Srikantha: Ratnatrayapariksa
Based on the ed. by Vajravallabha Dvivedi's edition:
Astaprakaranam
Varanasi: Sampurnanand Sanskrit University, 1988.
(Yogatantragranthamala, 12)


Input by Dominic Goodall
(not proofread)


TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


namaḥ śivāya śaktyai ca $ bindave śāśvatāya ca &
gurave ca gaṇeśāya % kārtikeyāya dhīmate // SRtp_1 //
binduśaktiśivākhyāni $ trīṇi siddhāntasāgarāt &
samuddhṛtya satāṃ dhartuṃ % hṛtkaṇṭhaśravaṇe sadā // SRtp_2 //
ratnāni vāṅmayaiḥ sūtrair $ nibadhyante mayā tataḥ &
kṣantumarhanti tatsanto % nāsūyā paricārake // SRtp_3 //
rañjanātsarvatattveṣu $ rāgādebhyo 'dhikārayoḥ &
īśvarāṇāṃ śivānāṃ ca % dhāraṇīyatayā dhiyā // SRtp_4 //
puṃsāmapratighodāra- $ marīcinicayena ca &
ratnānīṣṭavidhānācca % bindvādyāḥ śivaśāsane // SRtp_5 //
ratnatrayaṃ samāśritya $ vartate tattvasaṃhatiḥ &
adhvaitatprāpyate ṣoḍhā % varṇyate parameṣṭhinā // SRtp_6 //
etadeva mataṃ bījaṃ $ trayaṃ dīkṣāpratiṣthayoḥ &
yogāśca vividhāḥ karma % nityanaimittikaṃ tathā // SRtp_7 //
jñānāni siddhayo mokṣā $ api tasyāvabodhanāt &
etadeva parā kāṣṭhā % mokṣākhyāṇorvicārataḥ // SRtp_8 //
śrotavyametadāptoktyā $ mantavyaṃ copapattibhiḥ &
dhyeyaṃ ca yogamārgeṇa % śaktipātoditātmabhiḥ // SRtp_9 //
āptoktiratra siddhāntaḥ $ śiva evāptimān yataḥ &
na tābhyāṃ sadṛśaḥ kaścic % chreya āptividhāyakaḥ // SRtp_10 //
siddhānta eva siddhāntaḥ $ pūrvapakṣāstataḥ pare &
āptastu śiva evaikaḥ % śivānye tvaśivā matāḥ // SRtp_11 //
siddhāntaḥ sevyate sadbhiḥ $ śaktipātapavitritaiḥ &
kāmakāritayānyaistu % nindyate paśuśāstravat // SRtp_12 //
na hi kastūrikāmodaḥ $ puruṣaiḥ pratihanyate &
hetubhiḥ sādhyate kintu % dhanyairāghrāyate sadā // SRtp_13 //
vedāntaiśca kulāmnāyais $ tathānyaiḥ pratipādyate &
ānandavipralabdhānām % ānandopahitā citiḥ // SRtp_14 //
cinmahodadhigāmbhīryam $ avasīyeta sūribhiḥ &
avagāhya parānanda- % laharī yadi notkṣipet // SRtp_15 //
tadatra kathitaṃ sarva- $ srotasāṃ jyāyasi prabhoḥ &
udakṣeṇordhvavaktreṇa % tatastadavadhārayet // SRtp_16 //
hetūnapi parīkṣāyai $ lakṣayet tasya śāstrataḥ &
na hyatra śemuṣī śuddhā % vipulāpi pragalbhate // SRtp_17 //
alaukikāni sūkṣmāṇi $ gopitāni śivena ca &
trīṇi ratnāni ko vetti % siddhāntena vinā svayam // SRtp_18 //
hetūnapi kutarkāndha- $ tamasārīn manīṣayā &
tadvadyogaṃ ca ko vetti % sabījābījalakṣaṇam // SRtp_19 //
siddhāntaḥ sevitaḥ sadbhir $ api kāmān prayacchati &
sarvān sādhakacittasthān % āptaścintāmaṇiryathā // SRtp_20 //
tamāsevya mayāpyeṣā $ binduśaktiśivāśrayā &
parīkṣā kriyate tatra % bindurādau nirūpyate // SRtp_21 //
jāyate 'dhvā yataḥ śuddho $ vartate yatra līyate &
sa binduḥ paranādākhyaḥ % nādabindvarṇakāraṇam // SRtp_22 //
uttīrṇamāyāmbudhayo $ bhagnakarmamahārgalāḥ &
aprāptaśivadhāmānas % tridhā vijñānakevalāḥ // SRtp_23 //
vidyāvidyādhipatayaḥ $ paśupūrvāḥ sadāśivāḥ &
tatra vidyābhujaḥ pūrve % mantrā vidyāśca nāmataḥ // SRtp_24 //
vidyeśvaraniyojyāste $ saṃkhyayā saptakoṭayaḥ &
teṣāṃ purāṇi viyāyāṃ % vāmādīni yathottaram // SRtp_25 //
sphītāni nava jātāni $ tanubhogendriyādibhiḥ &
madhyāḥ praśāntakaluṣā % vidyeśāḥ śivatejasaḥ // SRtp_26 //
adhikāramalopetās $ tattvamaiśaṃ samāśritāḥ &
śivārkakarasamparka- % vikāsātmīyaśaktayaḥ // SRtp_27 //
aṣṭāvanantapūrvāste $ yathāpūrvaṃ guṇādhikāḥ &
tathā purāṇi tatraiṣām % anantaḥ parameśvaraḥ // SRtp_28 //
tatrāṇavaḥ pureṣvāsan $ nāpyanye tadvibhūtayaḥ &
pare sadāśivasamāḥ % patikṛtyādhikāriṇaḥ // SRtp_29 //
mūrdhānamadhvanaḥ prāptāḥ $ prasanne parameśvare &
tattvameṣāmasūtāṅga- % purabhogādiśobhitam // SRtp_30 //
sadāśivamadhiṣṭhātṛ- $ nāmnā te 'pi sadāśivāḥ &
aṣṭādaśabhiradhvāyaṃ % bhuvanaiḥ saha bhoktṛbhiḥ // SRtp_31 //
tribhiśca tattvairuddiṣṭo $ viśuddhaḥ śivakartṛkaḥ &
sadāśivāditattvaugho % nityopādānakāraṇaḥ // SRtp_32 //
vikāritvādyathā kumbhas $ tathā caiṣa tatastathā &
pārthivo 'pi bhavetkumbho % māyopādānakāraṇaḥ // SRtp_33 //
vināśotpattimattvābhyāṃ $ pariṇāmitayā tathā &
yadyadutpadyate vastu % tanmāyeyaṃ yathā kalā // SRtp_34 //
utpattināśau māyeya- $ dharmāvāha maheśvaraḥ &
pariṇāmo hi vastūnāṃ % pūrvāvasthāparicyuteḥ // SRtp_35 //
avasthāntarasamprāptiḥ $ kṣīrasya dadhibhāvavat &
dadhnaśca takravat tatra % takrāvasthā nirūpyate // SRtp_36 //
na dadhno nāpi dugdhasya $ pūrvāvasthe hi te mate &
sadavasthaṃ hi vastvekaṃ % pūrvaṃ kṣīraṃ tato dadhi // SRtp_37 //
paścāttakraṃ tathā māyā $ vicitrapariṇāmataḥ &
tattvatāttvikabhāvānām % upādānamanaśvaram // SRtp_38 //
tato nidarśanaṃ sādhu $ prasiddhoktaviśeṣaṇam &
na māyā neśvaro nāṇur % na śaktiḥ śuddhavartmanaḥ // SRtp_39 //
upādānamato binduḥ $ pariśeṣeṇa labhyate &
tathā hi māyā yā teṣāṃ % kṣobhitānantatejasā // SRtp_40 //
jalādikṣitiparyantaṃ $ tattvajātamasūta sā &
aviśuddhajaḍatvena % māyāmārgatayā tathā // SRtp_41 //
duḥkhānuṣaṅgānmāyeya- $ kārmāṇavamalānvayaiḥ &
sakalāṇūpabhogyatvāt % pariṇāmodayairapi // SRtp_42 //
māyā jaḍāntaravyāptā $ pariṇāmavatī ca yat &
niṣpādane kalādīnāṃ % śarīrādisamanvitam // SRtp_43 //
puruṣaṃ gamayedeva $ parādhīnamasaṃśayam &
suvarṇamiva karmāraṃ % makuṭotpādakarmaṇi // SRtp_44 //
saiṣā vikalpavijñāna- $ gocaraiva satī ca yat &
kṣobhyate 'nantanāthena % kumbhakāreṇa mṛd yathā // SRtp_45 //
savikalpakavijñānaṃ $ citeḥ śabdānuvedhataḥ &
sa tu śabdaścaturdhā vāg- % vaikharyādivibhedataḥ // SRtp_46 //
jāyate bindusaṃkṣobhād $ anantasyārthadarśane &
vidyāśarīro bhagavān % anantaḥ kṣobhako mataḥ // SRtp_47 //
māyāyāḥ sā ca vidvadbhir $ baindavaṃ tattvamucyate &
ato na māyopādānaṃ % tathaivāyaṃ maheśvaraḥ // SRtp_48 //
cetanatvādavṛttitvāt $ pariṇāmāt tatastathā &
ātmā śaktiśca vijñeyau % vistaro 'traiva vakṣyate // SRtp_49 //
ito 'pi lakṣyate bindur $ aṇuvaiṣamyadarśanāt &
dṛśyante pudgalāḥ kecid % alpajñānakriyānvitāḥ // SRtp_50 //
tebhyo 'dhikāḥ pare 'nye tu $ sarvajñā balaśālinaḥ &
pudgalaścetano nityo % vikārarahito mataḥ // SRtp_51 //
vikāritve jaḍānitya- $ bhāvaḥ syād ghaṭakuḍyavat &
tathaiva ca citiḥ śaktis % tayorapyavikāriṇoḥ // SRtp_52 //
bahudhā yadavasthānaṃ $ tadupādhivaśād bhavet &
sampṛktā cidaṇoryena % māyādyarthāvalokane // SRtp_53 //
yadupādhervicitrā ca $ sa bindurbahuvṛttikaḥ &
na karmaṇāṇorvaicitryam % anapekṣeṇa jāyate // SRtp_54 //
vaicitryamapi bhogasya $ sāpekṣeṇaiva tena yat &
karmopabhogaṃ kurute % vaicitryaṃ candanādayaḥ // SRtp_55 //
tadeva yadi tatkuryāt $ kiṃ tairiti vilupyatām &
pravṛttiḥ sarvabhūtānāṃ % tyāgopādānakāraṇam // SRtp_56 //
kiñcātiśāyikaṃ prāhus $ tamambaramanaśvaram &
śivānāmasamaiśvarya- % bhājāṃ bhogādhikārayoḥ // SRtp_57 //
jyotirgaṇānāmākāśam $ iva bhūtādikāraṇam &
bindureva vikalpākhyāṃ % savikalpakabuddhiṣu // SRtp_58 //
svavṛttibhedasambhedair $ ullikhan labhate citim &
na cāyaṃ bhāvanāsaṃjñaḥ % saṃskāro 'dhyakṣabhāvataḥ // SRtp_59 //
saṃskārāḥ smṛtiliṅgā hi $ nāsmatpratyakṣagocarāḥ &
na buddheḥ pariṇāmo vā % māyordhvamapi sambhavāt // SRtp_60 //
tathā vidyeśvaro 'nanto $ māyāmākramya tejasā &
tataḥ sṛṣṭiṃ prakurute % savikalpakabodhavān // SRtp_61 //
aṇutvea sati kartṛtvād $ asmatpreṣyo yathā janaḥ &
anye vṛttiparīṇāma- % bhedavādaviśāradāḥ // SRtp_62 //
guravaḥ kathayantyenam $ anyathoktaviśeṣaṇam &
pariṇāmasya kartāyaṃ % na tu vṛttestatastathā // SRtp_63 //
idamevaṃ mayā kṣubdham $ iṣṭaṃ sampādayed dhruvam &
iti jānāti yaḥ śaktaḥ % sa kartā pariṇāminām // SRtp_64 //
pariṇāmiṣvayaṃ dharmo $ vṛttimatsvanyathā bhavet &
tathā hi sarvo nirdhūta- % vikalpamavalokayan // SRtp_65 //
vastu loko vijānāti $ savikalpakamanyathā &
anantenāpi śabdānu- % viddhavijñānapūrvakam // SRtp_66 //
sarvaṃ cediha vijñātam $ iṣyetaiṣa karoti ca &
savikalpaṃ vijānāmīty % avabodhābhimānataḥ // SRtp_67 //
vṛttireva matā bindoḥ $ paṭasyeva kuṭī tataḥ &
nirvikalpakabodhe 'pi % bindumīśo 'dhitiṣṭhati // SRtp_68 //
naivaṃ vidyeśvaro māyām $ eṣā hi pariṇāminī &
na vṛttipariṇāmābhyāṃ % kartṛbhedo 'vadhāryate // SRtp_69 //
kurvato 'pi kuṭīṃ buddhiḥ $ savikalpā hi dṛśyate &
śabdatattvamaghoṣā vāg % brahma kuṇḍalinī dhruvam // SRtp_70 //
vidyāśaktiḥ parā nādo $ mahāmāyeti deśikaiḥ &
bindurevaṃ samākhyāto % vyomānāhatamityapi // SRtp_71 //
catasro vṛttayastasya $ yābhirvyāptāstridhāṇavaḥ &
vaikharī madhyamābhikhyā % paśyantī sūkṣmasaṃjñitā // SRtp_72 //
tatra sā vaikharī śrotra- $ grāhyā yārthasya vācikā &
sthāneṣu vidhṛte vāyau % kṛtavarṇaparigrahā // SRtp_73 //
prayoktṝṇāmiyaṃ prāyaḥ $ prāṇavṛttinibandhanā &
kevalaṃ buddhyupādānā % kramād varṇānupāyinī // SRtp_74 //
antaḥsaṃjalparūpā tu $ na śrotramupasarpati &
prāṇavṛttimatikramya % vartate madhyamāhvayā // SRtp_75 //
avibhāgena varṇānāṃ $ sarvataḥ saṃhṛtikramāt &
svayamprakāśā paśyantī % māyūrāṇḍarasopamā // SRtp_76 //
svarūpajyotirevāntaḥ $ sūkṣmā vāganapāyinī &
yasyāṃ dṛṣṭasvarūpāyām % adhikāro nivartate // SRtp_77 //
[Agh: tataśca tadviṣayavivekavijñānābhāvādeva śabdabrahmavādinaḥ puruṣasamavāyinīṃ tāṃ manyanta ityāha---]
puruṣe ṣoḍaśakale $ tāmāhuramṛtāhvayām &
kevalaḥ paramānando % ghoro nityoditaḥ prabhuḥ // SRtp_78 //
nāstameti na codeti $ na śrānto na vikāravān &
sarvabhūtāntaracaraḥ % śabdabrahmātmako raviḥ // SRtp_79 //
bhittvā yaṃ bodhakhaḍgena $ nirgacchantyaviśaṅkitāḥ &
[Agh\ atra siddhāntamāha---]
tāmeva vāṇīṃ sūkṣmākhyām % āhurātmavido janāḥ // SRtp_80 //
pratyātmaniyatā etā $ vṛttayo bandhanātmikāḥ &
ābhyo viviktamātmānaṃ % na hi paśyanti pudgalāḥ // SRtp_81 //
paramātmaiva vāgātmā $ vāgevātmeti ca śruteḥ &
vaikharī śrotraje bodhe % madhyamā savikalpake // SRtp_82 //
paśyantī madhyamotpāda- $ samudyogeṣu lakṣyate &
yadāvṛttiraśeṣeṇa % vilīnā cittasaṃśrayā // SRtp_83 //
tadā sūkṣmā viśuddheva $ cidābhātyavivekataḥ &
na so 'sti pratyayo 'ṇūnāṃ % yaḥ śabdānugamādṛte // SRtp_84 //
anuviddhamiha jñānaṃ $ sarvaṃ śabdena jāyate &
Cf. Vākyapadīya I.131:
na so 'sti pratyayo loke yaḥ śabdānugamād ṛte |
anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate |
saiṣā caturvidhā vṛttir % nivṛttyādikalāśrayāt // SRtp_85 //
pañcadhā bhidyate bhūyaḥ $ kalāstā binduvṛttayaḥ &
nivṛttiśca pratiṣṭhā ca % vidyā śāntiśca pañcamī // SRtp_86 //
śāntyatītāḥ kalā etā $ yābhivyāpto 'dhvapañcakam &
tattvādhvā bhuvanādhvā ca % varṇādhvā ca padātmakaḥ // SRtp_87 //
mantrādhvā vyāpakasteṣāṃ $ kalādhvā bindumāśritaḥ &
tyaktvaikamekaṃ samprāpya % kalādiṣvajarāmaram // SRtp_88 //
padamāsādyate pumbhir $ ato 'dhvānaḥ kalādayaḥ &
kalādhvā varṇitaḥ pūrvaṃ % nivṛttyādivibhedataḥ // SRtp_89 //
vyāptiṃ tasyābhidhāsyāmi $ sādhārāṅkādhidevatām &
sākārakāraṇāmātma- % binduśaktiśivāśrayām // SRtp_90 //

nivṛttikalā:---
nivṛttau pārthivaṃ tattvaṃ $ purāṇyaṣṭottaraṃ śatam &
teṣu kālānalādīnām % anantāṇḍasya ṣaḍ bahiḥ // SRtp_91 //
prācyādiṣu daśasvāsann $ āśāsvekaikaśo daśa &
rudrāṇāṃ śatasaṃkhyānāṃ % vīrabhadrasya copari // SRtp_92 //
bhadrakālyāśca bhuvane $ kṣakāro 'rṇeṣu kīrtitaḥ &
[Agh: tatra rudranāmānyeva bhuvanānāmapi nāmāni | bhuvanādayaśca paddhatyāmevāsmābhirvivicya darśitāḥ | Cross reference to his Paddhati, which means his commentary on this work may have been composed after 1157AD]
ekāśītipadā devī % pratisargapadakramāt // SRtp_93 //
aṣṭāviṃśatisaṃkhyasitu $ padairatra pratiṣṭhitā &
mantrāvajātahṛdayau % tatra sā tu parā kalā // SRtp_94 //
bhuvanādīnabhivyāpya $ pañca pañcasu vartate &
pītaiṣā caturaśrā ca % kaṭhinā vajralāñchitā // SRtp_95 //
dhyātavyodyadanekārcir $ māṃsalā hṛdayāmbuje &
tatpralīnāṇusaṃghasya % saṃkalpo vinivartate // SRtp_96 //
anāsādya phalaṃ tena $ nivṛttirabhidhīyate &
brahmātra kāraṇaṃ mantraḥ % sadyojāto 'dhidevatā // SRtp_97 //

pratiṣṭhākalā:---
pratiṣṭhāyāṃ tu catvāri $ kalāyāmavanīṃ vinā &
bhūtāni pañca tanmātrāḥ % pañca karmendriyāṇi ca // SRtp_98 //
pañca buddhīndriyāṇyāsan $ mano'haṅkārabuddhayaḥ &
avyaktamapi varṇāśca % hādiṭāntā vilomataḥ // SRtp_99 //
trayoviṃśatirāmnātāḥ $ ṣaṭpañcāśat purāṇi ca &
jalatejo 'nilākāśa- % buddhyavyakteṣvahaṅkṛtau // SRtp_100 //
aṣṭāvaṣṭau padānyeka- $ viṃśatistatra saṃkhyayā &
śiro vāmaśca mantrau dvau % viṣṇuḥ kāraṇamucyate // SRtp_101 //
sā tu śuklārdhacandrābhā $ nīlotpaladalāṅkitā &
dhyātavyā galapadmāntar- % bahulālokaśālinī // SRtp_102 //
tatpralīnāṇusaṃghasya $ saṃkalpo 'rthaprasiddhaye &
pratiṣṭhito yatastena % pratiṣṭhā nāma sā kalā // SRtp_103 //
vāmadevo hyadhiṣṭhātā $ vācyamantrātmako mataḥ &
vidyākalā:---
vidyāyāṃ sapta puruṣo % rāgo niyatisaṃyutaḥ // SRtp_104 //
vidyā kalā ca kālaśca $ māyātattvāni tatra tu &
māyādibhuvanānāṃ ca % vijñeyāḥ saptaviṃśatiḥ // SRtp_105 //
ñādayo 'tra ghakārāntā $ varṇāḥ sapta vilomataḥ &
[i.e. gha, ṅa, ca, cha, ja, jha, and ña in vidyākalā]
padāni viṃśatirmantrau % śikhāghorau vyavasthitau // SRtp_106 //
rudro 'tra kāraṇaṃ mantro $ bahurūpo 'dhidevatā &
sā tu sphuradanekārcis % trikoṇā svastikāṅkitā // SRtp_107 //
dhyātavyā tālupadmāntar- $ nīlāñjanasamadyutiḥ &
tatpralīnāṇusaṃghasya % saṃkalpo 'śeṣagocaraḥ // SRtp_108 //
savārthadyotako yena $ tena vidyeti gīyate &

śāntikalā:---
śāntau tu trīṇi tattvāni % daśāṣṭau bhuvanāni ca // SRtp_109 //
kathitānyatra varṇāstu $ gādikāntāstrayo matāḥ &
[i.e. ka, kha, and ga; in śāntikalā]
padānyekādaśātrāsan % mantrau vaktratanucchadau // SRtp_110 //
bhuvanādīnyabhivyāpya $ pañca ṣaḍbindulāñchitā &
ṣaṭkoṇoditamalpānta- % sahasrakiraṇadyutiḥ // SRtp_111 //
dhyātavyā sā parā śaktir $ bhrūmadhyakamalodare &
tatpralīnāṇusaṃghasya % dveṣarāgādyabhāvataḥ // SRtp_112 //
saṃkalpasya praśāntatvāc $ chāntireṣā nigadyate &
īśvaraḥ kāraṇaṃ tatra % mantrastatpuruṣāhvayaḥ // SRtp_113 //
tadadhiṣṭhāyako jñeyaḥ $ puruṣastvadhidevatā &
atra ca trīṇi tattvāni % pañcamī tu parā kalā // SRtp_114 //

śāntyatītakalā:---
śivatattvātmakaṃ tatra $ purāṇi daśa pañca ca &
varṇā visargapūrvā ye % ṣoḍaśa svarasaṃjñitāḥ // SRtp_115 //
[i.e.: a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ = all vowels in śāntyatītakalā]
omityādyaṃ padaṃ mantrāḥ $ śivāstreśānaśabditāḥ &
śāntyatītā ca pañcādhva- % garbhiṇī paramā kalā // SRtp_116 //
cintanīyā mahākāśa- $ svarūpā mūrdhapaṅkaje &
īśāno mantrarāḍenām % adhitiṣṭhati kāraṇam // SRtp_117 //
devaḥ sadāśivastatra $ kalādhveti prakīrtitaḥ &
vyāpako bhuvanādīnām % abhivyāptaḥ sa bindunā // SRtp_118 //
binduḥ śaktyā śivenaiṣā $ nānyena vyāpyate śivaḥ &
sa hi devaḥ samāvṛtya % svaśaktyānanyabhūtayā // SRtp_119 //
sarvamākramya ca tayā $ vijānāti karoti ca &
anyasyānyatra sadbhāvaḥ % sarvadāvyabhicāriṇī // SRtp_120 //
vyāptirāptapadārthātma- $ lābhasthitinibandhanam &
dvidhā sā sannidhāvekā % paramātmavidhānataḥ // SRtp_121 //
tatra sannidhimātreṇa $ vidadhātyakhilaṃ citiḥ &
yathārko dinaceṣṭānāṃ % sannidherupakārakaḥ // SRtp_122 //
bindurātmani nādādīn $ adhvanaḥ ṣaḍapi kramāt &
vicitraiḥ pariṇāmaistair % vidadhāti śiveritaḥ // SRtp_123 //
yathā mṛtkalaśādīni $ kulālādhiṣṭhitā satī &
yena yad vyāpyate vastu % pariṇāmitayā svayam // SRtp_124 //
sā tasya vikṛtiḥ proktā $ hemnastu makuṭo yathā &
bindunā vyāpyate yo 'sau % ṣaḍvidho 'dhvā kalādikaḥ // SRtp_125 //
sā tasya vikṛtistena $ vyāptatvānnādabinduvat &
kecidācakṣate binduḥ % samavaiti śive tataḥ // SRtp_126 //
dṛkśaktivat kriyāśaktir $ iyaṃ kuṇḍalinī parā &
dve śaktī samavāyinyau % śive jñānakriyātmike // SRtp_127 //
ādyā tu saṃvid vijñānaṃ $ kriyā kuṇḍalinī parā &
jñānaśaktyā vijānāti % kriyayā kurute jagat // SRtp_128 //
kriyā hi phaladā puṃsāṃ $ na jñānaṃ syāt phalapradam &
tābhyāṃ na virahastasya % te ca na staḥ śivaṃ vinā // SRtp_129 //
tayoḥ prasaratoḥ sāmye $ tattvātmā syāt sadāśivaḥ &
īśādhikakriyāśaktyor % vidyājñānātiriktayoḥ // SRtp_130 //
tattveṣu teṣu vijñāna- $ kevalānāṃ mahātmanām &
bhuvanāni vicitrāṇi % svabhāvalalitāḥ priyāḥ // SRtp_131 //
bhogānapyaparimlānān $ aṅgāni karaṇāni ca &
vidadhāti śivaḥ śakter % ananyāyāḥ kriyātmanaḥ // SRtp_132 //
nādādīnapi tenaiṣa $ kartā śuddhādhvano mataḥ &
ato nāyaṃ pṛthak śakteḥ % śaktireva kriyātmikā // SRtp_133 //
samavetā śive bindur $ iti tatrābhidhīyate &
so 'yamātmani tattvaugham % anekabhuvanāvalim // SRtp_134 //
vidadhad vividhānalpa- $ tanubhogendriyādikam &
bindurākhyāyate yuktyā % pariṇāmī pradhānavat // SRtp_135 //
pariṇāmi ca yadvastu $ tadavaśyaṃ jaḍātmakam &
yathā kṣīraṃ jaḍatve 'sya % samavāyaḥ kathaṃ śive // SRtp_136 //
sa hi tādātmyasambandho $ jaḍena jaḍimāvahaḥ &
śivasyānupamākhaṇḍa- % cidghanaikasvarūpiṇaḥ // SRtp_137 //
yastvenaṃ manyate mohāj $ jaḍadhīrjaḍamīśvaram &
na tasya yuktiḥ śāstraṃ vā % nātmā nāsti ca devatā // SRtp_138 //
sa varjanīyo vidvadbhiḥ $ sarvāstikabahiṣkṛtaḥ &
kriyayā hetubhūtatvāt % kriyāśaktiścideva yat // SRtp_139 //
binduranyo na māyordhvam $ acidastīti cetanam &
jāyate 'dhvā kutaḥ śuddhaḥ % kva vā līyeta kena vā // SRtp_140 //
ṣoḍhā bhavedayaṃ tattva- $ bhuvanādivibhedataḥ &
vijñānakevalāstredhā % kathaṃ kasmācca te punaḥ // SRtp_141 //
vimucyerannṛte bindos $ tadvaicitryavidhāyinaḥ &
na hi cit pariṇāmena % kurute tadaśeṣataḥ // SRtp_142 //
caitanyabhāvādityagre $ vakṣyate śaktinirṇaye &
Agh: sādhitaṃ cāsmābhistattvaprakāśavṛttau vistareṇa
The commentary on this work postdates tattvaprakāśavṛtti

parāśaṅkā--
syādeṣa kalpitāneka- % bhedaḥ kāryaviśeṣataḥ // SRtp_143 //
eka eva śivo naika- $ śaktimāniti cenmatam &
māyeyo 'pi tathā tu syād % adhvā yuktyaviśeṣataḥ // SRtp_144 //
yathāsvaṃ hetubhiḥ śāstraiḥ $ pratyakṣairapi yoginām &
prasiddhānadhvanaḥ śuddhān % pratyācaṣṭe kathaṃ sudhīḥ // SRtp_145 //
viśiṣṭe paramodāra- $ dātarīśe yathāgamam &
pravṛttirupabhogāya % mokṣāya ca nigadyate // SRtp_146 //
sadāśivapadaṃ yogāc $ caryāto vātha dīkṣayā &
prāpyate cittabhedena % mokṣo vātha catuṣṭayāt // SRtp_147 //
[N.B. This is a quotation of Mat VP 26:63]
iti bhogaḥ samākhyātaḥ $ sadāśivapadaṃ mahat &
na tatra māyopādānaṃ % tanubhogādi jāyate // SRtp_148 //
viśuddhatvādataḥ siddhaḥ $ śuddhādhvā copabhuktaye &
kiñca māyā prayojyena % kartrā kenāpyadhiṣṭhitā // SRtp_149 //
upādānaṃ kalādīnāṃ $ kalāvyāptasvarūpiṇī &
yathā mṛtkalaśādīnāṃ % kulālena tathā hyasau // SRtp_150 //
prayojyaḥ paśubhāvena $ kartā heturmaheśvaraḥ &
ajño janturanīśo 'yam % ātmakārye 'pi kīrtitaḥ // SRtp_151 //

Cf. Vāyavīya pūrva 5:63:
ajño janturanīśo 'yamātmanaḥ sukhaduḥkhayoḥ | īśvaraprerito gacchet svargaṃ vā śvabhrameva vā || 63 ||
which is quoted in Sarvadarśanasaṃgraha under śaivadarśanam
on p.176 of 3rd Ed. of Abhyankar's text (BORI, 1978)
IT also occurs as Mahābhārata 3.31:27 and is cited
as Aagamaḍambara 3:30 and in Nyāyamañjarī I, p.511.
Cf. also Pauṣkara 1:86:
ajño janturanīśo 'yamātmā yasmād dvijarṣabhāḥ | so a.pi sāpekṣa eva syāt svapravṛttau ghaṭādivat || 86 ||

īśvarapreritaḥ kuryāc $ chubhaṃ vā yadi vāśubham &
prayojyatvāccharīrādi- % yukto 'nantaḥ kulālavat // SRtp_152 //
māyāyāḥ kṣobhako yena $ śarīreṇendriyeṇa ca &
deśādinā sa siddho 'dhvā % viśuddhaḥ śivaśāsane // SRtp_153 //
avasthāmapare bindor $ māyāmāhurvipaścitaḥ &
kalāvyāptasvarūpā ca % pudgalādhiṣṭhitā ca yat // SRtp_154 //
tathaiva prakṛtisteṣāṃ $ sthūlā sūkṣmā paretyasau &
mahāmāyā bhavet tredhā % tatra sthūlā guṇātmikā // SRtp_155 //
buddhyādibhogyajananī $ prakṛtiḥ puruṣasya sā &
sūkṣmā kalāditattvānām % avibhāgasvarūpiṇī // SRtp_156 //
jananī mohinī māyā $ sarvāśuddhādhvakāraṇam &
mantrayoniḥ parā māyā % nityā kuṇḍalinī tu yā // SRtp_157 //
upādānaṃ śarīrāṇāṃ $ vidyāvidyeśvarātmanām &
kāryātmikā sā māyeyaṃ % pariṇāmavatī ca yat // SRtp_158 //
śarīrendriyasaṃyuktaṃ $ kartāraṃ sādhayet tataḥ &
viśuddhasyādhvanaḥ siddhir % anivāryāvatiṣṭhate // SRtp_159 //
yeṣāṃ māyā mate 'nityā $ kalāvidyādikāraṇam &
na teṣāmasito mārgaḥ % kalāśuddhyā viśuddhyati // SRtp_160 //
kalā hi śodhitāḥ pañca $ nivṛttyādyā viśuddhaye &
tattvādīnāmato bindoḥ % kāryamadhvā viśeṣataḥ // SRtp_161 //
na tu vyāpakamātrāṇāṃ $ śuddhyā śuddhirmatādhvasu &
anupādānarūpāṇāṃ % kalānāṃ nityaśuddhayoḥ // SRtp_162 //
śivaśaktyorviśuddhyaiva $ sadā śuddhiprasaṅgataḥ &
ityākhyātā mahāmāyā % sarvādhvaprakṛtiḥ parā // SRtp_163 //
ācāryaistairaśeṣādhva- $ kāryavādavicakṣaṇaiḥ &
anye tu kathayantyatra % māyāmadhvasvanaśvarīm // SRtp_164 //
upādānaṃ kalādīnām $ abhivyāptāṃ ca bindunā &
śuddhiśca tādṛśī jñeyā % tayorāgamavedibhiḥ // SRtp_165 //
yayā vyāpakaśuddhyaiva $ viśuddhiritarāśrayā &
mantrayonirmahāmāyā % yā parigrahavartinī // SRtp_166 //
śivasya śaktirākrāntā $ yayā sarve 'pi pudgalāḥ &
seyaṃ kriyātmikā śaktir % īśvarī sarvadoditā // SRtp_167 //
vartamānā paśuṣveva $ pāśatvena vyavasthitā &
paśūn vartayate nityaṃ % nānāyoniṣvaniścitā // SRtp_168 //
svaparāmarśavīryeṇa $ bhogamokṣau prayacchati &
sā bhogasādhanopāya- % pratyayodayahetunā // SRtp_169 //
śabdānuvedhena sadā $ mohayedavivecitā &
sarvathaivāmṛtaprāpteḥ % pṛthakkāraṃ pratanvatī // SRtp_170 //
tato 'bhūd viṣayābhoga- $ prītilālasacetasaḥ &
jñānaṃ parāmṛtopāya- % hetuḥ parikaraḥ paśoḥ // SRtp_171 //
tacca śabdānuvedhena $ śabdarāśerabhūdasau &
śabdarāśiśca bindūttho % bindurnādādasāvapi // SRtp_172 //
bindoranāhatādeṣa $ kāraṇaṃ śuddhavartmanaḥ &
tatra bhoktṛtayā bhogaiḥ % śarīrendriyagocaraiḥ // SRtp_173 //
malaḥ karma ca māyā ca $ viśuddhamanumīyate &
māyaiva kāraṇaṃ śuddhā- % śuddhayormalakarmaṇoḥ // SRtp_174 //
aśuddhayoraśuddhaiva $ māyāto dvividhā matā &
bindorviveke sahasā % cchidyate malakambukaḥ // SRtp_175 //
māyāpuruṣaviveke tu $ dharmādharmatuṣakṣayaḥ &
uttirṇamāyamātmānaṃ % mahāmāyānuṣaṅgiṇam // SRtp_176 //
uddiśya śaktirīśasya $ bindoḥ kṣobhāya vartate &
yathodadhiruparyeva % vikarotyanileraṇāt // SRtp_177 //
tathaikadeśato binduḥ $ śaktervyāpnoti cākhilam &
evaṃ māyaikadeśena % vikaroti tathākhilam // SRtp_178 //
vyāpnoti kāryamātmīyaṃ $ tathaivāvyaktamiṣyate &
tatrākṣubdhe bhavedbhogo % bindāvānandarūpiṇi // SRtp_179 //
kṣubdhe 'dhikāro devasya $ layo 'tikrāntabindukaḥ &
ekaiva khalu cicchaktiḥ % śivasya samavāyinī // SRtp_180 //
trividhopādhisambhedāl $ layabhogādhikāriṇī &
tayaitayābhisambandhād % eko devastridhā bhavet // SRtp_181 //
śivaḥ sadāśivo 'dhīśo $ layabhogādhikāravān &
śaktirapratighodāra- % marīcinicayātmikā // SRtp_182 //
nityoditānavacchinnā $ nirvikalpasvarūpiṇī &
nirāvaraṇavirdvandva- % nirupādānavaibhavā // SRtp_183 //
vividhopādhisambandha- $ vivartabhidurodayā &
śāntoditaprapañcādi- % binduvyāptipaṭīyasī // SRtp_184 //
parānapekṣānanyātma- $ prakāśyā sarvatomukhī &
ādimadhyāntarahitā % rahitā sarvabandhanaiḥ // SRtp_185 //
niṣṭhā kāṣṭhā parā sūkṣmā $ vastumātrātilālasā &
citireva matāmlāna- % mahimā parameṣṭhinaḥ // SRtp_186 //
śivasyānāhitāpūrva- $ viśeṣasyaiva sannidhau &
tayaitayābhisambandha- % viśeṣānnityarūpayā // SRtp_187 //
vikaroti vicitrābhir $ vṛttibhiḥ sthagayanniva &
bindurāpūrayannādair % āṇavaṃ cinnabho muhuḥ // SRtp_188 //
saridvānabhisambandhād $ indunārkasya sannidhau &
vikaroti yathā lolaiḥ % kallolairnādayannabhaḥ // SRtp_189 //
saiṣā śivāśrayā śaktir $ amoghā balaśālinī &
ekānekavibhāgeva % kāryabhedād vibhāvyate // SRtp_190 //
yathaikā savituḥ śaktir $ dānādānādikarmabhiḥ &
icchākāryamanicchāpi % kurvāṇecchā cidavyayā // SRtp_191 //
jñānamajñānarūpaivam $ akriyāpi kriyā tathā &
yad yasyāḥ kāryamāmnāya- % lokābhyāmavadhāritam // SRtp_192 //
tadetadrūpiṇī śaktiḥ $ kurute 'cintyavaibhavā &
kāmānapi bahūnekaḥ % kalpavṛkṣaḥ prayacchati // SRtp_193 //
cintāmaṇiśca vividhān $ acintyamahimā yathā &
tathānāhitasaṃskāra- % viśeṣaikasvarūpiṇī // SRtp_194 //
cidacintyā vibhoḥ śaktir $ aśeṣārthakriyāvidhau &
na jāyate na mriyate % kṣīyate na ca vardhate // SRtp_195 //
citiḥ śaktiḥ prakāśatvād $ ajaḍatvācca yat punaḥ &
utpadyate naśyati vā % cinotyapacinoti ca // SRtp_196 //
tadaprakāśarūpaṃ vā $ jaḍaṃ vā dṛśyate yathā &
śarīrādi tathā nāsau % tasmānnaiṣā vikāriṇī // SRtp_197 //
tābhyāmevopadeśābhyāṃ $ pariṇāmo nirākṛtaḥ &
bodhaśakterabodhasya % pariṇāmo hi dṛśyate // SRtp_198 //
pariṇāmāparimlānaṃ $ śāśvataṃ śivamāśritā &
samavāyena tādātmyān % na hi cit pariṇāmiṇī // SRtp_199 //
nityaiṣāśeṣakāryāṇāṃ $ kāraṇatvād yatheśvaraḥ &
sattve kāraṇaśūnyatvād % api binduvadiṣyate // SRtp_200 //
tathā hi tāṃ samāśritya $ santo 'nye śāśvatī satī &
yatsiddhau jagataḥ siddhir % yadasiddhau na kiñcana // SRtp_201 //
tatsattā sādhyate kasya $ kena vā pratipādyate &
tāmetāmadvayāmeke % kīrtayanti vipaścitaḥ // SRtp_202 //
citiṃ sadasadākāra- $ vivartollāsaśālinīm &
yathā rajjurahicchidra- % mālāvibhramakāriṇī // SRtp_203 //
na tānutpādayatyarthān $ asataḥ prathayatyasau &
jñānamātraṃ tathaiveyam % ekānekāyate bhramāt // SRtp_204 //
seyaṃ bhrāntiranālambā $ sarvanyāyavirodhinī &
vicārāllūnamūlatvād % aheturbandhamokṣayoḥ // SRtp_205 //
tasmānna baddho bandho 'nyo $ bandhakaśca vicārataḥ &
nityamuktādvayānanta- % saṃvidevāsti kevalam // SRtp_206 //
kathaṃ punarayaṃ bheda- $ pratibhāso 'pi dṛśyate &
vyavahārastu bhedātmā % vijñeyo vaṭayakṣavat // SRtp_207 //
tathā hi bhedo bhāvānāṃ $ na pratyakṣo 'kṣadhīryataḥ &
bālamūkādivijñāna- % tulyaivākalpanārthajā // SRtp_208 //
sā vidhātrī padārthānāṃ $ na niṣedhati kiñcana &
[Allusion, as Agh points out, to Brahmasiddhi 2:1:
āhurvidhātṛ pratyakṣaṃ | na niṣeddhṛ vipaścitaḥ |
yad viśeṣaṇavijñānaṃ % śabdasaṃskārapūrvakam // SRtp_209 //
deśakālādyapekṣākṣair $ udapādi na tatpunaḥ &
arthasāmarthajaṃ jñānaṃ % smṛtisaṅkalpavanmatam // SRtp_210 //
nānumānāgamau tatra $ pramāṇaṃ tadabhāvataḥ &
pratyakṣa eva tāvarthe % vikalpaviṣayāvapi // SRtp_211 //
svotthairnibaddhyate tasmāc $ chaṅkāpāśairvimūḍhadhīḥ &
mucyate tebhya evāyaṃ % bandhamokṣau na vastutaḥ // SRtp_212 //
ityadvaitagrahāviṣṭāḥ $ pralapanto dayālubhiḥ &
gurubhiḥ pratibodhyante % siddhāntāgamadāyibhiḥ // SRtp_213 //
yadyadvayeyaṃ saṃvittiḥ $ pramāṇairvyāvahārikaiḥ &
sādhyeta taireva dṛḍhaṃ % tasyāḥ syāt sadvitīyatā // SRtp_214 //
prasiddhāḥ pṛthagevālaṃ $ dharmidṛṣṭāntahetavaḥ &
aprasiddhasya dharmasya % siddhyai vyāptyupabṛṃhitāḥ // SRtp_215 //
na siddhaḥ sādhyate dharmo $ nāsiddhairapi taistathā &
siddhyasiddhī ca sambhūya % naikatra sthātumarhataḥ // SRtp_216 //
sapakṣapakṣayorbhede $ pramāṇamanumā bhavet &
aikye hi na tayorhetu- % sādharmyaṃ tadabhāvataḥ // SRtp_217 //
kasya kena kathaṃ vyāptir $ ityadvaitaprasiddhaye &
prayukto bhedamākhyāti % prayogaḥ svāṅgasiddhaye // SRtp_218 //
advayeti niṣedho 'pi $ citi yujyeta tanmate(?) &
dvaitabhāvastato 'nyatra % siddhyet siddhāvapi dhruvam // SRtp_219 //
pratijñā bhajyate teṣām $ āśāmātravijṛmbhitā &
āgamo 'pi padaistaistaiḥ % smāritārthaviśeṣataḥ // SRtp_220 //
padārthajātaṃ saṃsarga- $ viśiṣṭaṃ kathayet katham &
yadyadvayeyaṃ saṃvittiḥ % svena syādabhidhitsitā // SRtp_221 //
āgamaḥ kathamadvaitam $ anumānaṃ ca sādhayet &
nivāryamāṇamaṅgaiḥ svair % advaitakṣapaṇakṣamaiḥ // SRtp_222 //
kiñca śabdāḥ parityajya $ mukhyamarthaṃ virodhataḥ &
vartamānā hi dṛśyante % gauṇe 'rthe lokavedayoḥ // SRtp_223 //
gaurbrāhmaṇo 'yamādityo $ yūpa ityevamādayaḥ &
naivaṃ heturadṛṣṭāyāṃ % vyāptau sādhyaṃ na sādhayet // SRtp_224 //
ato hetubalākrāntāḥ $ śrutayo dvaitamātmanām &
mukhyamapyapahāyārthaṃ % nutiṃ kurvanti saṃvidaḥ // SRtp_225 //
pratyakṣamapi gṛhṇāti $ vastuno nirvikalpakam &
bhedaṃ parebhyo vyāvṛtti- % rūpaṃ yenopajāyate // SRtp_226 //
jāyamānena nāmādi- $ viśeṣasmṛtipūrvakam &
savikalpamasandigdhaṃ % vyabhicāravivarjitam // SRtp_227 //
pratyakṣasaṃjñaṃ vijñānam $ anyathā nopapadyate &
agṛhītārthabhedasya % tannāmādiviśeṣavat // SRtp_228 //
anumānasya sāphalyam $ api bhedagrahe sati &
vyāptigrahaṇasambandhe % sāmānye siddhasādhanāt // SRtp_229 //
api cānyatvamadvaita- $ bhedayorabhyupaiti cet &
bhedaḥ siddhyedathānanya- % bhāva evaṃ ca sādhyate // SRtp_230 //
na hi dṛṣṭāntamātreṇa $ sādhyasiddhirbhavedataḥ &
rajjūdāharaṇaṃ śiṣya- % sammohāyaiva kevalam // SRtp_231 //
nāpi saṃvitsamā rajjor $ viśeṣānupalabdhitaḥ &
vivartamānā tairbhāvair % jñānamātranivartakaiḥ // SRtp_232 //
sā tu saṃvedavijñātā $ taistairbhāvairvivartate &
maloparuddhadṛkśakter % narasyevoḍurāṭ paśoḥ // SRtp_233 //
[N.B. jalacandra example, again for vivarta]
yathā taimiriko hetu- $ sahasreṇāpi tarkayan &
ekamindumanekāṃstān % bhūyobhūyaḥ samīksate // SRtp_234 //
yathā vā pittasanduṣṭa- $ rasanaḥ svādu tarkayan &
api tiktaṃ vijānāti % payaḥ karaṇadoṣataḥ // SRtp_235 //
yathā vāñjanasaṃyukte $ kvathyamāne ca vāriṇi &
viduṣāmapi nīloṣṇa- % pratyayāvavivekataḥ // SRtp_236 //
tathā parīkṣitā samyag $ āgamaiḥ sopapattikaiḥ &
vivartamānā jāteti % naṣṭeti vividheti ca // SRtp_237 //
jñānānivṛttiṃ gamayet $ kāraṇaṃ timirādivat &
tacchivapraṇidhānena % śivaśāstroditena ca // SRtp_238 //
karmaṇaiva nivartyeta $ nānyathā jñānakoṭibhiḥ &
timirādiryathārogya- % śāstroktenaiva karmaṇā // SRtp_239 //
deśakālanarānyatve $ 'pyanyathānavabhāsitaḥ &
abādhitaḥ pramāṇaiśca % vivartaḥ syāt kathaṃ citeḥ // SRtp_240 //
prapañcaḥ kiñca māyeyaḥ $ pramāṇaireva sādhitaḥ &
tasmādvivartate saṃvid % aṇūnāmeva bandhanāt // SRtp_241 //
vivartaḥ khalu cicchakter $ mithyāpariṇatiryayā &
atadrūpāpi tadrūpa- % rūpiṇīvānubhūyate // SRtp_242 //
sa parasparasambaddhaś $ cidacidgocarastayoḥ &
anyonyādhyāsasādhyatvād % avivekakṛtodayaḥ // SRtp_243 //
tatra cit svābhisambandha- $ buddhitattvāvivekataḥ &
āropyātmani tadvṛtti- % vikārānavikāriṇī // SRtp_244 //
janmādīnanu jāteti $ naṣṭeti vividheti ca &
sasukheti saduḥkheti % svātmānaṃ darśayatyaṇoḥ // SRtp_245 //
tadvajjaḍaṃ ca caitanyam $ āropyātmani cidguṇam &
avivekena jānati % bālo 'haṃ kṛśa ityataḥ // SRtp_246 //
sarveṣāmaviveko 'yam $ aṇūnāṃ malahetukaḥ &
[sarveṣāmaviveko conj; sarveṣāmaviko edV unmetrical]
bhrāntipradhānasantāna- % kandaścijjaḍavastunoḥ // SRtp_247 //
na hi saṃvidviśeṣāṇāṃ $ viśiṣṭairjaḍavastubhiḥ &
vivartabhedo yujyerann % antarā dṛḍhabandhanam // SRtp_248 //
tathā hi dehe 'haṃbuddhir $ na loṣṭe sāpi kasyacit &
aṇoreva na sarveṣām % ato bandhastayormataḥ // SRtp_249 //
yāni yasyendriyāṇāsan $ narasya jñānakarmaṇoḥ &
na tāni punaranyasya % karaṇāni tayostathā // SRtp_250 //
viśiṣṭaiva vivartāya $ cidviśeṣasya vāryate &
buddhirna sarvā sarveṣāṃ % tena bandhastayormataḥ // SRtp_251 //
buddhyārūḍhaṃ sukhaṃ duḥkhaṃ $ kiñcit kenacideva yat &
puṃsopabhujyate tena % tayorbandho niyāmakaḥ // SRtp_252 //
aviveko niyantā cet $ sa tayoreva kiṅkṛtaḥ &
tena bandho 'sti bandhaśca % pṛthageveśiturmataḥ // SRtp_253 //
bandhavartī vimūḍhātmā $ mokṣastadbandhamocanam &
galite sarvathā bandhe % vimukte cāṇave male // SRtp_254 //
sarvārthadyotikā śaktiḥ $ śivasyaiva vijṛmbhate &
sarvāvaraṇanirmuktā % śaktireṣā mahīyasī // SRtp_255 //
alpīyāṃsaṃ samāvṛtya $ viṣayaṃ sā tu darśayet &
parasaṃvitsvarūpāyāḥ % śakterasati bandhane // SRtp_256 //
paramātraṃ prakāśeta $ muktāṇūnāmanāratam &
[Agh: malarahitatvena svaparaprakāśikāyā muktātmasaṃvidaḥ paramātraṃ parasya vastunaḥ sattāmātraṃ prakāśeta, na tu baddhātmavadasya viśeṣeṇa bhogyatayā prakāśata ityarthaḥ, tathātve muktasyāpi sukhaduḥkhādisaṃvedanena bhoktṛtvaprasaṅgāt]
ato vimuktāḥ sarvajñā % na tu cinmātravedinaḥ // SRtp_257 //
sati bāhye tadajñānaṃ $ vastuni syāt tamaḥkṛtam &
tamasācchādyamānā hi % na te muktā bhavanti ca // SRtp_258 //
vikalpo bindusaṃkṣobhāc $ chabdavedhena saṃvidām &
jāyate malaruddhānām % aṇūnāmarthadarśane // SRtp_259 //
nirmalānāmasaṃkṣobhād $ bindostadbandhamokṣajā &
nirvikalpārthasaṃvittis % tadaharjātabālavat // SRtp_260 //
yo yadā vartate bhāvo $ bhūto bhāvi ca tat tadā &
[syntax of this line unclear; do we have a masculine-neuter switch in the middle?]
yathārthasthitiṃ gṛḥnāti % svasaṃvedyā cidavyayā // SRtp_261 //
na te viśvasya kartāraḥ $ kartāsya śiva eva yat &
na hi kartṛbahutvasya % gamakaṃ vidyate kvacit // SRtp_262 //
nityamuktoditācintya- $ prabhāvā śaktisaṃjñitā &
saṃvidāśrayate śaśvac- % chivaṃ paramakāraṇam // SRtp_263 //
sa tayā jaḍamākramya $ sṛjatyavati hanti ca &
tirodadhāti bhagavān % anugṛhṇāti cātmanaḥ // SRtp_264 //
kṛtyeṣu teṣu kartāsau $ trividhaḥ pañcasūcyate &
śaktimānāhitodyogaḥ % pravṛttaśceti deśikaiḥ // SRtp_265 //
[Allusion to śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate, which is quoted in KirV 3, ad Mat VP 3:20, and as Śataratnasaṅgraha 14. And note that here too it is attributed to humans with deśikaiḥ.]
tatra śakto bhavedādyo $ niṣkalaḥ śivasaṃjñitaḥ &
tasmin mukulitevāste % kriyākhyā śaktiraiśvarī // SRtp_266 //
saivonmiṣantī samprāpta- $ bindugarbhabharālasā &
patyurāviṣkarotyuccaiḥ % paramānandasantatim // SRtp_267 //
sa tayā ramate nityaṃ $ samudyuktaḥ sadāśivaḥ &
pañcamantratanuḥ śrīmān % devaḥ sakalaniṣkalaḥ // SRtp_268 //
mananāt sarvabhāvānāṃ $ trāṇāt saṃsārasāgarāt &
mantrarūpā hi tacchaktir % mananatrāṇadharmiṇī // SRtp_269 //
[Agh: taduktam---`mananaṃ sarvaveditvaṃ trāṇaṃ saṃsāryanugrahaḥ | mananatrāṇadharmitvānmatra ityabhidhīyate' iti | eṣā ca vyutpattiḥ śivasya śaktervidyeśvarādīnāṃ ca samānaiva, ataśca vācakaśabdānāmupacāreṇa mantraśabdaprayogaḥ]
kāryabhedādadhiṣṭhāna- $ vaśādekaiva pañcadhā &
sā bhāti binduśāntyādi- % pañcādhiṣṭheyagocarā // SRtp_270 //
binduḥ śāntiḥ kalā vidyā $ pratiṣṭhā sanivṛttikā &
bhogasthānāni pañcaiṣāṃ % bindusaṃjñā śiveritā // SRtp_271 //
kalānāmavibhāgo 'yaṃ $ pañcānāṃ bindusaṃjñitaḥ &
tadgocarā parā mūrtir % aparā kāryagocarā // SRtp_272 //
yā taysa vimalā śaktiḥ $ śivasya samavāyinī &
saiva mūrtiḥ kriyābhedāt % sādākhyā tanurucyate // SRtp_273 //
mahāmāyā samākrāntā $ śivena balaśālinā &
bhogasthānaniviṣṭānāṃ % nirmalānāṃ śivātmanām // SRtp_274 //
tanubhogendriyasthāna- $ vijñānādi karoti yat &
tatkāryaṃ sā kriyāśaktir % asāvapi tathocyate // SRtp_275 //
sarvajñānakriyārūpā $ śaktirekā hi śūlinaḥ &
[QUOTATION of Moksa 25cd: sarvajñānakriyārūpā śaktirekaiva śūlinaḥ]
icchājñānakriyādyā yat % prabhavāḥ karyayonayaḥ // SRtp_276 //
īśvarāṇāṃ śivānāṃ ca $ mahāmāyāmayāstathā &
dehendriyādayaḥ śuddhāḥ % subhagāḥ svadhikārakāḥ // SRtp_277 //
seyaṃ kriyātmikā śaktiḥ $ śivasyāvyabhicāriṇī &
tatsambandhācchivo 'śeṣa- % kāryāṇāṃ heturucyate // SRtp_278 //
sa bindoravatīryāṇu- $ sadāśivasamāvṛtaḥ &
patikṛtyādhikāreṣu % sadāśivamaheśvarān // SRtp_279 //
sampreṣayannaśeṣādhva- $ mūrdhani bhrājate prabhuḥ &
pañcasrotomukhaḥ śāntaḥ % prabhuḥ śaktiśirāḥ śivaḥ // SRtp_280 //
dṛkkriyecchāviśālākṣo $ vijñānendukalānvitaḥ &
īśānamūrdhā puṃvaktro % daśadigbāhumaṇḍalaḥ // SRtp_281 //
aghorahṛdayo vāma- $ guhyo jātatanūjjvalaḥ &
pravṛttimānayaṃ devaḥ % sakalaḥ sarvapāvanaḥ // SRtp_282 //
NOTE that this is the end of the commentary on the
half-verse śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate,
which was allued to in 265.
NOTE also that these last two verses could be considered to be a
paraphrase of Parakhya 2:84--85b or of Mat VP 4:14c--15b.
eka eva śivastadvac $ chaktirapyavikāriṇī &
layabhogādhikāreṣu % tau hi cinmātrarūpiṇau // SRtp_283 //
tathā hi vimalodāra- $ gabhīre cinmahodadhau &
svātmani pravilīyante % tenaike samadhiṣṭhitāḥ // SRtp_284 //
śivena nibhṛtātmīya- $ śaktayo 'nye viśerate &
samāliṅgya mahāmāyām % apare vṛttiśālinīm // SRtp_285 //
tatsamparkiasukhaikāgra- $ buddhayo bhogalampaṭāḥ &
tathā pare paravyoma % samāśrityādhvamūrdhani // SRtp_286 //
kurvanti pañcakṛtyāni $ patyurājñānuvartinaḥ &
tataḥ sa teṣāmeko 'pi % layabhogādhikāriṇām // SRtp_287 //
adhiṣṭhātṛtayā bhedam $ aupacārikamṛcchati &
tadvadeva matā śaktis % tayorbhedo 'dhunocyate // SRtp_288 //
śuddhe 'dhvani śivaḥ kartā $ kāraṇaṃ śaktirāśritā &
[289a = Kir 3:26c]
samāśrayaḥ sa vijñeyaḥ % svaniṣṭhaghanacinmayaḥ // SRtp_289 //
sā tu saṃvidaśeṣārtha- $ grahaṇe lampaṭodayā &
paramaiśvaryarūpā ca % mahimā vyāptirūpiṇī // SRtp_290 //
maheśvaro mahāneṣa $ sarvārthavyāpakastayoḥ &
parānapekṣaṃ rūpaṃ yad % vijñānaṃ śivasaṃjñitam // SRtp_291 //
tasya śaktiṃ parāpekṣaṃ $ rūpamāhurvipaścitaḥ &
ākāradvayasaṃvittir % aśeṣasyāpi vastunaḥ // SRtp_292 //
parāpekṣānapekṣābhyām $ asti śaktiḥ śivāśrayā &
nityoditānavacchinna- % vibhūterīśvarasya yat // SRtp_293 //
śeyādhiṣṭheyakāryādau $ na tu hetvādikaṃ param &
tena śaktiḥ parāpekṣaṃ % rūpamīśasya yujyate // SRtp_294 //
na sarvasya parāpekṣaṃ $ rūpamātramasau bhavet &
kāryaputrādirūpāṇām % anyathaivopalambhanāt // SRtp_295 //
na tu nirviṣayaṃ jñānaṃ $ tadeva viṣayagrahaḥ &
virodhenātha paryāyān % naivamapyavināśi yat // SRtp_296 //
naśvarāṇāmayaṃ dharmo $ yaḥ kāle nānyathodayaḥ &
avināśi ca tannityam % iṣṭamasmād vibhidyate // SRtp_297 //
śaktirāśayataḥ śambhoḥ $ sa ca tasyāstatastathā &
kāryopādhivaśācchakti- % saṃjñā syādapi cidghane // SRtp_298 //
na tu śaktiḥ parāpekṣā $ vastuto 'stīti kecana &
karaṇena vinā kāryaṃ % kurvan kartā bhavediti // SRtp_299 //
matireṣāmayuktaiva $ yuktipratyakṣabādhitā &
kiñcāgṛhītamapi ced % upādhiḥ kāryamīśituḥ // SRtp_300 //
sadopahitabhāvena $ nirupādhiḥ kathaṃ śivaḥ &
kathaṃ vāyaṃ bhavet kartā % kāraṇajñānavarjitaḥ // SRtp_301 //
puruṣo vā kathaṃ buddhiṃ $ paśyet śaktyā tayā vinā &
idamandhatamaḥ kṛtsnam % antarā śaktidīpikām // SRtp_302 //
jāyetānyacca bhagavān $ aśaktaḥ kiṃ kariṣyati &
ananyāpi tathā śambhor % vibhinnā śaktiriṣyate // SRtp_303 //
yathā masūrastvaṅguṣṭhān $ nāpi bhinnoktahetubhiḥ &
[edV prints: yathā masūrātva(rastva)ṅguṣṭhānnāpi bhinnoktahetubhiḥ]
Agh's first sentence: yathā masūrākhyo dhānyaviśeṣo 'ṅguṣṭhākhyastajjātīyo 'pi kenāpyākāreṇa bhidyate, evaṃ śivaśaktyorvastvantaratvābhāve 'pi dharmidharmatayā bhedaḥ siddhaḥ |
ananyāpi vibhinnātaḥ % śambhoḥ sā samavāyinī // SRtp_304 //
svābhāvikī ca tanmūlā $ prabhā bhānorivāmalā &
na hyeṣa bhagavān śaktyā % svātmano 'tyantabhinnayā // SRtp_305 //
kadācit kurute kiñcin $ nāpi jānāti kiñcana &
anāhitaviśeṣo 'pi % heturdevo maheśvaraḥ // SRtp_306 //
kāryabhedo 'pi kāryasya $ syādavasthāviśeṣataḥ &
binduḥ pralīnakāryo 'sau % śivaśaktisamīritaḥ // SRtp_307 //
sargāya sthitaye sraṣṭṛ- $ prapañcavilayāya ca &
cirasthāpitaviśvo hi % bindureva pravartate // SRtp_308 //
avasthābhedamāsādya $ ghaṭamārabhate yathā &
mṛdavasthāntarāpattyā % pūrvamevamasāvapi // SRtp_309 //
prabhuśaktisamākrāntas $ tattadvṛttiviśeṣataḥ &
kāryabhedāya ghaṭate % nirvikāre 'pi śūlini // SRtp_310 //
anāpannavikāro 'pi $ yathoktakramabhāvinām &
bhedasaṃśoṣacūrṇānām % avasthābhedajanmanām // SRtp_311 //
vidhātā kamalasyoṣṇa- $ gabhastiḥ syāt tathā śivaḥ &
kartā sargādikāryāṇām % avikāro 'pi śaktimān // SRtp_312 //
yathā madhūcchiṣṭamṛdor $ anapekṣaḥ kṣaṇena ca &
dravatāśuṣkatāhetur % avikāro 'pi bhāskaraḥ // SRtp_313 //
tathā samāsamātmīya- $ puṇyāpuṇyākhyakarmaṇām &
aṇūnāmavikāro 'pi % bandhamokṣakaraḥ śivaḥ // SRtp_314 //
parasparavirodhena $ nivāritavipākayoḥ &
karmaṇoḥ sannipātena % śaivī śaktiḥ patatyaṇoḥ // SRtp_315 //
A plain affirmation, in spite of what Agh's commentary may
say, of the karmasāmyapakṣa (not the malaparipākapakṣa).
tasyāṃ patitamātrāyāṃ $ nirdhūtaghanasaṃvṛtiḥ &
praśāntamalakāluṣyam % ātmānamanupaśyati // SRtp_316 //
tadaiva hi vimukto 'sau $ yadāghrātaḥ śivecchayā &
nityanaimittikenaiṣa % karmaṇā vartate param // SRtp_317 //
anenaiva śarīreṇa $ parāṃ vyāptimakhaṇḍitām &
prāpnuvanti mahādhīrā % dhanyā hi śivayoginaḥ // SRtp_318 //
sa punāti dṛśā vācā $ caraṇena kareṇa ca &
nadījanapadodyāna- % purādīni svalīlayā // SRtp_319 //
kiṃ punaḥ śaraṇāyātaṃ $ bhavabhītamimaṃ janam &
namastathāvidhāyāsmad- % gurave śivatejase // SRtp_320 //
nidhaye yogaratnānām $ anantaphaladāyinām &
rāmakaṇṭhakṛtāloka- % nirmalīkṛtacetasā // SRtp_321 //
ratnatrayaparīkṣeyaṃ $ kṛtā śrīkaṇṭhasūriṇā &
śrīrāmakaṇṭhasadvṛttiṃ % mayaivamanukurvatā \
ratnatrayaparīkṣārthaḥ # saṃkṣepeṇa prakāśitaḥ // SRtp_322 //

iti ratnatrayaparīkṣā samāptā