Śrīkaṇṭha: Ratnatrayaparīkṣā

Header

This file is an html transformation of sa_zrIkaNTha-ratnatrayaparIkSA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dominic Goodall

Contribution: Dominic Goodall

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from sratrpau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Srikantha: Ratnatrayapariksa
Based on the ed. by Vajravallabha Dvivedi's edition:
Astaprakaranam
Varanasi: Sampurnanand Sanskrit University, 1988.
(Yogatantragranthamala, 12)

Input by Dominic Goodall
(not proofread)

TEXT WITH PADA MARKERS

Revisions:


Text

namaḥ śivāya śaktyai ca bindave śāśvatāya ca
gurave ca gaṇeśāya kārtikeyāya dhīmate // SRtp_1

binduśaktiśivākhyāni trīṇi siddhāntasāgarāt
samuddhṛtya satāṃ dhartuṃ hṛtkaṇṭhaśravaṇe sadā // SRtp_2

ratnāni vāṅmayaiḥ sūtrair nibadhyante mayā tataḥ
kṣantumarhanti tatsanto nāsūyā paricārake // SRtp_3

rañjanātsarvatattveṣu rāgādebhyo 'dhikārayoḥ
īśvarāṇāṃ śivānāṃ ca dhāraṇīyatayā dhiyā // SRtp_4

puṃsāmapratighodāramarīcinicayena ca
ratnānīṣṭavidhānācca bindvādyāḥ śivaśāsane // SRtp_5

ratnatrayaṃ samāśritya vartate tattvasaṃhatiḥ
adhvaitatprāpyate ṣoḍhā varṇyate parameṣṭhinā // SRtp_6

etadeva mataṃ bījaṃ trayaṃ dīkṣāpratiṣthayoḥ
yogāśca vividhāḥ karma nityanaimittikaṃ tathā // SRtp_7

jñānāni siddhayo mokṣā api tasyāvabodhanāt
etadeva parā kāṣṭhā mokṣākhyāṇorvicārataḥ // SRtp_8

śrotavyametadāptoktyā mantavyaṃ copapattibhiḥ
dhyeyaṃ ca yogamārgeṇa śaktipātoditātmabhiḥ // SRtp_9

āptoktiratra siddhāntaḥ śiva evāptimān yataḥ
na tābhyāṃ sadṛśaḥ kaścic chreya āptividhāyakaḥ // SRtp_10

siddhānta eva siddhāntaḥ pūrvapakṣāstataḥ pare
āptastu śiva evaikaḥ śivānye tvaśivā matāḥ // SRtp_11

siddhāntaḥ sevyate sadbhiḥ śaktipātapavitritaiḥ
kāmakāritayānyaistu nindyate paśuśāstravat // SRtp_12

na hi kastūrikāmodaḥ puruṣaiḥ pratihanyate
hetubhiḥ sādhyate kintu dhanyairāghrāyate sadā // SRtp_13

vedāntaiśca kulāmnāyais tathānyaiḥ pratipādyate
ānandavipralabdhānām ānandopahitā citiḥ // SRtp_14

cinmahodadhigāmbhīryam avasīyeta sūribhiḥ
avagāhya parānandalaharī yadi notkṣipet // SRtp_15

tadatra kathitaṃ sarvasrotasāṃ jyāyasi prabhoḥ
udakṣeṇordhvavaktreṇa tatastadavadhārayet // SRtp_16

hetūnapi parīkṣāyai lakṣayet tasya śāstrataḥ
na hyatra śemuṣī śuddhā vipulāpi pragalbhate // SRtp_17

alaukikāni sūkṣmāṇi gopitāni śivena ca
trīṇi ratnāni ko vetti siddhāntena vinā svayam // SRtp_18

hetūnapi kutarkāndhatamasārīn manīṣayā
tadvadyogaṃ ca ko vetti sabījābījalakṣaṇam // SRtp_19

siddhāntaḥ sevitaḥ sadbhir api kāmān prayacchati
sarvān sādhakacittasthān āptaścintāmaṇiryathā // SRtp_20

tamāsevya mayāpyeṣā binduśaktiśivāśrayā
parīkṣā kriyate tatra bindurādau nirūpyate // SRtp_21

jāyate 'dhvā yataḥ śuddho vartate yatra līyate
sa binduḥ paranādākhyaḥ nādabindvarṇakāraṇam // SRtp_22

uttīrṇamāyāmbudhayo bhagnakarmamahārgalāḥ
aprāptaśivadhāmānas tridhā vijñānakevalāḥ // SRtp_23

vidyāvidyādhipatayaḥ paśupūrvāḥ sadāśivāḥ
tatra vidyābhujaḥ pūrve mantrā vidyāśca nāmataḥ // SRtp_24

vidyeśvaraniyojyāste saṃkhyayā saptakoṭayaḥ
teṣāṃ purāṇi viyāyāṃ vāmādīni yathottaram // SRtp_25

sphītāni nava jātāni tanubhogendriyādibhiḥ
madhyāḥ praśāntakaluṣā vidyeśāḥ śivatejasaḥ // SRtp_26

adhikāramalopetās tattvamaiśaṃ samāśritāḥ
śivārkakarasamparkavikāsātmīyaśaktayaḥ // SRtp_27

aṣṭāvanantapūrvāste yathāpūrvaṃ guṇādhikāḥ
tathā purāṇi tatraiṣām anantaḥ parameśvaraḥ // SRtp_28

tatrāṇavaḥ pureṣvāsan nāpyanye tadvibhūtayaḥ
pare sadāśivasamāḥ patikṛtyādhikāriṇaḥ // SRtp_29

mūrdhānamadhvanaḥ prāptāḥ prasanne parameśvare
tattvameṣāmasūtāṅgapurabhogādiśobhitam // SRtp_30

sadāśivamadhiṣṭhātṛnāmnā te 'pi sadāśivāḥ
aṣṭādaśabhiradhvāyaṃ bhuvanaiḥ saha bhoktṛbhiḥ // SRtp_31

tribhiśca tattvairuddiṣṭo viśuddhaḥ śivakartṛkaḥ
sadāśivāditattvaugho nityopādānakāraṇaḥ // SRtp_32

vikāritvādyathā kumbhas tathā caiṣa tatastathā
pārthivo 'pi bhavetkumbho māyopādānakāraṇaḥ // SRtp_33

vināśotpattimattvābhyāṃ pariṇāmitayā tathā
yadyadutpadyate vastu tanmāyeyaṃ yathā kalā // SRtp_34

utpattināśau māyeyadharmāvāha maheśvaraḥ
pariṇāmo hi vastūnāṃ pūrvāvasthāparicyuteḥ // SRtp_35

avasthāntarasamprāptiḥ kṣīrasya dadhibhāvavat
dadhnaśca takravat tatra takrāvasthā nirūpyate // SRtp_36

na dadhno nāpi dugdhasya pūrvāvasthe hi te mate
sadavasthaṃ hi vastvekaṃ pūrvaṃ kṣīraṃ tato dadhi // SRtp_37

paścāttakraṃ tathā māyā vicitrapariṇāmataḥ
tattvatāttvikabhāvānām upādānamanaśvaram // SRtp_38

tato nidarśanaṃ sādhu prasiddhoktaviśeṣaṇam
na māyā neśvaro nāṇur na śaktiḥ śuddhavartmanaḥ // SRtp_39

upādānamato binduḥ pariśeṣeṇa labhyate
tathā hi māyā yā teṣāṃ kṣobhitānantatejasā // SRtp_40

jalādikṣitiparyantaṃ tattvajātamasūta sā
aviśuddhajaḍatvena māyāmārgatayā tathā // SRtp_41

duḥkhānuṣaṅgānmāyeyakārmāṇavamalānvayaiḥ
sakalāṇūpabhogyatvāt pariṇāmodayairapi // SRtp_42

māyā jaḍāntaravyāptā pariṇāmavatī ca yat
niṣpādane kalādīnāṃ śarīrādisamanvitam // SRtp_43

puruṣaṃ gamayedeva parādhīnamasaṃśayam
suvarṇamiva karmāraṃ makuṭotpādakarmaṇi // SRtp_44

saiṣā vikalpavijñānagocaraiva satī ca yat
kṣobhyate 'nantanāthena kumbhakāreṇa mṛd yathā // SRtp_45

savikalpakavijñānaṃ citeḥ śabdānuvedhataḥ
sa tu śabdaścaturdhā vāgvaikharyādivibhedataḥ // SRtp_46

jāyate bindusaṃkṣobhād anantasyārthadarśane
vidyāśarīro bhagavān anantaḥ kṣobhako mataḥ // SRtp_47

māyāyāḥ sā ca vidvadbhir baindavaṃ tattvamucyate
ato na māyopādānaṃ tathaivāyaṃ maheśvaraḥ // SRtp_48

cetanatvādavṛttitvāt pariṇāmāt tatastathā
ātmā śaktiśca vijñeyau vistaro 'traiva vakṣyate // SRtp_49

ito 'pi lakṣyate bindur aṇuvaiṣamyadarśanāt
dṛśyante pudgalāḥ kecid alpajñānakriyānvitāḥ // SRtp_50

tebhyo 'dhikāḥ pare 'nye tu sarvajñā balaśālinaḥ
pudgalaścetano nityo vikārarahito mataḥ // SRtp_51

vikāritve jaḍānityabhāvaḥ syād ghaṭakuḍyavat
tathaiva ca citiḥ śaktis tayorapyavikāriṇoḥ // SRtp_52

bahudhā yadavasthānaṃ tadupādhivaśād bhavet
sampṛktā cidaṇoryena māyādyarthāvalokane // SRtp_53

yadupādhervicitrā ca sa bindurbahuvṛttikaḥ
na karmaṇāṇorvaicitryam anapekṣeṇa jāyate // SRtp_54

vaicitryamapi bhogasya sāpekṣeṇaiva tena yat
karmopabhogaṃ kurute vaicitryaṃ candanādayaḥ // SRtp_55

tadeva yadi tatkuryāt kiṃ tairiti vilupyatām
pravṛttiḥ sarvabhūtānāṃ tyāgopādānakāraṇam // SRtp_56

kiñcātiśāyikaṃ prāhus tamambaramanaśvaram
śivānāmasamaiśvaryabhājāṃ bhogādhikārayoḥ // SRtp_57

jyotirgaṇānāmākāśam iva bhūtādikāraṇam
bindureva vikalpākhyāṃ savikalpakabuddhiṣu // SRtp_58

svavṛttibhedasambhedair ullikhan labhate citim
na cāyaṃ bhāvanāsaṃjñaḥ saṃskāro 'dhyakṣabhāvataḥ // SRtp_59

saṃskārāḥ smṛtiliṅgā hi nāsmatpratyakṣagocarāḥ
na buddheḥ pariṇāmo vā māyordhvamapi sambhavāt // SRtp_60

tathā vidyeśvaro 'nanto māyāmākramya tejasā
tataḥ sṛṣṭiṃ prakurute savikalpakabodhavān // SRtp_61

aṇutvea sati kartṛtvād asmatpreṣyo yathā janaḥ
anye vṛttiparīṇāmabhedavādaviśāradāḥ // SRtp_62

guravaḥ kathayantyenam anyathoktaviśeṣaṇam
pariṇāmasya kartāyaṃ na tu vṛttestatastathā // SRtp_63

idamevaṃ mayā kṣubdham iṣṭaṃ sampādayed dhruvam
iti jānāti yaḥ śaktaḥ sa kartā pariṇāminām // SRtp_64

pariṇāmiṣvayaṃ dharmo vṛttimatsvanyathā bhavet
tathā hi sarvo nirdhūtavikalpamavalokayan // SRtp_65

vastu loko vijānāti savikalpakamanyathā
anantenāpi śabdānuviddhavijñānapūrvakam // SRtp_66

sarvaṃ cediha vijñātam iṣyetaiṣa karoti ca
savikalpaṃ vijānāmīty avabodhābhimānataḥ // SRtp_67

vṛttireva matā bindoḥ paṭasyeva kuṭī tataḥ
nirvikalpakabodhe 'pi bindumīśo 'dhitiṣṭhati // SRtp_68

naivaṃ vidyeśvaro māyām eṣā hi pariṇāminī
na vṛttipariṇāmābhyāṃ kartṛbhedo 'vadhāryate // SRtp_69

kurvato 'pi kuṭīṃ buddhiḥ savikalpā hi dṛśyate
śabdatattvamaghoṣā vāg brahma kuṇḍalinī dhruvam // SRtp_70

vidyāśaktiḥ parā nādo mahāmāyeti deśikaiḥ
bindurevaṃ samākhyāto vyomānāhatamityapi // SRtp_71

catasro vṛttayastasya yābhirvyāptāstridhāṇavaḥ
vaikharī madhyamābhikhyā paśyantī sūkṣmasaṃjñitā // SRtp_72

tatra sā vaikharī śrotragrāhyā yārthasya vācikā
sthāneṣu vidhṛte vāyau kṛtavarṇaparigrahā // SRtp_73

prayoktṝṇāmiyaṃ prāyaḥ prāṇavṛttinibandhanā
kevalaṃ buddhyupādānā kramād varṇānupāyinī // SRtp_74

antaḥsaṃjalparūpā tu na śrotramupasarpati
prāṇavṛttimatikramya vartate madhyamāhvayā // SRtp_75

avibhāgena varṇānāṃ sarvataḥ saṃhṛtikramāt
svayamprakāśā paśyantī māyūrāṇḍarasopamā // SRtp_76

svarūpajyotirevāntaḥ sūkṣmā vāganapāyinī
yasyāṃ dṛṣṭasvarūpāyām adhikāro nivartate // SRtp_77

Agh: tataśca tadviṣayavivekavijñānābhāvādeva śabdabrahmavādinaḥ puruṣasamavāyinīṃ tāṃ manyanta ityāha---

puruṣe ṣoḍaśakale tāmāhuramṛtāhvayām
kevalaḥ paramānando ghoro nityoditaḥ prabhuḥ // SRtp_78

nāstameti na codeti na śrānto na vikāravān
sarvabhūtāntaracaraḥ śabdabrahmātmako raviḥ // SRtp_79

bhittvā yaṃ bodhakhaḍgena nirgacchantyaviśaṅkitāḥ
Agh: atra siddhāntamāha--- tāmeva vāṇīṃ sūkṣmākhyām āhurātmavido janāḥ // SRtp_80

pratyātmaniyatā etā vṛttayo bandhanātmikāḥ
ābhyo viviktamātmānaṃ na hi paśyanti pudgalāḥ // SRtp_81

paramātmaiva vāgātmā vāgevātmeti ca śruteḥ
vaikharī śrotraje bodhe madhyamā savikalpake // SRtp_82

paśyantī madhyamotpādasamudyogeṣu lakṣyate
yadāvṛttiraśeṣeṇa vilīnā cittasaṃśrayā // SRtp_83

tadā sūkṣmā viśuddheva cidābhātyavivekataḥ
na so 'sti pratyayo 'ṇūnāṃ yaḥ śabdānugamādṛte // SRtp_84

anuviddhamiha jñānaṃ sarvaṃ śabdena jāyate
Cf. Vākyapadīya I.131: na so 'sti pratyayo loke yaḥ śabdānugamād ṛte | anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate | saiṣā caturvidhā vṛttir nivṛttyādikalāśrayāt // SRtp_85

pañcadhā bhidyate bhūyaḥ kalāstā binduvṛttayaḥ
nivṛttiśca pratiṣṭhā ca vidyā śāntiśca pañcamī // SRtp_86

śāntyatītāḥ kalā etā yābhivyāpto 'dhvapañcakam
tattvādhvā bhuvanādhvā ca varṇādhvā ca padātmakaḥ // SRtp_87

mantrādhvā vyāpakasteṣāṃ kalādhvā bindumāśritaḥ
tyaktvaikamekaṃ samprāpya kalādiṣvajarāmaram // SRtp_88

padamāsādyate pumbhir ato 'dhvānaḥ kalādayaḥ
kalādhvā varṇitaḥ pūrvaṃ nivṛttyādivibhedataḥ // SRtp_89

vyāptiṃ tasyābhidhāsyāmi sādhārāṅkādhidevatām
sākārakāraṇāmātmabinduśaktiśivāśrayām // SRtp_90

nivṛttikalā:---

nivṛttau pārthivaṃ tattvaṃ purāṇyaṣṭottaraṃ śatam
teṣu kālānalādīnām anantāṇḍasya ṣaḍ bahiḥ // SRtp_91

prācyādiṣu daśasvāsann āśāsvekaikaśo daśa
rudrāṇāṃ śatasaṃkhyānāṃ vīrabhadrasya copari // SRtp_92

bhadrakālyāśca bhuvane kṣakāro 'rṇeṣu kīrtitaḥ
Agh: tatra rudranāmānyeva bhuvanānāmapi nāmāni | bhuvanādayaśca paddhatyāmevāsmābhirvivicya darśitāḥ | Cross reference to his Paddhati, which means his commentary on this work may have been composed after 1157AD ekāśītipadā devī pratisargapadakramāt // SRtp_93

aṣṭāviṃśatisaṃkhyasitu padairatra pratiṣṭhitā
mantrāvajātahṛdayau tatra sā tu parā kalā // SRtp_94

bhuvanādīnabhivyāpya pañca pañcasu vartate
pītaiṣā caturaśrā ca kaṭhinā vajralāñchitā // SRtp_95

dhyātavyodyadanekārcir māṃsalā hṛdayāmbuje
tatpralīnāṇusaṃghasya saṃkalpo vinivartate // SRtp_96

anāsādya phalaṃ tena nivṛttirabhidhīyate
brahmātra kāraṇaṃ mantraḥ sadyojāto 'dhidevatā // SRtp_97

pratiṣṭhākalā:---

pratiṣṭhāyāṃ tu catvāri kalāyāmavanīṃ vinā
bhūtāni pañca tanmātrāḥ pañca karmendriyāṇi ca // SRtp_98

pañca buddhīndriyāṇyāsan mano'haṅkārabuddhayaḥ
avyaktamapi varṇāśca hādiṭāntā vilomataḥ // SRtp_99

trayoviṃśatirāmnātāḥ ṣaṭpañcāśat purāṇi ca
jalatejo 'nilākāśabuddhyavyakteṣvahaṅkṛtau // SRtp_100

aṣṭāvaṣṭau padānyekaviṃśatistatra saṃkhyayā
śiro vāmaśca mantrau dvau viṣṇuḥ kāraṇamucyate // SRtp_101

sā tu śuklārdhacandrābhā nīlotpaladalāṅkitā
dhyātavyā galapadmāntarbahulālokaśālinī // SRtp_102

tatpralīnāṇusaṃghasya saṃkalpo 'rthaprasiddhaye
pratiṣṭhito yatastena pratiṣṭhā nāma sā kalā // SRtp_103

vāmadevo hyadhiṣṭhātā vācyamantrātmako mataḥ SRtp_104cd

vidyākalā:---

vidyāyāṃ sapta puruṣo rāgo niyatisaṃyutaḥ // SRtp_104cd

vidyā kalā ca kālaśca māyātattvāni tatra tu
māyādibhuvanānāṃ ca vijñeyāḥ saptaviṃśatiḥ // SRtp_105

ñādayo 'tra ghakārāntā varṇāḥ sapta vilomataḥ
i.e. gha, ṅa, ca, cha, ja, jha, and ña in vidyākalā padāni viṃśatirmantrau śikhāghorau vyavasthitau // SRtp_106

rudro 'tra kāraṇaṃ mantro bahurūpo 'dhidevatā
sā tu sphuradanekārcis trikoṇā svastikāṅkitā // SRtp_107

dhyātavyā tālupadmāntarnīlāñjanasamadyutiḥ
tatpralīnāṇusaṃghasya saṃkalpo 'śeṣagocaraḥ // SRtp_108

savārthadyotako yena tena vidyeti gīyate SRtp_109ab

śāntikalā:---

śāntau tu trīṇi tattvāni daśāṣṭau bhuvanāni ca // SRtp_109cd

kathitānyatra varṇāstu gādikāntāstrayo matāḥ
i.e. ka, kha, and ga; in śāntikalā padānyekādaśātrāsan mantrau vaktratanucchadau // SRtp_110

bhuvanādīnyabhivyāpya pañca ṣaḍbindulāñchitā
ṣaṭkoṇoditamalpāntasahasrakiraṇadyutiḥ // SRtp_111

dhyātavyā sā parā śaktir bhrūmadhyakamalodare
tatpralīnāṇusaṃghasya dveṣarāgādyabhāvataḥ // SRtp_112

saṃkalpasya praśāntatvāc chāntireṣā nigadyate
īśvaraḥ kāraṇaṃ tatra mantrastatpuruṣāhvayaḥ // SRtp_113

tadadhiṣṭhāyako jñeyaḥ puruṣastvadhidevatā
atra ca trīṇi tattvāni pañcamī tu parā kalā // SRtp_114

śāntyatītakalā:---

śivatattvātmakaṃ tatra purāṇi daśa pañca ca
varṇā visargapūrvā ye ṣoḍaśa svarasaṃjñitāḥ // SRtp_115

i.e.: a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ = all vowels in śāntyatītakalā

omityādyaṃ padaṃ mantrāḥ śivāstreśānaśabditāḥ
śāntyatītā ca pañcādhvagarbhiṇī paramā kalā // SRtp_116

cintanīyā mahākāśasvarūpā mūrdhapaṅkaje
īśāno mantrarāḍenām adhitiṣṭhati kāraṇam // SRtp_117

devaḥ sadāśivastatra kalādhveti prakīrtitaḥ
vyāpako bhuvanādīnām abhivyāptaḥ sa bindunā // SRtp_118

binduḥ śaktyā śivenaiṣā nānyena vyāpyate śivaḥ
sa hi devaḥ samāvṛtya svaśaktyānanyabhūtayā // SRtp_119

sarvamākramya ca tayā vijānāti karoti ca
anyasyānyatra sadbhāvaḥ sarvadāvyabhicāriṇī // SRtp_120

vyāptirāptapadārthātmalābhasthitinibandhanam
dvidhā sā sannidhāvekā paramātmavidhānataḥ // SRtp_121

tatra sannidhimātreṇa vidadhātyakhilaṃ citiḥ
yathārko dinaceṣṭānāṃ sannidherupakārakaḥ // SRtp_122

bindurātmani nādādīn adhvanaḥ ṣaḍapi kramāt
vicitraiḥ pariṇāmaistair vidadhāti śiveritaḥ // SRtp_123

yathā mṛtkalaśādīni kulālādhiṣṭhitā satī
yena yad vyāpyate vastu pariṇāmitayā svayam // SRtp_124

sā tasya vikṛtiḥ proktā hemnastu makuṭo yathā
bindunā vyāpyate yo 'sau ṣaḍvidho 'dhvā kalādikaḥ // SRtp_125

sā tasya vikṛtistena vyāptatvānnādabinduvat
kecidācakṣate binduḥ samavaiti śive tataḥ // SRtp_126

dṛkśaktivat kriyāśaktir iyaṃ kuṇḍalinī parā
dve śaktī samavāyinyau śive jñānakriyātmike // SRtp_127

ādyā tu saṃvid vijñānaṃ kriyā kuṇḍalinī parā
jñānaśaktyā vijānāti kriyayā kurute jagat // SRtp_128

kriyā hi phaladā puṃsāṃ na jñānaṃ syāt phalapradam
tābhyāṃ na virahastasya te ca na staḥ śivaṃ vinā // SRtp_129

tayoḥ prasaratoḥ sāmye tattvātmā syāt sadāśivaḥ
īśādhikakriyāśaktyor vidyājñānātiriktayoḥ // SRtp_130

tattveṣu teṣu vijñānakevalānāṃ mahātmanām
bhuvanāni vicitrāṇi svabhāvalalitāḥ priyāḥ // SRtp_131

bhogānapyaparimlānān aṅgāni karaṇāni ca
vidadhāti śivaḥ śakter ananyāyāḥ kriyātmanaḥ // SRtp_132

nādādīnapi tenaiṣa kartā śuddhādhvano mataḥ
ato nāyaṃ pṛthak śakteḥ śaktireva kriyātmikā // SRtp_133

samavetā śive bindur iti tatrābhidhīyate
so 'yamātmani tattvaugham anekabhuvanāvalim // SRtp_134

vidadhad vividhānalpatanubhogendriyādikam
bindurākhyāyate yuktyā pariṇāmī pradhānavat // SRtp_135

pariṇāmi ca yadvastu tadavaśyaṃ jaḍātmakam
yathā kṣīraṃ jaḍatve 'sya samavāyaḥ kathaṃ śive // SRtp_136

sa hi tādātmyasambandho jaḍena jaḍimāvahaḥ
śivasyānupamākhaṇḍacidghanaikasvarūpiṇaḥ // SRtp_137

yastvenaṃ manyate mohāj jaḍadhīrjaḍamīśvaram
na tasya yuktiḥ śāstraṃ vā nātmā nāsti ca devatā // SRtp_138

sa varjanīyo vidvadbhiḥ sarvāstikabahiṣkṛtaḥ
kriyayā hetubhūtatvāt kriyāśaktiścideva yat // SRtp_139

binduranyo na māyordhvam acidastīti cetanam
jāyate 'dhvā kutaḥ śuddhaḥ kva vā līyeta kena vā // SRtp_140

ṣoḍhā bhavedayaṃ tattvabhuvanādivibhedataḥ
vijñānakevalāstredhā kathaṃ kasmācca te punaḥ // SRtp_141

vimucyerannṛte bindos tadvaicitryavidhāyinaḥ
na hi cit pariṇāmena kurute tadaśeṣataḥ // SRtp_142

caitanyabhāvādityagre vakṣyate śaktinirṇaye // SRtp_143ab

Agh: sādhitaṃ cāsmābhistattvaprakāśavṛttau vistareṇa The commentary on this work postdates tattvaprakāśavṛtti

parāśaṅkā--

syādeṣa kalpitānekabhedaḥ kāryaviśeṣataḥ // SRtp_143cd

eka eva śivo naikaśaktimāniti cenmatam
māyeyo 'pi tathā tu syād adhvā yuktyaviśeṣataḥ // SRtp_144

yathāsvaṃ hetubhiḥ śāstraiḥ pratyakṣairapi yoginām
prasiddhānadhvanaḥ śuddhān pratyācaṣṭe kathaṃ sudhīḥ // SRtp_145

viśiṣṭe paramodāradātarīśe yathāgamam
pravṛttirupabhogāya mokṣāya ca nigadyate // SRtp_146

sadāśivapadaṃ yogāc caryāto vātha dīkṣayā
prāpyate cittabhedena mokṣo vātha catuṣṭayāt // SRtp_147

N.B. This is a quotation of Mat VP 26:63

iti bhogaḥ samākhyātaḥ sadāśivapadaṃ mahat
na tatra māyopādānaṃ tanubhogādi jāyate // SRtp_148

viśuddhatvādataḥ siddhaḥ śuddhādhvā copabhuktaye
kiñca māyā prayojyena kartrā kenāpyadhiṣṭhitā // SRtp_149

upādānaṃ kalādīnāṃ kalāvyāptasvarūpiṇī
yathā mṛtkalaśādīnāṃ kulālena tathā hyasau // SRtp_150

prayojyaḥ paśubhāvena kartā heturmaheśvaraḥ
ajño janturanīśo 'yam ātmakārye 'pi kīrtitaḥ // SRtp_151

Cf. Vāyavīya pūrva 5:63: ajño janturanīśo 'yamātmanaḥ sukhaduḥkhayoḥ | īśvaraprerito gacchet svargaṃ vā śvabhrameva vā || 63 || which is quoted in Sarvadarśanasaṃgraha under śaivadarśanam on p.176 of 3rd Ed. of Abhyankar's text (BORI, 1978) IT also occurs as Mahābhārata 3.31:27 and is cited as Aagamaḍambara 3:30 and in Nyāyamañjarī I, p.511. Cf. also Pauṣkara 1:86: ajño janturanīśo 'yamātmā yasmād dvijarṣabhāḥ | so a.pi sāpekṣa eva syāt svapravṛttau ghaṭādivat || 86 ||

īśvarapreritaḥ kuryāc chubhaṃ vā yadi vāśubham
prayojyatvāccharīrādiyukto 'nantaḥ kulālavat // SRtp_152

māyāyāḥ kṣobhako yena śarīreṇendriyeṇa ca
deśādinā sa siddho 'dhvā viśuddhaḥ śivaśāsane // SRtp_153

avasthāmapare bindor māyāmāhurvipaścitaḥ
kalāvyāptasvarūpā ca pudgalādhiṣṭhitā ca yat // SRtp_154

tathaiva prakṛtisteṣāṃ sthūlā sūkṣmā paretyasau
mahāmāyā bhavet tredhā tatra sthūlā guṇātmikā // SRtp_155

buddhyādibhogyajananī prakṛtiḥ puruṣasya sā
sūkṣmā kalāditattvānām avibhāgasvarūpiṇī // SRtp_156

jananī mohinī māyā sarvāśuddhādhvakāraṇam
mantrayoniḥ parā māyā nityā kuṇḍalinī tu yā // SRtp_157

upādānaṃ śarīrāṇāṃ vidyāvidyeśvarātmanām
kāryātmikā sā māyeyaṃ pariṇāmavatī ca yat // SRtp_158

śarīrendriyasaṃyuktaṃ kartāraṃ sādhayet tataḥ
viśuddhasyādhvanaḥ siddhir anivāryāvatiṣṭhate // SRtp_159

yeṣāṃ māyā mate 'nityā kalāvidyādikāraṇam
na teṣāmasito mārgaḥ kalāśuddhyā viśuddhyati // SRtp_160

kalā hi śodhitāḥ pañca nivṛttyādyā viśuddhaye
tattvādīnāmato bindoḥ kāryamadhvā viśeṣataḥ // SRtp_161

na tu vyāpakamātrāṇāṃ śuddhyā śuddhirmatādhvasu
anupādānarūpāṇāṃ kalānāṃ nityaśuddhayoḥ // SRtp_162

śivaśaktyorviśuddhyaiva sadā śuddhiprasaṅgataḥ
ityākhyātā mahāmāyā sarvādhvaprakṛtiḥ parā // SRtp_163

ācāryaistairaśeṣādhvakāryavādavicakṣaṇaiḥ
anye tu kathayantyatra māyāmadhvasvanaśvarīm // SRtp_164

upādānaṃ kalādīnām abhivyāptāṃ ca bindunā
śuddhiśca tādṛśī jñeyā tayorāgamavedibhiḥ // SRtp_165

yayā vyāpakaśuddhyaiva viśuddhiritarāśrayā
mantrayonirmahāmāyā yā parigrahavartinī // SRtp_166

śivasya śaktirākrāntā yayā sarve 'pi pudgalāḥ
seyaṃ kriyātmikā śaktir īśvarī sarvadoditā // SRtp_167

vartamānā paśuṣveva pāśatvena vyavasthitā
paśūn vartayate nityaṃ nānāyoniṣvaniścitā // SRtp_168

svaparāmarśavīryeṇa bhogamokṣau prayacchati
sā bhogasādhanopāyapratyayodayahetunā // SRtp_169

śabdānuvedhena sadā mohayedavivecitā
sarvathaivāmṛtaprāpteḥ pṛthakkāraṃ pratanvatī // SRtp_170

tato 'bhūd viṣayābhogaprītilālasacetasaḥ
jñānaṃ parāmṛtopāyahetuḥ parikaraḥ paśoḥ // SRtp_171

tacca śabdānuvedhena śabdarāśerabhūdasau
śabdarāśiśca bindūttho bindurnādādasāvapi // SRtp_172

bindoranāhatādeṣa kāraṇaṃ śuddhavartmanaḥ
tatra bhoktṛtayā bhogaiḥ śarīrendriyagocaraiḥ // SRtp_173

malaḥ karma ca māyā ca viśuddhamanumīyate
māyaiva kāraṇaṃ śuddhāśuddhayormalakarmaṇoḥ // SRtp_174

aśuddhayoraśuddhaiva māyāto dvividhā matā
bindorviveke sahasā cchidyate malakambukaḥ // SRtp_175

māyāpuruṣaviveke tu dharmādharmatuṣakṣayaḥ
uttirṇamāyamātmānaṃ mahāmāyānuṣaṅgiṇam // SRtp_176

uddiśya śaktirīśasya bindoḥ kṣobhāya vartate
yathodadhiruparyeva vikarotyanileraṇāt // SRtp_177

tathaikadeśato binduḥ śaktervyāpnoti cākhilam
evaṃ māyaikadeśena vikaroti tathākhilam // SRtp_178

vyāpnoti kāryamātmīyaṃ tathaivāvyaktamiṣyate
tatrākṣubdhe bhavedbhogo bindāvānandarūpiṇi // SRtp_179

kṣubdhe 'dhikāro devasya layo 'tikrāntabindukaḥ
ekaiva khalu cicchaktiḥ śivasya samavāyinī // SRtp_180

trividhopādhisambhedāl layabhogādhikāriṇī
tayaitayābhisambandhād eko devastridhā bhavet // SRtp_181

śivaḥ sadāśivo 'dhīśo layabhogādhikāravān
śaktirapratighodāramarīcinicayātmikā // SRtp_182

nityoditānavacchinnā nirvikalpasvarūpiṇī
nirāvaraṇavirdvandvanirupādānavaibhavā // SRtp_183

vividhopādhisambandhavivartabhidurodayā
śāntoditaprapañcādibinduvyāptipaṭīyasī // SRtp_184

parānapekṣānanyātmaprakāśyā sarvatomukhī
ādimadhyāntarahitā rahitā sarvabandhanaiḥ // SRtp_185

niṣṭhā kāṣṭhā parā sūkṣmā vastumātrātilālasā
citireva matāmlānamahimā parameṣṭhinaḥ // SRtp_186

śivasyānāhitāpūrvaviśeṣasyaiva sannidhau
tayaitayābhisambandhaviśeṣānnityarūpayā // SRtp_187

vikaroti vicitrābhir vṛttibhiḥ sthagayanniva
bindurāpūrayannādair āṇavaṃ cinnabho muhuḥ // SRtp_188

saridvānabhisambandhād indunārkasya sannidhau
vikaroti yathā lolaiḥ kallolairnādayannabhaḥ // SRtp_189

saiṣā śivāśrayā śaktir amoghā balaśālinī
ekānekavibhāgeva kāryabhedād vibhāvyate // SRtp_190

yathaikā savituḥ śaktir dānādānādikarmabhiḥ
icchākāryamanicchāpi kurvāṇecchā cidavyayā // SRtp_191

jñānamajñānarūpaivam akriyāpi kriyā tathā
yad yasyāḥ kāryamāmnāyalokābhyāmavadhāritam // SRtp_192

tadetadrūpiṇī śaktiḥ kurute 'cintyavaibhavā
kāmānapi bahūnekaḥ kalpavṛkṣaḥ prayacchati // SRtp_193

cintāmaṇiśca vividhān acintyamahimā yathā
tathānāhitasaṃskāraviśeṣaikasvarūpiṇī // SRtp_194

cidacintyā vibhoḥ śaktir aśeṣārthakriyāvidhau
na jāyate na mriyate kṣīyate na ca vardhate // SRtp_195

citiḥ śaktiḥ prakāśatvād ajaḍatvācca yat punaḥ
utpadyate naśyati vā cinotyapacinoti ca // SRtp_196

tadaprakāśarūpaṃ vā jaḍaṃ vā dṛśyate yathā
śarīrādi tathā nāsau tasmānnaiṣā vikāriṇī // SRtp_197

tābhyāmevopadeśābhyāṃ pariṇāmo nirākṛtaḥ
bodhaśakterabodhasya pariṇāmo hi dṛśyate // SRtp_198

pariṇāmāparimlānaṃ śāśvataṃ śivamāśritā
samavāyena tādātmyān na hi cit pariṇāmiṇī // SRtp_199

nityaiṣāśeṣakāryāṇāṃ kāraṇatvād yatheśvaraḥ
sattve kāraṇaśūnyatvād api binduvadiṣyate // SRtp_200

tathā hi tāṃ samāśritya santo 'nye śāśvatī satī
yatsiddhau jagataḥ siddhir yadasiddhau na kiñcana // SRtp_201

tatsattā sādhyate kasya kena vā pratipādyate
tāmetāmadvayāmeke kīrtayanti vipaścitaḥ // SRtp_202

citiṃ sadasadākāravivartollāsaśālinīm
yathā rajjurahicchidramālāvibhramakāriṇī // SRtp_203

na tānutpādayatyarthān asataḥ prathayatyasau
jñānamātraṃ tathaiveyam ekānekāyate bhramāt // SRtp_204

seyaṃ bhrāntiranālambā sarvanyāyavirodhinī
vicārāllūnamūlatvād aheturbandhamokṣayoḥ // SRtp_205

tasmānna baddho bandho 'nyo bandhakaśca vicārataḥ
nityamuktādvayānantasaṃvidevāsti kevalam // SRtp_206

kathaṃ punarayaṃ bhedapratibhāso 'pi dṛśyate
vyavahārastu bhedātmā vijñeyo vaṭayakṣavat // SRtp_207

tathā hi bhedo bhāvānāṃ na pratyakṣo 'kṣadhīryataḥ
bālamūkādivijñānatulyaivākalpanārthajā // SRtp_208

sā vidhātrī padārthānāṃ na niṣedhati kiñcana
Allusion, as Agh points out, to Brahmasiddhi 2:1: āhurvidhātṛ pratyakṣaṃ | na niṣeddhṛ vipaścitaḥ | yad viśeṣaṇavijñānaṃ śabdasaṃskārapūrvakam // SRtp_209

deśakālādyapekṣākṣair udapādi na tatpunaḥ
arthasāmarthajaṃ jñānaṃ smṛtisaṅkalpavanmatam // SRtp_210

nānumānāgamau tatra pramāṇaṃ tadabhāvataḥ
pratyakṣa eva tāvarthe vikalpaviṣayāvapi // SRtp_211

svotthairnibaddhyate tasmāc chaṅkāpāśairvimūḍhadhīḥ
mucyate tebhya evāyaṃ bandhamokṣau na vastutaḥ // SRtp_212

ityadvaitagrahāviṣṭāḥ pralapanto dayālubhiḥ
gurubhiḥ pratibodhyante siddhāntāgamadāyibhiḥ // SRtp_213

yadyadvayeyaṃ saṃvittiḥ pramāṇairvyāvahārikaiḥ
sādhyeta taireva dṛḍhaṃ tasyāḥ syāt sadvitīyatā // SRtp_214

prasiddhāḥ pṛthagevālaṃ dharmidṛṣṭāntahetavaḥ
aprasiddhasya dharmasya siddhyai vyāptyupabṛṃhitāḥ // SRtp_215

na siddhaḥ sādhyate dharmo nāsiddhairapi taistathā
siddhyasiddhī ca sambhūya naikatra sthātumarhataḥ // SRtp_216

sapakṣapakṣayorbhede pramāṇamanumā bhavet
aikye hi na tayorhetusādharmyaṃ tadabhāvataḥ // SRtp_217

kasya kena kathaṃ vyāptir ityadvaitaprasiddhaye
prayukto bhedamākhyāti prayogaḥ svāṅgasiddhaye // SRtp_218

advayeti niṣedho 'pi citi yujyeta tanmate(?)
dvaitabhāvastato 'nyatra siddhyet siddhāvapi dhruvam // SRtp_219

pratijñā bhajyate teṣām āśāmātravijṛmbhitā
āgamo 'pi padaistaistaiḥ smāritārthaviśeṣataḥ // SRtp_220

padārthajātaṃ saṃsargaviśiṣṭaṃ kathayet katham
yadyadvayeyaṃ saṃvittiḥ svena syādabhidhitsitā // SRtp_221

āgamaḥ kathamadvaitam anumānaṃ ca sādhayet
nivāryamāṇamaṅgaiḥ svair advaitakṣapaṇakṣamaiḥ // SRtp_222

kiñca śabdāḥ parityajya mukhyamarthaṃ virodhataḥ
vartamānā hi dṛśyante gauṇe 'rthe lokavedayoḥ // SRtp_223

gaurbrāhmaṇo 'yamādityo yūpa ityevamādayaḥ
naivaṃ heturadṛṣṭāyāṃ vyāptau sādhyaṃ na sādhayet // SRtp_224

ato hetubalākrāntāḥ śrutayo dvaitamātmanām
mukhyamapyapahāyārthaṃ nutiṃ kurvanti saṃvidaḥ // SRtp_225

pratyakṣamapi gṛhṇāti vastuno nirvikalpakam
bhedaṃ parebhyo vyāvṛttirūpaṃ yenopajāyate // SRtp_226

jāyamānena nāmādiviśeṣasmṛtipūrvakam
savikalpamasandigdhaṃ vyabhicāravivarjitam // SRtp_227

pratyakṣasaṃjñaṃ vijñānam anyathā nopapadyate
agṛhītārthabhedasya tannāmādiviśeṣavat // SRtp_228

anumānasya sāphalyam api bhedagrahe sati
vyāptigrahaṇasambandhe sāmānye siddhasādhanāt // SRtp_229

api cānyatvamadvaitabhedayorabhyupaiti cet
bhedaḥ siddhyedathānanyabhāva evaṃ ca sādhyate // SRtp_230

na hi dṛṣṭāntamātreṇa sādhyasiddhirbhavedataḥ
rajjūdāharaṇaṃ śiṣyasammohāyaiva kevalam // SRtp_231

nāpi saṃvitsamā rajjor viśeṣānupalabdhitaḥ
vivartamānā tairbhāvair jñānamātranivartakaiḥ // SRtp_232

sā tu saṃvedavijñātā taistairbhāvairvivartate
maloparuddhadṛkśakter narasyevoḍurāṭ paśoḥ // SRtp_233

N.B. jalacandra example, again for vivarta

yathā taimiriko hetusahasreṇāpi tarkayan
ekamindumanekāṃstān bhūyobhūyaḥ samīksate // SRtp_234

yathā vā pittasanduṣṭarasanaḥ svādu tarkayan
api tiktaṃ vijānāti payaḥ karaṇadoṣataḥ // SRtp_235

yathā vāñjanasaṃyukte kvathyamāne ca vāriṇi
viduṣāmapi nīloṣṇapratyayāvavivekataḥ // SRtp_236

tathā parīkṣitā samyag āgamaiḥ sopapattikaiḥ
vivartamānā jāteti naṣṭeti vividheti ca // SRtp_237

jñānānivṛttiṃ gamayet kāraṇaṃ timirādivat
tacchivapraṇidhānena śivaśāstroditena ca // SRtp_238

karmaṇaiva nivartyeta nānyathā jñānakoṭibhiḥ
timirādiryathārogyaśāstroktenaiva karmaṇā // SRtp_239

deśakālanarānyatve 'pyanyathānavabhāsitaḥ
abādhitaḥ pramāṇaiśca vivartaḥ syāt kathaṃ citeḥ // SRtp_240

prapañcaḥ kiñca māyeyaḥ pramāṇaireva sādhitaḥ
tasmādvivartate saṃvid aṇūnāmeva bandhanāt // SRtp_241

vivartaḥ khalu cicchakter mithyāpariṇatiryayā
atadrūpāpi tadrūparūpiṇīvānubhūyate // SRtp_242

sa parasparasambaddhaś cidacidgocarastayoḥ
anyonyādhyāsasādhyatvād avivekakṛtodayaḥ // SRtp_243

tatra cit svābhisambandhabuddhitattvāvivekataḥ
āropyātmani tadvṛttivikārānavikāriṇī // SRtp_244

janmādīnanu jāteti naṣṭeti vividheti ca
sasukheti saduḥkheti svātmānaṃ darśayatyaṇoḥ // SRtp_245

tadvajjaḍaṃ ca caitanyam āropyātmani cidguṇam
avivekena jānati bālo 'haṃ kṛśa ityataḥ // SRtp_246

sarveṣāmaviveko 'yam aṇūnāṃ malahetukaḥ
sarveṣāmaviveko conj; sarveṣāmaviko edV unmetrical bhrāntipradhānasantānakandaścijjaḍavastunoḥ // SRtp_247

na hi saṃvidviśeṣāṇāṃ viśiṣṭairjaḍavastubhiḥ
vivartabhedo yujyerann antarā dṛḍhabandhanam // SRtp_248

tathā hi dehe 'haṃbuddhir na loṣṭe sāpi kasyacit
aṇoreva na sarveṣām ato bandhastayormataḥ // SRtp_249

yāni yasyendriyāṇāsan narasya jñānakarmaṇoḥ
na tāni punaranyasya karaṇāni tayostathā // SRtp_250

viśiṣṭaiva vivartāya cidviśeṣasya vāryate
buddhirna sarvā sarveṣāṃ tena bandhastayormataḥ // SRtp_251

buddhyārūḍhaṃ sukhaṃ duḥkhaṃ kiñcit kenacideva yat
puṃsopabhujyate tena tayorbandho niyāmakaḥ // SRtp_252

aviveko niyantā cet sa tayoreva kiṅkṛtaḥ
tena bandho 'sti bandhaśca pṛthageveśiturmataḥ // SRtp_253

bandhavartī vimūḍhātmā mokṣastadbandhamocanam
galite sarvathā bandhe vimukte cāṇave male // SRtp_254

sarvārthadyotikā śaktiḥ śivasyaiva vijṛmbhate
sarvāvaraṇanirmuktā śaktireṣā mahīyasī // SRtp_255

alpīyāṃsaṃ samāvṛtya viṣayaṃ sā tu darśayet
parasaṃvitsvarūpāyāḥ śakterasati bandhane // SRtp_256

paramātraṃ prakāśeta muktāṇūnāmanāratam
Agh: malarahitatvena svaparaprakāśikāyā muktātmasaṃvidaḥ paramātraṃ parasya vastunaḥ sattāmātraṃ prakāśeta, na tu baddhātmavadasya viśeṣeṇa bhogyatayā prakāśata ityarthaḥ, tathātve muktasyāpi sukhaduḥkhādisaṃvedanena bhoktṛtvaprasaṅgāt ato vimuktāḥ sarvajñā na tu cinmātravedinaḥ // SRtp_257

sati bāhye tadajñānaṃ vastuni syāt tamaḥkṛtam
tamasācchādyamānā hi na te muktā bhavanti ca // SRtp_258

vikalpo bindusaṃkṣobhāc chabdavedhena saṃvidām
jāyate malaruddhānām aṇūnāmarthadarśane // SRtp_259

nirmalānāmasaṃkṣobhād bindostadbandhamokṣajā
nirvikalpārthasaṃvittis tadaharjātabālavat // SRtp_260

yo yadā vartate bhāvo bhūto bhāvi ca tat tadā
syntax of this line unclear; do we have a masculine-neuter switch in the middle? yathārthasthitiṃ gṛḥnāti svasaṃvedyā cidavyayā // SRtp_261

na te viśvasya kartāraḥ kartāsya śiva eva yat
na hi kartṛbahutvasya gamakaṃ vidyate kvacit // SRtp_262

nityamuktoditācintyaprabhāvā śaktisaṃjñitā
saṃvidāśrayate śaśvacchivaṃ paramakāraṇam // SRtp_263

sa tayā jaḍamākramya sṛjatyavati hanti ca
tirodadhāti bhagavān anugṛhṇāti cātmanaḥ // SRtp_264

kṛtyeṣu teṣu kartāsau trividhaḥ pañcasūcyate
śaktimānāhitodyogaḥ pravṛttaśceti deśikaiḥ // SRtp_265

Allusion to śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate, which is quoted in KirV 3, ad Mat VP 3:20, and as Śataratnasaṅgraha 14. And note that here too it is attributed to humans with deśikaiḥ.

tatra śakto bhavedādyo niṣkalaḥ śivasaṃjñitaḥ
tasmin mukulitevāste kriyākhyā śaktiraiśvarī // SRtp_266

saivonmiṣantī samprāptabindugarbhabharālasā
patyurāviṣkarotyuccaiḥ paramānandasantatim // SRtp_267

sa tayā ramate nityaṃ samudyuktaḥ sadāśivaḥ
pañcamantratanuḥ śrīmān devaḥ sakalaniṣkalaḥ // SRtp_268

mananāt sarvabhāvānāṃ trāṇāt saṃsārasāgarāt
mantrarūpā hi tacchaktir mananatrāṇadharmiṇī // SRtp_269

Agh: taduktam---`mananaṃ sarvaveditvaṃ trāṇaṃ saṃsāryanugrahaḥ | mananatrāṇadharmitvānmatra ityabhidhīyate' iti | eṣā ca vyutpattiḥ śivasya śaktervidyeśvarādīnāṃ ca samānaiva, ataśca vācakaśabdānāmupacāreṇa mantraśabdaprayogaḥ

kāryabhedādadhiṣṭhānavaśādekaiva pañcadhā
sā bhāti binduśāntyādipañcādhiṣṭheyagocarā // SRtp_270

binduḥ śāntiḥ kalā vidyā pratiṣṭhā sanivṛttikā
bhogasthānāni pañcaiṣāṃ bindusaṃjñā śiveritā // SRtp_271

kalānāmavibhāgo 'yaṃ pañcānāṃ bindusaṃjñitaḥ
tadgocarā parā mūrtir aparā kāryagocarā // SRtp_272

yā taysa vimalā śaktiḥ śivasya samavāyinī
saiva mūrtiḥ kriyābhedāt sādākhyā tanurucyate // SRtp_273

mahāmāyā samākrāntā śivena balaśālinā
bhogasthānaniviṣṭānāṃ nirmalānāṃ śivātmanām // SRtp_274

tanubhogendriyasthānavijñānādi karoti yat
tatkāryaṃ sā kriyāśaktir asāvapi tathocyate // SRtp_275

sarvajñānakriyārūpā śaktirekā hi śūlinaḥ
QUOTATION of Moksa 25cd: sarvajñānakriyārūpā śaktirekaiva śūlinaḥ icchājñānakriyādyā yat prabhavāḥ karyayonayaḥ // SRtp_276

īśvarāṇāṃ śivānāṃ ca mahāmāyāmayāstathā
dehendriyādayaḥ śuddhāḥ subhagāḥ svadhikārakāḥ // SRtp_277

seyaṃ kriyātmikā śaktiḥ śivasyāvyabhicāriṇī
tatsambandhācchivo 'śeṣakāryāṇāṃ heturucyate // SRtp_278

sa bindoravatīryāṇusadāśivasamāvṛtaḥ
patikṛtyādhikāreṣu sadāśivamaheśvarān // SRtp_279

sampreṣayannaśeṣādhvamūrdhani bhrājate prabhuḥ
pañcasrotomukhaḥ śāntaḥ prabhuḥ śaktiśirāḥ śivaḥ // SRtp_280

dṛkkriyecchāviśālākṣo vijñānendukalānvitaḥ
īśānamūrdhā puṃvaktro daśadigbāhumaṇḍalaḥ // SRtp_281

aghorahṛdayo vāmaguhyo jātatanūjjvalaḥ
pravṛttimānayaṃ devaḥ sakalaḥ sarvapāvanaḥ // SRtp_282

NOTE that this is the end of the commentary on the half-verse śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate, which was allued to in 265. NOTE also that these last two verses could be considered to be a paraphrase of Parakhya 2:84--85b or of Mat VP 4:14c--15b.

eka eva śivastadvac chaktirapyavikāriṇī
layabhogādhikāreṣu tau hi cinmātrarūpiṇau // SRtp_283

tathā hi vimalodāragabhīre cinmahodadhau
svātmani pravilīyante tenaike samadhiṣṭhitāḥ // SRtp_284

śivena nibhṛtātmīyaśaktayo 'nye viśerate
samāliṅgya mahāmāyām apare vṛttiśālinīm // SRtp_285

tatsamparkiasukhaikāgrabuddhayo bhogalampaṭāḥ
tathā pare paravyoma samāśrityādhvamūrdhani // SRtp_286

kurvanti pañcakṛtyāni patyurājñānuvartinaḥ
tataḥ sa teṣāmeko 'pi layabhogādhikāriṇām // SRtp_287

adhiṣṭhātṛtayā bhedam aupacārikamṛcchati
tadvadeva matā śaktis tayorbhedo 'dhunocyate // SRtp_288

śuddhe 'dhvani śivaḥ kartā kāraṇaṃ śaktirāśritā
289a = Kir 3:26c samāśrayaḥ sa vijñeyaḥ svaniṣṭhaghanacinmayaḥ // SRtp_289

sā tu saṃvidaśeṣārthagrahaṇe lampaṭodayā
paramaiśvaryarūpā ca mahimā vyāptirūpiṇī // SRtp_290

maheśvaro mahāneṣa sarvārthavyāpakastayoḥ
parānapekṣaṃ rūpaṃ yad vijñānaṃ śivasaṃjñitam // SRtp_291

tasya śaktiṃ parāpekṣaṃ rūpamāhurvipaścitaḥ
ākāradvayasaṃvittir aśeṣasyāpi vastunaḥ // SRtp_292

parāpekṣānapekṣābhyām asti śaktiḥ śivāśrayā
nityoditānavacchinnavibhūterīśvarasya yat // SRtp_293

śeyādhiṣṭheyakāryādau na tu hetvādikaṃ param
tena śaktiḥ parāpekṣaṃ rūpamīśasya yujyate // SRtp_294

na sarvasya parāpekṣaṃ rūpamātramasau bhavet
kāryaputrādirūpāṇām anyathaivopalambhanāt // SRtp_295

na tu nirviṣayaṃ jñānaṃ tadeva viṣayagrahaḥ
virodhenātha paryāyān naivamapyavināśi yat // SRtp_296

naśvarāṇāmayaṃ dharmo yaḥ kāle nānyathodayaḥ
avināśi ca tannityam iṣṭamasmād vibhidyate // SRtp_297

śaktirāśayataḥ śambhoḥ sa ca tasyāstatastathā
kāryopādhivaśācchaktisaṃjñā syādapi cidghane // SRtp_298

na tu śaktiḥ parāpekṣā vastuto 'stīti kecana
karaṇena vinā kāryaṃ kurvan kartā bhavediti // SRtp_299

matireṣāmayuktaiva yuktipratyakṣabādhitā
kiñcāgṛhītamapi ced upādhiḥ kāryamīśituḥ // SRtp_300

sadopahitabhāvena nirupādhiḥ kathaṃ śivaḥ
kathaṃ vāyaṃ bhavet kartā kāraṇajñānavarjitaḥ // SRtp_301

puruṣo vā kathaṃ buddhiṃ paśyet śaktyā tayā vinā
idamandhatamaḥ kṛtsnam antarā śaktidīpikām // SRtp_302

jāyetānyacca bhagavān aśaktaḥ kiṃ kariṣyati
ananyāpi tathā śambhor vibhinnā śaktiriṣyate // SRtp_303

yathā masūrastvaṅguṣṭhān nāpi bhinnoktahetubhiḥ
edV prints: yathā masūrātva(rastva)ṅguṣṭhānnāpi bhinnoktahetubhiḥ Agh's first sentence: yathā masūrākhyo dhānyaviśeṣo 'ṅguṣṭhākhyastajjātīyo 'pi kenāpyākāreṇa bhidyate, evaṃ śivaśaktyorvastvantaratvābhāve 'pi dharmidharmatayā bhedaḥ siddhaḥ | ananyāpi vibhinnātaḥ śambhoḥ sā samavāyinī // SRtp_304

svābhāvikī ca tanmūlā prabhā bhānorivāmalā
na hyeṣa bhagavān śaktyā svātmano 'tyantabhinnayā // SRtp_305

kadācit kurute kiñcin nāpi jānāti kiñcana
anāhitaviśeṣo 'pi heturdevo maheśvaraḥ // SRtp_306

kāryabhedo 'pi kāryasya syādavasthāviśeṣataḥ
binduḥ pralīnakāryo 'sau śivaśaktisamīritaḥ // SRtp_307

sargāya sthitaye sraṣṭṛprapañcavilayāya ca
cirasthāpitaviśvo hi bindureva pravartate // SRtp_308

avasthābhedamāsādya ghaṭamārabhate yathā
mṛdavasthāntarāpattyā pūrvamevamasāvapi // SRtp_309

prabhuśaktisamākrāntas tattadvṛttiviśeṣataḥ
kāryabhedāya ghaṭate nirvikāre 'pi śūlini // SRtp_310

anāpannavikāro 'pi yathoktakramabhāvinām
bhedasaṃśoṣacūrṇānām avasthābhedajanmanām // SRtp_311

vidhātā kamalasyoṣṇagabhastiḥ syāt tathā śivaḥ
kartā sargādikāryāṇām avikāro 'pi śaktimān // SRtp_312

yathā madhūcchiṣṭamṛdor anapekṣaḥ kṣaṇena ca
dravatāśuṣkatāhetur avikāro 'pi bhāskaraḥ // SRtp_313

tathā samāsamātmīyapuṇyāpuṇyākhyakarmaṇām
aṇūnāmavikāro 'pi bandhamokṣakaraḥ śivaḥ // SRtp_314

parasparavirodhena nivāritavipākayoḥ
karmaṇoḥ sannipātena śaivī śaktiḥ patatyaṇoḥ // SRtp_315

A plain affirmation, in spite of what Agh's commentary may say, of the karmasāmyapakṣa (not the malaparipākapakṣa).

tasyāṃ patitamātrāyāṃ nirdhūtaghanasaṃvṛtiḥ
praśāntamalakāluṣyam ātmānamanupaśyati // SRtp_316

tadaiva hi vimukto 'sau yadāghrātaḥ śivecchayā
nityanaimittikenaiṣa karmaṇā vartate param // SRtp_317

anenaiva śarīreṇa parāṃ vyāptimakhaṇḍitām
prāpnuvanti mahādhīrā dhanyā hi śivayoginaḥ // SRtp_318

sa punāti dṛśā vācā caraṇena kareṇa ca
nadījanapadodyānapurādīni svalīlayā // SRtp_319

kiṃ punaḥ śaraṇāyātaṃ bhavabhītamimaṃ janam
namastathāvidhāyāsmadgurave śivatejase // SRtp_320

nidhaye yogaratnānām anantaphaladāyinām
rāmakaṇṭhakṛtālokanirmalīkṛtacetasā // SRtp_321

ratnatrayaparīkṣeyaṃ kṛtā śrīkaṇṭhasūriṇā
śrīrāmakaṇṭhasadvṛttiṃ mayaivamanukurvatā
ratnatrayaparīkṣārthaḥ saṃkṣepeṇa prakāśitaḥ // SRtp_322

iti ratnatrayaparīkṣā samāptā