Santideva: Bodhicaryavatara


Input by Richard Mahoney



TEXT WITH PADA MARKERS


The original encoding of this e-text emulates Nagari script.
Therefore word boundaries are not always spaced.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



Pariccheda 1

aum namo buddhāya |

sugatān sasutān sadharmakāyān $ praṇipatyādarato 'khilāṃśca vandyān &
sugatātmajasaṃvarāvatāraṃ % kathayiṣyāmi yathāgamaṃ samāsāt // Bca_1.1 //


na hi kiṃcidapūrvamatra vācyaṃ $ na ca saṃgrathanakauśalaṃ mamāsti &
ataeva na me parārthacintā % svamano vāsayituṃ kṛtaṃ mamedaṃ // Bca_1.2 //


mama tāvadanena yāti vṛddhiṃ $ kuśalaṃ bhāvayituṃ prasādavegaḥ &
atha matsamadhātureva paśyed % aparo 'pyenamato 'pi sārthako 'yaṃ // Bca_1.3 //


kṣaṇasaṃpadiyaṃ sudurlabhā $ pratilabdhā puruṣārthasādhanī &
yadi nātra vicintyate hitaṃ % punarapyeṣa samāgamaḥ kutaḥ // Bca_1.4 //


rātrau yathā meghaghanāndhakāre $ vidyutkṣaṇaṃ darśayati prakāśaṃ &
buddhānubhāvena tathā kadācil- % lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt // Bca_1.5 //


tasmācchubhaṃ durbalameva nityaṃ $ balaṃ tu pāpasya mahatsughoraṃ &
tajjīyate 'nyena śubhena kena % saṃbodhicittaṃ yadi nāma na syāt // Bca_1.6 //


kalpānanalpān pravicintayadbhir $ dṛṣṭaṃ munīndrairhitametadeva &
yataḥ sukhenaiva sukhaṃ pravṛddham % utplāvayatyapramitāñjanaughān // Bca_1.7 //


bhavaduḥkhaśatāni tartukāmair $ api sattvavyasanāni hartukāmaiḥ &
bahusaukhyaśatāni bhoktukāmair % na vimocyaṃ hi sadaiva bodhicittaṃ // Bca_1.8 //


bhavacārakabandhano varākaḥ $ sugatānāṃ suta ucyate kṣaṇen &
na narāmaralokavandanīyo % bhavati smodita eva bodhicitte // Bca_1.9 //


aśucipratimāmimāṃ gṛhītvā $ jinaratnapratimāṃ karotyanarghāṃ &
rasajātamatīva vedhanīyaṃ % sudṛḍhaṃ gṛhṇata bodhicittasaṃjñaṃ // Bca_1.10 //


suparīkṣitamaprameyadhībhir $ bahumūlyaṃ jagadekasārthavāhaiḥ &
gatipattanavipravāsaśīlāḥ % sudṛḍhaṃ gṛhṇata bodhicittaratnaṃ // Bca_1.11 //


kadalīva phalaṃ vihāya yāti $ kṣayamanyatkuśalaṃ hi sarvameva &
satataṃ phalati kṣayaṃ na yāti % prasavatyeva tu bodhicittavṛkṣaḥ // Bca_1.12 //


kṛtvāpi pāpāni sudāruṇāni $ yadāśrayāduttarati kṣaṇena &
śūrāśrayeṇeva mahābhayāni % nāśrīyate tatkathamajñasattvaiḥ // Bca_1.13 //


yugāntakālānalavanmahānti $ pāpāni yannirdahati kṣaṇena &
yasyānuśaṃsānamitānuvāca % maitreyanāthaḥ sudhanāya dhīmān // Bca_1.14 //


tadbodhicittaṃ dvividhaṃ $ vijñātavyaṃ samāsataḥ &
bodhipraṇidhicittaṃ ca % bodhiprasthānameva ca // Bca_1.15 //


gantukāmasya gantuśca $ yathā bhedaḥ pratīyate &
tathā bhedo 'nayorjñeyo % yathāsaṃkhyena paṇḍitaiḥ // Bca_1.16 //


bodhipraṇidhicittasya $ saṃsāre 'pi phalaṃ mahat &
na tvavicchinnapuṇyatvaṃ % yathā prasthānacetasaḥ // Bca_1.17 //


yataḥ prabhṛtyaparyanta- $ sattvadhātupramokṣaṇe &
samādadāti taccittam % anivartyena cetasā // Bca_1.18 //


tataḥ prabhṛti suptasya $ pramattasyāpyanekaśaḥ &
avicchinnāḥ puṇyadhārāḥ % pravartante nabhaḥsamāḥ // Bca_1.19 //


idaṃ subāhupṛcchāyāṃ $ sopapattikamuktavān &
hīnādhimuktisattvārthaṃ % svayameva tathāgataḥ // Bca_1.20 //


śiraḥśūlāni sattvānāṃ $ nāśayāmīti cintayan &
aprameyeṇa puṇyena % gṛhyate sma hitāśayaḥ // Bca_1.21 //


kimutāpramitaṃ śūlam $ ekaikasya jihīrṣataḥ &
aprameyaguṇaṃ sattvam % ekaikaṃ ca cikīrṣataḥ // Bca_1.22 //


kasya mātuḥ piturvāpi $ hitāśaṃseyamīdṛśī &
devatānāmṛṣīṇāṃ vā % brahmaṇāṃ vā bhaviṣyati // Bca_1.23 //


teṣāmeva ca sattvānāṃ $ svārthe 'pyeṣa manorathaḥ &
notpannapūrvaḥ svapne 'pi % parārthe saṃbhavaḥ kutaḥ // Bca_1.24 //


sattvaratnaviśeṣo 'yam $ apūrvo jāyate kathaṃ &
yatparārthāśayo 'nyeṣāṃ % na svārthe 'pyupajāyate // Bca_1.25 //


jagadānandabījasya $ jagadduḥkhauṣadhasya ca &
cittaratnasya yatpuṇyaṃ % tatkathaṃ hi pramīyatāṃ // Bca_1.26 //


hitāśaṃsanamātreṇa $ buddhapūjā viśiṣyate &
kiṃ punaḥ sarvasattvānāṃ % sarvasaukhyārthamudyamāt // Bca_1.27 //


duḥkhamevābhidhāvanti $ duḥkhaniḥsaraṇāśayā &
sukhecchayaiva saṃmohāt % svasukhaṃ ghnanti śatruvat // Bca_1.28 //


yasteṣāṃ sukharaṅkāṇāṃ $ pīḍitānāmanekaśaḥ &
tṛptiṃ pūrvasukhaiḥ kuryāt % sarvāḥ pīḍāśchinatti ca // Bca_1.29 //


nāśayatyapi saṃmohaṃ $ sādhustena samaḥ kutaḥ &
kuto vā tādṛśaṃ mitraṃ % puṇyaṃ vā tādṛśaṃ kutaḥ // Bca_1.30 //


kṛte yaḥ pratikurvīta $ so 'pi tāvatpraśasyate &
avyāpāritasādhustu % bodhisattvaḥ kimucyatāṃ // Bca_1.31 //


katipayajanasatradāyakaḥ $ kuśalakṛdityabhipūjyate janaiḥ &
kṣaṇamaśanakamātradānataḥ % saparibhavaṃ divasārdhayāpanāt // Bca_1.32 //


kimu niravadhisattvasaṃkhyayā $ niravadhikālamanuprayacchataḥ &
gaganajanaparikṣayākṣayaṃ % sakalamanorathasaṃprapūraṇaṃ // Bca_1.33 //


iti sattrapatau jinasya puttre $ kaluṣaṃ sve hṛdaye karoti yaśca &
kaluṣodayasaṃkhyayā sa kalpān % narakeṣvāvasatīti nātha āha // Bca_1.34 //


atha yasya manaḥ prasādameti $ prasavettasya tato 'dhikaṃ phalaṃ &
mahatā hi balena pāpakarma % jinaputtreṣu śubhaṃ tvayatnataḥ // Bca_1.35 //


teṣāṃ śarīrāṇi namaskaromi $ yatroditaṃ tadvaracittaratnaṃ &
yatrāpakāro 'pi sukhānubandhī % sukhākarāṃstān śaraṇaṃ prayāmi // Bca_1.36 //


bodhicaryāvatāre bodhicittānuśaṃsā nāma prathamaḥ paricchedaḥ ||

****************************************************************


Pariccheda 2

taccittaratnagrahaṇāya samyak $ pūjāṃ karomyeṣa tathāgatānāṃ &
saddharmaratnasya ca nirmalasya % buddhātmajānāṃ ca guṇodadhīnāṃ // Bca_2.1 //


yāvanti puṣpāṇi phalāni caiva $ bhaiṣajyajātāni ca yāni santi &
ratnāni yāvanti ca santi loke % jalāni ca svacchamanoramāṇi // Bca_2.2 //


mahīdharā ratnamayāstathānye $ vanapradeśāśca vivekaramyāḥ &
latāḥ sapuṣpābharaṇojjvalāśca % drumāśca ye satphalanamraśākhāḥ // Bca_2.3 //


devādilokeṣu ca gandhadhūpāḥ $ kalpadrumā ratnamayāśca vṛkṣāḥ &
sarāṃsi cāmbhoruhabhūṣaṇāni % haṃsasvanātyantamanoharāṇi // Bca_2.4 //


akṛṣṭajātāni ca śasyajātāny $ anyāni vā pūjyavibhūṣaṇāni &
ākāśadhātuprasarāvidhīni % sarvāṇyapīmānyaparigrahāṇi // Bca_2.5 //


ādāya buddhyā munipuṅgavebhyo $ niryātayāmyeṣa saputrakebhyaḥ &
gṛhṇantu tanme varadakṣiṇīyā % mahākṛpā māmanukampamānāḥ // Bca_2.6 //


apuṇyavānasmi mahādaridraḥ $ pūjārthamanyanmama nāsti kiṃcit &
ato mamārthāya parārthacintā % gṛhṇantu nāthā idamātmaśaktyā // Bca_2.7 //


dadāmi cātmānamahaṃ jinebhyaḥ $ sarveṇa sarvaṃ ca tadātmajebhyaḥ &
parigrahaṃ me kurutāgrasattvāḥ % yuṣmāsu dāsatvamupaimi bhaktyā // Bca_2.8 //


parigraheṇāsmi bhavatkṛtena $ nirbhīrbhave sattvahitaṃ karomi &
pūrvaṃ ca pāpaṃ samatikramāmi % nānyacca pāpaṃ prakaromi bhūyaḥ // Bca_2.9 //


ratnojjvalastambhamanorameṣu $ muktāmayodbhāsivitānakeṣu &
svacchojjvalasphāṭikakuṭṭimeṣu % sugandhiṣu snānagṛheṣu teṣu // Bca_2.10 //


manojñagandhodakapuṣpapūrṇaiḥ $ kumbhairmahāratnamayairanekaiḥ &
snānaṃ karomyeṣa tathāgatānāṃ % tadātmajānāṃ ca sagītavādyaṃ // Bca_2.11 //


pradhūpitairdhautamalairatulyair $ varstraiśca teṣāṃ tanumunmṛśāmi &
tataḥ suraktāni sudhūpitāni % dadāmi tebhyo varacīvarāṇi // Bca_2.12 //


divyairmṛduślakṣṇavicitraśobhair $ vastrairalaṅkāravaraiśca taistaiḥ &
samantabhadrājitamañjughoṣa- % lokeśvarādīnapi maṇḍayāmi // Bca_2.13 //


sarvatrisāhasravisārigandhair $ gandhottamaistānanulepayāmi &
sūttaptasūnmṛṣṭasudhautahema- % prabhojjvalānsarvamunīndrakāyān // Bca_2.14 //


mandāravendīvaramallikādyaiḥ $ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ &
abhyarcayāmyarcyatamānmunīndrān % sragbhiśca saṃsthānamanoramābhiḥ // Bca_2.15 //


sphītasphuradgandhamanoramaiśca $ tāndhūpameghairupadhūpayāmi &
bhaujyaiśca svādyairvividhaiśca peyais % tebhyo nividyaṃ ca nivedayāmi // Bca_2.16 //


ratnapradīpāṃśca nivedayāmi $ suvarṇapadmeṣu niviṣṭapaṅkvīn &
gandhopalipteṣu ca kuṭṭimeṣu % kirāmi puṣpaprakarānmanojñān // Bca_2.17 //


pralambamuktāmaṇihāraśobhān $ ābhāsvarāndigmukhamaṇḍanāṃstān &
vimānameghān stutigītaramyān % maitrīmayebhyo 'pi nivedayāmi // Bca_2.18 //


suvarṇadaṇḍaiḥ kamanīyarūpaiḥ $ saṃsaktamuktāni samucchritāni &
pradhārayāmyeṣa mahāmunīnāṃ % ratnātapatrāṇyatiśobhanāni // Bca_2.19 //


ataḥ paraṃ pritaṣṭhantāṃ $ pūjāmeghā manoramāḥ &
tūryasaṅgītimeghāśca % sarvasattvapraharṣaṇāḥ // Bca_2.20 //


sarvasaddharmaratneṣu $ caityeṣu pratimāsu ca &
puṣparatnādivarṣāśca % pravarttantāṃ nirantaram // Bca_2.21 //


mañjughoṣaprabhṛtayaḥ $ pūjayanti yathā jinān &
tathā tathāgatānnāthān % saputrānpūjayāmyaham // Bca_2.22 //


svarāṅgasāgaraiḥ stotraiḥ $ staumi cāhaṃ guṇodadhīn &
stutisaṅgītimeghāśca % saṃbhavantveṣvananyathā // Bca_2.23 //


sarvakṣetrāṇusaṃkhyaiśca $ praṇāmaiḥ praṇamāmyahaṃ &
sarvatrādhvagatānbuddhān % sahadharmagaṇottamān // Bca_2.24 //
sarcacaityāni vande 'haṃ $ bodhisattvāśrayāṃstathā &
namaḥ karomyupādhyāyān % abhivandyānyatīṃstathā // Bca_2.25 //


buddhaṃ gacchāmi śaraṇaṃ $ yāvadābodhimaṇḍataḥ &
dharmaṃ gacchāmi śaraṇaṃ % bodhisattvagaṇaṃ tathā // Bca_2.26 //


vijñāpayāmi saṃbuddhān $ sarvadikṣu vyavasthitān &
mahākāruṇikāṃścāpi % bodhisattvānkṛtāñjaliḥ // Bca_2.27 //


anādimati saṃsāre $ janmanyatraiva vā punaḥ &
yanmayā paśunā pāpaṃ % kṛtaṃ kāritameva vā // Bca_2.28 //


yaccānumoditaṃ kiṃcid $ ātmaghātāya mohataḥ &
tadatyayaṃ deśayāmi % paścāttāpena tāpitaḥ // Bca_2.29 //


ratnatraye 'pakāro yo $ mātāpitṛṣu vā mayā &
guruṣvanyeṣu vā kṣepāt % kāyavāgbuddhibhiḥ kṛtaḥ // Bca_2.30 //


anekadoṣaduṣṭena $ mayā pāpena nāyakāḥ &
yatkṛtaṃ dāruṇaṃ pāpaṃ % tatsarvaṃ deśayāmyaham // Bca_2.31 //


kathaṃ ca niḥsarāmyasmān $ nityodvego 'smi nāyakāḥ &
mā bhūnme mṛtyuracirād % akṣīṇe pāpasaṃcaye // Bca_2.32 //


kathaṃ ca niḥsarāmyasmāt $ paritrāyata satvaraṃ &
mā mamākṣīṇapāpasya % maraṇaṃ śīghrameṣyati // Bca_2.33 //


kṛtākṛtāparīkṣo 'yaṃ $ mṛtyurviśrambhaghātakaḥ &
svasthāsvasthairaviśvāsya % ākasmikamahāśaniḥ // Bca_2.34 //


priyāpriyanimittena $ pāpaṃ kṛtamanekadhā &
sarvamutsṛjya gantavyam % iti na jñātamīdṛśam // Bca_2.35 //


tattatsmaraṇatāṃ yāti $ yadyadvastvanubhūyate &
svapnānubhūtavatsarvaṃ % gataṃ na punarīkṣyate // Bca_2.36 //


apriyā na bhaviṣyanti $ priyo me na bhaviṣyati &
ahaṃ ca na bhaviṣyāmi % sarvaṃ ca na bhaviṣyati // Bca_2.37 //


ihaiva tiṣṭhatastāvad $ gatā naike priyāpriyāḥ &
tannimittaṃ tu yatpāpaṃ % tatsthitaṃ ghoramagrataḥ // Bca_2.38 //


evamāgantuko 'smīti $ na mayā pratyavekṣitaṃ &
mohānunayavidvaiṣaiḥ % kṛtaṃ pāpamanekadhā // Bca_2.39 //


rātrindivamaviśrāmam $ āyuṣo vardhate vyayaḥ &
āyasya cāgamo nāsti % na mariṣyāmi kiṃ nvaham // Bca_2.40 //


iha śayyāgatenāpi $ bandhumadhye 'pi tiṣṭhatā &
mayaivaikena soḍhavyā % marmacchedādivedanā // Bca_2.41 //


yamadūtairgṛhītasya $ kuto bandhuḥ kutaḥ suhṛt &
puṇyamekaṃ tadā trāṇaṃ % mayā tacca na sevitam // Bca_2.42 //


anityajīvitāsaṅgād $ idaṃ bhayamajānatā &
pramattena mayā nāthā % bahu pāpamupārjitam // Bca_2.43 //


aṅgacchedārthamapyadya $ nīyamāno viśuṣyati &
pipāsito dīnadṛṣṭir % anyadevekṣate jagat // Bca_2.44 //


kiṃ punarbhairavākārair $ yamadūtairadhiṣṭhitaḥ &
mahātrāsajvaragrastaḥ % purīṣotsargaveṣṭitaḥ // Bca_2.45 //


kātarairdṛṣṭipātaiśca $ trāṇānveṣī caturdiśaṃ &
ko me mahābhayādasmāt % sādhustrāṇaṃ bhaviṣyati // Bca_2.46 //


trāṇaśūnyā diśo dṛṣṭvā $ punaḥ saṃmohamāgataḥ &
tadāhaṃ kiṃ kariṣyāmi % tasminsthāne mahābhaye // Bca_2.47 //


adyaiva śaraṇaṃ yāmi $ jagannāthānmahābalān &
jagadrakṣārthamudyuktān % sarvatrāsaharāṃjinān // Bca_2.48 //


taiścāpyadhigataṃ dharmaṃ $ saṃsārabhayanāśanaṃ &
śaraṇaṃ yāmi bhāvena % bodhisattvagaṇaṃ tathā // Bca_2.49 //


samastabhadrāyātmānaṃ $ dadāmi bhayavihvalaḥ &
punaśca mañjughoṣāya % dadāmyātmānamātmanā // Bca_2.50 //


taṃ cāvalokitaṃ nāthaṃ $ kṛpāvyākulacāriṇaṃ &
viraumyārtaravaṃ bhītaḥ % sa māṃ rakṣatu pāpinam // Bca_2.51 //


āryamākāśagarbhaṃ ca $ kṣitigarbhaṃ ca bhāvataḥ &
sarvānmahākṛpāṃścāpi % trāṇānveṣī viraumyaham // Bca_2.52 //


yaṃ dṛṣṭvaiva ca saṃtrastāḥ $ palāyante caturdiśaṃ &
yamadūtādayo duṣṭās % taṃ namasyāmi vajriṇam // Bca_2.53 //


atītya yuṣmadvacanaṃ $ sāmprataṃ bhayadarśanāt &
śaraṇaṃ yāmi vo bhīto % bhayaṃ nāśayata drutam // Bca_2.54 //


itvaravyādhibhīto 'pi $ vaidyavākyaṃ na laṅghayet &
kimu vyādhiśatairgrastaś % caturbhiścaturuttaraiḥ // Bca_2.55 //


ekenāpi yataḥ sarve $ jambudvīpagatā narāḥ &
naśyanti yeṣāṃ bhaiṣajyaṃ % sarvadikṣu na labhyate // Bca_2.56 //


tatra sarvajñavaidyasya $ sarvaśalyāpahāriṇaḥ &
vākyamullaṅghayāmīti % dhiṅmāmatyantamohitam // Bca_2.57 //


atyapramattastiṣṭhāmi $ prapāteṣvitareṣvapi &
kimu yojanasāhastre % prapāte dīrghakālike // Bca_2.58 //


adyaiva maraṇaṃ neti $ na yuktā me sukhāsikā &
avaśyameti sā velā % na bhaviṣyāmyahaṃ yadā // Bca_2.59 //


abhayaṃ kena me dattaṃ $ niḥsariṣyāmi vā kathaṃ &
avaśyaṃ na bhaviṣyāmi % kasmānme susthitaṃ manaḥ // Bca_2.60 //


pūrvānubhūtanaṣṭebhyaḥ $ kiṃ me sāramavasthitaṃ &
yeṣu me 'bhiniviṣṭena % gurūṇāṃ laṅghitaṃ vacaḥ // Bca_2.61 //


jīvalokamimaṃ tyaktvā $ bandhūnparicitāṃstathā &
ekākī kvāpi yāsyāmi % kiṃ me sarvaiḥ priyāpriyaiḥ // Bca_2.62 //


iyameva tu me cintā $ yuktā rātrindivaṃ sadā &
aśubhānniyataṃ duḥkhaṃ % niḥsareyaṃ tataḥ katham // Bca_2.63 //


mayā bālena mūḍhena $ yatkiṃcitpāpamācitaṃ &
prakṛtyā yacca sāvadyaṃ % prajñaptyāvadyameva ca // Bca_2.64 //


tatsarvaṃ deśayāmyeṣa $ nāthānāmagrataḥ sthitaḥ &
kṛtāñjalirduḥkhabhītaḥ % praṇipatya punaḥ punaḥ // Bca_2.65 //


atyayamatyayatvena $ pratigṛhṇantu nāyakāḥ &
na bhadrakamidaṃ nāthā % na karttavyaṃ punarmayā // Bca_2.66 //


iti dvitīyaḥ paricchedaḥ ||


****************************************************************


Pariccheda 3

apāyaduḥkhaviśrāmaṃ $ sarvasattvaiḥ kṛtaṃśubhaṃ &
anumode pramodena % sukhaṃ tiṣṭhantu duḥkhitāḥ // Bca_3.1 //


saṃsāraduḥkhanirmokṣam $ anumode śarīriṇāṃ &
bodhisattvatvabuddhatvam % anumode ca tāyinām // Bca_3.2 //


cittotpādasamudrāṃśca $ sarvasattvasukhāvahān &
sarvasattvahitādhānān % anumode ca śāsinām // Bca_3.3 //


sarvāsu dikṣu saṃbuddhān $ prārthayāmi kṛtāñjaliḥ &
dharmapradīpaṃ kurvantu % mohādduḥkhaprapātinām // Bca_3.4 //


nirvātukāmāṃśca jinān $ yācayāmi kṛtāñjaliḥ &
kalpānanantāṃstiṣṭhantu % mā bhūdandhamidaṃ jagat // Bca_3.5 //


evaṃ sarvamidaṃ kṛtvā $ yanmayāsāditaṃ śubhaṃ &
tena syāṃ sarvasattvānāṃ % sarvaduḥkhapraśāntikṛt // Bca_3.6 //


glānānāmasmi bhaiṣajyaṃ $ bhaveyaṃ vaidya eva ca &
tadupasthāyakaścaiva % yāvadrogāpunarbhavaḥ // Bca_3.7 //


kṣutpipāsāvyathāṃ hanyām $ annapānapravarṣaṇaiḥ &
durbhikṣāntarakalpeṣu % bhaveyaṃ pānabhojanam // Bca_3.8 //


daridrāṇāṃ ca sattvānāṃ $ nidhiḥ syāmahamakṣayaḥ &
nānopakaraṇākārair % upatiṣṭheyamagrataḥ // Bca_3.9 //


ātmabhāvāṃstathā bhogān $ sarvatrādhvagataṃ śubhaṃ &
nirapekṣastyajāmyeṣa % sarvasattvārthasiddhaye // Bca_3.10 //


sarvatyāgaśca nirvāṇaṃ $ nirvāṇārthi ca me manaḥ &
tyaktavyaṃ cenmayā sarvaṃ % varaṃ sattveṣu dīyatāṃ // Bca_3.11 //


yathāsukhīkṛtaścātmā $ mayāyaṃ sarvadehināṃ &
ghnantu nindantu vā nityam % ākirantu ca pāṃsubhiḥ // Bca_3.12 //


krīḍantu mama kāyena $ hasantu vilasantu ca &
dattastebhyo mayā kāyaś % cintayā kiṃ mayānayā // Bca_3.13 //


kārayantu ca karmāṇi $ yāni teṣāṃ sukhāvahaṃ &
anarthaḥ kasyacinmā bhūn % māmālambya kadācana // Bca_3.14 //


yeṣāṃ kruddhāprasannā vā $ māmālambya matirbhavet &
teṣāṃ sa eva hetuḥ syān % nityaṃ sarvārthasiddhaye // Bca_3.15 //


abhyākhyāsyanti māṃ ye ca $ ye cānye 'pyapakāriṇaḥ &
utprāsakāstathānye 'pi % sarve syurbodhibhāginaḥ // Bca_3.16 //


anāthānāmahaṃ nāthaḥ $ sārthavāhaśca yāyināṃ &
pārepsūnāṃ ca naubhūtaḥ % setuḥ saṅkrama eva ca // Bca_3.17 //


dīpārthināmahaṃ dīpaḥ $ śayyā śayyārthināmahaṃ &
dāsārthināmahaṃ dāso % bhaveyaṃ sarvadehināṃ // Bca_3.18 //


cintāmaṇirbhadraghaṭaḥ $ siddhavidyā mahauṣadhiḥ &
bhaveyaṃ kalpavṛkṣaśca % kāmadhenuśca dehināṃ // Bca_3.19 //


pṛthivyādīni bhūtāni $ niḥśeṣākāśavāsināṃ &
sattvānāmaprameyāṇāṃ % yathābhogānyanekadhā // Bca_3.20 //


evamākāśaniṣṭhasya $ sattvadhātoranekadhā &
bhaveyamupajīvyo 'haṃ % yāvatsarve na nirvṛtāḥ // Bca_3.21 //


yathā gṛhītaṃ sugatair $ bodhicittaṃ purātanaiḥ &
te bodhisattvaśikṣāyām % ānupūrvyā yathā sthitāḥ // Bca_3.22 //


tadvadutpādayāmyeṣa $ bodhicittaṃ jagaddhite &
tadvadeva ca tāḥ śikṣāḥ % śikṣiṣyāmi yathākramaṃ // Bca_3.23 //

evaṃ gṛhītvā matimān $ bodhicittaṃ prasādataḥ &
punaḥ pṛṣṭhasya puṣṭyarthaṃ % cittamevaṃ praharṣayet // Bca_3.24 //


adya me saphalaṃ janma $ sulabdho mānuṣo bhavaḥ &
adya buddhakule jāto % buddhaputro 'smi sāmprataṃ // Bca_3.25 //


tathādhunā mayā kāryaṃ $ svakulocitakāriṇāṃ &
nirmalasya kulasyāsya % kalaṅko na bhavedyathā // Bca_3.26 //


andhaḥ saṅkarakūṭebhyo $ yathā ratnamavāpnuyāt &
tathā kathaṃcidapyetad % bodhicittaṃ mamoditaṃ // Bca_3.27 //


jaganmṛtyuvināśāya $ jātametadrasāyanaṃ &
jagaddāridryaśamanaṃ % nidhānamidamakṣayaṃ // Bca_3.28 //


jagadvyādhipraśamanaṃ $ bhaiṣajyamidamuttamaṃ &
bhavādhvabhramaṇaśrānto % jagadviśrāmapādapaḥ // Bca_3.29 //


durgatyuttaraṇe setuḥ $ sāmānyaḥ sarvayāyināṃ &
jagatkleśoṣmaśamana % uditaścittacandramāḥ // Bca_3.30 //


jagadajñānatimira- $ protsāraṇamahāraviḥ &
saddharmakṣīramathanān % navanītaṃ samutthitaṃ // Bca_3.31 //


sukhabhogabubhukṣitasya vā $ janasārthasya bhavādhvacāriṇaḥ &
sukhasatramidaṃ hyupasthitaṃ % sakalābhyāgatasattvatarpaṇaṃ // Bca_3.32 //


jagadadya nimantritaṃ mayā $ sugatatvena sukhena cāntarā &
purataḥ khalu sarvatāyinām % abhinandantu surāsurādayaḥ // Bca_3.33 //


bodhicaryāvatāre bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ ||


****************************************************************

Pariccheda 4


evaṃ gṛhītvā sudṛḍhaṃ $ bodhicittaṃ jinātmajaḥ &
śikṣānatikrame yatnaṃ % kuryānnityamatandritaḥ // Bca_4.1 //


sahasā yatsamārabdhaṃ $ samyag yadavicāritaṃ &
tatra kuryānnavetyevaṃ % pratijñāyāpi yujyate // Bca_4.2 //


vicāritaṃ tu yadbuddhair $ mahāprājñaiśca tatsutaiḥ &
mayāpi ca yathāśakti % tatra kiṃ parilambyate // Bca_4.3 //


yadicaivaṃ pratijñāya $ sādhayeyaṃ na karmaṇā &
etāṃ sarvāṃ visaṃvādya % kā gatirme bhaviṣyati // Bca_4.4 //


manasā cintayitvāpi $ yo na dadyātpunarnaraḥ &
sa preto bhavatītyuktam % alpamātre 'pi vastuni // Bca_4.5 //


kimutānuttaraṃ saukhyam $ uccairuddhuṣya bhāvataḥ &
jagatsarvaṃ visaṃvādya % kā gatirme bhaviṣyati // Bca_4.6 //


vetti sarvajña evaitām $ acintyāṃ karmaṇo gatiṃ &
yadbodhicittatyāge 'pi % mocayatyeva tānnarān // Bca_4.7 //


bodhisattvasya tenaivaṃ $ sarvāpattirgarīyasī &
yasmādāpadyamāno 'sau % sarva sattvārthahānikṛt // Bca_4.8 //


yo 'pyanyaḥ kṣaṇamapyasya $ puṇyavighnaṃ kariṣyati &
tasya durgatiparyanto % nāsti sattvārthadhātinaḥ // Bca_4.9 //


ekasyāpi hi sattvasya $ hitaṃ hatvā hato bhavet &
aśeṣākāśaparyanta- % vāsināṃ kimu dehināṃ // Bca_4.10 //


evamāpattibalato $ bodhicittabalena ca &
dolāyamānaḥ saṃsāre % bhūmiprāptaścirāyate // Bca_4.11 //


tasmādyathā pratijñātaṃ $ sādhanīyaṃ mayādarāt &
nādya cetkriyate yatnas % talenāsmi talaṃ gataḥ // Bca_4.12 //


aprameyā gatā buddhāḥ $ sarvasattvagaveṣakāḥ &
naiṣāmahaṃ svadoṣeṇa % cikitsāgocaraṃ gataḥ // Bca_4.13 //


adyāpi cettathaiva syāṃ $ yathaivāhaṃ punaḥ punaḥ &
durgativyādhimaraṇa- % cchedabhedādyavāpnuyāṃ // Bca_4.14 //


kadā tathāgatotpādaṃ $ śraddhāṃ mānuṣyameva vā &
kuśalābhyāsayogyatvam % evaṃ lapsye 'ti durlabhaṃ // Bca_4.15 //


ārogyadivasaṃ cedaṃ $ sabhaktaṃ nirupadravaṃ &
āyuḥ kṣaṇaṃ visaṃvādi % kāyo yācitakopamaḥ // Bca_4.16 //


nahīdṛśairmaccaritair $ mānuṣyaṃ labhyate punaḥ &
alabhyamāne mānuṣye % pāpameva kutaḥ śubhaṃ // Bca_4.17 //


yadā kuśalayogyo 'pi $ kuśalaṃ na karomyahaṃ &
apāyaduḥkhaiḥ saṃmūḍhaḥ % kiṃ kariṣyāmyahaṃ tadā // Bca_4.18 //


akurvataśca kuśalaṃ $ pāpaṃ cāpyupacinvataḥ &
hataḥ sugataśabdo 'pi % kalpakoṭiśatairapi // Bca_4.19 //


ata evāha bhagavān $ mānuṣamatidurlabhaṃ &
mahārṇavayugacchidra- % kūrmagrīvārpaṇopamaṃ // Bca_4.20 //


ekakṣaṇātkṛtātpāpād $ avīcau kalpamāpsyate &
anādikālopacitāt % pāpātkā sugatau kathā // Bca_4.21 //


na ca tanmātramevāsau $ vedayitvā vimucyate &
yasyāttadvedayanneva % pāpamanyatprasūyate // Bca_4.22 //


nātaḥparā vañcanāsti $ na ca moho 'styataḥparaḥ &
yadīdṛśaṃ kṣaṇaṃ prāpya % nābhyastaṃ kuśalaṃ mayā // Bca_4.23 //


yadi caivaṃ vimṛṣyāmi $ punaḥ sīdāmi mohitaḥ &
śociṣyāmi ciraṃ bhūyo % yamadūtaiḥ pracoditaḥ // Bca_4.24 //


ciraṃ dhakṣyati me kāyaṃ $ nārakāgniḥ suduḥsahaḥ &
paścāttāpānalaścittaṃ % ciraṃ dhakṣyatiniścitaṃ // Bca_4.25 //


kathaṃcidapi saṃprāpto $ hitabhūmiṃ sudurlabhāṃ &
jānannapi ca nīyo 'haṃ % tāneva narakānpunaḥ // Bca_4.26 //


atra me cetanā nāsti $ mantrairiva vimohitaḥ &
na jāne kena muhyāmi % ko 'trāntarmama tiṣṭhati // Bca_4.27 //


hastapādādirahitās $ tṛṣṇādveṣādiśatravaḥ &
na śurā na ca te prājñāḥ % kathaṃ dāsīkṛto 'smi taiḥ // Bca_4.28 //


maccittāvasthitā eva $ dhnanti māmeva susthitāḥ &
tatrāpyahaṃ na kupyāmi % dhigasthānasahiṣṇutāṃ // Bca_4.29 //


sarve devā manuṣyāśca $ yadi syurmama śatravaḥ &
te 'pi nāvīcikaṃ vahniṃ % samudānayituṃ kṣamāḥ // Bca_4.30 //


merorapi yadāsaṅgān $ na bhasmāpyupalabhyate &
kṣaṇātkṣipanti māṃ tatra % balinaḥ kleśaśatravaḥ // Bca_4.31 //


nahi sarvānyaśatrūṇāṃ $ dīrghamāyurapīdṛśaṃ &
anādyantaṃ mahādīrghaṃ % yanmama kleśavairiṇāṃ // Bca_4.32 //


sarve hitāya kalpante $ ānukūlyena sevitāḥ &
sevyamānāstvamī kleśāḥ % sutarāṃ duḥkhakārakāḥ // Bca_4.33 //


itisatatadīrghavairiṣu $ vyasanaughaprasavaikahetuṣu &
hṛdaye nivasatsu nirbhayaṃ % mama saṃsāraratiḥ kathaṃ bhavet // Bca_4.34 //


bhavacārakapālakā ime $ narakādiṣvapi vadhyaghātakāḥ &
mativeśmani lobhapañjare % yadi tiṣṭhati kutaḥ sukhaṃ mama // Bca_4.35 //


tasmānna tāvadahamatra dhuraṃ kṣipāmi $ yāvanna śatrava ime nihatāḥ samakṣaṃ &
khalpe 'pi tāvadapakāriṇi baddharoṣā % mānonnatāstamanihatya na yānti nidrāṃ // Bca_4.36 //


prakṛtimaraṇaduḥkhitāndhakārān $ raṇaśirasi prasamaṃ nihantumugrāḥ &
agaṇitaśaraśaktighātaduḥkhā % na vimukhatāmupayāntyasādhayitvā // Bca_4.37 //


kimuta satatasarvaduḥkhahetūn $ prakṛtiripūnupahantumudyatasya &
bhavati mama viṣādadainyamadya % vyasanaśatairapi kena hetunā vai // Bca_4.38 //


akāraṇenaiva ripukṣatāni $ gātreṣvalaṇkāravadudvahanti &
mahārhasiddhyai tu samudyatasya % duḥkhāni kasmānmama bādhakāni // Bca_4.39 //


svajīvikāmātranibaddhacittāḥ $ kaivartacaṇḍālakṛṣīvalādyāḥ &
śītātapādivyasanaṃ sahante % jagaddhitārthaṃ na kathaṃ sahe 'ham // Bca_4.40 //


daśadigvyomaparyanta- $ jagatkleśavimokṣaṇe &
pratijñāya mahātmāpi % na kleśebhyo vimocitaḥ // Bca_4.41 //


ātmapramāṇamajñātvā $ bruvannunmattakastadā &
anivarttī bhaviṣyāmi % tasmātkleśavadhe sadā // Bca_4.42 //


atra grahī bhaviṣyāmi $ baddhavairaśca vigrahī &
anyatra tadvidhātkleśāt % kleśaghātānubandhinaḥ // Bca_4.43 //


galantvantrāṇi me kāmaṃ $ śiraḥ patatu nāma me &
na tvevāvanatiṃ yāmi % sarvathā kleśavairiṇām // Bca_4.44 //


nirvāsitasyāpi tu nāma śatror $ deśāntare sthānaparigrahaḥ syāt &
yataḥ punaḥ saṃbhṛtaśaktireti % na kleśaśatrorgatirīdṛśī tu // Bca_4.45 //


kvāsau yāyānmanaḥstho nirastaḥ $ sthitvā yasminmadvadhārthaṃ yateta &
nodyogo me kevalaṃ mandabuddheḥ % kleśāḥ prajñādṛṣṭisādhyā varākāḥ // Bca_4.46 //


na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā $ nāto 'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat &
māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ % prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase // Bca_4.47 //


evaṃ viniścitya karomi yatnaṃ $ yathoktaśikṣāpratipattihetoḥ &
vaidyopadeśāccalataḥ kuto 'sti % bhaiṣajyasādhyasya nirāmayatvam // Bca_4.48 //


bodhicaryāvatāre bodhisattvaśikṣā caturthaḥ paricchedaḥ ||


****************************************************************


Pariccheda 5


śikṣāṃ rakṣitukāmena $ cittaṃ rakṣyaṃ prayatnataḥ &
na śikṣā rakṣituṃ śakyā % calaṃ cittamarakṣatā // Bca_5.1 //

adāntā mattamātaṅgā $ na kurvantīha tāṃ vyathām &
karoti yāmavīcyādau % muktaścittamataṅgajaḥ // Bca_5.2 //


baddhaśceccitamātaṅgaḥ $ smṛtirajjvā samantataḥ &
bhayamastaṃ gataṃ sarvaṃ % kṛtsnaṃ kalyāṇamāgatam // Bca_5.3 //


byāghrāḥ siṃhā gajā ṛkṣāḥ $ sarpāḥ sarve ca śatravaḥ &
sarve narakapālāśca % ḍākinyo rākṣasāstathā // Bca_5.4 //

sarve baddhā bhavantyete $ cittasyaikasya bandhanāt &
cittasyaikasya damanāt % sarve dāntā bhavanti ca // Bca_5.5 //

yasmādbhayāni sarvāṇi $ duḥkhānyapramitāni ca &
cittādeva bhavantīti % kathitaṃ tattvavādinā // Bca_5.6 //


śastrāṇi kena narake $ ghaṭitāni prayatnataḥ &
taptāyaḥkuṭṭimaṃ kena % kuto jātāśca tāḥ striyaḥ // Bca_5.7 //


pāpacittasamudbhūtaṃ $ tattatsarvaṃ jagau muniḥ &
tasmānna kaścitrailokye % cittādanyo bhayānakaḥ // Bca_5.8 //


adaridraṃ jagatkṛtvā $ dānapāramitā yadi &
jagaddaridramadyāpi % sā kathaṃ pūrvatāyinām // Bca_5.9 //


phalena saha sarvasva- $ tyāgacittājjane 'khile &
dānapāramitā proktā % tasmāt sā cittameva tu // Bca_5.10 //


matsyādayaḥ kva nīyantāṃ $ mārayeyaṃ yato na tān &
labdhe viraticitte tu % śīlapāramitā matā // Bca_5.11 //


kiyato mārayiṣyāmi $ durjanān gaganopamān &
mārite krodhacitte tu % māritāḥ sarvaśatravaḥ // Bca_5.12 //


bhūmiṃ chādayituṃ sarvāṃ $ kutaścarma bhaviṣyati &
upānaccarmamātreṇa % channā bhavati medinī // Bca_5.13 //


bāhyā bhāvā mayā tadvac $ chakyā vārayituṃ na hi &
svacittaṃ vārayiṣyāmi % kiṃ mamānyairnivāritaiḥ // Bca_5.14 //


sahāpi vākcharīrābhyāṃ $ mandavṛtterna tatphalam &
yatpaṭorekakasyāpi % cittasya brahmatādikam // Bca_5.15 //


japāstapāṃsi sarvāṇi $ dīrghakālakṛtānyapi &
anyacittena mandena % vṛthaivetyāha sarvavit // Bca_5.16 //


duḥkhaṃ hantuṃ sukhaṃ prāptuṃ $ te bhramanti mudhāmbare &
yairetaddharmasarvasvaṃ % cittaṃ guhyaṃ na bhāvitam // Bca_5.17 //


tasmātsvadhiṣṭhitaṃ cittaṃ $ mayā kāryaṃ surakṣitam &
cittarakṣāvrataṃ muktvā % bahubhiḥ kiṃ mama vrataiḥ // Bca_5.18 //


yathā capalamadhyastho $ rakṣati vraṇamādarāt &
evaṃ durjanamadhyastho % rakṣeccittavraṇaṃ sadā // Bca_5.19 //


vraṇaduḥkhalavādbhīto $ rakṣati vraṇamādarāt &
saṃghātaparvatāghātād % bhītaścittavraṇaṃ na kim // Bca_5.20 //


anena hi vihāreṇa $ viharan durjaneṣvapi &
pramadājanamadhye 'pi % yatirdhīro na khaṇḍyate // Bca_5.21 //


lābhā naśyantu me kāmaṃ $ satkāraḥ kāyajīvitam &
naśyatvanyacca kuśalaṃ % mā tu cittaṃ kadācana // Bca_5.22 //


cittaṃ rakṣitukāmānāṃ $ mayaiṣa kriyate 'ñjaliḥ &
smṛtiṃ ca saṃprajanyaṃ ca % sarvayatnena rakṣata // Bca_5.23 //


vyādhyākulo naro yadvan $ na kṣamaḥ sarvakarmasu &
tathābhyāṃ vyākulaṃ cittaṃ % na kṣamaṃ sarvakarmasu // Bca_5.24 //


asaṃprajanyacittasya $ śrutacintitabhāvitam &
sacchidrakumbhajalavan % na smṛtāvavatiṣṭhate // Bca_5.25 //


aneke śrutavanto 'pi $ śrāddhā yatnaparā api &
asaṃprajanyadoṣeṇa % bhavantyāpattikaśmalāḥ // Bca_5.26 //


asaṃprajanyacaureṇa $ smṛtimoṣānusāriṇā &
upacityāpi puṇyāni % muṣitā yānti durgatim // Bca_5.27 //


kleśataskarasaṅgho 'yam $ avatāragaveṣakaḥ &
prāpyāvatāraṃ muṣṇāti % hanti sadgatijībitam // Bca_5.28 //


tasmātsmṛtirmanodvārān $ nāpaneyā kadācana &
gatāpi pratyupasthāpyā % saṃsmṛtyāpāyikīṃ vyathām // Bca_5.29 //


upādhyāyānuśāsinyā $ bhītyāpyādarakāriṇām &
dhanyānāṃ gurusaṃvāsāt % sukaraṃ jāyate smṛtiḥ // Bca_5.30 //


buddhāśca bodhisattvāśca $ sarvatrāvyāhatekṣaṇāḥ &
sarvamevāgratasteṣāṃ % teṣāmasmi puraḥ sthitaḥ // Bca_5.31 //


iti dhyātvā tathā tiṣṭhet $ trapādarabhayānvitaḥ &
buddhānusmṛtirapyevaṃ % bhavettasya muhurmuhuḥ // Bca_5.32 //


saṃprajanyaṃ tadāyāti $ na ca yātyāgataṃ punaḥ &
smṛtiryadā manodvāre % rakṣārthamavatiṣṭhate // Bca_5.33 //


pūrvaṃ tāvadidaṃ cittaṃ $ sadopasthāpyamīdṛśam &
nirindriyeṇeva mayā % sthātavyaṃ kāṣṭhavatsadā // Bca_5.34 //


niṣphalā netravikṣepā $ na karttavyāḥ kadācana &
nidhyāyantīva satataṃ % kāryā dṛṣṭiradhogatā // Bca_5.35 //


dṛṣṭiviśrāmahetostu $ diśaḥ paśyetkadācana &
ābhāsamātraṃ dṛṣṭvā ca % svāgatārthaṃ vilokayet // Bca_5.36 //


mārgādau bhayabodhārthaṃ $ muhuḥ paśyeccaturdiśam &
diśo viśramya vīkṣeta % parāvṛtyeva pṛṣṭhataḥ // Bca_5.37 //


saredapasaredvāpi $ puraḥ paścānnirūpya ca &
evaṃ sarvāsvavasthāsu % kāryaṃ buddhvā samācaret // Bca_5.38 //


kāyenaivamavastheyam $ ityākṣipya kriyāṃ punaḥ &
kathaṃ kāyaḥ sthita iti % draṣṭavyaṃ punarantarā // Bca_5.39 //


nirūpyaḥ sarvayatnena $ cittamattadvipastathā &
dharmacintāmahāstambhe % yathā baddho na mucyate // Bca_5.40 //


kutra me vartata iti $ pratyavekṣyaṃ tathā manaḥ &
samādhānadhuraṃ naiva % kṣaṇamapyutsṛjedyathā // Bca_5.41 //


bhayotsavādisaṃbandhe $ yadyaśakto yathāsukham &
dānakāle tu śīlasya % yasmāduktamupekṣaṇam // Bca_5.42 //


yadbuddhvā kartumārabdhaṃ $ tato 'nyanna vicintayet &
tadeva tāvanniṣpādyaṃ % tadgatenāntarātmanā // Bca_5.43 //


evaṃ hi sukṛtaṃ sarvam $ anyathā nobhayaṃ bhavet &
asaṃprajanyakleśo 'pi % vṛddhiṃ caivaṃ gamiṣyati // Bca_5.44 //


nānāvidhapralāpeṣu $ vartamāneṣvanekadhā &
kautūhaleṣu sarveṣu % hanyādautsukyamāgatam // Bca_5.45 //

mṛnmardanatṛṇaccheda- $ rekhādyaphalamāgatam &
smṛtvā tāthāgatīṃ śikṣāṃ % bhītastatkṣaṇamutsṛjet // Bca_5.46 //


yadā calitukāmaḥ syād $ vaktukāmo 'pi vā bhavet &
svacittaṃ pratyavekṣyādau % kuryāddhairyeṇa yuktimat // Bca_5.47 //


anunītaṃ pratihataṃ $ yadā paśyetsvakaṃ manaḥ &
na kartavyaṃ na vaktavyaṃ % sthātavyaṃ kāṣṭhavattadā // Bca_5.48 //


uddhataṃ sopahāsaṃ vā $ yadā mānamadānvitam &
sotprāsātiśayaṃ vakraṃ % vañcakaṃ ca mano bhavet // Bca_5.49 //


yadātmotkarṣaṇābhāsaṃ $ parapaṃsanameva ca &
sādhikṣepaṃ sasaṃrambhaṃ % sthātavyaṃ kāṣṭhavattadā // Bca_5.50 //


lābhasatkārakīrtyarthi $ parivārārthi vā punaḥ &
upasthānārthi me cittaṃ % tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.51 //


parārtharūkṣaṃ svārthārthi $ pariṣatkāmameva vā &
vaktumicchati me cittaṃ % tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.52 //


asahiṣṇvalasaṃ bhītaṃ $ pragalbhaṃ mukharaṃ tathā &
svapakṣābhiniviṣṭaṃ vā % tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.53 //


evaṃ saṃkliṣṭamālokya $ niṣphalārambhi vā manaḥ &
nigṛhṇīyād dṛḍhaṃ śūraḥ % pratipakṣeṇa tatsadā // Bca_5.54 //


suniścitaṃ suprasannaṃ $ dhīraṃ sādaragauravam &
salajjaṃ sabhayaṃ śāntaṃ % parārādhanatatparam // Bca_5.55 //


parasparaviruddhābhir $ bālecchābhirakheditam &
kleśotpādādidaṃ hyetad % eṣāmiti dayānvitam // Bca_5.56 //


ātmasattvavaśaṃ nityam $ anavadyeṣu vastuṣu &
nirmāṇamiva nirmānaṃ % dhārayāmyeṣa mānasam // Bca_5.57 //


cirātprāptaṃ kṣaṇavaraṃ $ smṛtvā smṛtvā muhurmuhuḥ &
dhārayāmīdṛśaṃ cittam % aprakampyaṃ sumeruvat // Bca_5.58 //


gṛdhrairāmiṣasaṃgṛddhaiḥ $ kṛṣyamāṇa itastataḥ &
na karotyanyathā kāyaḥ % kasmādatra pratikriyām // Bca_5.59 //


rakṣasīmaṃ manaḥ kasmād $ ātmīkṛtya samucchrayam &
tvattaścetpṛthagevāyaṃ % tenātra tava ko vyayaḥ // Bca_5.60 //


na svīkaroṣi he mūḍha $ kāṣṭhaputtalakaṃ śucim &
amedhyaghaṭitaṃ yantraṃ % kasmādrakṣasi pūtikam // Bca_5.61 //


imaṃ carmapuṭaṃ tāvat $ svabuddhyaiva pṛthak kuru &
asthipañjarato māṃsaṃ % prajñāśastreṇa mocaya // Bca_5.62 //


asthīnyapi pṛthak kṛtvā $ paśya majjānamantataḥ &
kimatra sāramastīti % svayameva vicāraya // Bca_5.63 //


evamanviṣya yatnena $ na dṛṣṭaṃ sāramatra te &
adhunā vada kasmāttvaṃ % kāyamadyāpi rakṣasi // Bca_5.64 //


na khāditavyamaśuci $ tvayā peyaṃ na śoṇitam &
nāntrāṇi cūṣitavyāni % kiṃ kāyena kariṣyasi // Bca_5.65 //


yuktaṃ gṛdhraśṛgālāder $ āhārārthaṃ tu rakṣitum &
karmopakaraṇaṃ tvetan % manuṣyāṇāṃ śarīrakam // Bca_5.66 //


evaṃ te rakṣataścāpi $ mṛtyurācchidya nirdayaḥ &
kāyaṃ dāsyati gṛdhrebhyas % tadā tvaṃ kiṃ kariṣyasi // Bca_5.67 //


na sthāsyatīti bhṛtyāya $ na vastrādi pradīyate &
kāyo yāsyati khāditvā % kasmāttvaṃ kuruṣe vyayam // Bca_5.68 //


dattvāsmai vetanaṃ tasmāt $ svārthaṃ kuru mano 'dhunā &
nahi vaitanikopāttaṃ % sarvaṃ tasmai pradīyate // Bca_5.69 //


kāye naubuddhimādhāya $ gatyāgamananiścayāt &
yathākāmaṅgamaṃ kāyaṃ % kuru sattvārthasiddhaye // Bca_5.70 //


evaṃ vaśīkṛtasvātmā $ nityaṃ smitamukho bhavet &
tyajed bhṛkuṭisaṅkocaṃ % pūrvābhāṣī jagatsuhṛt // Bca_5.71 //

saśabdapātaṃ sahasā $ na pīṭhādīn vinikṣipet &
nāsphālayetkapāṭaṃ ca % syānniḥśabdaruciḥ sadā // Bca_5.72 //

bako biḍālaścauraśca $ niḥśabdo nibhṛtaścaran &
prāpnotyabhimataṃ kāryam % evaṃ nityaṃ yatiścaret // Bca_5.73 //


paracodanadakṣāṇām $ anadhīṣṭopakāriṇām &
pratīcchecchirasā vākyaṃ % sarvaśiṣyaḥ sadā bhavet // Bca_5.74 //


subhāṣiteṣu sarveṣu $ sādhukāramudīrayet &
puṇyakāriṇamālokya % stutibhiḥ saṃpraharṣayet // Bca_5.75 //


parokṣaṃ ca guṇān brūyād $ anubrūyācca toṣataḥ &
svavarṇe bhāṣyamāṇe ca % bhāvayettadguṇajñatām // Bca_5.76 //


sarvārambhā hi tuṣṭyarthāḥ $ sā vittairapi durlabhā &
bhokṣye tuṣṭisukhaṃ tasmāt % paraśramakṛtairguṇaiḥ // Bca_5.77 //


na cātra me vyayaḥ kaścit $ paratra ca mahatsukham &
aprītiduḥkhaṃ dveṣaistu % mahadduḥkhaṃ paratra ca // Bca_5.78 //


viśvastavinyastapadaṃ $ vispaṣṭārthaṃ manoramam &
śrutisaukhyaṃ kṛpāmūlaṃ % mṛdumandasvaraṃ vadet // Bca_5.79 //


ṛju paśyetsadā sattvāṃś $ cakṣuṣā saṃpibanniva &
etāneva samāśritya % buddhatvaṃ me bhaviṣyati // Bca_5.80 //


sātatyābhiniveśotthaṃ $ pratipakṣotthameva ca &
guṇopakārikṣetre ca % duḥkhite ca mahacchubham // Bca_5.81 //


dakṣa utthānasaṃpannaḥ $ svayaṅkārī sadā bhavet &
nāvakāśaḥ pradātavyaḥ % kasyacitsarvakarmasu // Bca_5.82 //


uttarottarataḥ śreṣṭhā $ dānapāramitādayaḥ &
netarārthaṃ tyajecchreṣṭhām % anyatrācārasetutaḥ // Bca_5.83 //


evaṃ buddhvā parārtheṣu $ bhavetsatatamutthitaḥ &
niṣiddhamapyanujñātaṃ % kṛpālorarthadarśinaḥ // Bca_5.84 //


vinipātagatānātha- $ bratasthān saṃvibhajya ca &
bhuñjīta madhyamāṃ mātrāṃ % tricīvarabahistyajet // Bca_5.85 //


saddharmasebakaṃ kāyam $ itarārthe na pīḍayet &
evameva hi sattvānām % āśāmāśu prapūrayet // Bca_5.86 //


tyajenna jīvitaṃ tasmād $ aśuddhe karuṇāśaye &
tulyāśaye tu tattyājyam % itthaṃ na parihīyate // Bca_5.87 //


dharmaṃ nirgaurave svasthe $ na śiroveṣṭhite vadet &
sacchatradaṇḍaśastre ca % nāvaguṇṭhitamastake // Bca_5.88 //


gambhīrodāramalpeṣu $ na strīṣu puruṣaṃ vinā &
hīnotkṛṣṭeṣu dharmeṣu % samaṃ gauravamācaret // Bca_5.89 //


nodāradharmapātraṃ ca $ hīne dharme niyojayet &
na cācāraṃ parityajya % sūtramantraiḥ pralobhayet // Bca_5.90 //


dantakāṣṭhasya kheṭasya $ visarjanamapāvṛtam &
neṣṭaṃ jale sthale bhogye % mūtrādeścāpi garhitam // Bca_5.91 //


mukhapūraṃ na bhuñjīta $ saśabdaṃ prasṛtānanam &
pralambapādaṃ nāsīta % na bāhū mardayetsamam // Bca_5.92 //


naikayā'nyastriyā kuryād $ yānaṃ śayanamāsanam &
lokāprasādakaṃ sarvaṃ % dṛṣṭvā pṛṣṭvā ca varjayet // Bca_5.93 //


nāṅgulyā kārayetkiṃcid $ dakṣiṇena tu sādaram &
samastenaiva hastena % mārgamapyevamādiśet // Bca_5.94 //


na bāhūtkṣepakaṃ kaṃcic $ chabdayedalpasaṃbhrame &
acchaṭādi tu kartavyam % anyathā syādasaṃvṛtaḥ // Bca_5.95 //


nāthanirvāṇaśayyāvac $ chayītepsitayā diśā &
saṃprajāna/llaghūtthānaḥ % prāgavaśyaṃ niyogataḥ // Bca_5.96 //


ācāro bodhisattvānām $ aprameya udāhṛtaḥ &
cittaśodhanamācāraṃ % niyataṃ tāvadācaret // Bca_5.97 //


rātrindivaṃ ca triskandhaṃ $ trikālaṃ ca pravartayet &
śeṣāpattiśamastena % bodhicittajināśrayāt // Bca_5.98 //


yā avasthāḥ prapadyeta $ svayaṃ paravaśo 'pi vā &
tāsvavasthāsu yāḥ śikṣāḥ % śikṣettā eva yatnataḥ // Bca_5.99 //


na hi tadvidyate kiṃcid $ yanna śikṣyaṃ jinātmajaiḥ &
na tadasti na yatpuṇyam % evaṃ viharataḥ sataḥ // Bca_5.100 //


pāramparyeṇa sākṣādvā $ sattvārthaṃ nānyadācaret &
sattvānāmeva cārthāya % sarvaṃ bodhāya nāmayet // Bca_5.101 //


sadā kalyāṇamitraṃ ca $ jīvitārthe 'pi na tyajet &
bodhisattvavratadharaṃ % mahāyānārthakovidam // Bca_5.102 //


śrīsaṃbhavavimokṣācca $ śikṣedyadguruvartanam &
etaccānyacca buddhoktaṃ % jñeyaṃ sūtrāntavācanāt // Bca_5.103 //


śikṣāḥ sūtreṣu dṛśyante $ tasmātsūtrāṇi vācayet &
ākāśagarbhe sūtre ca % mūlāpattīrnirūpayet // Bca_5.104 //


śikṣāsamuccayo 'vaśyaṃ $ draṣṭavyaśca punaḥ punaḥ &
vistareṇa sadācāro % yasmāttatra pradarśitaḥ // Bca_5.105 //


saṅkṣepeṇāthavā tāvat $ paśyetsūtrasamuccayam &
āryanāgārjunābaddhaṃ % dvitīyaṃ ca prayatnataḥ // Bca_5.106 //


yato nivāryate yatra $ yadeva ca niyujyate &
tallokacittarakṣārthaṃ % śikṣāṃ dṛṣṭvā samācaret // Bca_5.107 //


etadeva samāsena $ saṃprajanyasya lakṣaṇam &
yatkāyacittāvasthāyāḥ % pratyavekṣā muhurmuhuḥ // Bca_5.108 //


kāyenaiva paṭhiṣyāmi $ vākpāṭhena tu kiṃ bhavet &
cikitsāpāṭhamātreṇa % rogiṇaḥ kiṃ bhaviṣyati // Bca_5.109 //


iti bodhicaryāvatāre saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ ||


****************************************************************


Pariccheda 6

sarvametatsucaritaṃ $ dānaṃ sugatapūjanam &
kṛtaṃ kalpasahasrairyat % pratighaḥ pratihanti tat // Bca_6.1 //


na ca dveṣasamaṃ pāpaṃ $ na ca kṣāntisamaṃ tapaḥ &
tasmāt kṣāntiṃ prayatnena % bhāvayedvividhairnayaiḥ // Bca_6.2 //


manaḥ śamaṃ na gṛhṇāti $ na prītisukhamaśnute &
na nidrāṃ na dhṛtiṃ yāti % dveṣaśalye hṛdi sthite // Bca_6.3 //


pūjayatyarthamānairyān $ ye 'pi cainaṃ samāśritāḥ &
te 'pyenaṃ hantumicchanti % svāminaṃ dveṣadurbhagam // Bca_6.4 //


suhṛdo 'pyudvijante 'smād $ dadāti na ca sevyate &
saṅkṣepānnāsti tatkiṃcit % krodhano yena susthitaḥ // Bca_6.5 //


evamādīni duḥkhāni $ karotītyarisaṃjñayā &
yaḥ krodhaṃ hanti nirbandhāt % sa sukhīha paratra ca // Bca_6.6 //


aniṣṭakaraṇājjātam $ iṣṭasya ca vighātanāt &
daurmanasyāśanaṃ prāpya % dveṣo dṛpto nihanti mām // Bca_6.7 //


tasmādvighātayiṣyāmi $ tasyāśanamahaṃ ripoḥ &
yasmānna madvadhādanyat % kṛtyamasyāsti vairiṇaḥ // Bca_6.8 //


atyaniṣṭāgamenāpi $ na kṣobhyā muditā mayā &
daurmanasye 'pi nāstīṣṭaṃ % kuśalaṃ tvavahīyate // Bca_6.9 //


yadyastyeva pratīkāro $ daurmanasyena tatra kim &
atha nāsti pratīkāro % daurmanasyena tatra kim // Bca_6.10 //


duḥkhaṃ nyakkārapāruṣyam $ ayaśaścetyanīpsitam &
priyāṇāmātmano vāpi % śatroścaitadviparyayāt // Bca_6.11 //


kathaṃcillabhyate saukhyaṃ $ duḥkhaṃ sthitamayantataḥ &
duḥkhenaiva ca niḥsāraś % cetastasmāddṛḍhībhava // Bca_6.12 //


durgāputrakakarṇāṭā $ dāhacchedādivedanām &
vṛthā sahante muktyartham % ahaṃ kasmāttu kātaraḥ // Bca_6.13 //


na kiṃcidasti tadvastu $ yadabhyāsasya duṣkaram &
tasmānmṛduvyathābhyāsāt % soḍhavyāpi mahāvyathā // Bca_6.14 //


uddaṃśadaṃśamaśaka- $ kṣutpipāsādivedanām &
mahatkaṇḍvādiduḥkhaṃ ca % kimanarthaṃ na paśyasi // Bca_6.15 //


śītoṣṇavṛṣṭivātādhi- $ vyādhibandhanatāḍanaiḥ &
saukumāryaṃ na kartavyam % anyathā vardhate vyathā // Bca_6.16 //


kecitsvaśoṇitaṃ dṛṣṭvā $ vikramante viśeṣataḥ &
paraśoṇitamapyeke % dṛṣṭvā mūrcchāṃ vrajanti yat // Bca_6.17 //


taccittasya dṛḍhatvena $ kātaratvena cāgatam &
duḥkhaduryodhanastasmād % bhavedabhibhavedvyathām // Bca_6.18 //


duḥkhe 'pi naiva cittasya $ prasādaṃ kṣobhayedbudhaḥ &
saṅgrāmo hi saha kleśair % yuddhe ca sulabhā vyathā // Bca_6.19 //


urasārātighātān ye $ pratīcchanto jayantyarīn &
te te vijayinaḥ śūrāḥ % śeṣāstu mṛtamārakāḥ // Bca_6.20 //


guṇo 'paraśca duḥkhasya $ yatsaṃvegānmadacyutiḥ &
saṃsāriṣu ca kāruṇyaṃ % pāpādbhītirjine spṛhā // Bca_6.21 //


pittādiṣu na me kopo $ mahāduḥkhakareṣvapi &
sacetaneṣu kiṃ kopaḥ % te 'pi pratyayakopitāḥ // Bca_6.22 //


aniṣyamāṇamapyetac $ chūlamutpadyate yathā &
aniṣyamāṇo 'pi balāt % krodha utpadyate tathā // Bca_6.23 //


kupyāmīti na saṃcintya $ kupyati svecchayā janaḥ &
utpatsya ityabhipretya % krodha utpadyate na ca // Bca_6.24 //


ye kecidaparādhāstu $ pāpāni vividhāni ca &
sarvaṃ yatpratyayabalāt % svatantraṃ tu na vidyate // Bca_6.25 //


na ca pratyayasāmagryā $ janayāmīti cetanā &
na cāpi janitasyāsti % janito 'smīti cetanā // Bca_6.26 //


yatpradhānaṃ kilābhīṣṭaṃ $ yattadātmeti kalpitam &
tadeva hi bhavāmīti % na saṃcintyopajāyate // Bca_6.27 //

anutpannaṃ hi tannāsti $ ka icchedbhavituṃ tadā &
viṣayavyāpṛtatvācca % niroddhumapi nehate // Bca_6.28 //

nityo hyacetanaścātmā $ vyomavat sphuṭamakriyaḥ &
pratyayāntarasaṅge 'pi % nirvikārasya kā kriyā // Bca_6.29 //


yaḥ pūrvavatkriyākāle $ kriyāyāstena kiṃ kṛtam &
tasya kriyeti saṃbandhe % katarattannibandhanam // Bca_6.30 //


evaṃ paravaśaṃ sarvaṃ $ yadvaśaṃ so 'pi cāvaśaḥ &
nirmāṇavadaceṣṭeṣu % bhāveṣvevaṃ kva kupyate // Bca_6.31 //


vāraṇāpi na yuktaivaṃ $ kaḥ kiṃ vārayatīti cet &
yuktā pratītyatā yasmād % duḥkhasyoparatirmatā // Bca_6.32 //


tasmādamitraṃ mitraṃ vā $ dṛṣṭvāpyanyāyakāriṇam &
īdṛśāḥ pratyayā asyety % evaṃ matvā sukhī bhavet // Bca_6.33 //


yadi tu khecchayā siddhiḥ $ sarveṣāmeva dehinām &
na bhavetkasyacidduḥkhaṃ % na duḥkhaṃ kaścidicchati // Bca_6.34 //


pramādādātmanātmānaṃ $ bādhante kaṇṭakādibhiḥ &
bhaktacchedādibhiḥ kopād % durāpastryādilipsayā // Bca_6.35 //


udvandhanaprapātaiśca $ viṣāpathyādibhakṣaṇaiḥ &
nighnanti kecidātmānam % apuṇyācaraṇena ca // Bca_6.36 //


yadaivaṃ kleśavaśyatvād $ ghnantyātmānamapi priyam &
tadaiṣāṃ parakāyeṣu % parihāraḥ kathaṃ bhavet // Bca_6.37 //


kleśonmattīkṛteṣveṣu $ pravṛtteṣvātmaghātane &
na kevalaṃ dayā nāsti % krodha utpadyate katham // Bca_6.38 //


yadi svabhāvo bālānāṃ $ paropadravakāritā &
teṣu kopo na yukto me % yathāgnau dahanātmake // Bca_6.39 //


atha doṣo 'yamāgantuḥ $ sattvāḥ prakṛtipeśalāḥ &
yathāpyayuktastatkopaḥ % kaṭudhūme yathāmbare // Bca_6.40 //


mukhyaṃ daṇḍādikaṃ hitvā $ prerake yadi kupyate &
dveṣeṇa preritaḥ so 'pi % dveṣe dveṣo 'stu me varam // Bca_6.41 //


mayāpi pūrvaṃ sattvānām $ īdṛśyeva vyathā kṛtā &
tasmānme yuktamevaitat % sattvopadravakāriṇaḥ // Bca_6.42 //


tacchastraṃ mama kāyaśca $ dvayaṃ duḥkhasya kāraṇam &
tena śastraṃ mayā kāyo % gṛhītaḥ kutra kupyate // Bca_6.43 //


gaṇḍo 'yaṃ pratimākāro $ gṛhīto ghaṭṭanāsahaḥ &
tṛṣṇāndhena mayā tatra % vyathāyāṃ kutra kupyate // Bca_6.44 //


duḥkhaṃ necchāmi duḥkhasya $ hetumicchāmi bāliśaḥ &
svāparādhāgate duḥkhe % kasmādanyatra kupyate // Bca_6.45 //


asipatravanaṃ yadvad $ yathā nārakapakṣiṇaḥ &
matkarmajanitā eva % tathedaṃ kutra kupyate // Bca_6.46 //


matkarmacoditā eva $ jātā mayyapakāriṇaḥ &
yena yāsyanti narakān % mayaivāmī hatā nanu // Bca_6.47 //


etānāśritya me pāpaṃ $ kṣīyate kṣamato bahu &
māmāśritya tu yāntyete % narakān dīrghavedanān // Bca_6.48 //


ahamevāpakāryeṣāṃ $ mamaite copakāriṇaḥ &
kasmādviparyayaṃ kṛtvā % khalacetaḥ prakupyasi // Bca_6.49 //


bhavenmamāśayaguṇo $ na yāmi narakānyadi &
eṣāmatra kimāyātaṃ % yadyātmā rakṣito mayā // Bca_6.50 //


atha pratyapakārī syāṃ $ tathāpyete na rakṣitāḥ &
hīyate cāpi me caryā % tasmānnaṣṭāstapasvinaḥ // Bca_6.51 //


mano hantumamūrtatvān $ na śakyaṃ kenacit kvacit &
śarīrābhiniveśāttu % kāyaduḥkhena bādhyate // Bca_6.52 //


nyakvāraḥ paruṣaṃ vākyam $ ayaśaścetyayaṃ gaṇaḥ &
kāyaṃ na bādhate tena % cetaḥ kasmātprakupyasi // Bca_6.53 //


mayyaprasādo yo 'nyeṣāṃ $ sa kiṃ māṃ bhakṣayiṣyati &
iha janmāntare vāpi % yenāsau me 'nabhīpsitaḥ // Bca_6.54 //


lābhāntarāyakāritvād $ yadyasau me 'nabhīpsitaḥ &
naṅkṣyatīhaiva me lābhaḥ % pāpaṃ tu sthāsyati dhruvam // Bca_6.55 //


varamadyaiva me mṛtyur $ na mithyājīvitaṃ ciram &
yasmācciramapi sthitvā % mṛtyuduḥkhaṃ tadaiva me // Bca_6.56 //


svapne varṣaśataṃ saukhyaṃ $ bhuktvā yaśca vibudhyate &
muhūrtamaparo yaśca % sukhī bhūtvā vibudhyate // Bca_6.57 //


nanu nivartate saukhyaṃ $ dvayorapi bibuddhayoḥ &
saivopamā mṛtyukāle % cirajībyalpajīvinoḥ // Bca_6.58 //


labdhvāpi ca bahū/llābhān $ ciraṃ bhuktvā sukhānyapi &
riktahastaśca nagnaśca % yāsyāmi muṣito yathā // Bca_6.59 //


pāpakṣayaṃ ca puṇyaṃ ca $ lābhājjīvan karomi cet &
puṇyakṣayaśca pāpaṃ ca % lābhārthaṃ krudhyato nanu // Bca_6.60 //


yadarthameva jīvāmi $ tadeva yadi naśyati &
kiṃ tena jīvitenāpi % kevalāśubhakāriṇā // Bca_6.61 //


avarṇavādini dveṣaḥ $ sattvānnāśayatīti cet &
parāyaśaskare 'pyevaṃ % kopaste kiṃ na jāyate // Bca_6.62 //


parāyattāprasādatvād $ aprasādiṣu te kṣamā &
kleśotpādaparāyatte % kṣamā nāvarṇavādini // Bca_6.63 //


pratimāstūpasaddharma- $ nāśakākrośakeṣu ca &
na yujyate mama dveṣo % buddhādīnāṃ na hi byathā // Bca_6.64 //


gurusālohitādīnāṃ $ priyāṇāṃ cāpakāriṣu &
pūrvavatpratyayotpādaṃ % dṛṣṭvā kopaṃ nivārayet // Bca_6.65 //


cetanācetanakṛtā $ dehināṃ niyatā vyathā &
sā vyathā cetane dṛṣṭā % kṣamasvaināṃ vyathāmataḥ // Bca_6.66 //


mohādeke 'parādhyanti $ kupyantyanye 'pi mohitāḥ &
brūmaḥ kameṣu nirdoṣaṃ % kaṃ vā brūmo 'parādhinam // Bca_6.67 //


kasmādevaṃ kṛtaṃ pūrvaṃ $ yenaivaṃ bādhyase paraiḥ &
sarve karmaparāyattaḥ % ko 'hamatrānyathākṛtau // Bca_6.68 //


evaṃ buddhvā tu puṇyeṣu $ tathā yatnaṃ karomyaham &
yena sarve bhaviṣyanti % maitracittāḥ parasparam // Bca_6.69 //


dahyamāne gṛhe yadvad $ agnirgatvā gṛhāntaram &
tṛṇādau yatra sajyeta % tadākṛṣyāpanīyate // Bca_6.70 //


evaṃ cittaṃ yadāsaṅgād $ dahyate dveṣavahninā &
tatkṣaṇaṃ tatparityājyaṃ % puṇyātmoddāhaśaṅkayā // Bca_6.71 //


māraṇīyaḥ kathaṃ chittvā $ muktaścetkimabhadrakam &
manuṣyaduḥkhairnarakān % muktaścetkimabhadrakam // Bca_6.72 //


yadyetanmātramevādya $ duḥkhaṃ soḍhuṃ na pāryate &
tannārakavyathāhetuḥ % krodhaḥ kasmānna vāryate // Bca_6.73 //


kopārthamevamevāhaṃ $ narakeṣu sahasraśaḥ &
kārito 'smi na cātmārthaḥ % parārtho vā kṛto mayā // Bca_6.74 //


na cedaṃ tādṛśaṃ duḥkhaṃ $ mahārthaṃ ca kariṣyati &
jagadduḥkhahare duḥkhe % prītirevātra yujyate // Bca_6.75 //


yadi prītisukhaṃ prāptam $ anyaiḥ stutvā guṇorjitam &
manastvamapi taṃ stutvā % kasmādevaṃ na hṛṣyasi // Bca_6.76 //


idaṃ ca te hṛṣṭisukhaṃ $ niravadyaṃ sukhodayam &
na vāritaṃ ca guṇibhiḥ % parāvarjanamuttamam // Bca_6.77 //


tasyaiva sukhamityevaṃ $ tavedaṃ yadi na priyam &
bhṛtidānādivirater % dṛṣṭādṛṣṭaṃ hataṃ bhavet // Bca_6.78 //


svaguṇe kīrtyamāne ca $ parasaukhyamapīcchasi &
kīrtyamāne paraguṇe % svasaukhyamapi necchasi // Bca_6.79 //


bodhicittaṃ samutpādya $ sarvasattvasukhecchayā &
svayaṃ labdhasukheṣvadya % kasmātsattveṣu kupyasi // Bca_6.80 //


trailokyapūjyaṃ buddhatvaṃ $ sattvānāṃ kinna vāñchasi &
satkāramitvaraṃ dṛṣṭvā % teṣāṃ kiṃ paridahyase // Bca_6.81 //


puṣṇāti yastvayā poṣyaṃ $ tubhyameva dadāti saḥ &
kuṭumbajīvinaṃ lavdhvā % na hṛṣyasi prakupyasi // Bca_6.82 //


sa kiṃ necchati sattvānāṃ $ yasteṣāṃ bodhimicchati &
bodhicittaṃ kutastasya % yo 'nyasaṃpadi kupyati // Bca_6.83 //


yadi tena na tallabdhaṃ $ sthitaṃ dānapatergṛhe &
sarvathāpi na tatte 'sti % dattādattena tena kim // Bca_6.84 //


kiṃ vārayatu puṇyāni $ prasannān svaguṇānatha &
labhamāno na gṛhṇātu % vada kena na kupyasi // Bca_6.85 //


na kevalaṃ tvamātmānaṃ $ kṛtapāpaṃ na śocasi &
kṛtapuṇyaiḥ saha spardhām % aparaiḥ kartumicchasi // Bca_6.86 //


jātaṃ cedapriyaṃ śatros $ tvattuṣṭhyā kiṃ punarbhavet &
tvadāśaṃsanamātreṇa % na cāheturbhaviṣyati // Bca_6.87 //


ata tvadicchayā siddhaṃ $ tadduḥkhe kiṃ sukhaṃ tava &
athāpyartho bhavedevam % anarthaḥ konvataḥ paraḥ // Bca_6.88 //


etaddhi baḍiśaṃ ghoraṃ $ kleśabāḍiśikārpitam &
yato narakapālāstvāṃ % krītvā pakṣyanti kumbhiṣu // Bca_6.89 //


stutiryaśo 'tha satkāro $ na puṇyāya na cāyuṣe &
na balārthaṃ na cārogye % na ca kāyasukhāya me // Bca_6.90 //


etāvāṃśca bhavetsvārtho $ dhīmataḥ svārthavedinaḥ &
madyadyūtādi sevyaṃ syān % mānasaṃ sukhamicchatā // Bca_6.91 //


yaśo 'rthaṃ hārayantyartham $ ātmānaṃ mārayantyapi &
kimakṣarāṇi bhakṣyāṇi % mṛte kasya ca tatsukham // Bca_6.92 //


yathā pāṃśugṛhe bhinne $ rodityārtaravaṃ śiśuḥ &
tathā stutiyaśohānau % svacittaṃ pratibhāti me // Bca_6.93 //


śabdastāvadacittatvāt $ sa māṃ stautītyasaṃbhavaḥ &
paraḥ kila mayi prīta % ityetatprītikāraṇam // Bca_6.94 //


anyatra mayi vā prītyā $ kiṃ hi me parakīyayā &
tasyaiva tatprītisukhaṃ % bhāgo nālpo 'pi me tataḥ // Bca_6.95 //

tatsukhena sukhitvaṃ cet $ sarvatraiva mamāstu tat &
kasmādanyaprasādena % sukhiteṣu na me sukham // Bca_6.96 //


tasmādahaṃ stuto 'smīti $ prītirātmani jāyate &
tatrāpyevamasaṃbandhāt % kevalaṃ śiśuceṣṭitam // Bca_6.97 //


stutyādayaśca me kṣobhaṃ $ saṃvegaṃ nāśayantyamī &
guṇavatsu ca mātsaryaṃ % saṃpatkopaṃ ca kurvate // Bca_6.98 //


tasmātstutyādighātāya $ mama ye pratyupasthitāḥ &
apāyapātarakṣārthaṃ % pravṛttā nanu te mama // Bca_6.99 //


muktyarthinaścāyuktaṃ me $ lābhasatkārabandhanam &
ye mocayanti māṃ bandhād % dveṣasteṣu kathaṃ mama // Bca_6.100 //


duḥkhaṃ praveṣṭukāmasya $ ye kapāṭatvamāgatāḥ &
buddhādhiṣṭhānata iva % dveṣasteṣu kathaṃ mama // Bca_6.101 //


puṇyavighnaḥ kṛto 'nenety $ atra kopo na yujyate &
kṣāntyā samaṃ tapo nāsti % nanvetattadupasthitam // Bca_6.102 //


athāhamātmadoṣeṇa $ na karomi kṣamāmiha &
mayaivātra kṛto vighnaḥ % puṇyahetāvupasthite // Bca_6.103 //


yo hi yena vinā nāsti $ yasmiṃśca sati vidyate &
sa eva kāraṇaṃ tasya % sa kathaṃ vighna ucyate // Bca_6.104 //


na hi kālopapannena $ dānavighnaḥ kṛto 'rthinā &
na ca pravrājake prāpte % pravrajyāvighna ucyate // Bca_6.105 //


sulabhā yācakā loke $ durlabhāstvapakāriṇaḥ &
yato me 'naparādhasya % na kaścidaparādhyati // Bca_6.106 //


aśramopārjitastasmād $ nṛhe nidhirivotthitaḥ &
bodhicaryāsahāyatvāt % spṛhaṇīyo ripurmama // Bca_6.107 //


mayā cānena copāttaṃ $ tasmādetatkṣamāphalam &
etasmai prathamaṃ deyam % etatpūrvā kṣamā yataḥ // Bca_6.108 //


kṣamāsiddhyāśayo nāsya $ tena pūjyo na cedariḥ &
siddhiheturucito 'pi % saddharmaḥ pūjyate katham // Bca_6.109 //


apakārāśayo 'syeti $ śatruryadi na pūjyate &
anyathā me kathaṃ kṣāntir % bhiṣajīva hitodyate // Bca_6.110 //


tadduṣṭāśayamevātaḥ $ pratītyotpadyate kṣamā &
sa evātaḥ kṣamāhetuḥ % pūjyaḥ saddharmavanmayā // Bca_6.111 //


sattvakṣetraṃ jinakṣetram $ ityato muninoditam &
etānārādhya bahavaḥ % saṃpatpāraṃ yato gatāḥ // Bca_6.112 //


sattvebhyaśca jinebhyaśca $ buddhadharmāgame same &
jineṣu gauravaṃ yadvan % na sattveṣviti kaḥ kramaḥ // Bca_6.113 //


āśayasya ca māhātmyaṃ $ na svataḥ kiṃ tu kāryataḥ &
samaṃ ca tena māhātmyaṃ % sattvānāṃ tena te samāḥ // Bca_6.114 //


maitryāśayaśca yatpūjyaḥ $ sattvamāhātmyameva tat &
buddhaprasādādyatpuṇyaṃ % buddhamāhātmyameva tat // Bca_6.115 //


buddhadharmāgamāṃśena $ tasmātsattvā jinaiḥ samāḥ &
na tu buddhaiḥ samāḥ kecid % anantāṃśairguṇārṇavaiḥ // Bca_6.116 //


guṇasāraikarāśīnāṃ $ guṇo 'ṇurapi cetkvacit &
dṛśyate tasya pūjārthaṃ % trailokyamapi na kṣamam // Bca_6.117 //


buddhadharmodayāṃśastu $ śreṣṭhaḥ sattveṣu vidyate &
etadaṃśānurūpyeṇa % sattvapūjā kṛtā bhavet // Bca_6.118 //


kiṃ ca niśchadmabandhūnām $ aprameyopakāriṇām &
sattvārādhanamutsṛjya % niṣkṛtiḥ kā parā bhavet // Bca_6.119 //


bhindanti dehaṃ praviśantyavīcīṃ $ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt &
mahāpakāriṣvapi tena sarva- % kalyāṇamevācaraṇīyameṣu // Bca_6.120 //


svayaṃ mama svāmina eva tāvat $ tadarthamātmanyapi nirvyapekṣāḥ &
ahaṃ kathaṃ svāmiṣu teṣu teṣu % karomi mānaṃ na tu dāsabhāvam // Bca_6.121 //


yeṣāṃ sukhe yānti mudaṃ munīndrā $ yeṣāṃ vyathāyāṃ praviśanti manyum &
tattoṣaṇātsarvamunīndratuṣṭis % tatrāpakāre 'pakṛtaṃ munīnām // Bca_6.122 //


ādīptakāyasya yathā samantān $ na sarvakāmairapi saumanasyam &
sattvavyathāyāmapi tadvadeva % na prītyupāyo 'sti dayāmayānām // Bca_6.123 //


tasmānmayā yajjanaduḥkhadena $ duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām &
tadadya pāpaṃ pratideśayāmi % yatkheditāstanmunayaḥ kṣamantām // Bca_6.124 //


ārādhanāyādya tathāgatānāṃ $ sarvātmanā dāsyamupaimi loke &
kurvantu me mūrdhni padaṃ janaughā % vighnantu vā tuṣyatu lokanāthaḥ // Bca_6.125 //


ātmīkṛtaṃ sarvamidaṃ jagattaiḥ $ kṛpātmabhirnaiva hi saṃśayo 'sti &
dṛśyanta ete nanu sattvarūpās % ta eva nāthāḥ kimanādaro 'tra // Bca_6.126 //


tathāgatārādhanametadeva $ svārthasya saṃsādhanametadeva &
kokasya duḥkhāpahametadeva % tasmānmamāstu vratametadeva // Bca_6.127 //


yathaiko rājapuruṣaḥ $ pramathnāti mahājanam &
vikartuṃ naiva śaknoti % dīrghadarśī mahājanaḥ // Bca_6.128 //


yasmānnaiva sa ekākī $ tasya rājabalaṃ balam &
tathā na durbalaṃ kaṃcid % aparāddhaṃ vimānayet // Bca_6.129 //


yasmānnarakapālāśca $ kṛpāvantaśca tadbalam &
tasmādārādhayetsattvān % bhṛtyaścaṇḍanṛpaṃ yathā // Bca_6.130 //


kupitaḥ kiṃ nṛpaḥ kuryād $ yena syānnarakavyathā &
yatsattvadaurmanasyena % kṛtena hyanubhūyate // Bca_6.131 //


tuṣṭaḥ kiṃ nṛpatirdadyād $ yadbuddhatvasamaṃ bhavet &
yatsattvasaumanasyena % kṛtena hyanubhūyate // Bca_6.132 //


āstāṃ bhaviṣyadbuddhatvaṃ $ sattvārādhanasaṃbhavam &
ihaiva saubhāgyayaśaḥ % sausthityaṃ kiṃ na paśyasi // Bca_6.133 //


prāsādikatvamārogyaṃ $ prāmodyaṃ cirajīvitam &
cakravartisukhaṃ sphītaṃ % kṣamī prāpnoti saṃsaran // Bca_6.134 //


bodhicaryāvatāre kṣāntipāramitā ṣaṣṭhaḥ paricchedaḥ ||


****************************************************************

Pariccheda 7

evaṃ kṣamo bhajedvīryaṃ $ vīrye bodhiryataḥ sthitā &
na hi vīryaṃ vinā puṇyaṃ % yathā vāyuṃ vināgatiḥ // Bca_7.1 //


kiṃ vīryaṃ kuśalotsāhas $ tadvipakṣaḥ ka ucyate &
ālasyaṃ kutsitāsaktir % viṣādātmāvamanyanā // Bca_7.2 //


avyāpārasukhāsvāda- $ nidrāpāśrayatṛṣṇayā &
saṃsāraduḥkhānudvegād % ālasyamupajāyate // Bca_7.3 //


kleśavāgurikāghrātaḥ $ praviṣṭo janmavāgurām &
kimadyāpi na jānāsi % mṛtyorvadanamāgataḥ // Bca_7.4 //


svayūthyānmāryamāṇāṃstvaṃ $ krameṇaiva na paśyasi &
tathāpi nidrāṃ yāsyeva % caṇḍālamahiṣo yathā // Bca_7.5 //


yamenodvīkṣyamāṇasya $ baddhamārgasya sarvataḥ &
kathaṃ te rocate bhoktuṃ % kathaṃ nidrā kathaṃ ratiḥ // Bca_7.6 //


yāvatsaṃbhṛtasaṃbhāraṃ $ maraṇaṃ śīghrameṣyati &
saṃtyajyāpi tadālasyam % akāle kiṃ kariṣyasi // Bca_7.7 //


idaṃ na prāptamārabdham $ idamardhakṛtaṃ sthitam &
akasmānmṛtyurāyāto % hā hato 'smīti cintayan // Bca_7.8 //


śokavegasamucchūna- $ sāśruraktekṣaṇānanān &
bandhūn nirāśān saṃpaśyan % yamadūtamukhāni ca // Bca_7.9 //


svapāpasmṛtisaṃtaptaḥ $ śṛṇvannādāṃśca nārakān &
trāsoccāraviliptāṅgo % vihvalaḥ kiṃ kariṣyasi // Bca_7.10 //


jīvamatsya ivāsmīti $ yuktaṃ bhayamihaiva te &
kiṃ punaḥ kṛtapāpasya % tīvrānnarakaduḥkhataḥ // Bca_7.11 //


spṛṣṭa uṣṇodakenāpi $ sukumāra pratapyase &
kṛtvā ca nārakaṃ karma % kimevaṃ svasthamāsyate // Bca_7.12 //


nirudyamaphalākāṅkṣin $ sukumāra bahuvyatha &
mṛtyugrasto 'marākāra % hā duḥkhita vihanyase // Bca_7.13 //


mānuṣyaṃ nāvamāsādya $ tara duḥkhamahānadīm &
mūḍha kālo na nidrāyā % iyaṃ naurdurlabhā punaḥ // Bca_7.14 //


muktvā dharmaratiṃ śreṣṭhām $ anantaratisaṃtatim &
ratirauddhatyahāsādau % duḥkhahetau kathaṃ tava // Bca_7.15 //


aviṣādabalavyūha- $ tātparyātmavidheyatā &
parātmasamatā caiva % parātmaparivartanam // Bca_7.16 //


naivāvasādaḥ kartavyaḥ $ kuto me bodhirityataḥ &
yasmāttathāgataḥ satyaṃ % satyavādīdamuktavān // Bca_7.17 //


te 'pyāsan daṃśamaśakā $ makṣikāḥ kṛmayastathā &
yairutsāhavaśāt prāptā % durāpā bodhiruttamā // Bca_7.18 //


kimutāhaṃ naro jātyā $ śakto jñātuṃ hitāhitam &
sarvajñanītyanutsargād % bodhiṃ kiṃ nāpnuyāmaham // Bca_7.19 //


athāpi hastapādādi $ dātavyamiti me bhayam &
gurulāghavamūḍhatvaṃ % tanme syādavicārataḥ // Bca_7.20 //


chettavyaścāsmi bhettavyo $ dāhyaḥ pāṭyo 'pyanekaśaḥ &
kalpakoṭīrasaṃkhyeyā % na ca bodhirbhaviṣyati // Bca_7.21 //


idaṃ tu me parimitaṃ $ duḥkhaṃ saṃbodhisādhanam &
naṣṭaśalyavyathāpohe % tadutpādanaduḥkhavat // Bca_7.22 //


sarve 'pi vaidyāḥ kurvanti $ kriyāduḥkhairarogatām &
tasmādbahūni duḥkhāni % hantuṃ soḍhavyamalpakam // Bca_7.23 //


kriyāmimāmapyucitāṃ $ varavaidyo na dattavān &
madhureṇopacāreṇa % cikitsati mahāturān // Bca_7.24 //


ādau śākādidāne 'pi $ niyojayati nāyakaḥ &
tatkaroti kramātpaścād % yatsvamāṃsānyapi tyajet // Bca_7.25 //


yadā śākeṣviva prajñā $ svamāṃse 'pyupajāyate &
māṃsāsthi tyajatastasya % tadā kiṃ nāma duṣkaram // Bca_7.26 //

na duḥkhī tyaktapāpatvāt $ paṇḍitatvānna durmanāḥ &
mithyākalpanayā citte % pāpātkāye yato vyathā // Bca_7.27 //


puṇyena kāyaḥ sukhitaḥ $ pāṇḍityena manaḥ sukhi &
tiṣṭhan parārthaṃ saṃsāre % kṛpāluḥ kena khidyate // Bca_7.28 //


kṣapayan pūrvapāpāni $ pratīcchan puṇyasāgarān &
bodhicittabalādeva % śrāvakebhyo 'pi śīghragaḥ // Bca_7.29 //


evaṃ sukhātsukhaṃ gacchan $ ko viṣīdetsacetanaḥ &
bodhicittarathaṃ prāpya % sarvakhedaśramāpaham // Bca_7.30 //


chandasthāmaratimukti- $ balaṃ sattvārthasiddhaye &
chandaṃ duḥkhabhayātkuryād % anuśaṃsāṃśca bhāvayan // Bca_7.31 //


evaṃ vipakṣamunmūlya $ yatetotsāhavṛddhaye &
chandamānaratityāga- % tātparyavaśitābalaiḥ // Bca_7.32 //


aprameyā mayā doṣā $ hantavyāḥ svaparātmanoḥ &
ekaikasyāpi doṣasya % yatra kalpārṇavaiḥ kṣayaḥ // Bca_7.33 //


tatra doṣakṣayārambhe $ leśo 'pi mama nekṣyate &
aprameyavyathābhājye % noraḥ sphuṭati me katham // Bca_7.34 //


guṇā mayārjanīyāśca $ bahavaḥ svaparātmanoḥ &
tatraikaikaguṇābhyāso % bhavetkalpārṇavairna vā // Bca_7.35 //


guṇaleśe 'pi nābhyāso $ mama jātaḥ kadācana &
vṛthā nītaṃ mayā janma % kathaṃcillabdhamadbhutam // Bca_7.36 //


na prāptaṃ bhagavatpūjā- $ mahotsavasukhaṃ mayā &
na kṛtā śāsane kārā % daridrāśā na pūritā // Bca_7.37 //


bhītebhyo nābhayaṃ dattam $ ārtā na sukhinaḥ kṛtāḥ &
duḥkhāya kevalaṃ mātur % gato 'smi garbhaśalyatām // Bca_7.38 //


dharmacchandaviyogena $ paurvikeṇa mamādhunā &
vipattirīdṛśī jātā % ko dharme chandamutsṛjet // Bca_7.39 //


kuśalānāṃ ca sarveṣāṃ $ chandaṃ mūlaṃ munirjagau &
tasyāpi mūlaṃ satataṃ % vipākaphalabhāvanā // Bca_7.40 //


duḥkhāni daurmanasyāni $ bhayāni vividhāni ca &
abhilāṣavighātāśca % jāyante pāpakāriṇām // Bca_7.41 //


manorathaḥ śubhakṛtāṃ $ yatra yatraiva gacchati &
tatra tatraiva tatpuṇyaiḥ % phalārgheṇābhipūjyate // Bca_7.42 //


pāpakārisukhecchā tu $ yatra yatraiva gacchati &
tatra tatraiva tatpāpair % duḥkhaśastrairvihanyate // Bca_7.43 //


vipulasugandhiśītalasaroruhagarbhagatā $ madhurajinasvarāśanakṛtopacitadyutayaḥ &
munikarabodhitāmbujavinirgatasadvapuṣaḥ % sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ // Bca_7.44 //


yamapuruṣāpanītasakalacchavirārtaravo $ hutavahatāpavidrutakatāmraniṣiktatanuḥ &
jvaladasiśaktighātaśataśātitamāṃsadalaḥ % patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // Bca_7.45 //


tasmātkāryaḥ śubhacchando $ bhāvayitvaivamādarāt &
vajradhvajasya vidhinā % mānaṃ tvārabhya bhāvayet // Bca_7.46 //


pūrvaṃ nirūpya sāmagrīm $ ārabhennārabheta vā &
anārambho varaṃ nāma % na tvārabhya nivartanam // Bca_7.47 //


janmāntare 'pi so 'bhyāsaḥ $ pāpādduḥkhaṃ ca vardhate &
anyacca kāryakālaṃ ca % hīnaṃ tacca na sādhitam // Bca_7.48 //


triṣu māno vidhātavyaḥ $ karmopakleśaśaktiṣu &
mayaivaikena kartavyam % ityeṣā karmamānitā // Bca_7.49 //


kleśasvatantro loko 'yaṃ $ na kṣamaḥ svārthasādhane &
tasmānmayaiṣāṃ kartavyaṃ % nāśakto 'haṃ yathā janaḥ // Bca_7.50 //


nīcaṃ karma karotyanyaḥ $ kathaṃ mayyapi tiṣṭhati &
mānāccenna karomyetan % māno naśyatu me varam // Bca_7.51 //


mṛtaṃ duṇḍubhamāsādya $ kāko 'pi garuḍāyate &
āpadābādhate 'lpāpi % mano me yadi durbalam // Bca_7.52 //


viṣādakṛtaniśceṣṭa $ āpadaḥ sukarā nanu &
vyutthitaśceṣṭamānastu % mahatāmapi durjayaḥ // Bca_7.53 //


tasmāddṛḍhena cittena $ karomyāpadamāpadaḥ &
trailokyavijigīṣutvaṃ % hāsyamāpajjitasya me // Bca_7.54 //


mayā hi sarvaṃ jetavyam $ ahaṃ jeyo na kenacit &
mayaiṣa māno voḍhavyo % jinasiṃhasuto hyaham // Bca_7.55 //


ye sattvā mānavijitā $ varākāste na māninaḥ &
mānī śatruvaśaṃ naiti % mānaśatruvaśāśca te // Bca_7.56 //


mānena durgatiṃ nītā $ mānuṣye 'pi hatotsavāḥ &
parapiṇḍāśino dāsā % mūrkhā durdarśanāḥ kṛśāḥ // Bca_7.57 //


sarvataḥ paribhūtāśca $ mānastabdhāstapasvinaḥ &
te 'pi cenmānināṃ madhye % dīnāstu vada kīdṛśāḥ // Bca_7.58 //


te mānino vijayinaśca ta eva śūrā $ ye mānaśatruvijayāya vahanti mānam &
ye taṃ sphurantamapi mānaripuṃ nihatya % kāmaṃ jane jayaphalaṃ pratipādayanti // Bca_7.59 //


saṃkleśapakṣamadhyastho $ bhaveddṛptaḥ sahasraśaḥ &
duryodhanaḥ kleśagaṇaiḥ % siṃho mṛgagaṇairiva // Bca_7.60 //


mahatsvapi hi kṛcchreṣu $ na rasaṃ cakṣurīkṣate &
evaṃ kṛcchramapi prāpya % na kleśavaśago bhavet // Bca_7.61 //


yadevāpadyate karma $ tatkarmavyasanī bhavet &
tatkarmaśauṇḍo 'tṛptātmā % krīḍāphalasukhepsuvat // Bca_7.62 //


sukhārthaṃ kriyate karma $ tathāpi syānna vā sukham &
karmaiva tu sukhaṃ yasya % niṣkarmā sa sukhī katham // Bca_7.63 //


kāmairna tṛptiḥ saṃsāre $ kṣuradhārāmadhūpamaiḥ &
puṇyāmṛtaiḥ kathaṃ tṛptir % vipākamadhuraiḥ śivaiḥ // Bca_7.64 //


tasmātkarmāvasāne 'pi $ nimajjettatra karmaṇi &
yathā madhyāhnasaṃtapta % ādau prāptasarāḥ karī // Bca_7.65 //


balanāśānubandhe tu $ punaḥ kartuṃ parityajet &
susamāptaṃ ca tanmuñced % uttarottaratṛṣṇayā // Bca_7.66 //


kleśaprahārān saṃrakṣet $ kleśāṃśca prahareddṛḍham &
khaḍgayuddhamivāpannaḥ % śikṣitenāriṇā saha // Bca_7.67 //


tatra khaḍgaṃ yathā bhraṣṭaṃ $ gṛhṇīyātsabhayastvaram &
smṛtikhaḍgaṃ tathā bhraṣṭaṃ % gṛhṇīyānnarakān smaran // Bca_7.68 //


viṣaṃ rudhiramāsādya $ prasarpati yathā tanau &
tathaiva cchidramāsādya % doṣaścitte prasarpati // Bca_7.69 //


tailapātradharo yadvad $ asihastairadhiṣṭhitaḥ &
skhalite maraṇatrāsāt % tatparaḥ syāttathā vratī // Bca_7.70 //


tasmādutsaṅgage sarpe $ yathottiṣṭhati satvaram &
nidrālasyāgame tadvat % pratikurvīta satvaram // Bca_7.71 //


ekaikasmiṃśchale suṣṭhu $ paritapya vicintayet &
kathaṃ karomi yenedaṃ % punarme na bhavediti // Bca_7.72 //


saṃsargaṃ karma vā prāptam $ icchedetena hetunā &
kathaṃ nāmāsvavasthāsu % smṛtyabhyāso bhavediti // Bca_7.73 //


laghuṃ kuryāttathātmānam $ apramādakathāṃ smaran &
karmāgamādyathā pūrvaṃ % sajjaḥ sarvatra vartate // Bca_7.74 //


yathaiva tūlakaṃ vāyor $ gamanāgamane vaśam &
tathotsāhavaśaṃ yāyād % ṛddhiścaivaṃ samṛdhyati // Bca_7.75 //


bodhicaryāvatāre vīryapāramitā nāma saptamaḥ paricchedaḥ ||


****************************************************************


Pariccheda 8


vardhayitvaivamutsāhaṃ $ samādhau sthāpayenmanaḥ &
vikṣiptacittastu naraḥ % kleśadaṃṣṭrāntare sthitaḥ // Bca_8.1 //


kāyacittavivekena $ vikṣepasya na saṃbhavaḥ &
tasmāllokaṃ parityajya % vitarkān parivarjayet // Bca_8.2 //


snehānna tyajyate loko $ lābhādiṣu ca tṛṣṇayā &
tasmādetatparityāge % vidvānevaṃ vibhāvayet // Bca_8.3 //


śamathena vipaśyanāsuyuktaḥ $ kurute kleśavināśamityavetya &
śamathaḥ prathamaṃ gaveṣaṇīyaḥ % sa ca loke nirapekṣayābhiratyā // Bca_8.4 //


kasyānityeṣvanityasya $ sneho bhavitumarhati &
yena janmasahasrāṇi % draṣṭavyo na punaḥ priyaḥ // Bca_8.5 //


apaśyannaratiṃ yāti $ samādhau na ca tiṣṭhati &
na ca tṛpyati dṛṣṭvāpi % pūrvavad bādhyate tṛṣā // Bca_8.6 //


na paśyati yathābhūtaṃ $ saṃvegādavahīyate &
dahyate tena śokena % priyasaṃgamakāṅkṣayā // Bca_8.7 //


taccintayā mudhā yāti $ hrasvamāyurmuhurmuhuḥ &
aśāśvatena mitrena % dharmo bhraśyati śāśvataḥ // Bca_8.8 //


bālaiḥ sabhāgacarito $ niyataṃ yāti durgatim &
neṣyate viṣabhāgaśca % kiṃ prāptaṃ bālasaṃgamāt // Bca_8.9 //


kṣaṇād bhavanti suhṛdo $ bhavanti ripavaḥ kṣaṇāt &
toṣasthāne prakupyanti % durārādhāḥ pṛthagjanāḥ // Bca_8.10 //


hitamuktāḥ prakupyanti $ vārayanti ca māṃ hitāt &
atha na śrūyate teṣāṃ % kupitā yānti durgatim // Bca_8.11 //


īrṣyotkṛṣṭāt samādvandvo $ hīnānmānaḥ stutermadaḥ &
avarṇāt pratighaśceti % kadā bālāddhitaṃ bhavet // Bca_8.12 //


ātmotkarṣaḥ parāvarṇaḥ $ saṃsāraratisaṃkathā &
ityādyavaśyamaśubhaṃ % kiṃcidbālasya bālataḥ // Bca_8.13 //


evaṃ tasyāpi tatsaṅgāt $ tenānarthasamāgamaḥ &
ekākī vihariṣyāmi % sukhamakliṣṭamānasaḥ // Bca_8.14 //


bālāddūraṃ palāyeta $ prāptamārādhayet priyaiḥ &
na saṃstavānubandhena % kiṃtūdāsīnasādhuvat // Bca_8.15 //


dharmārthamātramādāya $ bhṛṅgavat kusumānmadhu &
apūrva iva sarvatra % vihariṣyāmyasaṃstutaḥ // Bca_8.16 //


lābhī ca satkṛtaścāham $ icchanti bahavaśca mām &
iti martyasya saṃprāptān % maraṇājjāyate bhayam // Bca_8.17 //


yatra tatra ratiṃ yāti $ manaḥ sukhābhimohitam &
tattatsahasraguṇitaṃ % duḥkhaṃ bhūtvopatiṣṭhati // Bca_8.18 //


tasmāt prājño na tamicched $ icchāto jāyate bhayam &
svayameva ca yātyetad % dhairyaṃ kṛtvā pratīkṣatām // Bca_8.19 //


bahavo lābhino 'bhūvan $ bahavaśca yaśasvinaḥ &
saha lābhayaśobhiste % na jñātāḥ kva gatā iti // Bca_8.20 //


māmevānye jugupsanti $ kiṃ prahṛṣyāmyahaṃ stutaḥ &
māmevānye praśaṃsanti % kiṃ viṣīdāmi ninditaḥ // Bca_8.21 //


nānādhimuktikāḥ sattvā $ jinairapi na toṣitāḥ &
kiṃ punarmādṛśairajñais % tasmāt kiṃ kokacintayā // Bca_8.22 //


nindantyalābhinaṃ sattvam $ avadhyāyanti lābhinam &
prakṛtyā duḥkhasaṃvāsaiḥ % kathaṃ tairjāyate ratiḥ // Bca_8.23 //


na bālaḥ kasyacinmitram $ iti coktaṃ tathāgataiḥ &
na svārthena vinā prītir % yasmādbālasya jāyate // Bca_8.24 //


svārthadvāreṇa yā prītir $ ātmārthaṃ prītireva sā &
dravyanāśe yathodvegaḥ % sukhahānikṛto hi saḥ // Bca_8.25 //


nāvadhyāyanti taravo $ na cārādhyāḥ prayatnataḥ &
kadā taiḥ sukhasaṃvāsaiḥ % saha vāso bhavenmama // Bca_8.26 //


śūnyadevakule sthitvā $ vṛkṣamūle guhāsu vā &
kadānapekṣo yāsyāmi % pṛṣṭhato 'navalokayan // Bca_8.27 //


amameṣu pradeśeṣu $ vistīrṇeṣu svabhāvataḥ &
svacchandacāryanilayo % vihariṣyāmyahaṃ kadā // Bca_8.28 //


mṛtpātramātravibhavaś $ caurāsaṃbhogacīvaraḥ &
nirbhayo vihariṣyāmi % kadā kāyamagopayan // Bca_8.29 //


kāyabhūmiṃ nijāṃ gatvā $ kaṅkālairaparaiḥ saha &
svakāyaṃ tulayiṣyāmi % kadā śatanadharmiṇam // Bca_8.30 //


ayameva hi kāyo me $ evaṃ pūtirbhaviṣyati &
śṛgālā api yadgandhān % nopasarpeyurantikam // Bca_8.31 //


asyaikasyāpi kāyasya $ sahajā asthikhaṇḍakāḥ &
pṛthak pṛthaggamiṣyanti % kimutānyaḥ priyo janaḥ // Bca_8.32 //


eka utpadyate jantur $ mriyate caika eva hi &
nānyasya tadvyathābhāgaḥ % kiṃ priyairvighnakārakaiḥ // Bca_8.33 //


adhvānaṃ pratipannasya $ yathāvāsaparigrahaḥ &
tathā bhavādhvagasyāpi % janmāvāsaparigrahaḥ // Bca_8.34 //


caturbhiḥ puruṣairyāvat $ sa na nirdhāryate tataḥ &
āśocyamāno lokena % tāvadeva vanaṃ vrajet // Bca_8.35 //


asaṃstavāvirodhābhyām $ eka eva śarīrakaḥ &
pūrvameva mṛto loke % mriyamāṇo na śocati // Bca_8.36 //


na cāntikacarāḥ kecic $ chocantaḥ kurvate vyathām &
buddhādyanusmṛtiṃ cāsya % vikṣipanti na kecana // Bca_8.37 //


tasmādekākitā ramyā $ nirāyāsā śivodayā &
sarvavikṣepaśamanī % sevitavyā mayā sadā // Bca_8.38 //


sarvānyacintānirmuktaḥ $ svacittaikāgramānasaḥ &
samādhānāya cittasya % prayatiṣye damāya ca // Bca_8.39 //


kāmā hyanarthajanakā $ iha loke paratra ca &
iha bandhavadhacchedair % narakādau paratra ca // Bca_8.40 //


yadarthaṃ dūtadūtīnāṃ $ kṛtāñjaliranekadhā &
na ca pāpamakīrttirvā % yadarthaṃ gaṇitā purā // Bca_8.41 //


prakṣiptaśca bhaye 'pyātmā $ draviṇaṃ ca vyayīkṛtam &
yānyeva ca pariṣvajya % vabhūvottamanirvṛtāḥ // Bca_8.42 //


tānyevāsthīni nānyāni $ svādhīnānyamamāni ca &
prakāmaṃ saṃpariṣvajya % kiṃ na gacchasi nirvṛtim // Bca_8.43 //


unnāmyamānaṃ yatnād yan $ nīyamānamadho hriyā &
purā dṛṣṭamadṛṣṭaṃ vā % mukhaṃ jālikayāvṛtam // Bca_8.44 //


tanmukhaṃ tūtparikleśam $ asahadbhirivādhunā &
gṛdhrairvyaktīkṛtaṃ paśya % kimidānīṃ palāyase // Bca_8.45 //


paracakṣurnipātebhyo $ 'pyāsīdyatparirakṣitam &
tadadya bhakṣitaṃ yāvat % kimīrṣyālo na rakṣasi // Bca_8.46 //


māṃsocchrayamimaṃ dṛṣṭvā $ gṛdhrairanyaiśca bhakṣitam &
āhāraḥ pūjyate 'nyeṣāṃ % srakcandanavibhūṣaṇaiḥ // Bca_8.47 //


niścalādapi te trāsaḥ $ kaṅkālādevamīkṣitāt &
vetāḍeneva kenāpi % cālyamānād bhayaṃ na kim // Bca_8.48 //


ekasmādaśanādeṣāṃ $ lālāmedhyaṃ ca jāyate &
tatrāmedhyamaniṣṭaṃ te % lālāpānaṃ kathaṃ priyam // Bca_8.49 //


tūlagarbhairmṛdusparśai $ ramante nopadhānakaiḥ &
durgandhaṃ na sravantīti % kāmino 'medhyamohitāḥ // Bca_8.50 //


yatra cchanne 'pyayaṃ rāgas $ tadacchannaṃ kimapriyam &
na cetprayojanaṃ tena % kasmācchannaṃ vimṛdyate // Bca_8.51 //


yadi te nāśucau rāgaḥ $ kasmādāliṅgase 'param &
māṃsakardamasaṃliptaṃ % snāyubaddhāsthipañjaram // Bca_8.52 //


svameva bahvamedhyaṃ te $ tenaiva dhṛtimācara &
amedhyabhastrāmaparāṃ % gūthaghasmara vismara // Bca_8.53 //


māṃsapriyo 'hamasyeti $ draṣṭuṃ spraṣṭuṃ ca vāñchasi &
acetanaṃ svabhāvena % māṃsaṃ tvaṃ kathamicchasi // Bca_8.54 //


yadicchasi na taccittaṃ $ draṣṭuṃ spraṣṭuṃ ca śakyate &
yacca śakyaṃ na tadvetti % kiṃ tadāliṅgase mudhā // Bca_8.55 //


nāmedhyamayamanyasya $ kāyaṃ vetsītyanadbhutam &
svāmedhyamayameva tvaṃ % taṃ nāvaiṣīti vismayaḥ // Bca_8.56 //


vighanārkāṃśuvikacaṃ $ muktvā taruṇapaṅkajam &
amedhyaśauṇḍacittasya % kā ratirgūthapañjare // Bca_8.57 //


mṛdādyamedhyaliptatvād $ yadi na spraṣṭumicchasi &
yatastannirgataṃ kāyāt % taṃ spraṣṭuṃ kathamicchasi // Bca_8.58 //


yadi te nāśucau rāgaḥ $ kasmādāliṅgase param &
amedhyakṣetrasaṃbhūtaṃ % tadbījaṃ tena vardhitam // Bca_8.59 //


amedhyabhavamalpatvān $ na vāñchasyaśuciṃ kṛmim &
bahvamedhyamayaṃ kāyam % amedhyajamapīcchasi // Bca_8.60 //


na kevalamamedhyatvam $ ātmīyaṃ na jugupsasi &
amedhyabhāṇḍānaparān % gūthaghasmara vāñchasi // Bca_8.61 //


karpūrādiṣu hṛdyeṣu $ śālyannavyañjaneṣu vā &
mukhakṣiptavisṛṣṭeṣu % bhūmirapyaśucirmatā // Bca_8.62 //


yadi pratyakṣamapyetad $ amedhyaṃ nādhimucyase &
śmaśāne patitān ghorān % kāyān paśyāparānapi // Bca_8.63 //


carmaṇyutpāṭite yasmād $ bhayamutpadyate mahat &
kathaṃ jñātvāpi tatraiva % punarutpadyate ratiḥ // Bca_8.64 //


kāye nyasto 'pyasau gandhaś $ candanādeva nānyataḥ &
anyadīyena gandhena % kasmādanyatra rajyate // Bca_8.65 //


yadi svabhāvadaurgandhyād $ rāgo nātra śivaṃ nanu &
kimanartharucirlokas % taṃ gandhenānulimpati // Bca_8.66 //


kāyasyātra kimāyātaṃ $ sugandhi yadi candanam &
anyadīyena gandhena % kasmādanyatra rajyate // Bca_8.67 //


yadi keśanakhairdīrghair $ dantaiḥ samalapāṇḍuraiḥ &
malapaṅkadharo nagnaḥ % kāyaḥ prakṛtibhīṣaṇaḥ // Bca_8.68 //


sa kiṃ saṃskriyate yatnād $ ātmaghātāya śastravat &
ātmavyāmohanodyuktair % unmattairākulā mahī // Bca_8.69 //


kaṅkālān katiciddṛṣṭvā $ śmaśāne kila te ghṛṇā &
grāmaśmaśāne ramase % calatkaṅkālasaṃkule // Bca_8.70 //


evaṃ cāmedhyamapyetad $ vinā mūlyaṃ na labhyate &
tadarthamarjanāyāso % narakādiṣu ca vyathā // Bca_8.71 //


śiśornārjanasāmarthyaṃ $ kenāsau yauvane sukhī &
yātyarjanena tāruṇyaṃ % vṛddhaḥ kāmaiḥ karoti kim // Bca_8.72 //


keciddināntavyāpāraiḥ $ pariśrāntāḥ kukāminaḥ &
gṛhamāgatya sāyāhne % śerate sma mṛtā iva // Bca_8.73 //


daṇḍayātrābhirapare $ pravāsakleśaduḥkhitāḥ &
vatsarairapi nekṣante % putradārāṃstadarthinaḥ // Bca_8.74 //


yadarthamiva vikrīta $ ātmā kāmavimohitaiḥ &
tanna prāptaṃ mudhaivāyur % nītaṃ tu parakarmaṇā // Bca_8.75 //


vikrītasvātmabhāvānāṃ $ sadā preṣaṇakāriṇām &
prasūyante striyo 'nyeṣām % aṭavīviṭapādiṣu // Bca_8.76 //


raṇaṃ jīvitasaṃdehaṃ $ viśanti kila jīvitam &
mānārthaṃ dāsatāṃ yānti % mūḍhāḥ kāmaviḍambitāḥ // Bca_8.77 //


chidyante kāminaḥ kecid $ anye śūlasamarpitāḥ &
dṛśyante dahyamānāśca % hanyamānāśca śaktibhiḥ // Bca_8.78 //


arjanarakṣaṇanāśaviṣādair $ arthamanarthamanantamavaihi &
vyagratayā dhanasaktamatīnāṃ % nāvasaro bhavaduḥkhavimukteḥ // Bca_8.79 //


evamādīnavo bhūyān $ alpāsvādastu kāminām &
śakaṭaṃ vahato yadvat % paśorghāsalavagrahaḥ // Bca_8.80 //

tasyāsvādalavasyārthe $ yaḥ paśorapyadurlabhaḥ &
hatā daivahateneyaṃ % kṣaṇasaṃpatsudurlabhā // Bca_8.81 //


avaśyaṃ ganturalpasya $ narakādiprapātinaḥ &
kāyasyārthe kṛto yo 'yaṃ % sarvakālaṃ pariśramaḥ // Bca_8.82 //

tataḥ koṭiśatenāpi $ śramabhāgena buddhatā &
caryāduḥkhānmahadduḥkhaṃ % sā ca bodhirna kāminām // Bca_8.83 //


na śastraṃ na viṣaṃ nāgnir $ na prapāto na vairiṇaḥ &
kāmānāmupamāṃ yānti % narakādivyathāsmṛteḥ // Bca_8.84 //


evamudvijya kāmebhyo $ viveke janayedratim &
kalahāyāsaśūnyāsu % śāntāsu vanabhūmiṣu // Bca_8.85 //


dhanyaiḥ śaśāṅkakaracandanaśītaleṣu $ ramyeṣu harmyavipuleṣu śilātaleṣu &
niḥśabdasaumyavanamārutavījyamānaiḥ % caṃkramyate parahitāya vicintyate ca // Bca_8.86 //


vihṛtya yatra kvacidiṣṭakālaṃ $ śūnyālaye vṛkṣatale guhāsu &
parigraharakṣaṇakhedamuktaḥ % caratyapekṣāvirato yatheṣṭam // Bca_8.87 //


svacchandacāryanilayaḥ $ pratibaddho na kasyacit &
yatsaṃtoṣasukhaṃ bhuṅkte % tadindrasyāpi durlabham // Bca_8.88 //


evamādibhirākārair $ vivekaguṇabhāvanāt &
upaśāntavitarkaḥ san % bodhicittaṃ tu bhāvayet // Bca_8.89 //


parātmasamatāmādau $ bhāvayedevamādarāt &
samaduḥkhasukhāḥ sarve % pālanīyā mayātmavat // Bca_8.90 //


hastādibhedena bahuprakāraḥ $ kāyo yathaikaḥ paripālanīyaḥ &
tathā jagadbhinnamabhinnaduḥkha- % sukhātmakaṃ sarvamidaṃ tathaiva // Bca_8.91 //


yadyapyanyeṣu deheṣu $ madduḥkhaṃ na prabādhate &
tathāpi tadduḥkhameva % mamātmasnehaduḥsaham // Bca_8.92 //


tathā yadyapyasaṃvedyam $ anyadduḥkhaṃ mayātmanā &
tathāpi tasya tadduḥkham % ātmasnehena duḥsaham // Bca_8.93 //


mayānyaduḥkhaṃ hantavyaṃ $ duḥkhatvādātmaduḥkhavat &
anugrāhyā mayānye 'pi % sattvatvādātmasattvavat // Bca_8.94 //


yadā mama pareṣāṃ ca $ tulyameva sukhaṃ priyam &
tadātmanaḥ ko viśeṣo % yenātraiva sukhodyamaḥ // Bca_8.95 //


yadā mama pareṣāṃ ca $ bhayaṃ duḥkhaṃ ca na priyam &
tadātmanaḥ ko viśeṣo % yattaṃ rakṣāmi netaram // Bca_8.96 //


tadduḥkhena na me bādhety $ ato yadi na rakṣyate &
nāgāmikāyaduḥkhānme % bādhā tatkena rakṣyate // Bca_8.97 //


ahameva tadāpīti $ mithyeyaṃ pratikalpanā &
anya eva mṛto yasmād % anya eva prajāyate // Bca_8.98 //


yadi yasyaiva yadduḥkhaṃ $ rakṣyaṃ tasyaiva tanmatam &
pādaduḥkhaṃ na hastasya % kasmāt tattena rakṣyate // Bca_8.99 //


ayuktamapi cedetad $ ahaṃkārātpravartate &
yadayuktaṃ nivartyaṃ tat % svamanyacca yathābalam // Bca_8.100 //


saṃtānaḥ samudāyaśca $ paṅktisenādivanmṛṣā &
yasya duḥkhaṃ sa nāstyasmāt % kasya tat svaṃ bhaviṣyati // Bca_8.101 //


asvāmikāni duḥkhāni $ sarvāṇyevāviśeṣataḥ &
duḥkhatvādeva vāryāṇi % niyamastatra kiṃkṛtaḥ // Bca_8.102 //


duḥkhaṃ kasmānnivāryaṃ cet $ sarveṣāmavivādataḥ &
vāryaṃ cetsarvamapyevaṃ % na cedātmani sarvavat // Bca_8.103 //


kṛpayā bahu duḥkhaṃ cet $ kasmādutpadyate balāt &
jagadduḥkhaṃ nirūpyedaṃ % kṛpāduḥkhaṃ kathaṃ bahu // Bca_8.104 //


bahūnāmekaduḥkhena $ yadi duḥkhaṃ vigacchati &
utpādyameva tadduḥkhaṃ % sadayena parātmanoḥ // Bca_8.105 //


ataḥ supuṣpacandreṇa $ jānatāpi nṛpāpadam &
ātmaduḥkhaṃ na nihataṃ % bahūnāṃ duḥkhināṃ vyayāt // Bca_8.106 //


evaṃ bhāvitasaṃtānāḥ $ paraduḥkhasamapriyāḥ &
avīcimavagāhante % haṃsāḥ padmavanaṃ yathā // Bca_8.107 //


mucyamāneṣu sattveṣu $ ye te prāmodyasāgarāḥ &
taireva nanu paryāptaṃ % mokṣeṇārasikena kim // Bca_8.108 //


ataḥ parārthaṃ kṛtvāpi $ na mado na ca vismayaḥ &
na vipākaphalākāṅkṣā % parārthaikāntatṛṣṇayā // Bca_8.109 //


tasmādyathāntaśo 'varṇād $ ātmānaṃ gopayāmyaham &
rakṣācittaṃ dayācittaṃ % karomyevaṃ pareṣvapi // Bca_8.110 //


abhyāsādanyadīyeṣu $ śukraśoṇitabinduṣu &
bhavatyahamiti jñānam % asatyapi hi vastuni // Bca_8.111 //


tathākāyo 'nyadīyo 'pi $ kimātmeti na gṛhyate &
paratvaṃ tu svakāyasya % sthitameva na duṣkaram // Bca_8.112 //


jñātvā sadoṣamātmānaṃ $ parānapi guṇodadhīn &
ātmabhāvaparityāgaṃ % parādānaṃ ca bhāvayet // Bca_8.113 //


kāyasyāvayavatvena $ yathābhīṣṭāḥ karādayaḥ &
jagato 'vayavatvena % tathā kasmānna dehinaḥ // Bca_8.114 //


yathātmabuddhirabhyāsāt $ svakāye 'smin nirātmake &
pareṣvapi tathātmatvaṃ % kimabhyāsānna jāyate // Bca_8.115 //


evaṃ parārthaṃ kṛtvāpi $ na mado na ca vismayaḥ &
ātmānaṃ bhojayitvaiva % phalāśā na ca jāyate // Bca_8.116 //


tasmādyathārtiśokāder $ ātmānaṃ goptumicchasi &
rakṣācittaṃ dayācittaṃ % jagatyabhyasyatāṃ tathā // Bca_8.117 //


adhyatiṣṭhadatho nāthaḥ $ scanāmāpyavalokitaḥ &
parṣacchāradyabhayamapy % apanetuṃ janasya hi // Bca_8.118 //


duṣkarānna nivarteta $ yasmādabhyāsaśaktitaḥ &
yasyaiva śravaṇāttrāsas % tenaiva na vinā ratiḥ // Bca_8.119 //


ātmānaṃ ca parāṃścaiva $ yaḥ śīghraṃ trātumicchati &
sa caretparamaṃ guhyaṃ % parātmaparivartanam // Bca_8.120 //


yasminnātmanyatisnehād $ alpādapi bhayādbhayam &
na dviṣetkastamātmānaṃ % śatruvadyo bhayāvahaḥ // Bca_8.121 //


yo mandya kṣutpipāsādi- $ pratīkāracikīrṣayā &
pakṣimatsyamṛgān hanti % paripanthaṃ ca tiṣṭhati // Bca_8.122 //


yo lābhasatkriyāhetoḥ $ pitarāvapi mārayet &
ratnatrayasvamādadyād % yenāvīcīndhano bhavet // Bca_8.123 //


kaḥ paṇḍitastamātmānam $ icchedrakṣet prapūjayet &
na paśyecchatruvaccainaṃ % kaścainaṃ pratimānayet // Bca_8.124 //


yadi dāsyāmi kiṃ bhokṣya $ ityātmārthe piśācatā &
yadi bhokṣye kiṃ dadāmīti % parārthe devarājatā // Bca_8.125 //


ātmārthaṃ pīḍayitvānyaṃ $ narakādiṣu pacyate &
ātmānaṃ pīḍayitvā tu % parārthaṃ sarvasaṃpadaḥ // Bca_8.126 //


durgatirnīcatā maurkhyaṃ $ yayaivātmonnatīcchayā &
tāmevānyatra saṃkrāmya % sugatiḥ satkṛtirmatiḥ // Bca_8.127 //


ātmārthaṃ paramājñapya $ dāsatvādyanubhūyate &
parārthaṃ tvenamājñapya % svāmitvādyanubhūyate // Bca_8.128 //


ye kecid duḥkhitā loke $ sarve te svasukhecchayā &
ye kecit sukhitā loke % sarve te 'nyasukhecchayā // Bca_8.129 //


bahunā vā kimuktena $ dṛśyatāmidamantaram &
svārthārthinaśca bālasya % muneścānyārthakāriṇaḥ // Bca_8.130 //


na nāma sādhyaṃ buddhatvaṃ $ saṃsāre 'pi kutaḥ sukham &
svasukhasyānyaduḥkhena % parivartamakurvataḥ // Bca_8.131 //


āstāṃ tāvatparo loko $ dṛṣṭo 'pyartho na sidhyati &
bhṛtyasyākurvataḥ karma % svāmino 'dadato bhṛtim // Bca_8.132 //


tyaktvānyo 'nyasukhotpādaṃ $ dṛṣṭādṛṣṭasukhotsavam &
anyo 'nyaduḥkhanādghoraṃ % duḥkhaṃ gṛhṇanti mohitāḥ // Bca_8.133 //


upadravā ye ca bhavanti koke $ yāvanti duḥkhāni bhayāni caiva &
sarvāṇi tānyātmaparigraheṇa % tatkiṃ mamānena parigraheṇa // Bca_8.134 //


ātmānamaparityajya $ duḥkhaṃ tyaktuṃ na śakyate &
yathāgnimaparityajya % dāhaṃ tyaktuṃ na śakyate // Bca_8.135 //


tasmātsvaduḥkhaśāntyarthaṃ $ paraduḥkhaśamāya ca &
dadāmyanyebhya ātmānaṃ % parān gṛhṇāmi cātmavat // Bca_8.136 //


anyasaṃbaddhamasmīti $ niścayaṃ kuru me manaḥ &
sarvasattvārthamutsṛjya % nānyaccintyaṃ tvayādhunā // Bca_8.137 //


na yuktaṃ svārthadṛṣṭyādi $ tadīyaiścakṣurādibhiḥ &
na yuktaṃ syandituṃ svārtham % anyadīyaiḥ karādibhiḥ // Bca_8.138 //


tena sattvaparo bhūtvā $ kāye 'sminyadyadīkṣase &
tattadevāpahṛtyāsmāt % parebhyo hitamācara // Bca_8.139 //


hīnādiṣvātmatāṃ kṛtvā $ paratvamapi cātmani &
bhāvayerṣyāṃ ca mānaṃ ca % nirvikalpyena cetasā // Bca_8.140 //


eṣa satkriyate nāhaṃ $ lābhī nāhamayaṃ yathā &
stūyate 'yamahaṃ nindyo % duḥkhito 'hamayaṃ sukhī // Bca_8.141 //


ahaṃ karomi karmāṇi $ tiṣṭhatyeṣa tu susthitaḥ &
ayaṃ kila mahā/lloke % nīco 'haṃ kila nirguṇaḥ // Bca_8.142 //


kiṃ nirguṇena kartavyaṃ $ sarvasyātmā guṇānvitaḥ &
santi te yeṣvahaṃ nīcaḥ % santi te yeṣvahaṃ varaḥ // Bca_8.143 //


śīladṛṣṭivipattyādi- $ kleśaśaktyā na madvaśāt &
cikitsyo 'haṃ yathāśakti % pīḍāpyaṅgīkṛtā mayā // Bca_8.144 //


athāhamacikitsyo 'sya $ kasmānmāmavamanyate &
kiṃ mamaitadguṇaiḥ kṛtyam % ātmā tu guṇavānayam // Bca_8.145 //


durgativyāḍavaktrasthe- $ -naivāsya karuṇā jane &
aparān guṇamānena % paṇḍitān vijigīṣate // Bca_8.146 //


samamātmānamālokya $ yataḥ svādhikyavṛddhaye &
kalahenāpi saṃsādhyaṃ % lābhasatkāramātmanaḥ // Bca_8.147 //

api sarvatra me loke $ bhaveyuḥ prakaṭāḥ guṇāḥ &
api nāma guṇā ye 'sya % na śroṣyantyapi kecana // Bca_8.148 //


chādyerannapi me doṣāḥ $ syānme pūjāsya no bhavet &
sulabdhā adya me lābhāḥ % pūjito 'hamayaṃ na tu // Bca_8.149 //

paśyāmo muditāstāvac $ cirādenaṃ khalīkṛtam &
hāsyaṃ janasya sarvasya % nindyamānamitastataḥ // Bca_8.150 //


asyāpi hi varākasya $ spardhā kila mayā saha &
kimasya śrutametāvat % prajñārūpaṃ kulaṃ dhanam // Bca_8.151 //


evamātmaguṇāñśrutvā $ kīrtyamānānitastataḥ &
saṃjātapulako hṛṣṭaḥ % paribhokṣye sukhotsavam // Bca_8.152 //


yadyapyasya bhavellābho $ grāhyo 'smābhirasau balāt &
datvāsmai yāpanāmātram % asmatkarma karoti cet // Bca_8.153 //


sukhācca cyāvanīyo 'yaṃ $ yojyo 'smadvyathayā sadā &
anena śataśaḥ sarve % saṃsāravyathitā vayam // Bca_8.154 //


aprameyā gatāḥ kalpāḥ $ svārthaṃ jijñāsatastava &
śrameṇa mahatānena % duḥkhameva tvayārjitam // Bca_8.155 //


madvijñaptyā tathātrāpi $ pravartasvāvicārataḥ &
drakṣyasyetadguṇān paścād % bhūtaṃ hi vacanaṃ muneḥ // Bca_8.156 //


abhaviṣyadidaṃ karma $ kṛtaṃ pūrvaṃ yadi tvayā &
bauddhaṃ saṃpatsukhaṃ muktvā % nābhaviṣyadiyaṃ daśā // Bca_8.157 //


tasmādyathānyadīyeṣu $ śukraśoṇitabinduṣu &
cakartha tvamahaṃkāraṃ % tathānyeṣvapi bhāvaya // Bca_8.158 //


anyadīyaścaro bhūtvā $ kāye 'smin yadyadīkṣase &
tattadevāpahṛtyarthaṃ % parebhyo hitamācara // Bca_8.159 //


ayaṃ susthaḥ paro duḥstho $ nīcairanyo 'yamuccakaiḥ &
paraḥ karotyayaṃ neti % kuruṣverṣyāṃ tvamātmani // Bca_8.160 //


sukhācca cyāvayātmānaṃ $ paraduḥkhe niyojaya &
kadāyaṃ kiṃ karotīti % chalamasya nirūpaya // Bca_8.161 //


anyenāpi kṛtaṃ doṣaṃ $ pātayāsyaiva mastake &
alpamapyasya doṣaṃ ca % prakāśaya mahāmuneḥ // Bca_8.162 //


anyādhikayaśovādair $ yaśo 'sya malinīkuru &
nikṛṣṭadāsavaccainaṃ % sattvakāryeṣu vāhaya // Bca_8.163 //


nāgantukaguṇāṃśena $ stutyo doṣamayo hyayam &
yathā kaścinna jānīyād % guṇamasya tathā kuru // Bca_8.164 //


saṃkṣepād yadyadātmārthe $ pareṣvapakṛtaṃ tvayā &
tattadātmani sattvārthe % vyasanaṃ vinipātaya // Bca_8.165 //


naivotsāho 'sya dātavyo $ yenāyaṃ mukharo bhavet &
sthāpyo navabadhūvṛttau % hrīto bhīto 'tha saṃvṛtaḥ // Bca_8.166 //


evaṃ kuruṣva tiṣṭhaivaṃ $ na kartavyamidaṃ tvayā &
evameṣaḥ vaśaḥ kāryo % nigrāhyastadatikrame // Bca_8.167 //


athaivamucyamāne 'pi $ cittaṃ nedaṃ kariṣyasi &
tvāmeva nigrahīṣyāmi % sarvadoṣāstadāśritāḥ // Bca_8.168 //


kva yāsyasi mayā dṛṣṭaḥ $ sarvadarpānnihanmi te &
anyo 'sau pūrvakaḥ kālas % tvayā yatrāsmi nāśitaḥ // Bca_8.169 //


adyāpyasti mama svārtha $ ityāśāṃ tyaja sāṃpratam &
tvaṃ vikrīto mayānyeṣu % bahukhedamacintayan // Bca_8.170 //


tvāṃ sattveṣu na dāsyāmi $ yadi nāma pramādataḥ &
tvaṃ māṃ narakapāleṣu % pradāsyasi na saṃśayaḥ // Bca_8.171 //


evaṃ cānekadhā datvā $ tvayāhaṃ vyathitaściram &
nihanmi svārthaceṭaṃ tvāṃ % tāni vairāṇyanusmaran // Bca_8.172 //


na kartavyātmani prītir $ yadyātmaprītirasti te &
yadyātmā rakṣitavyo 'yaṃ % rakṣitavyo na yujyate // Bca_8.173 //


yathā yathāsya kāyasya $ kriyate paripālanam &
sukumārataro bhūtvā % patatyeva tathā tathā // Bca_8.174 //


asyaivaṃ patitasyāpi $ sarvāpīyaṃ vasundharā &
nālaṃ pūrayituṃ vāñchāṃ % tatko 'syecchāṃ kariṣyati // Bca_8.175 //


aśakyamicchataḥ kleśa $ āśābhaṅgaśca jāyate &
nirāśo yastu sarvatra % tasya saṃpadajīrṇikā // Bca_8.176 //


tasmānna prasaro deyaḥ $ kāyasyecchābhivṛddhaye &
bhadrakaṃ nāma tadvastu % yadiṣṭatvānna gṛhyate // Bca_8.177 //


bhasmaniṣṭhāvasāno 'yaṃ $ niśceṣṭānyena cālyate &
aśucipratimā ghorā % kasmādatra mamāgrahaḥ // Bca_8.178 //


kiṃ mamānena yantreṇa $ jīvinā vā mṛtena vā &
loṣṭrādeḥ ko viśeṣo 'sya % hāhaṃkāraṃ na naśyasi // Bca_8.179 //


śarīrapakṣapātena $ vṛthā duḥkhamupārjyate &
kimasya kāṣṭhatulyasya % dveṣeṇānunayena vā // Bca_8.180 //


mayā vā pālitasyaivaṃ $ gṛdhrādyairbhakṣitasya vā &
na ca sneho na ca dveṣas % tasmāt snehaṃ karomi kim // Bca_8.181 //


roṣo yasya khalīkārāt $ toṣo yasya ca pūjayā &
sa eva cenna jānāti % śramaḥ kasya kṛtena me // Bca_8.182 //


imaṃ ye kāyamicchanti $ te 'pi me suhṛdaḥ kila &
sarve svakāyamicchanti % te 'pi kasmānna me priyāḥ // Bca_8.183 //


tasmānmayānapekṣeṇa $ kāyastyakto jagaddhite &
ato 'yaṃ bahudoṣo 'pi % dhāryate karmabhāṇḍavat // Bca_8.184 //


tenālaṃ lokacaritaiḥ $ paṇḍitānanuyāmyaham &
apramādakathāṃ smṛtvā % styānamiddhaṃ nivārayan // Bca_8.185 //


tasmādāvaraṇaṃ hantuṃ $ samādhānaṃ karomyaham &
vimārgāccittamākṛṣya % svālambananirantaram // Bca_8.186 //


bodhicaryāvatāre dhyānapāramitā aṣṭamaḥ paricchedaḥ ||


****************************************************************

Pariccheda 9


imaṃ parikaraṃ sarvaṃ $ prajñārthaṃ hi munirjagau &
tasmādutpādayet prajñāṃ % duḥkhanivṛttikāṅkṣayā // Bca_9.1 //


saṃvṛtiḥ paramārthaśca $ satyadvayamidaṃ mataṃ &
buddheragocarastattvaṃ % buddhiḥ saṃvṛtirucyate // Bca_9.2 //


tatra loko dvidhā dṛṣṭo $ yogī prākṛtakastathā &
tatra prākṛtako loko % yogilokena bādhyate // Bca_9.3 //


bādhyante dhīviśeṣeṇa $ yogino 'pyuttarottaraiḥ &
dṛṣṭāntenobhayeṣṭena % kāryārthamavicārataḥ // Bca_9.4 //


lokena bhāvā dṛśyante $ kalpyante cāpi tattvataḥ &
na tu māyāvadityatra % vivādo yogilokayoḥ // Bca_9.5 //


pratyakṣamapi rūpādi $ prasiddhyā na pramāṇataḥ &
aśucyādiṣu śucyādi- % prasiddhiriva sā mṛṣā // Bca_9.6 //


lokāvatāraṇārthaṃ ca $ bhāvā nāthena deśitāḥ &
tattvataḥ kṣaṇikā naite % saṃvṛtyā cedvirudhyate // Bca_9.7 //


na doṣo yogisaṃvṛtyā $ lokātte tattvadarśinaḥ &
anyathā lokabādhā syād % aśucistrīnirūpaṇe // Bca_9.8 //


māyopamājjināt puṇyaṃ $ sadbhāve 'pi kathaṃ yathā &
yadi māyopamaḥ sattvaḥ % kiṃ punarjāyate mṛtaḥ // Bca_9.9 //


yāvatpratyayasāmagrī $ tāvanmāyāpi vartate &
dīrghasaṃtānamātreṇa % kathaṃ sattvo 'sti satyataḥ // Bca_9.10 //


māyāpuruṣaghātādau $ cittābhāvānna pāpakaṃ &
cittamāyāsamete tu % pāpapuṇyasamudbhavaḥ // Bca_9.11 //


mantrādīnāmasāmarthyān $ na māyācittasaṃbhavaḥ &
sāpi nānāvidhā māyā % nānāpratyayasaṃbhavā // Bca_9.12 //


naikasya sarvasāmarthyaṃ $ pratyayasyāsti kutracit &
nirvṛtaḥ paramārthena % saṃvṛtyā yadi saṃsaret // Bca_9.13 //


buddho 'pi saṃsaredevaṃ $ tataḥ kiṃ bodhicaryayā &
pratyayānāmanucchede % māyāpyucchidyate na hi // Bca_9.14 //


pratyayānāṃ tu vicchedāt $ saṃvṛtyāpi na saṃbhavaḥ &
yadā na bhrāntirapyasti % māyā kenopalabhyate // Bca_9.15 //


yadā māyaiva te nāsti $ tadā kimupalabhyate &
cittasyaiva sa ākāro % yadyapyanyo 'sti tattvataḥ // Bca_9.16 //


cittameva yadā māyā $ tadā kiṃ kena dṛśyate &
uktaṃ ca lokanāthena % cittaṃ cittaṃ na paśyati // Bca_9.17 //


na cchinatti yathātmānam $ asidhārā tathā manaḥ &
ātmabhāvaṃ yathā dīpaḥ % saṃprakāśayatīti cet // Bca_9.18 //


naiva prakāśyate dīpo $ yasmānna tamasāvṛtaḥ &
na hi sphaṭikavannīlaṃ % nīlatve 'nyamapekṣate // Bca_9.19 //


tathā kiṃcit parāpekṣam $ anapekṣaṃ ca dṛśyate &
anīlatve na tannīlaṃ % kuryādātmānamātmanā // Bca_9.20 //


nīlameva hi ko nīlaṃ $ kuryādātmānamātmanā &
anīlatve na tannīlaṃ % kuryādātmānamātmanā // Bca_9.21 //


dīpaḥ prakāśata iti $ jñātvā jñānena kathyate &
buddhiḥ prakāśata iti % jñātvedaṃ kena kathyate // Bca_9.22 //


prakāśā vāprakāśā vā $ yadā dṛṣṭā na kenacit &
vandhyāduhitṛlīleva % kathyamānāpi sā mudhā // Bca_9.23 //


yadi nāsti svasaṃvittir $ vijñānaṃ smaryate katham &
anyānubhūte saṃbandhāt % smṛtirākhuviṣaṃ yathā // Bca_9.24 //


pratyayāntarayuktasya $ darśanāt svaṃ prakāśate &
siddhāñjanavidherdṛṣṭo % ghaṭo naivāñjanaṃ bhavet // Bca_9.25 //


yathā dṛṣṭaṃ śrutaṃ jñātaṃ $ naiveha pratiṣidhyate &
satyataḥ kalpanā tvatra % duḥkhaheturnivāryate // Bca_9.26 //


cittādanyā na māyā cen $ nāpyananyeti kalpyate &
vastu cet sā kathaṃ nānyān % anyā cennāsti vastutaḥ // Bca_9.27 //


asatyapi yathā māyā $ dṛśyā draṣṭṛ tathā manaḥ &
vastvāśrayaścet saṃsāraḥ % so 'nyathākāśavadbhavet // Bca_9.28 //

vastvāśrayeṇābhāvasya $ kriyāvattvaṃ kathaṃ bhavet &
asatsahāyamekaṃ hi % cittamāpadyate tava // Bca_9.29 //


grāhyamuktaṃ yadā cittaṃ $ tadā sarve tathāgatāḥ &
evaṃ ca ko guṇo labdhaś % cittamātre 'pi kalpite // Bca_9.30 //


māyopamatve 'pi jñāte $ kathaṃ kleśo nivartate &
yadā māyāstriyāṃ rāgas % tatkarturapi jāyate // Bca_9.31 //


aprahīṇā hi tatkartur $ jñeyasaṃkleśavāsanā &
taddṛṣṭikāle tasyāto % durbalā śūnyavāsanā // Bca_9.32 //


śūnyatāvāsanādhānād $ dhīyate bhāvavāsanā &
kiṃcinnāstīti cābhyāsāt % sāpi paścāt prahīyate // Bca_9.33 //


yadā na labhyate bhāvo $ yo nāstīti prakalpyate &
tadā nirāśrayo 'bhāvaḥ % kathaṃ tiṣṭhenmateḥ puraḥ // Bca_9.34 //


yadā na bhāvo nābhāvo $ mateḥ saṃtiṣṭhate puraḥ &
tadānyagatyabhāvena % nirālambā praśāmyate // Bca_9.35 //


cintāmaṇiḥ kalpatarur $ yathecchāparipūraṇaḥ &
vineyapraṇidhānābhyāṃ % jinabimbaṃ tathekṣyate // Bca_9.36 //


yathā gāruḍikaḥ stambhaṃ $ sādhayitvā vinaśyati &
sa tasmiṃściranaṣṭe 'pi % viṣādīnupaśāmayet // Bca_9.37 //


bodhicaryānurūpyeṇa $ jinastambho 'pi sādhitaḥ &
karoti sarvakāryāṇi % bodhisattve 'pi nirvṛte // Bca_9.38 //


acittake kṛtā pūjā $ kathaṃ phalavatī bhavet &
tulyaiva paṭhyate yasmāt % tiṣṭhato nirvṛtasya ca // Bca_9.39 //


āgamācca phalaṃ tatra $ saṃvṛtyā tattvato 'pi vā &
satyabuddhe kṛtā pūjā % saphaleti kathaṃ yathā // Bca_9.40 //


satyadarśanato muktiḥ $ śūnyatādarśanena kim &
na vinānena mārgeṇa % bodhirityāgamo yataḥ // Bca_9.41 //


nanvasiddhaṃ mahāyānaṃ $ kathaṃ siddhastvadāgamaḥ &
yasmādubhayasiddho 'sau % na siddho 'sau tavāditaḥ // Bca_9.42 //


yatpratyayā ca tatrāsthā $ mahāyāne 'pi tāṃ kuru &
anyobhayeṣṭasatyatve % vedāderapi satyatā // Bca_9.43 //


savivādaṃ mahāyānam $ iti cedāgamaṃ tyaja &
tīrthikaiḥ savivādatvāt % svaiḥ paraiścāgamāntaram // Bca_9.44 //


śāsanaṃ bhikṣutāmūlaṃ $ bhikṣutaiva ca duḥkhitā &
sāvalambanacittānāṃ % nirvāṇamapi duḥsthitam // Bca_9.45 //


kleśaprahāṇānmuktiścet $ tadanantaramastu sā &
dṛṣṭaṃ ca teṣu sāmarthyaṃ % niḥkleśasyāpi karmaṇaḥ // Bca_9.46 //


tṛṣṇā tāvadupādānaṃ $ nāsti cet saṃpradhāryate &
kimakliṣṭāpi tṛṣṇaiṣāṃ % nāsti saṃmohavat satī // Bca_9.47 //


vedanāpratyayā tṛṣṇā $ vedanaiṣāṃ ca vidyate &
sālambanena cittena % sthātavyaṃ yatra tatra vā // Bca_9.48 //


vinā śūnyatayā cittaṃ $ baddhamutpadyate punaḥ &
yathāsaṃjñisamāpattau % bhāvayettena śūnyatām // Bca_9.49 //


yatsūtre 'vataredvākyaṃ $ taccedbuddhoktamiṣyate &
mahāyānaṃ bhavatsūtraiḥ % prāyastulyaṃ na kiṃ matam // Bca_9.50 //


ekenāgamyamānena $ sakalaṃ yadi doṣavat &
ekena sūtratulyena % kiṃ na sarvaṃ jinoditam // Bca_9.51 //


mahākāśyapamukhyaiśca $ yadvākyaṃ nāvagāhyate &
tattvayānavabuddhatvād % agrāhyaṃ kaḥ kariṣyati // Bca_9.52 //


saktitrāsāttvanirmuktyā $ saṃsāre sidhyati sthitiḥ &
mohena duḥkhināmarthe % śūnyatāyā idaṃ phalam // Bca_9.53 //


tadevaṃ śūnyatāpakṣe $ dūṣaṇaṃ nopapadyate &
tasmānnirvicikitsena % bhāvanīyaiva śūnyatā // Bca_9.54 //


kleśajñeyāvṛtitamaḥ $ pratipakṣo hi śūnyatā &
śīghraṃ sarvajñatākāmo % na bhāvayati tāṃ katham // Bca_9.55 //


yadduḥkhajananaṃ vastu $ trāsastasmāt prajāyatām &
śūnyatā duḥkhaśamanī % tataḥ kiṃ jāyate bhayam // Bca_9.56 //


yatastato vāstu bhayaṃ $ yadyahaṃ nāma kiṃcana &
ahameva na kiṃcicced % bhayaṃ kasya bhaviṣyati // Bca_9.57 //


dantakeśanakhā nāhaṃ $ nāsthi nāpyasmi śoṇitam &
na śiṃghānaṃ na ca śleṣmā % na pūyaṃ lasikāpi vā // Bca_9.58 //


nāhaṃ vasā na ca svedo $ na medo 'ntrāṇi nāpyaham &
na cāhamantranirguṇḍī % gūthamūtramahaṃ na ca // Bca_9.59 //


nāhaṃ māṃsaṃ na ca snāyur $ noṣmā vāyurahaṃ na ca &
na ca chidrāṇyahaṃ nāpi % ṣaḍvijñānāni sarvathā // Bca_9.60 //


śabdajñānaṃ yadi tadā $ śabdo gṛhyeta sarvadā &
jñeyaṃ vinā tu kiṃ vetti % yena jñānaṃ nirucyate // Bca_9.61 //


ajānānaṃ yadi jñānaṃ $ kāṣṭhaṃ jñānaṃ prasajyate &
tenāsaṃnihitajñeyaṃ % jñānaṃ nāstīti niścayaḥ // Bca_9.62 //


tadeva rūpaṃ jānāti $ tadā kiṃ na śṛṇotyapi &
śabdasyāsaṃnidhānāccet % tatastajjñānamapyasat // Bca_9.63 //


śabdagrahaṇarūpaṃ yat $ tadrūpagrahaṇaṃ katham &
ekaḥ pitā ca putraśca % kalpyate na tu tattvataḥ // Bca_9.64 //


sattvaṃ rajastamo vāpi $ na putro na pitā yataḥ &
śabdagrahaṇayuktastu % svabhāvastasya nekṣyate // Bca_9.65 //


tadevānyena rūpeṇa $ naṭavatso 'pyaśāśvataḥ &
sa evānyasvabhāvaśced % apūrveyaṃ tadekatā // Bca_9.66 //


anyadrūpamasatyaṃ cen $ nijaṃ tadrūpamucyatām &
jñānatā cettataḥ sarva- % puṃsāmaikyaṃ prasajyate // Bca_9.67 //


cetanācetane caikyaṃ $ tayoryenāstitā samā &
viśeṣaśca yadā mithyā % kaḥ sādṛśyāśrayastadā // Bca_9.68 //


acetanaśca naivāham $ acaitanyātpaṭādivat &
atha jñaścetanāyogād % ajño naṣṭaḥ prasajyate // Bca_9.69 //


athāvikṛta evātmā $ caitanyenāsya kiṃ kṛtam &
ajñasya niṣkriyasyaivam % ākāśasyātmatā matā // Bca_9.70 //


na karmaphalasaṃbandho $ yuktaścedātmanā vinā &
karma kṛtvā vinaṣṭe hi % phalaṃ kasya bhaviṣyati // Bca_9.71 //


dvayorapyāvayoḥ siddhe $ bhinnādhāre kriyāphale &
nirvyāpāraśca tatrātmety % atra vādo vṛthā nanu // Bca_9.72 //


hetumān phalayogīti $ dṛśyate naiṣa saṃbhavaḥ &
saṃtānasyaikyamāśritya % kartā bhokteti deśitam // Bca_9.73 //


atītānāgataṃ cittaṃ $ nāhaṃ taddhi na vidyate &
athotpannamahaṃ cittaṃ % naṣṭe 'sminnāstyahaṃ punaḥ // Bca_9.74 //


yathaiva kadalīstambho $ na kaścid bhāgaśaḥ kṛtaḥ &
tathāhamapyasadbhūto % mṛgyamāṇo vicārataḥ // Bca_9.75 //


yadi sattvo na vidyeta $ kasyopari kṛpeti cet &
kāryārthamabhyupetena % yo mohena prakalpitaḥ // Bca_9.76 //


kāryaṃ kasya na cetsattvaḥ $ satyamīhā tu mohataḥ &
duḥkhavyupaśamārthaṃ tu % kāryamoho na vāryate // Bca_9.77 //


duḥkhaheturahaṃkāra $ ātmamohāttu vardhate &
tato 'pi na nivartyaścet % varaṃ nairātmyabhāvanā // Bca_9.78 //


kāyo na pādau na jaṅghā $ norū kāyaḥ kaṭirna ca &
nodaraṃ nāpyayaṃ pṛṣṭhaṃ % noro bāhū na cāpi saḥ // Bca_9.79 //


na hastau nāpyayaṃ pārśvau $ na kakṣau nāṃsalakṣaṇaḥ &
na grīvā na śiraḥ kāyaḥ % kāyo 'tra kataraḥ punaḥ // Bca_9.80 //


yadi sarveṣu kāyo 'tham $ ekadeśena vartate &
aṃśā aṃśeṣu vartante % sa ca kutra svayaṃ sthitaḥ // Bca_9.81 //


sarvātmanā cetsarvatra $ sthitaḥ kāyaḥ karādiṣu &
kāyāstāvanta eva syur % yāvantaste karādayaḥ // Bca_9.82 //


naivāntarna bahiḥ kāyaḥ $ kathaṃ kāyaḥ karādiṣu &
karādibhyaḥ pṛthag nāsti % kathaṃ nu khalu vidyate // Bca_9.83 //


tannāsti kāyo mohāttu $ kāyabuddhiḥ karādiṣu &
saṃniveśaviśeṣeṇa % sthānau puruṣabuddhivat // Bca_9.84 //


yāvatpratyayasāmagrī $ tāvatkāyaḥ pumāniva &
evaṃ karādau sā yāvat % tāvatkāyo 'tra dṛśyate // Bca_9.85 //


evamaṅgulipuñjatvāt $ pādo 'pi kataro bhavet &
so 'pi parvasamūhatvāt % parvāpi svāṃśabhedataḥ // Bca_9.86 //


aṃśā apyaṇubhedena $ so 'pyaṇurdigvibhāgataḥ &
digvibhāgo niraṃśatvād % ākāśaṃ tena nāstyaṇuḥ // Bca_9.87 //


evaṃ svapnopame rūpe $ ko rajyeta vicārakaḥ &
kāyaścaivaṃ yadā nāsti % tadā kā strī pumāṃśca kaḥ // Bca_9.88 //


yadyasti duḥkhaṃ tattvena $ prahṛṣṭān kiṃ na bādhate &
śokādyārtāya mṛṣṭādi % sukhaṃ cetkiṃ na rocate // Bca_9.89 //


balīyasābhibhūtatvād $ yadi tannānubhūyate &
vedanātvaṃ kathaṃ tasya % yasya nānubhavātmatā // Bca_9.90 //


asti sūkṣmatayā duḥkhaṃ $ sthaulyaṃ tasya hṛtaṃ nanu &
tuṣṭimātrā'parā cetsyāt % tasmātsāpyasya sūkṣmatā // Bca_9.91 //


viruddhapratyayotpattau $ duḥkhasyānudayo yadi &
kalpanābhiniveśo hi % vedanetyāgataṃ nanu // Bca_9.92 //

ata eva vicāro 'yaṃ $ pratipakṣo 'sya bhāvyate &
vikalpakṣetrasaṃbhūta- % dhyānāhārā hi yoginaḥ // Bca_9.93 //


sāntarāvindriyārthau cet $ saṃsargaḥ kuta etayoḥ &
nirantaratve 'pyekatvaṃ % kasya kenāstu saṃgatiḥ // Bca_9.94 //


nāṇoraṇau praveśo 'sti $ nirākāśaḥ samaśca saḥ &
apraveśe na miśratvam % amiśratve na saṃgatiḥ // Bca_9.95 //

niraṃśasya ca saṃsargaḥ $ kathaṃ nāmopapadyate &
saṃsarge ca niraṃśatvaṃ % yadi dṛṣṭaṃ nidarśaya // Bca_9.96 //


vijñānasya tvamūrtasya $ saṃsargo naiva yujyate &
samūhasyāpyavastutvād % yathā pūrvaṃ vicāritam // Bca_9.97 //


tadevaṃ sparśanābhāve $ vedanāsaṃbhavaḥ kutaḥ &
kimarthamayamāyāsaḥ % bādhā kasya kuto bhavet // Bca_9.98 //


yadā na vedakaḥ kaścid $ vedanā ca na vidyate &
tadāvasthāmimāṃ dṛṣṭvā % tṛṣṇe kiṃ na vidīryase // Bca_9.99 //


dṛśyate spṛśyate cāpi $ svapnamāyopamātmanā &
cittena sahajātatvād % vedanā tena nekṣyate // Bca_9.100 //


pūrvaṃ paścācca jātena $ smaryate nānubhūyate &
svātmānaṃ nānubhavati % na cānyenānubhūyate // Bca_9.101 //


na cāsti vedakaḥ kaścid $ vedanāto na tattvataḥ &
nirātmake kalāpe 'smin % ka eva bādhyate 'nayā // Bca_9.102 //


nendriyeṣu na rūpādau $ nāntarāle manaḥ sthitam &
nāpyantarna bahiścittam % anyatrāpi na labhyate // Bca_9.103 //


yanna kāye na cānyatra $ na miśraṃ na pṛthak kvacit &
tanna kiṃcidataḥ sattvāḥ % prakṛtyā parinirvṛtāḥ // Bca_9.104 //


jñeyātpūrvaṃ yadi jñānaṃ $ kimālambyāsya saṃbhavaḥ &
jñeyena saha cejjñānaṃ % kimālambyāsya saṃbhavaḥ // Bca_9.105 //


atha jñeyādbhavetpaścāt $ tadā jñānaṃ kuto bhavet &
evaṃ ca sarvadharmāṇām % utpattirnāvasīyate // Bca_9.106 //


yadyevaṃ saṃvṛtirnāsti $ tataḥ satyadvayaṃ kutaḥ &
atha sāpyanyasaṃvṛtyā % syātsattvo nirvṛtaḥ kutaḥ // Bca_9.107 //


paracittavikalpo 'sau $ svasaṃvṛtyā tu nāsti saḥ &
sa paścānniyataḥ so 'sti % na cennāstyeva saṃvṛtiḥ // Bca_9.108 //


kalpanā kalpitaṃ ceti $ dvayamanyonyaniśritam &
yathāprasiddhamāśritya % vicāraḥ sarva ucyate // Bca_9.109 //


vicāritena tu yadā $ vicāreṇa vicāryate &
tadānavasthā tasyāpi % vicārasya vicāraṇāt // Bca_9.110 //


vicārite vicārye tu $ vicārasyāsti nāśrayaḥ &
nirāśrayatvānnodeti % tacca nirvāṇamucyate // Bca_9.111 //


yasya tvetaddvayaṃ satyaṃ $ sa evātyantaduḥsthitaḥ &
yadi jñānavaśādartho % jñānāstitve tu kā gatiḥ // Bca_9.112 //


atha jñeyavaśājjñānaṃ $ jñeyāstitve tu kā gatiḥ &
athānyonyavaśātsattvam % abhāvaḥ syāddvayorapi // Bca_9.113 //


pitā cenna vinā putrāt $ kutaḥ putrasya saṃbhavaḥ &
putrābhāve pitā nāsti % tathā sattvaṃ tayordvayoḥ // Bca_9.114 //


aṅkuro jāyate bījād $ bījaṃ tenaiva sūcyate &
jñeyājjñānena jātena % tatsattā kiṃ na gamyate // Bca_9.115 //


aṅkurādanyato jñānād $ bījamastīti gamyate &
jñānāstitvaṃ kuto jñātaṃ % jñeyaṃ yattena gamyate // Bca_9.116 //


lokaḥ pratyakṣatastāvat $ sarvaṃ hetumudīkṣate &
padmanālādibhedo hi % hetubhedena jāyate // Bca_9.117 //


kiṃkṛto hetubhedaścet $ pūrvahetuprabhedataḥ &
kasmāccetphalado hetuḥ % pūrvahetuprabhāvataḥ // Bca_9.118 //


īśvaro jagato hetuḥ $ vada kastāvadīśvaraḥ &
bhūtāni cedbhavatvevaṃ % nāmamātre 'pi kiṃ śramaḥ // Bca_9.119 //


api tvaneke 'nityāśca $ niśceṣṭā na ca devatāḥ &
laṅghyāścāśucayaścaiva % kṣmādayo na sa īśvaraḥ // Bca_9.120 //


nākāśamīśo 'ceṣṭatvāt $ nātmā pūrvaniṣedhataḥ &
acintyasya ca kartṛtvam % apyacintyaṃ kimucyate // Bca_9.121 //


tena kiṃ sraṣṭumiṣṭaṃ ca $ ātmā cet nanvasau dhruvaḥ &
kṣmādisvabhāva īśaśca % jñānaṃ jñeyādanādi ca // Bca_9.122 //


karmaṇaḥ sukhaduḥkhe ca $ vada kiṃ tena virmitam &
hetorādirna cedasti % phalasyādiḥ kuto bhavet // Bca_9.123 //


kasmātsadā na kurute $ na hi so 'nyamapekṣate &
tenākṛto 'nyo nāstyeva % tenāsau kimapekṣatām // Bca_9.124 //


apekṣate cetsāmagrīṃ $ heturna punarīśvaraḥ &
nākartumīśaḥ sāmagryāṃ % na kartuṃ tadabhāvataḥ // Bca_9.125 //


karotyanicchannīśaścet $ parāyattaḥ prasajyate &
icchannapīcchāyattaḥ syāt % kurvataḥ kuta īśatā // Bca_9.126 //


ye 'pi nityānaṇūnāhus $ te 'pi pūrvaṃ nivāritāḥ &
sāṃkhyāḥ pradhānamicchanti % nityaṃ lokasya kāraṇam // Bca_9.127 //


sattvaṃ rajastamaśceti $ guṇā aviṣamasthitāḥ &
pradhānamiti kathyante % viṣamairjagaducyate // Bca_9.128 //


ekasya trisvabhāvatvam $ ayuktaṃ tena nāsti tat &
evaṃ guṇā na vidyante % pratyekaṃ te 'pi hi tridhā // Bca_9.129 //


guṇābhāve ca śabdāder $ astitvamatidūrataḥ &
acetane ca vastrādau % sukhāderapyasaṃbhavaḥ // Bca_9.130 //


taddheturūpā bhāvāścen $ nanu bhāvā vicāritāḥ &
sukhādyeva ca te hetuḥ % na ca tasmātpaṭādayaḥ // Bca_9.131 //


paṭādestu sukhādi syāt $ tadabhāvātsukhādyasat &
sukhādīnāṃ ca nityatvaṃ % kadācinnopalabhyate // Bca_9.132 //


satyāmeva sukhavyaktau $ saṃvittiḥ kiṃ na gṛhyate &
tadeva sūkṣmatāṃ yāti % sthūlaṃ sūkṣmaṃ ca tatkatham // Bca_9.133 //


sthaulyaṃ tyaktvā bhavetsūkṣmam $ anitye sthaulyasūkṣmate &
sarvasya vastunastadvat % kiṃ nānityatvamiṣyate // Bca_9.134 //


na sthaulyaṃ cetsukhādanyat $ sukhasyānityatā sphuṭam &
nāsadutpadyate kiṃcid % asattvāditi cenmatam // Bca_9.135 //


vyaktasyāsata utpattir $ akāmasyāpi te sthitā &
annādo 'medhyabhakṣaḥ syāt % phalaṃ hetau yadi sthitam // Bca_9.136 //


paṭārgheṇaiva karpāsa- $ bījaṃ krītvā nivasyatām &
mohāccennekṣate lokaḥ % tattvajñasyāpi sā sthitiḥ // Bca_9.137 //


lokasyāpi ca tajjñānam $ asti kasmānna paśyati &
lokāpramāṇatāyāṃ cet % vyaktadarśanamapyasat // Bca_9.138 //


pramāṇamapramāṇaṃ cen $ nanu tatpramitaṃ mṛṣā &
tattvataḥ śūnyatā tasmād % bhāvānāṃ nopapadyate // Bca_9.139 //


kalpitaṃ bhāvamaspṛṣṭvā $ tadabhāvo na gṛhyate &
tasmādbhāvo mṛṣā yo hi % tasyābhāvaḥ sphuṭaṃ mṛṣā // Bca_9.140 //


tasmātsvapne sute naṣṭe $ sa nāstīti vikalpanā &
tadbhāvakalpanotpādaṃ % vibadhnāti mṛṣā ca sā // Bca_9.141 //


tasmādevaṃ vicāreṇa $ nāsti kiṃcidahetutaḥ &
na ca vyastasamasteṣu % pratyayeṣu vyavasthitam // Bca_9.142 //


anyato nāpi cāyātaṃ $ na tiṣṭhati na gacchati &
māyātaḥ ko viśeṣo 'sya % yanmūḍhaiḥ satyataḥ kṛtam // Bca_9.143 //


māyayā nirmitaṃ yacca $ hetubhiryacca nirmitam &
āyāti tatkutaḥ kutra % yāti ceti nirūpyatām // Bca_9.144 //


yadanyasaṃnidhānena $ dṛṣṭaṃ na tadabhāvataḥ &
pratibimbasame tasmin % kṛtrime satyatā katham // Bca_9.145 //


vidyamānasya bhāvasya $ hetunā kiṃ prayojanam &
athāpyavidyamāno 'sau % hetunā kiṃ prayojanam // Bca_9.146 //


nābhāvasya vikāro 'sti $ hetukoṭiśatairapi &
tadavasthaḥ kathaṃ bhāvaḥ % ko vānyo bhāvatāṃ gataḥ // Bca_9.147 //


nābhāvakāle bhāvaścet $ kadā bhāvo bhaviṣyati &
nājātena hi bhāvena % so 'bhāvo 'pagamiṣyati // Bca_9.148 //


na cānapagate 'bhāve $ bhāvāvasarasaṃbhavaḥ &
bhāvaścābhāvatāṃ naiti % dvisvabhāvaprasaṅgataḥ // Bca_9.149 //


evaṃ ca na virodho 'sti $ na ca bhāvo 'sti sarvadā &
ajātamaniruddhaṃ ca % tasmātsarvamidaṃ jagat // Bca_9.150 //


svapnopamāstu gatayo $ vicāre kadalīsamāḥ &
nirvṛtānirvṛtānāṃ ca % viśeṣo nāsti vastutaḥ // Bca_9.151 //


evaṃ śūnyeṣu dharmeṣu $ kiṃ labdhaṃ kiṃ hṛtaṃ bhavet &
satkṛtaḥ paribhūto vā % kena kaḥ saṃbhaviṣyati // Bca_9.152 //


kutaḥ sukhaṃ vā duḥkhaṃ vā $ kiṃ priyaṃ vā kimapriyam &
kā tṛṣṇā kutra sā tṛṣṇā % mṛgyamāṇā svabhāvataḥ // Bca_9.153 //


vicāre jīvalokaḥ kaḥ $ ko nāmātra mariṣyati &
ko bhaviṣyati ko bhūtaḥ % ko bandhuḥ kasya kaḥ suhṛt // Bca_9.154 //


sarvamākāśasaṃkāśaṃ $ parigṛhṇantu madvidhāḥ &
prakupyanti prahṛṣyanti % kalahotsavahetubhiḥ // Bca_9.155 //


śokāyāsairviṣādaiśca $ mithaśchedanabhedanaiḥ &
yāpayanti sukṛcchreṇa % pāpairātmasukhecchavaḥ // Bca_9.156 //


mṛtāḥ patantyapāyeṣu $ dīrghatīvravyatheṣu ca &
āgatyāgatya sugatiṃ % bhūtvā bhūtvā sukhocitāḥ // Bca_9.157 //


bhave bahuprapātaśca $ tatra cāsattvamīdṛśam &
tatrānyonyavirodhaśca % na bhavettattvamīdṛśam // Bca_9.158 //


tatra cānupamāstīvrā $ anantaduḥkhasāgarāḥ &
tatraivamalpabalatā % tatrāpyalpatvamāyuṣaḥ // Bca_9.159 //

tatrāpi jīvitārogya- $ vyāpāraiḥ kṣutklamaśramaiḥ &
nidrayopadravairbāla- % saṃsargairniṣphalaistathā // Bca_9.160 //


vṛthaivāyurvahatyāśu $ vivekastu sudurlabhaḥ &
tatrāpyabhyastavikṣepa- % nivāraṇagatiḥ kutaḥ // Bca_9.161 //


tatrāpi māro yatate $ mahāpāyaprapātane &
tatrāsanmārgabāhulyād % vicikitsā ca durjayā // Bca_9.162 //

punaśca kṣaṇadaurlamyaṃ $ buddhotpādo 'tidurlabhaḥ &
kleśaugho durnivāraścety % aho duḥkhaparamparā // Bca_9.163 //


aho batātiśocyatvam $ eṣāṃ duḥkhaughavartinām &
ye nekṣante svadauḥsthityam % evamapyatiduḥsthitāḥ // Bca_9.164 //


snātvā snātvā yathā kaścid $ viśedvahniṃ muhurmuhuḥ &
svasausthityaṃ ca manyanta % evamapyatiduḥsthitāḥ // Bca_9.165 //


ajarāmaralīlānām $ evaṃ viharatāṃ satām &
āyāsyantyāpado ghorāḥ % kṛtvā maraṇamagrataḥ // Bca_9.166 //


evaṃ duḥkhāgnitaptānāṃ $ śāntiṃ kuryāmahaṃ kadā &
puṇyameghasamudbhūtaiḥ % sukhopakaraṇaiḥ svakaiḥ // Bca_9.167 //


kadopalambhadṛṣṭibhyo $ deśayiṣyāmi śūnyatām &
saṃvṛtyānupalambhena % puṇyasaṃbhāramādarāt // Bca_9.168 //


bodhicaryāvatāre prajñāpāramitā nāma navamaḥ paricchedaḥ ||


****************************************************************


Pariccheda 10


bodhicaryāvatāraṃ me $ yadvicintayataḥ śubham &
tena sarvaṃ janāḥ santu % bodhicaryā vibhūṣaṇāḥ // Bca_10.1 //


sarvāsu dikṣu yāvantaḥ $ kāyacittavyathāturāḥ &
te prāpnuvantu matpuṇyaiḥ % sukhaprāmodyasāgarān // Bca_10.2 //


āsaṃsāraṃ sukhajyānir $ mābhūtteṣāṃ kadācana &
bodhisattvasukhaṃ prāptuṃ % bhavatyavirataṃ jagat // Bca_10.3 //


yāvanto nārakāḥ kecid $ vidyante lokadhātuṣu &
sukhāvatī sukhāmodair % modantāṃ teṣu dehinaḥ // Bca_10.4 //


śītārtāḥ prāpnuvantūṣṇam $ uṣṇārtāḥ santu śītalāḥ &
bodhisattvamahāmegha- % saṃbhavairjalasāgaraiḥ // Bca_10.5 //


asipatravanaṃ teṣāṃ $ syānnandanavanadyutiḥ &
kūṭaśālmalīvṛkṣāśca % jāyantāṃ kalpapādapāḥ // Bca_10.6 //


dātyūhakāraṇḍavacakravāka- $ haṃsādikolāhalaramyaśobhaiḥ &
sarobhirudyāmasarojagandhair % bhavantu hṛdyāḥ narakapradeśāḥ // Bca_10.7 //


so 'ṅgārarāśirmaṇirāśirastu $ taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt &
bhavantu saṃghātamahīdharāśca % pūjāvimānāḥ sugataprapūrṇāḥ // Bca_10.8 //


aṅgārataptopalaśastravṛṣṭir $ adyaprabhṛtyastu ca puṣpavṛṣṭiḥ &
tacchastrayuddhaṃ ca paraspareṇa % kīḍārthamadyāstu ca puṣpayuddham // Bca_10.9 //


patitasakalamāṃsāḥ kundavarṇāsthidehā $ dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ &
mama kuśalabalena prāptadivyātmabhāvāḥ % saha suravanitābhiḥ santu mandākinīsthāḥ // Bca_10.10 //


trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ $ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam &
ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ % dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham // Bca_10.11 //


patatu kamalavṛṣṭirgandhapānīyamiśrāc $ chamiti narakavahniṃ dṛśyate nāśayantī &
kimidamiti sukhenāhlāditaṃ nāma kasmād % bhavatu kamalapāṇerdarśanaṃ nārakāṇām // Bca_10.12 //


āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ $ saṃprāpto 'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ &
sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ % jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca // Bca_10.13 //


paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ $ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim &
kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītair % dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām // Bca_10.14 //


iti matkuśalaiḥ samantabhadra- $ pramukhānāvṛtabodhisattvameghān &
sukhaśītasugandhavātavṛṣṭīn % abhinandantu vilokya nārakāste // Bca_10.15 //


śāmyantu vedanāstīvrā $ nārakāṇāṃ bhayāni ca &
durgatibhyo vimucyantāṃ % sarvadurgativāsinaḥ // Bca_10.16 //


anyonyabhakṣaṇabhayaṃ $ tiraścāmapagacchatu &
bhavantu sukhinaḥ pretā % yathottarakurau narāḥ // Bca_10.17 //


saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /*
āryāvalokiteśvarakaragalitakṣīradhārābhiḥ // Bca_10.18 //*


andhāḥ paśyantu rūpāṇi $ śṛṇvantu badhirāḥ sadā &
garbhiṇyaśca prasūyantāṃ % māyādevīva nirvyathāḥ // Bca_10.19 //


vastrabhojanapānīyaṃ $ srakcandanavibhūṣaṇam &
mano 'bhilaṣitaṃ sarvaṃ % labhantāṃ hitasaṃhitam // Bca_10.20 //


bhītāśca nirbhayāḥ santu $ śokārtāḥ prītilābhinaḥ &
udvignāśca nirudvegā % dhṛtimanto bhavantu ca // Bca_10.21 //


ārogyaṃ rogiṇāmastu $ mucyantāṃ sarvabandhanāt &
durbalā balinaḥ santu % snigdhacittāḥ parasparam // Bca_10.22 //


sarvā diśaḥ śivāḥ santu $ sarveṣāṃ pathivartinām &
yena kāryeṇa gacchanti % tadupāyena sidhyatu // Bca_10.23 //


nauyānayātrārūḍhāśca $ santu siddhamanorathāḥ &
kṣemeṇa kūlamāsādya % ramantāṃ saha bandhubhiḥ // Bca_10.24 //


kāntāronmārgapatitā $ labhantāṃ sārthasaṃhatim &
aśrameṇa ca gacchantu % cauravyāghrādinirbhayāḥ // Bca_10.25 //


suptamattapramattānāṃ $ vyādhyāraṇyādisaṃkaṭe &
anāthabālavṛddhānāṃ % rakṣāṃ kurvantu devatāḥ // Bca_10.26 //


sarvākṣaṇavinirmuktāḥ $ śraddhāprajñākṛpānvitāḥ &
ākārācārasaṃpannāḥ % santu jātismarāḥ sadā // Bca_10.27 //


bhavantvakṣayakośāśca $ yāvad naganagañjavat &
nirdvandvā nirupāyāstāḥ % santu svādhīnavṛttayaḥ // Bca_10.28 //


alpaujasaśca ye sattvās $ te bhavantu mahaujasaḥ &
bhavantu rūpasaṃpannā % ye virūpāstapasvinaḥ // Bca_10.29 //


yāḥ kāścana striyo loke $ puruṣatvaṃ vrajantu tāḥ &
prāpnuvantu ca tāṃ nīcā % hatamānā bhavantu ca // Bca_10.30 //


anena mama puṇyena $ sarvasattvā aśeṣataḥ &
viramya sarvapāpebhyaḥ % kurvantu kuśalaṃ sadā // Bca_10.31 //


bodhicittāvirahitā $ bodhicaryāparāyaṇāḥ &
buddhaiḥ parigṛhītāśca % mārakarmavivarjitāḥ // Bca_10.32 //


aprameyāyuṣaścaiva $ sarvasattvā bhavantu te &
nityaṃ jīvantu sukhitā % mṛtyuśabdo 'pi naśyatu // Bca_10.33 //


ramyāḥ kalpadrumodyānaiḥ $ diśaḥ sarvā bhavantu ca &
buddhabuddhātmajākīrṇā % dharmadhvanimanoharaiḥ // Bca_10.34 //


śarkarādivyapetā ca $ samā pāṇitalopamā &
mṛdvī ca vaidūryamayī % bhūmiḥ sarvatra tiṣṭhatu // Bca_10.35 //


bodhisattvamahāparṣan- $ maṇḍalāni samantataḥ &
niṣīdantu svaśobhāmir % maṇḍayantu mahītalam // Bca_10.36 //


pakṣibhyaḥ sarvavṛkṣebhyo $ raśmibhyo gaganādapi &
dharmadhvaniraviśrāmaṃ % śrūyatāṃ sarvadehibhiḥ // Bca_10.37 //


buddhabuddhasutairnityaṃ $ labhantāṃ te samāgamam &
pūjāmeghairanantaiśca % pūjayantu jagadgurum // Bca_10.38 //


devo varṣatu kālena $ śasyasaṃpattirastu ca &
sphīto bhavatu lokaśca % rājā bhavatu dhārmikaḥ // Bca_10.39 //


śaktā bhavantu cauṣadhyo $ mantrāḥ siddhantu jāpinām &
bhavantu karuṇāviṣṭā % ḍākinīrākṣasādayaḥ // Bca_10.40 //


mā kaścidduḥkhitaḥ sattvo $ mā pāpī mā ca rogitaḥ &
mā hīnaḥ paribhūto vā % mā bhūt kaścicca durmanāḥ // Bca_10.41 //


pāṭhasvādhyāyakalilā $ vihārāḥ santu susthitāḥ &
nityaṃ syāt saṃghasāmagrī % saṃghakāryaṃ ca sidhyatu // Bca_10.42 //


vivekalābhinaḥ santuḥ $ śikṣākāmāśca bhikṣavaḥ &
karmaṇyacittā dhyāyantu % sarvavikṣepavarjitāḥ // Bca_10.43 //


lābhinyaḥ santu bhikṣuṇyaḥ $ kalahāyāsavarjitāḥ &
bhavantvakhaṇḍaśīlāśca % sarve pravrajitāstathā // Bca_10.44 //


duḥśīlāḥ santu saṃvignāḥ $ pāpakṣayaratāḥ sadā &
sugaterlābhinaḥ santu % tatra cākhaṇḍitavratāḥ // Bca_10.45 //


paṇḍitāḥ satkṛtāḥ santu $ lābhinaḥ paiṇḍapātikāḥ &
bhavantu śuddhasaṃtānāḥ % sarvadikkhyātakīrtayaḥ // Bca_10.46 //


abhuktvāpāyikaṃ duḥkhaṃ $ vinā duskaracaryayā &
divyenaikena kāyena % jagadbuddhatvamāpnuyāt // Bca_10.47 //


pūjyantāṃ sarvasaṃbuddhāḥ $ sarvasattvairanekadhā &
acintyabauddhasaukhyena % sukhinaḥ santu bhūyasā // Bca_10.48 //


sidhyantu bodhisattvānāṃ $ jagadarthaṃ manorathāḥ &
yaccintayanti te nāthās % tat sattvānāṃ samṛdhyatu // Bca_10.49 //


pratyekabuddhāḥ sukhino $ bhavantu śrāvakāstathā &
devāsuranarairnityaṃ % pūjyamānāḥ sagauravaiḥ // Bca_10.50 //


jātismaratvaṃ pravrajyām $ ahaṃ ca prāpnuyāṃ sadā &
yāvat pramuditāṃ bhūmiṃ % mañjughoṣaparigrahāt // Bca_10.51 //


yena tenāsanenāhaṃ $ yāpayeyaṃ balānvitaḥ &
vivekavāsasāmagrīṃ % prāpnuyāṃ sarvajātiṣu // Bca_10.52 //


yadā ca draṣṭukāmaḥ syāṃ $ praṣṭukāmaśca kiṃcana &
tameva nāthaṃ paśyeyaṃ % mañjunāthamavighnataḥ // Bca_10.53 //


daśadigvyomaparyanta- $ sarvasattvārthasādhane &
yadācarati mañjuśrīḥ % saiva caryā bhavenmama // Bca_10.54 //


ākāśasya sthitiryāvad $ yāvacca jagataḥ sthitiḥ &
tāvanmama sthitirbhūyāj % jagadduḥkhāni nighnataḥ // Bca_10.55 //


yatkiṃcijjagato duḥkhaṃ $ tat sarvaṃ mayi pacyatām &
bodhisattvaśubhaiḥ sarvair % jagat sukhitamastu ca // Bca_10.56 //

jagadduḥkhaikabhaiṣajyaṃ $ sarvasaṃpat sukhākaram &
lābhasatkārasahitaṃ % ciraṃ tiṣṭhatu śāsanam // Bca_10.57 //


mañjughoṣaṃ namasyāmi $ yat prasādānmatiḥ śubhe &
kalyāṇamitraṃ vande 'haṃ % yat prasādācca vardhata iti // Bca_10.58 //


bodhicaryāvatāre pariṇāmanā paricchedo daśamaḥ ||