Śivopaniṣad

Header

This file is an html transformation of sa_zivopaniSad.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Reinhold Grünendahl

Contribution: Reinhold Grünendahl

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from sivup_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Siva-Upanisad
Based on the edition included in:
Un-published Upanisads / ed. by the Pandits of Adyar Library
under the supervision of C. Kunhan Raja
Adyar 1933 (The Adyar Library Series ; 14)

Input by Reinhold Gruenendahl

Text analysis according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -

PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:

Revisions:


Text

śivopaniṣad

kailāsaśikharāsīnam aśeṣāmarapūjitam
kālaghnaṃ śrīmahākālam īśvaraṃ jñānapāragam // SU_1.1

kailāsa-śikhara-āsīnam aśeṣa-amara-pūjitam kāla-ghnaṃ śrī-mahākālam īśvaraṃ jñāna-pāragam //

saṃpūjya vidhivad bhaktyā ṛṣyātreyaḥ susaṃyataḥ
sarvabhūtahitārthāya papracchedaṃ mahāmuniḥ // SU_1.2

saṃpūjya vidhivad bhaktyā ṛṣy-ātreyaḥ susaṃyataḥ sarva-bhūta-hita-arthāya papraccha idaṃ mahā-muniḥ //

jñānayogaṃ na vindanti ye narā mandabuddhayaḥ
te mucyante kathaṃ ghorād bhagavan bhavasāgarāt // SU_1.3

jñāna-yogaṃ na vindanti ye narā manda-buddhayaḥ te mucyante kathaṃ ghorād bhagavan bhava-sāgarāt //

evaṃ pṛṣṭaḥ prasannātmā ṛṣy ātreyeṇa dhīmatā
mandabuddhivimuktyarthaṃ mahākālaḥ prabhāṣate // SU_1.4

evaṃ pṛṣṭaḥ prasanna-ātmā ṛṣy ātreyeṇa dhīmatā manda-buddhi-vimukty-arthaṃ mahā-kālaḥ prabhāṣate //

mahādeva uvāca

purā rudreṇa gaditāḥ śivadharmāḥ sanātanāḥ
devyāḥ sarvagaṇānāṃ ca saṃkṣepād granthakoṭibhiḥ // SU_1.5

purā rudreṇa gaditāḥ śiva-dharmāḥ sanātanāḥ devyāḥ sarva-gaṇānāṃ ca saṃkṣepād grantha-koṭibhiḥ //

āyuḥ prajñāṃ tathā śaktiṃ prasamīkṣya nṝṇām iha
tāpatrayaprapīḍāṃ ca bhogatṛṣṇāvimohinīm // SU_1.6

āyuḥ prajñāṃ tathā śaktiṃ prasamīkṣya nṝṇām iha tāpa-traya-prapīḍāṃ ca bhoga-tṛṣṇā-vimohinīm //

te dharmāḥ skandanandibhyām anyaiś ca munisattamaiḥ
sāramādāya nirdiṣṭāḥ samyakprakaraṇāntaraiḥ // SU_1.7

te dharmāḥ skanda-nandibhyām anyaiś ca muni-sattamaiḥ sāra-mādāya nirdiṣṭāḥ samyak-prakaraṇa-antaraiḥ //

sārād api mahāsāraṃ śivopaniṣadaṃ param
alpagranthaṃ mahārthaṃ ca pravakṣyāmi jagaddhitam // SU_1.8

sārād api mahā-sāraṃ śiva-upaniṣadaṃ param alpa-granthaṃ mahā-arthaṃ ca pravakṣyāmi jagad-dhitam //

śivaḥ śiva ime śāntanāma cādyaṃ muhurmuhuḥ
uccārayanti tad bhaktyā te śivā nātra saṃśayaḥ // SU_1.9

śivaḥ śiva ime śāntanāma cā adyaṃ muhur-muhuḥ uccārayanti tad bhaktyā te śivā na atra saṃśayaḥ //

aśivāḥ pāśasaṃyuktāḥ paśavaḥ sarvacetanāḥ
yasmād vilakṣaṇās tebhyas tasmād īśaḥ śivaḥ smṛtaḥ // SU_1.10

aśivāḥ pāśa-saṃyuktāḥ paśavaḥ sarva-cetanāḥ yasmād vilakṣaṇās tebhyas tasmād īśaḥ śivaḥ smṛtaḥ //

guṇo buddhir ahaṃkāras tanmātrāṇīndriyāni ca
bhūtāni ca caturviṃśad iti pāśāḥ prakīrtitāḥ // SU_1.11

guṇo buddhir ahaṃkāras tan-mātrāṇi indriyāni ca bhūtāni ca catur-viṃśad iti pāśāḥ prakīrtitāḥ //

pañcaviṃśakam ajñānaṃ sahajaṃ sarvadehinām
pāśājālasya tan mūlaṃ prakṛtiḥ kāraṇāya naḥ // SU_1.12

pañcaviṃśakam ajñānaṃ sahajaṃ sarva-dehinām pāśā-jālasya tan mūlaṃ prakṛtiḥ kāraṇāya naḥ //

satyajñāne nibadhyante puruṣāḥ pāśabandhanaiḥ
madbhāvāc ca vimucyante jñāninaḥ pāśapañjarāt // SU_1.13

satya-jñāne nibadhyante puruṣāḥ pāśa-bandhanaiḥ mad-bhāvāc ca vimucyante jñāninaḥ pāśa-pañjarāt //

ṣaḍviṃśakaś ca puruṣaḥ paśur ajñaḥ śivāgame
saptaviṃśa iti proktaḥ śivaḥ sarvajagatpatiḥ // SU_1.14

ṣaḍviṃśakaś ca puruṣaḥ paśur ajñaḥ śiva-āgame saptaviṃśa iti proktaḥ śivaḥ sarva-jagat-patiḥ //

yasmāc chivaḥ susaṃpūrṇaḥ sarvajñaḥ sarvagaḥ prabhuḥ
tasmāt sa pāśaharitaḥ sa viśuddhaḥ svabhāvataḥ // SU_1.15

yasmāc chivaḥ susaṃpūrṇaḥ sarvajñaḥ sarvagaḥ prabhuḥ tasmāt sa pāśa-haritaḥ sa viśuddhaḥ sva-bhāvataḥ //

paśupāśaparaḥ śāntaḥ paramajñānadeśikaḥ
śivaḥ śivāya bhūtānāṃ taṃ vijñāya vimucyate // SU_1.16

paśu-pāśa-paraḥ śāntaḥ parama-jñāna-deśikaḥ śivaḥ śivāya bhūtānāṃ taṃ vijñāya vimucyate //

etad eva paraṃ jñānaṃ śiva ity akṣaradvayam
vicārād yāti vistāraṃ tailabindur ivāmbhasi // SU_1.17

etad eva paraṃ jñānaṃ śiva ity akṣara-dvayam vicārād yāti vistāraṃ taila-bindur iva ambhasi //

sakṛd uccāritaṃ yena śiva ity akṣaradvayam
baddhaḥ parikaras tena mokṣopagamanaṃ prati // SU_1.18

sakṛd uccāritaṃ yena śiva ity akṣara-dvayam baddhaḥ parikaras tena mokṣa-upagamanaṃ prati //

dvyakṣaraḥ śivamantro 'yaṃ śivopaniṣadi smṛtaḥ
ekākṣaraḥ punaś cāyam om ity evaṃ vyavasthitaḥ // SU_1.19

dvy-akṣaraḥ śiva-mantro 'yaṃ śiva-upaniṣadi smṛtaḥ eka-akṣaraḥ punaś ca ayam om ity evaṃ vyavasthitaḥ //

nāmasaṃkīrtaṇād eva śivasyāśeṣapātakaiḥ
yataḥ pramucyate kṣipraṃ mantro 'yaṃ dvyakṣaraḥ paraḥ // SU_1.20

nāma-saṃkīrtaṇād eva śivasya aśeṣa-pātakaiḥ yataḥ pramucyate kṣipraṃ mantro 'yaṃ dvy-akṣaraḥ paraḥ //

yaḥ śivaṃ śivam ity evaṃ dvyakṣaraṃ mantram abhyaset
ekākṣaraṃ vā satataṃ sa yāti paramaṃ padam // SU_1.21

yaḥ śivaṃ śivam ity evaṃ dvy-akṣaraṃ mantram abhyaset eka-akṣaraṃ vā satataṃ sa yāti paramaṃ padam //

mitrasvajanabandhūnāṃ kuryān nāma śivātmakam
api tat kīrtanād yāti pāpamuktaḥ śivaṃ puram // SU_1.22

mitra-svajana-bandhūnāṃ kuryān nāma śiva-ātmakam api tat kīrtanād yāti pāpa-muktaḥ śivaṃ puram //

vijñeyaḥ sa śivaḥ śānto naras tadbhāvabhāvitaḥ
āste sadā nirudvignaḥ sa dehānte vimucyate // SU_1.23

vijñeyaḥ sa śivaḥ śānto naras tad-bhāva-bhāvitaḥ āste sadā nirudvignaḥ sa deha-ante vimucyate //

hṛdy antaḥkaraṇaṃ jñeyaṃ śivasya āyatanaṃ param
hṛtpadmaṃ vedikā tatra liṅgam oṃkāram iṣyate // SU_1.24

hṛdy antaḥ-karaṇaṃ jñeyaṃ śivasya āyatanaṃ param hṛt-padmaṃ vedikā tatra liṅgam oṃ-kāram iṣyate //

puruṣaḥ sthāpako jñeyaḥ satyaṃ saṃmārjanaṃ smṛtam
ahiṃsā gomayaṃ proktaṃ śāntiś ca salilaṃ param // SU_1.25

puruṣaḥ sthāpako jñeyaḥ satyaṃ saṃmārjanaṃ smṛtam ahiṃsā gomayaṃ proktaṃ śāntiś ca salilaṃ param //

kuryāt saṃmārjanaṃ prājño vairāgyaṃ candanaṃ smṛtam
pūjayed dhyānayogena saṃtoṣaiḥ kusumaiḥ sitaiḥ // SU_1.26

kuryāt saṃmārjanaṃ prājño vairāgyaṃ candanaṃ smṛtam pūjayed dhyāna-yogena saṃtoṣaiḥ kusumaiḥ sitaiḥ //

dhūpaś ca guggulur deyaḥ prāṇāyāmasamudbhavaḥ
pratyāhāraś ca naivedyam asteyaṃ ca pradakṣiṇam // SU_1.27

dhūpaś ca guggulur deyaḥ prāṇa-āyāma-samudbhavaḥ pratyāhāraś ca naivedyam asteyaṃ ca pradakṣiṇam //

iti divyopacāraiś ca saṃpūjya paramaṃ śivam
japed dhyāyec ca muktyarthaṃ sarvasaṅgavivarjitaḥ // SU_1.28

iti divya-upacāraiś ca saṃpūjya paramaṃ śivam japed dhyāyec ca mukty-arthaṃ sarva-saṅga-vivarjitaḥ //

jñānayogavinirmuktaḥ karmayogasamāvṛttaḥ
mṛtaḥ śivapuraṃ gacchet sa tena śivakarmaṇā // SU_1.29

jñāna-yoga-vinirmuktaḥ karma-yoga-samāvṛttaḥ mṛtaḥ śiva-puraṃ gacchet sa tena śiva-karmaṇā //

tatra bhuktvā mahābhogān pralaye sarvadehinām
śivadharmāc chivajñānaṃ prāpya muktim avāpnuyāt // SU_1.30

tatra bhuktvā mahā-bhogān pralaye sarva-dehinām śiva-dharmāc chiva-jñānaṃ prāpya muktim avāpnuyāt //

jñānayogena mucyante dehapātād anantaram
bhogān bhuktvā ca mucyante pralaye karmayoginaḥ // SU_1.31

jñāna-yogena mucyante deha-pātād anantaram bhogān bhuktvā ca mucyante pralaye karma-yoginaḥ //

tasmāj jñānavido yogāt tathājñāḥ karmayoginaḥ
sarva eva vimucyante ye narāḥ śivam āśritāḥ // SU_1.32

tasmāj jñāna-vido yogāt tatha ājñāḥ karma-yoginaḥ sarva eva vimucyante ye narāḥ śivam āśritāḥ //

sa bhogaḥ śivavidyārthaṃ yeṣāṃ karmāsti nirmalam
te bhogān prāpya mucyante pralaye śivavidyayā // SU_1.33

sa bhogaḥ śiva-vidyā-arthaṃ yeṣāṃ karma asti nirmalam te bhogān prāpya mucyante pralaye śiva-vidyayā //

vidyā saṃkīrtanīyā hi yeṣāṃ karma na vidyate
te cāvartya vimucyante yāvat karma na tad bhavet // SU_1.34

vidyā saṃkīrtanīyā hi yeṣāṃ karma na vidyate te cā avartya vimucyante yāvat karma na tad bhavet //

śivajñānavidaṃ tasmāt pūjayed vibhavair gurum
vidyādānaṃ ca kurvīta bhogamokṣajigīṣayā // SU_1.35

śiva-jñāna-vidaṃ tasmāt pūjayed vibhavair gurum vidyā-dānaṃ ca kurvīta bhoga-mokṣa-jigīṣayā //

śivayogī śivajñānī śivajāpī tapo'dhikaḥ
kramaśaḥ karmayogī ca pañcaite muktibhājanāḥ // SU_1.36

śiva-yogī śiva-jñānī śiva-jāpī tapo'dhikaḥ kramaśaḥ karma-yogī ca pañca-ete mukti-bhājanāḥ //

karmayogasya yan mūlaṃ tad vakṣyāmi samāsataḥ
liṅgam āyatanaṃ ceti tatra karma pravartate // SU_1.37

karma-yogasya yan mūlaṃ tad vakṣyāmi samāsataḥ liṅgam āyatanaṃ ca iti tatra karma pravartate //

// iti śivopaniṣadi muktinirdeśādhyāyaḥ prathamaḥ //

atha pūrvasthito liṅge garbhaḥ sa triguṇo bhavet
garbhād vāpi vibhāgena sthāpya liṅgaṃ śivālaye // SU_2.1

atha pūrva-sthito liṅge garbhaḥ sa tri-guṇo bhavet garbhād va āpi vibhāgena sthāpya liṅgaṃ śiva-ālaye //

yāval liṅgasya dairghyaṃ syāt tāvad vedyāś ca vistaraḥ
liṅgatṛtīyabhāgena bhaved vedyāḥ samucchrayaḥ // SU_2.2

yāval liṅgasya dairghyaṃ syāt tāvad vedyāś ca vistaraḥ liṅga-tṛtīya-bhāgena bhaved vedyāḥ samucchrayaḥ //

bhāgam ekaṃ nyased bhūmau dvitīyaṃ vedimadhyataḥ
tṛtīyabhāge pūjā svād iti liṅgaṃ tridhā sthitam // SU_2.3

bhāgam ekaṃ nyased bhūmau dvitīyaṃ vedi-madhyataḥ tṛtīya-bhāge pūjā svād iti liṅgaṃ tridhā sthitam //

bhūmisthaṃ caturaśraṃ svād aṣṭāśraṃ vedimadhyataḥ
pūjārthaṃ vartulaṃ kāryaṃ dairghyāt triguṇavistaram // SU_2.4

bhūmi-sthaṃ catur-aśraṃ svād aṣṭa-aśraṃ vedi-madhyataḥ pūjā-arthaṃ vartulaṃ kāryaṃ dairghyāt tri-guṇa-vistaram //

adhobhāge sthitaḥ skandaḥ sthitā devī ca madhyataḥ
ūrdhvaṃ rudraḥ kramād vāpi brahmaviṣṇumaheśvarāḥ // SU_2.5

adho-bhāge sthitaḥ skandaḥ sthitā devī ca madhyataḥ ūrdhvaṃ rudraḥ kramād va āpi brahma-viṣṇu-maheśvarāḥ //

eta eva trayo lokā eta eva trayo guṇāḥ
eta eva trayo vedā etac cānyat sthitaṃ tridhā // SU_2.6

eta eva trayo lokā eta eva trayo guṇāḥ eta eva trayo vedā etac ca anyat sthitaṃ tridhā //

navahastaḥ smṛto jyeṣṭhaḥ ṣaḍḍhastaś cāpi madhyamaḥ
vidyāt kanīyas traihastaṃ liṅgamānam idaṃ smṛtam // SU_2.7

nava-hastaḥ smṛto jyeṣṭhaḥ ṣaḍ-ḍhastaś ca api madhyamaḥ vidyāt kanīyas trai-hastaṃ liṅga-mānam idaṃ smṛtam //

garbhasyānataḥ pravistāras tadūnaś ca na śasyate
garbhasyānataḥ pravistārād tadupary api saṃsthitam // SU_2.8

garbhasya anataḥ pravistāras tad-ūnaś ca na śasyate garbhasya anataḥ pravistārād tad-upary api saṃsthitam //

prāsādaṃ kalpayec chrīmān vibhajeta tridhā punaḥ
bhāga eko bhavej jaṅghā dvau bhāgau mañjarī smṛtā // SU_2.9

prāsādaṃ kalpayec chrīmān vibhajeta tridhā punaḥ bhāga eko bhavej jaṅghā dvau bhāgau mañjarī smṛtā //

mañjaryā ardhabhāgasthaṃ śukanāsaṃ prakalpayet
garbhād ardhena vistāram āyāmaṃ ca suśobhanam // SU_2.10

mañjaryā ardha-bhāga-sthaṃ śuka-nāsaṃ prakalpayet garbhād ardhena vistāram āyāmaṃ ca suśobhanam //

garbhād vāpi tribhāgena śukanāsaṃ prakalpayet
garbhād ardhena vistīrṇā garbhāc ca dviguṇāyatā // SU_2.11

garbhād va āpi tri-bhāgena śuka-nāsaṃ prakalpayet garbhād ardhena vistīrṇā garbhāc ca dvi-guṇa-āyatā //

jaṅghābhiś ca bhavet kāryā mañjaryaṅgularāśinā
prāsādārdhena vijñeyo maṇḍapas tasya vāmataḥ // SU_2.12

jaṅghābhiś ca bhavet kāryā mañjary-aṅgula-rāśinā prāsāda-ardhena vijñeyo maṇḍapas tasya vāmataḥ //

maṇḍapāt pādavistīrṇā jagatī tāvaducchritā
prāsādasya pramāṇena jagatyā sārdham aṅgaṇam // SU_2.13

maṇḍapāt pāda-vistīrṇā jagatī tāvad-ucchritā prāsādasya pramāṇena jagatyā sārdham aṅgaṇam //

prākāraṃ tatsamantāc ca gupurād ālabhūṣitam
prākārāntaḥ sthitaṃ kāryaṃ vṛṣasthānaṃ samucchritam // SU_2.14

prākāraṃ tat-samantāc ca gu-purād āla-bhūṣitam prākāra-antaḥ sthitaṃ kāryaṃ vṛṣa-sthānaṃ samucchritam //

nandīśvaramahākālau dvāraśākhāvyavasthitau
prākārād dakṣiṇe kāryaṃ sarvopakaraṇānvitam // SU_2.15

nandīśvara-mahākālau dvāra-śākhā-vyavasthitau prākārād dakṣiṇe kāryaṃ sarva-upakaraṇa-anvitam //

pañcabhaumaṃ tribhaumaṃ vā yogīndrāvasathaṃ mahat
prākāraguptaṃ tat kāryaṃ maitrasthānasamanvitam // SU_2.16

pañca-bhaumaṃ tri-bhaumaṃ vā yogīndrāvasathaṃ mahat prākāra-guptaṃ tat kāryaṃ maitra-sthāna-samanvitam //

sthānād daśasamāyuktaṃ bhavyavṛkṣajalānvitam
tan mahānasam āgneyyāṃ pūrvataḥ sattramaṇḍapam // SU_2.17

sthānād daśa-samāyuktaṃ bhavya-vṛkṣa-jala-anvitam tan mahā-anasam āgneyyāṃ pūrvataḥ sattra-maṇḍapam //

sthānaṃ caṇḍeśam aiśānyāṃ puṣpārāmaṃ tathottaram
koṣṭhāgāraṃ ca vāyavyāṃ vāruṇyāṃ varuṇālayam // SU_2.18

sthānaṃ caṇḍeśam aiśānyāṃ puṣpa-ārāmaṃ tatha ūttaram koṣṭha-āgāraṃ ca vāyavyāṃ vāruṇyāṃ varuṇa-ālayam //

śamīndhanakuśasthānam āyudhānāṃ ca nairṛtam
sarvalokopakārāya nagarasthaṃ prakalpayet // SU_2.19

śamī-indhana-kuśasthānam āyudhānāṃ ca nairṛtam sarva-loka-upakārāya nagara-sthaṃ prakalpayet //

śrīmadāyatanaṃ śambhor yogināṃ vijane vane
śivasyāyatane yāvat sametāḥ paramāṇavaḥ // SU_2.20

śrīmad-āyatanaṃ śambhor yogināṃ vijane vane śivasyā ayatane yāvat sametāḥ parama-aṇavaḥ //

manvantarāṇi tāvanti kartur bhogāḥ śive pure
mahāpratimaliṅgāni mahānty āyatanāni ca // SU_2.21

manvantarāṇi tāvanti kartur bhogāḥ śive pure mahā-pratima-liṅgāni mahānty āyatanāni ca //

kṛtvāpnoti mahābhogān ante muktiṃ ca śāśvatīm
liṅgapratiṣṭhāṃ kurvīta yadā tallakṣaṇaṃ kṛtī // SU_2.22

kṛtvā āpnoti mahā-bhogān ante muktiṃ ca śāśvatīm liṅga-pratiṣṭhāṃ kurvīta yadā tal-lakṣaṇaṃ kṛtī //

pañcagavyena saṃśodhya pūjayitvādhivāsayet
pālāśodumbarāśvatthapṛṣadājyatilair yavaiḥ // SU_2.23

pañca-gavyena saṃśodhya pūjayitva ādhivāsayet pālāśa-udumbara-aśvatthapṛṣad-ājya-tilair yavaiḥ //

agnikāryaṃ prakurvīta dadyāt pūrṇāhutitrayam
śivasyāṣṭaśataṃ hutvā liṅgamūlaṃ spṛśed budhaḥ // SU_2.24

agni-kāryaṃ prakurvīta dadyāt pūrṇa-āhuti-trayam śivasya aṣṭa-śataṃ hutvā liṅga-mūlaṃ spṛśed budhaḥ //

evaṃ madhye 'vasāne tan mūrtimantraiś ca mūrtiṣu
aṣṭau mūrtīśvarāḥ kāryāḥ navamaḥ sthāpakaḥ smṛtaḥ // SU_2.25

evaṃ madhye 'vasāne tan mūrti-mantraiś ca mūrtiṣu aṣṭau mūrti-īśvarāḥ kāryāḥ navamaḥ sthāpakaḥ smṛtaḥ //

prātaḥ saṃsthāpayel liṅgaṃ mantrais tu navabhiḥ kramāt
mahāsnāpanapūjāṃ ca sthāpya liṅgaṃ prapūjayet // SU_2.26

prātaḥ saṃsthāpayel liṅgaṃ mantrais tu navabhiḥ kramāt mahā-snāpana-pūjāṃ ca sthāpya liṅgaṃ prapūjayet //

guror mūrtidharāṇāṃ ca dadyād uttamadakṣiṇām
yatīnāṃ ca samastānāṃ dadyān madhyamadakṣiṇām // SU_2.27

guror mūrti-dharāṇāṃ ca dadyād uttama-dakṣiṇām yatīnāṃ ca samastānāṃ dadyān madhyama-dakṣiṇām //

dīnāndhakṛpaṇebhyaś ca sarvāsām upakalpayet
sarvabhakṣyānnapānādyair aniṣiddhaṃ ca bhojanam // SU_2.28

dīna-andha-kṛpaṇebhyaś ca sarvāsām upakalpayet sarva-bhakṣya-anna-pāna-ādyair aniṣiddhaṃ ca bhojanam //

kalpayed āgatānāṃ ca bhūtebhyaś ca baliṃ haret
rātrau mātṛgaṇānāṃ ca baliṃ dadyād viśeṣataḥ // SU_2.29

kalpayed āgatānāṃ ca bhūtebhyaś ca baliṃ haret rātrau mātṛ-gaṇānāṃ ca baliṃ dadyād viśeṣataḥ //

evaṃ yaḥ sthāpayel liṅgaṃ tasya puṇyaphalaṃ śṛṇu
kulatriṃśakam uddhṛtya bhṛtyaiś ca parivāritaḥ // SU_2.30

evaṃ yaḥ sthāpayel liṅgaṃ tasya puṇya-phalaṃ śṛṇu kula-triṃśakam uddhṛtya bhṛtyaiś ca parivāritaḥ //

kalatraputramitrādyaiḥ sahitaḥ sarvabāndhavaiḥ
vimucya pāpakalilaṃ śivalokaṃ vrajen naraḥ
tatra bhuktvā mahābhogān pralaye muktim āpnuyāt // SU_2.31

kalatra-putra-mitra-ādyaiḥ sahitaḥ sarva-bāndhavaiḥ vimucya pāpa-kalilaṃ śiva-lokaṃ vrajen naraḥ tatra bhuktvā mahā-bhogān pralaye muktim āpnuyāt //

// iti śivopaniṣadi liṅgāyatanādhyāyo dvitīyaḥ //

athānyair alpavittaiś ca nṛpaiś ca śivabhāvitaiḥ
śaktitaḥ svāśrame kāryaṃ śivaśāntigṛhadvayam // SU_3.1

atha anyair alpa-vittaiś ca nṛpaiś ca śiva-bhāvitaiḥ śaktitaḥ sva-āśrame kāryaṃ śiva-śānti-gṛha-dvayam //

gṛhasyeśānadigbhāge kāryam uttarato 'pi vā
khātvā bhūmiṃ samuddhṛtya śalyān ākoṭya yatnataḥ // SU_3.2

gṛhasyā iśāna-dig-bhāge kāryam uttarato 'pi vā khātvā bhūmiṃ samuddhṛtya śalyān ākoṭya yatnataḥ //

śivadevagṛhaṃ kāryam aṣṭahastapramāṇataḥ
dakṣiṇottaradigbhāge kiṃcic dīrghaṃ prakalpayet // SU_3.3

śiva-deva-gṛhaṃ kāryam aṣṭa-hasta-pramāṇataḥ dakṣiṇa-uttara-dig-bhāge kiṃcic dīrghaṃ prakalpayet //

hastamātrapramāṇaṃ ca dṛḍhapaṭṭacatuṣṭayam
catuṣkoṇeṣu saṃyojyam arghyapātrādisaṃśrayam // SU_3.4

hasta-mātra-pramāṇaṃ ca dṛḍha-paṭṭa-catuṣṭayam catuṣ-koṇeṣu saṃyojyam arghya-pātra-ādi-saṃśrayam //

garbhamadhye prakurvīta śivavediṃ suśobhanām
udagarvāk cchritāṃ(?) kiṃcic catuḥśīrṣakasaṃyutām // SU_3.5

garbha-madhye prakurvīta śiva-vediṃ suśobhanām udagarvāk cchritāṃ(?) kiṃcic catuḥ-śīrṣaka-saṃyutām //

trihastāyām avistārām ṣoḍaśāṅgulam ucchritām
tacchīrṣāṇīva hastārdham āyāmād vistareṇa ca // SU_3.6

tri-hastāyām avistārām ṣoḍaśa-aṅgulam ucchritām tac-chīrṣāṇi iva hasta-ardham āyāmād vistareṇa ca //

śivasthaṇḍilam ity etac caturhastaṃ samaṃ śiraḥ
mūrtinaivedyadīpānāṃ vinyāsārthaṃ prakalpayet // SU_3.7

śiva-sthaṇḍilam ity etac catur-hastaṃ samaṃ śiraḥ mūrti-naivedya-dīpānāṃ vinyāsa-arthaṃ prakalpayet //

śaivaliṅgena kāryaṃ syāt kāryaṃ maṇijapārthivaiḥ
sthaṇḍilārdhe ca kurvanti vedim anyāṃ savartulām // SU_3.8

śaiva-liṅgena kāryaṃ syāt kāryaṃ maṇija-pārthivaiḥ sthaṇḍila-ardhe ca kurvanti vedim anyāṃ sa-vartulām //

ṣoḍaśāṅgulam utsedhāṃ vistīrṇāṃ dviguṇena ca
gṛhe na sthāpayec chailaṃ liṅgaṃ maṇijam arcayet // SU_3.9

ṣoḍaśa-aṅgulam utsedhāṃ vistīrṇāṃ dvi-guṇena ca gṛhe na sthāpayec chailaṃ liṅgaṃ maṇijam arcayet //

trisaṃdhyaṃ pārthivaṃ vāpi kuryād anyad dinedine
sarveṣām eva varṇānāṃ sphāṭikaṃ sarvakāmadam // SU_3.10

tri-saṃdhyaṃ pārthivaṃ va āpi kuryād anyad dine-dine sarveṣām eva varṇānāṃ sphāṭikaṃ sarva-kāma-dam //

sarvadoṣavinirmuktam anyathā doṣam āvahet
āyuṣmān balavāñ śrīmān putravān dhanavān sukhī // SU_3.11

sarva-doṣa-vinirmuktam anyathā doṣam āvahet āyuṣmān balavāñ śrīmān putravān dhanavān sukhī //

varam iṣṭaṃ ca labhate liṅgaṃ pārthivam arcayan
tasmād dhi pārthivaṃ liṅgaṃ jñeyaṃ sarvārthasādhakam // SU_3.12

varam iṣṭaṃ ca labhate liṅgaṃ pārthivam arcayan tasmād dhi pārthivaṃ liṅgaṃ jñeyaṃ sarva-artha-sādhakam //

nirdoṣaṃ sulabhaṃ caiva pūjayet satataṃ budhaḥ
yathā yathā mahāliṅgaṃ pūjā śraddhā yathā yathā // SU_3.13

nirdoṣaṃ sulabhaṃ caiva pūjayet satataṃ budhaḥ yathā yathā mahā-liṅgaṃ pūjā śraddhā yathā yathā //

tathā tathā mahat puṇyaṃ vijñeyam anurūpataḥ
pratimāliṅgavedīṣu yāvantaḥ paramāṇavaḥ
tāvatkalpān mahābhogas tatkartāste śive pure // SU_3.14

tathā tathā mahat puṇyaṃ vijñeyam anurūpataḥ pratimā-liṅga-vedīṣu yāvantaḥ parama-aṇavaḥ tāvat-kalpān mahā-bhogas tat-kartā āste śive pure //

// iti śivopaniṣadi śivagṛhādhyāyas tṛtīyaḥ //

athaikabhinnāvicchinnaṃ purataḥ śāntimaṇḍapam
pūrvāparāṣṭahastaṃ syād dvādaśottaradakṣiṇe // SU_4.1

atha-ekabhinna-avicchinnaṃ purataḥ śānti-maṇḍapam pūrva-apara-aṣṭa-hastaṃ syād dvādaśa-uttara-dakṣiṇe //

tad dvārabhittisaṃbaddhaṃ kapicchukasamāvṛtam
paṭadvayaṃ bhavet sthāpya sruvādyāvārahetunā // SU_4.2

tad dvāra-bhitti-saṃbaddhaṃ kapi-cchuka-samāvṛtam paṭa-dvayaṃ bhavet sthāpya sruva-ādy-āvāra-hetunā //

dvāraṃ triśākhaṃ vijñeyaṃ navatyaṅgulam ucchritam
tadardhena ca vistīrṇaṃ satkavāṭaṃ śivālaye // SU_4.3

dvāraṃ triśākhaṃ vijñeyaṃ navaty-aṅgulam ucchritam tad-ardhena ca vistīrṇaṃ sat-kavāṭaṃ śiva-ālaye //

dīrghaṃ pañcanavatyā ca pañcaśākhāsuśobhitam
satkavāṭadvayopetaṃ śrīmad vāhanamaṇṭapam // SU_4.4

dīrghaṃ pañca-navatyā ca pañca-śākhā-suśobhitam sat-kavāṭa-dvaya-upetaṃ śrīmad vāhana-maṇṭapam //

dvāraṃ paścānmukhaṃ jñeyam aśeṣārthaprasādhakam
abhāve prāṅmukhaṃ kāryam udagdakṣiṇato na ca // SU_4.5

dvāraṃ paścān-mukhaṃ jñeyam aśeṣa-artha-prasādhakam abhāve prāṅ-mukhaṃ kāryam udag-dakṣiṇato na ca //

gavākṣakadvayaṃ kāryam apidhānaṃ suśobhanam
dhūmanirgamanārthāya dakṣiṇottarakuḍyayoḥ // SU_4.6

gava-akṣaka-dvayaṃ kāryam apidhānaṃ suśobhanam dhūma-nirgamana-arthāya dakṣiṇa-uttara-kuḍyayoḥ //

āgneyabhāgāt paritaḥ kāryā jālagavākṣakāḥ
ūrdhvastūpikayā yuktā īṣacchidrapidhānayā // SU_4.7

āgneya-bhāgāt paritaḥ kāryā jāla-gava-akṣakāḥ ūrdhva-stūpikayā yuktā īṣac-chidra-pidhānayā //

śivāgnihotrakuṇḍaṃ ca vṛttaṃ hastapramāṇataḥ
caturaśravedi(kā) śrīman mekhalātrayabhūṣitam // SU_4.8

śiva-agnihotra-kuṇḍaṃ ca vṛttaṃ hasta-pramāṇataḥ catur-aśra-vedi(kā) śrīman mekhalā-traya-bhūṣitam //

kuḍyaṃ dvihastavistīṛṇaṃ pañcahastasamucchritam
śivāgnihotraśaraṇaṃ kartavyam atiśobhanam // SU_4.9

kuḍyaṃ dvi-hasta-vistīṛṇaṃ pañca-hasta-samucchritam śiva-agnihotra-śaraṇaṃ kartavyam atiśobhanam //

jagatīstambhapaṭṭādyaṃ saptasaṃkhyaṃ ca kalpayet
bandhayogavinirmuktaṃ tulyasthānapadāntaram // SU_4.10

jagatī-stambha-paṭṭa-ādyaṃ sapta-saṃkhyaṃ ca kalpayet bandha-yoga-vinirmuktaṃ tulya-sthāna-pada-antaram //

aiṣṭakaṃ kalpayed yatnāc chivāgnyāyatanaṃ mahat
catuḥpregīvakopetam(?) ekapregīvakena vā(?) // SU_4.11

aiṣṭakaṃ kalpayed yatnāc chiva-agny-āyatanaṃ mahat catuḥ-pregīvaka-upetam(?) eka-pregīvakena vā(?) //

sudhāpraliptaṃ kartavyaṃ pañcāṇḍakabibhūṣitam
śivāgnihotraśaraṇaṃ caturaṇḍakasaṃyutam // SU_4.12

sudhā-praliptaṃ kartavyaṃ pañca-aṇḍaka-bibhūṣitam śiva-agni-hotra-śaraṇaṃ catur-aṇḍaka-saṃyutam //

bahis tad eva jagatī trihastā vā sukuṭṭimā
tāvad eva ca vistīrṇā mekhalādivibhūṣitā // SU_4.13

bahis tad eva jagatī tri-hastā vā sukuṭṭimā tāvad eva ca vistīrṇā mekhala-ādi-vibhūṣitā //

kartavyā cātra jagatī tasyāś cādhaḥ samantataḥ
dvihastamātravistīrṇā tadardhārdhasamucchritā // SU_4.14

kartavyā ca atra jagatī tasyāś ca adhaḥ samantataḥ dvi-hasta-mātra-vistīrṇā tad-ardha-ardha-samucchritā //

anyā vṛttā prakartavyā rudravedī suśobhanā
daśahastapramāṇā ca caturaṅgulam ucchritā // SU_4.15

anyā vṛttā prakartavyā rudra-vedī suśobhanā daśa-hasta-pramāṇā ca catur-aṅgulam ucchritā //

rudramātṛgaṇānāṃ ca dikpatīnāṃ ca sarvadā
sarvāgrapākasaṃyuktaṃ tāsu nityabaliṃ haret // SU_4.16

rudra-mātṛ-gaṇānāṃ ca dik-patīnāṃ ca sarvadā sarva-agra-pāka-saṃyuktaṃ tāsu nitya-baliṃ haret //

vedy anyā sarvabhūtānāṃ bahiḥ kāryā dvihastikā
vṛṣasthānaṃ ca kartavyaṃ śivālokanasaṃmukham // SU_4.17

vedy anyā sarva-bhūtānāṃ bahiḥ kāryā dvi-hastikā vṛṣa-sthānaṃ ca kartavyaṃ śiva-ālokana-saṃmukham //

agrārṣasavitur vyoma vṛṣaḥ kāryaś ca paścime
vyomnaś cādhas trigarbhaṃ syāt pitṛtarpaṇavedikā // SU_4.18

agra-ārṣa-savitur vyoma vṛṣaḥ kāryaś ca paścime vyomnaś ca adhas tri-garbhaṃ syāt pitṛ-tarpaṇa-vedikā //

prākārāntarbahiḥ kāryaṃ śrīmad gopurabhūṣitam
puṣpārāmajalopetaṃ prākārāntaṃ ca kārayet // SU_4.19

prākāra-antar-bahiḥ kāryaṃ śrīmad go-pura-bhūṣitam puṣpa-ārāma-jala-upetaṃ prākāra-antaṃ ca kārayet //

mṛddārujaṃ tṛṇacchannaṃ prakurvīta śivālayam
bhūmikādvayavinyāsād utkṣiptaṃ kalpayed budhaḥ // SU_4.20

mṛd-dārujaṃ tṛṇa-cchannaṃ prakurvīta śiva-ālayam bhūmikā-dvaya-vinyāsād utkṣiptaṃ kalpayed budhaḥ //

śivadakṣiṇataḥ kāryaṃ tabhukter yogyam ālayam
śayyāsanasamāyuktaṃ vāstuvidyāvinirmitam // SU_4.21

śiva-dakṣiṇataḥ kāryaṃ ta-bhukter yogyam ālayam śayyā-āsana-samāyuktaṃ vāstu-vidyā-vinirmitam //

dhvajasiṃhau vṛṣagajau catvāraḥ śobhanāḥ smṛtāḥ
dhūmaśvagardabhadhvāṅkṣāś catvāraś cārthanāśakāḥ // SU_4.22

dhvaja-siṃhau vṛṣa-gajau catvāraḥ śobhanāḥ smṛtāḥ dhūma-śva-gardabha-dhvāṅkṣāś catvāraś ca artha-nāśakāḥ //

gṛhasyāyāmavistāraṃ kṛtvā triguṇam āditaḥ
aṣṭabhiḥ śodhayed āpaiḥ śeṣaś ca gṛham ādiśet // SU_4.23

gṛhasyā ayāma-vistāraṃ kṛtvā tri-guṇam āditaḥ aṣṭabhiḥ śodhayed āpaiḥ śeṣaś ca gṛham ādiśet //

iti śāntigṛhaṃ kṛtvā rudrāgniṃ yaḥ pravartayet
apy ekaṃ divasaṃ bhaktyā tasya puṇyaphalaṃ śṛṇu // SU_4.24

iti śānti-gṛhaṃ kṛtvā rudra-agniṃ yaḥ pravartayet apy ekaṃ divasaṃ bhaktyā tasya puṇya-phalaṃ śṛṇu //

kalatraputramitrādyaiḥ sa bhṛtyaiḥ parivāritaḥ
kulaikaviṃśad uttārya devalokam avāpnuyāt // SU_4.25

kalatra-putra-mitra-ādyaiḥ sa bhṛtyaiḥ parivāritaḥ kula-ekaviṃśad uttārya deva-lokam ava-āpnuyāt //

nīlotpaladalaśyāmāḥ pīnavṛttapayodharāḥ
hemavarṇāḥ striyaś cānyāḥ sundaryaḥ priyadarśanāḥ // SU_4.26

nīla-utpala-dala-śyāmāḥ pīna-vṛtta-payo-dharāḥ hema-varṇāḥ striyaś ca anyāḥ sundaryaḥ priya-darśanāḥ //

tābhiḥ sārdhaṃ mahābhogair vimānaiḥ sārvakāmikaiḥ
icchayā krīḍate tāvad yāvad ābhūtasaṃplavam // SU_4.27

tābhiḥ sārdhaṃ mahā-bhogair vimānaiḥ sārva-kāmikaiḥ icchayā krīḍate tāvad yāvad ā-bhūta-saṃplavam //

tataḥ kalpāgninā sārdhaṃ dahyamānaṃ suvihvalam
dṛṣṭvā virajyate bhūyo bhavabhogamahārṇavāt // SU_4.28

tataḥ kalpa-agninā sārdhaṃ dahyamānaṃ suvihvalam dṛṣṭvā virajyate bhūyo bhava-bhoga-mahā-arṇavāt //

tataḥ saṃpṛcchate rudrāṃs tatrasthān jñānapāragān
tebhyaḥ prāpya śivajñānaṃ śāntaṃ nirvāṇam āpnuyāt // SU_4.29

tataḥ saṃpṛcchate rudrāṃs tatra-sthān jñāna-pāragān tebhyaḥ prāpya śiva-jñānaṃ śāntaṃ nirvāṇam āpnuyāt //

aviraktaś ca bhogebhyaḥ sapta janmāni jāyate
pṛthivyadhipatiḥ śrīmān icchayā vā dvijottamaḥ // SU_4.30

aviraktaś ca bhogebhyaḥ sapta janmāni jāyate pṛthivy-adhipatiḥ śrīmān icchayā vā dvijottamaḥ //

saptamāj janmanaś cānte śivajñānam anāpnuyāt
jñānād viraktaḥ saṃsārāc chuddhaḥ khāny adhitiṣṭhati // SU_4.31

saptamāj janmanaś ca ante śiva-jñānam anāpnuyāt jñānād viraktaḥ saṃsārāc chuddhaḥ khāny adhitiṣṭhati //

ity etad akhilaṃ kāryaṃ phalam uktaṃ samāsataḥ
utsave ca punar brūmaḥ pratyekaṃ dravyajaṃ phalam // SU_4.32

ity etad akhilaṃ kāryaṃ phalam uktaṃ samāsataḥ utsave ca punar brūmaḥ pratyekaṃ dravyajaṃ phalam //

sadgandhaguṭikām ekāṃ lākṣāṃ prāṇyaṅgavarjitām
karpāsāsthipramāṇaṃ ca hutvāgnau śṛṇuyāt phalam // SU_4.33

sad-gandha-guṭikām ekāṃ lākṣāṃ prāṇy-aṅga-varjitām karpāsa-asthi-pramāṇaṃ ca hutva āgnau śṛṇuyāt phalam //

yāvat satgandhaguṭikā śivāgnau saṃkhyayā hutā
tāvatkoṭyas tu varṣāṇi bhogān bhuṅkte śive pure // SU_4.34

yāvat sat-gandha-guṭikā śiva-agnau saṃkhyayā hutā tāvat-koṭyas tu varṣāṇi bhogān bhuṅkte śive pure //

ekāṅgulapramāṇena hutvāgnau candanāhutim
varṣakoṭidvayaṃ bhogair divyaiḥ śivapure vaset // SU_4.35

eka-aṅgula-pramāṇena hutva āgnau candana-āhutim varṣa-koṭi-dvayaṃ bhogair divyaiḥ śiva-pure vaset //

yāvatkesarasaṃkhyānaṃ kusumasyānale hutam
tāvadyugasahasrāṇi śivaloke mahīyate // SU_4.36

yāvat-kesara-saṃkhyānaṃ kusumasya anale hutam tāvad-yuga-sahasrāṇi śiva-loke mahīyate //

nāgakesarapuṣpaṃ tu kuṅkumārdhena kīrtitam
yat phalaṃ candanasyoktam uśīrasya tadardhakam // SU_4.37

nāga-kesara-puṣpaṃ tu kuṅkuma-ardhena kīrtitam yat phalaṃ candanasya uktam uśīrasya tad-ardhakam //

yat puṣpadhūpabhaṣyānnadadhikṣīraghṛtādibhiḥ
puṇyaliṅgārcane proktaṃ tad dhomasya daśādhikam // SU_4.38

yat puṣpa-dhūpa-bhaṣya annadadhi-kṣīra-ghṛta-ādibhiḥ puṇya-liṅga-arcane proktaṃ tad dhomasya daśa-adhikam //

hutvāgnau samidhas tisrau śivomāskandanāmabhiḥ
paścād dadyāt tilānnāni homayīta yathākramam // SU_4.39

hutva āgnau samidhas tisrau śiva-umā-skanda-nāmabhiḥ paścād dadyāt tila-annāni homayīta yathā-kramam //

palāśāaṅkurajāriṣṭapālālyaḥ(?) samidhaḥ śubhāḥ
pṛṣadājyaplutā hutvā śṛṇu yat phalam āpnuyāt // SU_4.40

palāśa-aaṅkuraja-ariṣṭapālālyaḥ(?) samidhaḥ śubhāḥ pṛṣad-ājya-plutā hutvā śṛṇu yat phalam āpnuyāt //

palāśāṅkurasaṃkhyānāṃ yāvad agnau hutaṃ bhavet
tāvatkalpān mahābhogaiḥ śivaloke mahīyate // SU_4.41

palāśa-aṅkura-saṃkhyānāṃ yāvad agnau hutaṃ bhavet tāvat-kalpān mahā-bhogaiḥ śiva-loke mahīyate //

tallakṣyamadhyasaṃbhūtaṃ hutvāgnau samidhaḥ śubhāḥ
kalpārdhasaṃmitaṃ kālaṃ bhogān bhuṅkte śive pure // SU_4.42

tal-lakṣya-madhya-saṃbhūtaṃ hutva āgnau samidhaḥ śubhāḥ kalpa-ardha-saṃmitaṃ kālaṃ bhogān bhuṅkte śive pure //

śamīsamitphalaṃ deyam abdān api ca lakṣakam
śamyardhaphalavaccheṣāḥ samidhaḥ kṣīravṛkṣajāḥ // SU_4.43

śamī-samit-phalaṃ deyam abdān api ca lakṣakam śamy-ardha-phalavac-cheṣāḥ samidhaḥ kṣīra-vṛkṣajāḥ //

tilasaṃkhyāṃs tilān hutvā hy ājyāktā(?) yāvatī bhavet
tāvat sa varṣalakṣāṃs tu bhogān bhuṅkte śive pure // SU_4.44

tila-saṃkhyāṃs tilān hutvā hy ājyāktā(?) yāvatī bhavet tāvat sa varṣa-lakṣāṃs tu bhogān bhuṅkte śive pure //

yāvat surauṣadhīrajñas(?) tilatulyaphalaṃ smṛtam
itarebhyas tilebhyaś ca kṛṣṇānāṃ dviguṇaṃ phalam // SU_4.45

yāvat surauṣadhīrajñas(?) tila-tulya-phalaṃ smṛtam itarebhyas tilebhyaś ca kṛṣṇānāṃ dviguṇaṃ phalam //

lājākṣatāḥ sagodhūmāḥ varṣalakṣaphalapradāḥ
daśasāhasrikā jñeyāḥ śeṣāḥ syur bījajātayaḥ // SU_4.46

lāja-akṣatāḥ sa-go-dhūmāḥ varṣa-lakṣa-phala-pradāḥ daśa-sāhasrikā jñeyāḥ śeṣāḥ syur bīja-jātayaḥ //

palāśendhanaje vahnau homasya dviguṇaṃ phalam
kṣīravṛkṣasamṛddhe 'gnau phalaṃ sārdhārdhikaṃ bhavet // SU_4.47

palāśa-indhana-je vahnau homasya dviguṇaṃ phalam kṣīra-vṛkṣa-samṛddhe 'gnau phalaṃ sārdha-ardhikaṃ bhavet //

asamiddhe sadhūme ca homakarma nirarthakam
andhaś ca jāyamānaḥ syād dāridryopahatas tathā // SU_4.48

asamiddhe sadhūme ca homa-karma nirarthakam andhaś ca jāyamānaḥ syād dāridrya-upahatas tathā //

na ca kaṇṭakibhir vṛkṣair agniṃ prajvālya homayet
śuṣkair navaiḥ praśastaiś ca kāṣṭhair agniṃ samindhayet // SU_4.49

na ca kaṇṭakibhir vṛkṣair agniṃ prajvālya homayet śuṣkair navaiḥ praśastaiś ca kāṣṭhair agniṃ samindhayet //

evam ājyāhutiṃ hutvā śivalokam avāpnuyāt
tatra kalpaśataṃ bhogān bhuṅkte divyān yathepsitān // SU_4.50

evam ājya-āhutiṃ hutvā śiva-lokam avāpnuyāt tatra kalpa-śataṃ bhogān bhuṅkte divyān yatha-īpsitān //

srucaikāhitamātreṇa vratasyāpūritena ca
yāhutir dīyate vahnau sā pūrṇāhutir ucyate // SU_4.51

sruca aika-āhita-mātreṇa vratasyā apūritena ca yā āhutir dīyate vahnau sā pūrṇa-āhutir ucyate //

ekāṃ pūrṇāhutiṃ hutvā śivena śivabhāvitaḥ
sarvakāmam avāpnoti śivaloke vyavasthitaḥ // SU_4.52

ekāṃ pūrṇa-āhutiṃ hutvā śivena śiva-bhāvitaḥ sarva-kāmam avāpnoti śiva-loke vyavasthitaḥ //

aśeṣakulajair sārdhaṃ sa bhṛtyaiḥ parivāritaḥ
ābhūtasaṃplavaṃ yāvad bhogān bhuṅkte yathepsitān // SU_4.53

aśeṣa-kulajair sārdhaṃ sa bhṛtyaiḥ parivāritaḥ ā-bhūta-saṃplavaṃ yāvad bhogān bhuṅkte yathā-īpsitān //

tataś ca pralaye prāpte saṃprāpya jñānam uttamam
prasādād īśvarasyaiva mucyate bhavasāgarāt // SU_4.54

tataś ca pralaye prāpte saṃprāpya jñānam uttamam prasādād īśvarasya eva mucyate bhava-sāgarāt //

śivapūrṇāhutiṃ vahnau patantīṃ yaḥ prapaśyati
so 'pi pāpari naraḥ sarvair muktaḥ śivapuraṃ vrajet // SU_4.55

śiva-pūrṇa-āhutiṃ vahnau patantīṃ yaḥ prapaśyati so 'pi pāpari naraḥ sarvair muktaḥ śiva-puraṃ vrajet //

śivāgnidhūmasaṃspṛṣṭā jīvāḥ sarve carācarāḥ
te 'pi pāpavinirmuktāḥ svargaṃ yānti na saṃśayaḥ // SU_4.56

śiva-agni-dhūma-saṃspṛṣṭā jīvāḥ sarve cara-acarāḥ te 'pi pāpa-vinirmuktāḥ svargaṃ yānti na saṃśayaḥ //

śivayajñamahāvedyā jāyate ye na santi vā
te 'pi yānti śivasthānaṃ jīvāḥ sthāvarajaṅgamāḥ // SU_4.57

śiva-yajña-mahā-vedyā jāyate ye na santi vā te 'pi yānti śiva-sthānaṃ jīvāḥ sthāvara-jaṅgamāḥ //

pūrṇāhutiṃ ghṛtābhāve kṣīratailena kalpayet
homayed atasītailaṃ tilatailaṃ vinā naraḥ // SU_4.58

pūrṇa-āhutiṃ ghṛta-abhāve kṣīra-tailena kalpayet homayed atasī-tailaṃ tila-tailaṃ vinā naraḥ //

sarṣapeṅguḍikāśāmrakarañjamadhukākṣajam
priyaṅgubilvapaippalyanālikerasamudbhavam(?) // SU_4.59

sarṣapa-iṅguḍi-kāśa-āmrakarañja-madhukākṣajam priyaṅgu-bilva-paippalyanālikera-samudbhavam(?) //

ity evam ādikaṃ tailam ājyābhāve prakalpayet
dūrvayā bilvapattrair vā samidhaḥ saṃprakīrtitāḥ // SU_4.60

ity evam ādikaṃ tailam ājya-abhāve prakalpayet dūrvayā bilva-pattrair vā samidhaḥ saṃprakīrtitāḥ //

annārthaṃ homayet kṣīraṃ dadhi mūlaphalāni vā
tilārthaṃ taṇḍulaiḥ kuryād darbhārthaṃ haritais tṛṇaiḥ // SU_4.61

anna-arthaṃ homayet kṣīraṃ dadhi mūla-phalāni vā tila-arthaṃ taṇḍulaiḥ kuryād darbha-arthaṃ haritais tṛṇaiḥ //

paridhīnām abhāvena śarair vaṃśaiś ca kalpayet
indhanānām abhāvena dīpayet tṛṇagomayaiḥ // SU_4.62

paridhīnām abhāvena śarair vaṃśaiś ca kalpayet indhanānām abhāvena dīpayet tṛṇa-gomayaiḥ //

gomayānām abhāvena mahaty ambhasi homayet
apām asaṃbhave homaṃ bhūmibhāge manohare // SU_4.63

gomayānām abhāvena mahaty ambhasi homayet apām asaṃbhave homaṃ bhūmi-bhāge mano-hare //

viprasya dakṣiṇe pāṇāv aśvatthe tadabhāvataḥ
chāgasya dakṣiṇe karṇe kuśamūle ca homayet // SU_4.64

viprasya dakṣiṇe pāṇāv aśvatthe tad-abhāvataḥ chāgasya dakṣiṇe karṇe kuśa-mūle ca homayet //

svātmāgnau homayet prājñaḥ sarvāgnīnām asaṃbhave
abhāve na tyajet karma karmayogavidhau sthitaḥ // SU_4.65

sv-ātma-agnau homayet prājñaḥ sarva-agnīnām asaṃbhave abhāve na tyajet karma karma-yoga-vidhau sthitaḥ //

āpatkāle 'pi yaḥ kuryāc chivāgner manasārcanam
sa mohakañcukaṃ tyaktvā parāṃ śāntim avāpnuyāt // SU_4.66

āpat-kāle 'pi yaḥ kuryāc chiva-agner manasa-arcanam sa moha-kañcukaṃ tyaktvā parāṃ śāntim avāpnuyāt //

prāṇāgnihotraṃ kurvanti paramaṃ śivayoginaḥ
bāhyakarmavinirmuktā jñānadhyānasamākulāḥ // SU_4.67

prāṇa-agni-hotraṃ kurvanti paramaṃ śiva-yoginaḥ bāhya-karma-vinirmuktā jñāna-dhyāna-samākulāḥ //

// iti śivopaniṣadi śāntigṛhāgnikāryādhyāyaś caturthaḥ //

athāgneyaṃ mahāsnānam alakṣmīmalanāśanam
sarvapāpaharaṃ divyaṃ tapaḥ śrīkīrtivardhanam // SU_5.1

athā agneyaṃ mahā-snānam alakṣmī-mala-nāśanam sarva-pāpa-haraṃ divyaṃ tapaḥ śrī-kīrti-vardhanam //

agnirūpeṇa rudreṇa svatejaḥ paramaṃ balam
bhūtirūpaṃ samudgīrṇaṃ viśuddhaṃ duritāpaham // SU_5.2

agni-rūpeṇa rudreṇa sva-tejaḥ paramaṃ balam bhūti-rūpaṃ samudgīrṇaṃ viśuddhaṃ dur-ita-apaham //

yakṣarakṣaḥpiśācānāṃ dhvaṃsanaṃ mantrasatkṛtam
rakṣārthaṃ bālarūpāṇāṃ sūtikānāṃ gṛheṣu ca // SU_5.3

yakṣa-rakṣaḥ-piśācānāṃ dhvaṃsanaṃ mantra-sat-kṛtam rakṣā-arthaṃ bāla-rūpāṇāṃ sūtikānāṃ gṛheṣu ca //

yaś ca bhuṅkte dvijaḥ kṛtvā [a]nnasya vā paridhitrayam(?)
api śūdrasya paṅktisthaḥ paṅktidoṣair na lipyate // SU_5.4

yaś ca bhuṅkte dvijaḥ kṛtvā [a]nnasya vā paridhi-trayam(?) api śūdrasya paṅkti-sthaḥ paṅkti-doṣair na lipyate //

āhāram ardhabhuktaṃ ca kīṭakeśādidūṣitam
tāvanmātraṃ samuddhṛtya bhūtispṛṣṭaṃ viśuddhyati // SU_5.5

āhāram ardha-bhuktaṃ ca kīṭa-keśa-ādi-dūṣitam tāvan-mātraṃ samuddhṛtya bhūti-spṛṣṭaṃ viśuddhyati //

āraṇyaṃ gomayakṛtaṃ karīṣaṃ vā praśasyate
śarkarāpāṃsunirmuktam abhāve kāṣṭhabhasmanā // SU_5.6

āraṇyaṃ go-maya-kṛtaṃ karīṣaṃ vā praśasyate śarkarā-pāṃsu-nirmuktam abhāve kāṣṭha-bhasmanā //

svagṛhāśramavallibhyaḥ kulālālayabhasmanā
gomayeṣu ca dagdheṣu hīṣṭakāni ca yeṣu ca // SU_5.7

sva-gṛha-āśrama-vallibhyaḥ kulāla-ālaya-bhasmanā go-mayeṣu ca dagdheṣu hi iṣṭakāni ca yeṣu ca //

sarvatra vidyate bhasma duḥkhāpārjanarakṣaṇam (duḥkhopār)
śaṅkhakundenduvarṇābham ādadyāj jantuvarjitam // SU_5.8

sarvatra vidyate bhasma duḥkhāpārjana-rakṣaṇam (duḥkha-upār-) śaṅkha-kunda-indu-varṇa-ābham ādadyāj jantu-varjitam //

bhasmānīya prayatnena tad rakṣed yatnavāṃs tathā
mārjāramūṣikādyaiś ca nopahanyeta tad yathā // SU_5.9

bhasmā anīya prayatnena tad rakṣed yatnavāṃs tathā mārjāra-mūṣikā-ādyaiś ca na upahanyeta tad yathā //

pañcadoṣavinirmuktaṃ guṇapañcakasaṃyutam
śivaikādaśikājaptaṃ śivabhasma prakīrtitam // SU_5.10

pañca-doṣa-vinirmuktaṃ guṇa-pañcaka-saṃyutam śiva-ekādaśikā-japtaṃ śiva-bhasma prakīrtitam //

jātikārukavākkāyasthānaduṣṭaṃ ca pañcamam
pāpaghnaṃ śāṃkaraṃ rakṣāpavitraṃ yogadaṃ guṇāḥ(?) // SU_5.11

jāti-kāruka-vāk-kāyasthāna-duṣṭaṃ ca pañcamam pāpa-ghnaṃ śāṃkaraṃ rakṣāpavitraṃ yogadaṃ guṇāḥ(?) //

śivavratasya śāntasya bhāsakatvāc chubhasya ca
bhakṣaṇāt sarvapāpānāṃ bhasmeti parikīrtitam // SU_5.12

śiva-vratasya śāntasya bhāsakatvāc chubhasya ca bhakṣaṇāt sarva-pāpānāṃ bhasma iti parikīrtitam //

bhasmasnānaṃ śivasnānaṃ vāruṇād adhikaṃ smṛtam
jantuśaivālanirmuktam āgneyaṃ paṅkavarjitam // SU_5.13

bhasma-snānaṃ śiva-snānaṃ vāruṇād adhikaṃ smṛtam jantu-śaivāla-nirmuktam āgneyaṃ paṅka-varjitam //

apavitraṃ bhavet toyaṃ niśi pūrvam anāhṛtam
nadītaḍāgavāpiṣu giriprasravaṇeṣu ca // SU_5.14

apavitraṃ bhavet toyaṃ niśi pūrvam anāhṛtam nadī-taḍāga-vāpiṣu giri-prasravaṇeṣu ca //

snānaṃ sādhāraṇaṃ proktaṃ vāruṇaṃ sarvadehinām
asādhāraṇam evoktaṃ bhasmasnānaṃ dvijanmanām // SU_5.15

snānaṃ sādhāraṇaṃ proktaṃ vāruṇaṃ sarva-dehinām asādhāraṇam eva uktaṃ bhasma-snānaṃ dvi-janmanām //

trikālaṃ vāruṇasnānād anārogyaṃ prajāyate
āgneyaṃ rogaśamanam etasmād sārvakāmikam // SU_5.16

tri-kālaṃ vāruṇa-snānād anārogyaṃ prajāyate āgneyaṃ roga-śamanam etasmād sārva-kāmikam //

saṃdhyātraye 'rdharātre ca bhuktvā cānnavirecane
śivayogy ācaret snānam uccārādikriyāsu ca // SU_5.17

saṃdhyā-traye 'rdha-rātre ca bhuktvā ca anna-virecane śiva-yogy ācaret snānam uccāra-ādi-kriyāsu ca //

bhasmāstṛte mahībhāge same jantuvivarjite
dhyāyamānaḥ śivaṃ yogī rajanyantaṃ śayīta ca // SU_5.18

bhasma-āstṛte mahī-bhāge same jantu-vivarjite dhyāyamānaḥ śivaṃ yogī rajany-antaṃ śayīta ca //

ekarātroṣitasyāpi yā gatir bhasmaśāyinaḥ
na sā śakyā gṛhasthena prāptuṃ yajñaśatair api // SU_5.19

eka-rātra-uṣitasya api yā gatir bhasma-śāyinaḥ na sā śakyā gṛha-sthena prāptuṃ yajña-śatair api //

gṛhasthas tryāyuṣoṃkāraiḥ snānaṃ kuryāt tripuṇḍrakaiḥ
yatiḥ sārvāṅgikaṃ snānam āpādatalamastakāt // SU_5.20

gṛha-sthas try-āyuṣoṃkāraiḥ snānaṃ kuryāt tri-puṇḍrakaiḥ yatiḥ sārva-āṅgikaṃ snānam ā-pāda-tala-mastakāt //

śivabhaktas tridhā vedyāṃ bhasmasnānaphalaṃ labhet
hṛdi mūrdhni lalāṭe ca śūdraḥ śivagṛhāśramī // SU_5.21

śiva-bhaktas tridhā vedyāṃ bhasma-snāna-phalaṃ labhet hṛdi mūrdhni lalāṭe ca śūdraḥ śiva-gṛha-āśramī //

gaṇāḥ pravrajitāḥ śāntāḥ bhūtim ālabhya pañcadhā
śirolalāṭe hṛdbāhvor bhasmasnānaphalaṃ labhet // SU_5.22

gaṇāḥ pravrajitāḥ śāntāḥ bhūtim ālabhya pañcadhā śiro-lalāṭe hṛd-bāhvor bhasma-snāna-phalaṃ labhet //

saṃvatsaraṃ tadardhaṃ vā caturdaśyaṣṭamīṣu ca
yaḥ kuryād bhasmanā snānaṃ tasya puṇyaphalaṃ śṛnu // SU_5.23

saṃvatsaraṃ tad-ardhaṃ vā caturdaśy-aṣṭamīṣu ca yaḥ kuryād bhasmanā snānaṃ tasya puṇya-phalaṃ śṛnu //

śivabhasmani yāvantaḥ sametāḥ paramāṇavaḥ
tāvadvarṣasahasrāṇi śivaloke mahīyate // SU_5.24

śiva-bhasmani yāvantaḥ sametāḥ parama-aṇavaḥ tāvad-varṣa-sahasrāṇi śiva-loke mahīyate //

ekaviṃśakulopetaḥ patnīputrādisaṃyutaḥ
mitrasvajanabhṛtyaiś ca samastaiḥ parivāritaḥ // SU_5.25

eka-viṃśa-kula-upetaḥ patnī-putra-adi-saṃyutaḥ mitra-svajana-bhṛtyaiś ca samastaiḥ parivāritaḥ //

tatra bhuktvā mahābhogān icchayā sārvakāmikān
jñānayogaṃ samāsādya pralaye muktim āpnuyāt // SU_5.26

tatra bhuktvā mahā-bhogān icchayā sārva-kāmikān jñāna-yogaṃ samāsādya pralaye muktim āpnuyāt //

bhasma bhasmāntikaṃ yena gṛhītaṃ naiṣṭhikavratam(?)
anena vai sa dehena rudraś caṅkramate kṣitau // SU_5.27

bhasma bhasma-antikaṃ yena gṛhītaṃ naiṣṭhika-vratam(?) anena vai sa dehena rudraś caṅkramate kṣitau //

bhasmasnānarataṃ śāntaṃ ye namanti dine dine
te sarvapāpanirmuktā narā yānti śivaṃ puram // SU_5.28

bhasma-snāna-rataṃ śāntaṃ ye namanti dine dine te sarva-pāpa-nirmuktā narā yānti śivaṃ puram //

ity etat paramaṃ snānam āgneyaṃ śivanirmitam
trisaṃdhyam ācaren nityaṃ jāpī yogam avāpnuyāt // SU_5.29

ity etat paramaṃ snānam āgneyaṃ śiva-nirmitam tri-saṃdhyam ācaren nityaṃ jāpī yogam avāpnuyāt //

bhasmānīya pradadyād yaḥ snānārthaṃ śivayogine
kalpaṃ śivapure bhogān bhuktvānte syād dvijottamaḥ // SU_5.30

bhasmā anīya pradadyād yaḥ snāna-arthaṃ śiva-yogine kalpaṃ śiva-pure bhogān bhuktva ānte syād dvijottamaḥ //

āgneyaṃ vāruṇaṃ māntraṃ vāyavyaṃ tv aindrapañcamam
mānasaṃ śāntitoyaṃ ca jñānasnānaṃ tathāṣṭamam // SU_5.31

āgneyaṃ vāruṇaṃ māntraṃ vāyavyaṃ tv aindra-pañcamam mānasaṃ śānti-toyaṃ ca jñāna-snānaṃ tatha āṣṭamam //

āgneyaṃ rudramantreṇa bhasmasnānam anuttamam
ambhasā vāruṇaṃ snānam kāryaṃ vāruṇamūrtinā // SU_5.32

āgneyaṃ rudra-mantreṇa bhasma-snānam anuttamam ambhasā vāruṇaṃ snānam kāryaṃ vāruṇa-mūrtinā //

mūrdhānaṃ pāṇinālabhya śivaikādaśikāṃ japet
dhyāyamānaḥ śivaṃ śāntam mantrasnānaṃ paraṃ smṛtam // SU_5.33

mūrdhānaṃ pāṇinā ālabhya śiva-ekādaśikāṃ japet dhyāyamānaḥ śivaṃ śāntam mantra-snānaṃ paraṃ smṛtam //

gavāṃ khurapuṭotkhātapavanoddhūtareṇunā
kāryaṃ vāyavyakaṃ snānam mantreṇa marudātmanā // SU_5.34

gavāṃ khura-puṭa-utkhātapavana-uddhūta-reṇunā kāryaṃ vāyavyakaṃ snānam mantreṇa marud-ātmanā //

vyabhre 'rke varṣati snānaṃ kuryād aindrīṃ diśaṃ sthitaḥ
ākāśamūrtimantreṇa tad aindram iti kīrtitam // SU_5.35

vyabhre 'rke varṣati snānaṃ kuryād aindrīṃ diśaṃ sthitaḥ ākāśa-mūrti-mantreṇa tad aindram iti kīrtitam //

udakaṃ pāṇinā gṛhya sarvatīrthāni saṃsmaret
abhyukṣayec chiras tena snānaṃ mānasam ucyate // SU_5.36

udakaṃ pāṇinā gṛhya sarva-tīrthāni saṃsmaret abhyukṣayec chiras tena snānaṃ mānasam ucyate //

pṛthivyāṃ yāni tīrthāni sarāṃsy āyatanāni ca
teṣu snātasya yat puṇyaṃ tat puṇyaṃ kṣāntivāriṇā // SU_5.37

pṛthivyāṃ yāni tīrthāni sarāṃsy āyatanāni ca teṣu snātasya yat puṇyaṃ tat puṇyaṃ kṣānti-vāriṇā //

na tathā śudhyate tīrthais tapobhir vā mahādhvaraiḥ
puruṣaḥ sarvadānaiś ca yathā kṣāntyā viśuddhyati // SU_5.38

na tathā śudhyate tīrthais tapobhir vā mahā-adhvaraiḥ puruṣaḥ sarva-dānaiś ca yathā kṣāntyā viśuddhyati //

ākruṣṭas tāḍitas tasmād adhikṣiptas tiraskṛta
kṣamed akṣamamānānāṃ svargamokṣajigīṣayā // SU_5.39

ākruṣṭas tāḍitas tasmād adhikṣiptas tiras-kṛta kṣamed akṣama-mānānāṃ svarga-mokṣa-jigīṣayā //

yaiva brahmavidāṃ prāptir yaiva prāptis tapasvinām
yaiva yogābhiyuktānāṃ gatiḥ saiva kṣamāvatām // SU_5.40

ya aiva brahma-vidāṃ prāptir ya aiva prāptis tapasvinām ya aiva yoga-abhiyuktānāṃ gatiḥ sa aiva kṣamāvatām //

jñānāmalāmbhasā snātaḥ sarvadaiva muniḥ śuciḥ
nirmalaḥ suviśuddhaś ca vijñeyaḥ sūryaraśmivat // SU_5.41

jñāna-amala-ambhasā snātaḥ sarvada aiva muniḥ śuciḥ nirmalaḥ suviśuddhaś ca vijñeyaḥ sūrya-raśmivat //

medhyāmedhyarasaṃ yadvad api vatsa vinā karaiḥ
naiva lipyati tad doṣais tadvaj jñānī sunirmalaḥ // SU_5.42

medhya-amedhya-rasaṃ yadvad api vatsa vinā karaiḥ na eva lipyati tad doṣais tadvaj jñānī sunirmalaḥ //

eṣām ekatame snātaḥ śuddhabhāvaḥ śivaṃ vrajet
aśuddhabhāvaḥ snāto 'pi pūjayann āpnuyāt phalam // SU_5.43

eṣām ekatame snātaḥ śuddha-bhāvaḥ śivaṃ vrajet aśuddha-bhāvaḥ snāto 'pi pūjayann āpnuyāt phalam //

jalaṃ mantraṃ dayā dānaṃ satyam indriyasaṃyamaḥ
jñānaṃ bhāvātmaśuddhiś ca śaucam aṣṭavidhaṃ śrutam // SU_5.44

jalaṃ mantraṃ dayā dānaṃ satyam indriya-saṃyamaḥ jñānaṃ bhāva-ātma-śuddhiś ca śaucam aṣṭa-vidhaṃ śrutam //

aṅguṣṭhatalamūle ca brāhmaṃ tīrtham avasthitam
tenācamya bhavec chuddhaḥ śivamantreṇa bhāvitaḥ // SU_5.45

aṅguṣṭha-tala-mūle ca brāhmaṃ tīrtham avasthitam tenā acamya bhavec chuddhaḥ śiva-mantreṇa bhāvitaḥ //

yad adhaḥ kanyakāyāś ca tat tīrthaṃ daivam ucyate
tīrthaṃ pradeśinīmūle pitryaṃ pitṛvidhodayam(?) // SU_5.46

yad adhaḥ kanyakāyāś ca tat tīrthaṃ daivam ucyate tīrthaṃ pradeśinī-mūle pitryaṃ pitṛ-vidhodayam(?) //

madhyamāṅgulimadhyena tīrtham āriṣam ucyate
karapuṣkaramadhye tu śivatīrthaṃ pratiṣṭhitam // SU_5.47

madhyama-aṅguli-madhyena tīrtham āriṣam ucyate kara-puṣkara-madhye tu śiva-tīrthaṃ pratiṣṭhitam //

vāmapāṇitale tīrtham aumam nāma prakīrtitam
śivomātīrthasaṃyogāt kuryāt snānābhiṣecanam // SU_5.48

vāma-pāṇi-tale tīrtham aumam nāma prakīrtitam śiva-umā-tīrtha-saṃyogāt kuryāt snāna-abhiṣecanam //

devān daivena tīrthena tarpayed akṛtāmbhasā
uddhṛtya dakṣiṇaṃ pāṇim upavītī sadā budhaḥ // SU_5.49

devān daivena tīrthena tarpayed akṛta-ambhasā uddhṛtya dakṣiṇaṃ pāṇim upavītī sadā budhaḥ //

prācīnāvītinā kāryaṃ pitṝṇāṃ tilavāriṇā
tarpaṇaṃ sarvabhūtānām āriṣeṇa nivītinā // SU_5.50

prācīna-āvītinā kāryaṃ pitṝṇāṃ tila-vāriṇā tarpaṇaṃ sarva-bhūtānām āriṣeṇa nivītinā //

savyaskandhe yadā sūtram upavīty ucyate tadā
prācīnāvīty asavyena nivītī kaṇṭhasaṃsthite // SU_5.51

savya-skandhe yadā sūtram upavīty ucyate tadā prācīna-āvīty asavyena nivītī kaṇṭha-saṃsthite //

pitṝṇāṃ tarpaṇaṃ kṛtvā sūryāyārghyaṃ prakalpayet
upasthāya tataḥ sūryaṃ yajec chivam anantaram // SU_5.52

pitṝṇāṃ tarpaṇaṃ kṛtvā sūryāyā arghyaṃ prakalpayet upasthāya tataḥ sūryaṃ yajec chivam anantaram //

// iti śivopaniṣadi śiva-bhasma-snānādhyāyaḥ pañcamaḥ //

atha bhaktyā śivaṃ pūjya naivedyam upakalpayet
yad annam ātmanāśnīyāt tasyāgre vinivedayet // SU_6.1

atha bhaktyā śivaṃ pūjya naivedyam upakalpayet yad annam ātmana āśnīyāt tasyā agre vinivedayet //

yaḥ kṛtvā bhakṣyabhojyāni yatnena vinivedayet
śivāya sa śive loke kalpakoṭiṃ pramodate // SU_6.2

yaḥ kṛtvā bhakṣya-bhojyāni yatnena vinivedayet śivāya sa śive loke kalpa-koṭiṃ pramodate //

yaḥ pakvaṃ śrīphalaṃ dadyāc chivāya vinivedayet
guror vā homayed vāpi tasya puṇyaphalaṃ śṛṇu // SU_6.3

yaḥ pakvaṃ śrīphalaṃ dadyāc chivāya vinivedayet guror vā homayed va āpi tasya puṇya-phalaṃ śṛṇu //

śrīmadbhiḥ sa mahāyānair bhogān bhuṅkte śive pure
varṣāṇām ayutaṃ sāgraṃ tadante śrīpatir bhavet // SU_6.4

śrīmadbhiḥ sa mahā-yānair bhogān bhuṅkte śive pure varṣāṇām ayutaṃ sa-āgraṃ tad-ante śrī-patir bhavet //

kapittham ekaṃ yaḥ pakvam īśvarāya nivedayet
varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // SU_6.5

kapittham ekaṃ yaḥ pakvam īśvarāya nivedayet varṣa-lakṣaṃ mahā-bhogaiḥ śiva-loke mahīyate //

ekam āmraphalaṃ pakvaṃ yaḥ śambhor vinivedayet
varṣāṇām yutaṃ bhogaiḥ krīḍate sa śive pure // SU_6.6

ekam āmra-phalaṃ pakvaṃ yaḥ śambhor vinivedayet varṣāṇām yutaṃ bhogaiḥ krīḍate sa śive pure //

ekaṃ vaṭaphalaṃ pakvaṃ yaḥ śivāya nivedayet
varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // SU_6.7

ekaṃ vaṭa-phalaṃ pakvaṃ yaḥ śivāya nivedayet varṣa-lakṣaṃ mahā-bhogaiḥ śiva-loke mahīyate //

yaḥ pakvaṃ dāḍimaṃ caikaṃ dadyād vikasitaṃ navam
śivāya gurave vāpi tasya puṇyaphalaṃ śṛṇu // SU_6.8

yaḥ pakvaṃ dāḍimaṃ ca ekaṃ dadyād vikasitaṃ navam śivāya gurave va āpi tasya puṇya-phalaṃ śṛṇu //

yāvat tadbījasaṃkhyānaṃ śobhanaṃ parikīrtitam
tāvadaṣṭāyutāny uccaiḥ śivaloke mahīyate // SU_6.9

yāvat tad-bīja-saṃkhyānaṃ śobhanaṃ parikīrtitam tāvad-aṣṭa-ayutāny uccaiḥ śiva-loke mahīyate //

drākṣāphalāni pakvāni yaḥ śivāya nivedayet
bhaktyā vā śivayogibhyas tasya puṇyaphalaṃ śṛṇu // SU_6.10

drākṣā-phalāni pakvāni yaḥ śivāya nivedayet bhaktyā vā śiva-yogibhyas tasya puṇya-phalaṃ śṛṇu //

yāvat tatphalasaṃkhyānam ubhayor viniveditam
tāvadyugasahasrāṇi rudraloke mahīyate // SU_6.11

yāvat tat-phala-saṃkhyānam ubhayor viniveditam tāvad-yuga-sahasrāṇi rudra-loke mahīyate //

drākṣāphaleṣu yat puṇyaṃ tat kharjūraphaleṣu ca
tad eva rājavṛkṣeṣu pārāvataphaleṣu ca // SU_6.12

drākṣā-phaleṣu yat puṇyaṃ tat kharjūra-phaleṣu ca tad eva rāja-vṛkṣeṣu pārāvata-phaleṣu ca //

yo nāraṅgaphalaṃ pakvaṃ vinivedya maheśvare
aṣṭalakṣaṃ mahābhogaiḥ kṛḍate sa śive pure // SU_6.13

yo nāraṅga-phalaṃ pakvaṃ vinivedya maheśvare aṣṭa-lakṣaṃ mahā-bhogaiḥ kṛḍate sa śive pure //

bījapūreṣu tasyārdhaṃ tadardhaṃ likuceṣu ca
jambūphaleṣu yat puṇyaṃ tat puṇyaṃ tindukeṣu ca // SU_6.14

bījapūreṣu tasya ardhaṃ tad-ardhaṃ likuceṣu ca jambū-phaleṣu yat puṇyaṃ tat puṇyaṃ tindukeṣu ca //

panasaṃ nārikelaṃ vā śivāya vinivedayet
varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // SU_6.15

panasaṃ nārikelaṃ vā śivāya vinivedayet varṣa-lakṣaṃ mahā-bhogaiḥ śiva-loke mahīyate //

puruṣaṃ ca priyālaṃ ca madhūkakusumāni ca
jambūphalāni pakvāni vaikaṅkataphalāni ca // SU_6.16

puruṣaṃ ca priyālaṃ ca madhūka-kusumāni ca jambū-phalāni pakvāni vaikaṅkata-phalāni ca //

nivedya bhaktyā śarvāya pratyekaṃ tu phale phale
daśavarṣasahasrāṇi rudraloke mahīyate // SU_6.17

nivedya bhaktyā śarvāya pratyekaṃ tu phale phale daśa-varṣa-sahasrāṇi rudra-loke mahīyate //

kṣīrikāyāḥ phalaṃ pakvaṃ yaḥ śivāya nivedayet
varṣalakṣaṃ mahābhogair modate sa śive pure // SU_6.18

kṣīrikāyāḥ phalaṃ pakvaṃ yaḥ śivāya nivedayet varṣa-lakṣaṃ mahā-bhogair modate sa śive pure //

vālukātrapusādīni yaḥ phalāni nivedayet
śivāya gurave vāpi pakvaṃ ca karamardakam // SU_6.19

vālukā-trapusa-ādīni yaḥ phalāni nivedayet śivāya gurave vā api pakvaṃ ca karamardakam //

daśavarṣasahasrāṇi rudraloke mahīyate
badarāṇi supakvāni tintiḍīkaphalāni ca // SU_6.20

daśa-varṣa-sahasrāṇi rudra-loke mahīyate badarāṇi supakvāni tintiḍīka-phalāni ca //

darśanīyāni pakvāni hy āmalakyāḥ phalāni ca
evam ādīni cānyāni śākamūlaphalāni ca // SU_6.21

darśanīyāni pakvāni hy āmalakyāḥ phalāni ca evam ādīni ca anyāni śāka-mūla-phalāni ca //

nivedayati śarvāya śṛṇu yat phalam āpnuyāt
ekaikasmin phale bhogān prāpnuyād anupūrvaśaḥ // SU_6.22

nivedayati śarvāya śṛṇu yat phalam āpnuyāt eka ekasmin phale bhogān prāpnuyād anupūrvaśaḥ //

pañcavarṣasahasrāṇi rudraloke mahīyate
godhūmacandakādyāni sukṛtaṃ saktubharjitam // SU_6.23

pañca-varṣa-sahasrāṇi rudra-loke mahīyate godhūma-candaka-ādyāni sukṛtaṃ saktu-bharjitam //

nivedayīta śarvāya tasya puṇyaphalaṃ śṛṇu
yāvat tadbījasaṃkhyānaṃ śubhaṃ bhraṣṭaṃ nivedayet // SU_6.24

nivedayīta śarvāya tasya puṇya-phalaṃ śṛṇu yāvat tad-bīja-saṃkhyānaṃ śubhaṃ bhraṣṭaṃ nivedayet //

tāvadvarṣasahasrāṇi rudraloke mahīyate
yaḥ pakvānīkṣudaṇḍāni śivāya vinivedayet // SU_6.25

tāvad-varṣa-sahasrāṇi rudra-loke mahīyate yaḥ pakvāni ikṣu-daṇḍāni śivāya vinivedayet //

gurave vāpi tad bhaktyā tasya puṇyaphalaṃ śṛṇu
ikṣuparṇāni caikaikaṃ varṣalokaṃ pramodate // SU_6.26

gurave va āpi tad bhaktyā tasya puṇya-phalaṃ śṛṇu ikṣu-parṇāni ca eka-ekaṃ varṣa-lokaṃ pramodate //

sākaṃ śivapure bhogaiḥ pauṇḍraṃ pañcaguṇaṃ phalam
nivedya parameśāya śuktimātrarasasya tu // SU_6.27

sākaṃ śiva-pure bhogaiḥ pauṇḍraṃ pañca-guṇaṃ phalam nivedya parama-īśāya śukti-mātra-rasasya tu //

varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate
nivedya phāṇitaṃ śuddhaṃ śivāya gurave 'pi vā // SU_6.28

varṣa-koṭiṃ mahā-bhogaiḥ śiva-loke mahīyate nivedya phāṇitaṃ śuddhaṃ śivāya gurave 'pi vā //

rasāt sahasraguṇitaṃ phalaṃ prāpnoti mānavaḥ
guḍasya phalam ekaṃ yaḥ śivāya vinivedayet // SU_6.29

rasāt sahasra-guṇitaṃ phalaṃ prāpnoti mānavaḥ guḍasya phalam ekaṃ yaḥ śivāya vinivedayet //

ambakoṭiṃ śive loke mahābhogaiḥ pramodate
khaṇḍasya palanaivedyaṃ guḍāc chataguṇaṃ phalam // SU_6.30

amba-koṭiṃ śive loke mahā-bhogaiḥ pramodate khaṇḍasya pala-naivedyaṃ guḍāc chata-guṇaṃ phalam //

khaṇḍāt sahasraguṇitaṃ śarkarāyā nivedane
matsaṇḍikāṃ mahāśuddhāṃ śaṃkarāya nivedayet // SU_6.31

khaṇḍāt sahasra-guṇitaṃ śarkarāyā nivedane matsaṇḍikāṃ mahā-śuddhāṃ śaṃkarāya nivedayet //

kalpakoṭiṃ naraḥ sāgraṃ śivaloke mahīyate
pariśuddhaṃ bhṛṣṭam ājyaṃ siddhaṃ caiva susaṃskṛtam // SU_6.32

kalpa-koṭiṃ naraḥ sāgraṃ śiva-loke mahīyate pariśuddhaṃ bhṛṣṭam ājyaṃ siddhaṃ ca eva susaṃskṛtam //

māsaṃ nivedya śarvāya śṛṇu yat phalam āpnuyāt
aśeṣaphaladānena yat puṇyaṃ parikīrtitam // SU_6.33

māsaṃ nivedya śarvāya śṛṇu yat phalam āpnuyāt aśeṣa-phala-dānena yat puṇyaṃ parikīrtitam //

tat puṇyaṃ prāpnuyāt sarvaṃ mahādānanivedane
panasāni ca divyāni svādūni surabhīṇi ca // SU_6.34

tat puṇyaṃ prāpnuyāt sarvaṃ mahā-dāna-nivedane panasāni ca divyāni svādūni surabhīṇi ca //

nivedayet tu śarvāya tasya puṇyaphalaṃ śṛṇu
kalpakoṭiṃ naraḥ sāgraṃ śivaloke vyavasthitaḥ // SU_6.35

nivedayet tu śarvāya tasya puṇya-phalaṃ śṛṇu kalpa-koṭiṃ naraḥ sāgraṃ śiva-loke vyavasthitaḥ //

piban śivāmṛtaṃ divyaṃ mahābhogaiḥ pramodate
dine dine ca yas tv āpaṃ vastrapūtaṃ samācaret // SU_6.36

piban śiva amṛtaṃ divyaṃ mahā-bhogaiḥ pramodate dine dine ca yas tv āpaṃ vastra-pūtaṃ samācaret //

sukhāya śivabhaktebhyas tasya puṇyaphalaṃ śṛṇu
mahāsarāṃsi yaḥ kuryād bhavet puṇyaṃ śivāgrataḥ // SU_6.37

sukhāya śiva-bhaktebhyas tasya puṇya-phalaṃ śṛṇu mahā-sarāṃsi yaḥ kuryād bhavet puṇyaṃ śiva-agrataḥ //

tat puṇyaṃ sakalaṃ prāpya śivaloke mahīyate
yad iṣṭam ātmanaḥ kiṃcid annapānaphalādikam // SU_6.38

tat puṇyaṃ sakalaṃ prāpya śiva-loke mahīyate yad iṣṭam ātmanaḥ kiṃcid anna-pāna-phala-ādikam //

tat tac chivāya deyaṃ syād uttamaṃ bhogam icchatā
na śivaḥ paripūrṇatvāt kiṃcid aśnāti kasyacit // SU_6.39

tat tac chivāya deyaṃ syād uttamaṃ bhogam icchatā na śivaḥ paripūrṇatvāt kiṃcid aśnāti kasyacit //

kintv īśvaranibhaṃ kṛtvā sarvam ātmani dīyate
na rohati yathā bījaṃ svastham āśrayavarjitam // SU_6.40

kintv īśvara-nibhaṃ kṛtvā sarvam ātmani dīyate na rohati yathā bījaṃ svastham āśraya-varjitam //

puṇyabījaṃ tathā sūkṣmaṃ niṣphalaṃ syān nirāśrayam
sukṣetreṣu yathā bījam uptaṃ bhavati satphalam // SU_6.41

puṇya-bījaṃ tathā sūkṣmaṃ niṣphalaṃ syān nirāśrayam sukṣetreṣu yathā bījam uptaṃ bhavati sat-phalam //

alpam apy akṣayaṃ tadvat puṇyaṃ śivasamāśrayāt
tasmād īśvaram uddiśya yad yad ātmani rocate // SU_6.42

alpam apy akṣayaṃ tadvat puṇyaṃ śiva-samāśrayāt tasmād īśvaram uddiśya yad yad ātmani rocate //

tat tad īśvarabhaktebhyaḥ pradātavyaṃ phalārthinā
yaḥ śivāya guror vāpi racayen maṇibhūmikam // SU_6.43

tat tad īśvara-bhaktebhyaḥ pradātavyaṃ phala-arthinā yaḥ śivāya guror vā api racayen maṇi-bhūmikam //

naivedya bhojanārthaṃ yaḥ pattraiḥ puṣpaiś ca śobhanam
yāvat tat pattrapuṣpāṇāṃ parisaṃkhyā vidhīyate // SU_6.44

naivedya bhojana-arthaṃ yaḥ pattraiḥ puṣpaiś ca śobhanam yāvat tat pattra-puṣpāṇāṃ parisaṃkhyā vidhīyate //

tāvadvarṣasahasrāṇi suraloke mahīyate
palāśakadalīpadmapattrāṇi ca viśeṣataḥ // SU_6.45

tāvad-varṣa-sahasrāṇi sura-loke mahīyate palāśa-kadalī-padmapattrāṇi ca viśeṣataḥ //

dattvā śivāya gurave śṛṇu yat phalam āpnuyāt
yāvat tatpattrasaṃkhyānam īśvarāya niveditam // SU_6.46

dattvā śivāya gurave śṛṇu yat phalam āpnuyāt yāvat tat-pattra-saṃkhyānam īśvarāya niveditam //

tāvadabdāyutānāṃ sa loke bhogān avāpnuyāt
yāvat tāmbulapattrāṇi pūgāṃś ca vinivedayet // SU_6.47

tāvad-abda-ayutānāṃ sa loke bhogān avāpnuyāt yāvat tāmbula-pattrāṇi pūgāṃś ca vinivedayet //

tāvanti varṣalakṣāṇi śivaloke mahīyate
yac chuddhaṃ śaṅkhacūrṇaṃ vā gurave vinivedayet // SU_6.48

tāvanti varṣa-lakṣāṇi śiva-loke mahīyate yac chuddhaṃ śaṅkha-cūrṇaṃ vā gurave vinivedayet //

tāmbūlayogasiddhyarthaṃ tasya puṇyaphalaṃ śṛṇu
yāvat tāmbūlapattrāṇi cūrṇamānena bhakṣayet // SU_6.49

tāmbūla-yoga-siddhy-arthaṃ tasya puṇya-phalaṃ śṛṇu yāvat tāmbūla-pattrāṇi cūrṇamānena bhakṣayet //

tāvadvarṣasahasrāṇi rudraloke mahīyate
jātīphalaṃ sakaṅkolaṃ latākastūrikotpalam // SU_6.50

tāvad-varṣa-sahasrāṇi rudra-loke mahīyate jātī-phalaṃ sa-kaṅkolaṃ latā-kastūrikā-utpalam //

ity etāni sugandhīni phalāni vinivedayet
phale phale mahābhogair varṣalakṣaṃ tu yatnataḥ // SU_6.51

ity etāni sugandhīni phalāni vinivedayet phale phale mahā-bhogair varṣa-lakṣaṃ tu yatnataḥ //

kāmikena vimānena krīḍate sa śive pure
truṭimātrapramāṇena karpūrasya śive gurau // SU_6.52

kāmikena vimānena krīḍate sa śive pure truṭi-mātra-pramāṇena karpūrasya śive gurau //

varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate
pūgatāmbūlapattrāṇām ādhāraṃ yo nivedayet // SU_6.53

varṣa-koṭiṃ mahā-bhogaiḥ śiva-loke mahīyate pūga-tāmbūla-pattrāṇām ādhāraṃ yo nivedayet //

varṣakoṭyaṣṭakaṃ bhogaiḥ śivaloke mahīyate
yaś cūeṇādhārasatpātraṃ kasyāpi vinivedayet // SU_6.54

varṣa-koṭy-aṣṭakaṃ bhogaiḥ śiva-loke mahīyate yaś cūeṇa-ādhāra-sat-pātraṃ kasya api vinivedayet //

modate sa śive loke varṣakoṭīś caturdaśa
mṛtkāṣṭhavaṃśakhaṇḍāni yaḥ pradadyāc chivāśrame // SU_6.55

modate sa śive loke varṣa-koṭīś caturdaśa mṛt-kāṣṭha-vaṃśa-khaṇḍāni yaḥ pradadyāc chiva-āśrame //

prāpnuyād vipulān bhogān divyāñ chivapure naraḥ
māṇikyaṃ kalaśaṃ pātrīṃ sthālyādīn bhāṇḍasaṃpuṭān // SU_6.56

prāpnuyād vipulān bhogān divyāñ chiva-pure naraḥ māṇikyaṃ kalaśaṃ pātrīṃ sthālya-ādīn bhāṇḍa-saṃpuṭān //

dattvā śivāgrajas tebhyaḥ śivaloke mahīyate
toyādhārapidhānāni mṛdvastratarujāni vā // SU_6.57

dattvā śiva-agrajas tebhyaḥ śiva-loke mahīyate toya-ādhāra-pidhānāni mṛd-vastra-tarujāni vā //

vaṃśālābusamutthāni dattvāpnoti śivaṃ puram
pañcasaṃmārjanītoyaṃ gomayāñjanakarpaṭān // SU_6.58

vaṃśa-ālābu-samutthāni dattvā āpnoti śivaṃ puram pañca-saṃmārjanī-toyaṃ gomaya-añjana-karpaṭān //

mṛtkumbhapīṭikāṃ dadyād bhogāñ chivapure labhet
yaḥ puṣpadhūpagandhānāṃ dadhikṣīraghṛtāmbhasām // SU_6.59

mṛt-kumbha-pīṭikāṃ dadyād bhogāñ chiva-pure labhet yaḥ puṣpa-dhūpa-gandhānāṃ dadhi-kṣīra-ghṛta-ambhasām //

dadyād ādhārapātrāṇi śivaloke sa gacchati
vaṃśatālādisaṃbhūtaṃ puṣpādhārakaraṇḍakam // SU_6.60

dadyād ādhāra-pātrāṇi śiva-loke sa gacchati vaṃśa-tāla-ādi-saṃbhūtaṃ puṣpa-ādhāra-karaṇḍakam //

ity evamādyān yo dadyāc chivalokam avāpnuyāt
yaḥ sruksruvādipātrāṇi homārthaṃ vinivedayet // SU_6.61

ity evam-ādyān yo dadyāc chiva-lokam avāpnuyāt yaḥ sruk-sruva-ādi-pātrāṇi homa-arthaṃ vinivedayet //

varṣakoṭiṃ mahābhāgaiḥ śivaloke mahīyate
yaḥ sarvadhātusaṃyuktaṃ dadyāl lavaṇaparvatam // SU_6.62

varṣa-koṭiṃ mahā-bhāgaiḥ śiva-loke mahīyate yaḥ sarva-dhātu-saṃyuktaṃ dadyāl lavaṇa-parvatam //

śivāya gurave vāpi tasya puṇyaphalaṃ śṛṇu
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca // SU_6.63

śivāya gurave va āpi tasya puṇya-phalaṃ śṛṇu kalpa-koṭi-sahasrāṇi kalpa-koṭi-śatāni ca //

sa gotrabhṛtyasaṃyukto vasec chivapure naraḥ
vimānayānaiḥ śrīmadbhiḥ sarvakāmasamanvitaiḥ // SU_6.64

sa gotra-bhṛtya-saṃyukto vasec chivapure naraḥ vimāna-yānaiḥ śrīmadbhiḥ sarva-kāma-samanvitaiḥ //

bhogān bhuktvā tu vipulāṃs tadante sa mahīpatiḥ
manaḥśilāṃ harītālaṃ rājapaṭṭaṃ ca hiṅgulam // SU_6.65

bhogān bhuktvā tu vipulāṃs tad-ante sa mahī-patiḥ manaḥ-śilāṃ harītālaṃ rāja-paṭṭaṃ ca hiṅgulam //

gairikaṃ maṇidantaṃ ca hematoyaṃ tathāṣṭamam
yaś ca taṃ parvatavaraṃ śālitaṇḍulakalpitam // SU_6.66

gairikaṃ maṇi-dantaṃ ca hema-toyaṃ tathā aṣṭamam yaś ca taṃ parvata-varaṃ śāli-taṇḍula-kalpitam //

śivāyagurave vāpi tasya puṇyaphalaṃ śṛṇu
kalpakoṭiśataṃ sāgraṃ bhogān bhuṅkte śive pure // SU_6.67

śivāya-gurave vā api tasya puṇya-phalaṃ śṛṇu kalpa-koṭi-śataṃ sa-agraṃ bhogān bhuṅkte śive pure //

yaḥ sarvadhānyaśikharair upetaṃ yavaparvatam
ghṛtatailanadīyuktaṃ tasya puṇyaphalaṃ śṛṇu // SU_6.68

yaḥ sarva-dhānya-śikharair upetaṃ yava-parvatam ghṛta-taila-nadī-yuktaṃ tasya puṇya-phalaṃ śṛṇu //

kalpakoṭiśataṃ sāgraṃ bhogān bhuṅkte śive pure
samastakulajaiḥ sārdhaṃ tasyānte sa mahīpatiḥ // SU_6.69

kalpa-koṭi-śataṃ sa-agraṃ bhogān bhuṅkte śive pure samasta-kulajaiḥ sa-ardhaṃ tasya ante sa mahī-patiḥ //

tiladhenuṃ pradadyād yaḥ kṛtvā kṛṣṇājine naraḥ
kapilāyāḥ pradānasya yat phalaṃ tad avāpnuyāt // SU_6.70

tila-dhenuṃ pradadyād yaḥ kṛtvā kṛṣṇa-ajine naraḥ kapilāyāḥ pradānasya yat phalaṃ tad avāpnuyāt //

ghṛtadhenuṃ naraḥ kṛtvā kāṃsyapātre sakāñcanān
nivedya gopradānasya samagraṃ phalam āpnuyāt // SU_6.71

ghṛta-dhenuṃ naraḥ kṛtvā kāṃsya-pātre sa-kāñcanān nivedya go-pradānasya samagraṃ phalam āpnuyāt //

dvīpicarmaṇi yaḥ sthāpya pradadyāl lavaṇāḍhakam
aśeṣarasadānasya yat puṇyaṃ tad avāpnuyāt // SU_6.72

dvīpi-carmaṇi yaḥ sthāpya pradadyāl lavaṇa-āḍhakam aśeṣa-rasa-dānasya yat puṇyaṃ tad avāpnuyāt //

maricāḍhena kurvīta(?) mārīcaṃ nāma parvatam
dadyād yaj jīrakaṃ pūrvam āgneyaṃ hiṅgum uttamam // SU_6.73

maricāḍhena kurvīta(?) mārīcaṃ nāma parvatam dadyād yaj jīrakaṃ pūrvam āgneyaṃ hiṅgum uttamam //

dakṣiṇe guḍaśuṇṭhīṃ ca nairṛte nāgakesaram
pippalīṃ paścime dadyād vāyavye kṛṣṇajīrakam // SU_6.74

dakṣiṇe guḍa-śuṇṭhīṃ ca nairṛte nāga-kesaram pippalīṃ paścime dadyād vāyavye kṛṣṇa-jīrakam //

kauberyām ajamodaṃ ca tvagelāś ceśadaivate
kustumbaryāḥ pradeyāḥ syur bahiḥ prākārataḥ sthitāḥ // SU_6.75

kauberyām aja-modaṃ ca tvag-elāś cā iśa-daivate kustumbaryāḥ pradeyāḥ syur bahiḥ prākārataḥ sthitāḥ //

kakubhām antarāleṣu samantāt saindhavaṃ nyaset
sapuṣpākṣatatoyena śivāya vinivedayet // SU_6.76

kakubhām antarāleṣu samantāt saindhavaṃ nyaset sa-puṣpa-akṣata-toyena śivāya vinivedayet //

yāvat taddīpasaṃkhyānaṃ sarvam ekatra parvate
tāvadvarṣaśatād ūrdhvaṃ bhogān bhuṅkte śive pure // SU_6.77

yāvat tad-dīpa-saṃkhyānaṃ sarvam ekatra parvate tāvad-varṣa-śatād ūrdhvaṃ bhogān bhuṅkte śive pure //

kūśmāṇḍaṃ madhyataḥ sthāpya kāliṅgaṃ pūrvato nyaset
dakṣiṇe kṣīratumbīṃ tu vṛntākaṃ paścime nyaset // SU_6.78

kūśmāṇḍaṃ madhyataḥ sthāpya kāliṅgaṃ pūrvato nyaset dakṣiṇe kṣīra-tumbīṃ tu vṛntākaṃ paścime nyaset //

paṭīsāny uttare sthāpya karkaṭīm īśadaivate
nyased gajapaṭolāṃś ca madhurān vahnidaivate // SU_6.79

paṭīsāny uttare sthāpya karkaṭīm īśa-daivate nyased gaja-paṭolāṃś ca madhurān vahni-daivate //

kāravellāṃś ca nairṛtyāṃ vāyavyāṃ nimbakaṃ phalam
uccāvacāni cānyāni phalāni sthāpayed bahiḥ // SU_6.80

kāravellāṃś ca nairṛtyāṃ vāyavyāṃ nimbakaṃ phalam ucca-avacāni ca anyāni phalāni sthāpayed bahiḥ //

abhyarcya puṣpadhūpaiś ca samantāt phalaparvatam
śivāya gurave vāpi praṇipatya nivedayet // SU_6.81

abhyarcya puṣpa-dhūpaiś ca samantāt phala-parvatam śivāya gurave va āpi praṇipatya nivedayet //

yāvat tatphalasaṃkhyānaṃ taddīpānāṃ ca madhyataḥ
tāvadvarṣasahasrāṇi rudraloke mahīyate // SU_6.82

yāvat tat-phala-saṃkhyānaṃ tad-dīpānāṃ ca madhyataḥ tāvad-varṣa-sahasrāṇi rudraloke mahīyate //

mūlakaṃ madhyataḥ sthāpya tatpūrve vālamūlakam
āgneyyāṃ vāstukaṃ sthāpya yāmyāyāṃ kṣāravāstukam // SU_6.83

mūlakaṃ madhyataḥ sthāpya tat-pūrve vāla-mūlakam āgneyyāṃ vāstukaṃ sthāpya yāmyāyāṃ kṣāra-vāstukam //

pālakyaṃ nairṛte sthāpya sumukhaṃ paścime nyaset
kuhadrakaṃ ca vāyavyām uttare vāpi tālikīm // SU_6.84

pālakyaṃ nairṛte sthāpya sumukhaṃ paścime nyaset kuhadrakaṃ ca vāyavyām uttare va āpi tālikīm //

kusumbhaśākam aiśānyāṃ sarvaśākāni tadbahiḥ
pūrvakrameṇa vinyasya śivāya vinivedayet // SU_6.85

kusumbha-śākam aiśānyāṃ sarva-śākāni tad-bahiḥ pūrva-krameṇa vinyasya śivāya vinivedayet //

yāvat tanmūlanālānāṃ pattrasaṃkhyā ca kīrtitā
tāvadvarṣasahasrāṇi rudraloke mahīyate // SU_6.86

yāvat tan-mūla-nālānāṃ pattra-saṃkhyā ca kīrtitā tāvad-varṣa-sahasrāṇi rudra-loke mahīyate //

dattvā labhen mahābhogān guggulvadreḥ paladvayam
varṣakoṭidvayaṃ svarge dviguṇaṃ guḍamiśritaiḥ // SU_6.87

dattvā labhen mahā-bhogān guggulv-adreḥ pala-dvayam varṣa-koṭi-dvayaṃ svarge dvi-guṇaṃ guḍa-miśritaiḥ //

guḍārdrakaṃ salavaṇam āmramañjarisaṃyutam
nivedya gurave bhaktyā saubhāgyaṃ paramaṃ labhet // SU_6.88

guḍa-ārdrakaṃ sa-lavaṇam āmra-mañjari-saṃyutam nivedya gurave bhaktyā saubhāgyaṃ paramaṃ labhet //

hastāropyeṇa vā kṛtvā mahāratnānvitāṃ mahīm
nivedayitvā śarvāya śivatulyaḥ prajāyate // SU_6.89

hasta-āropyeṇa vā kṛtvā mahā-ratna-anvitāṃ mahīm nivedayitvā śarvāya śiva-tulyaḥ prajāyate //

vajrendranīlavaiḍūryapadmarāgaṃ samauktikam
kīṭapakṣaṃ suvarṇaṃ ca mahāratnāni sapta vai // SU_6.90

vajra-indranīla-vaiḍūryapadma-rāgaṃ sa-mauktikam kīṭa-pakṣaṃ suvarṇaṃ ca mahā-ratnāni sapta vai //

yaś ca siṃhāsanaṃ dadyān mahāratnānvitaṃ nṛpaḥ
kṣudraratnaiś ca vividhais tasya puṇyaphalaṃ śṛṇu // SU_6.91

yaś ca siṃha-āsanaṃ dadyān mahā-ratna-anvitaṃ nṛpaḥ kṣudra-ratnaiś ca vividhais tasya puṇya-phalaṃ śṛṇu //

kulatriṃśakasaṃyuktaḥ sāntaḥpuraparicchadaḥ
samastabhṛtyasaṃyuktaḥ śivaloke mahīyate // SU_6.92

kula-triṃśaka-saṃyuktaḥ sa-antaḥ-pura-paricchadaḥ samasta-bhṛtya-saṃyuktaḥ śiva-loke mahīyate //

tatra bhuktvā mahābhogān śivatulyaparākramaḥ
āmahāpralayaṃ yāvat tadante muktim āpnuyāt // SU_6.93

tatra bhuktvā mahā-bhogān śiva-tulya-parākramaḥ ā-mahā-pralayaṃ yāvat tad-ante muktim āpnuyāt //

yadi ced rājyam ākaṅkṣet tataḥ sarvasamāhitaḥ
saptadvīpasamudrāyāḥ kṣiter adhipatir bhavet // SU_6.94

yadi ced rājyam ākaṅkṣet tataḥ sarva-samāhitaḥ sapta-dvīpa-samudrāyāḥ kṣiter adhipatir bhavet //

janmakoṭisahasrāṇi janmakoṭiśatāni ca
rājyaṃ kṛtvā tataś cānte punaḥ śivapuraṃ vrajet // SU_6.95

janma-koṭi-sahasrāṇi janma-koṭi-śatāni ca rājyaṃ kṛtvā tataś ca ante punaḥ śiva-puraṃ vrajet //

etad eva phalaṃ jñeyaṃ makuṭābharaṇādiṣu
ratnāsanapradānena pāduke vinivedayet // SU_6.96

etad eva phalaṃ jñeyaṃ makuṭa-ābharaṇa-ādiṣu ratna-āsana-pradānena pāduke vinivedayet //

dadyād yaḥ kevalaṃ vajraṃ śuddhaṃ godhūmamātrakam
śivāya sa śive loke tiṣṭhed āpralayaṃ sukhī // SU_6.97

dadyād yaḥ kevalaṃ vajraṃ śuddhaṃ godhūma-mātrakam śivāya sa śive loke tiṣṭhed ā-pralayaṃ sukhī //

indranīlapradānena sa vaiḍūryapradānataḥ
modate vividhair bhogaiḥ kalpakoṭiṃ śive pure // SU_6.98

indranīla-pradānena sa vaiḍūrya-pradānataḥ modate vividhair bhogaiḥ kalpa-koṭiṃ śive pure //

masūramātram api yaḥ padmarāgaṃ suśobhanam
nivedayitvā śarvāya modate kālam akṣayam // SU_6.99

masūra-mātram api yaḥ padma-rāgaṃ suśobhanam nivedayitvā śarvāya modate kālam akṣayam //

nivedya mauktikaṃ svaccham ekabhāgaikamātrakam
bhogaiḥ śivapure divyaiḥ kalpakoṭiṃ pramodate // SU_6.100

nivedya mauktikaṃ svaccham eka-bhāga-eka-mātrakam bhogaiḥ śiva-pure divyaiḥ kalpa-koṭiṃ pramodate //

kīṭapakṣaṃ mahāśuddhaṃ nivedya yavamātrakam
śivāyādyaḥ śive loke modate kālam akṣayam // SU_6.101

kīṭa-pakṣaṃ mahā-śuddhaṃ nivedya yava-mātrakam śivāyā adyaḥ śive loke modate kālam akṣayam //

hemnā kṛtvā ca yaḥ puṣpam api māṣakamātrakam
nivedayitvā śarvāya varṣakoṭiṃ vased divi // SU_6.102

hemnā kṛtvā ca yaḥ puṣpam api māṣaka-mātrakam nivedayitvā śarvāya varṣa-koṭiṃ vased divi //

kṣudraratnāni yo dadyād dhemni baddhāni śambhave
modate sa śive loke kalpakoṭyayutaṃ naraḥ // SU_6.103

kṣudra-ratnāni yo dadyād dhemni baddhāni śambhave modate sa śive loke kalpa-koṭy-ayutaṃ naraḥ //

yathā yathā mahāratnaṃ śobhanaṃ ca yathā yathā
tathā tathā mahat puṇyaṃ jñeyaṃ tac chivadānataḥ // SU_6.104

yathā yathā mahā-ratnaṃ śobhanaṃ ca yathā yathā tathā tathā mahat puṇyaṃ jñeyaṃ tac chiva-dānataḥ //

bhūmibhāge sa()vistīṛṇe jambūdvīpaṃ prakalpayet
aṣṭāvaraṇasaṃyuktaṃ nagendrāṣṭakabhūṣitam // SU_6.105

bhūmi-bhāge sa(-)vistīṛṇe jambū-dvīpaṃ prakalpayet aṣṭa-āvaraṇa-saṃyuktaṃ naga-indra-aṣṭaka-bhūṣitam //

tanmadhye kārayed divyaṃ meruprāsādam uttamam
anekaśikharākīrṇam aśeṣāmarasaṃyutam // SU_6.106

tan-madhye kārayed divyaṃ meru-prāsādam uttamam aneka-śikhara-ākīrṇam aśeṣa-amara-saṃyutam //

bahiḥ suvarṇanicitaṃ sarvaratnopaśobhitam
catuḥpragrīvakopetaṃ cakṣurliṅgasamāyutam // SU_6.107

bahiḥ suvarṇa-nicitaṃ sarva-ratna-upaśobhitam catuḥ-pragrīvaka-upetaṃ cakṣur-liṅga-samāyutam //

caturdikṣu vanopetaṃ caturbhiḥ saṃyutaiḥ śaraiḥ
caturṇāṃ purayuktena prākāreṇa ca saṃyutam // SU_6.108

catur-dikṣu vana-upetaṃ caturbhiḥ saṃyutaiḥ śaraiḥ caturṇāṃ pura-yuktena prākāreṇa ca saṃyutam //

meruprāsādam ity evaṃ hemaratnavibhūṣitam
yaḥ kārayed vanopetaṃ so 'nantaphalam āpnuyāt // SU_6.109

meru-prāsādam ity evaṃ hema-ratna-vibhūṣitam yaḥ kārayed vana-upetaṃ so 'nanta-phalam āpnuyāt //

bhūmyambhaḥparamāṇūnāṃ yathā saṃkhyā na vidyate
śivāyatanapuṇyasya tathā saṃkhyā na vidyate // SU_6.110

bhūmy-ambhaḥ-parama-aṇūnāṃ yathā saṃkhyā na vidyate śiva-āyatana-puṇyasya tathā saṃkhyā na vidyate //

kulatriṃśakasaṃyuktaḥ sarvabhṛtyasamanvitaḥ
kalatraputramitraiś ca sarvasvajanasaṃyutaḥ // SU_6.111

kula-triṃśaka-saṃyuktaḥ sarva-bhṛtya-samanvitaḥ kalatra-putra-mitraiś ca sarva-sva-jana-saṃyutaḥ //

āśrtitopāśritaiḥ sarvair aśeṣagaṇasaṃyutaḥ
yathā śivas tathaivāyaṃ śarvaloke sa pūjyate // SU_6.112

āśrtita upāśritaiḥ sarvair aśeṣa-gaṇa-saṃyutaḥ yathā śivas tatha eva ayaṃ śarva-loke sa pūjyate //

na ca mānuṣyakaṃ lokam āgacchet kṛpaṇaṃ punaḥ
sarvajñaḥ paripūrṇaś ca muktaḥ svātmani tiṣṭhati // SU_6.113

na ca mānuṣyakaṃ lokam āgacchet kṛpaṇaṃ punaḥ sarva-jñaḥ paripūrṇaś ca muktaḥ svātmani tiṣṭhati //

yaḥ śivāya vanaṃ kṛtvā mudābdasalilotthitam(?)
tad daṇḍakopaśobhaṃ ca haste kurvīta sarvadā // SU_6.114

yaḥ śivāya vanaṃ kṛtvā mudābda-salila-utthitam(?) tad daṇḍaka-upaśobhaṃ ca haste kurvīta sarvadā //

śobhayed bhūtanāthaṃ vā candraśālāṃ kvacit kvacit
vedīṃ vāthābhyapadyanta pronnatāḥ stambhapaṅktayaḥ // SU_6.115

śobhayed bhūta-nāthaṃ vā candra-śālāṃ kvacit kvacit vedīṃ va ātha abhyapadyanta pronnatāḥ stambha-paṅktayaḥ //

śātakumbhamayīṃ vāpi sarvalakṣaṇasaṃyutām
īśvarapratimāṃ saumyāṃ kārayet puruṣocchritām // SU_6.116

śāta-kumbha-mayīṃ va āpi sarva-lakṣaṇa-saṃyutām īśvara-pratimāṃ saumyāṃ kārayet puruṣa-ucchritām //

triśūlasavyahastāṃ ca varadābhayadāyikāṃ
savyahastākṣamālāṃ ca jaṭākusumabhūṣitām // SU_6.117

triśūla-savya-hastāṃ ca varada-abhaya-dāyikāṃ savya-hasta-akṣa-mālāṃ ca jaṭā-kusuma-bhūṣitām //

padmasiṃhāsanāsīnāṃ vṛṣasthāṃ vā samucchritām
vimānasthāṃ rathasthāṃ vā vedisthāṃ vā prabhānvitām // SU_6.118

padma-siṃha-āsana-āsīnāṃ vṛṣasthāṃ vā samucchritām vimānasthāṃ rathasthāṃ vā vedisthāṃ vā prabhā-anvitām //

saumyavaktrāṃ karālāṃ vā mahābhairavarūpiṇīm
atyucchritāṃ suvistīrṇāṃ nṛtyasthāṃ yogasaṃsthitām // SU_6.119

saumya-vaktrāṃ karālāṃ vā mahā-bhairava-rūpiṇīm atyucchritāṃ suvistīrṇāṃ nṛtyasthāṃ yoga-saṃsthitām //

kuryād asaṃbhave hemnas tāreṇa vimalena ca
ārakūṭamayīṃ vāpi tāmramṛcchailadārujām // SU_6.120

kuryād asaṃbhave hemnas tāreṇa vimalena ca ārakūṭa-mayīṃ va āpi tāmra-mṛc-chaila-dārujām //

aśeṣakaiḥ sarūpaiś ca varṇakair vā paṭe likhet
kuḍye vā phalake vāpi bhaktyā vittānusārataḥ // SU_6.121

aśeṣakaiḥ sarūpaiś ca varṇakair vā paṭe likhet kuḍye vā phalake va āpi bhaktyā vitta-anusārataḥ //

ekāṃ saparivārāṃ vā pārvatīṃ gaṇasaṃyutām
pratīhārasamopetāṃ(?) kuryād evāvikalpataḥ // SU_6.122

ekāṃ sa-parivārāṃ vā pārvatīṃ gaṇa-saṃyutām pratīhāra-sama-upetāṃ(?) kuryād eva avikalpataḥ //

pīṭhaṃ vā kārayed raupyaṃ tāmraṃ pittalasaṃbhavam
caturmukhaikavaktraṃ vā bahiḥ kāñcanasaṃskṛtam // SU_6.123

pīṭhaṃ vā kārayed raupyaṃ tāmraṃ pittala-saṃbhavam catur-mukha-eka-vaktraṃ vā bahiḥ kāñcana-saṃskṛtam //

pṛthakpṛthaganekāni kārayitvā mukhāni tu
saumyabhairavarūpāṇi śivasya bahurūpiṇaḥ // SU_6.124

pṛthak-pṛthag-anekāni kārayitvā mukhāni tu saumya-bhairava-rūpāṇi śivasya bahu-rūpiṇaḥ //

nānābharaṇayuktāni hemaraupyakṛtāni ca
śivasya rathayātrāyāṃ tāni lokasya darśayet // SU_6.125

nānā-ābharaṇa-yuktāni hema-raupya-kṛtāni ca śivasya ratha-yātrāyāṃ tāni lokasya darśayet //

uktāni yāni puṇyāni saṃkṣepeṇa pṛthak pṛthak
kṛtvaikena mamaiteṣām akṣayaṃ phalam āpnuyāt // SU_6.126

uktāni yāni puṇyāni saṃkṣepeṇa pṛthak pṛthak kṛtva aikena mama eteṣām akṣayaṃ phalam āpnuyāt //

mātuḥ pituḥ sahopāyair(?) daśabhir daśabhiḥ kulaiḥ
kalatraputramitrādyair bhṛtyair yuktaḥ sa bāndhavaiḥ // SU_6.127

mātuḥ pituḥ saha upāyair(?) daśabhir daśabhiḥ kulaiḥ kalatra-putra-mitra-ādyair bhṛtyair yuktaḥ sa bāndhavaiḥ //

ayutena vimānānāṃ sarvakāmayutena ca
bhuṅkte svayaṃ mahābhogān ante muktim avāpnuyāt // SU_6.128

ayutena vimānānāṃ sarva-kāma-yutena ca bhuṅkte svayaṃ mahā-bhogān ante muktim avāpnuyāt //

maṇḍapastambhaparyante kīlayed darpaṇānvitam
abhiṣicya janā yasmin pujāṃ kuvanti bilvakaiḥ // SU_6.129

maṇḍapa-stambha-paryante kīlayed darpaṇa-anvitam abhiṣicya janā yasmin pujāṃ kuvanti bilvakaiḥ //

kālakālakṛtiṃ kṛtvā kīlayed yaḥ śivāśrame
sarvalokopakārāya pūjayec ca dine dine // SU_6.130

kāla-kāla-kṛtiṃ kṛtvā kīlayed yaḥ śiva-āśrame sarva-loka-upakārāya pūjayec ca dine dine //

dhūpavelāpramāṇārthaṃ kalpayed yaḥ śivāśrame
kṣarantīṃ pūryamāṇāṃ vā sadāyāme ghaṭīṃ nṛpaḥ // SU_6.131

dhūpa-velā-pramāṇa-arthaṃ kalpayed yaḥ śiva-āśrame kṣarantīṃ pūryamāṇāṃ vā sadā āyāme ghaṭīṃ nṛpaḥ //

eṣām ekatamaṃ puṇyaṃ kṛtvā pāpavivarjitaḥ
śivaloke naraḥ prāpya sarvajñaḥ sa sukhī bhavet // SU_6.132

eṣām ekatamaṃ puṇyaṃ kṛtvā pāpa-vivarjitaḥ śiva-loke naraḥ prāpya sarvajñaḥ sa sukhī bhavet //

rathayātrāṃ pravakṣyāmi śivasya paramātmanaḥ
sarvalokahitārthāya mahāśilpivinirmitām // SU_6.133

ratha-yātrāṃ pravakṣyāmi śivasya parama-ātmanaḥ sarva-loka-hita-arthāya mahā-śilpi-vinirmitām //

rathamadhye samāveśya yathā yaṣṭiṃ tu kīlayet
yaṣṭer madhye sthitaṃ kāryaṃ vimānam atiśobhitam // SU_6.134

ratha-madhye samāveśya yathā yaṣṭiṃ tu kīlayet yaṣṭer madhye sthitaṃ kāryaṃ vimānam atiśobhitam //

pañcabhaumaṃ tribhaumaṃ vā dṛḍhavaṃśaprakalpitam
karmaṇā sunibaddhaṃ ca rajjubhiś ca susaṃyutam // SU_6.135

pañca-bhaumaṃ tri-bhaumaṃ vā dṛḍha-vaṃśa-prakalpitam karmaṇā sunibaddhaṃ ca rajjubhiś ca susaṃyutam //

pañcaśālāṇḍikair yuktaṃ nānābhaktisamanvitam
citravarṇaparicchannaṃ paṭair vā varṇakānvitaiḥ // SU_6.136

pañca-śālā-aṇḍikair yuktaṃ nānā-bhakti-samanvitam citra-varṇa-paricchannaṃ paṭair vā varṇaka-anvitaiḥ //

lambakaiḥ sūtradāmnā ca ghaṇṭācāmarabhūṣitam
budbudair ardhacandraiś ca darpaṇaiś ca samujjvalam // SU_6.137

lambakaiḥ sūtra-dāmnā ca ghaṇṭā-cāmara-bhūṣitam budbudair ardha-candraiś ca darpaṇaiś ca samujjvalam //

kadalyardhadhvajair yuktaṃ mahācchattraṃ mahādhvajam
puṣpamālāparikṣiptaṃ sarvaśobhāsamanvitam // SU_6.138

kadaly-ardha-dhvajair yuktaṃ mahā-cchattraṃ mahā-dhvajam puṣpa-mālā-parikṣiptaṃ sarva-śobhā-samanvitam //

mahārathavimāne 'smin sthāpayed gaṇasaṃyutam
īśvarapratimāṃ hemni prathame puramaṇḍape // SU_6.139

mahā-ratha-vimāne 'smin sthāpayed gaṇa-saṃyutam īśvara-pratimāṃ hemni prathame pura-maṇḍape //

mukhatrayaṃ ca badhnīyād bahiḥ kuryāt tathāśritam
pure pure bahir dikṣu gṛhakeṣu samāśritam // SU_6.140

mukha-trayaṃ ca badhnīyād bahiḥ kuryāt tathā āśritam pure pure bahir dikṣu gṛhakeṣu samāśritam //

catuṣkaṃ śivavaktrāṇāṃ saṃsthāpya pratipūjayet
dinatrayaṃ prakurvīta snānam arcanabhojanam // SU_6.141

catuṣkaṃ śiva-vaktrāṇāṃ saṃsthāpya pratipūjayet dina-trayaṃ prakurvīta snānam arcana-bhojanam //

nṛtyakrīḍāprayogeṇa geyamaṅgalapāṭhakaiḥ
mahāvāditranirghoṣaiḥ pauṣapūrṇimaparvaṇi // SU_6.142

nṛtya-krīḍā-prayogeṇa geya-maṅgala-pāṭhakaiḥ mahā-vāditra-nirghoṣaiḥ pauṣa-pūrṇima-parvaṇi //

bhrāmayed rājamārgeṇa caturthe 'hani tadratham
tataḥ svasthānam ānīya taccheṣam api vardhayet // SU_6.143

bhrāmayed rāja-mārgeṇa caturthe 'hani tad-ratham tataḥ sva-sthānam ānīya tac-cheṣam api vardhayet //

avadhārya jagaddhātrī pratimām avatārayet
mahāvimānayātraiṣā kartavyā paṭṭake 'pi vā // SU_6.144

avadhārya jagad-dhātrī pratimām avatārayet mahā-vimāna-yātra eṣā kartavyā paṭṭake 'pi vā //

vaṃśair navaiḥ supakvaiś ca kaṭaṃ kuryād bharakṣamam(?)
vṛttaṃ dviguṇadīrghaṃ ca caturaśram adhaḥ samam // SU_6.145

vaṃśair navaiḥ supakvaiś ca kaṭaṃ kuryād bhara-kṣamam(?) vṛttaṃ dvi-guṇa-dīrghaṃ ca catur-aśram adhaḥ samam //

sarvatra carmaṇā baddhaṃ mahāyaṣṭisamāśritam
mukhaṃ baddhaṃ ca kurvīta vaṃśamaṇḍalinā dṛḍham // SU_6.146

sarvatra carmaṇā baddhaṃ mahā-yaṣṭi-samāśritam mukhaṃ baddhaṃ ca kurvīta vaṃśa-maṇḍalinā dṛḍham //

kaṭe 'smiṃs tāni vastrāṇi sthāpya badhnīta yatnataḥ
upary upari sarvāṇi tanmadhye pratimāṃ nyaset // SU_6.147

kaṭe 'smiṃs tāni vastrāṇi sthāpya badhnīta yatnataḥ upary upari sarvāṇi tan-madhye pratimāṃ nyaset //

varṇakaiḥ kuṅkumādyaiś ca citrapuṣpaiś ca pūjayet
nānābharaṇapūjābhir muktāhārapralambibhiḥ // SU_6.148

varṇakaiḥ kuṅkuma-ādyaiś ca citra-puṣpaiś ca pūjayet nānā-ābharaṇa-pūjābhir muktā-āhāra-pralambibhiḥ //

rathasya mahato madhye sthāpya paṭṭadvayaṃ dṛḍham
adharottarabhāgena madhye chidrasamanvitam // SU_6.149

rathasya mahato madhye sthāpya paṭṭa-dvayaṃ dṛḍham adhara-uttara-bhāgena madhye chidra-samanvitam //

kaṭiyaṣṭer adhobhāgaṃ sthāpya chidramayaṃ śubhaiḥ
ābaddhya kīlayed yatnād yaṣṭyardhaṃ ca dhvajāṣṭakam // SU_6.150

kaṭi-yaṣṭer adho-bhāgaṃ sthāpya chidra-mayaṃ śubhaiḥ ābaddhya kīlayed yatnād yaṣṭy-ardhaṃ ca dhvaja-aṣṭakam //

kaṭasya pṛṣṭaṃ sarvatra kārayet paṭasaṃvṛtam
tatpaṭe ca likhet somaṃ sagaṇaṃ savṛṣaṃ śivam // SU_6.151

kaṭasya pṛṣṭaṃ sarvatra kārayet paṭa-saṃvṛtam tat-paṭe ca likhet somaṃ sa-gaṇaṃ sa-vṛṣaṃ śivam //

vicitrapuṣpasragdāmnā samantād bhūṣayet kaṭam
ravakaiḥ kiṅkiṇījālair ghaṇṭācāmarabhūṣitaiḥ // SU_6.152

vicitra-puṣpa-srag-dāmnā samantād bhūṣayet kaṭam ravakaiḥ kiṅkiṇī-jālair ghaṇṭā-cāmara-bhūṣitaiḥ //

mahāpūjāviśeṣaiś ca kautūhalasamanvitam
vādyārambhopacāreṇa mārgaśobhāṃ prakalpayet // SU_6.153

mahā-pūjā-viśeṣaiś ca kautūhala-samanvitam vādya-ārambha-upacāreṇa mārga-śobhāṃ prakalpayet //

tad rathaṃ bhrāmayed yatnād rājamārgeṇa sarvataḥ
tataḥ svāśramam ānīya sthāpayet tatsamīpataḥ // SU_6.154

tad rathaṃ bhrāmayed yatnād rāja-mārgeṇa sarvataḥ tataḥ sva-āśramam ānīya sthāpayet tat-samīpataḥ //

mahāśabdaṃ tataḥ kuryāt tālatrayasamanvitam
tatas tuṣṇīṃ sthite loke tacchāntim iha dhārayet // SU_6.155

mahā-śabdaṃ tataḥ kuryāt tāla-traya-samanvitam tatas tuṣṇīṃ sthite loke tac-chāntim iha dhārayet //

śivaṃ tu sarvajagataḥ śivaṃ gobrāhmaṇasya ca
śivam astu nṛpāṇāṃ ca tadbhaktānāṃ janasya ca // SU_6.156

śivaṃ tu sarva-jagataḥ śivaṃ go-brāhmaṇasya ca śivam astu nṛpāṇāṃ ca tad-bhaktānāṃ janasya ca //

rājā vijayam āpnoti putrapautraiś ca vardhatām
dharmaniṣṭhaś ca bhavatu prajānāṃ ca hite rataḥ // SU_6.157

rājā vijayam āpnoti putra-pautraiś ca vardhatām dharma-niṣṭhaś ca bhavatu prajānāṃ ca hite rataḥ //

kālavarṣī tu parjanyaḥ sasyasaṃpattir uttamā
subhikṣāt kṣemam āpnoti kāryasiddhiś ca jāyatām // SU_6.158

kāla-varṣī tu parjanyaḥ sasya-saṃpattir uttamā subhikṣāt kṣemam āpnoti kārya-siddhiś ca jāyatām //

doṣāḥ prayāntu nāśaṃ ca guṇāḥ sthairyaṃ bhajantu vaḥ
bahukṣīrayutā gāvo hṛṣṭapuṣṭā bhavantu vaḥ // SU_6.159

doṣāḥ prayāntu nāśaṃ ca guṇāḥ sthairyaṃ bhajantu vaḥ bahu-kṣīra-yutā gāvo hṛṣṭa-puṣṭā bhavantu vaḥ //

evaṃ śivamahāśāntim uccārya jagataḥ kramāt
abhivardhya tataḥ śeṣam aiśvarīṃ sārvakāmikīm // SU_6.160

evaṃ śiva-mahā-śāntim uccārya jagataḥ kramāt abhivardhya tataḥ śeṣam aiśvarīṃ sārva-kāmikīm //

śivamālāṃ samādāya sadāsīparicārikaḥ
phalair bhakṣaiś ca saṃyuktāṃ gṛhya pātrīṃ niveśayet // SU_6.161

śiva-mālāṃ samādāya sa-dāsī-paricārikaḥ phalair bhakṣaiś ca saṃyuktāṃ gṛhya pātrīṃ niveśayet //

pātrīṃ ca dhārayen mūrdhnā soṣṇīṣāṃ devaputrakaḥ
alaṃkṛtaḥ śuklavāsā dhārmikaḥ satataṃ śuciḥ // SU_6.162

pātrīṃ ca dhārayen mūrdhnā sa-uṣṇīṣāṃ deva-putrakaḥ alaṃ-kṛtaḥ śukla-vāsā dhārmikaḥ satataṃ śuciḥ //

tataś ca tāṃ samutkṣipya pāṇinā dhārayed budhaḥ
prabrūyād aparaś cātra śivadharmasya bhājakaḥ // SU_6.163

tataś ca tāṃ samutkṣipya pāṇinā dhārayed budhaḥ prabrūyād aparaś ca atra śiva-dharmasya bhājakaḥ //

toyaṃ yathā ghaṭīsaṃstham ajasraṃ kṣarate tathā
kṣarate sarvalokānāṃ tadvad āyur aharniśam // SU_6.164

toyaṃ yathā ghaṭī-saṃstham ajasraṃ kṣarate tathā kṣarate sarva-lokānāṃ tadvad āyur ahar-niśam //

yadā sarvaṃ parityajya gantavyam avaśair dhruvam
tadā na dīyate kasmāt pātheyārtham idaṃ dhanam // SU_6.165

yadā sarvaṃ parityajya gantavyam avaśair dhruvam tadā na dīyate kasmāt pātheya-artham idaṃ dhanam //

kalatraputramitrāṇi pitā mātā ca bāndhavāḥ
tiṣṭhanti na mṛtasyārthe paraloke dhanāni ca // SU_6.166

kalatra-putra-mitrāṇi pitā mātā ca bāndhavāḥ tiṣṭhanti na mṛtasya arthe para-loke dhanāni ca //

nāsti dharmasamaṃ mitraṃ nāsti dharmasamaḥ sakhā
yataḥ sarvaiḥ parityaktaṃ naraṃ dharmo 'nugacchati // SU_6.167

na asti dharma-samaṃ mitraṃ na asti dharma-samaḥ sakhā yataḥ sarvaiḥ parityaktaṃ naraṃ dharmo 'nugacchati //

tasmād dharmaṃ samuddiśya yaḥ śeṣām abhivardhayet
samastapāpanirmuktaḥ śivalokaṃ sa gacchati // SU_6.168

tasmād dharmaṃ samuddiśya yaḥ śeṣām abhivardhayet samasta-pāpa-nirmuktaḥ śiva-lokaṃ sa gacchati //

upary upari vittena yaḥ śeṣām abhivardhayet
tasyeyam uttamā deyā yataś cānyā na vardhate // SU_6.169

upary upari vittena yaḥ śeṣām abhivardhayet tasya iyam uttamā deyā yataś ca anyā na vardhate //

ity evaṃ madhyamāṃ śeṣāṃ vardhayed vā kanīyasīm
tatas teṣāṃ pradātavyā sarvaśokasya śāntaye // SU_6.170

ity evaṃ madhyamāṃ śeṣāṃ vardhayed vā kanīyasīm tatas teṣāṃ pradātavyā sarva-śokasya śāntaye //

yenottamā gṛhītā syāc śivaśeṣā mahīyasī
prāpaṇīyā gṛhaṃ tasya tathaiva śirasā vṛtā // SU_6.171

yena uttamā gṛhītā syāc śiva-śeṣā mahīyasī prāpaṇīyā gṛhaṃ tasya tatha aiva śirasā vṛtā //

dhvajacchattravimānādyair mahāvāditraniḥsvanaiḥ
gṛhadvāraṃ tataḥ prāptam arcayitvā niveśayet // SU_6.172

dhvaja-cchattra-vimāna-ādyair mahā-vāditra-niḥsvanaiḥ gṛha-dvāraṃ tataḥ prāptam arcayitvā niveśayet //

dadyād gotrakalatrāṇāṃ bhṛtyānāṃ svajanasya ca
tarpayec cānatān(?) bhaktyā vāditradhvajavāhakān // SU_6.173

dadyād gotra-kalatrāṇāṃ bhṛtyānāṃ sva-janasya ca tarpayec cā anatān(?) bhaktyā vāditra-dhvaja-vāhakān //

evam ādīyate bhaktyā yaḥ śivasyottamā gṛhe
śobhayā rājamārgeṇa tasya dharmaphalaṃ śṛṇu // SU_6.174

evam ādīyate bhaktyā yaḥ śivasya uttamā gṛhe śobhayā rāja-mārgeṇa tasya dharma-phalaṃ śṛṇu //

samastapāpanirmuktaḥ samastakulasaṃyutaḥ
śivalokam avāpnoti sabhṛtyaparicārakaḥ // SU_6.175

samasta-pāpa-nirmuktaḥ samasta-kula-saṃyutaḥ śiva-lokam avāpnoti sa-bhṛtya-paricārakaḥ //

tatra divyair mahābhogair vimānaiḥ sārvakāmikaiḥ
kalpānāṃ krīḍate koṭim ante nirvāṇam āpnuyāt // SU_6.176

tatra divyair mahā-bhogair vimānaiḥ sārva-kāmikaiḥ kalpānāṃ krīḍate koṭim ante nirvāṇam āpnuyāt //

rathasya yātrāṃ yaḥ kuryād ity evam upaśobhayā
bhakṣabhojyapradānaiś ca tatphalaṃ śṛnu yatnataḥ // SU_6.177

rathasya yātrāṃ yaḥ kuryād ity evam upaśobhayā bhakṣa-bhojya-pradānaiś ca tat-phalaṃ śṛnu yatnataḥ //

aśeṣapāpanirmuktaḥ sarvabhṛtyasamanvitaḥ
kulatriṃśakam uddhṛtya suhṛdbhiḥ svajanaiḥ saha // SU_6.178

aśeṣa-pāpa-nirmuktaḥ sarva-bhṛtya-samanvitaḥ kula-triṃśakam uddhṛtya suhṛdbhiḥ svajanaiḥ saha //

sarvakāmayutair divyaiḥ svacchandagamanālayaiḥ
mahāvimānaiḥ śrīmadbhir divyastrīparivāritaḥ // SU_6.179

sarva-kāma-yutair divyaiḥ sva-cchanda-gamana-ālayaiḥ mahā-vimānaiḥ śrīmadbhir divya-strī-parivāritaḥ //

icchayā krīḍate bhogaiḥ kalpakoṭiṃ śive pure
jñānayogaṃ tataḥ prāpya saṃsārād avamucyate // SU_6.180

icchayā krīḍate bhogaiḥ kalpa-koṭiṃ śive pure jñāna-yogaṃ tataḥ prāpya saṃsārād avamucyate //

śivasya rathayātrāyām upavāsaparaḥ kṣamī
purataḥ pṛṣṭhato vāpi gacchaṃs tasya phalaṃ śṛṇu // SU_6.181

śivasya rathayātrāyām upavāsa-paraḥ kṣamī purataḥ pṛṣṭhato va āpi gacchaṃs tasya phalaṃ śṛṇu //

aśeṣapāpanirmuktaḥ śuddhaḥ śivapuraṃ gataḥ
mahārathopamair yānaiḥ kalpāśītiṃ pramodateä // SU_6.182

aśeṣa-pāpa-nirmuktaḥ śuddhaḥ śiva-puraṃ gataḥ mahā-ratha-upamair yānaiḥ kalpa-aśītiṃ pramodateä //

dhvajacchattrapatākābhir dīpadarpaṇacāmaraiḥ
dhūpair vitānakalaśair upaśobhā sahasraśaḥ // SU_6.183

dhvaja-cchattra-patākābhir dīpa-darpaṇa-cāmaraiḥ dhūpair vitāna-kalaśair upaśobhā sahasraśaḥ //

gṛhītvā yāti purataḥ svecchayā vā parecchayā
saṃparkāt kautukāl lābhāc chivaloke vrajante te // SU_6.184

gṛhītvā yāti purataḥ sva-icchayā vā para-icchayā saṃparkāt kautukāl lābhāc chiva-loke vrajante te //

śivasya rathayātrāṃ tu yaḥ prapaśyati bhaktitaḥ
prasaṅgāt kautukād vāpi te 'pi yānti śivaṃ puram // SU_6.185

śivasya ratha-yātrāṃ tu yaḥ prapaśyati bhaktitaḥ prasaṅgāt kautukād va āpi te 'pi yānti śivaṃ puram //

nānāyatnādiśeṣānte nānāprekṣaṇakāni ca
kurvīta rathayātrāyāṃ ramate ca vibhūṣitā // SU_6.186

nānā-yatna-ādi-śeṣa-ante nānā-prekṣaṇakāni ca kurvīta ratha-yātrāyāṃ ramate ca vibhūṣitā //

te bhogair vividhair divyaiḥ śivāsannā gaṇeśvarāḥ
krīḍanti rudrabhavane kalpānāṃ viṃśatīr narāḥ // SU_6.187

te bhogair vividhair divyaiḥ śiva-āsannā gaṇa-īśvarāḥ krīḍanti rudra-bhavane kalpānāṃ viṃśatīr narāḥ //

mahatā jñānasaṅghena tasmāc chivarathena ca
pṛthakjīvā mṛtā yānti śivalokaṃ na saṃśayaḥ // SU_6.188

mahatā jñāna-saṅghena tasmāc chiva-rathena ca pṛthak-jīvā mṛtā yānti śiva-lokaṃ na saṃśayaḥ //

śrīparvate mahākāle vārāṇasyāṃ mahālaye
jalpeśvare kurukṣetre kedāre maṇḍaleśvare // SU_6.189

śrī-parvate mahā-kāle vārāṇasyāṃ mahā-ālaye jalpa-īśvare kuru-kṣetre kedāre maṇḍala-īśvare //

gokarṇe bhadrakarṇe ca śaṅkukarṇe sthaleśvare
bhīmeśvare suvarṇākṣe kālañjaravane tathā // SU_6.190

go-karṇe bhadra-karṇe ca śaṅku-karṇe sthala-īśvare bhīma-īśvare suvarṇa-akṣe kālañjara-vane tathā //

evam ādiṣu cānyeṣu śivakṣetreṣu ye mṛtāḥ
jīvāś carācarāḥ sarve śivalokaṃ vrajanti te // SU_6.191

evam ādiṣu ca anyeṣu śiva-kṣetreṣu ye mṛtāḥ jīvāś cara-acarāḥ sarve śiva-lokaṃ vrajanti te //

prayāgaṃ kāmikaṃ tīrtham avimuktaṃ tu naiṣṭhikam
śrīparvataṃ ca vijñeyam ihāmutra ca siddhidam // SU_6.192

prayāgaṃ kāmikaṃ tīrtham avimuktaṃ tu naiṣṭhikam śrī-parvataṃ ca vijñeyam iha amutra ca siddhi-dam //

prasaṅgenāpi yaḥ paśyed anyatra prasthitaḥ kvacit
śrīparvataṃ mahāpuṇyaṃ so 'pi yāti śivaṃ puram // SU_6.193

prasaṅgena api yaḥ paśyed anyatra prasthitaḥ kvacit śrī-parvataṃ mahā-puṇyaṃ so 'pi yāti śivaṃ puram //

vrajed yaḥ śivatīrthāni sarvapāpaiḥ pramucyate
pāpayuktaḥ śivajñānaṃ prāpya nirvāṇam āpnuyāt // SU_6.194

vrajed yaḥ śiva-tīrthāni sarva-pāpaiḥ pramucyate pāpa-yuktaḥ śiva-jñānaṃ prāpya nirvāṇam āpnuyāt //

tīrthasthāneṣu yaḥ śrāddhaṃ śivarātre prayatnataḥ
kalpayitvānusāreṇa kālasya viṣuvasya ca // SU_6.195

tīrtha-sthāneṣu yaḥ śrāddhaṃ śiva-rātre prayatnataḥ kalpayitva ānusāreṇa kālasya viṣuvasya ca //

tīrthayātrāgataṃ śāntaṃ hāhābhūtam acetanam
kṣutpipāsāturaṃ loke pāṃsupādaṃ tvarānvitam // SU_6.196

tīrtha-yātrā-gataṃ śāntaṃ hāhā-bhūtam acetanam kṣut-pipāsa-āturaṃ loke pāṃsu-pādaṃ tvara-anvitam //

saṃtarpayitvā yatnena mlānalakṣmīm ivāmbubhiḥ
pādyāsanapradānena kas tena puruṣaḥ samaḥ // SU_6.197

saṃtarpayitvā yatnena mlāna-lakṣmīm iva ambubhiḥ pādya-āsana-pradānena kas tena puruṣaḥ samaḥ //

aśnanti yāvat tatpiṇḍaṃ tīrthanirdhūtakalmaṣāḥ
tāvadvarṣasahasrāṇi taddātās te śive pure // SU_6.198

aśnanti yāvat tat-piṇḍaṃ tīrtha-nirdhūta-kalmaṣāḥ tāvad-varṣa-sahasrāṇi tad-dātās te śive pure //

dadyād yaḥ śivasattrārthaṃ mahiṣīṃ supayasvinīm
modate sa śive loke yugakoṭiśataṃ naraḥ // SU_6.199

dadyād yaḥ śiva-sattra-arthaṃ mahiṣīṃ su-payasvinīm modate sa śive loke yuga-koṭi-śataṃ naraḥ //

ārtāya śivabhaktāya dadyād yaḥ supayasvinīm
ajām ekāṃ supuṣṭāṅgīṃ tasya puṇyaphalaṃ śṛṇu // SU_6.200

ārtāya śiva-bhaktāya dadyād yaḥ su-payasvinīm ajām ekāṃ su-puṣṭa-aṅgīṃ tasya puṇya-phalaṃ śṛṇu //

yāvat tadromasaṃkhyānaṃ tatprasūtikuleṣu ca
tāvadvarṣasahasrāṇi rudraloke mahīyate // SU_6.201

yāvat tad-roma-saṃkhyānaṃ tat-prasūti-kuleṣu ca tāvad-varṣa-sahasrāṇi rudra-loke mahīyate //

mṛduromāñcitāṃ kṛṣṇāṃ nivedya gurave naraḥ
romṇi romṇi suvarṇasya dattasya phalam āpnuyāt // SU_6.202

mṛdu-roma-añcitāṃ kṛṣṇāṃ nivedya gurave naraḥ romṇi romṇi suvarṇasya dattasya phalam āpnuyāt //

gajāśvarathasaṃyuktair vimānaiḥ sārvakāmikaiḥ
sānugaḥ krīḍate bhogaiḥ kalpakoṭiṃ śive pure // SU_6.203

gaja-aśva-ratha-saṃyuktair vimānaiḥ sārva-kāmikaiḥ sa-anugaḥ krīḍate bhogaiḥ kalpa-koṭiṃ śive pure //

nivedyāśvataraṃ puṣṭam aduṣṭaṃ gurave naraḥ
saṃgatiṃ sopakaraṇaṃ bhogān bhuṅkte śive pure // SU_6.204

nivedya aśvataraṃ puṣṭam aduṣṭaṃ gurave naraḥ saṃgatiṃ sa-upakaraṇaṃ bhogān bhuṅkte śive pure //

divyāśvayuktaiḥ śrīmadbhir vimānaiḥ sārvakāmikaiḥ
koṭiṃ koṭiṃ ca kalpānāṃ tadante syān mahīpatiḥ // SU_6.205

divya-aśva-yuktaiḥ śrīmadbhir vimānaiḥ sārva-kāmikaiḥ koṭiṃ koṭiṃ ca kalpānāṃ tad-ante syān mahī-patiḥ //

api yojanamātrāya śibikāṃ parikalpayet
guroḥ śāntasya dāntasya tasya puṇyaphalaṃ śṛṇu // SU_6.206

api yojana-mātrāya śibikāṃ parikalpayet guroḥ śāntasya dāntasya tasya puṇya-phalaṃ śṛṇu //

vimānānāṃ sahasreṇa sarvakāmayutena ca
kalpakoṭyayutaṃ sāgraṃ bhogān bhuṅkte śive pure // SU_6.207

vimānānāṃ sahasreṇa sarva-kāma-yutena ca kalpa-koṭy-ayutaṃ sa-agraṃ bhogān bhuṅkte śive pure //

chāgaṃ meṣaṃ mayūraṃ ca kukkuṭaṃ śārikāṃ śukam
bālakrīḍanakān etān ity ādyān aparān api // SU_6.208

chāgaṃ meṣaṃ mayūraṃ ca kukkuṭaṃ śārikāṃ śukam bāla-krīḍanakān etān ity ādyān aparān api //

nivedayitvā skandāya tatsāyujyam avāpnuyāt
bhuktvā tu vipulān bhogāṃs tadante syād dvijottamaḥ // SU_6.209

nivedayitvā skandāya tat-sāyujyam avāpnuyāt bhuktvā tu vipulān bhogāṃs tad-ante syād dvija-uttamaḥ //

musalolūkhalādyāni gṛhopakaraṇāni ca
dadyāc chivagṛhasthebhyas tasya pūṇyaphalaṃ śṛṇu // SU_6.210

musala-ulūkhala-ādyāni gṛha-upakaraṇāni ca dadyāc chiva-gṛhasthebhyas tasya pūṇya-phalaṃ śṛṇu //

pratyekaṃ kalpam ekaikaṃ gṛhopakaraṇair naraḥ
ante divi vased bhogais tadante ca gṛhī bhavet // SU_6.211

pratyekaṃ kalpam eka-ekaṃ gṛha-upakaraṇair naraḥ ante divi vased bhogais tad-ante ca gṛhī bhavet //

kharjūratālapattrair vā carmaṇā vā sukalpitam
dattvā koṭyāsanaṃ vṛttaṃ śivalokam avāpnuyāt // SU_6.212

kharjūra-tāla-pattrair vā carmaṇā vā sukalpitam dattvā koṭy-āsanaṃ vṛttaṃ śiva-lokam avāpnuyāt //

prātarnīhāravelāyāṃ hemante śivayoginām
kṛtvā pratāpanāyāgniṃ śivaloke mahīyate // SU_6.213

prātar-nīhāra-velāyāṃ hemante śiva-yoginām kṛtvā pratāpanāya agniṃ śiva-loke mahīyate //

sūryāyutaprabhādīptair vimānaiḥ sārvakāmikaiḥ
kalpakoṭiśataṃ bhogān bhuktvā sa tu mahīpatiḥ // SU_6.214

sūrya-ayuta-prabhā-dīptair vimānaiḥ sārva-kāmikaiḥ kalpa-koṭi-śataṃ bhogān bhuktvā sa tu mahī-patiḥ //

yaḥ prāntaraṃ videśaṃ vā gacchantaṃ śivayoginam
bhojayīta yathāśaktyā śivaloke mahīyate // SU_6.215

yaḥ prāntaraṃ videśaṃ vā gacchantaṃ śiva-yoginam bhojayīta yathā-śaktyā śiva-loke mahīyate //

yaś chattraṃ dhārayed grīṣme gacchate śivayogine
sa mṛtaḥ pṛthivīṃ kṛtsnām ekacchattrām avāpnuyāt // SU_6.216

yaś chattraṃ dhārayed grīṣme gacchate śiva-yogine sa mṛtaḥ pṛthivīṃ kṛtsnām eka-cchattrām avāpnuyāt //

yaḥ samuddharate mārge mātropakaraṇāsanam
śivayogapravṛttasya tasya puṇyaphalaṃ śṛṇu // SU_6.217

yaḥ samuddharate mārge mātra-upakaraṇa-āsanam śiva-yoga-pravṛttasya tasya puṇya-phalaṃ śṛṇu //

kalpāyutaṃ naraḥ sāgraṃ bhuktvā bhogāñ chive pure
tadante prāpnuyād rājyaṃ sarvaiśvaryasamanvitam // SU_6.218

kalpa-ayutaṃ naraḥ sa-agraṃ bhuktvā bhogāñ chive pure tad-ante prāpnuyād rājyaṃ sarva-eśvarya-samanvitam //

abhyaṅgodvartanaṃ snānam ārtasya śivayoginaḥ
kṛtvāpnoti mahābhogān kalpāñ chivapure naraḥ // SU_6.219

abhyaṅga-udvartanaṃ snānam ārtasya śiva-yoginaḥ kṛtvā āpnoti mahā-bhogān kalpāñ chiva-pure naraḥ //

apanīya samucchiṣṭaṃ bhaktitaḥ śivayoginām
daśadhenupradānasya phalam āpnoti mānavaḥ // SU_6.220

apanīya samucchiṣṭaṃ bhaktitaḥ śiva-yoginām daśa-dhenu-pradānasya phalam āpnoti mānavaḥ //

pañcagavyasamaṃ jñeyam ucchiṣṭaṃ śivayoginām
tad bhuktvā labhate śuddhiṃ mahataḥ pātakād api // SU_6.221

pañca-gavya-samaṃ jñeyam ucchiṣṭaṃ śiva-yoginām tad bhuktvā labhate śuddhiṃ mahataḥ pātakād api //

nārī ca bhuktvā satputraṃ kulādhāraṃ guṇānvitam
rājyayogyaṃ dhanāḍhyaṃ ca prāpnuyād dharmatatparam // SU_6.222

nārī ca bhuktvā sat-putraṃ kula-ādhāraṃ guṇa-anvitam rājya-yogyaṃ dhana-āḍhyaṃ ca prāpnuyād dharma-tat-param //

yaś ca yāṃ śivayajñāya gṛhasthaḥ parikalpayet
śivabhakto 'sya mahataḥ paramaṃ phalam āpnuyāt // SU_6.223

yaś ca yāṃ śiva-yajñāya gṛha-sthaḥ parikalpayet śiva-bhakto 'sya mahataḥ paramaṃ phalam āpnuyāt //

śivomāṃ ca prayatnena bhaktyābdaṃ yo 'nupālayet
gavāṃ lakṣapradānasya saṃpūrṇaṃ phalam āpnuyāt // SU_6.224

śiva-umāṃ ca prayatnena bhaktya ābdaṃ yo 'nupālayet gavāṃ lakṣa-pradānasya saṃpūrṇaṃ phalam āpnuyāt //

prātaḥ pradadyāt saghṛtaṃ sukṛtaṃ bālapiṇḍakam
dūrvāṃ ca bālavatsānāṃ(?) tasya puṇyaphalaṃ śṛṇu // SU_6.225

prātaḥ pradadyāt sa-ghṛtaṃ sukṛtaṃ bāla-piṇḍakam dūrvāṃ ca bāla-vatsānāṃ(?) tasya puṇya-phalaṃ śṛṇu //

yāvat tadbālavatsānāṃ pānāhāraṃ prakalpayet
tāvadaṣṭāyutān pūrvair bhogān bhuṅkte śive pure // SU_6.226

yāvat tad-bāla-vatsānāṃ pāna-āhāraṃ prakalpayet tāvad-aṣṭa-ayutān pūrvair bhogān bhuṅkte śive pure //

vidhavānāthavṛddhānāṃ pradadyād yaḥ prajīvanam
ābhūtassaṃplavaṃ yāvac chivaloke mahīyate // SU_6.227

vidhava-anātha-vṛddhānāṃ pradadyād yaḥ prajīvanam ā-bhūta-ssaṃplavaṃ yāvac chiva-loke mahīyate //

dadyād yaḥ sarvajantūnām āhāram anuyatnataḥ
triḥ pṛthvīṃ ratnasaṃpūrṇāṃ yad dattvā tat phalaṃ labhet // SU_6.228

dadyād yaḥ sarva-jantūnām āhāram anuyatnataḥ triḥ pṛthvīṃ ratna-saṃpūrṇāṃ yad dattvā tat phalaṃ labhet //

vinayavratadānāni yāni siddhāni lokataḥ
tāni tenaiva vidhinā śivamantreṇa kalpayet // SU_6.229

vinaya-vrata-dānāni yāni siddhāni lokataḥ tāni tena eva vidhinā śiva-mantreṇa kalpayet //

nivedayīta rudrāya rudrāṇyāḥ ṣaṇmukhasya ca
prāpnuyād vipulān bhogān divyāñ chivapure naraḥ // SU_6.230

nivedayīta rudrāya rudrāṇyāḥ ṣaṇmukhasya ca prāpnuyād vipulān bhogān divyāñ chiva-pure naraḥ //

punar yaḥ kartarīṃ dadyāt keśakleśāpanuttaye
sarvakleśavinirmuktaḥ śivaloke sukhī bhavet // SU_6.231

punar yaḥ kartarīṃ dadyāt keśa-kleśa-apanuttaye sarva-kleśa-vinirmuktaḥ śiva-loke sukhī bhavet //

nāsikāśodhanaṃ dadyāt saṃdaṃśaṃ śivayogine
varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate // SU_6.232

nāsikā-śodhanaṃ dadyāt saṃdaṃśaṃ śiva-yogine varṣa-koṭiṃ mahā-bhogaiḥ śiva-loke mahīyate //

nakhacchedanakaṃ dattvā śivaloke mahīyate
varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // SU_6.233

nakha-cchedanakaṃ dattvā śiva-loke mahīyate varṣa-lakṣaṃ mahā-bhogaiḥ śiva-loke mahīyate //

dattvāñjanaśalākāṃ vā lohādyāṃ śivayogine
bhogāñ chivapure prāpya jñānacakṣur avāpnuyāt // SU_6.234

dattva āñjana-śalākāṃ vā loha-ādyāṃ śiva-yogine bhogāñ chiva-pure prāpya jñāna-cakṣur avāpnuyāt //

karṇaśodhanakaṃ dattvā lohādyaṃ śivayogine
varṣakoṭiṃ mahābhogaiḥ śivaloke mahīyate // SU_6.235

karṇa-śodhanakaṃ dattvā loha-ādyaṃ śiva-yogine varṣa-koṭiṃ mahā-bhogaiḥ śiva-loke mahīyate //

dadyād yaḥ śivabhaktāya sūcīṃ kaupīnaśodhanīm
varṣalakṣaṃ sa lakṣārdhaṃ śivaloke mahīyate // SU_6.236

dadyād yaḥ śiva-bhaktāya sūcīṃ kaupīna-śodhanīm varṣa-lakṣaṃ sa lakṣa-ardhaṃ śiva-loke mahīyate //

nivedya śivayogibhyaḥ sūcikaṃ sūtrasaṃyutam
varṣalakṣaṃ mahābhogaiḥ krīḍate sa śive pure // SU_6.237

nivedya śiva-yogibhyaḥ sūcikaṃ sūtra-saṃyutam varṣa-lakṣaṃ mahā-bhogaiḥ krīḍate sa śive pure //

dadyād yaḥ śivayogibhyaḥ sukṛtāṃ patravedhanīm
varṣalakṣaṃ mahābhogaiḥ śivaloke mahīyate // SU_6.238

dadyād yaḥ śiva-yogibhyaḥ sukṛtāṃ patra-vedhanīm varṣa-lakṣaṃ mahā-bhogaiḥ śiva-loke mahīyate //

dadyād yaḥ pustakādīnāṃ sarvakāryārthakartṛkām
pañcalakṣaṃ mahābhogair modate sa śive pure // SU_6.239

dadyād yaḥ pustaka-ādīnāṃ sarva-kārya-artha-kartṛkām pañca-lakṣaṃ mahā-bhogair modate sa śive pure //

śamīndhanatṛṇādīnāṃ dadyāt tacchedanaṃ ca yaḥ
krīḍate sa śive loke varṣalakṣacatuṣṭayam // SU_6.240

śamī-indhana-tṛṇa-ādīnāṃ dadyāt tac-chedanaṃ ca yaḥ krīḍate sa śive loke varṣa-lakṣa-catuṣṭayam //

śivāśramopabhogāya lohopakaraṇaṃ mahat
yaḥ pradadyāg kuṭhārādyaṃ tasya puṇyaphalaṃ śṛṇu // SU_6.241

śiva-āśrama-upabhogāya loha-upakaraṇaṃ mahat yaḥ pradadyāg kuṭhāra-ādyaṃ tasya puṇya-phalaṃ śṛṇu //

yāvat tatphalasaṃkhyānaṃ lohopakaraṇe bhavet
tāvanti varṣalakṣāṇi śivaloke mahīyate // SU_6.242

yāvat tat-phala-saṃkhyānaṃ loha-upakaraṇe bhavet tāvanti varṣa-lakṣāṇi śiva-loke mahīyate //

śivāyatanavittānāṃ rakṣārthaṃ yaḥ prayacchati
dhanuḥkhaḍgāyudhādīni tasya puṇyaphalaṃ śṛṇu // SU_6.243

śiva-āyatana-vittānāṃ rakṣā-arthaṃ yaḥ prayacchati dhanuḥ-khaḍga-āyudha-ādīni tasya puṇya-phalaṃ śṛṇu //

ekaikasmin parijñeyam āyudhe cāpi vai phalam
varṣakoṭyaṣṭakaṃ bhogaiḥ śivaloke mahīyate // SU_6.244

eka-ekasmin parijñeyam āyudhe ca api vai phalam varṣa-koṭy-aṣṭakaṃ bhogaiḥ śiva-loke mahīyate //

yaḥ svātmabhogabhṛtyarthaṃ kusumāni nivedayet
śivāya gurave vāpi tasya puṇyaphalaṃ śṛṇu // SU_6.245

yaḥ svātma-bhoga-bhṛty-arthaṃ kusumāni nivedayet śivāya gurave va āpi tasya puṇya-phalaṃ śṛṇu //

yāvad anyo'nyasaṃbandhās tasyāṃśāḥ parikīrtitāḥ
varṣalakṣaṃ sa tāvac ca śivaloke pramodate // SU_6.246

yāvad anyo-'nya-saṃbandhās tasya aṃśāḥ parikīrtitāḥ varṣa-lakṣaṃ sa tāvac ca śiva-loke pramodate //

naṣṭāpahṛtam anviṣya punar vittaṃ nivedayet
śivātmakaṃ śivāyaiva tasya puṇyaphalaṃ śṛṇu // SU_6.247

naṣṭa-apahṛtam anviṣya punar vittaṃ nivedayet śiva-ātmakaṃ śivāya eva tasya puṇya-phalaṃ śṛṇu //

yāvac chivāya tadvittaṃ prāṅ nivedya phalaṃ smṛtam
naṣṭam ānīya tad bhūyaḥ puṇyaṃ śataguṇaṃ labhet // SU_6.248

yāvac chivāya tad-vittaṃ prāṅ nivedya phalaṃ smṛtam naṣṭam ānīya tad bhūyaḥ puṇyaṃ śata-guṇaṃ labhet //

devadravyaṃ hṛtaṃ naṣṭam anveṣyam api yatnataḥ
na prāpnoti tadā tasya prāpnuyād dviguṇaṃ phalam // SU_6.249

deva-dravyaṃ hṛtaṃ naṣṭam anveṣyam api yatnataḥ na prāpnoti tadā tasya prāpnuyād dviguṇaṃ phalam //

tāmrakumbhakaṭāhādyaṃ yaḥ śivāya nivedayet
śivātmakaṃ śivāyaiva tasya puṇyaphalaṃ śṛṇu // SU_6.250

tāmra-kumbha-kaṭāha-ādyaṃ yaḥ śivāya nivedayet śiva-ātmakaṃ śivāya eva tasya puṇya-phalaṃ śṛṇu //

yāvac chivāya tad vittaṃ prāṅ nivedya phalaṃ smṛtam
naṣṭam ānīya tad bhūyaḥ puṇyaṃ śataguṇaṃ labhet // SU_6.251

yāvac chivāya tad vittaṃ prāṅ nivedya phalaṃ smṛtam naṣṭam ānīya tad bhūyaḥ puṇyaṃ śata-guṇaṃ labhet //

snānasattropabhogāya tasya puṇyaphalaṃ śṛṇu
yāvat tatphalasaṃkhyānaṃ tāmropakaraṇe sthitam // SU_6.252

snāna-sattra-upabhogāya tasya puṇya-phalaṃ śṛṇu yāvat tat-phala-saṃkhyānaṃ tāmra-upakaraṇe sthitam //

pale pale varṣakoṭiṃ modate sa śive pure
yaḥ pattrapuṣpavastūnāṃ dadyād ādhārabhājanam // SU_6.253

pale pale varṣa-koṭiṃ modate sa śive pure yaḥ pattra-puṣpa-vastūnāṃ dadyād ādhāra-bhājanam //

tadvastudātur yat puṇyaṃ tat puṇyaṃ sakalaṃ bhavet
dattvopakaraṇaṃ kiṃcid api yo vittam arthinām // SU_6.254

tad-vastu-dātur yat puṇyaṃ tat puṇyaṃ sakalaṃ bhavet dattva upakaraṇaṃ kiṃcid api yo vittam arthinām //

yad vastu kurute tena tatpradānaphalaṃ labhet
yaḥ śaucapītavastrāṇi kṣārādyaiḥ śivayoginām // SU_6.255

yad vastu kurute tena tat-pradāna-phalaṃ labhet yaḥ śauca-pīta-vastrāṇi kṣāra-ādyaiḥ śiva-yoginām //

sa pāpamalanirmuktaḥ śivalokam avāpnuyāt
yaḥ puṣpapaṭṭasaṃyuktaṃ paṭagarbhaṃ ca kambalam // SU_6.256

sa pāpa-mala-nirmuktaḥ śiva-lokam avāpnuyāt yaḥ puṣpa-paṭṭa-saṃyuktaṃ paṭa-garbhaṃ ca kambalam //

pradadyāc chivayogibhyas tasya puṇyaphalaṃ śṛṇu
teṣāṃ ca vastratantūnāṃ yāvatsaṃkhyā vidhīyate // SU_6.257

pradadyāc chiva-yogibhyas tasya puṇya-phalaṃ śṛṇu teṣāṃ ca vastra-tantūnāṃ yāvat-saṃkhyā vidhīyate //

tāvadvarṣasahasrāṇi bhogān bhuṅkte śive pure
ślakṣṇavastrāṇi śuklāni dadyād yaḥ śivayogine // SU_6.258

tāvad-varṣa-sahasrāṇi bhogān bhuṅkte śive pure ślakṣṇa-vastrāṇi śuklāni dadyād yaḥ śiva-yogine //

citravastrāṇi tadbhaktyā tasya puṇyaphalaṃ śṛṇu
yāvat tatsūkṣmavastrāṇāṃ tantusaṃkhyā vidhīyate // SU_6.259

citra-vastrāṇi tad-bhaktyā tasya puṇya-phalaṃ śṛṇu yāvat tat-sūkṣma-vastrāṇāṃ tantu-saṃkhyā vidhīyate //

tāvadyugāni saṃbhogaiḥ śivaloke mahīyate
śaṅkhapātraṃ tu vistīrṇaṃ bhāṇḍaṃ vāpi suśobhanam // SU_6.260

tāvad-yugāni saṃbhogaiḥ śiva-loke mahīyate śaṅkha-pātraṃ tu vistīrṇaṃ bhāṇḍaṃ va āpi suśobhanam //

pradadyāc chivayogibhyas tasya puṇyaphalaṃ śṛṇu
divyaṃ vimānam ārūḍhaḥ sarvakāmasamanvitam // SU_6.261

pradadyāc chiva-yogibhyas tasya puṇya-phalaṃ śṛṇu divyaṃ vimānam ārūḍhaḥ sarva-kāma-samanvitam //

kalpakoṭyayutaṃ sāgraṃ śivaloke mahīyate
śuktyādīni ca pātrāṇi śobhanāny amalāni ca // SU_6.262

kalpa-koṭy-ayutaṃ sa-agraṃ śiva-loke mahīyate śukty-ādīni ca pātrāṇi śobhanāny amalāni ca //

nivedya śivayogibhyaḥ śaṅkhārdhena phalaṃ labhet
sphāṭikānāṃ ca pātrāṇāṃ śaṅkhatulyaphalaṃ smṛtam // SU_6.263

nivedya śiva-yogibhyaḥ śaṅkha-ardhena phalaṃ labhet sphāṭikānāṃ ca pātrāṇāṃ śaṅkha-tulya-phalaṃ smṛtam //

śailajānāṃ tadardhena pātrāṇāṃ ca tadardhakam
tālakharjūrapātrāṇāṃ vaṃśajānāṃ nivedane // SU_6.264

śailajānāṃ tad-ardhena pātrāṇāṃ ca tad-ardhakam tāla-kharjūra-pātrāṇāṃ vaṃśa-jānāṃ nivedane //

anyeṣām evam ādīnāṃ puṇyaṃ vārkṣyārdhasaṃmitam
vaṃśajārdhasamaṃ puṇyaṃ phalapātranivedane // SU_6.265

anyeṣām evam ādīnāṃ puṇyaṃ vārkṣya-ardha-saṃmitam vaṃśa-ja-ardha-samaṃ puṇyaṃ phala-pātra-nivedane //

nānāparṇapuṭāṇāṃ ca sārāṇāṃ vā phalārdhakam
yas tāmrakāṃsyapātrāṇi śovhanāny amalāni ca // SU_6.266

nānā-parṇa-puṭāṇāṃ ca sārāṇāṃ vā phala-ardhakam yas tāmra-kāṃsya-pātrāṇi śovhanāny amalāni ca //

snānabhojanapānārthaṃ dadyād yaḥ śivayogine
tāmrāṃ kāṃsīṃ trilohīṃ vā yaḥ pradadyāt tripādikām // SU_6.267

snāna-bhojana-pāna-arthaṃ dadyād yaḥ śiva-yogine tāmrāṃ kāṃsīṃ tri-lohīṃ vā yaḥ pradadyāt tri-pādikām //

bhojane bhojanādhāraṃ gurave tatphalaṃ śṛṇu
yāvat tatpalasaṃkhyānaṃ tripādyā bhojaneṣu ca // SU_6.268

bhojane bhojana-ādhāraṃ gurave tat-phalaṃ śṛṇu yāvat tat-pala-saṃkhyānaṃ tri-pādyā bhojaneṣu ca //

tāvadyugasahasrāṇi bhogān bhuṅkte śive pure
lohaṃ tripādikaṃ dattvā satkṛtvā śivayogine // SU_6.269

tāvad-yuga-sahasrāṇi bhogān bhuṅkte śive pure lohaṃ tri-pādikaṃ dattvā sat-kṛtvā śiva-yogine //

daśakalpān mahābhogair naraḥ śivapure vaset
yaḥ pradadyāt triviṣṭambhaṃ bhikṣāpātrasamāśrayam // SU_6.270

daśa-kalpān mahā-bhogair naraḥ śiva-pure vaset yaḥ pradadyāt tri-viṣṭambhaṃ bhikṣā-pātra-samāśrayam //

vaṃśajaṃ dārujaṃ vāpi tasya puṇyaphalaṃ śṛṇu
divyastrībhogasaṃpanno vimāne mahati sthitaḥ // SU_6.271

vaṃśa-jaṃ dāru-jaṃ va āpi tasya puṇya-phalaṃ śṛṇu divya-strī-bhoga-saṃpanno vimāne mahati sthitaḥ //

caturyugasahasraṃ tu bhogān bhuṅkte śive pure
bhikṣāpātramukhācchādam vastraparṇādikalpitam // SU_6.272

catur-yuga-sahasraṃ tu bhogān bhuṅkte śive pure bhikṣā-pātra-mukha-ācchādam vastra-parṇa-ādi-kalpitam //

dattvā śivapure bhogān kalpam ekaṃ vasen naraḥ
saṃśrayaṃ yaḥ pradadyāc ca bhikṣāpātre kamaṇḍalau // SU_6.273

dattvā śiva-pure bhogān kalpam ekaṃ vasen naraḥ saṃśrayaṃ yaḥ pradadyāc ca bhikṣā-pātre kamaṇḍalau //

kalpitaṃ vastrasūtrādyais tasya puṇyaphalaṃ śṛṇu
tadvastrapūtatantūnāṃ saṃkhyā yāvad vidhīyate // SU_6.274

kalpitaṃ vastra-sūtra-ādyais tasya puṇya-phalaṃ śṛṇu tad-vastra-pūta-tantūnāṃ saṃkhyā yāvad vidhīyate //

tāvadvarṣasahasrāṇi rudraloke mahīyate
sūtravalkalavālair vā śikyabhāṇḍasamāśrayam // SU_6.275

tāvad-varṣa-sahasrāṇi rudra-loke mahīyate sūtra-valkala-vālair vā śikya-bhāṇḍa-samāśrayam //

yaḥ kṛtvā dāmanīyoktraṃ pragrahaṃ rajjum eva vā
evam ādīni cānyāni vastūni vinivedayet // SU_6.276

yaḥ kṛtvā dāmanī-yoktraṃ pragrahaṃ rajjum eva vā evam ādīni ca anyāni vastūni vinivedayet //

śivagoṣṭhopayogārthaṃ tasya puṇyaphalaṃ śṛṇu
yāvat tadrajjusaṃkhyānaṃ pradadyāc chivagokule // SU_6.277

śiva-goṣṭha-upayoga-arthaṃ tasya puṇya-phalaṃ śṛṇu yāvat tad-rajju-saṃkhyānaṃ pradadyāc chiva-gokule //

tāvac caturyugaṃ dehī śivaloke mahīyate
yathā yathā priyaṃ vastraṃ śobhanaṃ ca yathā yathā // SU_6.278

tāvac catur-yugaṃ dehī śiva-loke mahīyate yathā yathā priyaṃ vastraṃ śobhanaṃ ca yathā yathā //

tathā tathā mahāpuṇyaṃ taddānād uttarottaram
yaḥ panthānaṃ diśet pṛṣṭaṃ praṇaṣṭaṃ ca gavādikaṃ // SU_6.279

tathā tathā mahā-puṇyaṃ tad-dānād uttara-uttaram yaḥ panthānaṃ diśet pṛṣṭaṃ praṇaṣṭaṃ ca gava-ādikaṃ //

sa godānasamaṃ puṇyaṃ prajñāsaukhyaṃ ca vindati
kṛtvopakāram ārtānāṃ svargaṃ yāti na saṃśayaḥ // SU_6.280

sa go-dāna-samaṃ puṇyaṃ prajñā-saukhyaṃ ca vindati kṛtva upakāram ārtānāṃ svargaṃ yāti na saṃśayaḥ //

api kaṇṭakam uddhṛtya kimutānyaṃ mahāguṇam(?)
annapānauṣadhīnāṃ ca yaḥ pradātāram uddiśet // SU_6.281

api kaṇṭakam uddhṛtya kim-uta-anyaṃ mahā-guṇam(?) anna-pāna-auṣadhīnāṃ ca yaḥ pradātāram uddiśet //

ārtānāṃ tasya vijñeyaṃ dātus tatsadṛśaṃ phalam
śivāya tasya saṃruddhaṃ karma tiṣṭhati yad vinā // SU_6.282

ārtānāṃ tasya vijñeyaṃ dātus tat-sadṛśaṃ phalam śivāya tasya saṃruddhaṃ karma tiṣṭhati yad vinā //

tad alpam api yajñāṅgaṃ dattvā yajñaphalaṃ labhet
api kāśakuśaṃ sūtraṃ gomayaṃ samidindhanam // SU_6.283

tad alpam api yajña-aṅgaṃ dattvā yajña-phalaṃ labhet api kāśa-kuśaṃ sūtraṃ go-mayaṃ samid-indhanam //

śivayajñopayogārthaṃ pravakṣyāmi samāsataḥ
sarveṣāṃ śivabhaktānāṃ dadyād yat kiṃcid ādarāt
dattvā yajñaphalaṃ vidyāt kimu tadvastudānataḥ // SU_6.284

śiva-yajña-upayoga-arthaṃ pravakṣyāmi samāsataḥ sarveṣāṃ śiva-bhaktānāṃ dadyād yat kiṃcid ādarāt dattvā yajña-phalaṃ vidyāt kimu tad-vastu-dānataḥ //

// iti śivopaniṣadi phalopakaraṇapradānādhyāyaḥ ṣaṣṭhaḥ //

atha svargāpavargārthe pravakṣyāmi samāsataḥ
sarveṣāṃ śivabhaktānāṃ śivācāram anuttamam // SU_7.1

atha svarga-apavarga-arthe pravakṣyāmi samāsataḥ sarveṣāṃ śiva-bhaktānāṃ śiva-ācāram anuttamam //

śivaḥ śivāya bhūtānāṃ yasmād dānaṃ prayacchati
gurumūrtiḥ sthitas tasmāt pūjayet satataṃ gurum // SU_7.2

śivaḥ śivāya bhūtānāṃ yasmād dānaṃ prayacchati guru-mūrtiḥ sthitas tasmāt pūjayet satataṃ gurum //

nālakṣaṇe yathā liṅge sāṃnidhyaṃ kalpayec chivaḥ
alpāgame gurau tadvat sāṃnidhyaṃ na prakalpayet // SU_7.3

na alakṣaṇe yathā liṅge sāṃnidhyaṃ kalpayec chivaḥ alpa-āgame gurau tadvat sāṃnidhyaṃ na prakalpayet //

śivajñānārthatattvajñaḥ prasannamanasaṃ gurum
śivaḥ śivaṃ samāsthāya jñānaṃ vakti na hītaraḥ // SU_7.4

śiva-jñāna-artha-tattvajñaḥ prasanna-manasaṃ gurum śivaḥ śivaṃ samāsthāya jñānaṃ vakti na hi itaraḥ //

guruṃ ca śivavad bhaktyā namaskāreṇa pūjayet
kṛtāñjalis trisaṃdhyaṃ ca bhūmivinyastamastakaḥ // SU_7.5

guruṃ ca śivavad bhaktyā namas-kāreṇa pūjayet kṛta-añjalis trisaṃdhyaṃ ca bhūmi-vinyasta-mastakaḥ //

na viviktam anācāntam(?) caṅkramantaṃ tathākulam
samādhisthaṃ vrajantaṃ ca namaskuryād guruṃ budhaḥ // SU_7.6

na viviktam anācāntam(?) caṅkramantaṃ tathā ākulam samādhi-sthaṃ vrajantaṃ ca namas-kuryād guruṃ budhaḥ //

vyākhyāne tatsamāptau ca saṃpraśne snānabhojane
bhuktvā ca śayane svapne namaskuryāt sadā gurum // SU_7.7

vyākhyāne tat-samāptau ca saṃpraśne snāna-bhojane bhuktvā ca śayane svapne namas-kuryāt sadā gurum //

grāmāntaram abhiprepsur guroḥ kuryāt pradakṣiṇam
sārvāṅgikapraṇāmaṃ ca punaḥ kuryāt tadāgataḥ // SU_7.8

grāma-antaram abhiprepsur guroḥ kuryāt pradakṣiṇam sārva-āṅgika-praṇāmaṃ ca punaḥ kuryāt tad-āgataḥ //

parvotsaveṣu sarveṣu dadyād gandhapavitrakam
śivajñānasya cārambhe pravāsagamanāgatau // SU_7.9

parva-utsaveṣu sarveṣu dadyād gandha-pavitrakam śiva-jñānasya cā arambhe pravāsa-gamana-āgatau //

śivadharmavratārambhe tatsamāptau ca kalpayet
prasādanāya kupito vijitya ca ripuṃ tathā // SU_7.10

śiva-dharma-vrata-ārambhe tat-samāptau ca kalpayet prasādanāya kupito vijitya ca ripuṃ tathā //

puṇyāhe grahaśāntau ca dīkṣāyāṃ ca sadakṣiṇam
āvārya padasaṃprāptau pavitre copavigrahe // SU_7.11

puṇya-ahe graha-śāntau ca dīkṣāyāṃ ca sa-dakṣiṇam āvārya pada-saṃprāptau pavitre ca upavigrahe //

upānacchattraśayanaṃ vastram āsanabhūṣaṇam
pātradaṇḍākṣasūtraṃ vā gurusaktaṃ na dhārayet // SU_7.12

upānac-chattra-śayanaṃ vastram āsana-bhūṣaṇam pātra-daṇḍa-akṣa-sūtraṃ vā guru-saktaṃ na dhārayet //

hāsyaniṣṭhīvanāsphoṭam uccabhāṣyavijṛmbhaṇam
pādaprasāraṇaṃ gatiṃ na kuryād gurusaṃnidhau // SU_7.13

hāsya-niṣṭhīvana-āsphoṭam ucca-bhāṣya-vijṛmbhaṇam pāda-prasāraṇaṃ gatiṃ na kuryād guru-saṃnidhau //

hīnānnapānavastraḥ syān nīcaśayyāsano guroḥ
na yatheṣṭaś ca saṃtiṣṭhet kalahaṃ ca vivarjayet // SU_7.14

hīna-anna-pāna-vastraḥ syān nīca-śayyā-āsano guroḥ na yathā-iṣṭaś ca saṃtiṣṭhet kalahaṃ ca vivarjayet //

prativāte 'nuvāte vā na tiṣṭhed guruṇā saha
asaṃśraye ca satataṃ na kiṃcit kīrtayed guroḥ // SU_7.15

prativāte 'nuvāte vā na tiṣṭhed guruṇā saha asaṃśraye ca satataṃ na kiṃcit kīrtayed guroḥ //

anyāsakto na bhuñjāno na tiṣṭhann aparāṅmukhaḥ
na śayano na cāsīnaḥ saṃbhāsyed guruṇā saha // SU_7.16

anya-āsakto na bhuñjāno na tiṣṭhann aparāṅ-mukhaḥ na śayano na cā asīnaḥ saṃbhāsyed guruṇā saha //

dṛṣṭvaiva gurum āyāntam uttiṣṭhed dūratas tvaram
anujñātaś ca guruṇā saṃviśec cānupṛṣṭhataḥ // SU_7.17

dṛṣṭva aiva gurum āyāntam uttiṣṭhed dūratas tvaram anujñātaś ca guruṇā saṃviśec ca anupṛṣṭhataḥ //

na kaṇṭhaṃ prāvṛtaṃ kuryān na ca tatrāvasaktikām
na pādadhāvanasnānaṃ yatra paśyed guruḥ sthitaḥ // SU_7.18

na kaṇṭhaṃ prāvṛtaṃ kuryān na ca tatra avasaktikām na pāda-dhāvana-snānaṃ yatra paśyed guruḥ sthitaḥ //

na dantadhāvanābhyaṅgam āyāmodvartanakriyāḥ
utsargaparidhānaṃ ca guroḥ kurvīta paśyataḥ // SU_7.19

na danta-dhāvana-abhyaṅgam āyāma-udvartana-kriyāḥ utsarga-paridhānaṃ ca guroḥ kurvīta paśyataḥ //

gurur yad arpayet kiṃcid gṛhāsannaṃ tadañjalau
pātre vā purataḥ śiṣyas tad vaktram abhivīkṣayan // SU_7.20

gurur yad arpayet kiṃcid gṛha-āsannaṃ tad-añjalau pātre vā purataḥ śiṣyas tad vaktram abhivīkṣayan //

yad arpayed guruḥ kiṃci tan namraḥ purataḥ sthitaḥ
pāṇidvayena gṛhṇīyat sthāpayet tac ca susthitam // SU_7.21

yad arpayed guruḥ kiṃci tan namraḥ purataḥ sthitaḥ pāṇi-dvayena gṛhṇīyat sthāpayet tac ca susthitam //

na guroḥ kīrtayen nāma paro'kṣam api kevalam
samānasaṃjñam anyaṃ vā nāhvayīta tadākhyayā // SU_7.22

na guroḥ kīrtayen nāma paro'kṣam api kevalam samāna-saṃjñam anyaṃ vā nā ahvayīta tad-ākhyayā //

svagurus tadguruś caiva yadi syātāṃ samaṃ kvacit
guror gurus tayoḥ pūjyaḥ svaguruś ca tadājñayā // SU_7.23

sva-gurus tad-guruś ca eva yadi syātāṃ samaṃ kvacit guror gurus tayoḥ pūjyaḥ sva-guruś ca tad-ājñayā //

anivedya na bhuñjīta bhuktvā cāsya nivedayet
nāvijñāpya guruṃ gacched bahiḥ kāryeṇa kenacit // SU_7.24

anivedya na bhuñjīta bhuktvā ca asya nivedayet na avijñāpya guruṃ gacched bahiḥ kāryeṇa kenacit //

gurvājñayā karma kṛtvā tatsamāptau nivedayet
kṛtvā ca naityakaṃ sarvam adhīyītājñayā guroḥ // SU_7.25

gurv-ājñayā karma kṛtvā tat-samāptau nivedayet kṛtvā ca naityakaṃ sarvam adhīyītā ajñayā guroḥ //

mṛdbhasmagomayajalaṃ pattrapuṣpendhanaṃ samit
paryāptam aṣṭakaṃ hy etad gurvarthaṃ tu samāharet // SU_7.26

mṛd-bhasma-go-maya-jalaṃ pattra-puṣpa-indhanaṃ samit paryāptam aṣṭakaṃ hy etad gurv-arthaṃ tu samāharet //

bhaiṣajyāhārapātrāṇi vastraśayyāsanaṃ guroḥ
ānayet sarvayatnena prārthayitvā dhaneśvarān // SU_7.27

bhaiṣajya-āhāra-pātrāṇi vastra-śayya-āsanaṃ guroḥ ānayet sarva-yatnena prārthayitvā dhana-īśvarān //

guror na khaṇḍayed ājñām api prāṇān parityajet
kṛtvājñāṃ prāpnuyān muktiṃ laṅghayan narakaṃ vrajet // SU_7.28

guror na khaṇḍayed ājñām api prāṇān parityajet kṛtvā ājñāṃ prāpnuyān muktiṃ laṅghayan narakaṃ vrajet //

paryaṭet pṛthivīṃ kṛtsnāṃ saśailavanakānanām
gurubhaiṣajyasiddhyartham api gacched rasātalam // SU_7.29

paryaṭet pṛthivīṃ kṛtsnāṃ sa-śaila-vana-kānanām guru-bhaiṣajya-siddhy-artham api gacched rasātalam //

yad ādiśed guruḥ kiṃcit tat kuryād avicārataḥ
amīmāṃsyā hi guravaḥ sarvakāryeṣu sarvathā // SU_7.30

yad ādiśed guruḥ kiṃcit tat kuryād avicārataḥ a-mīmāṃsyā hi guravaḥ sarva-kāryeṣu sarvathā //

notthāpayet sukhāsīnaṃ śayānaṃ na prabodhayet
āsīno gurum āsīnam abhigacchet pratiṣṭhitam // SU_7.31

na utthāpayet sukha-āsīnaṃ śayānaṃ na prabodhayet āsīno gurum āsīnam abhigacchet pratiṣṭhitam //

pathi prayāntaṃ yāntaṃ ca yatnād viśramayed gurum
kṣitpipāsāturaṃ snātaṃ jñātvā śaktaṃ ca bhojayet // SU_7.32

pathi prayāntaṃ yāntaṃ ca yatnād viśramayed gurum kṣit-pipāsa-āturaṃ snātaṃ jñātvā śaktaṃ ca bhojayet //

abhyaṅgodvartanaṃ snānaṃ bhojanaṣṭhīvamārjanam
gātrasaṃvāhanaṃ rātrau pādābhyaṅgaṃ ca yatnataḥ // SU_7.33

abhyaṅga-udvartanaṃ snānaṃ bhojana-ṣṭhīva-mārjanam gātra-saṃvāhanaṃ rātrau pāda-abhyaṅgaṃ ca yatnataḥ //

prātaḥ prasādhanaṃ dattvā kāryaṃ saṃmārjanāñjanam
nānāpuṣpaprakaraṇaṃ śrīmadvyākhyānamaṇḍape // SU_7.34

prātaḥ prasādhanaṃ dattvā kāryaṃ saṃmārjana-añjanam nānā-puṣpa-prakaraṇaṃ śrīmad-vyākhyāna-maṇḍape //

sthāpyāsanaṃ guroḥ pūjyaṃ śivajñānasya pustakam
tatra tiṣṭhet pratīkṣaṃs tad guror āgamanaṃ kramāt // SU_7.35

sthāpyā asanaṃ guroḥ pūjyaṃ śiva-jñānasya pustakam tatra tiṣṭhet pratīkṣaṃs tad guror āgamanaṃ kramāt //

guror nindāpavādaṃ ca śrutvā karṇau pidhāpayet
anyatra caiva sarpet tu nigṛhṇīyād upāyataḥ // SU_7.36

guror nindā-apavādaṃ ca śrutvā karṇau pidhāpayet anyatra ca eva sarpet tu nigṛhṇīyād upāyataḥ //

na guror apriyaṃ kuryāt pīḍitas tārito 'pi vā
noccārayec ca tadvākyam uccārya narakaṃ vrajet // SU_7.37

na guror apriyaṃ kuryāt pīḍitas tārito 'pi vā na uccārayec ca tad-vākyam uccārya narakaṃ vrajet //

gurur eva pitā mātā gurur eva paraḥ śivaḥ
yasyaiva niścito bhāvas tasya muktir na dūrataḥ // SU_7.38

gurur eva pitā mātā gurur eva paraḥ śivaḥ yasya eva niścito bhāvas tasya muktir na dūrataḥ //

āhārācāradharmāṇāṃ yat kuryād gurur īśvaraḥ
tathaiva cānukurvīta nānuyuñjīta kāraṇam // SU_7.39

āhāra-ācāra-dharmāṇāṃ yat kuryād gurur īśvaraḥ tatha aiva ca anukurvīta na anuyuñjīta kāraṇam //

yajñas tapāṃsi niyamāt tāni vai vividhāni ca
guruvākye tu sarvāṇi saṃpadyante na saṃśayaḥ // SU_7.40

yajñas tapāṃsi niyamāt tāni vai vividhāni ca guru-vākye tu sarvāṇi saṃpadyante na saṃśayaḥ //

ajñānapaṅkanirmagnaṃ yaḥ samuddharate janam
śivajñānātmahastena kas taṃ na pratipūjayet // SU_7.41

ajñāna-paṅka-nirmagnaṃ yaḥ samuddharate janam śiva-jñāna-ātma-hastena kas taṃ na pratipūjayet //

iti yaḥ pūjayen nityaṃ gurumūrtistham īśvaram
sarvapāpavinirmuktaḥ prāpnoti paramaṃ padam // SU_7.42

iti yaḥ pūjayen nityaṃ guru-mūrti-stham īśvaram sarva-pāpa-vinirmuktaḥ prāpnoti paramaṃ padam //

snātvāmbhasā bhasmanā vā śuklavastropavītavān
dūrvāgarbhasthitaṃ puṣpaṃ guruḥ śirasi dhārayet // SU_7.43

snātva āmbhasā bhasmanā vā śukla-vastra-upavītavān dūrvā-garbha-sthitaṃ puṣpaṃ guruḥ śirasi dhārayet //

rocanālabhanaṃ kuryād dhūyayed ātmanas tanum
aṅgulīyākṣasūtraṃ ca karṇamātre ca dhārayet // SU_7.44

rocana-ālabhanaṃ kuryād dhūyayed ātmanas tanum aṅgulīya-akṣa-sūtraṃ ca karṇa-mātre ca dhārayet //

gurur evaṃvidhaḥ śrīmān nityaṃ tiṣṭhet samāhitaḥ
yasmāj jñānopadeśārthaṃ gurur āste sadāśivaḥ // SU_7.45

gurur evaṃ-vidhaḥ śrīmān nityaṃ tiṣṭhet samāhitaḥ yasmāj jñāna-upadeśa-arthaṃ gurur āste sadā-śivaḥ //

dhārayet pāduke nityaṃ mṛduvarmaprakalpite
pragṛhya daṇḍaṃ chattraṃ vā paryaṭed āśramād bahiḥ // SU_7.46

dhārayet pāduke nityaṃ mṛdu-varma-prakalpite pragṛhya daṇḍaṃ chattraṃ vā paryaṭed āśramād bahiḥ //

na bhūmau vinyaset pādam antardhānaṃ vinā guruḥ
kuśapādakam ākramya tarpaṇārthaṃ prakalpayet // SU_7.47

na bhūmau vinyaset pādam antar-dhānaṃ vinā guruḥ kuśa-pādakam ākramya tarpaṇa-arthaṃ prakalpayet //

pādasthānāni pattrādyaiḥ kṛtvā devagṛhaṃ viśet
pātrāstaritapādaś ca(?) nityaṃ bhuñjīta vāgyataḥ // SU_7.48

pāda-sthānāni pattra-ādyaiḥ kṛtvā deva-gṛhaṃ viśet pātrāstarita-pādaś ca(?) nityaṃ bhuñjīta vāg-yataḥ //

na pādau dhāvayet kāṃsye lohe vā parikalpite
śaucayet tṛṇagarbhāyāṃ dvitīyāyāṃ tathācamet // SU_7.49

na pādau dhāvayet kāṃsye lohe vā parikalpite śaucayet tṛṇa-garbhāyāṃ dvitīyāyāṃ tathā ācamet //

na raktam ulbaṇaṃ vastraṃ dhārayet kusumāni ca
na bahir gandhamālyāni vāsāṃsi malināni ca // SU_7.50

na raktam ulbaṇaṃ vastraṃ dhārayet kusumāni ca na bahir gandha-mālyāni vāsāṃsi malināni ca //

keśāsthīni kapālāni kārpāsāsthituṣāṇi ca
amedhyāṅgārabhasmāni nādhitiṣṭhed rajāṃsi ca // SU_7.51

keśa-asthīni kapālāni kārpāsa-asthi-tuṣāṇi ca amedhya-aṅgāra-bhasmāni na adhitiṣṭhed rajāṃsi ca //

na ca loṣṭaṃ vimṛdnīyān na ca chindyān nakhais tṛṇam
na pattrapuṣpamūlyāni vaṃśamaṅgalakāṣṭhitām // SU_7.52

na ca loṣṭaṃ vimṛdnīyān na ca chindyān nakhais tṛṇam na pattra-puṣpa-mūlyāni vaṃśa-maṅgala-kāṣṭhitām //

evam ādīni cānyāni pāṇibhyāṃ na ca mardayet
na dantakhādanaṃ kuryād romāṇy utpāṭayen na ca // SU_7.53

evam ādīni ca anyāni pāṇibhyāṃ na ca mardayet na danta-khādanaṃ kuryād romāṇy utpāṭayen na ca //

na padbhyām ullikhed bhūmiṃ loṣṭakāṣṭhaiḥ kareṇa vā
na nakhāṃś ca nakhair vidhyān na kaṇḍūyen nakhais tanum // SU_7.54

na padbhyām ullikhed bhūmiṃ loṣṭa-kāṣṭhaiḥ kareṇa vā na nakhāṃś ca nakhair vidhyān na kaṇḍūyen nakhais tanum //

muhurmuhuḥ śiraḥ śmaśru na spṛśet karajair budhaḥ
na likṣākarṣaṇaṃ kuryād ātmano vā parasya vā // SU_7.55

muhur-muhuḥ śiraḥ śmaśru na spṛśet karajair budhaḥ na likṣā-karṣaṇaṃ kuryād ātmano vā parasya vā //

sauvarṇyaraupyatāmraiś ca śṛṅgadantaśalākayā
dehakaṇḍūyanaṃ kāryaṃ vaṃśakāṣṭhīkavīraṇaiḥ(?) // SU_7.56

sauvarṇya-raupya-tāmraiś ca śṛṅga-danta-śalākayā deha-kaṇḍūyanaṃ kāryaṃ vaṃśa-kāṣṭhīka-vīraṇaiḥ(?) //

na vicittaṃ prakurvīta diśaś caivāvalokayan
na śokārtaś ca saṃtiṣṭhed dhūtvā pāṇau kapolakam // SU_7.57

na vicittaṃ prakurvīta diśaś ca eva avalokayan na śoka-ārtaś ca saṃtiṣṭhed dhūtvā pāṇau kapolakam //

na pāṇipādavākcakṣuḥśrotraśiśnagudodaraiḥ
cāpalāni na kurvīta sa sarvārtham avāpnuyāt // SU_7.58

na pāṇi-pāda-vāk-cakṣuḥśrotra-śiśna-guda-udaraiḥ cāpalāni na kurvīta sa sarva-artham avāpnuyāt //

na kuryāt kenacid vairam adhruve jīvite sati
lokakautūhalaṃ pāpaṃ saṃdhyāṃ ca parivarjayet // SU_7.59

na kuryāt kenacid vairam adhruve jīvite sati loka-kautūhalaṃ pāpaṃ saṃdhyāṃ ca parivarjayet //

na kudvāreṇa veśmāni nagaraṃ grāmam āviśet
na divā prāvṛtaśirā rātrau prāvṛtya paryaṭet // SU_7.60

na ku-dvāreṇa veśmāni nagaraṃ grāmam āviśet na divā prāvṛta-śirā rātrau prāvṛtya paryaṭet //

nātibhramaṇaśīlaḥ syān na viśec ca gṛhād gṛham
na cājñānam adhīyīta śivajñānaṃ samabhyaset // SU_7.61

na atibhramaṇa-śīlaḥ syān na viśec ca gṛhād gṛham na ca ajñānam adhīyīta śiva-jñānaṃ samabhyaset //

śivajñānaṃ paraṃ brahma tad ārabhya na saṃtyajet
brahmāsādhya ca yo gacched brahmahā sa prakīrtitaḥ // SU_7.62

śiva-jñānaṃ paraṃ brahma tad ārabhya na saṃtyajet brahma asādhya ca yo gacched brahma-hā sa prakīrtitaḥ //

kṛtāñjaliḥ sthitaḥ śiṣyo laghuvastram udaṅmukhaḥ
śivamantraṃ samuccārya prāṅmukho 'dhyāpayed guruḥ // SU_7.63

kṛta-añjaliḥ sthitaḥ śiṣyo laghu-vastram udaṅ-mukhaḥ śiva-mantraṃ samuccārya prāṅ-mukho 'dhyāpayed guruḥ //

nāgadantādisaṃbhūtaṃ caturaśraṃ suśobhanam
hemaratnacitaṃ vāpi guror āsanam uttamam // SU_7.64

nāga-danta-ādi-saṃbhūtaṃ catur-aśraṃ suśobhanam hema-ratna-citaṃ va āpi guror āsanam uttamam //

na śuśrūṣārthakāmāś ca na ca dharmaḥ pradṛśyate
na bhaktir na yaśaḥ krauryaṃ na tam adhyāpayed guruḥ // SU_7.65

na śuśrūṣā-artha-kāmāś ca na ca dharmaḥ pradṛśyate na bhaktir na yaśaḥ krauryaṃ na tam adhyāpayed guruḥ //

devāgnigurugoṣṭhīṣu vyākhyādhyayanasaṃsadi
praśne vāde 'nṛte 'śauce dakṣiṇaṃ bāhum uddharet // SU_7.66

deva-āgni-guru-goṣṭhīṣu vyākhyā-adhyayana-saṃsadi praśne vāde 'nṛte 'śauce dakṣiṇaṃ bāhum uddharet //

vaśe satatanamraḥ syāt saṃhṛtyāṅgāni kūrmavat
tatsaṃmukhaṃ ca nirgacchen namaskārapurassaraḥ // SU_7.67

vaśe satata-namraḥ syāt saṃhṛtya aṅgāni kūrmavat tat-saṃmukhaṃ ca nirgacchen namas-kāra-puras-saraḥ //

devāgniguruviprāṇāṃ na vrajed antareṇa tu
nārpayen na ca gṛhṇīyāt kiṃcid vastu tadantarā // SU_7.68

deva-agni-guru-viprāṇāṃ na vrajed antareṇa tu na arpayen na ca gṛhṇīyāt kiṃcid vastu tad-antarā //

na mukhena dhamed agniṃ nādhaḥkuryān na laṅghayet
na kṣiped aśuciṃ vahnau na ca pādau pratāpayet // SU_7.69

na mukhena dhamed agniṃ na adhaḥ-kuryān na laṅghayet na kṣiped aśuciṃ vahnau na ca pādau pratāpayet //

tṛṇakāṣṭhādigahane jantubhiś ca samākule
sthāne na dīpayed agniṃ dīptaṃ cāpi tataḥ kṣipet // SU_7.70

tṛṇa-kāṣṭha-ādi-gahane jantubhiś ca samākule sthāne na dīpayed agniṃ dīptaṃ ca api tataḥ kṣipet //

agniṃ yugapad ānīya dhārayeta prayatnataḥ
jvalantaṃ na pradīpaṃ ca svayaṃ nirvāpayed budhaḥ // SU_7.71

agniṃ yuga-pad ānīya dhārayeta prayatnataḥ jvalantaṃ na pradīpaṃ ca svayaṃ nirvāpayed budhaḥ //

śivavratadharaṃ dṛṣṭvā samutthāya sadā drutam
śivo 'yam iti saṃkalpya harṣitaḥ praṇamet tataḥ // SU_7.72

śiva-vrata-dharaṃ dṛṣṭvā samutthāya sadā drutam śivo 'yam iti saṃkalpya harṣitaḥ praṇamet tataḥ //

bhogān dadāti vipulān liṅge saṃpūjitaḥ śivaḥ
agnau ca vividhāṃ siddhiṃ gurau muktiṃ prayacchati // SU_7.73

bhogān dadāti vipulān liṅge saṃpūjitaḥ śivaḥ agnau ca vividhāṃ siddhiṃ gurau muktiṃ prayacchati //

mokṣārthaṃ pūjayet tasmād gurumūrtistham īśvaram
gurubhaktyā labhej jñānaṃ jñānān muktim avāpnuyāt // SU_7.74

mokṣa-arthaṃ pūjayet tasmād guru-mūrti-stham īśvaram guru-bhaktyā labhej jñānaṃ jñānān muktim avāpnuyāt //

sarvaparvasu yatnena hy eṣu saṃpūjayec chivam
kuryād āyatane śobhāṃ gurusthāneṣu sarvataḥ // SU_7.75

sarva-parvasu yatnena hy eṣu saṃpūjayec chivam kuryād āyatane śobhāṃ guru-sthāneṣu sarvataḥ //

naradvayocchrite pīṭhe sarvaśobhāsamanvite
saṃsthāpya maṇijaṃ liṅgaṃ sthāne kuryāj jagaddhitam // SU_7.76

nara-dvaya-ucchrite pīṭhe sarva-śobhā-samanvite saṃsthāpya maṇijaṃ liṅgaṃ sthāne kuryāj jagad-dhitam //

annapānaviśeṣaiś ca naivedyam upakalpayet
bhojayed vratinaś cātra svaguruṃ ca viśeṣataḥ // SU_7.77

anna-pāna-viśeṣaiś ca naivedyam upakalpayet bhojayed vratinaś ca atra sva-guruṃ ca viśeṣataḥ //

pūjayec ca śivajñānaṃ vācayīta ca parvasu
darśayec chivabhaktebhyaḥ satpūjāṃ parikalpitām // SU_7.78

pūjayec ca śiva-jñānaṃ vācayīta ca parvasu darśayec chiva-bhaktebhyaḥ sat-pūjāṃ parikalpitām //

priyaṃ brūyāt sadā tebhyaḥ pradeyaṃ cāpi śaktitaḥ
evaṃ kṛte viśeṣeṇa prasīdati maheśvaraḥ // SU_7.79

priyaṃ brūyāt sadā tebhyaḥ pradeyaṃ ca api śaktitaḥ evaṃ kṛte viśeṣeṇa prasīdati maha-īśvaraḥ //

chinnaṃ bhinnaṃ mṛtaṃ naṣṭaṃ vardhate nāsti kevalam
ity ādyān na vadec chabdān sākṣād brūyāt tu maṅgalam // SU_7.80

chinnaṃ bhinnaṃ mṛtaṃ naṣṭaṃ vardhate na asti kevalam ity ādyān na vadec chabdān sākṣād brūyāt tu maṅgalam //

adhenuṃ dhenum ity eva brūyād bhadram abhadrakam
kapālaṃ ca bhagālaṃ syāt paramaṃ maṅgalaṃ vadet // SU_7.81

adhenuṃ dhenum ity eva brūyād bhadram abhadrakam kapālaṃ ca bhagālaṃ syāt paramaṃ maṅgalaṃ vadet //

aindraṃ dhanur maṇidhanur dāhakāṣṭhādi candanam
svaryātaṃ ca mṛtaṃ brūyāc chivībhūtaṃ ca yoginam // SU_7.82

aindraṃ dhanur maṇi-dhanur dāha-kāṣṭha-ādi candanam svar-yātaṃ ca mṛtaṃ brūyāc chivī-bhūtaṃ ca yoginam //

dvidhābhūtaṃ vadec chinnaṃ bhinnaṃ ca bahudhā sthitam
naṣṭam anveṣaṇīyaṃ ca riktaṃ pūrṇābhivardhitam // SU_7.83

dvidhā-bhūtaṃ vadec chinnaṃ bhinnaṃ ca bahudhā sthitam naṣṭam anveṣaṇīyaṃ ca riktaṃ pūrṇa-abhivardhitam //

nāstīti śobhanaṃ sarvam ādyam aṅgābhivardhanam
siddhimad brūhi gacchantaṃ suptaṃ brūyāt pravardhitam // SU_7.84

na asti iti śobhanaṃ sarvam ādyam aṅga-abhivardhanam siddhimad brūhi gacchantaṃ suptaṃ brūyāt pravardhitam //

na mlecchamūrkhapatitaiḥ krūraiḥ saṃtāpavedibhiḥ
durjanair avaliptaiś ca kṣudraiḥ saha na saṃvadet // SU_7.85

na mleccha-mūrkha-patitaiḥ krūraiḥ saṃtāpa-vedibhiḥ durjanair avaliptaiś ca kṣudraiḥ saha na saṃvadet //

nādhārmikanṛpākrānte na daṃśamaśakāvṛte
nātiśītajalākīrṇe deśe rogaprade vaset // SU_7.86

na adhārmika-nṛpa-ākrānte na daṃśa-maśaka-āvṛte na atiśīta-jala-ākīrṇe deśe roga-prade vaset //

nāsanaṃ śayanaṃ pānaṃ namaskārābhivādanam
sopānatkaḥ prakurvīta śivapustakavācanam // SU_7.87

nā asanaṃ śayanaṃ pānaṃ namas-kāra-abhivādanam sa-upānatkaḥ prakurvīta śiva-pustaka-vācanam //

ācāryaṃ daivataṃ tīrtham uddhūtodaṃ mṛdaṃ dadhi
vaṭam aśvatthakapilāṃ dīkṣitodadhisaṃgamam // SU_7.88

ācāryaṃ daivataṃ tīrtham uddhūta-udaṃ mṛdaṃ dadhi vaṭam aśvattha-kapilāṃ dīkṣita-udadhi-saṃgamam //

yāni caiṣāṃ prakārāṇi maṅgalānīha kānicit
śivāyeti namaskṛtvā proktam etat pradakṣiṇam // SU_7.89

yāni ca eṣāṃ prakārāṇi maṅgalāni iha kānicit śivāya iti namas-kṛtvā proktam etat pradakṣiṇam //

upānacchattravastrāṇi pavitraṃ karakaṃ srajam
āsanaṃ śayanaṃ pānaṃ dhṛtam anyair na dhārayet // SU_7.90

upānac-chattra-vastrāṇi pavitraṃ karakaṃ srajam āsanaṃ śayanaṃ pānaṃ dhṛtam anyair na dhārayet //

pālāśam āsanaṃ śayyāṃ pāduke dantadhāvanam
varjayec cāpi niryāsaṃ raktaṃ na tu samudbhavam // SU_7.91

pālāśam āsanaṃ śayyāṃ pāduke danta-dhāvanam varjayec ca api niryāsaṃ raktaṃ na tu samudbhavam //

saṃdhyām upāsya kurvīta nityaṃ dehaprasādhanam
spṛśed vandec ca kapilāṃ pradadyāc ca gavāṃ hitam // SU_7.92

saṃdhyām upāsya kurvīta nityaṃ deha-prasādhanam spṛśed vandec ca kapilāṃ pradadyāc ca gavāṃ hitam //

yaḥ pradadyād gavāṃ samyak phalāni ca viśeṣataḥ
kṣetram uddāmayec cāpi tasya puṇyaphalaṃ śṛṇu // SU_7.93

yaḥ pradadyād gavāṃ samyak phalāni ca viśeṣataḥ kṣetram uddāmayec ca api tasya puṇya-phalaṃ śṛṇu //

yāvat tatpattrakusumakandamūlaphalāni ca
tāvadvarṣasahasrāṇi śivaloke mahīyate // SU_7.94

yāvat tat-pattra-kusumakanda-mūla-phalāni ca tāvad-varṣa-sahasrāṇi śiva-loke mahīyate //

kṛśarogārtavṛddhānāṃ tyaktānāṃ nirjane vane
kṣutpipāsāturāṇāṃ ca gavāṃ vihvalacetasām // SU_7.95

kṛśa-roga-ārta-vṛddhānāṃ tyaktānāṃ nirjane vane kṣut-pipāsa-āturāṇāṃ ca gavāṃ vihvala-cetasām //

nītvā yas tṛṇatoyāni vane yatnāt prayacchati
karoti ca paritrāṇaṃ tasya puṇyaphalaṃ śṛṇu // SU_7.96

nītvā yas tṛṇa-toyāni vane yatnāt prayacchati karoti ca paritrāṇaṃ tasya puṇya-phalaṃ śṛṇu //

kulaikaviṃśakopetaḥ patnīputrādisaṃyutaḥ
mitrabhṛtyair upetaś ca śrīmacchivapuraṃ vrajet // SU_7.97

kula-eka-viṃśaka-upetaḥ patnī-putra-ādi-saṃyutaḥ mitra-bhṛtyair upetaś ca śrīmac-chiva-puraṃ vrajet //

tatra bhuktvā mahābhogān vimānaiḥ sārvakāmikaiḥ
sa mahāpralayaṃ yāvat tadante muktim āpnuyāt // SU_7.98

tatra bhuktvā mahā-bhogān vimānaiḥ sārva-kāmikaiḥ sa mahā-pralayaṃ yāvat tad-ante muktim āpnuyāt //

gobrāhmaṇaparitrāṇaṃ sakṛt kṛtvā prayatnataḥ
mucyate pañcabhir ghorair mahadbhiḥ pātakair drutam // SU_7.99

go-brāhmaṇa-paritrāṇaṃ sakṛt kṛtvā prayatnataḥ mucyate pañcabhir ghorair mahadbhiḥ pātakair drutam //

ahiṃsā satyam asteyaṃ brahmacaryam akalkatā
akrodho guruśuśrūṣā śaucaṃ saṃtoṣam ārjavam // SU_7.100

ahiṃsā satyam asteyaṃ brahma-caryam akalkatā akrodho guru-śuśrūṣā śaucaṃ saṃtoṣam ārjavam //

ahiṃsādyā yamāḥ pañca yatīnāṃ parikīrtitāḥ
akrodhādyāś ca niyamāḥ siddhivṛddhikarāḥ smṛtāḥ // SU_7.101

ahiṃsā-ādyā yamāḥ pañca yatīnāṃ parikīrtitāḥ akrodha-ādyāś ca niyamāḥ siddhi-vṛddhi-karāḥ smṛtāḥ //

daśalākṣaṇiko dharmaḥ śivācāraḥ prakīrtitaḥ
yogīndrāṇāṃ viśeṣeṇa śivayogaprasiddhaye // SU_7.102

daśa-lākṣaṇiko dharmaḥ śiva-ācāraḥ prakīrtitaḥ yogi-indrāṇāṃ viśeṣeṇa śiva-yoga-prasiddhaye //

na vindati naro yogaṃ putradārādisaṃgataḥ
nibaddhaḥ snehapāśena mohastambhabalīyasā // SU_7.103

na vindati naro yogaṃ putra-dārā-ādi-saṃgataḥ nibaddhaḥ sneha-pāśena moha-stambha-balīyasā //

mohāt kuṭumbasaṃsaktas tṛṣṇayā śṛṅkhalīkṛtaḥ
bālair baddhas tu loko 'yaṃ musalenābhihanyate // SU_7.104

mohāt kuṭumba-saṃsaktas tṛṣṇayā śṛṅkhalī-kṛtaḥ bālair baddhas tu loko 'yaṃ musalena abhihanyate //

ime bālāḥ kathaṃ tyājyā jīviṣyanti mayā vinā
mohād dhi cintayaty evaṃ paramārthau na paśyati // SU_7.105

ime bālāḥ kathaṃ tyājyā jīviṣyanti mayā vinā mohād dhi cintayaty evaṃ parama-arthau na paśyati //

saṃparkād udare nyastaḥ śukrabindur acetanaḥ
sa pitrā kena yatnena garbhasthaḥ paripālitaḥ // SU_7.106

saṃparkād udare nyastaḥ śukra-bindur acetanaḥ sa pitrā kena yatnena garbha-sthaḥ paripālitaḥ //

karkaśāḥ kaṭhinā bhakṣā jīryante yatra bhakṣitāḥ
tasminn evodare śukraṃ kiṃ na jīryati bhakṣyavat // SU_7.107

karkaśāḥ kaṭhinā bhakṣā jīryante yatra bhakṣitāḥ tasminn eva udare śukraṃ kiṃ na jīryati bhakṣyavat //

yenaitad yojitaṃ garbhe yena caiva vivardhitam
tenaiva nirgatṃ bhūyaḥ karmaṇā svena pālyate // SU_7.108

yena etad yojitaṃ garbhe yena ca eva vivardhitam tena eva nirgatṃ bhūyaḥ karmaṇā svena pālyate //

na kaścit kasyacit putraḥ pitā mātā na kasyacit
yat svayaṃ prāktanaṃ karma pitā māteti tat smṛtam // SU_7.109

na kaścit kasyacit putraḥ pitā mātā na kasyacit yat svayaṃ prāktanaṃ karma pitā māta īti tat smṛtam //

yena yatra kṛtaṃ karma sa tatraiva prajāyate
pitarau cāsya dāsatvaṃ kurutas tatpracoditau // SU_7.110

yena yatra kṛtaṃ karma sa tatra eva prajāyate pitarau ca asya dāsatvaṃ kurutas tat-pracoditau //

na kaścit kasyacic chaktaḥ kartuṃ duḥkhaṃ sukhāni ca
karoti prāktanaṃ karma mohāl lokasya kevalam // SU_7.111

na kaścit kasyacic chaktaḥ kartuṃ duḥkhaṃ sukhāni ca karoti prāktanaṃ karma mohāl lokasya kevalam //

karmadāyādasaṃbandhād upakāraḥ parasparam
dṛśyate nāpakāraś ca mohenātmani manyate // SU_7.112

karma-dāya-āda-saṃbandhād upakāraḥ paras-param dṛśyate na apakāraś ca mohenā atmani manyate //

īśvarādhiṣṭhitaṃ karma phalatīha śubhāśubham
grāmasvāmiprasādena sukṛtaṃ karṣaṇaṃ yathā // SU_7.113

īśvara-adhiṣṭhitaṃ karma phalati iha śubha-aśubham grāma-svāmi-prasādena sukṛtaṃ karṣaṇaṃ yathā //

dvayaṃ devatvamokṣāya mameti na mameti ca
mameti badhyate jantur na mameti vimucyate // SU_7.114

dvayaṃ devatva-mokṣāya mama iti na mama iti ca mama iti badhyate jantur na mama iti vimucyate //

dvyakṣaraṃ ca bhaven mṛtyus tryakṣaraṃ brahma śāśvatam
mameti dvyakṣaraṃ mṛtyus tryakṣaraṃ na mameti ca // SU_7.115

dvy-akṣaraṃ ca bhaven mṛtyus try-akṣaraṃ brahma śāśvatam mama iti dvy-akṣaraṃ mṛtyus try-akṣaraṃ na mama iti ca //

tasmād ātmany ahaṃkāram utsṛjya pravicārataḥ
vidhūyāśeṣasaṅgāṃś ca mokṣopāyaṃ vicintayet // SU_7.116

tasmād ātmany ahaṃ-kāram utsṛjya pravicārataḥ vidhūya aśeṣa-saṅgāṃś ca mokṣa-upāyaṃ vicintayet //

jñānād yogaparikleśaṃ kuprāvaraṇabhojanam
kucaryāṃ kunivāsaṃ ca mokṣārthī na vicintayet // SU_7.117

jñānād yoga-parikleśaṃ kuprāvaraṇa-bhojanam kucaryāṃ kunivāsaṃ ca mokṣa-arthī na vicintayet //

na duḥkhena vinā saukhyaṃ dṛśyate sarvadehinām
duḥkhaṃ tanmātrakaṃ jñeyaṃ sukham ānantyam uttamam // SU_7.118

na duḥkhena vinā saukhyaṃ dṛśyate sarva-dehinām duḥkhaṃ tan-mātrakaṃ jñeyaṃ sukham ānantyam uttamam //

sevāyāṃ pāśupālye ca vānijye kṛṣikarmaṇi
tulye sati parikleśe varaṃ kleśo vimuktaye // SU_7.119

sevāyāṃ pāśupālye ca vānijye kṛṣi-karmaṇi tulye sati parikleśe varaṃ kleśo vimuktaye //

svargāpavargayor ekaṃ yaḥ śīghraṃ na prasādhayet
yāti tenaiva dehena sa mṛtas tapyate ciram // SU_7.120

svarga-apavargayor ekaṃ yaḥ śīghraṃ na prasādhayet yāti tena eva dehena sa mṛtas tapyate ciram //

yad avaśyaṃ parādhīnais tyajanīyaṃ śarīrakam
kasmāt tena vimūḍhātmā na sādhayati śāśvatam // SU_7.121

yad avaśyaṃ parādhīnais tyajanīyaṃ śarīrakam kasmāt tena vimūḍha-ātmā na sādhayati śāśvatam //

yauvanasthā gṛhasthāś ca prāsādasthāś ca ye nṛpāḥ
sarva eva viśīryante śuṣkasnigdhānnabhojanāḥ // SU_7.122

yauvana-sthā gṛha-sthāś ca prāsāda-sthāś ca ye nṛpāḥ sarva eva viśīryante śuṣka-snigdha-anna-bhojanāḥ //

anekadoṣaduṣṭasya dehasyaiko mahān guṇah
yāṃ yām avasthām āpnoti tāṃ tām evānuvartate // SU_7.123

aneka-doṣa-duṣṭasya dehasya-eko mahān guṇah yāṃ yām avasthām āpnoti tāṃ tām eva anuvartate //

mandaṃ pariharan karma svadeham anupālayet
varṣāsu jīrṇakaṭavat tiṣṭhann apy avasīdati // SU_7.124

mandaṃ pariharan karma sva-deham anupālayet varṣāsu jīrṇa-kaṭavat tiṣṭhann apy avasīdati //

na te 'tra dehinaḥ santi ye tiṣṭhanti suniścalāḥ
sarve kurvanti karmāṇi vikṛśāḥ pūrvakarmabhiḥ // SU_7.125

na te 'tra dehinaḥ santi ye tiṣṭhanti suniścalāḥ sarve kurvanti karmāṇi vikṛśāḥ pūrva-karmabhiḥ //

tulye saty api kartavye varaṃ karma kṛtaṃ param
yaḥ kṛtvā na punaḥ kuryān nānākarma śubhāśubham // SU_7.126

tulye saty api kartavye varaṃ karma kṛtaṃ param yaḥ kṛtvā na punaḥ kuryān nānā-karma śubha-aśubham //

tasmād antarbahiścintām anekākārasaṃsthitām
saṃtyajyātmahitārthāya svādhyāyadhyānam abhyaset // SU_7.127

tasmād antar-bahiś-cintām aneka-ākāra-saṃsthitām saṃtyajyā atma-hita-arthāya sva-adhyāya-dhyānam abhyaset //

vivikte vijane ramye puṣpāśramavibhūṣite
sthānaṃ kṛtvā śivasthāne dhyāyec chāntaṃ paraṃ śivam // SU_7.128

vivikte vijane ramye puṣpa-āśrama-vibhūṣite sthānaṃ kṛtvā śiva-sthāne dhyāyec chāntaṃ paraṃ śivam //

ye 'tiramyāṇy araṇyāni sujalāni śivāni tu
vihāyābhiratā grāme prāyas te daivamohitāḥ // SU_7.129

ye 'tiramyāṇy araṇyāni sujalāni śivāni tu vihāya abhiratā grāme prāyas te daiva-mohitāḥ //

vivekinaḥ praśāntasya yat sukhaṃ dhyāyataḥ śivam
na tat sukhaṃ mahendrasya brahmaṇaḥ keśavasya vā // SU_7.130

vivekinaḥ praśāntasya yat sukhaṃ dhyāyataḥ śivam na tat sukhaṃ mahā-indrasya brahmaṇaḥ keśavasya vā //

iti nāmāmṛtaṃ divyaṃ mahākālād avāptavān
vistareṇānupūrvāc ca ṛṣyātreyaḥ(?) suniścitam // SU_7.131

iti nāma-amṛtaṃ divyaṃ mahā-kālād avāptavān vistareṇa anupūrvāc ca ṛṣy-ātreyaḥ(?) suniścitam //

prajñām athā vinirmathya(?) śivajñānamahodadhim
ṛṣyātreyaḥ samuddhṛtya prāhedam aṇumātrakam // SU_7.132

prajñām athā vinirmathya(?) śiva-jñāna-mahā-udadhim ṛṣy-ātreyaḥ samuddhṛtya prāha idam aṇu-mātrakam //

śivadharme mahāśāstre śivadharmasya cottare
yad anuktaṃ bhavet kiṃcit tad atra parikīrtitam // SU_7.133

śiva-dharme mahā-śāstre śiva-dharmasya ca uttare yad anuktaṃ bhavet kiṃcit tad atra parikīrtitam //

tridaivatyam idaṃ śāstraṃ munīndrātreyabhāṣitam
tiryaṅmanujadevānāṃ sarveṣāṃ ca vimuktidam // SU_7.134

tri-daivatyam idaṃ śāstraṃ muni-indra-ātreya-bhāṣitam tiryaṅ-manuja-devānāṃ sarveṣāṃ ca vimukti-dam //

nandiskandamahākālās trayo devāḥ prakīrtitāḥ
candrātreyas tathātriś ca ṛṣy ātreyo munitrayam // SU_7.135

nandi-skanda-mahākālās trayo devāḥ prakīrtitāḥ candra-atreyas tatha ātriś ca ṛṣy ātreyo muni-trayam //

etair mahātmabiḥ proktāḥ śivadharmāḥ samāsataḥ
sarvalokopakārārthaṃ namas tebhyaḥ sadā namaḥ // SU_7.136

etair mahā-ātmabiḥ proktāḥ śiva-dharmāḥ samāsataḥ sarva-loka-upakāra-arthaṃ namas tebhyaḥ sadā namaḥ //

teṣāṃ śiṣyapraśiṣyaiś ca śivadharmapravaktṛbhiḥ
vyāptaṃ jñānasaraḥ śārvaṃ vikacair iva paṅkajaiḥ // SU_7.137

teṣāṃ śiṣya-praśiṣyaiś ca śiva-dharma-pravaktṛbhiḥ vyāptaṃ jñāna-saraḥ śārvaṃ vikacair iva paṅkajaiḥ //

ye śrāvayanti satataṃ śivadharmaṃ śivārthinām
te rudrās te munīndrāś ca te namasyāḥ svabhaktitaḥ // SU_7.138

ye śrāvayanti satataṃ śiva-dharmaṃ śiva-arthinām te rudrās te muni-indrāś ca te namasyāḥ sva-bhaktitaḥ //

ye samutthāya śṛṇvanti śivadharmaṃ dine dine
te rudrā rudralokeśā na te prakṛtimānuṣāḥ // SU_7.139

ye samutthāya śṛṇvanti śiva-dharmaṃ dine dine te rudrā rudra-loka-īśā na te prakṛti-mānuṣāḥ //

śivopaniṣadaṃ hy etad adhyāyaiḥ saptabhiḥ smṛtam
ṛṣyātreyasagotreṇa muninā hitakāmyayā // SU_7.140

śiva-upaniṣadaṃ hy etad adhyāyaiḥ saptabhiḥ smṛtam ṛṣy-ātreya-sagotreṇa muninā hita-kāmyayā //

// iti śivopaniṣadi śivācārādhyāyaḥ saptamaḥ //

// iti śivopaniṣat samāptā //