāhmaṇāḥ paṅktipāvanāḥ // BrP_220.104 //
nimantrayeta pūrvedyuḥ $ pūrvoktān dvijasattamān &
daive niyoge pitrye ca % tāṃs tathaivopakalpayet // BrP_220.105 //
taiś ca saṃyamibhir bhāvyaṃ $ yas tu śrāddhaṃ kariṣyati &
śrāddhaṃ dattvā ca bhuktvā ca % maithunaṃ yo 'dhigacchati // BrP_220.106 //
pitaras tasya vai māsaṃ $ tasmin retasi śerate &
gatvā ca yoṣitaṃ śrāddhe % yo bhuṅkte yas tu gacchati // BrP_220.107 //
retomūtrakṛtāhārās $ taṃ māsaṃ pitaras tayoḥ &
tasmāt tv aprathamaṃ kāryaṃ % prājñenopanimantraṇam // BrP_220.108 //
aprāptau taddine vāpi $ varjyā yoṣitprasaṅginaḥ &
bhikṣārtham āgatāṃś cāpi % kālena saṃyatān yatīn // BrP_220.109 //
bhojayet praṇipātādyaiḥ $ prasādya yatamānasaḥ &
yoginaś ca tadā śrāddhe % bhojanīyā vipaścitā // BrP_220.110 //
yogādhārā hi pitaras $ tasmāt tān pūjayet sadā &
brāhmaṇānāṃ sahasrāṇi % eko yogī bhaved yadi // BrP_220.111 //
yajamānaṃ ca bhoktṝṃś ca $ naur ivāmbhasi tārayet &
pitṛgāthā tathaivātra % gīyate brahmavādibhiḥ // BrP_220.112 //
yā gītā pitṛbhiḥ pūrvam $ ailasyāsīn mahīpateḥ &
kadā naḥ saṃtatāv agryaḥ % kasyacid bhavitā sutaḥ // BrP_220.113 //
yo yogibhuktaśeṣān no $ bhuvi piṇḍān pradāsyati &
gayāyām athavā piṇḍaṃ % khaḍgamāṃsaṃ tathā haviḥ // BrP_220.114 //
kālaśākaṃ tilājyaṃ ca $ tṛptaye kṛsaraṃ ca naḥ &
vaiśvadevaṃ ca saumyaṃ ca % khaḍgamāṃsaṃ paraṃ haviḥ // BrP_220.115 //
viṣāṇavarjaṃ śirasa $ ā pādād āśiṣāmahe &
dadyāc chrāddhaṃ trayodaśyāṃ % maghāsu ca yathāvidhi // BrP_220.116 //
madhusarpiḥsamāyuktaṃ $ pāyasaṃ dakṣiṇāyane &
tasmāt saṃpūjayed bhaktyā % svapitṝn vidhivan naraḥ // BrP_220.117 //
kāmān abhīpsan sakalān $ pāpād ātmavimocanam &
vasūn rudrāṃs tathādityān % nakṣatragrahatārakāḥ // BrP_220.118 //
prīṇayanti manuṣyāṇāṃ $ pitaraḥ śrāddhatarpitāḥ &
āyuḥ prajāṃ dhanaṃ vidyāṃ % svargaṃ mokṣaṃ sukhāni ca // BrP_220.119 //
prayacchanti tathā rājyaṃ $ pitaraḥ śrāddhatarpitāḥ &
tathāparāhṇaḥ pūrvāhṇāt % pitṝṇām atiricyate // BrP_220.120 //
saṃpūjya svāgatenaitān $ sadane 'bhyāgatān dvijān &
pavitrapāṇir ācāntān % āsaneṣūpaveśayet // BrP_220.121 //
śrāddhaṃ kṛtvā vidhānena $ saṃbhojya ca dvijottamān &
visarjayet priyāṇy uktvā % praṇipatya ca bhaktitaḥ // BrP_220.122 //
ādvāram anugacchec ca $ āgacched anumoditaḥ &
tato nityakriyāṃ kuryād % bhojayec ca tathātithīn // BrP_220.123 //
nityakriyāṃ pitṝṇāṃ ca $ kecid icchanti sattamāḥ &
na pitṝṇāṃ tathaivānye % śeṣaṃ pūrvavad ācaret // BrP_220.124 //
pṛthaktvena vadanty anye $ kecit pūrvaṃ ca pūrvavat &
tatas tad annaṃ bhuñjīta % saha bhṛtyādibhir naraḥ // BrP_220.125 //
evaṃ kurvīta dharmajñaḥ $ śrāddhaṃ pitryaṃ samāhitaḥ &
yathā ca vipramukhyānāṃ % paritoṣo 'bhijāyate // BrP_220.126 //
idānīṃ saṃpravakṣyāmi $ varjanīyān dvijādhamān &
mitradhruk kunakhī klībaḥ % kṣayī śuklī vaṇikpathaḥ // BrP_220.127 //
śyāvadanto 'tha khalvāṭaḥ $ kāṇo 'ndho badhiro jaḍaḥ &
mūkaḥ paṅguḥ kuṇiḥ ṣaṇḍho % duścarmā vyaṅgakekarau // BrP_220.128 //
kuṣṭhī raktekṣaṇaḥ kubjo $ vāmano vikaṭo 'lasaḥ &
mitraśatrur duṣkulīnaḥ % paśupālo nirākṛtiḥ // BrP_220.129 //
parivittiḥ parivettā $ parivedanikāsutaḥ &
vṛṣalīpatis tatsutaś ca % na bhavec chrāddhabhug dvijaḥ // BrP_220.130 //
vṛṣalīputrasaṃskartā $ anūḍho didhiṣūpatiḥ &
bhṛtakādhyāpako yas tu % bhṛtakādhyāpitaś ca yaḥ // BrP_220.131 //
sūtakānnopajīvī ca $ mṛgayuḥ somavikrayī &
abhiśastas tathā stenaḥ % patito vārddhuṣiḥ śaṭhaḥ // BrP_220.132 //
piśuno vedasaṃtyāgī $ dānāgnityāganiṣṭhuraḥ &
rājñaḥ purohito bhṛtyo % vidyāhīno 'tha matsarī // BrP_220.133 //
vṛddhadviḍ durdharaḥ krūro $ mūḍho devalakas tathā &
nakṣatrasūcakaś caiva % parvakāraś ca garhitaḥ // BrP_220.134 //
ayājyayājakaḥ ṣaṇḍho $ garhitā ye ca ye 'dhamāḥ &
na te śrāddhe niyoktavyā % dṛṣṭvāmī paṅktidūṣakāḥ // BrP_220.135 //
asatāṃ pragraho yatra $ satāṃ caivāvamānanā &
daṇḍo devakṛtas tatra % sadyaḥ patati dāruṇaḥ // BrP_220.136 //
hitvāgamaṃ suvihitaṃ $ bāliśaṃ yas tu bhojayet &
ādidharmaṃ samutsṛjya % dātā tatra vinaśyati // BrP_220.137 //
yas tv āśritaṃ dvijaṃ tyaktvā $ anyam ānīya bhojayet &
tanniḥśvāsāgninirdagdhas % tatra dātā vinaśyati // BrP_220.138 //
vastrābhāve kriyā nāsti $ yajñā vedās tapāṃsi ca &
tasmād vāsāṃsi deyāni % śrāddhakāle viśeṣataḥ // BrP_220.139 //
kauśeyaṃ kṣaumakārpāsaṃ $ dukūlam ahataṃ tathā &
śrāddhe tv etāni yo dadyāt % kāmān āpnoti cottamān // BrP_220.140 //
yathā goṣu prabhūtāsu $ vatso vindati mātaram &
tathānnaṃ tatra viprāṇāṃ % jantur yatrāvatiṣṭhate // BrP_220.141 //
nāmagotraṃ ca mantrāṃś ca $ dattam annaṃ na yanti te &
api ye nidhanaṃ prāptās % tṛptis tān upatiṣṭhate // BrP_220.142 //
devatābhyaḥ pitṛbhyaś ca $ mahāyogibhya eva ca &
namaḥ svāhāyai svadhāyai % nityam eva bhavantv iti // BrP_220.143 //
ādyāvasāne śrāddhasya $ trir āvṛttyā japet tadā &
piṇḍanirvapaṇe vāpi % japed evaṃ samāhitaḥ // BrP_220.144 //
kṣipram āyānti pitaro $ rākṣasāḥ pradravanti ca &
prīyante triṣu lokeṣu % mantro 'yaṃ tārayaty uta // BrP_220.145 //
kṣaumasūtraṃ navaṃ dadyāc $ chāṇaṃ kārpāsikaṃ tathā &
pattrorṇaṃ paṭṭasūtraṃ ca % kauśeyaṃ ca vivarjayet // BrP_220.146 //
varjayec cādaśaṃ prājño $ yadyapy avyāhataṃ bhavet &
na prīṇayanty athaitāni % dātuś cāpy anayo bhavet // BrP_220.147 //
na nivedyo bhavet piṇḍaḥ $ pitṝṇāṃ yas tu jīvati &
iṣṭenānnena bhakṣyeṇa % bhojayet taṃ yathāvidhi // BrP_220.148 //
piṇḍam agnau sadā dadyād $ bhogārthī satataṃ naraḥ &
patnyai dadyāt prajārthī ca % madhyamaṃ mantrapūrvakam // BrP_220.149 //
uttamāṃ dyutim anvicchan $ piṇḍaṃ goṣu prayacchati &
prajñāṃ caiva yaśaḥ kīrtim % apsu caiva nivedayet // BrP_220.150 //
prārthayan dīrgham āyuś ca $ vāyasebhyaḥ prayacchati &
kumāraśālām anvicchan % kukkuṭebhyaḥ prayacchati // BrP_220.151 //
eke viprāḥ punaḥ prāhuḥ $ piṇḍoddharaṇam agrataḥ &
anujñātas tu viprais taiḥ % kāmam uddhriyatām iti // BrP_220.152 //
tasmāc chrāddhaṃ tathā kāryaṃ $ yathoktam ṛṣibhiḥ purā &
anyathā tu bhaved doṣaḥ % pitṝṇāṃ nopatiṣṭhati // BrP_220.153 //
yavair vrīhitilair māṣair $ godhūmaiś caṇakais tathā &
saṃtarpayet pitṝn mudgaiḥ % śyāmākaiḥ sarṣapadravaiḥ // BrP_220.154 //
nīvārair hastiśyāmākaiḥ $ priyaṅgubhis tathārghayet &
prasātikāṃ satūlikāṃ % dadyāc chrāddhe vicakṣaṇaḥ // BrP_220.155 //
āmram āmrātakaṃ bilvaṃ $ dāḍimaṃ bījapūrakam &
prācīnāmalakaṃ kṣīraṃ % nārikelaṃ parūṣakam // BrP_220.156 //
nāraṅgaṃ ca sakharjūraṃ $ drākṣānīlakapitthakam &
paṭolaṃ ca priyālaṃ ca % karkandhūbadarāṇi ca // BrP_220.157 //
vikaṅkataṃ vatsakaṃ ca $ kastvārur vārakān api &
etāni phalajātāni % śrāddhe deyāni yatnataḥ // BrP_220.158 //
guḍaśarkaramatsyaṇḍī $ deyaṃ phāṇitamūrmuram &
gavyaṃ payo dadhi ghṛtaṃ % tailaṃ ca tilasaṃbhavam // BrP_220.159 //
saindhavaṃ sāgarotthaṃ ca $ lavaṇaṃ sārasaṃ tathā &
nivedayec chucīn gandhāṃś % candanāgurukuṅkumān // BrP_220.160 //
kālaśākaṃ tandulīyaṃ $ vāstukaṃ mūlakaṃ tathā &
śākam āraṇyakaṃ cāpi % dadyāt puṣpāṇy amūni ca // BrP_220.161 //
jāticampakalodhrāś ca $ mallikābāṇabarbarī &
vṛntāśokāṭarūṣaṃ ca % tulasī tilakaṃ tathā // BrP_220.162 //
pāvantīṃ śatapattrāṃ ca $ gandhaśephālikām api &
kubjakaṃ tagaraṃ caiva % mṛgam āraṇyaketakīm // BrP_220.163 //
yūthikām atimuktaṃ ca $ śrāddhayogyāni bho dvijāḥ &
kamalaṃ kumudaṃ padmaṃ % puṇḍarīkaṃ ca yatnataḥ // BrP_220.164 //
indīvaraṃ kokanadaṃ $ kahlāraṃ ca niyojayet &
kuṣṭhaṃ māṃsī vālakaṃ ca % kukkuṭī jātipattrakam // BrP_220.165 //
nalikośīramustaṃ ca $ granthiparṇī ca sundarī &
punar apy evamādīni % gandhayogyāni cakṣate // BrP_220.166 //
gugguluṃ candanaṃ caiva $ śrīvāsam aguruṃ tathā &
dhūpāni pitṛyogyāni % ṛṣiguggulam eva ca // BrP_220.167 //
rājamāṣāṃś ca caṇakān $ masūrān koradūṣakān &
vipruṣān markaṭāṃś caiva % kodravāṃś caiva varjayet // BrP_220.168 //
māhiṣaṃ cāmaraṃ mārgam $ āvikaikaśaphodbhavam &
straiṇam auṣṭram āvikaṃ ca % dadhi kṣīraṃ ghṛtaṃ tyajet // BrP_220.169 //
tālaṃ varuṇakākolau $ bahupattrārjunīphalam &
jambīraṃ raktabilvaṃ ca % śālasyāpi phalaṃ tyajet // BrP_220.170 //
matsyasūkarakūrmāś ca $ gāvo varjyā viśeṣataḥ &
pūtikaṃ mṛganābhiṃ ca % rocanāṃ padmacandanam // BrP_220.171 //
kāleyakaṃ tūgragandhaṃ $ turuṣkaṃ cāpi varjayet &
pālaṅkaṃ ca kumārīṃ ca % kirātaṃ piṇḍamūlakam // BrP_220.172 //
gṛñjanaṃ cukrikāṃ cukraṃ $ varumāṃ canapattrikām &
jīvaṃ ca śatapuṣpāṃ ca % nālikāṃ gandhaśūkaram // BrP_220.173 //
halabhṛtyaṃ sarṣapaṃ ca $ palāṇḍuṃ laśunaṃ tyajet &
mānakandaṃ viṣakandaṃ % vajrakandaṃ gadāsthikam // BrP_220.174 //
puruṣālvaṃ sapiṇḍāluṃ $ śrāddhakarmaṇi varjayet &
alābuṃ tiktaparṇāṃ ca % kūṣmāṇḍaṃ kaṭukatrayam // BrP_220.175 //
vārtākaṃ śivajātaṃ ca $ lomaśāni vaṭāni ca &
kālīyaṃ raktavāṇāṃ ca % balākā lakucaṃ tathā // BrP_220.176 //
śrāddhakarmaṇi varjyāni $ vibhītakaphalaṃ tathā &
āranālaṃ ca śuktaṃ ca % śīrṇaṃ paryuṣitaṃ tathā // BrP_220.177 //
nogragandhaṃ ca dātavyaṃ $ kovidārakaśigrukau &
atyamlaṃ picchilaṃ sūkṣmaṃ % yātayāmaṃ ca sattamāḥ // BrP_220.178 //
na ca deyaṃ gatarasaṃ $ madyagandhaṃ ca yad bhavet &
hiṅgūgragandhaṃ phaṇiśaṃ % bhūnimbaṃ nimbarājike // BrP_220.179 //
kustumburuṃ kaliṅgotthaṃ $ varjayed amlavetasam &
dāḍimaṃ māgadhīṃ caiva % nāgarārdrakatittiḍīḥ // BrP_220.180 //
āmrātakaṃ jīvakaṃ ca $ tumburuṃ ca niyojayet &
pāyasaṃ śālmalīmudgān % modakādīṃś ca bhaktitaḥ // BrP_220.181 //
pānakaṃ ca rasālaṃ ca $ gokṣīraṃ ca nivedayet &
yāni cābhyavahāryāṇi % svādusnigdhāni bho dvijāḥ // BrP_220.182 //
īṣadamlakaṭūny eva $ deyāni śrāddhakarmaṇi &
atyamlaṃ cātilavaṇam % atiriktakaṭūni ca // BrP_220.183 //
āsurāṇīha bhojyāni $ tāny ato dūratas tyajet &
mṛṣṭasnigdhāni yāni syur % īṣatkaṭvamlakāni ca // BrP_220.184 //
svādūni devabhojyāni $ tāni śrāddhe niyojayet &
chāgamāṃsaṃ vārtikaṃ ca % taittiraṃ śaśakāmiṣam // BrP_220.185 //
śivālāvakarājīva- $ māṃsaṃ śrāddhe niyojayet &
vāghrīṇasaṃ raktaśivaṃ % lohaṃ śalkasamanvitam // BrP_220.186 //
siṃhatuṇḍaṃ ca khaḍgaṃ ca $ śrāddhe yojyaṃ tathocyate &
yad apy uktaṃ hi manunā % rohitaṃ pratiyojayet // BrP_220.187 //
yoktavyaṃ havyakavyeṣu $ tathā na viprayojayet &
evam uktaṃ mayā viprā % vārāheṇāvalokitam // BrP_220.188 //
mayā niṣiddhaṃ bhuñjāno $ rauravaṃ narakaṃ vrajet &
etāni ca niṣiddhāni % vārāheṇa tapodhanāḥ // BrP_220.189 //
abhakṣyāṇi dvijātīnāṃ $ na deyāni pitṛṣv api &
rohitaṃ śūkaraṃ kūrmaṃ % godhāhaṃsaṃ ca varjayet // BrP_220.190 //
cakravākaṃ ca madguṃ ca $ śalkahīnāṃś ca matsyakān &
kuraraṃ ca nirasthiṃ ca % vāsahātaṃ ca kukkuṭān // BrP_220.191 //
kalaviṅkamayūrāṃś ca $ bhāradvājāṃś ca śārṅgakān &
nakulolūkamārjārāṃl % lopān anyān sudurgrahān // BrP_220.192 //
ṭiṭṭibhān sārdhajambūkān $ vyāghra-ṛkṣatarakṣukān &
etān anyāṃś ca saṃduṣṭān % yo bhakṣayati durmatiḥ // BrP_220.193 //
sa mahāpāpakārī tu $ rauravaṃ narakaṃ vrajet &
pitṛṣv etāṃs tu yo dadyāt % pāpātmā garhitāmiṣān // BrP_220.194 //
sa svargasthān api pitṝn $ narake pātayiṣyati &
kusumbhaśākaṃ jambīraṃ % sigrukaṃ kovidārakam // BrP_220.195 //
piṇyākaṃ vipruṣaṃ caiva $ masūraṃ gṛñjanaṃ śaṇam &
kodravaṃ kokilākṣaṃ ca % cukraṃ kambukapadmakam // BrP_220.196 //
cakoraśyenamāṃsaṃ ca $ vartulālābutālinīm &
phalaṃ tālatarūṇāṃ ca % bhuktyā narakam ṛcchati // BrP_220.197 //
dattvā pitṛṣu taiḥ sārdhaṃ $ vrajet pūyavahaṃ naraḥ &
tasmāt sarvaprayatnena % nāharet tu vicakṣaṇaḥ // BrP_220.198 //
niṣiddhāni varāheṇa $ svayaṃ pitrartham ādarāt &
varam evātmamāṃsasya % bhakṣaṇaṃ munayaḥ kṛtam // BrP_220.199 //
na tv eva hi niṣiddhānām $ ādānaṃ puṃbhir ādarāt &
ajñānād vā pramādād vā % sakṛd etāni ca dvijāḥ // BrP_220.200 //
bhakṣitāni niṣiddhāni $ prāyaścittaṃ tataś caret &
phalamūladadhikṣīra- % takragomūtrayāvakaiḥ // BrP_220.201 //
bhojyānnabhojyasaṃbhukte $ pratyekaṃ dinasaptakam &
evaṃ niṣiddhācaraṇe % kṛte sakṛd api dvijaiḥ // BrP_220.202 //
śuddhiṃ neyaṃ śarīraṃ tu $ viṣṇubhaktair viśeṣataḥ &
niṣiddhaṃ varjayed dravyaṃ % yathoktaṃ ca dvijottamāḥ // BrP_220.203 //
samāhṛtya tataḥ śrāddhaṃ $ kartavyaṃ nijaśaktitaḥ &
evaṃ vidhānataḥ śrāddhaṃ % kṛtvā svavibhavocitam \
ābrahmastambaparyantaṃ # jagat prīṇāti mānavaḥ // BrP_220.204 //
{munaya ūcuḥ: }
pitā jīvati yasyātha $ mṛtau dvau pitarau pituḥ &
kathaṃ śrāddhaṃ hi kartavyam % etad vistaraśo vada // BrP_220.205 //
{vyāsa uvāca: }
yasmai dadyāt pitā śrāddhaṃ $ tasmai dadyāt sutaḥ svayam &
evaṃ na hīyate dharmo % laukiko vaidikas tathā // BrP_220.206 //
{munaya ūcuḥ: }
mṛtaḥ pitā jīvati ca $ yasya brahman pitāmahaḥ &
sa hi śrāddhaṃ kathaṃ kuryād % etat tvaṃ vaktum arhasi // BrP_220.207 //
{vyāsa uvāca: }
pituḥ piṇḍaṃ pradadyāc ca $ bhojayec ca pitāmaham &
prapitāmahasya piṇḍaṃ vai hy % ayaṃ śāstreṣu nirṇayaḥ // BrP_220.208 //
mṛteṣu piṇḍaṃ dātavyaṃ $ jīvantaṃ cāpi bhojayet &
sapiṇḍīkaraṇaṃ nāsti % na ca pārvaṇam iṣyate // BrP_220.209 //
ācāram ācared yas tu $ pitṛmedhāśritaṃ naraḥ &
āyuṣā dhanaputraiś ca % vardhaty āśu na saṃśayaḥ // BrP_220.210 //
pitṛmedhādhyāyam imaṃ $ śrāddhakāleṣu yaḥ paṭhet &
tad annam asya pitaro % 'śnanti ca triyugaṃ dvijāḥ // BrP_220.211 //
evaṃ mayoktaḥ pitṛmedhakalpaḥ BrP_220.212a
pāpāpahaḥ puṇyavivardhanaś ca BrP_220.212b
śrotavya eṣa prayatair naraiś ca BrP_220.212c
śrāddheṣu caivāpy anukīrtayeta BrP_220.212d
{vyāsa uvāca: }
evaṃ samyag gṛhasthena $ devatāḥ pitaras tathā &
saṃpūjyā havyakavyābhyām % annenātithibāndhavāḥ // BrP_221.1 //
bhūtāni bhṛtyāḥ sakalāḥ $ paśupakṣipipīlikāḥ &
bhikṣavo yācamānāś ca % ye cānye pānthakā gṛhe // BrP_221.2 //
sadācāraratā viprāḥ $ sādhunā gṛhamedhinā &
pāpaṃ bhuṅkte samullaṅghya % nityanaimittikīḥ kriyāḥ // BrP_221.3 //
{munaya ūcuḥ: }
kathitaṃ bhavatā vipra $ nityanaimittikaṃ ca yat &
nityaṃ naimittikaṃ kāmyaṃ % trividhaṃ karma pauruṣam // BrP_221.4 //
sadācāraṃ mune śrotum $ icchāmo vadatas tava &
yaṃ kurvan sukham āpnoti % paratreha ca mānavaḥ // BrP_221.5 //
{vyāsa uvāca: }
gṛhasthena sadā kāryam $ ācāraparirakṣaṇam &
na hy ācāravihīnasya % bhadram atra paratra vā // BrP_221.6 //
yajñadānatapāṃsīha $ puruṣasya na bhūtaye &
bhavanti yaḥ sadācāraṃ % samullaṅghya pravartate // BrP_221.7 //
durācāro hi puruṣo $ nehāyur vindate mahat &
kāryo dharmaḥ sadācāra % ācārasyaiva lakṣaṇam // BrP_221.8 //
tasya svarūpaṃ vakṣyāmi $ sadācārasya bho dvijāḥ &
ātmanaikamanā bhūtvā % tathaiva paripālayet // BrP_221.9 //
trivargasādhane yatnaḥ $ kartavyo gṛhamedhinā &
tatsaṃsiddhau gṛhasthasya % siddhir atra paratra ca // BrP_221.10 //
pādenāpy asya pāratryaṃ $ kuryāc chreyaḥ svam ātmavān &
ardhena cātmabharaṇaṃ % nityanaimittikāni ca // BrP_221.11 //
pādenaiva tathāpy asya $ mūlabhūtaṃ vivardhayet &
evam ācarato viprā % arthaḥ sāphalyam ṛcchati // BrP_221.12 //
tadvat pāpaniṣedhārthaṃ $ dharmaḥ kāryo vipaścitā &
paratrārthas tathaivānyaḥ % kāryo 'traiva phalapradaḥ // BrP_221.13 //
pratyavāyabhayāt kāmas $ tathānyaś cāvirodhavān &
dvidhā kāmo 'pi racitas % trivargāyāvirodhakṛt // BrP_221.14 //
parasparānubandhāṃś ca $ sarvān etān vicintayet &
viparītānubandhāṃś ca % budhyadhvaṃ tān dvijottamāḥ // BrP_221.15 //
dharmo dharmānubandhārtho $ dharmo nātmārthapīḍakaḥ &
ubhābhyāṃ ca dvidhā kāmaṃ % tena tau ca dvidhā punaḥ // BrP_221.16 //
brāhme muhūrte budhyeta $ dharmārthāv anucintayet &
samutthāya tathācamya % prasnāto niyataḥ śuciḥ // BrP_221.17 //
pūrvāṃ saṃdhyāṃ sanakṣatrāṃ $ paścimāṃ sadivākarām &
upāsīta yathānyāyaṃ % naināṃ jahyād anāpadi // BrP_221.18 //
asatpralāpam anṛtaṃ $ vākpāruṣyaṃ ca varjayet &
asacchāstram asadvādam % asatsevāṃ ca vai dvijāḥ // BrP_221.19 //
sāyaṃprātas tathā homaṃ $ kurvīta niyatātmavān &
nodayāstamane caivam % udīkṣeta vivasvataḥ // BrP_221.20 //
keśaprasādhanādarśa- $ dantadhāvanam añjanam &
pūrvāhṇa eva kāryāṇi % devatānāṃ ca tarpaṇam // BrP_221.21 //
grāmāvasathatīrthānāṃ $ kṣetrāṇāṃ caiva vartmani &
na viṇmūtram anuṣṭheyaṃ % na ca kṛṣṭe na govraje // BrP_221.22 //
nagnāṃ parastriyaṃ nekṣen $ na paśyed ātmanaḥ śakṛt &
udakyādarśanasparśam % evaṃ saṃbhāṣaṇaṃ tathā // BrP_221.23 //
nāpsu mūtraṃ purīṣaṃ vā $ maithunaṃ vā samācaret &
nādhitiṣṭhec chakṛnmūtre % keśabhasmasapālikāḥ // BrP_221.24 //
tuṣāṅgāraviśīrṇāni $ rajjuvastrādikāni ca &
nādhitiṣṭhet tathā prājñaḥ % pathi vastrāṇi vā bhuvi // BrP_221.25 //
pitṛdevamanuṣyāṇāṃ $ bhūtānāṃ ca tathārcanam &
kṛtvā vibhavataḥ paścād % gṛhastho bhoktum arhati // BrP_221.26 //
prāṅmukhodaṅmukho vāpi $ svācānto vāgyataḥ śuciḥ &
bhuñjīta cānnaṃ taccitto % hy antarjānuḥ sadā naraḥ // BrP_221.27 //
upaghātam ṛte doṣān $ nānnasyodīrayed budhaḥ &
pratyakṣalavaṇaṃ varjyam % annam ucchiṣṭam eva ca // BrP_221.28 //
na gacchan na ca tiṣṭhan vai $ viṇmūtrotsargam ātmavān &
kurvīta caivam ucchiṣṭaṃ % na kiṃcid api bhakṣayet // BrP_221.29 //
ucchiṣṭo nālapet kiṃcit $ svādhyāyaṃ ca vivarjayet &
na paśyec ca raviṃ cenduṃ % nakṣatrāṇi ca kāmataḥ // BrP_221.30 //
bhinnāsanaṃ ca śayyāṃ ca $ bhājanaṃ ca vivarjayet &
gurūṇām āsanaṃ deyam % abhyutthānādisatkṛtam // BrP_221.31 //
anukūlaṃ tathālāpam $ abhikurvīta buddhimān &
tatrānugamanaṃ kuryāt % pratikūlaṃ na saṃcaret // BrP_221.32 //
naikavastraś ca bhuñjīta $ na kuryād devatārcanam &
nāvāhayed dvijān agnau % homaṃ kurvīta buddhimān // BrP_221.33 //
na snāyīta naro nagno $ na śayīta kadācana &
na pāṇibhyām ubhābhyāṃ tu % kaṇḍūyeta śiras tathā // BrP_221.34 //
na cābhīkṣṇaṃ śiraḥsnānaṃ $ kāryaṃ niṣkāraṇaṃ budhaiḥ &
śiraḥsnātaś ca tailena % nāṅgaṃ kiṃcid upaspṛśet // BrP_221.35 //
anadhyāyeṣu sarveṣu $ svādhyāyaṃ ca vivarjayet &
brāhmaṇānalagosūryān % nāvamanyet kadācana // BrP_221.36 //
udaṅmukho divā rātrāv $ utsargaṃ dakṣiṇāmukhaḥ &
ābādhāsu yathākāmaṃ % kuryān mūtrapurīṣayoḥ // BrP_221.37 //
duṣkṛtaṃ na guror brūyāt $ kruddhaṃ cainaṃ prasādayet &
parivādaṃ na śṛṇuyād % anyeṣām api kurvatām // BrP_221.38 //
panthā deyo brāhmaṇānāṃ $ rājño duḥkhāturasya ca &
vidyādhikasya garbhiṇyā % rogārtasya mahīyataḥ // BrP_221.39 //
mūkāndhabadhirāṇāṃ ca $ mattasyonmattakasya ca &
devālayaṃ caidyataruṃ % tathaiva ca catuṣpatham // BrP_221.40 //
vidyādhikaṃ guruṃ caiva $ budhaḥ kuryāt pradakṣiṇam &
upānadvastramālyādi % dhṛtam anyair na dhārayet // BrP_221.41 //
caturdaśyāṃ tathāṣṭamyāṃ $ pañcadaśyāṃ ca parvasu &
tailābhyaṅgaṃ tathā bhogaṃ % yoṣitaś ca vivarjayet // BrP_221.42 //
notkṣiptabāhujaṅghaś ca $ prājñas tiṣṭhet kadācana &
na cāpi vikṣipet pādau % pādaṃ pādena nākramet // BrP_221.43 //
puṃścalyāḥ kṛtakāryasya $ bālasya patitasya ca &
marmābhighātam ākrośaṃ % paiśunyaṃ ca vivarjayet // BrP_221.44 //
dambhābhimānaṃ taikṣṇyaṃ ca $ na kurvīta vicakṣaṇaḥ &
mūrkhonmattavyasanino % virūpān api vā tathā // BrP_221.45 //
nyūnāṅgāṃś cādhanāṃś caiva $ nopahāsena dūṣayet &
parasya daṇḍaṃ nodyacchec % chikṣārthaṃ śiṣyaputrayoḥ // BrP_221.46 //
tadvan nopaviśet prājñaḥ $ pādenākṛṣya cāsanam &
saṃyāvaṃ kṛśaraṃ māṃsaṃ % nātmārtham upasādhayet // BrP_221.47 //
sāyaṃ prātaś ca bhoktavyaṃ $ kṛtvā cātithipūjanam &
prāṅmukhodaṅmukho vāpi % vāgyato dantadhāvanam // BrP_221.48 //
kurvīta satataṃ viprā $ varjayed varjyavīrudham &
nodakśirāḥ svapej jātu % na ca pratyakśirā naraḥ // BrP_221.49 //
śiras tv āgastyām ādhāya $ śayītātha puraṃdarīm &
na tu gandhavatīṣv apsu % śayīta na tathoṣasi // BrP_221.50 //
uparāge paraṃ snānam $ ṛte dinam udāhṛtam &
apamṛjyān na vastrāntair % gātrāṇy ambarapāṇibhiḥ // BrP_221.51 //
na cāvadhūnayet keśān $ vāsasī na ca nirdhunet &
anulepanam ādadyān % nāsnātaḥ karhicid budhaḥ // BrP_221.52 //
na cāpi raktavāsāḥ syāc $ citrāsitadharo 'pi vā &
na ca kuryād viparyāsaṃ % vāsasor nāpi bhūṣayoḥ // BrP_221.53 //
varjyaṃ ca vidaśaṃ vastram $ atyantopahataṃ ca yat &
kīṭakeśāvapannaṃ ca % tathā śvabhir avekṣitam // BrP_221.54 //
avalīḍhaṃ śunā caiva $ sāroddharaṇadūṣitam &
pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ % varjyamāṃsaṃ ca varjayet // BrP_221.55 //
na bhakṣayec ca satataṃ $ pratyakṣaṃ lavaṇaṃ naraḥ &
varjyaṃ ciroṣitaṃ viprāḥ % śuṣkaṃ paryuṣitaṃ ca yat // BrP_221.56 //
piṣṭaśākekṣupayasāṃ $ vikārā dvijasattamāḥ &
tathā māṃsavikārāś ca % naiva varjyāś ciroṣitāḥ // BrP_221.57 //
udayāstamane bhānoḥ $ śayanaṃ ca vivarjayet &
nāsnāto naiva saṃviṣṭo % na caivānyamanā naraḥ // BrP_221.58 //
na caiva śayane norvyām $ upaviṣṭo na śabdakṛt &
preṣyāṇām apradāyātha % na bhuñjīta kadācana // BrP_221.59 //
bhuñjīta puruṣaḥ snātaḥ $ sāyaṃprātar yathāvidhi &
paradārā na gantavyāḥ % puruṣeṇa vipaścitā // BrP_221.60 //
iṣṭāpūrtāyuṣāṃ hantrī $ paradāragatir nṛṇām &
nahīdṛśam anāyuṣyaṃ % loke kiṃcana vidyate // BrP_221.61 //
yādṛśaṃ puruṣasyeha $ paradārābhimarśanam &
devāgnipitṛkāryāṇi % tathā gurvabhivādanam // BrP_221.62 //
kurvīta samyag ācamya $ tadvad annabhujikriyām &
aphenaśabdagandhābhir % adbhir acchābhir ādarāt // BrP_221.63 //
ācāmec caiva tadvac ca $ prāṅmukhodaṅmukho 'pi vā &
antarjalād āvasathād % valmīkān mūṣikāsthalāt // BrP_221.64 //
kṛtaśaucāvaśiṣṭāś ca $ varjayet pañca vai mṛdaḥ &
prakṣālya hastau pādau ca % samabhyukṣya samāhitaḥ // BrP_221.65 //
antarjānus tathācāmet $ triś catur vāpi vai naraḥ &
parimṛjya dvir āvartya % khāni mūrdhānam eva ca // BrP_221.66 //
samyag ācamya toyena $ kriyāṃ kurvīta vai śuciḥ &
kṣute 'valīḍhe vāte ca % tathā niṣṭhīvanādiṣu // BrP_221.67 //
kuryād ācamanaṃ sparśe $ vāspṛṣṭasyārkadarśanam &
kurvītālambhanaṃ cāpi % dakṣiṇaśravaṇasya ca // BrP_221.68 //
yathāvibhavato hy etat $ pūrvābhāve tataḥ param &
na vidyamāne pūrvokta % uttaraprāptir iṣyate // BrP_221.69 //
na kuryād dantasaṃgharṣaṃ $ nātmano dehatāḍanam &
svāpe 'dhvani tathā bhuñjan % svādhyāyaṃ ca vivarjayet // BrP_221.70 //
saṃdhyāyāṃ maithunaṃ cāpi $ tathā prasthānam eva ca &
tathāparāhṇe kurvīta % śraddhayā pitṛtarpaṇam // BrP_221.71 //
śiraḥsnānaṃ ca kurvīta $ daivaṃ pitryam athāpi ca &
prāṅmukhodaṅmukho vāpi % śmaśrukarma ca kārayet // BrP_221.72 //
vyaṅginīṃ varjayet kanyāṃ $ kulajāṃ vāpy arogiṇīm &
udvahet pitṛmātroś ca % saptamīṃ pañcamīṃ tathā // BrP_221.73 //
rakṣed dārāṃs tyajed īrṣyāṃ $ tathāhni svapnamaithune &
paropatāpakaṃ karma % jantupīḍāṃ ca sarvadā // BrP_221.74 //
udakyā sarvavarṇānāṃ $ varjyā rātricatuṣṭayam &
strījanmaparihārārthaṃ % pañcamīṃ cāpi varjayet // BrP_221.75 //
tataḥ ṣaṣṭhyāṃ vrajed rātryāṃ $ jyeṣṭhayugmāsu rātriṣu &
yugmāsu putrā jāyante % striyo 'yugmāsu rātriṣu // BrP_221.76 //
vidharmiṇo vai parvādau $ saṃdhyākāleṣu ṣaṇḍhakāḥ &
kṣurakarmaṇi riktāṃ vai % varjayīta vicakṣaṇaḥ // BrP_221.77 //
bruvatām avinītānāṃ $ na śrotavyaṃ kadācana &
na cotkṛṣṭāsanaṃ deyam % anutkṛṣṭasya cādarāt // BrP_221.78 //
kṣurakarmaṇi cānte ca $ strīsaṃbhoge ca bho dvijāḥ &
snāyīta cailavān prājñaḥ % kaṭabhūmim upetya ca // BrP_221.79 //
devavedadvijātīnāṃ $ sādhusatyamahātmanām &
guroḥ pativratānāṃ ca % brahmayajñatapasvinām // BrP_221.80 //
parivādaṃ na kurvīta $ parihāsaṃ ca bho dvijāḥ &
dhavalāmbarasaṃvītaḥ % sitapuṣpavibhūṣitaḥ // BrP_221.81 //
sadā māṅgalyaveṣaḥ syān $ na vāmāṅgalyavān bhavet &
noddhatonmattamūḍhaiś ca % nāvinītaiś ca paṇḍitaḥ // BrP_221.82 //
gacchen maitrīm aśīlena $ na vayojātidūṣitaiḥ &
na cātivyayaśīlaiś ca % puruṣair naiva vairibhiḥ // BrP_221.83 //
kāryākṣamair ninditair na $ na caiva viṭasaṅgibhiḥ &
nisvair na vādaikaparair % naraiś cānyais tathādhamaiḥ // BrP_221.84 //
suhṛddīkṣitabhūpāla- $ snātakaśvaśuraiḥ saha &
uttiṣṭhed vibhavāc cainān % arcayed gṛham āgatān // BrP_221.85 //
yathāvibhavato viprāḥ $ pratisaṃvatsaroṣitān &
samyag gṛhe 'rcanaṃ kṛtvā % yathāsthānam anukramāt // BrP_221.86 //
saṃpūjayet tathā vahnau $ pradadyāc cāhutīḥ kramāt &
prathamāṃ brahmaṇe dadyāt % prajānāṃ pataye tataḥ // BrP_221.87 //
tṛtīyāṃ caiva gṛhyebhyaḥ $ kaśyapāya tathāparām &
tato 'numataye dadyād % dadyād bahubaliṃ tataḥ // BrP_221.88 //
pūrvaṃ khyātā mayā yā tu $ nityakramavidhau kriyā &
vaiśvadevaṃ tataḥ kuryād % vadata śṛṇuta dvijāḥ // BrP_221.89 //
yathāsthānavibhāgaṃ tu $ devān uddiśya vai pṛthak &
parjanyāpodharitrīṇāṃ % dadyāt tu maṇike trayam // BrP_221.90 //
vāyave ca pratidiśaṃ $ digbhyaḥ prācyādiṣu kramāt &
brahmaṇe cāntarikṣāya % sūryāya ca yathākramāt // BrP_221.91 //
viśvebhyaś caiva devebhyo $ viśvabhūtebhya eva ca &
uṣase bhūtapataye % dadyād vottarataḥ śuciḥ // BrP_221.92 //
svadhā ca nama ity uktvā $ pitṛbhyaś caiva dakṣiṇe &
kṛtvāpasavyaṃ vāyavyāṃ % yakṣmaitat taiti saṃvadan // BrP_221.93 //
annāvaśeṣamiśraṃ vai $ toyaṃ dadyād yathāvidhi &
devānāṃ ca tataḥ kuryād % brāhmaṇānāṃ namaskriyām // BrP_221.94 //
aṅguṣṭhottarato rekhā $ pāṇer yā dakṣiṇasya ca &
etad brāhmam iti khyātaṃ % tīrtham ācamanāya vai // BrP_221.95 //
tarjanyaṅguṣṭhayor antaḥ $ pitryaṃ tīrtham udāhṛtam &
pitṝṇāṃ tena toyāni % dadyān nāndīmukhād ṛte // BrP_221.96 //
aṅgulyagre tathā daivaṃ $ tena divyakriyāvidhiḥ &
tīrthaṃ kaniṣṭhikāmūle % kāyaṃ tatra prajāpateḥ // BrP_221.97 //
evam ebhiḥ sadā tīrthair $ vidhānaṃ pitṛbhiḥ saha &
sadā kāryāṇi kurvīta % nānyatīrthaḥ kadācana // BrP_221.98 //
brāhmeṇācamanaṃ śastaṃ $ paitryaṃ pitryeṇa sarvadā &
devatīrthena devānāṃ % prājāpatyaṃ jitena ca // BrP_221.99 //
nāndīmukhānāṃ kurvīta $ prājñaḥ piṇḍodakakriyām &
prājāpatyena tīrthena % yac ca kiṃcit prajāpateḥ // BrP_221.100 //
yugapaj jalam agniṃ ca $ bibhṛyān na vicakṣaṇaḥ &
gurudevapitṝn viprān % na ca pādau prasārayet // BrP_221.101 //
nācakṣīta dhayantīṃ gāṃ $ jalaṃ nāñjalinā pibet &
śaucakāleṣu sarveṣu % guruṣv alpeṣu vā punaḥ \
na vilambeta medhāvī # na mukhenānalaṃ dhamet // BrP_221.102 //
tatra viprā na vastavyaṃ $ yatra nāsti catuṣṭayam &
ṛṇapradātā vaidyaś ca % śrotriyaḥ sajalā nadī // BrP_221.103 //
jitabhṛtyo nṛpo yatra $ balavān dharmatatparaḥ &
tatra nityaṃ vaset prājñaḥ % kutaḥ kunṛpatau sukham // BrP_221.104 //
paurāḥ susaṃhatā yatra $ satataṃ nyāyavartinaḥ &
śāntāmatsariṇo lokās % tatra vāsaḥ sukhodayaḥ // BrP_221.105 //
yasmin kṛṣīvalā rāṣṭre $ prāyaśo nātimāninaḥ &
yatrauṣadhāny aśeṣāṇi % vaset tatra vicakṣaṇaḥ // BrP_221.106 //
tatra viprā na vastavyaṃ $ yatraitat tritayaṃ sadā &
jigīṣuḥ pūrvavairaś ca % janaś ca satatotsavaḥ // BrP_221.107 //
vasen nityaṃ suśīleṣu $ sahacāriṣu paṇḍitaḥ &
yatrāpradhṛṣyo nṛpatir % yatra sasyapradā mahī // BrP_221.108 //
ity etat kathitaṃ viprā $ mayā vo hitakāmyayā &
ataḥparaṃ pravakṣyāmi % bhakṣyabhojyavidhikriyām // BrP_221.109 //
bhojyam annaṃ paryuṣitaṃ $ snehāktaṃ cirasaṃbhṛtam &
asnehā api godhūma- % yavagorasavikriyāḥ // BrP_221.110 //
śaśakaḥ kacchapo godhā $ śvāvin matsyo 'tha śalyakaḥ &
bhakṣyāś caite tathā varjyau % grāmaśūkarakukkuṭau // BrP_221.111 //
pitṛdevādiśeṣaṃ ca $ śrāddhe brāhmaṇakāmyayā &
prokṣitaṃ cauṣadhārthaṃ ca % khādan māṃsaṃ na duṣyati // BrP_221.112 //
śaṅkhāśmasvarṇarūpyāṇāṃ $ rajjūnām atha vāsasām &
śākamūlaphalānāṃ ca % tathā vidalacarmaṇām // BrP_221.113 //
maṇivastrapravālānāṃ $ tathā muktāphalasya ca &
pātrāṇāṃ camasānāṃ ca % ambunā śaucam iṣyate // BrP_221.114 //
tathāśmakānāṃ toyena $ aśmasaṃgharṣaṇena ca &
sasnehānāṃ ca pātrāṇāṃ % śuddhir uṣṇena vāriṇā // BrP_221.115 //
śūrpāṇām ajinānāṃ ca $ muśalolūkhalasya ca &
saṃhatānāṃ ca vastrāṇāṃ % prokṣaṇāt saṃcayasya ca // BrP_221.116 //
valkalānām aśeṣāṇām $ ambumṛcchaucam iṣyate &
āvikānāṃ samastānāṃ % keśānāṃ caivam iṣyate // BrP_221.117 //
siddhārthakānāṃ kalkena $ tilakalkena vā punaḥ &
śodhanaṃ caiva bhavati % upaghātavatāṃ sadā // BrP_221.118 //
tathā kārpāsikānāṃ ca $ śuddhiḥ syāj jalabhasmanā &
dārudantāsthiśṛṅgāṇāṃ % takṣaṇāc chuddhir iṣyate // BrP_221.119 //
punaḥ pākena bhāṇḍānāṃ $ pārthivānām amedhyatā &
śuddhaṃ bhaikṣyaṃ kāruhastaḥ % paṇyaṃ yoṣinmukhaṃ tathā // BrP_221.120 //
rathyāgamanavijñānaṃ $ dāsavargeṇa saṃskṛtam &
prākpraśastaṃ cirātītam % anekāntaritaṃ laghu // BrP_221.121 //
antaḥ prabhūtaṃ bālaṃ ca $ vṛddhāntaraviceṣṭitam &
karmāntāgāraśālāś ca % stanadvayaṃ śuci striyāḥ // BrP_221.122 //
śucayaś ca tathaivāpaḥ $ sravantyo gandhavarjitāḥ &
bhūmir viśudhyate kālād % dāhamārjanagokulaiḥ // BrP_221.123 //
lepād ullekhanāt sekād $ veśma saṃmārjanādinā &
keśakīṭāvapanne ca % goghrāte makṣikānvite // BrP_221.124 //
mṛdambu bhasma cāpy anne $ prakṣeptavyaṃ viśuddhaye &
audumbarāṇām amlena % vāriṇā trapusīsayoḥ // BrP_221.125 //
bhasmāmbubhiś ca kāṃsyānāṃ $ śuddhiḥ plāvo dravasya ca &
amedhyāktasya mṛttoyair % gandhāpaharaṇena ca // BrP_221.126 //
anyeṣāṃ caiva dravyāṇāṃ $ varṇagandhāṃś ca hārayet &
śuci māṃsaṃ tu cāṇḍāla- % kravyādair vinipātitam // BrP_221.127 //
rathyāgataṃ ca tailādi $ śuci gotṛptidaṃ payaḥ &
rajo 'gnir aśvagochāyā % raśmayaḥ pavano mahī // BrP_221.128 //
vipluṣo makṣikādyāś ca $ duṣṭasaṅgād adoṣiṇaḥ &
ajāśvaṃ mukhato medhyaṃ % na gor vatsasya cānanam // BrP_221.129 //
mātuḥ prasravaṇe medhyaṃ $ śakuniḥ phalapātane &
āsanaṃ śayanaṃ yānaṃ % taṭau nadyās tṛṇāni ca // BrP_221.130 //
somasūryāṃśupavanaiḥ $ śudhyante tāni paṇyavat &
rathyāpasarpaṇe snāne % kṣutpānānāṃ ca karmasu // BrP_221.131 //
ācāmeta yathānyāyaṃ $ vāsasaḥ paridhāpane &
spṛṣṭānām atha saṃsparśair % dvirathyākardamāmbhasi // BrP_221.132 //
pakveṣṭakacitānāṃ ca $ medhyatā vāyusaṃśrayāt &
prabhūtopahatād annād % agram uddhṛtya saṃtyajet // BrP_221.133 //
śeṣasya prokṣaṇaṃ kuryād $ ācamyādbhis tathā mṛdā &
upavāsas trirātraṃ tu % duṣṭabhaktāśino bhavet // BrP_221.134 //
ajñāne jñānapūrve tu $ taddoṣopaśame na tu &
udakyāṃ vāvalagnāṃ ca % sūtikāntyāvasāyinaḥ // BrP_221.135 //
spṛṣṭvā snāyīta śaucārthaṃ $ tathaiva mṛtahāriṇaḥ &
nāraṃ spṛṣṭvāsthi sasnehaṃ % snātvā vipro viśudhyati // BrP_221.136 //
ācamyaiva tu niḥsnehaṃ $ gām ālabhyārkam īkṣya vā &
na laṅghayet tathaivātha % ṣṭhīvanodvartanāni ca // BrP_221.137 //
gṛhād ucchiṣṭaviṇmūtraṃ $ pādāmbhas tat kṣiped bahiḥ &
pañcapiṇḍān anuddhṛtya % na snāyāt paravāriṇi // BrP_221.138 //
snāyīta devakhāteṣu $ gaṅgāhradasaritsu ca &
nodyānādau vikāleṣu % prājñas tiṣṭhet kadācana // BrP_221.139 //
nālapej janavidviṣṭān $ vīrahīnās tathā striyaḥ &
devatāpitṛsacchāstra- % yajvisaṃnyāsinindakaiḥ // BrP_221.140 //
kṛtvā tu sparśanālāpaṃ $ śudhyaty arkāvalokanāt &
avalokya tathodakyāṃ % saṃnyastaṃ patitaṃ śavam // BrP_221.141 //
vidharmisūtikāṣaṇḍha- $ vivastrāntyāvasāyinaḥ &
mṛtaniryātakāṃś caiva % paradāraratāś ca ye // BrP_221.142 //
etad eva hi kartavyaṃ $ prājñaiḥ śodhanam ātmanaḥ &
abhojyabhikṣupākhaṇḍa- % mārjārakharakukkuṭān // BrP_221.143 //
patitāpaviddhacāṇḍāla- $ mṛtāhārāṃś ca dharmavit &
saṃspṛśya śudhyate snānād % udakyāgrāmaśūkarau // BrP_221.144 //
tadvac ca sūtikāśauca- $ dūṣitau puruṣāv api &
yasya cānudinaṃ hānir % gṛhe nityasya karmaṇaḥ // BrP_221.145 //
yaś ca brāhmaṇasaṃtyaktaḥ $ kilbiṣāśī narādhamaḥ &
nityasya karmaṇo hāniṃ % na kurvīta kadācana // BrP_221.146 //
tasya tv akaraṇaṃ vakṣye $ kevalaṃ mṛtajanmasu &
daśāhaṃ brāhmaṇas tiṣṭhed % dānahomavivarjitaḥ // BrP_221.147 //
kṣatriyo dvādaśāhaṃ ca $ vaiśyo māsārdham eva ca &
śūdraś ca māsam āsīta % nijakarmavivarjitaḥ // BrP_221.148 //
tataḥ paraṃ nijaṃ karma $ kuryuḥ sarve yathocitam &
pretāya salilaṃ deyaṃ % bahir gatvā tu gotrakaiḥ // BrP_221.149 //
prathame 'hni caturthe ca $ saptame navame tathā &
tasyāsthisaṃcayaḥ kāryaś % caturthe 'hani gotrakaiḥ // BrP_221.150 //
ūrdhvaṃ saṃcayanāt teṣām $ aṅgasparśo vidhīyate &
gotrakais tu kriyāḥ sarvāḥ % kāryāḥ saṃcayanāt param // BrP_221.151 //
sparśa eva sapiṇḍānāṃ $ mṛtāhani tathobhayoḥ &
anvartham icchayā śastra- % rajjubandhanavahniṣu // BrP_221.152 //
viṣapratāpādimṛte $ prāyānāśakayor api &
bāle deśāntarasthe ca % tathā pravrajite mṛte // BrP_221.153 //
sadyaḥ śaucaṃ manuṣyāṇāṃ $ tryaham uktam aśaucakam &
sapiṇḍānāṃ sapiṇḍas tu % mṛte 'nyasmin mṛto yadi // BrP_221.154 //
pūrvaśaucaṃ samākhyātaṃ $ kāryās tatra dinakriyāḥ &
eṣa eva vidhir dṛṣṭo % janmany api hi sūtake // BrP_221.155 //
sapiṇḍānāṃ sapiṇḍeṣu $ yathāvat sodakeṣu ca &
putre jāte pituḥ snānaṃ % sacailasya vidhīyate // BrP_221.156 //
tatrāpi yadi vānyasminn $ anuyātas tataḥ param &
tatrāpi śuddhir uditā % pūrvajanmavato dinaiḥ // BrP_221.157 //
daśadvādaśamāsārdha- $ māsasaṃkhyair dinair gataiḥ &
svāḥ svāḥ karmakriyāḥ kuryuḥ % sarve varṇā yathāvidhi // BrP_221.158 //
pretam uddiśya kartavyam $ ekoddiṣṭam ataḥ param &
dānāni caiva deyāni % brāhmaṇebhyo manīṣibhiḥ // BrP_221.159 //
yad yad iṣṭatamaṃ loke $ yac cāsya dayitaṃ gṛhe &
tat tad guṇavate deyaṃ % tad evākṣayam icchatā // BrP_221.160 //
pūrṇais tu divasaiḥ spṛṣṭvā $ salilaṃ vāhanāyudhaiḥ &
dattapretodapiṇḍāś ca % sarve varṇāḥ kṛtakriyāḥ // BrP_221.161 //
kuryuḥ samagrāḥ śucinaḥ $ paratreha ca bhūtaye &
adhyetavyā trayī nityaṃ % bhavitavyaṃ vipaścitā // BrP_221.162 //
dharmato dhanam āhāryaṃ $ yaṣṭavyaṃ cāpi yatnataḥ &
yena prakupito nātmā % jugupsām eti bho dvijāḥ // BrP_221.163 //
tat kartavyam aśaṅkena $ yan na gopyaṃ mahājanaiḥ &
evam ācarato viprāḥ % puruṣasya gṛhe sataḥ // BrP_221.164 //
dharmārthakāmaṃ saṃprāpya $ paratreha ca śobhanam &
idaṃ rahasyam āyuṣyaṃ % dhanyaṃ buddhivivardhanam // BrP_221.165 //
sarvapāpaharaṃ puṇyaṃ $ śrīpuṣṭyārogyadaṃ śivam &
yaśaḥkīrtipradaṃ nṝṇāṃ % tejobalavivardhanam // BrP_221.166 //
anuṣṭheyaṃ sadā puṃbhiḥ $ svargasādhanam uttamam &
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ % śūdraiś ca munisattamāḥ // BrP_221.167 //
jñātavyaṃ suprayatnena $ samyak śreyobhikāṅkṣibhiḥ &
jñātvaiva yaḥ sadā kālam % anuṣṭhānaṃ karoti vai // BrP_221.168 //
sarvapāpavinirmuktaḥ $ svargaloke mahīyate &
sārāt sārataraṃ cedam % ākhyātaṃ dvijasattamāḥ // BrP_221.169 //
śrutismṛtyuditaṃ dharmaṃ $ na deyaṃ yasya kasyacit &
na nāstikāya dātavyaṃ % na duṣṭamataye dvijāḥ \
na dāmbhikāya mūrkhāya # na kutarkapralāpine // BrP_221.170 //
{munaya ūcuḥ: }
śrotum icchāmahe brahman $ varṇadharmān viśeṣataḥ &
caturāśramadharmāṃś ca % dvijavarya bravīhi tān // BrP_222.1 //
{vyāsa uvāca: }
brāhmaṇakṣatriyaviśāṃ $ śūdrāṇāṃ ca yathākramam &
śṛṇudhvaṃ saṃyatā bhūtvā % varṇadharmān mayoditān // BrP_222.2 //
dānadayātapodeva- $ yajñasvādhyāyatatparaḥ &
nityodakī bhaved vipraḥ % kuryāc cāgniparigraham // BrP_222.3 //
vṛttyarthaṃ yājayet tv anyān $ dvijān adhyāpayet tathā &
kuryāt pratigrahādānaṃ % yajñārthaṃ jñānato dvijāḥ // BrP_222.4 //
sarvalokahitaṃ kuryān $ nāhitaṃ kasyacid dvijāḥ &
maitrī samastasattveṣu % brāhmaṇasyottamaṃ dhanam // BrP_222.5 //
gavi ratne ca pārakye $ samabuddhir bhaved dvijāḥ &
ṛtāv abhigamaḥ patnyāṃ % śasyate vāsya bho dvijāḥ // BrP_222.6 //
dānāni dadyād icchāto $ dvijebhyaḥ kṣatriyo 'pi hi &
yajec ca vividhair yajñair % adhīyīta ca bho dvijāḥ // BrP_222.7 //
śastrājīvo mahīrakṣā $ pravarā tasya jīvikā &
tasyāpi prathame kalpe % pṛthivīparipālanam // BrP_222.8 //
dharitrīpālanenaiva $ kṛtakṛtyā narādhipāḥ &
bhavanti nṛpate rakṣā % yato yajñādikarmaṇām // BrP_222.9 //
duṣṭānāṃ śāsanād rājā $ śiṣṭānāṃ paripālanāt &
prāpnoty abhimatāṃl lokān % varṇasaṃsthāpako nṛpaḥ // BrP_222.10 //
pāśupālyaṃ vaṇijyāṃ ca $ kṛṣiṃ ca munisattamāḥ &
vaiśyāya jīvikāṃ brahmā % dadau lokapitāmahaḥ // BrP_222.11 //
tasyāpy adhyayanaṃ yajño $ dānaṃ dharmaś ca śasyate &
nityanaimittikādīnām % anuṣṭhānaṃ ca karmaṇām // BrP_222.12 //
dvijātisaṃśrayaṃ karma $ tadarthaṃ tena poṣaṇam &
krayavikrayajair vāpi % dhanaiḥ kārubhavais tu vā // BrP_222.13 //
dānaṃ dadyāc ca śūdro 'pi $ pākayajñair yajeta ca &
pitryādikaṃ ca vai sarvaṃ % śūdraḥ kurvīta tena vai // BrP_222.14 //
bhṛtyādibharaṇārthāya $ sarveṣāṃ ca parigrahāḥ &
ṛtukālābhigamanaṃ % svadāreṣu dvijottamāḥ // BrP_222.15 //
dayā samastabhūteṣu $ titikṣā nābhimānitā &
satyaṃ śaucam anāyāso % maṅgalaṃ priyavāditā // BrP_222.16 //
maitrī caivāspṛhā tadvad $ akārpaṇyaṃ dvijottamāḥ &
anasūyā ca sāmānyā % varṇānāṃ kathitā guṇāḥ // BrP_222.17 //
āśramāṇāṃ ca sarveṣām $ ete sāmānyalakṣaṇāḥ &
guṇās tathopadharmāś ca % viprādīnām ime dvijāḥ // BrP_222.18 //
kṣātraṃ karma dvijasyoktaṃ $ vaiśyakarma tathāpadi &
rājanyasya ca vaiśyoktaṃ % śūdrakarmāṇi caitayoḥ // BrP_222.19 //
sasāmarthye sati tyājyam $ ubhābhyām api ca dvijāḥ &
tad evāpadi kartavyaṃ % na kuryāt karmasaṃkaram // BrP_222.20 //
ity ete kathitā viprā $ varṇadharmā mayādya vai &
dharmam āśramiṇāṃ samyag % bruvato 'pi nibodhata // BrP_222.21 //
bālaḥ kṛtopanayano $ vedāharaṇatatparaḥ &
guror gehe vasan viprā % brahmacārī samāhitaḥ // BrP_222.22 //
śaucācāraratas tatra $ kāryaṃ śuśrūṣaṇaṃ guroḥ &
vratāni caratā grāhyo % vedaś ca kṛtabuddhinā // BrP_222.23 //
ubhe saṃdhye raviṃ viprās $ tathaivāgniṃ samāhitaḥ &
upatiṣṭhet tathā kuryād % guror apy abhivādanam // BrP_222.24 //
sthite tiṣṭhed vrajed yāti $ nīcair āsīta cāsite &
śiṣyo gurau dvijaśreṣṭhāḥ % pratikūlaṃ ca saṃtyajet // BrP_222.25 //
tenaivoktaṃ paṭhed vedaṃ $ nānyacittaḥ purasthitaḥ &
anujñātaṃ ca bhikṣānnam % aśnīyād guruṇā tataḥ // BrP_222.26 //
avagāhed apaḥ pūrvam $ ācāryeṇāvagāhitāḥ &
samijjalādikaṃ cāsya % kalyakalyam upānayet // BrP_222.27 //
gṛhītagrāhyavedaś ca $ tato 'nujñām avāpya vai &
gārhasthyam āvaset prājño % niṣpannaguruniṣkṛtiḥ // BrP_222.28 //
vidhināvāptadāras tu $ dhanaṃ prāpya svakarmaṇā &
gṛhasthakāryam akhilaṃ % kuryād viprāḥ svaśaktitaḥ // BrP_222.29 //
nirvāpeṇa pitṝn arcya $ yajñair devāṃs tathātithīn &
annair munīṃś ca svādhyāyair % apatyena prajāpatim // BrP_222.30 //
balikarmaṇā bhūtāni $ vāksatyenākhilaṃ jagat &
prāpnoti lokān puruṣo % nijakarmasamārjitān // BrP_222.31 //
bhikṣābhujaś ca ye kecit $ parivrāḍ brahmacāriṇaḥ &
te 'py atra pratitiṣṭhanti % gārhasthyaṃ tena vai param // BrP_222.32 //
vedāharaṇakāryeṇa $ tīrthasnānāya ca dvijāḥ &
aṭanti vasudhāṃ viprāḥ % pṛthivīdarśanāya ca // BrP_222.33 //
aniketā hy anāhārā $ ye tu sāyaṃgṛhās tu te &
teṣāṃ gṛhasthaḥ satataṃ % pratiṣṭhā yonir ucyate // BrP_222.34 //
teṣāṃ svāgatadānāni $ vaktavyaṃ madhuraṃ sadā &
gṛhāgatānāṃ dadyāc ca % śayanāsanabhojanam // BrP_222.35 //
atithir yasya bhagnāśo $ gṛhāt pratinivartate &
sa dattvā duṣkṛtaṃ tasmai % puṇyam ādāya gacchati // BrP_222.36 //
avajñānam ahaṃkāro $ dambhaś cāpi gṛhe sataḥ &
parivādopaghātau ca % pāruṣyaṃ ca na śasyate // BrP_222.37 //
yaś ca samyak karoty evaṃ $ gṛhasthaḥ paramaṃ vidhim &
sarvabandhavinirmukto % lokān āpnoti cottamān // BrP_222.38 //
vayaḥpariṇatau viprāḥ $ kṛtakṛtyo gṛhāśramī &
putreṣu bhāryāṃ nikṣipya % vanaṃ gacchet sahaiva vā // BrP_222.39 //
parṇamūlaphalāhāraḥ $ keśaśmaśrujaṭādharaḥ &
bhūmiśāyī bhavet tatra % muniḥ sarvātithir dvijāḥ // BrP_222.40 //
carmakāśakuśaiḥ kuryāt $ paridhānottarīyake &
tadvat triṣavaṇaṃ snānaṃ % śastam asya dvijottamāḥ // BrP_222.41 //
devatābhyarcanaṃ homaḥ $ sarvābhyāgatapūjanam &
bhikṣā balipradānaṃ tu % śastam asya praśasyate // BrP_222.42 //
vanyasnehena gātrāṇām $ abhyaṅgaś cāpi śasyate &
tapasyā tasya viprendrāḥ % śītoṣṇādisahiṣṇutā // BrP_222.43 //
yas tv etā niyataś caryā $ vānaprasthaś caren muniḥ &
sa dahaty agnivad doṣāñ % jayel lokāṃś ca śāśvatān // BrP_222.44 //
caturthaś cāśramo bhikṣoḥ $ procyate yo manīṣibhiḥ &
tasya svarūpaṃ gadato % budhyadhvaṃ mama sattamāḥ // BrP_222.45 //
putradravyakalatreṣu $ tyajet snehaṃ dvijottamāḥ &
caturtham āśramasthānaṃ % gacchen nirdhūtamatsaraḥ // BrP_222.46 //
traivarṇikāṃs tyajet sarvān $ ārambhān dvijasattamāḥ &
mitrādiṣu samo maitraḥ % samasteṣv eva jantuṣu // BrP_222.47 //
jarāyujāṇḍajādīnāṃ $ vāṅmanaḥkarmabhiḥ kvacit &
yuktaḥ kurvīta na drohaṃ % sarvasaṅgāṃś ca varjayet // BrP_222.48 //
ekarātrasthitir grāme $ pañcarātrasthitiḥ pure &
tathā prītir na tiryakṣu % dveṣo vā nāsya jāyate // BrP_222.49 //
prāṇayātrānimittaṃ ca $ vyaṅgāre 'bhuktavajjane &
kāle praśastavarṇānāṃ % bhikṣārthī paryaṭed gṛhān // BrP_222.50 //
alābhe na viṣādī syāl $ lābhe naiva ca harṣayet &
prāṇayātrikamātraḥ syān % mātrāsaṅgād vinirgataḥ // BrP_222.51 //
atipūjitalābhāṃs tu $ jugupsaṃ caiva sarvataḥ &
atipūjitalābhais tu % yatir mukto 'pi badhyate // BrP_222.52 //
kāmaḥ krodhas tathā darpo $ lobhamohādayaś ca ye &
tāṃs tu doṣān parityajya % parivrāṇ nirmamo bhavet // BrP_222.53 //
abhayaṃ sarvasattvebhyo $ dattvā yaś carate mahīm &
tasya dehād vimuktasya % bhayaṃ notpadyate kvacit // BrP_222.54 //
kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ BrP_222.55a
śārīram agniṃ svamukhe juhoti BrP_222.55b
vipras tu bhikṣopagatair havirbhiś BrP_222.55c
citāgninā sa vrajati sma lokān BrP_222.55d
mokṣāśramaṃ yaś carate yathoktaṃ BrP_222.56a
śuciś ca saṃkalpitabuddhiyuktaḥ BrP_222.56b
anindhanaṃ jyotir iva praśāntaṃ BrP_222.56c
sa brahmalokaṃ vrajati dvijātiḥ BrP_222.56d
{munaya ūcuḥ: }
sarvajñas tvaṃ mahābhāga $ sarvabhūtahite rataḥ &
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca % na te 'sty aviditaṃ mune // BrP_223.1 //
karmaṇā kena varṇānām $ adhamā jāyate gatiḥ &
uttamā ca bhavet kena % brūhi teṣāṃ mahāmate // BrP_223.2 //
śūdras tu karmaṇā kena $ brāhmaṇatvaṃ ca gacchati &
śrotum icchāmahe kena % brāhmaṇaḥ śūdratām iyāt // BrP_223.3 //
{vyāsa uvāca: }
himavacchikhare ramye $ nānādhātuvibhūṣite &
nānādrumalatākīrṇe % nānāścaryasamanvite // BrP_223.4 //
tatra sthitaṃ mahādevaṃ $ tripuraghnaṃ trilocanam &
śailarājasutā devī % praṇipatya sureśvaram // BrP_223.5 //
imaṃ praśnaṃ purā viprā $ apṛcchac cārulocanā &
tad ahaṃ saṃpravakṣyāmi % śṛṇudhvaṃ mama sattamāḥ // BrP_223.6 //
{umovāca: }
bhagavan bhaganetraghna $ pūṣṇo dantavināśana &
dakṣakratuhara tryakṣa % saṃśayo me mahān ayam // BrP_223.7 //
cāturvarṇyaṃ bhagavatā $ pūrvaṃ sṛṣṭaṃ svayaṃbhuvā &
kena karmavipākena % vaiśyo gacchati śūdratām // BrP_223.8 //
vaiśyo vā kṣatriyaḥ kena $ dvijo vā kṣatriyo bhavet &
pratilome kathaṃ deva % śakyo dharmo nivartitum // BrP_223.9 //
kena vā karmaṇā vipraḥ $ śūdrayonau prajāyate &
kṣatriyaḥ śūdratām eti % kena vā karmaṇā vibho // BrP_223.10 //
etaṃ me saṃśayaṃ deva $ vada bhūtapate 'nagha &
trayo varṇāḥ prakṛtyeha % kathaṃ brāhmaṇyam āpnuyuḥ // BrP_223.11 //
{śiva uvāca: }
brāhmaṇyaṃ devi duṣprāpaṃ $ nisargād brāhmaṇaḥ śubhe &
kṣatriyo vaiśyaśūdrau vā % nisargād iti me matiḥ // BrP_223.12 //
karmaṇā duṣkṛteneha $ sthānād bhraśyati sa dvijaḥ &
śreṣṭhaṃ varṇam anuprāpya % tasmād ākṣipyate punaḥ // BrP_223.13 //
sthito brāhmaṇadharmeṇa $ brāhmaṇyam upajīvati &
kṣatriyo vātha vaiśyo vā % brahmabhūyaṃ sa gacchati // BrP_223.14 //
yaś ca vipratvam utsṛjya $ kṣatradharmān niṣevate &
brāhmaṇyāt sa paribhraṣṭaḥ % kṣatrayonau prajāyate // BrP_223.15 //
vaiśyakarma ca yo vipro $ lobhamohavyapāśrayaḥ &
brāhmaṇyaṃ durlabhaṃ prāpya % karoty alpamatiḥ sadā // BrP_223.16 //
sa dvijo vaiśyatām eti $ vaiśyo vā śūdratām iyāt &
svadharmāt pracyuto vipras % tataḥ śūdratvam āpnuyāt // BrP_223.17 //
tatrāsau nirayaṃ prāpto $ varṇabhraṣṭo bahiṣkṛtaḥ &
brahmalokāt paribhraṣṭaḥ % śūdrayonau prajāyate // BrP_223.18 //
kṣatriyo vā mahābhāge $ vaiśyo vā dharmacāriṇi &
svāni karmāṇy apākṛtya % śūdrakarma niṣevate // BrP_223.19 //
svasthānāt sa paribhraṣṭo $ varṇasaṃkaratāṃ gataḥ &
brāhmaṇaḥ kṣatriyo vaiśyaḥ % śūdratvaṃ yāti tādṛśaḥ // BrP_223.20 //
yas tu śūdraḥ svadharmeṇa $ jñānavijñānavāñ śuciḥ &
dharmajño dharmanirataḥ % sa dharmaphalam aśnute // BrP_223.21 //
idaṃ caivāparaṃ devi $ brahmaṇā samudāhṛtam &
adhyātmaṃ naiṣṭhikī siddhir % dharmakāmair niṣevyate // BrP_223.22 //
ugrānnaṃ garhitaṃ devi $ gaṇānnaṃ śrāddhasūtakam &
ghuṣṭānnaṃ naiva bhoktavyaṃ % śūdrānnaṃ naiva vā kvacit // BrP_223.23 //
śūdrānnaṃ garhitaṃ devi $ sadā devair mahātmabhiḥ &
pitāmahamukhotsṛṣṭaṃ % pramāṇam iti me matiḥ // BrP_223.24 //
śūdrānnenāvaśeṣeṇa $ jaṭhare mriyate dvijaḥ &
āhitāgnis tathā yajvā % sa śūdragatibhāg bhavet // BrP_223.25 //
tena śūdrānnaśeṣeṇa $ brahmasthānād apākṛtaḥ &
brāhmaṇaḥ śūdratām eti % nāsti tatra vicāraṇā // BrP_223.26 //
yasyānnenāvaśeṣeṇa $ jaṭhare mriyate dvijaḥ &
tāṃ tāṃ yoniṃ vrajed vipro % yasyānnam upajīvati // BrP_223.27 //
brāhmaṇatvaṃ sukhaṃ prāpya $ durlabhaṃ yo 'vamanyate &
abhojyānnāni vāśnāti % sa dvijatvāt pateta vai // BrP_223.28 //
surāpo brahmahā steyī $ cauro bhagnavrato 'śuciḥ &
svādhyāyavarjitaḥ pāpo % lubdho naikṛtikaḥ śaṭhaḥ // BrP_223.29 //
avratī vṛṣalībhartā $ kuṇḍāśī somavikrayī &
vihīnasevī vipro hi % patate brahmayonitaḥ // BrP_223.30 //
gurutalpī gurudveṣī $ gurukutsāratiś ca yaḥ &
brahmadviḍ vāpi patati % brāhmaṇo brahmayonitaḥ // BrP_223.31 //
ebhis tu karmabhir devi $ śubhair ācaritais tathā &
śūdro brāhmaṇatāṃ gacched % vaiśyaḥ kṣatriyatāṃ vrajet // BrP_223.32 //
śūdraḥ karmāṇi sarvāṇi $ yathānyāyaṃ yathāvidhi &
sarvātithyam upātiṣṭhañ % śeṣānnakṛtabhojanaḥ // BrP_223.33 //
śuśrūṣāṃ paricaryāṃ yo $ jyeṣṭhavarṇe prayatnataḥ &
kuryād avimanāḥ śreṣṭhaḥ % satataṃ satpathe sthitaḥ // BrP_223.34 //
devadvijātisatkartā $ sarvātithyakṛtavrataḥ &
ṛtukālābhigāmī ca % niyato niyatāśanaḥ // BrP_223.35 //
dakṣaḥ śiṣṭajanānveṣī $ śeṣānnakṛtabhojanaḥ &
vṛthā māṃsaṃ na bhuñjīta % śūdro vaiśyatvam ṛcchati // BrP_223.36 //
ṛtavāg anahaṃvādī $ nirdvaṃdvaḥ sāmakovidaḥ &
yajate nityayajñaiś ca % svādhyāyaparamaḥ śuciḥ // BrP_223.37 //
dānto brāhmaṇasatkartā $ sarvavarṇānasūyakaḥ &
gṛhasthavratam ātiṣṭhan % dvikālakṛtabhojanaḥ // BrP_223.38 //
śeṣāśī vijitāhāro $ niṣkāmo nirahaṃvadaḥ &
agnihotram upāsīno % juhvānaś ca yathāvidhi // BrP_223.39 //
sarvātithyam upātiṣṭhañ $ śeṣānnakṛtabhojanaḥ &
tretāgnimātravihitaṃ % vaiśyo bhavati ca dvijaḥ // BrP_223.40 //
sa vaiśyaḥ kṣatriyakule $ śucir mahati jāyate &
sa vaiśyaḥ kṣatriyo jāto % janmaprabhṛti saṃskṛtaḥ // BrP_223.41 //
upanīto vrataparo $ dvijo bhavati saṃskṛtaḥ &
dadāti yajate yajñaiḥ % samṛddhair āptadakṣiṇaiḥ // BrP_223.42 //
adhītya svargam anvicchaṃs $ tretāgniśaraṇaḥ sadā &
ārdrahastaprado nityaṃ % prajā dharmeṇa pālayan // BrP_223.43 //
satyaḥ satyāni kurute $ nityaṃ yaḥ śuddhidarśanaḥ &
dharmadaṇḍena nirdagdho % dharmakāmārthasādhakaḥ // BrP_223.44 //
yantritaḥ kāryakaraṇaiḥ $ ṣaḍbhāgakṛtalakṣaṇaḥ &
grāmyadharmān na seveta % svacchandenārthakovidaḥ // BrP_223.45 //
ṛtukāle tu dharmātmā $ patnīm upāśrayet sadā &
sadopavāsī niyataḥ % svādhyāyanirataḥ śuciḥ // BrP_223.46 //
vahiskāntarite nityaṃ $ śayāno 'sti sadā gṛhe &
sarvātithyaṃ trivargasya % kurvāṇaḥ sumanāḥ sadā // BrP_223.47 //
śūdrāṇāṃ cānnakāmānāṃ $ nityaṃ siddham iti bruvan &
svārthād vā yadi vā kāmān % na kiṃcid upalakṣayet // BrP_223.48 //
pitṛdevātithikṛte $ sādhanaṃ kurute ca yat &
svaveśmani yathānyāyam % upāste bhaikṣyam eva ca // BrP_223.49 //
dvikālam agnihotraṃ ca $ juhvāno vai yathāvidhi &
gobrāhmaṇahitārthāya % raṇe cābhimukho hataḥ // BrP_223.50 //
tretāgnimantrapūtena $ samāviśya dvijo bhavet &
jñānavijñānasaṃpannaḥ % saṃskṛto vedapāragaḥ // BrP_223.51 //
vaiśyo bhavati dharmātmā $ kṣatriyaḥ svena karmaṇā &
etaiḥ karmaphalair devi % nyūnajātikulodbhavaḥ // BrP_223.52 //
śūdro 'py āgamasaṃpanno $ dvijo bhavati saṃskṛtaḥ &
brāhmaṇo vāpy asadvṛttaḥ % sarvasaṃkarabhojanaḥ // BrP_223.53 //
sa brāhmaṇyaṃ samutsṛjya $ śūdro bhavati tādṛśaḥ &
karmabhiḥ śucibhir devī % śuddhātmā vijitendriyaḥ // BrP_223.54 //
śūdro 'pi dvijavat sevya $ iti brahmābravīt svayam &
svabhāvakarmaṇā caiva % yatra śūdro 'dhitiṣṭhati // BrP_223.55 //
viśuddhaḥ sa dvijātibhyo $ vijñeya iti me matiḥ &
na yonir nāpi saṃskāro % na śrutir na ca saṃtatiḥ // BrP_223.56 //
kāraṇāni dvijatvasya $ vṛttam eva tu kāraṇam &
sarvo 'yaṃ brāhmaṇo loke % vṛttena tu vidhīyate // BrP_223.57 //
vṛtte sthitaś ca śūdro 'pi $ brāhmaṇatvaṃ ca gacchati &
brahmasvabhāvaḥ suśroṇi % samaḥ sarvatra me mataḥ // BrP_223.58 //
nirguṇaṃ nirmalaṃ brahma $ yatra tiṣṭhati sa dvijaḥ &
ete ye vimalā devi % sthānabhāvanidarśakāḥ // BrP_223.59 //
svayaṃ ca varadenoktā $ brahmaṇā sṛjatā prajāḥ &
brahmaṇo hi mahat kṣetraṃ % loke carati pādavat // BrP_223.60 //
yat tatra bījaṃ patati $ sā kṛṣiḥ pretya bhāvinī &
saṃtuṣṭena sadā bhāvyaṃ % satpathālambinā sadā // BrP_223.61 //
brāhmaṃ hi mārgam ākramya $ vartitavyaṃ bubhūṣatā &
saṃhitādhyāyinā bhāvyaṃ % gṛhe vai gṛhamedhinā // BrP_223.62 //
nityaṃ svādhyāyayuktena $ na cādhyayanajīvinā &
evaṃbhūto hi yo vipraḥ % satataṃ satpathe sthitaḥ // BrP_223.63 //
āhitāgnir adhīyāno $ brahmabhūyāya kalpate &
brāhmaṇyaṃ devi saṃprāpya % rakṣitavyaṃ yatātmanā // BrP_223.64 //
yonipratigrahādānaiḥ $ karmabhiś ca śucismite &
etat te guhyam ākhyātaṃ % yathā śūdro bhaved dvijaḥ \
brāhmaṇo vā cyuto dharmād # yathā śūdratvam āpnuyāt // BrP_223.65 //
{umovāca: }
bhagavan sarvabhūteśa $ surāsuranamaskṛta &
dharmādharme nṛṇāṃ deva % brūhi me saṃśayaṃ vibho // BrP_224.1 //
karmaṇā manasā vācā $ trividhair dehinaḥ sadā &
badhyante bandhanaiḥ kair vā % mucyante vā kathaṃ vada // BrP_224.2 //
kena śīlena vai deva $ karmaṇā kīdṛśena vā &
samācārair guṇaiḥ kair vā % svargaṃ yāntīha mānavāḥ // BrP_224.3 //
{śiva uvāca: }
devi dharmārthatattvajñe $ dharmanitye ume sadā &
sarvaprāṇihitaḥ praśnaḥ % śrūyatāṃ buddhivardhanaḥ // BrP_224.4 //
satyadharmaratāḥ śāntāḥ $ sarvaliṅgavivarjitāḥ &
nādharmeṇa na dharmeṇa % badhyante chinnasaṃśayāḥ // BrP_224.5 //
pralayotpattitattvajñāḥ $ sarvajñāḥ sarvadarśinaḥ &
vītarāgā vimucyante % puruṣāḥ karmabandhanaiḥ // BrP_224.6 //
karmaṇā manasā vācā $ ye na hiṃsanti kiṃcana &
ye na majjanti kasmiṃścit % te na badhnanti karmabhiḥ // BrP_224.7 //
prāṇātipātād viratāḥ $ śīlavanto dayānvitāḥ &
tulyadveṣyapriyā dāntā % mucyante karmabandhanaiḥ // BrP_224.8 //
sarvabhūtadayāvanto $ viśvāsyāḥ sarvajantuṣu &
tyaktahiṃsrasamācārās % te narāḥ svargagāminaḥ // BrP_224.9 //
parasvanirmamā nityaṃ $ paradāravivarjikāḥ &
dharmalabdhārthabhoktāras % te narāḥ svargagāminaḥ // BrP_224.10 //
mātṛvat svasṛvac caiva $ nityaṃ duhitṛvac ca ye &
paradāreṣu vartante % te narāḥ svargagāminaḥ // BrP_224.11 //
svadāraniratā ye ca $ ṛtukālābhigāminaḥ &
agrāmyasukhabhogāś ca % te narāḥ svargagāminaḥ // BrP_224.12 //
stainyān nivṛttāḥ satataṃ $ saṃtuṣṭāḥ svadhanena ca &
svabhāgyāny upajīvanti % te narāḥ svargagāminaḥ // BrP_224.13 //
paradāreṣu ye nityaṃ $ cāritrāvṛtalocanāḥ &
jitendriyāḥ śīlaparās % te narāḥ svargagāminaḥ // BrP_224.14 //
eṣa daivakṛto mārgaḥ $ sevitavyaḥ sadā naraiḥ &
akaṣāyakṛtaś caiva % mārgaḥ sevyaḥ sadā budhaiḥ // BrP_224.15 //
avṛthāpakṛtaś caiva $ mārgaḥ sevyaḥ sadā budhaiḥ &
dānakarmatapoyuktaḥ % śīlaśaucadayātmakaḥ \
svargamārgam abhīpsadbhir # na sevyas tv ata uttaraḥ // BrP_224.16 //
{umovāca: }
vācā tu badhyate yena $ mucyate hy athavā punaḥ &
tāni karmāṇi me deva % vada bhūtapate 'nagha // BrP_224.17 //
{śiva uvāca: }
ātmahetoḥ parārthe vā $ adharmāśritam eva ca &
ye mṛṣā na vadantīha % te narāḥ svargagāminaḥ // BrP_224.18 //
vṛttyarthaṃ dharmahetor vā $ kāmakārāt tathaiva ca &
anṛtaṃ ye na bhāṣante % te narāḥ svargagāminaḥ // BrP_224.19 //
ślakṣṇāṃ vāṇīṃ svacchavarṇāṃ $ madhurāṃ pāpavarjitām &
svagatenābhibhāṣante % te narāḥ svargagāminaḥ // BrP_224.20 //
paruṣaṃ ye na bhāṣante $ kaṭukaṃ niṣṭhuraṃ tathā &
na paiśunyaratāḥ santas % te narāḥ svargagāminaḥ // BrP_224.21 //
piśunaṃ na prabhāṣante $ mitrabhedakaraṃ tathā &
parapīḍākaraṃ caiva % te narāḥ svargagāminaḥ // BrP_224.22 //
ye varjayanti paruṣaṃ $ paradrohaṃ ca mānavāḥ &
sarvabhūtasamā dāntās % te narāḥ svargagāminaḥ // BrP_224.23 //
śaṭhapralāpād viratā $ viruddhaparivarjakāḥ &
saumyapralāpino nityaṃ % te narāḥ svargagāminaḥ // BrP_224.24 //
na kopād vyāharante ye $ vācaṃ hṛdayadāriṇīm &
śāntiṃ vindanti ye kruddhās % te narāḥ svargagāminaḥ // BrP_224.25 //
eṣa vāṇīkṛto devi $ dharmaḥ sevyaḥ sadā naraiḥ &
śubhasatyaguṇair nityaṃ % varjanīyā mṛṣā budhaiḥ // BrP_224.26 //
{umovāca: }
manasā badhyate yena $ karmaṇā puruṣaḥ sadā &
tan me brūhi mahābhāga % devadeva pinākadhṛk // BrP_224.27 //
{maheśvara uvāca: }
mānaseneha dharmeṇa $ saṃyuktāḥ puruṣāḥ sadā &
svargaṃ gacchanti kalyāṇi % tan me kīrtayataḥ śṛṇu // BrP_224.28 //
duṣpraṇītena manasā $ duṣpraṇītāntarākṛtiḥ &
naro badhyeta yeneha % śṛṇu vā taṃ śubhānane // BrP_224.29 //
araṇye vijane nyastaṃ $ parasvaṃ dṛśyate yadā &
manasāpi na gṛhṇanti % te narāḥ svargagāminaḥ // BrP_224.30 //
tathaiva paradārān ye $ kāmavṛttā rahogatāḥ &
manasāpi na hiṃsanti % te narāḥ svargagāminaḥ // BrP_224.31 //
śatruṃ mitraṃ ca ye nityaṃ $ tulyena manasā narāḥ &
bhajanti maitryaṃ saṃgamya % te narāḥ svargagāminaḥ // BrP_224.32 //
śrutavanto dayāvantaḥ $ śucayaḥ satyasaṃgarāḥ &
svair arthaiḥ parisaṃtuṣṭās % te narāḥ svargagāminaḥ // BrP_224.33 //
avairā ye tv anāyāsā $ maitracittaratāḥ sadā &
sarvabhūtadayāvantas % te narāḥ svargagāminaḥ // BrP_224.34 //
jñātavantaḥ kriyāvantaḥ $ kṣamāvantaḥ suhṛtpriyāḥ &
dharmādharmavido nityaṃ % te narāḥ svargagāminaḥ // BrP_224.35 //
śubhānām aśubhānāṃ ca $ karmaṇāṃ phalasaṃcaye &
nirākāṅkṣāś ca ye devi % te narāḥ svargagāminaḥ // BrP_224.36 //
pāpopetān varjayanti $ devadvijaparāḥ sadā &
samutthānam anuprāptās % te narāḥ svargagāminaḥ // BrP_224.37 //
śubhaiḥ karmaphalair devi $ mayaite parikīrtitāḥ &
svargamārgaparā bhūyaḥ % kiṃ tvaṃ śrotum ihecchasi // BrP_224.38 //
{umovāca: }
mahān me saṃśayaḥ kaścin $ martyān prati maheśvara &
tasmāt tvaṃ nipuṇenādya % mama vyākhyātum arhasi // BrP_224.39 //
kenāyur labhate dīrghaṃ $ karmaṇā puruṣaḥ prabho &
tapasā vāpi deveśa % kenāyur labhate mahat // BrP_224.40 //
kṣīṇāyuḥ kena bhavati $ karmaṇā bhuvi mānavaḥ &
vipākaṃ karmaṇāṃ deva % vaktum arhasy anindita // BrP_224.41 //
apare ca mahābhāgyā $ mandabhāgyās tathā pare &
akulīnāḥ kulīnāś ca % saṃbhavanti tathā pare // BrP_224.42 //
durdarśāḥ kecid ābhānti $ narāḥ kāṣṭhamayā iva &
priyadarśās tathā cānye % darśanād eva mānavāḥ // BrP_224.43 //
duṣprajñāḥ kecid ābhānti $ kecid ābhānti paṇḍitāḥ &
mahāprajñās tathā cānye % jñānavijñānabhāvinaḥ // BrP_224.44 //
alpavācās tathā kecin $ mahāvācās tathā pare &
dṛśyante puruṣā deva % tato vyākhyātum arhasi // BrP_224.45 //
{śiva uvāca: }
hanta te 'haṃ pravakṣyāmi $ devi karmaphalodayam &
martyaloke naraḥ sarvo % yena svaṃ phalam aśnute // BrP_224.46 //
prāṇātipātī yogīndro $ daṇḍahasto naraḥ sadā &
nityam udyataśastraś ca % hanti bhūtagaṇān naraḥ // BrP_224.47 //
nirdayaḥ sarvabhūtebhyo $ nityam udvegakārakaḥ &
api kīṭapataṃgānām % aśaraṇyaḥ sunirghṛṇaḥ // BrP_224.48 //
evaṃbhūto naro devi $ nirayaṃ pratipadyate &
viparītas tu dharmātmā % svarūpeṇābhijāyate // BrP_224.49 //
nirayaṃ yāti hiṃsātmā $ yāti svargam ahiṃsakaḥ &
yātanāṃ niraye raudrāṃ % sakṛcchrāṃ labhate naraḥ // BrP_224.50 //
yaḥ kaścin nirayāt tasmāt $ samuttarati karhicit &
mānuṣyaṃ labhate vāpi % hīnāyus tatra jāyate // BrP_224.51 //
pāpena karmaṇā devi $ yukto hiṃsādibhir yataḥ &
ahitaḥ sarvabhūtānāṃ % hīnāyur upajāyate // BrP_224.52 //
śubhena karmaṇā devi $ prāṇighātavivarjitaḥ &
śubhena karmaṇā devi % prāṇighātavivarjitaḥ \
nikṣiptaśastro nirdaṇḍo # na hiṃsati kadācana // BrP_224.53 //
na ghātayati no hanti $ ghnantaṃ naivānumodate &
sarvabhūteṣu sasneho % yathātmani tathā pare // BrP_224.54 //
īdṛśaḥ puruṣo nityaṃ $ devi devatvam aśnute &
upapannān sukhān bhogān % sadāśnāti mudā yutaḥ // BrP_224.55 //
atha cen mānuṣe loke $ kadācid upapadyate &
eṣa dīrghāyuṣāṃ mārgaḥ % suvṛttānāṃ sukarmaṇām \
prāṇihiṃsāvimokṣeṇa # brahmaṇā samudīritaḥ // BrP_224.56 //
{umovāca: }
kiṃśīlaḥ kiṃsamācāraḥ $ puruṣaḥ kaiś ca karmabhiḥ &
svargaṃ samabhipadyeta % saṃpradānena kena vā // BrP_225.1 //
{maheśvara uvāca: }
dātā brāhmaṇasatkartā $ dīnārtakṛpaṇādiṣu &
bhakṣabhojyānnapānānāṃ % vāsasāṃ ca mahāmatiḥ // BrP_225.2 //
pratiśrayān sabhāḥ kuryāt $ prapāḥ puṣkariṇīs tathā &
nityakādīni karmāṇi % karoti prayataḥ śuciḥ // BrP_225.3 //
āsanaṃ śayanaṃ yānaṃ $ gṛhaṃ ratnaṃ dhanaṃ tathā &
sasyajātāni sarvāṇi % sakṣetrāṇy atha yoṣitaḥ // BrP_225.4 //
supraśāntamanā nityaṃ $ yaḥ prayacchati mānavaḥ &
evaṃbhūto naro devi % devaloke 'bhijāyate // BrP_225.5 //
tatroṣya suciraṃ kālaṃ $ bhuktvā bhogān anuttamān &
sahāpsarobhir mudito % ramitvā nandanādiṣu // BrP_225.6 //
tasmāc cyuto maheśāni $ mānuṣeṣūpajāyate &
mahābhāgakule devi % dhanadhānyasamācite // BrP_225.7 //
tatra kāmaguṇaiḥ sarvaiḥ $ samupeto mudānvitaḥ &
mahākāryo mahābhogo % dhanī bhavati mānavaḥ // BrP_225.8 //
ete devi mahābhāgāḥ $ prāṇino dānaśālinaḥ &
brahmaṇā vai purā proktāḥ % sarvasya priyadarśanāḥ // BrP_225.9 //
apare mānavā devi $ pradānakṛpaṇā dvijāḥ &
ye 'nnāni na prayacchanti % vidyamāne 'py abuddhayaḥ // BrP_225.10 //
dīnāndhakṛpaṇān dṛṣṭvā $ bhikṣukān atithīn api &
yācyamānā nivartante % jihvālobhasamanvitāḥ // BrP_225.11 //
na dhanāni na vāsāṃsi $ na bhogān na ca kāñcanam &
na gāś ca nānnavikṛtiṃ % prayacchanti kadācana // BrP_225.12 //
apralubdhāś ca ye lubdhā $ nāstikā dānavarjitaḥ &
evaṃbhūtā narā devi % nirayaṃ yānty abuddhayaḥ // BrP_225.13 //
te vai manuṣyatāṃ yānti $ yadā kālasya paryayāt &
dhanarikte kule janma % labhante svalpabuddhayaḥ // BrP_225.14 //
kṣutpipāsāparītāś ca $ sarvalokabahiṣkṛtāḥ &
nirāśāḥ sarvabhogebhyo % jīvanty adharmajīvikāḥ // BrP_225.15 //
alpabhogakule jātā $ alpabhogaratā narāḥ &
anena karmaṇā devi % bhavanty adhanino narāḥ // BrP_225.16 //
apare dambhino nityaṃ $ māninaḥ parato ratāḥ &
āsanārhasya ye pīṭhaṃ % na yacchanty alpacetasaḥ // BrP_225.17 //
mārgārhasya ca ye mārgaṃ $ na prayacchanty abuddhayaḥ &
arghārhān na ca saṃskārair % arcayanti yathāvidhi // BrP_225.18 //
pādyam ācamanīyaṃ vā $ prayacchanty abhibuddhayaḥ &
śubhaṃ cābhimataṃ premṇā % guruṃ nābhivadanti ye // BrP_225.19 //
abhimānapravṛddhena $ lobhena samam āsthitāḥ &
saṃmānyāṃś cāvamanyante % vṛddhān paribhavanti ca // BrP_225.20 //
evaṃvidhā narā devi $ sarve nirayagāminaḥ &
te ced yadi narās tasmān % nirayād uttaranti ca // BrP_225.21 //
varṣapūgais tato janma $ labhante kutsite kule &
śvapākapulkasādīnāṃ % kutsitānām acetasām // BrP_225.22 //
kuleṣu te 'bhijāyante $ guruvṛddhopatāpinaḥ &
na dambhī na ca mānī yo % devatātithipūjakaḥ // BrP_225.23 //
lokapūjyo namaskartā $ prasūto madhuraṃ vacaḥ &
sarvakarmapriyakaraḥ % sarvabhūtapriyaḥ sadā // BrP_225.24 //
adveṣī sumukhaḥ ślakṣṇaḥ $ snigdhavāṇīpradaḥ sadā &
svāgatenaiva sarveṣāṃ % bhūtānām avihiṃsakaḥ // BrP_225.25 //
yathārthaṃ satkriyāpūrvam $ arcayann avatiṣṭhate &
mārgārhāya dadan mārgaṃ % gurum abhyarcayan sadā // BrP_225.26 //
atithipragraharatas $ tathābhyāgatapūjakaḥ &
evaṃbhūto naro devi % svargatiṃ pratipadyate // BrP_225.27 //
tato mānuṣyam āsādya $ viśiṣṭakulajo bhavet &
tatrāsau vipulair bhogaiḥ % sarvaratnasamāyutaḥ // BrP_225.28 //
yathārhadātā cārheṣu $ dharmacaryāparo bhavet &
saṃmataḥ sarvabhūtānāṃ % sarvalokanamaskṛtaḥ // BrP_225.29 //
svakarmaphalam āpnoti $ svayam eva naraḥ sadā &
eṣa dharmo mayā prokto % vidhātrā svayam īritaḥ // BrP_225.30 //
yas tu raudrasamācāraḥ $ sarvasattvabhayaṃkaraḥ &
hastābhyāṃ yadi vā padbhyāṃ % rajjvā daṇḍena vā punaḥ // BrP_225.31 //
loṣṭaiḥ stambhair upāyair vā $ jantūn bādheta śobhane &
hiṃsārthaṃ niṣkṛtiprajñaḥ % prodvejayati caiva hi // BrP_225.32 //
upakrāmati jantūṃś ca $ udvegajananaḥ sadā &
evaṃ śīlasamācāro % nirayaṃ pratipadyate // BrP_225.33 //
sa cen manuṣyatāṃ gacched $ yadi kālasya paryayāt &
bahvābādhāparikliṣṭe % kule jayati so 'dhame // BrP_225.34 //
lokadviṣṭo 'dhamaḥ puṃsāṃ $ svayaṃ karmakṛtaiḥ phalaiḥ &
eṣa devi manuṣyeṣu % boddhavyo jñātibandhuṣu // BrP_225.35 //
aparaḥ sarvabhūtāni $ dayāvān anupaśyati &
maitrī dṛṣṭiḥ pitṛsamo % nirvairo niyatendriyaḥ // BrP_225.36 //
nodvejayati bhūtāni $ na ca hanti dayāparaḥ &
hastapādaiś ca niyatair % viśvāsyaḥ sarvajantuṣu // BrP_225.37 //
na rajjvā na ca daṇḍena $ na loṣṭair nāyudhena ca &
udvejayati bhūtāni % śubhakarmā dayāparaḥ // BrP_225.38 //
evaṃ śīlasamācāraḥ $ svarge samupajāyate &
tatrāsau bhavane divye % mudā vasati devavat // BrP_225.39 //
sa cet svargakṣayān martyo $ manuṣyeṣūpajāyate &
alpāyāso nirātaṅkaḥ % sa jātaḥ sukham edhate // BrP_225.40 //
sukhabhāgī nirāyāso $ nirudvegaḥ sadā naraḥ &
eṣa devi satāṃ mārgo % bādhā yatra na vidyate // BrP_225.41 //
{umovāca: }
ime manuṣyā dṛśyante $ ūhāpohaviśāradāḥ &
jñānavijñānasaṃpannāḥ % prajñāvanto 'rthakovidāḥ // BrP_225.42 //
duṣprajñāś cāpare deva $ jñānavijñānavarjitāḥ &
kena karmavipākena % prajñāvān puruṣo bhavet // BrP_225.43 //
alpaprajño virūpākṣa $ kathaṃ bhavati mānavaḥ &
evaṃ tvaṃ saṃśayaṃ chindhi % sarvadharmabhṛtāṃ vara // BrP_225.44 //
jātyandhāś cāpare deva $ rogārtāś cāpare tathā &
narāḥ klībāś ca dṛśyante % kāraṇaṃ brūhi tatra vai // BrP_225.45 //
{maheśvara uvāca: }
brāhmaṇān vedaviduṣaḥ $ siddhān dharmavidas tathā &
paripṛcchanty aharahaḥ % kuśalākuśalaṃ sadā // BrP_225.46 //
varjayanto 'śubhaṃ karma $ sevamānāḥ śubhaṃ tathā &
labhante svargatiṃ nityam % iha loke yathāsukham // BrP_225.47 //
sa cen manuṣyatāṃ yāti $ medhāvī tatra jāyate &
śrutaṃ yajñānugaṃ yasya % kalyāṇam upajāyate // BrP_225.48 //
paradāreṣu ye cāpi $ cakṣur duṣṭaṃ prayuñjate &
tena duṣṭasvabhāvena % jātyandhās te bhavanti hi // BrP_225.49 //
manasāpi praduṣṭena $ nagnāṃ paśyanti ye striyam &
rogārtās te bhavantīha % narā duṣkṛtakāriṇaḥ // BrP_225.50 //
ye tu mūḍhā durācārā $ viyonau maithune ratāḥ &
puruṣeṣu suduṣprajñāḥ % klībatvam upayānti te // BrP_225.51 //
paśūṃś ca ye vai badhnanti $ ye caiva gurutalpagāḥ &
prakīrṇamaithunā ye ca % klībā jāyanti vai narāḥ // BrP_225.52 //
{umovāca: }
avadyaṃ kiṃ tu vai karma $ niravadyaṃ tathaiva ca &
śreyaḥ kurvann avāpnoti % mānavo devasattama // BrP_225.53 //
{maheśvara uvāca: }
śreyāṃsaṃ mārgam anvicchan $ sadā yaḥ pṛcchati dvijān &
dharmānveṣī guṇākāṅkṣī % sa svargaṃ samupāśnute // BrP_225.54 //
yadi mānuṣyatāṃ devi $ kadācit saṃniyacchati &
medhāvī dhāraṇāyuktaḥ % prājñas tatrāpi jāyate // BrP_225.55 //
eṣa devi satāṃ dharmo $ gantavyo bhūtikārakaḥ &
nṛṇāṃ hitārthāya sadā % mayā caivam udāhṛtaḥ // BrP_225.56 //
{umovāca: }
apare svalpavijñānā $ dharmavidveṣiṇo narāḥ &
brāhmaṇān vedaviduṣo % necchanti parisarpitum // BrP_225.57 //
vratavanto narāḥ kecic $ chraddhādamaparāyaṇāḥ &
avratā bhraṣṭaniyamās % tathānye rākṣasopamāḥ // BrP_225.58 //
yajvānaś ca tathaivānye $ nirmohāś ca tathā pare &
kena karmavipākena % bhavantīha vadasva me // BrP_225.59 //
{maheśvara uvāca: }
āgamālokadharmāṇāṃ $ maryādāḥ pūrvanirmitāḥ &
pramāṇenānuvartante % dṛśyante ha dṛḍhavratāḥ // BrP_225.60 //
adharmaṃ dharmam ity āhur $ ye ca mohavaśaṃ gatāḥ &
avratā naṣṭamaryādās % te narā brahmarākṣasāḥ // BrP_225.61 //
ye vai kālakṛtodyogāt $ saṃbhavantīha mānavāḥ &
nirhomā nirvaṣaṭkārās % te bhavanti narādhamāḥ // BrP_225.62 //
eṣa devi mayā sarva- $ saṃśayacchedanāya te &
kuśalākuśalo nṝṇāṃ % vyākhyāto dharmasāgaraḥ // BrP_225.63 //
{vyāsa uvāca: }
śrutvaivaṃ sā jaganmātā $ bhartur vacanam āditaḥ &
hṛṣṭā babhūva suprītā % vismitā ca tadā dvijāḥ // BrP_226.1 //
ye tatrāsan munivarās $ tripurāreḥ samīpataḥ &
tīrthayātrāprasaṅgena % gatās tasmin girau dvijāḥ // BrP_226.2 //
te 'pi saṃpūjya taṃ devaṃ $ śūlapāṇiṃ praṇamya ca &
papracchuḥ saṃśayaṃ caiva % lokānāṃ hitakāmyayā // BrP_226.3 //
{munaya ūcuḥ: }
trilocana namas te 'stu $ dakṣakratuvināśana &
pṛcchāmas tvāṃ jagannātha % saṃśayaṃ hṛdi saṃsthitam // BrP_226.4 //
saṃsāre 'smin mahāghore $ bhairave lomaharṣaṇe &
bhramanti suciraṃ kālaṃ % puruṣāś cālpamedhasaḥ // BrP_226.5 //
yenopāyena mucyante $ janmasaṃsārabandhanāt &
brūhi tac chrotum icchāmaḥ % paraṃ kautūhalaṃ hi naḥ // BrP_226.6 //
{maheśvara uvāca: }
karmapāśanibaddhānāṃ $ narāṇāṃ duḥkhabhāginām &
nānyopāyaṃ prapaśyāmi % vāsudevāt paraṃ dvijāḥ // BrP_226.7 //
ye pūjayanti taṃ devaṃ $ śaṅkhacakragadādharam &
vāṅmanaḥkarmabhiḥ samyak % te yānti paramāṃ gatim // BrP_226.8 //
kiṃ teṣāṃ jīviteneha $ paśuvac ceṣṭitena ca &
yeṣāṃ na pravaṇaṃ cittaṃ % vāsudeve jaganmaye // BrP_226.9 //
{ṛṣaya ūcuḥ: }
pinākin bhaganetraghna $ sarvalokanamaskṛta &
māhātmyaṃ vāsudevasya % śrotum icchāma śaṃkara // BrP_226.10 //
{maheśvara uvāca: }
pitāmahād api varaḥ $ śāśvataḥ puruṣo hariḥ &
kṛṣṇo jāmbūnadābhāso % vyabhre sūrya ivoditaḥ // BrP_226.11 //
daśabāhur mahātejā $ devatāriniṣūdanaḥ &
śrīvatsāṅko hṛṣīkeśaḥ % sarvadaivatayūthapaḥ // BrP_226.12 //
brahmā tasyodarabhavas $ tasyāhaṃ ca śirobhavaḥ &
śiroruhebhyo jyotīṃṣi % romabhyaś ca surāsurāḥ // BrP_226.13 //
ṛṣayo dehasaṃbhūtās $ tasya lokāś ca śāśvatāḥ &
pitāmahagṛhaṃ sākṣāt % sarvadevagṛhaṃ ca saḥ // BrP_226.14 //
so 'syāḥ pṛthivyāḥ kṛtsnāyāḥ $ sraṣṭā tribhuvaneśvaraḥ &
saṃhartā caiva bhūtānāṃ % sthāvarasya carasya ca // BrP_226.15 //
sa hi devadevaḥ sākṣād $ devanāthaḥ paraṃtapaḥ &
sarvajñaḥ sarvasaṃsraṣṭā % sarvagaḥ sarvatomukhaḥ // BrP_226.16 //
na tasmāt paramaṃ bhūtaṃ $ triṣu lokeṣu kiṃcana &
sanātano mahābhāgo % govinda iti viśrutaḥ // BrP_226.17 //
sa sarvān pārthivān saṃkhye $ ghātayiṣyati mānadaḥ &
surakāryārtham utpanno % mānuṣyaṃ vapur āsthitaḥ // BrP_226.18 //
nahi devagaṇāḥ śaktās $ trivikramavinākṛtāḥ &
bhuvane devakāryāṇi % kartuṃ nāyakavarjitaḥ // BrP_226.19 //
nāyakaḥ sarvabhūtānāṃ $ sarvabhūtanamaskṛtaḥ &
etasya devanāthasya % kāryasya ca parasya ca // BrP_226.20 //
brahmabhūtasya satataṃ $ brahmarṣiśaraṇasya ca &
brahmā vasati nābhisthaḥ % śarīre 'haṃ ca saṃsthitaḥ // BrP_226.21 //
sarvāḥ sukhaṃ saṃsthitāś ca $ śarīre tasya devatāḥ &
sa devaḥ puṇḍarīkākṣaḥ % śrīgarbhaḥ śrīsahoṣitaḥ // BrP_226.22 //
śārṅgacakrāyudhaḥ khaḍgī $ sarvanāgaripudhvajaḥ &
uttamena suśīlena % śaucena ca damena ca // BrP_226.23 //
parākrameṇa vīryeṇa $ vapuṣā darśanena ca &
ārohaṇapramāṇena % vīryeṇārjavasaṃpadā // BrP_226.24 //
ānṛśaṃsyena rūpeṇa $ balena ca samanvitaḥ &
astraiḥ samuditaḥ sarvair % divyair adbhutadarśanaiḥ // BrP_226.25 //
yogamāyāsahasrākṣo $ virūpākṣo mahāmanāḥ &
vācā mitrajanaślāghī % jñātibandhujanapriyaḥ // BrP_226.26 //
kṣamāvāṃś cānahaṃvādī $ sa devo brahmadāyakaḥ &
bhayahartā bhayārtānāṃ % mitrānandavivardhanaḥ // BrP_226.27 //
śaraṇyaḥ sarvabhūtānāṃ $ dīnānāṃ pālane rataḥ &
śrutavān atha saṃpannaḥ % sarvabhūtanamaskṛtaḥ // BrP_226.28 //
samāśritānām upakṛc $ chatrūṇāṃ bhayakṛt tathā &
nītijño nītisaṃpanno % brahmavādī jitendriyaḥ // BrP_226.29 //
bhavārtham eva devānāṃ $ buddhyā paramayā yutaḥ &
prājāpatye śubhe mārge % mānave dharmasaṃskṛte // BrP_226.30 //
samutpatsyati govindo $ manor vaṃśe mahātmanaḥ &
aṃśo nāma manoḥ putro % hy antardhāmā tataḥ param // BrP_226.31 //
antardhāmno havirdhāmā $ prajāpatir aninditaḥ &
prācīnabarhir bhavitā % havirdhāmnaḥ suto dvijāḥ // BrP_226.32 //
tasya pracetaḥpramukhā $ bhaviṣyanti daśātmajāḥ &
prācetasas tathā dakṣo % bhaviteha prajāpatiḥ // BrP_226.33 //
dākṣāyaṇyas tathādityo $ manur ādityatas tataḥ &
manoś ca vaṃśaja ilā % sudyumnaś ca bhaviṣyati // BrP_226.34 //
budhāt purūravāś cāpi $ tasmād āyur bhaviṣyati &
nahuṣo bhavitā tasmād % yayātis tasya cātmajaḥ // BrP_226.35 //
yadus tasmān mahāsattvaḥ $ kroṣṭā tasmād bhaviṣyati &
kroṣṭuś caiva mahān putro % vṛjinīvān bhaviṣyati // BrP_226.36 //
vṛjinīvataś ca bhavitā $ uṣaṅgur aparājitaḥ &
uṣaṅgor bhavitā putraḥ % śūraś citrarathas tathā // BrP_226.37 //
tasya tv avarajaḥ putraḥ $ śūro nāma bhaviṣyati &
teṣāṃ vikhyātavīryāṇāṃ % cāritraguṇaśālinām // BrP_226.38 //
yajvināṃ ca viśuddhānāṃ $ vaṃśe brāhmaṇasattamāḥ &
sa śūraḥ kṣatriyaśreṣṭho % mahāvīryo mahāyaśāḥ // BrP_226.39 //
svavaṃśavistārakaraṃ $ janayiṣyati mānadam &
vasudevam iti khyātaṃ % putram ānakadundubhim // BrP_226.40 //
tasya putraś caturbāhur $ vāsudevo bhaviṣyati &
dātā brāhmaṇasatkartā % brahmabhūto dvijapriyaḥ // BrP_226.41 //
rājño baddhān sa sarvān vai $ mokṣayiṣyati yādavaḥ &
jarāsaṃdhaṃ tu rājānaṃ % nirjitya girigahvare // BrP_226.42 //
sarvapārthivaratnāḍhyo $ bhaviṣyati sa vīryavān &
pṛthivyām apratihato % vīryeṇāpi bhaviṣyati // BrP_226.43 //
vikrameṇa ca saṃpannaḥ $ sarvapārthivapārthivaḥ &
śūraḥ saṃhanano bhūto % dvārakāyāṃ vasan prabhuḥ // BrP_226.44 //
pālayiṣyati gāṃ devīṃ $ vinirjitya durāśayān &
taṃ bhavantaḥ samāsādya % brāhmaṇair arhaṇair varaiḥ // BrP_226.45 //
arcayantu yathānyāyaṃ $ brahmāṇam iva śāśvatam &
yo hi māṃ draṣṭum iccheta % brahmāṇaṃ ca pitāmaham // BrP_226.46 //
draṣṭavyas tena bhagavān $ vāsudevaḥ pratāpavān &
dṛṣṭe tasminn ahaṃ dṛṣṭo % na me 'trāsti vicāraṇā // BrP_226.47 //
pitāmaho vāsudeva $ iti vitta tapodhanāḥ &
sa yasya puṇḍarīkākṣaḥ % prītiyukto bhaviṣyati // BrP_226.48 //
tasya devagaṇaḥ prīto $ brahmapūrvo bhaviṣyati &
yas tu taṃ mānavo loke % saṃśrayiṣyati keśavam // BrP_226.49 //
tasya kīrtir yaśaś caiva $ svargaś caiva bhaviṣyati &
dharmāṇāṃ deśikaḥ sākṣād % bhaviṣyati sa dharmavān // BrP_226.50 //
dharmavidbhiḥ sa deveśo $ namaskāryaḥ sadācyutaḥ &
dharma eva sadā hi syād % asminn abhyarcite vibhau // BrP_226.51 //
sa hi devo mahātejāḥ $ prajāhitacikīrṣayā &
dharmārthaṃ puruṣavyāghra % ṛṣikoṭīḥ sasarja ca // BrP_226.52 //
tāḥ sṛṣṭās tena vidhinā $ parvate gandhamādane &
sanatkumārapramukhās % tiṣṭhanti tapasānvitāḥ // BrP_226.53 //
tasmāt sa vāgmī dharmajño $ namasyo dvijapuṃgavāḥ &
vandito hi sa vandeta % mānito mānayīta ca // BrP_226.54 //
dṛṣṭaḥ paśyed aharahaḥ $ saṃśritaḥ pratisaṃśrayet &
arcitaś cārcayen nityaṃ % sa devo dvijasattamāḥ // BrP_226.55 //
evaṃ tasyānavadyasya $ viṣṇor vai paramaṃ tapaḥ &
ādidevasya mahataḥ % sajjanācaritaṃ sadā // BrP_226.56 //
bhuvane 'bhyarcito nityaṃ $ devair api sanātanaḥ &
abhayenānurūpeṇa % prapadya tam anuvratāḥ // BrP_226.57 //
karmaṇā manasā vācā $ sa namasyo dvijaiḥ sadā &
yatnavadbhir upasthāya % draṣṭavyo devakīsutaḥ // BrP_226.58 //
eṣa vai vihito mārgo $ mayā vai munisattamāḥ &
taṃ dṛṣṭvā sarvadeveśaṃ % dṛṣṭāḥ syuḥ surasattamāḥ // BrP_226.59 //
mahāvarāhaṃ taṃ devaṃ $ sarvalokapitāmaham &
ahaṃ caiva namasyāmi % nityam eva jagatpatim // BrP_226.60 //
tatra ca tritayaṃ dṛṣṭaṃ $ bhaviṣyati na saṃśayaḥ &
samastā hi vayaṃ devās % tasya dehe vasāmahe // BrP_226.61 //
tasyaiva cāgrajo bhrātā $ sitādrinicayaprabhaḥ &
halī bala iti khyāto % bhaviṣyati dharādharaḥ // BrP_226.62 //
triśirās tasya devasya $ dṛṣṭo 'nanta iti prabhoḥ &
suparṇo yasya vīryeṇa % kaśyapasyātmajo balī // BrP_226.63 //
antaṃ naivāśakad draṣṭuṃ $ devasya paramātmanaḥ &
sa ca śeṣo vicarate % parayā vai mudā yutaḥ // BrP_226.64 //
antarvasati bhogena $ parirabhya vasuṃdharām &
ya eṣa viṣṇuḥ so 'nanto % bhagavān vasudhādharaḥ // BrP_226.65 //
yo rāmaḥ sa hṛṣīkeśo $ 'cyutaḥ sarvadharādharaḥ &
tāv ubhau puruṣavyāghrau % divyau divyaparākramau // BrP_226.66 //
draṣṭavyau mānanīyau ca $ cakralāṅgaladhāriṇau &
eṣa vo 'nugrahaḥ prokto % mayā puṇyas tapodhanāḥ \
tad bhavanto yaduśreṣṭhaṃ # pūjayeyuḥ prayatnataḥ // BrP_226.67 //
{munaya ūcuḥ: }
aho kṛṣṇasya māhātmyaṃ $ śrutam asmābhir adbhutam &
sarvapāpaharaṃ puṇyaṃ % dhanyaṃ saṃsāranāśanam // BrP_227.1 //
saṃpūjya vidhivad bhaktyā $ vāsudevaṃ mahāmune &
kāṃ gatiṃ yānti manujā % vāsudevārcane ratāḥ // BrP_227.2 //
kiṃ prāpnuvanti te mokṣaṃ $ kiṃ vā svargaṃ mahāmune &
athavā kiṃ muniśreṣṭha % prāpnuvanty ubhayaṃ phalam // BrP_227.3 //
chettum arhasi sarvajña $ saṃśayaṃ no hṛdi sthitam &
chettā nānyo 'sti loke 'smiṃs % tvadṛte munisattama // BrP_227.4 //
{vyāsa uvāca: }
sādhu sādhu muniśreṣṭhā $ bhavadbhir yad udāhṛtam &
śṛṇudhvam ānupūrvyeṇa % vaiṣṇavānāṃ sukhāvaham // BrP_227.5 //
dīkṣāmātreṇa kṛṣṇasya $ narā mokṣaṃ vrajanti vai &
kiṃ punar ye sadā bhaktyā % pūjayanty acyutaṃ dvijāḥ // BrP_227.6 //
na teṣāṃ durlabhaḥ svargo $ mokṣaś ca munisattamāḥ &
labhante vaiṣṇavāḥ kāmān % yān yān vāñchanti durlabhān // BrP_227.7 //
ratnaparvatam āruhya $ naro ratnaṃ yathādadet &
svecchayā muniśārdūlās % tathā kṛṣṇān manorathān // BrP_227.8 //
kalpavṛkṣaṃ samāsādya $ phalāni svecchayā yathā &
gṛhṇāti puruṣo viprās % tathā kṛṣṇān manorathān // BrP_227.9 //
śraddhayā vidhivat pūjya $ vāsudevaṃ jagadgurum &
dharmārthakāmamokṣāṇāṃ % prāpnuvanti narāḥ phalam // BrP_227.10 //
ārādhya taṃ jagannāthaṃ $ viśuddhenāntarātmanā &
prāpnuvanti narāḥ kāmān % surāṇām api durlabhān // BrP_227.11 //
ye 'rcayanti sadā bhaktyā $ vāsudevākhyam avyayam &
na teṣāṃ durlabhaṃ kiṃcid % vidyate bhuvanatraye // BrP_227.12 //
dhanyās te puruṣā loke $ ye 'rcayanti sadā harim &
sarvapāpaharaṃ devaṃ % sarvakāmaphalapradam // BrP_227.13 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ striyaḥ śūdrāntyajātayaḥ &
saṃpūjya taṃ suravaraṃ % prāpnuvanti parāṃ gatim // BrP_227.14 //
tasmāc chṛṇudhvaṃ munayo $ yat pṛcchata mamānaghāḥ &
pravakṣyāmi samāsena % gatiṃ teṣāṃ mahātmanām // BrP_227.15 //
tyaktvā mānuṣyakaṃ dehaṃ $ rogāyatanam adhruvam &
jarāmaraṇasaṃyuktaṃ % jalabudbudasaṃnibham // BrP_227.16 //
māṃsaśoṇitadurgandhaṃ $ viṣṭhāmūtrādibhir yutam &
asthisthūṇam amedhyaṃ ca % snāyucarmaśirānvitam // BrP_227.17 //
kāmagena vimānena $ divyagandharvanādinā &
taruṇādityavarṇena % kiṅkiṇījālamālinā // BrP_227.18 //
upagīyamānā gandharvair $ apsarobhir alaṃkṛtāḥ &
vrajanti lokapālānāṃ % bhavanaṃ tu pṛthak pṛthak // BrP_227.19 //
manvantarapramāṇaṃ tu $ bhuktvā kālaṃ pṛthak pṛthak &
bhuvanāni pṛthak teṣāṃ % sarvabhogair alaṃkṛtāḥ // BrP_227.20 //
tato 'ntarikṣaṃ lokaṃ te $ yānti sarvasukhapradam &
tatra bhuktvā varān bhogān % daśamanvantaraṃ dvijāḥ // BrP_227.21 //
tasmād gandharvalokaṃ tu $ yānti vai vaiṣṇavā dvijāḥ &
viṃśanmanvantaraṃ kālaṃ % tatra bhuktvā manoramān // BrP_227.22 //
bhogān ādityalokaṃ tu $ tasmād yānti supūjitāḥ &
triṃśanmanvantaraṃ tatra % bhogān bhuktvātidaivatān // BrP_227.23 //
tasmād vrajanti te viprāś $ candralokaṃ sukhapradam &
manvantarāṇāṃ te tatra % catvāriṃśad guṇānvitam // BrP_227.24 //
kālaṃ bhuktvā śubhān bhogāñ $ jarāmaraṇavarjitāḥ &
tasmān nakṣatralokaṃ tu % vimānaiḥ samalaṃkṛtam // BrP_227.25 //
vrajanti te muniśreṣṭhā $ guṇaiḥ sarvair alaṃkṛtāḥ &
manvantarāṇāṃ pañcāśad % bhuktvā bhogān yathepsitān // BrP_227.26 //
tasmād vrajanti te viprā $ devalokaṃ sudurlabham &
ṣaṣṭimanvantaraṃ yāvat % tatra bhuktvā sudurlabhān // BrP_227.27 //
bhogān nānāvidhān viprā $ ṛgdvyaṣṭakasamanvitān &
śakralokaṃ punas tasmād % gacchanti surapūjitāḥ // BrP_227.28 //
manvantarāṇāṃ tatraiva $ bhuktvā kālaṃ ca saptatim &
bhogān uccāvacān divyān % manasaḥ prītivardhanān // BrP_227.29 //
tasmād vrajanti te lokaṃ $ prājāpatyam anuttamam &
bhuktvā tatrepsitān bhogān % sarvakāmaguṇānvitān // BrP_227.30 //
manvantaram aśītiṃ ca $ kālaṃ sarvasukhapradam &
tasmāt paitāmahaṃ lokaṃ % yānti te vaiṣṇavā dvijāḥ // BrP_227.31 //
manvantarāṇāṃ navati $ krīḍitvā tatra vai sukham &
ihāgatya punas tasmād % viprāṇāṃ pravare kule // BrP_227.32 //
jāyante yogino viprā $ vedaśāstrārthapāragāḥ &
evaṃ sarveṣu lokeṣu % bhuktvā bhogān yathepsitān // BrP_227.33 //
ihāgatya punar yānti $ upary upari ca kramāt &
saṃbhave saṃbhave te tu % śatavarṣaṃ dvijottamāḥ // BrP_227.34 //
bhuktvā yathepsitān bhogān $ yānti lokāntaraṃ tataḥ &
daśajanma yadā teṣāṃ % krameṇaivaṃ prapūryate // BrP_227.35 //
tadā lokaṃ harer divyaṃ $ brahmalokād vrajanti te &
gatvā tatrākṣayān bhogān % bhuktvā sarvaguṇānvitān // BrP_227.36 //
manvantaraśataṃ yāvaj $ janmamṛtyuvivarjitāḥ &
gacchanti bhuvanaṃ paścād % vārāhasya dvijottamāḥ // BrP_227.37 //
divyadehāḥ kuṇḍalino $ mahākāyā mahābalāḥ &
krīḍanti tatra viprendrāḥ % kṛtvā rūpaṃ caturbhujam // BrP_227.38 //
daśa koṭisahasrāṇi $ varṣāṇāṃ dvijasattamāḥ &
tiṣṭhanti śāśvate bhāve % sarvair devair namaskṛtāḥ // BrP_227.39 //
tato yānti tu te dhīrā $ narasiṃhagṛhaṃ dvijāḥ &
krīḍante tatra muditā % varṣakoṭyayutāni ca // BrP_227.40 //
tadante vaiṣṇavaṃ yānti $ puraṃ siddhaniṣevitam &
krīḍante tatra saukhyena % varṣāṇām ayutāni ca // BrP_227.41 //
brahmaloke punar viprā $ gacchanti sādhakottamāḥ &
tatra sthitvā ciraṃ kālaṃ % varṣakoṭiśatān bahūn // BrP_227.42 //
nārāyaṇapuraṃ yānti $ tatas te sādhakeśvarāḥ &
bhuktvā bhogāṃś ca vividhān % varṣakoṭyarbudāni ca // BrP_227.43 //
aniruddhapuraṃ paścād $ divyarūpā mahābalāḥ &
gacchanti sādhakavarāḥ % stūyamānāḥ surāsuraiḥ // BrP_227.44 //
tatra koṭisahasrāṇi $ varṣāṇāṃ ca caturdaśa &
tiṣṭhanti vaiṣṇavās tatra % jarāmaraṇavarjitāḥ // BrP_227.45 //
pradyumnasya puraṃ paścād $ gacchanti vigatajvarāḥ &
tatra tiṣṭhanti te viprā % lakṣakoṭiśatatrayam // BrP_227.46 //
svacchandagāmino hṛṣṭā $ balaśaktisamanvitāḥ &
gacchanti yoginaḥ paścād % yatra saṃkarṣaṇaḥ prabhuḥ // BrP_227.47 //
tatroṣitvā ciraṃ kālaṃ $ bhuktvā bhogān sahasraśaḥ &
viśanti vāsudevaiti % virūpākhye nirañjane // BrP_227.48 //
vinirmuktāḥ pare tattve $ jarāmaraṇavarjite &
tatra gatvā vimuktās te % bhaveyur nātra saṃśayaḥ // BrP_227.49 //
evaṃ krameṇa bhuktiṃ te $ prāpnuvanti manīṣiṇaḥ &
muktiṃ ca muniśārdūlā % vāsudevārcane ratāḥ // BrP_227.50 //
{vyāsa uvāca: }
ekādaśyām ubhe pakṣe $ nirāhāraḥ samāhitaḥ &
snātvā samyag vidhānena % dhautavāsā jitendriyaḥ // BrP_228.1 //
saṃpūjya vidhivad viṣṇuṃ $ śraddhayā susamāhitaḥ &
puṣpair gandhais tathā dīpair % dhūpair naivedyakais tathā // BrP_228.2 //
upahārair bahuvidhair $ japyair homapradakṣiṇaiḥ &
stotrair nānāvidhair divyair % gītavādyair manoharaiḥ // BrP_228.3 //
daṇḍavatpraṇipātaiś ca $ jayaśabdais tathottamaiḥ &
evaṃ saṃpūjya vidhivad % rātrau kṛtvā prajāgaram // BrP_228.4 //
kathāṃ vā gītikāṃ viṣṇor $ gāyan viṣṇuparāyaṇaḥ &
yāti viṣṇoḥ paraṃ sthānaṃ % naro nāsty atra saṃśayaḥ // BrP_228.5 //
{munaya ūcuḥ: }
prajāgare gītikāyāḥ $ phalaṃ viṣṇor mahāmune &
brūhi tac chrotum icchāmaḥ % paraṃ kautūhalaṃ hi naḥ // BrP_228.6 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ pravakṣyāmy anupūrvaśaḥ &
gītikāyāḥ phalaṃ viṣṇor % jāgare yad udāhṛtam // BrP_228.7 //
avantī nāma nagarī $ babhūva bhuvi viśrutā &
tatrāste bhagavān viṣṇuḥ % śaṅkhacakragadādharaḥ // BrP_228.8 //
tasyā nagaryāḥ paryante $ cāṇḍālo gītikovidaḥ &
sadvṛttyotpāditadhano % bhṛtyānāṃ bharaṇe rataḥ // BrP_228.9 //
viṣṇubhaktaḥ sa cāṇḍālo $ māsi māsi dṛḍhavrataḥ &
ekādaśyāṃ samāgamya % sopavāso 'tha gāyati // BrP_228.10 //
gītikā viṣṇunāmāṅkāḥ $ prādurbhāvasamāśritāḥ &
gāndhāraṣaḍjanaiṣāda- % svarapañcamadhaivataiḥ // BrP_228.11 //
rātrijāgaraṇe viṣṇuṃ $ gāthābhir upagāyati &
prabhāte ca praṇamyeśaṃ % dvādaśyāṃ gṛham etya ca // BrP_228.12 //
jāmātṛbhāgineyāṃś ca $ bhojayitvā sakanyakāḥ &
tataḥ saparivāras tu % paścād bhuṅkte dvijottamāḥ // BrP_228.13 //
evaṃ tasyāsatas tatra $ kurvato viṣṇuprīṇanam &
gītikābhir vicitrābhir % vayaḥ pratigataṃ bahu // BrP_228.14 //
ekadā caitramāse tu $ kṛṣṇaikādaśigocare &
viṣṇuśuśrūṣaṇārthāya % yayau vanam anuttamam // BrP_228.15 //
vanajātāni puṣpāṇi $ grahītuṃ bhaktitatparaḥ &
kṣiprātaṭe mahāraṇye % vibhītakataror adhaḥ // BrP_228.16 //
dṛṣṭaḥ sa rākṣasenātha $ gṛhītaś cāpi bhakṣitum &
cāṇḍālas tam athovāca % nādya bhakṣyas tvayā hy aham // BrP_228.17 //
prātar bhokṣyasi kalyāṇa $ satyam eṣyāmy ahaṃ punaḥ &
adya kāryaṃ mama mahat % tasmān muñcasva rākṣasa // BrP_228.18 //
śvaḥ satyena sameṣyāmi $ tataḥ khādasi mām iti &
viṣṇuśuśrūṣaṇārthāya % rātrijāgaraṇaṃ mayā \
kāryaṃ na vratavighnaṃ me # kartum arhasi rākṣasa // BrP_228.19 //
{vyāsa uvāca: }
taṃ rākṣasaḥ pratyuvāca $ daśarātram abhojanam &
mamābhūd adya ca bhavān % mayā labdho mataṅgaja // BrP_228.20 //
na mokṣye bhakṣayiṣyāmi $ kṣudhayā pīḍito bhṛśam &
niśācaravacaḥ śrutvā % mātaṅgas tam uvāca ha \
sāntvayañ ślakṣṇayā vācā # sa satyavacanair dṛḍhaiḥ // BrP_228.21 //
{mātaṅga uvāca: }
satyamūlaṃ jagat sarvaṃ $ brahmarākṣasa tac chṛṇu &
satyenāhaṃ śapiṣyāmi % punarāgamanāya ca // BrP_228.22 //
ādityaś candramā vahnir $ vāyur bhūr dyaur jalaṃ manaḥ &
ahorātraṃ yamaḥ saṃdhye % dve vidur naraceṣṭitam // BrP_228.23 //
paradāreṣu yat pāpaṃ $ yat paradravyahāriṣu &
yac ca brahmahanaḥ pāpaṃ % surāpe gurutalpage // BrP_228.24 //
vandhyāpateś ca yat pāpaṃ $ yat pāpaṃ vṛṣalīpateḥ &
yac ca devalake pāpaṃ % matsyamāṃsāśinaś ca yat // BrP_228.25 //
kroḍamāṃsāśino yac ca $ kūrmamāṃsāśinaś ca yat &
vṛthā māṃsāśino yac ca % pṛṣṭhamāṃsāśinaś ca yat // BrP_228.26 //
kṛtaghne mitraghātake $ yat pāpaṃ didhiṣūpatau &
sūtakasya ca yat pāpaṃ % yat pāpaṃ krūrakarmaṇaḥ // BrP_228.27 //
kṛpaṇasya ca yat pāpaṃ $ yac ca vandhyātither api &
amāvāsyāṣṭamī ṣaṣṭhī % kṛṣṇaśuklacaturdaśī // BrP_228.28 //
tāsu yad gamanāt pāpaṃ $ yad vipro vrajati striyam &
rajasvalāṃ tathā paścāc % chrāddhaṃ kṛtvā striyaṃ vrajet // BrP_228.29 //
sarvasvasnātabhojyānāṃ $ yat pāpaṃ malabhojane &
mitrabhāryāṃ gacchatāṃ ca % yat pāpaṃ piśunasya ca // BrP_228.30 //
dambhamāyānurakte ca $ yat pāpaṃ madhughātinaḥ &
brāhmaṇasya pratiśrutya % yat pāpaṃ tadayacchataḥ // BrP_228.31 //
yac ca kanyānṛte pāpaṃ $ yac ca gośvatarānṛte &
strībālahantur yat pāpaṃ % yac ca mithyābhibhāṣiṇaḥ // BrP_228.32 //
devavedadvijanṛpa- $ putramitrasatīstriyaḥ &
yac ca nindayatāṃ pāpaṃ % gurumithyāpacārataḥ // BrP_228.33 //
agnityāgiṣu yat pāpam $ agnidāyiṣu yad vane &
gṛheṣṭyā pātake yac ca % yad goghne yad dvijādhame // BrP_228.34 //
yat pāpaṃ parivitte ca $ yat pāpaṃ parivedinaḥ &
tayor dātṛgrahītroś ca % yat pāpaṃ bhrūṇaghātinaḥ // BrP_228.35 //
kiṃ cātra bahubhiḥ proktaiḥ $ śapathais tava rākṣasa &
śrūyatāṃ śapathaṃ bhīmaṃ % durvācyam api kathyate // BrP_228.36 //
svakanyājīvinaḥ pāpaṃ $ gūḍhasatyena sākṣiṇaḥ &
ayājyayājake ṣaṇḍhe % yat pāpaṃ śravaṇe 'dhame // BrP_228.37 //
pravrajyāvasite yac ca $ brahmacāriṇi kāmuke &
etais tu pāpair lipye 'haṃ % yadi naiṣyāmi te 'ntikam // BrP_228.38 //
{vyāsa uvāca: }
mātaṅgavacanaṃ śrutvā $ vismito brahmarākṣasaḥ &
prāha gacchasva satyena % samayaṃ caiva pālaya // BrP_228.39 //
ity uktaḥ kuṇapāśena $ śvapākaḥ kusumāni tu &
samādāyāgamac caiva % viṣṇoḥ sa nilayaṃ gataḥ // BrP_228.40 //
tāni prādād brāhmaṇāya $ so 'pi prakṣālya cāmbhasā &
viṣṇum abhyarcya nilayaṃ % jagāma sa tapodhanāḥ // BrP_228.41 //
so 'pi mātaṅgadāyādaḥ $ sopavāsas tu tāṃ niśām &
gāyan hi bāhyabhūmiṣṭhaḥ % prajāgaram upākarot // BrP_228.42 //
prabhātāyāṃ tu śarvaryāṃ $ snātvā devaṃ namasya ca &
satyaṃ sa samayaṃ kartuṃ % pratasthe yatra rākṣasaḥ // BrP_228.43 //
taṃ vrajantaṃ pathi naraḥ $ prāha bhadra kva gacchasi &
sa tathākathayat sarvaṃ % so 'py enaṃ punar abravīt // BrP_228.44 //
dharmārthakāmamokṣāṇāṃ $ śarīraṃ sādhanaṃ yataḥ &
mahatā tu prayatnena % śarīraṃ pālayed budhaḥ // BrP_228.45 //
jīvadharmārthasukhaṃ BrP_228.46a
naras tathāpnoti mokṣagatim agryām BrP_228.46b
jīvan kīrtim upaiti ca BrP_228.46c
bhavati mṛtasya kā kathā loke BrP_228.46d
mātaṅgas tad vacaḥ śrutvā $ pratyuvācātha hetumat //* BrP_228.47 //
{mātaṅga uvāca: }
bhadra satyaṃ puraskṛtya $ gacchāmi śapathāḥ kṛtāḥ //* BrP_228.48 //
{vyāsa uvāca: }
taṃ bhūyaḥ pratyuvācātha $ kim evaṃ mūḍhadhīr bhavān &
kiṃ na śrutaṃ tvayā sādho % manunā yad udīritam // BrP_228.49 //
gostrīdvijānāṃ parirakṣaṇārthaṃ BrP_228.50a
vivāhakāle surataprasaṅge BrP_228.50b
prāṇātyaye sarvadhanāpahāre BrP_228.50c
pañcānṛtāny āhur apātakāni BrP_228.50d
dharmavākyaṃ na ca strīṣu $ na vivāhe tathā ripau &
vañcane cārthahānau ca % svanāśe 'nṛtake tathā \
evaṃ tad vākyam ākarṇya # mātaṅgaḥ pratyuvāca ha // BrP_228.51 //
{mātaṅga uvāca: }
maivaṃ vadasva bhadraṃ te $ satyaṃ lokeṣu pūjyate &
satyenāvāpyate saukhyaṃ % yat kiṃcij jagatīgatam // BrP_228.52 //
satyenārkaḥ pratapati $ satyenāpo rasātmikāḥ &
jvalaty agniś ca satyena % vāti satyena mārutaḥ // BrP_228.53 //
dharmārthakāmasaṃprāptir $ mokṣaprāptiś ca durlabhā &
satyena jāyate puṃsāṃ % tasmāt satyaṃ na saṃtyajet // BrP_228.54 //
satyaṃ brahma paraṃ loke $ satyaṃ yajñeṣu cottamam &
satyaṃ svargasamāyātaṃ % tasmāt satyaṃ na saṃtyajet // BrP_228.55 //
{vyāsa uvāca: }
ity uktvā so 'tha mātaṅgas $ taṃ prakṣipya narottamam &
jagāma tatra yatrāste % prāṇihā brahmarākṣasaḥ // BrP_228.56 //
tam āgataṃ samīkṣyāsau $ cāṇḍālaṃ brahmarākṣasaḥ &
vismayotphullanayanaḥ % śiraḥkampaṃ tam abravīt // BrP_228.57 //
{brahmarākṣasa uvāca: }
sādhu sādhu mahābhāga $ satyavākyānupālaka &
na mātaṅgam ahaṃ manye % bhavantaṃ satyalakṣaṇam // BrP_228.58 //
karmaṇānena manye tvāṃ $ brāhmaṇaṃ śucim avyayam &
yat kiṃcit tvāṃ bhadramukhaṃ % pravakṣye dharmasaṃśrayam \
kiṃ tatra bhavatā rātrau # kṛtaṃ viṣṇugṛhe vada // BrP_228.59 //
{vyāsa uvāca: }
tam abhyuvāca mātaṅgaḥ $ śṛṇu viṣṇugṛhe mayā &
yat kṛtaṃ rajanībhāge % yathātathyaṃ vadāmi te // BrP_228.60 //
viṣṇor devakulasyādhaḥ $ sthitenānamramūrtinā &
prajāgaraḥ kṛto rātrau % gāyatā viṣṇugītikām // BrP_228.61 //
taṃ brahmarākṣasaḥ prāha $ kiyantaṃ kālam ucyatām &
prajāgaro viṣṇugṛhe % kṛtaṃ bhaktimatā vada // BrP_228.62 //
tam abhyuvāca prahasan $ viṃśaty abdāni rākṣasa &
ekādaśyāṃ māsi māsi % kṛtas tatra prajāgaraḥ \
mātaṅgavacanaṃ śrutvā # provāca brahmarākṣasaḥ // BrP_228.63 //
{brahmarākṣasa uvāca: }
yad adya tvāṃ pravakṣyāmi $ tad bhavān vaktum arhati &
ekarātrikṛtaṃ sādho % mama dehi prajāgaram // BrP_228.64 //
evaṃ tvāṃ mokṣayiṣyāmi $ mokṣayiṣyāmi nānyathā &
triḥ satyena mahābhāga % ity uktvā virarāma ha // BrP_228.65 //
{vyāsa uvāca: }
mātaṅgas tam uvācātha $ mayātmā te niśācara &
niveditaḥ kim uktena % khādasva svecchayāpi mām // BrP_228.66 //
tam āha rākṣaso bhūyo $ yāmadvayaprajāgaram &
sagītaṃ me prayacchasva % kṛpāṃ kartuṃ tvam arhasi // BrP_228.67 //
mātaṅgo rākṣasaṃ prāha $ kim asaṃbaddham ucyate &
khādasva svecchayā māṃ tvaṃ % na pradāsye prajāgaram \
mātaṅgavacanaṃ śrutvā # prāha taṃ brahmarākṣasaḥ // BrP_228.68 //
{brahmarākṣasa uvāca: }
ko hi duṣṭamatir mando $ bhavantaṃ draṣṭum utsahet &
dharṣayituṃ pīḍayituṃ % rakṣitaṃ dharmakarmaṇā // BrP_228.69 //
dīnasya pāpagrastasya $ viṣayair mohitasya ca &
narakārtasya mūḍhasya % sādhavaḥ syur dayānvitāḥ // BrP_228.70 //
tan mama tvaṃ mahābhāga $ kṛpāṃ kṛtvā prajāgaram &
yāmasyaikasya me dehi % gaccha vā nilayaṃ svakam // BrP_228.71 //
{vyāsa uvāca: }
taṃ punaḥ prāha cāṇḍālo $ na yāsyāmi nijaṃ gṛham &
na cāpi tava dāsyāmi % kathaṃcid yāmajāgaram \
taṃ prahasyātha cāṇḍālaṃ # provāca brahmarākṣasaḥ // BrP_228.72 //
{brahmarākṣasa uvāca: }
rātryavasāne yā gītā $ gītikā kautukāśrayā &
tasyāḥ phalaṃ prayacchasva % trāhi pāpāt samuddhara // BrP_228.73 //
{vyāsa uvāca: }
evam uccārite tena $ mātaṅgas tam uvāca ha //* BrP_228.74 //
{mātaṅga uvāca: }
kiṃ pūrvaṃ bhavatā karma $ vikṛtaṃ kṛtam añjasā &
yena tvaṃ doṣajātena % saṃbhūto brahmarākṣasaḥ // BrP_228.75 //
{vyāsa uvāca: }
tasya tad vākyam ākarṇya $ mātaṅgaṃ brahmarākṣasaḥ &
provāca duḥkhasaṃtaptaḥ % saṃsmṛtya svakṛtaṃ kṛtam // BrP_228.76 //
{brahmarākṣasa uvāca: }
śrūyatāṃ yo 'ham āsaṃ vai $ pūrvaṃ yac ca mayā kṛtam &
yasmin kṛte pāpayoniṃ % gatavān asmi rākṣasīm // BrP_228.77 //
somaśarma iti khyātaḥ $ pūrvam āsam ahaṃ dvijaḥ &
putro 'dhyayanaśīlasya % devaśarmasya yajvanaḥ // BrP_228.78 //
kasyacid yajamānasya $ sūtramantrabahiṣkṛtaḥ &
nṛpasya karmasaktena % yūpakarmasuniṣṭhitaḥ // BrP_228.79 //
āgnīdhraṃ cākarod yajñe $ lobhamohaprapīḍitaḥ &
tasmin parisamāpte tu % maurkhyād dambham anuṣṭhitaḥ // BrP_228.80 //
yaṣṭum ārabdhavān asmi $ dvādaśāhaṃ mahākratum &
pravartamāne tasmiṃs tu % kukṣiśūlo 'bhavan mama // BrP_228.81 //
saṃpūrṇe daśarātre tu $ na samāpte tathā kratau &
virūpākṣasya dīyantyām % āhutyāṃ rākṣase kṣaṇe // BrP_228.82 //
mṛto 'haṃ tena doṣeṇa $ saṃbhūto brahmarākṣasaḥ &
mūrkheṇa mantrahīnena % sūtrasvaravivarjitam // BrP_228.83 //
ajānatā yajñavidyāṃ $ yad iṣṭaṃ yājitaṃ ca yat &
tena karmavipākena % saṃbhūto brahmarākṣasaḥ // BrP_228.84 //
tan māṃ pāpamahāmbhodhau $ nimagnaṃ tvaṃ samuddhara &
prajāgare gītikaikāṃ % paścimāṃ dātum arhasi // BrP_228.85 //
{vyāsa uvāca: }
tam uvācātha cāṇḍālo $ yadi prāṇivadhād bhavān &
nivṛttiṃ kurute dadyāṃ % tataḥ paścimagītikām // BrP_228.86 //
bāḍham ity avadat so 'pi $ mātaṅgo 'pi dadau tadā &
gītikāphalam āmantrya % muhūrtārdhaprajāgaram // BrP_228.87 //
tasmin gītiphale datte $ mātaṅgaṃ brahmarākṣasaḥ &
praṇamya prayayau hṛṣṭas % tīrthavaryaṃ pṛthūdakam // BrP_228.88 //
tatrānaśanasaṃkalpaṃ $ kṛtvā prāṇāñ jahau dvijāḥ &
rākṣasatvād vinirmukto % gītikāphalabṛṃhitaḥ // BrP_228.89 //
pṛthūdakaprabhāvāc ca $ brahmalokaṃ ca durlabham &
daśa varṣasahasrāṇi % nirātaṅko 'vasat tataḥ // BrP_228.90 //
tasyānte brāhmaṇo jāto $ babhūva smṛtimān vaśī &
tasyāhaṃ caritaṃ bhūyaḥ % kathayiṣyāmi bho dvijāḥ // BrP_228.91 //
mātaṅgasya kathāśeṣaṃ $ śṛṇudhvaṃ gadato mama &
rākṣase tu gate dhīmān % gṛham etya yatātmavān // BrP_228.92 //
tadvipracaritaṃ smṛtvā $ nirviṇṇaḥ śucir apy asau &
putreṣu bhāryāṃ nikṣipya % dadau bhūmyāḥ pradakṣiṇām // BrP_228.93 //
kokāmukhāt samārabhya $ yāvad vai skandadarśanam &
dṛṣṭvā skandaṃ yayau dhārā- % cakre cāpi pradakṣiṇam // BrP_228.94 //
tato 'drivaram āgamya $ vindhyam uccaśiloccayam &
pāpapramocanaṃ tīrtham % āsasāda sa tu dvijāḥ // BrP_228.95 //
snānaṃ pāpaharaṃ cakre $ sa tu cāṇḍālavaṃśajaḥ &
vimuktapāpaḥ sasmāra % pūrvajātīr anekaśaḥ // BrP_228.96 //
sa pūrvajanmany abhavad $ bhikṣuḥ saṃyatavāṅmanāḥ &
yatakāyaś ca matimān % vedavedāṅgapāragaḥ // BrP_228.97 //
ekadā goṣu nagarād $ dhriyamāṇāsu taskaraiḥ &
bhikṣāvadhūtā rajasā % muktā tenātha bhikṣuṇā // BrP_228.98 //
sa tenādharmadoṣeṇa $ cāṇḍālīṃ yonim āgataḥ &
pāpapramocane snātaḥ % sa mṛto narmadātaṭe // BrP_228.99 //
mūrkho 'bhūd brāhmaṇavaro $ vārāṇasyāṃ ca bho dvijāḥ &
tatrāsya vasato 'bdais tu % triṃśadbhiḥ siddhapūruṣaḥ // BrP_228.100 //
virūparūpī babhrāma $ yogamālābalānvitaḥ &
taṃ dṛṣṭvā sopahāsārtham % abhivādyābhyuvāca ha // BrP_228.101 //
kuśalaṃ siddhapuruṣaṃ $ kutas tv āgamyate tvayā //* BrP_228.102 //
{vyāsa uvāca: }
evaṃ saṃbhāṣitas tena $ jñāto 'ham iti cintya tu &
pratyuvācātha vandyas taṃ % svargalokād upāgataḥ // BrP_228.103 //
taṃ siddhaṃ prāha mūrkho 'sau $ kiṃ tvaṃ vetsi triviṣṭape &
nārāyaṇoruprabhavām % urvaśīm apsarovarām // BrP_228.104 //
siddhas tam āha tāṃ vedmi $ śakracāmaradhāriṇīm &
svargasyābharaṇaṃ mukhyam % urvaśīṃ sādhusaṃbhavām // BrP_228.105 //
vipraḥ siddham uvācātha $ ṛjumārgavivarjitaḥ &
tan mitra matkṛte vārttām % urvaśyā bhavatādarāt // BrP_228.106 //
kathanīyā yac ca sā te $ brūyād ākhyāsyate bhavān &
bāḍham ity abravīt siddhaḥ % so 'pi vipro mudānvitaḥ // BrP_228.107 //
babhūva siddho 'pi yayau $ merupṛṣṭhaṃ surālayam &
sametya corvaśīṃ prāha % yad ukto 'sau dvijena tu // BrP_228.108 //
sā prāha taṃ siddhavaraṃ $ nāhaṃ kāśipatiṃ dvijam &
jānāmi satyam uktaṃ te % na cetasi mama sthitam // BrP_228.109 //
ity uktaḥ prayayau so 'pi $ kālena bahunā punaḥ &
vārāṇasīṃ yayau siddho % dṛṣṭo mūrkheṇa vai punaḥ // BrP_228.110 //
dṛṣṭaḥ pṛṣṭaḥ kila bhūyaḥ $ kim āhorubhavā tava &
siddho 'bravīn na jānāmi % mām uvācorvaśī svayam // BrP_228.111 //
siddhavākyaṃ tataḥ śrutvā $ smitabhinnauṣṭhasaṃpuṭaḥ &
punaḥ prāha kathaṃ vetsīty % evaṃ vācyā tvayorvaśī // BrP_228.112 //
bāḍham evaṃ kariṣyāmīty $ uktvā siddho divaṃ gataḥ &
dadarśa śakrabhavanān % niṣkrāmantīm athorvaśīm // BrP_228.113 //
provāca tāṃ siddhavaraḥ $ sā ca taṃ siddham abravīt &
niyamaṃ kaṃcid api hi % karotu dvijasattamaḥ // BrP_228.114 //
yenāhaṃ karmaṇā siddha $ taṃ jānāmi na cānyathā &
tad urvaśīvaco 'bhyetya % tasmai mūrkhadvijāya tu // BrP_228.115 //
kathayām āsa siddhas tu $ so 'pīmaṃ niyamaṃ jagau &
tavāgre siddhapuruṣa % niyamo 'yaṃ kṛto mayā // BrP_228.116 //
na bhokṣye 'dyaprabhṛti vai $ śakaṭaṃ satyam īritam &
ity uktaḥ prayayau siddhaḥ % svarge dṛṣṭvorvaśīm atha // BrP_228.117 //
prāhāsau śakaṭaṃ bhokṣye $ nādyaprabhṛti karhicit &
taṃ siddham urvaśī prāha % jñāto 'sau sāṃprataṃ mayā // BrP_228.118 //
niyamagrahaṇād eva $ mūrkho mām upahāsakaḥ &
ity uktvā prayayau śīghraṃ % vāsaṃ nārāyaṇātmajā // BrP_228.119 //
siddho 'pi vicacārāsau $ kāmacārī mahītalam &
urvaśy api varārohā % gatvā vārāṇasīṃ purīm // BrP_228.120 //
matsyodarījale snānaṃ $ cakre divyavapurdharā &
athāsāv api mūrkhas tu % nadīṃ matsyodarīṃ mune // BrP_228.121 //
jagāmātha dadarśāsau $ snāyamānām athorvaśīm &
tāṃ dṛṣṭvā vavṛdhe 'thāsya % manmathaḥ kṣobhakṛd dṛḍham // BrP_228.122 //
cakāra mūrkhaś ceṣṭāś ca $ taṃ vivedorvaśī svayam &
taṃ mūrkhaṃ siddhagaditaṃ % jñātvā sasmitam āha tam // BrP_228.123 //
{urvaśy uvāca: }
kim icchasi mahābhāga $ mattaḥ śīghram ihocyatām &
kariṣyāmi vacas tubhyaṃ % tvaṃ viśrabdhaṃ kariṣyasi // BrP_228.124 //
{mūrkhabrāhmaṇa uvāca: }
ātmapradānena mama $ prāṇān rakṣa śucismite //* BrP_228.125 //
{vyāsa uvāca: }
taṃ prāhāthorvaśī vipraṃ $ niyamasthāsmi sāṃpratam &
tvaṃ tiṣṭhasva kṣaṇam atha % pratīkṣasvāgataṃ mama // BrP_228.126 //
sthito 'smīty abravīd vipraḥ $ sāpi svargaṃ jagāma ha &
māsamātreṇa sāyātā % dadarśa taṃ kṛśaṃ dvijam // BrP_228.127 //
sthitaṃ māsaṃ nadītīre $ nirāhāraṃ surāṅganā &
taṃ dṛṣṭvā niścayayutaṃ % bhūtvā vṛddhavapus tataḥ // BrP_228.128 //
sā cakāra nadītīre $ śakaṭaṃ śarkarāvṛtam &
ghṛtena madhunā caiva % nadīṃ matsyodarīṃ gatā // BrP_228.129 //
snātvātha bhūmau vasantī $ śakaṭaṃ ca yathārthataḥ &
taṃ brāhmaṇaṃ samāhūya % vākyam āha sulocanā // BrP_228.130 //
{urvaśy uvāca: }
mayā tīvraṃ vrataṃ vipra $ cīrṇaṃ saubhāgyakāraṇāt &
vratānte niṣkṛtiṃ dadyāṃ % pratigṛhṇīṣva bho dvija // BrP_228.131 //
{vyāsa uvāca: }
sa prāha kim idaṃ loke $ dīyate śarkarāvṛtam &
kṣutkṣāmakaṇṭhaḥ pṛcchāmi % sādhu bhadre samīraya // BrP_228.132 //
sā prāha śakaṭo vipra $ śarkarāpiṣṭasaṃyutaḥ &
imaṃ tvaṃ samupādāya % prāṇaṃ tarpaya mā ciram // BrP_228.133 //
sa tac chrutvātha saṃsmṛtya $ kṣudhayā pīḍito 'pi san &
prāha bhadre na gṛhṇāmi % niyamo hi kṛto mayā // BrP_228.134 //
purataḥ siddhavargasya $ na bhokṣye śakaṭaṃ tv iti &
parijñānārtham urvaśyā % dadasvānyasya kasyacit // BrP_228.135 //
sābravīn niyamo bhadra $ kṛtaḥ kāṣṭhamaye tvayā &
nāsau kāṣṭhamayo bhuṅkṣva % kṣudhayā cātipīḍitaḥ // BrP_228.136 //
tāṃ brāhmaṇaḥ pratyuvāca $ na mayā tad viśeṣaṇam &
kṛtaṃ bhadre 'tha niyamaḥ % sāmānyenaiva me kṛtaḥ // BrP_228.137 //
taṃ bhūyaḥ prāha sā tanvī $ na ced bhokṣyasi brāhmaṇa &
gṛhaṃ gṛhītvā gacchasva % kuṭumbaṃ tava bhokṣyati // BrP_228.138 //
sa tām uvāca sudati $ na tāvad yāmi mandiram &
ihāyātā varārohā % trailokye 'py adhikā guṇaiḥ // BrP_228.139 //
sā mayā madanārtena $ prārthitāśvāsitas tayā &
sthīyatāṃ kṣaṇam ity evaṃ % sthāsyāmīti mayoditam // BrP_228.140 //
māsamātraṃ gatāyās tu $ tasyā bhadre sthitasya ca &
mama satyānuraktasya % saṃgamāya dhṛtavrate // BrP_228.141 //
tasya sā vacanaṃ śrutvā $ kṛtvā svaṃ rūpam uttamam &
vihasya bhāvagambhīram % urvaśī prāha taṃ dvijam // BrP_228.142 //
{urvaśy uvāca: }
sādhu satyaṃ tvayā vipra $ vrataṃ niṣṭhitacetasā &
niṣpāditaṃ haṭhād eva % mama darśanam icchatā // BrP_228.143 //
aham evorvaśī vipra $ tvāṃ jijñāsārtham āgatā &
parīkṣito niścitavān % bhavān satyatapā ṛṣiḥ // BrP_228.144 //
gaccha śūkaravoddeśaṃ $ rūpatīrtheti viśrutam &
siddhiṃ yāsyasi viprendra % tatas tvaṃ mām avāpsyasi // BrP_228.145 //
{vyāsa uvāca: }
ity uktvā divam utpatya $ sā jagāmorvaśī dvijāḥ &
sa ca satyatapā vipro % rūpatīrthaṃ jagāma ha // BrP_228.146 //
tatra śāntiparo bhūtvā $ niyamavratadhṛk śuciḥ &
dehotsarge jagāmāsau % gāndharvaṃ lokam uttamam // BrP_228.147 //
tatra manvantaraśataṃ $ bhogān bhuktvā yathārthataḥ &
babhūva sukule rājā % prajārañjanatatparaḥ // BrP_228.148 //
sa yajvā vividhair yajñaiḥ $ samāptavaradakṣiṇaiḥ &
putreṣu rājyaṃ nikṣipya % yayau śaukaravaṃ punaḥ // BrP_228.149 //
rūpatīrthe mṛto bhūyaḥ $ śakralokam upāgataḥ &
tatra manvantaraśataṃ % bhogān bhuktvā tataś cyutaḥ // BrP_228.150 //
pratiṣṭhāne puravare $ budhaputraḥ purūravāḥ &
babhūva tatra corvaśyāḥ % saṃgamāya tapodhanāḥ // BrP_228.151 //
evaṃ purā satyatapā dvijātis BrP_228.152a
tīrthe prasiddhe sa hi rūpasaṃjñe BrP_228.152b
ārādhya janmany atha cārcya viṣṇum BrP_228.152c
avāpya bhogān atha muktim eti BrP_228.152d
{munaya ūcuḥ: }
śrutaṃ phalaṃ gītikāyā $ asmābhiḥ suprajāgare &
kṛṣṇasya yena cāṇḍālo % gato 'sau paramāṃ gatim // BrP_229.1 //
yathā viṣṇau bhaved bhaktis $ tan no brūhi mahāmate &
tapasā karmaṇā yena % śrotum icchāma sāṃpratam // BrP_229.2 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ $ pravakṣyāmy anupūrvaśaḥ &
yathā kṛṣṇe bhaved bhaktiḥ % puruṣasya mahāphalā // BrP_229.3 //
saṃsāre 'smin mahāghore $ sarvabhūtabhayāvahe &
mahāmohakare nṝṇāṃ % nānāduḥkhaśatākule // BrP_229.4 //
tiryagyonisahasreṣu $ jāyamānaḥ punaḥ punaḥ &
kathaṃcil labhate janma % dehī mānuṣyakaṃ dvijāḥ // BrP_229.5 //
mānuṣatve 'pi vipratvaṃ $ vipratve 'pi vivekitā &
vivekād dharmabuddhis tu % buddhyā tu śreyasāṃ grahaḥ // BrP_229.6 //
yāvat pāpakṣayaṃ puṃsāṃ $ na bhavej janma saṃcitam &
tāvan na jāyate bhaktir % vāsudeve jaganmaye // BrP_229.7 //
tasmād vakṣyāmi bho viprā $ bhaktiḥ kṛṣṇe yathā bhavet &
anyadeveṣu yā bhaktiḥ % puruṣasyeha jāyate // BrP_229.8 //
karmaṇā manasā vācā $ tadgatenāntarātmanā &
tena tasya bhaved bhaktir % yajane munisattamāḥ // BrP_229.9 //
sa karoti tato viprā $ bhaktiṃ cāgneḥ samāhitaḥ &
tuṣṭe hutāśane tasya % bhaktir bhavati bhāskare // BrP_229.10 //
pūjāṃ karoti satatam $ ādityasya tato dvijāḥ &
prasanne bhāskare tasya % bhaktir bhavati śaṃkare // BrP_229.11 //
pūjāṃ karoti vidhivat $ sa tu śaṃbhoḥ prayatnataḥ &
tuṣṭe trilocane tasya % bhaktir bhavati keśave // BrP_229.12 //
saṃpūjya taṃ jagannāthaṃ $ vāsudevākhyam avyayam &
tato bhuktiṃ ca muktiṃ ca % sa prāpnoti dvijottamāḥ // BrP_229.13 //
{munaya ūcuḥ: }
avaiṣṇavā narā ye tu $ dṛśyante ca mahāmune &
kiṃ te viṣṇuṃ nārcayanti % brūhi tatkāraṇaṃ dvija // BrP_229.14 //
{vyāsa uvāca: }
dvau bhūtasargau vikhyātau $ loke 'smin munisattamāḥ &
āsuraś ca tathā daivaḥ % purā sṛṣṭaḥ svayaṃbhuvā // BrP_229.15 //
daivīṃ prakṛtim āsādya $ pūjayanti tato 'cyutam &
āsurīṃ yonim āpannā % dūṣayanti narā harim // BrP_229.16 //
māyayā hatavijñānā $ viṣṇos te tu narādhamāḥ &
aprāpya taṃ hariṃ viprās % tato yānty adhamāṃ gatim // BrP_229.17 //
tasya yā gahvarī māyā $ durvijñeyā surāsuraiḥ &
mahāmohakarī nṝṇāṃ % dustarā cākṛtātmabhiḥ // BrP_229.18 //
{munaya ūcuḥ: }
icchāmas tāṃ mahāmāyāṃ $ jñātuṃ viṣṇoḥ sudustarām &
vaktum arhasi dharmajña % paraṃ kautūhalaṃ hi naḥ // BrP_229.19 //
{vyāsa uvāca: }
svapnendrajālasaṃkāśā $ māyā sā lokakarṣaṇī &
kaḥ śaknoti harer māyāṃ % jñātuṃ tāṃ keśavād ṛte // BrP_229.20 //
yā vṛttā brāhmaṇasyāsīn $ māyārthe nāradasya ca &
viḍambanāṃ tu tāṃ viprāḥ % śṛṇudhvaṃ gadato mama // BrP_229.21 //
prāg āsīn nṛpatiḥ śrīmān $ āgnīdhra iti viśrutaḥ &
nagare kāmadamanas % tasyātha tanayaḥ śuciḥ // BrP_229.22 //
dharmārāmaḥ kṣamāśīlaḥ $ pitṛśuśrūṣaṇe rataḥ &
prajānurañjako dakṣaḥ % śrutiśāstrakṛtaśramaḥ // BrP_229.23 //
pitāsya tv akarod yatnaṃ $ vivāhāya na caicchata &
taṃ pitā prāha kim iti % necchase dārasaṃgraham // BrP_229.24 //
sarvam etat sukhārthaṃ hi $ vāñchanti manujāḥ kila &
sukhamūlā hi dārāś ca % tasmāt taṃ tvaṃ samācara // BrP_229.25 //
sa pitur vacanaṃ śrutvā $ tūṣṇīm āste ca gauravāt &
muhur muhus taṃ ca pitā % codayām āsa bho dvijāḥ // BrP_229.26 //
athāsau pitaraṃ prāha $ tāta nāmānurūpatā &
mayā samāśritā vyaktā % vaiṣṇavī paripālinī // BrP_229.27 //
taṃ pitā prāha saṃgamya $ naiṣa dharmo 'sti putraka &
na vidhārayitavyā syāt % puruṣeṇa vipaścitā // BrP_229.28 //
kuru madvacanaṃ putra $ prabhur asmi pitā tava &
mā nimajja kulaṃ mahyaṃ % narake saṃtatikṣayāt // BrP_229.29 //
sa hi taṃ pitur ādeśaṃ $ śrutvā prāha suto vaśī &
prītaḥ saṃsmṛtya paurāṇīṃ % saṃsārasya vicitratām // BrP_229.30 //
{putra uvāca: }
śṛṇu tāta vaco mahyaṃ $ tattvavākyaṃ sahetukam &
nāmānurūpaṃ kartavyaṃ % satyaṃ bhavati pārthiva // BrP_229.31 //
mayā janmasahasrāṇi $ jarāmṛtyuśatāni ca &
prāptāni dārasaṃyoga- % viyogāni ca sarvaśaḥ // BrP_229.32 //
tṛṇagulmalatāvallī- $ sarīsṛpamṛgadvijāḥ &
paśustrīpuruṣādyāni % prāptāni śataśo mayā // BrP_229.33 //
gaṇakiṃnaragandharva- $ vidyādharamahoragāḥ &
yakṣaguhyakarakṣāṃsi % dānavāpsarasaḥ surāḥ // BrP_229.34 //
nadīśvarasahasraṃ ca $ prāptaṃ tāta punaḥ punaḥ &
sṛṣṭas tu bahuśaḥ sṛṣṭau % saṃhāre cāpi saṃhṛtaḥ // BrP_229.35 //
dārasaṃyogayuktasya $ tātedṛṅ me viḍambanā &
itas tṛtīye yad vṛttaṃ % mama janmani tac chṛṇu \
kathayāmi samāsena # tīrthamāhātmyasaṃbhavam // BrP_229.36 //
atītya janmāni bahūni tāta BrP_229.37a
nṛdevagandharvamahoragāṇām BrP_229.37b
vidyādharāṇāṃ khagakiṃnarāṇāṃ BrP_229.37c
jāto hi vaṃśe sutapā maharṣiḥ BrP_229.37d
tato mahābhūd acalā hi bhaktir BrP_229.38a
janārdane lokapatau madhughne BrP_229.38b
vratopavāsair vividhaiś ca bhaktyā BrP_229.38c
saṃtoṣitaś cakragadāstradhārī BrP_229.38d
tuṣṭo 'bhyagāt pakṣipatiṃ mahātmā BrP_229.39a
viṣṇuḥ samāruhya varaprado me BrP_229.39b
prāhoccaśabdaṃ vriyatāṃ dvijāte BrP_229.39c
varo hi yaṃ vāñchasi taṃ pradāsye BrP_229.39d
tato 'ham ūce harim īśitāraṃ BrP_229.40a
tuṣṭo 'si cet keśava tad vṛṇomi BrP_229.40b
yā sā tvadīyā paramā hi māyā BrP_229.40c
tāṃ vettum icchāmi janārdano 'ham BrP_229.40d
athābravīn me madhukaiṭabhāriḥ BrP_229.41a
kiṃ te tayā brahman māyayā vai BrP_229.41b
dharmārthakāmāni dadāni tubhyaṃ BrP_229.41c
putrāṇi mukhyāni nirāmayatvam BrP_229.41d
tato murāriṃ punar uktavān ahaṃ BrP_229.42a
bhūyo 'rthadharmārthajigīṣitaiva yat BrP_229.42b
māyā tavemām iha vettum icche BrP_229.42c
mamādya tāṃ darśaya puṣkarākṣa BrP_229.42d
tato 'bhyuvācātha nṛsiṃhamukhyaḥ BrP_229.43a
śrīśaḥ prabhur viṣṇur idaṃ vaco me BrP_229.43b
{viṣṇur uvāca: }
māyāṃ madīyāṃ nahi vetti kaścin BrP_229.43c
na cāpi vā vetsyati kaścid eva BrP_229.43d
pūrvaṃ surarṣir dvija nāradākhyo BrP_229.44a
brahmātmajo 'bhūn mama bhaktiyuktaḥ BrP_229.44b
tenāpi pūrvaṃ bhavatā yathaiva BrP_229.44c
saṃtoṣito bhaktimatā hi tadvat BrP_229.44d
varaṃ ca dattaṃ gatavān ahaṃ ca BrP_229.45a
sa cāpi vavre varam etad eva BrP_229.45b
nivārito mām atimūḍhabhāvād BrP_229.45c
bhavān yathaivaṃ vṛtavān varaṃ ca BrP_229.45d
tato mayokto 'mbhasi nārada tvaṃ BrP_229.46a
māyāṃ hi me vetsyasi saṃnimagnaḥ BrP_229.46b
tato nimagno 'mbhasi nārado 'sau BrP_229.46c
kanyā babhau kāśipateḥ suśīlā BrP_229.46d
tāṃ yauvanāḍhyām atha cārudharmiṇe BrP_229.47a
vidarbharājñas tanayāya vai dadau BrP_229.47b
svadharmaṇe so 'pi tayā sametaḥ BrP_229.47c
siṣeva kāmān atulān maharṣiḥ BrP_229.47d
svarge gate 'sau pitari pratāpavān BrP_229.48a
rājyaṃ kramāyātam avāpya hṛṣṭaḥ BrP_229.48b
vidarbharāṣṭraṃ paripālayānaḥ BrP_229.48c
putraiḥ sapautrair bahubhir vṛto 'bhūt BrP_229.48d
athābhavad bhūmipateḥ sudharmaṇaḥ BrP_229.49a
kāśīśvareṇātha samaṃ suyuddham BrP_229.49b
tatra kṣayaṃ prāpya saputrapautraṃ BrP_229.49c
vidarbharāṭ kāśipatiś ca yuddhe BrP_229.49d
tataḥ suśīlā pitaraṃ saputraṃ BrP_229.50a
jñātvā patiṃ cāpi saputrapautram BrP_229.50b
purād viniḥsṛtya raṇāvaniṃ gatā BrP_229.50c
dṛṣṭvā suśīlā kadanaṃ mahāntam BrP_229.50d
bhartur bale tatra pitur bale ca BrP_229.51a
duḥkhānvitā sā suciraṃ vilapya BrP_229.51b
jagāma sā mātaram ārtarūpā BrP_229.51c
bhrātṝn sutān bhrātṛsutān sapautrān BrP_229.51d
bhartāram eṣā pitaraṃ ca gṛhya BrP_229.52a
mahāśmaśāne ca mahācitiṃ sā BrP_229.52b
kṛtvā hutāśaṃ pradadau svayaṃ ca BrP_229.52c
yadā samiddho hutabhug babhūva BrP_229.52d
tadā suśīlā praviveśa vegād BrP_229.53a
dhā putra hā putra iti bruvāṇā BrP_229.53b
tadā punaḥ sā munir nārado 'bhūt BrP_229.53c
sa cāpi vahniḥ sphaṭikāmalābhaḥ BrP_229.53d
pūrṇaṃ saro 'bhūd atha cottatāra BrP_229.54a
tasyāgrato devavaras tu keśavaḥ BrP_229.54b
prahasya devarṣim uvāca nāradam BrP_229.54d
kas te tu putro vada me maharṣe BrP_229.55a
mṛtaṃ ca kaṃ śocasi naṣṭabuddhiḥ BrP_229.55b
vrīḍānvito 'bhūd atha nārado 'sau BrP_229.55c
tato 'ham enaṃ punar eva cāha BrP_229.55d
itīdṛśā nārada kaṣṭarūpā BrP_229.56a
māyā madīyā kamalāsanādyaiḥ BrP_229.56b
śakyā na vettuṃ samahendrarudraiḥ BrP_229.56c
kathaṃ bhavān vetsyati durvibhāvyām BrP_229.56d
sa vākyam ākarṇya mahāmaharṣir BrP_229.57a
uvāca bhaktiṃ mama dehi viṣṇo BrP_229.57b
prāpte 'tha kāle smaraṇaṃ tathaiva BrP_229.57c
sadā ca saṃdarśanam īśa te 'stu BrP_229.57d
yatrāham ārtaś citim adya rūḍhas BrP_229.58a
tat tīrtham astv acyutapāpahantrā BrP_229.58b
adhiṣṭhitaṃ keśava nityam eva BrP_229.58c
tvayā sahāsaṃ kamalodbhavena BrP_229.58d
tato mayokto dvija nārado 'sau BrP_229.59a
tīrthaṃ sitode hi citis tavāstu BrP_229.59b
sthāsyāmy ahaṃ cātra sadaiva viṣṇur BrP_229.59c
maheśvaraḥ sthāsyati cottareṇa BrP_229.59d
yadā virañcer vadanaṃ trinetraḥ BrP_229.60a
sa cchetsyateyaṃ ca mamogravācam BrP_229.60b
tadā kapālasya tu mocanāya BrP_229.60c
sameṣyate tīrtham idaṃ tvadīyam BrP_229.60d
snātasya tīrthe tripurāntakasya BrP_229.61a
patiṣyate bhūmitale kapālam BrP_229.61b
tatas tu tīrtheti kapālamocanaṃ BrP_229.61c
khyātaṃ pṛthivyāṃ ca bhaviṣyate tat BrP_229.61d
tadā prabhṛty ambudavāhano 'sau BrP_229.62a
na mokṣyate tīrthavaraṃ supuṇyam BrP_229.62b
na caiva tasmin dvija saṃpracakṣate BrP_229.62c
tat kṣetram ugraṃ tv atha brahmavadhyā BrP_229.62d
yadā na mokṣaty amarārihantā BrP_229.63a
tat kṣetramukhyaṃ mahad āptapuṇyam BrP_229.63b
tadā vimukteti surai rahasyaṃ BrP_229.63c
tīrthaṃ stutaṃ puṇyadam avyayākhyam BrP_229.63d
kṛtvā tu pāpāni naro mahānti BrP_229.64a
tasmin praviṣṭaḥ śucir apramādī BrP_229.64b
yadā tu māṃ cintayate sa śuddhaḥ BrP_229.64c
prayāti mokṣaṃ bhagavatprasādāt BrP_229.64d
bhūtvā tasmin rudrapiśācasaṃjño BrP_229.65a
yonyantare duḥkham upāśnute 'sau BrP_229.65b
vimuktapāpo bahuvarṣapūgair BrP_229.65c
utpattim āyāsyati vipragehe BrP_229.65d
śucir yatātmāsya tato 'ntakāle BrP_229.66a
rudro hitaṃ tārakam asya kīrtayet BrP_229.66b
ity evam uktvā dvijavarya nāradaṃ BrP_229.66c
gato 'smi dugdhārṇavam ātmageham BrP_229.66d
sa cāpi vipras tridivaṃ cacāra BrP_229.67a
gandharvarājena samarcyamānaḥ BrP_229.67b
etat tavoktaṃ nanu bodhanāya BrP_229.67c
māyā madīyā nahi śakyate sā BrP_229.67d
jñātuṃ bhavān icchati cet tato 'dya BrP_229.68a
evaṃ viśasvāpsu ca vetsi yena BrP_229.68b
evaṃ dvijātir hariṇā prabodhito BrP_229.68c
bhāvyarthayogān nimamajja toye BrP_229.68d
kokāmukhe tāta tato hi kanyā BrP_229.69a
cāṇḍālaveśmany abhavad dvijaḥ saḥ BrP_229.69b
rūpānvitā śīlaguṇopapannā BrP_229.69c
avāpa sā yauvanam āsasāda BrP_229.69d
cāṇḍālaputreṇa subāhunāpi BrP_229.70a
vivāhitā rūpavivarjitena BrP_229.70b
patir na tasyā hi mato babhūva BrP_229.70c
sā tasya caivābhimatā babhūva BrP_229.70d
putradvayaṃ netrahīnaṃ babhūva BrP_229.71a
kanyā ca paścād badhirā tathānyā BrP_229.71b
patir daridras tv atha sāpi mugdhā BrP_229.71c
nadīgatā roditi tatra nityam BrP_229.71d
gatā kadācit kalaśaṃ gṛhītvā BrP_229.72a
sāntar jalaṃ snātum atha praviṣṭā BrP_229.72b
yāvad dvijo 'sau punar eva tāvaj BrP_229.72c
jātaḥ kriyāyogarataḥ suśīlaḥ BrP_229.72d
tasyāḥ sa bhartātha ciraṃgateti BrP_229.73a
draṣṭuṃ jagāmātha nadīṃ supuṇyām BrP_229.73b
dadarśa kumbhaṃ na ca tāṃ taṭasthāṃ BrP_229.73c
tato 'tiduḥkhāt praruroda nādayan BrP_229.73d
tato 'ndhayugmaṃ badhirā ca kanyā BrP_229.74a
duḥkhānvitāsau samupājagāma BrP_229.74b
te vai rudantaṃ pitaraṃ ca dṛṣṭvā BrP_229.74c
duḥkhānvitā vai rurudur bhṛśārtāḥ BrP_229.74d
tataḥ sa papraccha nadītaṭasthān BrP_229.75a
dvijān bhavadbhir yadi yoṣid ekā BrP_229.75b
dṛṣṭā tu toyārtham upādravantī BrP_229.75c
ākhyāta te procur imāṃ praviṣṭā BrP_229.75d
nadīṃ na bhūyas tu samuttatāra BrP_229.76a
etāvad eveha samīhitaṃ naḥ BrP_229.76b
sa tadvaco ghorataraṃ niśamya BrP_229.76c
ruroda śokāśrupariplutākṣaḥ BrP_229.76d
taṃ vai rudantaṃ sasutaṃ sakanyaṃ BrP_229.77a
dṛṣṭvāham ārtaḥ sutarāṃ babhūva BrP_229.77b
ārtiś ca me 'bhūd atha saṃsmṛtiś ca BrP_229.77c
cāṇḍālayoṣāham iti kṣitīśa BrP_229.77d
tato 'bravaṃ taṃ nṛpate mataṅgaṃ BrP_229.78a
kimartham ārtena hi rudyate tvayā BrP_229.78b
tasyā na lābho bhavitātimaurkhyād BrP_229.78c
ākranditeneha vṛthā hi kiṃ te BrP_229.78d
sa mām uvācātmajayugmam andhaṃ BrP_229.79a
kanyā caikā badhireyaṃ tathaiva BrP_229.79b
kathaṃ dvijāte adhunārtam etam BrP_229.79c
āśvāsayiṣye 'py atha poṣayiṣye BrP_229.79d
ity evam uktvā sa sutaiś ca sārdhaṃ BrP_229.80a
phūtkṛtya phūtkṛtya ca roditi sma BrP_229.80b
yathā yathā roditi sa śvapākas BrP_229.80c
tathā tathā me hy abhavat kṛtāpi BrP_229.80d
tato 'ham ārtaṃ tu nivārya taṃ vai BrP_229.81a
svavaṃśavṛttāntam athācacakṣe BrP_229.81b
tataḥ sa duḥkhāt saha putrakaiḥ BrP_229.81c
saṃviveśa kokāmukham ārtarūpaḥ BrP_229.81d
praviṣṭamātre salile mataṅgas BrP_229.82a
tīrthaprabhāvāc ca vimuktapāpaḥ BrP_229.82b
vimānam āruhya śaśiprakāśaṃ BrP_229.82c
yayau divaṃ tāta mamopapaśyataḥ BrP_229.82d
tasmin praviṣṭe salile mṛte ca BrP_229.83a
mamārtir āsīd atimohakartrī BrP_229.83b
tato 'tipuṇye nṛpavarya kokā BrP_229.83c
jale praviṣṭas tridivaṃ gataś ca BrP_229.83d
bhūyo 'bhavaṃ vaiśyakule vyathārto BrP_229.84a
jātismaras tīrthavaraprasādāt BrP_229.84b
tato 'tinirviṇṇamanā gato 'haṃ BrP_229.84c
kokāmukhaṃ saṃyatavākyacittaḥ BrP_229.84d
vrataṃ samāsthāya kalevaraṃ svaṃ BrP_229.85a
saṃśoṣayitvā divam āruroha BrP_229.85b
tasmāc cyutas tvadbhavane ca jāto BrP_229.85c
jātismaras tāta hariprasādāt BrP_229.85d
so 'haṃ samārādhya murāridevaṃ BrP_229.86a
kokāmukhe tyaktaśubhāśubhecchaḥ BrP_229.86b
ity evam uktvā pitaraṃ praṇamya BrP_229.86c
gatvā ca kokāmukham agratīrtham BrP_229.86d
viṣṇuṃ samārādhya varāharūpam BrP_229.86e
avāpa siddhiṃ manujarṣabho 'sau BrP_229.86f
itthaṃ sa kāmadamanaḥ sahaputrapautraḥ BrP_229.87a
kokāmukhe tīrthavare supuṇye BrP_229.87b
tyaktvā tanuṃ doṣamayīṃ tatas tu BrP_229.87c
gato divaṃ sūryasamair vimānaiḥ BrP_229.87d
evaṃ mayoktā parameśvarasya BrP_229.88a
māyā surāṇām api durvicintyā BrP_229.88b
svapnendrajālapratimā murārer BrP_229.88c
yayā jagan moham upaiti viprāḥ BrP_229.88d
{munaya ūcuḥ: }
asmābhis tu śrutaṃ vyāsa $ yat tvayā samudāhṛtam &
prādurbhāvāśritaṃ puṇyaṃ % māyā viṣṇoś ca durvidā // BrP_230.1 //
śrotum icchāmahe tvatto $ yathāvad upasaṃhṛtim &
mahāpralayasaṃjñāṃ ca % kalpānte ca mahāmune // BrP_230.2 //
{vyāsa uvāca: }
śrūyatāṃ bho muniśreṣṭhā $ yathāvad anusaṃhṛtiḥ &
kalpānte prākṛte caiva % pralaye jāyate yathā // BrP_230.3 //
ahorātraṃ pitṝṇāṃ tu $ māso 'bdaṃ tridivaukasām &
caturyugasahasre tu % brahmaṇo 'har dvijottamāḥ // BrP_230.4 //
kṛtaṃ tretā dvāparaṃ ca $ kaliś ceti caturyugam &
daivair varṣasahasrais tu % tad dvādaśābhir ucyate // BrP_230.5 //
caturyugāṇy aśeṣāṇi $ sadṛśāni svarūpataḥ &
ādyaṃ kṛtayugaṃ proktaṃ % munayo 'ntyaṃ tathā kalim // BrP_230.6 //
ādye kṛtayuge sargo $ brahmaṇā kriyate yataḥ &
kriyate copasaṃhāras % tathānte 'pi kalau yuge // BrP_230.7 //
{munaya ūcuḥ: }
kaleḥ svarūpaṃ bhagavan $ vistarād vaktum arhasi &
dharmaś catuṣpād bhagavān % yasmin vaikalyam ṛcchati // BrP_230.8 //
{vyāsa uvāca: }
kalisvarūpaṃ bho viprā $ yat pṛcchadhvaṃ mamānaghāḥ &
nibodhadhvaṃ samāsena % vartate yan mahattaram // BrP_230.9 //
varṇāśramācāravatī $ pravṛttir na kalau nṛṇām &
na sāma-ṛgyajurveda- % viniṣpādanahaitukī // BrP_230.10 //
vivāhā na kalau dharmā $ na śiṣyā gurusaṃsthitāḥ &
na putrā dhārmikāś caiva % na ca vahnikriyākramaḥ // BrP_230.11 //
yatra tatra kule jāto $ balī sarveśvaraḥ kalau &
sarvebhya eva varṇebhyo % naraḥ kanyopajīvanaḥ // BrP_230.12 //
yena tenaiva yogena $ dvijātir dīkṣitaḥ kalau &
yaiva saiva ca viprendrāḥ % prāyaścittakriyā kalau // BrP_230.13 //
sarvam eva kalau śāstraṃ $ yasya yad vacanaṃ dvijāḥ &
devatāś ca kalau sarvāḥ % sarvaḥ sarvasya cāśramaḥ // BrP_230.14 //
upavāsas tathāyāso $ vittotsargas tathā kalau &
dharmo yathābhirucitair % anuṣṭhānair anuṣṭhitaḥ // BrP_230.15 //
vittena bhavitā puṃsāṃ $ svalpenaiva madaḥ kalau &
strīṇāṃ rūpamadaś caiva % keśair eva bhaviṣyati // BrP_230.16 //
suvarṇamaṇiratnādau $ vastre copakṣayaṃ gate &
kalau striyo bhaviṣyanti % tadā keśair alaṃkṛtāḥ // BrP_230.17 //
parityakṣyanti bhartāraṃ $ vittahīnaṃ tathā striyaḥ &
bhartā bhaviṣyati kalau % vittavān eva yoṣitām // BrP_230.18 //
yo yo dadāti bahulaṃ $ sa sa svāmī tadā nṛṇām &
svāmitvahetusaṃbandho % bhavitābhijanas tadā // BrP_230.19 //
gṛhāntā dravyasaṃghātā $ dravyāntā ca tathā matiḥ &
arthāś cāthopabhogāntā % bhaviṣyanti tadā kalau // BrP_230.20 //
striyaḥ kalau bhaviṣyanti $ svairiṇyo lalitaspṛhāḥ &
anyāyāvāptavitteṣu % puruṣeṣu spṛhālavaḥ // BrP_230.21 //
abhyarthito 'pi suhṛdā $ svārthahāniṃ tu mānavaḥ &
paṇasyārdhārdhamātre 'pi % kariṣyati tadā dvijāḥ // BrP_230.22 //
sadā sapauruṣaṃ ceto $ bhāvi vipra tadā kalau &
kṣīrapradānasaṃbandhi % bhāti goṣu ca gauravam // BrP_230.23 //
anāvṛṣṭibhayāt prāyaḥ $ prajāḥ kṣudbhayakātarāḥ &
bhaviṣyanti tadā sarvā % gaganāsaktadṛṣṭayaḥ // BrP_230.24 //
mūlaparṇaphalāhārās $ tāpasā iva mānavāḥ &
ātmānaṃ ghātayiṣyanti % tadāvṛṣṭyābhiduḥkhitāḥ // BrP_230.25 //
durbhikṣam eva satataṃ $ sadā kleśam anīśvarāḥ &
prāpsyanti vyāhatasukhaṃ % pramādān mānavāḥ kalau // BrP_230.26 //
asnātabhojino nāgni- $ devatātithipūjanam &
kariṣyanti kalau prāpte % na ca piṇḍodakakriyām // BrP_230.27 //
lolupā hrasvadehāś ca $ bahvannādanatatparāḥ &
bahuprajālpabhāgyāś ca % bhaviṣyanti kalau striyaḥ // BrP_230.28 //
ubhābhyām atha pāṇibhyāṃ $ śiraḥkaṇḍūyanaṃ striyaḥ &
kurvatyo gurubhartṝṇām % ājñāṃ bhetsyanty anāvṛtāḥ // BrP_230.29 //
svapoṣaṇaparāḥ kruddhā $ dehasaṃskāravarjitāḥ &
paruṣānṛtabhāṣiṇyo % bhaviṣyanti kalau striyaḥ // BrP_230.30 //
duḥśīlā duṣṭaśīleṣu $ kurvatyaḥ satataṃ spṛhām &
asadvṛttā bhaviṣyanti % puruṣeṣu kulāṅganāḥ // BrP_230.31 //
vedādānaṃ kariṣyanti $ vaḍavāś ca tathāvratāḥ &
gṛhasthāś ca na hoṣyanti % na dāsyanty ucitāny api // BrP_230.32 //
bhaveyur vanavāsā vai $ grāmyāhāraparigrahāḥ &
bhikṣavaś cāpi putrā hi % snehasaṃbandhayantrakāḥ // BrP_230.33 //
arakṣitāro hartāraḥ $ śulkavyājena pārthivāḥ &
hāriṇo janavittānāṃ % saṃprāpte ca kalau yuge // BrP_230.34 //
yo yo 'śvarathanāgāḍhyaḥ $ sa sa rājā bhaviṣyati &
yaś ca yaś cābalaḥ sarvaḥ % sa sa bhṛtyaḥ kalau yuge // BrP_230.35 //
vaiśyāḥ kṛṣivaṇijyādi $ saṃtyajya nijakarma yat &
śūdravṛttyā bhaviṣyanti % kārukarmopajīvinaḥ // BrP_230.36 //
bhaikṣyavratās tathā śūdrāḥ $ pravrajyāliṅgino 'dhamāḥ &
pākhaṇḍasaṃśrayāṃ vṛttim % āśrayiṣyanty asaṃskṛtāḥ // BrP_230.37 //
durbhikṣakarapīḍābhir $ atīvopadrutā janāḥ &
godhūmānnayavānnādyān % deśān yāsyanti duḥkhitāḥ // BrP_230.38 //
vedamārge pralīne ca $ pākhaṇḍāḍhye tato jane &
adharmavṛddhyā lokānām % alpam āyur bhaviṣyati // BrP_230.39 //
aśāstravihitaṃ ghoraṃ $ tapyamāneṣu vai tapaḥ &
nareṣu nṛpadoṣeṇa % bālamṛtyur bhaviṣyati // BrP_230.40 //
bhavitrī yoṣitāṃ sūtiḥ $ pañcaṣaṭsaptavārṣikī &
navāṣṭadaśavarṣāṇāṃ % manuṣyāṇāṃ tathā kalau // BrP_230.41 //
palitodgamaś ca bhavitā $ tadā dvādaśavārṣikaḥ &
na jīviṣyati vai kaścit % kalau varṣāṇi viṃśatim // BrP_230.42 //
alpaprajñā vṛthāliṅgā $ duṣṭāntaḥkaraṇāḥ kalau &
yatas tato vinaśyanti % kālenālpena mānavāḥ // BrP_230.43 //
yadā yadā hi pākhaṇḍa- $ vṛttir atropalakṣyate &
tadā tadā kaler vṛddhir % anumeyā vicakṣaṇaiḥ // BrP_230.44 //
yadā yadā satāṃ hānir $ vedamārgānusāriṇām &
tadā tadā kaler vṛddhir % anumeyā vicakṣaṇaiḥ // BrP_230.45 //
prārambhāś cāvasīdanti $ yadā dharmakṛtāṃ nṛṇām &
tadānumeyaṃ prādhānyaṃ % kaler viprā vicakṣaṇaiḥ // BrP_230.46 //
yadā yadā na yajñānām $ īśvaraḥ puruṣottamaḥ &
ijyate puruṣair yajñais % tadā jñeyaṃ kaler balam // BrP_230.47 //
na prītir vedavādeṣu $ pākhaṇḍeṣu yadā ratiḥ &
kaler vṛddhis tadā prājñair % anumeyā dvijottamāḥ // BrP_230.48 //
kalau jagatpatiṃ viṣṇuṃ $ sarvasraṣṭāram īśvaram &
nārcayiṣyanti bho viprāḥ % pākhaṇḍopahatā narāḥ // BrP_230.49 //
kiṃ devaiḥ kiṃ dvijair vedaiḥ $ kiṃ śaucenāmbujalpanā &
ity evaṃ pralapiṣyanti % pākhaṇḍopahatā narāḥ // BrP_230.50 //
alpavṛṣṭiś ca parjanyaḥ $ svalpaṃ sasyaphalaṃ tathā &
phalaṃ tathālpasāraṃ ca % viprāḥ prāpte kalau yuge // BrP_230.51 //
jānuprāyāṇi vastrāṇi $ śamīprāyā mahīruhāḥ &
śūdraprāyās tathā varṇā % bhaviṣyanti kalau yuge // BrP_230.52 //
aṇuprāyāṇi dhānyāni $ ājaprāyaṃ tathā payaḥ &
bhaviṣyati kalau prāpta % auśīraṃ cānulepanam // BrP_230.53 //
śvaśrūśvaśurabhūyiṣṭhā $ guravaś ca nṛṇāṃ kalau &
śālādyāhāribhāryāś ca % suhṛdo munisattamāḥ // BrP_230.54 //
kasya mātā pitā kasya $ yadā karmātmakaḥ pumān &
iti codāhariṣyanti % śvaśurānugatā narāḥ // BrP_230.55 //
vāṅmanaḥkāyajair doṣair $ abhibhūtāḥ punaḥ punaḥ &
narāḥ pāpāny anudinaṃ % kariṣyanty alpamedhasaḥ // BrP_230.56 //
niḥsatyānām aśaucānāṃ $ nirhrīkāṇāṃ tathā dvijāḥ &
yad yad duḥkhāya tat sarvaṃ % kalikāle bhaviṣyati // BrP_230.57 //
niḥsvādhyāyavaṣaṭkāre $ svadhāsvāhāvivarjite &
tadā praviralo vipraḥ % kaścil loke bhaviṣyati // BrP_230.58 //
tatrālpenaiva kālena $ puṇyaskandham anuttamam &
karoti yaḥ kṛtayuge % kriyate tapasā hi yaḥ // BrP_230.59 //
{munaya ūcuḥ: }
kasmin kāle 'lpako dharmo $ dadāti sumahāphalam &
vaktum arhasy aśeṣeṇa % śrotuṃ vāñchā pravartate // BrP_230.60 //
{vyāsa uvāca: }
dhanye kalau bhaved viprās $ tv alpakleśair mahat phalam &
tathā bhavetāṃ strīśūdrau % dhanyau cānyan nibodhata // BrP_230.61 //
yat kṛte daśabhir varṣais $ tretāyāṃ hāyanena tat &
dvāpare tac ca māsena % ahorātreṇa tat kalau // BrP_230.62 //
tapaso brahmacaryasya $ japādeś ca phalaṃ dvijāḥ &
prāpnoti puruṣas tena % kalau sādhv iti bhāṣitum // BrP_230.63 //
dhyāyan kṛte yajan yajñais $ tretāyāṃ dvāpare 'rcayan &
yad āpnoti tad āpnoti % kalau saṃkīrtya keśavam // BrP_230.64 //
dharmotkarṣam atīvātra $ prāpnoti puruṣaḥ kalau &
svalpāyāsena dharmajñās % tena tuṣṭo 'smy ahaṃ kalau // BrP_230.65 //
vratacaryāparair grāhyā $ vedāḥ pūrvaṃ dvijātibhiḥ &
tatas tu dharmasaṃprāptair % yaṣṭavyaṃ vidhivad dhanaiḥ // BrP_230.66 //
vṛthā kathā vṛthā bhojyaṃ $ vṛthā svaṃ ca dvijanmanām &
patanāya tathā bhāvyaṃ % tais tu saṃyatibhiḥ saha // BrP_230.67 //
asamyakkaraṇe doṣās $ teṣāṃ sarveṣu vastuṣu &
bhojyapeyādikaṃ caiṣāṃ % necchāprāptikaraṃ dvijāḥ // BrP_230.68 //
pāratantryāt samasteṣu $ teṣāṃ kāryeṣu vai tataḥ &
lokān kleśena mahatā % yajanti vinayānvitāḥ // BrP_230.69 //
dvijaśuśrūṣaṇenaiva $ pākayajñādhikāravān &
nijaṃ jayati vai lokaṃ % śūdro dhanyataras tataḥ // BrP_230.70 //
bhakṣyābhakṣyeṣu nāśāsti $ yeṣāṃ pāpeṣu vā yataḥ &
niyamo muniśārdūlās % tenāsau sādhv itīritam // BrP_230.71 //
svadharmasyāvirodhena $ narair labhyaṃ dhanaṃ sadā &
pratipādanīyaṃ pātreṣu % yaṣṭavyaṃ ca yathāvidhi // BrP_230.72 //
tasyārjane mahān kleśaḥ $ pālanena dvijottamāḥ &
tathā sadviniyogāya % vijñeyaṃ gahanaṃ nṛṇām // BrP_230.73 //
ebhir anyais tathā kleśaiḥ $ puruṣā dvijasattamāḥ &
nijāñ jayanti vai lokān % prājāpatyādikān kramāt // BrP_230.74 //
yoṣic chuśrūṣaṇād bhartuḥ $ karmaṇā manasā girā &
etad viṣayam āpnoti % tatsālokyaṃ yato dvijāḥ // BrP_230.75 //
nātikleśena mahatā $ tān eva puruṣo yathā &
tṛtīyaṃ vyāhṛtaṃ tena % mayā sādhv iti yoṣitaḥ // BrP_230.76 //
etad vaḥ kathitaṃ viprā $ yannimittam ihāgatāḥ &
tat pṛcchadhvaṃ yathākāmam % ahaṃ vakṣyāmi vaḥ sphuṭam // BrP_230.77 //
alpenaiva prayatnena $ dharmaḥ sidhyati vai kalau &
narair ātmaguṇāmbhobhiḥ % kṣālitākhilakilbiṣaiḥ // BrP_230.78 //
śūdraiś ca dvijaśuśrūṣā- $ tatparair munisattamāḥ &
tathā strībhir anāyāsāt % patiśuśrūṣayaiva hi // BrP_230.79 //
tatas tritayam apy etan $ mama dhanyatamaṃ matam &
dharmasaṃrādhane kleśo % dvijātīnāṃ kṛtādiṣu // BrP_230.80 //
tathā svalpena tapasā $ siddhiṃ yāsyanti mānavāḥ &
dhanyā dharmaṃ cariṣyanti % yugānte munisattamāḥ // BrP_230.81 //
bhavadbhir yad abhipretaṃ $ tad etat kathitaṃ mayā &
apṛṣṭenāpi dharmajñāḥ % kim anyat kriyatāṃ dvijāḥ // BrP_230.82 //
{munaya ūcuḥ: }
āsannaṃ viprakṛṣṭaṃ vā $ yadi kālaṃ na vidmahe &
tato dvāparavidhvaṃsaṃ % yugāntaṃ spṛhayāmahe // BrP_231.1 //
prāptā vayaṃ hi tat kālam $ anayā dharmatṛṣṇayā &
ādadyāma paraṃ dharmaṃ % sukham alpena karmaṇā // BrP_231.2 //
saṃtrāsodvegajananaṃ $ yugāntaṃ samupasthitam &
pranaṣṭadharmaṃ dharmajña % nimittair vaktum arhasi // BrP_231.3 //
{vyāsa uvāca: }
arakṣitāro hartāro $ balibhāgasya pārthivāḥ &
yugānte prabhaviṣyanti % svarakṣaṇaparāyaṇāḥ // BrP_231.4 //
akṣatriyāś ca rājāno $ viprāḥ śūdropajīvinaḥ &
śūdrāś ca brāhmaṇācārā % bhaviṣyanti yugakṣaye // BrP_231.5 //
śrotriyāḥ kāṇḍapṛṣṭhāś ca $ niṣkarmāṇi havīṃṣi ca &
ekapaṅktyām aśiṣyanti % yugānte munisattamāḥ // BrP_231.6 //
aśiṣṭavanto 'rthaparā $ narā madyāmiṣapriyāḥ &
mitrabhāryāṃ bhajiṣyanti % yugānte puruṣādhamāḥ // BrP_231.7 //
rājavṛttisthitāś caurā $ rājānaś cauraśīlinaḥ &
bhṛtyā hy anirdiṣṭabhujo % bhaviṣyanti yugakṣaye // BrP_231.8 //
dhanāni ślāghanīyāni $ satāṃ vṛttam apūjitam &
akutsanā ca patite % bhaviṣyati yugakṣaye // BrP_231.9 //
pranaṣṭanāsāḥ puruṣā $ muktakeśā virūpiṇaḥ &
ūnaṣoḍaśavarṣāś ca % prasoṣyanti tathā striyaḥ // BrP_231.10 //
aṭṭaśūlā janapadāḥ $ śivaśūlāś catuṣpathāḥ &
pramadāḥ keśaśūlāś ca % bhaviṣyanti yugakṣaye // BrP_231.11 //
sarve brahma vadiṣyanti $ dvijā vājasaneyikāḥ &
śūdrābhā vādinaś caiva % brāhmaṇāś cāntyavāsinaḥ // BrP_231.12 //
śukladantā jitākṣāś ca $ muṇḍāḥ kāṣāyavāsasaḥ &
śūdrā dharmaṃ vadiṣyanti % śāṭhyabuddhyopajīvinaḥ // BrP_231.13 //
śvāpadapracuratvaṃ ca $ gavāṃ caiva parikṣayaḥ &
sādhūnāṃ parivṛttiś ca % vidyād antagate yuge // BrP_231.14 //
antyā madhye nivatsyanti $ madhyāś cāntanivāsinaḥ &
nirhrīkāś ca prajāḥ sarvā % naṣṭās tatra yugakṣaye // BrP_231.15 //
tapoyajñaphalānāṃ ca $ vikretāro dvijottamāḥ &
ṛtavo viparītāś ca % bhaviṣyanti yugakṣaye // BrP_231.16 //
tathā dvihāyanā damyāḥ $ kalau lāṅgaladhāriṇaḥ &
citravarṣī ca parjanyo % yuge kṣīṇe bhaviṣyati // BrP_231.17 //
sarve śūrakule jātāḥ $ kṣamānāthā bhavanti hi &
yathā nimnāḥ prajāḥ sarvā % bhaviṣyanti yugakṣaye // BrP_231.18 //
pitṛdeyāni dattāni $ bhaviṣyanti tathā sutāḥ &
na ca dharmaṃ cariṣyanti % mānavā nirgate yuge // BrP_231.19 //
ūṣarā bahulā bhūmiḥ $ panthānas taskarāvṛtāḥ &
sarve ... vāṇikāś caiva % bhaviṣyanti yugakṣaye // BrP_231.20 //
pitṛdāyādadattāni $ vibhajanti tathā sutāḥ &
haraṇe yatnavanto 'pi % lobhādibhir virodhinaḥ // BrP_231.21 //
saukumārye tathā rūpe $ ratne copakṣayaṃ gate &
bhaviṣyanti yugasyānte % nāryaḥ keśair alaṃkṛtāḥ // BrP_231.22 //
nirvīryasya ratis tatra $ gṛhasthasya bhaviṣyati &
yugānte samanuprāpte % nānyā bhāryāsamā ratiḥ // BrP_231.23 //
kuśīlānāryabhūyiṣṭhā $ vṛthārūpasamanvitāḥ &
puruṣālpaṃ bahustrīkaṃ % tad yugāntasya lakṣaṇam // BrP_231.24 //
bahuyācanako loko $ na dāsyati parasparam &
rājacaurāgnidaṇḍādi- % kṣīṇaḥ kṣayam upaiṣyati // BrP_231.25 //
aphalāni ca sasyāni $ taruṇā vṛddhaśīlinaḥ &
aśīlāḥ sukhino loke % bhaviṣyanti yugakṣaye // BrP_231.26 //
varṣāsu paruṣā vātā $ nīcāḥ śarkaravarṣiṇaḥ &
saṃdigdhaḥ paralokaś ca % bhaviṣyati yugakṣaye // BrP_231.27 //
vaiśyā iva ca rājanyā $ dhanadhānyopajīvinaḥ &
yugāpakramaṇe pūrvaṃ % bhaviṣyanti na bāndhavāḥ // BrP_231.28 //
apravṛttāḥ prapaśyanti $ samayāḥ śapathās tathā &
ṛṇaṃ savinayabhraṃśaṃ % yuge kṣīṇe bhaviṣyati // BrP_231.29 //
bhaviṣyaty aphalo harṣaḥ $ krodhaś ca saphalo nṛṇām &
ajāś cāpi nirotsyanti % payaso 'rthe yugakṣaye // BrP_231.30 //
aśāstravihito yajña $ evam eva bhaviṣyati &
apramāṇaṃ kariṣyanti % narāḥ paṇḍitamāninaḥ // BrP_231.31 //
śāstroktasyāpravaktāro $ bhaviṣyanti na saṃśayaḥ &
sarvaḥ sarvaṃ vijānāti % vṛddhān anupasevya vai // BrP_231.32 //
na kaścid akavir nāma $ yugānte samupasthite &
nakṣatrāṇi viyogāni % na karmasthā dvijātayaḥ // BrP_231.33 //
cauraprāyāś ca rājāno $ yugānte samupasthite &
kuṇḍīvṛṣā naikṛtikāḥ % surāpā brahmavādinaḥ // BrP_231.34 //
aśvamedhena yakṣyante $ yugānte dvijasattamāḥ &
yājayiṣyanty ayājyāṃs tu % tathābhakṣyasya bhakṣiṇaḥ // BrP_231.35 //
brāhmaṇā dhanatṛṣṇārtā $ yugānte samupasthite &
bhoḥśabdam abhidhāsyanti % na ca kaścit paṭhiṣyati // BrP_231.36 //
ekaśaṅkhās tathā nāryo $ gavedhukapinaddhakāḥ &
nakṣatrāṇi vivarṇāni % viparitā diśo daśa // BrP_231.37 //
saṃdhyārāgo vidagdhāṅgo $ bhaviṣyati yugakṣaye &
preṣayanti pitṝn putrā % vadhūḥ śvaśrūḥ svakarmasu // BrP_231.38 //
yugeṣv evaṃ nivatsyanti $ pramadāś ca narās tathā &
akṛtvāgrāṇi bhokṣyanti % dvijāś caivāhutāgnayaḥ // BrP_231.39 //
bhikṣāṃ balim adattvā ca $ bhokṣyanti puruṣāḥ svayam &
vañcayitvā patīn suptān % gamiṣyanti striyo 'nyataḥ // BrP_231.40 //
na vyādhitān nāpy arūpān $ nodyatān nāpy asūyakān &
kṛte na pratikartā ca % yuge kṣīṇe bhaviṣyati // BrP_231.41 //
{munaya ūcuḥ: }
evaṃ vilambite dharme $ mānuṣāḥ karapīḍitāḥ &
kutra deśe nivatsyanti % kimāhāravihāriṇaḥ // BrP_231.42 //
kiṃkarmāṇaḥ kimīhantaḥ $ kiṃpramāṇāḥ kimāyuṣaḥ &
kāṃ ca kāṣṭhāṃ samāsādya % prapatsyanti kṛtaṃ yugam // BrP_231.43 //
{vyāsa uvāca: }
ata ūrdhvaṃ cyute dharme $ guṇahīnāḥ prajās tathā &
śīlavyasanam āsādya % prāpsyanti hrāsam āyuṣaḥ // BrP_231.44 //
āyurhānyā balagnānir $ balagnānyā vivarṇatā &
vaivarṇyād vyādhisaṃpīḍā % nirvedo vyādhipīḍanāt // BrP_231.45 //
nirvedād ātmasaṃbodhaḥ $ saṃbodhād dharmaśīlatā &
evaṃ gatvā parāṃ kāṣṭhāṃ % prapatsyanti kṛtaṃ yugam // BrP_231.46 //
uddeśato dharmaśīlāḥ $ kecin madhyasthatāṃ gatāḥ &
kiṃdharmaśīlāḥ kecit tu % kecid atra kutūhalāḥ // BrP_231.47 //
pratyakṣam anumānaṃ ca $ pramāṇam iti niścitāḥ &
apramāṇaṃ kariṣyanti % sarvam ity apare janāḥ // BrP_231.48 //
nāstikyaparatāś cāpi $ kecid dharmavilopakāḥ &
bhaviṣyanti narā mūḍhā % dvijāḥ paṇḍitamāninaḥ // BrP_231.49 //
tadātvamātraśraddheyā $ śāstrajñānabahiṣkṛtāḥ &
dāmbhikās te bhaviṣyanti % narā jñānavilopitāḥ // BrP_231.50 //
tathā vilulite dharme $ janāḥ śreṣṭhapuraskṛtāḥ &
śubhān samācariṣyanti % dānaśīlaparāyaṇāḥ // BrP_231.51 //
sarvabhakṣāḥ svayaṃguptā $ nirghṛṇā nirapatrapāḥ &
bhaviṣyanti tadā loke % tat kaṣāyasya lakṣaṇam // BrP_231.52 //
kaṣāyopaplave kāle $ jñānaniṣṭhāpraṇāśane &
siddhim alpena kālena % prāpsyanti nirupaskṛtāḥ // BrP_231.53 //
viprāṇāṃ śāśvatīṃ vṛttiṃ $ yadā varṇāvare janāḥ &
saṃśrayiṣyanti bho viprās % tat kaṣāyasya lakṣaṇam // BrP_231.54 //
mahāyuddhaṃ mahāvarṣaṃ $ mahāvātaṃ mahātapaḥ &
bhaviṣyati yuge kṣīṇe % tat kaṣāyasya lakṣaṇam // BrP_231.55 //
viprarūpeṇa yakṣāṃsi $ rājānaḥ karṇavedinaḥ &
pṛthivīm upabhokṣyanti % yugānte samupasthite // BrP_231.56 //
niḥsvādhyāyavaṣaṭkārāḥ $ kunetāro 'bhimāninaḥ &
kravyādā brahmarūpeṇa % sarvabhakṣyā vṛthāvratāḥ // BrP_231.57 //
mūrkhāś cārthaparā lubdhāḥ $ kṣudrāḥ kṣudraparicchadāḥ &
vyavahāropavṛttāś ca % cyutā dharmāś ca śāśvatāt // BrP_231.58 //
hartāraḥ pararatnānāṃ $ paradārapradharṣakāḥ &
kāmātmāno durātmānaḥ % sopadhāḥ priyasāhasāḥ // BrP_231.59 //
teṣu prabhavamāṇeṣu $ janeṣv api ca sarvaśaḥ &
abhāvino bhaviṣyanti % munayo bahurūpiṇaḥ // BrP_231.60 //
kalau yuge samutpannāḥ $ pradhānapuruṣāś ca ye &
kathāyogena tān sarvān % pūjayiṣyanti mānavāḥ // BrP_231.61 //
sasyacaurā bhaviṣyanti $ tathā cailāpahāriṇaḥ &
bhokṣyabhojyaharāś caiva % karaṇḍānāṃ ca hāriṇaḥ // BrP_231.62 //
caurāś caurasya hartāro $ hantā hantur bhaviṣyati &
cauraiś caurakṣaye cāpi % kṛte kṣemaṃ bhaviṣyati // BrP_231.63 //
niḥsāre kṣubhite kāle $ niṣkriye saṃvyavasthite &
narā vanaṃ śrayiṣyanti % karabhāraprapīḍitāḥ // BrP_231.64 //
yajñakarmaṇy uparate $ rakṣāṃsi śvāpadāni ca &
kīṭamūṣikasarpāś ca % dharṣayiṣyanti mānavān // BrP_231.65 //
kṣemaṃ subhikṣam ārogyaṃ $ sāmagryaṃ caiva bandhuṣu &
uddeśeṣu narāḥ śreṣṭhā % bhaviṣyanti yugakṣaye // BrP_231.66 //
svayaṃpālāḥ svayaṃ caurāḥ $ plavasaṃbhārasaṃbhṛtāḥ &
maṇḍalaiḥ saṃbhaviṣyanti % deśe deśe pṛthak pṛthak // BrP_231.67 //
svadeśebhyaḥ paribhraṣṭā $ niḥsārāḥ saha bandhubhiḥ &
narāḥ sarve bhaviṣyanti % tadā kālaparikṣayāt // BrP_231.68 //
tataḥ sarve samādāya $ kumārān pradrutā bhayāt &
kauśikīṃ saṃtariṣyanti % narāḥ kṣudbhayapīḍitāḥ // BrP_231.69 //
aṅgān vaṅgān kaliṅgāṃś ca $ kāśmīrān atha kośalān &
ṛṣikāntagiridroṇīḥ % saṃśrayiṣyanti mānavāḥ // BrP_231.70 //
kṛtsnaṃ ca himavatpārśvaṃ $ kūlaṃ ca lavaṇāmbhasaḥ &
vividhaṃ jīrṇapattraṃ ca % valkalāny ajināni ca // BrP_231.71 //
svayaṃ kṛtvā nivatsyanti $ tasmin bhūte yugakṣaye &
araṇyeṣu ca vatsyanti % narā mlecchagaṇaiḥ saha // BrP_231.72 //
naiva śūnyā navāraṇyā $ bhaviṣyati vasuṃdharā &
agoptāraś ca goptāro % bhaviṣyanti narādhipāḥ // BrP_231.73 //
mṛgair matsyair vihaṃgaiś ca $ śvāpadaiḥ sarpakīṭakaiḥ &
madhuśākaphalair mūlair % vartayiṣyanti mānavāḥ // BrP_231.74 //
śīrṇaparṇaphalāhārā $ valkalāny ajināni ca &
svayaṃ kṛtvā nivatsyanti % yathā munijanas tathā // BrP_231.75 //
bījānām akṛtasnehā $ āhatāḥ kāṣṭhaśaṅkubhiḥ &
ajaiḍakaṃ kharoṣṭraṃ ca % pālayiṣyanti nityaśaḥ // BrP_231.76 //
nadīsrotāṃsi rotsyanti $ toyārthaṃ kūlam āśritāḥ &
pakvānnavyavahāreṇa % vipaṇantaḥ parasparam // BrP_231.77 //
tanūruhair yathājātaiḥ $ samalāntarasaṃbhṛtaiḥ &
bahvapatyāḥ prajāhīnāḥ % kulaśīlavivarjitāḥ // BrP_231.78 //
evaṃ bhaviṣyanti tadā $ narāś cādharmajīvinaḥ &
hīnā hīnaṃ tathā dharmaṃ % prajā samanuvatsyati // BrP_231.79 //
āyus tatra ca martyānāṃ $ paraṃ triṃśad bhaviṣyati &
durbalā viṣayaglānā % jarāśokair abhiplutāḥ // BrP_231.80 //
bhaviṣyanti tadā teṣāṃ $ rogair indriyasaṃkṣayaḥ &
āyuḥpratyayasaṃrodhād % viṣayād uparaṃsyate // BrP_231.81 //
śuśrūṣavo bhaviṣyanti $ sādhūnāṃ darśane ratāḥ &
satyaṃ ca pratipatsyanti % vyavahāropasaṃkṣayāt // BrP_231.82 //
bhaviṣyanti ca kāmānām $ alābhād dharmaśīlinaḥ &
kariṣyanti ca saṃskāraṃ % svayaṃ ca kṣayapīḍitāḥ // BrP_231.83 //
evaṃ śuśrūṣavo dāne $ satye prāṇyabhirakṣaṇe &
tataḥ pādapravṛtte tu % dharme śreyo nipatsyate // BrP_231.84 //
teṣāṃ labdhānumānānāṃ $ guṇeṣu parivartatām &
svādu kiṃ tv iti vijñāya % dharma eva ca dṛśyate // BrP_231.85 //
yathā hānikramaṃ prāptās $ tathā ṛddhikramaṃ gatāḥ &
pragṛhīte tato dharme % prapaśyanti kṛtaṃ yugam // BrP_231.86 //
sādhuvṛttiḥ kṛtayuge $ kaṣāye hānir ucyate &
eka eva tu kālo 'yaṃ % hīnavarṇo yathā śaśī // BrP_231.87 //
channaś ca tamasā somo $ yathā kaliyugaṃ tathā &
muktaś ca tamasā soma % evaṃ kṛtayugaṃ ca tat // BrP_231.88 //
arthavādaḥ paraṃ brahma $ vedārtha iti taṃ viduḥ &
aviviktam avijñātaṃ % dāyādyam iha dhāryate // BrP_231.89 //
iṣṭavādas tapo nāma $ tapo hi sthavirīkṛtaḥ &
guṇaiḥ karmābhinirvṛttir % guṇāḥ śudhyanti karmaṇā // BrP_231.90 //
āśīs tu puruṣaṃ dṛṣṭvā $ deśakālānuvartinī &
yuge yuge yathākālam % ṛṣibhiḥ samudāhṛtā // BrP_231.91 //
dharmārthakāmamokṣāṇāṃ $ devānāṃ ca pratikriyā &
āśiṣaś ca śivāḥ puṇyās % tathaivāyur yuge yuge // BrP_231.92 //
tathā yugānāṃ parivartanāni BrP_231.93a
cirapravṛttāni vidhisvabhāvāt BrP_231.93b
kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ BrP_231.93c
kṣayodayābhyāṃ parivartamānaḥ BrP_231.93d
{vyāsa uvāca: }
sarveṣām eva bhūtānāṃ $ trividhaḥ pratisaṃcaraḥ &
naimittikaḥ prākṛtikas % tathaivātyantiko mataḥ // BrP_232.1 //
brāhmo naimittikas teṣāṃ $ kalpānte pratisaṃcaraḥ &
ātyantiko vai mokṣaś ca % prākṛto dviparārdhikaḥ // BrP_232.2 //
{munaya ūcuḥ: }
parārdhasaṃkhyāṃ bhagavaṃs $ tvam ācakṣva yathoditām &
dviguṇīkṛtayajjñeyaḥ % prākṛtaḥ pratisaṃcaraḥ // BrP_232.3 //
{vyāsa uvāca: }
sthānāt sthānaṃ daśaguṇam $ ekaikaṃ gaṇyate dvijāḥ &
tato 'ṣṭādaśame bhāge % parārdham abhidhīyate // BrP_232.4 //
parārdhaṃ dviguṇaṃ yat tu $ prākṛtaḥ sa layo dvijāḥ &
tadāvyakte 'khilaṃ vyaktaṃ % sahetau layam eti vai // BrP_232.5 //
nimeṣo mānuṣo yo 'yaṃ $ mātrāmātrapramāṇataḥ &
taiḥ pañcadaśabhiḥ kāṣṭhā % triṃśat kāṣṭhās tathā kalā // BrP_232.6 //
nāḍikā tu pramāṇena $ kalā ca daśa pañca ca &
unmānenāmbhasaḥ sā tu % palāny ardhatrayodaśa // BrP_232.7 //
hemamāṣaiḥ kṛtacchidrā $ caturbhiś caturaṅgulaiḥ &
māgadhena pramāṇena % jalaprasthas tu sa smṛtaḥ // BrP_232.8 //
nāḍikābhyām atha dvābhyāṃ $ muhūrto dvijasattamāḥ &
ahorātraṃ muhūrtās tu % triṃśan māso dinais tathā // BrP_232.9 //
māsair dvādaśabhir varṣam $ ahorātraṃ tu tad divi &
tribhir varṣaśatair varṣaṃ % ṣaṣṭyā caivāsuradviṣām // BrP_232.10 //
tais tu dvādaśasāhasraiś $ caturyugam udāhṛtam &
caturyugasahasraṃ tu % kathyate brahmaṇo dinam // BrP_232.11 //
sa kalpas tatra manavaś $ caturdaśa dvijottamāḥ &
tadante caiva bho viprā % brahmanaimittiko layaḥ // BrP_232.12 //
tasya svarūpam atyugraṃ $ dvijendrā gadato mama &
śṛṇudhvaṃ prākṛtaṃ bhūyas % tato vakṣyāmy ahaṃ layam // BrP_232.13 //
caturyugasahasrānte $ kṣīṇaprāye mahītale &
anāvṛṣṭir atīvogrā % jāyate śatavārṣikī // BrP_232.14 //
tato yāny alpasārāṇi $ tāni sattvāny anekaśaḥ &
kṣayaṃ yānti muniśreṣṭhāḥ % pārthivāny atipīḍanāt // BrP_232.15 //
tataḥ sa bhagavān kṛṣṇo $ rudrarūpī tathāvyayaḥ &
kṣayāya yatate kartum % ātmasthāḥ sakalāḥ prajāḥ // BrP_232.16 //
tataḥ sa bhagavān viṣṇur $ bhānoḥ saptasu raśmiṣu &
sthitaḥ pibaty aśeṣāṇi % jalāni munisattamāḥ // BrP_232.17 //
pītvāmbhāṃsi samastāni $ prāṇibhūtagatāni vai &
śoṣaṃ nayati bho viprāḥ % samastaṃ pṛthivītalam // BrP_232.18 //
samudrān saritaḥ śailāñ $ śailaprasravaṇāni ca &
pātāleṣu ca yat toyaṃ % tat sarvaṃ nayati kṣayam // BrP_232.19 //
tatas tasyāpy abhāvena $ toyāhāropabṛṃhitāḥ &
sahasraraśmayaḥ sapta % jāyante tatra bhāskarāḥ // BrP_232.20 //
adhaś cordhvaṃ ca te dīptās $ tataḥ sapta divākarāḥ &
dahanty aśeṣaṃ trailokyaṃ % sapātālatalaṃ dvijāḥ // BrP_232.21 //
dahyamānaṃ tu tair dīptais $ trailokyaṃ dīptabhāskaraiḥ &
sādrinagārṇavābhogaṃ % niḥsneham abhijāyate // BrP_232.22 //
tato nirdagdhavṛkṣāmbu $ trailokyam akhilaṃ dvijāḥ &
bhavaty eṣā ca vasudhā % kūrmapṛṣṭhopamākṛtiḥ // BrP_232.23 //
tataḥ kālāgnirudro 'sau $ bhūtasargaharo haraḥ &
śeṣāhiśvāsasaṃtāpāt % pātālāni dahaty adhaḥ // BrP_232.24 //
pātālāni samastāni $ sa dagdhvā jvalano mahān &
bhūmim abhyetya sakalaṃ % dagdhvā tu vasudhātalam // BrP_232.25 //
bhuvo lokaṃ tataḥ sarvaṃ $ svargalokaṃ ca dāruṇaḥ &
jvālāmālāmahāvartas % tatraiva parivartate // BrP_232.26 //
ambarīṣam ivābhāti $ trailokyam akhilaṃ tadā &
jvālāvartaparīvāram % upakṣīṇabalās tataḥ // BrP_232.27 //
tatas tāpaparītās tu $ lokadvayanivāsinaḥ &
hṛtāvakāśā gacchanti % maharlokaṃ dvijās tadā // BrP_232.28 //
tasmād api mahātāpa- $ taptā lokās tataḥ param &
gacchanti janalokaṃ te % daśāvṛtyā paraiṣiṇaḥ // BrP_232.29 //
tato dagdhvā jagat sarvaṃ $ rudrarūpī janārdanaḥ &
mukhaniḥśvāsajān meghān % karoti munisattamāḥ // BrP_232.30 //
tato gajakulaprakhyās $ taḍidvanto ninādinaḥ &
uttiṣṭhanti tadā vyomni % ghorāḥ saṃvartakā ghanāḥ // BrP_232.31 //
kecid añjanasaṃkāśāḥ $ kecit kumudasaṃnibhāḥ &
dhūmavarṇā ghanāḥ kecit % kecit pītāḥ payodharāḥ // BrP_232.32 //
kecid dharidrāvarṇābhā $ lākṣārasanibhās tathā &
kecid vaidūryasaṃkāśā % indranīlanibhās tathā // BrP_232.33 //
śaṅkhakundanibhāś cānye $ jātīkundanibhās tathā &
indragopanibhāḥ kecin % manaḥśilānibhās tathā // BrP_232.34 //
padmapattranibhāḥ kecid $ uttiṣṭhanti ghanāghanāḥ &
kecit puravarākārāḥ % kecit parvatasaṃnibhāḥ // BrP_232.35 //
kūṭāgāranibhāś cānye $ kecit sthalanibhā ghanāḥ &
mahākāyā mahārāvā % pūrayanti nabhastalam // BrP_232.36 //
varṣantas te mahāsārās $ tam agnim atibhairavam &
śamayanty akhilaṃ viprās % trailokyāntaravistṛtam // BrP_232.37 //
naṣṭe cāgnau śataṃ te 'pi $ varṣāṇām adhikaṃ ghanāḥ &
plāvayanto jagat sarvaṃ % varṣanti munisattamāḥ // BrP_232.38 //
dhārābhir akṣamātrābhiḥ $ plāvayitvākhilāṃ bhuvam &
bhuvo lokaṃ tathaivordhvaṃ % plāvayanti divaṃ dvijāḥ // BrP_232.39 //
andhakārīkṛte loke $ naṣṭe sthāvarajaṅgame &
varṣanti te mahāmeghā % varṣāṇām adhikaṃ śatam // BrP_232.40 //
{vyāsa uvāca: }
saptarṣisthānam ākramya $ sthite 'mbhasi dvijottamāḥ &
ekārṇavaṃ bhavaty etat % trailokyam akhilaṃ tataḥ // BrP_233.1 //
atha niḥśvāsajo viṣṇor $ vāyus tāñ jaladāṃs tataḥ &
nāśaṃ nayati bho viprā % varṣāṇām adhikaṃ śatam // BrP_233.2 //
sarvabhūtamayo 'cintyo $ bhagavān bhūtabhāvanaḥ &
anādir ādir viśvasya % pītvā vāyum aśeṣataḥ // BrP_233.3 //
ekārṇave tatas tasmiñ $ śeṣaśayyāsthitaḥ prabhuḥ &
brahmarūpadharaḥ śete % bhagavān ādikṛd dhariḥ // BrP_233.4 //
janalokagataiḥ siddhaiḥ $ sanakādyair abhiṣṭutaḥ &
brahmalokagataiś caiva % cintyamāno mumukṣubhiḥ // BrP_233.5 //
ātmamāyāmayīṃ divyāṃ $ yoganidrāṃ samāsthitaḥ &
ātmānaṃ vāsudevākhyaṃ % cintayan parameśvaraḥ // BrP_233.6 //
eṣa naimittiko nāma $ viprendrāḥ pratisaṃcaraḥ &
nimittaṃ tatra yac chete % brahmarūpadharo hariḥ // BrP_233.7 //
yadā jāgarti sarvātmā $ sa tadā ceṣṭate jagat &
nimīlaty etad akhilaṃ % māyāśayyāśaye 'cyute // BrP_233.8 //
padmayoner dinaṃ yat tu $ caturyugasahasravat &
ekārṇavakṛte loke % tāvatī rātrir ucyate // BrP_233.9 //
tataḥ prabuddho rātryante $ punaḥ sṛṣṭiṃ karoty ajaḥ &
brahmasvarūpadhṛg viṣṇur % yathā vaḥ kathitaṃ purā // BrP_233.10 //
ity eṣa kalpasaṃhāro $ antarapralayo dvijāḥ &
naimittiko vaḥ kathitaḥ % śṛṇudhvaṃ prākṛtaṃ param // BrP_233.11 //
avṛṣṭyagnyādibhiḥ samyak $ kṛte śayyālaye dvijāḥ &
samasteṣv eva lokeṣu % pātāleṣv akhileṣu ca // BrP_233.12 //
mahadāder vikārasya $ viśeṣāt tatra saṃkṣaye &
kṛṣṇecchākārite tasmin % pravṛtte pratisaṃcare // BrP_233.13 //
āpo grasanti vai pūrvaṃ $ bhūmer gandhādikaṃ guṇam &
āttagandhā tato bhūmiḥ % pralayāya prakalpate // BrP_233.14 //
pranaṣṭe gandhatanmātre $ bhavaty urvī jalātmikā &
āpas tadā pravṛttās tu % vegavatyo mahāsvanāḥ // BrP_233.15 //
sarvam āpūrayantīdaṃ $ tiṣṭhanti vicaranti ca &
salilenaivormimatā % lokālokaḥ samantataḥ // BrP_233.16 //
apām api guṇo yas tu $ jyotiṣā pīyate tu saḥ &
naśyanty āpaḥ sutaptāś ca % rasatanmātrasaṃkṣayāt // BrP_233.17 //
tataś cāpo 'mṛtarasā $ jyotiṣṭvaṃ prāpnuvanti vai &
agnyavasthe tu salile % tejasā sarvato vṛte // BrP_233.18 //
sa cāgniḥ sarvato vyāpya $ ādatte taj jalaṃ tadā &
sarvam āpūryato cābhis % tadā jagad idaṃ śanaiḥ // BrP_233.19 //
arcibhiḥ saṃtate tasmiṃs $ tiryag ūrdhvam adhas tathā &
jyotiṣo 'pi paraṃ rūpaṃ % vāyur atti prabhākaram // BrP_233.20 //
pralīne ca tatas tasmin $ vāyubhūte 'khilātmake &
pranaṣṭe rūpatanmātre % kṛtarūpo vibhāvasuḥ // BrP_233.21 //
praśāmyati tadā jyotir $ vāyur dodhūyate mahān &
nirāloke tadā loke % vāyusaṃsthe ca tejasi // BrP_233.22 //
tataḥ pralayam āsādya $ vāyusaṃbhavam ātmanaḥ &
ūrdhvaṃ ca vāyus tiryak ca % dodhavīti diśo daśa // BrP_233.23 //
vāyos tv api guṇaṃ sparśam $ ākāśaṃ grasate tataḥ &
praśāmyati tadā vāyuḥ % khaṃ tu tiṣṭhaty anāvṛtam // BrP_233.24 //
arūpam arasasparśam $ agandhavad amūrtimat &
sarvam āpūrayac caiva % sumahat tat prakāśate // BrP_233.25 //
parimaṇḍalatas tat tu $ ākāśaṃ śabdalakṣaṇam &
śabdamātraṃ tathākāśaṃ % sarvam āvṛtya tiṣṭhati // BrP_233.26 //
tataḥ śabdaguṇaṃ tasya $ bhūtādir grasate punaḥ &
bhūtendriyeṣu yugapad % bhūtādau saṃsthiteṣu vai // BrP_233.27 //
abhimānātmako hy eṣa $ bhūtādis tāmasaḥ smṛtaḥ &
bhūtādiṃ grasate cāpi % mahābuddhir vicakṣaṇā // BrP_233.28 //
urvī mahāṃś ca jagataḥ $ prānte 'ntar bāhyatas tathā &
evaṃ sapta mahābuddhiḥ % kramāt prakṛtayas tathā // BrP_233.29 //
pratyāhārais tu tāḥ sarvāḥ $ praviśanti parasparam &
yenedam āvṛtaṃ sarvam % aṇḍam apsu pralīyate // BrP_233.30 //
saptadvīpasamudrāntaṃ $ saptalokaṃ saparvatam &
udakāvaraṇaṃ hy atra % jyotiṣā pīyate tu tat // BrP_233.31 //
jyotir vāyau layaṃ yāti $ yāty ākāśe samīraṇaḥ &
ākāśaṃ caiva bhūtādir % grasate taṃ tathā mahān // BrP_233.32 //
mahāntam ebhiḥ sahitaṃ $ prakṛtir grasate dvijāḥ &
guṇasāmyam anudriktam % anyūnaṃ ca dvijottamāḥ // BrP_233.33 //
procyate prakṛtir hetuḥ $ pradhānaṃ kāraṇaṃ param &
ity eṣā prakṛtiḥ sarvā % vyaktāvyaktasvarūpiṇī // BrP_233.34 //
vyaktasvarūpam avyakte $ tasyāṃ viprāḥ pralīyate &
ekaḥ śuddho 'kṣaro nityaḥ % sarvavyāpī tathā punaḥ // BrP_233.35 //
so 'py aṃśaḥ sarvabhūtasya $ dvijendrāḥ paramātmanaḥ &
naśyanti sarvā yatrāpi % nāmajātyādikalpanāḥ // BrP_233.36 //
sattāmātrātmake jñeye $ jñānātmany ātmanaḥ pare &
sa brahma tat paraṃ dhāma % paramātmā pareśvaraḥ // BrP_233.37 //
sa viṣṇuḥ sarvam evedaṃ $ yato nāvartate punaḥ &
prakṛtir yā mayākhyātā % vyaktāvyaktasvarūpiṇī // BrP_233.38 //
puruṣaś cāpy ubhāv etau $ līyete paramātmani &
paramātmā ca sarveṣām % ādhāraḥ parameśvaraḥ // BrP_233.39 //
viṣṇunāmnā sa vedeṣu $ vedānteṣu ca gīyate &
pravṛttaṃ ca nivṛttaṃ ca % dvividhaṃ karma vaidikam // BrP_233.40 //
tābhyām ubhābhyāṃ puruṣair $ yajñamūrtiḥ sa ijyate &
ṛgyajuḥsāmabhir mārgaiḥ % pravṛttair ijyate hy asau // BrP_233.41 //
yajñeśvaro yajñapumān $ puruṣaiḥ puruṣottamaḥ &
jñānātmā jñānayogena % jñānamūrtiḥ sa ijyate // BrP_233.42 //
nivṛttair yogamārgaiś ca $ viṣṇur muktiphalapradaḥ &
hrasvadīrghaplutair yat tu % kiṃcid vastv abhidhīyate // BrP_233.43 //
yac ca vācām aviṣayas $ tat sarvaṃ viṣṇur avyayaḥ &
vyaktaḥ sa evam avyaktaḥ % sa eva puruṣo 'vyayaḥ // BrP_233.44 //
paramātmā ca viśvātmā $ viśvarūpadharo hariḥ &
vyaktāvyaktātmikā tasmin % prakṛtiḥ sā vilīyate // BrP_233.45 //
puruṣaś cāpi bho viprā $ yas tad avyākṛtātmani &
dviparārdhātmakaḥ kālaḥ % kathito yo mayā dvijāḥ // BrP_233.46 //
tad ahas tasya viprendrā $ viṣṇor īśasya kathyate &
vyakte tu prakṛtau līne % prakṛtyāṃ puruṣe tathā // BrP_233.47 //
tatrāsthite niśā tasya $ tatpramāṇā tapodhanāḥ &
naivāhas tasya ca niśā % nityasya paramātmanaḥ // BrP_233.48 //
upacārāt tathāpy etat $ tasyeśasya tu kathyate &
ity eṣa muniśārdūlāḥ % kathitaḥ prākṛto layaḥ // BrP_233.49 //
{vyāsa uvāca: }
ādhyātmikādi bho viprā $ jñātvā tāpatrayaṃ budhaḥ &
utpannajñānavairāgyaḥ % prāpnoty ātyantikaṃ layam // BrP_234.1 //
ādhyātmiko 'pi dvividhaḥ $ śārīro mānasas tathā &
śārīro bahubhir bhedair % bhidyate śrūyatāṃ ca saḥ // BrP_234.2 //
śirorogapratiśyāya- $ jvaraśūlabhagaṃdaraiḥ &
gulmārśaḥśvayathuśvāsa- % cchardyādibhir anekadhā // BrP_234.3 //
tathākṣirogātīsāra- $ kuṣṭhāṅgāmayasaṃjñakaiḥ &
bhidyate dehajas tāpo % mānasaṃ śrotum arhatha // BrP_234.4 //
kāmakrodhabhayadveṣa- $ lobhamohaviṣādajaḥ &
śokāsūyāvamānerṣyā- % mātsaryābhibhavas tathā // BrP_234.5 //
mānaso 'pi dvijaśreṣṭhās $ tāpo bhavati naikadhā &
ity evamādibhir bhedais % tāpo hy ādhyātmikaḥ smṛtaḥ // BrP_234.6 //
mṛgapakṣimanuṣyādyaiḥ $ piśācoragarākṣasaiḥ &
sarīsṛpādyaiś ca nṛṇāṃ % janyate cādhibhautikaḥ // BrP_234.7 //
śītoṣṇavātavarṣāmbu- $ vaidyutādisamudbhavaḥ &
tāpo dvijavaraśreṣṭhāḥ % kathyate cādhidaivikaḥ // BrP_234.8 //
garbhajanmajarājñāna- $ mṛtyunārakajaṃ tathā &
duḥkhaṃ sahasraśo bhedair % bhidyate munisattamāḥ // BrP_234.9 //
sukumāratanur garbhe $ jantur bahumalāvṛte &
ulbasaṃveṣṭito bhagna- % pṛṣṭhagrīvāsthisaṃhatiḥ // BrP_234.10 //
atyamlakaṭutīkṣṇoṣṇa- $ lavaṇair mātṛbhojanaiḥ &
atitāpibhir atyarthaṃ % bādhyamāno 'tivedanaḥ // BrP_234.11 //
prasāraṇākuñcanādau $ nāgānāṃ prabhur ātmanaḥ &
śakṛnmūtramahāpaṅka- % śāyī sarvatra pīḍitaḥ // BrP_234.12 //
nirucchvāsaḥ sacaitanyaḥ $ smarañ janmaśatāny atha &
āste garbhe 'tiduḥkhena % nijakarmanibandhanaḥ // BrP_234.13 //
jāyamānaḥ purīṣāsṛṅ- $ mūtraśukrāvilānanaḥ &
prājāpatyena vātena % pīḍyamānāsthibandhanaḥ // BrP_234.14 //
adhomukhas taiḥ kriyate $ prabalaiḥ sūtimārutaiḥ &
kleśair niṣkrāntim āpnoti % jaṭharān mātur āturaḥ // BrP_234.15 //
mūrchām avāpya mahatīṃ $ saṃspṛṣṭo bāhyavāyunā &
vijñānabhraṃśam āpnoti % jātas tu munisattamāḥ // BrP_234.16 //
kaṇṭakair iva tunnāṅgaḥ $ krakacair iva dāritaḥ &
pūtivraṇān nipatito % dharaṇyāṃ krimiko yathā // BrP_234.17 //
kaṇḍūyane 'pi cāśaktaḥ $ parivarte 'py anīśvaraḥ &
stanapānādikāhāram % avāpnoti parecchayā // BrP_234.18 //
aśucisrastare suptaḥ $ kīṭadaṃśādibhis tathā &
bhakṣyamāṇo 'pi naivaiṣāṃ % samartho vinivāraṇe // BrP_234.19 //
janmaduḥkhāny anekāni $ janmano 'nantarāṇi ca &
bālabhāve yadāpnoti % ādhibhūtādikāni ca // BrP_234.20 //
ajñānatamasā channo $ mūḍhāntaḥkaraṇo naraḥ &
na jānāti kutaḥ ko 'haṃ % kutra gantā kimātmakaḥ // BrP_234.21 //
kena bandhena baddho 'haṃ $ kāraṇaṃ kim akāraṇam &
kiṃ kāryaṃ kim akāryaṃ vā % kiṃ vācyaṃ kiṃ na cocyate // BrP_234.22 //
ko dharmaḥ kaś ca vādharmaḥ $ kasmin varteta vai katham &
kiṃ kartavyam akartavyaṃ % kiṃ vā kiṃ guṇadoṣavat // BrP_234.23 //
evaṃ paśusamair mūḍhair $ ajñānaprabhavaṃ mahat &
avāpyate narair duḥkhaṃ % śiśnodaraparāyaṇaiḥ // BrP_234.24 //
ajñānaṃ tāmaso bhāvaḥ $ kāryārambhapravṛttayaḥ &
ajñānināṃ pravartante % karmalopas tato dvijāḥ // BrP_234.25 //
narakaṃ karmaṇāṃ lopāt $ phalam āhur maharṣayaḥ &
tasmād ajñānināṃ duḥkham % iha cāmutra cottamam // BrP_234.26 //
jarājarjaradehaś ca $ śithilāvayavaḥ pumān &
vicalacchīrṇadaśano % valisnāyuśirāvṛtaḥ // BrP_234.27 //
dūrapranaṣṭanayano $ vyomāntargatatārakaḥ &
nāsāvivaraniryāta- % romapuñjaś caladvapuḥ // BrP_234.28 //
prakaṭībhūtasarvāsthir $ natapṛṣṭhāsthisaṃhatiḥ &
utsannajaṭharāgnitvād % alpāhāro 'lpaceṣṭitaḥ // BrP_234.29 //
kṛcchracaṅkramaṇotthāna- $ śayanāsanaceṣṭitaḥ &
mandībhavacchrotranetra- % galallālāvilānanaḥ // BrP_234.30 //
anāyattaiḥ samastaiś ca $ karaṇair maraṇonmukhaḥ &
tatkṣaṇe 'py anubhūtānām % asmartākhilavastunām // BrP_234.31 //
sakṛd uccārite vākye $ samudbhūtamahāśramaḥ &
śvāsakāsāmayāyāsa- % samudbhūtaprajāgaraḥ // BrP_234.32 //
anyenotthāpyate 'nyena $ tathā saṃveśyate jarī &
bhṛtyātmaputradārāṇām % apamānaparākṛtaḥ // BrP_234.33 //
prakṣīṇākhilaśaucaś ca $ vihārāhārasaṃspṛhaḥ &
hāsyaḥ parijanasyāpi % nirviṇṇāśeṣabāndhavaḥ // BrP_234.34 //
anubhūtam ivānyasmiñ $ janmany ātmaviceṣṭitam &
saṃsmaran yauvane dīrghaṃ % niśvasity atitāpitaḥ // BrP_234.35 //
evamādīni duḥkhāni $ jarāyām anubhūya ca &
maraṇe yāni duḥkhāni % prāpnoti śṛṇu tāny api // BrP_234.36 //
ślathagrīvāṅghrihasto 'tha $ prāpto vepathunā naraḥ &
muhur glāniparaś cāsau % muhur jñānabalānvitaḥ // BrP_234.37 //
hiraṇyadhānyatanaya- $ bhāryābhṛtyagṛhādiṣu &
ete kathaṃ bhaviṣyantīty % atīva mamatākulaḥ // BrP_234.38 //
marmavidbhir mahārogaiḥ $ krakacair iva dāruṇaiḥ &
śarair ivāntakasyograiś % chidyamānāsthibandhanaḥ // BrP_234.39 //
parivartamānatārākṣi $ hastapādaṃ muhuḥ kṣipan &
saṃśuṣyamāṇatālvoṣṭha- % kaṇṭho ghuraghurāyate // BrP_234.40 //
niruddhakaṇṭhadeśo 'pi $ udānaśvāsapīḍitaḥ &
tāpena mahatā vyāptas % tṛṣā vyāptas tathā kṣudhā // BrP_234.41 //
kleśād utkrāntim āpnoti $ yāmyakiṃkarapīḍitaḥ &
tataś ca yātanādehaṃ % kleśena pratipadyate // BrP_234.42 //
etāny anyāni cogrāṇi $ duḥkhāni maraṇe nṛṇām &
śṛṇudhvaṃ narake yāni % prāpyante puruṣair mṛtaiḥ // BrP_234.43 //
yāmyakiṃkarapāśādi- $ grahaṇaṃ daṇḍatāḍanam &
yamasya darśanaṃ cogram % ugramārgavilokanam // BrP_234.44 //
karambhavālukāvahni- $ yantraśastrādibhīṣaṇe &
pratyekaṃ yātanāyāś ca % yātanādi dvijottamāḥ // BrP_234.45 //
krakacaiḥ pīḍyamānānāṃ $ mṛṣāyāṃ cāpi dhmāpyatām &
kuṭhāraiḥ pāṭyamānānāṃ % bhūmau cāpi nikhanyatām // BrP_234.46 //
śūleṣv āropyamāṇānāṃ $ vyāghravaktre praveśyatām &
gṛdhraiḥ saṃbhakṣyamāṇānāṃ % dvīpibhiś copabhujyatām // BrP_234.47 //
kvathyatāṃ tailamadhye ca $ klidyatāṃ kṣārakardame &
uccān nipātyamānānāṃ % kṣipyatāṃ kṣepayantrakaiḥ // BrP_234.48 //
narake yāni duḥkhāni $ pāpahetūdbhavāni vai &
prāpyante nārakair viprās % teṣāṃ saṃkhyā na vidyate // BrP_234.49 //
na kevalaṃ dvijaśreṣṭhā $ narake duḥkhapaddhatiḥ &
svarge 'pi pātabhītasya % kṣayiṣṇor nāsti nirvṛtiḥ // BrP_234.50 //
punaś ca garbho bhavati $ jāyate ca punar naraḥ &
garbhe vilīyate bhūyo % jāyamāno 'stam eti ca // BrP_234.51 //
jātamātraś ca mriyate $ bālabhāve ca yauvane &
yad yat prītikaraṃ puṃsāṃ % vastu viprāḥ prajāyate // BrP_234.52 //
tad eva duḥkhavṛkṣasya $ bījatvam upagacchati &
kalatraputramitrādi- % gṛhakṣetradhanādikaiḥ // BrP_234.53 //
kriyate na tathā bhūri $ sukhaṃ puṃsāṃ yathāsukham &
iti saṃsāraduḥkhārka- % tāpatāpitacetasām // BrP_234.54 //
vimuktipādapacchāyām $ ṛte kutra sukhaṃ nṛṇām &
tad asya trividhasyāpi % duḥkhajātasya paṇḍitaiḥ // BrP_234.55 //
garbhajanmajarādyeṣu $ sthāneṣu prabhaviṣyataḥ &
nirastātiśayāhlādaṃ % sukhabhāvaikalakṣaṇam // BrP_234.56 //
bheṣajaṃ bhagavatprāptir $ ekā cātyantikī matā &
tasmāt tatprāptaye yatnaḥ % kartavyaḥ paṇḍitair naraiḥ // BrP_234.57 //
tatprāptihetur jñānaṃ ca $ karma coktaṃ dvijottamāḥ &
āgamotthaṃ vivekāc ca % dvidhā jñānaṃ tathocyate // BrP_234.58 //
śabdabrahmāgamamayaṃ $ paraṃ brahma vivekajam &
andhaṃ tama ivājñānaṃ % dīpavac cendriyodbhavam // BrP_234.59 //
yathā sūryas tathā jñānaṃ $ yad vai viprā vivekajam &
manur apy āha vedārthaṃ % smṛtvā yan munisattamāḥ // BrP_234.60 //
tad etac chrūyatām atra $ saṃbandhe gadato mama &
dve brahmaṇī veditavye % śabdabrahma paraṃ ca yat // BrP_234.61 //
śabdabrahmaṇi niṣṇātaḥ $ paraṃ brahmādhigacchati &
dve vidye vai veditavye % iti cātharvaṇī śrutiḥ // BrP_234.62 //
parayā hy akṣaraprāptir $ ṛgvedādimayāparā &
yat tad avyaktam ajaram % acintyam ajam avyayam // BrP_234.63 //
anirdeśyam arūpaṃ ca $ pāṇipādādyasaṃyutam &
vittaṃ sarvagataṃ nityaṃ % bhūtayonim akāraṇam // BrP_234.64 //
vyāpyaṃ vyāptaṃ yataḥ sarvaṃ $ tad vai paśyanti sūrayaḥ &
tad brahma paramaṃ dhāma % tad dheyaṃ mokṣakāṅkṣibhiḥ // BrP_234.65 //
śrutivākyoditaṃ sūkṣmaṃ $ tad viṣṇoḥ paramaṃ padam &
utpattiṃ pralayaṃ caiva % bhūtānām āgatiṃ gatim // BrP_234.66 //
vetti vidyām avidyāṃ ca $ sa vācyo bhagavān iti &
jñānaśaktibalaiśvarya- % vīryatejāṃsy aśeṣataḥ // BrP_234.67 //
bhagavacchabdavācyāni $ vinā heyair guṇādibhiḥ &
sarvāṇi tatra bhūtāni % nivasanti parātmani // BrP_234.68 //
bhūteṣu ca sa sarvātmā $ vāsudevas tataḥ smṛtaḥ &
uvācedaṃ maharṣibhyaḥ % purā pṛṣṭaḥ prajāpatiḥ // BrP_234.69 //
nāmavyākhyām anantasya $ vāsudevasya tattvataḥ &
bhūteṣu vasate yo 'ntar % vasanty atra ca tāni yat \
dhātā vidhātā jagatāṃ # vāsudevas tataḥ prabhuḥ // BrP_234.70 //
sa sarvabhūtaprakṛtir guṇāṃś ca BrP_234.71a
doṣāṃś ca sarvān saguṇo hy atītaḥ BrP_234.71b
atītasarvāvaraṇo 'khilātmā BrP_234.71c
tenāvṛtaṃ yad bhuvanāntarālam BrP_234.71d
samastakalyāṇaguṇātmako hi BrP_234.72a
svaśaktileśādṛtabhūtasargaḥ BrP_234.72b
icchāgṛhītābhimatorudehaḥ BrP_234.72c
saṃsādhitāśeṣajagaddhito 'sau BrP_234.72d
tejobalaiśvaryamahāvarodhaḥ BrP_234.73a
svavīryaśaktyādiguṇaikarāśiḥ BrP_234.73b
paraḥ parāṇāṃ sakalā na yatra BrP_234.73c
kleśādayaḥ santi parāpareśe BrP_234.73d
sa īśvaro vyaṣṭisamaṣṭirūpo BrP_234.74a
'vyaktasvarūpaḥ prakaṭasvarūpaḥ BrP_234.74b
sarveśvaraḥ sarvadṛk sarvavettā BrP_234.74c
samastaśaktiḥ parameśvarākhyaḥ BrP_234.74d
saṃjñāyate yena tad astadoṣaṃ BrP_234.75a
śuddhaṃ paraṃ nirmalam ekarūpam BrP_234.75b
saṃdṛśyate vāpy atha gamyate vā BrP_234.75c
taj jñānam ajñānam ato 'nyad uktam BrP_234.75d
{munaya ūcuḥ: }
idānīṃ brūhi yogaṃ ca $ duḥkhasaṃyogabheṣajam &
yaṃ viditvāvyayaṃ tatra % yuñjāmaḥ puruṣottamam // BrP_235.1 //
śrutvā sa vacanaṃ teṣāṃ $ kṛṣṇadvaipāyanas tadā &
abravīt paramaprīto % yogī yogavidāṃ varaḥ // BrP_235.2 //
{vyāsa uvāca: }
yogaṃ vakṣyāmi bho viprāḥ $ śṛṇudhvaṃ bhavanāśanam &
yam abhyasyāpnuyād yogī % mokṣaṃ paramadurlabham // BrP_235.3 //
śrutvādau yogaśāstrāṇi $ gurum ārādhya bhaktitaḥ &
itihāsaṃ purāṇaṃ ca % vedāṃś caiva vicakṣaṇaḥ // BrP_235.4 //
āhāraṃ yogadoṣāṃś ca $ deśakālaṃ ca buddhimān &
jñātvā samabhyased yogaṃ % nirdvaṃdvo niṣparigrahaḥ // BrP_235.5 //
bhuñjan saktuṃ yavāgūṃ ca $ takramūlaphalaṃ payaḥ &
yāvakaṃ kaṇapiṇyākam % āhāraṃ yogasādhanam // BrP_235.6 //
na manovikale dhmāte $ na śrānte kṣudhite tathā &
na dvaṃdve na ca śīte ca % na coṣṇe nānilātmake // BrP_235.7 //
saśabde na jalābhyāse $ jīrṇagoṣṭhe catuṣpathe &
sarīsṛpe śmaśāne ca % na nadyante 'gnisaṃnidhau // BrP_235.8 //
na caitye na ca valmīke $ sabhaye kūpasaṃnidhau &
na śuṣkaparṇanicaye % yogaṃ yuñjīta karhicit // BrP_235.9 //
deśān etān anādṛtya $ mūḍhatvād yo yunakti vai &
pravakṣye tasya ye doṣā % jāyante vighnakārakāḥ // BrP_235.10 //
bādhiryaṃ jaḍatā lopaḥ $ smṛter mūkatvam andhatā &
jvaraś ca jāyate sadyas % tadvad ajñānasaṃbhavaḥ // BrP_235.11 //
tasmāt sarvātmanā kāryā $ rakṣā yogavidā sadā &
dharmārthakāmamokṣāṇāṃ % śarīraṃ sādhanaṃ yataḥ // BrP_235.12 //
āśrame vijane guhye $ niḥśabde nirbhaye nage &
śūnyāgāre śucau ramye % caikānte devatālaye // BrP_235.13 //
rajanyāḥ paścime yāme $ pūrve ca susamāhitaḥ &
pūrvāhṇe madhyame cāhni % yuktāhāro jitendriyaḥ // BrP_235.14 //
āsīnaḥ prāṅmukho ramya $ āsane sukhaniścale &
nātinīce na cocchrite % niḥspṛhaḥ satyavāk śuciḥ // BrP_235.15 //
yuktanidro jitakrodhaḥ $ sarvabhūtahite rataḥ &
sarvadvaṃdvasaho dhīraḥ % samakāyāṅghrimastakaḥ // BrP_235.16 //
nābhau nidhāya hastau dvau $ śāntaḥ padmāsane sthitaḥ &
saṃsthāpya dṛṣṭiṃ nāsāgre % prāṇān āyamya vāgyataḥ // BrP_235.17 //
samāhṛtyendriyagrāmaṃ $ manasā hṛdaye muniḥ &
praṇavaṃ dīrgham udyamya % saṃvṛtāsyaḥ suniścalaḥ // BrP_235.18 //
rajasā tamaso vṛttiṃ $ sattvena rajasas tathā &
saṃchādya nirmale śānte % sthitaḥ saṃvṛtalocanaḥ // BrP_235.19 //
hṛtpadmakoṭare līnaṃ $ sarvavyāpi nirañjanam &
yuñjīta satataṃ yogī % muktidaṃ puruṣottamam // BrP_235.20 //
karaṇendriyabhūtāni $ kṣetrajñe prathamaṃ nyaset &
kṣetrajñaś ca pare yojyas % tato yuñjati yogavit // BrP_235.21 //
mano yasyāntam abhyeti $ paramātmani cañcalam &
saṃtyajya viṣayāṃs tasya % yogasiddhiḥ prakāśitā // BrP_235.22 //
yadā nirviṣayaṃ cittaṃ $ pare brahmaṇi līyate &
samādhau yogayuktasya % tadābhyeti paraṃ padam // BrP_235.23 //
asaṃsaktaṃ yadā cittaṃ $ yoginaḥ sarvakarmasu &
bhavaty ānandam āsādya % tadā nirvāṇam ṛcchati // BrP_235.24 //
śuddhaṃ dhāmatrayātītaṃ $ turyākhyaṃ puruṣottamam &
prāpya yogabalād yogī % mucyate nātra saṃśayaḥ // BrP_235.25 //
niḥspṛhaḥ sarvakāmebhyaḥ $ sarvatra priyadarśanaḥ &
sarvatrānityabuddhis tu % yogī mucyeta nānyathā // BrP_235.26 //
indriyāṇi na seveta $ vairāgyeṇa ca yogavit &
sadā cābhyāsayogena % mucyate nātra saṃśayaḥ // BrP_235.27 //
na ca padmāsanād yogo $ na nāsāgranirīkṣaṇāt &
manasaś cendriyāṇāṃ ca % saṃyogo yoga ucyate // BrP_235.28 //
evaṃ mayā muniśreṣṭhā $ yogaḥ prokto vimuktidaḥ &
saṃsāramokṣahetuś ca % kim anyac chrotum icchatha // BrP_235.29 //
{lomaharṣaṇa uvāca: }
śrutvā te vacanaṃ tasya $ sādhu sādhv iti cābruvan &
vyāsaṃ praśasya saṃpūjya % punaḥ praṣṭuṃ samudyatāḥ // BrP_235.30 //
{munaya ūcuḥ: }
tava vaktrābdhisaṃbhūtam $ amṛtaṃ vāṅmayaṃ mune &
pibatāṃ no dvijaśreṣṭha % na tṛptir iha dṛśyate // BrP_236.1 //
tasmād yogaṃ mune brūhi $ vistareṇa vimuktidam &
sāṃkhyaṃ ca dvipadāṃ śreṣṭha % śrotum icchāmahe vayam // BrP_236.2 //
prajñāvāñ śrotriyo yajvā $ khyātaḥ prājño 'nasūyakaḥ &
satyadharmamatir brahman % kathaṃ brahmādhigacchati // BrP_236.3 //
tapasā brahmacaryeṇa $ sarvatyāgena medhayā &
sāṃkhye vā yadi vā yoga % etat pṛṣṭo vadasva naḥ // BrP_236.4 //
manasaś cendriyāṇāṃ ca $ yathaikāgryam avāpyate &
yenopāyena puruṣas % tat tvaṃ vyākhyātum arhasi // BrP_236.5 //
{vyāsa uvāca: }
nānyatra jñānatapasor $ nānyatrendriyanigrahāt &
nānyatra sarvasaṃtyāgāt % siddhiṃ vindati kaścana // BrP_236.6 //
mahābhūtāni sarvāṇi $ pūrvasṛṣṭiḥ svayaṃbhuvaḥ &
bhūyiṣṭhaṃ prāṇabhṛdgrāme % niviṣṭāni śarīriṣu // BrP_236.7 //
bhūmer deho jalāt sneho $ jyotiṣaś cakṣuṣī smṛte &
prāṇāpānāśrayo vāyuḥ % koṣṭhāākāśaṃ śarīriṇām // BrP_236.8 //
krāntau viṣṇur bale śakraḥ $ koṣṭhe 'gnir bhoktum icchati &
karṇayoḥ pradiśaḥ śrotre % jihvāyāṃ vāk sarasvatī // BrP_236.9 //
karṇau tvak cakṣuṣī jihvā $ nāsikā caiva pañcamī &
daśa tānīndriyoktāni % dvārāṇy āhārasiddhaye // BrP_236.10 //
śabdasparśau tathā rūpaṃ $ rasaṃ gandhaṃ ca pañcamam &
indriyārthān pṛthag vidyād % indriyebhyas tu nityadā // BrP_236.11 //
indriyāṇi mano yuṅkte $ avaśyān iva rājinaḥ &
manaś cāpi sadā yuṅkte % bhūtātmā hṛdayāśritaḥ // BrP_236.12 //
indriyāṇāṃ tathaivaiṣāṃ $ sarveṣām īśvaraṃ manaḥ &
niyame ca visarge ca % bhūtātmā manasas tathā // BrP_236.13 //
indriyāṇīndriyārthāś ca $ svabhāvaś cetanā manaḥ &
prāṇāpānau ca jīvaś ca % nityaṃ deheṣu dehinām // BrP_236.14 //
āśrayo nāsti sattvasya $ guṇaśabdo na cetanāḥ &
sattvaṃ hi tejaḥ sṛjati % na guṇān vai kathaṃcana // BrP_236.15 //
evaṃ saptadaśaṃ dehaṃ $ vṛtaṃ ṣoḍaśabhir guṇaiḥ &
manīṣī manasā viprāḥ % paśyaty ātmānam ātmani // BrP_236.16 //
na hy ayaṃ cakṣuṣā dṛśyo $ na ca sarvair apīndriyaiḥ &
manasā tu pradīptena % mahān ātmā prakāśate // BrP_236.17 //
aśabdasparśarūpaṃ tac $ cārasāgandham avyayam &
aśarīraṃ śarīre sve % nirīkṣeta nirindriyam // BrP_236.18 //
avyaktaṃ sarvadeheṣu $ martyeṣu paramārcitam &
yo 'nupaśyati sa pretya % kalpate brahmabhūyataḥ // BrP_236.19 //
vidyāvinayasaṃpanna- $ brāhmaṇe gavi hastini &
śuni caiva śvapāke ca % paṇḍitāḥ samadarśinaḥ // BrP_236.20 //
sa hi sarveṣu bhūteṣu $ jaṅgameṣu dhruveṣu ca &
vasaty eko mahān ātmā % yena sarvam idaṃ tatam // BrP_236.21 //
sarvabhūteṣu cātmānaṃ $ sarvabhūtāni cātmani &
yadā paśyati bhūtātmā % brahma saṃpadyate tadā // BrP_236.22 //
yāvān ātmani vedātmā $ tāvān ātmā parātmani &
ya evaṃ satataṃ veda % so 'mṛtatvāya kalpate // BrP_236.23 //
sarvabhūtātmabhūtasya $ sarvabhūtahitasya ca &
devāpi mārge muhyanti % apadasya padaiṣiṇaḥ // BrP_236.24 //
śakuntānām ivākāśe $ matsyānām iva codake &
yathā gatir na dṛśyeta % tathā jñānavidāṃ gatiḥ // BrP_236.25 //
kālaḥ pacati bhūtāni $ sarvāṇy evātmanātmani &
yasmiṃs tu pacyate kālas % tan na vedeha kaścana // BrP_236.26 //
na tad ūrdhvaṃ na tiryak ca $ nādho na ca punaḥ punaḥ &
na madhye pratigṛhṇīte % naiva kiṃcin na kaścana // BrP_236.27 //
sarve tatsthā ime lokā $ bāhyam eṣāṃ na kiṃcana &
yady apy agre samāgacched % yathā bāṇo guṇacyutaḥ // BrP_236.28 //
naivāntaṃ kāraṇasyeyād $ yady api syān manojavaḥ &
tasmāt sūkṣmataraṃ nāsti % nāsti sthūlataraṃ tathā // BrP_236.29 //
sarvataḥpāṇipādaṃ tat $ sarvatokṣiśiromukham &
sarvataḥśrutimal loke % sarvam āvṛtya tiṣṭhati // BrP_236.30 //
tad evāṇor aṇutaraṃ $ tan mahadbhyo mahattaram &
tad antaḥ sarvabhūtānāṃ % dhruvaṃ tiṣṭhan na dṛśyate // BrP_236.31 //
akṣaraṃ ca kṣaraṃ caiva $ dvedhā bhāvo 'yam ātmanaḥ &
kṣaraḥ sarveṣu bhūteṣu % divyaṃ tv amṛtam akṣaram // BrP_236.32 //
navadvāraṃ puraṃ kṛtvā $ haṃso hi niyato vaśī &
īdṛśaḥ sarvabhūtasya % sthāvarasya carasya ca // BrP_236.33 //
hānenābhivikalpānāṃ $ narāṇāṃ saṃcayena ca &
śarīrāṇām ajasyāhur % haṃsatvaṃ pāradarśinaḥ // BrP_236.34 //
haṃsoktaṃ ca kṣaraṃ caiva $ kūṭasthaṃ yat tad akṣaram &
tad vidvān akṣaraṃ prāpya % jahāti prāṇajanmanī // BrP_236.35 //
{vyāsa uvāca: }
bhavatāṃ pṛcchatāṃ viprā $ yathāvad iha tattvataḥ &
sāṃkhyaṃ jñānena saṃyuktaṃ % yad etat kīrtitaṃ mayā // BrP_236.36 //
yogakṛtyaṃ tu bho viprāḥ $ kīrtayiṣyāmy ataḥ param &
ekatvaṃ buddhimanasor % indriyāṇāṃ ca sarvaśaḥ // BrP_236.37 //
ātmano vyāpino jñānaṃ $ jñānam etad anuttamam &
tad etad upaśāntena % dāntenādhyātmaśīlinā // BrP_236.38 //
ātmārāmeṇa buddhena $ boddhavyaṃ śucikarmaṇā &
yogadoṣān samucchidya % pañca yān kavayo viduḥ // BrP_236.39 //
kāmaṃ krodhaṃ ca lobhaṃ ca $ bhayaṃ svapnaṃ ca pañcamam &
krodhaṃ śamena jayati % kāmaṃ saṃkalpavarjanāt // BrP_236.40 //
sattvasaṃsevanād dhīro $ nidrām ucchettum arhati &
dhṛtyā śiśnodaraṃ rakṣet % pāṇipādaṃ ca cakṣuṣā // BrP_236.41 //
cakṣuḥ śrotraṃ ca manasā $ mano vācaṃ ca karmaṇā &
apramādād bhayaṃ jahyād % dambhaṃ prājñopasevanāt // BrP_236.42 //
evam etān yogadoṣāñ $ jayen nityam atandritaḥ &
agnīṃś ca brāhmaṇāṃś cātha % devatāḥ praṇamet sadā // BrP_236.43 //
varjayed uddhatāṃ vācaṃ $ hiṃsāyuktāṃ manonugām &
brahmatejomayaṃ śukraṃ % yasya sarvam idaṃ jagat // BrP_236.44 //
etasya bhūtabhūtasya $ dṛṣṭaṃ sthāvarajaṅgamam &
dhyānam adhyayanaṃ dānaṃ % satyaṃ hrīr ārjavaṃ kṣamā // BrP_236.45 //
śaucaṃ caivātmanaḥ śuddhir $ indriyāṇāṃ ca nigrahaḥ &
etair vivardhate tejaḥ % pāpmānaṃ cāpakarṣati // BrP_236.46 //
samaḥ sarveṣu bhūteṣu $ labhyālabhyena vartayan &
dhūtapāpmā tu tejasvī % laghvāhāro jitendriyaḥ // BrP_236.47 //
kāmakrodhau vaśe kṛtvā $ niṣeved brahmaṇaḥ padam &
manasaś cendriyāṇāṃ ca % kṛtvaikāgryaṃ samāhitaḥ // BrP_236.48 //
pūrvarātre parārdhe ca $ dhārayen mana ātmanaḥ &
jantoḥ pañcendriyasyāsya % yady ekaṃ klinnam indriyam // BrP_236.49 //
tato 'sya sravati prajñā $ gireḥ pādād ivodakam &
manasaḥ pūrvam ādadyāt % kūrmāṇām iva matsyahā // BrP_236.50 //
tataḥ śrotraṃ tataś cakṣur $ jihvā ghrāṇaṃ ca yogavit &
tata etāni saṃyamya % manasi sthāpayed yadi // BrP_236.51 //
tathaivāpohya saṃkalpān $ mano hy ātmani dhārayet &
pañcendriyāṇi manasi % hṛdi saṃsthāpayed yadi // BrP_236.52 //
yadaitāny avatiṣṭhante $ manaḥṣaṣṭhāni cātmani &
prasīdanti ca saṃsthāyāṃ % tadā brahma prakāśate // BrP_236.53 //
vidhūma iva dīptārcir $ āditya iva dīptimān &
vaidyuto 'gnir ivākāśe % paśyanty ātmānam ātmani // BrP_236.54 //
sarvaṃ tatra tu sarvatra $ vyāpakatvāc ca dṛśyate &
taṃ paśyanti mahātmāno % brāhmaṇā ye manīṣiṇaḥ // BrP_236.55 //
dhṛtimanto mahāprājñāḥ $ sarvabhūtahite ratāḥ &
evaṃ parimitaṃ kālam % ācaran saṃśitavrataḥ // BrP_236.56 //
āsīno hi rahasy eko $ gacched akṣarasāmyatām &
pramoho bhrama āvarto % ghrāṇaṃ śravaṇadarśane // BrP_236.57 //
adbhutāni rasaḥ sparśaḥ $ śītoṣṇamārutākṛtiḥ &
pratibhān upasargāś ca % pratisaṃgṛhya yogataḥ // BrP_236.58 //
tāṃs tattvavid anādṛtya $ sāmyenaiva nivartayet &
kuryāt paricayaṃ yoge % trailokye niyato muniḥ // BrP_236.59 //
giriśṛṅge tathā caitye $ vṛkṣamūleṣu yojayet &
saṃniyamyendriyagrāmaṃ % koṣṭhe bhāṇḍamanā iva // BrP_236.60 //
ekāgraṃ cintayen nityaṃ $ yogān nodvijate manaḥ &
yenopāyena śakyeta % niyantuṃ cañcalaṃ manaḥ // BrP_236.61 //
tatra yukto niṣeveta $ na caiva vicalet tataḥ &
śūnyāgārāṇi caikāgro % nivāsārtham upakramet // BrP_236.62 //
nātivrajet paraṃ vācā $ karmaṇā manasāpi vā &
upekṣako yatāhāro % labdhālabdhasamo bhavet // BrP_236.63 //
yaś cainam abhinandeta $ yaś cainam abhivādayet &
samas tayoś cāpy ubhayor % nābhidhyāyec chubhāśubham // BrP_236.64 //
na prahṛṣyeta lābheṣu $ nālābheṣu ca cintayet &
samaḥ sarveṣu bhūteṣu % sadharmā mātariśvanaḥ // BrP_236.65 //
evaṃ svasthātmanaḥ sādhoḥ $ sarvatra samadarśinaḥ &
ṣaṇ māsān nityayuktasya % śabdabrahmābhivartate // BrP_236.66 //
vedanārtān parān dṛṣṭvā $ samaloṣṭāśmakāñcanaḥ &
evaṃ tu nirato mārgaṃ % viramen na vimohitaḥ // BrP_236.67 //
api varṇāvakṛṣṭas tu $ nārī vā dharmakāṅkṣiṇī &
tāv apy etena mārgeṇa % gacchetāṃ paramāṃ gatim // BrP_236.68 //
ajaṃ purāṇam ajaraṃ sanātanaṃ BrP_236.69a
yam indriyātigam agocaraṃ dvijāḥ BrP_236.69b
avekṣya cemāṃ parameṣṭhisāmyatāṃ BrP_236.69c
prayānty anāvṛttigatiṃ manīṣiṇaḥ BrP_236.69d
{munaya ūcuḥ: }
yady evaṃ vedavacanaṃ $ kuru karma tyajeti ca &
kāṃ diśaṃ vidyayā yānti % kāṃ ca gacchanti karmaṇā // BrP_237.1 //
etad vai śrotum icchāmas $ tad bhavān prabravītu naḥ &
etad anyonyavairūpyaṃ % vartate pratikūlataḥ // BrP_237.2 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlā $ yat pṛcchadhvaṃ samāsataḥ &
karmavidyāmayau cobhau % vyākhyāsyāmi kṣarākṣarau // BrP_237.3 //
yāṃ diśaṃ vidyayā yānti $ yāṃ gacchanti ca karmaṇā &
śṛṇudhvaṃ sāṃprataṃ viprā % gahanaṃ hy etad uttaram // BrP_237.4 //
asti dharma iti yuktaṃ $ nāsti tatraiva yo vadet &
yakṣasya sādṛśyam idaṃ % yakṣasyedaṃ bhaved atha // BrP_237.5 //
dvāv imāv atha panthānau $ yatra vedāḥ pratiṣṭhitāḥ &
pravṛttilakṣaṇo dharmo % nivṛtto vā vibhāṣitaḥ // BrP_237.6 //
karmaṇā badhyate jantur $ vidyayā ca vimucyate &
tasmāt karma na kurvanti % yatayaḥ pāradarśinaḥ // BrP_237.7 //
karmaṇā jāyate pretya $ mūrtimān ṣoḍaśātmakaḥ &
vidyayā jāyate nityam % avyaktaṃ hy akṣarātmakam // BrP_237.8 //
karma tv eke praśaṃsanti $ svalpabuddhiratā narāḥ &
tena te dehajālena % ramayanta upāsate // BrP_237.9 //
ye tu buddhiṃ parāṃ prāptā $ dharmanaipuṇyadarśinaḥ &
na te karma praśaṃsanti % kūpaṃ nadyāṃ pibann iva // BrP_237.10 //
karmaṇāṃ phalam āpnoti $ sukhaduḥkhe bhavābhavau &
vidyayā tad avāpnoti % yatra gatvā na śocati // BrP_237.11 //
na mriyate yatra gatvā $ yatra gatvā na jāyate &
na jīryate yatra gatvā % yatra gatvā na vardhate // BrP_237.12 //
yatra tad brahma paramam $ avyaktam acalaṃ dhruvam &
avyākṛtam anāyāmam % amṛtaṃ cādhiyogavit // BrP_237.13 //
dvaṃdvair na yatra bādhyante $ mānasena ca karmaṇā &
samāḥ sarvatra maitrāś ca % sarvabhūtahite ratāḥ // BrP_237.14 //
vidyāmayo 'nyaḥ puruṣo $ dvijāḥ karmamayo 'paraḥ &
viprāś candrasamasparśaḥ % sūkṣmayā kalayā sthitaḥ // BrP_237.15 //
tad etad ṛṣiṇā proktaṃ $ vistareṇānugīyate &
na vaktuṃ śakyate draṣṭuṃ % cakratantum ivāmbare // BrP_237.16 //
ekādaśavikārātmā $ kalāsaṃbhārasaṃbhṛtaḥ &
mūrtimān iti taṃ vidyād % viprāḥ karmaguṇātmakam // BrP_237.17 //
devo yaḥ saṃśritas tasmin $ buddhīndur iva puṣkare &
kṣetrajñaṃ taṃ vijānīyān % nityaṃ yogajitātmakam // BrP_237.18 //
tamo rajaś ca sattvaṃ ca $ jñeyaṃ jīvaguṇātmakam &
jīvam ātmaguṇaṃ vidyād % ātmānaṃ paramātmanaḥ // BrP_237.19 //
sacetanaṃ jīvaguṇaṃ vadanti BrP_237.20a
sa ceṣṭate jīvaguṇaṃ ca sarvam BrP_237.20b
tataḥ paraṃ kṣetravido vadanti BrP_237.20c
prakalpayanto bhuvanāni sapta BrP_237.20d
{vyāsa uvāca: }
prakṛtyās tu vikārā ye $ kṣetrajñās te pariśrutāḥ &
te cainaṃ na prajānanti % na jānāti sa tān api // BrP_237.21 //
taiś caiva kurute kāryaṃ $ manaḥṣaṣṭhair ihendriyaiḥ &
sudāntair iva saṃyantā % dṛḍhaḥ paramavājibhiḥ // BrP_237.22 //
indriyebhyaḥ parā hy arthā $ arthebhyaḥ paramaṃ manaḥ &
manasas tu parā buddhir % buddher ātmā mahān paraḥ // BrP_237.23 //
mahataḥ param avyaktam $ avyaktāt parato 'mṛtam &
amṛtān na paraṃ kiṃcit % sā kāṣṭhā paramā gatiḥ // BrP_237.24 //
evaṃ sarveṣu bhūteṣu $ gūḍhātmā na prakāśate &
dṛśyate tv agryayā buddhyā % sūkṣmayā sūkṣmadarśibhiḥ // BrP_237.25 //
antarātmani saṃlīya $ manaḥṣaṣṭhāni medhayā &
indriyair indriyārthāṃś ca % bahucittam acintayan // BrP_237.26 //
dhyāne 'pi paramaṃ kṛtvā $ vidyāsaṃpāditaṃ manaḥ &
anīśvaraḥ praśāntātmā % tato gacchet paraṃ padam // BrP_237.27 //
indriyāṇāṃ tu sarveṣāṃ $ vaśyātmā calitasmṛtiḥ &
ātmanaḥ saṃpradānena % martyo mṛtyum upāśnute // BrP_237.28 //
vihatya sarvasaṃkalpān $ sattve cittaṃ niveśayet &
sattve cittaṃ samāveśya % tataḥ kālañjaro bhavet // BrP_237.29 //
cittaprasādena yatir $ jahātīha śubhāśubham &
prasannātmātmani sthitvā % sukham atyantam aśnute // BrP_237.30 //
lakṣaṇaṃ tu prasādasya $ yathā svapne sukhaṃ bhavet &
nirvāte vā yathā dīpo % dīpyamāno na kampate // BrP_237.31 //
evaṃ pūrvāpare rātre $ yuñjann ātmānam ātmanā &
laghvāhāro viśuddhātmā % paśyaty ātmānam ātmani // BrP_237.32 //
rahasyaṃ sarvavedānām $ anaitihyam anāgamam &
ātmapratyāyakaṃ śāstram % idaṃ putrānuśāsanam // BrP_237.33 //
dharmākhyāneṣu sarveṣu $ satyākhyāneṣu yad vasu &
daśavarṣasahasrāṇi % nirmathyāmṛtam uddhṛtam // BrP_237.34 //
navanītaṃ yathā dadhnaḥ $ kāṣṭhād agnir yathaiva ca &
tathaiva viduṣāṃ jñānaṃ % muktihetoḥ samuddhṛtam // BrP_237.35 //
snātakānām idaṃ śāstraṃ $ vācyaṃ putrānuśāsanam &
tad idaṃ nāpraśāntāya % nādāntāya tapasvine // BrP_237.36 //
nāvedaviduṣe vācyaṃ $ tathā nānugatāya ca &
nāsūyakāyānṛjave % na cānirdiṣṭakāriṇe // BrP_237.37 //
na tarkaśāstradagdhāya $ tathaiva piśunāya ca &
ślāghine ślāghanīyāya % praśāntāya tapasvine // BrP_237.38 //
idaṃ priyāya putrāya $ śiṣyāyānugatāya tu &
rahasyadharmaṃ vaktavyaṃ % nānyasmai tu kathaṃcana // BrP_237.39 //
yad apy asya mahīṃ dadyād $ ratnapūrṇām imāṃ naraḥ &
idam eva tataḥ śreya % iti manyeta tattvavit // BrP_237.40 //
ato guhyatarārthaṃ tad $ adhyātmam atimānuṣam &
yat tan maharṣibhir dṛṣṭaṃ % vedānteṣu ca gīyate // BrP_237.41 //
tad yuṣmabhyaṃ prayacchāmi $ yan māṃ pṛcchata sattamāḥ &
yan me manasi varteta % yas tu vo hṛdi saṃśayaḥ \
śrutaṃ bhavadbhis tat sarvaṃ # kim anyat kathayāmi vaḥ // BrP_237.42 //
{munaya ūcuḥ: }
adhyātmaṃ vistareṇeha $ punar eva vadasva naḥ &
yad adhyātmaṃ yathā vidmo % bhagavann ṛṣisattama // BrP_237.43 //
{vyāsa uvāca: }
adhyātmaṃ yad idaṃ viprāḥ $ puruṣasyeha paṭhyate &
yuṣmabhyaṃ kathayiṣyāmi % tasya vyākhyāvadhāryatām // BrP_237.44 //
bhūmir āpas tathā jyotir $ vāyur ākāśam eva ca &
mahābhūtāni yaś caiva % sarvabhūteṣu bhūtakṛt // BrP_237.45 //
{munaya ūcuḥ: }
ākāraṃ tu bhaved yasya $ yasmin dehaṃ na paśyati &
ākāśādyaṃ śarīreṣu % kathaṃ tad upavarṇayet \
indriyāṇāṃ guṇāḥ kecit # kathaṃ tān upalakṣayet // BrP_237.46 //
{vyāsa uvāca: }
etad vo varṇayiṣyāmi $ yathāvad anudarśanam &
śṛṇudhvaṃ tad ihaikāgryā % yathātattvaṃ yathā ca tat // BrP_237.47 //
śabdaḥ śrotraṃ tathā khāni $ trayam ākāśalakṣaṇam &
prāṇaś ceṣṭā tathā sparśa % ete vāyuguṇās trayaḥ // BrP_237.48 //
rūpaṃ cakṣur vipākaś ca $ tridhā jyotir vidhīyate &
raso 'tha rasanaṃ svedo % guṇās tv ete trayo 'mbhasām // BrP_237.49 //
ghreyaṃ ghrāṇaṃ śarīraṃ ca $ bhūmer ete guṇās trayaḥ &
etāvān indriyagrāmo % vyākhyātaḥ pāñcabhautikaḥ // BrP_237.50 //
vāyoḥ sparśo raso 'dbhyaś ca $ jyotiṣo rūpam ucyate &
ākāśaprabhavaḥ śabdo % gandho bhūmiguṇaḥ smṛtaḥ // BrP_237.51 //
mano buddhiḥ svabhāvaś ca $ guṇā ete svayonijāḥ &
te guṇān ativartante % guṇebhyaḥ paramā matāḥ // BrP_237.52 //
yathā kūrma ivāṅgāni $ prasārya saṃniyacchati &
evam evendriyagrāmaṃ % buddhiśreṣṭho niyacchati // BrP_237.53 //
yad ūrdhvaṃ pādatalayor $ avārkordhvaṃ ca paśyati &
etasminn eva kṛtye sā % vartate buddhir uttamā // BrP_237.54 //
guṇais tu nīyate buddhir $ buddhir evendriyāṇy api &
manaḥṣaṣṭhāni sarvāṇi % buddhyā bhāvāt kuto guṇāḥ // BrP_237.55 //
indriyāṇi naraiḥ pañca $ ṣaṣṭhaṃ tan mana ucyate &
saptamīṃ buddhim evāhuḥ % kṣetrajñaṃ viddhi cāṣṭamam // BrP_237.56 //
cakṣur ālokanāyaiva $ saṃśayaṃ kurute manaḥ &
buddhir adhyavasānāya % sākṣī kṣetrajña ucyate // BrP_237.57 //
rajas tamaś ca sattvaṃ ca $ traya ete svayonijāḥ &
samāḥ sarveṣu bhūteṣu % tān guṇān upalakṣayet // BrP_237.58 //
tatra yat prītisaṃyuktaṃ $ kiṃcid ātmani lakṣayet &
praśāntam iva saṃyuktaṃ % sattvaṃ tad upadhārayet // BrP_237.59 //
yat tu saṃtāpasaṃyuktaṃ $ kāye manasi vā bhavet &
pravṛttaṃ raja ity evaṃ % tatra cāpy upalakṣayet // BrP_237.60 //
yat tu saṃmohasaṃyuktam $ avyaktaṃ viṣamaṃ bhavet &
apratarkyam avijñeyaṃ % tamas tad upadhārayet // BrP_237.61 //
praharṣaḥ prītir ānandaṃ $ svāmyaṃ svasthātmacittatā &
akasmād yadi vā kasmād % vadanti sāttvikān guṇān // BrP_237.62 //
abhimāno mṛṣāvādo $ lobho mohas tathākṣamā &
liṅgāni rajasas tāni % vartante hetutattvataḥ // BrP_237.63 //
tathā mohaḥ pramādaś ca $ tandrī nidrāprabodhitā &
kathaṃcid abhivartante % vijñeyās tāmasā guṇāḥ // BrP_237.64 //
manaḥ prasṛjate bhāvaṃ $ buddhir adhyavasāyinī &
hṛdayaṃ priyam eveha % trividhā karmacodanā // BrP_237.65 //
indriyebhyaḥ parā hy arthā $ arthebhyaś ca paraṃ manaḥ &
manasas tu parā buddhir % buddher ātmā paraḥ smṛtaḥ // BrP_237.66 //
buddhir ātmā manuṣyasya $ buddhir evātmanāyikā &
yadā vikurute bhāvaṃ % tadā bhavati sā manaḥ // BrP_237.67 //
indriyāṇāṃ pṛthagbhāvād $ buddhir vikurute hy anu &
śṛṇvatī bhavati śrotraṃ % spṛśatī sparśa ucyate // BrP_237.68 //
paśyantī ca bhaved dṛṣṭī $ rasantī rasanā bhavet &
jighrantī bhavati ghrāṇaṃ % buddhir vikurute pṛthak // BrP_237.69 //
indriyāṇi tu tāny āhus $ teṣāṃ vṛttyā vitiṣṭhati &
tiṣṭhati puruṣe buddhir % buddhibhāvavyavasthitā // BrP_237.70 //
kadācil labhate prītiṃ $ kadācid api śocati &
na sukhena ca duḥkhena % kadācid iha muhyate // BrP_237.71 //
svayaṃ bhāvātmikā bhāvāṃs $ trīn etān ativartate &
saritāṃ sāgaro bhartā % mahāvelām ivormimān // BrP_237.72 //
yadā prārthayate kiṃcit $ tadā bhavati sā manaḥ &
adhiṣṭhāne ca vai buddhyā % pṛthag etāni saṃsmaret // BrP_237.73 //
indriyāṇi ca medhyāni $ vicetavyāni kṛtsnaśaḥ &
sarvāṇy evānupūrveṇa % yad yadā ca vidhīyate // BrP_237.74 //
avibhāgamanā buddhir $ bhāvo manasi vartate &
pravartamānas tu rajaḥ % sattvam apy ativartate // BrP_237.75 //
ye vai bhāvena vartante $ sarveṣv eteṣu te triṣu &
anv arthān saṃpravartante % rathanemim arā iva // BrP_237.76 //
pradīpārthaṃ manaḥ kuryād $ indriyair buddhisattamaiḥ &
niścaradbhir yathāyogam % udāsīnair yadṛcchayā // BrP_237.77 //
evaṃsvabhāvam evedam $ iti buddhvā na muhyati &
aśocan saṃprahṛṣyaṃś ca % nityaṃ vigatamatsaraḥ // BrP_237.78 //
na hy ātmā śakyate draṣṭum $ indriyaiḥ kāmagocaraiḥ &
pravartamānair anekair % durdharair akṛtātmabhiḥ // BrP_237.79 //
teṣāṃ tu manasā raśmīn $ yadā samyaṅ niyacchati &
tadā prakāśate śyātmā % dīpadīptā yathākṛtiḥ // BrP_237.80 //
sarveṣām eva bhūtānāṃ $ tamasy upagate yathā &
prakāśaṃ bhavate sarvaṃ % tathaivam upadhāryatām // BrP_237.81 //
yathā vāricaraḥ pakṣī $ na lipyati jale caran &
vimuktātmā tathā yogī % guṇadoṣair na lipyate // BrP_237.82 //
evam eva kṛtaprajño $ na doṣair viṣayāṃś caran &
asajjamānaḥ sarveṣu % na kathaṃcit pralipyate // BrP_237.83 //
tyaktvā pūrvakṛtaṃ karma $ ratir yasya sadātmani &
sarvabhūtātmabhūtasya % guṇasaṅgena sajjataḥ // BrP_237.84 //
svayam ātmā prasavati $ guṇeṣv api kadācana &
na guṇā vidur ātmānaṃ % guṇān veda sa sarvadā // BrP_237.85 //
paridadhyād guṇānāṃ sa $ draṣṭā caiva yathātatham &
sattvakṣetrajñayor evam % antaraṃ lakṣayen naraḥ // BrP_237.86 //
sṛjate tu guṇān eka $ eko na sṛjate guṇān &
pṛthagbhūtau prakṛtyaitau % saṃprayuktau ca sarvadā // BrP_237.87 //
yathāśmanā hiraṇyasya $ saṃprayuktau tathaiva tau &
maśakodumbarau vāpi % saṃprayuktau yathā saha // BrP_237.88 //
iṣikā vā yathā muñje $ pṛthak ca saha caiva ha &
tathaiva sahitāv etau % anyonyasmin pratiṣṭhitau // BrP_237.89 //
{vyāsa uvāca: }
sṛjate tu guṇān sattvaṃ $ kṣetrajñas tv adhitiṣṭhati &
guṇān vikriyataḥ sarvān % udāsīnavad īśvaraḥ // BrP_238.1 //
svabhāvayuktaṃ tat sarvaṃ $ yad imān sṛjate guṇān &
ūrṇanābhir yathā sūtraṃ % sṛjate tad guṇāṃs tathā // BrP_238.2 //
pravṛttā na nivartante $ pravṛttir nopalabhyate &
evam eke vyavasyanti % nivṛttim iti cāpare // BrP_238.3 //
ubhayaṃ saṃpradhāryaitad $ adhyavasyed yathāmati &
anenaiva vidhānena % bhaved vai saṃśayo mahān // BrP_238.4 //
anādinidhano hy ātmā $ taṃ buddhvā viharen naraḥ &
akrudhyann aprahṛṣyaṃś ca % nityaṃ vigatamatsaraḥ // BrP_238.5 //
ity evaṃ hṛdaye sarvo $ buddhicintāmayaṃ dṛḍham &
anityaṃ sukham āsīnam % aśocyaṃ chinnasaṃśayaḥ // BrP_238.6 //
tarayet pracyutāṃ pṛthvīṃ $ yathā pūrṇāṃ nadīṃ narāḥ &
avagāhya ca vidvāṃso % viprā lolam imaṃ tathā // BrP_238.7 //
na tu tapyati vai vidvān $ sthale carati tattvavit &
evaṃ vicintya cātmānaṃ % kevalaṃ jñānam ātmanaḥ // BrP_238.8 //
tāṃ tu buddhvā naraḥ sargaṃ $ bhūtānām āgatiṃ gatim &
samaceṣṭaś ca vai samyag % labhate śamam uttamam // BrP_238.9 //
etad dvijanmasāmagryaṃ $ brāhmaṇasya viśeṣataḥ &
ātmajñānasamasneha- % paryāptaṃ tatparāyaṇam // BrP_238.10 //
tattvaṃ buddhvā bhaved buddhaḥ $ kim anyad buddhalakṣaṇam &
vijñāyaitad vimucyante % kṛtakṛtyā manīṣiṇaḥ // BrP_238.11 //
na bhavati viduṣāṃ mahad bhayaṃ BrP_238.12a
yad aviduṣāṃ sumahad bhayaṃ paratra BrP_238.12b
nahi gatir adhikāsti kasyacid BrP_238.12c
bhavati hi yā viduṣaḥ sanātanī BrP_238.12d
loke mātaram asūyate naras BrP_238.13a
tatra devam anirīkṣya śocate BrP_238.13b
tatra cet kuśalo na śocate BrP_238.13c
ye vidus tad ubhayaṃ kṛtākṛtam BrP_238.13d
yat karoty anabhisaṃdhipūrvakaṃ BrP_238.14a
tac ca nindayati yat purā kṛtam BrP_238.14b
yat priyaṃ tad ubhayaṃ na vāpriyaṃ BrP_238.14c
tasya taj janayatīha kurvataḥ BrP_238.14d
{munaya ūcuḥ: }
yasmād dharmāt paro dharmo $ vidyate neha kaścana &
yo viśiṣṭaś ca bhūtebhyas % tad bhavān prabravītu naḥ // BrP_238.15 //
{vyāsa uvāca: }
dharmaṃ ca saṃpravakṣyāmi $ purāṇam ṛṣibhiḥ stutam &
viśiṣṭaṃ sarvadharmebhyaḥ % śṛṇudhvaṃ munisattamāḥ // BrP_238.16 //
indriyāṇi pramāthīni $ buddhyā saṃyamya tattvataḥ &
sarvataḥ prasṛtānīha % pitā bālān ivātmajān // BrP_238.17 //
manasaś cendriyāṇāṃ cāpy $ aikāgryaṃ paramaṃ tapaḥ &
vijñeyaḥ sarvadharmebhyaḥ % sa dharmaḥ para ucyate // BrP_238.18 //
tāni sarvāṇi saṃdhāya $ manaḥṣaṣṭhāni medhayā &
ātmatṛptaḥ sa evāsīd % bahucintyam acintayan // BrP_238.19 //
gocarebhyo nivṛttāni $ yadā sthāsyanti veśmani &
tadā caivātmanātmānaṃ % paraṃ drakṣyatha śāśvatam // BrP_238.20 //
sarvātmānaṃ mahātmānaṃ $ vidhūmam iva pāvakam &
prapaśyanti mahātmānaṃ % brāhmaṇā ye manīṣiṇaḥ // BrP_238.21 //
yathā puṣpaphalopeto $ bahuśākho mahādrumaḥ &
ātmano nābhijānīte % kva me puṣpaṃ kva me phalam // BrP_238.22 //
evam ātmā na jānīte $ kva gamiṣye kuto 'nv aham &
anyo hy asyāntarātmāsti % yaḥ sarvam anupaśyati // BrP_238.23 //
jñānadīpena dīptena $ paśyaty ātmānam ātmanā &
dṛṣṭvātmānaṃ tathā yūyaṃ % virāgā bhavata dvijāḥ // BrP_238.24 //
vimuktāḥ sarvapāpebhyo $ muktatvaca ivoragāḥ &
parāṃ buddhim avāpyehāpy % acintā vigatajvarāḥ // BrP_238.25 //
sarvataḥsrotasaṃ ghorāṃ $ nadīṃ lokapravāhiṇīm &
pañcendriyagrāhavatīṃ % manaḥsaṃkalparodhasam // BrP_238.26 //
lobhamohatṛṇacchannāṃ $ kāmakrodhasarīsṛpām &
satyatīrthānṛtakṣobhāṃ % krodhapaṅkāṃ saridvarām // BrP_238.27 //
avyaktaprabhavāṃ śīghrāṃ $ kāmakrodhasamākulām &
prataradhvaṃ nadīṃ buddhyā % dustarām akṛtātmabhiḥ // BrP_238.28 //
saṃsārasāgaragamāṃ $ yonipātāladustarām &
ātmajanmodbhavāṃ tāṃ tu % jihvāvartadurāsadām // BrP_238.29 //
yāṃ taranti kṛtaprajñā $ dhṛtimanto manīṣiṇaḥ &
tāṃ tīrṇaḥ sarvato mukto % vidhūtātmātmavāñ śuciḥ // BrP_238.30 //
uttamāṃ buddhim āsthāya $ brahmabhūyāya kalpate &
uttīrṇaḥ sarvasaṃkleśān % prasannātmā vikalmaṣaḥ // BrP_238.31 //
bhūyiṣṭhānīva bhūtāni $ sarvasthānān nirīkṣya ca &
akrudhyann aprasīdaṃś ca % nanṛśaṃsamatis tathā // BrP_238.32 //
tato drakṣyatha sarveṣāṃ $ bhūtānāṃ prabhavāpyayam &
etad dhi sarvadharmebhyo % viśiṣṭaṃ menire budhāḥ // BrP_238.33 //
dharmaṃ dharmabhṛtāṃ śreṣṭhā $ munayaḥ satyadarśinaḥ &
ātmāno vyāpino viprā % iti putrānuśāsanam // BrP_238.34 //
prayatāya pravaktavyaṃ $ hitāyānugatāya ca &
ātmajñānam idaṃ guhyaṃ % sarvaguhyatamaṃ mahat // BrP_238.35 //
abravaṃ yad ahaṃ viprā $ ātmasākṣikam añjasā &
naiva strī na pumān evaṃ % na caivedaṃ napuṃsakam // BrP_238.36 //
aduḥkham asukhaṃ brahma $ bhūtabhavyabhavātmakam &
naitaj jñātvā pumān strī vā % punarbhavam avāpnuyāt // BrP_238.37 //
yathā matāni sarvāṇi $ tathaitāni yathā tathā &
kathitāni mayā viprā % bhavanti na bhavanti ca // BrP_238.38 //
tatprītiyuktena guṇānvitena BrP_238.39a
putreṇa satputradayānvitena BrP_238.39b
dṛṣṭvā hitaṃ prītamanā yadarthaṃ BrP_238.39c
brūyāt sutasyeha yad uktam etat BrP_238.39d
{munaya ūcuḥ: }
mokṣaḥ pitāmahenokta $ upāyān nānupāyataḥ &
tam upāyaṃ yathānyāyaṃ % śrotum icchāmahe mune // BrP_238.40 //
{vyāsa uvāca: }
asmāsu tan mahāprājñā $ yuktaṃ nipuṇadarśanam &
yadupāyena sarvārthān % mṛgayadhvaṃ sadānaghāḥ // BrP_238.41 //
ghaṭopakaraṇe buddhir $ ghaṭotpattau na sā matā &
evaṃ dharmādyupāyārthe % nānyadharmeṣu kāraṇam // BrP_238.42 //
pūrve samudre yaḥ panthā $ na sa gacchati paścimam &
ekaḥ panthā hi mokṣasya % tac chṛṇudhvaṃ mamānaghāḥ // BrP_238.43 //
kṣamayā krodham ucchindyāt $ kāmaṃ saṃkalpavarjanāt &
sattvasaṃsevanād dhīro % nidrām ucchettum arhati // BrP_238.44 //
apramādād bhayaṃ rakṣed $ rakṣet kṣetraṃ ca saṃvidam &
icchāṃ dveṣaṃ ca kāmaṃ ca % dhairyeṇa vinivartayet // BrP_238.45 //
nidrāṃ ca pratibhāṃ caiva $ jñānābhyāsena tattvavit &
upadravāṃs tathā yogī % hitajīrṇamitāśanāt // BrP_238.46 //
lobhaṃ mohaṃ ca saṃtoṣād $ viṣayāṃs tattvadarśanāt &
anukrośād adharmaṃ ca % jayed dharmam upekṣayā // BrP_238.47 //
āyatyā ca jayed āśāṃ $ sāmarthyaṃ saṅgavarjanāt &
anityatvena ca snehaṃ % kṣudhāṃ yogena paṇḍitaḥ // BrP_238.48 //
kāruṇyenātmanātmānaṃ $ tṛṣṇāṃ ca paritoṣataḥ &
utthānena jayet tandrāṃ % vitarkaṃ niścayāj jayet // BrP_238.49 //
maunena bahubhāṣāṃ ca $ śauryeṇa ca bhayaṃ jayet &
yacched vāṅmanasī buddhyā % tāṃ yacchej jñānacakṣuṣā // BrP_238.50 //
jñānam ātmā mahān yacchet $ taṃ yacchec chāntir ātmanaḥ &
tad etad upaśāntena % boddhavyaṃ śucikarmaṇā // BrP_238.51 //
yogadoṣān samucchidya $ pañca yān kavayo viduḥ &
kāmaṃ krodhaṃ ca lobhaṃ ca % bhayaṃ svapnaṃ ca pañcamam // BrP_238.52 //
parityajya niṣeveta $ yathāvad yogasādhanāt &
dhyānam adhyayanaṃ dānaṃ % satyaṃ hrīr ārjavaṃ kṣamā // BrP_238.53 //
śaucam ācārataḥ śuddhir $ indriyāṇāṃ ca saṃyamaḥ &
etair vivardhate tejaḥ % pāpmānam upahanti ca // BrP_238.54 //
sidhyanti cāsya saṃkalpā $ vijñānaṃ ca pravartate &
dhūtapāpaḥ sa tejasvī % laghvāhāro jitendriyaḥ // BrP_238.55 //
kāmakrodhau vaśe kṛtvā $ nirviśed brahmaṇaḥ padam &
amūḍhatvam asaṅgitvaṃ % kāmakrodhavivarjanam // BrP_238.56 //
adainyam anudīrṇatvam $ anudvego hy avasthitiḥ &
eṣa mārgo hi mokṣasya % prasanno vimalaḥ śuciḥ \
tathā vākkāyamanasāṃ # niyamāḥ kāmato 'vyayāḥ // BrP_238.57 //
{munaya ūcuḥ: }
sāṃkhyaṃ yogasya no vipra $ viśeṣaṃ vaktum arhasi &
tava dharmajña sarvaṃ hi % viditaṃ munisattama // BrP_239.1 //
{vyāsa uvāca: }
sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti $ yogān yogaviduttamāḥ &
vadanti kāraṇaiḥ śreṣṭhaiḥ % svapakṣodbhavanāya vai // BrP_239.2 //
anīśvaraḥ kathaṃ mucyed $ ity evaṃ munisattamāḥ &
vadanti kāraṇaiḥ śreṣṭhaṃ % yogaṃ samyaṅ manīṣiṇaḥ // BrP_239.3 //
vadanti kāraṇaṃ vedaṃ $ sāṃkhyaṃ samyag dvijātayaḥ &
vijñāyeha gatīḥ sarvā % virakto viṣayeṣu yaḥ // BrP_239.4 //
ūrdhvaṃ sa dehāt suvyaktaṃ $ vimucyed iti nānyathā &
etad āhur mahāprājñāḥ % sāṃkhyaṃ vai mokṣadarśanam // BrP_239.5 //
svapakṣe kāraṇaṃ grāhyaṃ $ samarthaṃ vacanaṃ hitam &
śiṣṭānāṃ hi mataṃ grāhyaṃ % bhavadbhiḥ śiṣṭasaṃmataiḥ // BrP_239.6 //
pratyakṣaṃ hetavo yogāḥ $ sāṃkhyāḥ śāstraviniścayāḥ &
ubhe caite mate tattve % samavete dvijottamāḥ // BrP_239.7 //
ubhe caite mate jñāte $ munīndrāḥ śiṣṭasaṃmate &
anuṣṭhite yathāśāstraṃ % nayetāṃ paramāṃ gatim // BrP_239.8 //
tulyaṃ śaucaṃ tayor yuktaṃ $ dayā bhūteṣu cānaghāḥ &
vratānāṃ dhāraṇaṃ tulyaṃ % darśanaṃ tv asamaṃ tayoḥ // BrP_239.9 //
{munaya ūcuḥ: }
yadi tulyaṃ vrataṃ śaucaṃ $ dayā cātra mahāmune &
tulyaṃ taddarśanaṃ kasmāt % tan no brūhi dvijottama // BrP_239.10 //
{vyāsa uvāca: }
rāgaṃ mohaṃ tathā snehaṃ $ kāmaṃ krodhaṃ ca kevalam &
yogāsthiroditān doṣān % pañcaitān prāpnuvanti tān // BrP_239.11 //
yathā vānimiṣāḥ sthūlaṃ $ jālaṃ chittvā punar jalam &
prāpnuvanti tathā yogāt % tat padaṃ vītakalmaṣāḥ // BrP_239.12 //
tathaiva vāgurāṃ chittvā $ balavanto yathā mṛgāḥ &
prāpnuyur vimalaṃ mārgaṃ % vimuktāḥ sarvabandhanaiḥ // BrP_239.13 //
lobhajāni tathā viprā $ bandhanāni balānvitaḥ &
chittvā yogāt paraṃ mārgaṃ % gacchanti vimalaṃ śubham // BrP_239.14 //
acalās tv āvilā viprā $ vāgurāsu tathāpare &
vinaśyanti na saṃdehas % tadvad yogabalād ṛte // BrP_239.15 //
balahīnāś ca viprendrā $ yathā jālaṃ gatā dvijāḥ &
bandhaṃ na gacchanty anaghā % yogās te tu sudurlabhāḥ // BrP_239.16 //
yathā ca śakunāḥ sūkṣmaṃ $ prāpya jālam ariṃdamāḥ &
tatrāśaktā vipadyante % mucyante tu balānvitāḥ // BrP_239.17 //
karmajair bandhanair baddhās $ tadvad yogaparā dvijāḥ &
abalā na vimucyante % mucyante ca balānvitāḥ // BrP_239.18 //
alpakaś ca yathā viprā $ vahniḥ śāmyati durbalaḥ &
ākrānta indhanaiḥ sthūlais % tadvad yogabalaḥ smṛtaḥ // BrP_239.19 //
sa eva ca tadā viprā $ vahnir jātabalaḥ punaḥ &
samīraṇagataḥ kṛtsnāṃ % dahet kṣipraṃ mahīm imām // BrP_239.20 //
tattvajñānabalo yogī $ dīptatejā mahābalaḥ &
antakāla ivādityaḥ % kṛtsnaṃ saṃśoṣayej jagat // BrP_239.21 //
durbalaś ca yathā viprāḥ $ srotasā hriyate naraḥ &
balahīnas tathā yogī % viṣayair hriyate ca saḥ // BrP_239.22 //
tad eva tu yathā sroto $ viṣkambhayati vāraṇaḥ &
tadvad yogabalaṃ labdhvā % na bhaved viṣayair hṛtaḥ // BrP_239.23 //
viśanti vā vaśād vātha $ yogād yogabalānvitāḥ &
prajāpatīn manūn sarvān % mahābhūtāni ceśvarāḥ // BrP_239.24 //
na yamo nāntakaḥ kruddho $ na mṛtyur bhīmavikramaḥ &
viśante tad dvijāḥ sarve % yogasyāmitatejasaḥ // BrP_239.25 //
ātmanāṃ ca sahasrāṇi $ bahūni dvijasattamāḥ &
yogaṃ kuryād balaṃ prāpya % taiś ca sarvair mahīṃ caret // BrP_239.26 //
prāpnuyād viṣayān kaścit $ punaś cograṃ tapaś caret &
saṃkṣipyec ca punar viprāḥ % sūryas tejoguṇān iva // BrP_239.27 //
balasthasya hi yogasya $ balārthaṃ munisattamāḥ &
vimokṣaprabhavaṃ viṣṇum % upapannam asaṃśayam // BrP_239.28 //
balāni yogaproktāni $ mayaitāni dvijottamāḥ &
nidarśanārthaṃ sūkṣmāṇi % vakṣyāmi ca punar dvijāḥ // BrP_239.29 //
ātmanaś ca samādhāne $ dhāraṇāṃ prati vā dvijāḥ &
nidarśanāni sūkṣmāṇi % śṛṇudhvaṃ munisattamāḥ // BrP_239.30 //
apramatto yathā dhanvī $ lakṣyaṃ hanti samāhitaḥ &
yuktaḥ samyak tathā yogī % mokṣaṃ prāpnoty asaṃśayam // BrP_239.31 //
snehapātre yathā pūrṇe $ mana ādhāya niścalam &
puruṣo yukta ārohet % sopānaṃ yuktamānasaḥ // BrP_239.32 //
muktas tathāyam ātmānaṃ $ yogaṃ tadvat suniścalam &
karoty amalam ātmānaṃ % bhāskaropamadarśane // BrP_239.33 //
yathā ca nāvaṃ viprendrāḥ $ karṇadhāraḥ samāhitaḥ &
mahārṇavagatāṃ śīghraṃ % nayed viprāṃs tu pattanam // BrP_239.34 //
tadvad ātmasamādhānaṃ $ yukto yogena yogavit &
durgamaṃ sthānam āpnoti % hitvā deham imaṃ dvijāḥ // BrP_239.35 //
sārathiś ca yathā yuktaḥ $ sadaśvān susamāhitaḥ &
deśam iṣṭaṃ nayaty āśu % dhanvinaṃ puruṣarṣabham // BrP_239.36 //
tathaiva ca dvijā yogī $ dhāraṇāsu samāhitaḥ &
prāpnoty āśu paraṃ sthānaṃ % lakṣyamukta ivāśugaḥ // BrP_239.37 //
āviśyātmani cātmānaṃ $ yo 'vatiṣṭhati so 'calaḥ &
pāśaṃ hatveva mīnānāṃ % padam āpnoti so 'jaram // BrP_239.38 //
nābhyāṃ śīrṣe ca kukṣau ca $ hṛdi vakṣasi pārśvayoḥ &
darśane śravaṇe vāpi % ghrāṇe cāmitavikramaḥ // BrP_239.39 //
sthāneṣv eteṣu yo yogī $ mahāvratasamāhitaḥ &
ātmanā sūkṣmam ātmānaṃ % yuṅkte samyag dvijottamāḥ // BrP_239.40 //
suśīghram acalaprakhyaṃ $ karma dagdhvā śubhāśubham &
uttamaṃ yogam āsthāya % yadīcchati vimucyate // BrP_239.41 //
{munaya ūcuḥ: }
āhārān kīdṛśān kṛtvā $ kāni jitvā ca sattama &
yogī balam avāpnoti % tad bhavān vaktum arhati // BrP_239.42 //
{vyāsa uvāca: }
kaṇānāṃ bhakṣaṇe yuktaḥ $ piṇyākasya ca bho dvijāḥ &
snehānāṃ varjane yukto % yogī balam avāpnuyāt // BrP_239.43 //
bhuñjāno yāvakaṃ rūkṣaṃ $ dīrghakālaṃ dvijottamāḥ &
ekāhārī viśuddhātmā % yogī balam avāpnuyāt // BrP_239.44 //
pakṣān māsān ṛtūṃś citrān $ saṃcaraṃś ca guhās tathā &
apaḥ pītvā payomiśrā % yogī balam avāpnuyāt // BrP_239.45 //
akhaṇḍam api vā māsaṃ $ satataṃ munisattamāḥ &
upoṣya samyak śuddhātmā % yogī balam avāpnuyāt // BrP_239.46 //
kāmaṃ jitvā tathā krodhaṃ $ śītoṣṇaṃ varṣam eva ca &
bhayaṃ śokaṃ tathā svāpaṃ % pauruṣān viṣayāṃs tathā // BrP_239.47 //
aratiṃ durjayāṃ caiva $ ghorāṃ dṛṣṭvā ca bho dvijāḥ &
sparśaṃ nidrāṃ tathā tandrāṃ % durjayāṃ munisattamāḥ // BrP_239.48 //
dīpayanti mahātmānaṃ $ sūkṣmam ātmānam ātmanā &
vītarāgā mahāprājñā % dhyānādhyayanasaṃpadā // BrP_239.49 //
durgas tv eṣa mataḥ panthā $ brāhmaṇānāṃ vipaścitām &
yaḥ kaścid vrajati kṣipraṃ % kṣemeṇa munipuṃgavāḥ // BrP_239.50 //
yathā kaścid vanaṃ ghoraṃ $ bahusarpasarīsṛpam &
śvabhravat toyahīnaṃ ca % durgamaṃ bahukaṇṭakam // BrP_239.51 //
abhaktam aṭavīprāyaṃ $ dāvadagdhamahīruham &
panthānaṃ taskarākīrṇaṃ % kṣemeṇābhipatet tathā // BrP_239.52 //
yogamārgaṃ samāsādya $ yaḥ kaścid vrajate dvijaḥ &
kṣemeṇoparamen mārgād % bahudoṣo 'pi saṃmataḥ // BrP_239.53 //
āstheyaṃ kṣuradhārāsu $ niśitāsu dvijottamāḥ &
dhāraṇā sā tu yogasya % durgeyam akṛtātmabhiḥ // BrP_239.54 //
viṣamā dhāraṇā viprā $ yānti vai na śubhāṃ gatim &
netṛhīnā yathā nāvaḥ % puruṣāṇāṃ tu vai dvijāḥ // BrP_239.55 //
yas tu tiṣṭhati yogādhau $ dhāraṇāsu yathāvidhi &
maraṇaṃ janmaduḥkhitvaṃ % sukhitvaṃ sa viśiṣyate // BrP_239.56 //
nānāśāstreṣu niyataṃ $ nānāmuniniṣevitam &
paraṃ yogasya panthānaṃ % niścitaṃ taṃ dvijātiṣu // BrP_239.57 //
paraṃ hi tad brahmamayaṃ munīndrā BrP_239.58a
brahmāṇam īśaṃ varadaṃ ca viṣṇum BrP_239.58b
bhavaṃ ca dharmaṃ ca mahānubhāvaṃ BrP_239.58c
yad brahmaputrān sumahānubhāvān BrP_239.58d
tamaś ca kaṣṭaṃ sumahad rajaś ca BrP_239.59a
sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca BrP_239.59b
siddhiṃ ca devīṃ varuṇasya patnīṃ BrP_239.59c
tejaś ca kṛtsnaṃ sumahac ca dhairyam BrP_239.59d
tārādhipaṃ khe vimalaṃ sutāraṃ BrP_239.60a
viśvāṃś ca devān uragān pitṝṃś ca BrP_239.60b
śailāṃś ca kṛtsnān udadhīṃś ca vācalān BrP_239.60c
nadīś ca sarvāḥ sanagāṃś ca nāgān BrP_239.60d
sādhyāṃs tathā yakṣagaṇān diśaś ca BrP_239.61a
gandharvasiddhān puruṣān striyaś ca BrP_239.61b
parasparaṃ prāpya mahān mahātmā BrP_239.61c
viśeta yogī nacirād vimuktaḥ BrP_239.61d
kathā ca yā vipravarāḥ prasaktā BrP_239.62a
daive mahāvīryamatau śubheyam BrP_239.62b
yogān sa sarvān anubhūya martyā BrP_239.62c
nārāyaṇaṃ taṃ drutam āpnuvanti BrP_239.62d
{munaya ūcuḥ: }
samyak kriyeyaṃ viprendra $ varṇitā śiṣṭasaṃmatā &
yogamārgo yathānyāyaṃ % śiṣyāyeha hitaiṣiṇā // BrP_240.1 //
sāṃkhye tv idānīṃ dharmasya $ vidhiṃ prabrūhi tattvataḥ &
triṣu lokeṣu yaj jñānaṃ % sarvaṃ tad viditaṃ hi te // BrP_240.2 //
{vyāsa uvāca: }
śṛṇudhvaṃ munayaḥ sarvam $ ākhyānaṃ viditātmanām &
vihitaṃ yatibhir vṛddhaiḥ % kapilādibhir īśvaraiḥ // BrP_240.3 //
yasmin suvibhramāḥ kecid $ dṛśyante munisattamāḥ &
guṇāś ca yasmin bahavo % doṣahāniś ca kevalā // BrP_240.4 //
jñānena parisaṃkhyāya $ sadoṣān viṣayān dvijāḥ &
mānuṣān durjayān kṛtsnān % paiśācān viṣayāṃs tathā // BrP_240.5 //
viṣayān auragāñ jñātvā $ gandharvaviṣayāṃs tathā &
pitṝṇāṃ viṣayāñ jñātvā % tiryaktvaṃ caratāṃ dvijāḥ // BrP_240.6 //
suparṇaviṣayāñ jñātvā $ marutāṃ viṣayāṃs tathā &
maharṣiviṣayāṃś caiva % rājarṣiviṣayāṃs tathā // BrP_240.7 //
āsurān viṣayāñ jñātvā $ vaiśvadevāṃs tathaiva ca &
devarṣiviṣayāñ jñātvā % yogānām api vai parān // BrP_240.8 //
viṣayāṃś ca pramāṇasya $ brahmaṇo viṣayāṃs tathā &
āyuṣaś ca paraṃ kālaṃ % lokair vijñāya tattvataḥ // BrP_240.9 //
sukhasya ca paraṃ kālaṃ $ vijñāya munisattamāḥ &
prāptakāle ca yad duḥkhaṃ % patatāṃ viṣayaiṣiṇām // BrP_240.10 //
tiryaktve patatāṃ viprās $ tathaiva narakeṣu yat &
svargasya ca guṇāñ jñātvā % doṣān sarvāṃś ca bho dvijāḥ // BrP_240.11 //
vedavāde ca ye doṣā $ guṇā ye cāpi vaidikāḥ &
jñānayoge ca ye doṣā % jñānayoge ca ye guṇāḥ // BrP_240.12 //
sāṃkhyajñāne ca ye doṣāṃs $ tathaiva ca guṇā dvijāḥ &
sattvaṃ daśaguṇaṃ jñātvā % rajo navaguṇaṃ tathā // BrP_240.13 //
tamaś cāṣṭaguṇaṃ jñātvā $ buddhiṃ saptaguṇāṃ tathā &
ṣaḍguṇaṃ ca nabho jñātvā % tamaś ca triguṇaṃ mahat // BrP_240.14 //
dviguṇaṃ ca rajo jñātvā $ sattvaṃ caikaguṇaṃ punaḥ &
mārgaṃ vijñāya tattvena % pralayaprekṣaṇena tu // BrP_240.15 //
jñānavijñānasaṃpannāḥ $ kāraṇair bhāvitātmabhiḥ &
prāpnuvanti śubhaṃ mokṣaṃ % sūkṣmā iva nabhaḥ param // BrP_240.16 //
rūpeṇa dṛṣṭiṃ saṃyuktāṃ $ ghrāṇaṃ gandhaguṇena ca &
śabdagrāhyaṃ tathā śrotraṃ % jihvāṃ rasaguṇena ca // BrP_240.17 //
tvacaṃ sparśaṃ tathā śakyaṃ $ vāyuṃ caiva tadāśritam &
mohaṃ tamasi saṃyuktaṃ % lobhaṃ moheṣu saṃśritam // BrP_240.18 //
viṣṇuṃ krānte bale śakraṃ $ koṣṭhe saktaṃ tathānalam &
apsu devīṃ samāyuktām % āpas tejasi saṃśritāḥ // BrP_240.19 //
tejo vāyau tu saṃyuktaṃ $ vāyuṃ nabhasi cāśritam &
nabho mahati saṃyuktaṃ % tamo mahasi saṃsthitam // BrP_240.20 //
rajaḥ sattvaṃ tathā saktaṃ $ sattvaṃ saktaṃ tathātmani &
saktam ātmānam īśe ca % deve nārāyaṇe tathā // BrP_240.21 //
devaṃ mokṣe ca saṃyuktaṃ $ tato mokṣaṃ ca na kvacit &
jñātvā sattvaguṇaṃ dehaṃ % vṛtaṃ ṣoḍaśabhir guṇaiḥ // BrP_240.22 //
svabhāvaṃ bhāvanāṃ caiva $ jñātvā dehasamāśritām &
madhyastham iva cātmānaṃ % pāpaṃ yasmin na vidyate // BrP_240.23 //
dvitīyaṃ karma vai jñātvā $ viprendrā viṣayaiṣiṇām &
indriyāṇīndriyārthāṃś ca % sarvān ātmani saṃśritān // BrP_240.24 //
durlabhatvaṃ ca mokṣasya $ vijñāya śrutipūrvakam &
prāṇāpānau samānaṃ ca % vyānodānau ca tattvataḥ // BrP_240.25 //
ādyaṃ caivānilaṃ jñātvā $ prabhavaṃ cānilaṃ punaḥ &
saptadhā tāṃs tathā śeṣān % saptadhā vidhivat punaḥ // BrP_240.26 //
prajāpatīn ṛṣīṃś caiva $ sargāṃś ca subahūn varān &
saptarṣīṃś ca bahūñ jñātvā % rājarṣīṃś ca paraṃtapān // BrP_240.27 //
surarṣīn marutaś cānyān $ brahmarṣīn sūryasaṃnibhān &
aiśvaryāc cyāvitān dṛṣṭvā % kālena mahatā dvijāḥ // BrP_240.28 //
mahatāṃ bhūtasaṃghānāṃ $ śrutvā nāśaṃ ca bho dvijāḥ &
gatiṃ vācāṃ śubhāṃ jñātvā % arcārhāḥ pāpakarmaṇām // BrP_240.29 //
vaitaraṇyāṃ ca yad duḥkhaṃ $ patitānāṃ yamakṣaye &
yoniṣu ca vicitrāsu % saṃcārān aśubhāṃs tathā // BrP_240.30 //
jaṭhare cāśubhe vāsaṃ $ śoṇitodakabhājane &
śleṣmamūtrapurīṣe ca % tīvragandhasamanvite // BrP_240.31 //
śukraśoṇitasaṃghāte $ majjāsnāyuparigrahe &
śirāśatasamākīrṇe % navadvāre pure 'tha vai // BrP_240.32 //
vijñāya hitam ātmānaṃ $ yogāṃś ca vividhān dvijāḥ &
tāmasānāṃ ca jantūnāṃ % ramaṇīyānṛtātmanām // BrP_240.33 //
sāttvikānāṃ ca jantūnāṃ $ kutsitaṃ munisattamāḥ &
garhitaṃ mahatām arthe % sāṃkhyānāṃ viditātmanām // BrP_240.34 //
upaplavāṃs tathā ghorāñ $ śaśinas tejasas tathā &
tārāṇāṃ patanaṃ dṛṣṭvā % nakṣatrāṇāṃ ca paryayam // BrP_240.35 //
dvaṃdvānāṃ viprayogaṃ ca $ vijñāya kṛpaṇaṃ dvijāḥ &
anyonyabhakṣaṇaṃ dṛṣṭvā % bhūtānām api cāśubham // BrP_240.36 //
bālye mohaṃ ca vijñāya $ pakṣadehasya cāśubham &
rāgaṃ mohaṃ ca saṃprāptaṃ % kvacit sattvaṃ samāśritam // BrP_240.37 //
sahasreṣu naraḥ kaścin $ mokṣabuddhiṃ samāśritaḥ &
durlabhatvaṃ ca mokṣasya % vijñānaṃ śrutipūrvakam // BrP_240.38 //
bahumānam alabdheṣu $ labdhe madhyasthatāṃ punaḥ &
viṣayāṇāṃ ca daurātmyaṃ % vijñāya ca punar dvijāḥ // BrP_240.39 //
gatāsūnāṃ ca sattvānāṃ $ dehān bhittvā tathā śubhān &
vāsaṃ kuleṣu jantūnāṃ % maraṇāya dhṛtātmanām // BrP_240.40 //
sāttvikānāṃ ca jantūnāṃ $ duḥkhaṃ vijñāya bho dvijāḥ &
brahmaghnānāṃ gatiṃ jñātvā % patitānāṃ sudāruṇām // BrP_240.41 //
surāpāne ca saktānāṃ $ brāhmaṇānāṃ durātmanām &
gurudāraprasaktānāṃ % gatiṃ vijñāya cāśubhām // BrP_240.42 //
jananīṣu ca vartante $ yena samyag dvijottamāḥ &
sadevakeṣu lokeṣu % yena vartanti mānavāḥ // BrP_240.43 //
tena jñānena vijñāya $ gatiṃ cāśubhakarmaṇām &
tiryagyonigatānāṃ ca % vijñāya ca gatīḥ pṛthak // BrP_240.44 //
vedavādāṃs tathā citrān $ ṛtūnāṃ paryayāṃs tathā &
kṣayaṃ saṃvatsarāṇāṃ ca % māsānāṃ ca kṣayaṃ tathā // BrP_240.45 //
pakṣakṣayaṃ tathā dṛṣṭvā $ divasānāṃ ca saṃkṣayam &
kṣayaṃ vṛddhiṃ ca candrasya % dṛṣṭvā pratyakṣatas tathā // BrP_240.46 //
vṛddhiṃ dṛṣṭvā samudrāṇāṃ $ kṣayaṃ teṣāṃ tathā punaḥ &
kṣayaṃ dhanānāṃ dṛṣṭvā ca % punar vṛddhiṃ tathaiva ca // BrP_240.47 //
saṃyogānāṃ tathā dṛṣṭvā $ yugānāṃ ca viśeṣataḥ &
dehavaiklavyatāṃ caiva % samyag vijñāya tattvataḥ // BrP_240.48 //
ātmadoṣāṃś ca vijñāya $ sarvān ātmani saṃsthitān &
svadehād utthitān gandhāṃs % tathā vijñāya cāśubhān // BrP_240.49 //
{munaya ūcuḥ: }
kān utpātabhavān doṣān $ paśyasi brahmavittama &
etaṃ naḥ saṃśayaṃ kṛtsnaṃ % vaktum arhasy aśeṣataḥ // BrP_240.50 //
{vyāsa uvāca: }
pañca doṣān dvijā dehe $ pravadanti manīṣiṇaḥ &
mārgajñāḥ kāpilāḥ sāṃkhyāḥ % śṛṇudhvaṃ munisattamāḥ // BrP_240.51 //
kāmakrodhau bhayaṃ nidrā $ pañcamaḥ śvāsa ucyate &
ete doṣāḥ śarīreṣu % dṛśyante sarvadehinām // BrP_240.52 //
chindanti kṣamayā krodhaṃ $ kāmaṃ saṃkalpavarjanāt &
sattvasaṃsevanān nidrām % apramādād bhayaṃ tathā // BrP_240.53 //
chindanti pañcamaṃ śvāsam $ alpāhāratayā dvijāḥ &
guṇān guṇaśatair jñātvā % doṣān doṣaśatair api // BrP_240.54 //
hetūn hetuśataiś citraiś $ citrān vijñāya tattvataḥ &
apāṃ phenopamaṃ lokaṃ % viṣṇor māyāśataiḥ kṛtam // BrP_240.55 //
citrabhittipratīkāśaṃ $ nalasāram anarthakam &
tamaḥsaṃbhramitaṃ dṛṣṭvā % varṣabudbudasaṃnibham // BrP_240.56 //
nāśaprāyaṃ sukhādhānaṃ $ nāśottaramahābhayam &
rajas tamasi saṃmagnaṃ % paṅke dvipam ivāvaśam // BrP_240.57 //
sāṃkhyā viprā mahāprājñās $ tyaktvā snehaṃ prajākṛtam &
jñānajñeyena sāṃkhyena % vyāpinā mahatā dvijāḥ // BrP_240.58 //
rājasān aśubhān gandhāṃs $ tāmasāṃś ca tathāvidhān &
puṇyāṃś ca sāttvikān gandhān % sparśajān dehasaṃśritān // BrP_240.59 //
chittvātmajñānaśastreṇa $ tapodaṇḍena sattamāḥ &
tato duḥkhādikaṃ ghoraṃ % cintāśokamahāhradam // BrP_240.60 //
vyādhimṛtyumahāghoraṃ $ mahābhayamahoragam &
tamaḥkūrmaṃ rajomīnaṃ % prajñayā saṃtaranty uta // BrP_240.61 //
snehapaṅkaṃ jarādurgaṃ $ sparśadvīpaṃ dvijottamāḥ &
karmāgādhaṃ satyatīraṃ % sthitaṃ vratamanīṣiṇaḥ // BrP_240.62 //
harṣasaṃghamahāvegaṃ $ nānārasasamākulam &
nānāprītimahāratnaṃ % duḥkhajvarasamīritam // BrP_240.63 //
śokatṛṣṇāmahāvartaṃ $ tīkṣṇavyādhimahārujam &
asthisaṃghātasaṃghaṭṭaṃ % śleṣmayogaṃ dvijottamāḥ // BrP_240.64 //
dānamuktākaraṃ ghoraṃ $ śoṇitodgāravidrumam &
hasitotkruṣṭanirghoṣaṃ % nānājñānasuduṣkaram // BrP_240.65 //
rodanāśrumalakṣāraṃ $ saṅgayogaparāyaṇam &
pralabdhvā janmaloko yaṃ % putrabāndhavapattanam // BrP_240.66 //
ahiṃsāsatyamaryādaṃ $ prāṇayogamayormilam &
vṛndānugāminaṃ kṣīraṃ % sarvabhūtapayodadhim // BrP_240.67 //
mokṣadurlabhaviṣayaṃ $ vāḍavāsukhasāgaram &
taranti yatayaḥ siddhā % jñānayogena cānaghāḥ // BrP_240.68 //
tīrtvā ca dustaraṃ janma $ viśanti vimalaṃ nabhaḥ &
tatas tān sukṛtīñ jñātvā % sūryo vahati raśmibhiḥ // BrP_240.69 //
padmatantuvad āviśya $ pravahan viṣayān dvijāḥ &
tatra tān pravaho vāyuḥ % pratigṛhṇāti cānaghāḥ // BrP_240.70 //
vītarāgān yatīn siddhān $ vīryayuktāṃs tapodhanān &
sūkṣmaḥ śītaḥ sugandhaś ca % sukhasparśaś ca bho dvijāḥ // BrP_240.71 //
saptānāṃ marutāṃ śreṣṭho $ lokān gacchati yaḥ śubhān &
sa tān vahati viprendrā % nabhasaḥ paramāṃ gatim // BrP_240.72 //
nabho vahati lokeśān $ rajasaḥ paramāṃ gatim &
rajo vahati viprendrāḥ % sattvasya paramāṃ gatim // BrP_240.73 //
sattvaṃ vahati śuddhātmā $ paraṃ nārāyaṇaṃ prabhum &
prabhur vahati śuddhātmā % paramātmānam ātmanā // BrP_240.74 //
paramātmānam āsādya $ tadbhūtā yatayo 'malāḥ &
amṛtatvāya kalpante % na nivartanti ca dvijāḥ // BrP_240.75 //
paramā sā gatir viprā $ nirdvaṃdvānāṃ mahātmanām &
satyārjavaratānāṃ vai % sarvabhūtadayāvatām // BrP_240.76 //
{munaya ūcuḥ: }
sthānam uttamam āsādya $ bhagavantaṃ sthiravratāḥ &
ājanmamaraṇaṃ vā te % ramante tatra vā na vā // BrP_240.77 //
yad atra tathyaṃ tattvaṃ no $ yathāvad vaktum arhasi &
tvadṛte mānavaṃ nānyaṃ % praṣṭum arhāma sattama // BrP_240.78 //
mokṣadoṣo mahān eṣa $ prāpya siddhiṃ gatān ṛṣīn &
yadi tatraiva vijñāne % vartante yatayaḥ pare // BrP_240.79 //
pravṛttilakṣaṇaṃ dharmaṃ $ paśyāma paramaṃ dvija &
magnasya hi pare jñāne % kiṃtu duḥkhāntaraṃ bhavet // BrP_240.80 //
{vyāsa uvāca: }
yathānyāyaṃ muniśreṣṭhāḥ $ praśnaḥ pṛṣṭaś ca saṃkaṭaḥ &
budhānām api saṃmohaḥ % praśne 'smin munisattamāḥ // BrP_240.81 //
atrāpi tattvaṃ paramaṃ $ śṛṇudhvaṃ vacanaṃ mama &
buddhiś ca paramā yatra % kapilānāṃ mahātmanām // BrP_240.82 //
indriyāṇy api budhyante $ svadehaṃ dehināṃ dvijāḥ &
karaṇāny ātmanas tāni % sūkṣmaṃ paśyanti tais tu saḥ // BrP_240.83 //
ātmanā viprahīṇāni $ kāṣṭhakuḍyasamāni tu &
vinaśyanti na saṃdeho % velā iva mahārṇave // BrP_240.84 //
indriyaiḥ saha suptasya $ dehino dvijasattamāḥ &
sūkṣmaś carati sarvatra % nabhasīva samīraṇaḥ // BrP_240.85 //
sa paśyati yathānyāyaṃ $ smṛtvā spṛśati cānaghāḥ &
budhyamāno yathāpūrvam % akhileneha bho dvijāḥ // BrP_240.86 //
indriyāṇi ha sarvāṇi $ sve sve sthāne yathāvidhi &
anīśatvāt pralīyante % sarpā viṣahatā iva // BrP_240.87 //
indriyāṇāṃ tu sarveṣāṃ $ svasthāneṣv eva sarvaśaḥ &
ākramya gatayaḥ sūkṣmā % varaty ātmā na saṃśayaḥ // BrP_240.88 //
sattvasya ca guṇān kṛtsnān $ rajasaś ca guṇān punaḥ &
guṇāṃś ca tamasaḥ sarvān % guṇān buddheś ca sattamāḥ // BrP_240.89 //
guṇāṃś ca manasaś cāpi $ nabhasaś ca guṇāṃs tathā &
guṇān vāyoś ca sarvajñāḥ % snehajāṃś ca guṇān punaḥ // BrP_240.90 //
apāṃ guṇās tathā viprāḥ $ pārthivāṃś ca guṇān api &
sarvān eva guṇair vyāpya % kṣetrajñeṣu dvijottamāḥ // BrP_240.91 //
ātmā carati kṣetrajñaḥ $ karmaṇā ca śubhāśubhe &
śiṣyā iva mahātmānam % indriyāṇi ca taṃ dvijāḥ // BrP_240.92 //
prakṛtiṃ cāpy atikramya $ śuddhaṃ sūkṣmaṃ parāt param &
nārāyaṇaṃ mahātmānaṃ % nirvikāraṃ parāt param // BrP_240.93 //
vimuktaṃ sarvapāpebhyaḥ $ praviṣṭaṃ ca hy anāmayam &
paramātmānam aguṇaṃ % nirvṛtaṃ taṃ ca sattamāḥ // BrP_240.94 //
śreṣṭhaṃ tatra mano viprā $ indriyāṇi ca bho dvijāḥ &
āgacchanti yathākālaṃ % guroḥ saṃdeśakāriṇaḥ // BrP_240.95 //
śakyaṃ vālpena kālena $ śāntiṃ prāptuṃ guṇāṃs tathā &
evam uktena viprendrāḥ % sāṃkhyayogena mokṣiṇīm // BrP_240.96 //
sāṃkhyā viprā mahāprājñā $ gacchanti paramāṃ gatim &
jñānenānena viprendrās % tulyaṃ jñānaṃ na vidyate // BrP_240.97 //
atra vaḥ saṃśayo mā bhūj $ jñānaṃ sāṃkhyaṃ paraṃ matam &
akṣaraṃ dhruvam evoktaṃ % pūrvaṃ brahma sanātanam // BrP_240.98 //
anādimadhyanidhanaṃ $ nirdvaṃdvaṃ kartṛ śāśvatam &
kūṭasthaṃ caiva nityaṃ ca % yad vadanti śamātmakāḥ // BrP_240.99 //
yataḥ sarvāḥ pravartante $ sargapralayavikriyāḥ &
evaṃ śaṃsanti śāstreṣu % pravaktāro maharṣayaḥ // BrP_240.100 //
sarve viprāś ca vedāś ca $ tathā sāmavido janāḥ &
brahmaṇyaṃ paramaṃ devam % anantaṃ paramācyutam // BrP_240.101 //
prārthayantaś ca taṃ viprā $ vadanti guṇabuddhayaḥ &
samyag uktās tathā yogāḥ % sāṃkhyāś cāmitadarśanāḥ // BrP_240.102 //
amūrtis tasya viprendrāḥ $ sāṃkhyaṃ mūrtir iti śrutiḥ &
abhijñānāni tasyāhur % mahānti munisattamāḥ // BrP_240.103 //
dvividhāni hi bhūtāni $ pṛthivyāṃ dvijasattamāḥ &
agamyagamyasaṃjñāni % gamyaṃ tatra viśiṣyate // BrP_240.104 //
jñānaṃ mahad vai mahataś ca viprā BrP_240.105a
vedeṣu sāṃkhyeṣu tathaiva yoge BrP_240.105b
yac cāpi dṛṣṭaṃ vidhivat purāṇe BrP_240.105c
sāṃkhyāgataṃ tan nikhilaṃ munīndrāḥ BrP_240.105d
yac cetihāseṣu mahatsu dṛṣṭaṃ BrP_240.106a
yathārthaśāstreṣu viśiṣṭadṛṣṭam BrP_240.106b
jñānaṃ ca loke yad ihāsti kiṃcit BrP_240.106c
sāṃkhyāgataṃ tac ca mahāmunīndrāḥ BrP_240.106d
samastadṛṣṭaṃ paramaṃ balaṃ ca BrP_240.107a
jñānaṃ ca mokṣaś ca yathāvad uktam BrP_240.107b
tapāṃsi sūkṣmāṇi ca yāni caiva BrP_240.107c
sāṃkhye yathāvad vihitāni viprāḥ BrP_240.107d
viparyayaṃ tasya hitaṃ sadaiva BrP_240.108a
gacchanti sāṃkhyāḥ satataṃ sukhena BrP_240.108b
tāṃś cāpi saṃdhārya tataḥ kṛtārthāḥ BrP_240.108c
patanti viprāyataneṣu bhūyaḥ BrP_240.108d
hitvā ca dehaṃ praviśanti mokṣaṃ BrP_240.109a
divaukasaś cāpi ca yogasāṃkhyāḥ BrP_240.109b
ato 'dhikaṃ te 'bhiratā mahārhe BrP_240.109c
sāṃkhye dvijā bho iha śiṣṭajuṣṭe BrP_240.109d
teṣāṃ tu tiryaggamanaṃ hi dṛṣṭaṃ BrP_240.110a
nādho gatiḥ pāpakṛtāṃ nivāsaḥ BrP_240.110b
na vā pradhānā api te dvijātayo BrP_240.110c
ye jñānam etan munayo na saktāḥ BrP_240.110d
sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ BrP_240.111a
mahārṇavaṃ vimalam udārakāntam BrP_240.111b
kṛtsnaṃ hi sāṃkhyā munayo mahātma BrP_240.111c
nārāyaṇe dhārayatāprameyam BrP_240.111d
etan mayoktaṃ paramaṃ hi tattvaṃ BrP_240.112a
nārāyaṇād viśvam idaṃ purāṇam BrP_240.112b
sa sargakāle ca karoti sargaṃ BrP_240.112c
saṃhārakāle ca hareta bhūyaḥ BrP_240.112d
{munaya ūcuḥ: }
kiṃ tad akṣaram ity uktaṃ $ yasmān nāvartate punaḥ &
kiṃsvit tat kṣaram ity uktaṃ % yasmād āvartate punaḥ // BrP_241.1 //
akṣarākṣarayor vyaktiṃ $ pṛcchāmas tvāṃ mahāmune &
upalabdhuṃ muniśreṣṭha % tattvena munipuṃgava // BrP_241.2 //
tvaṃ hi jñānavidāṃ śreṣṭhaḥ $ procyase vedapāragaiḥ &
ṛṣibhiś ca mahābhāgair % yatibhiś ca mahātmabhiḥ // BrP_241.3 //
tad etac chrotum icchāmas $ tvattaḥ sarvaṃ mahāmate &
na tṛptim adhigacchāmaḥ % śṛṇvanto 'mṛtam uttamam // BrP_241.4 //
{vyāsa uvāca: }
atra vo varṇayiṣyāmi $ itihāsaṃ purātanam &
vasiṣṭhasya ca saṃvādaṃ % karālajanakasya ca // BrP_241.5 //
vasiṣṭhaṃ śreṣṭham āsīnam $ ṛṣīṇāṃ bhāskaradyutim &
papraccha janako rājā % jñānaṃ naiḥśreyasaṃ param // BrP_241.6 //
paramātmani kuśalam $ adhyātmagatiniścayam &
maitrāvaruṇim āsīnam % abhivādya kṛtāñjaliḥ // BrP_241.7 //
svacchandaṃ sukṛtaṃ caiva $ madhuraṃ cāpy anulbaṇam &
papraccharṣivaraṃ rājā % karālajanakaḥ purā // BrP_241.8 //
{karālajanaka uvāca: }
bhagavañ śrotum icchāmi $ paraṃ brahma sanātanam &
yasmin na punarāvṛttiṃ % prāpnuvanti manīṣiṇaḥ // BrP_241.9 //
yac ca tat kṣaram ity uktaṃ $ yatredaṃ kṣarate jagat &
yac cākṣaram iti proktaṃ % śivaṃ kṣemam anāmayam // BrP_241.10 //
{vasiṣṭha uvāca: }
śrūyatāṃ pṛthivīpāla $ kṣaratīdaṃ yathā jagat &
yatra kṣarati pūrveṇa % yāvatkālena cāpy atha // BrP_241.11 //
yugaṃ dvādaśasāhasryaṃ $ kalpaṃ viddhi caturyugam &
daśakalpaśatāvartam % ahas tad brāhmam ucyate // BrP_241.12 //
rātriś caitāvatī rājan $ yasyānte pratibudhyate &
sṛjaty anantakarmāṇi % mahāntaṃ bhūtam agrajam // BrP_241.13 //
mūrtimantam amūrtātmā $ viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ &
yatrotpattiṃ pravakṣyāmi % mūlato nṛpasattama // BrP_241.14 //
aṇimā laghimā prāptir $ īśānaṃ jyotir avyayam &
sarvataḥpāṇipādāntaṃ % sarvatokṣiśiromukham // BrP_241.15 //
sarvataḥśrutimal loke $ sarvam āvṛtya tiṣṭhati &
hiraṇyagarbho bhagavān % eṣa buddhir iti smṛtiḥ // BrP_241.16 //
mahān iti ca yogeṣu $ viriñcir iti cāpy atha &
sāṃkhye ca paṭhyate śāstre % nāmabhir bahudhātmakaḥ // BrP_241.17 //
vicitrarūpo viśvātmā $ ekākṣara iti smṛtaḥ &
dhṛtam ekātmakaṃ yena % kṛtsnaṃ trailokyam ātmanā // BrP_241.18 //
tathaiva bahurūpatvād $ viśvarūpa iti śrutaḥ &
eṣa vai vikriyāpannaḥ % sṛjaty ātmānam ātmanā // BrP_241.19 //
pradhānaṃ tasya saṃyogād $ utpannaṃ sumahat puram &
ahaṃkāraṃ mahātejāḥ % prajāpatinamaskṛtam // BrP_241.20 //
avyaktād vyaktim āpannaṃ $ vidyāsargaṃ vadanti tam &
mahāntaṃ cāpy ahaṃkāram % avidyāsarga eva ca // BrP_241.21 //
acaraś ca caraś caiva $ samutpannau tathaikataḥ &
vidyāvidyeti vikhyāte % śrutiśāstrānucintakaiḥ // BrP_241.22 //
bhūtasargam ahaṃkārāt $ tṛtīyaṃ viddhi pārthiva &
ahaṃkāreṣu nṛpate % caturthaṃ viddhi vaikṛtam // BrP_241.23 //
vāyur jyotir athākāśam $ āpo 'tha pṛthivī tathā &
śabdasparśau ca rūpaṃ ca % raso gandhas tathaiva ca // BrP_241.24 //
evaṃ yugapad utpannaṃ $ daśavargam asaṃśayam &
pañcamaṃ viddhi rājendra % bhautikaṃ sargam arthakṛt // BrP_241.25 //
śrotraṃ tvak cakṣuṣī jihvā $ ghrāṇam eva ca pañcamam &
vāg hastau caiva pādau ca % pāyur meḍhraṃ tathaiva ca // BrP_241.26 //
buddhīndriyāṇi caitāni $ tathā karmendriyāṇi ca &
saṃbhūtānīha yugapan % manasā saha pārthiva // BrP_241.27 //
eṣā tattvacaturviṃśā $ sarvākṛtiḥ pravartate &
yāṃ jñātvā nābhiśocanti % brāhmaṇās tattvadarśinaḥ // BrP_241.28 //
evam etat samutpannaṃ $ trailokyam idam uttamam &
veditavyaṃ naraśreṣṭha % sadaiva narakārṇave // BrP_241.29 //
sayakṣabhūtagandharve $ sakiṃnaramahorage &
sacāraṇapiśāce vai % sadevarṣiniśācare // BrP_241.30 //
sadaṃśakīṭamaśake $ sapūtikṛmimūṣake &
śuni śvapāke caiṇeye % sacāṇḍāle sapulkase // BrP_241.31 //
hastyaśvakharaśārdūle $ savṛke gavi caiva ha &
yā ca mūrtiś ca yat kiṃcit % sarvatraitan nidarśanam // BrP_241.32 //
jale bhuvi tathākāśe $ nānyatreti viniścayaḥ &
sthānaṃ dehavatām āsīd % ity evam anuśuśruma // BrP_241.33 //
kṛtsnam etāvatas tāta $ kṣarate vyaktasaṃjñakaḥ &
ahany ahani bhūtātmā % yac cākṣara iti smṛtam // BrP_241.34 //
tatas tat kṣaram ity uktaṃ $ kṣaratīdaṃ yathā jagat &
jagan mohātmakaṃ cāhur % avyaktād vyaktasaṃjñakam // BrP_241.35 //
mahāṃś caivākṣaro nityam $ etat kṣaravivarjanam &
kathitaṃ te mahārāja % yasmān nāvartate punaḥ // BrP_241.36 //
pañcaviṃśatiko 'mūrtaḥ $ sa nityas tattvasaṃjñakaḥ &
sattvasaṃśrayaṇāt tattvaṃ % sattvam āhur manīṣiṇaḥ // BrP_241.37 //
yad amūrtiḥ sṛjad vyaktaṃ $ tan mūrtim adhitiṣṭhati &
caturviṃśatimo vyakto % hy amūrtiḥ pañcaviṃśakaḥ // BrP_241.38 //
sa eva hṛdi sarvāsu $ mūrtiṣv ātiṣṭhatātmavān &
cetayaṃś cetano nityaṃ % sarvamūrtir amūrtimān // BrP_241.39 //
sargapralayadharmeṇa $ sa sargapralayātmakaḥ &
gocare vartate nityaṃ % nirguṇo guṇasaṃjñitaḥ // BrP_241.40 //
evam eṣa mahātmā ca $ sargapralayakoṭiśaḥ &
vikurvāṇaḥ prakṛtimān % nābhimanyeta buddhimān // BrP_241.41 //
tamaḥsattvarajoyuktas $ tāsu tāsv iha yoniṣu &
līyate pratibuddhatvād % abuddhajanasevanāt // BrP_241.42 //
sahavāsanivāsatvād $ bālo 'ham iti manyate &
yo 'haṃ na so 'ham ity ukto % guṇān evānuvartate // BrP_241.43 //
tamasā tāmasān bhāvān $ vividhān pratipadyate &
rajasā rājasāṃś caiva % sāttvikān sattvasaṃśrayāt // BrP_241.44 //
śuklalohitakṛṣṇāni $ rūpāṇy etāni trīṇi tu &
sarvāṇy etāni rūpāṇi % jānīhi prākṛtāni tu // BrP_241.45 //
tāmasā nirayaṃ yānti $ rājasā mānuṣān atha &
sāttvikā devalokāya % gacchanti sukhabhāginaḥ // BrP_241.46 //
niṣkevalena pāpena $ tiryagyonim avāpnuyāt &
puṇyapāpeṣu mānuṣyaṃ % puṇyamātreṇa devatāḥ // BrP_241.47 //
evam avyaktaviṣayaṃ $ mokṣam āhur manīṣiṇaḥ &
pañcaviṃśatimo yo 'yaṃ % jñānād eva pravartate // BrP_241.48 //
{vasiṣṭha uvāca: }
evam apratibuddhatvād $ abuddham anuvartate &
dehād dehasahasrāṇi % tathā ca na sa bhidyate // BrP_242.1 //
tiryagyonisahasreṣu $ kadācid devatāsv api &
utpadyati tapoyogād % guṇaiḥ saha guṇakṣayāt // BrP_242.2 //
manuṣyatvād divaṃ yāti $ devo mānuṣyam eti ca &
mānuṣyān nirayasthānam % ālayaṃ pratipadyate // BrP_242.3 //
koṣakāro yathātmānaṃ $ kīṭaḥ samabhirundhati &
sūtratantuguṇair nityaṃ % tathāyam aguṇo guṇaiḥ // BrP_242.4 //
dvaṃdvam eti ca nirdvaṃdvas $ tāsu tāsv iha yoniṣu &
śīrṣaroge 'kṣiroge ca % dantaśūle galagrahe // BrP_242.5 //
jalodare 'tisāre ca $ gaṇḍamālāvicarcike &
śvitrakuṣṭhe 'gnidagdhe ca % sidhmāpasmārayor api // BrP_242.6 //
yāni cānyāni dvaṃdvāni $ prākṛtāni śarīriṇām &
utpadyante vicitrāṇi % tāny evātmābhimanyate // BrP_242.7 //
abhimānātimānānāṃ $ tathaiva sukṛtāny api &
ekavāsāś caturvāsāḥ % śāyī nityam adhas tathā // BrP_242.8 //
maṇḍūkaśāyī ca tathā $ vīrāsanagatas tathā &
vīram āsanam ākāśe % tathā śayanam eva ca // BrP_242.9 //
iṣṭakāprastare caiva $ cakrakaprastare tathā &
bhasmaprastaraśāyī ca % bhūmiśayyānulepanaḥ // BrP_242.10 //
vīrasthānāmbupāke ca $ śayanaṃ phalakeṣu ca &
vividhāsu ca śayyāsu % phalagṛhyānvitāsu ca // BrP_242.11 //
udyāne khalalagne tu $ kṣaumakṛṣṇājinānvitaḥ &
maṇivālaparīdhāno % vyāghracarmaparicchadaḥ // BrP_242.12 //
siṃhacarmaparīdhānaḥ $ paṭṭavāsās tathaiva ca &
phalakaṃ paridhānaś ca % tathā kaṭakavastradhṛk // BrP_242.13 //
kaṭaikavasanaś caiva $ cīravāsās tathaiva ca &
vastrāṇi cānyāni bahūny % abhimatya ca buddhimān // BrP_242.14 //
bhojanāni vicitrāṇi $ ratnāni vividhāni ca &
ekarātrāntarāśitvam % ekakālikabhojanam // BrP_242.15 //
caturthāṣṭamakālaṃ ca $ ṣaṣṭhakālikam eva ca &
ṣaḍrātrabhojanaś caiva % tathā cāṣṭāhabhojanaḥ // BrP_242.16 //
māsopavāsī mūlāśī $ phalāhāras tathaiva ca &
vāyubhakṣaś ca piṇyāka- % dadhigomayabhojanaḥ // BrP_242.17 //
gomūtrabhojanaś caiva $ kāśapuṣpāśanas tathā &
śaivālabhojanaś caiva % tathā cānyena vartayan // BrP_242.18 //
vartayañ śīrṇaparṇaiś ca $ prakīrṇaphalabhojanaḥ &
vividhāni ca kṛcchrāṇi % sevate siddhikāṅkṣayā // BrP_242.19 //
cāndrāyaṇāni vidhival $ liṅgāni vividhāni ca &
cāturāśramyayuktāni % dharmādharmāśrayāṇy api // BrP_242.20 //
upāśrayān apy aparān $ pākhaṇḍān vividhān api &
viviktāś ca śilāchāyās % tathā prasravaṇāni ca // BrP_242.21 //
pulināni viviktāni $ vividhāni vanāni ca &
kānaneṣu viviktāś ca % śailānāṃ mahatīr guhāḥ // BrP_242.22 //
niyamān vividhāṃś cāpi $ vividhāni tapāṃsi ca &
yajñāṃś ca vividhākārān % vidyāś ca vividhās tathā // BrP_242.23 //
vaṇikpathaṃ dvijakṣatra- $ vaiśyaśūdrāṃs tathaiva ca &
dānaṃ ca vividhākāraṃ % dīnāndhakṛpaṇādiṣu // BrP_242.24 //
abhimanyeta saṃdhātuṃ $ tathaiva vividhān guṇān &
sattvaṃ rajas tamaś caiva % dharmārthau kāma eva ca // BrP_242.25 //
prakṛtyātmānam evātmā $ evaṃ pravibhajaty uta &
svāhākāravaṣaṭkārau % svadhākāranamaskriye // BrP_242.26 //
yajanādhyayane dānaṃ $ tathaivāhuḥ pratigraham &
yājanādhyāpane caiva % tathānyad api kiṃcana // BrP_242.27 //
janmamṛtyuvidhānena $ tathā viśasanena ca &
śubhāśubhabhayaṃ sarvam % etad āhuḥ sanātanam // BrP_242.28 //
prakṛtiḥ kurute devī $ bhayaṃ pralayam eva ca &
divasānte guṇān etān % atītyaiko 'vatiṣṭhate // BrP_242.29 //
raśmijālam ivādityas $ tatkālaṃ saṃniyacchati &
evam evaiṣa tat sarvaṃ % krīḍārtham abhimanyate // BrP_242.30 //
ātmarūpaguṇān etān $ vividhān hṛdayapriyān &
evam etāṃ prakurvāṇaḥ % sargapralayadharmiṇīm // BrP_242.31 //
kriyāṃ kriyāpathe raktas $ triguṇas triguṇādhipaḥ &
kriyākriyāpathopetas % tathā tad iti manyate // BrP_242.32 //
prakṛtyā sarvam evedaṃ $ jagad andhīkṛtaṃ vibho &
rajasā tamasā caiva % vyāptaṃ sarvam anekadhā // BrP_242.33 //
evaṃ dvaṃdvāny atītāni $ mama vartanti nityaśaḥ &
matta etāni jāyante % pralaye yānti mām api // BrP_242.34 //
nistartavyāṇy athaitāni $ sarvāṇīti narādhipa &
manyate pakṣabuddhitvāt % tathaiva sukṛtāny api // BrP_242.35 //
bhoktavyāni mamaitāni $ devalokagatena vai &
ihaiva cainaṃ bhokṣyāmi % śubhāśubhaphalodayam // BrP_242.36 //
sukham evaṃ tu kartavyaṃ $ sakṛt kṛtvā sukhaṃ mama &
yāvad eva tu me saukhyaṃ % jātyāṃ jātyāṃ bhaviṣyati // BrP_242.37 //
bhaviṣyati na me duḥkhaṃ $ kṛtenehāpy anantakam &
sukhaduḥkhaṃ hi mānuṣyaṃ % niraye cāpi majjanam // BrP_242.38 //
nirayāc cāpi mānuṣyaṃ $ kālenaiṣyāmy ahaṃ punaḥ &
manuṣyatvāc ca devatvaṃ % devatvāt pauruṣaṃ punaḥ // BrP_242.39 //
manuṣyatvāc ca nirayaṃ $ paryāyeṇopagacchati &
eṣa evaṃ dvijātīnām % ātmā vai sa guṇair vṛtaḥ // BrP_242.40 //
tena devamanuṣyeṣu $ nirayaṃ copapadyate &
mamatvenāvṛto nityaṃ % tatraiva parivartate // BrP_242.41 //
sargakoṭisahasrāṇi $ maraṇāntāsu mūrtiṣu &
ya evaṃ kurute karma % śubhāśubhaphalātmakam // BrP_242.42 //
sa evaṃ phalam āpnoti $ triṣu lokeṣu mūrtimān &
prakṛtiḥ kurute karma % śubhāśubhaphalātmakam // BrP_242.43 //
prakṛtiś ca tathāpnoti $ triṣu lokeṣu kāmagā &
tiryagyonimanuṣyatve % devaloke tathaiva ca // BrP_242.44 //
trīṇi sthānāni caitāni $ jānīyāt prākṛtāni ha &
aliṅgaprakṛtitvāc ca % liṅgair apy anumīyate // BrP_242.45 //
tathaiva pauruṣaṃ liṅgam $ anumānād dhi manyate &
sa liṅgāntaram āsādya % prākṛtaṃ liṅgam avraṇam // BrP_242.46 //
vraṇadvārāṇy adhiṣṭhāya $ karmāṇy ātmani manyate &
śrotrādīni tu sarvāṇi % pañca karmendriyāṇy atha // BrP_242.47 //
rāgādīni pravartante $ guṇeṣv iha guṇaiḥ saha &
aham etāni vai kurvan % mamaitānīndriyāṇi ha // BrP_242.48 //
nirindriyo hi manyeta $ vraṇavān asmi nirvraṇaḥ &
aliṅgo liṅgam ātmānam % akālaṃ kālam ātmanaḥ // BrP_242.49 //
asattvaṃ sattvam ātmānam $ amṛtaṃ mṛtam ātmanaḥ &
amṛtyuṃ mṛtyum ātmānam % acaraṃ caram ātmanaḥ // BrP_242.50 //
akṣetraṃ kṣetram ātmānam $ asaṅgaṃ saṅgam ātmanaḥ &
atattvaṃ tattvam ātmānam % abhavaṃ bhavam ātmanaḥ // BrP_242.51 //
akṣaraṃ kṣaram ātmānam $ abuddhatvād dhi manyate &
evam apratibuddhatvād % abuddhajanasevanāt // BrP_242.52 //
sargakoṭisahasrāṇi $ patanāntāni gacchati &
janmāntarasahasrāṇi % maraṇāntāni gacchati // BrP_242.53 //
tiryagyonimanuṣyatve $ devaloke tathaiva ca &
candramā iva kośānāṃ % punas tatra sahasraśaḥ // BrP_242.54 //
nīyate 'pratibuddhatvād $ evam eva kubuddhimān &
kalā pañcadaśī yonis % tad dhāma iti paṭhyate // BrP_242.55 //
nityam eva vijānīhi $ somaṃ vai ṣoḍaśāṃśakaiḥ &
kalayā jāyate 'jasraṃ % punaḥ punar abuddhimān // BrP_242.56 //
dhīmāṃś cāyaṃ na bhavati $ nṛpa evaṃ hi jāyate &
ṣoḍaśī tu kalā sūkṣmā % sa soma upadhāryatām // BrP_242.57 //
na tūpayujyate devair $ devān api yunakti saḥ &
mamatvaṃ kṣapayitvā tu % jāyate nṛpasattama \
prakṛtes triguṇāyās tu # sa eva triguṇo bhavet // BrP_242.58 //
{janaka uvāca: }
akṣarakṣarayor eṣa $ dvayoḥ saṃbandha iṣyate &
strīpuṃsayor vā saṃbandhaḥ % sa vai puruṣa ucyate // BrP_243.1 //
ṛte tu puruṣaṃ neha $ strī garbhān dhārayaty uta &
ṛte striyaṃ na puruṣo % rūpaṃ nirvartate tathā // BrP_243.2 //
anyonyasyābhisaṃbandhād $ anyonyaguṇasaṃśrayāt &
rūpaṃ nirvartayed etad % evaṃ sarvāsu yoniṣu // BrP_243.3 //
ratyartham atisaṃyogād $ anyonyaguṇasaṃśrayāt &
ṛtau nirvartate rūpaṃ % tad vakṣyāmi nidarśanam // BrP_243.4 //
ye guṇāḥ puruṣasyeha $ ye ca mātur guṇās tathā &
asthi snāyu ca majjā ca % jānīmaḥ pitṛto dvija // BrP_243.5 //
tvaṅmāṃsaśoṇitaṃ ceti $ mātṛjāny anuśuśruma &
evam etad dvijaśreṣṭha % vedaśāstreṣu paṭhyate // BrP_243.6 //
pramāṇaṃ yac ca vedoktaṃ $ śāstroktaṃ yac ca paṭhyate &
vedaśāstrapramāṇaṃ ca % pramāṇaṃ tat sanātanam // BrP_243.7 //
evam evābhisaṃbandhau $ nityaṃ prakṛtipūruṣau &
yac cāpi bhagavaṃs tasmān % mokṣadharmo na vidyate // BrP_243.8 //
athavānantarakṛtaṃ $ kiṃcid eva nidarśanam &
tan mamācakṣva tattvena % pratyakṣo hy asi sarvadā // BrP_243.9 //
mokṣakāmā vayaṃ cāpi $ kāṅkṣāmo yad anāmayam &
ajeyam ajaraṃ nityam % atīndriyam anīśvaram // BrP_243.10 //
{vasiṣṭha uvāca: }
yad etad uktaṃ bhavatā $ vedaśāstranidarśanam &
evam etad yathā vakṣye % tattvagrāhī yathā bhavān // BrP_243.11 //
dhāryate hi tvayā grantha $ ubhayor vedaśāstrayoḥ &
na ca granthasya tattvajño % yathātattvaṃ nareśvara // BrP_243.12 //
yo hi vede ca śāstre ca $ granthadhāraṇatatparaḥ &
na ca granthārthatattvajñas % tasya taddhāraṇaṃ vṛthā // BrP_243.13 //
bhāraṃ sa vahate tasya $ granthasyārthaṃ na vetti yaḥ &
yas tu granthārthatattvajño % nāsya granthāgamo vṛthā // BrP_243.14 //
granthasyārthaṃ sa pṛṣṭas tu $ mādṛśo vaktum arhati &
yathātattvābhigamanād % arthaṃ tasya sa vindati // BrP_243.15 //
na yaḥ samutsukaḥ kaścid $ granthārthaṃ sthūlabuddhimān &
sa kathaṃ mandavijñāno % granthaṃ vakṣyati nirṇayāt // BrP_243.16 //
ajñātvā granthatattvāni $ vādaṃ yaḥ kurute naraḥ &
lobhād vāpy athavā dambhāt % sa pāpī narakaṃ vrajet // BrP_243.17 //
nirṇayaṃ cāpi cchidrātmā $ na tad vakṣyati tattvataḥ &
so 'pīhāsyārthatattvajño % yasmān naivātmavān api // BrP_243.18 //
tasmāt tvaṃ śṛṇu rājendra $ yathaitad anudṛśyate &
yathā tattvena sāṃkhyeṣu % yogeṣu ca mahātmasu // BrP_243.19 //
yad eva yogāḥ paśyanti $ sāṃkhyaṃ tad anugamyate &
ekaṃ sāṃkhyaṃ ca yogaṃ ca % yaḥ paśyati sa buddhimān // BrP_243.20 //
tvaṅ māṃsaṃ rudhiraṃ medaḥ $ pittaṃ majjāsthi snāyu ca &
etad aindriyakaṃ tāta % yad bhavān ittham āttha mām // BrP_243.21 //
dravyād dravyasya nirvṛttir $ indriyād indriyaṃ tathā &
dehād deham avāpnoti % bījād bījaṃ tathaiva ca // BrP_243.22 //
nirindriyasya bījasya $ nirdravyasyāpi dehinaḥ &
kathaṃ guṇā bhaviṣyanti % nirguṇatvān mahātmanaḥ // BrP_243.23 //
guṇā guṇeṣu jāyante $ tatraiva viramanti ca &
evaṃ guṇāḥ prakṛtijā % jāyante na ca yānti ca // BrP_243.24 //
tvaṅ māṃsaṃ rudhiraṃ medaḥ $ pittaṃ majjāsthi snāyu ca &
aṣṭau tāny atha śukreṇa % jānīhi prākṛtena vai // BrP_243.25 //
pumāṃś caivāpumāṃś caiva $ strīliṅgaṃ prākṛtaṃ smṛtam &
vāyur eṣa pumāṃś caiva % rasa ity abhidhīyate // BrP_243.26 //
aliṅgā prakṛtir liṅgair $ upalabhyati sātmajaiḥ &
yathā puṣpaphalair nityaṃ % mūrtaṃ cāmūrtayas tathā // BrP_243.27 //
evam apy anumānena $ sa liṅgam upalabhyate &
pañcaviṃśatikas tāta % liṅgeṣu niyatātmakaḥ // BrP_243.28 //
anādinidhano 'nantaḥ $ sarvadarśanakevalaḥ &
kevalaṃ tv abhimānitvād % guṇeṣu guṇa ucyate // BrP_243.29 //
guṇā guṇavataḥ santi $ nirguṇasya kuto guṇāḥ &
tasmād evaṃ vijānanti % ye janā guṇadarśinaḥ // BrP_243.30 //
yadā tv eṣa guṇān etān $ prākṛtān abhimanyate &
tadā sa guṇavān eva % guṇabhedān prapaśyati // BrP_243.31 //
yat tad buddheḥ paraṃ prāhuḥ $ sāṃkhyayogaṃ ca sarvaśaḥ &
budhyamānaṃ mahāprājñāḥ % prabuddhaparivarjanāt // BrP_243.32 //
aprabuddhaṃ yathā vyaktaṃ $ svaguṇaiḥ prāhur īśvaram &
nirguṇaṃ ceśvaraṃ nityam % adhiṣṭhātāram eva ca // BrP_243.33 //
prakṛteś ca guṇānāṃ ca $ pañcaviṃśatikaṃ budhāḥ &
sāṃkhyayoge ca kuśalā % budhyante paramaiṣiṇaḥ // BrP_243.34 //
yadā prabuddham avyaktam $ avasthātananīravaḥ &
budhyamānaṃ na budhyante % 'vagacchanti samaṃ tadā // BrP_243.35 //
etan nidarśanaṃ samyaṅ $ na samyag anudarśanam &
budhyamānaṃ prabudhyante % dvābhyāṃ pṛthag ariṃdama // BrP_243.36 //
paraspareṇaitad uktaṃ $ kṣarākṣaranidarśanam &
ekatvam akṣaraṃ prāhur % nānātvaṃ kṣaram ucyate // BrP_243.37 //
pañcaviṃśatiniṣṭho 'yaṃ $ tadā samyak pracakṣate &
ekatvadarśanaṃ cāsya % nānātvaṃ cāsya darśanam // BrP_243.38 //
tattvavit tattvayor eva $ pṛthag etan nidarśanam &
pañcaviṃśatibhis tattvaṃ % tattvam āhur manīṣiṇaḥ // BrP_243.39 //
nistattvaṃ pañcaviṃśasya $ param āhur manīṣiṇaḥ &
varjyasya varjyam ācāraṃ % tattvaṃ tattvāt sanātanam // BrP_243.40 //
{karālajanaka uvāca: }
nānātvaikatvam ity uktaṃ $ tvayaitad dvijasattama &
paśyatas tad dhi saṃdigdham % etayor vai nidarśanam // BrP_243.41 //
tathā buddhaprabuddhābhyāṃ $ budhyamānasya cānagha &
sthūlabuddhyā na paśyāmi % tattvam etan na saṃśayaḥ // BrP_243.42 //
akṣarakṣarayor uktaṃ $ tvayā yad api kāraṇam &
tad apy asthirabuddhitvāt % pranaṣṭam iva me 'nagha // BrP_243.43 //
tad etac chrotum icchāmi $ nānātvaikatvadarśanam &
dvaṃdvaṃ caivāniruddhaṃ ca % budhyamānaṃ ca tattvataḥ // BrP_243.44 //
vidyāvidye ca bhagavann $ akṣaraṃ kṣaram eva ca &
sāṃkhyayogaṃ ca kṛtsnena % buddhābuddhiṃ pṛthak pṛthak // BrP_243.45 //
{vasiṣṭha uvāca: }
hanta te saṃpravakṣyāmi $ yad etad anupṛcchasi &
yogakṛtyaṃ mahārāja % pṛthag eva śṛṇuṣva me // BrP_243.46 //
yogakṛtyaṃ tu yogānāṃ $ dhyānam eva paraṃ balam &
tac cāpi dvividhaṃ dhyānam % āhur vidyāvido janāḥ // BrP_243.47 //
ekāgratā ca manasaḥ $ prāṇāyāmas tathaiva ca &
prāṇāyāmas tu saguṇo % nirguṇo mānasas tathā // BrP_243.48 //
mūtrotsarge purīṣe ca $ bhojane ca narādhipa &
dvikālaṃ nopabhuñjīta % śeṣaṃ bhuñjīta tatparaḥ // BrP_243.49 //
indriyāṇīndriyārthebhyo $ nivartya manasā muniḥ &
daśadvādaśabhir vāpi % caturviṃśāt paraṃ yataḥ // BrP_243.50 //
sa codanābhir matimān $ nātmānaṃ codayed atha &
tiṣṭhantam ajaraṃ taṃ tu % yat tad uktaṃ manīṣibhiḥ // BrP_243.51 //
viśvātmā satataṃ jñeya $ ity evam anuśuśruma &
dravyaṃ hy ahīnamanaso % nānyatheti viniścayaḥ // BrP_243.52 //
vimuktaḥ sarvasaṅgebhyo $ laghvāhāro jitendriyaḥ &
pūrvarātre parārdhe ca % dhārayīta mano hṛdi // BrP_243.53 //
sthirīkṛtyendriyagrāmaṃ $ manasā mithileśvara &
mano buddhyā sthiraṃ kṛtvā % pāṣāṇa iva niścalaḥ // BrP_243.54 //
sthāṇuvac cāpy akampyaḥ syād $ dāruvac cāpi niścalaḥ &
buddhyā vidhividhānajñas % tato yuktaṃ pracakṣate // BrP_243.55 //
na śṛṇoti na cāghrāti $ na ca paśyati kiṃcana &
na ca sparśaṃ vijānāti % na ca saṃkalpate manaḥ // BrP_243.56 //
na cāpi manyate kiṃcin $ na ca budhyeta kāṣṭhavat &
tadā prakṛtim āpannaṃ % yuktam āhur manīṣiṇaḥ // BrP_243.57 //
na bhāti hi yathā dīpo $ dīptis tadvac ca dṛśyate &
niliṅgaś cādhaś cordhvaṃ ca % tiryaggatim avāpnuyāt // BrP_243.58 //
tadā tadupapannaś ca $ yasmin dṛṣṭe ca kathyate &
hṛdayastho 'ntarātmeti % jñeyo jñas tāta madvidhaiḥ // BrP_243.59 //
nirdhūma iva saptārcir $ āditya iva raśmivān &
vaidyuto 'gnir ivākāśe % paśyaty ātmānam ātmani // BrP_243.60 //
yaṃ paśyanti mahātmāno $ dhṛtimanto manīṣiṇaḥ &
brāhmaṇā brahmayonisthā % hy ayonim amṛtātmakam // BrP_243.61 //
tad evāhur aṇubhyo 'ṇu $ tan mahadbhyo mahattaram &
sarvatra sarvabhūteṣu % dhruvaṃ tiṣṭhan na dṛśyate // BrP_243.62 //
buddhidravyeṇa dṛśyena $ manodīpena lokakṛt &
mahatas tamasas tāta % pāre tiṣṭhan na tāmasaḥ // BrP_243.63 //
tamaso dūra ity uktas $ tattvajñair vedapāragaiḥ &
vimalo vimataś caiva % nirliṅgo 'liṅgasaṃjñakaḥ // BrP_243.64 //
yoga eṣa hi lokānāṃ $ kim anyad yogalakṣaṇam &
evaṃ paśyan prapaśyeta % ātmānam ajaraṃ param // BrP_243.65 //
yogadarśanam etāvad $ uktaṃ te tattvato mayā &
sāṃkhyajñānaṃ pravakṣyāmi % parisaṃkhyānidarśanam // BrP_243.66 //
avyaktam āhuḥ prakhyānaṃ $ parāṃ prakṛtim ātmanaḥ &
tasmān mahat samutpannaṃ % dvitīyaṃ rājasattama // BrP_243.67 //
ahaṃkāras tu mahatas $ tṛtīya iti naḥ śrutam &
pañcabhūtāny ahaṃkārād % āhuḥ sāṃkhyātmadarśinaḥ // BrP_243.68 //
etāḥ prakṛtayas tv aṣṭau $ vikārāś cāpi ṣoḍaśa &
pañca caiva viśeṣāś ca % tathā pañcendriyāṇi ca // BrP_243.69 //
etāvad eva tattvānāṃ $ sāṃkhyam āhur manīṣiṇaḥ &
sāṃkhye sāṃkhyavidhānajñā % nityaṃ sāṃkhyapathe sthitāḥ // BrP_243.70 //
yasmād yad abhijāyeta $ tat tatraiva pralīyate &
līyante pratilomāni % gṛhyante cāntarātmanā // BrP_243.71 //
ānulomyena jāyante $ līyante pratilomataḥ &
guṇā guṇeṣu satataṃ % sāgarasyormayo yathā // BrP_243.72 //
sargapralaya etāvān $ prakṛter nṛpasattama &
ekatvaṃ pralaye cāsya % bahutvaṃ ca tathā sṛji // BrP_243.73 //
evam eva ca rājendra $ vijñeyaṃ jñānakovidaiḥ &
adhiṣṭhātāram avyaktam % asyāpy etan nidarśanam // BrP_243.74 //
ekatvaṃ ca bahutvaṃ ca $ prakṛter anu tattvavān &
ekatvaṃ pralaye cāsya % bahutvaṃ ca pravartanāt // BrP_243.75 //
bahudhātmā prakurvīta $ prakṛtiṃ prasavātmikām &
tac ca kṣetraṃ mahān ātmā % pañcaviṃśo 'dhitiṣṭhati // BrP_243.76 //
adhiṣṭhāteti rājendra $ procyate yatisattamaiḥ &
adhiṣṭhānād adhiṣṭhātā % kṣetrāṇām iti naḥ śrutam // BrP_243.77 //
kṣetraṃ jānāti cāvyaktaṃ $ kṣetrajña iti cocyate &
avyaktike pure śete % puruṣaś ceti kathyate // BrP_243.78 //
anyad eva ca kṣetraṃ syād $ anyaḥ kṣetrajña ucyate &
kṣetram avyakta ity uktaṃ % jñātāraṃ pañcaviṃśakam // BrP_243.79 //
anyad eva ca jñānaṃ syād $ anyaj jñeyaṃ tad ucyate &
jñānam avyaktam ity uktaṃ % jñeyo vai pañcaviṃśakaḥ // BrP_243.80 //
avyaktaṃ kṣetram ity uktaṃ $ tathā sattvaṃ tatheśvaram &
anīśvaram atattvaṃ ca % tattvaṃ tat pañcaviṃśakam // BrP_243.81 //
sāṃkhyadarśanam etāvat $ parisaṃkhyā na vidyate &
saṃkhyā prakurute caiva % prakṛtiṃ ca pravakṣyate // BrP_243.82 //
catvāriṃśac caturviṃśat $ pratisaṃkhyāya tattvataḥ &
saṃkhyā sahasrakṛtyā tu % nistattvaḥ pañcaviṃśakaḥ // BrP_243.83 //
pañcaviṃśat prabuddhātmā $ budhyamāna iti śrutaḥ &
yadā budhyati ātmānaṃ % tadā bhavati kevalaḥ // BrP_243.84 //
samyagdarśanam etāvad $ bhāṣitaṃ tava tattvataḥ &
evam etad vijānantaḥ % sāmyatāṃ pratiyānty uta // BrP_243.85 //
samyaṅnidarśanaṃ nāma $ pratyakṣaṃ prakṛtes tathā &
guṇavattvād yathaitāni % nirguṇebhyas tathā bhavet // BrP_243.86 //
na tv evaṃ vartamānānām $ āvṛttir vartate punaḥ &
vidyate kṣarabhāvaś ca % na parasparam avyayam // BrP_243.87 //
paśyanty amatayo ye na $ samyak teṣu ca darśanam &
te vyaktiṃ pratipadyante % punaḥ punar ariṃdama // BrP_243.88 //
sarvam etad vijānanto $ na sarvasya prabodhanāt &
vyaktibhūtā bhaviṣyanti % vyaktasyaivānuvartanāt // BrP_243.89 //
sarvam avyaktam ity uktam $ asarvaḥ pañcaviṃśakaḥ &
ya evam abhijānanti % na bhayaṃ teṣu vidyate // BrP_243.90 //
{vasiṣṭha uvāca: }
sāṃkhyadarśanam etāvad $ uktaṃ te nṛpasattama &
vidyāvidye tv idānīṃ me % tvaṃ nibodhānupūrvaśaḥ // BrP_244.1 //
abhedyam āhur avyaktaṃ $ sargapralayadharmiṇaḥ &
sargapralaya ity uktaṃ % vidyāvidye ca viṃśakaḥ // BrP_244.2 //
parasparasya vidyā vai $ tan nibodhānupūrvaśaḥ &
yathoktam ṛṣibhis tāta % sāṃkhyasyātinidarśanam // BrP_244.3 //
karmendriyāṇāṃ sarveṣāṃ $ vidyā buddhīndriyaṃ smṛtam &
buddhīndriyāṇāṃ ca tathā % viśeṣā iti naḥ śrutam // BrP_244.4 //
viṣayāṇāṃ manas teṣāṃ $ vidyām āhur manīṣiṇaḥ &
manasaḥ pañca bhūtāni % vidyā ity abhicakṣate // BrP_244.5 //
ahaṃkāras tu bhūtānāṃ $ pañcānāṃ nātra saṃśayaḥ &
ahaṃkāras tathā vidyā % buddhir vidyā nareśvara // BrP_244.6 //
buddhyā prakṛtir avyaktaṃ $ tattvānāṃ parameśvaraḥ &
vidyā jñeyā naraśreṣṭha % vidhiś ca paramaḥ smṛtaḥ // BrP_244.7 //
avyaktam aparaṃ prāhur $ vidyā vai pañcaviṃśakaḥ &
sarvasya sarvam ity uktaṃ % jñeyajñānasya pāragaḥ // BrP_244.8 //
jñānam avyaktam ity uktaṃ $ jñeyaṃ vai pañcaviṃśakam &
tathaiva jñānam avyaktaṃ % vijñātā pañcaviṃśakaḥ // BrP_244.9 //
vidyāvidye tu tattvena $ mayokte vai viśeṣataḥ &
akṣaraṃ ca kṣaraṃ caiva % yad uktaṃ tan nibodha me // BrP_244.10 //
ubhāv etau kṣarāv uktau $ ubhāv etāv anakṣarau &
kāraṇaṃ tu pravakṣyāmi % yathājñānaṃ tu jñānataḥ // BrP_244.11 //
anādinidhanāv etau $ ubhāv eveśvarau matau &
tattvasaṃjñāv ubhāv eva % procyete jñānacintakaiḥ // BrP_244.12 //
sargapralayadharmitvād $ avyaktaṃ prāhur avyayam &
tad etad guṇasargāya % vikurvāṇaṃ punaḥ punaḥ // BrP_244.13 //
guṇānāṃ mahadādīnām $ utpadyati parasparam &
adhiṣṭhānaṃ kṣetram āhur % etad vai pañcaviṃśakam // BrP_244.14 //
yad antarguṇajālaṃ tu $ tad vyaktātmani saṃkṣipet &
tad ahaṃ tad guṇais tais tu % pañcaviṃśe vilīyate // BrP_244.15 //
guṇā guṇeṣu līyante $ tad ekā prakṛtir bhavet &
kṣetrajño 'pi tadā tāvat % kṣetrajñaḥ saṃpraṇīyate // BrP_244.16 //
yadākṣaraṃ prakṛtir yaṃ $ gacchate guṇasaṃjñitā &
nirguṇatvaṃ ca vai dehe % guṇeṣu parivartanāt // BrP_244.17 //
evam eva ca kṣetrajñaḥ $ kṣetrajñānaparikṣayāt &
prakṛtyā nirguṇas tv eṣa % ity evam anuśuśruma // BrP_244.18 //
kṣaro bhavaty eṣa yadā $ guṇavatī guṇeṣv atha &
prakṛtiṃ tv atha jānāti % nirguṇatvaṃ tathātmanaḥ // BrP_244.19 //
tathā viśuddho bhavati $ prakṛteḥ parivarjanāt &
anyo 'ham anyeyam iti % yadā budhyati buddhimān // BrP_244.20 //
tadaiṣo 'vyathatām eti $ na ca miśratvam āvrajet &
prakṛtyā caiṣa rājendra % miśro 'nyo 'nyasya dṛśyate // BrP_244.21 //
yadā tu guṇajālaṃ tat $ prākṛtaṃ vijugupsate &
paśyate ca paraṃ paśyaṃs % tadā paśyan nu saṃsṛjet // BrP_244.22 //
kiṃ mayā kṛtam etāvad $ yo 'haṃ kālanimajjanaḥ &
yathā matsyo hy abhijñānād % anuvartitavāñ jalam // BrP_244.23 //
aham eva hi saṃmohād $ anyam anyaṃ janāj janam &
matsyo yathodakajñānād % anuvartitavān iha // BrP_244.24 //
matsyo 'nyatvam athājñānād $ udakān nābhimanyate &
ātmānaṃ tad avajñānād % anyaṃ caiva na vedmy aham // BrP_244.25 //
mamāstu dhik kubuddhasya $ yo 'haṃ magna imaṃ punaḥ &
anuvartitavān mohād % anyam anyaṃ janāj janam // BrP_244.26 //
ayam anubhaved bandhur $ anena saha me kṣayam &
sāmyam ekatvatāṃ yāto % yādṛśas tādṛśas tv aham // BrP_244.27 //
tulyatām iha paśyāmi $ sadṛśo 'ham anena vai &
ayaṃ hi vimalo vyaktam % aham īdṛśakas tadā // BrP_244.28 //
yo 'ham ajñānasaṃmohād $ ajñayā saṃpravṛttavān &
saṃsargād atisaṃsargāt % sthitaḥ kālam imaṃ tv aham // BrP_244.29 //
so 'ham evaṃ vaśībhūtaḥ $ kālam etaṃ na buddhavān &
uttamādhamamadhyānāṃ % tām ahaṃ katham āvase // BrP_244.30 //
samānamāyayā ceha $ sahavāsam ahaṃ katham &
gacchāmy abuddhabhāvatvād % ihedānīṃ sthiro bhava // BrP_244.31 //
sahavāsaṃ na yāsyāmi $ kālam etaṃ vivañcanāt &
vañcito hy anayā yad dhi % nirvikāro vikārayā // BrP_244.32 //
na tat tadaparāddhaṃ syād $ aparādho hy ayaṃ mama &
yo 'ham atrābhavaṃ saktaḥ % parāṅmukham upasthitaḥ // BrP_244.33 //
tato 'smin bahurūpo 'tha $ sthito mūrtir amūrtimān &
amūrtiś cāpy amūrtātmā % mamatvena pradharṣitaḥ // BrP_244.34 //
prakṛtyā ca tayā tena $ tāsu tāsv iha yoniṣu &
nirmamasya mamatvena % vikṛtaṃ tāsu tāsu ca // BrP_244.35 //
yoniṣu vartamānena $ naṣṭasaṃjñena cetasā &
samatā na mayā kācid % ahaṃkāre kṛtā mayā // BrP_244.36 //
ātmānaṃ bahudhā kṛtvā $ so 'yaṃ bhūyo yunakti mām &
idānīm avabuddho 'smi % nirmamo nirahaṃkṛtaḥ // BrP_244.37 //
mamatvaṃ manasā nityam $ ahaṃkārakṛtātmakam &
apalagnām imāṃ hitvā % saṃśrayiṣye nirāmayam // BrP_244.38 //
anena sāmyaṃ yāsyāmi $ nānayāham acetasā &
kṣemaṃ mama sahānena % naivaikam anayā saha // BrP_244.39 //
evaṃ paramasaṃbodhāt $ pañcaviṃśo 'nubuddhavān &
akṣaratvaṃ nigacchati % tyaktvā kṣaram anāmayam // BrP_244.40 //
avyaktaṃ vyaktadharmāṇaṃ $ saguṇaṃ nirguṇaṃ tathā &
nirguṇaṃ prathamaṃ dṛṣṭvā % tādṛg bhavati maithila // BrP_244.41 //
akṣarakṣarayor etad $ uktaṃ tava nidarśanam &
mayeha jñānasaṃpannaṃ % yathā śrutinidarśanāt // BrP_244.42 //
niḥsaṃdigdhaṃ ca sūkṣmaṃ ca $ viśuddhaṃ vimalaṃ tathā &
pravakṣyāmi tu te bhūyas % tan nibodha yathāśrutam // BrP_244.43 //
sāṃkhyayogo mayā proktaḥ $ śāstradvayanidarśanāt &
yad eva sāṃkhyaśāstroktaṃ % yogadarśanam eva tat // BrP_244.44 //
prabodhanaparaṃ jñānaṃ $ sāṃkhyānām avanīpate &
vispaṣṭaṃ procyate tatra % śiṣyāṇāṃ hitakāmyayā // BrP_244.45 //
bṛhac caivam idaṃ śāstram $ ity āhur viduṣo janāḥ &
asmiṃś ca śāstre yogānāṃ % punarbhavapuraḥsaram // BrP_244.46 //
pañcaviṃśāt paraṃ tattvaṃ $ paṭhyate ca narādhipa &
sāṃkhyānāṃ tu paraṃ tattvaṃ % yathāvad anuvarṇitam // BrP_244.47 //
buddham apratibuddhaṃ ca $ budhyamānaṃ ca tattvataḥ &
budhyamānaṃ ca buddhatvaṃ % prāhur yoganidarśanam // BrP_244.48 //
{vasiṣṭha uvāca: }
aprabuddham athāvyaktam $ imaṃ guṇanidhiṃ sadā &
guṇānāṃ dhāryatāṃ tattvaṃ % sṛjaty ākṣipate tathā // BrP_245.1 //
ajo hi krīḍayā bhūpa $ vikriyāṃ prāpta ity uta &
ātmānaṃ bahudhā kṛtvā % nāneva praticakṣate // BrP_245.2 //
etad evaṃ vikurvāṇo $ budhyamāno na budhyate &
guṇān ācarate hy eṣa % sṛjaty ākṣipate tathā // BrP_245.3 //
avyaktabodhanāc caiva $ budhyamānaṃ vadanty api &
na tv evaṃ budhyate 'vyaktaṃ % saguṇaṃ tāta nirguṇam // BrP_245.4 //
kadācit tv eva khalv etat $ tad āhuḥ pratibuddhakam &
budhyate yadi cāvyaktam % etad vai pañcaviṃśakam // BrP_245.5 //
budhyamāno bhavaty eṣa $ mamātmaka iti śrutaḥ &
anyonyapratibuddhena % vadanty avyaktam acyutam // BrP_245.6 //
avyaktabodhanāc caiva $ budhyamānaṃ vadanty uta &
pañcaviṃśaṃ mahātmānaṃ % na cāsāv api budhyate // BrP_245.7 //
ṣaḍviṃśaṃ vimalaṃ buddham $ aprameyaṃ sanātanam &
satataṃ pañcaviṃśaṃ tu % caturviṃśaṃ vibudhyate // BrP_245.8 //
dṛśyādṛśye hy anugata- $ tatsvabhāve mahādyute &
avyaktaṃ caiva tad brahma % budhyate tāta kevalam // BrP_245.9 //
pañcaviṃśaṃ caturviṃśam $ ātmānam anupaśyati &
budhyamāno yadātmānam % anyo 'ham iti manyate // BrP_245.10 //
tadā prakṛtimān eṣa $ bhavaty avyaktalocanaḥ &
budhyate ca parāṃ buddhiṃ % viśuddhām amalāṃ yathā // BrP_245.11 //
ṣaḍviṃśaṃ rājaśārdūla $ tadā buddhaḥ kṛto vrajet &
tatas tyajati so 'vyaktaṃ % sargapralayadharmiṇam // BrP_245.12 //
nirguṇāṃ prakṛtiṃ veda $ guṇayuktām acetanām &
tataḥ kevaladharmāsau % bhavaty avyaktadarśanāt // BrP_245.13 //
kevalena samāgamya $ vimuktātmānam āpnuyāt &
etat tu tattvam ity āhur % nistattvam ajarāmaram // BrP_245.14 //
tattvasaṃśravaṇād eva $ tattvajño jāyate nṛpa &
pañcaviṃśatitattvāni % pravadanti manīṣiṇaḥ // BrP_245.15 //
na caiva tattvavāṃs tāta $ saṃsāreṣu nimajjati &
eṣām upaiti tattvaṃ hi % kṣipraṃ budhyasva lakṣaṇam // BrP_245.16 //
ṣaḍviṃśo 'yam iti prājño $ gṛhyamāṇo 'jarāmaraḥ &
kevalena balenaiva % samatāṃ yāty asaṃśayam // BrP_245.17 //
ṣaḍviṃśena prabuddhena $ budhyamāno 'py abuddhimān &
etan nānātvam ity uktaṃ % sāṃkhyaśrutinidarśanāt // BrP_245.18 //
cetanena sametasya $ pañcaviṃśatikasya ha &
ekatvaṃ vai bhavet tasya % yadā buddhyānubudhyate // BrP_245.19 //
budhyamānena buddhena $ samatāṃ yāti maithila &
saṅgadharmā bhavaty eṣa % niḥsaṅgātmā narādhipa // BrP_245.20 //
niḥsaṅgātmānam āsādya $ ṣaḍviṃśaṃ karmajaṃ viduḥ &
vibhus tyajati cāvyaktaṃ % yadā tv etad vibudhyate // BrP_245.21 //
caturviṃśam agādhaṃ ca $ ṣaḍviṃśasya prabodhanāt &
eṣa hy apratibuddhaś ca % budhyamānas tu te 'nagha // BrP_245.22 //
ukto buddhaś ca tattvena $ yathāśrutinidarśanāt &
maśakodumbare yadvad % anyatvaṃ tadvad etayoḥ // BrP_245.23 //
matsyodake yathā tadvad $ anyatvam upalabhyate &
evam eva ca gantavyaṃ % nānātvaikatvam etayoḥ // BrP_245.24 //
etāvan mokṣa ity ukto $ jñānavijñānasaṃjñitaḥ &
pañcaviṃśatikasyāśu % yo 'yaṃ dehe pravartate // BrP_245.25 //
eṣa mokṣayitavyaiti $ prāhur avyaktagocarāt &
so 'yam evaṃ vimucyeta % nānyatheti viniścayaḥ // BrP_245.26 //
paraś ca paradharmā ca $ bhavaty eva sametya vai &
viśuddhadharmā śuddhena % nāśuddhena ca buddhimān // BrP_245.27 //
vimuktadharmā buddhena $ sametya puruṣarṣabha &
viyogadharmiṇā caiva % vimuktātmā bhavaty atha // BrP_245.28 //
vimokṣiṇā vimokṣaś ca $ sametyeha tathā bhavet &
śucikarmā śuciś caiva % bhavaty amitabuddhimān // BrP_245.29 //
vimalātmā ca bhavati $ sametya vimalātmanā &
kevalātmā tathā caiva % kevalena sametya vai \
svatantraś ca svatantreṇa # svatantratvam avāpyate // BrP_245.30 //
etāvad etat kathitaṃ mayā te BrP_245.31a
tathyaṃ mahārāja yathārthatattvam BrP_245.31b
amatsaras tvaṃ pratigṛhya buddhyā BrP_245.31c
sanātanaṃ brahma viśuddham ādyam BrP_245.31d
tad vedaniṣṭhasya janasya rājan BrP_245.32a
pradeyam etat paramaṃ tvayā bhavet BrP_245.32b
vidhitsamānāya nibodhakārakaṃ BrP_245.32c
prabodhahetoḥ praṇatasya śāsanam BrP_245.32d
na deyam etac ca yathānṛtātmane BrP_245.33a
śaṭhāya klībāya na jihmabuddhaye BrP_245.33b
na paṇḍitajñānaparopatāpine BrP_245.33c
deyaṃ tathā śiṣyavibodhanāya BrP_245.33d
śraddhānvitāyātha guṇānvitāya BrP_245.34a
parāpavādād viratāya nityam BrP_245.34b
viśuddhayogāya budhāya caiva BrP_245.34c
kṛpāvate 'tha kṣamiṇe hitāya BrP_245.34d
viviktaśīlāya vidhipriyāya BrP_245.35a
vivādahīnāya bahuśrutāya BrP_245.35b
vinītaveśāya nahaitukātmane BrP_245.35c
sadaiva guhyaṃ tv idam eva deyam BrP_245.35d
etair guṇair hīnatame na deyam BrP_245.36a
etat paraṃ brahma viśuddham āhuḥ BrP_245.36b
na śreyase yokṣyati tādṛśe kṛtaṃ BrP_245.36c
dharmapravaktāram apātradānāt BrP_245.36d
pṛthvīm imāṃ vā yadi ratnapūrṇāṃ BrP_245.37a
dadyād adeyaṃ tv idam avratāya BrP_245.37b
jitendriyāya prayatāya deyaṃ BrP_245.37c
deyaṃ paraṃ tattvavide narendra BrP_245.37d
karāla mā te bhayam asti kiṃcid BrP_245.38a
etac chrutaṃ brahma paraṃ tvayādya BrP_245.38b
yathāvad uktaṃ paramaṃ pavitraṃ BrP_245.38c
viśokam atyantam anādimadhyam BrP_245.38d
agādham etad ajarāmaraṃ ca BrP_245.39a
nirāmayaṃ vītabhayaṃ śivaṃ ca BrP_245.39b
samīkṣya mohaṃ paravādasaṃjñam BrP_245.39c
etasya tattvārtham imaṃ viditvā BrP_245.39d
avāptam etad dhi purā sanātanād BrP_245.40a
dhiraṇyagarbhād dhi tato narādhipa BrP_245.40b
prasādya yatnena tam ugratejasaṃ BrP_245.40c
sanātanaṃ brahma yathā tvayaitat BrP_245.40d
pṛṣṭas tvayā cāsmi yathā narendra BrP_245.41a
tathā mayedaṃ tvayi noktam anyat BrP_245.41b
yathāvāptaṃ brahmaṇo me narendra BrP_245.41c
mahājñānaṃ mokṣavidāṃ parāyaṇam BrP_245.41d
{vyāsa uvāca: }
etad uktaṃ paraṃ brahma $ yasmān nāvartate punaḥ &
pañcaviṃśaṃ muniśreṣṭhā % vasiṣṭhena yathā purā // BrP_245.42 //
punarāvṛttim āpnoti $ paramaṃ jñānam avyayam &
nāti budhyati tattvena % budhyamāno 'jarāmaram // BrP_245.43 //
etan niḥśreyasakaraṃ $ jñānaṃ bhoḥ paramaṃ mayā &
kathitaṃ tattvato viprāḥ % śrutvā devarṣito dvijāḥ // BrP_245.44 //
hiraṇyagarbhād ṛṣiṇā $ vasiṣṭhena samāhṛtam &
vasiṣṭhād ṛṣiśārdūlo % nārado 'vāptavān idam // BrP_245.45 //
nāradād viditaṃ mahyam $ etad uktaṃ sanātanam &
mā śucadhvaṃ muniśreṣṭhāḥ % śrutvaitat paramaṃ padam // BrP_245.46 //
yena kṣarākṣare bhinne $ na bhayaṃ tasya vidyate &
vidyate tu bhayaṃ yasya % yo nainaṃ vetti tattvataḥ // BrP_245.47 //
avijñānāc ca mūḍhātmā $ punaḥ punar upadravān &
pretya jātisahasrāṇi % maraṇāntāny upāśnute // BrP_245.48 //
devalokaṃ tathā tiryaṅ $ mānuṣyam api cāśnute &
yadi vā mucyate vāpi % tasmād ajñānasāgarāt // BrP_245.49 //
ajñānasāgare ghore $ hy avyaktāgādha ucyate &
ahany ahani majjanti % yatra bhūtāni bho dvijāḥ // BrP_245.50 //
tasmād agādhād avyaktād $ upakṣīṇāt sanātanāt &
tasmād yūyaṃ virajaskā % vitamaskāś ca bho dvijāḥ // BrP_245.51 //
evaṃ mayā muniśreṣṭhāḥ $ sārāt sārataraṃ param &
kathitaṃ paramaṃ mokṣaṃ % yaṃ jñātvā na nivartate // BrP_245.52 //
na nāstikāya dātavyaṃ $ nābhaktāya kadācana &
na duṣṭamataye viprā % na śraddhāvimukhāya ca // BrP_245.53 //
{lomaharṣaṇa uvāca: }
evaṃ purā munīn vyāsaḥ $ purāṇaṃ ślakṣṇayā girā &
daśāṣṭadoṣarahitair % vākyaiḥ sāratarair dvijāḥ // BrP_246.1 //
pūrṇam astamalaiḥ śuddhair $ nānāśāstrasamuccayaiḥ &
jātiśuddhasamāyuktaṃ % sādhuśabdopaśobhitam // BrP_246.2 //
pūrvapakṣoktisiddhānta- $ pariniṣṭhāsamanvitam &
śrāvayitvā yathānyāyaṃ % virarāma mahāmatiḥ // BrP_246.3 //
te 'pi śrutvā muniśreṣṭhāḥ $ purāṇaṃ vedasaṃmitam &
ādyaṃ brāhmābhidhānaṃ ca % sarvavāñchāphalapradam // BrP_246.4 //
hṛṣṭā babhūvuḥ suprītā $ vismitāś ca punaḥ punaḥ &
praśaśaṃsus tadā vyāsaṃ % kṛṣṇadvaipāyanaṃ munim // BrP_246.5 //
{munaya ūcuḥ: }
aho tvayā muniśreṣṭha $ purāṇaṃ śrutisaṃmitam &
sarvābhipretaphaladaṃ % sarvapāpaharaṃ param // BrP_246.6 //
proktaṃ śrutaṃ tathāsmābhir $ vicitrapadam akṣaram &
na te 'sty aviditaṃ kiṃcit % triṣu lokeṣu vai prabho // BrP_246.7 //
sarvajñas tvaṃ mahābhāga $ deveṣv iva bṛhaspatiḥ &
namasyāmo mahāprājñaṃ % brahmiṣṭhaṃ tvāṃ mahāmunim // BrP_246.8 //
yena tvayā tu vedārthā $ bhārate prakaṭīkṛtāḥ &
kaḥ śaknoti guṇān vaktuṃ % tava sarvān mahāmune // BrP_246.9 //
adhītya caturo vedān $ sāṅgān vyākaraṇāni ca &
kṛtavān bhārataṃ śāstraṃ % tasmai jñānātmane namaḥ // BrP_246.10 //
namo 'stu te vyāsa viśālabuddhe BrP_246.11a
phullāravindāyatapattranetra BrP_246.11b
yena tvayā bhāratatailapūrṇaḥ BrP_246.11c
prajvālito jñānamayaḥ pradīpaḥ BrP_246.11d
ajñānatimirāndhānāṃ $ bhrāmitānāṃ kudṛṣṭibhiḥ &
jñānāñjanaśalākena % tvayā conmīlitā dṛśaḥ // BrP_246.12 //
evam uktvā samabhyarcya $ vyāsaṃ te caiva pūjitāḥ &
jagmur yathāgataṃ sarve % kṛtakṛtyāḥ svam āśramam // BrP_246.13 //
tathā mayā muniśreṣṭhā $ kathitaṃ hi sanātanam &
purāṇaṃ sumahāpuṇyaṃ % sarvapāpapraṇāśanam // BrP_246.14 //
yathā bhavadbhiḥ pṛṣṭo 'haṃ $ saṃpraśnaṃ dvijasattamāḥ &
vyāsaprasādāt tat sarvaṃ % mayā saṃparikīrtitam // BrP_246.15 //
idaṃ gṛhasthaiḥ śrotavyaṃ $ yatibhir brahmacāribhiḥ &
dhanasaukhyapradaṃ nṝṇāṃ % pavitraṃ pāpanāśanam // BrP_246.16 //
tathā brahmaparair viprair $ brāhmaṇādyaiḥ susaṃyataiḥ &
śrotavyaṃ suprayatnena % samyak śreyobhikāṅkṣibhiḥ // BrP_246.17 //
prāpnoti brāhmaṇo vidyāṃ $ kṣatriyo vijayaṃ raṇe &
vaiśyas tu dhanam akṣayyaṃ % śūdraḥ sukham avāpnuyāt // BrP_246.18 //
yaṃ yaṃ kāmam abhidhyāyañ $ śṛṇoti puruṣaḥ śuciḥ &
taṃ taṃ kāmam avāpnoti % naro nāsty atra saṃśayaḥ // BrP_246.19 //
purāṇaṃ vaiṣṇavaṃ tv etat $ sarvakilbiṣanāśanam &
viśiṣṭaṃ sarvaśāstrebhyaḥ % puruṣārthopapādakam // BrP_246.20 //
etad vo yan mayākhyātaṃ $ purāṇaṃ vedasaṃmitam &
śrute 'smin sarvadoṣotthaḥ % pāparāśiḥ praṇaśyati // BrP_246.21 //
prayāge puṣkare caiva $ kurukṣetre tathārbude &
upoṣya yad avāpnoti % tad asya śravaṇān naraḥ // BrP_246.22 //
yad agnihotre suhute $ varṣe nāpnoti vai phalam &
mahāpuṇyamayaṃ viprās % tad asya śravaṇāt sakṛt // BrP_246.23 //
yaj jyeṣṭhaśukladvādaśyāṃ $ snātvā vai yamunājale &
mathurāyāṃ hariṃ dṛṣṭvā % prāpnoti puruṣaḥ phalam // BrP_246.24 //
tad āpnoti phalaṃ samyak $ samādhānena kīrtanāt &
purāṇe 'sya hito viprāḥ % keśavārpitamānasaḥ // BrP_246.25 //
yat phalaṃ kriyam ālokya $ puruṣo 'tha labhen naraḥ &
tat phalaṃ samavāpnoti % yaḥ paṭhec chṛṇuyād api // BrP_246.26 //
idaṃ yaḥ śraddhayā nityaṃ $ purāṇaṃ vedasaṃmitam &
yaḥ paṭhec chṛṇuyān martyaḥ % sa yāti bhuvanaṃ hareḥ // BrP_246.27 //
śrāvayed brāhmaṇo yas tu $ sadā parvasu saṃyataḥ &
ekādaśyāṃ dvādaśyāṃ ca % viṣṇulokaṃ sa gacchati // BrP_246.28 //
idaṃ yaśasyam āyuṣyaṃ $ sukhadaṃ kīrtivardhanam &
balapuṣṭipradaṃ nṝṇāṃ % dhanyaṃ duḥsvapnanāśanam // BrP_246.29 //
trisaṃdhyaṃ yaḥ paṭhed vidvāñ $ śraddhayā susamāhitaḥ &
idaṃ variṣṭham ākhyānaṃ % sa sarvam īpsitaṃ labhet // BrP_246.30 //
rogārto mucyate rogād $ baddho mucyeta bandhanāt &
bhayād vimucyate bhīta % āpadāpanna āpadaḥ // BrP_246.31 //
jātismaratvaṃ vidyāṃ ca $ putrān medhāṃ paśūn dhṛtim &
dharmaṃ cārthaṃ ca kāmaṃ ca % mokṣaṃ tu labhate naraḥ // BrP_246.32 //
yān yān kāmān abhipretya $ paṭhet prayatamānasaḥ &
tāṃs tān sarvān avāpnoti % puruṣo nātra saṃśayaḥ // BrP_246.33 //
yaś cedaṃ satataṃ śṛṇoti manujaḥ svargāpavargapradaṃ BrP_246.34a
viṣṇuṃ lokaguruṃ praṇamya varadaṃ bhaktyekacittaḥ śuciḥ BrP_246.34b
bhuktvā cātra sukhaṃ vimuktakaluṣaḥ svarge ca divyaṃ sukhaṃ BrP_246.34c
paścād yāti hareḥ padaṃ suvimalaṃ mukto guṇaiḥ prākṛtaiḥ BrP_246.34d
tasmād vipravaraiḥ svadharmaniratair muktyekamārgepsubhis BrP_246.35a
tadvat kṣatriyapuṃgavais tu niyataiḥ śreyorthibhiḥ sarvadā BrP_246.35b
vaiśyaiś cānudinaṃ viśuddhakulajaiḥ śūdrais tathā dhārmikaiḥ BrP_246.35c
śrotavyaṃ tv idam uttamaṃ bahuphalaṃ dharmārthamokṣapradam BrP_246.35d
dharme matir bhavatu vaḥ puruṣottamānāṃ BrP_246.36a
sa hy eka eva paralokagatasya bandhuḥ BrP_246.36b
arthāḥ striyaś ca nipuṇair api sevyamānā BrP_246.36c
naiva prabhāvam upayānti na ca sthiratvam BrP_246.36d
dharmeṇa rājyaṃ labhate manuṣyaḥ BrP_246.37a
svargaṃ ca dharmeṇa naraḥ prayāti BrP_246.37b
āyuś ca kīrtiṃ ca tapaś ca dharmaṃ BrP_246.37c
dharmeṇa mokṣaṃ labhate manuṣyaḥ BrP_246.37d
dharmo 'tra mātāpitarau narasya BrP_246.38a
dharmaḥ sakhā cātra pare ca loke BrP_246.38b
trātā ca dharmas tv iha mokṣadaś ca BrP_246.38c
dharmād ṛte nāsti tu kiṃcid eva BrP_246.38d
idaṃ rahasyaṃ śreṣṭhaṃ ca $ purāṇaṃ vedasaṃmitam &
na deyaṃ duṣṭamataye % nāstikāya viśeṣataḥ // BrP_246.39 //
idaṃ mayoktaṃ pravaraṃ purāṇaṃ BrP_246.40a
pāpāpahaṃ dharmavivardhanaṃ ca BrP_246.40b
śrutaṃ bhavadbhiḥ paramaṃ rahasyam BrP_246.40c
ājñāpayadhvaṃ munayo vrajāmi BrP_246.40d