Śāntideva: Bodhicaryāvatāra

Header

This file is an html transformation of sa_zAntideva-bodhicaryAvatAra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Richard Mahoney

Contribution: Richard Mahoney

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from santbcau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Santideva: Bodhicaryavatara

Input by Richard Mahoney

TEXT WITH PADA MARKERS

The original encoding of this e-text emulates Nagari script.
Therefore word boundaries are not always spaced.

Revisions:


Text

Pariccheda 1

aum namo buddhāya |

sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān
sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt // Bca_1.1

na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti
ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedaṃ // Bca_1.2

mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ
atha matsamadhātureva paśyed aparo 'pyenamato 'pi sārthako 'yaṃ // Bca_1.3

kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī
yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ // Bca_1.4

rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśaṃ
buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥ kṣaṇaṃ syāt // Bca_1.5

tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoraṃ
tajjīyate 'nyena śubhena kena saṃbodhicittaṃ yadi nāma na syāt // Bca_1.6

kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva
yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayatyapramitāñjanaughān // Bca_1.7

bhavaduḥkhaśatāni tartukāmair api sattvavyasanāni hartukāmaiḥ
bahusaukhyaśatāni bhoktukāmair na vimocyaṃ hi sadaiva bodhicittaṃ // Bca_1.8

bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇen
na narāmaralokavandanīyo bhavati smodita eva bodhicitte // Bca_1.9

aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghāṃ
rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñaṃ // Bca_1.10

suparīkṣitamaprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ
gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnaṃ // Bca_1.11

kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva
satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ // Bca_1.12

kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena
śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ // Bca_1.13

yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena
yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya dhīmān // Bca_1.14

tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ
bodhipraṇidhicittaṃ ca bodhiprasthānameva ca // Bca_1.15

gantukāmasya gantuśca yathā bhedaḥ pratīyate
tathā bhedo 'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ // Bca_1.16

bodhipraṇidhicittasya saṃsāre 'pi phalaṃ mahat
na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ // Bca_1.17

yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe
samādadāti taccittam anivartyena cetasā // Bca_1.18

tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ // Bca_1.19

idaṃ subāhupṛcchāyāṃ sopapattikamuktavān
hīnādhimuktisattvārthaṃ svayameva tathāgataḥ // Bca_1.20

śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan
aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ // Bca_1.21

kimutāpramitaṃ śūlam ekaikasya jihīrṣataḥ
aprameyaguṇaṃ sattvam ekaikaṃ ca cikīrṣataḥ // Bca_1.22

kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī
devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati // Bca_1.23

teṣāmeva ca sattvānāṃ svārthe 'pyeṣa manorathaḥ
notpannapūrvaḥ svapne 'pi parārthe saṃbhavaḥ kutaḥ // Bca_1.24

sattvaratnaviśeṣo 'yam apūrvo jāyate kathaṃ
yatparārthāśayo 'nyeṣāṃ na svārthe 'pyupajāyate // Bca_1.25

jagadānandabījasya jagadduḥkhauṣadhasya ca
cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatāṃ // Bca_1.26

hitāśaṃsanamātreṇa buddhapūjā viśiṣyate
kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt // Bca_1.27

duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā
sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat // Bca_1.28

yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ
tṛptiṃ pūrvasukhaiḥ kuryāt sarvāḥ pīḍāśchinatti ca // Bca_1.29

nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ
kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ // Bca_1.30

kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate
avyāpāritasādhustu bodhisattvaḥ kimucyatāṃ // Bca_1.31

katipayajanasatradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ
kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt // Bca_1.32

kimu niravadhisattvasaṃkhyayā niravadhikālamanuprayacchataḥ
gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇaṃ // Bca_1.33

iti sattrapatau jinasya puttre kaluṣaṃ sve hṛdaye karoti yaśca
kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha // Bca_1.34

atha yasya manaḥ prasādameti prasavettasya tato 'dhikaṃ phalaṃ
mahatā hi balena pāpakarma jinaputtreṣu śubhaṃ tvayatnataḥ // Bca_1.35

teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnaṃ
yatrāpakāro 'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi // Bca_1.36

bodhicaryāvatāre bodhicittānuśaṃsā nāma prathamaḥ paricchedaḥ ||

Pariccheda 2

taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānāṃ
saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnāṃ // Bca_2.1

yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi
ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi // Bca_2.2

mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ
latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ // Bca_2.3

devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ
sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi // Bca_2.4

akṛṣṭajātāni ca śasyajātāny anyāni vā pūjyavibhūṣaṇāni
ākāśadhātuprasarāvidhīni sarvāṇyapīmānyaparigrahāṇi // Bca_2.5

ādāya buddhyā munipuṅgavebhyo niryātayāmyeṣa saputrakebhyaḥ
gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // Bca_2.6

apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit
ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā // Bca_2.7

dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ
parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā // Bca_2.8

parigraheṇāsmi bhavatkṛtena nirbhīrbhave sattvahitaṃ karomi
pūrvaṃ ca pāpaṃ samatikramāmi nānyacca pāpaṃ prakaromi bhūyaḥ // Bca_2.9

ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu
svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu // Bca_2.10

manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ
snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītavādyaṃ // Bca_2.11

pradhūpitairdhautamalairatulyair varstraiśca teṣāṃ tanumunmṛśāmi
tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // Bca_2.12

divyairmṛduślakṣṇavicitraśobhair vastrairalaṅkāravaraiśca taistaiḥ
samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi // Bca_2.13

sarvatrisāhasravisārigandhair gandhottamaistānanulepayāmi
sūttaptasūnmṛṣṭasudhautahemaprabhojjvalānsarvamunīndrakāyān // Bca_2.14

mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ
abhyarcayāmyarcyatamānmunīndrān sragbhiśca saṃsthānamanoramābhiḥ // Bca_2.15

sphītasphuradgandhamanoramaiśca tāndhūpameghairupadhūpayāmi
bhaujyaiśca svādyairvividhaiśca peyais tebhyo nividyaṃ ca nivedayāmi // Bca_2.16

ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅkvīn
gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān // Bca_2.17

pralambamuktāmaṇihāraśobhān ābhāsvarāndigmukhamaṇḍanāṃstān
vimānameghān stutigītaramyān maitrīmayebhyo 'pi nivedayāmi // Bca_2.18

suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni
pradhārayāmyeṣa mahāmunīnāṃ ratnātapatrāṇyatiśobhanāni // Bca_2.19

ataḥ paraṃ pritaṣṭhantāṃ pūjāmeghā manoramāḥ
tūryasaṅgītimeghāśca sarvasattvapraharṣaṇāḥ // Bca_2.20

sarvasaddharmaratneṣu caityeṣu pratimāsu ca
puṣparatnādivarṣāśca pravarttantāṃ nirantaram // Bca_2.21

mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān
tathā tathāgatānnāthān saputrānpūjayāmyaham // Bca_2.22

svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn
stutisaṅgītimeghāśca saṃbhavantveṣvananyathā // Bca_2.23

sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyahaṃ
sarvatrādhvagatānbuddhān sahadharmagaṇottamān // Bca_2.24

sarcacaityāni vande 'haṃ bodhisattvāśrayāṃstathā
namaḥ karomyupādhyāyān abhivandyānyatīṃstathā // Bca_2.25

buddhaṃ gacchāmi śaraṇaṃ yāvadābodhimaṇḍataḥ
dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // Bca_2.26

vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān
mahākāruṇikāṃścāpi bodhisattvānkṛtāñjaliḥ // Bca_2.27

anādimati saṃsāre janmanyatraiva vā punaḥ
yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā // Bca_2.28

yaccānumoditaṃ kiṃcid ātmaghātāya mohataḥ
tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ // Bca_2.29

ratnatraye 'pakāro yo mātāpitṛṣu vā mayā
guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ // Bca_2.30

anekadoṣaduṣṭena mayā pāpena nāyakāḥ
yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham // Bca_2.31

kathaṃ ca niḥsarāmyasmān nityodvego 'smi nāyakāḥ
mā bhūnme mṛtyuracirād akṣīṇe pāpasaṃcaye // Bca_2.32

kathaṃ ca niḥsarāmyasmāt paritrāyata satvaraṃ
mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati // Bca_2.33

kṛtākṛtāparīkṣo 'yaṃ mṛtyurviśrambhaghātakaḥ
svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ // Bca_2.34

priyāpriyanimittena pāpaṃ kṛtamanekadhā
sarvamutsṛjya gantavyam iti na jñātamīdṛśam // Bca_2.35

tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate
svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate // Bca_2.36

apriyā na bhaviṣyanti priyo me na bhaviṣyati
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // Bca_2.37

ihaiva tiṣṭhatastāvad gatā naike priyāpriyāḥ
tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ // Bca_2.38

evamāgantuko 'smīti na mayā pratyavekṣitaṃ
mohānunayavidvaiṣaiḥ kṛtaṃ pāpamanekadhā // Bca_2.39

rātrindivamaviśrāmam āyuṣo vardhate vyayaḥ
āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham // Bca_2.40

iha śayyāgatenāpi bandhumadhye 'pi tiṣṭhatā
mayaivaikena soḍhavyā marmacchedādivedanā // Bca_2.41

yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt
puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam // Bca_2.42

anityajīvitāsaṅgād idaṃ bhayamajānatā
pramattena mayā nāthā bahu pāpamupārjitam // Bca_2.43

aṅgacchedārthamapyadya nīyamāno viśuṣyati
pipāsito dīnadṛṣṭir anyadevekṣate jagat // Bca_2.44

kiṃ punarbhairavākārair yamadūtairadhiṣṭhitaḥ
mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ // Bca_2.45

kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśaṃ
ko me mahābhayādasmāt sādhustrāṇaṃ bhaviṣyati // Bca_2.46

trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ
tadāhaṃ kiṃ kariṣyāmi tasminsthāne mahābhaye // Bca_2.47

adyaiva śaraṇaṃ yāmi jagannāthānmahābalān
jagadrakṣārthamudyuktān sarvatrāsaharāṃjinān // Bca_2.48

taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanaṃ
śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // Bca_2.49

samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ
punaśca mañjughoṣāya dadāmyātmānamātmanā // Bca_2.50

taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇaṃ
viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // Bca_2.51

āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ
sarvānmahākṛpāṃścāpi trāṇānveṣī viraumyaham // Bca_2.52

yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśaṃ
yamadūtādayo duṣṭās taṃ namasyāmi vajriṇam // Bca_2.53

atītya yuṣmadvacanaṃ sāmprataṃ bhayadarśanāt
śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // Bca_2.54

itvaravyādhibhīto 'pi vaidyavākyaṃ na laṅghayet
kimu vyādhiśatairgrastaś caturbhiścaturuttaraiḥ // Bca_2.55

ekenāpi yataḥ sarve jambudvīpagatā narāḥ
naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // Bca_2.56

tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ
vākyamullaṅghayāmīti dhiṅmāmatyantamohitam // Bca_2.57

atyapramattastiṣṭhāmi prapāteṣvitareṣvapi
kimu yojanasāhastre prapāte dīrghakālike // Bca_2.58

adyaiva maraṇaṃ neti na yuktā me sukhāsikā
avaśyameti sā velā na bhaviṣyāmyahaṃ yadā // Bca_2.59

abhayaṃ kena me dattaṃ niḥsariṣyāmi vā kathaṃ
avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ // Bca_2.60

pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitaṃ
yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // Bca_2.61

jīvalokamimaṃ tyaktvā bandhūnparicitāṃstathā
ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // Bca_2.62

iyameva tu me cintā yuktā rātrindivaṃ sadā
aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // Bca_2.63

mayā bālena mūḍhena yatkiṃcitpāpamācitaṃ
prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca // Bca_2.64

tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ // Bca_2.65

atyayamatyayatvena pratigṛhṇantu nāyakāḥ
na bhadrakamidaṃ nāthā na karttavyaṃ punarmayā // Bca_2.66

iti dvitīyaḥ paricchedaḥ ||

Pariccheda 3

apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃśubhaṃ
anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // Bca_3.1

saṃsāraduḥkhanirmokṣam anumode śarīriṇāṃ
bodhisattvatvabuddhatvam anumode ca tāyinām // Bca_3.2

cittotpādasamudrāṃśca sarvasattvasukhāvahān
sarvasattvahitādhānān anumode ca śāsinām // Bca_3.3

sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ
dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām // Bca_3.4

nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ
kalpānanantāṃstiṣṭhantu mā bhūdandhamidaṃ jagat // Bca_3.5

evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubhaṃ
tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // Bca_3.6

glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca
tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ // Bca_3.7

kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ
durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam // Bca_3.8

daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ
nānopakaraṇākārair upatiṣṭheyamagrataḥ // Bca_3.9

ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubhaṃ
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye // Bca_3.10

sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ
tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatāṃ // Bca_3.11

yathāsukhīkṛtaścātmā mayāyaṃ sarvadehināṃ
ghnantu nindantu vā nityam ākirantu ca pāṃsubhiḥ // Bca_3.12

krīḍantu mama kāyena hasantu vilasantu ca
dattastebhyo mayā kāyaś cintayā kiṃ mayānayā // Bca_3.13

kārayantu ca karmāṇi yāni teṣāṃ sukhāvahaṃ
anarthaḥ kasyacinmā bhūn māmālambya kadācana // Bca_3.14

yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet
teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye // Bca_3.15

abhyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ
utprāsakāstathānye 'pi sarve syurbodhibhāginaḥ // Bca_3.16

anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyināṃ
pārepsūnāṃ ca naubhūtaḥ setuḥ saṅkrama eva ca // Bca_3.17

dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmahaṃ
dāsārthināmahaṃ dāso bhaveyaṃ sarvadehināṃ // Bca_3.18

cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ
bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehināṃ // Bca_3.19

pṛthivyādīni bhūtāni niḥśeṣākāśavāsināṃ
sattvānāmaprameyāṇāṃ yathābhogānyanekadhā // Bca_3.20

evamākāśaniṣṭhasya sattvadhātoranekadhā
bhaveyamupajīvyo 'haṃ yāvatsarve na nirvṛtāḥ // Bca_3.21

yathā gṛhītaṃ sugatair bodhicittaṃ purātanaiḥ
te bodhisattvaśikṣāyām ānupūrvyā yathā sthitāḥ // Bca_3.22

tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite
tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramaṃ // Bca_3.23

evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ
punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet // Bca_3.24

adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ
adya buddhakule jāto buddhaputro 'smi sāmprataṃ // Bca_3.25

tathādhunā mayā kāryaṃ svakulocitakāriṇāṃ
nirmalasya kulasyāsya kalaṅko na bhavedyathā // Bca_3.26

andhaḥ saṅkarakūṭebhyo yathā ratnamavāpnuyāt
tathā kathaṃcidapyetad bodhicittaṃ mamoditaṃ // Bca_3.27

jaganmṛtyuvināśāya jātametadrasāyanaṃ
jagaddāridryaśamanaṃ nidhānamidamakṣayaṃ // Bca_3.28

jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamaṃ
bhavādhvabhramaṇaśrānto jagadviśrāmapādapaḥ // Bca_3.29

durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyināṃ
jagatkleśoṣmaśamana uditaścittacandramāḥ // Bca_3.30

jagadajñānatimiraprotsāraṇamahāraviḥ
saddharmakṣīramathanān navanītaṃ samutthitaṃ // Bca_3.31

sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ
sukhasatramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇaṃ // Bca_3.32

jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā
purataḥ khalu sarvatāyinām abhinandantu surāsurādayaḥ // Bca_3.33

bodhicaryāvatāre bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ ||

Pariccheda 4

evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ
śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ // Bca_4.1

sahasā yatsamārabdhaṃ samyag yadavicāritaṃ
tatra kuryānnavetyevaṃ pratijñāyāpi yujyate // Bca_4.2

vicāritaṃ tu yadbuddhair mahāprājñaiśca tatsutaiḥ
mayāpi ca yathāśakti tatra kiṃ parilambyate // Bca_4.3

yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā
etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati // Bca_4.4

manasā cintayitvāpi yo na dadyātpunarnaraḥ
sa preto bhavatītyuktam alpamātre 'pi vastuni // Bca_4.5

kimutānuttaraṃ saukhyam uccairuddhuṣya bhāvataḥ
jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati // Bca_4.6

vetti sarvajña evaitām acintyāṃ karmaṇo gatiṃ
yadbodhicittatyāge 'pi mocayatyeva tānnarān // Bca_4.7

bodhisattvasya tenaivaṃ sarvāpattirgarīyasī
yasmādāpadyamāno 'sau sarva sattvārthahānikṛt // Bca_4.8

yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati
tasya durgatiparyanto nāsti sattvārthadhātinaḥ // Bca_4.9

ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet
aśeṣākāśaparyantavāsināṃ kimu dehināṃ // Bca_4.10

evamāpattibalato bodhicittabalena ca
dolāyamānaḥ saṃsāre bhūmiprāptaścirāyate // Bca_4.11

tasmādyathā pratijñātaṃ sādhanīyaṃ mayādarāt
nādya cetkriyate yatnas talenāsmi talaṃ gataḥ // Bca_4.12

aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ
naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ // Bca_4.13

adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ
durgativyādhimaraṇacchedabhedādyavāpnuyāṃ // Bca_4.14

kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva vā
kuśalābhyāsayogyatvam evaṃ lapsye 'ti durlabhaṃ // Bca_4.15

ārogyadivasaṃ cedaṃ sabhaktaṃ nirupadravaṃ
āyuḥ kṣaṇaṃ visaṃvādi kāyo yācitakopamaḥ // Bca_4.16

nahīdṛśairmaccaritair mānuṣyaṃ labhyate punaḥ
alabhyamāne mānuṣye pāpameva kutaḥ śubhaṃ // Bca_4.17

yadā kuśalayogyo 'pi kuśalaṃ na karomyahaṃ
apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā // Bca_4.18

akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ
hataḥ sugataśabdo 'pi kalpakoṭiśatairapi // Bca_4.19

ata evāha bhagavān mānuṣamatidurlabhaṃ
mahārṇavayugacchidrakūrmagrīvārpaṇopamaṃ // Bca_4.20

ekakṣaṇātkṛtātpāpād avīcau kalpamāpsyate
anādikālopacitāt pāpātkā sugatau kathā // Bca_4.21

na ca tanmātramevāsau vedayitvā vimucyate
yasyāttadvedayanneva pāpamanyatprasūyate // Bca_4.22

nātaḥparā vañcanāsti na ca moho 'styataḥparaḥ
yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā // Bca_4.23

yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ
śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ // Bca_4.24

ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ
paścāttāpānalaścittaṃ ciraṃ dhakṣyatiniścitaṃ // Bca_4.25

kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhāṃ
jānannapi ca nīyo 'haṃ tāneva narakānpunaḥ // Bca_4.26

atra me cetanā nāsti mantrairiva vimohitaḥ
na jāne kena muhyāmi ko 'trāntarmama tiṣṭhati // Bca_4.27

hastapādādirahitās tṛṣṇādveṣādiśatravaḥ
na śurā na ca te prājñāḥ kathaṃ dāsīkṛto 'smi taiḥ // Bca_4.28

maccittāvasthitā eva dhnanti māmeva susthitāḥ
tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutāṃ // Bca_4.29

sarve devā manuṣyāśca yadi syurmama śatravaḥ
te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ // Bca_4.30

merorapi yadāsaṅgān na bhasmāpyupalabhyate
kṣaṇātkṣipanti māṃ tatra balinaḥ kleśaśatravaḥ // Bca_4.31

nahi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśaṃ
anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇāṃ // Bca_4.32

sarve hitāya kalpante ānukūlyena sevitāḥ
sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ // Bca_4.33

itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu
hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet // Bca_4.34

bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ
mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama // Bca_4.35

tasmānna tāvadahamatra dhuraṃ kṣipāmi yāvanna śatrava ime nihatāḥ samakṣaṃ
khalpe 'pi tāvadapakāriṇi baddharoṣā mānonnatāstamanihatya na yānti nidrāṃ // Bca_4.36

prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi prasamaṃ nihantumugrāḥ
agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā // Bca_4.37

kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya
bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai // Bca_4.38

akāraṇenaiva ripukṣatāni gātreṣvalaṇkāravadudvahanti
mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni // Bca_4.39

svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ
śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe 'ham // Bca_4.40

daśadigvyomaparyantajagatkleśavimokṣaṇe
pratijñāya mahātmāpi na kleśebhyo vimocitaḥ // Bca_4.41

ātmapramāṇamajñātvā bruvannunmattakastadā
anivarttī bhaviṣyāmi tasmātkleśavadhe sadā // Bca_4.42

atra grahī bhaviṣyāmi baddhavairaśca vigrahī
anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ // Bca_4.43

galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me
na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām // Bca_4.44

nirvāsitasyāpi tu nāma śatror deśāntare sthānaparigrahaḥ syāt
yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu // Bca_4.45

kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta
nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ // Bca_4.46

na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto 'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat
māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase // Bca_4.47

evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ
vaidyopadeśāccalataḥ kuto 'sti bhaiṣajyasādhyasya nirāmayatvam // Bca_4.48

bodhicaryāvatāre bodhisattvaśikṣā caturthaḥ paricchedaḥ ||

Pariccheda 5

śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ
na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā // Bca_5.1

adāntā mattamātaṅgā na kurvantīha tāṃ vyathām
karoti yāmavīcyādau muktaścittamataṅgajaḥ // Bca_5.2

baddhaśceccitamātaṅgaḥ smṛtirajjvā samantataḥ
bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam // Bca_5.3

byāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ
sarve narakapālāśca ḍākinyo rākṣasāstathā // Bca_5.4

sarve baddhā bhavantyete cittasyaikasya bandhanāt
cittasyaikasya damanāt sarve dāntā bhavanti ca // Bca_5.5

yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca
cittādeva bhavantīti kathitaṃ tattvavādinā // Bca_5.6

śastrāṇi kena narake ghaṭitāni prayatnataḥ
taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ // Bca_5.7

pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ
tasmānna kaścitrailokye cittādanyo bhayānakaḥ // Bca_5.8

adaridraṃ jagatkṛtvā dānapāramitā yadi
jagaddaridramadyāpi sā kathaṃ pūrvatāyinām // Bca_5.9

phalena saha sarvasvatyāgacittājjane 'khile
dānapāramitā proktā tasmāt sā cittameva tu // Bca_5.10

matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān
labdhe viraticitte tu śīlapāramitā matā // Bca_5.11

kiyato mārayiṣyāmi durjanān gaganopamān
mārite krodhacitte tu māritāḥ sarvaśatravaḥ // Bca_5.12

bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati
upānaccarmamātreṇa channā bhavati medinī // Bca_5.13

bāhyā bhāvā mayā tadvac chakyā vārayituṃ na hi
svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ // Bca_5.14

sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam
yatpaṭorekakasyāpi cittasya brahmatādikam // Bca_5.15

japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi
anyacittena mandena vṛthaivetyāha sarvavit // Bca_5.16

duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare
yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam // Bca_5.17

tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam
cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ // Bca_5.18

yathā capalamadhyastho rakṣati vraṇamādarāt
evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā // Bca_5.19

vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt
saṃghātaparvatāghātād bhītaścittavraṇaṃ na kim // Bca_5.20

anena hi vihāreṇa viharan durjaneṣvapi
pramadājanamadhye 'pi yatirdhīro na khaṇḍyate // Bca_5.21

lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam
naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana // Bca_5.22

cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate 'ñjaliḥ
smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣata // Bca_5.23

vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu
tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu // Bca_5.24

asaṃprajanyacittasya śrutacintitabhāvitam
sacchidrakumbhajalavan na smṛtāvavatiṣṭhate // Bca_5.25

aneke śrutavanto 'pi śrāddhā yatnaparā api
asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ // Bca_5.26

asaṃprajanyacaureṇa smṛtimoṣānusāriṇā
upacityāpi puṇyāni muṣitā yānti durgatim // Bca_5.27

kleśataskarasaṅgho 'yam avatāragaveṣakaḥ
prāpyāvatāraṃ muṣṇāti hanti sadgatijībitam // Bca_5.28

tasmātsmṛtirmanodvārān nāpaneyā kadācana
gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // Bca_5.29

upādhyāyānuśāsinyā bhītyāpyādarakāriṇām
dhanyānāṃ gurusaṃvāsāt sukaraṃ jāyate smṛtiḥ // Bca_5.30

buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ
sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ // Bca_5.31

iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ
buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ // Bca_5.32

saṃprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate // Bca_5.33

pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam
nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā // Bca_5.34

niṣphalā netravikṣepā na karttavyāḥ kadācana
nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā // Bca_5.35

dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana
ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet // Bca_5.36

mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam
diśo viśramya vīkṣeta parāvṛtyeva pṛṣṭhataḥ // Bca_5.37

saredapasaredvāpi puraḥ paścānnirūpya ca
evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret // Bca_5.38

kāyenaivamavastheyam ityākṣipya kriyāṃ punaḥ
kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā // Bca_5.39

nirūpyaḥ sarvayatnena cittamattadvipastathā
dharmacintāmahāstambhe yathā baddho na mucyate // Bca_5.40

kutra me vartata iti pratyavekṣyaṃ tathā manaḥ
samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā // Bca_5.41

bhayotsavādisaṃbandhe yadyaśakto yathāsukham
dānakāle tu śīlasya yasmāduktamupekṣaṇam // Bca_5.42

yadbuddhvā kartumārabdhaṃ tato 'nyanna vicintayet
tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā // Bca_5.43

evaṃ hi sukṛtaṃ sarvam anyathā nobhayaṃ bhavet
asaṃprajanyakleśo 'pi vṛddhiṃ caivaṃ gamiṣyati // Bca_5.44

nānāvidhapralāpeṣu vartamāneṣvanekadhā
kautūhaleṣu sarveṣu hanyādautsukyamāgatam // Bca_5.45

mṛnmardanatṛṇacchedarekhādyaphalamāgatam
smṛtvā tāthāgatīṃ śikṣāṃ bhītastatkṣaṇamutsṛjet // Bca_5.46

yadā calitukāmaḥ syād vaktukāmo 'pi vā bhavet
svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat // Bca_5.47

anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ
na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā // Bca_5.48

uddhataṃ sopahāsaṃ vā yadā mānamadānvitam
sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet // Bca_5.49

yadātmotkarṣaṇābhāsaṃ parapaṃsanameva ca
sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā // Bca_5.50

lābhasatkārakīrtyarthi parivārārthi vā punaḥ
upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.51

parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā
vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.52

asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā
svapakṣābhiniviṣṭaṃ vā tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.53

evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ
nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā // Bca_5.54

suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam
salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam // Bca_5.55

parasparaviruddhābhir bālecchābhirakheditam
kleśotpādādidaṃ hyetad eṣāmiti dayānvitam // Bca_5.56

ātmasattvavaśaṃ nityam anavadyeṣu vastuṣu
nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam // Bca_5.57

cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ
dhārayāmīdṛśaṃ cittam aprakampyaṃ sumeruvat // Bca_5.58

gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ
na karotyanyathā kāyaḥ kasmādatra pratikriyām // Bca_5.59

rakṣasīmaṃ manaḥ kasmād ātmīkṛtya samucchrayam
tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ // Bca_5.60

na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim
amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam // Bca_5.61

imaṃ carmapuṭaṃ tāvat svabuddhyaiva pṛthak kuru
asthipañjarato māṃsaṃ prajñāśastreṇa mocaya // Bca_5.62

asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ
kimatra sāramastīti svayameva vicāraya // Bca_5.63

evamanviṣya yatnena na dṛṣṭaṃ sāramatra te
adhunā vada kasmāttvaṃ kāyamadyāpi rakṣasi // Bca_5.64

na khāditavyamaśuci tvayā peyaṃ na śoṇitam
nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // Bca_5.65

yuktaṃ gṛdhraśṛgālāder āhārārthaṃ tu rakṣitum
karmopakaraṇaṃ tvetan manuṣyāṇāṃ śarīrakam // Bca_5.66

evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ
kāyaṃ dāsyati gṛdhrebhyas tadā tvaṃ kiṃ kariṣyasi // Bca_5.67

na sthāsyatīti bhṛtyāya na vastrādi pradīyate
kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // Bca_5.68

dattvāsmai vetanaṃ tasmāt svārthaṃ kuru mano 'dhunā
nahi vaitanikopāttaṃ sarvaṃ tasmai pradīyate // Bca_5.69

kāye naubuddhimādhāya gatyāgamananiścayāt
yathākāmaṅgamaṃ kāyaṃ kuru sattvārthasiddhaye // Bca_5.70

evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet
tyajed bhṛkuṭisaṅkocaṃ pūrvābhāṣī jagatsuhṛt // Bca_5.71

saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet
nāsphālayetkapāṭaṃ ca syānniḥśabdaruciḥ sadā // Bca_5.72

bako biḍālaścauraśca niḥśabdo nibhṛtaścaran
prāpnotyabhimataṃ kāryam evaṃ nityaṃ yatiścaret // Bca_5.73

paracodanadakṣāṇām anadhīṣṭopakāriṇām
pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet // Bca_5.74

subhāṣiteṣu sarveṣu sādhukāramudīrayet
puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet // Bca_5.75

parokṣaṃ ca guṇān brūyād anubrūyācca toṣataḥ
svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām // Bca_5.76

sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā
bhokṣye tuṣṭisukhaṃ tasmāt paraśramakṛtairguṇaiḥ // Bca_5.77

na cātra me vyayaḥ kaścit paratra ca mahatsukham
aprītiduḥkhaṃ dveṣaistu mahadduḥkhaṃ paratra ca // Bca_5.78

viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam
śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet // Bca_5.79

ṛju paśyetsadā sattvāṃś cakṣuṣā saṃpibanniva
etāneva samāśritya buddhatvaṃ me bhaviṣyati // Bca_5.80

sātatyābhiniveśotthaṃ pratipakṣotthameva ca
guṇopakārikṣetre ca duḥkhite ca mahacchubham // Bca_5.81

dakṣa utthānasaṃpannaḥ svayaṅkārī sadā bhavet
nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu // Bca_5.82

uttarottarataḥ śreṣṭhā dānapāramitādayaḥ
netarārthaṃ tyajecchreṣṭhām anyatrācārasetutaḥ // Bca_5.83

evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ
niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ // Bca_5.84

vinipātagatānāthabratasthān saṃvibhajya ca
bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet // Bca_5.85

saddharmasebakaṃ kāyam itarārthe na pīḍayet
evameva hi sattvānām āśāmāśu prapūrayet // Bca_5.86

tyajenna jīvitaṃ tasmād aśuddhe karuṇāśaye
tulyāśaye tu tattyājyam itthaṃ na parihīyate // Bca_5.87

dharmaṃ nirgaurave svasthe na śiroveṣṭhite vadet
sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake // Bca_5.88

gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā
hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret // Bca_5.89

nodāradharmapātraṃ ca hīne dharme niyojayet
na cācāraṃ parityajya sūtramantraiḥ pralobhayet // Bca_5.90

dantakāṣṭhasya kheṭasya visarjanamapāvṛtam
neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam // Bca_5.91

mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam
pralambapādaṃ nāsīta na bāhū mardayetsamam // Bca_5.92

naikayā'nyastriyā kuryād yānaṃ śayanamāsanam
lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet // Bca_5.93

nāṅgulyā kārayetkiṃcid dakṣiṇena tu sādaram
samastenaiva hastena mārgamapyevamādiśet // Bca_5.94

na bāhūtkṣepakaṃ kaṃcic chabdayedalpasaṃbhrame
acchaṭādi tu kartavyam anyathā syādasaṃvṛtaḥ // Bca_5.95

nāthanirvāṇaśayyāvac chayītepsitayā diśā
saṃprajāna/llaghūtthānaḥ prāgavaśyaṃ niyogataḥ // Bca_5.96

ācāro bodhisattvānām aprameya udāhṛtaḥ
cittaśodhanamācāraṃ niyataṃ tāvadācaret // Bca_5.97

rātrindivaṃ ca triskandhaṃ trikālaṃ ca pravartayet
śeṣāpattiśamastena bodhicittajināśrayāt // Bca_5.98

yā avasthāḥ prapadyeta svayaṃ paravaśo 'pi vā
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ // Bca_5.99

na hi tadvidyate kiṃcid yanna śikṣyaṃ jinātmajaiḥ
na tadasti na yatpuṇyam evaṃ viharataḥ sataḥ // Bca_5.100

pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret
sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet // Bca_5.101

sadā kalyāṇamitraṃ ca jīvitārthe 'pi na tyajet
bodhisattvavratadharaṃ mahāyānārthakovidam // Bca_5.102

śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam
etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt // Bca_5.103

śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet
ākāśagarbhe sūtre ca mūlāpattīrnirūpayet // Bca_5.104

śikṣāsamuccayo 'vaśyaṃ draṣṭavyaśca punaḥ punaḥ
vistareṇa sadācāro yasmāttatra pradarśitaḥ // Bca_5.105

saṅkṣepeṇāthavā tāvat paśyetsūtrasamuccayam
āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ // Bca_5.106

yato nivāryate yatra yadeva ca niyujyate
tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret // Bca_5.107

etadeva samāsena saṃprajanyasya lakṣaṇam
yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ // Bca_5.108

kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet
cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati // Bca_5.109

iti bodhicaryāvatāre saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ ||

Pariccheda 6

sarvametatsucaritaṃ dānaṃ sugatapūjanam
kṛtaṃ kalpasahasrairyat pratighaḥ pratihanti tat // Bca_6.1

na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ
tasmāt kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ // Bca_6.2

manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute
na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // Bca_6.3

pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ
te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam // Bca_6.4

suhṛdo 'pyudvijante 'smād dadāti na ca sevyate
saṅkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ // Bca_6.5

evamādīni duḥkhāni karotītyarisaṃjñayā
yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca // Bca_6.6

aniṣṭakaraṇājjātam iṣṭasya ca vighātanāt
daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām // Bca_6.7

tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ
yasmānna madvadhādanyat kṛtyamasyāsti vairiṇaḥ // Bca_6.8

atyaniṣṭāgamenāpi na kṣobhyā muditā mayā
daurmanasye 'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate // Bca_6.9

yadyastyeva pratīkāro daurmanasyena tatra kim
atha nāsti pratīkāro daurmanasyena tatra kim // Bca_6.10

duḥkhaṃ nyakkārapāruṣyam ayaśaścetyanīpsitam
priyāṇāmātmano vāpi śatroścaitadviparyayāt // Bca_6.11

kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayantataḥ
duḥkhenaiva ca niḥsāraś cetastasmāddṛḍhībhava // Bca_6.12

durgāputrakakarṇāṭā dāhacchedādivedanām
vṛthā sahante muktyartham ahaṃ kasmāttu kātaraḥ // Bca_6.13

na kiṃcidasti tadvastu yadabhyāsasya duṣkaram
tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā // Bca_6.14

uddaṃśadaṃśamaśakakṣutpipāsādivedanām
mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi // Bca_6.15

śītoṣṇavṛṣṭivātādhivyādhibandhanatāḍanaiḥ
saukumāryaṃ na kartavyam anyathā vardhate vyathā // Bca_6.16

kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ
paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat // Bca_6.17

taccittasya dṛḍhatvena kātaratvena cāgatam
duḥkhaduryodhanastasmād bhavedabhibhavedvyathām // Bca_6.18

duḥkhe 'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ
saṅgrāmo hi saha kleśair yuddhe ca sulabhā vyathā // Bca_6.19

urasārātighātān ye pratīcchanto jayantyarīn
te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ // Bca_6.20

guṇo 'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ
saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā // Bca_6.21

pittādiṣu na me kopo mahāduḥkhakareṣvapi
sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ // Bca_6.22

aniṣyamāṇamapyetac chūlamutpadyate yathā
aniṣyamāṇo 'pi balāt krodha utpadyate tathā // Bca_6.23

kupyāmīti na saṃcintya kupyati svecchayā janaḥ
utpatsya ityabhipretya krodha utpadyate na ca // Bca_6.24

ye kecidaparādhāstu pāpāni vividhāni ca
sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate // Bca_6.25

na ca pratyayasāmagryā janayāmīti cetanā
na cāpi janitasyāsti janito 'smīti cetanā // Bca_6.26

yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam
tadeva hi bhavāmīti na saṃcintyopajāyate // Bca_6.27

anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā
viṣayavyāpṛtatvācca niroddhumapi nehate // Bca_6.28

nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ
pratyayāntarasaṅge 'pi nirvikārasya kā kriyā // Bca_6.29

yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam
tasya kriyeti saṃbandhe katarattannibandhanam // Bca_6.30

evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ
nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate // Bca_6.31

vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet
yuktā pratītyatā yasmād duḥkhasyoparatirmatā // Bca_6.32

tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam
īdṛśāḥ pratyayā asyety evaṃ matvā sukhī bhavet // Bca_6.33

yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām
na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati // Bca_6.34

pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ
bhaktacchedādibhiḥ kopād durāpastryādilipsayā // Bca_6.35

udvandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ
nighnanti kecidātmānam apuṇyācaraṇena ca // Bca_6.36

yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam
tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet // Bca_6.37

kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane
na kevalaṃ dayā nāsti krodha utpadyate katham // Bca_6.38

yadi svabhāvo bālānāṃ paropadravakāritā
teṣu kopo na yukto me yathāgnau dahanātmake // Bca_6.39

atha doṣo 'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ
yathāpyayuktastatkopaḥ kaṭudhūme yathāmbare // Bca_6.40

mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate
dveṣeṇa preritaḥ so 'pi dveṣe dveṣo 'stu me varam // Bca_6.41

mayāpi pūrvaṃ sattvānām īdṛśyeva vyathā kṛtā
tasmānme yuktamevaitat sattvopadravakāriṇaḥ // Bca_6.42

tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam
tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate // Bca_6.43

gaṇḍo 'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ
tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate // Bca_6.44

duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ
svāparādhāgate duḥkhe kasmādanyatra kupyate // Bca_6.45

asipatravanaṃ yadvad yathā nārakapakṣiṇaḥ
matkarmajanitā eva tathedaṃ kutra kupyate // Bca_6.46

matkarmacoditā eva jātā mayyapakāriṇaḥ
yena yāsyanti narakān mayaivāmī hatā nanu // Bca_6.47

etānāśritya me pāpaṃ kṣīyate kṣamato bahu
māmāśritya tu yāntyete narakān dīrghavedanān // Bca_6.48

ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ
kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi // Bca_6.49

bhavenmamāśayaguṇo na yāmi narakānyadi
eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā // Bca_6.50

atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ
hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ // Bca_6.51

mano hantumamūrtatvān na śakyaṃ kenacit kvacit
śarīrābhiniveśāttu kāyaduḥkhena bādhyate // Bca_6.52

nyakvāraḥ paruṣaṃ vākyam ayaśaścetyayaṃ gaṇaḥ
kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi // Bca_6.53

mayyaprasādo yo 'nyeṣāṃ sa kiṃ māṃ bhakṣayiṣyati
iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ // Bca_6.54

lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ
naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam // Bca_6.55

varamadyaiva me mṛtyur na mithyājīvitaṃ ciram
yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me // Bca_6.56

svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate
muhūrtamaparo yaśca sukhī bhūtvā vibudhyate // Bca_6.57

nanu nivartate saukhyaṃ dvayorapi bibuddhayoḥ
saivopamā mṛtyukāle cirajībyalpajīvinoḥ // Bca_6.58

labdhvāpi ca bahū/llābhān ciraṃ bhuktvā sukhānyapi
riktahastaśca nagnaśca yāsyāmi muṣito yathā // Bca_6.59

pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet
puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu // Bca_6.60

yadarthameva jīvāmi tadeva yadi naśyati
kiṃ tena jīvitenāpi kevalāśubhakāriṇā // Bca_6.61

avarṇavādini dveṣaḥ sattvānnāśayatīti cet
parāyaśaskare 'pyevaṃ kopaste kiṃ na jāyate // Bca_6.62

parāyattāprasādatvād aprasādiṣu te kṣamā
kleśotpādaparāyatte kṣamā nāvarṇavādini // Bca_6.63

pratimāstūpasaddharmanāśakākrośakeṣu ca
na yujyate mama dveṣo buddhādīnāṃ na hi byathā // Bca_6.64

gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu
pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet // Bca_6.65

cetanācetanakṛtā dehināṃ niyatā vyathā
sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ // Bca_6.66

mohādeke 'parādhyanti kupyantyanye 'pi mohitāḥ
brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo 'parādhinam // Bca_6.67

kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ
sarve karmaparāyattaḥ ko 'hamatrānyathākṛtau // Bca_6.68

evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham
yena sarve bhaviṣyanti maitracittāḥ parasparam // Bca_6.69

dahyamāne gṛhe yadvad agnirgatvā gṛhāntaram
tṛṇādau yatra sajyeta tadākṛṣyāpanīyate // Bca_6.70

evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā
tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā // Bca_6.71

māraṇīyaḥ kathaṃ chittvā muktaścetkimabhadrakam
manuṣyaduḥkhairnarakān muktaścetkimabhadrakam // Bca_6.72

yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate
tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate // Bca_6.73

kopārthamevamevāhaṃ narakeṣu sahasraśaḥ
kārito 'smi na cātmārthaḥ parārtho vā kṛto mayā // Bca_6.74

na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati
jagadduḥkhahare duḥkhe prītirevātra yujyate // Bca_6.75

yadi prītisukhaṃ prāptam anyaiḥ stutvā guṇorjitam
manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi // Bca_6.76

idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam
na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam // Bca_6.77

tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam
bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet // Bca_6.78

svaguṇe kīrtyamāne ca parasaukhyamapīcchasi
kīrtyamāne paraguṇe svasaukhyamapi necchasi // Bca_6.79

bodhicittaṃ samutpādya sarvasattvasukhecchayā
svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi // Bca_6.80

trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kinna vāñchasi
satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase // Bca_6.81

puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ
kuṭumbajīvinaṃ lavdhvā na hṛṣyasi prakupyasi // Bca_6.82

sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati
bodhicittaṃ kutastasya yo 'nyasaṃpadi kupyati // Bca_6.83

yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe
sarvathāpi na tatte 'sti dattādattena tena kim // Bca_6.84

kiṃ vārayatu puṇyāni prasannān svaguṇānatha
labhamāno na gṛhṇātu vada kena na kupyasi // Bca_6.85

na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi
kṛtapuṇyaiḥ saha spardhām aparaiḥ kartumicchasi // Bca_6.86

jātaṃ cedapriyaṃ śatros tvattuṣṭhyā kiṃ punarbhavet
tvadāśaṃsanamātreṇa na cāheturbhaviṣyati // Bca_6.87

ata tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava
athāpyartho bhavedevam anarthaḥ konvataḥ paraḥ // Bca_6.88

etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam
yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu // Bca_6.89

stutiryaśo 'tha satkāro na puṇyāya na cāyuṣe
na balārthaṃ na cārogye na ca kāyasukhāya me // Bca_6.90

etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ
madyadyūtādi sevyaṃ syān mānasaṃ sukhamicchatā // Bca_6.91

yaśo 'rthaṃ hārayantyartham ātmānaṃ mārayantyapi
kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham // Bca_6.92

yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ
tathā stutiyaśohānau svacittaṃ pratibhāti me // Bca_6.93

śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ
paraḥ kila mayi prīta ityetatprītikāraṇam // Bca_6.94

anyatra mayi vā prītyā kiṃ hi me parakīyayā
tasyaiva tatprītisukhaṃ bhāgo nālpo 'pi me tataḥ // Bca_6.95

tatsukhena sukhitvaṃ cet sarvatraiva mamāstu tat
kasmādanyaprasādena sukhiteṣu na me sukham // Bca_6.96

tasmādahaṃ stuto 'smīti prītirātmani jāyate
tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam // Bca_6.97

stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī
guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate // Bca_6.98

tasmātstutyādighātāya mama ye pratyupasthitāḥ
apāyapātarakṣārthaṃ pravṛttā nanu te mama // Bca_6.99

muktyarthinaścāyuktaṃ me lābhasatkārabandhanam
ye mocayanti māṃ bandhād dveṣasteṣu kathaṃ mama // Bca_6.100

duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ
buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama // Bca_6.101

puṇyavighnaḥ kṛto 'nenety atra kopo na yujyate
kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam // Bca_6.102

athāhamātmadoṣeṇa na karomi kṣamāmiha
mayaivātra kṛto vighnaḥ puṇyahetāvupasthite // Bca_6.103

yo hi yena vinā nāsti yasmiṃśca sati vidyate
sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate // Bca_6.104

na hi kālopapannena dānavighnaḥ kṛto 'rthinā
na ca pravrājake prāpte pravrajyāvighna ucyate // Bca_6.105

sulabhā yācakā loke durlabhāstvapakāriṇaḥ
yato me 'naparādhasya na kaścidaparādhyati // Bca_6.106

aśramopārjitastasmād nṛhe nidhirivotthitaḥ
bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama // Bca_6.107

mayā cānena copāttaṃ tasmādetatkṣamāphalam
etasmai prathamaṃ deyam etatpūrvā kṣamā yataḥ // Bca_6.108

kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ
siddhiheturucito 'pi saddharmaḥ pūjyate katham // Bca_6.109

apakārāśayo 'syeti śatruryadi na pūjyate
anyathā me kathaṃ kṣāntir bhiṣajīva hitodyate // Bca_6.110

tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā
sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā // Bca_6.111

sattvakṣetraṃ jinakṣetram ityato muninoditam
etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ // Bca_6.112

sattvebhyaśca jinebhyaśca buddhadharmāgame same
jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ // Bca_6.113

āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ
samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ // Bca_6.114

maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat
buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat // Bca_6.115

buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ
na tu buddhaiḥ samāḥ kecid anantāṃśairguṇārṇavaiḥ // Bca_6.116

guṇasāraikarāśīnāṃ guṇo 'ṇurapi cetkvacit
dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam // Bca_6.117

buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate
etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet // Bca_6.118

kiṃ ca niśchadmabandhūnām aprameyopakāriṇām
sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet // Bca_6.119

bhindanti dehaṃ praviśantyavīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt
mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu // Bca_6.120

svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ
ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam // Bca_6.121

yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ praviśanti manyum
tattoṣaṇātsarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām // Bca_6.122

ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam
sattvavyathāyāmapi tadvadeva na prītyupāyo 'sti dayāmayānām // Bca_6.123

tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām
tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // Bca_6.124

ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke
kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ // Bca_6.125

ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo 'sti
dṛśyanta ete nanu sattvarūpās ta eva nāthāḥ kimanādaro 'tra // Bca_6.126

tathāgatārādhanametadeva svārthasya saṃsādhanametadeva
kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva // Bca_6.127

yathaiko rājapuruṣaḥ pramathnāti mahājanam
vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ // Bca_6.128

yasmānnaiva sa ekākī tasya rājabalaṃ balam
tathā na durbalaṃ kaṃcid aparāddhaṃ vimānayet // Bca_6.129

yasmānnarakapālāśca kṛpāvantaśca tadbalam
tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā // Bca_6.130

kupitaḥ kiṃ nṛpaḥ kuryād yena syānnarakavyathā
yatsattvadaurmanasyena kṛtena hyanubhūyate // Bca_6.131

tuṣṭaḥ kiṃ nṛpatirdadyād yadbuddhatvasamaṃ bhavet
yatsattvasaumanasyena kṛtena hyanubhūyate // Bca_6.132

āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam
ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi // Bca_6.133

prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam
cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran // Bca_6.134

bodhicaryāvatāre kṣāntipāramitā ṣaṣṭhaḥ paricchedaḥ ||

Pariccheda 7

evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā
na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ // Bca_7.1

kiṃ vīryaṃ kuśalotsāhas tadvipakṣaḥ ka ucyate
ālasyaṃ kutsitāsaktir viṣādātmāvamanyanā // Bca_7.2

avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā
saṃsāraduḥkhānudvegād ālasyamupajāyate // Bca_7.3

kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām
kimadyāpi na jānāsi mṛtyorvadanamāgataḥ // Bca_7.4

svayūthyānmāryamāṇāṃstvaṃ krameṇaiva na paśyasi
tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā // Bca_7.5

yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ
kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ // Bca_7.6

yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati
saṃtyajyāpi tadālasyam akāle kiṃ kariṣyasi // Bca_7.7

idaṃ na prāptamārabdham idamardhakṛtaṃ sthitam
akasmānmṛtyurāyāto hā hato 'smīti cintayan // Bca_7.8

śokavegasamucchūnasāśruraktekṣaṇānanān
bandhūn nirāśān saṃpaśyan yamadūtamukhāni ca // Bca_7.9

svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān
trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi // Bca_7.10

jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te
kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ // Bca_7.11

spṛṣṭa uṣṇodakenāpi sukumāra pratapyase
kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate // Bca_7.12

nirudyamaphalākāṅkṣin sukumāra bahuvyatha
mṛtyugrasto 'marākāra hā duḥkhita vihanyase // Bca_7.13

mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm
mūḍha kālo na nidrāyā iyaṃ naurdurlabhā punaḥ // Bca_7.14

muktvā dharmaratiṃ śreṣṭhām anantaratisaṃtatim
ratirauddhatyahāsādau duḥkhahetau kathaṃ tava // Bca_7.15

aviṣādabalavyūhatātparyātmavidheyatā
parātmasamatā caiva parātmaparivartanam // Bca_7.16

naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ
yasmāttathāgataḥ satyaṃ satyavādīdamuktavān // Bca_7.17

te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā
yairutsāhavaśāt prāptā durāpā bodhiruttamā // Bca_7.18

kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam
sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham // Bca_7.19

athāpi hastapādādi dātavyamiti me bhayam
gurulāghavamūḍhatvaṃ tanme syādavicārataḥ // Bca_7.20

chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ
kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati // Bca_7.21

idaṃ tu me parimitaṃ duḥkhaṃ saṃbodhisādhanam
naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat // Bca_7.22

sarve 'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām
tasmādbahūni duḥkhāni hantuṃ soḍhavyamalpakam // Bca_7.23

kriyāmimāmapyucitāṃ varavaidyo na dattavān
madhureṇopacāreṇa cikitsati mahāturān // Bca_7.24

ādau śākādidāne 'pi niyojayati nāyakaḥ
tatkaroti kramātpaścād yatsvamāṃsānyapi tyajet // Bca_7.25

yadā śākeṣviva prajñā svamāṃse 'pyupajāyate
māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram // Bca_7.26

na duḥkhī tyaktapāpatvāt paṇḍitatvānna durmanāḥ
mithyākalpanayā citte pāpātkāye yato vyathā // Bca_7.27

puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi
tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate // Bca_7.28

kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān
bodhicittabalādeva śrāvakebhyo 'pi śīghragaḥ // Bca_7.29

evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ
bodhicittarathaṃ prāpya sarvakhedaśramāpaham // Bca_7.30

chandasthāmaratimuktibalaṃ sattvārthasiddhaye
chandaṃ duḥkhabhayātkuryād anuśaṃsāṃśca bhāvayan // Bca_7.31

evaṃ vipakṣamunmūlya yatetotsāhavṛddhaye
chandamānaratityāgatātparyavaśitābalaiḥ // Bca_7.32

aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ
ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ // Bca_7.33

tatra doṣakṣayārambhe leśo 'pi mama nekṣyate
aprameyavyathābhājye noraḥ sphuṭati me katham // Bca_7.34

guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ
tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā // Bca_7.35

guṇaleśe 'pi nābhyāso mama jātaḥ kadācana
vṛthā nītaṃ mayā janma kathaṃcillabdhamadbhutam // Bca_7.36

na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā
na kṛtā śāsane kārā daridrāśā na pūritā // Bca_7.37

bhītebhyo nābhayaṃ dattam ārtā na sukhinaḥ kṛtāḥ
duḥkhāya kevalaṃ mātur gato 'smi garbhaśalyatām // Bca_7.38

dharmacchandaviyogena paurvikeṇa mamādhunā
vipattirīdṛśī jātā ko dharme chandamutsṛjet // Bca_7.39

kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau
tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā // Bca_7.40

duḥkhāni daurmanasyāni bhayāni vividhāni ca
abhilāṣavighātāśca jāyante pāpakāriṇām // Bca_7.41

manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati
tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate // Bca_7.42

pāpakārisukhecchā tu yatra yatraiva gacchati
tatra tatraiva tatpāpair duḥkhaśastrairvihanyate // Bca_7.43

vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ
munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ // Bca_7.44

yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ
jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // Bca_7.45

tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt
vajradhvajasya vidhinā mānaṃ tvārabhya bhāvayet // Bca_7.46

pūrvaṃ nirūpya sāmagrīm ārabhennārabheta vā
anārambho varaṃ nāma na tvārabhya nivartanam // Bca_7.47

janmāntare 'pi so 'bhyāsaḥ pāpādduḥkhaṃ ca vardhate
anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam // Bca_7.48

triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu
mayaivaikena kartavyam ityeṣā karmamānitā // Bca_7.49

kleśasvatantro loko 'yaṃ na kṣamaḥ svārthasādhane
tasmānmayaiṣāṃ kartavyaṃ nāśakto 'haṃ yathā janaḥ // Bca_7.50

nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati
mānāccenna karomyetan māno naśyatu me varam // Bca_7.51

mṛtaṃ duṇḍubhamāsādya kāko 'pi garuḍāyate
āpadābādhate 'lpāpi mano me yadi durbalam // Bca_7.52

viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu
vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ // Bca_7.53

tasmāddṛḍhena cittena karomyāpadamāpadaḥ
trailokyavijigīṣutvaṃ hāsyamāpajjitasya me // Bca_7.54

mayā hi sarvaṃ jetavyam ahaṃ jeyo na kenacit
mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham // Bca_7.55

ye sattvā mānavijitā varākāste na māninaḥ
mānī śatruvaśaṃ naiti mānaśatruvaśāśca te // Bca_7.56

mānena durgatiṃ nītā mānuṣye 'pi hatotsavāḥ
parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ // Bca_7.57

sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ
te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ // Bca_7.58

te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam
ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti // Bca_7.59

saṃkleśapakṣamadhyastho bhaveddṛptaḥ sahasraśaḥ
duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva // Bca_7.60

mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate
evaṃ kṛcchramapi prāpya na kleśavaśago bhavet // Bca_7.61

yadevāpadyate karma tatkarmavyasanī bhavet
tatkarmaśauṇḍo 'tṛptātmā krīḍāphalasukhepsuvat // Bca_7.62

sukhārthaṃ kriyate karma tathāpi syānna vā sukham
karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham // Bca_7.63

kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ
puṇyāmṛtaiḥ kathaṃ tṛptir vipākamadhuraiḥ śivaiḥ // Bca_7.64

tasmātkarmāvasāne 'pi nimajjettatra karmaṇi
yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī // Bca_7.65

balanāśānubandhe tu punaḥ kartuṃ parityajet
susamāptaṃ ca tanmuñced uttarottaratṛṣṇayā // Bca_7.66

kleśaprahārān saṃrakṣet kleśāṃśca prahareddṛḍham
khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha // Bca_7.67

tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaram
smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyānnarakān smaran // Bca_7.68

viṣaṃ rudhiramāsādya prasarpati yathā tanau
tathaiva cchidramāsādya doṣaścitte prasarpati // Bca_7.69

tailapātradharo yadvad asihastairadhiṣṭhitaḥ
skhalite maraṇatrāsāt tatparaḥ syāttathā vratī // Bca_7.70

tasmādutsaṅgage sarpe yathottiṣṭhati satvaram
nidrālasyāgame tadvat pratikurvīta satvaram // Bca_7.71

ekaikasmiṃśchale suṣṭhu paritapya vicintayet
kathaṃ karomi yenedaṃ punarme na bhavediti // Bca_7.72

saṃsargaṃ karma vā prāptam icchedetena hetunā
kathaṃ nāmāsvavasthāsu smṛtyabhyāso bhavediti // Bca_7.73

laghuṃ kuryāttathātmānam apramādakathāṃ smaran
karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate // Bca_7.74

yathaiva tūlakaṃ vāyor gamanāgamane vaśam
tathotsāhavaśaṃ yāyād ṛddhiścaivaṃ samṛdhyati // Bca_7.75

bodhicaryāvatāre vīryapāramitā nāma saptamaḥ paricchedaḥ ||

Pariccheda 8

vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ
vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ // Bca_8.1

kāyacittavivekena vikṣepasya na saṃbhavaḥ
tasmāllokaṃ parityajya vitarkān parivarjayet // Bca_8.2

snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā
tasmādetatparityāge vidvānevaṃ vibhāvayet // Bca_8.3

śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya
śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayābhiratyā // Bca_8.4

kasyānityeṣvanityasya sneho bhavitumarhati
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ // Bca_8.5

apaśyannaratiṃ yāti samādhau na ca tiṣṭhati
na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā // Bca_8.6

na paśyati yathābhūtaṃ saṃvegādavahīyate
dahyate tena śokena priyasaṃgamakāṅkṣayā // Bca_8.7

taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ
aśāśvatena mitrena dharmo bhraśyati śāśvataḥ // Bca_8.8

bālaiḥ sabhāgacarito niyataṃ yāti durgatim
neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt // Bca_8.9

kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt
toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ // Bca_8.10

hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt
atha na śrūyate teṣāṃ kupitā yānti durgatim // Bca_8.11

īrṣyotkṛṣṭāt samādvandvo hīnānmānaḥ stutermadaḥ
avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet // Bca_8.12

ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā
ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ // Bca_8.13

evaṃ tasyāpi tatsaṅgāt tenānarthasamāgamaḥ
ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ // Bca_8.14

bālāddūraṃ palāyeta prāptamārādhayet priyaiḥ
na saṃstavānubandhena kiṃtūdāsīnasādhuvat // Bca_8.15

dharmārthamātramādāya bhṛṅgavat kusumānmadhu
apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ // Bca_8.16

lābhī ca satkṛtaścāham icchanti bahavaśca mām
iti martyasya saṃprāptān maraṇājjāyate bhayam // Bca_8.17

yatra tatra ratiṃ yāti manaḥ sukhābhimohitam
tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati // Bca_8.18

tasmāt prājño na tamicched icchāto jāyate bhayam
svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām // Bca_8.19

bahavo lābhino 'bhūvan bahavaśca yaśasvinaḥ
saha lābhayaśobhiste na jñātāḥ kva gatā iti // Bca_8.20

māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ
māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ // Bca_8.21

nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ
kiṃ punarmādṛśairajñais tasmāt kiṃ kokacintayā // Bca_8.22

nindantyalābhinaṃ sattvam avadhyāyanti lābhinam
prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ // Bca_8.23

na bālaḥ kasyacinmitram iti coktaṃ tathāgataiḥ
na svārthena vinā prītir yasmādbālasya jāyate // Bca_8.24

svārthadvāreṇa yā prītir ātmārthaṃ prītireva sā
dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ // Bca_8.25

nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ
kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama // Bca_8.26

śūnyadevakule sthitvā vṛkṣamūle guhāsu vā
kadānapekṣo yāsyāmi pṛṣṭhato 'navalokayan // Bca_8.27

amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ
svacchandacāryanilayo vihariṣyāmyahaṃ kadā // Bca_8.28

mṛtpātramātravibhavaś caurāsaṃbhogacīvaraḥ
nirbhayo vihariṣyāmi kadā kāyamagopayan // Bca_8.29

kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha
svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam // Bca_8.30

ayameva hi kāyo me evaṃ pūtirbhaviṣyati
śṛgālā api yadgandhān nopasarpeyurantikam // Bca_8.31

asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ
pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ // Bca_8.32

eka utpadyate jantur mriyate caika eva hi
nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ // Bca_8.33

adhvānaṃ pratipannasya yathāvāsaparigrahaḥ
tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ // Bca_8.34

caturbhiḥ puruṣairyāvat sa na nirdhāryate tataḥ
āśocyamāno lokena tāvadeva vanaṃ vrajet // Bca_8.35

asaṃstavāvirodhābhyām eka eva śarīrakaḥ
pūrvameva mṛto loke mriyamāṇo na śocati // Bca_8.36

na cāntikacarāḥ kecic chocantaḥ kurvate vyathām
buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana // Bca_8.37

tasmādekākitā ramyā nirāyāsā śivodayā
sarvavikṣepaśamanī sevitavyā mayā sadā // Bca_8.38

sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ
samādhānāya cittasya prayatiṣye damāya ca // Bca_8.39

kāmā hyanarthajanakā iha loke paratra ca
iha bandhavadhacchedair narakādau paratra ca // Bca_8.40

yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā
na ca pāpamakīrttirvā yadarthaṃ gaṇitā purā // Bca_8.41

prakṣiptaśca bhaye 'pyātmā draviṇaṃ ca vyayīkṛtam
yānyeva ca pariṣvajya vabhūvottamanirvṛtāḥ // Bca_8.42

tānyevāsthīni nānyāni svādhīnānyamamāni ca
prakāmaṃ saṃpariṣvajya kiṃ na gacchasi nirvṛtim // Bca_8.43

unnāmyamānaṃ yatnād yan nīyamānamadho hriyā
purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam // Bca_8.44

tanmukhaṃ tūtparikleśam asahadbhirivādhunā
gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase // Bca_8.45

paracakṣurnipātebhyo 'pyāsīdyatparirakṣitam
tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi // Bca_8.46

māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam
āhāraḥ pūjyate 'nyeṣāṃ srakcandanavibhūṣaṇaiḥ // Bca_8.47

niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt
vetāḍeneva kenāpi cālyamānād bhayaṃ na kim // Bca_8.48

ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate
tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam // Bca_8.49

tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ
durgandhaṃ na sravantīti kāmino 'medhyamohitāḥ // Bca_8.50

yatra cchanne 'pyayaṃ rāgas tadacchannaṃ kimapriyam
na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate // Bca_8.51

yadi te nāśucau rāgaḥ kasmādāliṅgase 'param
māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram // Bca_8.52

svameva bahvamedhyaṃ te tenaiva dhṛtimācara
amedhyabhastrāmaparāṃ gūthaghasmara vismara // Bca_8.53

māṃsapriyo 'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi
acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi // Bca_8.54

yadicchasi na taccittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate
yacca śakyaṃ na tadvetti kiṃ tadāliṅgase mudhā // Bca_8.55

nāmedhyamayamanyasya kāyaṃ vetsītyanadbhutam
svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ // Bca_8.56

vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam
amedhyaśauṇḍacittasya kā ratirgūthapañjare // Bca_8.57

mṛdādyamedhyaliptatvād yadi na spraṣṭumicchasi
yatastannirgataṃ kāyāt taṃ spraṣṭuṃ kathamicchasi // Bca_8.58

yadi te nāśucau rāgaḥ kasmādāliṅgase param
amedhyakṣetrasaṃbhūtaṃ tadbījaṃ tena vardhitam // Bca_8.59

amedhyabhavamalpatvān na vāñchasyaśuciṃ kṛmim
bahvamedhyamayaṃ kāyam amedhyajamapīcchasi // Bca_8.60

na kevalamamedhyatvam ātmīyaṃ na jugupsasi
amedhyabhāṇḍānaparān gūthaghasmara vāñchasi // Bca_8.61

karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā
mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā // Bca_8.62

yadi pratyakṣamapyetad amedhyaṃ nādhimucyase
śmaśāne patitān ghorān kāyān paśyāparānapi // Bca_8.63

carmaṇyutpāṭite yasmād bhayamutpadyate mahat
kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ // Bca_8.64

kāye nyasto 'pyasau gandhaś candanādeva nānyataḥ
anyadīyena gandhena kasmādanyatra rajyate // Bca_8.65

yadi svabhāvadaurgandhyād rāgo nātra śivaṃ nanu
kimanartharucirlokas taṃ gandhenānulimpati // Bca_8.66

kāyasyātra kimāyātaṃ sugandhi yadi candanam
anyadīyena gandhena kasmādanyatra rajyate // Bca_8.67

yadi keśanakhairdīrghair dantaiḥ samalapāṇḍuraiḥ
malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ // Bca_8.68

sa kiṃ saṃskriyate yatnād ātmaghātāya śastravat
ātmavyāmohanodyuktair unmattairākulā mahī // Bca_8.69

kaṅkālān katiciddṛṣṭvā śmaśāne kila te ghṛṇā
grāmaśmaśāne ramase calatkaṅkālasaṃkule // Bca_8.70

evaṃ cāmedhyamapyetad vinā mūlyaṃ na labhyate
tadarthamarjanāyāso narakādiṣu ca vyathā // Bca_8.71

śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī
yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim // Bca_8.72

keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ
gṛhamāgatya sāyāhne śerate sma mṛtā iva // Bca_8.73

daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ
vatsarairapi nekṣante putradārāṃstadarthinaḥ // Bca_8.74

yadarthamiva vikrīta ātmā kāmavimohitaiḥ
tanna prāptaṃ mudhaivāyur nītaṃ tu parakarmaṇā // Bca_8.75

vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām
prasūyante striyo 'nyeṣām aṭavīviṭapādiṣu // Bca_8.76

raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitam
mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ // Bca_8.77

chidyante kāminaḥ kecid anye śūlasamarpitāḥ
dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ // Bca_8.78

arjanarakṣaṇanāśaviṣādair arthamanarthamanantamavaihi
vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ // Bca_8.79

evamādīnavo bhūyān alpāsvādastu kāminām
śakaṭaṃ vahato yadvat paśorghāsalavagrahaḥ // Bca_8.80

tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ
hatā daivahateneyaṃ kṣaṇasaṃpatsudurlabhā // Bca_8.81

avaśyaṃ ganturalpasya narakādiprapātinaḥ
kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ // Bca_8.82

tataḥ koṭiśatenāpi śramabhāgena buddhatā
caryāduḥkhānmahadduḥkhaṃ sā ca bodhirna kāminām // Bca_8.83

na śastraṃ na viṣaṃ nāgnir na prapāto na vairiṇaḥ
kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ // Bca_8.84

evamudvijya kāmebhyo viveke janayedratim
kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu // Bca_8.85

dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu
niḥśabdasaumyavanamārutavījyamānaiḥ caṃkramyate parahitāya vicintyate ca // Bca_8.86

vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu
parigraharakṣaṇakhedamuktaḥ caratyapekṣāvirato yatheṣṭam // Bca_8.87

svacchandacāryanilayaḥ pratibaddho na kasyacit
yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham // Bca_8.88

evamādibhirākārair vivekaguṇabhāvanāt
upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet // Bca_8.89

parātmasamatāmādau bhāvayedevamādarāt
samaduḥkhasukhāḥ sarve pālanīyā mayātmavat // Bca_8.90

hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ
tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva // Bca_8.91

yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate
tathāpi tadduḥkhameva mamātmasnehaduḥsaham // Bca_8.92

tathā yadyapyasaṃvedyam anyadduḥkhaṃ mayātmanā
tathāpi tasya tadduḥkham ātmasnehena duḥsaham // Bca_8.93

mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat
anugrāhyā mayānye 'pi sattvatvādātmasattvavat // Bca_8.94

yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam
tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ // Bca_8.95

yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam
tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // Bca_8.96

tadduḥkhena na me bādhety ato yadi na rakṣyate
nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate // Bca_8.97

ahameva tadāpīti mithyeyaṃ pratikalpanā
anya eva mṛto yasmād anya eva prajāyate // Bca_8.98

yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam
pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate // Bca_8.99

ayuktamapi cedetad ahaṃkārātpravartate
yadayuktaṃ nivartyaṃ tat svamanyacca yathābalam // Bca_8.100

saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā
yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati // Bca_8.101

asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ
duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ // Bca_8.102

duḥkhaṃ kasmānnivāryaṃ cet sarveṣāmavivādataḥ
vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat // Bca_8.103

kṛpayā bahu duḥkhaṃ cet kasmādutpadyate balāt
jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu // Bca_8.104

bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati
utpādyameva tadduḥkhaṃ sadayena parātmanoḥ // Bca_8.105

ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam
ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt // Bca_8.106

evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ
avīcimavagāhante haṃsāḥ padmavanaṃ yathā // Bca_8.107

mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ
taireva nanu paryāptaṃ mokṣeṇārasikena kim // Bca_8.108

ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ
na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā // Bca_8.109

tasmādyathāntaśo 'varṇād ātmānaṃ gopayāmyaham
rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi // Bca_8.110

abhyāsādanyadīyeṣu śukraśoṇitabinduṣu
bhavatyahamiti jñānam asatyapi hi vastuni // Bca_8.111

tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate
paratvaṃ tu svakāyasya sthitameva na duṣkaram // Bca_8.112

jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn
ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet // Bca_8.113

kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ
jagato 'vayavatvena tathā kasmānna dehinaḥ // Bca_8.114

yathātmabuddhirabhyāsāt svakāye 'smin nirātmake
pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate // Bca_8.115

evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ
ātmānaṃ bhojayitvaiva phalāśā na ca jāyate // Bca_8.116

tasmādyathārtiśokāder ātmānaṃ goptumicchasi
rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā // Bca_8.117

adhyatiṣṭhadatho nāthaḥ scanāmāpyavalokitaḥ
parṣacchāradyabhayamapy apanetuṃ janasya hi // Bca_8.118

duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ
yasyaiva śravaṇāttrāsas tenaiva na vinā ratiḥ // Bca_8.119

ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati
sa caretparamaṃ guhyaṃ parātmaparivartanam // Bca_8.120

yasminnātmanyatisnehād alpādapi bhayādbhayam
na dviṣetkastamātmānaṃ śatruvadyo bhayāvahaḥ // Bca_8.121

yo mandya kṣutpipāsādipratīkāracikīrṣayā
pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati // Bca_8.122

yo lābhasatkriyāhetoḥ pitarāvapi mārayet
ratnatrayasvamādadyād yenāvīcīndhano bhavet // Bca_8.123

kaḥ paṇḍitastamātmānam icchedrakṣet prapūjayet
na paśyecchatruvaccainaṃ kaścainaṃ pratimānayet // Bca_8.124

yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā
yadi bhokṣye kiṃ dadāmīti parārthe devarājatā // Bca_8.125

ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate
ātmānaṃ pīḍayitvā tu parārthaṃ sarvasaṃpadaḥ // Bca_8.126

durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā
tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ // Bca_8.127

ātmārthaṃ paramājñapya dāsatvādyanubhūyate
parārthaṃ tvenamājñapya svāmitvādyanubhūyate // Bca_8.128

ye kecid duḥkhitā loke sarve te svasukhecchayā
ye kecit sukhitā loke sarve te 'nyasukhecchayā // Bca_8.129

bahunā vā kimuktena dṛśyatāmidamantaram
svārthārthinaśca bālasya muneścānyārthakāriṇaḥ // Bca_8.130

na nāma sādhyaṃ buddhatvaṃ saṃsāre 'pi kutaḥ sukham
svasukhasyānyaduḥkhena parivartamakurvataḥ // Bca_8.131

āstāṃ tāvatparo loko dṛṣṭo 'pyartho na sidhyati
bhṛtyasyākurvataḥ karma svāmino 'dadato bhṛtim // Bca_8.132

tyaktvānyo 'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam
anyo 'nyaduḥkhanādghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ // Bca_8.133

upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva
sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa // Bca_8.134

ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate
yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate // Bca_8.135

tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca
dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat // Bca_8.136

anyasaṃbaddhamasmīti niścayaṃ kuru me manaḥ
sarvasattvārthamutsṛjya nānyaccintyaṃ tvayādhunā // Bca_8.137

na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ
na yuktaṃ syandituṃ svārtham anyadīyaiḥ karādibhiḥ // Bca_8.138

tena sattvaparo bhūtvā kāye 'sminyadyadīkṣase
tattadevāpahṛtyāsmāt parebhyo hitamācara // Bca_8.139

hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani
bhāvayerṣyāṃ ca mānaṃ ca nirvikalpyena cetasā // Bca_8.140

eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā
stūyate 'yamahaṃ nindyo duḥkhito 'hamayaṃ sukhī // Bca_8.141

ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ
ayaṃ kila mahā/lloke nīco 'haṃ kila nirguṇaḥ // Bca_8.142

kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ
santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ // Bca_8.143

śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt
cikitsyo 'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā // Bca_8.144

athāhamacikitsyo 'sya kasmānmāmavamanyate
kiṃ mamaitadguṇaiḥ kṛtyam ātmā tu guṇavānayam // Bca_8.145

durgativyāḍavaktrasthe-naivāsya karuṇā jane
aparān guṇamānena paṇḍitān vijigīṣate // Bca_8.146

samamātmānamālokya yataḥ svādhikyavṛddhaye
kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ // Bca_8.147

api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ
api nāma guṇā ye 'sya na śroṣyantyapi kecana // Bca_8.148

chādyerannapi me doṣāḥ syānme pūjāsya no bhavet
sulabdhā adya me lābhāḥ pūjito 'hamayaṃ na tu // Bca_8.149

paśyāmo muditāstāvac cirādenaṃ khalīkṛtam
hāsyaṃ janasya sarvasya nindyamānamitastataḥ // Bca_8.150

asyāpi hi varākasya spardhā kila mayā saha
kimasya śrutametāvat prajñārūpaṃ kulaṃ dhanam // Bca_8.151

evamātmaguṇāñśrutvā kīrtyamānānitastataḥ
saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam // Bca_8.152

yadyapyasya bhavellābho grāhyo 'smābhirasau balāt
datvāsmai yāpanāmātram asmatkarma karoti cet // Bca_8.153

sukhācca cyāvanīyo 'yaṃ yojyo 'smadvyathayā sadā
anena śataśaḥ sarve saṃsāravyathitā vayam // Bca_8.154

aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatastava
śrameṇa mahatānena duḥkhameva tvayārjitam // Bca_8.155

madvijñaptyā tathātrāpi pravartasvāvicārataḥ
drakṣyasyetadguṇān paścād bhūtaṃ hi vacanaṃ muneḥ // Bca_8.156

abhaviṣyadidaṃ karma kṛtaṃ pūrvaṃ yadi tvayā
bauddhaṃ saṃpatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā // Bca_8.157

tasmādyathānyadīyeṣu śukraśoṇitabinduṣu
cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya // Bca_8.158

anyadīyaścaro bhūtvā kāye 'smin yadyadīkṣase
tattadevāpahṛtyarthaṃ parebhyo hitamācara // Bca_8.159

ayaṃ susthaḥ paro duḥstho nīcairanyo 'yamuccakaiḥ
paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani // Bca_8.160

sukhācca cyāvayātmānaṃ paraduḥkhe niyojaya
kadāyaṃ kiṃ karotīti chalamasya nirūpaya // Bca_8.161

anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake
alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ // Bca_8.162

anyādhikayaśovādair yaśo 'sya malinīkuru
nikṛṣṭadāsavaccainaṃ sattvakāryeṣu vāhaya // Bca_8.163

nāgantukaguṇāṃśena stutyo doṣamayo hyayam
yathā kaścinna jānīyād guṇamasya tathā kuru // Bca_8.164

saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā
tattadātmani sattvārthe vyasanaṃ vinipātaya // Bca_8.165

naivotsāho 'sya dātavyo yenāyaṃ mukharo bhavet
sthāpyo navabadhūvṛttau hrīto bhīto 'tha saṃvṛtaḥ // Bca_8.166

evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā
evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame // Bca_8.167

athaivamucyamāne 'pi cittaṃ nedaṃ kariṣyasi
tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ // Bca_8.168

kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te
anyo 'sau pūrvakaḥ kālas tvayā yatrāsmi nāśitaḥ // Bca_8.169

adyāpyasti mama svārtha ityāśāṃ tyaja sāṃpratam
tvaṃ vikrīto mayānyeṣu bahukhedamacintayan // Bca_8.170

tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ
tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ // Bca_8.171

evaṃ cānekadhā datvā tvayāhaṃ vyathitaściram
nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran // Bca_8.172

na kartavyātmani prītir yadyātmaprītirasti te
yadyātmā rakṣitavyo 'yaṃ rakṣitavyo na yujyate // Bca_8.173

yathā yathāsya kāyasya kriyate paripālanam
sukumārataro bhūtvā patatyeva tathā tathā // Bca_8.174

asyaivaṃ patitasyāpi sarvāpīyaṃ vasundharā
nālaṃ pūrayituṃ vāñchāṃ tatko 'syecchāṃ kariṣyati // Bca_8.175

aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate
nirāśo yastu sarvatra tasya saṃpadajīrṇikā // Bca_8.176

tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye
bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate // Bca_8.177

bhasmaniṣṭhāvasāno 'yaṃ niśceṣṭānyena cālyate
aśucipratimā ghorā kasmādatra mamāgrahaḥ // Bca_8.178

kiṃ mamānena yantreṇa jīvinā vā mṛtena vā
loṣṭrādeḥ ko viśeṣo 'sya hāhaṃkāraṃ na naśyasi // Bca_8.179

śarīrapakṣapātena vṛthā duḥkhamupārjyate
kimasya kāṣṭhatulyasya dveṣeṇānunayena vā // Bca_8.180

mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā
na ca sneho na ca dveṣas tasmāt snehaṃ karomi kim // Bca_8.181

roṣo yasya khalīkārāt toṣo yasya ca pūjayā
sa eva cenna jānāti śramaḥ kasya kṛtena me // Bca_8.182

imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila
sarve svakāyamicchanti te 'pi kasmānna me priyāḥ // Bca_8.183

tasmānmayānapekṣeṇa kāyastyakto jagaddhite
ato 'yaṃ bahudoṣo 'pi dhāryate karmabhāṇḍavat // Bca_8.184

tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham
apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan // Bca_8.185

tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham
vimārgāccittamākṛṣya svālambananirantaram // Bca_8.186

bodhicaryāvatāre dhyānapāramitā aṣṭamaḥ paricchedaḥ ||

Pariccheda 9

imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau
tasmādutpādayet prajñāṃ duḥkhanivṛttikāṅkṣayā // Bca_9.1

saṃvṛtiḥ paramārthaśca satyadvayamidaṃ mataṃ
buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate // Bca_9.2

tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā
tatra prākṛtako loko yogilokena bādhyate // Bca_9.3

bādhyante dhīviśeṣeṇa yogino 'pyuttarottaraiḥ
dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ // Bca_9.4

lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ
na tu māyāvadityatra vivādo yogilokayoḥ // Bca_9.5

pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ
aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā // Bca_9.6

lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ
tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate // Bca_9.7

na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ
anyathā lokabādhā syād aśucistrīnirūpaṇe // Bca_9.8

māyopamājjināt puṇyaṃ sadbhāve 'pi kathaṃ yathā
yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ // Bca_9.9

yāvatpratyayasāmagrī tāvanmāyāpi vartate
dīrghasaṃtānamātreṇa kathaṃ sattvo 'sti satyataḥ // Bca_9.10

māyāpuruṣaghātādau cittābhāvānna pāpakaṃ
cittamāyāsamete tu pāpapuṇyasamudbhavaḥ // Bca_9.11

mantrādīnāmasāmarthyān na māyācittasaṃbhavaḥ
sāpi nānāvidhā māyā nānāpratyayasaṃbhavā // Bca_9.12

naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit
nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret // Bca_9.13

buddho 'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā
pratyayānāmanucchede māyāpyucchidyate na hi // Bca_9.14

pratyayānāṃ tu vicchedāt saṃvṛtyāpi na saṃbhavaḥ
yadā na bhrāntirapyasti māyā kenopalabhyate // Bca_9.15

yadā māyaiva te nāsti tadā kimupalabhyate
cittasyaiva sa ākāro yadyapyanyo 'sti tattvataḥ // Bca_9.16

cittameva yadā māyā tadā kiṃ kena dṛśyate
uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati // Bca_9.17

na cchinatti yathātmānam asidhārā tathā manaḥ
ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet // Bca_9.18

naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ
na hi sphaṭikavannīlaṃ nīlatve 'nyamapekṣate // Bca_9.19

tathā kiṃcit parāpekṣam anapekṣaṃ ca dṛśyate
anīlatve na tannīlaṃ kuryādātmānamātmanā // Bca_9.20

nīlameva hi ko nīlaṃ kuryādātmānamātmanā
anīlatve na tannīlaṃ kuryādātmānamātmanā // Bca_9.21

dīpaḥ prakāśata iti jñātvā jñānena kathyate
buddhiḥ prakāśata iti jñātvedaṃ kena kathyate // Bca_9.22

prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit
vandhyāduhitṛlīleva kathyamānāpi sā mudhā // Bca_9.23

yadi nāsti svasaṃvittir vijñānaṃ smaryate katham
anyānubhūte saṃbandhāt smṛtirākhuviṣaṃ yathā // Bca_9.24

pratyayāntarayuktasya darśanāt svaṃ prakāśate
siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet // Bca_9.25

yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate
satyataḥ kalpanā tvatra duḥkhaheturnivāryate // Bca_9.26

cittādanyā na māyā cen nāpyananyeti kalpyate
vastu cet sā kathaṃ nānyān anyā cennāsti vastutaḥ // Bca_9.27

asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ
vastvāśrayaścet saṃsāraḥ so 'nyathākāśavadbhavet // Bca_9.28

vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet
asatsahāyamekaṃ hi cittamāpadyate tava // Bca_9.29

grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ
evaṃ ca ko guṇo labdhaś cittamātre 'pi kalpite // Bca_9.30

māyopamatve 'pi jñāte kathaṃ kleśo nivartate
yadā māyāstriyāṃ rāgas tatkarturapi jāyate // Bca_9.31

aprahīṇā hi tatkartur jñeyasaṃkleśavāsanā
taddṛṣṭikāle tasyāto durbalā śūnyavāsanā // Bca_9.32

śūnyatāvāsanādhānād dhīyate bhāvavāsanā
kiṃcinnāstīti cābhyāsāt sāpi paścāt prahīyate // Bca_9.33

yadā na labhyate bhāvo yo nāstīti prakalpyate
tadā nirāśrayo 'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ // Bca_9.34

yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ
tadānyagatyabhāvena nirālambā praśāmyate // Bca_9.35

cintāmaṇiḥ kalpatarur yathecchāparipūraṇaḥ
vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate // Bca_9.36

yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati
sa tasmiṃściranaṣṭe 'pi viṣādīnupaśāmayet // Bca_9.37

bodhicaryānurūpyeṇa jinastambho 'pi sādhitaḥ
karoti sarvakāryāṇi bodhisattve 'pi nirvṛte // Bca_9.38

acittake kṛtā pūjā kathaṃ phalavatī bhavet
tulyaiva paṭhyate yasmāt tiṣṭhato nirvṛtasya ca // Bca_9.39

āgamācca phalaṃ tatra saṃvṛtyā tattvato 'pi vā
satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā // Bca_9.40

satyadarśanato muktiḥ śūnyatādarśanena kim
na vinānena mārgeṇa bodhirityāgamo yataḥ // Bca_9.41

nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ
yasmādubhayasiddho 'sau na siddho 'sau tavāditaḥ // Bca_9.42

yatpratyayā ca tatrāsthā mahāyāne 'pi tāṃ kuru
anyobhayeṣṭasatyatve vedāderapi satyatā // Bca_9.43

savivādaṃ mahāyānam iti cedāgamaṃ tyaja
tīrthikaiḥ savivādatvāt svaiḥ paraiścāgamāntaram // Bca_9.44

śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥkhitā
sāvalambanacittānāṃ nirvāṇamapi duḥsthitam // Bca_9.45

kleśaprahāṇānmuktiścet tadanantaramastu sā
dṛṣṭaṃ ca teṣu sāmarthyaṃ niḥkleśasyāpi karmaṇaḥ // Bca_9.46

tṛṣṇā tāvadupādānaṃ nāsti cet saṃpradhāryate
kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti saṃmohavat satī // Bca_9.47

vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate
sālambanena cittena sthātavyaṃ yatra tatra vā // Bca_9.48

vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ
yathāsaṃjñisamāpattau bhāvayettena śūnyatām // Bca_9.49

yatsūtre 'vataredvākyaṃ taccedbuddhoktamiṣyate
mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam // Bca_9.50

ekenāgamyamānena sakalaṃ yadi doṣavat
ekena sūtratulyena kiṃ na sarvaṃ jinoditam // Bca_9.51

mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate
tattvayānavabuddhatvād agrāhyaṃ kaḥ kariṣyati // Bca_9.52

saktitrāsāttvanirmuktyā saṃsāre sidhyati sthitiḥ
mohena duḥkhināmarthe śūnyatāyā idaṃ phalam // Bca_9.53

tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate
tasmānnirvicikitsena bhāvanīyaiva śūnyatā // Bca_9.54

kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā
śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham // Bca_9.55

yadduḥkhajananaṃ vastu trāsastasmāt prajāyatām
śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam // Bca_9.56

yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana
ahameva na kiṃcicced bhayaṃ kasya bhaviṣyati // Bca_9.57

dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam
na śiṃghānaṃ na ca śleṣmā na pūyaṃ lasikāpi vā // Bca_9.58

nāhaṃ vasā na ca svedo na medo 'ntrāṇi nāpyaham
na cāhamantranirguṇḍī gūthamūtramahaṃ na ca // Bca_9.59

nāhaṃ māṃsaṃ na ca snāyur noṣmā vāyurahaṃ na ca
na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā // Bca_9.60

śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā
jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate // Bca_9.61

ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate
tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ // Bca_9.62

tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi
śabdasyāsaṃnidhānāccet tatastajjñānamapyasat // Bca_9.63

śabdagrahaṇarūpaṃ yat tadrūpagrahaṇaṃ katham
ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ // Bca_9.64

sattvaṃ rajastamo vāpi na putro na pitā yataḥ
śabdagrahaṇayuktastu svabhāvastasya nekṣyate // Bca_9.65

tadevānyena rūpeṇa naṭavatso 'pyaśāśvataḥ
sa evānyasvabhāvaśced apūrveyaṃ tadekatā // Bca_9.66

anyadrūpamasatyaṃ cen nijaṃ tadrūpamucyatām
jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate // Bca_9.67

cetanācetane caikyaṃ tayoryenāstitā samā
viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā // Bca_9.68

acetanaśca naivāham acaitanyātpaṭādivat
atha jñaścetanāyogād ajño naṣṭaḥ prasajyate // Bca_9.69

athāvikṛta evātmā caitanyenāsya kiṃ kṛtam
ajñasya niṣkriyasyaivam ākāśasyātmatā matā // Bca_9.70

na karmaphalasaṃbandho yuktaścedātmanā vinā
karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati // Bca_9.71

dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale
nirvyāpāraśca tatrātmety atra vādo vṛthā nanu // Bca_9.72

hetumān phalayogīti dṛśyate naiṣa saṃbhavaḥ
saṃtānasyaikyamāśritya kartā bhokteti deśitam // Bca_9.73

atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate
athotpannamahaṃ cittaṃ naṣṭe 'sminnāstyahaṃ punaḥ // Bca_9.74

yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ
tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ // Bca_9.75

yadi sattvo na vidyeta kasyopari kṛpeti cet
kāryārthamabhyupetena yo mohena prakalpitaḥ // Bca_9.76

kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ
duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate // Bca_9.77

duḥkhaheturahaṃkāra ātmamohāttu vardhate
tato 'pi na nivartyaścet varaṃ nairātmyabhāvanā // Bca_9.78

kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca
nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ // Bca_9.79

na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ
na grīvā na śiraḥ kāyaḥ kāyo 'tra kataraḥ punaḥ // Bca_9.80

yadi sarveṣu kāyo 'tham ekadeśena vartate
aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ // Bca_9.81

sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu
kāyāstāvanta eva syur yāvantaste karādayaḥ // Bca_9.82

naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu
karādibhyaḥ pṛthag nāsti kathaṃ nu khalu vidyate // Bca_9.83

tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu
saṃniveśaviśeṣeṇa sthānau puruṣabuddhivat // Bca_9.84

yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva
evaṃ karādau sā yāvat tāvatkāyo 'tra dṛśyate // Bca_9.85

evamaṅgulipuñjatvāt pādo 'pi kataro bhavet
so 'pi parvasamūhatvāt parvāpi svāṃśabhedataḥ // Bca_9.86

aṃśā apyaṇubhedena so 'pyaṇurdigvibhāgataḥ
digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ // Bca_9.87

evaṃ svapnopame rūpe ko rajyeta vicārakaḥ
kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ // Bca_9.88

yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate
śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate // Bca_9.89

balīyasābhibhūtatvād yadi tannānubhūyate
vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā // Bca_9.90

asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu
tuṣṭimātrā'parā cetsyāt tasmātsāpyasya sūkṣmatā // Bca_9.91

viruddhapratyayotpattau duḥkhasyānudayo yadi
kalpanābhiniveśo hi vedanetyāgataṃ nanu // Bca_9.92

ata eva vicāro 'yaṃ pratipakṣo 'sya bhāvyate
vikalpakṣetrasaṃbhūtadhyānāhārā hi yoginaḥ // Bca_9.93

sāntarāvindriyārthau cet saṃsargaḥ kuta etayoḥ
nirantaratve 'pyekatvaṃ kasya kenāstu saṃgatiḥ // Bca_9.94

nāṇoraṇau praveśo 'sti nirākāśaḥ samaśca saḥ
apraveśe na miśratvam amiśratve na saṃgatiḥ // Bca_9.95

niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate
saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya // Bca_9.96

vijñānasya tvamūrtasya saṃsargo naiva yujyate
samūhasyāpyavastutvād yathā pūrvaṃ vicāritam // Bca_9.97

tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ
kimarthamayamāyāsaḥ bādhā kasya kuto bhavet // Bca_9.98

yadā na vedakaḥ kaścid vedanā ca na vidyate
tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase // Bca_9.99

dṛśyate spṛśyate cāpi svapnamāyopamātmanā
cittena sahajātatvād vedanā tena nekṣyate // Bca_9.100

pūrvaṃ paścācca jātena smaryate nānubhūyate
svātmānaṃ nānubhavati na cānyenānubhūyate // Bca_9.101

na cāsti vedakaḥ kaścid vedanāto na tattvataḥ
nirātmake kalāpe 'smin ka eva bādhyate 'nayā // Bca_9.102

nendriyeṣu na rūpādau nāntarāle manaḥ sthitam
nāpyantarna bahiścittam anyatrāpi na labhyate // Bca_9.103

yanna kāye na cānyatra na miśraṃ na pṛthak kvacit
tanna kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ // Bca_9.104

jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya saṃbhavaḥ
jñeyena saha cejjñānaṃ kimālambyāsya saṃbhavaḥ // Bca_9.105

atha jñeyādbhavetpaścāt tadā jñānaṃ kuto bhavet
evaṃ ca sarvadharmāṇām utpattirnāvasīyate // Bca_9.106

yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ
atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ // Bca_9.107

paracittavikalpo 'sau svasaṃvṛtyā tu nāsti saḥ
sa paścānniyataḥ so 'sti na cennāstyeva saṃvṛtiḥ // Bca_9.108

kalpanā kalpitaṃ ceti dvayamanyonyaniśritam
yathāprasiddhamāśritya vicāraḥ sarva ucyate // Bca_9.109

vicāritena tu yadā vicāreṇa vicāryate
tadānavasthā tasyāpi vicārasya vicāraṇāt // Bca_9.110

vicārite vicārye tu vicārasyāsti nāśrayaḥ
nirāśrayatvānnodeti tacca nirvāṇamucyate // Bca_9.111

yasya tvetaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ
yadi jñānavaśādartho jñānāstitve tu kā gatiḥ // Bca_9.112

atha jñeyavaśājjñānaṃ jñeyāstitve tu kā gatiḥ
athānyonyavaśātsattvam abhāvaḥ syāddvayorapi // Bca_9.113

pitā cenna vinā putrāt kutaḥ putrasya saṃbhavaḥ
putrābhāve pitā nāsti tathā sattvaṃ tayordvayoḥ // Bca_9.114

aṅkuro jāyate bījād bījaṃ tenaiva sūcyate
jñeyājjñānena jātena tatsattā kiṃ na gamyate // Bca_9.115

aṅkurādanyato jñānād bījamastīti gamyate
jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate // Bca_9.116

lokaḥ pratyakṣatastāvat sarvaṃ hetumudīkṣate
padmanālādibhedo hi hetubhedena jāyate // Bca_9.117

kiṃkṛto hetubhedaścet pūrvahetuprabhedataḥ
kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ // Bca_9.118

īśvaro jagato hetuḥ vada kastāvadīśvaraḥ
bhūtāni cedbhavatvevaṃ nāmamātre 'pi kiṃ śramaḥ // Bca_9.119

api tvaneke 'nityāśca niśceṣṭā na ca devatāḥ
laṅghyāścāśucayaścaiva kṣmādayo na sa īśvaraḥ // Bca_9.120

nākāśamīśo 'ceṣṭatvāt nātmā pūrvaniṣedhataḥ
acintyasya ca kartṛtvam apyacintyaṃ kimucyate // Bca_9.121

tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ
kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca // Bca_9.122

karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena virmitam
hetorādirna cedasti phalasyādiḥ kuto bhavet // Bca_9.123

kasmātsadā na kurute na hi so 'nyamapekṣate
tenākṛto 'nyo nāstyeva tenāsau kimapekṣatām // Bca_9.124

apekṣate cetsāmagrīṃ heturna punarīśvaraḥ
nākartumīśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ // Bca_9.125

karotyanicchannīśaścet parāyattaḥ prasajyate
icchannapīcchāyattaḥ syāt kurvataḥ kuta īśatā // Bca_9.126

ye 'pi nityānaṇūnāhus te 'pi pūrvaṃ nivāritāḥ
sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam // Bca_9.127

sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ
pradhānamiti kathyante viṣamairjagaducyate // Bca_9.128

ekasya trisvabhāvatvam ayuktaṃ tena nāsti tat
evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā // Bca_9.129

guṇābhāve ca śabdāder astitvamatidūrataḥ
acetane ca vastrādau sukhāderapyasaṃbhavaḥ // Bca_9.130

taddheturūpā bhāvāścen nanu bhāvā vicāritāḥ
sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ // Bca_9.131

paṭādestu sukhādi syāt tadabhāvātsukhādyasat
sukhādīnāṃ ca nityatvaṃ kadācinnopalabhyate // Bca_9.132

satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate
tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham // Bca_9.133

sthaulyaṃ tyaktvā bhavetsūkṣmam anitye sthaulyasūkṣmate
sarvasya vastunastadvat kiṃ nānityatvamiṣyate // Bca_9.134

na sthaulyaṃ cetsukhādanyat sukhasyānityatā sphuṭam
nāsadutpadyate kiṃcid asattvāditi cenmatam // Bca_9.135

vyaktasyāsata utpattir akāmasyāpi te sthitā
annādo 'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam // Bca_9.136

paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām
mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ // Bca_9.137

lokasyāpi ca tajjñānam asti kasmānna paśyati
lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat // Bca_9.138

pramāṇamapramāṇaṃ cen nanu tatpramitaṃ mṛṣā
tattvataḥ śūnyatā tasmād bhāvānāṃ nopapadyate // Bca_9.139

kalpitaṃ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate
tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā // Bca_9.140

tasmātsvapne sute naṣṭe sa nāstīti vikalpanā
tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā // Bca_9.141

tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ
na ca vyastasamasteṣu pratyayeṣu vyavasthitam // Bca_9.142

anyato nāpi cāyātaṃ na tiṣṭhati na gacchati
māyātaḥ ko viśeṣo 'sya yanmūḍhaiḥ satyataḥ kṛtam // Bca_9.143

māyayā nirmitaṃ yacca hetubhiryacca nirmitam
āyāti tatkutaḥ kutra yāti ceti nirūpyatām // Bca_9.144

yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ
pratibimbasame tasmin kṛtrime satyatā katham // Bca_9.145

vidyamānasya bhāvasya hetunā kiṃ prayojanam
athāpyavidyamāno 'sau hetunā kiṃ prayojanam // Bca_9.146

nābhāvasya vikāro 'sti hetukoṭiśatairapi
tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ // Bca_9.147

nābhāvakāle bhāvaścet kadā bhāvo bhaviṣyati
nājātena hi bhāvena so 'bhāvo 'pagamiṣyati // Bca_9.148

na cānapagate 'bhāve bhāvāvasarasaṃbhavaḥ
bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ // Bca_9.149

evaṃ ca na virodho 'sti na ca bhāvo 'sti sarvadā
ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat // Bca_9.150

svapnopamāstu gatayo vicāre kadalīsamāḥ
nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ // Bca_9.151

evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet
satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati // Bca_9.152

kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam
kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ // Bca_9.153

vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati
ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt // Bca_9.154

sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ
prakupyanti prahṛṣyanti kalahotsavahetubhiḥ // Bca_9.155

śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ
yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ // Bca_9.156

mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca
āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ // Bca_9.157

bhave bahuprapātaśca tatra cāsattvamīdṛśam
tatrānyonyavirodhaśca na bhavettattvamīdṛśam // Bca_9.158

tatra cānupamāstīvrā anantaduḥkhasāgarāḥ
tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ // Bca_9.159

tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ
nidrayopadravairbālasaṃsargairniṣphalaistathā // Bca_9.160

vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ
tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ // Bca_9.161

tatrāpi māro yatate mahāpāyaprapātane
tatrāsanmārgabāhulyād vicikitsā ca durjayā // Bca_9.162

punaśca kṣaṇadaurlamyaṃ buddhotpādo 'tidurlabhaḥ
kleśaugho durnivāraścety aho duḥkhaparamparā // Bca_9.163

aho batātiśocyatvam eṣāṃ duḥkhaughavartinām
ye nekṣante svadauḥsthityam evamapyatiduḥsthitāḥ // Bca_9.164

snātvā snātvā yathā kaścid viśedvahniṃ muhurmuhuḥ
svasausthityaṃ ca manyanta evamapyatiduḥsthitāḥ // Bca_9.165

ajarāmaralīlānām evaṃ viharatāṃ satām
āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ // Bca_9.166

evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā
puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ // Bca_9.167

kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām
saṃvṛtyānupalambhena puṇyasaṃbhāramādarāt // Bca_9.168

bodhicaryāvatāre prajñāpāramitā nāma navamaḥ paricchedaḥ |

Pariccheda 10

bodhicaryāvatāraṃ me yadvicintayataḥ śubham
tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ // Bca_10.1

sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ
te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān // Bca_10.2

āsaṃsāraṃ sukhajyānir mābhūtteṣāṃ kadācana
bodhisattvasukhaṃ prāptuṃ bhavatyavirataṃ jagat // Bca_10.3

yāvanto nārakāḥ kecid vidyante lokadhātuṣu
sukhāvatī sukhāmodair modantāṃ teṣu dehinaḥ // Bca_10.4

śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ
bodhisattvamahāmeghasaṃbhavairjalasāgaraiḥ // Bca_10.5

asipatravanaṃ teṣāṃ syānnandanavanadyutiḥ
kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ // Bca_10.6

dātyūhakāraṇḍavacakravākahaṃsādikolāhalaramyaśobhaiḥ
sarobhirudyāmasarojagandhair bhavantu hṛdyāḥ narakapradeśāḥ // Bca_10.7

so 'ṅgārarāśirmaṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt
bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ // Bca_10.8

aṅgārataptopalaśastravṛṣṭir adyaprabhṛtyastu ca puṣpavṛṣṭiḥ
tacchastrayuddhaṃ ca paraspareṇa kīḍārthamadyāstu ca puṣpayuddham // Bca_10.9

patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ
mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ // Bca_10.10

trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam
ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham // Bca_10.11

patatu kamalavṛṣṭirgandhapānīyamiśrāc chamiti narakavahniṃ dṛśyate nāśayantī
kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām // Bca_10.12

āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ saṃprāpto 'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ
sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca // Bca_10.13

paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim
kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām // Bca_10.14

iti matkuśalaiḥ samantabhadrapramukhānāvṛtabodhisattvameghān
sukhaśītasugandhavātavṛṣṭīn abhinandantu vilokya nārakāste // Bca_10.15

śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca
durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ // Bca_10.16

anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu
bhavantu sukhinaḥ pretā yathottarakurau narāḥ // Bca_10.17

saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /
āryāvalokiteśvarakaragalitakṣīradhārābhiḥ // Bca_10.18*

andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā
garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ // Bca_10.19

vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam
mano 'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam // Bca_10.20

bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ
udvignāśca nirudvegā dhṛtimanto bhavantu ca // Bca_10.21

ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt
durbalā balinaḥ santu snigdhacittāḥ parasparam // Bca_10.22

sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām
yena kāryeṇa gacchanti tadupāyena sidhyatu // Bca_10.23

nauyānayātrārūḍhāśca santu siddhamanorathāḥ
kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ // Bca_10.24

kāntāronmārgapatitā labhantāṃ sārthasaṃhatim
aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ // Bca_10.25

suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe
anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ // Bca_10.26

sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ
ākārācārasaṃpannāḥ santu jātismarāḥ sadā // Bca_10.27

bhavantvakṣayakośāśca yāvad naganagañjavat
nirdvandvā nirupāyāstāḥ santu svādhīnavṛttayaḥ // Bca_10.28

alpaujasaśca ye sattvās te bhavantu mahaujasaḥ
bhavantu rūpasaṃpannā ye virūpāstapasvinaḥ // Bca_10.29

yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ
prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca // Bca_10.30

anena mama puṇyena sarvasattvā aśeṣataḥ
viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā // Bca_10.31

bodhicittāvirahitā bodhicaryāparāyaṇāḥ
buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ // Bca_10.32

aprameyāyuṣaścaiva sarvasattvā bhavantu te
nityaṃ jīvantu sukhitā mṛtyuśabdo 'pi naśyatu // Bca_10.33

ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca
buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ // Bca_10.34

śarkarādivyapetā ca samā pāṇitalopamā
mṛdvī ca vaidūryamayī bhūmiḥ sarvatra tiṣṭhatu // Bca_10.35

bodhisattvamahāparṣanmaṇḍalāni samantataḥ
niṣīdantu svaśobhāmir maṇḍayantu mahītalam // Bca_10.36

pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi
dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ // Bca_10.37

buddhabuddhasutairnityaṃ labhantāṃ te samāgamam
pūjāmeghairanantaiśca pūjayantu jagadgurum // Bca_10.38

devo varṣatu kālena śasyasaṃpattirastu ca
sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ // Bca_10.39

śaktā bhavantu cauṣadhyo mantrāḥ siddhantu jāpinām
bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ // Bca_10.40

mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ
mā hīnaḥ paribhūto vā mā bhūt kaścicca durmanāḥ // Bca_10.41

pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ
nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu // Bca_10.42

vivekalābhinaḥ santuḥ śikṣākāmāśca bhikṣavaḥ
karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ // Bca_10.43

lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ
bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā // Bca_10.44

duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā
sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ // Bca_10.45

paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ
bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ // Bca_10.46

abhuktvāpāyikaṃ duḥkhaṃ vinā duskaracaryayā
divyenaikena kāyena jagadbuddhatvamāpnuyāt // Bca_10.47

pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā
acintyabauddhasaukhyena sukhinaḥ santu bhūyasā // Bca_10.48

sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ
yaccintayanti te nāthās tat sattvānāṃ samṛdhyatu // Bca_10.49

pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā
devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ // Bca_10.50

jātismaratvaṃ pravrajyām ahaṃ ca prāpnuyāṃ sadā
yāvat pramuditāṃ bhūmiṃ mañjughoṣaparigrahāt // Bca_10.51

yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ
vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu // Bca_10.52

yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana
tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ // Bca_10.53

daśadigvyomaparyantasarvasattvārthasādhane
yadācarati mañjuśrīḥ saiva caryā bhavenmama // Bca_10.54

ākāśasya sthitiryāvad yāvacca jagataḥ sthitiḥ
tāvanmama sthitirbhūyāj jagadduḥkhāni nighnataḥ // Bca_10.55

yatkiṃcijjagato duḥkhaṃ tat sarvaṃ mayi pacyatām
bodhisattvaśubhaiḥ sarvair jagat sukhitamastu ca // Bca_10.56

jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpat sukhākaram
lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam // Bca_10.57

mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe
kalyāṇamitraṃ vande 'haṃ yat prasādācca vardhata iti // Bca_10.58

bodhicaryāvatāre pariṇāmanā paricchedo daśamaḥ ||