Siva-Upanisad
Based on the edition included in:
Un-published Upanisads / ed. by the Pandits of Adyar Library
under the supervision of C. Kunhan Raja
Adyar 1933 (The Adyar Library Series ; 14)

Input by Reinhold Gruenendahl


Text analysis according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śivopaniṣad


kailāsa-śikharā3sīnam $ aśeṣā1mara-pūjitam &
kāla-ghnaṃ śrī-mahākālam % īśvaraṃ jñāna-pāragam // 1.1 //
saṃpūjya vidhivad bhaktyā $ ṛṣy-ātreyaḥ susaṃyataḥ &
sarva-bhūta-hitā1rthāya % papracche7daṃ mahā-muniḥ // 1.2 //

jñāna-yogaṃ na vindanti $ ye narā manda-buddhayaḥ &
te mucyante kathaṃ ghorād % bhagavan bhava-sāgarāt // 1.3 //

evaṃ pṛṣṭaḥ prasannā3tmā $ ṛṣy ātreyeṇa dhīmatā &
manda-buddhi-vimukty-arthaṃ % mahā-kālaḥ prabhāṣate // 1.4 //

mahādeva uvāca
purā rudreṇa gaditāḥ $ śiva-dharmāḥ sanātanāḥ &
devyāḥ sarva-gaṇānāṃ ca % saṃkṣepād grantha-koṭibhiḥ // 1.5 //
āyuḥ prajñāṃ tathā śaktiṃ $ prasamīkṣya nṝṇām iha &
tāpa-traya-prapīḍāṃ ca % bhoga-tṛṣṇā-vimohinīm // 1.6 //
te dharmāḥ skanda-nandibhyām $ anyaiś ca muni-sattamaiḥ &
sāra-mādāya nirdiṣṭāḥ % samyak-prakaraṇā1ntaraiḥ // 1.7 //
sārād api mahā-sāraṃ $ śivo1paniṣadaṃ param &
alpa-granthaṃ mahā2rthaṃ ca % pravakṣyāmi jagad-dhitam // 1.8 //
śivaḥ śiva ime śānta- $ nāma cā8dyaṃ muhur-muhuḥ &
uccārayanti tad bhaktyā % te śivā nā7tra saṃśayaḥ // 1.9 //
aśivāḥ pāśa-saṃyuktāḥ $ paśavaḥ sarva-cetanāḥ &
yasmād vilakṣaṇās tebhyas % tasmād īśaḥ śivaḥ smṛtaḥ // 1.10 //

guṇo buddhir ahaṃkāras $ tan-mātrāṇī7ndriyāni ca &
bhūtāni ca catur-viṃśad % iti pāśāḥ prakīrtitāḥ // 1.11 //
pañcaviṃśakam ajñānaṃ $ sahajaṃ sarva-dehinām &
pāśā-jālasya tan mūlaṃ % prakṛtiḥ kāraṇāya naḥ // 1.12 //
satya-jñāne nibadhyante $ puruṣāḥ pāśa-bandhanaiḥ &
mad-bhāvāc ca vimucyante % jñāninaḥ pāśa-pañjarāt // 1.13 //
ṣaḍviṃśakaś ca puruṣaḥ $ paśur ajñaḥ śivā3game &
saptaviṃśa iti proktaḥ % śivaḥ sarva-jagat-patiḥ // 1.14 //
yasmāc chivaḥ susaṃpūrṇaḥ $ sarvajñaḥ sarvagaḥ prabhuḥ &
tasmāt sa pāśa-haritaḥ % sa viśuddhaḥ sva-bhāvataḥ // 1.15 //
paśu-pāśa-paraḥ śāntaḥ $ parama-jñāna-deśikaḥ &
śivaḥ śivāya bhūtānāṃ % taṃ vijñāya vimucyate // 1.16 //

etad eva paraṃ jñānaṃ $ śiva ity akṣara-dvayam &
vicārād yāti vistāraṃ % taila-bindur ivā7mbhasi // 1.17 //
sakṛd uccāritaṃ yena $ śiva ity akṣara-dvayam &
baddhaḥ parikaras tena % mokṣo1pagamanaṃ prati // 1.18 //
dvy-akṣaraḥ śiva-mantro 'yaṃ $ śivo1paniṣadi smṛtaḥ &
ekā1kṣaraḥ punaś cā7yam % om ity evaṃ vyavasthitaḥ // 1.19 //
nāma-saṃkīrtaṇād eva $ śivasyā7śeṣa-pātakaiḥ &
yataḥ pramucyate kṣipraṃ % mantro 'yaṃ dvy-akṣaraḥ paraḥ // 1.20 //
yaḥ śivaṃ śivam ity evaṃ $ dvy-akṣaraṃ mantram abhyaset &
ekā1kṣaraṃ vā satataṃ % sa yāti paramaṃ padam // 1.21 //
mitra-svajana-bandhūnāṃ $ kuryān nāma śivā3tmakam &
api tat kīrtanād yāti % pāpa-muktaḥ śivaṃ puram // 1.22 //
vijñeyaḥ sa śivaḥ śānto $ naras tad-bhāva-bhāvitaḥ &
āste sadā nirudvignaḥ % sa dehā1nte vimucyate // 1.23 //
hṛdy antaḥ-karaṇaṃ jñeyaṃ $ śivasya āyatanaṃ param &
hṛt-padmaṃ vedikā tatra % liṅgam oṃ-kāram iṣyate // 1.24 //
puruṣaḥ sthāpako jñeyaḥ $ satyaṃ saṃmārjanaṃ smṛtam &
ahiṃsā gomayaṃ proktaṃ % śāntiś ca salilaṃ param // 1.25 //
kuryāt saṃmārjanaṃ prājño $ vairāgyaṃ candanaṃ smṛtam &
pūjayed dhyāna-yogena % saṃtoṣaiḥ kusumaiḥ sitaiḥ // 1.26 //
dhūpaś ca guggulur deyaḥ $ prāṇā3yāma-samudbhavaḥ &
pratyāhāraś ca naivedyam % asteyaṃ ca pradakṣiṇam // 1.27 //
iti divyo1pacāraiś ca $ saṃpūjya paramaṃ śivam &
japed dhyāyec ca mukty-arthaṃ % sarva-saṅga-vivarjitaḥ // 1.28 //
jñāna-yoga-vinirmuktaḥ $ karma-yoga-samāvṛttaḥ &
mṛtaḥ śiva-puraṃ gacchet % sa tena śiva-karmaṇā // 1.29 //
tatra bhuktvā mahā-bhogān $ pralaye sarva-dehinām &
śiva-dharmāc chiva-jñānaṃ % prāpya muktim avāpnuyāt // 1.30 //
jñāna-yogena mucyante $ deha-pātād anantaram &
bhogān bhuktvā ca mucyante % pralaye karma-yoginaḥ // 1.31 //
tasmāj jñāna-vido yogāt $ tathā9jñāḥ karma-yoginaḥ &
sarva eva vimucyante % ye narāḥ śivam āśritāḥ // 1.32 //
sa bhogaḥ śiva-vidyā2rthaṃ $ yeṣāṃ karmā7sti nirmalam &
te bhogān prāpya mucyante % pralaye śiva-vidyayā // 1.33 //
vidyā saṃkīrtanīyā hi $ yeṣāṃ karma na vidyate &
te cā8vartya vimucyante % yāvat karma na tad bhavet // 1.34 //
śiva-jñāna-vidaṃ tasmāt $ pūjayed vibhavair gurum &
vidyā-dānaṃ ca kurvīta % bhoga-mokṣa-jigīṣayā // 1.35 //
śiva-yogī śiva-jñānī $ śiva-jāpī tapo'dhikaḥ &
kramaśaḥ karma-yogī ca % pañcai1te mukti-bhājanāḥ // 1.36 //
karma-yogasya yan mūlaṃ $ tad vakṣyāmi samāsataḥ &
liṅgam āyatanaṃ ce7ti % tatra karma pravartate // 1.37 //

// iti śivopaniṣadi muktinirdeśādhyāyaḥ prathamaḥ //



atha pūrva-sthito liṅge $ garbhaḥ sa tri-guṇo bhavet &
garbhād vā9pi vibhāgena % sthāpya liṅgaṃ śivā3laye // 2.1 //
yāval liṅgasya dairghyaṃ syāt $ tāvad vedyāś ca vistaraḥ &
liṅga-tṛtīya-bhāgena % bhaved vedyāḥ samucchrayaḥ // 2.2 //
bhāgam ekaṃ nyased bhūmau $ dvitīyaṃ vedi-madhyataḥ &
tṛtīya-bhāge pūjā svād % iti liṅgaṃ tridhā sthitam // 2.3 //
bhūmi-sthaṃ catur-aśraṃ svād $ aṣṭā1śraṃ vedi-madhyataḥ &
pūjā2rthaṃ vartulaṃ kāryaṃ % dairghyāt tri-guṇa-vistaram // 2.4 //
adho-bhāge sthitaḥ skandaḥ $ sthitā devī ca madhyataḥ &
ūrdhvaṃ rudraḥ kramād vā9pi % brahma-viṣṇu-maheśvarāḥ // 2.5 //
eta eva trayo lokā $ eta eva trayo guṇāḥ &
eta eva trayo vedā $ etac cā7nyat sthitaṃ tridhā // 2.6 //
nava-hastaḥ smṛto jyeṣṭhaḥ $ ṣaḍ-ḍhastaś cā7pi madhyamaḥ &
vidyāt kanīyas trai-hastaṃ % liṅga-mānam idaṃ smṛtam // 2.7 //
garbhasyā7nataḥ pravistāras $ tad-ūnaś ca na śasyate &
garbhasyā7nataḥ pravistārād % tad-upary api saṃsthitam // 2.8 //
prāsādaṃ kalpayec chrīmān $ vibhajeta tridhā punaḥ &
bhāga eko bhavej jaṅghā % dvau bhāgau mañjarī smṛtā // 2.9 //
mañjaryā ardha-bhāga-sthaṃ $ śuka-nāsaṃ prakalpayet &
garbhād ardhena vistāram % āyāmaṃ ca suśobhanam // 2.10 //
garbhād vā9pi tri-bhāgena $ śuka-nāsaṃ prakalpayet &
garbhād ardhena vistīrṇā % garbhāc ca dvi-guṇā3yatā // 2.11 //
jaṅghābhiś ca bhavet kāryā $ mañjary-aṅgula-rāśinā &
prāsādā1rdhena vijñeyo % maṇḍapas tasya vāmataḥ // 2.12 //
maṇḍapāt pāda-vistīrṇā $ jagatī tāvad-ucchritā &
prāsādasya pramāṇena % jagatyā sārdham aṅgaṇam // 2.13 //
prākāraṃ tat-samantāc ca $ gu-purād āla-bhūṣitam &
prākārā1ntaḥ sthitaṃ kāryaṃ % vṛṣa-sthānaṃ samucchritam // 2.14 //
nandīśvara-mahākālau $ dvāra-śākhā-vyavasthitau &
prākārād dakṣiṇe kāryaṃ % sarvo1pakaraṇā1nvitam // 2.15 //
pañca-bhaumaṃ tri-bhaumaṃ vā $ yogīndrāvasathaṃ mahat &
prākāra-guptaṃ tat kāryaṃ % maitra-sthāna-samanvitam // 2.16 //
sthānād daśa-samāyuktaṃ $ bhavya-vṛkṣa-jalā1nvitam &
tan mahā2nasam āgneyyāṃ % pūrvataḥ sattra-maṇḍapam // 2.17 //
sthānaṃ caṇḍeśam aiśānyāṃ $ puṣpā3rāmaṃ tatho9ttaram &
koṣṭhā3gāraṃ ca vāyavyāṃ % vāruṇyāṃ varuṇā3layam // 2.18 //
śamī2ndhana-kuśasthānam $ āyudhānāṃ ca nairṛtam &
sarva-loko1pakārāya % nagara-sthaṃ prakalpayet // 2.19 //
śrīmad-āyatanaṃ śambhor $ yogināṃ vijane vane &
śivasyā8yatane yāvat % sametāḥ paramā1ṇavaḥ // 2.20 //
manvantarāṇi tāvanti $ kartur bhogāḥ śive pure &
mahā-pratima-liṅgāni % mahānty āyatanāni ca // 2.21 //
kṛtvā0pnoti mahā-bhogān $ ante muktiṃ ca śāśvatīm &
liṅga-pratiṣṭhāṃ kurvīta % yadā tal-lakṣaṇaṃ kṛtī // 2.22 //
pañca-gavyena saṃśodhya $ pūjayitvā9dhivāsayet &
pālāśo1dumbarā1śvattha- % pṛṣad-ājya-tilair yavaiḥ // 2.23 //
agni-kāryaṃ prakurvīta $ dadyāt pūrṇā3huti-trayam &
śivasyā7ṣṭa-śataṃ hutvā % liṅga-mūlaṃ spṛśed budhaḥ // 2.24 //
evaṃ madhye 'vasāne tan $ mūrti-mantraiś ca mūrtiṣu &
aṣṭau mūrtī3śvarāḥ kāryāḥ % navamaḥ sthāpakaḥ smṛtaḥ // 2.25 //

prātaḥ saṃsthāpayel liṅgaṃ $ mantrais tu navabhiḥ kramāt &
mahā-snāpana-pūjāṃ ca % sthāpya liṅgaṃ prapūjayet // 2.26 //
guror mūrti-dharāṇāṃ ca $ dadyād uttama-dakṣiṇām &
yatīnāṃ ca samastānāṃ % dadyān madhyama-dakṣiṇām // 2.27 //
dīnā1ndha-kṛpaṇebhyaś ca $ sarvāsām upakalpayet &
sarva-bhakṣyā1nna-pānā3dyair % aniṣiddhaṃ ca bhojanam // 2.28 //
kalpayed āgatānāṃ ca $ bhūtebhyaś ca baliṃ haret &
rātrau mātṛ-gaṇānāṃ ca % baliṃ dadyād viśeṣataḥ // 2.29 //

evaṃ yaḥ sthāpayel liṅgaṃ $ tasya puṇya-phalaṃ śṛṇu &
kula-triṃśakam uddhṛtya % bhṛtyaiś ca parivāritaḥ // 2.30 //
kalatra-putra-mitrā3dyaiḥ $ sahitaḥ sarva-bāndhavaiḥ &
vimucya pāpa-kalilaṃ % śiva-lokaṃ vrajen naraḥ \
tatra bhuktvā mahā-bhogān # pralaye muktim āpnuyāt // 2.31 //

// iti śivopaniṣadi liṅgāyatanādhyāyo dvitīyaḥ //

athā7nyair alpa-vittaiś ca $ nṛpaiś ca śiva-bhāvitaiḥ &
śaktitaḥ svā3śrame kāryaṃ % śiva-śānti-gṛha-dvayam // 3.1 //
gṛhasye8śāna-dig-bhāge $ kāryam uttarato 'pi vā &
khātvā bhūmiṃ samuddhṛtya % śalyān ākoṭya yatnataḥ // 3.2 //
śiva-deva-gṛhaṃ kāryam $ aṣṭa-hasta-pramāṇataḥ &
dakṣiṇo1ttara-dig-bhāge % kiṃcic dīrghaṃ prakalpayet // 3.3 //
hasta-mātra-pramāṇaṃ ca $ dṛḍha-paṭṭa-catuṣṭayam &
catuṣ-koṇeṣu saṃyojyam % arghya-pātrā3di-saṃśrayam // 3.4 //
garbha-madhye prakurvīta $ śiva-vediṃ suśobhanām &
udagarvāk cchritāṃ(?) kiṃcic % catuḥ-śīrṣaka-saṃyutām // 3.5 //
tri-hastāyām avistārām $ ṣoḍaśā1ṅgulam ucchritām &
tac-chīrṣāṇī7va hastā1rdham % āyāmād vistareṇa ca // 3.6 //
śiva-sthaṇḍilam ity etac $ catur-hastaṃ samaṃ śiraḥ &
mūrti-naivedya-dīpānāṃ % vinyāsā1rthaṃ prakalpayet // 3.7 //
śaiva-liṅgena kāryaṃ syāt $ kāryaṃ maṇija-pārthivaiḥ &
sthaṇḍilā1rdhe ca kurvanti % vedim anyāṃ sa-vartulām // 3.8 //
ṣoḍaśā1ṅgulam utsedhāṃ $ vistīrṇāṃ dvi-guṇena ca &
gṛhe na sthāpayec chailaṃ % liṅgaṃ maṇijam arcayet // 3.9 //
tri-saṃdhyaṃ pārthivaṃ vā9pi $ kuryād anyad dine-dine &
sarveṣām eva varṇānāṃ % sphāṭikaṃ sarva-kāma-dam // 3.10 //
sarva-doṣa-vinirmuktam $ anyathā doṣam āvahet &
āyuṣmān balavāñ śrīmān % putravān dhanavān sukhī // 3.11 //
varam iṣṭaṃ ca labhate $ liṅgaṃ pārthivam arcayan &
tasmād dhi pārthivaṃ liṅgaṃ % jñeyaṃ sarvā1rtha-sādhakam // 3.12 //
nirdoṣaṃ sulabhaṃ caiva $ pūjayet satataṃ budhaḥ &
yathā yathā mahā-liṅgaṃ % pūjā śraddhā yathā yathā // 3.13 //
tathā tathā mahat puṇyaṃ $ vijñeyam anurūpataḥ &
pratimā-liṅga-vedīṣu % yāvantaḥ paramā1ṇavaḥ \
tāvat-kalpān mahā-bhogas # tat-kartā0ste śive pure // 3.14 //

// iti śivopaniṣadi śivagṛhādhyāyas tṛtīyaḥ //



athai1kabhinnā1vicchinnaṃ $ purataḥ śānti-maṇḍapam &
pūrvā1parā1ṣṭa-hastaṃ syād % dvādaśo1ttara-dakṣiṇe // 4.1 //
tad dvāra-bhitti-saṃbaddhaṃ $ kapi-cchuka-samāvṛtam &
paṭa-dvayaṃ bhavet sthāpya % sruvā3dy-āvāra-hetunā // 4.2 //
dvāraṃ triśākhaṃ vijñeyaṃ $ navaty-aṅgulam ucchritam &
tad-ardhena ca vistīrṇaṃ % sat-kavāṭaṃ śivā3laye // 4.3 //
dīrghaṃ pañca-navatyā ca $ pañca-śākhā-suśobhitam &
sat-kavāṭa-dvayo1petaṃ % śrīmad vāhana-maṇṭapam // 4.4 //
dvāraṃ paścān-mukhaṃ jñeyam $ aśeṣā1rtha-prasādhakam &
abhāve prāṅ-mukhaṃ kāryam % udag-dakṣiṇato na ca // 4.5 //
gavā1kṣaka-dvayaṃ kāryam $ apidhānaṃ suśobhanam &
dhūma-nirgamanā1rthāya % dakṣiṇo1ttara-kuḍyayoḥ // 4.6 //
āgneya-bhāgāt paritaḥ $ kāryā jāla-gavā1kṣakāḥ &
ūrdhva-stūpikayā yuktā % īṣac-chidra-pidhānayā // 4.7 //
śivā1gnihotra-kuṇḍaṃ ca $ vṛttaṃ hasta-pramāṇataḥ &
catur-aśra-vedi(kā) śrīman % mekhalā-traya-bhūṣitam // 4.8 //
kuḍyaṃ dvi-hasta-vistīṛṇaṃ $ pañca-hasta-samucchritam &
śivā1gnihotra-śaraṇaṃ % kartavyam atiśobhanam // 4.9 //
jagatī-stambha-paṭṭā3dyaṃ $ sapta-saṃkhyaṃ ca kalpayet &
bandha-yoga-vinirmuktaṃ % tulya-sthāna-padā1ntaram // 4.10 //
aiṣṭakaṃ kalpayed yatnāc $ chivā1gny-āyatanaṃ mahat &
catuḥ-pregīvako1petam(?) % eka-pregīvakena vā(?) // 4.11 //
sudhā-praliptaṃ kartavyaṃ $ pañcā1ṇḍaka-bibhūṣitam &
śivā1gni-hotra-śaraṇaṃ % catur-aṇḍaka-saṃyutam // 4.12 //
bahis tad eva jagatī $ tri-hastā vā sukuṭṭimā &
tāvad eva ca vistīrṇā % mekhalā3di-vibhūṣitā // 4.13 //
kartavyā cā7tra jagatī $ tasyāś cā7dhaḥ samantataḥ &
dvi-hasta-mātra-vistīrṇā % tad-ardhā1rdha-samucchritā // 4.14 //
anyā vṛttā prakartavyā $ rudra-vedī suśobhanā &
daśa-hasta-pramāṇā ca % catur-aṅgulam ucchritā // 4.15 //
rudra-mātṛ-gaṇānāṃ ca $ dik-patīnāṃ ca sarvadā &
sarvā1gra-pāka-saṃyuktaṃ % tāsu nitya-baliṃ haret // 4.16 //
vedy anyā sarva-bhūtānāṃ $ bahiḥ kāryā dvi-hastikā &
vṛṣa-sthānaṃ ca kartavyaṃ % śivā3lokana-saṃmukham // 4.17 //
agrā3rṣa-savitur vyoma $ vṛṣaḥ kāryaś ca paścime &
vyomnaś cā7dhas tri-garbhaṃ syāt % pitṛ-tarpaṇa-vedikā // 4.18 //
prākārā1ntar-bahiḥ kāryaṃ $ śrīmad go-pura-bhūṣitam &
puṣpā3rāma-jalo1petaṃ % prākārā1ntaṃ ca kārayet // 4.19 //
mṛd-dārujaṃ tṛṇa-cchannaṃ $ prakurvīta śivā3layam &
bhūmikā-dvaya-vinyāsād % utkṣiptaṃ kalpayed budhaḥ // 4.20 //
śiva-dakṣiṇataḥ kāryaṃ $ ta-bhukter yogyam ālayam &
śayyā4sana-samāyuktaṃ % vāstu-vidyā-vinirmitam // 4.21 //
dhvaja-siṃhau vṛṣa-gajau $ catvāraḥ śobhanāḥ smṛtāḥ &
dhūma-śva-gardabha-dhvāṅkṣāś % catvāraś cā7rtha-nāśakāḥ // 4.22 //
gṛhasyā8yāma-vistāraṃ $ kṛtvā tri-guṇam āditaḥ &
aṣṭabhiḥ śodhayed āpaiḥ % śeṣaś ca gṛham ādiśet // 4.23 //

iti śānti-gṛhaṃ kṛtvā $ rudrā1gniṃ yaḥ pravartayet &
apy ekaṃ divasaṃ bhaktyā % tasya puṇya-phalaṃ śṛṇu // 4.24 //
kalatra-putra-mitrā3dyaiḥ $ sa bhṛtyaiḥ parivāritaḥ &
kulai1kaviṃśad uttārya % deva-lokam avā3pnuyāt // 4.25 //
nīlo1tpala-dala-śyāmāḥ $ pīna-vṛtta-payo-dharāḥ &
hema-varṇāḥ striyaś cā7nyāḥ % sundaryaḥ priya-darśanāḥ // 4.26 //
tābhiḥ sārdhaṃ mahā-bhogair $ vimānaiḥ sārva-kāmikaiḥ &
icchayā krīḍate tāvad % yāvad ā-bhūta-saṃplavam // 4.27 //
tataḥ kalpā1gninā sārdhaṃ $ dahyamānaṃ suvihvalam &
dṛṣṭvā virajyate bhūyo % bhava-bhoga-mahā2rṇavāt // 4.28 //
tataḥ saṃpṛcchate rudrāṃs $ tatra-sthān jñāna-pāragān &
tebhyaḥ prāpya śiva-jñānaṃ % śāntaṃ nirvāṇam āpnuyāt // 4.29 //
aviraktaś ca bhogebhyaḥ $ sapta janmāni jāyate &
pṛthivy-adhipatiḥ śrīmān % icchayā vā dvijottamaḥ // 4.30 //
saptamāj janmanaś cā7nte $ śiva-jñānam anāpnuyāt &
jñānād viraktaḥ saṃsārāc % chuddhaḥ khāny adhitiṣṭhati // 4.31 //
ity etad akhilaṃ kāryaṃ $ phalam uktaṃ samāsataḥ &
utsave ca punar brūmaḥ % pratyekaṃ dravyajaṃ phalam // 4.32 //

sad-gandha-guṭikām ekāṃ $ lākṣāṃ prāṇy-aṅga-varjitām &
karpāsā1sthi-pramāṇaṃ ca % hutvā9gnau śṛṇuyāt phalam // 4.33 //
yāvat sat-gandha-guṭikā $ śivā1gnau saṃkhyayā hutā &
tāvat-koṭyas tu varṣāṇi % bhogān bhuṅkte śive pure // 4.34 //
ekā1ṅgula-pramāṇena $ hutvā9gnau candanā3hutim &
varṣa-koṭi-dvayaṃ bhogair % divyaiḥ śiva-pure vaset // 4.35 //
yāvat-kesara-saṃkhyānaṃ $ kusumasyā7nale hutam &
tāvad-yuga-sahasrāṇi % śiva-loke mahīyate // 4.36 //
nāga-kesara-puṣpaṃ tu $ kuṅkumā1rdhena kīrtitam &
yat phalaṃ candanasyo7ktam % uśīrasya tad-ardhakam // 4.37 //
yat puṣpa-dhūpa-bhaṣyā7nna- $ dadhi-kṣīra-ghṛtā3dibhiḥ &
puṇya-liṅgā1rcane proktaṃ % tad dhomasya daśā1dhikam // 4.38 //
hutvā9gnau samidhas tisrau $ śivo1mā-skanda-nāmabhiḥ &
paścād dadyāt tilā1nnāni % homayīta yathā-kramam // 4.39 //
palāśā1aṅkurajā1riṣṭa- $ pālālyaḥ(?) samidhaḥ śubhāḥ &
pṛṣad-ājya-plutā hutvā % śṛṇu yat phalam āpnuyāt // 4.40 //
palāśā1ṅkura-saṃkhyānāṃ $ yāvad agnau hutaṃ bhavet &
tāvat-kalpān mahā-bhogaiḥ % śiva-loke mahīyate // 4.41 //
tal-lakṣya-madhya-saṃbhūtaṃ $ hutvā9gnau samidhaḥ śubhāḥ &
kalpā1rdha-saṃmitaṃ kālaṃ % bhogān bhuṅkte śive pure // 4.42 //
śamī-samit-phalaṃ deyam $ abdān api ca lakṣakam &
śamy-ardha-phalavac-cheṣāḥ % samidhaḥ kṣīra-vṛkṣajāḥ // 4.43 //
tila-saṃkhyāṃs tilān hutvā hy $ ājyāktā(?) yāvatī bhavet &
tāvat sa varṣa-lakṣāṃs tu % bhogān bhuṅkte śive pure // 4.44 //
yāvat surauṣadhīrajñas(?) $ tila-tulya-phalaṃ smṛtam &
itarebhyas tilebhyaś ca % kṛṣṇānāṃ dviguṇaṃ phalam // 4.45 //
lājā1kṣatāḥ sa-go-dhūmāḥ $ varṣa-lakṣa-phala-pradāḥ &
daśa-sāhasrikā jñeyāḥ % śeṣāḥ syur bīja-jātayaḥ // 4.46 //
palāśe1ndhana-je vahnau $ homasya dviguṇaṃ phalam &
kṣīra-vṛkṣa-samṛddhe 'gnau % phalaṃ sārdhā1rdhikaṃ bhavet // 4.47 //
asamiddhe sadhūme ca $ homa-karma nirarthakam &
andhaś ca jāyamānaḥ syād % dāridryo1pahatas tathā // 4.48 //
na ca kaṇṭakibhir vṛkṣair $ agniṃ prajvālya homayet &
śuṣkair navaiḥ praśastaiś ca % kāṣṭhair agniṃ samindhayet // 4.49 //
evam ājyā3hutiṃ hutvā $ śiva-lokam avāpnuyāt &
tatra kalpa-śataṃ bhogān % bhuṅkte divyān yathe3psitān // 4.50 //
srucai9kā3hita-mātreṇa $ vratasyā8pūritena ca &
yā0hutir dīyate vahnau % sā pūrṇā3hutir ucyate // 4.51 //
ekāṃ pūrṇā3hutiṃ hutvā $ śivena śiva-bhāvitaḥ &
sarva-kāmam avāpnoti % śiva-loke vyavasthitaḥ // 4.52 //
aśeṣa-kulajair sārdhaṃ $ sa bhṛtyaiḥ parivāritaḥ &
ā-bhūta-saṃplavaṃ yāvad % bhogān bhuṅkte yathe4psitān // 4.53 //
tataś ca pralaye prāpte $ saṃprāpya jñānam uttamam &
prasādād īśvarasyai7va % mucyate bhava-sāgarāt // 4.54 //
śiva-pūrṇā3hutiṃ vahnau $ patantīṃ yaḥ prapaśyati &
so 'pi pāpari naraḥ sarvair % muktaḥ śiva-puraṃ vrajet // 4.55 //
śivā1gni-dhūma-saṃspṛṣṭā $ jīvāḥ sarve carā1carāḥ &
te 'pi pāpa-vinirmuktāḥ % svargaṃ yānti na saṃśayaḥ // 4.56 //
śiva-yajña-mahā-vedyā $ jāyate ye na santi vā &
te 'pi yānti śiva-sthānaṃ % jīvāḥ sthāvara-jaṅgamāḥ // 4.57 //
pūrṇā3hutiṃ ghṛtā1bhāve $ kṣīra-tailena kalpayet &
homayed atasī-tailaṃ % tila-tailaṃ vinā naraḥ // 4.58 //
sarṣape1ṅguḍi-kāśā3mra- $ karañja-madhukākṣajam &
priyaṅgu-bilva-paippalya- % nālikera-samudbhavam(?) // 4.59 //
ity evam ādikaṃ tailam $ ājyā1bhāve prakalpayet &
dūrvayā bilva-pattrair vā % samidhaḥ saṃprakīrtitāḥ // 4.60 //
annā1rthaṃ homayet kṣīraṃ $ dadhi mūla-phalāni vā &
tilā1rthaṃ taṇḍulaiḥ kuryād % darbhā1rthaṃ haritais tṛṇaiḥ // 4.61 //
paridhīnām abhāvena $ śarair vaṃśaiś ca kalpayet &
indhanānām abhāvena % dīpayet tṛṇa-gomayaiḥ // 4.62 //
gomayānām abhāvena $ mahaty ambhasi homayet &
apām asaṃbhave homaṃ % bhūmi-bhāge mano-hare // 4.63 //
viprasya dakṣiṇe pāṇāv $ aśvatthe tad-abhāvataḥ &
chāgasya dakṣiṇe karṇe % kuśa-mūle ca homayet // 4.64 //
sv-ātmā1gnau homayet prājñaḥ $ sarvā1gnīnām asaṃbhave &
abhāve na tyajet karma % karma-yoga-vidhau sthitaḥ // 4.65 //
āpat-kāle 'pi yaḥ kuryāc $ chivā1gner manasā1rcanam &
sa moha-kañcukaṃ tyaktvā % parāṃ śāntim avāpnuyāt // 4.66 //
prāṇā1gni-hotraṃ kurvanti $ paramaṃ śiva-yoginaḥ &
bāhya-karma-vinirmuktā % jñāna-dhyāna-samākulāḥ // 4.67 //

// iti śivopaniṣadi śāntigṛhāgnikāryādhyāyaś caturthaḥ //


athā8gneyaṃ mahā-snānam $ alakṣmī-mala-nāśanam &
sarva-pāpa-haraṃ divyaṃ % tapaḥ śrī-kīrti-vardhanam // 5.1//
agni-rūpeṇa rudreṇa $ sva-tejaḥ paramaṃ balam &
bhūti-rūpaṃ samudgīrṇaṃ % viśuddhaṃ dur-itā1paham // 5.2//
yakṣa-rakṣaḥ-piśācānāṃ $ dhvaṃsanaṃ mantra-sat-kṛtam &
rakṣā2rthaṃ bāla-rūpāṇāṃ % sūtikānāṃ gṛheṣu ca // 5.3//
yaś ca bhuṅkte dvijaḥ kṛtvā $ [a]nnasya vā paridhi-trayam(?) &
api śūdrasya paṅkti-sthaḥ % paṅkti-doṣair na lipyate // 5.4//
āhāram ardha-bhuktaṃ ca $ kīṭa-keśā3di-dūṣitam &
tāvan-mātraṃ samuddhṛtya % bhūti-spṛṣṭaṃ viśuddhyati // 5.5//
āraṇyaṃ go-maya-kṛtaṃ $ karīṣaṃ vā praśasyate &
śarkarā-pāṃsu-nirmuktam % abhāve kāṣṭha-bhasmanā // 5.6//
sva-gṛhā3śrama-vallibhyaḥ $ kulālā3laya-bhasmanā &
go-mayeṣu ca dagdheṣu % hī7ṣṭakāni ca yeṣu ca // 5.7//
sarvatra vidyate bhasma $ duḥkhāpārjana-rakṣaṇam (duḥkho1pār-) &
śaṅkha-kunde1ndu-varṇā3bham % ādadyāj jantu-varjitam // 5.8//
bhasmā8nīya prayatnena $ tad rakṣed yatnavāṃs tathā &
mārjāra-mūṣikā4dyaiś ca % no7pahanyeta tad yathā // 5.9//
pañca-doṣa-vinirmuktaṃ $ guṇa-pañcaka-saṃyutam &
śivai1kādaśikā-japtaṃ % śiva-bhasma prakīrtitam // 5.10//
jāti-kāruka-vāk-kāya- $ sthāna-duṣṭaṃ ca pañcamam &
pāpa-ghnaṃ śāṃkaraṃ rakṣā- % pavitraṃ yogadaṃ guṇāḥ(?) // 5.11//
śiva-vratasya śāntasya $ bhāsakatvāc chubhasya ca &
bhakṣaṇāt sarva-pāpānāṃ % bhasme7ti parikīrtitam // 5.12//
bhasma-snānaṃ śiva-snānaṃ $ vāruṇād adhikaṃ smṛtam &
jantu-śaivāla-nirmuktam % āgneyaṃ paṅka-varjitam // 5.13//
apavitraṃ bhavet toyaṃ $ niśi pūrvam anāhṛtam &
nadī-taḍāga-vāpiṣu % giri-prasravaṇeṣu ca // 5.14//
snānaṃ sādhāraṇaṃ proktaṃ $ vāruṇaṃ sarva-dehinām &
asādhāraṇam evo7ktaṃ % bhasma-snānaṃ dvi-janmanām // 5.15//
tri-kālaṃ vāruṇa-snānād $ anārogyaṃ prajāyate &
āgneyaṃ roga-śamanam % etasmād sārva-kāmikam // 5.16//
saṃdhyā-traye 'rdha-rātre ca $ bhuktvā cā7nna-virecane &
śiva-yogy ācaret snānam % uccārā3di-kriyāsu ca // 5.17//
bhasmā3stṛte mahī-bhāge $ same jantu-vivarjite &
dhyāyamānaḥ śivaṃ yogī % rajany-antaṃ śayīta ca // 5.18 //
eka-rātro1ṣitasyā7pi $ yā gatir bhasma-śāyinaḥ &
na sā śakyā gṛha-sthena % prāptuṃ yajña-śatair api // 5.19 //
gṛha-sthas try-āyuṣoṃkāraiḥ $ snānaṃ kuryāt tri-puṇḍrakaiḥ &
yatiḥ sārvā3ṅgikaṃ snānam % ā-pāda-tala-mastakāt // 5.20 //
śiva-bhaktas tridhā vedyāṃ $ bhasma-snāna-phalaṃ labhet &
hṛdi mūrdhni lalāṭe ca % śūdraḥ śiva-gṛhā3śramī // 5.21 //
gaṇāḥ pravrajitāḥ śāntāḥ $ bhūtim ālabhya pañcadhā &
śiro-lalāṭe hṛd-bāhvor % bhasma-snāna-phalaṃ labhet // 5.22 //
saṃvatsaraṃ tad-ardhaṃ vā $ caturdaśy-aṣṭamīṣu ca &
yaḥ kuryād bhasmanā snānaṃ % tasya puṇya-phalaṃ śṛnu // 5.23 //
śiva-bhasmani yāvantaḥ $ sametāḥ paramā1ṇavaḥ &
tāvad-varṣa-sahasrāṇi % śiva-loke mahīyate // 5.24 //
eka-viṃśa-kulo1petaḥ $ patnī-putrā1di-saṃyutaḥ &
mitra-svajana-bhṛtyaiś ca % samastaiḥ parivāritaḥ // 5.25 //
tatra bhuktvā mahā-bhogān $ icchayā sārva-kāmikān &
jñāna-yogaṃ samāsādya % pralaye muktim āpnuyāt // 5.26 //
bhasma bhasmā1ntikaṃ yena $ gṛhītaṃ naiṣṭhika-vratam(?) &
anena vai sa dehena % rudraś caṅkramate kṣitau // 5.27 //
bhasma-snāna-rataṃ śāntaṃ $ ye namanti dine dine &
te sarva-pāpa-nirmuktā % narā yānti śivaṃ puram // 5.28 //
ity etat paramaṃ snānam $ āgneyaṃ śiva-nirmitam &
tri-saṃdhyam ācaren nityaṃ % jāpī yogam avāpnuyāt // 5.29 //
bhasmā8nīya pradadyād yaḥ $ snānā1rthaṃ śiva-yogine &
kalpaṃ śiva-pure bhogān % bhuktvā9nte syād dvijottamaḥ // 5.30 //
āgneyaṃ vāruṇaṃ māntraṃ $ vāyavyaṃ tv aindra-pañcamam &
mānasaṃ śānti-toyaṃ ca % jñāna-snānaṃ tathā9ṣṭamam // 5.31 //
āgneyaṃ rudra-mantreṇa $ bhasma-snānam anuttamam &
ambhasā vāruṇaṃ snānam % kāryaṃ vāruṇa-mūrtinā // 5.32 //
mūrdhānaṃ pāṇinā0labhya $ śivai1kādaśikāṃ japet &
dhyāyamānaḥ śivaṃ śāntam % mantra-snānaṃ paraṃ smṛtam // 5.33 //
gavāṃ khura-puṭo1tkhāta- $ pavano1ddhūta-reṇunā &
kāryaṃ vāyavyakaṃ snānam % mantreṇa marud-ātmanā // 5.34 //
vyabhre 'rke varṣati snānaṃ $ kuryād aindrīṃ diśaṃ sthitaḥ &
ākāśa-mūrti-mantreṇa % tad aindram iti kīrtitam // 5.35 //
udakaṃ pāṇinā gṛhya $ sarva-tīrthāni saṃsmaret &
abhyukṣayec chiras tena % snānaṃ mānasam ucyate // 5.36 //
pṛthivyāṃ yāni tīrthāni $ sarāṃsy āyatanāni ca &
teṣu snātasya yat puṇyaṃ % tat puṇyaṃ kṣānti-vāriṇā // 5.37 //
na tathā śudhyate tīrthais $ tapobhir vā mahā2dhvaraiḥ &
puruṣaḥ sarva-dānaiś ca % yathā kṣāntyā viśuddhyati // 5.38 //
ākruṣṭas tāḍitas tasmād $ adhikṣiptas tiras-kṛta &
kṣamed akṣama-mānānāṃ % svarga-mokṣa-jigīṣayā // 5.39 //
yai9va brahma-vidāṃ prāptir $ yai9va prāptis tapasvinām &
yai9va yogā1bhiyuktānāṃ % gatiḥ sai9va kṣamāvatām // 5.40 //
jñānā1malā1mbhasā snātaḥ $ sarvadai9va muniḥ śuciḥ &
nirmalaḥ suviśuddhaś ca % vijñeyaḥ sūrya-raśmivat // 5.41 //
medhyā1medhya-rasaṃ yadvad $ api vatsa vinā karaiḥ &
nai7va lipyati tad doṣais % tadvaj jñānī sunirmalaḥ // 5.42 //
eṣām ekatame snātaḥ $ śuddha-bhāvaḥ śivaṃ vrajet &
aśuddha-bhāvaḥ snāto 'pi % pūjayann āpnuyāt phalam // 5.43 //
jalaṃ mantraṃ dayā dānaṃ $ satyam indriya-saṃyamaḥ &
jñānaṃ bhāvā3tma-śuddhiś ca % śaucam aṣṭa-vidhaṃ śrutam // 5.44 //
aṅguṣṭha-tala-mūle ca $ brāhmaṃ tīrtham avasthitam &
tenā8camya bhavec chuddhaḥ % śiva-mantreṇa bhāvitaḥ // 5.45 //
yad adhaḥ kanyakāyāś ca $ tat tīrthaṃ daivam ucyate &
tīrthaṃ pradeśinī-mūle % pitryaṃ pitṛ-vidhodayam(?) // 5.46 //
madhyamā1ṅguli-madhyena $ tīrtham āriṣam ucyate &
kara-puṣkara-madhye tu % śiva-tīrthaṃ pratiṣṭhitam // 5.47 //
vāma-pāṇi-tale tīrtham $ aumam nāma prakīrtitam &
śivo1mā-tīrtha-saṃyogāt % kuryāt snānā1bhiṣecanam // 5.48 //
devān daivena tīrthena $ tarpayed akṛtā1mbhasā &
uddhṛtya dakṣiṇaṃ pāṇim % upavītī sadā budhaḥ // 5.49 //
prācīnā3vītinā kāryaṃ $ pitṝṇāṃ tila-vāriṇā &
tarpaṇaṃ sarva-bhūtānām % āriṣeṇa nivītinā // 5.50 //
savya-skandhe yadā sūtram $ upavīty ucyate tadā &
prācīnā3vīty asavyena % nivītī kaṇṭha-saṃsthite // 5.51 //
pitṝṇāṃ tarpaṇaṃ kṛtvā $ sūryāyā8rghyaṃ prakalpayet &
upasthāya tataḥ sūryaṃ % yajec chivam anantaram // 5.52 //

// iti śivopaniṣadi śiva-bhasma-snānādhyāyaḥ pañcamaḥ //


atha bhaktyā śivaṃ pūjya $ naivedyam upakalpayet &
yad annam ātmanā9śnīyāt % tasyā8gre vinivedayet // 6.1 //
yaḥ kṛtvā bhakṣya-bhojyāni $ yatnena vinivedayet &
śivāya sa śive loke % kalpa-koṭiṃ pramodate // 6.2 //
yaḥ pakvaṃ śrīphalaṃ dadyāc $ chivāya vinivedayet &
guror vā homayed vā9pi % tasya puṇya-phalaṃ śṛṇu // 6.3 //
śrīmadbhiḥ sa mahā-yānair $ bhogān bhuṅkte śive pure &
varṣāṇām ayutaṃ sā3graṃ % tad-ante śrī-patir bhavet // 6.4 //
kapittham ekaṃ yaḥ pakvam $ īśvarāya nivedayet &
varṣa-lakṣaṃ mahā-bhogaiḥ % śiva-loke mahīyate // 6.5 //
ekam āmra-phalaṃ pakvaṃ $ yaḥ śambhor vinivedayet &
varṣāṇām yutaṃ bhogaiḥ % krīḍate sa śive pure // 6.6 //
ekaṃ vaṭa-phalaṃ pakvaṃ $ yaḥ śivāya nivedayet &
varṣa-lakṣaṃ mahā-bhogaiḥ % śiva-loke mahīyate // 6.7 //
yaḥ pakvaṃ dāḍimaṃ cai7kaṃ $ dadyād vikasitaṃ navam &
śivāya gurave vā9pi % tasya puṇya-phalaṃ śṛṇu // 6.8 //
yāvat tad-bīja-saṃkhyānaṃ $ śobhanaṃ parikīrtitam &
tāvad-aṣṭā1yutāny uccaiḥ % śiva-loke mahīyate // 6.9 //
drākṣā-phalāni pakvāni $ yaḥ śivāya nivedayet &
bhaktyā vā śiva-yogibhyas % tasya puṇya-phalaṃ śṛṇu // 6.10 //
yāvat tat-phala-saṃkhyānam $ ubhayor viniveditam &
tāvad-yuga-sahasrāṇi % rudra-loke mahīyate // 6.11 //
drākṣā-phaleṣu yat puṇyaṃ $ tat kharjūra-phaleṣu ca &
tad eva rāja-vṛkṣeṣu % pārāvata-phaleṣu ca // 6.12 //
yo nāraṅga-phalaṃ pakvaṃ $ vinivedya maheśvare &
aṣṭa-lakṣaṃ mahā-bhogaiḥ % kṛḍate sa śive pure // 6.13 //
bījapūreṣu tasyā7rdhaṃ $ tad-ardhaṃ likuceṣu ca &
jambū-phaleṣu yat puṇyaṃ % tat puṇyaṃ tindukeṣu ca // 6.14 //
panasaṃ nārikelaṃ vā $ śivāya vinivedayet &
varṣa-lakṣaṃ mahā-bhogaiḥ % śiva-loke mahīyate // 6.15 //
puruṣaṃ ca priyālaṃ ca $ madhūka-kusumāni ca &
jambū-phalāni pakvāni % vaikaṅkata-phalāni ca // 6.16 //
nivedya bhaktyā śarvāya $ pratyekaṃ tu phale phale &
daśa-varṣa-sahasrāṇi % rudra-loke mahīyate // 6.17 //
kṣīrikāyāḥ phalaṃ pakvaṃ $ yaḥ śivāya nivedayet &
varṣa-lakṣaṃ mahā-bhogair % modate sa śive pure // 6.18 //
vālukā-trapusā3dīni $ yaḥ phalāni nivedayet &
śivāya gurave vā8pi % pakvaṃ ca karamardakam // 6.19 //
daśa-varṣa-sahasrāṇi $ rudra-loke mahīyate &
badarāṇi supakvāni % tintiḍīka-phalāni ca // 6.20 //
darśanīyāni pakvāni hy $ āmalakyāḥ phalāni ca &
evam ādīni cā7nyāni % śāka-mūla-phalāni ca // 6.21 //
nivedayati śarvāya $ śṛṇu yat phalam āpnuyāt &
ekai7kasmin phale bhogān % prāpnuyād anupūrvaśaḥ // 6.22 //
pañca-varṣa-sahasrāṇi $ rudra-loke mahīyate &
godhūma-candakā3dyāni % sukṛtaṃ saktu-bharjitam // 6.23 //
nivedayīta śarvāya $ tasya puṇya-phalaṃ śṛṇu &
yāvat tad-bīja-saṃkhyānaṃ % śubhaṃ bhraṣṭaṃ nivedayet // 6.24 //
tāvad-varṣa-sahasrāṇi $ rudra-loke mahīyate &
yaḥ pakvānī7kṣu-daṇḍāni % śivāya vinivedayet // 6.25 //
gurave vā9pi tad bhaktyā $ tasya puṇya-phalaṃ śṛṇu &
ikṣu-parṇāni cai7kai1kaṃ % varṣa-lokaṃ pramodate // 6.26 //
sākaṃ śiva-pure bhogaiḥ $ pauṇḍraṃ pañca-guṇaṃ phalam &
nivedya parame3śāya % śukti-mātra-rasasya tu // 6.27 //
varṣa-koṭiṃ mahā-bhogaiḥ $ śiva-loke mahīyate &
nivedya phāṇitaṃ śuddhaṃ % śivāya gurave 'pi vā // 6.28 //
rasāt sahasra-guṇitaṃ $ phalaṃ prāpnoti mānavaḥ &
guḍasya phalam ekaṃ yaḥ % śivāya vinivedayet // 6.29 //
amba-koṭiṃ śive loke $ mahā-bhogaiḥ pramodate &
khaṇḍasya pala-naivedyaṃ % guḍāc chata-guṇaṃ phalam // 6.30 //
khaṇḍāt sahasra-guṇitaṃ $ śarkarāyā nivedane &
matsaṇḍikāṃ mahā-śuddhāṃ % śaṃkarāya nivedayet // 6.31 //
kalpa-koṭiṃ naraḥ sāgraṃ $ śiva-loke mahīyate &
pariśuddhaṃ bhṛṣṭam ājyaṃ % siddhaṃ cai7va susaṃskṛtam // 6.32 //
māsaṃ nivedya śarvāya $ śṛṇu yat phalam āpnuyāt &
aśeṣa-phala-dānena % yat puṇyaṃ parikīrtitam // 6.33 //
tat puṇyaṃ prāpnuyāt sarvaṃ $ mahā-dāna-nivedane &
panasāni ca divyāni % svādūni surabhīṇi ca // 6.34 //
nivedayet tu śarvāya $ tasya puṇya-phalaṃ śṛṇu &
kalpa-koṭiṃ naraḥ sāgraṃ % śiva-loke vyavasthitaḥ // 6.35 //
piban śivā7mṛtaṃ divyaṃ $ mahā-bhogaiḥ pramodate &
dine dine ca yas tv āpaṃ % vastra-pūtaṃ samācaret // 6.36 //
sukhāya śiva-bhaktebhyas $ tasya puṇya-phalaṃ śṛṇu &
mahā-sarāṃsi yaḥ kuryād % bhavet puṇyaṃ śivā1grataḥ // 6.37 //
tat puṇyaṃ sakalaṃ prāpya $ śiva-loke mahīyate &
yad iṣṭam ātmanaḥ kiṃcid % anna-pāna-phalā3dikam // 6.38 //
tat tac chivāya deyaṃ syād $ uttamaṃ bhogam icchatā &
na śivaḥ paripūrṇatvāt % kiṃcid aśnāti kasyacit // 6.39 //
kintv īśvara-nibhaṃ kṛtvā $ sarvam ātmani dīyate &
na rohati yathā bījaṃ % svastham āśraya-varjitam // 6.40 //
puṇya-bījaṃ tathā sūkṣmaṃ $ niṣphalaṃ syān nirāśrayam &
sukṣetreṣu yathā bījam % uptaṃ bhavati sat-phalam // 6.41 //
alpam apy akṣayaṃ tadvat $ puṇyaṃ śiva-samāśrayāt &
tasmād īśvaram uddiśya % yad yad ātmani rocate // 6.42 //
tat tad īśvara-bhaktebhyaḥ $ pradātavyaṃ phalā1rthinā &
yaḥ śivāya guror vā8pi % racayen maṇi-bhūmikam // 6.43 //
naivedya bhojanā1rthaṃ yaḥ $ pattraiḥ puṣpaiś ca śobhanam &
yāvat tat pattra-puṣpāṇāṃ % parisaṃkhyā vidhīyate // 6.44 //
tāvad-varṣa-sahasrāṇi $ sura-loke mahīyate &
palāśa-kadalī-padma- % pattrāṇi ca viśeṣataḥ // 6.45 //
dattvā śivāya gurave $ śṛṇu yat phalam āpnuyāt &
yāvat tat-pattra-saṃkhyānam % īśvarāya niveditam // 6.46 //
tāvad-abdā1yutānāṃ sa $ loke bhogān avāpnuyāt &
yāvat tāmbula-pattrāṇi % pūgāṃś ca vinivedayet // 6.47 //
tāvanti varṣa-lakṣāṇi $ śiva-loke mahīyate &
yac chuddhaṃ śaṅkha-cūrṇaṃ vā % gurave vinivedayet // 6.48 //
tāmbūla-yoga-siddhy-arthaṃ $ tasya puṇya-phalaṃ śṛṇu &
yāvat tāmbūla-pattrāṇi % cūrṇamānena bhakṣayet // 6.49 //
tāvad-varṣa-sahasrāṇi $ rudra-loke mahīyate &
jātī-phalaṃ sa-kaṅkolaṃ % latā-kastūriko2tpalam // 6.50 //
ity etāni sugandhīni $ phalāni vinivedayet &
phale phale mahā-bhogair % varṣa-lakṣaṃ tu yatnataḥ // 6.51 //
kāmikena vimānena $ krīḍate sa śive pure &
truṭi-mātra-pramāṇena % karpūrasya śive gurau // 6.52 //
varṣa-koṭiṃ mahā-bhogaiḥ $ śiva-loke mahīyate &
pūga-tāmbūla-pattrāṇām % ādhāraṃ yo nivedayet // 6.53 //
varṣa-koṭy-aṣṭakaṃ bhogaiḥ $ śiva-loke mahīyate &
yaś cūeṇā3dhāra-sat-pātraṃ % kasyā7pi vinivedayet // 6.54 //
modate sa śive loke $ varṣa-koṭīś caturdaśa &
mṛt-kāṣṭha-vaṃśa-khaṇḍāni % yaḥ pradadyāc chivā3śrame // 6.55 //
prāpnuyād vipulān bhogān $ divyāñ chiva-pure naraḥ &
māṇikyaṃ kalaśaṃ pātrīṃ % sthālyā3dīn bhāṇḍa-saṃpuṭān // 6.56 //
dattvā śivā1grajas tebhyaḥ $ śiva-loke mahīyate &
toyā3dhāra-pidhānāni % mṛd-vastra-tarujāni vā // 6.57 //
vaṃśā3lābu-samutthāni $ dattvā0pnoti śivaṃ puram &
pañca-saṃmārjanī-toyaṃ % gomayā1ñjana-karpaṭān // 6.58 //
mṛt-kumbha-pīṭikāṃ dadyād $ bhogāñ chiva-pure labhet &
yaḥ puṣpa-dhūpa-gandhānāṃ % dadhi-kṣīra-ghṛtā1mbhasām // 6.59 //
dadyād ādhāra-pātrāṇi $ śiva-loke sa gacchati &
vaṃśa-tālā3di-saṃbhūtaṃ % puṣpā3dhāra-karaṇḍakam // 6.60 //
ity evam-ādyān yo dadyāc $ chiva-lokam avāpnuyāt &
yaḥ sruk-sruvā3di-pātrāṇi % homā1rthaṃ vinivedayet // 6.61 //
varṣa-koṭiṃ mahā-bhāgaiḥ $ śiva-loke mahīyate &
yaḥ sarva-dhātu-saṃyuktaṃ % dadyāl lavaṇa-parvatam // 6.62 //
śivāya gurave vā9pi $ tasya puṇya-phalaṃ śṛṇu &
kalpa-koṭi-sahasrāṇi % kalpa-koṭi-śatāni ca // 6.63 //
sa gotra-bhṛtya-saṃyukto $ vasec chivapure naraḥ &
vimāna-yānaiḥ śrīmadbhiḥ % sarva-kāma-samanvitaiḥ // 6.64 //
bhogān bhuktvā tu vipulāṃs $ tad-ante sa mahī-patiḥ &
manaḥ-śilāṃ harītālaṃ % rāja-paṭṭaṃ ca hiṅgulam // 6.65 //
gairikaṃ maṇi-dantaṃ ca $ hema-toyaṃ tathā8ṣṭamam &
yaś ca taṃ parvata-varaṃ % śāli-taṇḍula-kalpitam // 6.66 //
śivāya-gurave vā8pi $ tasya puṇya-phalaṃ śṛṇu &
kalpa-koṭi-śataṃ sā1graṃ % bhogān bhuṅkte śive pure // 6.67 //
yaḥ sarva-dhānya-śikharair $ upetaṃ yava-parvatam &
ghṛta-taila-nadī-yuktaṃ % tasya puṇya-phalaṃ śṛṇu // 6.68 //
kalpa-koṭi-śataṃ sā1graṃ $ bhogān bhuṅkte śive pure &
samasta-kulajaiḥ sā1rdhaṃ % tasyā7nte sa mahī-patiḥ // 6.69 //
tila-dhenuṃ pradadyād yaḥ $ kṛtvā kṛṣṇā1jine naraḥ &
kapilāyāḥ pradānasya % yat phalaṃ tad avāpnuyāt // 6.70 //
ghṛta-dhenuṃ naraḥ kṛtvā $ kāṃsya-pātre sa-kāñcanān &
nivedya go-pradānasya % samagraṃ phalam āpnuyāt // 6.71 //
dvīpi-carmaṇi yaḥ sthāpya $ pradadyāl lavaṇā3ḍhakam &
aśeṣa-rasa-dānasya % yat puṇyaṃ tad avāpnuyāt // 6.72 //
maricāḍhena kurvīta(?) $ mārīcaṃ nāma parvatam &
dadyād yaj jīrakaṃ pūrvam % āgneyaṃ hiṅgum uttamam // 6.73 //
dakṣiṇe guḍa-śuṇṭhīṃ ca $ nairṛte nāga-kesaram &
pippalīṃ paścime dadyād % vāyavye kṛṣṇa-jīrakam // 6.74 //
kauberyām aja-modaṃ ca $ tvag-elāś ce8śa-daivate &
kustumbaryāḥ pradeyāḥ syur % bahiḥ prākārataḥ sthitāḥ // 6.75 //
kakubhām antarāleṣu $ samantāt saindhavaṃ nyaset &
sa-puṣpā1kṣata-toyena % śivāya vinivedayet // 6.76 //
yāvat tad-dīpa-saṃkhyānaṃ $ sarvam ekatra parvate &
tāvad-varṣa-śatād ūrdhvaṃ % bhogān bhuṅkte śive pure // 6.77 //
kūśmāṇḍaṃ madhyataḥ sthāpya $ kāliṅgaṃ pūrvato nyaset &
dakṣiṇe kṣīra-tumbīṃ tu % vṛntākaṃ paścime nyaset // 6.78 //
paṭīsāny uttare sthāpya $ karkaṭīm īśa-daivate &
nyased gaja-paṭolāṃś ca % madhurān vahni-daivate // 6.79 //
kāravellāṃś ca nairṛtyāṃ $ vāyavyāṃ nimbakaṃ phalam &
uccā1vacāni cā7nyāni % phalāni sthāpayed bahiḥ // 6.80 //
abhyarcya puṣpa-dhūpaiś ca $ samantāt phala-parvatam &
śivāya gurave vā9pi % praṇipatya nivedayet // 6.81 //
yāvat tat-phala-saṃkhyānaṃ $ tad-dīpānāṃ ca madhyataḥ &
tāvad-varṣa-sahasrāṇi % rudraloke mahīyate // 6.82 //
mūlakaṃ madhyataḥ sthāpya $ tat-pūrve vāla-mūlakam &
āgneyyāṃ vāstukaṃ sthāpya % yāmyāyāṃ kṣāra-vāstukam // 6.83 //
pālakyaṃ nairṛte sthāpya $ sumukhaṃ paścime nyaset &
kuhadrakaṃ ca vāyavyām % uttare vā9pi tālikīm // 6.84 //
kusumbha-śākam aiśānyāṃ $ sarva-śākāni tad-bahiḥ &
pūrva-krameṇa vinyasya % śivāya vinivedayet // 6.85 //
yāvat tan-mūla-nālānāṃ $ pattra-saṃkhyā ca kīrtitā &
tāvad-varṣa-sahasrāṇi % rudra-loke mahīyate // 6.86 //
dattvā labhen mahā-bhogān $ guggulv-adreḥ pala-dvayam &
varṣa-koṭi-dvayaṃ svarge % dvi-guṇaṃ guḍa-miśritaiḥ // 6.87 //
guḍā3rdrakaṃ sa-lavaṇam $ āmra-mañjari-saṃyutam &
nivedya gurave bhaktyā % saubhāgyaṃ paramaṃ labhet // 6.88 //
hastā3ropyeṇa vā kṛtvā $ mahā-ratnā1nvitāṃ mahīm &
nivedayitvā śarvāya % śiva-tulyaḥ prajāyate // 6.89 //
vajre1ndranīla-vaiḍūrya- $ padma-rāgaṃ sa-mauktikam &
kīṭa-pakṣaṃ suvarṇaṃ ca % mahā-ratnāni sapta vai // 6.90 //
yaś ca siṃhā3sanaṃ dadyān $ mahā-ratnā1nvitaṃ nṛpaḥ &
kṣudra-ratnaiś ca vividhais % tasya puṇya-phalaṃ śṛṇu // 6.91 //
kula-triṃśaka-saṃyuktaḥ $ sā1ntaḥ-pura-paricchadaḥ &
samasta-bhṛtya-saṃyuktaḥ % śiva-loke mahīyate // 6.92 //
tatra bhuktvā mahā-bhogān $ śiva-tulya-parākramaḥ &
ā-mahā-pralayaṃ yāvat % tad-ante muktim āpnuyāt // 6.93 //
yadi ced rājyam ākaṅkṣet $ tataḥ sarva-samāhitaḥ &
sapta-dvīpa-samudrāyāḥ % kṣiter adhipatir bhavet // 6.94 //
janma-koṭi-sahasrāṇi $ janma-koṭi-śatāni ca &
rājyaṃ kṛtvā tataś cā7nte % punaḥ śiva-puraṃ vrajet // 6.95 //
etad eva phalaṃ jñeyaṃ $ makuṭā3bharaṇā3diṣu &
ratnā3sana-pradānena % pāduke vinivedayet // 6.96 //
dadyād yaḥ kevalaṃ vajraṃ $ śuddhaṃ godhūma-mātrakam &
śivāya sa śive loke % tiṣṭhed ā-pralayaṃ sukhī // 6.97 //
indranīla-pradānena $ sa vaiḍūrya-pradānataḥ &
modate vividhair bhogaiḥ % kalpa-koṭiṃ śive pure // 6.98 //
masūra-mātram api yaḥ $ padma-rāgaṃ suśobhanam &
nivedayitvā śarvāya % modate kālam akṣayam // 6.99 //
nivedya mauktikaṃ svaccham $ eka-bhāgai1ka-mātrakam &
bhogaiḥ śiva-pure divyaiḥ % kalpa-koṭiṃ pramodate // 6.100 //
kīṭa-pakṣaṃ mahā-śuddhaṃ $ nivedya yava-mātrakam &
śivāyā8dyaḥ śive loke % modate kālam akṣayam // 6.101 //
hemnā kṛtvā ca yaḥ puṣpam $ api māṣaka-mātrakam &
nivedayitvā śarvāya % varṣa-koṭiṃ vased divi // 6.102 //
kṣudra-ratnāni yo dadyād $ dhemni baddhāni śambhave &
modate sa śive loke % kalpa-koṭy-ayutaṃ naraḥ // 6.103 //
yathā yathā mahā-ratnaṃ $ śobhanaṃ ca yathā yathā &
tathā tathā mahat puṇyaṃ % jñeyaṃ tac chiva-dānataḥ // 6.104 //

bhūmi-bhāge sa(-)vistīṛṇe $ jambū-dvīpaṃ prakalpayet &
aṣṭā3varaṇa-saṃyuktaṃ % nage1ndrā1ṣṭaka-bhūṣitam // 6.105 //
tan-madhye kārayed divyaṃ $ meru-prāsādam uttamam &
aneka-śikharā3kīrṇam % aśeṣā1mara-saṃyutam // 6.106 //
bahiḥ suvarṇa-nicitaṃ $ sarva-ratno1paśobhitam &
catuḥ-pragrīvako1petaṃ % cakṣur-liṅga-samāyutam // 6.107 //
catur-dikṣu vano1petaṃ $ caturbhiḥ saṃyutaiḥ śaraiḥ &
caturṇāṃ pura-yuktena % prākāreṇa ca saṃyutam // 6.108 //
meru-prāsādam ity evaṃ $ hema-ratna-vibhūṣitam &
yaḥ kārayed vano1petaṃ % so 'nanta-phalam āpnuyāt // 6.109 //
bhūmy-ambhaḥ-paramā1ṇūnāṃ $ yathā saṃkhyā na vidyate &
śivā3yatana-puṇyasya % tathā saṃkhyā na vidyate // 6.110 //
kula-triṃśaka-saṃyuktaḥ $ sarva-bhṛtya-samanvitaḥ &
kalatra-putra-mitraiś ca % sarva-sva-jana-saṃyutaḥ // 6.111 //
āśrtito7pāśritaiḥ sarvair $ aśeṣa-gaṇa-saṃyutaḥ &
yathā śivas tathai7vā7yaṃ % śarva-loke sa pūjyate // 6.112 //
na ca mānuṣyakaṃ lokam $ āgacchet kṛpaṇaṃ punaḥ &
sarva-jñaḥ paripūrṇaś ca % muktaḥ svātmani tiṣṭhati // 6.113 //

yaḥ śivāya vanaṃ kṛtvā $ mudābda-salilo1tthitam(?) &
tad daṇḍako1paśobhaṃ ca % haste kurvīta sarvadā // 6.114 //
śobhayed bhūta-nāthaṃ vā $ candra-śālāṃ kvacit kvacit &
vedīṃ vā9thā7bhyapadyanta % pronnatāḥ stambha-paṅktayaḥ // 6.115 //
śāta-kumbha-mayīṃ vā9pi $ sarva-lakṣaṇa-saṃyutām &
īśvara-pratimāṃ saumyāṃ % kārayet puruṣo1cchritām // 6.116 //
triśūla-savya-hastāṃ ca $ varadā1bhaya-dāyikāṃ &
savya-hastā1kṣa-mālāṃ ca % jaṭā-kusuma-bhūṣitām // 6.117 //
padma-siṃhā3sanā3sīnāṃ $ vṛṣasthāṃ vā samucchritām &
vimānasthāṃ rathasthāṃ vā % vedisthāṃ vā prabhā2nvitām // 6.118 //
saumya-vaktrāṃ karālāṃ vā $ mahā-bhairava-rūpiṇīm &
atyucchritāṃ suvistīrṇāṃ % nṛtyasthāṃ yoga-saṃsthitām // 6.119 //
kuryād asaṃbhave hemnas $ tāreṇa vimalena ca &
ārakūṭa-mayīṃ vā9pi % tāmra-mṛc-chaila-dārujām // 6.120 //
aśeṣakaiḥ sarūpaiś ca $ varṇakair vā paṭe likhet &
kuḍye vā phalake vā9pi % bhaktyā vittā1nusārataḥ // 6.121 //
ekāṃ sa-parivārāṃ vā $ pārvatīṃ gaṇa-saṃyutām &
pratīhāra-samo1petāṃ(?) % kuryād evā7vikalpataḥ // 6.122 //
pīṭhaṃ vā kārayed raupyaṃ $ tāmraṃ pittala-saṃbhavam &
catur-mukhai1ka-vaktraṃ vā % bahiḥ kāñcana-saṃskṛtam // 6.123 //
pṛthak-pṛthag-anekāni $ kārayitvā mukhāni tu &
saumya-bhairava-rūpāṇi % śivasya bahu-rūpiṇaḥ // 6.124 //
nānā4bharaṇa-yuktāni $ hema-raupya-kṛtāni ca &
śivasya ratha-yātrāyāṃ % tāni lokasya darśayet // 6.125 //
uktāni yāni puṇyāni $ saṃkṣepeṇa pṛthak pṛthak &
kṛtvai9kena mamai7teṣām % akṣayaṃ phalam āpnuyāt // 6.126 //
mātuḥ pituḥ saho7pāyair(?) $ daśabhir daśabhiḥ kulaiḥ &
kalatra-putra-mitrā3dyair % bhṛtyair yuktaḥ sa bāndhavaiḥ // 6.127 //
ayutena vimānānāṃ $ sarva-kāma-yutena ca &
bhuṅkte svayaṃ mahā-bhogān % ante muktim avāpnuyāt // 6.128 //
maṇḍapa-stambha-paryante $ kīlayed darpaṇā1nvitam &
abhiṣicya janā yasmin % pujāṃ kuvanti bilvakaiḥ // 6.129 //
kāla-kāla-kṛtiṃ kṛtvā $ kīlayed yaḥ śivā3śrame &
sarva-loko1pakārāya % pūjayec ca dine dine // 6.130 //
dhūpa-velā-pramāṇā1rthaṃ $ kalpayed yaḥ śivā3śrame &
kṣarantīṃ pūryamāṇāṃ vā % sadā0yāme ghaṭīṃ nṛpaḥ // 6.131 //
eṣām ekatamaṃ puṇyaṃ $ kṛtvā pāpa-vivarjitaḥ &
śiva-loke naraḥ prāpya % sarvajñaḥ sa sukhī bhavet // 6.132 //
ratha-yātrāṃ pravakṣyāmi $ śivasya paramā3tmanaḥ &
sarva-loka-hitā1rthāya % mahā-śilpi-vinirmitām // 6.133 //
ratha-madhye samāveśya $ yathā yaṣṭiṃ tu kīlayet &
yaṣṭer madhye sthitaṃ kāryaṃ % vimānam atiśobhitam // 6.134 //
pañca-bhaumaṃ tri-bhaumaṃ vā $ dṛḍha-vaṃśa-prakalpitam &
karmaṇā sunibaddhaṃ ca % rajjubhiś ca susaṃyutam // 6.135 //
pañca-śālā2ṇḍikair yuktaṃ $ nānā-bhakti-samanvitam &
citra-varṇa-paricchannaṃ % paṭair vā varṇakā1nvitaiḥ // 6.136 //
lambakaiḥ sūtra-dāmnā ca $ ghaṇṭā-cāmara-bhūṣitam &
budbudair ardha-candraiś ca % darpaṇaiś ca samujjvalam // 6.137 //
kadaly-ardha-dhvajair yuktaṃ $ mahā-cchattraṃ mahā-dhvajam &
puṣpa-mālā-parikṣiptaṃ % sarva-śobhā-samanvitam // 6.138 //
mahā-ratha-vimāne 'smin $ sthāpayed gaṇa-saṃyutam &
īśvara-pratimāṃ hemni % prathame pura-maṇḍape // 6.139 //
mukha-trayaṃ ca badhnīyād $ bahiḥ kuryāt tathā0śritam &
pure pure bahir dikṣu % gṛhakeṣu samāśritam // 6.140 //
catuṣkaṃ śiva-vaktrāṇāṃ $ saṃsthāpya pratipūjayet &
dina-trayaṃ prakurvīta % snānam arcana-bhojanam // 6.141 //
nṛtya-krīḍā-prayogeṇa $ geya-maṅgala-pāṭhakaiḥ &
mahā-vāditra-nirghoṣaiḥ % pauṣa-pūrṇima-parvaṇi // 6.142 //
bhrāmayed rāja-mārgeṇa $ caturthe 'hani tad-ratham &
tataḥ sva-sthānam ānīya % tac-cheṣam api vardhayet // 6.143 //
avadhārya jagad-dhātrī $ pratimām avatārayet &
mahā-vimāna-yātrai7ṣā % kartavyā paṭṭake 'pi vā // 6.144 //
vaṃśair navaiḥ supakvaiś ca $ kaṭaṃ kuryād bhara-kṣamam(?) &
vṛttaṃ dvi-guṇa-dīrghaṃ ca % catur-aśram adhaḥ samam // 6.145 //
sarvatra carmaṇā baddhaṃ $ mahā-yaṣṭi-samāśritam &
mukhaṃ baddhaṃ ca kurvīta % vaṃśa-maṇḍalinā dṛḍham // 6.146 //
kaṭe 'smiṃs tāni vastrāṇi $ sthāpya badhnīta yatnataḥ &
upary upari sarvāṇi % tan-madhye pratimāṃ nyaset // 6.147 //
varṇakaiḥ kuṅkumā3dyaiś ca $ citra-puṣpaiś ca pūjayet &
nānā4bharaṇa-pūjābhir % muktā4hāra-pralambibhiḥ // 6.148 //
rathasya mahato madhye $ sthāpya paṭṭa-dvayaṃ dṛḍham &
adharo1ttara-bhāgena % madhye chidra-samanvitam // 6.149 //
kaṭi-yaṣṭer adho-bhāgaṃ $ sthāpya chidra-mayaṃ śubhaiḥ &
ābaddhya kīlayed yatnād % yaṣṭy-ardhaṃ ca dhvajā1ṣṭakam // 6.150 //
kaṭasya pṛṣṭaṃ sarvatra $ kārayet paṭa-saṃvṛtam &
tat-paṭe ca likhet somaṃ % sa-gaṇaṃ sa-vṛṣaṃ śivam // 6.151 //
vicitra-puṣpa-srag-dāmnā $ samantād bhūṣayet kaṭam &
ravakaiḥ kiṅkiṇī-jālair % ghaṇṭā-cāmara-bhūṣitaiḥ // 6.152 //
mahā-pūjā-viśeṣaiś ca $ kautūhala-samanvitam &
vādyā3rambho1pacāreṇa % mārga-śobhāṃ prakalpayet // 6.153 //
tad rathaṃ bhrāmayed yatnād $ rāja-mārgeṇa sarvataḥ &
tataḥ svā3śramam ānīya % sthāpayet tat-samīpataḥ // 6.154 //
mahā-śabdaṃ tataḥ kuryāt $ tāla-traya-samanvitam &
tatas tuṣṇīṃ sthite loke % tac-chāntim iha dhārayet // 6.155 //
śivaṃ tu sarva-jagataḥ $ śivaṃ go-brāhmaṇasya ca &
śivam astu nṛpāṇāṃ ca % tad-bhaktānāṃ janasya ca // 6.156 //
rājā vijayam āpnoti $ putra-pautraiś ca vardhatām &
dharma-niṣṭhaś ca bhavatu % prajānāṃ ca hite rataḥ // 6.157 //
kāla-varṣī tu parjanyaḥ $ sasya-saṃpattir uttamā &
subhikṣāt kṣemam āpnoti % kārya-siddhiś ca jāyatām // 6.158 //
doṣāḥ prayāntu nāśaṃ ca $ guṇāḥ sthairyaṃ bhajantu vaḥ &
bahu-kṣīra-yutā gāvo % hṛṣṭa-puṣṭā bhavantu vaḥ // 6.159 //
evaṃ śiva-mahā-śāntim $ uccārya jagataḥ kramāt &
abhivardhya tataḥ śeṣam % aiśvarīṃ sārva-kāmikīm // 6.160 //
śiva-mālāṃ samādāya $ sa-dāsī-paricārikaḥ &
phalair bhakṣaiś ca saṃyuktāṃ % gṛhya pātrīṃ niveśayet // 6.161 //
pātrīṃ ca dhārayen mūrdhnā $ so1ṣṇīṣāṃ deva-putrakaḥ &
alaṃ-kṛtaḥ śukla-vāsā % dhārmikaḥ satataṃ śuciḥ // 6.162 //
tataś ca tāṃ samutkṣipya $ pāṇinā dhārayed budhaḥ &
prabrūyād aparaś cā7tra % śiva-dharmasya bhājakaḥ // 6.163 //
toyaṃ yathā ghaṭī-saṃstham $ ajasraṃ kṣarate tathā &
kṣarate sarva-lokānāṃ % tadvad āyur ahar-niśam // 6.164 //
yadā sarvaṃ parityajya $ gantavyam avaśair dhruvam &
tadā na dīyate kasmāt % pātheyā1rtham idaṃ dhanam // 6.165 //
kalatra-putra-mitrāṇi $ pitā mātā ca bāndhavāḥ &
tiṣṭhanti na mṛtasyā7rthe % para-loke dhanāni ca // 6.166 //
nā7sti dharma-samaṃ mitraṃ $ nā7sti dharma-samaḥ sakhā &
yataḥ sarvaiḥ parityaktaṃ % naraṃ dharmo 'nugacchati // 6.167 //
tasmād dharmaṃ samuddiśya $ yaḥ śeṣām abhivardhayet &
samasta-pāpa-nirmuktaḥ % śiva-lokaṃ sa gacchati // 6.168 //
upary upari vittena $ yaḥ śeṣām abhivardhayet &
tasye7yam uttamā deyā % yataś cā7nyā na vardhate // 6.169 //
ity evaṃ madhyamāṃ śeṣāṃ $ vardhayed vā kanīyasīm &
tatas teṣāṃ pradātavyā % sarva-śokasya śāntaye // 6.170 //
yeno7ttamā gṛhītā syāc $ śiva-śeṣā mahīyasī &
prāpaṇīyā gṛhaṃ tasya % tathai9va śirasā vṛtā // 6.171 //
dhvaja-cchattra-vimānā3dyair $ mahā-vāditra-niḥsvanaiḥ &
gṛha-dvāraṃ tataḥ prāptam % arcayitvā niveśayet // 6.172 //
dadyād gotra-kalatrāṇāṃ $ bhṛtyānāṃ sva-janasya ca &
tarpayec cā8natān(?) bhaktyā % vāditra-dhvaja-vāhakān // 6.173 //
evam ādīyate bhaktyā $ yaḥ śivasyo7ttamā gṛhe &
śobhayā rāja-mārgeṇa % tasya dharma-phalaṃ śṛṇu // 6.174 //
samasta-pāpa-nirmuktaḥ $ samasta-kula-saṃyutaḥ &
śiva-lokam avāpnoti % sa-bhṛtya-paricārakaḥ // 6.175 //
tatra divyair mahā-bhogair $ vimānaiḥ sārva-kāmikaiḥ &
kalpānāṃ krīḍate koṭim % ante nirvāṇam āpnuyāt // 6.176 //
rathasya yātrāṃ yaḥ kuryād $ ity evam upaśobhayā &
bhakṣa-bhojya-pradānaiś ca % tat-phalaṃ śṛnu yatnataḥ // 6.177 //
aśeṣa-pāpa-nirmuktaḥ $ sarva-bhṛtya-samanvitaḥ &
kula-triṃśakam uddhṛtya % suhṛdbhiḥ svajanaiḥ saha // 6.178 //
sarva-kāma-yutair divyaiḥ $ sva-cchanda-gamanā3layaiḥ &
mahā-vimānaiḥ śrīmadbhir % divya-strī-parivāritaḥ // 6.179 //
icchayā krīḍate bhogaiḥ $ kalpa-koṭiṃ śive pure &
jñāna-yogaṃ tataḥ prāpya % saṃsārād avamucyate // 6.180 //
śivasya rathayātrāyām $ upavāsa-paraḥ kṣamī &
purataḥ pṛṣṭhato vā9pi % gacchaṃs tasya phalaṃ śṛṇu // 6.181 //
aśeṣa-pāpa-nirmuktaḥ $ śuddhaḥ śiva-puraṃ gataḥ &
mahā-ratho1pamair yānaiḥ % kalpā1śītiṃ pramodateä // 6.182 //
dhvaja-cchattra-patākābhir $ dīpa-darpaṇa-cāmaraiḥ &
dhūpair vitāna-kalaśair % upaśobhā sahasraśaḥ // 6.183 //
gṛhītvā yāti purataḥ $ sve1cchayā vā pare1cchayā &
saṃparkāt kautukāl lābhāc % chiva-loke vrajante te // 6.184 //
śivasya ratha-yātrāṃ tu $ yaḥ prapaśyati bhaktitaḥ &
prasaṅgāt kautukād vā9pi % te 'pi yānti śivaṃ puram // 6.185 //
nānā-yatnā3di-śeṣā1nte $ nānā-prekṣaṇakāni ca &
kurvīta ratha-yātrāyāṃ % ramate ca vibhūṣitā // 6.186 //
te bhogair vividhair divyaiḥ $ śivā3sannā gaṇe3śvarāḥ &
krīḍanti rudra-bhavane % kalpānāṃ viṃśatīr narāḥ // 6.187 //
mahatā jñāna-saṅghena $ tasmāc chiva-rathena ca &
pṛthak-jīvā mṛtā yānti % śiva-lokaṃ na saṃśayaḥ // 6.188 //
śrī-parvate mahā-kāle $ vārāṇasyāṃ mahā4laye &
jalpe3śvare kuru-kṣetre % kedāre maṇḍale3śvare // 6.189 //
go-karṇe bhadra-karṇe ca $ śaṅku-karṇe sthale3śvare &
bhīme3śvare suvarṇā1kṣe % kālañjara-vane tathā // 6.190 //
evam ādiṣu cā7nyeṣu $ śiva-kṣetreṣu ye mṛtāḥ &
jīvāś carā1carāḥ sarve % śiva-lokaṃ vrajanti te // 6.191 //
prayāgaṃ kāmikaṃ tīrtham $ avimuktaṃ tu naiṣṭhikam &
śrī-parvataṃ ca vijñeyam % ihā7mutra ca siddhi-dam // 6.192 //
prasaṅgenā7pi yaḥ paśyed $ anyatra prasthitaḥ kvacit &
śrī-parvataṃ mahā-puṇyaṃ % so 'pi yāti śivaṃ puram // 6.193 //
vrajed yaḥ śiva-tīrthāni $ sarva-pāpaiḥ pramucyate &
pāpa-yuktaḥ śiva-jñānaṃ % prāpya nirvāṇam āpnuyāt // 6.194 //
tīrtha-sthāneṣu yaḥ śrāddhaṃ $ śiva-rātre prayatnataḥ &
kalpayitvā9nusāreṇa % kālasya viṣuvasya ca // 6.195 //
tīrtha-yātrā-gataṃ śāntaṃ $ hāhā-bhūtam acetanam &
kṣut-pipāsā3turaṃ loke % pāṃsu-pādaṃ tvarā1nvitam // 6.196 //
saṃtarpayitvā yatnena $ mlāna-lakṣmīm ivā7mbubhiḥ &
pādyā3sana-pradānena % kas tena puruṣaḥ samaḥ // 6.197 //
aśnanti yāvat tat-piṇḍaṃ $ tīrtha-nirdhūta-kalmaṣāḥ &
tāvad-varṣa-sahasrāṇi % tad-dātās te śive pure // 6.198 //
dadyād yaḥ śiva-sattrā1rthaṃ $ mahiṣīṃ su-payasvinīm &
modate sa śive loke % yuga-koṭi-śataṃ naraḥ // 6.199 //
ārtāya śiva-bhaktāya $ dadyād yaḥ su-payasvinīm &
ajām ekāṃ su-puṣṭā1ṅgīṃ % tasya puṇya-phalaṃ śṛṇu // 6.200 //
yāvat tad-roma-saṃkhyānaṃ $ tat-prasūti-kuleṣu ca &
tāvad-varṣa-sahasrāṇi % rudra-loke mahīyate // 6.201 //
mṛdu-romā1ñcitāṃ kṛṣṇāṃ $ nivedya gurave naraḥ &
romṇi romṇi suvarṇasya % dattasya phalam āpnuyāt // 6.202 //
gajā1śva-ratha-saṃyuktair $ vimānaiḥ sārva-kāmikaiḥ &
sā1nugaḥ krīḍate bhogaiḥ % kalpa-koṭiṃ śive pure // 6.203 //
nivedyā7śvataraṃ puṣṭam $ aduṣṭaṃ gurave naraḥ &
saṃgatiṃ so1pakaraṇaṃ % bhogān bhuṅkte śive pure // 6.204 //
divyā1śva-yuktaiḥ śrīmadbhir $ vimānaiḥ sārva-kāmikaiḥ &
koṭiṃ koṭiṃ ca kalpānāṃ % tad-ante syān mahī-patiḥ // 6.205 //
api yojana-mātrāya $ śibikāṃ parikalpayet &
guroḥ śāntasya dāntasya % tasya puṇya-phalaṃ śṛṇu // 6.206 //
vimānānāṃ sahasreṇa $ sarva-kāma-yutena ca &
kalpa-koṭy-ayutaṃ sā1graṃ % bhogān bhuṅkte śive pure // 6.207 //
chāgaṃ meṣaṃ mayūraṃ ca $ kukkuṭaṃ śārikāṃ śukam &
bāla-krīḍanakān etān % ity ādyān aparān api // 6.208 //
nivedayitvā skandāya $ tat-sāyujyam avāpnuyāt &
bhuktvā tu vipulān bhogāṃs % tad-ante syād dvijo1ttamaḥ // 6.209 //
musalo1lūkhalā3dyāni $ gṛho1pakaraṇāni ca &
dadyāc chiva-gṛhasthebhyas % tasya pūṇya-phalaṃ śṛṇu // 6.210 //
pratyekaṃ kalpam ekai1kaṃ $ gṛho1pakaraṇair naraḥ &
ante divi vased bhogais % tad-ante ca gṛhī bhavet // 6.211 //
kharjūra-tāla-pattrair vā $ carmaṇā vā sukalpitam &
dattvā koṭy-āsanaṃ vṛttaṃ % śiva-lokam avāpnuyāt // 6.212 //
prātar-nīhāra-velāyāṃ $ hemante śiva-yoginām &
kṛtvā pratāpanāyā7gniṃ % śiva-loke mahīyate // 6.213 //
sūryā1yuta-prabhā-dīptair $ vimānaiḥ sārva-kāmikaiḥ &
kalpa-koṭi-śataṃ bhogān % bhuktvā sa tu mahī-patiḥ // 6.214 //
yaḥ prāntaraṃ videśaṃ vā $ gacchantaṃ śiva-yoginam &
bhojayīta yathā-śaktyā % śiva-loke mahīyate // 6.215 //
yaś chattraṃ dhārayed grīṣme $ gacchate śiva-yogine &
sa mṛtaḥ pṛthivīṃ kṛtsnām % eka-cchattrām avāpnuyāt // 6.216 //
yaḥ samuddharate mārge $ mātro1pakaraṇā3sanam &
śiva-yoga-pravṛttasya % tasya puṇya-phalaṃ śṛṇu // 6.217 //
kalpā1yutaṃ naraḥ sā1graṃ $ bhuktvā bhogāñ chive pure &
tad-ante prāpnuyād rājyaṃ % sarvai1śvarya-samanvitam // 6.218 //
abhyaṅgo1dvartanaṃ snānam $ ārtasya śiva-yoginaḥ &
kṛtvā0pnoti mahā-bhogān % kalpāñ chiva-pure naraḥ // 6.219 //
apanīya samucchiṣṭaṃ $ bhaktitaḥ śiva-yoginām &
daśa-dhenu-pradānasya % phalam āpnoti mānavaḥ // 6.220 //
pañca-gavya-samaṃ jñeyam $ ucchiṣṭaṃ śiva-yoginām &
tad bhuktvā labhate śuddhiṃ % mahataḥ pātakād api // 6.221 //
nārī ca bhuktvā sat-putraṃ $ kulā3dhāraṃ guṇā1nvitam &
rājya-yogyaṃ dhanā3ḍhyaṃ ca % prāpnuyād dharma-tat-param // 6.222 //
yaś ca yāṃ śiva-yajñāya $ gṛha-sthaḥ parikalpayet &
śiva-bhakto 'sya mahataḥ % paramaṃ phalam āpnuyāt // 6.223 //
śivo1māṃ ca prayatnena $ bhaktyā9bdaṃ yo 'nupālayet &
gavāṃ lakṣa-pradānasya % saṃpūrṇaṃ phalam āpnuyāt // 6.224 //
prātaḥ pradadyāt sa-ghṛtaṃ $ sukṛtaṃ bāla-piṇḍakam &
dūrvāṃ ca bāla-vatsānāṃ(?) % tasya puṇya-phalaṃ śṛṇu // 6.225 //
yāvat tad-bāla-vatsānāṃ $ pānā3hāraṃ prakalpayet &
tāvad-aṣṭā1yutān pūrvair % bhogān bhuṅkte śive pure // 6.226 //
vidhavā1nātha-vṛddhānāṃ $ pradadyād yaḥ prajīvanam &
ā-bhūta-ssaṃplavaṃ yāvac % chiva-loke mahīyate // 6.227 //
dadyād yaḥ sarva-jantūnām $ āhāram anuyatnataḥ &
triḥ pṛthvīṃ ratna-saṃpūrṇāṃ % yad dattvā tat phalaṃ labhet // 6.228 //
vinaya-vrata-dānāni $ yāni siddhāni lokataḥ &
tāni tenai7va vidhinā % śiva-mantreṇa kalpayet // 6.229 //
nivedayīta rudrāya $ rudrāṇyāḥ ṣaṇmukhasya ca &
prāpnuyād vipulān bhogān % divyāñ chiva-pure naraḥ // 6.230 //
punar yaḥ kartarīṃ dadyāt $ keśa-kleśā1panuttaye &
sarva-kleśa-vinirmuktaḥ % śiva-loke sukhī bhavet // 6.231 //
nāsikā-śodhanaṃ dadyāt $ saṃdaṃśaṃ śiva-yogine &
varṣa-koṭiṃ mahā-bhogaiḥ % śiva-loke mahīyate // 6.232 //
nakha-cchedanakaṃ dattvā $ śiva-loke mahīyate &
varṣa-lakṣaṃ mahā-bhogaiḥ % śiva-loke mahīyate // 6.233 //
dattvā9ñjana-śalākāṃ vā $ lohā3dyāṃ śiva-yogine &
bhogāñ chiva-pure prāpya % jñāna-cakṣur avāpnuyāt // 6.234 //
karṇa-śodhanakaṃ dattvā $ lohā3dyaṃ śiva-yogine &
varṣa-koṭiṃ mahā-bhogaiḥ % śiva-loke mahīyate // 6.235 //
dadyād yaḥ śiva-bhaktāya $ sūcīṃ kaupīna-śodhanīm &
varṣa-lakṣaṃ sa lakṣā1rdhaṃ % śiva-loke mahīyate // 6.236 //
nivedya śiva-yogibhyaḥ $ sūcikaṃ sūtra-saṃyutam &
varṣa-lakṣaṃ mahā-bhogaiḥ % krīḍate sa śive pure // 6.237 //
dadyād yaḥ śiva-yogibhyaḥ $ sukṛtāṃ patra-vedhanīm &
varṣa-lakṣaṃ mahā-bhogaiḥ % śiva-loke mahīyate // 6.238 //
dadyād yaḥ pustakā3dīnāṃ $ sarva-kāryā1rtha-kartṛkām &
pañca-lakṣaṃ mahā-bhogair % modate sa śive pure // 6.239 //
śamī2ndhana-tṛṇā3dīnāṃ $ dadyāt tac-chedanaṃ ca yaḥ &
krīḍate sa śive loke % varṣa-lakṣa-catuṣṭayam // 6.240 //
śivā3śramo1pabhogāya $ loho1pakaraṇaṃ mahat &
yaḥ pradadyāg kuṭhārā3dyaṃ % tasya puṇya-phalaṃ śṛṇu // 6.241 //
yāvat tat-phala-saṃkhyānaṃ $ loho1pakaraṇe bhavet &
tāvanti varṣa-lakṣāṇi % śiva-loke mahīyate // 6.242 //
śivā3yatana-vittānāṃ $ rakṣā2rthaṃ yaḥ prayacchati &
dhanuḥ-khaḍgā3yudhā3dīni % tasya puṇya-phalaṃ śṛṇu // 6.243 //
ekai1kasmin parijñeyam $ āyudhe cā7pi vai phalam &
varṣa-koṭy-aṣṭakaṃ bhogaiḥ % śiva-loke mahīyate // 6.244 //
yaḥ svātma-bhoga-bhṛty-arthaṃ $ kusumāni nivedayet &
śivāya gurave vā9pi % tasya puṇya-phalaṃ śṛṇu // 6.245 //
yāvad anyo-'nya-saṃbandhās $ tasyā7ṃśāḥ parikīrtitāḥ &
varṣa-lakṣaṃ sa tāvac ca % śiva-loke pramodate // 6.246 //
naṣṭā1pahṛtam anviṣya $ punar vittaṃ nivedayet &
śivā3tmakaṃ śivāyai7va % tasya puṇya-phalaṃ śṛṇu // 6.247 //
yāvac chivāya tad-vittaṃ $ prāṅ nivedya phalaṃ smṛtam &
naṣṭam ānīya tad bhūyaḥ % puṇyaṃ śata-guṇaṃ labhet // 6.248 //
deva-dravyaṃ hṛtaṃ naṣṭam $ anveṣyam api yatnataḥ &
na prāpnoti tadā tasya % prāpnuyād dviguṇaṃ phalam // 6.249 //
tāmra-kumbha-kaṭāhā3dyaṃ $ yaḥ śivāya nivedayet &
śivā3tmakaṃ śivāyai7va % tasya puṇya-phalaṃ śṛṇu // 6.250 //
yāvac chivāya tad vittaṃ $ prāṅ nivedya phalaṃ smṛtam &
naṣṭam ānīya tad bhūyaḥ % puṇyaṃ śata-guṇaṃ labhet // 6.251 //
snāna-sattro1pabhogāya $ tasya puṇya-phalaṃ śṛṇu &
yāvat tat-phala-saṃkhyānaṃ % tāmro1pakaraṇe sthitam // 6.252 //
pale pale varṣa-koṭiṃ $ modate sa śive pure &
yaḥ pattra-puṣpa-vastūnāṃ % dadyād ādhāra-bhājanam // 6.253 //
tad-vastu-dātur yat puṇyaṃ $ tat puṇyaṃ sakalaṃ bhavet &
dattvo7pakaraṇaṃ kiṃcid % api yo vittam arthinām // 6.254 //
yad vastu kurute tena $ tat-pradāna-phalaṃ labhet &
yaḥ śauca-pīta-vastrāṇi % kṣārā3dyaiḥ śiva-yoginām // 6.255 //
sa pāpa-mala-nirmuktaḥ $ śiva-lokam avāpnuyāt &
yaḥ puṣpa-paṭṭa-saṃyuktaṃ % paṭa-garbhaṃ ca kambalam // 6.256 //
pradadyāc chiva-yogibhyas $ tasya puṇya-phalaṃ śṛṇu &
teṣāṃ ca vastra-tantūnāṃ % yāvat-saṃkhyā vidhīyate // 6.257 //
tāvad-varṣa-sahasrāṇi $ bhogān bhuṅkte śive pure &
ślakṣṇa-vastrāṇi śuklāni % dadyād yaḥ śiva-yogine // 6.258 //
citra-vastrāṇi tad-bhaktyā $ tasya puṇya-phalaṃ śṛṇu &
yāvat tat-sūkṣma-vastrāṇāṃ % tantu-saṃkhyā vidhīyate // 6.259 //
tāvad-yugāni saṃbhogaiḥ $ śiva-loke mahīyate &
śaṅkha-pātraṃ tu vistīrṇaṃ % bhāṇḍaṃ vā9pi suśobhanam // 6.260 //
pradadyāc chiva-yogibhyas $ tasya puṇya-phalaṃ śṛṇu &
divyaṃ vimānam ārūḍhaḥ % sarva-kāma-samanvitam // 6.261 //
kalpa-koṭy-ayutaṃ sā1graṃ $ śiva-loke mahīyate &
śukty-ādīni ca pātrāṇi % śobhanāny amalāni ca // 6.262 //
nivedya śiva-yogibhyaḥ $ śaṅkhā1rdhena phalaṃ labhet &
sphāṭikānāṃ ca pātrāṇāṃ % śaṅkha-tulya-phalaṃ smṛtam // 6.263 //
śailajānāṃ tad-ardhena $ pātrāṇāṃ ca tad-ardhakam &
tāla-kharjūra-pātrāṇāṃ % vaṃśa-jānāṃ nivedane // 6.264 //
anyeṣām evam ādīnāṃ $ puṇyaṃ vārkṣyā1rdha-saṃmitam &
vaṃśa-jā1rdha-samaṃ puṇyaṃ % phala-pātra-nivedane // 6.265 //
nānā-parṇa-puṭāṇāṃ ca $ sārāṇāṃ vā phalā1rdhakam &
yas tāmra-kāṃsya-pātrāṇi % śovhanāny amalāni ca // 6.266 //
snāna-bhojana-pānā1rthaṃ $ dadyād yaḥ śiva-yogine &
tāmrāṃ kāṃsīṃ tri-lohīṃ vā % yaḥ pradadyāt tri-pādikām // 6.267 //
bhojane bhojanā3dhāraṃ $ gurave tat-phalaṃ śṛṇu &
yāvat tat-pala-saṃkhyānaṃ % tri-pādyā bhojaneṣu ca // 6.268 //
tāvad-yuga-sahasrāṇi $ bhogān bhuṅkte śive pure &
lohaṃ tri-pādikaṃ dattvā % sat-kṛtvā śiva-yogine // 6.269 //
daśa-kalpān mahā-bhogair $ naraḥ śiva-pure vaset &
yaḥ pradadyāt tri-viṣṭambhaṃ % bhikṣā-pātra-samāśrayam // 6.270 //
vaṃśa-jaṃ dāru-jaṃ vā9pi $ tasya puṇya-phalaṃ śṛṇu &
divya-strī-bhoga-saṃpanno % vimāne mahati sthitaḥ // 6.271 //
catur-yuga-sahasraṃ tu $ bhogān bhuṅkte śive pure &
bhikṣā-pātra-mukhā3cchādam % vastra-parṇā3di-kalpitam // 6.272 //
dattvā śiva-pure bhogān $ kalpam ekaṃ vasen naraḥ &
saṃśrayaṃ yaḥ pradadyāc ca % bhikṣā-pātre kamaṇḍalau // 6.273 //
kalpitaṃ vastra-sūtrā3dyais $ tasya puṇya-phalaṃ śṛṇu &
tad-vastra-pūta-tantūnāṃ % saṃkhyā yāvad vidhīyate // 6.274 //
tāvad-varṣa-sahasrāṇi $ rudra-loke mahīyate &
sūtra-valkala-vālair vā % śikya-bhāṇḍa-samāśrayam // 6.275 //
yaḥ kṛtvā dāmanī-yoktraṃ $ pragrahaṃ rajjum eva vā &
evam ādīni cā7nyāni % vastūni vinivedayet // 6.276 //
śiva-goṣṭho1payogā1rthaṃ $ tasya puṇya-phalaṃ śṛṇu &
yāvat tad-rajju-saṃkhyānaṃ % pradadyāc chiva-gokule // 6.277 //
tāvac catur-yugaṃ dehī $ śiva-loke mahīyate &
yathā yathā priyaṃ vastraṃ % śobhanaṃ ca yathā yathā // 6.278 //
tathā tathā mahā-puṇyaṃ $ tad-dānād uttaro1ttaram &
yaḥ panthānaṃ diśet pṛṣṭaṃ % praṇaṣṭaṃ ca gavā3dikaṃ // 6.279 //
sa go-dāna-samaṃ puṇyaṃ $ prajñā-saukhyaṃ ca vindati &
kṛtvo7pakāram ārtānāṃ % svargaṃ yāti na saṃśayaḥ // 6.280 //
api kaṇṭakam uddhṛtya $ kim-utā1nyaṃ mahā-guṇam(?) &
anna-pānau3ṣadhīnāṃ ca % yaḥ pradātāram uddiśet // 6.281 //
ārtānāṃ tasya vijñeyaṃ $ dātus tat-sadṛśaṃ phalam &
śivāya tasya saṃruddhaṃ % karma tiṣṭhati yad vinā // 6.282 //
tad alpam api yajñā1ṅgaṃ $ dattvā yajña-phalaṃ labhet &
api kāśa-kuśaṃ sūtraṃ % go-mayaṃ samid-indhanam // 6.283 //
śiva-yajño1payogā1rthaṃ $ pravakṣyāmi samāsataḥ &
sarveṣāṃ śiva-bhaktānāṃ % dadyād yat kiṃcid ādarāt \
dattvā yajña-phalaṃ vidyāt # kimu tad-vastu-dānataḥ // 6.284 //

// iti śivopaniṣadi phalopakaraṇapradānādhyāyaḥ ṣaṣṭhaḥ //


atha svargā1pavargā1rthe $ pravakṣyāmi samāsataḥ &
sarveṣāṃ śiva-bhaktānāṃ % śivā3cāram anuttamam // 7.1 //
śivaḥ śivāya bhūtānāṃ $ yasmād dānaṃ prayacchati &
guru-mūrtiḥ sthitas tasmāt % pūjayet satataṃ gurum // 7.2 //
nā7lakṣaṇe yathā liṅge $ sāṃnidhyaṃ kalpayec chivaḥ &
alpā3game gurau tadvat % sāṃnidhyaṃ na prakalpayet // 7.3 //
śiva-jñānā1rtha-tattvajñaḥ $ prasanna-manasaṃ gurum &
śivaḥ śivaṃ samāsthāya % jñānaṃ vakti na hī7taraḥ // 7.4 //
guruṃ ca śivavad bhaktyā $ namas-kāreṇa pūjayet &
kṛtā1ñjalis trisaṃdhyaṃ ca % bhūmi-vinyasta-mastakaḥ // 7.5 //
na viviktam anācāntam(?) $ caṅkramantaṃ tathā0kulam &
samādhi-sthaṃ vrajantaṃ ca % namas-kuryād guruṃ budhaḥ // 7.6 //
vyākhyāne tat-samāptau ca $ saṃpraśne snāna-bhojane &
bhuktvā ca śayane svapne % namas-kuryāt sadā gurum // 7.7 //
grāmā1ntaram abhiprepsur $ guroḥ kuryāt pradakṣiṇam &
sārvā3ṅgika-praṇāmaṃ ca % punaḥ kuryāt tad-āgataḥ // 7.8 //
parvo1tsaveṣu sarveṣu $ dadyād gandha-pavitrakam &
śiva-jñānasya cā8rambhe % pravāsa-gamanā3gatau // 7.9 //
śiva-dharma-vratā3rambhe $ tat-samāptau ca kalpayet &
prasādanāya kupito % vijitya ca ripuṃ tathā // 7.10 //
puṇyā1he graha-śāntau ca $ dīkṣāyāṃ ca sa-dakṣiṇam &
āvārya pada-saṃprāptau % pavitre co7pavigrahe // 7.11 //
upānac-chattra-śayanaṃ $ vastram āsana-bhūṣaṇam &
pātra-daṇḍā1kṣa-sūtraṃ vā % guru-saktaṃ na dhārayet // 7.12 //
hāsya-niṣṭhīvanā3sphoṭam $ ucca-bhāṣya-vijṛmbhaṇam &
pāda-prasāraṇaṃ gatiṃ % na kuryād guru-saṃnidhau // 7.13 //
hīnā1nna-pāna-vastraḥ syān $ nīca-śayyā4sano guroḥ &
na yathe2ṣṭaś ca saṃtiṣṭhet % kalahaṃ ca vivarjayet // 7.14 //
prativāte 'nuvāte vā $ na tiṣṭhed guruṇā saha &
asaṃśraye ca satataṃ % na kiṃcit kīrtayed guroḥ // 7.15 //
anyā3sakto na bhuñjāno $ na tiṣṭhann aparāṅ-mukhaḥ &
na śayano na cā8sīnaḥ % saṃbhāsyed guruṇā saha // 7.16 //
dṛṣṭvai9va gurum āyāntam $ uttiṣṭhed dūratas tvaram &
anujñātaś ca guruṇā % saṃviśec cā7nupṛṣṭhataḥ // 7.17 //
na kaṇṭhaṃ prāvṛtaṃ kuryān $ na ca tatrā7vasaktikām &
na pāda-dhāvana-snānaṃ % yatra paśyed guruḥ sthitaḥ // 7.18 //
na danta-dhāvanā1bhyaṅgam $ āyāmo1dvartana-kriyāḥ &
utsarga-paridhānaṃ ca % guroḥ kurvīta paśyataḥ // 7.19 //
gurur yad arpayet kiṃcid $ gṛhā3sannaṃ tad-añjalau &
pātre vā purataḥ śiṣyas % tad vaktram abhivīkṣayan // 7.20 //
yad arpayed guruḥ kiṃci $ tan namraḥ purataḥ sthitaḥ &
pāṇi-dvayena gṛhṇīyat % sthāpayet tac ca susthitam // 7.21 //
na guroḥ kīrtayen nāma $ paro'kṣam api kevalam &
samāna-saṃjñam anyaṃ vā % nā8hvayīta tad-ākhyayā // 7.22 //
sva-gurus tad-guruś cai7va $ yadi syātāṃ samaṃ kvacit &
guror gurus tayoḥ pūjyaḥ % sva-guruś ca tad-ājñayā // 7.23 //
anivedya na bhuñjīta $ bhuktvā cā7sya nivedayet &
nā7vijñāpya guruṃ gacched % bahiḥ kāryeṇa kenacit // 7.24 //
gurv-ājñayā karma kṛtvā $ tat-samāptau nivedayet &
kṛtvā ca naityakaṃ sarvam % adhīyītā8jñayā guroḥ // 7.25 //
mṛd-bhasma-go-maya-jalaṃ $ pattra-puṣpe1ndhanaṃ samit &
paryāptam aṣṭakaṃ hy etad % gurv-arthaṃ tu samāharet // 7.26 //
bhaiṣajyā3hāra-pātrāṇi $ vastra-śayyā3sanaṃ guroḥ &
ānayet sarva-yatnena % prārthayitvā dhane3śvarān // 7.27 //
guror na khaṇḍayed ājñām $ api prāṇān parityajet &
kṛtvā0jñāṃ prāpnuyān muktiṃ % laṅghayan narakaṃ vrajet // 7.28 //
paryaṭet pṛthivīṃ kṛtsnāṃ $ sa-śaila-vana-kānanām &
guru-bhaiṣajya-siddhy-artham % api gacched rasātalam // 7.29 //
yad ādiśed guruḥ kiṃcit $ tat kuryād avicārataḥ &
a-mīmāṃsyā hi guravaḥ % sarva-kāryeṣu sarvathā // 7.30 //
no7tthāpayet sukhā3sīnaṃ $ śayānaṃ na prabodhayet &
āsīno gurum āsīnam % abhigacchet pratiṣṭhitam // 7.31 //
pathi prayāntaṃ yāntaṃ ca $ yatnād viśramayed gurum &
kṣit-pipāsā3turaṃ snātaṃ % jñātvā śaktaṃ ca bhojayet // 7.32 //
abhyaṅgo1dvartanaṃ snānaṃ $ bhojana-ṣṭhīva-mārjanam &
gātra-saṃvāhanaṃ rātrau % pādā1bhyaṅgaṃ ca yatnataḥ // 7.33 //
prātaḥ prasādhanaṃ dattvā $ kāryaṃ saṃmārjanā1ñjanam &
nānā-puṣpa-prakaraṇaṃ % śrīmad-vyākhyāna-maṇḍape // 7.34 //
sthāpyā8sanaṃ guroḥ pūjyaṃ $ śiva-jñānasya pustakam &
tatra tiṣṭhet pratīkṣaṃs tad % guror āgamanaṃ kramāt // 7.35 //
guror nindā2pavādaṃ ca $ śrutvā karṇau pidhāpayet &
anyatra cai7va sarpet tu % nigṛhṇīyād upāyataḥ // 7.36 //
na guror apriyaṃ kuryāt $ pīḍitas tārito 'pi vā &
no7ccārayec ca tad-vākyam % uccārya narakaṃ vrajet // 7.37 //
gurur eva pitā mātā $ gurur eva paraḥ śivaḥ &
yasyai7va niścito bhāvas % tasya muktir na dūrataḥ // 7.38 //
āhārā3cāra-dharmāṇāṃ $ yat kuryād gurur īśvaraḥ &
tathai9va cā7nukurvīta % nā7nuyuñjīta kāraṇam // 7.39 //
yajñas tapāṃsi niyamāt $ tāni vai vividhāni ca &
guru-vākye tu sarvāṇi % saṃpadyante na saṃśayaḥ // 7.40 //
ajñāna-paṅka-nirmagnaṃ $ yaḥ samuddharate janam &
śiva-jñānā3tma-hastena % kas taṃ na pratipūjayet // 7.41 //
iti yaḥ pūjayen nityaṃ $ guru-mūrti-stham īśvaram &
sarva-pāpa-vinirmuktaḥ % prāpnoti paramaṃ padam // 7.42 //
snātvā9mbhasā bhasmanā vā $ śukla-vastro1pavītavān &
dūrvā-garbha-sthitaṃ puṣpaṃ % guruḥ śirasi dhārayet // 7.43 //
rocanā3labhanaṃ kuryād $ dhūyayed ātmanas tanum &
aṅgulīyā1kṣa-sūtraṃ ca % karṇa-mātre ca dhārayet // 7.44 //
gurur evaṃ-vidhaḥ śrīmān $ nityaṃ tiṣṭhet samāhitaḥ &
yasmāj jñāno1padeśā1rthaṃ % gurur āste sadā-śivaḥ // 7.45 //
dhārayet pāduke nityaṃ $ mṛdu-varma-prakalpite &
pragṛhya daṇḍaṃ chattraṃ vā % paryaṭed āśramād bahiḥ // 7.46 //
na bhūmau vinyaset pādam $ antar-dhānaṃ vinā guruḥ &
kuśa-pādakam ākramya % tarpaṇā1rthaṃ prakalpayet // 7.47 //
pāda-sthānāni pattrā3dyaiḥ $ kṛtvā deva-gṛhaṃ viśet &
pātrāstarita-pādaś ca(?) % nityaṃ bhuñjīta vāg-yataḥ // 7.48 //
na pādau dhāvayet kāṃsye $ lohe vā parikalpite &
śaucayet tṛṇa-garbhāyāṃ % dvitīyāyāṃ tathā0camet // 7.49 //
na raktam ulbaṇaṃ vastraṃ $ dhārayet kusumāni ca &
na bahir gandha-mālyāni % vāsāṃsi malināni ca // 7.50 //
keśā1sthīni kapālāni $ kārpāsā1sthi-tuṣāṇi ca &
amedhyā1ṅgāra-bhasmāni % nā7dhitiṣṭhed rajāṃsi ca // 7.51 //
na ca loṣṭaṃ vimṛdnīyān $ na ca chindyān nakhais tṛṇam &
na pattra-puṣpa-mūlyāni % vaṃśa-maṅgala-kāṣṭhitām // 7.52 //
evam ādīni cā7nyāni $ pāṇibhyāṃ na ca mardayet &
na danta-khādanaṃ kuryād % romāṇy utpāṭayen na ca // 7.53 //
na padbhyām ullikhed bhūmiṃ $ loṣṭa-kāṣṭhaiḥ kareṇa vā &
na nakhāṃś ca nakhair vidhyān % na kaṇḍūyen nakhais tanum // 7.54 //
muhur-muhuḥ śiraḥ śmaśru $ na spṛśet karajair budhaḥ &
na likṣā-karṣaṇaṃ kuryād % ātmano vā parasya vā // 7.55 //
sauvarṇya-raupya-tāmraiś ca $ śṛṅga-danta-śalākayā &
deha-kaṇḍūyanaṃ kāryaṃ % vaṃśa-kāṣṭhīka-vīraṇaiḥ(?) // 7.56 //
na vicittaṃ prakurvīta $ diśaś cai7vā7valokayan &
na śokā3rtaś ca saṃtiṣṭhed % dhūtvā pāṇau kapolakam // 7.57 //
na pāṇi-pāda-vāk-cakṣuḥ- $ śrotra-śiśna-gudo1daraiḥ &
cāpalāni na kurvīta % sa sarvā1rtham avāpnuyāt // 7.58 //
na kuryāt kenacid vairam $ adhruve jīvite sati &
loka-kautūhalaṃ pāpaṃ % saṃdhyāṃ ca parivarjayet // 7.59 //
na ku-dvāreṇa veśmāni $ nagaraṃ grāmam āviśet &
na divā prāvṛta-śirā % rātrau prāvṛtya paryaṭet // 7.60 //
nā7tibhramaṇa-śīlaḥ syān $ na viśec ca gṛhād gṛham &
na cā7jñānam adhīyīta % śiva-jñānaṃ samabhyaset // 7.61 //
śiva-jñānaṃ paraṃ brahma $ tad ārabhya na saṃtyajet &
brahmā7sādhya ca yo gacched % brahma-hā sa prakīrtitaḥ // 7.62 //
kṛtā1ñjaliḥ sthitaḥ śiṣyo $ laghu-vastram udaṅ-mukhaḥ &
śiva-mantraṃ samuccārya % prāṅ-mukho 'dhyāpayed guruḥ // 7.63 //
nāga-dantā3di-saṃbhūtaṃ $ catur-aśraṃ suśobhanam &
hema-ratna-citaṃ vā9pi % guror āsanam uttamam // 7.64 //
na śuśrūṣā2rtha-kāmāś ca $ na ca dharmaḥ pradṛśyate &
na bhaktir na yaśaḥ krauryaṃ % na tam adhyāpayed guruḥ // 7.65 //
devā3gni-guru-goṣṭhīṣu $ vyākhyā2dhyayana-saṃsadi &
praśne vāde 'nṛte 'śauce % dakṣiṇaṃ bāhum uddharet // 7.66 //
vaśe satata-namraḥ syāt $ saṃhṛtyā7ṅgāni kūrmavat &
tat-saṃmukhaṃ ca nirgacchen % namas-kāra-puras-saraḥ // 7.67 //
devā1gni-guru-viprāṇāṃ $ na vrajed antareṇa tu &
nā7rpayen na ca gṛhṇīyāt % kiṃcid vastu tad-antarā // 7.68 //
na mukhena dhamed agniṃ $ nā7dhaḥ-kuryān na laṅghayet &
na kṣiped aśuciṃ vahnau % na ca pādau pratāpayet // 7.69 //
tṛṇa-kāṣṭhā3di-gahane $ jantubhiś ca samākule &
sthāne na dīpayed agniṃ % dīptaṃ cā7pi tataḥ kṣipet // 7.70 //
agniṃ yuga-pad ānīya $ dhārayeta prayatnataḥ &
jvalantaṃ na pradīpaṃ ca % svayaṃ nirvāpayed budhaḥ // 7.71 //
śiva-vrata-dharaṃ dṛṣṭvā $ samutthāya sadā drutam &
śivo 'yam iti saṃkalpya % harṣitaḥ praṇamet tataḥ // 7.72 //
bhogān dadāti vipulān $ liṅge saṃpūjitaḥ śivaḥ &
agnau ca vividhāṃ siddhiṃ % gurau muktiṃ prayacchati // 7.73 //
mokṣā1rthaṃ pūjayet tasmād $ guru-mūrti-stham īśvaram &
guru-bhaktyā labhej jñānaṃ % jñānān muktim avāpnuyāt // 7.74 //
sarva-parvasu yatnena hy $ eṣu saṃpūjayec chivam &
kuryād āyatane śobhāṃ % guru-sthāneṣu sarvataḥ // 7.75 //
nara-dvayo1cchrite pīṭhe $ sarva-śobhā-samanvite &
saṃsthāpya maṇijaṃ liṅgaṃ % sthāne kuryāj jagad-dhitam // 7.76 //
anna-pāna-viśeṣaiś ca $ naivedyam upakalpayet &
bhojayed vratinaś cā7tra % sva-guruṃ ca viśeṣataḥ // 7.77 //
pūjayec ca śiva-jñānaṃ $ vācayīta ca parvasu &
darśayec chiva-bhaktebhyaḥ % sat-pūjāṃ parikalpitām // 7.78 //
priyaṃ brūyāt sadā tebhyaḥ $ pradeyaṃ cā7pi śaktitaḥ &
evaṃ kṛte viśeṣeṇa % prasīdati mahe3śvaraḥ // 7.79 //
chinnaṃ bhinnaṃ mṛtaṃ naṣṭaṃ $ vardhate nā7sti kevalam &
ity ādyān na vadec chabdān % sākṣād brūyāt tu maṅgalam // 7.80 //
adhenuṃ dhenum ity eva $ brūyād bhadram abhadrakam &
kapālaṃ ca bhagālaṃ syāt % paramaṃ maṅgalaṃ vadet // 7.81 //
aindraṃ dhanur maṇi-dhanur $ dāha-kāṣṭhā3di candanam &
svar-yātaṃ ca mṛtaṃ brūyāc % chivī-bhūtaṃ ca yoginam // 7.82 //
dvidhā-bhūtaṃ vadec chinnaṃ $ bhinnaṃ ca bahudhā sthitam &
naṣṭam anveṣaṇīyaṃ ca % riktaṃ pūrṇā1bhivardhitam // 7.83 //
nā7stī7ti śobhanaṃ sarvam $ ādyam aṅgā1bhivardhanam &
siddhimad brūhi gacchantaṃ % suptaṃ brūyāt pravardhitam // 7.84 //
na mleccha-mūrkha-patitaiḥ $ krūraiḥ saṃtāpa-vedibhiḥ &
durjanair avaliptaiś ca % kṣudraiḥ saha na saṃvadet // 7.85 //
nā7dhārmika-nṛpā3krānte $ na daṃśa-maśakā3vṛte &
nā7tiśīta-jalā3kīrṇe % deśe roga-prade vaset // 7.86 //
nā8sanaṃ śayanaṃ pānaṃ $ namas-kārā1bhivādanam &
so1pānatkaḥ prakurvīta % śiva-pustaka-vācanam // 7.87 //
ācāryaṃ daivataṃ tīrtham $ uddhūto1daṃ mṛdaṃ dadhi &
vaṭam aśvattha-kapilāṃ % dīkṣito1dadhi-saṃgamam // 7.88 //
yāni cai7ṣāṃ prakārāṇi $ maṅgalānī7ha kānicit &
śivāye7ti namas-kṛtvā % proktam etat pradakṣiṇam // 7.89 //
upānac-chattra-vastrāṇi $ pavitraṃ karakaṃ srajam &
āsanaṃ śayanaṃ pānaṃ % dhṛtam anyair na dhārayet // 7.90 //
pālāśam āsanaṃ śayyāṃ $ pāduke danta-dhāvanam &
varjayec cā7pi niryāsaṃ % raktaṃ na tu samudbhavam // 7.91 //
saṃdhyām upāsya kurvīta $ nityaṃ deha-prasādhanam &
spṛśed vandec ca kapilāṃ % pradadyāc ca gavāṃ hitam // 7.92 //
yaḥ pradadyād gavāṃ samyak $ phalāni ca viśeṣataḥ &
kṣetram uddāmayec cā7pi % tasya puṇya-phalaṃ śṛṇu // 7.93 //
yāvat tat-pattra-kusuma- $ kanda-mūla-phalāni ca &
tāvad-varṣa-sahasrāṇi % śiva-loke mahīyate // 7.94 //
kṛśa-rogā3rta-vṛddhānāṃ $ tyaktānāṃ nirjane vane &
kṣut-pipāsā3turāṇāṃ ca % gavāṃ vihvala-cetasām // 7.95 //
nītvā yas tṛṇa-toyāni $ vane yatnāt prayacchati &
karoti ca paritrāṇaṃ % tasya puṇya-phalaṃ śṛṇu // 7.96 //
kulai1ka-viṃśako1petaḥ $ patnī-putrā3di-saṃyutaḥ &
mitra-bhṛtyair upetaś ca % śrīmac-chiva-puraṃ vrajet // 7.97 //
tatra bhuktvā mahā-bhogān $ vimānaiḥ sārva-kāmikaiḥ &
sa mahā-pralayaṃ yāvat % tad-ante muktim āpnuyāt // 7.98 //
go-brāhmaṇa-paritrāṇaṃ $ sakṛt kṛtvā prayatnataḥ &
mucyate pañcabhir ghorair % mahadbhiḥ pātakair drutam // 7.99 //
ahiṃsā satyam asteyaṃ $ brahma-caryam akalkatā &
akrodho guru-śuśrūṣā % śaucaṃ saṃtoṣam ārjavam // 7.100 //
ahiṃsā4dyā yamāḥ pañca $ yatīnāṃ parikīrtitāḥ &
akrodhā3dyāś ca niyamāḥ % siddhi-vṛddhi-karāḥ smṛtāḥ // 7.101 //
daśa-lākṣaṇiko dharmaḥ $ śivā3cāraḥ prakīrtitaḥ &
yogī1ndrāṇāṃ viśeṣeṇa % śiva-yoga-prasiddhaye // 7.102 //
na vindati naro yogaṃ $ putra-dārā4di-saṃgataḥ &
nibaddhaḥ sneha-pāśena % moha-stambha-balīyasā // 7.103 //
mohāt kuṭumba-saṃsaktas $ tṛṣṇayā śṛṅkhalī-kṛtaḥ &
bālair baddhas tu loko 'yaṃ % musalenā7bhihanyate // 7.104 //
ime bālāḥ kathaṃ tyājyā $ jīviṣyanti mayā vinā &
mohād dhi cintayaty evaṃ % paramā1rthau na paśyati // 7.105 //
saṃparkād udare nyastaḥ $ śukra-bindur acetanaḥ &
sa pitrā kena yatnena % garbha-sthaḥ paripālitaḥ // 7.106 //
karkaśāḥ kaṭhinā bhakṣā $ jīryante yatra bhakṣitāḥ &
tasminn evo7dare śukraṃ % kiṃ na jīryati bhakṣyavat // 7.107 //
yenai7tad yojitaṃ garbhe $ yena cai7va vivardhitam &
tenai7va nirgatṃ bhūyaḥ % karmaṇā svena pālyate // 7.108 //
na kaścit kasyacit putraḥ $ pitā mātā na kasyacit &
yat svayaṃ prāktanaṃ karma % pitā māte9ti tat smṛtam // 7.109 //
yena yatra kṛtaṃ karma $ sa tatrai7va prajāyate &
pitarau cā7sya dāsatvaṃ % kurutas tat-pracoditau // 7.110 //
na kaścit kasyacic chaktaḥ $ kartuṃ duḥkhaṃ sukhāni ca &
karoti prāktanaṃ karma % mohāl lokasya kevalam // 7.111 //
karma-dāyā3da-saṃbandhād $ upakāraḥ paras-param &
dṛśyate nā7pakāraś ca % mohenā8tmani manyate // 7.112 //
īśvarā1dhiṣṭhitaṃ karma $ phalatī7ha śubhā1śubham &
grāma-svāmi-prasādena % sukṛtaṃ karṣaṇaṃ yathā // 7.113 //
dvayaṃ devatva-mokṣāya $ mame7ti na mame7ti ca &
mame7ti badhyate jantur % na mame7ti vimucyate // 7.114 //
dvy-akṣaraṃ ca bhaven mṛtyus $ try-akṣaraṃ brahma śāśvatam &
mame7ti dvy-akṣaraṃ mṛtyus % try-akṣaraṃ na mame7ti ca // 7.115 //
tasmād ātmany ahaṃ-kāram $ utsṛjya pravicārataḥ &
vidhūyā7śeṣa-saṅgāṃś ca % mokṣo1pāyaṃ vicintayet // 7.116 //
jñānād yoga-parikleśaṃ $ kuprāvaraṇa-bhojanam &
kucaryāṃ kunivāsaṃ ca % mokṣā1rthī na vicintayet // 7.117 //
na duḥkhena vinā saukhyaṃ $ dṛśyate sarva-dehinām &
duḥkhaṃ tan-mātrakaṃ jñeyaṃ % sukham ānantyam uttamam // 7.118 //
sevāyāṃ pāśupālye ca $ vānijye kṛṣi-karmaṇi &
tulye sati parikleśe % varaṃ kleśo vimuktaye // 7.119 //
svargā1pavargayor ekaṃ $ yaḥ śīghraṃ na prasādhayet &
yāti tenai7va dehena % sa mṛtas tapyate ciram // 7.120 //
yad avaśyaṃ parādhīnais $ tyajanīyaṃ śarīrakam &
kasmāt tena vimūḍhā3tmā % na sādhayati śāśvatam // 7.121 //
yauvana-sthā gṛha-sthāś ca $ prāsāda-sthāś ca ye nṛpāḥ &
sarva eva viśīryante % śuṣka-snigdhā1nna-bhojanāḥ // 7.122 //
aneka-doṣa-duṣṭasya $ dehasyai1ko mahān guṇah &
yāṃ yām avasthām āpnoti % tāṃ tām evā7nuvartate // 7.123 //
mandaṃ pariharan karma $ sva-deham anupālayet &
varṣāsu jīrṇa-kaṭavat % tiṣṭhann apy avasīdati // 7.124 //
na te 'tra dehinaḥ santi $ ye tiṣṭhanti suniścalāḥ &
sarve kurvanti karmāṇi % vikṛśāḥ pūrva-karmabhiḥ // 7.125 //
tulye saty api kartavye $ varaṃ karma kṛtaṃ param &
yaḥ kṛtvā na punaḥ kuryān % nānā-karma śubhā1śubham // 7.126 //
tasmād antar-bahiś-cintām $ anekā3kāra-saṃsthitām &
saṃtyajyā8tma-hitā1rthāya % svā1dhyāya-dhyānam abhyaset // 7.127 //
vivikte vijane ramye $ puṣpā3śrama-vibhūṣite &
sthānaṃ kṛtvā śiva-sthāne % dhyāyec chāntaṃ paraṃ śivam // 7.128 //
ye 'tiramyāṇy araṇyāni $ sujalāni śivāni tu &
vihāyā7bhiratā grāme % prāyas te daiva-mohitāḥ // 7.129 //
vivekinaḥ praśāntasya $ yat sukhaṃ dhyāyataḥ śivam &
na tat sukhaṃ mahe2ndrasya % brahmaṇaḥ keśavasya vā // 7.130 //
iti nāmā1mṛtaṃ divyaṃ $ mahā-kālād avāptavān &
vistareṇā7nupūrvāc ca % ṛṣy-ātreyaḥ(?) suniścitam // 7.131 //

prajñām athā vinirmathya(?) $ śiva-jñāna-maho2dadhim &
ṛṣy-ātreyaḥ samuddhṛtya % prāhe7dam aṇu-mātrakam // 7.132 //
śiva-dharme mahā-śāstre $ śiva-dharmasya co7ttare &
yad anuktaṃ bhavet kiṃcit % tad atra parikīrtitam // 7.133 //
tri-daivatyam idaṃ śāstraṃ $ munī1ndrā3treya-bhāṣitam &
tiryaṅ-manuja-devānāṃ % sarveṣāṃ ca vimukti-dam // 7.134 //
nandi-skanda-mahākālās $ trayo devāḥ prakīrtitāḥ &
candrā1treyas tathā9triś ca % ṛṣy ātreyo muni-trayam // 7.135 //
etair mahā4tmabiḥ proktāḥ $ śiva-dharmāḥ samāsataḥ &
sarva-loko1pakārā1rthaṃ % namas tebhyaḥ sadā namaḥ // 7.136 //
teṣāṃ śiṣya-praśiṣyaiś ca $ śiva-dharma-pravaktṛbhiḥ &
vyāptaṃ jñāna-saraḥ śārvaṃ % vikacair iva paṅkajaiḥ // 7.137 //
ye śrāvayanti satataṃ $ śiva-dharmaṃ śivā1rthinām &
te rudrās te munī1ndrāś ca % te namasyāḥ sva-bhaktitaḥ // 7.138 //
ye samutthāya śṛṇvanti $ śiva-dharmaṃ dine dine &
te rudrā rudra-loke3śā % na te prakṛti-mānuṣāḥ // 7.139 //
śivo1paniṣadaṃ hy etad $ adhyāyaiḥ saptabhiḥ smṛtam &
ṛṣy-ātreya-sagotreṇa % muninā hita-kāmyayā // 7.140 //

// iti śivopaniṣadi śivācārādhyāyaḥ saptamaḥ //

// iti śivopaniṣat samāptā //