Yuktidīpikā a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā

Header

This file is an html transformation of sa_yuktidIpikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dhaval Patel

Contribution: Dhaval Patel

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yuktdipu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā
Based on the ed. by Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992)

Input by Dhaval Patel

BOLD for Īśvarakṛṣṇa's kārikās: " .......... // ISk_nn //"
ITALICS for commentator's references to Īśvarakṛṣṇa's kārikās: "(ISk nn)"

Revisions:


Text

yuktidīpikā //

vītāvītaviṣāṇasya pakṣatāvanasevinaḥ /
pravādāḥ sāṃkhyakariṇaḥ sallakīṣaṃḍabhaṅgurāḥ // 1 //

ṛṣaye paramāyārkamarīcisamatejase /
saṃsāragahanamadhvāntasūryāya gurave namaḥ // 2 //

tattvaṃ jijñāsamānāya viprāyāsuraye muniḥ /
taduvāca mahattantraṃ duḥkhatrayanivṛttaye // 3 //

na tasyādhigamaḥ śakyaḥ kartuṃ varṣaśatairapi /
bhūyastvāditi saṃcintya munibhiḥ sūkṣmabuddhibhiḥ // 4 //

granthenālpena saṃkṣipya tadārṣamanuśāsanam /
nibaddhamamalaprajñaiḥ śiṣyāṇāṃ hitakāmyayā // 5 //

pratipakṣāḥ punastasya puruṣeśāṇuvādinaḥ /
vaināśikāḥ prākṛtikā vikārapuruṣāstathā // 6 //

teṣāmicchāvighātārthamācāryaiḥ sūkṣmabuddhibhiḥ /
racitāḥ sveṣu tantreṣu viṣamāstarkagahvarāḥ // 7 //

śiṣyairduravagāhāste tattvārthabhrāntabuddhibhiḥ /
tasmādīśvarakṛṣṇena saṃkṣiptārthamidaṃ kṛtam // 8 //

saptatyākhyaṃ prakaraṇaṃ sakalaṃ śāstrameva vā /
yasmāt sarvapadārthānāmiha vyākhyā kariṣyate // 9 //

pradhānāstitvamekatvamarthavattvamathānyatā /
pārārthyañca tathānaikyaṃ viyogo yoga eva ca // 10 //

śeṣavṛttirakartṛtvaṃ cūlikārthāḥ smṛtā daśa /
viparyayaḥ pañcavidhastathoktā nava tuṣṭayaḥ // 11 //

karaṇānāmasāmarthyamaṣṭāviṃśatidhā matam /
iti ṣaṣṭiḥ padārthānāmaṣṭābhiḥ saha siddhibhiḥ // 12 //

yathākramaṃ lakṣaṇataḥ kārtsnyenehābhidhāsyate /
tasmādataḥ śāstramidamalaṃ nānātvasiddhaye // 13 //

alpagranthamanalpārthaṃ sarvaistantraguṇairyutam /
pāramarṣasya tantrasya bimbamādarśagaṃ yathā // 14 //

tasya vyākhyāṃ kariṣyāmi yathānyāyopapattaye /
kāruṇyādapyayuktāṃ tāṃ pratigṛhṇantu sūrayaḥ // 15 //

āha, kariṣyati bhavān vyākhyām / idaṃ tvādāvupanyastaṃ sarvaistantraguṇairyutamidaṃ tantramiti / ke tantraguṇāḥ, kiyanto veti ?

ucyate -
sūtrapramāṇāvayavopapattiranyūnatā saṃśayanirṇayoktiḥ /
uddeśanirdeśamanukramaśca saṃjñopadeśāviha tantrasampat //

sūtrāṇi ca pramāṇāni ca avayavāśca, sūtrapramāṇāvayavāḥ / teṣām upapattiḥ sūtrapramāṇāvayavopapattiḥ / upapattiḥ sambhava ityanarthāntaram / ananyo 'rtho 'narthāntaram / upapattiśabdaḥ pratyekaṃ parisamāpyate sūtropapattirityādi / āha, lakṣaṇopetasūtropapattiriti vaktavyam / itarathā hi alakṣaṇopetasyāpi sūtrasya tantrāṅgabhāvaḥ syāditi / ucyate na, nāntarīyakatvāt / na hyantareṇa lakṣaṇopetatvaṃ sūtratvam / ato na vaktavyametaditi / āha, atha sūtramiti kasmāt ? ucyate- sūcanāt sūtram / sūcayati tāṃstānarthaviśeṣāniti sūtram / tadyathā- kāraṇamastyavyaktam (ISk 16), bhedānāṃ parimāṇāditi (ISk 15) / atra pratijñāhetū kaṇṭhoktau / tayorupayogi dṛṣṭāntaṃ sādhyasiddhaye samarthamiti kṛtvā mūlaśakalādayo 'trāntaranabhihitā apyetasmādavasīyante / athavā bhikṣorupasaṃhṛtabahiṣkaraṇāntaḥkaraṇasya teṣu teṣvatīndriyeṣu api pradhānādiṣvartheṣu buddhiṃ sūcayatīti sūtram / athavā, saukṣmyāttadanupalabdhiriti (ISk 8) sūtram / tadyathā-

alpākṣaramasandigdhaṃ sāravadviśvatomukham /
astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ //

astobhamapunaruktamityarthaḥ / tathā

labhūni sūcitārthāni svalpākṣarapadāni ca /
sarvataḥ sārabhūtāni sūtrāṇyāhurmanīṣiṇaḥ //

pramāṇāni ca pratyakṣādīni, tānyuttaratra vakṣyati 'dṛṣṭamanumānamāptavacanaṃ ca'; (ISk 4), 'prativiṣayādhyavasāyo dṛṣṭamityādi'; (ISk 5) / avayavāḥ punarjijñāsādayaḥ, pratijñādayaśca / tatra jijñāsādayo vyākhyāṅgam / pratijñādayaḥ parapratyāyanāṅgam /tānuttaratra vakṣyāmaḥ / āha, avayavānabhidhānamupadeśāt / na hi tathā pratyakṣādīni pramāṇānyupadiṣṭāni tathā avayavā upadiṣṭāḥ / tasmādavayavopapattirityetadasat / bhāṣyakāraprāmāṇyādadoṣa iti cet syānmatam / yadyapi sūtrakāreṇāvayavopadeśo na kṛtastathāpi bhāṣyakārāḥ kecideṣāṃ saṃgrahaṃ cakruḥ / te ca naḥ pramāṇam / tasmādyukatamavayavopapattiriti / etaccāyuktam / kasmāt ? utsūtratvāt / nahyutsūtraṃ vyācakṣāṇā bhāṣyakārāḥ pramāṇaṃ bhavanti / tathā caitadutsūtritamiti / ucyate, na / liṅgāt / naitadyuktamanupadeśānna santi jijñāsādayaḥ / kintarhyanupadiṣṭamapyeṣāmastitvaṃ liṅgāt pratipadyāmahe yadayamācāryo duḥkhatrayābhighātājjijñāsā tadapaghātake hetāviti (ISk 1) jijñāsāprayojanamācaṣṭe / kāraṇamastyavyaktamiti (ISk 16) pratijñāṃ karoti / bhedānāṃ parimāṇāditi (ISk 15) hetumupadiśati / naṭavad vyavatiṣṭhate liṅgamiti (ISk 42) dṛṣṭāntaṃ dyotayati / kṣīrasya yathā tathā pravṛttiḥ pradhānastyetyupasaṃharati (ISk 57) / tasmāt trividhaṃ karaṇaṃ dvārīti (ISk 35) nigamayati / na cānabhipretairācāryāṇāṃ śāstre vyavahāro lakṣyate / tena vayaṃ liṅgātpratipadyāmahe santi jijñāsādayo 'vayavāḥ śāstra iti / āha, satāmanupadeśe prayojanavacanam / evaṃ cenmanyase- santi jijñāsādayo 'vayavāḥ, śāstre teṣāmanupadeśe prayojanaṃ vaktavyam- amuṣmāddhetorācāryeṇa nopadiśyante, santi ca te iti / ucyate, pramāṇāntarbhāvāt / pramāṇeṣvantarbhāva eṣāmityayamupadiṣṭo heturasmābhiḥ / anumānāṅgaṃ hi jijñāsādayaḥ, tasmāttadantarbhūtāste iti na pṛthagupadiśyante / kiñca, tantrāntarokteḥ / tantrāntareṣu hi vindhyavāsiprabhṛtirācāryairupadiṣṭāḥ / pramāṇaṃ ca naste ācāryā ityataścānupadeśo jijñāsādīnāmiti / āha na, pramāṇānupadeśaprasaṃgāt / yadi ca tantrāntaropadeśādevāvayavānāmanupadeśaḥ, pratyakṣādīnyapi ca tantrāntareṣūpadiśyante / śrotrādivṛttiḥ pratyakṣam / sambandhādekasmāccheṣasiddhiranumānam / yo yatrābhiyuktaḥ karmaṇi cāduṣṭassa tatrāptastasyopadeśa āptavacanamiti teṣāmapyanupadeśaprasaṅgaḥ / atha sati tantrāntaropadeśe pramāṇānyupadiśyante nāvayavā iti, nanvetadicchāmātramiti / ucyate, pūrva eva tarhi parihāro 'stu / athavā punarastu tantrāntarokterityayamapi parihāraḥ / yattūktaṃ pramāṇānupadeśaprasaṅga iti atra brūmaḥ- ayuktametat / kasmāt ? prayojanavatāmupadeśasyādoṣatvāt / anupadeśo hi prayojanavataścodyata iti yuktametat / upadeśameva tu sadoṣa iti kṛtvā kaḥ pratyācakṣīta ? tasmānna kiñcidetat / kiñcānyat, pradhānopadeśe guṇabhūtāntarbhāvasiddheḥ / tadyathā, takṣṇuhi caitra ityukte yāvadbhissādhanaviśeṣairvinā takṣaṇaṃ nopapadyate sarvāstāṃścaitra upādatte / tathā pratyakṣādiṣu pramāṇeṣūpadiṣṭeṣu yaireṣāmavinābhāvaḥ sarvāṇi tānyupādāsyāmahe / kiñcānyāt, anyatrāpi tadanuṣṭhānāt / na kevalamiha, anyatrāpyayamācāryaḥ pradhānāmevopadeśaṃ karoti / tadaṅgabhūtāstu tadupadeśādeva pratīyante / tadyathā, kāraṇamastyavyaktam (ISk 16) bhedānāṃ parimāṇāditi (ISk 15) / itarathā hi dṛṣṭāntābhāvādasādhanametatsyāt / paśyati tvācāryo nādṛṣṭāntaṃ sādhanaṃ sādhyamāpnotīti kṛtvā pratipādakāḥ pratipādanakāle tantrāntaropadiṣṭānapi mūlaśakalādīnākṣepsyanti iti / kiñcānyat, anumāne bhūtavadupadeśāt / ataścaitadevaṃ yadayamācāryastrividhamanumānamākhyātamiti (ISk 5) bravīti / kathaṃ kṛtvā jñāpakam? ākhyātasya hi pratyāmnāye bhūtavācinā śabdenopadeśo bhavati / na cānena pūrvaṃ trividhamanumānamākhyātam / ākhyātamiti cet, na tadākhyātaṃ kvaciditi śakyaṃ pratipādayitum / so 'yamanākhyāyāpi yadbhūtavācinaṃ śabdamupādatte tajjñāpayatyācāryastantrāntaraklṛptānāmapīha sanniveśo 'ṅgīkriyate / kimetasya jñāpane prayojanam ? tantrāntaropadiṣṭo 'pi karmayonīnām prāṇabhedādīnāṃ ca lakṣaṇopadeśassaṃgṛhīto bhavatīti siddhaṃ tantrāntaropadeśādavayavānupadeśaḥ / tasmātsūktamevāvayavopapattiriti / anyūnatā / padārthakārtsnyamaśeṣatānyūnatetyabhidhīyate / padārthāśca daśa cūlikārthāḥ, paṃcāśatpratyayāḥ / tatrāstitvamekatvaṃ paṃcabhirvītaiḥ siddham / arthavattvaṃ kāryakāraṇabhāvaḥ / pārārthyaṃ saṃhatyakāriṇāṃ parārthatvāt / ata evānyatvam / cetanāśakterguṇatrayājjanmamaraṇakaraṇānāmityevamādibhiḥ puruṣabahutvam / puruṣasya darśanārtha iti saṃyogaḥ / prāpte śarīrabhede iti viyogaḥ / samyagjñānādhigamāditi śeṣavṛttiḥ / tasmācca viparyāsāditi puruṣasyākartṛtvamityete daśa cūlikārthāḥ / pañca viparyayabhedā bhavantyaśaktiśca karaṇavaikalyāt / aṣṭāviṃśatibhedā tuṣṭirnavadhāṣṭadhā siddhiḥ // (ISk 47) iti pañcāśatpratyayāḥ / saiṣā ṣaṣṭiḥ padārthānām / tadupapattiranyūnatā / saṃśayanirṇayoktiḥ / saṃśayaśca nirṇayaśca tau saṃśayanirṇayau tayoruktissaṃśayanirṇayoktiḥ / sāmānyābhidhānaṃ saṃśayaḥ / tadyathā mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ cetyukte (ISk 8) saṃśayo bhavati kena dharmeṇa kāryaṃ prakṛtivirūpaṃ kena vā sarūpamiti / viśeṣābhidhānaṃ nirṇayaḥ / sa ca dvividhaḥ, śabdato 'rthataśca / śabdastāvat yathā hetumadādibhiḥ kāryaṃ prakṛtivirūpam, traiguṇyādibhiḥ prakṛtisarūpamiti / arthatastat yathā tebhyo bhūtāni pañca pañcabhyaḥ, ete smṛtā viśeṣāḥ (ISk 38) / kiṃ kāraṇam ? yasmāt śāntā ghorāśca mūḍhāśca (ISk 38) / aśāntaghoramūḍhatvāttanmātrāṇyaviśeṣāḥ / uddeśanirdeśam / uddeśaśca nirdeśaśca uddeśanirdeśam / sarvo dvandvo vibhāṣayaikavadbhavati iti dvandvaikavadbhāvaḥ / saṅkṣepavacanamuddeśaḥ / tadyathā, eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ (ISk 46) / vistaravacanaṃ nirdeśaḥ / tadyathā, pañca viparyayabhedā bhavanti (ISk 47) bhedastamaso 'ṣṭavidha (ISk 48) ityādiḥ / anukramaśca- padārthānāmānupūrvyā sanniveśopadeśo 'nukramaḥ, tadyathā - 'prakṛtermahāṃstato 'haṃkārastasmād gaṇaśca ṣoḍaśakaḥ'; (ISk 22) ityantena / saṃjñopadeśau / saṃjñipratyāyanārthaḥ śabdaḥ saṃjñā / sā ca dvividhā / arthanibandhanā, svarūpanibandhanā ca / tatrārthanibandhanārthavaśenārthakriyāpekṣā / jātyādyarthasvarūpāntarbhāvī yathārthastathābhūtameva saṃjñinaṃ pratyāyati / tadyathā pācako lāvaka iti / svarūpanibandhanā punaḥ saṃjñipratyāyanopāyamātram / svarūpamātropakāriṇī vināvayavārthaṃ samayavaśādatathābhūtamapi saṃjñinaṃ pratyāyati / tadyathā, gajakarṇo 'śvakarṇa iti / prayatnato bhagavataḥ paramarṣerārṣeṇa jñānena sarvatattvānāṃ svarūpamupalabhya saṃjñāṃ vidadhato nāsti svarūpanibandhanaḥ śabdaḥ / tadyathā, pradhīyante 'tra vikārā iti pradhānam, puri śeta iti puruṣa ityādi / tanmatānusāriṇāmapyācāryāṇāṃ tābhireva saṃvyavahārānnāstyapūrvasaṃjñāvidhānaṃ pratyādaraḥ / upadeśaḥ / itikartavyatā, phalasamākhyānamupadeśaḥ / tadyathā, evaṃ tattvābhayasānnāsmi na me nāhamityapariśeṣam / aviparyayādviśuddhaṃ kevalamutpadyate jñānam // (ISk 64) ete sūtropapattyādayastantraguṇāḥ / iti karaṇaṃ prakārārtham / evamprakārā anye 'pi draṣṭavyāḥ / tadyathā, utsargo 'pavādo 'tideśa ityādiḥ / tatrotsargaḥ prakṛtivirūpaṃ (ISk 8) vyaktam, sarūpaṃ (ISk 8) cetyapavādaḥ / tathā tadviparīta (ISk 11) ityutsargaḥ, tathā ca pumān (ISk 11 ) ityapavādaḥ / sāmānyamacetanaṃ prasavadharmi vyaktaṃ, tathā pradhānam (ISk 11) ityatideśaḥ / ityevamanyā api tantrayuktayaḥ śakyā iha pradarśayitum / atiprasaṅgastu prakṛtaṃ tirodadhātīti nivartyate / siddhaṃ tantrayuktīnāṃ sambandhopapattestantramidamiti / kiñca tantrāntarāvirodhāt / yadi khalvapīdamapi prakaraṇaṃ syāt tantrāntare pātañjalapañcādhikaraṇavārṣagaṇaprabhṛtīnāmanyatamasya śeṣabhūtaṃ syāt / taiścāpyavirodhastatra tatreti vakṣyāmaḥ / pūrvatantraśeṣabhāvāditi cet, tulyam / etānyapi pūrvatantraśeṣabhūtāni, teṣāmapi prakaraṇatvaprasaṅgaḥ / atha matam- sakalapadārthasaṃgrahāttantrāntarāṇyetāni, evamihāpi sakalapadārthasaṃgrahāttantrāntaratvamabhyupagantavyam / tasmādyuktametattantramidam / ityupodghātaḥ //

kārikā 1

āha, kiṃguṇaviśiṣṭāya śiṣyāya punaridaṃ tantraṃ vyākhyeyamiti / ucyate- jijñāsave matimate mīmāṃsakāyārthine 'bhyupagatāya śiṣyāya vyākhyeyaṃ śāstram / kasmāt ? paramarṣiprāmāṇyāt / yasmād bhagavān viśvāgrajaḥ paramarṣirbhagavadāsurerjijñāsāmupalabhyottaraguṇaviśeṣasampadaṃ ca vyākhyātavān / raja eva duḥkhaṃ tannirākariṣṇorviveko 'yaṃ, sattvāt / sattvaṃ cāsmānnānetyevamādinā vacanapratipādyo 'yamartho mahadbhiścoktaḥ / tasmādrajoduḥkhopaghātopaghātakajijñāsoḥ sattvāddharmādikuśalamūlavipākotpitsorduḥkhatrayanivṛttaya idaṃ śāstraṃ pravṛttam / tadarthātpariṇamate śiṣyasyeti / kathaṃ nāma śiṣyasya niḥśreyasena yogaḥ syādityevamarthamidaṃ vyākhyānaṃ kriyata iti / āha, yaduktaṃ jijñāsave vyākhyānaṃ kartavyamiti tatra kutaḥ punariyaṃ jijñāsā kasmin vārthe bhavatīti ? ucyate - yattāvaduktaṃ kutaḥ punariyaṃ jijñāsā bhavatītyatra brūmaḥ

duḥkhatrayābhighātājjijñāsā

duḥkhaṃ raja ityanarthāntaram / duḥkhayatīti duḥkhaṃ bhavatīti / trayamiti saṃkhyāpadaṃ sarvadravyaviṣayaṃ, duḥkhaśabdena viśiṣyate / prādhānyācca vyatiriktabuddhyā gṛhyamāṇaṃ sambandhitvādādhārasya bhedanibandhanāyāḥ ṣaṣṭhyā nimittattvaṃ pratipadyate- duḥkhānāṃ trayaṃ duḥkhatrayam / abhihanyate 'nenetyabhighātaḥ / kaḥ punarayamabhighāto nāma ? ucyate- yo 'sāvuparyuktaduḥkhatrayeṇāntaḥkaraṇena cetanāśakterabhisambandhaḥ / tasmādduḥkhatrayābhighātājjijñāsā / yaduktaṃ kasminnarthe bhavatīti tatrāha-

tadapaghātake hetau /

apahantītyapaghātakaḥ, tasyāpaghātakastadapaghātakaḥ / āha, tadapaghātake iti samāsānupapattiḥ, pratiṣedhāt / kartari yau tṛjakau tābhyāṃ saha ṣaṣṭhī na samasyate / tasmāttasyāpaghātaka iti vaktavyam / ucyate- na, śāstre darśanāt / "tatprayojako hetuśca" iti śāstre dṛṣṭaḥ prayogaḥ / padakāraścāha- jātivācakatvāt / tathā kadācidguṇo guṇaviśeṣo bhavati, kadācidguṇinā guṇo viśiṣyata iti cūrṇikārasya prayogaḥ tasmadanavadyametat / ayaṃ tu piṇḍārthaḥ / trividhena duḥkhenābhihato brāhmaṇastadapaghātakaṃ hetuṃ jijñāsate / ko nāmāsau hetuḥ syādyo duḥkhatrayamabhihanyāditi / āha, duḥkhaśabdāvacanamādāvamaṅgalārthatvāt / maṅgalādīni hi śāstrāṇi prathante vīrapuruṣāṇi ca bhavanti, adhyetāraśca maṃgalenābhihatasaṃskārāḥ śāstrārthānāsu pratipadyante / duḥkhamityayaṃ cāmaṅgalārthaḥ śabdaḥ, tasmānnārabdhavyaḥ śāstrādāviti / ucyate na, vākyasyārthe prayogāt padasyānarthakyādamaṅgalārthatvānupapattiḥ / vākyamarthapratyāyanārthaṃ prayujyate, viśiṣṭārthābhidhānāt / na padam / tathā hi padārthavyatirekeṇa viśiṣṭa eva vākyārthaḥ pratīyate, kevalaṃ tu padaṃ sāmānyārthādapracyutaṃ viśiṣṭārthābhidhānāsamartham / ataeva na vivakṣitārthapratyāyanayogyatayopādīyate / tadyathā- devadattetyayaṃ śabdaḥ kartṛvācakatvenopāttaḥ, sarvakriyāviṣayatvāt, nāntareṇa karmakriyāśabdau viśiṣṭārthaḥ pratīyate / tathā gāmiti karma, sarvakriyākartrabhidhānanimittatvāt / tathā abhyājeti kriyā, sarvakarmakartṛviṣayatvāt / yadā tu devadatta gāmabhyāja śuklāmityucyate tadā devadattena gośabdena karmāntarebhyo vicchidya svātmanyavasthāpyate / kriyā ca gośabdaśca sarvakartṛbhyo devadattakarmatayā vyavasthāpyate / kartṛkarmaṇī cābhyājikriyāyāḥ sādhanabhāvenaiva niyamyete / śuklaśabdo gośabdaśca gośabdaṃ sarvaguṇaviṣayamādheyāntarebhyo vyavacchedya svātmana ādhāratve niyamya, tadviṣayatāṃ pratipādayatītyanena krameṇa viśiṣṭo vākyārthaḥ / kevalānāntu padānāṃ sāmānyārthāt pracyutānāmviśeṣānabhidhānādānarthakyam / āha ca-

pṛthaṅniviṣṭatattvānāmpṛthagarthābhipātinām /
indriyāṇāṃ yathā kāryamṛte dehānna labhyate //

tathaiva sarvaśabdānāmpṛthagarthābhidhāyinām /
vākyebhyaḥ pravibhaktānāmarthavattā na labhyate // iti

evaṃ sati kuto 'yaṃ niścayapratilambho yadduḥkhaśabdo 'yamamaṅgalārtho yāvatā sandihyata eva ayaṃ kiṃ svārthapratipattyarthamupātto 'tha heyatvāyeti / vākyasya tu maṅgalārthatvam, duḥkhaprahāṇārthamupādānāt / yaddhi duḥkhaprahāṇārthaṃ vākyamupādīyate tanmaṅgalārthaṃ dṛṣṭam / tadyathā vyādhyapagamaḥ syādalakṣmīrmā bhūditi / duḥkhaprahāṇārthaṃ cedaṃ vākyamupāttaṃ tasmānmaṅgalārthamidam / tatra yaduktaṃ duḥkhaśabdāvacanamādāvamaṅgalārthatvādityetadayuktam / āha, trayagrahaṇānarthakyaṃ, guṇaikatvāt / duḥkhaṃ raja iti pratipanno bhavān, taccaikaṃ śāstre paṭhyate / tasmāttrayagrahaṇamanarthakamiti / nimittabhedādbhedopacāra iti cet, syānmatam / yadyapi ekaṃ duḥkhaṃ tathāpi nimittānāmadhyātmādhibhūtādhidaivalakṣaṇānāṃ bhedādasya bhedopacāraḥ kariṣyata iti / tacca naivam / kasmāt ? nimittānantyena guṇānantyaprasaṅgāt / ādhyātmikaṃ hi dvividhaṃ, śārīraṃ mānasaṃ ca / śārīraṃ tāvadvātapittaśleṣmaṇāṃ vaiṣamyanimittam / tathā mānasaṃ kāmakrodhalobhamohaviṣādabhayerṣyāsūyāratyaviśeṣadarśananimittam / ādhibhautikaṃ ca manuṣyapaśumṛgapakṣisarīsṛpasthāvaranimittam / ādhidaivikaṃ śītoṣṇavātavarṣāśanyavaśyāyāveśanimittam / tatra nimittabhedāttritvapragijñasya guṇānantyaprasaṅgaḥ, sa ca neṣṭastasmānna nimittabhedāttritvam / ucyate- yaduktaṃ rajasa ekatvāt tritvānupapattiḥ, tasya nimittabhedāt tritvopacāra iti satyametat / yattūktaṃ nimittānantyena guṇānantyaprasaṅga iti tadayuktam / kasmāt ? bhede 'pi sati varṇasaṃkhyāvaddvyavasthānopapatteḥ / tadyathā catvāro varṇā ityasyāḥ saṃkhyāyāḥ sati paippalādādibhede teṣāṃ brāhmaṇatvādivyatirekābhāvānna saṃkhyāntarahetutvaṃ no khalvapi varṇāvyatirekādekatvaṃ bhavati / evaṃ trīṇi duḥkhānītyasyāḥ saṃkhyāyāḥ sati śarīrādibhede teṣāmādhyātmikādivyatirekāsambhavānna saṅkhyāntarahetutvaṃ no khalvapi duḥkhāvyatirekādekatvaṃ bhavitumarhati / kiñcānyat, nimittabhedād bhedopacāra iti bhavāneva pratipannaḥ / na copacāraḥ paramārtha ityalamasthāne yatnena / āha- abhighātājjijñāsāyāmatiprasaṅgaḥ, sarveṣāṃ sambhavāt / yathāsurerduḥkhatrayābhighātājjijñāsā bhavatītyetadiṣṭaṃ tena sarveṣāmabhighāto 'stīti sarveṣāṃ jijñāsāprasaṅgaḥ / atha mataṃ duḥkhābhighāte kasyacijjijñāsā bhavati kasyacinneti / nanvevamicchāmātram / prākprasaṅgācca / prāgapyāsurerjijñāsāyā duḥkhatrayābhighāto na cāsyātyantike hetau jijñāsā babhūva / tena kiṃ prāptam ? paścādasya yato babhūva tadvaktavyam / yathānyatra brahmaṇo 'bhyāsanimittādadharmakṣayāt pūrvadharmānugrahācca vividiṣā, tathānyeṣāṃ kuśalamūlābhyāsaparipākāt / na cāpadiṣṭamato laghūktametat / kiñcānyat, tadapaghātāccānirmokṣo 'kṛtsnatvāt / mokṣo hi kāmarūpārūpyadhātutrayādiṣyate / daivamānuṣyatiryagyonitrayādvā / ekadeśaśca saṃsārasya duḥkhatrayam / tasmāt prayojanamapyayuktam / kiñca nimittāntarasadbhāvāddivyakāmadhyānasukhānapekṣasyāpi vividiṣā sambhavati, na kevalaṃ tāpodvignasyāpi / tasmānnimittamapyayuktam / kiñcānyat / ubhayathā cāsambhavāt / parikalpyamānā khalvapīyaṃ jijñāsā puruṣasya vā syādguṇānāṃ vā / kiṃcātaḥ ? tanna tāvatpuruṣasya sambhavati / kasmāt ? nairguṇyābhyupagamāt / icchādveṣaprayatnasukhaduḥkhadharmādharmajñānasaṃskārāṇāmātmaguṇatvaṃ na bhavadbhirabhyupagamyate / na guṇānām, ācetanyāt / na hyacetanā ghaṭādayo hitāhitaprāptiparihāraṃ jijñāsamānā dṛśyate / na ca cetanā bhavatāṃ guṇāḥ, sāmānyamacetanaṃ prasavadharmi pradhānamiti (ISk 11) vakṣyamāṇavacanāt / kiṃcānyat, tattvāntarānupapatteḥ / na ca guṇapuruṣavyatiriktaṃ vastutastattvāntaramasti yasya jijñāsā parikalpyamānā parikalpyeta / tasmādanupapannā jijñāsā / ucyate / yaduktamabhighātājjijñāsāyāmatiprasaṅgaḥ, sarveṣāṃ tatsambhavāditi atra brūmaḥ na, abhighātatvenāpratipatteḥ / yadyapyaviśiṣṭo 'bhighātastathāpi sarve nainamabhighātatvena pratipadyante / tathāhi, satsvādhyātmikādiduḥkheṣvarjanarakṣaṇakṣayasaṃgahiṃsāsu ca prītyabhiṣvaṅgādeṣāṃ na viṣayeṣūdvegāpadveṣau / na ca viṣayaparityāgo bhavati / tasmānnāviśiṣṭo 'bhighātaḥ / viśeṣe 'bhighātabuddhernimittābhidhānamiti cet ? athāpi syādyeyamasati viśeṣe sarvaprāṇabhṛtāmāsurereva bhagavato duḥkhatrayābhighātabuddhirbhavati, na punaranyeṣāmityatra nimittamabhidhānīyam / na hyantareṇa nimittamasau viśeṣo 'vasthāpayituṃ śakyata iti / etaccāyuktam / kasmāt ? praśnāsambandhāt / kuto jijñāsā bhavatītyevaṃ codakena pūrvamakāri praśnastasyāśca sākṣāt kāraṇamabhighātaḥ kāraṇāntarāṇāmanabhidhānādityasyaiva nirdeśaḥ kṛtaḥ / yattu khalvidānīṃ kāraṇakāraṇamapi pṛcchyate tadanavasthāprasaṅgabhayānnocyate / atha nirbandhaḥ kriyate tena pūravadharmānugrahasya kuśalamūlābhyāsaparipākasya kāraṇakāraṇatvamasmābhirna pratiṣidhyata iti tadeva kiṃ na gṛhyate ? etena prākprasaṅgaḥ pratyuktaḥ / yattūktaṃ tadabhighāte cānirmokṣo 'kṛtsnatvādityetadapyayuktam / kasmāt ? śāstrārthānavabodhāt / aṣṭavikalpo daivastairyagyoniśca pañcadhā bhavati, mānuṣyaścaikavidha (ISk 53) ityetāvānasmākaṃ saṃsāraḥ / na tu tadvyatiriktāḥ kāmarūpārūpyadhātavaḥ kvacidapi siddhāḥ / caturdaśavidhe ca saṃsāre yā sukhamātrā sā duḥkhabhūyastvāttacchabdavācyā bhavatīti / tathā coktam-

atra janmajarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ /
liṅgasyāvinivṛttestasmādduḥkhaṃ samāsena //

(ISk 55) dṛśyate ca loke bhūyasā grahaṇam / tadyathāmravanamiti / tasmāt kṛtsnavikalpapratiṣedho 'yam / yatpunaretaduktaṃ divyakāmadhyānasukhānapekṣasyāpi vividiṣāsambhavānnimittamayuktamiti tadapyanupapannam / kasmāt ? uttaratra pratiṣedhāt / iṣṭamevaitatsaṅgṛhītam / tathā cottarasūtreṇa pratiṣetsyatyācāryaḥ "dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ" (ISk 2) / tasmāddivyasukhānapekṣasyāpi yuktā vividiṣā / dhyānasukhamapi kṣayātiśayau nātivartate / tadapyatraiva saṅgṛhītam / tasmātpratiṣedhya evāyaṃ pakṣa iti na kiñcidabhidhīyate / yadapyuktamubhayathāsambhavājjijñāsānupapattiriti astu guṇānāṃ jijñāsā / yattūktamācetanyādasambhava iti satyācetanye buddhericchādisadbhāvamuttaratra pratipādayiṣyāmaḥ / tasmādupapannā jijñāsā / āha- tacchabdānarthakyaṃ pratipadasambandhāt / yo 'yamācāryeṇa tacchabdaḥ sūtre paṭhito 'sya khalu pratipadamasambandhāt svalpāmapyarthavattāṃ nopalabhāmahe / tasmānainamapuṣkalārthamadhyeṣyāmaha iti / ucyate- kathaṃ hi nāma prayoktṛpāratantryācchabdasya śabdāntareṇa sambandho na syāditi ? āha, na brūmo 'vidyamānasambandho 'sambandhaḥ kintarhyayuktasambandho yaḥ sa khalvasambandhaḥ / tadyathā anācāro māṇavaka iti dravyeṇa kriyāśaktitvānna śakyaṃ kiñcidanācāravatā kṣaṇamapyavasthātum / ayuktaṃ tvācarannanācāra ityucyate / tathā cāsya tacchabdasya pratipadaṃ sambandho na yuktastasmādanarthakastacchabdaḥ / ānantaryājjijñāsāśabdasyeti cet, syānmatam / anantarasya vidhirvā bhavati pratiṣedho vetyanayā yuktyā jijñāsāśabdasya tacchabdenābhisambandhaḥ śakya iti / tacca naivam / kasmāt ? tadapaghāte prayojanāsadbhāvāt / na hi jijñāsāpaghāte kiñcit prayojanamastīti satyapi sambandhe na tacchabdenārthaḥ / abhighātasyeti cet ? athāpi syādyadi jijñāsāpaghātena kiṃcitprayojanamastīti / atastatsambandho neṣyate / tena tarhyabhighātaśabdenāsyābhisambandhaḥ kariṣyate / tathā cāpi tacchabdorthavān bhaviṣyatīti / etadanupapannam / kasmāt ? nimittāvasthāne punaḥ punarutpatteḥ / naimittiko 'yamabhighātastasya nimittavattvādātyantiko 'paghāto na syāt / itarathā jvaranimittako dāha iva śītadravyasaṃsparśātpraśānto 'pi nimittāvasthānātpunaḥ punaḥ pravartate ityaphalatvamasya vyāyāmasya / trayaśabdasyeti cet na, pāratantryāt / āśrayaparatantrā hi saṃkhyā, tasyā nāntareṇāśrayeṇopaghātamapaghātaḥ śakyaḥ kartum / ānarthakyañca samānamiti sutarāṃ tacchabdena nārthaḥ / duḥkhaśabdasyeti cetsāmānyam - yadyeteṣāmpadānāmabhisambandhe yathoktadoṣopapattiḥ, duḥkhaśabdaṃ tarhi tat-śabdenābhisaṃbhantsyāmaḥ / tasminneṣa niṣedho viśatīti / tacca naivam / kasmāt ? anekapadavyavadhānāt / kathamanantaravṛttinā sarvanāmnānekapadavyavahitasya duḥkhaśabdasyābhisambandhaḥ śakyet pratipādayitum ? tasmānna kiñcidetat / kiñcānyat / upasarjanatvāt / ayaṃ khalvapi duḥkhaśabdaḥ samāsa upasarjanībhūtaḥ / na caikasminkāle śabdasya pradhānatvamupasarjanatvaṃ ca yuktitaḥ sambhavati / pradhānasya ca padāntareṇābhisambandhaḥ / tasmādvivādāspadamevaitatsūtram / kiñcānyat / nityānāmapaghātānupapatteḥ / iha nityānāmapaghātaḥ kartuṃ na śakyate / tadyathā puruṣāṇām / anityānāñcāpaghāto dṛṣṭaḥ / tadyathā, jvarādīnām / nityañca duḥkham / tasmāttadapaghāte 'bhyutthānānarthakyam / vṛttyapaghāte tadapaghāta iti cet, syātpunareṣā buddhiḥ / satyaṃ nityānāmapaghāto na yuktitaḥ sambhavati / na tu vayaṃ guṇalakṣaṇasya duḥkhasyāpaghātaṃ brūmaḥ, kintarhi vṛttirasyābhibhūyata iti / tacca naivam / kasmāt ? uktottaratvāt / uktamatrottaraṃ nimittāvasthāne punaḥ punarutpatteriti / tasmādayamapyamārgaḥ / kiñcānyat / aviśeṣātkalpayitvāpi vṛttyapaghātaṃ vṛttivṛttimatorananyatvād vṛttyapaghāte vṛttimadapaghātaḥ prāpta iti nāsti kaścidviśeṣaḥ / tasmāt kṛśo 'yaṃ parihāra iti nārthastacchabdena / ucyate- yaduktaṃ tacchabdānarthakyam, pratipadamasambandhādityastu duḥkhaśabdenābhisambandhaḥ / tatsambandhe yathoktadoṣopapattiriti cet syānmatam / yadi tarhi tacchabdasya duḥkhaśabdenaivābhisambandho 'bhyupagamyate tena ye 'smābhiḥ pūrvamabhihitā doṣāste prasajyante / tasmāt pratiṣiddhasya pakṣasya parigrahe sāhasamātramiti / etacca naivaṃ, kasmāt ? pratividhānāt / satyamasati pratividhāne sāhasamātraṃ syāt / pratividhīyate tu, tasmādadoṣo 'yamiti / kintaditi cet syānmatam / ucyatāntarhi kintat pratividhānaṃ yasyāvaṣṭambhenānekadoṣavyāhato 'pyayaṃ pakṣa āśrīyate / na hyanuktamasmābhirākāramātreṇa śakyaṃ pratipattumiti / ucyate- bāḍham / yattāvaduktamanekapadavyavadhānānna duḥkhaśabdasya tacchabdenābhisambandha ityatra brūmaḥ na, anabhyupagamāt / yo hyanantarakṛtaṃ śabdasya śabdāntareṇa saha sambandhamācaṣṭe tampratyayamupālambhaḥ syāt / vayantvarthakṛtaṃ sambandhamācakṣmahe / tathā coktam-

yasya yenābhisambandho dūrasthasyāpi tasya saḥ /
arthatastvasamānāmānantarye 'pyasambhavaḥ //

kiñcānyat- śāstre darśanāt / śāstre ca vyavahitānāmapi sarvanāmnāmabhisambandho dṛśyate "yasya guṇasya hi bhāvāddravye śabdaniveśastadabhidhāne tvatalā"vityatrārthakṛtaśca sambandhaḥ śabdānāmabhyupagataḥ / ṅyāpprātipadikāt, bahuṣu bahuvacanam, supo dhātuprātipadikayoḥ, aluguttarapade ityevamādīnāṃ sambandhābhyupagamaḥ / tathā "anaḍvāhamudahāriṇi bhagini vahasi yā tvaṃ śirasi kumbhamavācīnamabhidhāvantamadrākṣīriti" vārtike dṛṣṭāntaḥ / na hyatra satyānantarye śirasānaḍuho vahanaṃ kumbhasya vā saraṇamupapadyate / yathā cātra vyavahitānāmabhisambandhastathehāpi draṣṭavyaḥ / yatpunaretaduktamupasarjanatvātpadāntareṇānabhisambandha iti etadanupapannam / kasmāt ? samāsādapoddhāre buddhayā vyavasthitasya svātantryopapatteḥ / satyamupasarjanasya padāntareṇābhisambandho nopapadyate / na tu vayaṃ samāsavṛttereva tacchabdenābhisambandha iti pratipadyāmahe, kintarhi samāsādapoddhṛtasya buddhivyavasthitasyopajanitasvātantryasya śabdāntareṇa sambandhamicchāma iti / athaitadaniṣṭam "yogapramāṇe ca tadabhāve darśanaṃ syāt" "atha śabdānuśāsanaṃ, keṣāṃ śabdānām" iti caivamādīnāmprayogāṇāṃ virodhaḥ prāpnoti / aniṣṭañcaitat / yatpunaretaduktam- nityānāmapaghātānupapattervṛttyapaghāte ca tadapaghātaprasaṅgāditi, etadapyanupapannam / kasmāt ? guṇaśakteḥ prayojanoparame satyātmakalpena vyavasthānābhyupagamāt / naitadabhyupagamyate guṇasyocchittirbhavati, vṛttirvāsyābhibhūyate / kintarhi puruṣārthanibandhanā caritārtha śaktirasya puruṣārthapravṛttau prayojanāsadbhāvādātmakalpena vyavatiṣṭhata ityetadvivakṣitam / tasmādyuktametattadapaghātake hetau jijñāsā pravartata iti /

dṛṣṭe sāpārthā cet

syādetat pratyakṣo duḥkapratīkāraheturasti / tasya samatikrame kiṃ prayojanam ? tadyathā śārīrasya tāvadayamapagamaheturanekadravyarasāyanopabhogaḥ / mānasasyāpi manojñastrīpānavilepanabhojanavastrālaṅkārādiviṣayasamprāptiḥ / ādhibhautikasya nītiśāstrābhyāsaḥ, śastrāstrakuśalatā, viṣamasthānānadhyāsanaṃ ca / ādhidaivikasyāpi yathākālaṃ vividhanivasanāstaraṇagarbhagṛhaprāsādajālāntaracandanavyajanamaṇihārādisevā vividhauṣadhamaṃgalastutimantraprayogānuṣṭhānamiti dṛṣṭe hetau sā jijñāsāpārtheti cet -

naikāntātyatato 'bhāvāt // ISk_1 //

etacca naivam / kasmāt ? ekāntātyantato 'bhāvāt / ekānto nāma niyamena bhāvaḥ / atyantaṃ bhūtasyāvināśaḥ / ekāntaśca atyantaṃ ca te ekāntātyante tayorabhāva ekāntātyantato 'bhāvaḥ tasmāt / ṣaṣṭhīsthāne pañcamī / ṣaṣṭhyā eva vā tasiḥ ṣaṣṭhyā vyāśraya iti yogavibhāgāt / asamāsakaraṇaṃ vṛttapūraṇārtham, mānasasya ca duḥkhasya pratīkāre doṣāntaropasaṃgrahārtham / tathā hi, stryādīnāṃ satyetasmin doṣadvaye 'śakyamarjjanaṃ kartumasvābhāvikatvāt / satyarjane rakṣaṇamaśakyaṃ, sādhāraṇatvāt / sati ca rakṣaṇe kṣayaḥ, kṛtakatvāt / saṅgāccānupaśamo bhūtopaghātamantareṇa cāsambhava ityete doṣāḥ / āha, kathametadavagamyate yaddṛṣṭasya hetoranaikāntikatvamanātyantikatvaṃ ceti ? ucyate- pratyakṣa evaitadupalabhyate / yadāyurvedavihitasya kriyākramasyābhiyuktamātmavantaṃ bheṣajabhiṣakparicārakasampannaṃ pratyānarthakyam / āha ca -

sarveṣāṃ vyādhirūpāṇāṃ nidānaṃ trividhaṃ smṛtam /
āhāraśca vihāraśca karma pūrvakṛtaṃ tathā //

tatrāhāravihārotthān rogān dravyamapohati /
yastu karmakṛto vyādhirmaraṇātsa nivartate //

punarapyāha-
sopadravaḥ sarvarūpo balamāṃsendriyāpahaḥ /
sāriṣṭhaścaiva yo vyādhistaṃ bhiṣak parivarjayet //

ityevamanaikāntikatvam / anātyantikatvaṃ tu nivṛttānāmapi vyādhīnāmpunarutpattidarśanāt / mahatā khalvapi prayatnena nivartitā vyādhayaḥ punarutpadyante / tathā coktam - punarjvare samutpanne kriyā pūrvajvarānugā / iti tasmādyathaivāsyāyurvedādeḥ pratīkārahetutvaṃ pratyakṣasiddhamevamekāntātyantato 'bhāvo 'pi / tathā mānasasya ca / yathā ca śārīraduḥkhapratīkārahetavo 'naikāntikāḥ tathā stryādayo 'pi / kasmāt ? tatsannidhāne viṣayāntarābhilāṣadarśanāt / yadi hi stryādayo viṣayāḥ sarvadā duḥkhapratīkārasamarthā bhaveyuḥ, kimati teṣu sannihiteṣu viṣayiṇo viṣayāntarajighṛkṣā syāt ? evamanaikāntikatvam / anātyantikatvamapi / nivṛttecchānāmapi bhūyaḥ prārthanāsambhavāt / yadi hi viṣayopabhogo 'tyantameva mānasaṃ duḥkhamapahanyāt kiṃ prāptaṃ yena bhūyastaṃ prati viṣayiṇo 'bhilāṣaḥ syāt ? kiṃ kāraṇam ? yasmānna hyavidyamāne tamasi devadattasya pradīpaṃ pratyapekṣā bhavati / dṛśyate ca nivṛttecchānāmapi viṣayopabhogādviṣayiṇāṃ bhūyo viṣayābhilāṣaḥ / tena manyāmahe nāyaṃ dṛṣṭo heturduḥkhamahapanti / kintarhi sutarāṃ vṛddhiṃ karoti / āha ca -

na jātu kāmaḥ kāmānāmupabhogena śāmyati /
haviṣā kṛṣṇavartmeva bhūya evābhivardhate //

apara āha-
saṃvedyatvād gurutvācca ninditatvācca sādhubhiḥ /
sarvatrāsannidhānācca na dṛṣṭo heturiṣyate //

saṃvedyatvāt / bhogasādhanavikalānāmarthināṃ madhye viṣayiṇopayujyamānāstaissaṃvedyante / teṣāmapradāyopayujyamānaṃ nairghṛṇyamāviṣkuryāt / viṣayiṇā pradīyamāno vārthibhyaḥ parimitatvādavacchidyetetyanupāyo 'yaṃ duḥkhāpaghāte buddhimatām / kiṃ ca gurutvāt / bhogānāṃ vividhanivasanastrīpānabhojanavilepanālaṃkārādīnāṃ samagrye sukhamutpadyate / nānyataravaikalye / sāmagryaṃ caiṣāṃ svābhāvikatvādanupapannam / āha ca -

nābhijātiṃ na vijñānaṃ na ca śauryamapekṣate /
lakṣmī saṃskārayogācca kvacidevāvatiṣṭhate //

ityevamanekārthāśrayatvād gururviṣayopabhogaḥ / kiṃ ca ninditatvācca sādhubhiḥ / ninditaḥ khalvapi sādhubhirviṣayopabhogaḥ / yasmādāha-

āyāsāśca vighātaśca vipralambhabhayāni ca /
yaccānyadaśivaṃ loke tatkāmebhyaḥ pravartate //

punarapyāha-
ayaṃ sakṣetriyo vyādhirayamātyantiko jvaraḥ /
idamāspadamītīnāmeṣa yoniḥ sapāpmanām //

agādhametatpātālameṣa paṅko duruttaraḥ /
kleśavyādhibhayākīrṇametacchvabhraṃ bhayāvaham //

vividhāyāsaśokānāmetadāyatanaṃ mahat /
dainyaśramaviṣādānāmetatkṣetramapāvṛtam //

yasmādviṣayasambhogādvihagaḥ pañjarāviva /
gato vaneṣu ramate sa sukhāni samaśnute //

tasmāt sādhubhirapākṛtatvādasādhurviṣayopabhogaḥ / kiṃ ca sarvatrāsannidhānāt / na hi supratiniviṣṭasyāpi kāminaḥ sarvatra viṣayasannidhānena bhavitavyam / no khalvapi ekasmin deśe 'vasthānaṃ sambhavati, viṣayābhāvaprasaṅgāt / tasmādavaśyaṃ viyogena bhavitavyam / viyoge ca sati dhruvo 'niṣṭānubandha iti ko 'rtho viṣayaparigraheṇa ? tatra yaduktaṃ dṛṣṭasya hetoḥ sadbhāvādapārthakā jijñāseti etadayuktam // 1 //

kārikā 2

āha- yadyekāntātyantato 'bhāvāddṛṣṭe hetāvaparitoṣastena tarhyastyayamanyo heturubhayadoṣavarjitaḥ sa kasmānna parigṛhyate ? ko 'sāviti cet ucyate, śāstroktaḥ karmavidhiḥ / sa hyaikāntikaḥ / katham ? evaṃ hyāha - paśubandhena sarvāṃllokān jayati / na tūktaṃ kadācijjayati, kadācinneti / phalasya pratyakṣānupalabdheranaikāntikatvamiti cet, syānmatam pratyakṣata evedaṃ vihitasya karmaṇaḥ phalaṃ nopalabhyate / tathā hi putrakāma iṣṭiṃ nirūpya duhitaramapi na prāpnoti / arthakāmaśca karma kṛtvā māṣakamapi na labhate / tasmānnāyamanaikāntika iti / etacca naivam / kasmāt ? sādhanavaikalyāttadanupapatteḥ / anekasādhanasādhyo hi karmavidhiḥ / yatra phalaṃ nopalabhyate tatra sādhanavaikalyamanumātavyam / kasmāt ? na hyetadiṣṭaṃ, sati kāraṇe kāryaṃ na bhavati / kiṃ cānyat, saṃsārābhāvaprasaṅgāt / yadi khalvapi karmaṇaḥ phalavattvaṃ neṣyate tena tannimittasya saṃsāsarasyābhāvaprasaṅgaḥ / aniṣṭaṃ caitat / tasmātsiddhamasyaikāntikatvam / ātyantikatvamapi siddhameva / yasmādāha apāma somamamṛtā abhūmeti / atra somapānādamṛtatvāvāptiḥ śrūyate / tasmāttadevānuṣṭhātavyam / kimanyena hetunā parikalpiteneti jijñāsāpārthaiveti / ucyate

dṛṣṭavadānuśravikaḥ

anuśrūyate ityanuśravaḥ / anuśrave bhava ānuśravikaḥ / dṛṣṭena tulyaṃ vartate dṛṣṭavat / kimasāvanabhipreta iti vākyaśeṣaḥ / āha kaḥ punarayamanuśravaḥ ? ucyate- mantrabrāhmaṇaṃ yāvadvā purātanamanuśrūyamāṇaṃ prāmāṇyenābhyupagamyate tatrabhavadbhiḥ / yathāśrutinibandhanāḥ smṛtayaḥ / aṅgāni vedāstarkā vā / yathāha vedavedāṅgatarkeṣu vedasaṃjñā nirucyate / iti / āha, kiṃ pūrvasmādeva hetorayamānuśraviko heturanabhipreta iti ? netyucyate / kintarhi

sa hyaviśuddhikṣayātiśayayuktaḥ /

iti / sa ityānuśravikasya hetoḥ pratinirdeśaḥ / hiśabdo yasmādarthe / aviśuddhiśca kṣayaścātiśayaśca tairyuktaḥ / etaduktaṃ bhavati / yasmādayamānuśraviko heturaviśuddho 'nityastāratamyavāṃścāto dṛṣṭa ivānabhipretaḥ / tatrāviśuddhiyuktastāvat hiṃsāvidhānāt / yadāha brāhmaṇe- brāhmaṇamālabhetetyādi / tathā-

ṣaṭśatāni niyujyante paśūnāṃ madhyame 'hani /
aśvamedhasya vacanādūnāni paśubhistribhiḥ //

iti hiṃsā cāviśuddhiḥ / prāṇināmiṣṭaśarīravyāpādanāt / āha, tadanupapattiḥ / śāstracoditatvāt / yadi śāstreṇa coditeyaṃ hiṃsā na syāt muktasaṃśayamaviśuddhitvamasyāḥ pratipadyāmahe, śāsracoditā tu / tasmānneyamaviśuddhiḥ / tatprāmāṇyānabhyupagamādaviśuddhiriti cet syānmatam, vedaprāmāṇyamabhyupagacchatāmasaṃśayametadevaṃ syāt / hetuvādakuśalāstu vayam / tasmādadhīyatāṃ yadi kaścidastyubhayapakṣaprasiddho hetuḥ yato nissaṃśayaḥ pratyayaḥ syāditi / etaccāyuktam / kasmāt ? abhyupagamavirodhāt / dṛṣṭamanumānamāptavacanaṃ ceti prāmāṇyatrayamabhyupagataṃ bhavadbhiḥ / idānīṃ vedasyāptavacanatve satyaprāmāṇyaṃ bruvataḥ svamatavyāghātaḥ / tasmādayuktametat / vedasyāptavacanatvānupapatteradoṣa iti cetsyānmatam / āptavacanatvaṃ prākprasādhyāsya vedasya paścāt ayamupālambho yuktamabhidhātuṃ syāt / tattvasiddham / tasmādanupālambho 'yamiti / etadapyuktam / kasmāt ? puruṣabuddhipūrvakatve sati rāgādiyogācchabdo vicārārhaḥ syāt kimāptavacanaṃ na veti / apuruṣabuddhipūrvakastvāmnāyaḥ svatantraḥ puruṣaniśśreyasārthaṃ pravartate / tasmānnaivaṃvidhamaniṣṭaṃ vicāramarhati / kiṃ cānyat aviśuddhitvānupapattiprasaṅgāt / yadi caitasminnarthe bhavānapi paryanupayujyeta - kathamidaṃ niścīyate yaduta prāṇināmiṣṭaśarīravyāpādanādaviśuddhihiṃseti ? avaśyamabhidhānīyaṃ śāstrata iti / tadeva ca śāstraṃ kratau hiṃsāmāha / tasmāt ko 'tra hetuḥ anyatra pramāṇamihaivaitadapramāṇaṃ bhavitumarhati hiṃsāto dharma iti ? anugrahopaghātalakṣaṇatvādahiṃsāhiṃsayoḥ pratyakṣasiddhiriti cet - athāpi syāt ahiṃsātaścānugraho bhavatīṣṭaśarīravyāpādanalakṣaṇaḥ, hiṃsātaścopaghāto bhavati abhipretaśarīravyāpādanalakṣaṇaḥ / kriyānurūpaṃ ca phalamanumātuṃ yuktamiti pratyakṣasiddhamanayoriṣṭāniṣṭaphalahetutvam / tasmāt ko 'tra śāstravyāpāra iti ? etaccānupapannam / kasmāt ? aniṣṭaprasaṃgāt / evaṃ hi parikalpyamāne gurubhāryāgamane 'pi sattvāntarānugrahasāmarthādiṣṭaphalasambandhaḥ syāt / māṇavakaṃ copanīya vratādeśaśaucabrahmacaryyasvādhyāyābhyāsabhaikṣāgniparicaraṇaguruśuśrūṣādiṣu pravartayato 'niṣṭaphalasambandhaḥ syāt / tasmāllokaśāstraviruddho 'sattarko neṣṭa iti / ubhayābhidhānācchāstravirodhaprasaṅga iti cet syānmatam tadeva śāstramahiṃsāmāha, tadeva hiṃsām / evaṃ sati parasparaviruddhayorarthayoścoditatvādubhayānugrahāsambhave śāstravirodhaprasaṅga iti / tacca naivam / kasmāt ? utsargāpavādayorviṣayabhedāt / sāmānye hi śāstramahiṃsāmutsṛjya viśeṣe kratulakṣaṇe 'pavādaṃ śāsti / sāmānyavihitaṃ ca viśeṣavihitena bādhyate / tadyathā - dadhi brāhmaṇebho dīyatāṃ takraṃ kauṇḍinyāyeti / tasmādutsargāpavādayorviṣayabhedānnāsti śāstravirodha iti / kiṃ cānyat / kanyāgamanavat punarvidhāne doṣābhāvāt / yathā khalvapi śāsre pratiṣiddhaṃ kanyāgamanamiti nedānīmabhirūpaḥ pratigṛhya, tāmabhigamyādharmabhāgbhavati / gṛhasthaḥ sadṛśīṃ bhāryāṃ vindetānanyapūrvikām / iti śāstrāntarasadbhāvāt / evaṃ śāstre pratiṣiddhā hiṃsā / nedānīṃ kratau hiṃsāyāṃ pravartamāno 'niṣṭaphalabhāk syāt / pūrvoktādeva śāstrāntarasadbhāvāt / tara yaduktaṃ prāṇināmiṣṭaśarīravyāpādanādaviśuddhirhiṃsetyetadayuktam / ucyate - na, abhiprāyānavabodhāt / citramapi bahvetadabhidhīyamāno nābhiprāyaṃ veda bhavān / kiṃ kāraṇam ? yasmānna vayaṃ vedasya prāmāṇyaṃ pratyācakṣmahe / no khalvapi brūmaḥ śāstracoditāyāṃ hiṃsāyāṃ pravartamānasyāniṣṭaphalasambandho bhavati / kintarhi sati svargaprāptinimittatve vedavihitasya karmaṇaḥ samanuṣṭhānaṃ prāṇijamupaghātamantareṇa na sambhavati iti hitakāmairabhyupekṣyate / yasmāt na hyetaduktaṃ yadanyeṣāmupaghātenātmānugrahaḥ kārya iti / āha -

na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ /
eṣa saṅkṣepato dharmaḥ kāmādanyaḥ pravartate //

āha yadyetannābhyupagamyate kathaṃ pūrvamuktaṃ prāṇināmiṣṭaśarīravyāpādanādaviśuddhirhiṃseti ? ucyate kārye kāraṇopacārāt / yo 'sau hiṃsānimittakaḥ kāruṇyān manasi naḥ paritāpa utpadyate sā khalvaviśuddhirabhipretā / tasyāṃ kāraṇamupacaryoktamaviśuddhirhiṃseti / yathā mudgaistṛptāḥ gobhiḥ sukhina iti / āha kathametadavagamyate hiṃsākāryaṃ paritāpamātramaviśuddhirācāryasyābhipretā, na punarhiṃsaiveti ? ucyate, prakarṣapratyayopalabdheḥ / vakṣyatyupadiṣṭāt tadviparītaḥ śreyāniti (ISk 2) / samānajātīyaṃ ca pratiyoginamapekṣya prakarṣapratyaya utpadyate / yadi cānuśravikasya praśasyatā nābhipretā syāt prakarṣapratyayānupapattiprasaṅgaḥ / tasmānnotsūtrametat / āha, sannyāsānupapattiḥ / aviyogaśravaṇāt / na hi karmaṇo 'tyāgasannyāsayostvamīśiṣe / kintarhi śāstraṃ yadāha tadavaśyaṃ kartavyam / taccāmaraṇāt karmabhiraviyogaṃ śāsti / kasmāt ? evaṃ hyāha- "jarāmaryametat satraṃ yadagnihotradārśapaurṇamāsau, jarayā ha etasmāt satrādvimucyate, mṛtyunā ca /" punarapyāha "kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ /" tasmādāmaraṇāt karmaṇāmatyāgaḥ / tasmin sati hetvantarakarmaṇāmānarthakyam / ucyate, na, sādhanānāmasvabhāvikatvāt / patnīsaṃyogādibhiranekaiḥ sādhanairayaṃ karmavidhiḥ prasādhyate / teṣāṃ cāsvābhāvikatvāt aśakyamarjanaṃ prayogataḥ pūrvaṃ kartumiti pratipāditam / tasmādanityāni karmāṇi / hetuśāstravipratipattau śāstrabalīyastvamiti cet syānmatam / yatra hetuśāstrayorvipratipattirbhavati tatra vipralambhabhūyiṣṭhatvādanumānasya balīyaḥ śāstramityavaśayamabhyupagantavyamiti / taccānupapannam / kasmāt ? śaktito viniyogāt / śaktimapekṣya śāstramagnihotrādīni karmāṇi vidadhatteṣāmanityatāṃ jñāpayati / katham ? evaṃ hyāha, "yo 'laṃ sannagnihotrāyāgnihotraṃ na juhoti tameṣā devatāparuṇaddhyasmāllokādamuṣmāccobhābhyām /" tasmādanityāni karmāṇi / kiṃ cānyat / jarāgrahaṇasāmarthyāt / tvadīya eva jñāpake jarāgrahaṇamasti / ato 'numīyate śaktyapekṣamanityaṃ ca karma / kiṃ cānyat śāstrahāneḥ / ubhayaṃ hi śāstre nirdiṣṭam / karmāṇi sannyāsaśca / yadi punaḥ karmāṇi nityakartavyatayeṣyante tena sannyāsaśāstraṃ hīyate / tasmādviṣayarāgāviṣkaraṇametadvaḥ / āha, na, śrutibalīyastvāt / tulyabalayorhi śāstrayorekaviṣayasannipāte dvayoryugapadanugrahāsambhave vikalpaparyāyau bhavataḥ / śrutismṛtisannipāte ca śrutirbalīyasī, smṛtivihitaśca sannyāsaḥ / tasmānnānayorvikalpaḥ / na khalvapi paryāyo nyāyyaḥ / ucyate- taditaratra tulyam / yathaiva karmaṇāṃ samanuṣṭhānaṃ śāsti śāstraṃ tathā sannyāsamapi / katham ? evaṃ hyāha-

na karmaṇā na prajayā dhanena tyāgenaikenāmṛtatvamānaśuḥ /
pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yadyatayo viśanti //

tathā-
na karmaṇā mṛtyumṛṣayo niṣeddhuḥ prajāvanto draviṇamicchamāṇāḥ /
athāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvamānaśuḥ //

brāhmaṇaṃ cātra bhavati- "tadya idaṃ viduḥ, ye ceme 'raṇyāḥ śraddhātapa ityupāsate te 'rciṣamabhisambhavanti / arciṣo harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅḍeti māsāṃstānmāsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ tatpuruṣo 'māṇavaḥ sa etān brahma gamayati /" punarapyāha- "etameva viditvā munirbhavati, etameva pravrājino lokamicchantaḥ pravrajanti / etaddha sma vai pūrve vidvāṃsaḥ prajāṃ nākāmayanta, prajayā kiṃ kariṣyāmo yeṣāṃ nāyamātmā nāyaṃ loka iti te ha sma putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ carantīti /" tasmādete tyāgasannyāsayorubhayorliṅgam / āha - yadyapyevaṃ śāstraṃ tathāpi samanuṣṭhāne vidhirasti / vihitaṃ cāvaśyaṃ kartavyam / sannyāse tvarthavādamātramityanayorayaṃ viśeṣaḥ / tasmin sati samanuṣṭhānaṃ jyāyo na tyāgaḥ / ucyate- ko 'yaṃ vidhiḥ, ko 'yamarthavādaḥ ? āha- vidhistadarthatvenāpūrvopadeśaḥ / yo hi vidhyarthena liṅā loṭā kṛtyairvāpūrvopadeśaḥ kriyate sa vidhiḥ / yathā- agnihotraṃ juhuyāt svargakāmaḥ / vāyavyaṃ śvetamajamālabheta bhūtikāma iti / stutirarthavādaḥ / tasya tu vihitasya prarocanārthaṃ yā stutiḥ so 'rthavādaḥ / tadyathā- "vāyurvai kṣepiṣṭhā devatā vāyumeva tena bhāgadheyenopadhāvati, sa evainaṃ bhūtiṃ gamayati" iti / evaṃvidhāṃ hi stutimupaśrutya phalārthine hi yajamānāya vidhiḥ prarocate / etasmin hitakāmaḥ pravartate iti / ucyate- na, ata eva sannyāsasiddhiḥ / evaṃ cenmanyase yamāmnāyaḥ śreyāṃsamarthaṃ manyate, taṃ prarocanāya stauti tathā sannyāsasiddhiḥ / kasmāt ? stutatvāt / bahulārthināṃ sannyāsamāmnāyaḥ stauti / sa kasmānna prarocate ? itarathā hyānarthakyam / yadi khalvapyarthavādaḥ stuvannapi na prarocayet yaduktaṃ prarocanārtho 'rthavāda iti tadbhavadbhirhāpitavyaṃ syāt / anarthako hyevaṃ satyarthavādo na prarocanārthaḥ / arthāntaravacanaṃ vā / yadi prarocanārthatvamasya neṣyate tena tarhyarthāntaraṃ vaktavyam / mā bhūdanarthakatvaṃ vedaikadeśasyeti / tasmānnānayā vibhīṣikayā vayaṃ śakyāḥ sanmārgādapanetum / kiṃcānyat / ubhayathā vikalpe 'niṣṭaprasaṅgāt / ihāyamāmnāyo vidheyatvena vā sannyāsaṃ stūyāt avidheyatvena vā / kiṃcātaḥ ? tadyadi tāvadvidheyatvena stauti kimanyadvicāryate ? siddhaḥ sannyāsaḥ / atha vidheyatvena, stutāvasya prayojanaṃ kartavyam / yaddhi kartavyatayā neṣṭaṃ tadapuruṣabuddhipūrvakaḥ svatantraḥ puruṣaniśśreyasārthaṃ pravartamāna āmnāyaḥ kimiti prarocayeta ? tasmādetāmapi kalpanāṃ kṛtvā kṛśamevaitat / athavobhathā vikalpa ityasyāyamanyo 'rthaḥ / ihāyamāmnāyo bhūtārthena vā sannyāsaṃ prarocayet / abhūtārthena vā ? kiṃ cātaḥ ? tadyadi tāvadbhūtārthena prarocayati tathā satyamṛtatvaprāpakasya sannyāsasyāparigrahe viṣayārāgādanyo heturvaktavyaḥ / athābhūtārthena, puruṣo niḥśreyasāddhīyate / kasmāt ? na hyetadyuktaṃ yadaśreyasi mārge pramāṇabhūta āmnāyo mātṛmodakanyāyenehitārthinaḥ prāṇinaḥ pratārayet / tasmādayuktametat / kiñcānyat anekāntāt / nacāyamekānto yadvihitameva kartavyam / tathā ca śābarāḥ paṭhanti grāmagamanaṃ bhavataḥ śobhanamityatrāntareṇa vidhiṃ stutireva devadattaṃ grāmagamanāya prarocayatīti / kiñcānyat, āśaṅkāprasaṅgāt / yadi khalvapi kiñcit satyaṃ kiñcidanṛtaṃ brūyādvedaḥ tathā sati pauruṣeyavākyavadvedavākye 'pi āśaṃkā prasajyeta / tathā ca sati yaduktameva prasaṃgaḥ / aniṣṭaṃ caitat / kiṃ ca vidhyanumānaṃ vā tat, evamekadeśabhūtatvāt / athavā vidhyekadeśo 'rthavāda ityatisṛṣṭaṃ bhavatā / tatra sannyāse 'rthavādamupalabhya vidhirapyastīti anumātavyam / anupalambhādadoṣa iti cet syāccaivaṃ yadyasau vidhirupalabhyate / tasmādanupalambhādayaṃ doṣānnivartiṣyata iti / etaccānupapannam / kasmāt ? anekabhedatvāt / upalabdhau yatnaḥ kriyatām / anekabhedo hi prativedamāmnāyaḥ / tatra yaduktaṃ vidhisadbhāvāt kriyāprādhānyamityetadapyayuktam / itikartavyatānupadeśāt sannyāsānupapattiriti cet- athāpi syādyadi sannyāsamapyāmnāyo vidheyaṃ manyeta / tena yathā gārhasthyasyetikartavyatāṃ bhāryodvahanādikāṃ mantravadupadiśati tathā sannyāsamapyupadiśet / na tūpadiṣṭavān / tasmānnāsti sannyāsa iti / etadapyayuktam / kasmāt ? abhāvāt / itikartavyatānāṃ hi sarvāsāmabhāvaḥ sannyāsaḥ / tatra kiṃ śāstramupadekṣyati ? yāvatī khalvitikartavyatā sannyāsāṅgaṃ tāmupadiśati śāstram / katham ? evaṃ hyāha- "tapaḥśraddhe ye hyupavasanti araṇye śāntā vidvāṃso bhaikṣacaryā carantaḥ sūryadvāreṇa te virajasaḥ prayānti yatrāmṛtaḥ sa puruṣo 'vyayātmā /" tatra tapaḥśraddhe ye hyapavasantītyenaṃ śraddhayopetaṃ yamaniyamalakṣaṇaṃ dharmamāha / araṇya iti gṛhebhyo vinissṛtim / śāntā itīndriyāṇāmantaḥkaraṇasya ca viṣayābhilāṣādvinivartanam / vidvāṃsa iti pūrvarātrāpararātrādiṣu kāleṣvanirviṇṇasya yogino jñānābhyāsam / bhaikṣacaryāṃ caranta iti śarīrasthitinimittaṃ parimitamabhyavahāraniyogam / uttarārdhena ca phalamācaṣṭe / tannibandhanaśca vistaraḥ sanyāsetikartavyatāyāṃ manvādibhirabhihitaḥ / śrutinirvacanāśca smṛtayo bhavatāṃ pramāṇamiti pakṣaḥ / tatra yaduktamitikartavyatānupadeśānnāsti sannyāsa ityedayuktam / evaṃ ca nityāni karmāṇi / yattvanenaitaduktamānuśraviko heturanaikāntika iti satyametat / avaśyaṃ hi karmaṇaḥ phalamabhyupagantavyam / itarathā hi tannimittasya saṃsārasyābhāvādaniṣṭaprasaṅgaḥ / tasmādaniṣṭāmevaitadācāryasya / āha, kathametadanumātavyamiti ? ucyate, kṣayagrahaṇasāmarthyāt / yadi pūrvasūtroktamihānuvartate kṣayagrahaṇamanarthakaṃ syāt / kasmāt ? atyantābhāvaparyāyo hi kṣaya iti kṛtvā / evaṃ siddho 'viśuddhiyogaḥ / āha, kṣayayoga idānīṃ kathamanumātavya iti ? ucyate - kṣayayogo 'ṅgaparimāṇāt / kṣayayogaḥ punarasya hetoraṅgaparimāṇādveditavyaḥ / yāni hi yajeraṅgāni paśupuroḍāśādīni tāni parimitāni / parimitānāṃ sādhanānāṃ tantvādīnāṃ parimitaṃ kāryaṃ paṭādi dṛṣṭam / parimitaṃ kṣayadharmi dṛṣṭam / tadvadeva / kiñcānyat / saṃsāropalambhāt / dṛśyate cāyaṃ vāgbuddhisvabhāvāhāravihārabhedabhinnakarmavihāravaicitryanimittaḥ saṃsāraḥ / yadi punaḥ sākṣāt kṛtaṃ karmākṣayaphalaṃ syāt sa punarāvṛttyabhāvāt prāṇināṃ nopalabhyeta / śabdasāmarthyānnityatvamiti cet syādetat / "śabdapramāṇakā vayaṃ,yacchabda āha tadasmākaṃ pramāṇam /" sa cāsya hetoramṛtatvamāha "tarati mṛtyuṃ, tarati pāpmānamityādi" / tasmādanicchatāpyetadavaśyamabhyupagantavyam / anabhyupagame vā pratijñāhānirvedaḥ pramāṇamiti / etacca naivam / kasmāt ? śabdāntareṇa virodhāt / anityatvamasya hetoḥ śabdo 'numanyate / tasyaivaṃ sati virodhaḥ prāpnoti / katham ? evaṃ hyāha- "atha ye ime grāme iṣṭāpūrte dattamityupāsate, athaitamevādhvānaṃ punarnivartante / yathaitamākāśaṃ ākāśādvāyum / te dhūmamabhisambhavanti / dhūmo bhūtvābhraṃ bhavati / megho bhūtvā pravarṣati / ta iha vrīhiyavā oṣadhivanaspatayastilā māṣā iti jāyante / tato vai yo 'nnamati yo retaḥ siñcati sa bhūya eva bhavatīti /" tatra yaduktaṃ śabdasāmarthyānnityatvamityedayuktam / ubhayathābhidhānācchāstravirodhaprasaṅga iti cet syānmatam / tadeva śāstraṃ nityatvamāha tadevānityatvam / evaṃ sati parasparavirodhinorarthayoścoditatvāt ubhayānugrahāsambhave sati śāstravirodhaprasaṅga iti / tacca naivam / kasmāt ? asambhave satyarthāntaraklṛpteḥ / yatra hi pramāṇabhūtā śrutirasambhavinamarthaṃ codayati, tatrārthāntaraṃ kalpayati / tadyathā- "sa ātmano vapāmudakhidat" "stenaṃ manaḥ" "anṛtavādino vāg" ityevamādiṣu / evamihāpi nāsti sambhavaḥ yadeko 'rtho nityaśca syādanityaśceti / tasmānnityatvavācakasya śāstrāntarasya bhaktyārthāntaraṃ parikalpayiṣyāmaḥ / tadvaditaratrāpīti cet syānmatam- yathaiva bhavatā nityānityayorekatrāsambhavānnityatvasya bhaktyā kalpanā kṛtā tathaivānityatvasyāpi kariṣyata iti / etaccāyuktam / kasmāt ? sarvapramāṇavirodhaprasaṅgāt / vināśe hi bhaktyā kalpyamāne sarvapramāṇavirodhaḥ prasajyeta / katham ? pratyakṣavirodhastāvat saṃsāropalambhāt / anumānavirodhaḥ aṅgaparimāṇe satyaṅgino nityatvānupapatteḥ / śabdavirodhaḥ te dhūmamabhisambhavantīti vacanāt / na tu nityatve bhaktyā kalpyamāne doṣo 'yamupadyate / tasmādviṣametat / āha, kathamidānīṃ bhaktyā kalpayitavyaṃ śāstramiti ? ucyate, prakṛṣṭārthatayā / yathā khalvapyamṛtaṃ vā mṛtamatijīvo mā te hāsiṣurasavaḥ śarīramityabhidhīyate / na ca prāṇināmatyantāyāsavo jahati, kintarhi prakṛṣṭaṃ kālam / evamihāpyucyate tarati mṛtyumiti / nātyantāya mṛtyuṃ tarati, kintarhi prakṛṣṭaṃ kālam / upacaryate hi loke prakṛṣṭe nityaśabdaḥ / tadyathā nityaprahasito nityaprajalpita iti / evaṃ siddhaḥ kṣayayogaḥ / āha, atiśayayoga idānīmasya hetoḥ kathamanumātavya iti / ucyate- atiśayayogaḥ kriyābhyāsāt / yatra hi kriyā sakṛt pravartate yatra cāsakṛdāvartate tatrātiśayo dṛṣṭaḥ / tadyathā kṛṣyādiṣu / yajñe ca dravyopādānaśaktyapekṣā / kvacit sakṛdeva pravṛttiḥ, kvacit punaḥpunarāvṛttiḥ / tasmādatiśayena bhavitavyam / kiṃ cānyat aṅgātiśayāt / ihāṅgānāmatiśayādaṅgino 'pi ghaṭāderatiśayo dṛṣṭaḥ / asti cāyaṃ pratiyajñamaṅgānāṃ dakṣiṇādīnāmatiśayaḥ / tasmādatrāpyatiśayena bhavitavyam / devatāṅgabhāvagamanāt kṣayātiśayānupapattiriti cet- athāpi syāt yo hi yajñe dravyamātrasya sādhanabhāvamanumanyate taṃ prati kṣayātiśayadoṣāvaparihāryau syātām / vayantu dravyasamavāyinīṃ devatāṃ kratāvaṅgabhāvamupagacchantīṃ vidmaḥ / tasmādadoṣo 'yamiti / taccānupapannam / kasmāt ? sādhyatvāt / devatānāmaparimitatvaṃ sādhyam / tadaṅgabhāvagamanācca doṣābhāvaḥ / na cātmakriyāṅgatvamudāsīnatvāt iti naḥ siddhāntaḥ / tasmādayuktametat / upetya vā / kratusamanuṣṭhānānarthakyaprasaṅgāt / yadi dravyasamavāyinīṃ devatāmupalabhya tadaṅgabhāvagamanādakṣayo niratiśayaśca heturavāpyate itīṣṭaṃ vaḥ, tena tarhi yadvā tadvā vedoktaṃ karma kṛtvā śakyo 'vāptumarthaḥ / kiṃ prāṇivināśahetubhiḥ kratubhiḥ ? katham ? na hi kiṃcitkarma vidyate yatra śarīrasyāṅgabhāvo na syāt / sarvadevatāmayaṃ ca śarīraṃ yasmādāha tasmādvai vidvānpuruṣamidaṃ brahmeti manyate / sarvā hyasmin devatāḥ śarīre 'dhi samāhitāḥ / tatra yaduktaṃ devatāṅgabhāvagamanāt kṣayātiśayānupapattirityetadayuktam / evamayaṃ hetustridoṣaḥ / tena yaḥ phalaviśeṣo 'bhinirvartyate so 'pi tathājātīyaka iti śakyamanumātum / tasmānnāsya jijñāsoratra samādhiḥ / āha, yadi nāyaṃ śreyāniti kṛtvāsya jijñāsornātra samādhiḥ tena tarhi yaḥ śreyān phalaviśeṣaḥ sa upadeṣṭavaya iti / ucyate-

tadviparītaḥ śreyān

tadityanena karmavidhiniṣpāditasya svargaprāptilakṣaṇasya phalasyābhisambandhaḥ / tasmādviparītaḥ śuddho 'kṣayo niratiśaya ityarthaḥ / ko 'sāvityucyate mokṣaḥ śreyān / etaduktaṃ bhavati / ubhāvapyetau praśasyau svargāpavargau, āmnāyavihitatvāt / mokṣastu praśasyataraḥ / kasmāt ? yathoktadoṣānupapatteḥ / sa hyavaśyaṃbhāvitvādaikāntikaḥ / atīndriyatvādasaṃvedyaḥ / svātmanyavasthitvāllaghuḥ sarvatra sannihitaśca / āmnāyastutatvātpraśastaḥ / sadbhirāsevitatvādaninditaḥ / yamaniyamavairāgyajñānābhyupāyaśuddherviśuddhaḥ / adravyatvādakṣayo niratiśayaśca / āha, kathaṃ punarayamapavargaḥ prāpyata iti ? ucyate, saṃyogābhāvāt / duḥkhaṃ ca pradhānam / tathā ca tantrāntareṣvapyuktam- duḥkhahetuḥ kāryakaraṇaśaktiriti / tena yadā puruṣasya saṃyogastadāviśuddhitvamasya / svaśaktiviśeṣayogātteṣu teṣu jātyantaraparivarteṣu dharmādinimittasāmarthyādāyāsamanubhavati / yadā tu pradhānasaṃyogo vinivartate tadā nimittābhāve naimittikasyāpyabhāva iti kṛtvā na punardvandvānyanubhavati / āha, kimarthaḥ punarayaṃ pradhānasya puruṣeṇa saha saṃyogaḥ ? ucyate, naitadihābhidhānīyam / vakṣyatyayamupariṣṭādācāryaḥ "puruṣasya darśanārthaḥ, kaivalyārthastathā pradhānasya / paṅgvandhavadubhayorapi saṃyoga iti" (ISk 21) / āha, viyogastarhi kasmānnimittād bhavatīti ? ucyate -

vyaktāvyaktajñavijñānāt // ISk_2 //

vyaktaṃ cāvyaktaṃ ca jñaśca vyaktāvyaktajñāḥ / teṣāṃ vijñānaṃ vyaktāvyaktajñavijñānaṃ tasmāt / bahuṣvaniyamādalpāco 'pi jñaśabdasya na pūrvanipātaḥ / athavā jñānasya sādhakatamaṃ vyaktam / tatpūrvakatvādavyaktasamadhigamasyetyabhihitam / yadvā vyaktaṃ ca avyaktaṃ ca te vyaktāvyakte, te vijānāti iti vyaktāvyaktajñaḥ, tadvijñānāt saṃyogo nivartate / vakṣyati caitat, "dṛṣṭā mayetyupekṣata eko dṛṣṭāhamityuparamatyanyā" iti (ISk 66) / tatra rūpapravṛttiphalalakṣaṇaṃ vyaktam / rūpaṃ punaḥ mahānahaṃkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni / sāmānyataḥ pravṛttirdvividhā / hitakāmaprayojanā ca, ahitapratiṣedhaprayojanā ca / viśeṣataḥ paṃca karmayonayo vṛttyādyāḥ prāṇādyāśca pañca vāyavaḥ / phalaṃ dvividham / dṛṣṭamadṛṣṭaṃ ca / tatra dṛṣṭaṃ siddhituṣṭyaśaktiviparyayalakṣaṇam / adṛṣṭaṃ brahmādau stambaparyante saṃsāre śarīrapratilambha ityetad vyaktam / eṣāṃ guṇānāṃ sattvarajastamasāmaṅgāṅgibhāvagamanādviśeṣagṛhītiḥ / yadā tvaṅgabhāvamagacchanto nirlikhitaviśeṣā vyavatiṣṭhante tadāvyaktamityucyante / cetanāśaktirūpatvāccitraṃ guṇavṛttaṃ jānātīti jñaḥ / eṣāṃ trayāṇāṃ bhedamabhedaṃ ca vijñāya saṃyoganivṛttiṃ labhate / kasmāt ? saṃyoganimittapratidvandvibhūtatvādyoganimittasya / iha yadādarśananimittaḥ pradhānapuruṣayoḥ saṃyogaḥ tasmādasya pratidvandvibhūtena jñānena viyogahetunā bhavitavyam / ko dṛṣṭāntaḥ ? tamaḥprakāśavat / yathā tamasā tirohitāni dravyāṇi ghaṭādīni nopalabhyante, tatpratidvandvibhūtena tu pradīpena prakaśitānāmeṣāmupalabdhirbhavati / tadvadihāpi draṣṭavyamiti siddhaṃ jñānānmokṣaḥ / uktaṃ ca-

vṛkṣāgrāccyutapādo yadvadanicchannaraḥ patatyeva /
tadvad guṇapuruṣajño 'nicchannapi kevalī bhavati //

kiṃ cānyat / āmnāyābhihitatvāt / āmnāyanibandhano hyayamartho jñānānmokṣa iti, na yādṛcchikaḥ / katham ? evaṃ hyāha- "satyaṃ jñānamanantaṃ brahma yo veda nihitaṃ guhāyāṃ parame vyoman so 'śnute sarvān kāmān saha brahmaṇā vipaścitā /"

"yato vāco nivartante aprāpya manasā saha /
ānandaṃ brahmaṇo vidvān na bibheti kutaścana //"

"tameva viditvāmṛtatvameti nānyaḥ panthā ayanāya vidyate /" tathā brāhmaṇe 'pyuktam / "tarati śokamātmavit /" "brahmavid brahmaiva bhavatīti /" tasmādāmnāyaprāmāṇyādapi manyāmahe jñānānmokṣa iti / āha, jñānavācino 'mṛtatvanimittābhyupagamānmahata āmnāyāntarasyānarthakyam / yadi jñānavācina āmnāyakhaṇḍakādamṛtatvamavāpyata ityetadabhyupagamyate, tena kriyāvācino mahata āmnāyāntarasyānarthakyaṃ prāptam / kiṃ kāraṇam ? na hyanāyāseneṣṭāvāptau satyām āyāsabhūyiṣṭhe karmaṇi pravartamānaḥ kṛtī bhavatīti / āha ca -

akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet /
iṣṭasyārthasya saṃprāptau ko vidvān yatnamācaret //

ucyate- yadi punaḥ karmāṇyatyantakartavyatayeṣyante, jñānavācina āmnāyasya kathamarthavattā siddhā bhavati ? āha, samuccaye tūbhayārthavattvam / jñānakarmaṇostu samuccaye 'bhyupagamyamāne dvayorapyāmnāyārthavattā siddhā bhavati / vidvān yajeta vidvān yājayediti vacanāt, tathā sarvapuruṣāṇāṃ kratāvadhikāraḥ aśrotriyaṣaṇḍhaśūdravarjamitinyāyāt / tasmājjñānakarmaṇoḥ samuccayādiṣṭaprasiddhiḥ / ucyate- na, pūrvadoṣāparihārāt / yadi niyamato viduṣaiva karmāṇi kartavyānītyabhyupagamyate tena yaḥ pūrvokto doṣaḥ saṃsārābhāvaprasaṅgaḥ, tasyāparihāraḥ / kiṃ ca śāstrahāneśca / yaśca śāstramiṣṭāpūrte samupāsyate te dhūmamabhisaṃbhavantīti tadetasyāṃ kalpanāyāṃ hīyate / kiṃ cānyat- bhinnaphalatvāt / ihābhinnaphalāni dravyāṇi samuccīyante / tadyathā bhujyaṅgāni sūpādīni / abhinnaṃ teṣāṃ tṛptilakṣaṇaṃ phalamiti / na caitajjñānakarmaṇorabhinnaṃ phalam / svargāpavargahetutvāt / jñānasāmarthātkaivalyamabhinnaṃ phalamiti cet pūrveṇāviśeṣaḥ / yaduktaṃ saṃsārābhāvaprasaṃga iti tadanapahṛtameva bhavati / kiṃcānyat- śrūyamāṇaphalavirodhaśca / yacca kriyāyāḥ phalaṃ śrūyate agnihotraṃ juhuyāt svargakāmo, rāṣṭramagniṣṭomena jayatīti tadvirudhyate / karmaṇaśca śeṣabhāvaḥ / svārthopasarjanatve satyarthāntaraniṣpādakatvāt / yathāvahantītyevamādyāḥ kriyāḥ svaṃ phalamupasarjanīkṛtya taddvāreṇa yajerupakurvantyastaccheṣabhūtā bhavanti evaṃ kriyāpi jñānaphalabhūtatvāttaccheṣabhūtā syāt / vidhisadbhāvāt kriyāprādhānyamiti cenna- uktatvāt / kathametat ? nāsti vidhikṛto viśeṣaḥ / upetya vā / tatrāpi tadutpatteḥ / asti hi jñānasyāpi vidhāyakaṃ śāstram / katham ? evaṃ hyāha- "ya ātmāpahatapāpmā vijighatso vipipāso vijaro vimṛtyurviśokaḥ sannyastasaṃkalpaḥ so 'nveṣṭavyaḥ sa jijñāsitavyaḥ / sarvāṃśca kāmānavāpnoti ya ātmānamanuvidya vijānātīti" prajāpatervacanaṃ śrūyate / punarapyāha- "dve vidye veditavye parā caivāparā ca" yā / tasmādvidhisadbhāvātkriyāprādhānyamiti svapakṣānurāgamātrametat / dṛṣṭārthatvādityeke / eke punarācāryā manyante dṛṣṭameva jñānasyājñānanivṛttilakṣaṇaṃ phalaṃ tasmānna śāstreṇa vidhīyate / kiṃ kāraṇam ? dṛṣṭārthasya hi karmaṇo na śāstraṃ prayojakam / svayamevārthitatvāttatra pravṛtterbhujyādivat / teṣāṃ jñānavidhāyakāni vākyāni tānyupāyaguṇavidhānārthamanuvādabhūtānyāśrīyante / tadyathā dadhnā juhoti, payasā juhotīti / yattu khalvidamucyate vidvānyajeta, vidvān yājayet, śrotriyasya ca karmaṇyadhikāra iti tasyāmayamarthaḥ- adhītya vedaṃ kriyānupūrvo ca jñātvā karmaṇi pravartitavyam / evaṃ ca sati na kaściddoṣaḥ / yadi punarniyamata evātmavidhāṃ karmaṇyadhikārastena saṃsārābhāvaprasaṃgaḥ / svābhāvikatvāt / vijñānasya śāsrasya sarvādhikāravirodhaḥ / tasmānnāsti samuccayo jñānakarmaṇoḥ / apara āha- satyam / nāstyanayoḥ samuccayaḥ kintarhi sarvārthā kriyā jñānaṃ pratiṣiddhārtham / ye hi ṣaṇḍhāndhavabadhirādayaḥ karmaṇo 'tyantaṃ nirākṛtāsteṣāṃ jñānādāśramāntare 'mṛtatvāvāptiḥ / itareṣāṃ tū mūlāśrame karmaṇa eveti tasya nāyaṃ vādinaḥ parihāra iti / ucyate- na, svasamayavirodhāt / evaṃ bruvāṇasyāsya vādinaḥ svasamaya eva virudhyate / yaduktam- vidvāṃsaḥ prajāṃ nākāmayanta, kiṃ prajayā kariṣyāmaḥ ? atha yaduktaṃ putraiṣaṇāyāśca vittaiṣaṇāyāśca vyutthāya bhaikṣacaryāṃ carantīti / na ca ṣaṇḍānāṃ putraiṣaṇāvyutthānamathavad bhavati, devakṛtatvāt / kiṃ cānyat - rahasyabhūtatvāt / rahasyabhūtaṃ hi vedānāṃ jñānam / yasmādāha- taddha smaitadāruṇirauddālakirjyeṣṭhāya putrāya provāca / idaṃ jyeṣṭhaputrāya pitā brahma prabrūyāt / praṇāyyāntevāsine nānyasmai yasmai kasmaicana / ya imāmadbhiḥ parigṛhītāṃ vasunā vasumatīṃ pūrṇāṃ dadyādetadeva tato bhūya iti /

bhavati cātra -
paraṃ rahasyaṃ vedānāmavasāneṣu paṭhyate /
ṣaṇḍādyarthaṃ tadiṣṭaṃ ceddhiṣṭyā saphalatā śrute //

vidvān karmāṇi kurvītetyetaduktaṃ kila śrutau /
sa ca paṇḍādirevasyādyo 'tyantaṃ karmaṇaścyutaḥ //

sa eva vartyatāṃ prājñaiḥ kiṃ nyāyyo 'tha matibhramaḥ ? indriyārthānurāgo vā dveṣo vā mokṣavartmani //

kaivalyaprāptihetutvādyā vedavihitā stutiḥ /
praśastā yājñavalkyādyairviśiṣṭaistattvaniścayāt //

seyaṃ viṣayarāgāndhairviparītārthavādibhiḥ /
vidyā kanyeva ṣaṇḍāya dīyamānā na śobhate //

tasmādrāgānugairuktāṃ kuhetupṛtanāmimām /
apohya matimānyuvatyā hyāśramādāśramaṃ vrajet //

iti śrīmadācāryeśvarakṛṣṇaviracitāyāṃ sāṃkhyasaptatau yuktidīpikānāmni vivaraṇe prathamamāhnikam //

kārikā 3

āha- samyagupadiṣṭaṃ bhavatā vyaktāvyaktajñavijñānānmokṣo 'vāpyate / idānīmupadeṣṭavyam kathametattrayaṃ pratipattavyamiti / ucyate - trayasyāsya pratipattiṃ dvedhā samāmananti / samāsato vistarataśca / tadeva trayaṃ paṃcabhiradhikaraṇairbhidyate / kāni punaradhikaraṇānīti ? ucyate- prakṛtivikāravṛttaṃ, kāryakāraṇavṛttaṃ, atiśayānatiśayavṛttaṃ, nimittanaimittikavṛttaṃ, viṣayaviṣayivṛttamiti / tatra prakṛtivikāravṛttapūrvakatvāditareṣāmadhikaraṇānāṃ tadbhedānvakṣyāmaḥ / tatpunaścaturdhā bhidyate / kiṃcitkāraṇameva na kāryam / kiṃcitkāraṇaṃ ca kāryaṃ ca / kiṃcitkāryameva na kāraṇam / kiṃcinnaiva kāraṇaṃ na cāpi kāryamiti / āha- atisāmānyopadiṣṭametannāsmākaṃ buddhāvavatiṣṭhate / tasmādvibhajyopadiśyatāṃ kasya padārthasya kiṃ vṛttamiti ? ucyate- bāḍham / upadiśyate-

mūlaprakṛtiravikṛtiḥ

mūlamādhāraḥ pratiṣṭhetyanarthāntaram / prakarotīti / prakṛtiḥ / mūlaṃ cāsau prakṛtirmūlaprakṛtiḥ / mūlaprakṛtiḥ kasya mūlam ? mahadādīnām / saṃjñā khalviyaṃ pradhānasya mūlaprakṛtiriti / sā cāvikṛtiravikārānutpādyetyarthaḥ / āha- samāsānupapattiḥ viśeṣaṇāntaropādānāt / mūlamityayaṃ śabdaḥ prakṛtiviśeṣaṇārthamupātto mahadādiviśeṣaṇāntaramupādatte / tatra saviśeṣaṇānāṃ vṛttirneti samāsapratiṣedhaḥ prāpnoti / samāsāntaravidhānādadoṣa iti cetsyānmatam- yadyetasmin samāse doṣo 'yamupapadyate samāsāntaramatra vidhāsyate mūlaṃ prakṛtīnāṃ mūlaprakṛtiriti / etaccānupapannam / kasmāt ? doṣāntaropapatteḥ / evamapyupasarjanaṃ pūrvaṃ nipatatīti ṣaṣṭhyoktasyopasarjanatvātpūrvanipātaḥ / tatraivaṃ bhavitavyaṃ mūlaṃ prakṛtīnāṃ prakṛtimūlamiti / tasmādidamapyasāramiti / ucyate- pūrva eva samāso 'stu, sambandhiśabdaḥ sāpekṣo nityaṃ vṛttau samasyate / yattūktaṃ viśeṣaṇāntaropādānātsamāsānupapattiriti- tatra brūmaḥ sambandhiśabdānāṃ sambandhyantaramanapekṣya svarūpapratilambha eva nāstītyākāṃkṣāvatāmeva vṛttyā bhavitavyam / tadyathā devadattasya gurukulamiti sambandhiśabdatvāddevadattaśabdamapekṣamāṇo 'pi guruśabdaḥ kulaśabdena saha vṛttiṃ pratipadyate / evamihāpi mūlamityayaṃ śabdaḥ sambandhiśabdatvānmahadādyapekṣo 'pi prakṛtiśabdena saha vṛttiṃ pratipadyata iti / kiñcānyat / vākyapratipādyasyārthasya vṛttāvupalabdheḥ / yatra hi vākyapratipādyo 'rtho vṛttyā na labhyate yathā ṛddhasya rājñasya puruṣaḥ iti tatra saviśeṣaṇānāṃ vṛttirneti vyavasthitaṃ śāstre / gamyate ceha vākyapratipādyo 'rtho vṛttāvapi satyām / tasmādadoṣo 'yamiti / kiṃ ca jñāpakāt / jñāpakaṃ khalvapi "karmavatkarmaṇā tulyakriyaḥ" / tathā "akārasya vivṛttopadeśa" ityādi / tasmānnātrāsūyā kartavyeti / āha- avayavasya pratyavamarśānupapattiḥ saṃjñāśabdatvāt / saṃjñāśabdeṣu hi nāvayavasya parāmarśo bhavati / tadyathā gajakarṇo 'śvakarṇaḥ / kasya gajasya kasyāśvasyeti / ucyate na, arthopapatteḥ / yatra hyartha upapadyate bhavatyeva tatra saṃjñāśabdeṣvayavaparāmarśaḥ / tadyathā saptaparṇānyasya parvaṇi parvaṇi, aṣṭau padānyasya paṅktau paṅktau saptaparṇo 'ṣṭāpadamiti / upapadyate cehāyamarthaḥ, tasmādadoṣo 'yam / āha- mūlaprakṛtiravikṛtiḥ, prakṛtiriti vaktavyam / yadāha mahadādyāḥ prakṛtivikṛtayaḥ sapteti / ucyate- prakṛtitvāvacanam / prakṛtitvaṃ ca mūlaprakṛterna vaktavyam / kiṃ kāraṇam ? arthādāpatteḥ / mūlaprakṛtiravikṛtirityeva siddham / ucyamānaṃ hi tadanarthakaṃ syāt / āha- prakṛtitvānupapattiḥ / satkāryavādābhyupagamāt / prakarotīti prakṛtiḥ, tadbhāvaḥ prakṛtitvam / tacca sati kārye na ghaṭate / kasmāt ? na hi satāmātmādīnāṃ kāraṇamupapadyata iti / ucyate- taditaratrāpi tulyam / yathaiva hi satāmātmādīnāṃ kāraṇaṃ nopapannamevamasatāṃ śaśaviṣāṇādīnāmapīti nāsti kaścidviśeṣaḥ / tṛtīyā tu viṣādāvalyaiva koṭiḥ / evamubhayapakṣavyudāsātsvapakṣasiddhiriti cet athāpi syāt- sadasatoḥ kriyāsambandhaṃ pratyaviśeṣa upadarśyate bhavatā / tenobhayorapi pakṣayorvyudāsaḥ kṛto bhavati / na cobhayapakṣavyudāsātsvapakṣasiddhiriti / etaccāyuktam / kasmāt ? uttaratra pratiṣedhāt / sa khalveṣa vādī satkāryavādaṃ pratyācaṣṭe tasmātsvaka evainamadhikāre nivartayiṣyāmaḥ / āha- avikṛtyabhidhānānarthakyam / mūlaprakṛtitvāttatsiddheḥ / yadi mūlaṃ sarvāsāṃ prakṛtīnām avikṛtyaiva tayā bhavitavyam / itarathā hi mūlaprakṛtitvānupapattiḥ / yadi khalvapi pradhānasyāpi prakṛtyantaraṃ syānmūlaprakṛtitvaṃ nopapannaṃ bhavet / tasmānmūlaprakṛtitvavacanādeva tatsiddheravikṛtigrahaṇamanarthakamiti / ucyate- na / anavasthāprasaṃganivṛttyarthatvāt / yathā hi mūlādīnāṃ bījaṃ prakṛtistasyāpyanyattasyāpyanyadityanavasthā evaṃ mahadādīnāṃ pradhānaṃ mūlaprakṛtiḥ tasyāpyanyadityanavasthā prasajyeta / sā mā bhūdityatastannivṛttyarthaṃ tadabhidhānam / āha, na / hetvanupadeśāt / asaṃśayametadevaṃ syāt, na tu heturatropadiṣṭo bhavadbhiḥ / na cānupadiṣṭahetukaṃ vipaścidbhiḥ pratipattuṃ nyāyyam / tasmādayuktametat / ucyate, kāraṇāntarapratiṣedhāt / puruṣākartṛtvātpradhānākhyānāṃ guṇānāṃ cāvasthāntarānupapatteravikṛtitvasiddhiḥ / ihārabhyamāṇā prakṛtiḥ kāraṇāntarairīśvarādibhirārabhyate, puruṣeṇa vā, guṇairvā / kiñcātaḥ ? tanna tāvatkāraṇāntarairīśvarādibhirārabhyate / kasmāt ? pratiṣedhāt / yathā kāraṇāntarāṇi na santi tathottaratra pratiṣedhaḥ kariṣyate / idānīṃ sattvaṃ rajastamaḥ puruṣa iti padārthacatuṣṭayaṃ pratijñāyate / tatrāpi puruṣakartṛtvaṃ pratyākhyāyate / tasminpratyākhyāte guṇānāmevāvasthāntarāpekṣaḥ kāryakāraṇabhāvaḥ / sūkṣmāṇāṃ mūrtilābhaḥ kāryam / nivṛtaviśeṣāṇāmavibhāgātmanāvasthānaṃ kāraṇamityayaṃ siddhāntaḥ / tatrāstaṅgataviśeṣāṇāṃ nivṛttapariṇāmavyāpārāṇāmaṅgāṅgibhāvamanupagacchatāmupasaṃhṛtaśaktīnāṃ sarvavikārasāmyaṃ sarvaśaktipralayaṃ nissattāsattaṃ nissadasadavyaktalakṣaṇamavasthāntaramupasaṃprāptānāṃ nāstyanyatsūkṣmataramavasthāntaram, yasyedaṃ pradhānalakṣaṇamavasthāntaraṃ kāryaṃ syāt / tasmātsuṣṭhūcyate mūlaprakṛtiravikṛtiriti /

mahadādyāḥ prakṛtivikṛtayaḥ sapta /

mahānādyo yāsāṃ tā mahadādyāḥ / avayavena vigrahaḥ, samudāyaḥ samāsārthaḥ / anyathā mahānevātrāparigṛhītaḥ syāt / prakṛtayaśca vikṛtayaśca prakṛtivikṛtayaḥ / kāraṇāni kāryāṇi cetyarthaḥ / tatra mahānahaṃkārasya prakṛtiḥ pradhānasya vikṛtiḥ / ahaṃkāro 'pi tanmātrendriyaparvaṇoḥ prakṛtirvikṛtirmahataḥ / tanmātrāṇi ca bhūtaparvaṇaḥ prakṛtirahaṃkārasya vikṛtiḥ / āha- saptagrahaṇaṃ kimartham ? ucyate- saptagrahaṇamavadhiparicchedārtham / akriyamāṇe hi saptagrahaṇe na jñāyate kriyānprakṛtigaṇaḥ prakṛtivikṛtisaṃjño bhavati / tatra mahābhūtendriyaparvaṇorapi prakṛtitvaṃ prasajyeta / āha- naitadasti prayojanam / pariśeṣasiddheḥ / iha bhavatāṃ pañcaśikhānāṃ pañcaviṃśatistattvāni / tatra mūlaprakṛtiravikṛtirityuktam, ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣa iti vakṣyati / pariśeṣataḥ saptaivāvaśiṣyante / tasmānnārthastadarthena saptagrahaṇena / ucyate- ahaṃkāraparigrahārtham / evaṃ tarhi naivāhaṃkāro vidyata iti patañjaliḥ / mahato 'smipratyayarūpatvābhyupagamāt / tatparihārārthametad bhaviṣyati / āha, na / uttaratra parigrahāt / etadasti nāsti prayojanam / vakṣyati hi mahatā kaṇṭhenopariṣṭādācāryaḥ "prakṛtermahāṃstato 'haṅkāra" (ISk 22) iti tenaivedaṃ siddham / nārthastadarthenāpi saptagrahaṇena / ucyate- rūpabhede 'pi tattvābhedajñāpanārtham / evaṃ tarhi dharmādīnyaṣṭau rūpāṇi buddhervakṣyamāṇāni, ahaṃkāraśca vaikārikataijasabhūtādirūpatvāt trilakṣaṇo vakṣyamāṇaḥ / tatra rūpabhedāttattvabhedo mā bhūdityevamarthaṃ saptagrahaṇaṃ kriyate / āha, hetumantareṇāpratipatteḥ / kaṇṭhoktamapi yuktimantareṇa na tarkaśīlāḥ pratipadyante kimpunaḥ kleśopapāditam / tasmādatra samādhirvācyaḥ kathamanekarūpā buddhirekaiveti ? ucyate na, uttaratra vicāraṇāt / uttaratraitadvicārayiṣyāmaḥ kimanekarūpāvirbhāve 'pi tadeva tadvastu bhavati āhosvidrūpabhedāttattvabhedaḥ ? tasmādiha tāvaddṛśyatāmiti siddhaṃ mahadādyāḥ prakṛtivikṛtayaḥ sapteti /

ṣoḍaśakastu vikāraḥ

ṣoḍaśaparimāṇasya so 'yaṃ ṣoḍaśakaḥ saṃghaḥ / tasya parimāṇaṃ saṃkhyāyāḥ saṃjñāsaṃghasūtrādhyayaneṣviti kanpratyayaḥ / āha- kaḥ punarayaṃ ṣoḍaśaka iti ? ucyate - pañca mahābhūtāni, ekādaśendriyāṇi / tuśabdo 'vadhāraṇārthaḥ / āha- śakyaḥ punarayamartho 'ntareṇāpi tuśabdamavāptum / katham ? mahadādyāḥ prakṛtivikṛtayaḥ sapteti hyupadiṣṭaṃ purastāt / tato 'haṅkāratamātrapūrvakatve siddhe sati indriyamahābhūtaparvaṇoḥ punaḥ śruterniyamo bhaviṣyati / tadyathā pañca pañcanakhā bhakṣyā ityatra kṣutpratīkārasamarthānāṃ dravyāṇāmarthādeva sarveṣāṃ bhakṣaṇe samprāpte punaḥ śruterniyamo bhavati, tadvadidaṃ draṣṭavyam / iṣṭato 'vadhāraṇārthaṃ iti cet syānmatam / iṣṭato 'vadhāraṇārthastarhi tuśabdo bhaviṣyati / kathaṃ nāma ṣoḍaśako vikāra eveti yathā vijñāyate, ṣoḍaśakastu vikāra ityevaṃ mā jñāyīti / yadyevamasthāne tarhi tuśabdaḥ paṭhitaḥ / ṣoḍaśako vikārastviti vaktavyam / atha mataṃ vṛttaparipūranārthamayamasminpradeśe paṭhitastuśabdo yatra nirdoṣastatraivāyaṃ draṣṭavya iti / etadanupapannam / kasmāt ? asandehāt / mahadādyāḥ prakṛtivikṛtayaḥ saptetyapadiṣṭe kimiti sāṃśayikā bhaviṣyāmaḥ / tasmātpelavamasya pāṭhe prayojanaṃ paśyāmaḥ / athāyamabhiprāyaḥ syāt yadyapyetadarthataḥ siddhaṃ tathāpyayamācāryaḥ sphuṭapratipattyarthamavadhāraṇaṃ pratyādriyate / kiṃ kāraṇam ? yasmāt vicitrāḥ sūtrakārāṇāmabhiprāyagatayaḥ / tadyathā bhagavān pāṇiniḥ na kye, rātsasyetyevamādiṣvantareṇa prayatnamiṣṭato 'vadhāraṇe siddhe anyatra ajādī guṇavacanādeva stautiṇyoreva ṣaṇyabhāsādityevamādiṣu yatnaṃ karoti / tadvadihāpi draṣṭavyamiti / etadanupapannam / kasmāt ? aśakyatvāt / sati vā punaravadhāraṇārthatve tuśabdasya kathamivātra śakyamavadhāraṇaṃ pratipattum ? yāvatā mahābhūtānāmapi śarīrādilakṣaṇaṃ kāryamupalabhyata iti / tatra kecit samādhimāhuḥ / śarīrādīnāmanarthāntarabhāvātpṛthivyādīnāmaprakṛtitvam / yasmāt kila pṛthivyādīnāṃ sanniveśaviśeṣamātraṃ kāryaṃ muṣṭigranthikuṇḍalādivannārthāntarabhūtam / ata eṣāmaprakṛtitvamiti / etaccānupapannam / kasmāt ? aviśeṣāt / sarvameva hi sāṃkhyānāṃ kāryamanarthāntarabhūtam / tatraitasyāṃ kalpanāyāṃ sarvatattvānāmaprakṛtitvaṃ prasajyeta / athaitadaniṣṭaṃ, satkāryavyāghātaḥ / anye punarāhuḥ- apariṇāmitvānmahābhūtānāṃ viakaritvānavadhāraṇamiti / tadapyanupapannam / kasmāt ? pratyakṣopalabdheḥ / pratyakṣata evopalabhyate mahābhūtānāṃ kalilāṅkurakṣīrādipariṇāmaḥ / anumānagrāhyastu tattvāntarāṇām / tadetadadharottaraṃ bhavati / tasmādayuktametat / āha - na tarhi idaṃ pratipattavyaṃ ṣoḍaśako vikāra eveti ? ucyate- pratipattavyam / kiṃ kāraṇam / tattvāntarānupapatteḥ / iha puruṣārthena hetunā sāmyātpracyutānāṃ guṇānāṃ yo 'yaṃ mahadādirviśeṣānto vipariṇāmaḥ sa tattvāntarotpattiniyamena vyavatiṣṭhate / na tu pṛthivyādibhyastattvāntarotpattirasti / tasmādeteṣāṃ vikāratvameveti / kiṃ cānyat / grāhakāntarābhāvāt / yathā tanmātrairārabdheṣu pṛthivyādiṣu ahaṃkārāttadyogyaṃ grāhakāntaramindriyalakṣaṇamutpadyate, naivaṃ pṛthivyādivikārāṇāṃ ghaṭādīnāṃ grāhakāntaramasti / tasmānna tattvāntaram / ataśca pṛthivyādayo vikārā eveti / kiṃ cānyat / pradhāne prakṛtibhāvapratyastamayavatteṣu vikārabhāvapratyastamayāt / yathā pradhānātsūkṣmataramavasthāntaraṃ nāstīti tatra prakṛtibhāvasya pratyastamayastathā teṣu vikārabhāvapratyastamayaḥ / tasmādyuktamucyate ṣoḍaśako 'yaṃ vikāra eveti / āha- puruṣe tarhi kā pratipattiriti ? ucyate-

na prakṛtirna vikṛtiḥ puruṣaḥ // ISk_3 //

puruṣo na hyayamavasthāntaraṃ pratipadyate / no khalvapyavasthāntarasyāvasthāntaraṃ bhavatīti / āha- naitadyuktimantareṇa śraddhīyate, tasmādupapādyatāṃ kathamasyāprakṛtitvamavikṛtitvaṃ ceti / ucyate- prakṛtitvānupapattiḥ / uttaratra pratividhānāt / tasmācca viparyāsādityatra (ISk 19) yuktimupadekṣyāmaḥ / tasmāttāvadasyāprakṛtitvam / avikṛtitvaṃ pradhānavat / yathā pradhānamevamayamapi puruṣaḥ kriyamāṇaḥ kāraṇāntarairīśvarādibhirnārabhyate / kasmāt ? pratiṣedhāt / yathā kāraṇāntarāṇi na santi tathottaratra pratiṣedhaḥ kariṣyate / puruṣāntaraiḥ samatvāt / samāḥ sarve puruṣāḥ / na ca samānāṃ kāryakāraṇabhāvo dṛṣṭaḥ / kiṃ ca niṣkriyatvāt śuddhatvāccaiṣāṃ vipariṇāmalakṣaṇā parispandalakṣaṇā vā kriyā vibhutvādanupapannā / kasmāt ? eṣāmitaretarānārambhakatvāt / na guṇairbhinnajātīyakatvāt / ihācetanā guṇā ityetatpratipādayiṣyāmaḥ / yacca yenārabhyate tacca tanmayaṃ bhavati / yadi guṇaiḥ puruṣāṇāmārambhaḥ tadā teṣāmapyacetanatvaṃ syāt, cetanāstu te / tasmānna guṇairārabhyanta iti siddhametat / kiṃcitkāraṇameva na kāryam / kiṃcitkāraṇaṃ kāryaṃ ca / kiṃcitkāryameva / kiṃcinnaiva kāraṇaṃ naiva kāryamiti caturvidhaṃ kāraṇavṛttaṃ pratipāditam / etetpratijñāpiṇḍasūtram / atra yadapadiṣṭaṃ bhavadbhirasmin śāstre prameyamityavagantavyam // 3 //

kārikā 4

āha- athāsya prameyasya kutaḥ siddhiriti ? ucyate-

prameyasiddhiḥ pramāṇāddhi // ISk_4d //

pramīyate taditi prameyam / prameyasya siddhiḥ prameyasiddhiḥ / siddhiradhigamo 'vabodha ityarthaḥ / pramīyate 'neneti pramāṇam / karaṇasādhano lyuṭ / tadekameva, buddherekatvābhyupagamāt; upādhivaśāttu bhinnamāśrīyate pratyakṣamanumānamityādi / tasya yo 'sāvupādhikṛto bhedastamanāśritya prameyaparicchedakatvasāmānyamaṅgīkṛtyaikavacananirdeśaḥ kriyate pramāṇāditi / etasmātprameyasiddhirityavagantavyam / katham ? vrīhyādivat / yathā vrīhyāti prameyaṃ prasthādinā pramāṇena paricchidyate evamihāpi vyaktādiprameyaṃ pratyakṣādipramāṇena paricchidyate iti / iha hiśabda idānīṃ kimarthaḥ syāt ? avadhāraṇārtha iti / āha- yadyevaṃ hiśabdāvacanam / avadhāraṇānupapatteḥ / na hyetasmin sūtre kathaṃcidavadhāraṇamupapadyate / tasmādavacanameva hiśabdasya nyāyyam / prameyasyaiveti cet- na / anyasyāsambhavāt / sati hi vyabhicārasambhave vastvavadhāryate - tadyathā gaurevāyaṃ nāśvaḥ, devadatta evāyaṃ na yajñadatta iti / na ca prameyāprameyayoḥ pramāṇaparicchedyatve 'sti prasaṃgaḥ yannivṛttyarthaṃ prameyasyaivetyavadhāryate / pramāṇebhya eveti cenna- ārṣajñānavirodhaprasaṃgāt / paramarṣerhi bhagavataḥ jñānaṃ sāṃsiddhikamapramāṇapūrvakamiti vaḥ pakṣaḥ / sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyā (ISk 43) iti vacanāt / ubhayāvadhāraṇe sati ubhayorapi pakṣayorye doṣāste prasajyante / tasmādayuktametat / siddhireveti cenna anekāntāt / kadāciddyayaṃ pramātā sannihite 'pyādityādau liṅge diṅniścayādiṣvartheṣu pratihanyate / tasmādanekāntāt siddhirevetyetadayuktamavadhāraṇam / ucyate- yaduktaṃ hiśabdāvacanamavadhāraṇānupapatteriti astu pramāṇebhya evetyavadhāraṇam / yattūktamārṣajñānavirodhaprasaṃga iti ayamadoṣaḥ / kasmāt ? siddharūpatvāt / sādhyamānarūpāṇi hi vastūni nāntarīyakatvāt svarūpaniṣpattaye sādhanasambandhaṃ pratyākāṃkṣāvanti bhavanti, siddharūpaṃ tu bhagavataḥ paramarṣerjñānam / tasmādasya sādhanasambandhaṃ pratyākāṅkṣā nopapadyata iti / athavā punarastu siddhirevetyavadhāraṇam / yattūktamanekāntāditi tadanupapannam / kasmāt ? sattvādīnāmaṅgāṅgibhāvāniyamāt / tamaḥprakarṣasāmagryātpramāṇavaikalyopapatteḥ / iha sattvādīnāmaniyato 'ṅgāṅgibhāvaḥ / deśakālanimittasāmarthyāddhi kadācitsattvaṃ prakṛṣyate, kadācidrajaḥ, kadācittamaḥ / sattvaprakarṣaśca prakāśarūpatvātpramāṇam / tatra yadā tamaḥ prakṛṣyate tadā tenābhibhūtatvāt sattvasya tatkāryamanumānaṃ trikālāṅgamuttiṣṭhate / ityataḥ satyāmapyādityādiliṅgapravṛttau diṅniścayādiṣvartheṣu pratihanyate / itarathā tu na svarūpahānam / yasya tu niṣpattivaikalyātpramāṇapratibandho neṣṭaḥ tasya svarūpahānaṃ pramāṇānāṃ prāptam / katham ? etāvaddhi teṣāṃ svarūpaṃ yaduta prameyaparicchedaḥ / tasmādyuktametadavadhāraṇārtho hiśabdaḥ / āha- bahūni pramāṇānyācāryairabhyupagamyante tāni sarvāṇi kiṃ bhavānanumanyate ? ucyate-

trividhaṃ pramāṇamiṣṭam // ISk_4c //

kintarhi vidhānaṃ vidhā, tisro vidhā asya tattrividhaṃ triprakāramityarthaḥ / anenaitadācaṣṭe- ekameva buddhilakṣaṇaṃ sattvaṃ nimittāntarānugrahopajanitābhiḥ kāryaviśeṣaparicchinnarūpabhedābhiḥ śaktibhirupakārādbhinnamiva pratyavabhāsamānaṃ dṛṣṭādiśabdavācyaṃ bhavati / na tu yathā tantrāntarīyāṇāṃ viṣayopanipātibhirindriyairupajanitāvadhyo buddhayastatheha vidyante yāḥ parikalpyamānāḥ svatantrāṇi trīṇi pramāṇāni syuḥ / syānmatam, kathaṃ punaḥ pramāṇalakṣaṇānāṃ śaktīnāmakavastusanniveśarūpabhedā bhavantīti ? ucyate- sattvādivat / yathā sattvādīnāṃ guṇānāmekaśabdādivastusanniveśe 'pi prakāśādikāryabhedādrūpasaṃkaro na bhavati, yathā vā śabdasparśarūparasagandhānāmekadravyasanniveśe 'pi grāhakāntaragamyakatvāt, yathā vā kartṛkaraṇādhikaraṇasampradānāpādānakarmalakṣaṇānāṃ śaktīnāmekadravyasanniveśe 'pi kāryaviśeṣaparicchinnāni svarūpāṇi na saṃkīryante, tadvadidaṃ draṣṭavyam / śaktyantaropajanane vastvantaropapattiriti cenna, anabhyupagamāt / na hi kṣaṇabhaṅgasāhasaṃ yuktimantareṇa daṇḍabhayādapi pratipadyāmahe, na tu tasyāmavasara iti sthīyatāṃ tāvat / āha, kathaṃ punaretad gamyate yathā trividhameva pramāṇaṃ na punaranekavidhamapīti ? ucyate-

sarvapramāṇasiddhatvāt // ISk_4b //

sarvāṇi ca tāni pramāṇāni sarvapramāṇāni / siddhasya bhāvaḥ siddhatvam / sarvapramāṇānāṃ siddhatvaṃ sarvapramāṇasiddhatvam / siddhatvamantarbhāva ityarthaḥ / tasmāt sarvapramāṇasiddhatvāt / tasminneva trividhe pramāṇa iti vākyaśeṣaḥ / sarveṣāṃ paraparikalpitānāṃ pramāṇānāmasminneva trividhe pramāṇe 'ntarbhāvāditi yāvaduktaṃ syāttāvadidamucyate sarvapramāṇasiddhatvāditi / athavā sarvapramāṇeṣu siddhaṃ sarvapramāṇasiddhaṃ- saptamī siddhaśuṣkapakvabandhairiti samāsaḥ, yathā sāṃkāśyasiddhaḥ pāṭaliputrasiddha iti / tadbhāvaḥ pramāṇasiddhatvaṃ tasmāt sarvapramāṇasiddhatvāt / kasya trividhasya pramāṇasyeti vākyaśeṣaḥ / kena punarākāreṇa trividhaṃ pramāṇaṃ siddhamiti ? ucyate- parasparaviśeṣāt / anyāni punarasmāt trayāt yathābhinnāni tathā pratipādayiṣyāmaḥ / āha, kimpunastat trividhaṃ pramāṇamiti ? ucyate-

dṛṣṭamanumānamāptavacanaṃ ca // ISk_4a //

iti / tatra dṛṣṭaṃ nāma upāttaviṣayendriyavṛttyupanipātī yo 'dhyavasāyaḥ / anumānaṃ dvayoravinābhāvinorekaṃ pratyakṣeṇa pramāya tatpūrvakaṃ sambandyantare yat paścānmānaṃ bhavati / āptavacanaṃ tu pramāṇabhūtadvārako 'tyantaparokṣe 'rthe niścayaḥ / ityuddeśamātramidam / mūlalakṣaṇaṃ tu ācāryo vakṣyati svayameva prativiṣayādhyavasāyo dṛṣṭamityādi / āha, traividyānupapattiḥ, nyūnādhikaśravaṇāt / tantrāntarīyāḥ kecit catvāri pramāṇānīcchanti / pratyakṣānumānopamānaśabdāḥ pramāṇānīti vacanāt / tathā ṣaḍityanye /

pratyakṣamanumānaṃ ca śabdaṃ copamayā saha /
arthāpattirabhāvaśca hetavaḥ sadhyasādhakāḥ //

ityabhidhānāt / etāni sambhavaitihyaceṣṭāsahitāni navetyapare / pratyakṣānumāne eveti vaiśeṣikabauddhāḥ / tatra kathamidaṃ niścīyate trividhameva pramāṇaṃ, na punarnyūnamadhikaṃ veti ? ucyate- kimpunaridamupamānaṃ nāma ? āha, prasiddhasādharmyāt sādhyasādhanamupamānam / prasiddhaḥ prajñātaḥ, tena sādharmyāt, sādhyasyāprasiddhasya sādhanamadhigamo yastadupamānam / avabodhavidhistu yenānupalabdho gavayaḥ sa tasyopalabdhyarthamadhigatagavayaṃ paryanuyuṅkte kiṃrūpo gavaya iti / sa tasmā ācaṣṭe- yathā gaurevaṃ gavaya iti / tatra pratipattyātyantānupalakṣitagavayasvarūpo vyākhyātṛpratipāditaprasiddhavastusādharmyajñānāhitasaṃskāraḥ pratipadyate- nūnamevaṃrūpo gavaya iti / apara āha- pratirāptavacanopajanitaprasiddhavastusādharmyajñānāhitasaṃskārasyottarakālaṃ pratyakṣeṇa tamupalabhya yā samākhyāsambandhapratipattiḥ- ayamasāvartho 'sya śabdasya samākhyā iti- tadupamānamucyate / yadyevamupamaitihyāvacanam, āptopadeśasiddheḥ / yathā gaurevaṃ gavaya iti cāptopadeśabalāt pratipattā aprasiddhaṃ gavayamupalabhate na sādharmyamātrāt / tasmānna śabdāt pṛthagupamā / yattu khalviti ha uvāca yājñavalkyasya ityetadaitihyaṃ nāma pramāṇāntaramupakalpyate tadapi vaktṛviśeṣāpekṣatvānna śabdādarthāntaram / āha, na / sādharmyāpekṣatvāt / yadi hyāptopadeśa upamā syāttena yathā svarge 'psarasaḥ, uttarāḥ kurava ityevamādiṣvantareṇa sādharmyopādānaṃ pratipattirbhavati evamihāpi syāt / gavayantu ayamākhyātā pratipādayiṣyan prasiddhasādharmyagarbhaṃ śabdamupādatte na kevalam / pratipattāpi tasmādeva pratipadyate na śabdamātrāt, tasmātpṛthagevāsyopadeśaḥ kartavyaḥ / śabdavyāpārāttadantarbhāva iti cet syānmatam śabdavyāpārasahito 'yaṃ prasiddhasādharmyalakṣaṇārtho gavayapratipattau na kevalaḥ, tasmādasya tatrāntarbhāva iti tadapyanupapannam / kasmāt ? vītāvītayorapi tatprasaṅgāt / vītāvītāvapi hetū parapratipādanārthamupādīyamānau śabdavyāpāramapekṣete / tayorapyāptavacanatvaprasaṃgaḥ / aniṣṭaṃ caitat / tasmānnopamānamāptopadeśaḥ / ucyate, sādharmyāvyatireka, upāyabhūtatvāt / ākhyātṛprāmāṇyādeva pratipatturgavayavijñānamupapadyate / sa tu kauśalāddurupapādo 'yamartha iti kṛtvā prasiddhasādharmyamupādatte / tasmādākhyāturgavayapratipādanārthamupāyabhūtaṃ sādharmyamupādadānasya śabdādarthāntaramudbhavati / athaivaṃjātīyakānāmapi pramāṇāntaratvamiṣyate tenātyalpamidamucyate catvāri pramāṇānīti / kiṃ tarhi pāṇivihārākṣinikocaprabhṛtīnāmapyupasaṃkhyānaṃ kartavyam / kiṃca vaktṛviśeṣāpekṣatvāt / yatra hyarthavaśātpratipattirutpadyate na tatra pratipattā vaktṛviśeṣamapekṣate dṛṣṭārtho 'yamadṛṣṭārtho 'yamiti / tadyathānumāne / asti copamāne vaktṛviśeṣāpekṣā / tasmānna śabdādarthāntaraṃ tat / avaśyaṃ caitadevaṃ vijñeyam / yo hi manyate prasiddhasādharmyādeva gavayapratipattiriti yathāśvastathā gavaya ityetasmādapi tasya sampratipattiḥ syāt / na cārhati bhavituṃ, mithyājñānatvāt / yattu khalvidamucyate yataḥ samākhyāsambandhapratipattiriti tadupamānamiti / etadanupapannam / kasmāt ? anavasthāprasaṃgāt / tadyathā bahuṣu niṣaṇṇeṣu ko 'tra devadatta ityukte yo mukuṭī kuṃḍalī vyūḍhoraskastāmrāyatākṣa iti pratyāha / tataśca samākhyāsambandhapratipattiriti pramāṇāntaratvaprasaṅga ityevamanavasthā pramāṇānāṃ syāt / aniṣṭaṃ caitat / evaṃ hi na tāvat parata upamānaṃ pramāṇāntaram / yadā svayameva gāṃ gavayaṃ copalabhya vikalpayati yathāyaṃ tathāyamiti tadā tasyārthasya pramāṇāntareṇādhigatatvāt pramāṇameva tanna bhavatīti / tasmāt suṣṭhūktamayamaitihyāptavacanamāptopadeśāt siddheriti / kiñcānyat- arthāpattisaṃbhavābhāvaceṣṭānāmanumānasiddheḥ / avacanamityanuvartate / tatrārthāpattirnāma yatrārthayoḥ pūrvamavyabhicāramupalabhya paścādanyatarasya darśanācchravaṇādvānyatarasmipratipattirbhavati / darśanādyā guḍamupalabhya mādhuryamindriyāntaraviṣayaṃ pratipadyate / śravaṇādyathā guḍaśabdaṃ śrutvā mādhuryamaśabdakaṃ pratipadyata iti / aparā khalvārthāpattiḥ / yatra dharmayoravyabhicāramupalabhya tatpratidvandvinorapi sāhacaryakalpanā / sā tu dvividhā, vyabhicāriṇī cāvyabhicāriṇī ca / tatra vyabhicāriṇī yathā sāvayavamanityamityukte 'rthādāpannaṃ niravayavaṃ nityamiti / tacca karmādiṣvadṛṣṭamityeṣānaikāntikatvātpramāṇameva na bhavatīti / yā tvavinābhāvinī avyabhicāriṇī yathā kesarivarāhayorupagahvare sannipātamupalabhyottarakālaṃ kevalaṃ kesariṇaṃ varāhavraṇāṃkitaśarīraṃ prayāntamupalabhya pratipadyate jito varāha iti tadanumānam / katham ? yasmātkesarivarāhayoryau jayaparājayau tayoravyabhicārī sambandhaḥ / tatra yadā kesariṇo jayamupalabhyāvyabhicāriṇamitarasya parājayaṃ pratipadyate kimanyatsyādṛte 'numānāt ? adhigatobhayasambandhisamudāyasya hi pratipattuḥ pratyakṣībhūtānyatarasambandhino yā sambandhyantarapratipattistadanumānam / itthaṃ cārthāpattirato na tasmātpṛthagbhavitumarhati / sambhavo nāma droṇaḥ prastha ityukte 'rdhadroṇādīnāṃ sannidhānamavasīyate / ityayamapi sāhacaryakalpanayārthāpattireva / katham ? yasmāduktaparimāṇe dravye droṇaśabdo vartate, na nyūne nādhike / tatra droṇa ityukte yadatyantasahabhuvāṃ tadavayavānāmanyaśabdavācyānāmapi sannidhānam tadarthāpattireva / sa cānumānamityuktam / abhāvo nāma tadyathā dhūmasya bhāvādagnerbhāvaḥ pratīyate evaṃ dhūmābhāvādagnyabhāva ityayaṃ pratidvandvisāhacaryakalpanayārthāpattirabhihitaḥ / tatra yadā vyabhicārasāhacaryakalpanā tadā pramāṇābhāva eva / tadyathāyoguṇāṅgārādiṣu dhūmābhāvo nāgnyabhāvaḥ / yatra tu kvacidekāntaḥ syāt yathākṛtakatvānnitya iti tatrānumānam / katham ? sāhacaryopapatteḥ / kṛtakatvānityatvavat / anye tu abhāvamanyathā varṇayanti / tadyathā gehe nāsti caitra ityukte bahirastīti sampratyayo bhavati, tatra gehābhāvo bahirbhāvasampratipattiheturarthāntarāpattireva pratidvandvisāhacaryakalpanayā / katham ? yathaiva hi divā na bhuṅkte devadattaḥ pīna ityatrābhojanapratiyogino meduratvasyopalambhāddivāpratiyogini kāle rātrau bhujiravasīyate evamihāpi gehābhāvābhidhānasāmarthyāttatpratiyogini viparyayaḥ kalpyate / anyathā tu yadyabhāva evābhipretaḥ syānnāsti caitra eveti brūyāt / arthāpattiścānumānam / ceṣṭā nāma abhiprāyasūcakaḥ kaścidevodaratāḍanāñjalikaraṇādiḥ śarīravyāpāraḥ / sa hi bubhukṣādīnyapratīyamānāni pratipādayatīti pramāṇamityucyate / sa cānumānameva / kasmāt ? yasmād bhojanecchādisahacaro hi vyāpāro 'nuṣṭhīyamāno yadi sahacāriṇaṃ gamayati tadā nānumānātpṛthagiti śakyaṃ pratijñātum / āha- pratibhā tarhi pramāṇāntaraṃ bhaviṣyati / ucyate- keyaṃ pratibhā nāma ? āha, yo 'yamanādau saṃsāre devamanuṣyatiraścāmabhinne 'rthe bāhye stryādau pratyaye pūrvābhyāsavāsanāpekṣaḥ kuṇapakāminībhakṣyādyākārabhedabhinnapratyaya itikartavyatāṅgamutpadyate sā hi pratibhā / tathā coktam-

yathābhyāsaṃ hi vākyebhyo vināpyarthena jāyate /
svapratyayānukāreṇa pratipattiranekadhā //

yena hi yo 'rtho 'bhyastassukhāditvena tasya vināpi tenārthena śabdamātrāt pratipattirutpadyate / tadyathā vyāghro 'tra prativasatītyukte vināpi bāhyenārthenābhyāsavaśādeva svedavepathuprabhṛtayo bhavanti / tasmāt pratibhaiva devamanuṣyatiraścāmitikartavyatāṅgatvātpramāṇamiti / āha ca-

pramāṇatvena tāṃ lokaḥ sarvaḥ samanugacchati /
vyavahārāḥ pravartante tiraścāmapi tadvaśāt //

ucyate pratibhāyā dṛṣṭādivyatirekena rūpāntarānupapatteḥ / avacanamityanuvartate / yadi pūrvābhyāsavāsanāpekṣaḥ pratyayaḥ pratibhetyupagamyate tena tarhi asau pratyakṣamanumānamāptavacanaṃ cetyetadāpannam / kasmāt ? yato na dṛṣṭādivyatirekeṇa pratyakṣarūpaṃ kadācidapyupalabhāmahe / tasmānna tebhyo 'rthāntaraṃ pratibhā / ārṣapratyayasambhavādayuktamiti cet- syādetat, astyārṣo hi dṛṣṭādivyatirekeṇa sarvapadārtheṣu sāṃsiddhikaḥ pratyayaḥ / sa prātibho bhaviṣyatīti / etaccāpyayuktam / kasmāt ? uktatvāt / uktametat siddharūpaṃ bhagavataḥ paramarṣerjñānam / ato na pramāṇāpekṣamiti / yogināmiti cenna, anabhyupagamāt / na hi yogināmapramāṇapūrvakaṃ jñānamiti yathā tathā vakṣyāmaḥ / sa laukika iti cet na / aniścitatvāt / syādetat- asti laukikaḥ pratyayo dṛṣṭādivyatirekeṇa / tadyathā santamase vrajato drāgiti vijñānamutpadyate - asti me pratīghāti dravyaṃ purastādūrdhvamavasthitamiti / tacca naivam / kasmāt ? aniścitatvāt / na hi tatra niścaya utpadyate idaṃ taddravyamasti purato vā vyaktamastīti / na cāniścitaṃ pramāṇajñānamiṣyate / kiṃcānyat- anavasthāprasaṃgāt / yadi caivaṃjātīyato 'pi pratyayaḥ pramāṇamabhyupagamyate tenānavasthā prāpnoti / kiṃ kāraṇam ? anavasthānādvikaraṇasya / kāmakrodhalobhayaviṣādadvārako vikalpaḥ samyaṅmithyā vā yasmādaneka utpadyate tasmānna laukikaḥ pratyayaḥ pratibhā / yattu khalvidamucyate- abhyāsavāsanāpekṣāsatsvapi vyāghrādiṣu pratipattirutpadyate / iti / satyametat / sā tu mithyājñānatvātpramāṇatvena na parigṛhyate ityayamadoṣaḥ / tasmāt siddhaṃ dṛṣṭādivyatirekeṇa rūpāntaranupapatteḥ pratibhāyāḥ pṛthaganabhidhānam / tataśca sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭamiti sthitametat // 4 //

kārikā 5

āha- astvevametat / lakṣaṇānabhidhānāttadapratipattiḥ / tasmāttadabhidhānam / anavasthitaṃ hi dṛṣṭādīnāṃ lakṣaṇam, dṛṣṭivaicitryāt / indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri vyavasāyātmakaṃ pratyakṣamiti kecit / tathātmendriyamano 'rthasannikarṣādyanniṣpadyate tadanyadityeke / satsamprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣamityapare / śrotrādivṛttiriti vārṣagaṇāḥ / kalpanāpoḍhamityanye / itthamanavasthitaṃ lakṣaṇam / iti dṛṣṭādīnāmapratipattiḥ / tasmāllakṣaṇamabhidhānīyam / ucyate-

prativiṣayādhyavasāyo dṛṣṭam

viṣiṇvantīti viṣayāḥ śabdādayaḥ / athavā viṣīyante upalabhyante ityarthaḥ / te ca dvividhāḥ / viśiṣṭā aviśiṣṭāśca / viśiṣṭāḥ pṛthivyādilakṣaṇā asmadādigamyāḥ / aviśiṣṭāśca tanmātralakṣaṇā yogināmūrdhvasrotasāṃ ca gamyāḥ / vakṣyati caitadupariṣṭāt "buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi" (ISk 34) adhyavasāyo buddhiriti (ISk 23) ca vakṣyati / viṣayaṃ prati vartata iti prativiṣayam / kintat ? indriyam / tasmin yo 'dhyavasāyaḥ sa prativiṣayādhyavasāyaḥ / upāttaviṣayāṇāmindriyāṇāṃ vṛttyupanipāti sattvodrekādarajastamaskaṃ yatprakāśarūpaṃ tad dṛṣṭamiti yāvat / tad dṛṣṭaṃ pratyakṣamityarthaḥ / etatpramāṇam / anena yaścetanāśakteranugrahastatphalam / prameyāḥ śabdādayaḥ / evamuttaratrāpi pramāṇaphalabhāvo draṣṭavyaḥ / āha- kiṃ punaridaṃ pramāṇātphalamarthāntaramāhosvidanarthāntaram ? kathaṃ tāvat bhavitumarhati anarthāntaramiti ? āha- kasmāt ? adhigamarūpatvāt / adhigamarūpaṃ hi jñānaṃ, tasyotpattyaivādhigato 'rtha iti kutaḥ phalabheda iti ? ucyate- karaṇabhāva idānīṃ kathaṃ syāt ? āha- karaṇabhāvastu prasiddhivaśāt / viṣayanirbhāsā hi jñānasyotpattiḥ adhigamarūpāpi loke savyāpāreva pratīteti kalpanayā karaṇabhāvo 'bhyupagamyate na paramārthataḥ / ucyate- phalasyārthāntarabhāvaḥ / adhikaraṇabhedāt / buddhyāśrayaṃ hi pramāṇamadhyavasāyākhyam, puruṣāśrayaṃ phalamanugrahalakṣaṇam / na ca bhinnādhikaraṇayorekatvamarhati bhavitum / yattūktamadhigamarūpatvāt jñānameva phalamiti tadanupapannam / kasmāt ? asiddhatvāt / yathaiva hi ghaṭādayo 'rthā jñānamantareṇa na tadrūpā nātadrūpā iti na śakyaṃ pratipattum, evaṃ jñānamapi puruṣapratyayamantareṇa na viṣayarūpaṃ nāviṣayarūpam / tathā ca śāstram- "tatsaṃyogādacetanaṃ cetanāvadiva liṅgamiti" (ISk 20) vacanāt / ataḥ puruṣapratyayamantareṇa jñānamadhigamarūpamiti sāṃkhyaṃ pratyasiddhametat / ubhayapakṣaprasiddhena ca vyavahāraḥ / puruṣābhāvādayuktamiti cenna uttaratra pratipādanāt / saṃghātaparārthatvādityatra puruṣāstitvaṃ pratipādayiṣyāmaḥ / tasmāt siddhamadhyavasāyapramāṇavādinaḥ pramāṇātphalamarthāntaramiti / āha- yadi hyadhyavasāyaḥ pramāṇaṃ kathaṃ laukikaḥ prayogo 'rthavān bhavati pratyakṣaṃ vastu iti ? ucyate- viṣaye pratyakṣaśabdaḥ tatpramitatvāt tatkāraṇātvācca / yathā prasthapramito vrīhirāśiḥ prasthaśabdavācyo bhavati evaṃ pratyakṣapramito 'rthaḥ pratyakṣaśabdavācyaḥ syāt / āha, na / anyatrāpi tatprasaṅgāt / yadi pratyakṣapramitatvādviṣaye pratyakṣaśabdastena tarhi anumāmapramito 'rtho 'numānamiti syāt / śabdapramito 'rthaḥ śabda iti / na cāgnisvargādayaḥ pramāṇaśabdavācyā bhavanti / tasmādviṣamaliṅgaliṅgipūrvakam, yogināṃ ca dhyānabhūmikāsu viharatāmanumānāgamātītaṃ prātibhaṃ yadvijñānamutpadyate tadupasaṃkhyeyaṃ syāt / kutaḥ ? na hi sukhādayaḥ śrotrādivṛttigrāhyāḥ, yogināṃ cātindriyaṃ jñānamiti / yathānyāsaṃ tu kriyamāṇe te 'pi viṣayāḥ, teṣāṃ yo 'dhyavasāyastasya pratyakṣatvaṃ kena vāryate ?

ucyate- tadabhāvāditaratrāpravṛttiḥ / pramāṇāntare tu nāsti sāmānyaṃ nimittam / katham ? anumīyate 'nenetyanumānam / na cāgnyādibhiḥ kaścidanumīyata ityatastulyaśabdavācyatā na bhavati / āha- adhyavasāyagrahaṇaṃ kimartham ? ucyate- atiprasaṃganivṛttyartham / prativiṣayaṃ dṛṣṭamitīyatyucyamāne yāvatkiṃcit prativiṣayaṃ vartate 'nugrāhakatvenopaghātatvena vā tat sarvaṃ dṛṣṭamityetadāpadyate / adhyavasāyagrahaṇe punaḥ kriyamāṇe na doṣo bhavati / āha- na, pramāṇādhikārāt / nādhyavasāyaśabdasya prayojanam / kutaḥ ? pramāṇādhikāro 'yam / na cādhyavasāyādṛte yatkiṃcidviṣayaṃ pratipadyate tena kiṃcit pramīyate / tena vayaṃ sāmarthyādadhyavasāyamevābhisaṃbhantyasyāmaḥ / tadyathā- adhyayanādhikāre brāhmaṇā ānīyantāmityukte ya evādhīyante ta evānīyante / ucyate- karaṇāntarāṇāṃ tu sandehanivṛttyartham / evaṃ tarhi śrotrādīnāmanyatamamantaḥkaraṇaṃ cetyetad dvāradvāribhāvena catuṣṭayaṃ viṣayaṃ prati vartate / tasmādadhyavasāyagrahaṇaṃ kriyate sandeho mā bhūditi / āha- astvatra sandehaḥ, naikena kenacit kaścidviṣaya upādīyate / tena vayaṃ sarveṣāṃ pratyakṣatvaṃ pratipatsyāmahe / ucyate- sarvābhyupagame hi śāstrahāniḥ / yadi punaḥ sarveṣāmeva pramāṇatvamabhyupagamyate tena yacchāstramekameva darśanaṃ khyātireva darśanamiti taddhīyate / vakṣyati cācāryaḥ "ete pradīpakalpāḥ" (ISk 36), "sarvaṃ pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiriti" (ISk 37) tadvirudyate / tasmādadhyavasāyagrahaṇaṃ kartavyam / sandeho mā bhūditi / āha- na, sandehamātrametad bhavati / sarvasandeheṣu caitadupatiṣṭhate- vyākhyānato viśeṣapratipattirna hi saṃdehādalakṣaṇam / tatrādhyavasāyo dṛṣṭamiti vyākhyāsyāmaḥ / ucyate- muktasaṃśayaṃ cendriyavṛttipratipatteḥ / syādetat, yadyatra sandehaḥ syāt / naivātra sandehaḥ prāptaḥ, kintarhi śrotrātivṛttereva grahaṇam / āha- kiṃ punaḥ kāraṇaṃ yena nimittāviśeṣe 'pi śrotrādivṛtterevātra grahaṇaṃ prāpnoti, nāntaḥkaraṇasyaiva pratyakṣatvam ? ucyate- tatra ca mukhyā śrotrādivṛttiḥ / kasmāt ? sākṣādviṣayagrahaṇasāmarthyāt / nāntaḥkaraṇam, taddvāreṇa pratipatteḥ / gauṇamukhyayośca mukhye sampratipattiḥ / tadyathā- gauranubandhyaḥ ajo 'gnīṣomīya iti vāhīko nānubadhyate / āha- yadīyaṃ śrotrādivṛttireva pratyakṣamityabhupeyate ka evaṃ sati doṣaḥ syāt ? ucyate- rāgādiviṣayaṃ yadvijñānaṃ liṅgaliṅgipūrvakam, yogināṃ ca dhyānabhūmikāsu viharatāmanumānāgamatītaṃ prātibhaṃ yadvijñānamutpadyate tadupasaṃkhyeyaṃ syāt / kutaḥ ? na hi sukhādayaḥ śrotrādivṛttibāhyāḥ, yogināṃ cātīndriyaṃ jñānamiti / yathānyāsaṃ tu kriyamāne te 'pi viṣayāḥ, teṣāṃ yo 'dhyavasāyastasya pratyakṣatvaṃ kena vāryate ? āha- prativiṣayagrahaṇaṃ tarhi kimartham ? ucyate - prativiṣayagrahaṇamasadvyudāsārtham / adhyavasāyo dṛṣṭamitīyatyucyamāne mṛgatṛṣṇikālātacakragandharvanagarādiṣu api yo 'dhyavasāyastad dṛṣṭamiti / prativiṣayagrahaṇāttu teṣāṃ vyudāsaḥ kṛto bhavati / āha- yadyevaṃ viṣayādhyavasāya ityeva cocyatām / kimpratigrahaṇena ? ucyate- pratigrahaṇaṃ sannikarṣārtham / viṣayādhyavasāyo dṛṣṭamitīyatyucyamāne viṣayamātre sampratyayaḥ syāt / pratigrahaṇe punaḥ kriyamāṇe pratirābhimukhye vartate / tena sannikṛṣṭendriyavṛttyupanipātī yo 'dhyavasāyastad dṛṣṭamityupalabhyate / āha- kasya punaratīndriyasannikarṣe pratyakṣatvaṃ prāpnoti ? ucyate- anumānasya / kasmāt ? taddhi liṅgadarśanādasannikṛṣṭe viṣaye bhavati / āha- anumānasyāprasaṅgaḥ / sāmānyavihitasya viśeṣavihitena bādhanāt / sāmānye hi viṣayamātre 'dhyavasāyasya pratyakṣatvaṃ vidhāya viśeṣe liṅgaliṅgipūrvake 'numānaṃ śāsti / sāmānyavihitaṃ ca viśeṣavihitena bādhyate, yathā taddhi brāhmaṇebhyo dīyatāṃ takraṃ kauṇḍinyāyeti / ucyate- smṛtestarhi pratyakṣatvaṃ prāpnoti / tatrāyamapavādo nābhiniviśata iti / āha na, smṛteḥ, pramāṇādhikārāt / pramāṇādhikāro 'yam / na ca smṛtyā kiṃcit pramīyate / smṛteḥ pramite 'rthe prādurbhāvāt / ucyate- saṃśayasya tarhi prāpnoti / na saṃśayasya, adhyavasāyagrahaṇāt / adhyavasāyo hi dṛṣṭamityucyate / na ca saṃśayo 'dhyavasāyo 'niścitatvāt / ucyate- indriyāntarākūtaviṣaye tu prasaṅgaḥ / evaṃ tarhīndriyārthasannikṛṣṭendriyavṛttyupanipātīti doṣo na bhavati / āha- rāgādyupasaṃkhyānam / yadi sannikṛṣṭendriyavṛttyupanipātī yo 'dhyavasāyastad dṛṣṭamityabhyupeyate, tena rāgādiviṣayaṃ vijñānamatīndriyatvātpratyakṣaṃ na prāpnoti / tasyopasaṃkhyānam kartavyam / ucyate- na tarhīdaṃ pratigrahaṇamindriyaviśeṣaṇaṃ viṣayaṃ viṣayaṃ prati yo vartate tasmin yo 'dhyavasāyastad dṛṣṭamiti / kintarhi- adhyavasāyaviśeṣaṇaṃ viṣayaṃ viṣayaṃ prati yo 'dhyavasāya iti / āha- adhyavasāyaviśeṣaṇamiti cet, śabdādyupasaṃkhyānam / śabdādīnāmeva tena pratyakṣatvaṃ prāpnoti / teṣāmupasaṃkhyānaṃ kartavyaṃ prāpnoti / kiṃ kāraṇam ? antaḥkaraṇasya taiḥ sannikarṣānupapatteḥ / pratigrahaṇaṃ sannikarṣārthamiti pūrvamatisṛṣṭaṃ bhavatā / taccedānīmantaḥkaraṇaviśeṣaṇam / na cāntaḥkaraṇasya śabdādibhiḥ sannikarṣa upapadyate, śrotrādivaiyarthyaprasaṅgāt / dvāridvārabhāvasyāpaghātaprasaṅgācca / tasmātsudūramapi gatvā pratigrahaṇaṃ pratyākhyānānna mucyate / rāgādyupasaṃkhyānādveti / ucyate- astu tarhīndriyāṇāṃ prati viṣayagrahaṇaṃ viśeṣaṇam / yattūktaṃ rāgādīnāmupasaṃkhyānaṃ kartavyamiti tatra brūmaḥ / ekaśeṣanirdeśāt siddham / evaṃ tarhi prativiṣayādhyavasāyaśca prativiṣayādhyavasāyaśca prativiṣayādhyavasāya iti sarūpāṇāmekaśeṣaḥ kariṣyate / tatraikena bahiraṅgasyaindriyasya pratyakṣasya parigrahaḥ / dvitīyenāntaraṅgasya prātibhasyeti rāgādiviṣayaṃ yogināṃ ca yadvijñānaṃ tat saṃgṛhītaṃ bhavatīti vyākhyātaṃ pratyakṣam / āha- anumānamidānīṃ vaktavyam / ucyate-

trividhamanumāmamākhyātam /

anumānaṃ triprakāramācāryairākhyātam / pūrvavat, śeṣavat, sāmānyatodṛṣṭaṃ ca / tatra pūrvamiti kāraṇamucyate / yasya hi yat kāraṇaṃ sa loke tatpūrvaka ityucyate / yathā tantupūrvakaḥ paṭo, devadattapūrvako yajñadatta iti / pūrvamasyāstīti pūrvavat / śeṣa iti vikāranāma, śiṣyata iti kṛtvā / tathā coktam- na śeṣo 'gneranyasya jātamityasti / nāpatyamanyena jātaṃ sambhavatītyarthaḥ / śeṣo 'syāstīti śeṣavat / tatra pūrvavat yadā kāraṇamabhyuditaṃ bhaviṣayattvaṃ kāryasya pratipadyate / tadyathā meghodaye bhaviṣyattvaṃ vṛṣṭeḥ / āha- naitadastyudāharaṇamanekāntāt / na hi meghodayo 'vaśyaṃ vṛṣṭeḥ kāraṇaṃ bhavati, vāyvādinimittapratibandhasambhavāt / ucyate- yadi tarhi kāraṇaśaktiṃ sahakāriśaktyantarānugṛhītāmapratiyoginīṃ dṛṣṭvā kāryasya vyaktiṃ pratipadyate / tadyathā yadā lauhadaṇḍādisādhanasampanne vyāpāravatā kumbhakāreṇādhiṣṭhitāṃ mṛdamupalabhya ghaṭasya, tadā pūrvavat / śeṣavat- yadā kāryanirvṛtiṃ dṛṣṭvā kāraṇasadbhāvaṃ pratipadyate / tadyathā kumārakaṃ dṛṣṭvā dvayasamāpattim / āha- naitadastyudāharaṇam / anekāntāt / na hi dvayasamāpattipūrvaka eva prāṇabhṛtāṃ prādurbhāvo, droṇādīnāmanyathotpattiviśeṣaśravaṇāt / ucyate- yadā tarhi prabhānuraṃjitamantarikṣaṃ dṛṣṭvā candrārkayorudayaṃ pratipadyate tadā śeṣavat / āha- etadapi nāstyudāharaṇam / anekāntāt / na hi prabhānurāgo 'ntarikṣe candrārkanimitta eva bhavati / kintarhi digdāhādinimitto 'pi / ucyate - yadā tu nadīpūraṃ dṛṣṭvā vṛṣṭiṃ pratipadyate tadā śeṣavat / etadapi nāstyudāharaṇam / anekāntāt / nadīpūrasya hi nimittamanekavidhaṃ bhavatīti himilayanasetubhaṃgagajakrīḍādi / tasmādayuktametat / ucyate yadā tarhi parṇaṃ dṛṣṭvā śālūkaṃ pratipadyate, aṃkuraṃ vā dṛṣṭvā bījamiti tadā śeṣavat / athavā punarastu pūrvakamevodāharaṇam / yattūktaṃ- anekāntāditi atra brūmaḥ- vītāvītasāmarthyāt / vītāvītābhyāṃ hetubhūtābhyāmabhipretārthasiddhiriti vakṣyāmaḥ / prasaṃgidharmāntaranivṛttimukhena cāvītaprayogaḥ / tatra yadā prasaṃgināṃ himavilayanādīnāṃ deśakālaliṅgaiḥ pratiṣedhaḥ kriyate tadā muktasaṃśayaṃ pratipattirbhavati / deśastāvattad yathā- dakṣiṇāpathe nāsti himavilayanasambhavaḥ / kālato yathā prāvṛṭkāle / liṅgato 'pi yasmānmudgagavedhukaśyāmākakāṣṭhasūtraśakṛtprabhṛtīnāmanupalambhastathoṣmakaluṣatvādīnāmupalambhaḥ / tasmāt pariśeṣato medhyā evāpa iti / tasmānnānekāntaḥ / evaṃ kṛtvā pūrvāṇyapyudāharaṇāni upapannāni bhavanti / deśādivicārasāmarthyāt / sāmānyatodṛṣṭaṃ nāma yatraikadārthayoravyabhicāramupalabhya deśāntare kālāntare ca tajjātīyayoravyabhicāraṃ pratipadyate / tadyathā kvaciddhūmāgnisambandhaṃ dṛṣṭvā kvaciddhūmāntareṇāgnyantarasyāstitvaṃ pratipadyate / āha- naitadastyudāharaṇam / aviśeṣaprasaṅgāt / sarvatraiva hyanumāne kvacidarthayoravyabhicāramupalabhyānyatra tajjātīyayorarthayoravyabhicāraṃ pratipadyate / tadyathā kvacit sādhanavato mṛtpiṇḍād ghaṭaniṣpattimupalabhyānyatra sādhanavataḥ piṇḍāntarādghaṭāntaraniṣpattiṃ pratipadyate, tathaikatra nadīpūrād vṛṣṭimupalabhyānyatra nadīpūrāntarādvṛṣṭyantaramavasīyate / tathā ca sati trayāṇāmaviśeṣaprasaṃgaḥ / ucyate- yadā tarhi sahabhuvāmekasya viśiṣṭaguṇamupalabhya śeṣāṇāmapi tadvattvamanumīyate tadā sāmānyatodṛṣṭam / tadyathā vṛkṣādekasya phalasya pākamupalabhya śeṣāṇāṃ vṛkṣāntarāṇāṃ ca pāko 'numīyate / āha- etadapi nāstyudāharaṇam / anekātantāt / na hi sarveṣāṃ phalānāṃ tulyakālaṃ pāko bhavati / pūrvāparakālaniṣpannatvāt, nimittabhedācca / ucyate- yadā tarhi samudrādekamudababinduṃ prāśya śeṣasya lavaṇatānumīate / sthālyāṃ vaikaṃ pulākamupalabhya śeṣāṇāṃ pāko 'numīyate tadā sāmānyatodṛṣṭam / āha- naitadastyudāharaṇam / akṛtsnasaṅgrahāt / vakṣyatyayamupariṣṭādācāryaḥ "sāmānyatastu dṛṣṭādatīndriyāṇāṃ pratītiranumānāditi" (ISk 6) / tatraivaṃ pramāṇe parikalpyamāne kāryakāraṇayostatsaṃghātānāṃ ca sukhaduḥkhamohasvabhāvopalambhāttanmātrāhaṅakārapradhānānāṃ samadhigamaḥ syāt / na puruṣasya, tajjātīyārthānupalambhāt / ucyate- yadā tarhi kvaciddharmeṇa dharmāntarasyāvyabhicāramupalabhyaikadharmopalambhādbhinnajātīye 'tyantānupalabdhasya dharmāntarasya pratipattistadā sāmānyatodṛṣṭam / tadyathā - devadatte gamanāddeśāntaraprāptimupalabhyātyantādṛṣṭajyotiṣāṃ deśāntaraprāptergamanamanumīyate / tathā prāsādādīnāṃ vṛddhipūrvakaṃ dīrghatvamupalabhyauṣadhivanaspatīnāṃ dīrghatvadarśanādvṛddhiranumīyate / āha- naitadapyastyudāharaṇam / pūrveṇāviśeṣāt / kāryāt kāraṇasyādhigamaḥ śeṣavaditi pūrvamatisṛṣṭaṃ bhavatā / atrāpi ca deśāntaraprāptilakṣaṇāt kāryād gatilakṣaṇasya kāraṇasyādhigamaḥ / tasmāt śeṣavatsāmānyatodṛṣṭayorabhedaprasaṃgaḥ / ucyate- na, aniyamāt / yatra hi niyamataḥ kāryeṇa kāraṇamadhigamyate taccheṣavaditi ayamasmadabhisandhiḥ / na tu tadasti sāmānyatodṛṣṭe / kasmāt ? saṃghātatvasāmānyāt / pārārthyasāmānyasādhanamapi dṛśyate / yathāha- avyabhicārādviśeṣāstu pratītāḥ pratipādakāḥ iti / sādhyasādhanasāmānyayorapi dṛśyate, yathānityaḥ śabdaḥ kṛtakatvāditi / tatraivaṃ sati niyamavādinaḥ pratijñāhāniḥ / etenāsiddhaviruddhānaikāntikasādhanābhāsāḥ pratyuktāḥ / te hi saṃśayaviparyayājñānahetukatvādagamakā iti vyākhyātamanumānam / āha- āptavacanasya kiṃ lakṣaṇamiti ? ucyate-

āptaśrutirāptavacanantu // ISk_5 //

āptā nāma rāgādiviyuktasyāgṛhyamāṇakāraṇaparārthāḥ vyāhṛtiḥ / śravaṇaṃ śrutiḥ / āptā cāsau śrutirāptaśrutiḥ / athavā āptāsyāstītyāptaḥ / akāro matvarthīyaḥ / tadyathā tundo ghaṭa iti / āptebhyaḥ śrutirāptaśrutiḥ / āptaśrutiścāptaśrutiḥ / sarūpāṇimityekaśeṣaḥ / tatra pūrveṇāptaśrutigrahanena pratipādayati apuruṣabuddhipūrvaka āmnāyaḥ, svatantraḥ puruṣaniḥśreyasārthaṃ pravartamāno niḥsaṃśayaṃ pramāṇamiti / dvitīyena manvādinibandhanānāṃ ca smṛtīnāṃ vedāṅgatarketihāsapurāṇānāṃ śiṣṭānāṃ nānāśilpābhiyuktānāṃ cāduṣṭamanasāṃ yadvacastatpramāṇamityetasiddhaṃ bhavati / tuśabdo 'vadhāraṇārthaḥ / āptaśrutirevāptavacanaṃ na śabdamātram / evaṃ sati yaduktaṃ tantrāntarīyaiḥ śiṃśapādiśabdānāṃ nirvikalpamanumāne 'ntarbhāvastrilakṣaṇatvāditi tadayatnataḥ pratikṣiptaṃ bhavatīti vyākhyātāni pramāṇāni / etaiḥ pūrvoktaṃ prameyaṃ yathāsvaṃ pratipattavyamiti // 5 //

kārikā 6-7

āha- astu tāvadakṣarānnikarṣabhājāmarthānāṃ pratyakṣeṇopalabdhiḥ / asannikarṣabhājāmapi copalabdhasambandhānāmanumānena / ye tvatīndriyā bhāvāsteṣāmubhayavailakṣaṇyānnāsti pratyakṣānumānābhyāmupalabdhiḥ / āgamikatve sarvavādasiddhiprasaṃgaḥ / ityato 'tyantamevāgrahaṇaṃ prāptam / tatra yaduktametāvadbhiḥ pramāṇaiḥ sakalapadārthāvabodha iti etadayuktam / ucyate- syādetadevaṃ yadyekarūpamevānumānamadhītaṃ syāt, kiṃ tarhi trividham / tatra satyameva pūrvavaccheṣavatī prāganubhūtasambandhaviṣayaphale iti kṛtvā na tābhyāmaśeṣapadārthādhigamo 'bhyupagamyate /

sāmānyatastu dṛṣṭādatīndriyāṇāṃ prasiddhiranumānāt // ISk_6a //

yattvetatsāmānyatodṛṣṭamanumānametasmādatīndriyāṇāmarthānāṃ samadhigamaḥ pratyavagantavyaḥ / katham ? yathā hi kṛtakatvānityatvayorghaṭe sahabhāvamupalabhyānyatra śabdādau kṛtakatvadarśanādanityatvamanumīyate / evaṃ śakalādīnāṃ tajjātīyatā candanādipūrvakatvasiddheḥ, kāryakāraṇasya sukhādijātīyatayā tatpūrvakatvasiddheḥ, śayanādīnāṃ ca saṃghātatvātpārārthyasiddheḥ, kāryakāraṇasyāpi saṃghātatvātpārārthyasiddhiriti sarvamiṣṭaṃ saṅgṛhītaṃ bhavatīti / yeṣāṃ tu śeṣavadeva sāmānyatodṛṣṭaṃ teṣāṃ tasya kāryadvāreṇa samadhigamahetutvāt puruṣasyāgrahaṇaprasaṃgaḥ / vṛttau kāryopacārādadoṣa iti cet syānmatam, yadyapi puruṣasya kāryābhāvastathāpi puruṣāvyaktamahadahaṅkāraviśeṣāṇāṃ sāmprate kāle svavṛttibhyasteṣāṃ grahaṇamityuktam / kasmāt ? vṛttiśaktireṣāṃ kāryatvenopacaritā svamātmānaṃ yunaktīti / taccāyuktam / kasmāt ? hetvantarābhidhānāt / yadi vṛttyā grahaṇaṃ puruṣasya sūpapādamabhaviṣyat saṃhatapārārthyamācāryo hetutvena nāvakṣyat / taccāvṛttibhūtamityavaśyaṃ śeṣavatsāmānyatodṛṣṭayorarthāntarabhāvo 'bhyupagantavyaḥ / tasmāt siddhaṃ sāmānyatodṛṣṭādatīndriyāṇāmarthānāṃ samadhigamaḥ / tasya prayogamātrabhedāddvaividhyam / vītaḥ avīta iti / tayorlakṣaṇamāmananti-

yadā hetuḥ svarūpeṇa sādhyasiddhau prayujyate /
sa vīto 'rthānarākṣepāditaraḥ pariśeṣitaḥ //

svarūpaṃ hi sādhanasya dvividham- sādhāraṇamasādhāraṇaṃ ca / tatra sādhāraṇaṃ sādhyasahabhāvī tatpratipattihetutvena yathāvadāśrīyamāṇo 'rthātmā / asādhāraṇaṃ punaḥ parimāṇamanvayaḥ saṃghātaparārthatvamityādi / tatra yadā hetuḥ parapakṣamapekṣya yathārthena svarūpeṇa sādhyasiddhāvupadiśyate tadā vītākhyo bhavati / yadā tu svasādhyādarthāntarabhūtānāṃ prasaṃgināṃ kṣepamapohaṃ kṛtvā pariśeṣataḥ sādhyasiddhāvapadiśyate tadāvītākhyo bhavati / tadyathā na cet paramāṇupuruṣeśvarakarmadaivakālasvabhāvayadṛcchābhyo jagadutpattiḥ sambhavati pariśeṣataḥ pradhānāditi tadā punaravītākhyo bhavati / tatra yadā vīto hetuḥ svabuddhāvavahitavijñānasarūpaṃ vijñānāntaramādadhānena vaktrā pratipādyādau vākyabhāvamupanīyate /vākyamantareṇārthasya buddhyantare saṃkrāmayitumaśakyatvāt, tadāvayavivākyaṃ parikalpyate / tasya punaravayavāḥ jijñāsāsaṃśayaprayojanaśakyaprāptisaṃśayavyudāsalakṣaṇāśca vyākhyāṅgam / pratijñāhetudṛṣṭāntopasaṃhāranigamanāni parapratipādanāṅgamiti / tatra jñātumicchā jijñāsā / kaścit kaṃcidupasadyāha- puruṣaṃ jñātumicchāmi / kimasti nāstīti ? kutaḥ saṃśaya iti paryanuyuktaḥ pratyāha- anupalabhyamānasyobhayathā dṛṣṭatvāt / ihānupalabhyamānamubhayathā dṛṣṭam- sadbhūtamasadbhūtaṃ ceti / sadbhūtaṃ cārkendumaṇḍalāparabhāgādi, asadbhūtaṃ ca śaśaviṣāṇādi / ayamapi cātmā nopalabhyate / ataḥ saṃśayaḥ kimasti nāstīti ? kimasyāścintāyāḥ prayojanamiti pṛṣṭo vyācaṣṭe - śāstratattvādhigamaḥ, tataśca mokṣāvāptiḥ / kathamiti ? yadi tāvadayamātmāsti tato 'sya aprakṛtitvaudāsīnyavibhutvādisattvavijñānānnairātmyabhrāntivipakṣabhūtādapavargaprāptiravaśyaṃbhāvinīti yaduktam vyaktāvyaktajñavijñānānmokṣo 'vāpyata iti tacchāstramarthavad bhavatīti / atha nāstīti niścīyate tena sāmānyatodṛṣṭādanumānāttadvadanye 'pi padārthā na santīti vipralambhabhūyiṣṭhamārṣaṃ darśanamapahāyātmagrahadṛṣṭivigamāllokottarmavalambanaṃ śūnyaṃ dhyānaviṣayamupasamprāptastraidhātukakleśanirodhalakṣaṇamātyantikaṃ nirvāṇamavāpsyatīti / śakyaścāyamartho niścetum, pramāṇatrayaparigrahāditi vyavasthite, vyudāsya saṃśayaṃ sādhyāvadhāraṇaṃ pratijñā / sādhyasya yadavadhāraṇamasti puruṣa iti sā pratijñā / sādhanasamāsavacanaṃ hetuḥ / sādhyate 'neneti sādhanaṃ liṅgam / samāsaḥ saṃkṣepaḥ / sādhanasya samāsavacanaṃ sādhanasamāsavacanam / sādhanagrahaṇaṃ tadābhāsapratiṣedhārtham / na hi tāni sādhanaṃ, saṃśayaviparyayahetutvāt / samāsagrahaṇamavayavāntarāvakāśapradānārtham / liṅganirdeśamātraṃ hetuḥ / yastu tasya sādhyasahabhāvitvalakṣaṇaḥ prapañcaḥ so 'vayavāntarāṇītyuktaṃ bhavati / udāharaṇantvatra nidarśanaṃ dṛṣṭāntaḥ / tasya sādhanasya sādhyena sahabhāvitvanidarśanaṃ yadasau dṛṣṭāntaḥ / tadyathā saṃhatyakāriṇāṃ parārthatvaṃ dṛṣṭaṃ, yathā śayanāsanarathaśaraṇānām / vyatirekastvavītasya prasaṅgidharmāntaranivṛttirūpatvāttadantarbhūta iti tadarthaṃ vaidharmyadṛṣṭānta ucyate / sādhyadadṛṣṭāntayorekakriyopasaṃhāraḥ upanayaḥ / sādhyasya cakṣurādipārārthyalakṣaṇasya, dṛṣṭāntasya ca śayanāderekakriyopasaṃhāraḥ / tatrārthāntarabhūtatvāt sādhyadṛṣṭāntayorañjasā naikakriyopapadyate / tenaiva tasyānidarśanādityato dharmasāmānyādyathedaṃ tathedamityekakriyopacaryate / yathā śayanādayaḥ saṃhatatvātparārthā evaṃ cakṣurādibhirapi parārthairbhavitavyam / yo 'sau paraḥ sa puruṣaḥ / tadvaśātpratijñābhyāso nigamanam / hetudṛṣṭāntopasaṃhārāpekṣayā yaḥ punarabhyāsaḥ tannigamanam / tadyathā- tasmādasti puruṣa ityeṣāmavayavānāṃ parasparasambandhādviśiṣṭārthaḥ samudāyo vākyamityupadiśyate / vākyamapyanekaṃ yadā guṇībhūtasvārthamarthāntaropakāritvāditareṇa saṃsṛjyate tadā śāstramapyekaṃ vākyamityavasīyate / āha- jijñāsādyanabhidhānam / tadvyatirekeṇāpi svayamarthagateḥ / svaniścayavacca parapratipādanāt / yathā hi svayamutpadyate niścetuḥ pratyayastathaivānyaḥ pratyāyya ityetannyāyyam / na ca svayamevārthaṃ pratipadyamānasya jijñāsādīnāṃ tatra vyāpāraḥ / tasmāt parārthamapyeṣāmupādānaṃ na kalpyate / saṃśayavacanānarthakyam ca, pratītārthatvāt / niścitau hi vādiprativādinau svapakṣayoḥ, tayoritaretarasaṃśayaparyanuyoge nāsti prayojanam / kiṃcānyat- prayojanaśakyaprāptyavacanaṃ ca / sādhanābhyupagamādeva tatpratīteḥ / na hi mahatāṃ niṣprayojanā pravṛttirupapadyate / na cāśakye 'rthe himavatsamīkaraṇādiṣu pravṛtteḥ / tasmādanarthakaṃ tadabhidhānam / tadbhāve bhāvāditi cet syādetat satsu jijñāsādiṣu tattvādhigamaṃ prati pravṛttirbhavati, asatsu na bhavati / tasmādetānyapi sādhanaṃ bhaviṣyantīti / etaccānupapannam / kasmāt ? atiprasaṃgāt / satsvātmāntaḥkaraṇendriyālokaviṣayeṣu pravṛttidarśanātteṣāmapi sādhanatvaṃ syāt / aniṣṭaṃ caitat / tasmājjijñāsādayo 'narthakāḥ / pratijñādayo durvihitāḥ / katham ? sādhyāvadhāraṇasyāvayavāntareṣvapyupapatteḥ / yadi sādhyāvadhāraṇaṃ pratijñetyucyate tena sādhyasya hetordṛṣṭāntasya vā yadavadhāraṇaṃ tadapi pratijñā prāpnoti, nimittāviśeṣāt / sādhyaśabdo hyayaṃ sāmānyavṛttiḥ / na yatnamantareṇa viśeṣe 'vasthāpayituṃ śakyata iti / kiṃ ca hetulakṣaṇānupapattiśca, sādhanānupadeśāt / yo hi sādhanasamāsavacanaṃ heturityetallakṣaṇamācaṣṭe tena prāksādhanamabhidheyaṃ syāt / tato vaktavyamamuṣya samāsavacanaṃ heturiti na caivamuktam / tasmādalakṣaṇametat / kiṃcānyat, samāsavacanaṃ ca vistaraniṣedhaprasaṅgāt / yadi hi samāsagrahaṇaṃ kriyate kiṃ prāptaṃ yo 'yamādhyātmikānāṃ bhedānāṃ kāryakāraṇātmakānāṃ caikajātisamanvayo dṛṣṭa ityevamādiḥ sādhanaprapañcaḥ so 'heturityuktaṃ bhavati / tasmāt samāsagrahaṇamaniṣṭam / liṅgābhidhānādadoṣa iti cet syānmatam, liṅgaṃ hi naḥ sādhanam / tasyātra nirdeśaḥ kṛtaḥ / tasmātsvamatijāḍyādidamaniṣṭamadhyāropyate, na tvasmatpramādāditi / etadapyayuktam / kasmāt ? tasya dvidhā bhinnasya pañcadhā sādhanabhāvāt / taddhi liṅgaṃ vītāvītatveneṣṭam / tena dvidhā bhinnam / tatrāpi vītaḥ pañcaprabhedaḥ ityataḥ samudāyānniṣkṛṣṭasyaikasya liṅgatvamaśakyaṃ vaktumiti / kiñcānyat, dṛṣṭāntalakṣaṇāyogaśca, śabdārthalakṣaṇe 'niṣṭaprasaṅgāt / tannidarśanaṃ dṛṣṭānta iti / atra śabdo vā yena sādhyasādhane nidarśyete sa dṛṣṭāntaḥ syāt ? artho vā yatra nidarśyate ? kiñcātaḥ ? na tadyadi tāvacchabdaḥ parigṛhyate tata upanayalakṣaṇaṃ bādhyate / kasmāt ? na hi yathābhidhānaṃ tathā sādhyamityekakriyā yujyate iti / athārthaḥ parigṛhyate tenābhidheyasya vākyānavayavatvātpañcāvayavatvavirodhaḥ / kiñcānyat- dṛṣṭāntopanayanigamanābhedaśca hetupratijñārthābhidhānāt / sādhanatvameva sādhyāvinābhāvitvalakṣaṇaṃ dṛṣṭāntopanayayoḥ pratyāyaya(yya)te / pratijñārthaṃ ca nigamanasya nāvayavāntaratvaṃ yujyate / ucyate- yaducyate svaniścayenāṅgabhāvagamanātparapratyāyanārthaṃ jijñāsādyanabhidhānamiti atra brūmaḥ- na, uktatvāt / uktametat purastādvyākhyāṅgaṃ jijñāsādayaḥ / sarvasya cānugrahaḥ kartavya ityevamarthaṃ śāstravyākhyānaṃ vipaścidbhiḥ pratāyate, na svārthaṃ svasadṛṣabuddhyarthaṃ vā / tatraivaṃ kalpyamāne ye vyutpādyāstānprati naivaiṣāmānarthakyam / athaitadaniṣṭam- yaduktaṃ sandigdhaviparyastāvyutpannabuddhyanugrahārtho hi satāṃ viniścayaḥ śāstrakathetyasya vyāghātaḥ / kiṃ ca niyamānabhyupagamāt / na hi vayameṣāmāvaśyakamabhidhānamācakṣmahe, kintarhi yadā prativādī paryanuyuṅkte- kiṃ jijñāsasa iti avaśyamabhidhānīyaṃ śabdamiti / kena dharmeṇa, kiṃ nityo 'nitya iti ? kutaḥ saṃśayaḥ ? mūrtatvāt / yastu na paryanuyuṅkte na taṃ pratyete vācyāḥ / kvacidānarthakyāt sarvatra prasaṅga iti cenna itareṣāmapi tatprasaṅgāt / pratijñādīnāmapi tarhi kvacidanabhidhānamatasteṣāmapi sarvatrāvacanaṃ prasajyate / tathā ca bhavatoktaṃ kasyacittu kiñcit prasiddhameva bhavatītyanyataroktirapi sādhanaṃ bhavati, śabda ivārthadvayapratītatvādubhayānabhidhānamiti / yadapyuktaṃ niścitatvāt saṃśayāvacanamiti asadetat / kasmāt ? uktatvāt / uktametat sati paryanuyoge tadvacanamiti / etena prayojanaśakyaprāptī pratyukte / yo hi paryanuyuñjīta kiṃ prayojano 'yaṃ śakyo vāyamartha iti taṃ prati vācyametat / yadapyuktaṃ tadbhāve bhāvāditi- na, anabhyupagamāt / na brūmo yasmāt satsu jijñāsādiṣu tattvādhigamasadbhāvastasmādeteṣāmavayavatvamiti / kintarhi yaṃ pratyeṣāṃ pratipattāvaṅgabhāvagamanaṃ taṃ pratyetāni sādhanamiti / yadapyuktaṃ sādhyābhidhāyinaḥ pratijñābhyupagamāddhetudṛṣṭāntayorapi tatprasaṅga iti ayuktametat / kasmāt ? jijñāsādeḥ sadbhāve sati tatpratīteḥ / yadyapi sādhyaśabdo 'yamaviśeṣeṇa siddhatvādarthāntaramācaṣṭe tathāpi yaṃ prati jijñāsāsaṃśayaprayojanaśakyaprāptayastasya vyudasya saṃśayaṃ sādhyasyāvadhāraṇaṃ pratijñā, na hetudṛṣṭāntayostadastītyasadetat / kiṃcānyat tadbhāve 'virodhāt / yadā tu jijñāsādayo hetau dṛṣṭānte vā bhavanti tadā kiṃ kṛtakaḥ śabdo 'tha na kṛtako 'tha buddhirnityā kṣaṇikā veti bhavatyeva tadavadhāraṇaṃ pratijñā / yadapyuktam sādhanānupadeśāddhetulakṣaṇāyoga iti asadetat / kasmāt ? lokaprasiddhatvāt / yathā sādhyavatvenepsitaḥ pakṣa iti pratijñālakṣaṇamācakṣāṇo bhavānna sādhyalakṣaṇamācaṣṭe, kasmāt ? sādhanīyaṃ sādhyamiti loke siddhatvāt, evaṃ sādhanasamāsavacanaṃ hetulakṣaṇamācakṣāṇā vayaṃ na sādhanamācakṣmahe / kasmāt ? sādhyate 'neneti kṛtvā sādhanamiti loke siddhatvāt / upetya vānumānanirdeśāt / liṅgaṃ hi naḥ sādhanaṃ, tacca nirdiṣṭaimiti / yattūktaṃ vītāvītabhede sati pañcadhā sādhanabhāvāditi, atra brūmaḥ, ayuktametat / kasmāt ? samāsagrahaṇasāmarthyāt / ataeva samāsagrahaṇaṃ kriyate, sādhanasvarūpābhidhānamātraṃ heturiti yathā vijñāyate / prapañcastvavayavāntarāṇīti / etena vistarapratiṣedhaprasaṅgaḥ prayuktaḥ / katham ? na hi samāsaśabdasyāyamartha iti kṛtvā / yatpunaretaduktaṃ śabdārthakalpane 'niṣṭaprasaṅgād dṛṣṭāntalakṣaṇāyoga iti, astu tāvacchabdo dṛṣṭāntaḥ / yattūktaṃ upanayalakṣaṇaṃ bādhyata iti anupapannametat / kasmāt ? asambhave sati sambandhyantare kāryavijñānāt / śabde 'sambhavādarthe kāryaṃ vijñāsyāmaḥ / athavā punarastvartho dṛṣṭāntaḥ / yattūktamabhidheyasya vākyānavayavatvātpañcāvayavatvavirodha iti arthe 'sambhavācchabde kāryaṃ vijñāsyāmaḥ / yadapyuktam pratijñāhetvarthābhidhānād dṛṣṭāntopanayanigamanānāṃ nāvayavāntaratvamiti ayamadoṣaḥ / kasmāt ? apratijñānāt / na hyetadasmābhiḥ pratijñāyate / kiṃ tarhi prameyavacanaṃ pratijñā / pramāṇarūpamātravacanaṃ hetuḥ / tasya prameyasahabhāvitvanidarśanaṃ dṛṣṭāntaḥ / sādhyadṛṣṭāntayordharmasāmānyādekakriyopasaṃhāra upanayaḥ / samudāyasya sādhyasiddhaye vyāpāranirdeśo nigamanam / tasmādayuktametat / kiṃcānyat / ekasya sādhanabhāvaparikalpanāvattatparikalpane doṣābhāvāt / yathā vākyam evaṃ ca tadarthaśca mukhyau śabdārthau, tayorabhinnārthatvādityabhyupagamādekamevārthamabhāgamakramaṃ ca buddhāvavasthāpya śrotragrāhyatvānityatvakṛtakatvaprameyatvādilakṣaṇānāṃ śaktīnāmapoddhārātsādhyasādhanasaṃśayarūpāpannaṃ vaktāro bhinnamācakṣate, na caikārthadharmatvātsādhyasādhanasaṃśayābhidhānānāmekatvamanuṣajyate / tathaikasya sādhanasya sādhyadharmatatsahabhāvitvalakṣaṇānāṃ śaktīnāmabhidhānaṃ hetudṛṣṭāntādināvayavāntaraṃ naḥ syāt / tatra yaduktaṃ pratijñāhetvarthābhidhānād dṛṣṭāntopanayanigamanānāṃ nāvayavāntaratvamiti etadayuktam / tasmātsūktaṃ daśāvayavo vītaḥ / tasya purastātprayogaṃ nyāyyamācāryā manyante / kiṃ kāraṇam ? avītalakṣaṇāvirodhāt / avītasya hi lakṣaṇaṃ pariśeṣataḥ sādhyānugrahaḥ / tatrānvayadinā svarūpeṇādhigate pradhānalakṣaṇe dharmiṇi parapakṣapratiṣedhamātreṇopasaṃhāre kriyamāṇe pariśeṣalakṣaṇaṃ bādhyate / kasmāt ? iha pratiṣedhamātramādāvucyate / tena yathā hetuvirodhātparamāṇvadibhyo na vyaktamutpadyate tathā hetvabhāvāt pradhānādapi notpadyate iti śakyaṃ kalpayitum / atastadvyavacchedo 'pi cāvītādgamyate / tathā sati kaḥ pariśeṣaḥ syāt ? svarūpeṇa tu paricchinne dharmiṇi upasaṃhāro yathāvadavakalpyate / na cetparamāṇvādibhyo vyaktamutpadyate pariśeṣataḥ pradhānādeva vyaktamutpadyate iti yathoktebhyo 'nvayādibhya ityuktaṃ bhavati / tasmātprāgvītaprayoga iti siddhaṃ sāmānyatodṛṣṭādanumānādatīndriyāṇāmarthānāṃ samadhigama iti / āha- na, kāraṇāntarato 'nupalabhyamānānāmagrahaṇāt / yadi sāmānyatodṛṣṭādanumānātsarvaṃ parokṣamadhigamyate ityabhyupagamyate prāptamidaṃ yeṣāmapyarthānāṃ kāraṇāntarato 'nupalabdhisteṣāmapi tasmādeva grahaṇam / tadyathā-

atidūrātsāmīpyādindriyaghātānmano 'navasthānāt /
saukṣmyādvyavadhānādabhibhavātsamānābhihārācca // ISk_7 //

tatrātidūrāttāvat tadyathā proḍḍīnasya śakuneḥ / atisāmīpyādañjanaprabhṛtīnām / indriyaghātācchabdādīnām / mano 'navasthānācchakaṭādīnām / saukṣmyāttruṭyādīnām / vyavadhānāddhiraṇyādīnām / abhibhavātsūryaprakāśādgrahādīnām / samānābhihārādanekapradīpaprabhāṇām / caśabdādaiśvaryayogāddevādīnām / na cārhati bhavituṃ dharmasāmānyānupapatteḥ / tasmādayuktaṃ sarvamatīndriyamanumānagrāhyamiti / ucyate- śakyaṃ tāvatkāraṇāntarato 'nupalabhyamānaṃ kiṃcitsāmānyatodṛṣṭādanumānādadhigantum / tadyathā samīpāvasthitasya śakunerayatnena cakṣuṣā grahaṇaṃ, yathā yathā tu viprakarṣaṃ pratipadyate praṇidhāya cakṣurgṛhyate tāvadyāvatkrameṇādarśanamupasaṃprāptaḥ / tatra deśaviprakarṣe pracīyamāne 'darśanamupacīyamānamavagamyātyantādarśanamapi paścāttaddhetukamanumīyate / tathā nātisamīpāvasthitasya dravyasyāsphuṭamākāramavadhārya paścādyathā yathārādupasaṃpadyate tathā tathā pratipadyamānadarśanaśaktayo 'numātāraḥ kṛṣṇasārāñjanaprabhṛtīnāmagrahaṇamatisāmīpyādanumīyate / tathā girisaritsamudrasamīpavartinaṃ śravaṇapratighātinaṃ prāk śabdamupalabhya paścāttasminneva deśe śabdamagṛhṇānāḥ śravaṇopaghātamanumimate /

tasmādapi cāsiddhaṃ parokṣamāptāgamātsādhyam // ISk_6b //

tasmādapi cāsiddhamityanenāgamaviṣaye sāmānyatodṛṣṭasyānavatāramācaṣṭe / parokṣamiti viṣayaṃ prati nirdiśati / āptāgamātsādhyamiti viṣayiṇamāha / etaduktaṃ bhavati- tasmādapi sāmānyatodṛṣṭādanumānādyanna siddhyati pratyakṣagrāhyamapi svayamadṛṣṭaṃ kāraṇāntarapratibaddhaviṣayabhāvamatyantaparokṣaṃ vā svargāpavargadevatādi dharmasāmānyarahitaṃ tadāptāgamātsādhyam / sarvavādasiddhiprasaṅgādaprāmāṇyamiti cet syādetat, yadi tarhyāgamaḥ pramāṇīkriyate tena pratiśāstraṃ ye 'bhiyuktāsteṣāṃ prāmāṇyamityavaśyamabhyupagantavyam / evaṃ sati sarvācāryaprāmāṇyādanekavikalpavicitrā tarkavṛttirityapariniścitatvādbhrāntiḥ prasajyeta / tathā ca sati jijñāsūnāmapavargaprāptivighātaḥ syāt / tasmādbhiṣajeva bhavatā paropadeśaḥ prayukto nāsmānayaṃ prīṇāti / etaccāyuktam / kasmāt ? āptalakṣaṇasyānavadhāritatvāt / vyapagatarāgādidoṣāṇāmasandigdhamatīnāmatīndriyārthadṛśvanāmīśvaramaharṣīṇāmāptatvamācakṣmahe, na sarveṣām / yadi cānyo 'pyevaṃdharmo 'sti bhavatu pramāṇam / kiṃcānyat / svaviṣaye ca tatprāmāṇyasyādoṣavattvāt / yasya khalvapi yo viṣayastasya tasminviṣaye vaco 'ntareṇāpi sādhanaṃ pramāṇamityavaśyamabhyupagantavyam / itarathā pratiśāstramācārasthitiniyamānāmadṛṣṭārthānāmapratipattiḥ syāt / etenākhilaliṅgādāgamo 'rthāntaram / yasmānmahatābhidhānena yuktiranviṣyate tasmādyuktyapekṣālliṅgādāgamo 'rthāntaramiti / āha na, anvayavyatirekābhyāmadhigamahetutvāt / yathā kṛtakatvādidharmo 'nityatvādau viṣaye dṛṣṭastadabhāve cādṛṣṭa ityanitye 'rthe niścayamādadhāti evaṃ śabdo 'pi svārthe tajjātīye na dṛṣṭaḥ pratipattiheturbhavati / tasmādanumānādabhinna evāyamiti / ucyate- candrādiṣvidānīmasādhāraṇaviṣayeṣu kā pratipattiḥ syāditi ? āha- avayavāpekṣatvāccandraśabdo hyanekeṣu vacaneṣu vartate, jātidravyaguṇakriyāsu ca, tathā ḍitthādiśabdaḥ, tasmādevaṃjātīyakānāmapi cānumānādabhedaḥ / ucyate- svargādīnāṃ tarhi kathamanumānatvamiti ? āha- āptavaco 'visaṃvādasāmarthyāt / yathā hairaṇyakaprabhṛtīnāmāptānāṃ vākyamavyabhicāri evamīśvaramaharṣayo 'pi cāptāḥ / tasmādeṣāmapi vākyamavyabhicārīti śakyamatrāpi sāmānyaviṣayatvaṃ kalpayitum / evamanumānamevāgama iti / ucyate- yaduktamanvayavyatirekābhyāmadhigamahetutvācchabdo 'numānamiti atra brūmaḥ na, apratijñānāt / na hi vayaṃ vyavahārānupātināṃ vṛkṣādīnāmāgamatvamācakṣmahe, kiṃ tarhi svargādīnāmatyantaparokṣaviṣayāṇām / tasmādapratijñānādanupālambho 'yamiti / upetya vā vaktrapekṣatvāt / athavopetyāpi sarvaśabdānāmāgamatvamanumānādarthāntarabhāvaṃ brūmaḥ / tathā hi kṛtakatvāditi liṅgaṃ caṇḍālakāpālikairapi prayujyamānaṃ sāhacaryāpekṣaṃ niścayamādadhāti / na vaktṛviśeṣamapekṣate / vaktṛviśeṣāpekṣastu śabdaḥ / tasmānna liṅgam / kiṃ cānyat viparyayāt / na hi liṅgaṃ deśāntare viparyeti / śabdasya tu dṛṣṭo viparyayaḥ / sa eva hi śabdo deśāntare, kālāntare tu svārthaṃ na pratyāyayati arthāntaraṃ ca praśaṃsati / sambandhānupalabdheriti cet syādetat, sambandhāntaraṃ deśāntare 'nupalakṣitam / tasmācchabdārthaviparyaya iti / etadanupapannam / liṅgavaidharmyāt / na hi pratyakṣābhimatasya liṅgina upalabdhau gavāderliṅgaṃ nopalabhyate / śabdastūpalabhyamāno gavādau nopalabhyate / tasmānna liṅgam / kiṃcānyat / deśaniyamāt / na hi liṅgasya deśaniyamo dṛṣṭaḥ / asti tu śabdasya deśaniyamaḥ / tadyathā śavatirgatikarmā kāmbojeṣveva bhāṣyate / raṃhatiḥ prācyeṣu, tathā dātirlavanārthaḥ, dātramudīcyeṣu nānyatra / tasmānna śabdo liṅgam / kiṃcānyat, iṣṭato viniyogāt / svābhāvikaṃ liṅgam / na hi dhūmognerapakṛṣya śakyate 'psu vāyāvākāśe 'nyatra vā niveśayitum / śabdastu yatra vakturabhiprāyastatra tatra viniveśyate / yatha vṛddhyādayaḥ śabdāḥ svārthābhyuccayādiṣu prasiddhā ādaikṣu viniveśyante / tasmānna te liṅgam / sarvābhidhānaśaktitvācchabdasyādoṣa iti cet syānmataṃ sarvābhidhānaśaktiḥ śabdaḥ sarvābhidheyaśaktiścārthastayoḥ puruṣavyāpāreṇa śaktyavavacchedaḥ kriyate / katham ? ayameva śabdo 'syārthasya pratyāyako bhavatu / ayameva cārtho 'nena śabdenābhidhīyatām / etāvati puruṣavyāpāraḥ / tasmācchabdasya svābhāvikaḥ sambandho vaktrapekṣayā vyajyata iti / etadapyanyupapannam / kasmāt ? sutarāmanumānādarthāntaratvaprasaṃgāt / evamapi kalpayitvānumānātsutarāṃ śabdasyārthāntaratvamāpadyate / kasmāt ? na hi yathā vakrapekṣayā sarvārthasya sataḥ śabdasya śaktyavacchedastathā sarvārthaṃ liṅgaṃ vaktrapekṣayārthāntarādavacchidyate / yathā caikaḥ śabdo jagatyevamuditaḥ puruṣaviniyogāpekṣaḥ sarvamarthamabhidhātuṃ samarthastathaikaṃ liṅgaṃ kayācidyuktyā sarvārthapratyāyanasamartham / tasmānna śabdo liṅgam / yatpunaretaduktam candrādīnāmavayavāpekṣaṃ sāmānyamabhyupagamyate / tadayuktam / asādhāraṇatvāt / anumānābhāve śabdaprasiddho 'rtha iti vyāghātaḥ / kiṃ cānyat / jātyādisādhyatvāt jātiguṇadravyakriyāṇāṃ ca parasparato 'rthāntaratvaṃ, samudāyaśca sādhyaḥ / tasmādayuktameṣāṃ tadapekṣayā sāmānyaviṣayatvam / yadapyuktamāptavādāvisaṃvādasāmānyātsvargādiśabdānāmanumānatvamiti, atra brūmaḥ- etadapyanupapannam / kasmāt ? pramāṇaviṣayatvāt / satyamastyeṣāṃ sāmānyaparikalpanā, sā tu pramāṇaviṣayā na tu prameyaviṣayā / prameyaṃ tu sāmānyamanumānamasyetyayamabhyupagamo vaḥ / taccāsādhāraṇatvātsvargādīnāṃ pratiṣiddham / tasmāttyajyatāmiyamāśaṅkānumānamevāgama iti / anyaḥ punaranumānāgamayorabhedapratijña idamāha / svargādayaḥ śabdā na pramāṇam / kasmāt ? pramāṇāntareṇa tadarthānupalabdheḥ / yasya hi śabdasyārthaḥ pratyakṣato 'numānato vā nopalabhyate sa na pramāṇam / itarastu pramāṇam / tadyathā nadyāstīre pakvamāmravanaṃ, pathi guḍaśakaṭaṃ viparyastamiti / na ca svargādiśabdānāmarthaḥ pramāṇāntareṇopalabhyate / tasmādyathā vibhurātmā sarvatra sukhādisambhavādityevamādayo bauddhaṃ prati dharmyasiddhatvādayo yathārthāstathā vedaśabdā api prāyeṇeti / etattu na yuktarūpam / kasmāt ? anyāyena sarvaśabdāpavādāt / kā hyatra yuktiryadasmadādibhiranupalabhyamānārthaṃ pramāṇabhūtānāmapi vākyamayathārthaṃ syāt ? saveṇa cāvaśyaṃ kaścidāptastasya ca vākyamadṛṣṭārthamityabhyupagantavyam / ato 'yaṃ tavātrāpi samānaḥ prasaṃgaḥ / na ca pramāṇaṃ svārthasiddhaye pramāṇāntaramapekṣate / tatra yadi śabdasya pramāṇāntarāpekṣaṃ yathārthatvamāśrīyate tena na kevalaṃ svargādayaḥ kiṃ tarhi śabdā evāpramāṇamiti prāptam / anumānasya ca pramāṇāntaranirapekṣasya gamakatvābhyupagamādāgamasya tato 'rthāntaratvaṃ sutarāṃ prasajyate / tasmādyuktāgamavirodhina evaṃvidhā nāstikavādāḥ śreyo 'rthibhirdūrādapohyā iti sthitametat- anumānādasiddhaṃ vastu yattadāptāgamātsādhyamiti / evamasya trividhasya pramāṇasyaindriyikaṃ kāraṇāntarato 'nupalabhyamānaṃ ca prameyaṃ vyākhyātam / etasmāttu yadanyattadasaditi pratyavagantavyam // 6-7 //

kārikā 8

āha, yadyevaṃ pradhānasyāsattvaprasaṅgaḥ / anupalabdau kāraṇāntaratvānupalabdheḥ / taddhi pratyakṣāviṣayatve satyatidūrādibhiranupalabdhikāraṇairnopalabhyate / tanna tāvat atidūrātsāmīpyādvyavadhānāccāsyāgrahaṇam / kasmāt ? vibhutvāt / nendriyaghātāt, avikalendriyairagrahaṇāt / na mano 'navasthānāt, avasthitamanobhiragrahaṇāt / na saukṣmyāt, śaśaviṣāṇādīnāṃ sattvaprasaṅgāt / nābhibhavāt, asambhavāt / na samānābhihārādekatvāt / tasmāt kāraṇāntarābhāvato 'nupalabhyamānasyāsattvamicchataḥ pradhānasyāpi śaśaviṣāṇādīnāmapi sattvaprasaṅgaḥ / athaitanneṣyate kāraṇāntaraṃ tarhyanupalabdhau vaktavyamiti / ucyate- yattāvaduktaṃ anupalabdhau kāraṇāntarānupapatteḥ pradhānasyāsattvaprasaṅga iti, atrāstu /

saukṣmyāt tadanupalabdhirnābhāvāt /

yattūktaṃ śaśaviṣāṇādīnāmapi sattvaprasaṅga iti tadayuktam / kasmāt ? sādhanopapatteḥ / asti hi pradhānasya saukṣmyāttadanupalabdhau sādhanaṃ, na śaśaviṣāṇādīnām / kiṃ tat ? ucyate

kāryatastadupalabdhiḥ /

pradhānasya hi kāryata upalabdhirityetadupariṣṭātpratipādayiṣyāmaḥ / na tu śaśaviṣāṇādīnāṃ kāryamasti / tasmādviṣamo 'yamupanyāsaḥ / āha- evamapi pratijñāntarānarthakyam, ekena kṛtatvāt / saukṣmyāttadanupalabdhirityukte gamyata etannābhāvāditi / tasmāttadvacanamanarthakamiti / ucyate- na, vītāvītaparigrahārthatvāt / evaṃ siddhe yatpratijñādvayaṃ karoti tat jñāpayatyācāryaḥ vītāvītābhyāmabhipretārthasiddhiḥ / prākca saukṣmyātiśayāttadanupalabdhirityācakṣāṇaḥ pratipādayati purastādvītaḥ prayoktavyava iti / ekasmiṃśca viṣaye dvau prayuṃjānaḥ samuccayena siddhiṃ dyotayati / kiṃ siddhaṃ bhavati ? yaduktaṃ tantrāntarīyaiḥ na pṛthakpratipattihetū vītāvītāviti tadiṣṭamevaṃ saṃgṛhītaṃ bhavati / tatra vītasya pratijñā saukṣmyāttadanupalabdhiḥ / tasya cāvītasya prasaṅgidharmāntaranivṛttirūpeṇa, nābhāvāt heturubhayayogī / katham ? yasya pratyakṣato 'nupalabhyamānasya kāryastadupalabdhistasya saukṣmyāttadanupalabdhirdṛṣṭā / tadyathendriyāṇi / yadi punarasyābhāvādanupalabdhissyāt, kāryato 'nupalabdhiprasaṅgaḥ / asti ceyaṃ kāryata upalabdhiḥ / tasmānnābhāvāt / na cedabhāvāt, pariśeṣataḥ saukṣmyāt tadanupalabdhiriti //

āha, kiṃ punastatkāryaṃ yadbhavānpradhānasyāstitve liṅgamācaṣṭa iti ? ucyate-

mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 //

taddhi mahadahaṃkārendriyaviśeṣāviśeṣalakṣaṇaṃ kāryaṃ pradhānena visadṛśaṃ sadṛśaṃ cetyupariṣṭātpravedayiṣyāmaḥ / āha- prastāvābhāvādayuktametat / kiṃ punaradhikṛtyedamucyate prakṛtivirūpaṃ sarūpaṃ ca mahadādi kāryamiti ? ucyate- vyaktāvyaktajñavijñānānmokṣo 'vāpyata ityetatprakṛtam / etāni ca parasparavaidharmyasādharmyapratipattimantareṇa na śakyāni vijñātumityevamarthamidaṃ prastūyate / tasmānnākasmiko vairūpyasārūpyopanyāsa iti // 8 //

// iti śrīyuktidīpikāyāṃ saptatipaddhatau dvitīyamāhnikam //

kārikā 9

āha- āstāṃ tāvadvairūpyasārūpyacintā / kāryamidameva tāvanmahadādi parīkṣiṣyāmahe / kiṃ prāgutpatterasti nāstīti ? kutaḥ saṃśaya iti cet syānmatam- asaṅgatārthaṃ prakaraṇāntaramupakṣipyate bhavatā / na cāvidyamānasambandhasya saṃśayasya prakaraṇāntare 'bhidhīyamānasya nirṇītiṃ sādhvīmācāryā manyante / avakāśāsambhavāditi / ucyate- asti saṃśayāvakāśaḥ / kasmāt ? ācāryavipratipatteḥ / prāgutpatteḥ kāryamasadityācāryāḥ kaṇādākṣapādaprabhṛtayo manyante / sadasaditi bauddhāḥ / naiva sannāsadityanye / tasmādupapannaḥ saṃśayaḥ / tatredānīṃ bhavataḥ kā pratipattiriti ? ucyate / nāvidyamānasya mahadādervikārasya pradhānādāvirbhāva iti pratijānīmahe / kasmāt ? sanniveśaviśeṣamātrābhyupagamāt / na hi naḥ kāraṇādarthāntarabhūtaṃ kāryamutpadyata ityabhyupagamaḥ / kiṃ tarhi viśvātmakānāṃ sattvarajastamasāmapagataviśeṣāviśeṣāḥ sanmātralakṣaṇopacayāḥ pratinivṛttapariṇāmavyāpārāḥ paramavibhāgamupasaṃprāptāḥ sūkṣmāḥ śaktayaḥ / tāsāmadhikārasāmarthyādupajātapariṇāmavyāpārāṇāṃ sanmātrānukrameṇa pracayamupasaṃpadyamānānāṃ sanniveśaviśeṣamātraṃ vyaktam / etasyāṃ kalpanāyāmasata utpattau kaḥ prasaṅga iti ? etenaiva bāhyānāṃ tantvādikāryāṇāṃ paṭādīnāṃ sanniveśaviśeṣamātratvādasata utpattiḥ pratiṣiddhā boddhavyā / āha- avidyamānametat / kasmāt ? asiddhe, nārthāntarasiddheḥ / yadi hi sanniveśaviśeṣamātratvaṃ kāryasya siddhaṃ syādata etadyujyate vaktum- tadabhyupagamādasadutpatteraprasaṅga iti / tattvasiddham / dravyāntarabhūtasyāvayavino niṣpattipratijñānāt / tasmāt kākaviṣāṇāt śaśaviṣāṇasiddhivadayuktaṃ sanniveśaviśeṣamātrābhyupagamātsatkāryasiddhiriti / itaścāsat kāryam, agrahaṇāt / iha śrotrādīnāṃ viṣayabhūtasya tatsannidhānādavaśyaṃ grahaṇena bhavitavyam / yadi ca prāgutpatteḥ satkāryaṃ syāt tadapi śrotrādisannidhānāt gṛhyeta / na tu gṛhyate / tasmādasatkāryam / anupalabdhikāraṇasadbhāvāditi cet, tatraitatsyāt, asti prāgutpatteḥ kāryasyānupalabdhikāraṇaṃ tasmādasya sato 'pyagrahaṇaṃ bhavati / uttarakālaṃ tadvigamāt grahaṇamiti / etaccānupapannam / kasmāt ? anupalabdhyasambhavāt / taddhi pratyakṣāviṣayatve satyatidūrādibhiranupalabdhikāraṇairnopalabhyate / na caiṣāṃ tatra sambhavaḥ / tasmādasadetat / kāraṇāntarānabhidhānāt / na cātidūrādivyatiriktamanupalabdhau kāraṇāntaramadhīdhve yato 'syāgrahaṇaṃ syāt / ataścāsadeva / kiṃ cānyat kāraṇānupalabdhiprasaṅgāt / anupalabdhikāraṇasadbhāvātkāryasyāgrahaṇamicchataḥ kāraṇāgrahaṇaprasaṅgaḥ / kasmāt ? abhinnadeśatvāt / ekendriyagrāhyatvāt sthūlatvācca / tattvaniṣṭam / tasmādayuktamanupalabdhikāraṇasadbhāvātsataḥ kāryasyāgrahaṇamiti / pramāṇāntaranivṛttiprasaṅgādayuktamiti cet, syādetat yadi tarhi pratyakṣaviṣayamevāsti / tato 'nyatrāstītyetadupagamyate / tenātīndriyaviṣayasyānumānasya nivṛttiprasaṅgaḥ / aniṣṭaṃ caitat / tasmānnānupalabdherasatkāryamiti / etadapyayuktam / kasmāt ? kriyāguṇavyapadeśāsambhavāt / yaddhi pratyakṣato nopalabhyate tatkriyayāstīti saṃsūcyate / yathā harmyāvasthitānāṃ tṛṇānāmudvahanādvāyuḥ guṇena, yathā mālatīlatāgandhena vyapadeśena vā, kāryādinā yathendriyāṇi / na tu prāgutpatteḥ kāryasya kriyāguṇavyapadeśasambhavaḥ tasmādasatkāryam / itaścāsatkāryam / kartṛprayāsasāphalyāt / iha prāgvyāpāropakramāt kartārastasmātphalamupalipsamānāḥ kāryaviśeṣaniyatasāmārthyaṃ sādhanamupādāya vyāpriyante / taccetprāgapi vyāpārāt syāttadarthasya parispandasyānarthakyaṃ prāptam / aniṣṭaṃ caitat / tasmāt kartṛprayāsasāphalyāt asatkāryam / pariṇāmādyupapatterna doṣa iti cet syānmataṃ kāraṇasya pariṇāmavyūhasaṃśleṣavyaktipracayakṣaṇāndharmān yasmāt kartrādīni kurvanti nānarthakāni syuḥ / sattvaṃ ca kāryasya na nirupyate / ka evaṃ sati doṣaḥ syāditi ? ucyate- na śakyamevaṃ kalpayitum / kasmāt ? mārgāntarānupapatteḥ / pariṇāmo hi nāmāvasthitasya dravyasya dharmāntaranivṛttiḥ dharmāntarapravṛttiśca / tatra sato dharmāntarasya nirodhābhyupagamādasataścotpattipratijñānānnedamarthāntaramārabhyate / evaṃ vyūhādayo 'pyupasaṃhartavyāḥ / tasmāt pariṇāmādibhirabhibhavāt kartrādīnāmarthavattvādasatkāryam / tathā coktam-

jahaddharmāntaraṃ pūrvamupādatte yadā param /
tattvādapracyuto dharmo pariṇāmaḥ sa ucyate //

kutaśca na satkāryam ? ārambhoparamayorādyantāviśeṣaprasaṃgāt / yadi satkāryaṃ syāt tena yaḥ kriyārthaḥ sādhanānāmādau parispandaḥ so 'nte 'pi syāt / vā yo 'nte virāmaḥ sa ādāvapi syāt / kasmāt ? sadaviśeṣāt / na tu tadasti / tasmādasatkāryam / itaścāsatkāryam utpattidharmasyādyantayoraviśeṣaprasaṅgāt / yadi satkāryaṃ syāt tena yathā niṣpannasyotpattidharmeṇābhisambandhaḥ tathā ādāvapi syāt / yathaivādāvabhisambandhaḥ tathānte 'pi syāt / dṛṣṭastvabhisambandho nābhisambandhaścādyantayoḥ / tasmādasatkāryam / itaścāsatkāryam / janmasacchabdayorvirodhāt / iha janmaśabdaḥ prāgabhūtasyārthasya bhāvakramamāha / sacchabdastu kriyāntarahetutvamāha / yadi sato janma syādaikārthyamanayoḥ syāt / na tvetadasti / tasmādayuktaṃ sajjāyata iti / ucyate- yaduktaṃ dravyāntarabhūtasyāvayavino niṣpattipratijñānānna sanniveśaviśeṣamātratvāt satkāryamityatra brūmaha- tadasiddhiḥ, bhedenāgrahaṇāt / yadi tantvādibhyo dravyāntarabhūtasyāvayavino niṣpattiḥ syāt tena yathā tantukalāpe paṭastatraiva vā paṭāntaramāhitaṃ bhedenopalabhyate tathaivopalabhyeta / na tūpalabhyate / tasmāt na dravyāntaram / samavāyādagrahaṇamiti cet syādetat, saṃyoginordravyayoḥ satyādhārādheyabhāve bhedena grahaṇaṃ bhavati / samavāyalakṣaṇā tu prāptistantupaṭayoḥ / tasmānnāsti bhedena grahaṇamiti / taccānupapannam / kasmāt ? asiddhatvāt / siddhe satyarthāntarabhāve 'vayavinastatprāptau ca samavāye sarvametatsyāt / tattvasiddhamubhayam / tasmādayuktametat / kiṃcānyat dṛṣṭāntābhāvāt / mahāparimāṇaṃ dravyamanyatrāhitaṃ samavāyāt bhedena nopalabhyate ityetasminnarthe paryanuyuktasya kaste dṛṣṭāntaḥ ? na cāstyanudāhṛto vādaḥ / vyāpte na grahaṇamiti cet syānmatamakāryakāraṇabhūtaṃ dravyaṃ satyapi sambandhe na dravyāntaraṃ vyaśnuta ityato bhedena gṛhyate / tantupaṭayostu kāryakāraṇabhūtatvāt vyāptiḥ / tasmānnāsti bhedena grahaṇamiti / etadapyayuktam / kasmāt ? sādhyatvāt / satyarthāntarabhāve 'vayavidravyāntaravat kāryakāraṇabhāvaḥ sādhyaḥ samavāyaśca / ata iyaṃ vyāptiḥ syāt / sā cāprasiddhā ityato na samyagetat / vemādivat iti cet syādetat- yathā satyarthāntarabhāve vemādayo 'vayavinaḥ kāraṇam evaṃ tantavo 'pi / etadanupapannam / kasmāt ? anabhyupagamāt / karaṇaṃ vemādayaḥ paṭasya, na kāraṇamityayamabhyupagamo naḥ / tasmāt viṣamo 'yaṃ dṛṣṭāntaḥ / kiṃ cānyat / tadvadavyāptiprasaṅgāt / vemādivadarthāntaraṃ paṭāttantava ityevaṃ bruvatastadvadavyāptiprasaṅgaḥ / kiṃ cānyat / sparśakriyāmūrtigurutvāntaravatastadvati pratighātāditi / iha sparśāntaravati sparśāntaravatpratīghāto dṛṣṭaḥ / tadyathā ghaṭasyāśmani / sparśāntaravāṃśca te paṭastantubhya ityato 'sya tadvyāpitvamayuktam / evaṃ ca kriyādayo vaktavyāḥ / tasmādyuktametat bhedānāṃ grahaṇānnāvayavī dravyāntaramiti / itaśca nāvayavī dravyāntaram / kṛtsnaikadeśavṛttyanupapatteḥ / sa hyavayaveṣu vartamānaḥ kṛtsneṣu vā vartate pratyavayavaṃ vā ? kiṃ cātaḥ ? tanna tāvat kṛtsneṣu vartate / kasmāt ? ekadeśagrahaṇe grahaṇābhāvaprasaṅgāt / yadanekeṣu vartate tasya kṛtsnādhāragrahaṇe sati grahaṇaṃ dṛṣṭam / tadyathā dvitvādīnām / evaṃ ca sati viṣāṇādigrahaṇe gograhaṇaprasaṅgaḥ / kiṃ cāvayavānavasathāprasaṅgāt / sa hyavayavān vyāpnuvaṃstaddvyatirekeṇāvayavāntarābhāvāt kena vyāpnuyāt ? avayavāntarābhyupagame cānavasthāprasaṃgaḥ / kṛtsnaikadeśavṛttiprasaṅgaśca samānaḥ / tasmānna sarveṣu parisamāpyate, na pratyekamanekatvaprasaṅgāt / anekādhāraparisamāptaṃ hyanekaṃ rūpādi dṛṣṭamiti / kiṃcānyat śāstrahāneḥ / pratyavayavaṃ parisamāpto 'vayavītyetadicchato mūrtimatāvayavena samānadeśaḥ syāt / tataśca yacchāstraṃ mūrtimatāmasamānadeśatvamiti tasya vyāghāto 'vayavaparimāṇaṃ ca prāpnoti / na mahattvādiparisamāptatvādekadravyaṃ ca prāpnoti / tataśca yacchāstraṃ dravyamanekadravyamadravyaṃ vā tasya hāniretāvatā cāsya vṛttirbhavantī bhavet / sarvathā ca doṣaḥ / tasmānnāvayavī dravyāntaram / arthāntarāvasthāne 'rthāntarotpattivināśadarśanādanyatvamiti cet syādetat - vidyamāneṣu tantuṣu paṭo na bhavati saṃyogalakṣaṇasya kāraṇāntarasyānutpatteḥ / saṃyogottarakālaṃ tu bhavati / kāraṇasāmagryā vidhamāneṣveva ca tantuṣu vināśamupayāti / vibhāgādarthāntarāvasthāne cārthāntarotpattivināśau dṛṣṭau / tadyathā himavadavasthāne davāgneḥ / tasmādarthāntaraṃ paṭastantubhya iti / etadapyayuktam / kasmāt ? sādhyatvāt / sādhyaṃ tāvadetat- kimatrārthāntaramutpadyate vinaśyati vā ? āhosvittantuṣveva samavasthānaviśeṣāpekṣasya paṭābhidhānasya pravṛtinivṛttī senāvanavadbhavataḥ ? tasmādetadapi nāvayavino dravyāntarabhāve liṅgam / tatpuruṣabahuvrīhidvandvasamāsopapatteranya iti cet syānmatam, ihārthāntaratve sati tatpuruṣo dṛṣṭaḥ / tadyathā rājñaḥ puruṣo rājapuruṣa iti / bahuvrīhiśca citraguḥ śabalaguḥ / dvandvaśca plakṣanyagrodhāviti / asti cehāpi tatpuruṣastantūnāṃ paṭaḥ / bahuvrīhiśca dṛḍhatantuḥ śuklatantuḥ / dvandvaśca tantupaṭāviti / tasmāccāvayavyarthāntaram / etaccāyuktam / kasmāt ? anekāntāt / ananyatve 'pi hi tatpuruṣo dṛṣṭaḥ / tadyathā senāgajaḥ kānanavṛkṣa iti / bahuvrīhiśca vīrapuruṣā mattagajā senā iti / dvandvastu yadi syātsatyamevārthāntaramavayavī syāt / na tu kaścitpaṭāvasthāyāmevaṃ prayuṅkte- tantupaṭāvānayeti / tasmānmanorathamātrametat / etena samākhyāsāmarthyabhedāḥ prayuktāḥ / te cāpi cānarthānatve sati senādiṣu dṛṣṭāḥ / tasmānnāvayavī dravyāntaram / dravyāntarabhūtasyāvayavino niṣpattipratijñānāt, na sanniveśaviśeṣamātratvāt satkāryamityetadayuktam / yatpunaretaduktamanupalabdherasatkāryamiti, atra brūmaḥ / etadapyayuktam / kasmāt ? saṃśayakāraṇatvāt / sa ca sadviṣayānupalabdhiḥ / ityetasmādeva hetossāṃśayikā vayam / tāmeva tu niścayārthamavalambamāno na yuktimārgamanuyāti / yat punaretaduktaṃ kāraṇāntarānabhidhānāditi- etadapyanupapannam / kasmāt ? abhiprāyānavabodhāt / yo hi yathā kuṇḍe badarāṇyarthāntarabhūtānyāhitāni tathā kāraṇe kāryamastītyetadācaṣṭe taṃ pratyayamupālambhaḥ syāt / vayantu anekaśaktadharmiṇaḥ sahakāriśaktyantarānugṛhītasya pūrvasyāśśaktestirobhāvamuttarasyāścāvirbhāvamupādadhānāḥ kāraṇameva kāryamityanumanyāmahe / tayostu śaktyoryugapadagrahaṇam / itaretarapratibandhahetutvāt / vastrasyāyāmavistāravat, kūrmāṅgamiva draṣṭavyam / yathā vastrasyopasaṃhārapratibandhādāyāmavistārau na grahaṇaviṣayatāṃ pratipadyete, sattāṃ vā na jihītaḥ kūrmasyevāṅgāni, tatha tantvādīnāmapi bhāvānāṃ kāraṇābhimatā kāryābhimatā cāvasthā krameṇa vā sthiraśca bhavat tannimittastadgrahaṇāgrahaṇavikalpaḥ / etena kāraṇagrahaṇaṃ pratyuktam / yadapyuktaṃ pramāṇāntaranivṛttiprasaṅgāditi satyametat / yattūktaṃ kriyāguṇavyapadeśāsambhavādanumānābhāva iti tadanupapannam / kasmāt ? pṛthaktvānabhyupagamāt / kāryakāraṇapṛthaktvavādinastatkriyāguṇānāṃ pṛthaktvamanumātuṃ yuktamityatastantvavasthāne paṭakriyāguṇagrahaṇādanumānābhāva ityayamupālambhaḥ sāvakāśaḥ syāt / asmākantu kāraṇamātrasyaiva saṃghātādākārāntaraparigrahādvā kriyāguṇānāṃ pracitirvyaktiviśeṣo bhavatīti bruvatāmadoṣaḥ / vyapadeśastu kāryakāraṇaparyāyaḥ / so 'yuktaḥ / kasmāt ? anekāntāt / dravyaguṇatvakarmatvādīnāṃ kriyāguṇakāryakāraṇabhāvo 'tha ca satyamiṣyate 'tha liṅgaparyāyaḥ / na tarhi vayaṃ paryanuyojyā vyapadeśābhāvādasatkāryamiti / kiṃ kāraṇam ? prakaraṇāt / vipratipattau hi satyāṃ liṅgataḥ prāgutpatteḥ kāryasya samadhigamaṃ kariṣyāma iti prakṛtamevaitat / anaikāntikatvaṃ ca samānam / niṣpattyanantaraṃ dravyasyāstitvābhyupagamādaguṇavato dravyasya guṇārambhaḥ / karmaguṇā aguṇā iti vacanādutpannamātraṃ dravyaṃ niṣkriyaṃ nirguṇamavatiṣṭhate iti vaḥ pakṣaḥ / na cāsya tathābhūtasya liṅgamasti / atha cāstitvaṃ bhavadbhirabhyupagamyate / siddhergrahaṇātsadbhāva iti cenna / sarvavivādasiddhiprasaṅgāt / dṛṣṭāntaviruddhamarthaṃ pratijñāya pratiṣidhyamānena siddhabuddhiviṣayatā smartavyetyetasyāṃ kalpanāyāṃ sarvavivādasiddhiprasaṃgaḥ syāt / kiṃ cānyat / pratipakṣe samānatvāt / asmatpakṣe 'pi tarhi bhagavatpañcaśikhādīnāṃ pratyakṣatvātsatkāryamabhyupagantavyam / tasmānna kriyāguṇavyapadeśāsambhavādasatkāryam / yatpunaretaduktaṃ- kartṛprayāsasāphalyādasatkāryamiti, atra brūmaḥ- etadapyayuktam / kasmāt ?

asadakaraṇāt

yadyubhayapakṣaprasiddhasyāsataḥ kriyāyogaḥ syāt ata etadyujyate vaktum kārye sati kartuḥ prayāso 'narthaka iti / tattvasataḥ karaṇamanupapannam / tasmādayuktametat / hetvabhidhānādasiddhiriti cet syādetat- yathā niṣpannatvānmadhvādīnāṃ dhāraṇasamartho ghaṭo na kriyata ityayamapadiṣṭo heturasmābhiḥ evamitthaṃ kāryasyāsataḥ kāraṇaṃ nopapannamiti noktaṃ bhavatā / tasmādasiddhiriti / etaccānupapannam / kasmāt ? satyasati vā sambandhe doṣaprasaṅgāt / taddhi kriyamāṇaṃ sati vā sambandhe kārakaiḥ kriyate 'sati vā ? sambandhaścāsya bhavanpravṛttikāle vā kāraṇānāṃ syāt, niṣpattikāle vā ? kiṃ cātaḥ ? tanna tāvatpravṛttikāle sambandho yuktaḥ / kasmāt ? adravyatvāt / pravṛttikāle kartrādīnāṃ kriyāguṇavyapadeśābhāvādavastubhūtaṃ śaśaviṣāṇasthānīyaṃ vaḥ kāryam / na cāsti tathābhūtasya vastubhūtena sambandhaḥ / atha niṣpattikāle 'bhisambadhyate yaduktaṃ sato niṣpannatvātkriyānutpattiriti tasya vyāghātaḥ / atha matamasatyapi sambandhe niṣpattirbhavatīti tena kārakavyāpāravaiyarthyaprasaṃgaḥ / prāgapi ca kārakopādānātkāryaniṣpattiprasaṅga iti / uktaṃ ca

asattvānnāsti sambandhaḥ kārakaiḥ sattvasaṃgibhiḥ /
asambandhasya cotpattimicchato na vyavasthitiḥ //

iti / āha, nanu ca madhyame kāle kartrādibhiḥ kāryaṃ kriyate / kaḥ punarasau madhyamaḥ kāla iti ? āha- ārambhāya prasṛtā yasminkāle bhavanti karttāraḥ / kāryasyāniṣpādāttaṃ madhyamaṃ kālamicchanti // iti / yadā hetavaḥ pravṛttārambhā bhavantyuddiśya kāryaṃ na ca tāvannaimittikasyātmalābhaḥ saṃvartate sa madhyamaḥ kālaḥ / tasminkriyate kārakaiḥ kāryamiti / ucyate, na, avasthāntarānupatteḥ / prāṅniṣpatterasattā / niṣpannasya sattetyavasthādvayam / sadasadrūpā cāvasthā nāsti yo madhyamaḥ syāt / ato na yuktametaditi / kiṃcānyat / pūrvadoṣāparihārāduddiśya kāryaṃ tasyātmano lābhātmakena saha sambandha iti ? atrāpyayaṃ paryanuyogo naiva nivartata iti / tasmāccitramapi vākyaṃ prasārya na kiṃcitparihṛtaṃ bhavatā / tasmādyuktametat satyasati vā sambandhe doṣaprasaṃgādasanna kriyata iti / yasya punaḥ satkāryaṃ tasya doṣo nāsti / kasmāt ?

upādānagrahaṇāt

upādānamiti kāraṇaṃ tantvādyācakṣmahe / taddhi tasya kārakairgṛhyate abhisambadhyata ityarthaḥ / tasmācca nārthāntaraṃ kāryam ityataḥ kāraṇenābhisambaddhānāṃ kārakāṇāṃ kāryeṇaiva sambandho bhavatītyadoṣaḥ / āha- nanu ca yasyāpi satkāryaṃ tasyopādānādarthāntaraṃ tatkāryaṃ syāt / kasmāt ? kāryārthirupādānāt / yadyadarthamupādīyate tattasmādarthāntara yathā vemādibhyaḥ paṭaḥ / tantavaśca paṭādibhirupādīyante / tasmāttebhyo 'pyarthāntaraṃ paṭa iti / etena sattvaṃ prayuktam / yadyadarthamupādīyate tattasminnasat / yathā vemādiṣu paṭa iti / ucyate, na avayavipratiṣedhāt / pratiṣiddhastāvadavayavī dravyāntarabhūtastasmādanupapannārthametat / kiṃ cānyat /

sarvasambhavābhāvāt

upādānasāmānyādvemādivadarthāntaraṃ paṭastantubhya iti brūvato 'rthāntaratvasāmānyāttantuvatsarvasmātkāraṇātkāryasya sambhavaḥ syāt / na tvevamasti / tasmātsarvasambhavābhāvādasamyagetat / kiṃcānyat, jātibhedaprasaṃgādarthāntarārambhaprasaṅgācca upādānasāmānyādvemādivadarthāntaraṃ paṭastantubhya iti brūvato yathā vemādibhyo bhinnajātīyo bhinnadeśaśca, tathā tantubhyaḥ paṭaḥ syāt yathā cāvasthite paṭe vemādayaḥ paṭāntaraṃ kurvanti tathā hyavasthite paṭe tantavo 'pi paṭāntaramārabheran / na caitadiṣṭam / na tarhyupādānasāmānyādvemādivattantubhyaḥ paṭasyārthāntaratvam / yatpunaretaduktaṃ yadyadarthamupādīyate na tat tatrāstīti, atra brūmaḥ- ayuktametat / kasmāt ? ādhārādheyabhāvānabhyupagamāt / asakṛduktamasmābhirna tantuṣu paṭo nāma kaścidasti / kiṃ tarhi tantava eva paṭaḥ / tattu sanmārgavidveṣādbhavatā na gṛhyate / kiṃ cānyat / anekāntāt / upetya vā brūmaḥ kathaṃ tāvattilāstailārthamupādīyante, bhavati cātra tailam / mṛdvīkā rasārthamupādīyate, bhavati cāsyāṃ rasaḥ / godhukca payo 'rthaṃ gāmādatte, bhavati ca tasyāṃ kṣīram / śālikalāpaśca taṇḍulārthamupādīyate, santi cātra taṇḍulā ityanaikāntiko hetuḥ / āha- āvaraṇopalabdherayuktam / tilādiṣvāvaraṇaṃ pratyakṣata upalabhyate / tatpratibandhāttailādīnāmagrahaṇam / vyāpāraśca kartustadvigamārtho na tu kāryasyāvaraṇamasti / tasmādviṣamo dṛṣṭāntaḥ / ucyate na, mārgāntaratvāt / yadyatrāsti tatra tadarthamupādīyate iti pūrvaṃ bhavatātisṛṣṭam / idānīṃ tvavagamavigamārthaṃ sato 'pyupādānamiti brūvato mārgāntaragamanaṃ pūrvavādatyāgo 'naikāntikasya cāparihāra iti / yatpunaretaduktaṃ pariṇāmādyupapatteradoṣa iti tathā tadastu / yattūktaṃ mārgāntarānupapatteriti atra brūmaḥ- etadapyayuktam / kasmāt ? pariṇāmadharmānavabodhāt / sato dharmāntarasya nirodhamasataścotpattiṃ pariṇāmamabhidadhato vyaktamayamupālambhaḥ syāt / na tvanayānusṛtyā pratiṣṭhāmahe / kiṃ tarhi sādhanānugṛhītasya dharmiṇo dharmāntarasyāvirbhāvaḥ pūrvasya ca tirobhāvaḥ pariṇāmaḥ / na cāvirbhāvatirobhāvāvutpattinirodhau / vyūhasaṃśleṣavyaktipracayāstu kimasato dharmā uta svato 'santa iti vicāryam / kiṃ cātaḥ / yadi tāvadasato dharmāḥ yathā kasyeti vācyam / atha svayamasantaḥ paścādbhavanti tadapyayuktam / kasmāt ? anarthāntaratvāt / satyarthāntarabhāve prāgasantaḥ paścādupalabhyamānāḥ satkāryavādaṃ nirākuryuḥ / sa caiṣāmarthāntarabhāvo na prasiddhaḥ / tasmātkimatropapannam ? grahaṇāgrahaṇavikalpe coktaḥ parihāraḥ / kiṃ cānyat / dravyāntarotpattivyāghātāt / upetya vaiṣāmutpattiṃ brūmaḥ- yadi hi pariṇāmavyūhasaṃśleṣavyaktipracayamātraṃ kāryamiṣyate yaduktaṃ dravyāṇi dravyāntaramārabhanta iti tasya vyāghātaḥ / kasmāt ? na hyete bhāvā dravyāntaram / tasmāddinakarakiraṇapratāpamūrchitasyeva dāvāgnyupasarpaṇadoṣonutāpāyaiva bhavataḥ pratipattiḥ / etenārambhoparamotpattyaviśeṣaprasaṅgo janmasacchabdaḥ pratyuktaḥ / katham ? ātmabhūtaṃ hi tantūnāṃ paṭākhyaṃ vyūhasthānīyaṃ sanniveśaviśeṣaṃ yadā kārakāṇi svena svena vyāpāreṇāviṣkurvanti tadā kriyate utpadyate jāyata ityevamādirlokasya vyavahāraḥ pravartate / yadā tu kārakāṇi śaktyantarāvirbhāvātsaṃsthānāntareṇautsukyavartitāmavasthāmupasaṃharanti tadā prāgupalabdhaṃ saṃsthānaṃ vināśaśabdavācyatāṃ pratipadyate / paramārthatastu na kasyacidutpādo 'sti na vināśaḥ / yatpunaretaduktaṃ janmaśabdaḥ prāgabhūtasyārthasya bhāvopakramamāheti tadapīcchāmātram / kasmāt ? vivādāt / sadasadviṣayaṃ janmeti vivāde 'nuṣakte janmaśabdaḥ prāgabhūtasya sadbhāvamācaṣṭa iti brūvato 'nuktasamam / puruṣādāvadṛṣṭatvādasiddhiriti cet syādetat yadi tarhi kriyate utpadyate jāyata ityeṣorthaḥ sadviṣayaḥ kalpyate, pradhānapuruṣayorapi tatprasaṃgaḥ, sadasadaviśeṣāditi / ataśca vivādāvasthamevaitatprakaraṇamiti / etaccāyuktam / kasmāt ? saṃsthānaviṣayatvāt / yadā bhāvaḥ svato 'narthāntarabhūtaṃ saṃsthānaṃ bhajate tadaite śabdāḥ pravartanta ityuktam / dṛṣṭaṃ ca loke tadyathā muṣṭigranthikuṇḍalāni karoti janayatyutpādayati, abhivyaktātmasu ca mūlodakādiṣu bhavatyutpannaṃ jātamiti / ubhayapakṣaprasiddhe tu śaśaviṣāṇādau naite śabdāḥ pravartante / tasmādbhavata evāniṣṭaprasaṅga iti / uktaṃ ca

yadyasattvaṃ ghaṭādīnāmutpattau heturiṣyate /
śaśaśṛṅge 'pi tulyatvādutpattiste prasajyate //

iti siddhaṃ satkāryam / itaśca satkāryam /

śaktyasya śakyakaraṇāt

śakyamidamasya, śaktaścāyamasyetyayaṃ niyamaḥ satāṃ dṛṣṭaḥ / tadyathā cakṣuṣo rūpasya / āsti cāyaṃ paṭasya vemādīnāṃ ca niyamaḥ / tasmācca satkāryam / sahakārivattanniyama iti cet syānmatam yathāpo bījāṅkurasyotpattau samarthā bhavanti na kāṣṭhādagnervā / ubhayaṃ ca tattāsu ca vidyate / bījādapāṃ vicchinnatvāt / yathā ca sūryaḥ sūryakāntādagnimutpādayituṃ samartho na candrakāntācca pānīyam / ubhayaṃ tattatra na vidyate / tathā ca tattvādīnāṃ paṭasyaiva śaktiniyamaḥ syāt / na ca paṭasya tantuṣu sattvaṃ syāditi / etaccāyuktam / kasmāt ? sādhyatvāt / aṃkurādayo 'pi kāryamabādīnām / ataḥ sādhyam / kimaṅkuro 'styatha nāstyeva / tathā sūryakānte 'gniḥ / tadarthameva cāyaṃ vivādo 'nuṣaktaḥ / yattūktamapāṃ vicchinnavānna tāsvaṅkuro 'stīti tatrāpi yāsāmapāṃ bījānupraveśadaṅkurabhāvena vipariṇāmastābhyastasyānanyatvaṃ sādhyam / ato na kiṃcidetat / kiṃ cānyat / rūpavyavasthānācca / tadyathā vijñānotpattihetutve sati na rūpaṃ dṛṣṭamiti nedānīṃ tatsāmānyāt rūpamapyarūpaṃ bhavati / evaṃ paṭakāraṇatvādvemādayo na paṭa iti nedānīṃ tantavopyapaṭaḥ / tasmādyuktametacchaktasya śakyakaraṇātsatkāryam /

kāraṇabhāvācca satkāryam // ISk_9 //

ihāsati kārye kāraṇabhāvo nāsti / tadyathā vandhyāyāḥ / asti ceha kāraṇabhāvastantupaṭayostasmātsatkāryam / kāraṇāntarātkāryotpattidarśanādanyatra tadbuddhiriti cet syānmataṃ prākkāraṇāntarātkāryāntarasyāsata utpattimupalabhya paścātkāraṇāntare kāraṇabuddhirbhavatīti / etaccāyuktam / kasmāt ? anabhyupagamāt / asataḥ kāryasyotpattireva na siddhā śaśaviṣāṇādiṣvasiddhatvāt / kutaḥ punastannimittākārabuddhiḥ ? kāraṇabhāvāditi cet - syādetat, asattvāviśeṣe 'pi paṭasya kāraṇaṃ samavāyyasamavāyinimittalakṣaṇamasti / tasmātpaṭa ucyate, na śaśaviṣāṇasyeti / etaccāyuktam / kutaḥ hetvabhāvāt / asattvāviśeṣe 'pi paṭasya kāraṇamasti na śaśaviṣāṇasyetyatra heturanuktaḥ / puruṣavaditi cet syādetat, yathā tulyatve sattve paṭasya kāraṇamasti na puruṣasya, evamasattve paṭasya saṃsthānaṃ na śaśaviṣāṇasyetyetadapyayuktam / kasmāt ? uktatvāt / saṃsthānaṃ kāryaṃ paṭasya / saṃsthānaṃ na puruṣasyetyuktaṃ prāk / saṃsthānavattadviśeṣa iti cet syānmataṃ yathā sattvāviśeṣe paṭaḥ saṃsthānaṃ na puruṣa evamasattvāviśeṣe paṭaḥ kāryaṃ na śaśaviṣāṇamiti / etadapyayuktam / kasmāt ? sāmānyaviśeṣabhāvāt / sāmānyasya hi viśeṣaparigrahaḥ saṃsthānam / na tvayamasti cetanāśaktau vikalpaḥ / tasmānna puruṣaḥ saṃsthānam / asatastu nirātmakatvādviśeṣo durupapādaḥ / tadupapattau vā sattvaprasaṃga iti / āha ca-

nirātmakatvādasatāṃ sarveṣāmaviśiṣṭatā /
viśeṣaṇaṃ cedbhinnaṃ te sattvamabhyupagamyatām //

tasmādyuktametatkāraṇabhāvācca satkāryam / evaṃ tāvadvaiśeṣikamatenāsatkāryavādo na vimardasahaḥ / bauddhapakṣe tu bhūyāndoṣaḥ / kathaṃ tarhi dravyāntaraṃ paṭo neṣyate ? "tantuṣveva tathāstheṣu paṭa ityādibuddhayaḥ" ityevamādinā nyāyenāvayavipratiṣedhātsaṃyogo 'pi na saṃyogibhyasteṣāmarthāntaramiṣṭaḥ / tatraitāvatī parikalpanā syāt- yaduta tantusaṃyogo vā paṭaḥ, saṃyogakāraṇaṃ vā dravyāntaram ? ubhayaṃ ca teṣāṃ nārthāntaram / athotpattivināśau kasyāpīti māyākāraceṣṭitam / tadapi citrataro 'yamupanyāsaḥ / kāṇādānāṃ tu dravyāntarottpativināśābhyupagamānna tārkikasadṛśo vicāraḥ / tasmātpāramarṣa eva pakṣo jyāyān / yathā cāsatkāryaṃ na saṃbhavati tathā caśabdātsadasatkāryamapi / parasparavirodhāt naiva sannāsaditi eke / etadapyanupapannam / kasmāt ? sattve hetvabhidhānānniścitaḥ prāgutpatteḥ kāryasya sadbhāvaḥ // 9 //

kārikā 10

prakṛtamidānīṃ vakṣyāmaḥ / kiṃ ca prakṛtam ? mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ceti vacanādvairūpyam / āha- prāksārūpyagrahaṇaṃ, sukhapratipattihetutvāt / adhigatasārūpyasya hi sukhaṃ vairūpyasya pratipattirbhavatīti prāksārūpyagrahaṇaṃ kartavyam / yathā tantrāntarīyāṇāṃ sadanityaṃ dravyavatkāryaṃ kāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāmaviśeṣasāmānyamuktvā dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaramityevamādiḥ viśeṣo 'bhidhīyate / ucyate- tadanupapattiḥ / aviśeṣāt / yathaivādhigatasārūpyasya laghīyasī vairūpyapratipattirevamadhigatavairūpyasya laghīyasī sārūpyapratipattiḥ / kasmāt ? parasparāpekṣatvāt / vairūpyāpekṣaṃ hi sārūpyaṃ, sārūpyāpekṣaṃ ca vairūpyamiti / āha- evamapi vairūpyasya prāgabhidhāne prayojanavacanam / dvayoraviśeṣe 'nyatarasya prāgabhidhāne niyamaheturvaktavya iti / ucyate na, vairūpyasya prakaraṇānaṅgabhāvāt / vicchinnaṃ hi vairūpyamatastatpūrvamabhidhāya prakaraṇāṅgaṃ sārūpyaṃ sukhamabhidhātumityevamarthamācāryeṇaivaṃ kriyate / kathaṃ sārūpyasya prakaraṇāṅgatvamiti cet traiguṇyābhidhānadvāreṇa guṇalakṣaṇopadeśāt / tatsiddhau cāvivekyādīnāṃ vyaktasiddheḥ, kāraṇaguṇātmakatvācca kāryasya pradhāne traiguṇyādipratipatteḥ, kāryakāraṇabhāvāsandehācca pradhānāstitvaprasiddhyapadeśāttatsiddhau ca bhogyasya bhoktrapekṣatvāt puruṣasiddheradhigatabhoktṛbhogyasya tatsaṃyogasya ca sukhapratipādyatvāttādarthyācca tattvabhūtabhāvasargāṇām / tasmādyuktametatprakaraṇāṅgatvātsārūpyaṃ paścānnirdiśyate / tadasambandhāditaratprāgiti / āha- yadi tarhi bhavānprāgvairūpyābhidhānaṃ nyāyyaṃ manyate tadvaktavyaṃ kiṃ punaridaṃ vairūpyamiti / ucyate-

hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam /
sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam // ISk_10 //

tatra hetuḥ kāraṇamityanarthāntaram / tadasyāstīti hetumat / nityaṃ dhruvam / na nityamanityam / vyāpnotīti vyāpi / na vyāpyavyāpi / asarvagatamityarthaḥ / saha kriyayā sakriyam / anekaṃ bhinnam / āśritamādheyam / liṅgaṃ tallakṣaṇopapannam / avayūyanta ityavayavāḥ / pṛthagupalabhyanta ityarthaḥ / sahāvayavaiḥ sāvayavam / paratantramanyādhīnam / ete hetumadādayaḥ paratantrāntā nirapavādāḥ vyaktasyāsādhāraṇā pradhānapuruṣābhyāṃ dharmāḥ / āha- hetumadityaviśeṣaḥ sarvatra sadbhāvāt / vyaktāvyaktapuruṣāṇāṃ hi sarveṣāṃ heturastīti aviśeṣa evāyaṃ paṭhitavyaḥ / ucyate na, kārakaparigrahāt / yadyapi vyaktāvyaktapuruṣāṇāmaviśiṣṭaṃ hetumattvaṃ tathāpi viśiṣṭasya kārakasya hetoḥ parigrahaṃ kariṣyāmaḥ / sa ca vyaktasyaiva nānyasyeti nāyamaviśeṣo bhaviṣyati / āha- tadanupapattiḥ, viśeṣānupādānāt / heturiti sāmānyaśabdo 'yam / sāmānyaśabdāśca nārthaprakaraṇaśabdāntarābhisambandhamantareṇa viśeṣe 'vatiṣṭhanta iti viśeṣa upādeyaḥ syāt / sa tu nopādīyate / tasmātte aviśeṣā eveti / ucyate na, sarvasambhavino 'bhidhānasya prakarṣārthatvāt / iha yaḥ sarvasaṃbhavī dharma ekaviṣaya upādīyate tasmātprakarṣo vijñāyate / tadyathā bhoktā māṇavaka ityukte sarveṣāṃ bhoktṛtvasya saṃbhavādevaṃ vijñāyate prakarṣeṇāyaṃ bhokteti, evamihāpi sarvasambhavītyāhācāryo vyaktaṃ hetumaditi / tena vayamasmātprakarṣaṃ vijñāsyāmaḥ / kaśca prakarṣaḥ ? kārakajñāpakayorubhayorapi sambhave kārakasyaiva grahaṇam / anityaśabdasambandhādvā / athavāyamācāryo hetumadityuktvānityamiti paṭhati / śabdāntarābhisambandhāt / yo 'nityasahacaro hetustasyeha grahaṇaṃ gamyate / kaścānityasahacaro hetuḥ ? kārakaḥ / āha evamapyanupapannametat / kasmāt ? ubhayatra tatsaṃbhavāt / utpādyavyaṅgyayorhi vināśaṃ paṭādiṣu dṛṣṭatvāt avyabhicārāttantrāntarīyā manyante / tasya vā parihāro vaktavyaḥ / na vā vaktavyo viśeṣe sthitirastīti / ucyate na, ekāntavādaprasaṅgāt / sarveṇa hi vādināvaśyaṃ kiṃcinnityamabhyupagantavyam / antato vināśe 'pi na kaścidarthaḥ śabdabuddhibhyāṃ na vyajyate / tathā satyekāntavādo 'yaṃ syāt / sa ca yuktimadbhirneṣyate / tathā ca saṃskṛtamapyevaṃ kalpyamāne vināśi syāt / tasmādutpādyavyaṅgyayorvināśaṃ bruvato 'tisāhasam / āha- anityatvānupapattiḥ satkāryavādābhyupagamāt / yathaiva hi nāsata utpattirastyevaṃ sato 'pi vināśena na bhavitavyam / atha sato 'pi vināśo 'bhyupagamyate tena pralayakāle vinaṣṭānāṃ tattvādīnāṃ praścādasatāmutpattiḥ satkāryavādaṃ nirākuryāt / tasmādanityaṃ vyaktamityayuktam / ucyate- na, vyaktyapagamapratijñānāt / sadā vayaṃ sato 'vināśamācakṣāṇāḥ (na ?) satkāryavādaṃ pratyācakṣīmahi / kāraṇānāṃ tu yaḥ parasparaṃ saṃsargāt saṃsthānaviśeṣaparigrahastasya virodhiśaktyantarāvirbhavādvyaktistirodhīyata ityetad vināśaśabdena vivakṣitam / tathā ca vārṣagaṇāḥ paṭhanti- "tadetat trailokyaṃ vyakterapaiti, na sattvādapetamapyasti vināśapratiṣedhāt / asaṃsargāccāsya saukṣmyaṃ saukṣmyāccānupalabdhistasmādvyaktyapagamo vināśaḥ / sa tu dvividhaḥ- ā sargapralayāt tattvānāṃ kiñcitkālāntarāvasthānāditareṣām" iti / āha- ayuktametat / kasmāt ? vipratipatteḥ / sarvameva kṣaṇikaṃ buddhibodhyamākāśanirodhavarjitamiti śākyaputrīyāḥ pratipannāḥ / teṣāṃ pratiṣedho vaktavyo vā na vaktavyaṃ dvividhamanityamiti / ucyate- na, hetvanupagamāt / pratikṣaṇamucchidyate trailokyamityatra liṅgamabhiyuktā api nopalabhāmahe / tasmāt naitadasmākaṃ buddhāvavatiṣṭhata iti / āha- ante kṣayadarśanāt, iha yasyānte kṣayastasya kṣaṇikatvaṃ dṛṣṭam / tadyathā, pradīpajvālābuddhiśabdānām / asti cānte kṣayaḥ saṃskārāṇāṃ tasmāt kṣaṇikāḥ ucyante / tadanupapattiḥ, sādhyatvāt / iha tu siddhenātideśo bhavati / tad yathā gavā gavayasya / na tu pradīpajvālābuddhiśabdānāṃ kṣaṇikatvaṃ prasiddham / ato na kiñcidetat / āha- naitadaprasiddham / kasmāt ? vṛddhyadarśanāt / yadi hi avinaṣṭāyāṃ jvālāyāmindhanāntarāle jvālāntaramutpadyeta vṛddhirapi syāt, na tu dṛśyate / tasmādanavasthitā pradīpajvālā / kiñcāśrayābhāvāt / yadāśrayā jvālotpattistadutpadyamānaivāsau niruṇaddhīti na yuktamasyā vināśrayeṇāvasthātum / upayuktendhanāyā apyavasthānaprasaṅgāt / kiñcāvaraṇoparipātena prabhābhedaprasaṅgāt / jvālānāmavasthānamicchata upariṣṭādāvaraṇopanipātāt prabhāyāstantoriva dvaidhīkaraṇaṃ syāt / aniṣṭañcaitat / tasmānna dīpe jvālānāmavasthitirastīti / etena śabdo 'pi pratyuktaḥ / katham ? tasyāpi yadi vināśo na syāt, drutapavanāmbudhārābhighātāt pratikṣaṇamapūrvaśabdāvirbhāvāt pūrvaśabdavināśācca vṛddhiḥ syāt / adṛṣṭā cāsau / kiñca, pratyakṣata upalabdheḥ / pāṇyupaghātajo hi śabda utpatterūrdhvaṃ na bhavatīti pratyakṣasiddham / abhivyaktiriti cenna, niyamādarśanāt / śabdānāṃ vācyavaktṛbhedabhinnānāṃ kāraṇaniyamo dṛṣṭaḥ / na caitadasti samānendriyagrāhyāṇām / kiñca- pṛthak śruteḥ / abhivyaktikāraṇadeśācca pṛthak śrūyate śabdaḥ / na caitadabhivyaṅgyānāṃ ghaṭādīnāṃ dṛṣṭamiti / kṣaṇikabuddhestu prāgevoktā nāśahetavaḥ / tatra yaduktaṃ sādhyatvāt pradīpajvālābuddhiśabdādīnāṃ kṣaṇikatvasya na saṃskārāḥ kṣaṇikā ityetadayuktam / ucyate- yaduktaṃ vṛddhyadarśanāditi, atra brūmaḥ- ayuktametat / kasmāt ? viśeṣapratipatteḥ / kṣaṇikamityuktaparimāṇo 'yaṃ kālanirdeśa āśrīyate, vṛddhyabhāvādibhyaśca kadācidvināśamātraṃ pratīyate / sa tu vināśa ekakṣaṇamavasthitānāṃ jvālānāṃ bhavati na punaḥ kṣaṇadvayamityetadapramāṇakamājñāmātrañca gṛhītaśikṣākaḥ kaḥ pratipattumutsaheta ? yattūktamāvaraṇopanipātāt prabhābhedaprasaṅga iti, etadapyayuktam / kasmāt ? ubhayathānupapatteḥ / kiṃ tāvadyasya dvaidhībhāvo dṛṣṭastadakṣaṇikamāhosvid yasya na dṛṣṭastat kṣaṇikamiti / kiñcātaḥ ? tadyadi tāvadevamabhyupagamyate yasya dvaidhībhāvastadakṣaṇikamiti tantorakṣaṇikatvaprasaṅgaḥ / atha mataṃ yasya dvaidhīkaraṇaṃ na dṛṣṭaṃ tat kṣaṇikamiti yathā kimatrodāharaṇam / kutaḥ ? yasmāt na hyanudāhṛto vādaḥ / etena śabdavṛddhiḥ pratyuktā / yatpunaretaduktaṃ pāṇyupaghātajaśabdānavasthānāditi, tatra bhavataivoktaṃ vyaṅgyatvāditi / yattūktaṃ niyamadarśanānna vyaṅgyaḥ śabda iti tadayuktam, anekāntāt / yathā śuklakṛṣṇau niyamataḥ śuklakṛṣṇaśabdābhyāṃ pratyāyyete, na ca tau tayorna vyaṅgyau / evaṃ śabdasyāpi vaktyavādiniyamaḥ syāt, na cāvyaṅgyaḥ syāt / yadapyuktaṃ vyaṅgyavyañjakayordeśabhedānupapatterna vyaṅgyaḥ śabda iti, tadapyayuktam / kasmāt ? cakṣurvat tatsiddheḥ / tadyathā- cakṣuṣo rūpasya ca deśabhede 'pi vyaṅgyavyañjakabhāvaḥ, evaṃ śabdasyāpi syāt / tasmānna śabdo 'pi kṣaṇikaḥ / buddhestu svādhikāra eva kṣaṇikatve heturiti karaṇo (kāraṇam ?) vakṣyāmaḥ / tatra yaduktamante kṣayadarśanāt pradīpajvālābuddhiśabdavat kṣaṇikāḥ saṃskārā ityetadayuktamiti / āha- itastarhi pradīpādīnāmanyeṣāṃ ca bhāvānāṃ kṣaṇikatvam / kutaḥ ? anavasthānahetvabhāvāt / naṣṭaścedartho 'bhyupagamyate nanu prāptamidamutpannamātrasyāsya vināśavighno nāstīti kauṭasthyaṃ sarvabhāvānāṃ prāptamiti / ucyate- na, kāraṇopapatteḥ / adhikāro hi sarvabhūtānāṃ saṃskāravaśādutpattistadavasthānameva teṣāmalaṃ sthitaye / sati vinaśvaratve saṃskāropayoge tu sthityapabhraṃśa ityato 'sti kiñcitkālamavasthānaṃ bhāvānām / na ca kauṭasthyaprasaṅgaḥ / kiñcānyat- santativināśaprasaṅgāt / naṃṣṭuścedutpattisamanantaraṃ vināśa iṣyate, santatirapyante kṣayadarśanāt naṃṣṭrī / tasyā api tathaiva vināśaḥ prāptaḥ / tataśca taḍidvilasitavatkṣaṇadṛṣṭanaṣṭasya trailokyasyābhāve saṃsārocchedaprasaṅgaḥ / tasmādayuktaṃ naṃṣṭurutpattisamakālameva vināśa iti / kāraṇāvasthānāt na doṣa iti cet- syānmatam, asti kāraṇaṃ pūrvotpanno bhāva uttarasyotpattau / sa cāpyuttarasya, ityevaṃ santateranucchedo virodhibhāvāntarasaṃsargāt tūbhayatastathotpatterbhraṃśa iti / etadapyayuktam / kasmāt ? pūrvahetutyāgāt / prāguktaṃ yena naṃṣṭavyamasau mantrauṣadhaprayogairapi kṣaṇādūrddhvaṃ nāvatiṣṭhate / sāmprataṃ tu naṃṣṭrī santatiḥ kāraṇavaśādeva tiṣṭhatīti so 'yaṃ pūrvahetutyāgaḥ / vināśahetvabhāvāt kṣaṇikatvamiti cet, syādetat nāsti bhāvānāṃ vināśahetorupalambha iti / ataḥ svābhāvikaḥ pradhvaṃsaḥ / tasmādutpattisamakālamasau kena vāryate / idamapyayuktam / kasmāt ? anabhyupagamāt / ko hyetadavamaṃsyati ahetuko vināśaḥ / kiṃ tarhi prāgevoktamarthavaśādbhāvānāṃ sthitistadava....virodhidravyāntarasambandhenādhyātmikādinā bhavatīti / vināśasya vināśaprasaṅgādayuktamiti cet, yadi tarhyabhāvo 'pi hetumān parikalpyate; prāptamasyāpi ghaṭavad vināśitvam / aniṣṭaṃ caitat / tasmādahetuko vināśa ityetadayuktam / kasmāt ? vyaktyapagamapratijñānāt / bhāvavināśinaṃ prati satyamevāyamupālambhaḥ syāt / vyaktyapagamastu no vināśaḥ / sa tu hetumattvena kathaṃ virotsyata iti / tasmānna vināśahetvabhāvāt kṣaṇikaṃ saṃskṛtamiti / itaśca na kṣaṇikam / kasmāt ? agrahaṇaprasaṅgāt / ihāsato 'grahaṇaṃ dṛṣṭam / tadyathā dvitīyasya śirasaḥ / kṣaṇādūrdhvaṃ ca te ghaṭādayo na bhavanti / tasmātteṣāmapyagrahaṇaprasaṅgaḥ / tatsadṛśotpatteradoṣa iti cet syādetat - utpattisamakālaṃ nirodhe 'pi ghaṭasyānyasya tādṛśasyotpattirbhavati, tannirodhe 'nyasyetyevamavicchedena grahaṇaṃ bhavati, jvālānadīsroto 'nusandhānavaditi / etadapyayuktam / kutaḥ ? kāraṇābhāvāt / syādetadevaṃ yadi tadānīṃ sadṛśotpattau kāraṇaṃ syāt / na tu tadasti, prāgeva nirodhāt / tasmādasadetat / pūrvotpannasya kāraṇabhāvāttatsiddhiriti cenna, upādānāt tanniṣpattiprasiddheḥ / ihopādānānmṛtpiṇḍakasaṃjñakālloke ghaṭaniṣpattiḥ prasiddhā / na ca tadānimasti mṛtpiṇḍaḥ / kiñca kramanupalabdheḥ / iha śibikādīnāmanukrameṇa ghaṭotpattirupalabhyate / na cānukramo 'sti / kiñca kārakasāmagryābhavāt / iha kumbhakāradaṇḍacakrasūtropalasāmagryād ghaṭaniṣpattiḥ prasiddhā / na cāstyeṣāṃ tatra sambhavaḥ / kiñca tadutpādyāntarotpādyasyāniṣpatteḥ / iha ghaṭād ghaṭe nirvṛttirna prasiddhā loke / na cāprasiddho 'sti dṛṣṭāntaḥ / buddhiśabdavaditi cet syādetat yathā buddhirbuddhyantaraṃ sadṛśaṃ sūte, śabdaśca śabdāntaramevaṃ ghaṭādghaṭaniṣpattirbhavati iti / etadapyasat / kasmāt ? siddhaṃ hi buddherbuddhyantaraṃ śabdācca śabdāntaraṃ jāyata ityetadapyasmākaṃ prasiddham / tasmātpralāpamātrametat / tatra yaduktaṃ sadṛśotpatteḥ so 'yamiti grahaṇamavicchinnaṃ kṣaṇikatve 'pi bhāvānāmityetadayuktam / kiñcānyat / kāryotpattikāle kāraṇanivṛtteḥ / yadā na kāraṇamasti na tadā kāryamutpadyate dvayorghaṭayoryugapadupalabdhiprasaṅgāt / yadā tu kāryamutpadyate tadā kāraṇaṃ niruddhamiti nirbījaḥ pradurbhāvaḥ prāpnoti / aniṣṭaṃ caitat, satatotpattiprasaṃgāt / anutpanne hetusāmarthyādadoṣa iti cet syāttadanutpanne kārye kāraṇena prayojanam / utpanne tadvyāpārānarthakyāt / asti cānutpanne kārye kāraṇam / ato na nirbījaḥ prādurbhāva iti / etadapyayuktam / kasmāt ? abhāve 'pi tadutpattiprasaṅgāt / aṃga tāvat aṇuśo vibhajyatāmagnau vā kṣipyantām, tantavastadāpi prasiddhavināśānāmabhūvanniti śakyamupadeṣṭuṃ, yadi tebhyaḥ paṭa utpadyate / tasmādbhrāntiriyam / yugapatkāryakāraṇayorutpattinirodhau tulānatonnatavaditi cet syādetadyathā nāmonnāmau tulāntaryā (?) yaugapadyena bhavata evamutpattivināśau kāryakāraṇayoriti / tadapyayuktam / kasmāt ? kāryakāraṇabhāvādarśanāt / kimidamudake nimajjadbhiḥ phenamavalambyate ? tulyā tasya hyekasyāvanatiravasthā tad dvitīyasyonnataye heturbhavati, bhavataḥ kāraṇavināśaḥ kāryotpattiśca yaugapadyena bhavataḥ / na ca tayorhetumadbhāvaḥ śakyaḥ kalpayitum / tasmādayuktametat / viśeṣagrahaṇāt kṣaṇikatvasiddhiriti cet syānmatam- yadyutpannamātroparatirnāsti bhāvānāṃ, kiṃkayutaḥ śarīrādīnāṃ prāṇāpānaśramarūpādikṛto 'bjāśmaprabhṛtīnāṃ ca śītoṣṇasparśakṛto bhedaḥ ? ghaṇṭādīnāṃ cāśabdakānāṃ paścācchabdavatāṃ grahaṇam, tasmādaniṣiddhaḥ kṣaṇabhaṅga ityetaccāyuktam / kasmāt ? uktatvāt / uktamatrottaraṃ kāraṇābhāve 'nutpattiprasaṅgāediti / kiñca saṃsthānāntarānupaladheḥ / na hyatra pūrvasaṃśānaviparītaṃ saṃsthānāntaraṃ gṛhṇīmahe / tasmādaviśiṣṭāsta ityevamavagamyatām / viśeṣagrahaṇantvavastvantarānugrahe śaktyantarāvirbhāvāt / uuktaṃ ca- "vyakterapagamo 'bhīṣṭaḥ pūrvasaṃsthānahānitaḥ / tadabhāvādasidho 'sya viśe....

********************** Here in the Ms, a considerable portion is left blank and it is apparent that discussion on the karikas 11 and 12 has been left out **********************

kārikā 13

sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ / guru varaṇakameva tamaḥ

evaśabdaḥ pratyekaṃ pariśamāpyate / sattvaṃ laghu prakāṣakameveṣṭam / yat kiṃcitkāryakaraṇe laghu prakāśaṃ ca tatsattvarūpamiti pratyavagantavyam / tatra kāryasya tāvadudgamaheturdharmo laghutvam, karaṇasya vṛttipaṭutvahetuḥ / prakāśastu pṛthivīdharmasya cchāyālakṣaṇasya tamasastiraskāreṇa dravyāntaraprakāśanam / karaṇasyāpi grahaṇaṃ saṅkalpābhimānādhyavasāyaviṣayeṣu yathāsvaṃ pravartamānam / upaṣṭambhakaṃ calameva rajaḥ / yaḥ kaścidupastambhaścalatā copalabhyate tadrajorūpamityavagantavyam / tatropastambhaḥ prayatnaḥ, calatā kriyā / sā ca dvividhā, pariṃṇāmalakṣaṇā praspandalakṣaṇā ca / tatra pariṇāmalakṣaṇayā sahakāribhāvāntarānugṛhītasya dharmiṇaḥ pūrvadharmātpracyutiḥ / praspandalakṣaṇā prāṇādayaḥ karmendriyavṛttayaśca vacanādyāḥ / bāhyānāṃ dravyāṇāmutpatananipatanabhramaṇādīni / guru varaṇakameva tamaḥ / yatkiṃcid gauravaṃ varaṇaṃ copalabhyate tattamorūpamiti pratyavagantavyam / tatra gurutvaṃ kāryasyādhogamanaheturdharmaḥ karaṇasya vṛttimandatā / varaṇamapi kāryagataṃ ca dravyāntaratirodhānam / karaṇagatā cāśuddhiḥ prakāśapratidvandvibhūtā / ityeṣa sattvādīnāmavyatikareṇa svabhāvopalambho yata eṣāṃ nānātvamavasīyate / yatpunaretaduktaṃ strīkṣatramegheṣu svabhāvavyatikaropalambhādeko guṇastrirūpaḥ, sarve vā sarvarūpā, rūpāntarasya vā sata utpattiriti atra brūmaḥ na, guṇabhūtasya bhaktita upakārātpradhānarūpopapatteḥ / iha guṇabhūtasya bhaktitaḥ pradhānopakāritve sati bhaktitastadrūpopapattirdṛṣṭā / tadyathā kṣīrādeḥ / taddhi mukhādiṣu dṛṣṭapratilabdhapravṛttiḥ pittasya svena rūpeṇāṅgabhāvaṃ gacchaṃstasyopakārāttiktaṃ saṃpadyate / na ca tathā sadeva / sattvamapi straiṇaguṇabhūtaṃ sapatnīrajasaḥ svena rūpeṇāṅgabhāvaṃ gacchaṃstasyopakārādduḥkhaṃ saṃpadyate / tamaso mohaḥ / evaṃ kṣātraṃ rajaḥ āryadāralakṣaṇasya sattvasya dasyulakṣaṇasya ca tamasaḥ / evaṃ medhyaṃ tamaḥ kārṣike sattvasya proṣitadayitāyāśca rajasaḥ / tasmānnāsti guṇānāṃ svābhāvavyatikaraḥ / kiṃ cānyat / aguṇabhūtānāṃ svabhāvagrahaṇāt / yadā caite 'ṅgabhāvamapagacchanto madhyasthāstulyasaṃskārāśca pratipadyante tadā svarūpeṇaiva / tasmādasaṃkīrṇaṃ guṇarūpam / āha- na, sandehāt / ubhayathā hi rūpāntaragrahaṇaṃ kṣīrādiṣu dṛṣṭam / tādrūpyāttaiśca vipariṇatānāṃ guṇabhāvācca / yathoktaṃ tatra kathamidamekāntena niścīyante guṇabhāvātsattvādīnāṃ rūpāntaragrahaṇaṃ na punastādrūpyādeveti ? ucyate- grahaṇavikalpopalambhāt / yadi straiṇaṃ sattvaṃ tādrūpyādeva sapatnyā tena gṛhyate tena bharturapi tathā grahaṇaprasaṃgo madhyasthānāṃ tulyasaṃskārāṇāṃ ca / aniṣṭaṃ caitat / tasmād bhākto 'yaṃ guṇavikalpopalambhaḥ / kiṃ cānyat / uttarakālaṃ svarūpagrahaṇānnivṛttānuśayābhiścaikārthatāmupagatābhiḥ sapatnībhiḥ svenaiva rūpeṇa straiṇasya sattvasya grahaṇamupalabhyate / svagṛhasamavasthitaiścāryadāraiḥ kṣatriyāṇām / niṣpannaśasyaiśca kṛṣīvalairmeghānām / tasmādbhākto 'yaṃ grahaṇavikalpopalambhaḥ / tasmādyuktametat anyo 'nyajananavṛttayo guṇāḥ, na ca saṃkīrṇasvabhāvā iti / yatpunaretaduktam anyonyamithunatvānupapattiḥ, sattvasyetaravirodhāt, ityatra brūmaḥ - asti cāyaṃ virodho guṇānāṃ

pradīpavaccārthato vṛttiḥ // ISk_13 //

kimutpadyata iti vākyaśeṣaḥ / tadyathā vartijyotistailānāṃ parasparavirodhe 'pi pradīpakaraṇaikakāryasādhanabhāvopagatānāṃ vṛttaya ekatra saṃmūrchitāḥ sahabhāvaḥ prakṛṣṭamapi kālamanubhavanti evaṃ sattvarajastamasāṃ sati virodhe mahadādyekakāryasādhanabhāvopagatānāṃ vṛttaya ekatra mūrchitāḥ saha bhavantīti / yuktyabhāvādasiddhiriti cet syānmatam - kā punaratra yuktiryena virodhināmekakāryatā bhavatīti ? ucyate- guṇapradhānabhāvāt / guṇabhūto hi pratiyogī pradhānabhūtena tadupakarakatvānna virudhyata iti saṃsargeṇa varttitumutsahate / tulyabalayostu dvayoḥ satyameva sahāvasthānasya nāsti sambandhaḥ / tathā ca bhagavān vārṣagaṇyaḥ paṭhati rūpātiśayā vṛttyatiśayāśca virudhyante / sāmānyāni tvatiśayaiḥ saha vartante / tadyathā jalāgnī pacanīyasvedanīyeṣu kāryeṣu, chāyātapau ca sūkṣmarūprakāśane, śītoṣṇe ca prajāvasthitau / evaṃ tatsiddhaḥ pradīpavatsattvarajastamasāṃ virodhe 'pi sahabhāvaḥ /

āha, yaduktaṃ laghvādibhāvasvabhāvabhedād guṇanānātvamityatra brūmaḥ
bhinnā lakṣaṇabhedāścenmithaḥ sattvādayo guṇāḥ /
tarhi lakṣaṇayuktatvātṣaḍguṇāḥ prāpnuvanti te //

yadi laghvādilakṣaṇabhedātsattvādīnāṃ nānātvaṃ mitho 'bhyupagamyate tena laghutvaprakāśatvayorapi bhedo 'sti guṇadvayaprasaṃgaḥ / evamupastambhacalatābhyāṃ gauravavaraṇābhyāṃ ca dvayaṃ dvayamiti ṣaḍguṇāḥ prāpnuvanti / atha mataṃ laghutvaprakāśayorabheda iti pṛthaganabhidhānaṃ prāptam / tadbhede vā grahaṇabhedamanicchataḥ prāpto laghutvādibhede 'pi guṇābhedastathā caiko guṇa iti prāptam / yatpunaretaduktaṃ guṇabhūtasya bhaktita upakārātpradhānarūpāpattiriti,

aṅgabhāvaṃ vrajatsattvaṃ duḥkhaṃ sampadyate yadi /
vairūpyasyopasaṃhārātpūrvadoṣānivartanam //

yadi hi rajaso 'ṅgabhāvamupagacchatsattvamupakārāttadrūpaṃ bhavati tena pratijñātasya rūpāntarasyopasaṃhārāttrairūpyaṃ guṇānāmekaikasya prāptam rūpāntarasya vā sata utpattiḥ / tasmātpūrvadoṣāparihārātpratijñāmātramevāyaṃ samādhiḥ / yadapyuktaṃ aguṇabhūtānāṃ svabhāvagrahaṇāditi / aṅgabhāvānapekṣaṃ tu grahaṇaṃ nāstyṛṣerapi / paramarṣerapi guṇānāṃ kāryameva pratyakṣaṃ na śaktimātreṇāvasthānamasaṃvedyatvāt / tatra cāṅāṅgibhāvagamanamanivāryam / tasmāddoṣamanicchatā guṇā parityājyāḥ / nāsti vā sudūramapi gatvā tatsaṃkaradoṣaparihāraḥ / ucyate- yattāvaduktaṃ lakṣaṇabhedād guṇanānātvavādino lakṣaṇadvayayogādekaikasya guṇaṣaṭtvaprasaṃga iti tanna / kasmāt ? dvayorguṇapradhānabhāvānupapatteḥ / ihārthāntarasyārthāntareṇa guṇapradhānabhāvo bhavati / yathā strīkṣatramegheṣu vyākhyātam / na ca laghutvaprakāśayorupastambhacalanayorgauravavaraṇayośca mithau guṇapradhānabhāvo 'sti, tadanarthāntaraṃ dharmāsta iti nāsti ṣaṭtvaprasaṃga iti / kiṃ ca aprasiddhatvāt / na hyetatkvacitprasiddham yathā yāvanto dharmāstāvanto dharmiṇa iti / na cāprasiddhena vyavahāraḥ / kiṃca pṛthaktvaikāntaprasaṅgāt / lakṣaṇabhedānnānātvapratijñasya sarvārthānāṃ svasāmānyalakṣaṇayogātsvato 'rthāntaramiti pṛthaktvaikāntaprasaṃgaḥ / athaitadaniṣṭaṃ na tarhi vaktavyaṃ lakṣaṇabhedād guṇānāṃ ṣaṭtvamiti / yatpunaretaduktaṃ aṅgabhūtasya pradhānarūpāpatteḥ pūrvadoṣānivṛttiriti tadapyayuktam / kasmāt ? bhaktyabhidhānāt / asakṛdadhītamasmābhirbhākto 'yaṃ guṇānāṃ grahaṇavikalpa iti / na ca bhaktiḥ paramārtha ityasthāne yatnaḥ / yatpunaretaduktaṃ aguṇabhūtānāṃ sattvādīnāmṛṣerapyaviṣayatvamiti satyametat / yattūktaṃ kāryasya viṣayabhūtatvādaṅgāṅgibhāvagamanaṃ guṇānāṃ sakalasatkāryamapekṣate / tathā strīkṣatrameghāḥ prakṛtāsteṣvaṅgabhāvamagacchata iti vijñāyata iti / sāmānyaśabdānāṃ hi prakaraṇādviśeṣe 'vasthānaṃ bhavati / tadyathā bhojanakāle saindhavamānayetyukte lavaṇe saṃpratipattirnāśvādiṣu / tasmātprakaraṇamanapekṣya mahati tantre doṣābhidhānaṃ bālavākyasthānīyam / evaṃ guṇalakṣaṇopadeśātsiddhaṃ traiguṇyam // 13 //

kārikā 14

āha- avivekyādiridānīṃ gaṇaḥ kathaṃ pratipattavya iti ? ucyate-

avivekyādiḥ siddhastraiguṇyāt

yattriguṇaṃ tadaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmīti (ISk 11) / kathamavagamyata iti cet

tadviparyayābhāvāt /

yasmādguṇaviparyayaḥ kṣetrajñaḥ / tatra viṣayatvamacetanatvaṃ prasavadharmitvaṃ ca na bhavatīti purastātpratipādayiṣyāmaḥ / tasmātpariśeṣato vyakte eteṣāṃ dharmāṇāmavirodhaḥ / āha, tathā pradhānamiti prāguktaṃ (ka- 11) bhavatā / tadidānīṃ kathaṃ pratipattavyam pradhānamapi triguṇādiyuktamiti ? ucyate

kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 //

iha kāraṇaguṇātmakaṃ kāryaṃ dṛṣṭaṃ paṭādi / vyakte ca traiguṇyādyupalabhyate / tasmātkāraṇamapyasya tathājātīyakamiti śakyamanumātum / siddhāntamātropadarśanametadācāryaḥ karoti / nyāyaṃ tu yathokteṣu pradeśeṣūpapādayiṣyāmaḥ // 14 //

kārikā 15

āha, kāryadharmasya kāraṇopalabdhau hetumadādiprasaṃgaḥ, aviśeṣāt / yadi kārye dṛṣṭasya dharmasya kāraṇe sadbhāvo 'bhyupagamyate prāptau hetumadādīnāmapi dharmāṇāṃ kāryadṛṣṭatvātpradhāne prasaṃgaḥ / atha kāryopalabdhau tulyāyāṃ hetumadādayo neṣyante na tarhītareṣāmapi kāraṇāvasthitirastīti / ucyate na, svarūpavirodhitve tadapavādavijñānāt / kāraṇaguṇātmakatvātkāryasyetyanena liṅgena hetumadādayo 'pi kāraṇe prasajyante / teṣāṃ tu kāryakāraṇarūpavirodhitvādapavādo vijñāyate / katham ? yadi tāvaddhetumadādayo vyakte dṛṣṭatvātpradhāne vyañjante, kṛtakatvātkāryameva tanna kāraṇamiti prāptam / anityatvācca svayamucchidyamānamananugrāhakamavyāpitvādibhiścānantavikārotpādanaśaktihīnam / ahetumadādayaḥ pradhāne 'bhyupagamādvyakterapi prāpyante tādṛśāḥ kāraṇāsambhavātkāryameva tanna bhavatīti prāptam / avivekyādayastūbhayatrāpi bhavanto netaretarasvarūpavirodhinaḥ / tasmātkāryakāraṇabhāvābhyupagamāddhetumadādyapavādaḥ, itareṣāṃ ca kāraṇasadbhāvaḥ siddhaḥ / yaduktaṃ kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddhamiti tadayuktam / kasmāt ? vyaktāvyaktayoḥ kāryakāraṇabhāvāprasiddheḥ / siddhe hi vyaktāvyaktayoḥ kāraṇatve etadevaṃ syāt / tattvasiddham / tasmādayuktametat / viśeṣānabhidhānādubhayasāmyamiti cet syānmatam, yathā bhavānāha vyaktāvyaktayoḥ kāryakāraṇabhāvo 'prasiddhaḥ, evaṃ vayaṃ vakṣyāmaḥ- tayoḥ kāryakāraṇabhāvāprasiddhirapyasiddhā / na ca kvacidviśeṣo 'styubhayasāmyaṃ bhaviṣyatīti / taccāyuktam / kasmāt ? sadbhāvāsiddheḥ / satyam, anabhidhīyamāne viśeṣe syādubhayasāmyam / avyaktasya tu sadbhāva evāsiddha ityayaṃ viśeṣaḥ / tasmādayuktametadapīti / kāryasya kāraṇapūrvakatvādvyaktasya ca kāryatvādavyaktasadbhāve pratipattiriti cet syādetat / kāryaṃ kāraṇapūrvakaṃ dṛṣṭam / ghaṭādikāryaṃ cedavyaktaṃ pramitatvāttasmādidamapi kāraṇapūrvakaṃ bhavitumarhati / yacca tasya kāraṇaṃ tadavyaktamiti / taccānupapannam / kasmāt ? anekāntāt / ihākasmikī ca kāryasyotpattirdṛṣṭā / tadyathendradhanuṣaḥ / asataśca bhrāntimātrāt / tadyathā māyāsvapnendrajālamṛgatṛṣṇikālātacakragandharvanagarāṇām / sataśca kāraṇāt / tadyathā mṛdādibhyo ghaṭādīnām / kāryaṃ cedavyaktamataḥ saṃśayaḥ kimindradhanurvadakasmādasya prādurbhāvo 'tha māyādivadasato 'tha kāraṇātsato ghaṭavaditi ? ucyate- nākasmikamasatpūrvaṃ vyaktam / kasmāt ?

bhedānāṃ parimāṇāt

yatparimitaṃ tasya sata utpattirdṛṣṭā / tadyathā mūlāṅkuraparṇanāladaṇḍavusatuṣaśūkapuṣpakṣīrataṇḍulakaṇānām / parimitā mahadahaṃkārendriyatanmātramahābhūtalakṣaṇabhedāḥ / tasmātsatkāraṇapūrvakāḥ / yadeṣāṃ kāraṇaṃ tadavyaktam /

// iti yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau tṛtīyamāhnikaṃ prathamaṃ ca prakaraṇaṃ samāptam //

āha- kasmādastyavyaktam ? asadbhedānāmapi parimāṇadarśanāt / anekānta iti cet syānmatam, asti hi māyāsvapnendrajālānuvidhāyināmapi bhedānāṃ parimāṇamiti / tasmādanaikāntiko heturiti / tacca naivam / kasmāt ? na hi teṣāṃ niyamo 'sti, etāvadbhirevotpattavyaṃ nānyairiti / mahadādayastu pralayakāle tirobhūtāstāvanta evotpadyante / āha, parimāṇānavasthānaṃ kāladvayānupalabdheḥ / satyaṃ, sāmprate kāle mahadādayo yuktaparimāṇāḥ pratyakṣānumānopalabdheḥ / atītānāgatayostu kālayornāsti prasiddhiḥ / tasmādayuktametat / ucyate na, viparyaye pramāṇānupalabdheḥ / idānīmetāvanto bhedā ityetacchakyamanumātum atītānāgatayostu kālayornāsti prasiddhiḥ / tasmānna bhedānavasthāprasaṃgaḥ / āha, bhedābhedānavasthānāt / mahadādīnāṃ ye bhedā devamanuṣyatiryañco ghaṭādayaśca teṣāmaśakyaṃ parimāṇaṃ paricchettum / sāmānye 'ntarbhāvādayuktamiti cet syānmatam, asti śarīrāṇāṃ mahābhūtasāmānyaṃ ghaṭādīnāṃ ca pṛthivīsāmānyaṃ, tatparimāṇādete 'pi parimitā iti / tadayuktam / kasmāt ? abhāvāt / nahi vaḥ sāmānyaṃ dravyādarthāntarabhūtamasti / sārūpyamātre sāmānyaparikalpanāt / ucyate na, tattvāntarānupapatteḥ / tattvabhedena parimitā bhedā ityetadvivakṣitaṃ yathoktamasmābhiruktaṃ ca yadyasti tattvāntaramucyatām / yatpunaretaduktaṃ sāmānyasyārthāntarabhūtasya bhavatpakṣe 'nupapattiriti satyametat / tathāvidhenāpi tu tena saṃvyavahāro na pratiṣidhyate iti vakṣyāmaḥ / tasmātsiddhaṃ bhedānāṃ parimāṇādastyavyaktam / kiṃ cānyat /

samanvayāt

iha yena bhedānāṃ samanupagatistasya sattvaṃ dṛṣṭam / tadyathā mṛdā ghaṭādīnām / asti ceyaṃ sukhaduḥkhamohaiḥ śabdādīnāṃ samanugatiḥ / tasmātte 'pi santi ye ca sukhādayo 'stamitaviśeṣāstadavyaktam / tasmādastyavyaktam / āha, nāsiddhatvāt / sukhādibhiḥ śabdādayo 'nugamyanta ityetadaprasiddham kena kāraṇena pratipattavyamiti ? ucyate- tadbuddhinimittatvāt / iha śabdasparśarūparasagandhānāṃ sannidhāne svasaṃskāraviśeṣayogātsukhaduḥkhamohākārāḥ prāṇināṃ buddhaya utpadyante / yacca yādṛśīṃ buddhimutpādayati tattenānvitam / tadyathā candanādibhiḥ śakalādayaḥ / tasmānnāsiddhiḥ samanvayasyeti / āha, asiddha evāyaṃ samanvayaḥ / kasmāt ? vilakṣaṇakāryotpattidarśanāt / na hyayaṃ niyamaḥ kāraṇasadṛśameva kāryamutpadyate / kiṃ tarhi vilakṣaṇaṃ agnidhūmaśabdādi / katham ? na hyagnistṛṇādisvabhāvako 'gnisvabhāvako vā dhūmaḥ / na ca bherīdaṇḍādisvabhāvaḥ śabdaḥ / tasmātsukhādyanugatāḥ śabdādaya itīcchāmātram / ucyate na, viśeṣitatvāt / sukhādisvarūpāḥ śabdādayaḥ, tatsannidhāne sukhādyākārapratyayotpattirityetadādita evāsmābhirviśeṣitam / tasmānna bhinnajātīyāsta iti / yattu khalvidamucyate 'gnyādīnāṃ vilakṣaṇānāmutpattidarśanātpradhānabhedānāmatajjātīyaprasaṃga iti tadayuktam / kasmāt ? abhiprāyānavabodhāt / naiva brūmo yo yasya vikāraḥ sa tajjātīyaka iti / kiṃ tarhi yo yajjātīyakaḥ sa tasya vikāra iti / tasmādayuktametat / kiṃcānyat udāharaṇāprasiddheḥ / na caitadudāharaṇaṃ prasiddhaṃ agnyādayaḥ svakāraṇajātiṃ nānuvidadhatīta / kasmāt ? balavīryānuvidhānāt / tadyathā agnerdhūmasya ca tvakcandananalikādisnigdhatānuvṛttestaikṣṇyādyanuvṛtteśca / bherīvikāraḥ śabdo na tu yathā bherīrūpamavasthitam / pradīpeneva tu daṇḍābhighātena vyajyata iti sādhyametat / na caikaiko rūpādīnāṃ dravyākāraḥ samudāyadharmatvāt / tasmānna bherīvikāraḥ śabdaḥ / tatra yaduktaṃ vilakṣaṇakāryotpattidarśanādasiddho 'nvaya ityetadayuktam / tasmādyuktametat samanvayādastyavyaktamiti / kiṃ cānyat /

śaktitaḥ pravṛtteśca /

iha yāvatī kācilloke pravṛttirupalabhyate sā sarvā śaktitaḥ / tadyathā kumbhakārasya daṇḍādisādhanavinyāsalakṣaṇāyāśca śakteḥ sannidhānād ghaṭakaraṇe pravṛttirasti / vyaktasya ceyaṃ kāryatvāttadbhāve pravṛttiriti / atastasyāpi śaktyā bhavitavyam / yāsau śaktistadavyaktam / tasmādastyavyaktamiti / āha, prākpravṛtteḥ śaktyabhāvaḥ, pravṛttyanupalabdheḥ / yadi śaktipūrvikā pravṛttiriti manyadhvaṃ tena yāvatpravṛttirnopalabhyate tāvacchaktirnāstītyetadāpannam / kasmāt ? satyāṃ śaktyāṃ kāryābhāve svarūpābhāvaprasaṃgāt / yadi khalvapi vidyamānā śaktiḥ kenacitprabandhena kāryaṃ notpādayecchaktitaraśaktetyetadāpannam / tasmātsahakāribhāvāntarasannidhānātpravruttisamakalāmevārthānāṃ śaktaya utpadyante / tāśca tāvadeva pradhvaṃsante / tatra yaduktaṃ prākpravṛtteḥ śaktidarśanādvyaktasyāpi niṣpādikā śaktirastītyetadayuktam / kiṃ cānyat bhedābhedakalpanānupapatteḥ / iha pradhānameva vā śaktiḥ syāt pradhānādvā bhinnā ? kiṃ cātaḥ ? tadyadi tāvatpradhānameva śaktistena kārye bhedācchaktibhedo 'vasīyata iti śaktibhedātpradhānanānātvaprasaṃgaḥ / pradhānaikatvādvā tadavyatiriktānāṃ śaktīnāmekatvaprasaṃgaḥ / tataśca kāryanānātvābhāvaḥ / atha mā bhūdayaṃ doṣa iti pradhānādarthāntarabhāvaḥ śaktīnāmabhyupagamyate tena bhinnānāṃ śaktīnāṃ pravṛttitaḥ siddhau pradhānasiddhirnāstītyetadāpannam / kiṃ cānyat / svarūpābhidhānaṃ ca / pradhānasya śaktimātrādapyarthāntaratvamabhyupagamya rūpamīdṛkpradhānaṃ svāvasthāyāmiti, taccāśakyamabhidhātum / tasmād bhedābhedakalpanānupapatterakalpanīyā śaktiriti / ucyate- yaduktaṃ prākpravṛtteḥ śaktyabhāvaḥ pravṛttyanupalabdheriti, atra brūmaḥ nāprasiddhatvāt / kāraṇaṃ śaktiḥ kāryaṃ pravṛttiḥ / na ca kāryānupalabdhau kāryābhāva ityetalloke prasiddham / yatpunaruktaṃ kāryaniṣpattau śakteḥ svarūpahānamiti atra brūmaḥ na, pradīpadṛṣṭāntāt / yadyathā pradīpasya ghaṭādiprakāśanaśaktirasti / atha ca kuḍyādyāvaraṇasāmarthyānna ghaṭādīnprakāśayituṃ śaknoti / na ca śakyate vaktuṃ pradīpasya prakāśanaśaktiraśakteti / evamanyeṣāmapi bhāvānāṃ prākprarutterapi śaktiḥ syāt / na cāpravṛttidarśanādasyāḥ svarūpahānaṃ syāt / yattūktaṃ sahakāribhāvāntarasannidhānātpravṛttisamakālamevārthānāṃ śaktiprādurbhāva iti atra brūmaḥ- tadaprasiddhiḥ śaktyapekṣatvāt / iha sarvaḥ kartā svagatāṃ śaktimapekṣya tadyogyatayā sahakāribhāvāntaramupādatte, sā cetprākpravṛtterna syātsādhanānāṃ viṣayasvabhāvānavadhāraṇādanupādānaprasaṃgaḥ / aniṣṭaṃ caitat / tasmātprākpravṛtteḥ śaktiḥ / yatpunaretaduktaṃ tāvadeva pradhvaṃsaṃ iti atra brūmaḥ na, kāryaniṣṭhādarśanāt / yadi pravṛttisamakālameva pradhvaṃsaḥ iti atra brūmaḥ na, kāryaniṣṭhādarśanat / yadi pravṛttisamakālameva pradhvaṃsaḥ syātkāryaniṣṭhaiva na syāt / tannimittatvātkāryasya asti tvasau / tasmānna pravṛttisamakālameva śatipradhvaṃsaḥ / sadṛśasandhānotpatyā kāryaniṣṭheti cenna / vināśasamakālotpattyasambhavāt / athāpi syādekasyāṃ śaktau kṣaṇasādhyamaṃśamavasāya vinaṣṭāyāmanyattatsadṛśaṃ śaktyantaramutpadyate, tasminvinaṣṭe 'nyaditi / evaṃ śaktisantānātkāryaniṣṭhā bhavatīti / etadapyayuktam / kasmāt ? vināśakālotpattyasambhavāt / ko hyatra heturyena vināśasamakālamanyacchaktirūpaṃ kāryamavasīyayati na punaḥ prāktanamevāvasthitamiti ? kiṃ cānyat / kauṭasthyadoṣaparihārāt / kṣaṇottarakālāvasthāne ca bhāvānāṃ yo doṣa upāttaḥ kauṭasthyaprasaṃga iti tasya parihāra uktaḥ / tasmānnāsti śaktīnāṃ pravṛttikāle vināśaḥ / pravṛttyuttarakālamapi nāsti / kasmāt ? punaḥ pravṛttidarśanāt / śaktyantarotpattau pravṛtyuttarakālamapi iti cet na, hetvabhāvāt / ko hyatra nirbandhaḥ tasyāṃ vinaṣṭāyāmanyā pravṛttyantaraheturbhavati naiva punaḥ saiveti ? kṛtārthatvādi cet na anabhyupagamāt / na hyekaghaṭārthā śaktirabhyupagamyate / tatra yenaiva hetunā ekaṃ ghaṭamavasāya na vinaśyati tenaiva yāvanti kartavyānīti / tasmāttriṣu kāleṣu śaktayo 'vatiṣṭhante / yatpunaretaduktaṃ bhedābhedakalpanānupapattiriti, atra brūmaḥ- astu pradhānādabhinnā śaktiḥ / na tasya nānātvaṃ śaktyekatvaṃ vā prasajyate / kasmāt ? saṃkhyāvyavahārasya buddhyapekṣatvādbuddhinimittasya cāsatkāreṇa pradhānaśaktisvabhāvāt, ihāyaṃ saṃkhyāvyavahāro buddhyapekṣaḥ / katham ? yadabhinnāṃ buddhimutpādayati tadekaṃ, pradhānāvasthāyāṃ ca śaktayo 'stamitaviśeṣatvādabhinnāṃ buddhimutpādayanti / tasmādekaṃ tatpravṛttikāle viśeṣāvagrahaṇe bhedaṃ pratipadyate, devaśaktirmanuṣyaśaktirityādi / tasmānnāsāmekatvamato na bhedābhedakalpanānupapattiriti / vyakte darśanācchaktīnāmavyakte pratipattiriti cet syādetat / vyakte śaktipravṛttī dṛṣṭe na cāvyakte / kvacidanyato vyaktamevaitasmāddhetoḥ siddhyati nāvyaktamityetaccāyuktam / kasmāt ? sāmānyatodṛṣṭāntātsiddheḥ / yathaiva hi devadattādhārayā kriyayā tasya deśāntaraprāptimupalabhyātyantādṛṣṭaṃ jyotiṣāṃ deśāntaraprāptergamanamanumīyate evaṃ pravṛtteḥ śaktiniyamitatvādvyaktasya ca pravṛttibhūtatvādavaśyamatyantādṛṣṭā śaktirabhyupagantavyeti siddhaṃ śaktitaḥ pravṛtterastyavyaktam / kiṃ cānyat /

kāraṇakāryavibhāgāt

kāraṇaṃ ca kāryaṃ ca kāraṇakārye tayorvibhāgaḥ kāryakāraṇavibhāgaḥ / idaṃ kāraṇamidaṃ kāryamiti buddhyā dvidhāvasthāpanaṃ vibhāgo yaḥ sa kāraṇakāryavibhāgaḥ / tadavasthitabhāvapūrvakaṃ dṛṣṭam / tadyathā śayanāsanarathacaraṇādiḥ / asti cāyaṃ vyaktasya kāraṇakāryavibhāgastasmādidamapyavasthitabhāpūrvakaṃ, yo 'sāvavasthito bhāvastadavyaktam / āha, tadanupalabdherayuktam / na hi śayanādīnāṃ kāraṇakāryavibhāgaḥ kaścidupalabhyate / tasmādayuktametat / ucyate na kāryakāraṇayorupakārakopakāryaparyāyatvātkāraṇaṃ kāryamiti nirvatyanirvartakabhāvo 'bhipretaḥ / kiṃ tarhyupakārakopakāryabhāvaḥ / sa cāsti śayanādīnāṃ vyaktasya ca / ato na pramādābhidhānanetat / āha, kaḥ punarvyaktasya parasyaparasya kāryakāraṇabhāva iti ? ucyate guṇānāṃ tāvatsattvarajastamasāṃ prakāśapravṛttiniyamalakṣaṇairdharmairitaretaropakāreṇa yathā pravṛttirbhavati, tatha prītyaprītiviṣādātmakā ityetasminsūtre (ISk 12) vyākhyātam / tathā śabdādīnāṃ pṛthivyādiṣu parasparārthamekādhāratvam / śrotrādīnāmitaretarārjanarakṣaṇasaṃskārāḥ / karaṇasya kāryātsthānasādhanaprakhyāpanādikāryasya karaṇādvṛttikṣatabhaṃgasaṃrohaṇasaṃśoṣaṇaparipālanāni / pṛthivyādīnāṃ vṛttisaṃgrahaṇapanthivyūhāvakāśadānairgavādibhāvo daivamānuṣatiraścāṃ yathartuvidhānejyāpoṣaṇābhyavahārasaṃvyavahārairitaretarādhyayanaṃ varṇānāṃ svadharmapravṛttiviṣayabhāvaḥ / anyaśca lokādyathāsaṃbhavaṃ draṣṭavyaḥ / āha, tadanupapattiḥ / kramayaugapadyāsambhavāt / yo 'yaṃ guṇānāṃ prakāśapravṛttiniyamairitaretaropakāro 'bhyupagamyate sa khalu krameṇa vā syāt yugapadvā ? kiṃ cātaḥ ? tanna tāvatkrameṇa saṃbhavati / kasmāt ? ekasya nirapekṣasya pravṛttāvitarayorapi tatprasaṃgāt / yadi tāvatsattvaṃ pūrvaṃ guṇāntaranirapekṣaṃ svaśaktita eva prakāśate tayorupakārakamityāśrīyate / tena yathā sattvamevamitarāvapyupakāranirapekṣau svakāryaṃ kariṣyata ityupakārānarthakyam / atha mā bhūdayaṃ doṣa ityato yaugapadyamāśrīyate / tadapyanupapannam / kasmāt ? sahabhūtānāmanupakārakatvād, goviṣāṇavat / kiṃ cānyat / sadasadvikalpānupapatteḥ / iha sattvaṃ prakāśamānaṃ rajastamasorvidyamānaṃ vā prakāśamāviṣkuryāt avidyamānaṃ vā ? kiṃ cātaḥ ? tadyadi tāvadvidyamānamabhivyanakti tena sarveṣāmekasvābhāvyādguṇatvaprasaṃgaḥ / kiṃca sattvavaccetarayoḥ svātaṃtryaprasaṃgaḥ / yathā sattvasya prakāśaktirastītyatastad guṇāntaranirapekṣaṃ prakāśate tadvaditarāvapītyadoṣaḥ / atha vāvidyamānā prakāśaśaktiḥ sattvasmbandhādrajastamasorupajāyate / tena yaduktaṃ prākpravṛttereva tiṣṭhante śaktaya iti tad hīnam / tataśca satkāryavādavyāghātaḥ / kiṃ cāyamanekāntāt / na hyayamekāntaḥ parasparopakāriṇāmavasthitabhāvapūrvakatvamiti / tathā hi sattvādayaḥ parasparopakāriṇo na cāvasthitabhāvapūrvakāḥ / tena yaduktaṃ kāraṇakāryavibhāgādbhedānāmavyaktamasti etadayuktam / ucyate- yaduktamupakārābhāvaḥ, kramayaugapadyāsambhavāditi, astu yugapadupakāraḥ / yattūktam sahabhūtānāmanupakārakatvaṃ goviṣāṇādivaditi, atra brūmaḥ na, anyathānupapatteḥ / na hi goviṣāṇayoḥ sahabhūtatvādaukārānupapattiḥ / kiṃ tarhi ekakāryābhāvāt / yeṣāṃ tu kāryamekaṃ sahabhāve tu teṣāmupakāro na pratiṣidhyate / tadyathā pṛthivyādīnāṃ dhṛtisaṃgrahaśaktivyūhāvakāśadānaiḥ / śarīrasthitayorakramabhāvinorapi khuraviṣāṇayornāsti parasparopakāraḥ / tasmānna sahabhāvāsahabhāvāvupakārānupakārahetū / kiṃ ca dṛṣṭatvāt / dṛṣṭaḥ khalu vegenordhvagamane vāyoraraghaṭṭādīnāṃ yugapadupakāraḥ na kaściddoṣaḥ tathā guṇānāmapi syāt / saṃyoganimitta iti cet sādhyaṃ kimarthāntarabhūtamuta prāptimātraṃ saṃyoga iti / yatpunaretaduktaṃ sadasadvikalpānupapatteriti atra brūmaḥ ayuktametat / kasmāt ? paṅgvandhavattadupakāre doṣānupapatteḥ / tadyathā paṅgvandhayoritaretarasambandhānna vidyamānayordṛggatiśaktyoranyonyātmani vyaktiḥ na cāvidyamānayoratha caikakāryasiddhiryathā ca pṛthivyādīnāṃ parasparopakāritvaṃ śaktayorabhivyajyate na paraśaktyā evaṃ guṇānāmapīti / yatpunaretaduktamanekāntāditi tadayuktam / kasmāt ? śāstrānavabodhāt / ihāsmākaṃ kāryakāraṇayorarthānabhyupagamādguṇānāmavasthāntaramevāvasthāntarānapekṣaṃ kāryakāraṇaśabdavācyatāṃ labhate / tatra ye tāvatpradhānāvasthānubhāvino guṇāsteṣāṃ śaktimātrarūpatvādanirdeśyaprakāśādisvabhāvānāṃ nāsti tannibandhana upakāraḥ / yadā vaiṣamyamāpadyante tadānivāritaprakāśādirūpāstannimittamupakāraṃ pratipadyante / tasmādvyaktānāmupakārābhyupagamādavasthitabhāvapūrvakatvaṃ na virudhyata iti śāstramanavagamyaivamucyate 'naikāntiko 'yaṃ hetuḥ / pradhānāvasthāyāmupakārānabhyupagamāduttarakālamapi tatprasaṃga iti cet syānmatam, yadi guṇānāmādye prakope svasāmarthyādeva pūrvasmātpracyutistenottarakālamapi tadvadeva bhaviṣyati / atha pradhānāvasthāyāmapi copakāro na tarhi nānaikāntiko heturiti / tacca naivam / kasmāt ? agnivatsvaśaktinimittatvāt / tadyathā sūkṣmo 'gniḥ sūkṣmaṃ prakāśaṃ svayameva karoti, ghaṭādiprakāśane tu tailavarttyādyapekṣate / tadvadguṇānāmādyaḥ prakopaḥ svaśaktitaḥ / mahadādyapekṣastūpakārataḥ / tasmādyuktametat kāraṇakāryavibhāgādastyavyaktamiti / kiṃ cānyat /

avibhāgādvaiśvarūpyasya // ISk_15 //

iha yadviśvarūpaṃ tasyāvibhāgo dṛṣṭaḥ / tadyathā salilādīnām / jalabhūmī viśvarūpāśca mahadādayaḥ / tasmādeṣāmapyavibhāgena bhavitavyam / yo 'sāvavibhāgastadavyaktam / tasmādastyavyaktam / āha, kiṃ punastadvaiśvarūpyaṃ, ko vā viśvarūpa iti ? ucyate- vaiśvarūpyamiti viśiṣṭamavasthānamācakṣmahe, astamitaviśeṣatvamavibhāga iti / viśeṣasya sāmānyapūrvakatvāditi yo 'rthastaduktaṃ bhavati avibhāgādvaiśvarūpyasyeti / evametaiḥ pañcabhirvītairvyaktasya kāraṇamastyavyaktamiti siddham / āha- vipratiṣedhaprasaṃgaḥ / kāraṇāntarapratiṣedhāvacanāt / yathā bhavānāha- pradhānaṃ jagadutpattisamarthaṃ kāraṇamasti / evaṃ tantrāntarīyāḥ paramāṇupuruṣeśvarakarmadaivasvabhāvakālayadṛcchābhāvānkāraṇatvenābhidadhati, teṣāṃ ca pratiṣedho nocyata iti / ato vipratiṣedhaḥ prāpnoti / kiṃ pradhānameva kāraṇaṃ āhosvidetānyeva vobhayamiti ? anvayadarśanāttadanupapattiriti cet syānmatam pradhānānvaya eva pṛthivyādiṣu sukhādilakṣaṇa upalabhyate / yacca yenānvitaṃ tasyāsau vikāra iti yuktametatprāgapadiṣṭam / tasmātpradhānavikāra eva vyaktamiti / taccānupapannam / kasmāt ? anekānvayasaṃbhavāt / paramāṇvanvayo 'pi hi vyakta upalabhyate rūpādisattvāt / puruṣānvayaḥ karaṇasya saṃvedakatvāt / īśvarānvayaḥ śaktiviśeṣayuktānāmupalabdheḥ / karmadaivānvayaḥ jagadvaicitryopalambhāt / svabhāvānvayo dravyāntarasaṃsarge 'pi bhāvānāṃ tasmādapracyuteḥ / kālānvayaḥ yugādyanuvidhānāt / yadṛcchānvayo niyamābhāvāt / abhāvānvayo gavādīnāṃ parasparātmasvadarśanāditaretarāṇi prayuktāni / kāraṇāntarapūrvakatve 'pi khalu vyaktasya śaktyāḥ parimāṇādayaḥ pūrvameva kalpayitum / tasmādayuktamanvayādibhyaḥ kāraṇamastyavyaktamiti / ucyate- yattāvaduktaṃ paramāṇūnāmapratiṣedhāt vipratiṣedhaprasaṃga iti, atra brūmaḥ- tadanupapattirastitvānabhyupagamāt / astitve hi paramāṇūnāmabhyupagamyamāne sati satyamevaṃ syādiyamāśaṃkā, kiṃ paramāṇupūrvakamidaṃ viśvamatha pradhānapūrvakamiti ? na tu teṣāṃ sadbhāvo niścitaḥ / tasmādayuktametat / yattu khalvidamucyate pṛthivyādiṣu rūpādyupalambhādanvayadarśanādaṇūnāṃ sadbhāvaḥ pradhānavadeva kalpayitavya ityetadapi cānupapannam / kasmāt ? anyathāpi tadupapatteḥ / tanmātrapūrvakatve 'pi hi pṛthivyādīnāṃ kalpyamāne rūpādisattvādato na yuktametat / sukhādīnāmātmaguṇatvenābhyupagamātpradhāne 'pi tatprasaṃga iti cet, athāpi syādyathā tanmātrāṇāṃ rūpādimattvaṃ kalpyate tatpūrvakatvaṃ ca pṛthivyādīnāṃ dṛśyamapi teṣu rūpādisattvaliṅgena paramāṇubhyo niṣkṛṣyate, evamasmābhiḥ sukhādīnāmātmaguṇatvābhyupagamāttadbuddhinimittatve pṛthivyādīnāṃ pradhānapūrvatvākṣepaḥ kariṣyata iti / etaccānupapannam / kasmāt ? ātmaguṇatvatiṣedhāt / tasmācca viparyāsādityatra (ISk 19) sukhādīnāmātmaguṇatvapratiṣedhaṃ kariṣyāmaḥ tasmādasamyagetat / āha, yadi punastanmātrāṇāmeva paramāṇutvamabhyupagamyate ka evaṃ sati doṣaḥ syāt ? ucyate- na śakyamevaṃ bhavitum / kiṃ kāraṇam ? vṛddhimatyastanmātralakṣaṇāḥ prakṛtayo 'smābhirabhyupagamyante / kasmāt ? svakāryāddhi prathīyasī prakṛtirbhavatīti ca naḥ samayaḥ / mahānti ca pṛthivyādīni mahābhūtāni / tasmātteṣāṃ tadatiriktatayā pṛthivyā bhavitavyam / paricchinnadeśāśca paramāṇavaḥ / tasmānna tanmātrābhyupagamātteṣāmabhyupagamaḥ / upetya vā tadasambhavaḥ kṛtakatvāt / astu vā paramāṇūnāṃ sadbhāvastathāpi tebhyo jagadutpatterasambhavaṃ brūmaḥ / kiṃ kāraṇam ? kṛtakatvāt / akṛtakena hi jagatkāraṇena yuktaṃ bhavituṃ, kṛtakāśca paramāṇavaḥ / tasmātsatyapi sadbhāve na teṣāṃ jagatkāraṇamiṣyate iti ? ucyate- tasyaiva kāraṇatvaprasaṃgāt / yaddhi tatparamāṇūnāṃ kāraṇaṃ tadeva jagatkāraṇatvena yuktaṃ kalpayituṃ syāt na tanniṣādimatāḥ paramāṇavaḥ / kṛtakatvāsiddherayuktamiti cet syānmataṃ yadi paramāṇūnāṃ kṛtakatvaṃ prasiddhamata etadyujyate vaktumamuṣmāddhetorakāraṇaṃ paramāṇava iti / tattvasiddham / tasmānna kiṃcidetat / ucyate- paricchinnadeśatvāt / iha yatparicchinnadeśaḥ tatkṛtakaṃ dṛṣṭam / tadyathā ghaṭaḥ, paricchinnadeśaśca / tasmātparamāṇavaḥ kṛtakāḥ / kiṃ cānyat rūpādimattvāt / iha yadrūpādimattatkṛtakaṃ dṛṣṭam / tadyathā ghaṭāḥ, rūpādimantaśca paramāṇavaḥ / tasmātkṛtakāḥ / kiṃ cānyat auṣṇyayogāt / yadauṣṇyayuktaṃ tatkṛtakam / tadyathā pradīpaḥ, tadvantaścāgneyāḥ paramāṇavaḥ / tasmātkṛtakāḥ / kiṃca vegavattvāt / iha yadvegavattatkṛtakam / tadyathā iṣurvegavān, tadvanto vāyavīyāḥ paramāṇavaḥ / tasmātkṛtakāḥ / kiṃca snehadravatvayogāt / iha yatsnehadravatvayuktaṃ tatkṛtakam / yathā kedārādiṣvāpaḥ / itthaṃ cāpyāḥ paramāṇavaḥ / tasmātkṛtakāḥ / kiṃcādheyatvāt / iha yadanyasminnādhīyate tatkṛtakam / tadyathā ṭhaghavam / ādhīyante ca paramāṇavaḥ pṛthivyām, tasmātkṛtakāḥ / kiṃca arthāntarādhāratvāt / iha yadarthāntarasyādhāratvaṃ pratipadyate tatkṛtakam / tadyathā ghaṭaḥ / arthāntarasya ca dvyaṇukāderādhāratvamaṇavaḥ pratipadyante tasmātkṛtakāḥ / kiṃca prāptivyavadhānāt / iha yayormadhye antarā dravyamavasthitam prāptervyavadhāyakaṃ bhavati, tau kṛtakau / tadyathā, dvyaṅgulī / tathā cāṇū dvāvantarāṇvantaramavasthitaṃ, yo yaḥ prāptervyavadhāyakaṃ tau kṛtakau tasmāttāvapi kṛtakau / kiṃca dravyāntarārambhakatvāt / iha yad dravyāntarārambhakaṃ tatkṛtakaṃ vaḥ / tadyathā tantuḥ, dravyārambhakāśca paramāṇavaḥ / tasmātkṛtakāḥ / kiṃca pratyakṣatvāt / iha yatpratyakṣaṃ tatkṛtakaṃ dṛṣṭam / tadyathā ghaṭaḥ, pratyakṣāśca yogināṃ paramāṇavaḥ / tatkṛtakāḥ / ataeva kṛtakatvamiti cet syānmataṃ yata eva yogināṃ pratyakṣāḥ paramāṇavastata eva kṛtakāḥ / kiṃ kāraṇam / asmadādipratyakṣaṃ ghaṭādi hi kṛtakaṃ dṛṣṭamiti kṛtvā / etadapyanupapannam / kasmāt ? śarīrakṛtakatvaprasaṅgāt / śarīramapi hi yogināṃ pratyakṣaṃ, kāmaṃ tadapyakṛtakamastu / atha naitadeva tarhi nākṛtakāḥ paramāṇavaḥ / pradhānādiṣu prasaṃga iti cenna anabhyupagamāt / śrīkapilabrāhmaṇairapi pradhānapuruṣāvapratyakṣāviti naḥ śāstram / tasmādyatkiṃcidetat / sattādivaditi cet syānmatam, yathā sattāguṇatvarūpatvādīnāṃ sati pratyakṣatve 'kṛtakatvam evaṃ paramāṇūnāṃ bhaviṣyatīti / tadapyayuktam / kasmāt ? sādhyatvāt / paramāṇvakṛtakatvavatsattādīnāṃ sadbhāvo 'siddhaḥ / tasmācchaśaviṣāṇātpuruṣaviṣāṇasiddhivadagrāhyametat / saukṣmyādaṇūnāṃ kṛtakatvāprasaṃga iti cet syānmatam, na hi paramāṇubhyaḥ sūkṣmataramanyad bhāvāntaramasti yadeṣāmārambhakaṃ syāt / parā khalveṣā kāṣṭhā saukṣmyasya yatparamāṇavaḥ / tasmādeṣāṃ kṛtakatvamanupapannamiti / etaccāyuktam / kasmāt ? pākajeṣvatiprasaṃgāt / saukṣmyādakṛtakatvaprasaṃgaḥ / te 'pi paramāṇavaḥ sūkṣmāḥ / yattu khalvatisaukṣmyātpradhānapuruṣayorakṛtakatvaṃ dṛṣṭaṃ tatsati vibhutve / na ca yathā pradhānapuruṣāvevamaṇavo 'pi viśvaṃ vyaśnuvate / tasmātsati saukṣmye pākajavadeṣāṃ kṛtakatvamanivāryam / yeṣāṃ tu kāryadravyaṃ pacyata iti pakṣasteṣāmayamanupālambha ityataḥ paramāṇusamavetaṃ karmodāhāryam / taddhi sūkṣmamatīndriyaṃ kṛtakaṃ ceti siddhaṃ kṛtakāḥparamāṇavaḥ / kṛtakatvāccaiṣāmanityatāpyanapātinīti kṛtvāntarālapralayamahāpralayeṣu pradhvaṃsātparamāṇūnāṃ kāraṇābhāvātkāryābhāva iti svaśāstrasiddhādanumānājjagaducchittidoṣaprasaṃgaḥ / tathā bhogināmupacitasya svakarmaṇo 'nupabhogātkṛtasya vipraṇāśaḥ / aniṣṭaṃ caitat / tasmānna jagatkāraṇaṃ paramāṇavaḥ / yāpi khalviyamāśaṃkā puruṣājjagadutpattirbhaviṣyatīti sāpyayuktā / kasmāt ? pratiṣedhāt / tasmācca viparyāsādityatra (ISk 19) puruṣasyākartṛtvamupapādayiṣyāmaḥ / caitanyāviśeṣādīśvarasyāpi sa eva vidhiḥ kāraṇatvapratiṣedhe boddhavyaḥ / āha astyevamīśvara iti pāśupatavaiśeṣikāḥ / kasmāt ? kāryaviśeṣasyātiśayabuddhipūrvakatvāt / iha kāryaviśeṣaḥ prāsādavimānādiratiśayabuddhipūrvako dṛṣṭaḥ / asti cāyaṃ mahābhūtendriyabhuvanavinyāsādilakṣaṇaḥ kāryaviśeṣaḥ / tasmādanenāpyatiśayabuddhipūrvakeṇa bhavitavyam / yatpūrvako 'yaṃ sa īśvaraḥ / tasmādastīśvara iti / kiṃ cānyat cetanācetanayorabhisambandhasya cetanakṛtatvāt / iha cetanācetanayorabhisambandhaścetanakṛto dṛṣṭaḥ, tadyathā gośakaṭayoḥ / asti cāyaṃ cetanācetanayoḥ śarīraśarīriṇorabhisambandhaḥ / tasmādanenāpi cetanakṛtena bhavitavyam / yatkṛto 'yaṃ sa īśvaraḥ / tasmādastīśvaraḥ kāraṇam / ucyate- yattāvaduktaṃ kāryaviśeṣasyātiśayabuddhipūrvakatvādīśvarasadbhāvasiddhiriti atra brūmaḥ na, sādhyatvāt / asmadādibuddhipūrvikāḥ prāsādādayaḥ, atiśayabuddhipūrvikā vā iti sādhyametat / tasmādanuttaram / kiṃca prākpradhānapravṛtterbuddhyasambhavātkāraṇāntarapratiṣedhāt pradhānādayaṃ buddhipūrvakaṃ kāryaviśeṣaṃ kurvīta / prākca pradhānavipariṇāmād buddhireva nāstītyupapannametat / śaktimattvātsvata iti cet syātpunaretat sarvaśaktipracita īśvaraḥ / tasya prāgapi pradhānavipariṇāmātsvata evecchāyogād buddhisadbhāvo na pratiṣidhyata iti / etadapyanupapannam / kasmāt ? dṛṣṭāntābhāvāt / buddhiḥ svata evetyatra paryanuyukta(sya) kaste dṛṣṭāntaḥ ? tasmādasadetat / śaktiviśeṣādadoṣa iti cet, athāpi syāt nānyeṣāṃ buddhimatāmīśvaratulyā śaktiḥ / ata eṣāṃ pradhānāccharīravyūhasamakālamātmādisannikarṣādvā buddhaya utpadyanta iti, īśvarasya tu svata iti / etadapyanupapannam / kasmāt ? sarvavādasiddhiprasaṃgāt / dṛṣṭāntaviruddhamarthamādāya pratibadhyamānena śaktiviśeṣaḥ smartavya ityetasyāṃ kalpanāyāṃ sarvavādasiddhiprasaṃgaḥ syāt / tasmād grahamātrametat / evaṃ svata īśvarasya buddhisambhavo na cedbhavet yuktamucyate prākpradhānapravṛtterbuddhyasambhavānna buddhimatpūrvako 'yaṃ kāryaviśeṣaḥ / kiṃca phalānupapatteḥ / dṛṣṭamadṛṣṭaṃ vā phalamuddiśya buddhimantaḥ kāryaviśeṣānprāsādavimānādīnārabhamāṇā dṛśyante / anupahataścāyamaiśvaryāt / kiṃ ca prayojakānupapatteḥ / kiṃ ca anekāntāt / na ca sarvaḥ kāryaviśeṣo buddhipūrvakaḥ / vṛkṣādīnāṃ tadvyatirekeṇotpatteḥ / sarvasyeśvarabuddhipūrvakatvābhyupagame dṛṣṭāntābhāvaḥ / na cāstyanudāhṛto vādaḥ / tasmādanekānna buddhimatpūrvakaṃ vyaktam / kiṃ ca duḥkhottaratvāt / buddhipūrvakaścedasya kāryaviśeṣaḥ syātkarturduḥkhottaravidhāne prayojanaṃ nāsti / śaktimāṃścāyamiti sukhottarameva vidadhyāt / duḥkhottaraścāyaṃ, tasmānna buddhipūrvakaḥ kāryaviśeṣaḥ / kiṃca duḥkhopāyatvāt / buddhipūrvakaścedayaṃ kāryaviśeṣaḥ syāddharmārthakāmamokṣaprāptayaḥ sukhopāyāḥ syuḥ, duḥkhopāyāśca, tasmādabuddhipūrvakaḥ / dharmādharmanimittatvādadoṣa iti cet syānmatam, yadyapīśvarapūrvako 'yaṃ kāryaviśeṣaḥ tathāpyādisarge sukhottarāṇāmasmadutpannānāṃ prāṇināṃ dharmādharmaparigrahād hīnamadhyamotkṛṣṭavayojātisvabhāvādiyogo bhavati / tataśca nāparādho 'yamīśvarasyeti / etadapyayuktam / kasmāt ? adharmotpattihetvabhāvāt / īśvaraśceddharmādharmayorutpattāvīṣṭe dharmameva prāṇināṃ sukhahetutvādutpādayet nādharmaṃ, prayojanābhāvāt / atha matam svābhāvikī dharmādharmayoḥ svakāraṇādutpattiḥ, yaduktaṃ sarvamīśvarabuddhipūrvakaṃ vyaktamiti tu tasya vyāghātaḥ / tasmādīśvaro na kāraṇam / yatpunaretaduktaṃ cetanācetanayorabhisambandhasya cetanakṛtatvādīśvarasya sadbhāva iti, atra brūmaḥ- ayuktametat / kasmāt ? sādhyatvāt / yo 'yaṃ cetanācetanayorgośakaṭayorabhisambandhaḥ sa kena cetanena kṛtaḥ ? yadi caitreṇa, tasya kāryakāraṇasaṃghātatvādācetanyam / atha caitraśabdavācyasya piṇḍasyopadraṣṭā kṣetrajñaḥ tatkṛta iṣyate tadayuktam, sādhyatvāt / na hi puruṣakartṛtvamasmatpakṣe prasiddham / ubhayapakṣaprasiddhena vyavahāraḥ / kiṃ cānyat anavasthāprasaṃgāt / cetanācetanayorabhisambandhasya cetanakṛtatvaṃ bruvataḥ prāptamīśvarakāryakāraṇayorabhisambandhasya cetanakṛtatvam / tathā cānavasthāprasaṃgaḥ / atha mā bhūdayaṃ doṣa iti svābhāvika īśvarasya kāryakāraṇayorabhisambandha iṣyate, na tarhyaikāntiko hetuḥ / tayorācetanyādadoṣa iti cet, syātpunaretat īśvarasya yatkāryakāraṇaṃ tadapi cetanamīśvaro 'pi, tasmātsambandhena pratyudāharaṇamupapadyata iti / etadayuktam / kasmāt ? asambandhaprasaṃgāt / caitanyāviśeṣādātmana ātmāntareṇābhisambandho nāsti / evamīśvarakāryakāraṇayorapi na syāt / aniṣṭaṃ caitat / kiṃ ca aviparyayaprasaṃgāt / ubhayacaitanyapratijñasya yatheśvarasya karaṇaṃ buddhyādayaḥ, evamīśvaro 'pi buddhyādīnāṃ karaṇaṃ syāt / kasmāt ? aviśeṣāt / athaitadaniṣṭaṃ, na tarhyubhayoścaitanyam / kāryakāraṇavattānabhyupagamādadoṣa iti cet vyāpī niravayavo 'nantaśaktiḥ sūkṣmebhyaḥ sūkṣmatamo mahadbhyo mahattamo 'dhikaraṇadharmānādirityevamanantalakṣaṇamīśvarapadārtha tadvido vyācakṣate / tasya kutaḥ kāryakāraṇamavalambyedamādhyāropitamiti ? etadapyanupapannam / kasmāt ? anumānavirodhāt / itthaṃ cedīśvaro yadidamanumānaṃ kāryaviśeṣasyātiśayabuddhipūrvakatvācca cetanācetanayorabhisambandhasya cetanakṛtatvāditi tadvyāhanyate / kasmāt ? na hyetāvadīdṛśārthena sahaitaddṛṣṭamiti / upetya vā, mūrtiparigrahavyāghātāt / yadyekāntenaivaṃrūpa īśvaraḥ, kṣityādimūrtiparigraho vyāhanyeta / kiṃ cānyat- śruteḥ / śrutirapi cāsya mūrtimācaṣṭe kṛttivāsāḥ pinākahasto vitatadhanvā nīlaśikhaṇḍītyādi / tadabhyupagamātsvapakṣahāniriti cet, syānmataṃ yadi tarhi śrutivacanānmūrtimānīśvaraḥ parigṛhyate / tena siddhamasyāstitvam / kasmāt ? na hyasato mūrtimattvamupapadyata iti kṛtvā / etadapyayuktam / abhiprāyānavabodhāt / na hyekāntena vayaṃ bhagavataḥ śaktiviśeṣaṃ pratyācakṣmahe, māhātmyaśarīrādiparigrahāt / yathā tu bhavatocyate pradhānapuruṣavyatiriktaḥ tayoḥ prayoktā nāstītyayamasmadabhiprāyaḥ, tasmādetasya bādhakam / ato na pradhānapuruṣayorabhisambandho 'nyakṛtaḥ / kiṃ cānyat aśakyatvāt / kurvāṇaḥ khalvapyayamabhisambandhaṃ śarīramātreṇa vā śarīriṇaḥ kuryāt, śarīrakāraṇena vā ? kiṃ cātaḥ ? tanna tāvaccharīramātreṇa karoti / kasmāt ? anapekṣasya śarīrotpattau nimittābhāvāt / na śarīrakāraṇena, vibhutvāt / paricchinnayorgośakaṭayorabhisambandho 'nyakṛtaḥ, vibhū ca pradhānapuruṣau / kiṃ ca pārārthyāt / gośakaṭayorabhisambandhaḥ parārtho dṛṣṭaḥ / na tu pradhānapuruṣayorabhisambandhaḥ parārtha iti / īśvarārtha iti cenna, uktatvāt / dṛṣṭādṛṣṭārtha īśvarasyānupapanna ityādāvevoktametat / evaṃ tāvatpāśupatānāmīśvaraparigrahe doṣaḥ / vaiśeṣikāṇāṃ cāyaṃ doṣaḥ / kiṃ ca dravyādipadārthāntarabhāvābhāvaparikalpanānupapattiśca / tairīśvaro dravyaguṇakarmasāmānyaviśeṣasamavāyabhūto vā parikalpyamānaḥ parikalpyate, padārthāntarabhūto vā ? kiṃ cātaḥ ? tanna tāvad dravyādibhūtaḥ / kasmāt ? dvividhaṃ hi dravyaṃ anekadravyamadravyaṃ ca / tatra nānekadravyamīśvaraḥ, kṛtakatvādidoṣaprasaṃgāt / nādravyaṃ, parisaṃkhyānāt / pṛthivyādīni manaḥparyantāni navaiva dravyāṇi vaḥ siddhāntaḥ / itikaraṇasya parisamāptyarthatvāt / kiṃ ca guṇakarmanirdeśāt / sati cāsya dravyatve vaiśeṣikaguṇanirdeśa ācāryeṇa kṛtaḥ syāt / kāraṇāntaraprayogasamarthasya ca karma nirdiṣṭaṃ syāt / na tu tathā / tasmānna dravyaguṇādayaḥ / āśrayaparatantrā hi guṇādayaḥ parārthāḥ / evaṃ na dravyādibhūto nāpi padārthāntarabhūtaḥ / padārthatve hi sati dravyādivallakṣaṇamuktamabhaviṣyat / ācāryeṇa tu noktam / tasmāsūtrakāramate nāstīśvaraḥ / liṅgāditi cet, syānmatam- saṃjñākarmatvamasmadviśiṣṭānāṃ liṅgam / pratyakṣapūrvakatvādvā saṃjñākarmaṇa ityetasmālliṅgādīśvaraparigraha ācāryasya siddha iti / tadapyayuktam / kasmāt ? abhipretāsiddheḥ / satyamanena liṅgenāsmadādibhyo viśiṣṭaśakteḥ kasyacideva māhātmyaśarīrasyānyasya vā pratipattiḥ syāt / saṃjñāmātraṃ tu yathā bhavadbhiḥ sarvakāraṇānāṃ sṛṣṭyupasaṃhārapravṛttiheturekaḥ svatantra iṣyate / tathā cāsmālliṅgātpratipattiḥ / kiṃ cānyat / prāganupadeśe 'kauśalaprasaṃgāt / īśvaraparatantre cedaṇūnāṃ pravṛttinivṛttī syātāṃ tameva prāgupadiśet / dharmavatpradhānapadārthasya vā prāganupadeśādakuśalaḥ sūtrakāra ityetadāpadyate / na caitadiṣṭamubhayam / kiṃ cānyat asaṃkīrtanāt / śāstrapradeśe cāyamīśvaro na kasmiṃścidapyācāryeṇa saṃkīrtitaḥ / na cāsya vadhvā iva śvaśuranāmasaṃkīrtane doṣopapattiḥ syāt / doṣasaṃvibhāgārthamidamācāryasyāniṣṭamadhyāropyate, na tu matamasyaitat / evaṃ kāṇādānāmīśvaro 'stīti pāśupatopajñametat / tasmādīśvaro 'pyakāraṇam / karmāṇubhirvyākhyātam / katham ? yathā kṛtakatvānna jagatkāraṇamaṇavaḥ, evaṃ karmāpi na śarīranimittaṃ, tasmāttadapyakāraṇam / itaretaranimittatvādadoṣa iti cet syānmatam, yathāntareṇa śarīraṃ karma notpadyamānaṃ dṛṣṭamevamantareṇa karma śarīrasyāpi kāraṇāntaramaśakyaṃ kalpayitumiti parasparanimittatvānnāsya parivartasya pūrvakoṭiḥ prajñāyate / tasmānnāstyanayoḥ kāraṇāntaramiti / etaccāyuktam / kasmāt ? anavasthānāmavasthānapūrvakatvadarśanāt / tadyathā śukraśoṇitāccharīraṃ śarīrācchukraśoṇitamityasya parivartasya pūrvakoṭiradṛṣṭā, pratijñāyate cāyonijatvamīśvaraśarīrāṇāmādisarge ca / tathā ca bījāṅkurādayo 'ṅkurādibhyo bījamityanavasthā / bhāti cātrādisarge paramāṇumātrādapi bījaprādurbhāvastathā śarīrakarmaṇoranavasthā / idānīmapi cādisarge cādhikāramātravaśāccharīrotpattiḥ syāt / sādhāraṇavigrahatvaprasaṃga iti cet syādetat, yadyadhikāranimittā śarīrotpattirādisarge 'bhyupagamyate prāptamekena śarīreṇa sarvapuruṣāṇāmabhisambandho niyamahetvabhāvāt / tataśca śarīrāntarānarthakyam / tenaiva sarveṣāmupabhogasāmarthyāditi / etadanupapannam / kasmāt ? pratyakṣavirodhāt / satyametadanumānataḥ / pratyakṣatastu śarīrāṇi pratipuruṣam, tasmānnāyaṃ prasaṃgaḥ / apavarganiyamaprasaṃga iti cet syānmataṃ yadyadhikāramātravaśāccharīrotpattiḥ paramarṣerevāpavargasādhanaṃ śarīrādutpadyeteti / ucyate- na tasyaiva, kiṃ tarhi sarveṣāṃ guṇānāṃ prādhānyāttannimittāni śarīrāṇyādisarge sāṃsiddhikānyutpadyante / tatra yasya sattvapradhānaṃ kāryakaraṇaṃ sa paramarṣiḥ / yasya sattvaṃ rajobahulaṃ sa māhātmyaśarīraḥ / evaṃ guṇasamparkād guṇapradhānāpradhānabhāvena yāvatsthāvaraśarīraprādurbhāva ityato nāsti guṇānāṃ śarīraviniyogapakṣapātaḥ / tasmādyuktametatkṛtakatvānna karma jagatkāraṇamiti / etena caivaṃ vyākhyām / tadapi hi karmaṇāmeva prāptaparipākāṇāmabhidhānamarthāntarameveti cetsādhyam / tasmādapyakalpanīyamiti / yadapyuktaṃ kālājjagadutpattirbhaviṣyatīti tadanupapannam / kasmāt ? kāraṇaparispandasyaiva tadabhidhānasanniveśāt / na hi naḥ kālo nāma kaścidasti, kiṃ tarhi kriyamāṇakriyāṇāmevādityagatigodohaghaṭāstanitādīnāṃ viśiṣṭāvadhisarūpapratyayanimittatvat / parāparādiliṅgasadbhāvātpratipattiriti cenna, akṛtakeṣu tadanupapatteḥ / yadeva kṛtakaṃ tatraiva paramaparamityādiḥ pratyayo dṛṣṭaḥ / sa yadi kriyāvyatiriktanimittaḥ syādaviśeṣānnityānityeṣu syāt / kvacitsāmarthādapākajavadadoṣa iti cet syānmatam- yathāgnisaṃyogaḥ pākajahetuḥ tathā cāviśeṣe 'pi pṛthivyāmeva pākajotpattinimittaṃ bhavati nākāśādiṣu / evaṃ kālo 'pi parāparādiheturatha cānityeṣveva syānna nityeṣviti / taccāyuktam / kasmāt ? viśeṣopapatteḥ / rūpādivikriyāheturagnistadyuktaṃ yadasau tadvati dravye pākajānādadyāt, (nā) tadvatyākāśādau / kālastu sambandhamātropakārī na vikriyāhetuḥ / tasmādasadetat / evaṃ yadi kriyābhyo 'nyaḥ kāla iṣyate kāraṇaparispandasya jagatkāraṇatvamathānyatsādhyam / yadṛcchāpi na kāraṇaṃ karmavat kāryakāraṇabhāvāt / kāryakāraṇabhūtaṃ hīdaṃ vyaktamiti prāgvyākhyātam / sa ca kāryakāraṇabhāvaḥ prekṣāpūrvakṛtānāṃ śayanādīnāmupalabdhau yādṛcchikeṣu cānupalabdhau na tasyā liṅgamiti śakyaṃ vaktum / abhāvo 'pyakāraṇam, parimāṇādidarśanāt / na hi tata utpannānāṃ parimāṇamupapadyata ityato nāpyanvayaḥ / sātmakanirātmakayoratyantajātibhedāt / nāpi śaktistadabhāvāt / nopakāro 'navasthānāt / na vibhāgo nirātmakatvāt / tasmānna paramāṇupuruṣeśvarakarmadaivakālasvabhāvayadṛcchābhāvebhyo vyaktamutpadyate / na cedebhyaḥ, pariśeṣataḥ pradhānasyaivāstitvaliṅgamidam / tasmādyuktametat bhedānāṃ parimāṇādibhyaḥ kāraṇamastyavyaktamiti // 15 //

kārikā 16

āha evamapyasya vyaktahetutvamanupapannam, ekatvāt / bahūnāṃ kāryārambho dṛṣṭastantvādīnām / ekaṃ pradhānaṃ, tasmānna tadārambhaśaktiyuktamiti / ucyate- yadyapi guṇānāṃ pradhānalakṣaṇamavasthāntaramabhinnabuddhinimittatvādekamapi kāryakāle kiṃcidvaiṣamyopajanitavyapadeśyarūpābhiritaretaropakāriṇībhiḥ śaktibhiḥ smudāyatvamāpadyate / tasmādidānīṃ

pravartate triguṇataḥ samudayācca

pravartate ityanenotpattimācaṣṭe / triguṇata ityavyapadeśyarūpāṇāṃ pradhānāpradhānabhāvena guṇaśaktīnāṃ vaiṣamyādvyapadeśyarūpāntaramāha / yatraitacchakyate vaktuṃ trayaḥ sattvādaya iti tadavasthānaṃ kāryārambhakamiti / samudayādityanena parasparāpekṣāṇāmārambhaśaktimavadyotayati / etaduktaṃ bhavati- kāryakāle guṇāḥ parityaktapūrvāvasthā bhedaṃ pratilabhya parasparopakāreṇa saṃhanyate / saṃhatāśca vyaktamutpādayanti / tasmānnāvasthāntarasyābhinnabuddhinimittatvātpradhānaikatvadoṣaḥ guṇabhedānnaikasya kāryārambha iti / āha, niṣkriyatvāttarhi prakṛteḥ kāryārambho 'nupapannaḥ / kriyātvānabhyupagame vā vyaktavaidharmyavirodha iti / ucyate- na, kriyāvaidharmyabhedāt / dvividhā hi kriyā praspandalakṣaṇā pariṇāmalakṣaṇā ca / tatra praspandaḥ pradhānasya saukṣmyātpratiṣidhyate /

pariṇāmataḥ

tu tatkāryamārabhate iti / āha- nanu ca pariṇāmo 'pi saukṣmyātpradhānasya nopapadyate / kasmāt ? na hi saukṣmyātsūkṣmasyākāśādervipariṇāmo dṛṣṭa iti / ucyate- saṃskārasya saukṣmye 'pi pariṇāmo 'bhyupagantavyaḥ / tasmād yuktaḥ sūkṣmapariṇāmīti //

āha, kaḥ punarayaṃ pariṇāmo nāma ? ucyate- jahaddharmāntaraṃ pūrvamādatte yadā param / tattvādapracyuto dharmī pariṇāmaḥ sa ucyate // iti / yadā śaktyantarānugrahātpūrvadharmān tirobhāvya svarūpādapracyuto dharmī dharmāntareṇāvirbhavati tadavasthānamasmākaṃ pariṇāma ityucyate / āha, naitadabhidhānamātraṃ dṛṣṭāntamantareṇa pratipadyāmahe / tasmādyathā kimiti vaktavyam / ucyate- yathā pālāśaṃ palāśādapracyutanimittāntarasyātapāderanugrahācchyāmatāṃ tirobhāvya pītatāṃ vrajati tathedaṃ draṣṭavyam / āha na, anyathotpatterapratiṣedhāt / kathaṃ punaretavagamyate pālāśaṃ svarūpādapracyutaṃ dharmāntarasya parityāgamupādānaṃ ca karoti, na punaranyathā cānyathā copapadyata iti ? ucyate- kṣaṇabhaṅgapratiṣedhāt prāgeva kṣaṇabhaṅganirdiṣṭaṃ vinaṣṭānāṃ bhāvānāṃ punarutpattau nāsti kāraṇam / tadabhāve cotpattirayukteti / āha, dharmadharmiṇorananyatvābhyupagamāddharmotpattivināśe dharmyutpattivināśaprasaṃgaḥ / na hi vo dharmebhyo 'nyo dharmī / tatra yadi dharmasya nivṛttirabhyupagamyate dharmiṇo 'pi nivṛttirananyatvātprāptā / dharmotpattau tadutpattiḥ / tatra yaduktaṃ dharmotpattivirodhe dharmīsvarūpāvasthānamiti etadayuktam / ucyate na, senādivadvyavasthānopapatteḥ / tadyathā senāṅgebhyo 'nanyatvaṃ senāyāḥ / na ca senāṅgānāṃ vināśe senāvināśaḥ / tadyathā nānyaḥ paṭaḥ / bauddhānāṃ saṃyogāvayavipratiṣedhāt / na ca paṭavināśe tantuvināśaḥ / tatra yaduktaṃ dharmivināśe dharmavināśa iti etadayuktam / āha, evamapyayuktam / tatkasmāt ? sāmānyaviśeṣayordharmisvarūpaparikalpanānupapatteḥ / iha rūpādisāmānyaṃ vā dharmirūpatvena parikalpyamānaṃ parikalpyeta rūpādiviśeṣo vā ? kiṃ cātaḥ / tatra tāvadrūpādisāmānyaṃ dharmisvarūpamiti śakyaṃ kalpayitum / kasmāt ? asambhavāt / yadi tāvatpṛthivī sāmānyaṃ ghaṭādirviśeṣastena pṛthivyapi tanmātrāpekṣayā viśeṣaḥ / yāvatpradhānamiti nāsti sāmānyam / tadabhāvād dharmisvarūpābhāvaḥ / atha viśeṣā ghaṭādayasteṣāṃ viśeṣāntareṇa sahāvasthānāddharmisvarūpānavasthānāt / tataśca yaduktaṃ svarūpādapracyuto dharmī dharmāntaraṃ vijahāti, dharmāntaramupādatte iti tadvyāhanyata iti / ucyate- yaduktaṃ rūpādisāmānyaviśeṣayordharmisvarūpaparikalpanānupapattiriti, astu sāmānyam / yattūktaṃ sāmānyaṃ sāmānyāntarāpekṣaṃ viśeṣatvamiti na pratyayanivṛttau sāmānyābhāvāvasthitestataśca dharmisvarūpasiddheḥ, yāvatpṛthivītyayaṃ pratyayo na nivartate sāmānyaṃ ghaṭādirviśeṣaḥ, dravyatvaṃ cāsau, dharmāntaraparivarteṣu tadākārapratyayotpattitaḥ svarūpāvasthānasiddherdharmā ghaṭādayaḥ / yadā tu pṛthivīpratyayanivṛttistadā tanmātrāṇāṃ sāmānyabhāvo dravyatvaṃ ca viśeṣo dharma iti yāvatpradhānaṃ tasya tu sāmānyāntarānupapatteḥ kauṭasthyameva / yatra sarvaviśeṣābhāvastatpradhānam / yadi tu pṛthivyādīnāṃ nityamavyāvṛtaṃ sati kauṭasthyameṣāṃ prāptam / tasmānna dharmisvarūpābhāvaḥ / śaktervā sāmānyabhāvābhyupagamāt / athavā sukhaduḥkhamohaśaktaya eveha mahadādinā viśeṣāntena liṅgena pariṇāmaṃ pratipadyante / tāsāṃ ca satataṃ sāmānyapratyayanimittatvātsvarūpādapracyute taddravyatvaṃ liṅgasya dharmatvam / aprasiddherayuktamiti cennoktatvāt / prāguktametatsukhādipūrvakaṃ viśvamiti / āha- evamapi vaiśvarūpyānupapattiḥ / kāraṇaviśeṣāt / yadi sukhādiśaktaya eva pariṇāminyo yadidaṃ brahmādi sthāvarāntaṃ vaiśvarūpyaṃ tannopapadyate / kasmāt ? na hyabhinnaṃ kāryamutpadyata iti / ucyate- śaktitaśca pariṇāmini, bhavati tena vaiśvarūpyam / katham ?

salilavatprati pratiguṇāśrayaviśeṣāt // ISk_16 //

yathāntarikṣāviśiṣṭasyāmbhasaḥ pracyutirāśrayeṇa gobhujaṅgamoṣṭrādīnāṃ, viśeṣātkṣīramūtraviṣādivaiśvarūpyaṃ copapadyate / tathā guṇaśaktayo viśiṣṭāḥ parasparāśrayaviśeṣād brahmādi stambāntaṃ jātyākṛtivāgbuddhisvabhāvāhāravihārarūpaṃ vaiśvarūpyaṃ pratipadyante / tasmātsiddhametat prakṛtireva sarvabhāvanāṃ prasavitrī / na ca kaściddoṣa iti // 16 //

// yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau caturthamāhnikam //

kārikā 17

āha, samadhigataṃ pradhānam / puruṣa idānīṃ kāryakāraṇavyatirikto 'stītyetatpratipādyam / kutaḥ saṃśaya iti cet anupalabhyamānasyobhayathā dṛṣṭatvādityuktam / kiṃ cānyat / ācāryavipratipatteḥ / vijñānaskandhavyatirikto nāsti kaścidartha iti śākyaputrīyāḥ pratipannāḥ / kasmāt ? sarvapramāṇānupalabdheḥ / iha yadasti tatpratyakṣādinā pramāṇenopalabhyate, tadyathā rūpādi / tataśca tāvadayamātmā na pratyakṣata upalabhyate / kasmāt ? aśabdādilakṣaṇāt / nāntaḥpratyakṣataḥ / kasmāt ? triguṇādiviparītasya tadaviṣayatvāt / na pūrvavaccheṣavadbhyām / kāryakāraṇānupapatteḥ / na ca sāmānyatodṛṣṭāt / dharmasāmānyābhāvāt / nāptavacanāt / anabhyupagamāt / na hi bauddhānāṃ śrutismṛtipurāṇetihāsāḥ pramāṇam / yaścaiṣāmāgamaḥ, sa evamāha

"ātmaiva hyātmano nāsti viparītena kalpyate /
naiveha sattvamātmāsti dharmāstvete sahetukāḥ //

dvādaśaiva tavāṅgāni skandhāyatanadhātavaḥ /
vicintya sarvāṇyetāni pudgalo nopalabhyate //

śūnyamādhyātmikaṃ viddhi śūnyaṃ paśya bahirgatam /
na dṛśyate so 'pi kaścidyo bhāvayati śūnyatām //

punarapyāha "asti karmāsti vipākaḥ, kārakastu nopalabhyate ya imānsvāndharmānākṣipati / anyāṃśca prati sandadhāti, anyatra dharmasaṃketāt / tasmātsarvapramāṇānupalabdhernāstyātmeti / ucyate- yattāvaduktaṃ pratyakṣataḥ pūrvavaccheṣavadbhyāṃ cātmano nopalabdhiriti, satyametat / yattūktaṃ sāmānyatodṛṣṭādanupalabdhirātmasāmānyānupapatteriti, tadayuktam / kasmāt ?

saṃghātaparārthatvāt

iha saṃghātāḥ parārthā dṛṣṭāḥ / tadyathā śayanāsanarathacaraṇādayaḥ / asti cāyaṃ śarīralakṣaṇaḥ saṃghātaḥ / tasmādanenāpi parārthena bhavitavyam / yo 'sau paraḥ sa puruṣaḥ / tasmādasti puruṣaḥ / āha, saṃghātaparārthatvopalabdheḥ / śayanādayo hi satyapi parārthatve saṃghātārthāḥ / yadi ca tairatideśaḥ kāryakāraṇasaṃghātasya kriyate prāptamasya tadvatsaṃghātārthatvam / evaṃ puruṣaviparītārthasiddhiprasaṃgaḥ / athaitadaniṣṭaṃ, na tarhi cakṣurādayaḥ parārthāḥ / ucyate- na śakyametadāpādayitum / kasmāt ? asaṃhatatvasiddhau vādapravṛtteḥ / siddhe satyasaṃhatatve puruṣasyāyaṃ vādaḥ pravṛttaḥ / tasmānna pārārthyamanena bādhyate / kathamavagamyata iti cet, pratyakṣato 'nupalabdheḥ / sati hi saṃghātatve devadattādivadayaṃ puruṣaḥ pratyakṣata evopalabhyeta / tathā ca sati saṃśayābhāvātpravṛttirevāsya vādasya na syāt / tasmādayuktaṃ saṃhatārthāḥ śayanādivaccakṣurādayaḥ / āha, parasparopakāritvātpārārthyasiddhiḥ / iha kṣetrodakasūryādayaḥ śasyādīnāmupakārakāḥ / tathā kāryakāraṇatvātsaṃghātaśca / yathoktaṃ tasmādayuktameteṣāṃ pāratantryamiti / ucyate- na śayanādivattato 'nyenārthavattvāt / tadyathā śayanādyaṅgānāṃ sati parasparopakāritve tato 'nyenārthavattvāttadabhāve cārthānarthakyam / evaṃ cakṣurādīnāṃ sati parasparopakāritve tato 'nyenārthavattvaṃ bhavitumarhati / tadabhāve cārthānarthakyamiti / āha, śayanādīnāṃ devadattārthatvāttasya ca bhedā bahirbhāvātparasparārthatvaprasaṃgaḥ / evaṃ śayanādayo devadattārthāḥ, kāryakāraṇasaṃghātaśca devadattaśabdavācyastatra bhedānāmeva bhedārthatvātpuruṣārthasiddhiḥ / dṛṣṭāntābhāvo vā / atha mataṃ śayanādayo na devadattārthāḥ, kiṃ tarhi kṣetrajñārthāḥ / tathā sati sādhyasamo dṛṣṭānta iti / ucyate- na, prasiddhyanurodhāt / satyaṃ kāryakāraṇasaṃghātasya pārārthyam / bhoktṛtvaṃ nopapadyate / loke tu devadattārthatvaṃ śayanādīnāṃ prasiddham / atastadanugacchanto vayamapyevaṃ brūmaḥ / kasmāt ? prasiddheḥ / prasiddhena hyaprasiddhaṃ taddharmatāmāpadyate bhavadbhirapyuktaṃ "yasya hi pratikṣaṇamanyathātvaṃ nāsti tasya bāhyapratyayayoḥ bhedaḥ, paścādviśeṣagrahaṇe nāsti / tadyathā bhūmerapacyamānāyāḥ pākajānām /" na ca bhūmeḥ pratikṣaṇamanyathātvaṃ nāsti, akṣaṇikatvaprasaṃgāt / saukṣmyādduradhigamo bheda iti dṛṣṭāntaḥ prayuktaḥ / tasmātsiddhaṃ saṃghātaparārthatvādasti puruṣaḥ / itaśca-

triguṇādiviparyayāt

triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi ca bāhyādhyātmikaṃ tathā pradhānam / tatra yadyetāvadetatsyāt kimapekṣya vyaktāvyaktayostraiguṇyāditi ? kiṃ cānyat /

adhiṣṭhānāt /

ihākasmikyāṃ pradhānapravṛttāvarthavaśaḥ sanniveśaniyamo na syāt / śrotrādi pṛthivyādīnāṃ devamānuṣatiryakṣu hitayogārthaścāpratiṣedhārthaśca saḥ / tasmādasti tadvyatirikto yadadhiṣṭhitānāṃ guṇānāmayaṃ citrarūpo vipariṇāmaḥ / kartṛtvaprasaṃgādadhiṣṭhānānupapattiriti cet, syānmataṃ yadi guṇānāṃ puruṣādhiṣṭhitānāṃ pravṛttirabhyupagamyate, kartṛtvamasya prāptam / athākartā na tarhyastyadhiṣṭhātṛtvamiti / etaccāyuktam / kasmāt ? arthe tadupacārāt / yathāpuruṣārthaḥ siddhyati tathā guṇā kāryakāraṇabhāvena vyūhyanta ityatastatpāratantryādeṣāmadhiṣṭhitatvamupapadyate, puruṣasya cādhiṣṭhitṛtvam / ato nāsya kartṛtvaprasaṃgaḥ / tasmādyuktametat adhiṣṭhānātpuruṣaḥ / kiñcānyat /

puruṣo 'sti bhoktṛbhāvāt

iha sukhaduḥkhamohātmakatvādacetanaṃ vyaktamavyaktaṃ ca, tasmādasya paraspareṇa bhogo nopapadyate, ityavaśyaṃ bhoktrā bhavitavyam / yo 'sau bhoktā sa puruṣaḥ / āha, kaḥ punarayaṃ bhogo nāma ? ucyate- bhoga upalabdhisadbhāvāt / vijñānameva hi viṣayopalabdhisamarthamityatastāvanmātramevāstu kiṃ puruṣeṇa parikalpiteneti ? ucyate- kiṃ punaridaṃ vijñānaṃ nāmeti ? āha, cittaṃ mano vijñānamiti / tacca ṣaḍvidhaṃ jñānaṃ- cakṣurvijñānaṃ, śrotravijñānaṃ, ghrāṇavijñānaṃ, jihvāvijñānaṃ, kāyavijñānaṃ, manovijñānamiti / tatra rūpaṃ pratītya cakṣuścotpadyate cakṣurvijñānam / evaṃ śrotraśabdaghrāṇagandhajihvārasamanodharmāścittamutpādayanti / tasya dharmāḥ - vedanā, saṃjñā, sparśo, manaḥ, saṃskāra evamādayaḥ tasmādvijñānaskandhasyaivopabhogasāmarthānnāstyātmeti / ucyate- na, acetanavikārasya cetanānupatteḥ / tattu khalvidamiṣyate rūpaṃ pratītya cakṣuścotpadyate cakṣurvijñānamityādi, tenācetanavikāratvāttadacetanaṃ ghaṭādivadityāpannam / tasmānmanodharmaścetaneti manorathamātrametat / vilakṣaṇakāryotpattidarśanāttatsiddhiriti cet, syānmataṃ nāyaṃ niyamaḥ yaduta yajjātīyaṃ kāraṇaṃ tajjātīyakena kāryeṇa bhavitavyam / kiṃ tarhi vilakṣaṇakāryotpattiriti bhāvānāmupalabhyate / tadyathā- śṛṅgāccharo jāyate, golomāvilomabhyo dūrvā / vatsatarānmuka_yaścandrakāntendusaṃyogātsalilam / sūryakāntagomayārkasamparkāt sudhodakasamparkādaraṇīnirmathanāccāgniḥ / evamacetanebhyo rūpādibhyaścetanamutpadyata iti / etaccāyuktam, cetanācetanotpattiniyamavattanniyamāt / yathā satyetasminvilakṣaṇakāryaprādurbhāve bhavataścetanāccittānnācetanaṃ ghaṭādyutpadyata iti niyamaḥ, tathā satyetasminvilakṣaṇakāryaprādurbhāve nācetanebhyo rūpādibhyaścetanaṃ cittamutpadyata ityayaṃ niyamo naḥ / tasmādeṣāṃ dṛṣṭānāṃ sati bahutve māyākāranagaravinyāsavadayathārthajñānaviṣayatvādasādhīyastvam / pradīpavattadvyavastheti cet, syādetat yathācetanebhyaḥ sattvādibhyo 'vyavasāyakaṃ ghaṭādyutpadyata iti nedānīṃ vyavasāyako mahānnotpadyate / evaṃ rūpādibhyo 'cetanaṃ ghaṭādyutpadyata iti nedānīṃ cetanaṃ cittaṃ notpadyata iti / etadapyanupapannam / kasmāt ? śaktibhedāt / prakāśasvābhāvyādvyavasāyātmakaṃ sattvam / tadyuktaṃ yadi tatprānyādvyavasāyātmako mahānutpadyate / tamaḥ prādhānyādvyavasāyakā ghaṭādayaḥ / bhavatastvekākārāḥ rūpādayaḥ tasmādāyamasamaḥ samādhiriti / āha, kiṃ vyavasāyacaitanyayoḥ kaścidrūpabhedo 'sti na veti ? ucyate- kiṃ tarhi traiguṇyātsati pratyayarūpatve saṃvedyā buddhiryathā tu vyavasāyarūpaṃ tathā caitanyarūpamiti / tathā ca vārṣagaṇāḥ paṭhanti- buddhivṛttyāviṣṭo hi pratyayatvenānuvartamānāmanuyāti puruṣa iti / āha ca

arthākāra ivābhāti yathā buddhistathā pumān /
ābhāsamāno buddhyāto boddhā maṇivaducyate //

yathā yathā manovṛttiḥ puruṣo 'sti tathā tathā /
buddhirūpamavāpnoti cetanatvātparāśrayam //

āha, rūpābhedātpuruṣāntaḥkaraṇayoranyataraparikalpanānarthakyam / yadi tarhi yathā vyavasāyarūpaṃ tathā caitanyarūpam, evaṃ sati vyavasāyamātraṃ parikalpanīyaṃ caitanyamātraṃ vā ? kasmāt ? na hyekāntakāriṇoryugapat kalpane sāmarthyamasti / rūpāntarābhidhānaṃ vā / atha vyavasāyacaitanyayoḥ padārthānāmantarameveti nityato viśeṣyate, tarhi vaktavyamidamamuṣyaiva rūpaṃ nāmuṣyeti / ucyate- ya evamāha rūpābhedādarthābheda iti sa tāvadidaṃ praṣṭavyaḥ- atha kim ? bhavataḥ kiṃ vijñānaviṣayayorākārahedo 'sti uta nāstīti ? netyāha / kasmāt ? ākārāntare sati viṣayaparicchedānupapatteḥ / na hi viṣayasya vijñānapratyavabhāsamantareṇa śakyaṃ svarūpaṃ paricchettum / tatra yadanyākāro gauranyākāraṃ govijñānaṃ syāttena yathānyākāreṇāśvavijñānenānyākārasya goraparicchedaḥ, evamanyākāreṇa govijñānenānyākārasya goparicchedaḥ syāt / tasmānnāsti viṣayavijñānayorākārabheda iti / ucyate- tayoridānīṃ viṣayaviṣayavijñānayoḥ kimubhayatvamutābheda iti ? āha, kasmāt ? jñāpyajñāpakabhāvāditi /

ucyate-
jñānavijñeyayoryadvadrūpābhede 'pi bhinnatā /
grāhyagrāhakabhāvena tathaivātmaprakāśayoḥ //

yathaiva tarhi bhavataḥ satyapyākārabhede jñānavijñeyayorgrāhyagrāhakabhāvaparikalpanādbheda evaṃ puruṣāntaḥkaraṇayorapīti / grāhyagrāhakabhāvāsiddherayuktamiti cet syādetat, yathā gotadvijñānayorgrāhyagrāhakabhāvo niścito naivaṃ puruṣāntaḥkaraṇayoḥ / tasmādvaiṣamyamiti / etadanupapannam / kasmāt ? mārgāntaragamanāt / prāguktaṃ yeṣāmākārabhedo nāsti teṣāmekatvam / idānīṃ tu rūpābhede 'pi grāhyagrāhakabhāvādevaṃ bruvato mārgāntaram / jñānamātrābhyupagamādaśākyīyamiti cet syānmatam, jñānamevāntarāsadviṣayabhūtānurañjitaṃ viṣayaviṣayirūpeṇa pratyavabhāsate / na tu kiṃcidbāhyaṃ kiṃcid grāhyarūpāpannamasti / tasmājjñānavijñeyayorgrāhyagrāhakabhedādbheda ityaśākyīyametat iti / tadapyayuktam / kasmāt ? siddhāntabhedāt / yeṣāṃ bāhyo viṣayo 'sti tatpakṣe 'yaṃ doṣaḥ / itareṣāṃ tu jñānamātrasya viṣayaviṣayibhāvaṃ pratiṣetsyāma iti / āha, evamapi viṣayānavasthāprasaṃgaḥ / viṣayiṇo viṣayatvapratijñānāt / yadi viṣayiṇo 'pyadhyavasāyasya viṣayabhāvaḥ pratijñāyate, tena puruṣasyāpi viṣayiṇo 'nyo viṣayīti prāptam, tasyāpyanya ityanavasthāḥ / atha mā bhūdayaṃ doṣa iti puruṣo niścayarūpatvānna viṣayo na tarhyadhyavasāyādapi niśceturarthāntaraṃ kalpayitavyamiti / ucyate- cetanātvātpuruṣe tadanupapattiḥ / indriyāṇi tāvadgrahaṇamātrarūpatvādapratyayānīti pratyayavadantastāvatkaraṇaṃ parikalpyate / anaḥkaraṇamapyupāttaviṣayendriyavṛttyupanipātāttadrūpāpattāvapi satyāmacetanatvātsvayamupalabdhumasamarthameva viṣayamityato bhoktāraṃ cetanaṃ puruṣamapekṣate / puruṣasya tu cetanatvād draṣṭrantaramaśakyaṃ kalpayitum / tasmānnānavasthāprasaṃgaḥ / āha, puruṣasyādhyavasāyakartṛtvaprasaṃgaḥ, caitanyāt / yadyacetanā buddhistena tasyā adhyavasāyo vṛttirghaṭādivanna prāpnoti / ataḥ puruṣasyādhyavasāyaḥ prāptaḥ / tataśca buddhyabhāva iti / ucyate- na, kaivalyādapratibandhaprasaṃgāt / anāmiśrarūpaṃ puruṣatattvamiti etadupariṣṭādvakṣyāmaḥ / sa yadi vyavasāyātmakaḥ syāt, apratibandhena diṅniścayādiṣu suptamattamūrcchitānāṃ ca vyavasāyaḥ syāt / dṛṣṭastvevamavasthasya vyavasāyapratibandhaḥ / tasmānna puruṣasya vyavasāyaha / yasya punarantaḥkaraṇaṃ vyavasāyakaṃ tasyaivaṃ doṣo nāsti / kasmāt ? traiguṇyāt / sattvādisaṃsthānaviśeṣo hi buddhiḥ, karaṇāntarapratiṣedhāt / tatra yadādhyavasāyalakṣaṇaṃ sattvaṃ guṇābhāvātpradhānabhūtena tamasā tiraskṛtaśakti bhavati tadādhyavasāyapratibandhaḥ / āha, kathaṃ punaretad gamyate sarvamidamacetanamiti ? ucyate- prakṛtivikārabhūtatvāt / iha yatprakṛtivikārabhūtaṃ tadacetanam / tadyathā tantupaṭādayaḥ prakṛtivikārabhūtaṃ tasmādacetanam / ākāśe darśanānnaikānta iti cenna, asiddhatvāt / na hyākāśasyātmapakṣe prakṛtivikāratvābhāvaḥ siddhaḥ / tasmādyuktametatprakṛtivikārabhūtatvādacetanaṃ sarvam / ata eva ca cetanasyāprakṛtivikārabhūtatvaṃ parasparavaidharmyāt / tasmānnānyasya paramārthasya bhoktṛtvamācetanyādupapadyate, na cet sūktaṃ bhoktṛbhāvādasti puruṣaḥ /

kaivalyārthaṃ pravṛtteśca // ISk_17 //

iha pravṛttimatāṃ nimittamantareṇa nivṛttirnopapadyate / pradhānamapi ca pravṛttimad, vyaktadarśanāt / tasmādyasya kaivalyaṃ pradhānapravṛttihetuḥ sa puruṣaḥ / pradhānānabhyupagamādubhayāprasiddhiriti cet syādetat, pradhānaṃ cetanavadasmākamaprasiddham / yāvattasya kaivalyārthaṃ pravṛttirbhavatā puruṣāstitve liṅgamapadiśyate tadidamasiddhaṃ pradipādyata iti / etaccāyuktam / kasmāt ? pūrvaṃ tatpratipādanāt / prākpradhānamapratipādyaivamācakṣāṇaḥ satyamevaṃ paryanuyogārhaḥ syāt, sādhitaṃ tu pradhānaṃ parimāṇādibhirityato na kiṃcidetat / sarvācāryavipratipatteḥ puruṣārthasiddhiriti cet syānmatam, yadi puruṣasya sattvameva syāttena taṃ pratyācāryāṇāṃ na dharmavivādaḥ syāt / asti cāsau / tathā hi keṣāṃcinnirguṇaḥ, keṣāṃcitparavān / ataḥ sarveṣāṃ vibhuḥ, parimito 'nyeṣāṃ, tathaiko naika iti / tasmādbhrāntimātraṃ puruṣakalpaneti / etadanupapannam / kasmāt ? sarvapadārthābhāvaprasaṃgāt / rūpādiṣvapi vipratipatteḥ / keṣāṃcitkṣaṇikāḥ, keṣāṃcitkālāntarāvasthāyinaḥ, tathāśritāḥ, svatantrā ityādi / tathā śrotādīni bhautikāni, āhaṃkārikāṇi, pauruṣāṇīti vipratipattiḥ / evaṃ sarvapadārthābhāvaḥ syāt / tasmādasti puruṣaḥ / tatra yuktaṃ sarvapramāṇānupalabdhernāsti puruṣa iti etadayuktam / yadapyuktam "śūnyakamādhyātmikaṃ paśyeti" tasya paścātpratiṣedhaṃ vakṣyāmaḥ / yatpunaretaduktaṃ "asti karmāsti vipākaḥ kārakastu nopalabhyata" iti satyametat / na hi puruṣaskandhānāṃ nikṣepe pratisaṃdhāne 'nyatra vā kāraka iti naḥ pakṣaḥ / tasmācchreyo 'rthibhiḥ sarvāgamatarkaviruddhāṃ nairātmyavādaparikalpanābhrāntimasamañjasāmapohya puruṣasattvaparijñānādeva jananamaraṇādisarvopadravapratipakṣabhūtaṃ paramamṛtaṃ dhruvaṃ sthānamavāptavyamiti // 17 //

kārikā 18

āha, gṛhṇīmahe tāvadastyayamātmeti / idānīmaneko 'thaika iti vicāryam / kutaḥ saṃśaya iti cet, sambandhināmubhayathā dṛṣṭatvāt / iha kasyacidanekasyānekena sambandha upalabhyate / tadyathā śrotrādinā śarīrasya / kasyacidekasyānekena / tadyathākāśasya ghaṭādinā / ayamapi cātmā kāryakāraṇasambandhītyataḥ saṃśayaḥ kiṃ śrotrādivadanekaḥ, ākāśavadeko veti ? kiṃ cānyat / ācāryavipratipatteḥ / aupaniṣadāḥ khalu eka ātmeti pratipannāḥ / kāṇādākṣapādārhataprabhṛtayaḥ punareka iti / yathā caikānekatvaṃ pratyātmano vipratipattirevaṃ sākṣitvaudāsīnyadraṣṭṛtvākartṛtveṣu / tasmādvaktavyaṃ kathamete dharmāḥ puruṣe 'vatiṣṭhanta iti ? ucyate- yattāvaduktaṃ sambandhitvādātmapadārthe sandehaḥ kimaneko 'thaika iti, atra brūmaḥ- bahavaḥ puruṣā iti pratijñā / kasmāt ?

janmamaraṇakaraṇānāṃ pratiniyamāt

janmeti mahadādeḥ sūkṣmaśarīrāśritasya liṅgasya yathāsaṃskāraṃ bāhyena śarīreṇa sambandhaḥ / maraṇamiti pūrvakṛtasya karmaṇaḥ phalabhogaparisamāpteḥ sāmpratasya ca phalabhogasya pratyupasthāne liṅgasya pūrvaśarīratyāgaḥ / karaṇaṃ trayodaśavidhamiti (ISk 32) vakṣyati / janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni / teṣāṃ pratipuruṣaṃ niyamaḥ /etasmālliṅgādātmano bahutvamavasīyate / etaduktaṃ bhavati- janmalakṣaṇaṃ ca maraṇalakṣaṇaṃ ca kāryakāraṇasyāvasthāntaram / parasparavirodhinī tamaḥprakāśavat / tatra yadyeka ātmā syāt tena yathaikaṃ dravyaṃ tamaḥprakāśāvekapradeśopanipātinau na śaknotyanubhavitumasambhavāt, evamayaṃ janmamaraṇe api na śaknuyādupabhoktum / asti cāyaṃ kenacitkāryakaraṇena janmopabhogaḥ kenacinmaraṇopabhogaḥ / tena manyāmahe nānā ātmānaḥ, yeṣāṃ virodhidharmopabhogasāmarthyamiti / tathā karaṇānāṃ prakāśātiśayo viṣayagrahaṇalakṣaṇāśuddhyatiśayaścāṣṭāviṃśatidhāśaktiḥ, tayoḥ parasparavirodhādekenātmanā yugapadupabhogo nopapadyate / na hi śakyamekenātmanā prakāśātiśayo viṣayagrahaṇalakṣaṇo 'śuddhyatiśayaścāśaktilakṣaṇo virodhitvādyugapadupabhoktum / asti cāyaṃ karaṇanimittaḥ pratipuruṣaṃ niyamaḥ / tena manyāmahe nānā ātmāna iti / kiṃ cānyat /

ayugapatpravṛtteśca / puruṣabahutvaṃ siddham

kasmāt ? ayugapatpravṛtteḥ pradhānasyetiśeṣaḥ, yasya pravṛttirupapadyate / kasya pravṛttirupapadyate ? pradhānasya / kathamiti ? ucyate- yadyeka ātmā syāttenaikapuruṣādhikāranibaddhaṃ pradhānam / śaktaścāsau yugapadanekāni śarīrāṇi upabhoktumityato yāvadbhiḥ śarīrairapacitāsu kālamātrāsvasminbhavaparivarte bhavitavyaṃ sarveṣāmutpattiṃ prati yugapatpravarteta / dṛṣṭā tu pradhānasyāyugapaccharīrabhāvena pravṛttiḥ / tasmādayugapatpravṛtteśca nānā ātmāna iti / anye punarāhuḥ- bahiṣkaraṇāmevāyugapatpravṛtteḥ / katham ? yadyeka ātmā syāttena tatsaṃskāropanibaddhānyeva sarvāṇi karaṇānītyataḥ pratipaṇḍitamavasthitaiḥ karaṇairyugapadviṣayāngṛhṇīyāt / bādhiryādyupaghāte vā sati piṇḍāntarasambandhinā karaṇenāsya śabdādikaraṇamapratiṣiddhaṃ syāt / na tu tathā bhavati / tasmātkaraṇānāmayugapatpravṛtternānā ātmāna iti / tadayuktam / kasmāt ? pūrveṇāviśeṣāt / karaṇānāṃ pratiniyamādityanenāyamupasaṃgṛhīto 'rthaḥ / tasmādyathoktamevāstu / kiṃ cānyat /

triguṇādiviparyayāccaiva // ISk_18 //

iha triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmītyete dharmāḥ pratipiṇḍamupalabhyante / yathā caite tathā tatpratiyogino nairguṇyādayaḥ puruṣadharmāḥ / tatra yathaiva guṇasvabhāvaviparītasvabhāvasyopalambhādekasmātpiṇḍādekapuruṣasiddhiḥ evaṃ pratipiṇḍaṃ guṇasvabhāvaviparītasvabhāvasyopalambhātpuruṣanānātvamavaseyam / tasmādavasthitametannānātmāna iti // 18 //

kārikā 19

āha, siddhamātmano nānātvam / sākṣitvakaivalyamādhyasthyadraṣṭṛtvākartṛtvānāmidānīṃ kasmāddhetoḥ pratipattiriti ? ucyate-

tasmācca viparyāyātsiddhaṃ sākṣitvamasya puruṣasya /
kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca // ISk_19 //

tasmādityanena hetusāmānyamācaṣṭe / caśabdo 'vadhāraṇe / viparyāsāditi sāmānyena hetumupāttaṃ viśeṣe 'vasthāpayati / siddhaṃ sākṣitvamasya puruṣasyetyevamādinā sādhyadharmanirdeśaṃ karoti / tatra sākṣitvamityanena guṇānāṃ pravṛttāvastvātantryaṃ khyāpayati, pradhānasya tadarthanibandhanatvātpravṛtteḥ / adhiṣṭhātṛtvaṃ kathamiti ? ucyate- yathā hi kriyāsākṣiṇi kasmiṃścidavasthite kartā tadicchānuvidhāyī kāryaṃ nirvartayati, na svatantraḥ, evaṃ pradhānamapi / pravṛttinivṛttyoryathā puruṣasyārthaḥ sidhyati tathā mahadahaṅkāratanmātrendriyabhūtadevamanuṣyatiryaksthāvarabhāvena vyūhate, na yadṛcchātaḥ / tasmātpuruṣastadarthaparatantratvātpradhānapravṛttinivṛttyoḥ sākṣī / kaivalyamityanena saṃsargadharmatvamātmano nivartayati, na yathā sattvādīnāṃ paraspareṇa prakāśādidharmāpekṣāṇāṃ saṃsargaḥ, evaṃ puruṣasya tairbhavati / mādhyasthyamityanenātiśayanihrāsānupapatteḥ puruṣasya guṇaiḥ saha bādhānugrahānupapattiṃ svakāryapravṛttau cāpakṣapātaṃ darśayati / draṣṭṛtvamityanenodāsīnasya kāryakāraṇapiṇḍavyūhasamakālaṃ caitanyaśaktisadbhāvātsukhaduḥkhamohasvabhāvānāṃ guṇaceṣṭānāmanivṛttārthānāṃ sannidhānamātrādupalabdhimātraṃ pratijānāti / akartṛbhāvaścetyanena saptavidhamakartṛtvamāśrayati / na hyayaṃ viṣayeṣu bāhyāntaḥkaraṇasānnidhye 'dhyavasāyaṃ kurute / na ca sattvādīnāṃ prakāśapravṛttiniyamalakṣaṇairdharmairitaretaropakāreṇa pravartamānānāṃ svena caitanyalakṣaṇena dharmeṇāṅgabhāvaṃ pratipadyate, nāpyaṅgibhāvam / evaṃ saha guṇaiḥ kāryaṃ na kurute strīkumāravat / sthitaprayogaṃ na kurute rathaśakaṭayantraprerakavat / na svātmano mṛtpiṇḍavat / na parataḥ kumbhakāravat / nāpyadeśānmāyākāravat / nobhayato mātṛpitṛvat / tadevamanena sūtreṇācāryaḥ puruṣasyādhiṣṭhātṛtvaṃ nairguṇyamaudāsīnyaṃ bhoktṛtvamakartṛtvaṃ ca sādhyatāmāpādya triguṇayādiviparyayaṃ sādhanatvenopanyati / taiḥ pañcabhistriguṇādiviparītaiḥ karmabhiḥ pañcānāmeṣāṃ yathāsaṃbhavaṃ pravṛttiravagantavyā / yasmādayaṃ sukhādibhyo 'rthāntarabhūtaḥ tasmādayaṃ tatkriyāsākṣī / tatra nairguṇyātsākṣitvam / āha, tadasiddheḥ / nairguṇyāsiddheḥ / yadyasya sukhādidharmatvamātmanaḥ prasiddhaṃ syādata etadyujjate vaktum / tattvasiddham / tasmādayuktametat / viśeṣānabhidhānāditarātsiddhirapīti cet syānmatam, ātmaguṇāḥ sukhādayo na śabdaguṇā ityatrāpi bhavatā viśeṣo nābhidhīyate / tasmādetadapyasiddham / etadapyayuktam / kasmāt ? ahaṃkāreṇaikavākyatve bhinnādhikaraṇatvaṃ syāt / dṛṣṭaṃ tu sukhito 'haṃ duḥkhito 'hamiti / tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo na yuktaḥ / ucyate- na, gaurādiṣvanekāntāt / tadyathā gauraḥ kṛṣṇo 'hamiti śarīradharmerātmano bhinnādhikaraṇatvamahaṅkāreṇa evaṃ sukhaduḥkhayorapi syāt / na cātmaguṇatvaṃ syāditi / āha, pṛthagupalabdherayuktam / yadyapi gaurādīnāmavibhaktamahaṃkāreṇa grahaṇaṃ tathāpi pṛthagayaṃ prāgetānātmano gṛhītvā paścādavibhaktāngṛhṇanśaktnoti vyavasthāpayitumuṣyaite na punaramuṣyeti / na tvevaṃ sukhaduḥkhayoḥ pṛthagupalabdhiḥ / tasmādasadetaditi / ucyate- naivamutpadyate / kasmāt ? mārgāntaragamanāt / ahaṃkāreṇāvibhaktagrahaṇādātmaguṇatvamiti prāgapadiṣṭam / idānīṃ tu satyapi tasminpṛthaggrahaṇādabhāvaṃ bruvato mārgāntaragamanamanaikāntikasya cāparihāraḥ / kiṃ cānyat, saṃśayāvyatirekāt / yata eva gaurādayaḥ pṛthagupalabhyante na sukhādayo eva saṃśayaḥ / na ca yata eva saṃśayastata eva nirṇayo yuktaḥ / tasmādyuktametad gaurādivadahaṅkāreṇāpyabhinnagrahaṇācchabdādyātmabhūtāḥ sukhādayaḥ / kiṃ cānyat / svabhāvānavadhāraṇādanupādānaprasaṃgāt / sukhādyātmakāḥ śabdādaya iti cet syānmataṃ, yathāgniḥ pākajanimittamupādīyate 'tha caiṣāṃ pārthivatvamevaṃ śabdādayo 'pi sukhādinimittatvenopādīyeran atha caiṣāmātmaguṇatvameva syāditi / tadapyanupapannam / kasmāt ? sāmānādhikaraṇyadarśanāt / yathā nimittasyāgnerna pākajaiḥ sāmānādhikaraṇyaṃ pakvo 'gniḥ pacyate 'gniriti evaṃ śabdādīnāṃ nimittatvānna sāmānādhikaraṇyaṃ syāt / sukhaśabdo duḥkha iti dṛṣṭaṃ tu / tasmānna teṣāṃ nimittārthenopādānamiti / āha, evamapi sukhādīnāṃ śabdādyātmabhāvo na yuktaḥ / kasmāt ? vipratipatteḥ / yathā hi śabdāḥ śabdātmakā eti sarvaiḥ śabdarūpeṇa gṛhyante, evaṃ sukhātmako 'yamiti sarvaistadrūpeṇa gṛhyate / dṛṣṭā tu vipratipattiḥ / tasmādātmaguṇā iti / ucyate- na, saṃskāraviśeṣanimittatvāt / tadyathā pittādisāmarthānmādhuryādiṣu vipratipattiḥ / na caiṣāmaśabdādiguṇatvasaṃskāraviśeṣayogātsukhādiṣu vipratipattiḥ / na caiṣāmaśabdādiguṇatvamiti / kiṃ cānyat / nimittatve 'pi tatprasaṃgāt / nimittavādino 'pyetatsamānam / na hi nimittanaimittikayorvipratipattirasti / tadyathā pradīpaprakāśayoḥ / tataśca vipratipatternimittatvamapi śabdādīnāmakalpanīyaṃ syāt / yaśca dvayordoṣo na tamekaścodyata iti / ātmaguṇākāṃkṣitvādadoṣa iti cet syānmatam nimittapradhānatvādanyaparipākavaśena sukhaduḥkhenotpādayatyātmanaḥ / tanmayatve tu nirākāṃkṣatvātpradhānasya vyavasthābhedo na yukta iti / tacca naivam / kasmāt ? uktatvāt / tanmayatve 'pi guṇabhāvānmādhuryādiṣu vipratipattirityādāvevoktametat / tasmāttanmayatve prādhānyamiti cāniścitābhidhānametat / āha, evamapyayuktametat / kasmāt ? atītānāgateṣvapi tu dṛṣṭeḥ / tasmātsukhādīnāṃ śabdādyātmabhāvo na yukta iti / ucyate- na, smṛtinimittatvād buddheḥ / ayamatītānāgateṣvapi śabdādiṣu smārtasukhaduḥkhayogo bhavati / tatsaṃparkāttu puruṣeṇa tathānubhūyate / puruṣaguṇatve tu pākajavannimittādutpannānāṃ sukhādīnāṃ viśeṣabhāvāttīvramandatānupapattiḥ syāt / tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo na yuktaḥ / kiṃcānyat / anirmokṣaprasaṃgāt / dravyasya guṇairaviprayogātsukhaduḥkhayorātmaguṇatve satyātmanastābhyāmanirmokṣaprasaṃgaḥ / tasmāttayorātmaguṇatvamayuktamiti / śyāmādivattadvinivṛttiriti cet syānmatam, yathā śyāmaguṇatve satyaṇoragnisambandhāttadvinivṛttiḥ, śabdādiguṇatve cākāśasyāśabdakasyāvasthānamevamātmano 'pi / etadayuktam / kasmāt ? viśeṣopādānaprasaṃgāt / sādhyatvācca, yathā hyaṇuḥ śyāmatāṃ parityajya rūpaviśeṣameva raktalakṣaṇamupādatte, na rūpavattāṃ tyajati, evamātmāpi bāhyanimittasāmarthyātsukhāntaraṃ duḥkhād duḥkhāntaramupādadīta / na te atyantaṃ jahyāt / tathā ākāśaṃ śabdalakṣaṇaṃ kasyāṃcidavasthāyāmaśabdakaṃ bhavatītyasmānprati sādhyo 'yamarthaḥ / bheryādiśabdāstu tadguṇa eveti pratipādayiṣyāmaḥ tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo 'yuktaḥ / evamanāmiśrarūpa ātmā / tataścecchādveṣaprayatnadharmajñānasaṃskārāṇāmanekasvabhāvānāṃ parasparavirodhināṃ ca tadguṇatvamanupapannam / tasmādyuktametannirguṇa ātmā nairguṇyācca sākṣimātra iti kevalo viviktatvāt / tasmādayaṃ guṇebhyaḥ pṛthagbhūtaḥ tasmātkevalaḥ na taiḥ saha saṃsargeṇa vartate / āha, kaḥ punarasyātmano guṇebhyaḥ pṛthagbhāvo 'bhipreta iti ? ucyate- tadupakāranirapekṣāṇāṃ sattvādīnāṃ svakāryasāmarthyapṛthagbhāvaḥ / na hi sattvādayaḥ prakāśādibhirdharmairitaretaropakāreṇa vartamānāḥ puruṣakṛtamupakāramapekṣante / prakāśādidharmasannidhānamātrādeva tu pravartante / tathā ca vārṣagaṇāḥ paṭhanti "pradhānapravṛttirapratyayā puruṣeṇāparigṛhyamāṇādisarge vartante" iti / yasmādguṇāstadupakāranirapekṣāḥ pravartante tasmādasāvapi tatsaṃsarga nānubhavati / dṛṣṭā tu loke 'pyekakāryatvāpṛthakpṛthagbhāvaparikalpanā / tadyathā ime bhrātaraḥ pṛthak, eṣāṃ naikaṃ kāryam / na pṛthagime yeṣāmekamiti / madhyastho viṣayitvāt / yasmādayaṃ puruṣo viṣayī tasmānmadhyasthaḥ / kiṃ kāraṇam ? viṣayāṇāṃ hyatulyabalatvāt, nyūnātiśayopapatteśca paraspareṇa bādhānugrahāvutpannau / viṣayī cāyam / tasmānnāsti nyūnatādyupapattiḥ / tataścetanābhāvaḥ / na cāmiśrarūpatvātsaṅgadveṣau guṇaviṣayau, ato madhyasthaḥ ? draṣṭṛtvaṃ caitanyāt / prakṛtivikārabhūtatvāt sattvādibhyaścaitanyamapoddhṛtya puruṣe vyavasthāpanīyam / na cācetanānāṃ draṣṭṛtvamupapadyate ityataḥ puruṣa eva caitanyād dṛṣṭā nānyattattvāntaram / akartṛbhāvaḥ, aprasavadharmitvāt / prasavārtho dharmaḥ prasavadharmaḥ so 'syāstīti prasavadharmī / kaḥ punarasau prasavārtho dharma iti ? ucyate- praspandanapariṇāmau / niṣkriyatvādakarteti yāvat / tadidamaprasavadharmitvādakarteti / kathamasya niṣkriyatvamiti cet ? caitanyāt / acetanānāṃ hi kṣīrādīnāṃ kriyāvattvamupalabdhaṃ, cetanasya na kasyacidityato niṣkriyaḥ puruṣaḥ / kiṃca anāmiśrarūpatvāt / anāmiśrarūpaṃ hi kriyādimatkṣīrādi / anāmiśrarūpaścāyam / tasmānniṣkriyaḥ / vibhutvāditi cet syādetat, yathā vibhutve sati pradhānasya sakriyatvamevaṃ puruṣasya iti vibhutve sakriyatvena bhavitavyamiti / tacca naivam / kasmāt ? dharmadvayasahitasya sāhacaryopalabdheḥ / tadvibhutvamācetanyānekarūpatvasahitaṃ kriyāvati dṛṣṭaṃ, na kevalam / na tu tathā puruṣe / tasmādviṣamametat / evaṃ niṣkriyaḥ puruṣaḥ niṣkriyatvācca pradhānātkāryakāraṇaṃ na kurute / kasmāt ? kriyāvataḥ kumbhakārasya mṛtpiṇḍātkāryaniṣpattisāmarthyadarśanāt / syādetat / utpāditasyānyena sthitiṃ kurute, dhātrīkumāravat / sthitasya vā prayogaṃ rathaśakaṭayantraprerakavaditi / etadapyanupapannaṃ, pūrvasmādeva hetoḥ athāpi syātsvataḥ puruṣaḥ kāryakaraṇaṃ kuruta iti tadapyayuktam / cetanācetanayoratyantabhedātprakṛtivikārabhāvānupapatteḥ / atha matamubhayata iti, tadapi naiva saṃbhavati, ubhayadoṣaprasaṃgāt / syātpunaretat avyapadiśya yoniṃ puruṣo 'bhidhyānamātreṇa kāryakaraṇaṃ kurute ityasadetat / kasmāt ? anutpattāvabhidhyānānupapatteḥ / īśvarakāraṇapratiṣedhe 'bhihitaṃ prāk pradhānavipariṇāmādbuddhimato buddhirnāsti / na ca buddhimantareṇābhidhyānamupapadyate, tadvṛttibhūtatvāt tathā buddhimatpūrvakasṛṣṭipratiṣedhaḥ kṛtaḥ / sa ihāpi yojyaḥ, adhyavasāyakartṛtvaṃ ca prākpratiṣiddham / evaṃ saptavidhenākartṛtvenākartā puruṣaḥ / uktaṃ ca

nādhyavasāyaṃ kurute puruṣo naivaṃ sthitiṃ prayogaṃ vā /
na svātmano na parato na vyapadeśānna cobhayataḥ //

tadyuktametat

tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya /
kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca // iti //

// 19 //

kārikā 20

yataścetanāśaktisambandhātpuruṣa eva draṣṭā nānyattattvāntaraṃ, guṇāśca kartāro, na puruṣaḥ

tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam /
guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ // ISk_20 //

puruṣasamparkād hi grahaṇadhāraṇavijñānavacanohāpohakriyā yathānyāyābhiniveśānāṃ karaṇadharmāṇāṃ pratyayarūpāṇāmivopalabdheścetanāśakteścādhyavasāyavṛttimanurudhyamānāyāstadbhāvasanniveśināṃ sattvādīnāṃ vyāpāravatāmabhisambandhād vyāpārāviṣṭāyā ivopalabdhiḥ / yatastatrāyamanekakālapravṛttamithyāpratyayābhyāsavāsanāpekṣo bhavabījaheturjñānaviśeṣaḥ prāṇabhṛtāmavabhāsate / śrotramupalabhyate tvakcakṣurjihvā ghrāṇamityādi / tathā puruṣaḥ karmaṇāṃ kartā, puruṣaḥ sukhaduḥkhayoriti / tasmātkaraṇasya grahaṇarūpatā puruṣasya ca kartṛrūpatā, sambandhyantarasamparkādanyagatānyatropalabhyamānā bhaktyādhyavasātavyā, na paramārthataḥ / uktaṃ ca

cetanādhiṣṭhātā buddhiścetaneva vibhāvyate /
kartṛṣvavasthitaścātmā bhoktā karteva lakṣyate //

āha, saṃyogātpararūpatāpattāvatiprasaṃgaḥ, aviśeṣāt / yadi cetanasaṃyogād buddhyādīnāṃ pratyayavadupacāraḥ vyāpitvādasya ghaṭādibhirapi saṃyogo na pratiṣidhyata ityataḥ prāptasteṣāmapi pratyayavadupacāraḥ / atha saṃyogāviśeṣātkaraṇānāmeva pratyayavadupacāro na ghaṭādīnāṃ, viśeṣastarhi vaktavya iti / ucyate- tadaprasaṃgaḥ / śaktyapekṣatvāt sphaṭikādivat / yathopadhānasaṃyogaviśeṣe satyākāśasphaṭikayoḥ sphāṭikamevopadhanasarūpaṃ pratyavabhāsate śaktito nākāśam, evaṃ puruṣasaṃyogāviśeṣe buddhighaṭayoḥ śaktito buddhireva cetanārūpāpannevopalabhyate, na ghaṭaḥ / āha, puruṣasya vikāryatvaprasaṃgaḥ, rūpāntaropādanāt / yadi tarhi karaṇasambandhātpuruṣaḥ kartṛtvopacāraṃ viṣayasarūpatāṃ ca pratipadyate, prāptamasyāpi sphaṭikavadrūpāntaropādānādvikāryatvam / atha nāsya viṣayarūpāpattiḥ, na tarhi karaṇasvarūpaḥ puruṣa iti / ucyate- na, bhaktito 'bhyupagamāt / buddhirupāttaviṣayendriyavṛttyupanipātāttādrūpyaṃ pratipadyate / buddhirūpaṃ tu sannidhānamātrācchaktiviśeṣayogātphalabhoktṛtvācca rājani bhṛtyajayaparājayopacāravatpuruṣa upacaryate / na tvasau buddhisaṃparkāttadrūpo bhavati / ata evāsya satyāṃ cetanāśaktau vyavasāyakartṛtvaṃ pratiṣidhyate, mā bhūt viṣayarūpāpattau satyāmanekasvabhāvatvādikāryatvaprasaṃgaḥ / tasmādviṣayasamparkādapyavikāryaḥ puruṣaḥ, na hyasya nityatvātkiṃcidanugrahāya nāpaghātāya / āha ca

muṣṭiryathā vikīrṇaḥ sūcyagre sarṣapādīnām /
tiṣṭhanti na sūkṣmabhāvāttadvad dvandvāni sarvajñe //

iti / cetanāśaktiyogāttu draṣṭṛtvamasya svābhāvikam / evaṃ cedyayuktaṃ

varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam /
carmopamaścetso 'nityaḥ khatulyaścedasatsamaḥ //

iti tadayuktam / kiṃ kāraṇam ? yasmādavikāryarūpasyākāśasya sannidhānamātrānmeghapayorajodhūmaprabhṛtibhirabhinnadeśatvādatyantaśuddhasyāpi malinamiva rūpamupalakṣyate, na ca vikāryatvam, evamanātmano 'pi syāt / tadyuktametatpuruṣasaṃyogātkaraṇasya pratyayopacāraḥ, puruṣasya ca guṇasaṃyogātkartṛtvopacāra iti / āha, ayuktametat / kasmāt ? saṃyogānupapatteḥ / puruṣasya hi guṇānāṃ ca saṃyogaḥ parikalpyamāno 'nyatarakarmajo vā parikalpyate yathā sthāṇuśyenayoḥ, ubhayakarmajo yathā meṣayoḥ, saṃyogajo vā dvyaṅgulākāśayoḥ, svābhāviko vā yathāgnyuṣṇayoḥ, śaktinimitto vā yathā cakṣurūpayoḥ, yogyatālakṣaṇo vā yathā matsyodakayoriti ? tanna tāvadanyatarakarmaja ubhyakarmajaśca saṃyoga eṣāmupapadyate / kasmāt ? vibhutvāt / na svābhāvikaḥ anirmokṣaprasaṃgāt / yathāgneḥ svābhāvikādauṣṇyānmokṣo na bhavati evamātmanaḥ svābhāvikatvādguṇasaṃyogādanirmokṣaprasaṃgaḥ syāt / śaktinimittaśca / kim ? anirmokṣaprasaṃgādeva, sa na bhavatītyanuvartate / svasvāmiśaktinimitte hi saṃyoge parikalpyamāne śaktyoḥ satatāvasthānādanirmokṣa eva prasajyeta / yogyatālakṣaṇaḥ śaktimātrarūpatvādasaṃvedyo 'tastadasiddhiḥ / kiṃca prayojanāntarānupapatteḥ / pravṛttyanuguṇaṃ hi yogyamityucyate / tasyā eva tu pravṛtte puruṣārthamapohya nimittāntaraṃ śakyaṃ kalpayitum / ākasmikatve ca niyamadvaitānupapattiḥ / tasmādayuktaṃ puruṣasya guṇānāṃ ca yogyatālakṣaṇaḥ sambandhaḥ / na yādṛcchikaḥ / mokṣakāraṇaniyamānupapatteḥ / saṃyogakāraṇapratidvandvaṃ kaivalyakāraṇam / yadi ca yādṛcchiko guṇapuruṣasaṃyogaḥ syāttasyājñānānnivṛttirnāstīti tadarthasyābhyutthānasyānarthakyaṃ prāptaṃ viśeṣānupapatteśca kāraṇāntaraṃ kalpayitum / ata etadapyayuktamiti / na vaiṣayikaḥ, anirmokṣaprasaṃgāt / satatameva hi puruṣasya viṣayitvamavyāvṛttaṃ guṇānāṃ ca viṣayatvamityanirmokṣaprasaṃga eva syāt / etāvāṃśca saṃyogaḥ parikalpyamānaḥ parikalpyeta / sarvathā ca nopapadyate / tasmāttatsaṃyogādityayuktamabhidhātumiti / ucyate- saṃyogānityatvādiha caupakārikaparikalpanādadoṣaḥ / ihānekavidhaḥ saṃyogaḥ / tadyathā prāptipūrvikā prāptiḥ / yathodāhṛtaṃ anyataraja ubhayakarmajaḥ saṃyoga ityādi / yatrāsau na saṃbhavati tatra sannidhimātrasāmānyād bhaktyā kalpyate / tadyathākāśasya gavādibhiḥ / pradeśairiti cenna abhāvāt / te 'pi hi niravayavatvādākāśasya bhaktyā kalpyante, mā bhūtkṛtakatvānityatvadoṣaprasaṃgaḥ / tasmātpradeśopacārātkāryamapyupacaritam / anyastu śāstrīyaḥ saṃyogo 'rthanimittaḥ / tatrānekasaṃyogopapatteriha puruṣāntaḥkaraṇayorabhinnadeśatvātsannidhimātrasāmānyādbhāktaṃ saṃyogaṃ parikalpyaivamucyata ityadoṣaḥ // 20 //

kārikā 21

āha, vijñātaṃ saṃyogadvayam / ayaṃ tvanyo 'rthanimittaḥ śāstrīyaḥ saṃyogo bhavatā paribhāṣyate / tatra vaktavyaṃ kimartho 'sāviti ? ucyate puruṣasya darśanārthaḥ

dṛṣṭirdarśanam / arthaśabdo nimittavacanaḥ / darśanamartho 'syāsau darśanārthaḥ / darśananimitto darśanahetuḥ darśanakāraṇa ityarthaḥ / etaduktaṃ bhavati- sannidhānāviśeṣe sati ātmana ākāśādeśca yasmāddṛkchaktiyuktaḥ puruṣaḥ tasmātkāryakāraṇatāmāpannena pradhānena saha bhoktṛtvena saṃbadhyate, nācaitanyādākāśādaya iti / athavā arthaśabdaḥ phalavacanaḥ / yathā tṛptyarthā bhujikriyā tṛptyau satyāṃ nivartate prāptyarthā gamikriyā prāptau satyām, evaṃ puruṣasya pradhānena darśanārthaḥ saṃyogaḥ darśane sati nivartate / tathā ca vakṣyati dṛṣṭā mayetiyupekṣaka eko dṛṣṭāhamityuparataiketi (ISk 66) / āha, evamapi śabdādyupalabdhisamakālameva nivṛttiprasaṃgaḥ / kiṃ kāraṇam ? tasyāmapyavasthāyāṃ śakyaṃ vaktuṃ dṛṣṭā prakṛtiriti / ucyate yadyapyetadevaṃ tathāpi yathā puruṣasya darśanārthaḥ saṃyogaḥ

kaivalyārthastathā pradhānasya

kaivalyamiti vivekaparicchinnaṃ sattvādibhirasaṃsargadharmitvamātmanaḥ, so 'rtho 'sya so 'yaṃ kaivalyārthaḥ / satyapi hi darśanāviśeṣe pradhānaṃ puruṣasya kaivalyārthaṃ pravartate / yadāsya buddhistamaso 'ṅgitvādye guṇāḥ kāryarūpāpannāḥ śiraḥpāṇyādaya ādhyātmikā, bāhyāśca gavādayaḥ, kāraṇarūpāpannāścālocanakriyāsaṃkalpābhimānādhyavasāyalakṣaṇāḥ, so 'hamityaviśiṣṭapratyayopasaṃhāraṃ karoti tadā pravartata eva / yadā tvanye guṇāḥ prakṛtibhūtā vikārabhūtāḥ kāryabhūtāḥ kāraṇabhūtā acetanāḥ parārthā anyo 'haṃ na prakṛtirna vikṛtirna kāryaṃ na kāraṇaṃ nācetanaḥ svārtha iti bhinnapratyayopasaṃhāraṃ karoti tadā nivartate / so 'yaṃ puruṣasya dṛkchaktinimittaḥ pradhānasya ca kaivalyāvadhiparicchinnaḥ puruṣārthaḥ / satyapi pāribhāṣikatve

paṅgvandhavadubhayorapi saṃyogaḥ

etaduktaṃ bhavati / prāgapi kāryakāraṇasambandhātpuruṣe caitvanyamavasthitam / tadyathā agnerdahanaṃ paraśośchedanamasati dāhye chedye na vyajyate / tatsannidhānasamakālameva tu vyajyate / ityataḥ pradhānamapekṣate / tathā pradhānamapyantareṇa puruṣopakāraṃ svakādasarmarthamaniṣpannakāryasamaṃ cetitamanarthakama syādityataḥ puruṣamapekṣate / tatra ubhayoritaretarāpekṣā taṃ saṃyogamadhikārabandhamāhurācāryāḥ / paṅgvandhadṛṣṭāntastu nāntarīyakamātrapradarśanārtham / yathā paṅgurnāntareṇāndhaṃ dṛkchaktyā viśiṣṭenārthenārthavānbhavati andhaśca nāntareṇa paṅguṃ viśiṣṭenārthena, evaṃ pradhānaṃ nāntareṇa puruṣaṃ kṛtamapi kāryaṃ draṣṭuṃ śaktamanavadhikaṃ ca pravartamānaṃ viśeṣābhāvānnaiva nivartate / tathā puruṣaḥ satyapi cetanatve nāntareṇa pradhānamupalabhyābhāvādupalabdhā bhavediti pradhānamapekṣate / tasmāditaretarāpekṣayā saṃyogatve kalpyamāne yaduktaṃ

vinā sargeṇa bandho hi puruṣasya na yujyate /
sargastasyaiva mokṣārthamaho sāṃkhyasya sūktatā //

iti tadayuktam / kasmāt ? na hyasau vinā sargeṇa na yujyata iti / āha ca

dṛśyadarśanabhāvena prakṛteḥ puruṣasya ca /
apekṣā śāstratattvajñairbandha ityabhidhīyate //

evaṃ vināpi sargeṇa yasmādbaddhaḥ pumānguṇaiḥ /
tasmādviphalatāṃ yātu manorathamanorathaḥ //

iti siddhaḥ saṃyogaḥ /

tatkṛtaḥ sargaḥ // ISk_21 //

pradhānapuruṣayorhi bhoktṛbhogyabhāvāpekṣanimitto 'yaṃ tattvasargo mahadādiḥ, bhāvasargaśca dharmādiḥ, bhūtasargaśca brāhmādiḥ pravartate / sā cāpekṣā puruṣānantyānna nivartata ityato 'rthavatīnāṃ hi prakṛtīnāṃ tadaparisamāpterna nivṛtirasti // 21 //

// iti śrīyuktidīpikāyāṃ saptatipaddhatau pañcamamāhnikaṃ dvitīyaṃ ca prakaraṇam //

kārikā 22

evaṃ kāraṇāntarapratiṣedhātprakṛteḥ puruṣārtho 'yaṃ vyaktabhāvena vipariṇāma iti sthitam / tatredānīṃ vipratipattirācāryāṇām / kecidāhuḥ pradhānādanirdeśyasvarūpaṃ tattvāntaramutpadyate / tato mahāniti / patañjalipañcādhikaraṇavārṣagaṇānāṃ tu pradhānānmahānutpadyata iti / tadanyeṣāṃ purāṇetihāsapraṇetḥṇāṃ mahato 'haṃkāro vidyata iti pakṣaḥ- mahato 'smipratyayakartṛtvābhyupagamāt / ahaṃkārātpañca tanmātrāṇīti sarve / mahataḥ ṣaḍaviśeṣāḥ sṛjyante pañca tanmātrāṇyahaṃkāraśceti vindhyavāsimatam / tathā ahaṃkārādindriyāṇīti sarve / bhautikānīndriyāṇīti pañcādhikaraṇamatam / ekarūpāṇi tanmātrāṇītyanye / ekottarāṇīti vārṣagaṇyaḥ / indriyāṇi saṃskāraviśeṣayogātparigṛhītarūpāṇīti kecit / paricchinnaparimāṇānītyapare / vibhūnīti vindhyavāsimatam / adhikaraṇamapi kecittrayodaśavidhamāhuḥ / ekādaśakamiti vindhyavāsī / tathānyeṣāṃ mahati sarvārthopalbdhiḥ, manasi vindhyavāsinaḥ / saṃkalpābhimānādhyavasāyanānātvamanyeṣām, ekatvaṃ vindhyavāsinaḥ / tathā karaṇaṃ nirlikhitasvarūpaṃ śūnyagrāmanadīkalpam, prākṛtavaikṛtikāni tu jñānāni prerakāṅgasaṃgṛhītāni pradhānādāgacchanti ceti pañcādhikaraṇaḥ, na tu tathetyanye / kāraṇānāṃ mahatī svabhāvātivṛttiḥ pradhānāt, svalpā ca svata iti vārṣagaṇyaḥ / sarvā svata iti patañjaliḥ / sarvā parata iti pañcādhikaraṇaḥ / buddhiḥ kṣaṇiketi ca kālāntarāvasthāyinītyapare / evamanekaniścayeṣvācāryeṣu ye tāvatpradhānamahatorantarāle tattvāntaramicchanti tatpratikṣepāyācāryaḥ svamatamupanyasyati /

prakṛtermahān

prakṛtermahānutpadyate / mahānbuddhirmatirbrahmāpūrtiḥ khyātirīśvaro vikhara iti paryāyāḥ / sa tu deśamahattvātkālamahattvācca mahān / sarvotpādyebhyo mahāparimāṇayuktatvānmahān / anyasya tu pakṣe naivāhaṃkāro vidyata iti pratiṣedhavivakṣayedamāha /

tato 'haṅkāraḥ

tasmānmahato 'haṃkāra utpadyate / yaḥ punarāha, mahataḥ ṣaḍaviśeṣāḥ sṛjyante pañca tanmātrāṇyahaṃkāraśceti tannirāsārthamāha

tasmādgaṇaśca ṣoḍaśakaḥ /

tasmādahaṃkārātṣoḍaśako gaṇa utpadyate, pañca tanmātrāṇi ekādaśendriyāṇi ca / anenaiva ca bhautikendriyavādī pratikṣipto boddhavyaḥ /

tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // ISk_22 //

tasmādapi ṣoḍaśakādgaṇādyaḥ pañcako gaṇastataḥ pañca mahābhūtānyutpadyante / pūrvapadalopenātra mahābhūtānīti vaktavye bhūtānītyucyate / bhūtasaṃjñā hi tanmātrāṇāṃ na pṛthivyādīnāmatra tu sāṃkhyācāryāṇāmavipratipattiḥ bhūtakauṭasthyavādinastu mīmāṃsakā ārhatāśca / tatpratikṣepeṇedamucyata iti // 22 //

kārikā 23

āha, uktaṃ pradhānādbuddhirutpadyata iti / tatra vaktavyaṃ kiṃlakṣaṇā punarbuddhirityucyate

adhyavasāyo buddhiḥ

ko 'yamadhyavasāyaḥ ? gaurevāyaṃ, puruṣa evāyamiti yaḥ pratyayo niścayo 'rthagrahaṇaṃ so 'dhyavasāyaḥ / atra kṣaṇikavādyāha yadyarthagrahaṇaṃ buddhiḥ, anityā / kasmāt ? hetvapekṣaṇāt / arthagrahaṇaṃ hīndriyādiviṣayasannidhānamāvaraṇādyabhāvaṃ cāpekṣate / na ca nityasya kāraṇāpekṣopapadyate / tasmādanityā buddhiḥ / abhivyakteradoṣa iti cetsyādetannendriyasannidhānādibhirarthagrahaṇaṃ janyate kiṃ tarhyabhivyajyata iti / tacca naivam / dvidhā doṣāt / sā hyabhivyaktiḥ svarūpalābho vā syāt grahaṇapratibandhavyudāso vā / kiṃ cātaḥ ? tadyadi tāvatsvarūpalābhaḥ kriyate 'rthagrahaṇamiti prāptam / arthagrahaṇapratibandhasyāndhakārasya vyudāsastadapyayuktam / vipratiṣedhāt / grahaṇaṃ ca syāttatpratibandhaśceti vipratiṣiddham / kiṃca bhedāt / vyaṅgyaṃ hi ghaṭādi candrārkauṣadhimaṇiratnapradīpabhedānna bhidyate / asti buddhīnāmarthabhedād bhedaḥ / vṛttibhedādadoṣo mṛdvaditi cet syānmatam , yathā mṛddravyasya ghaṭādisaṃsthānavṛttibhede 'pyabheda evaṃ buddheriti / tadapyayuktam / ananyatvāt / yadā buddhiranyā vṛttibhyaḥ, prāptastadbhede buddhibhedaḥ / kiṃca dṛṣṭāntāsiddheḥ / sādhyaṃ caitat kiṃ tadeva mṛddravyaṃ ghaṭādivṛttibhedamanubhavati āhosvitpratyayāntaravaśādanyaccānyaccotpadyate iti ? avayavabhedācca / upetya vānuvṛttiṃ brūmaḥ- na hi tadekaṃ mṛddravyam, kiṃ tarhi bahavo mṛtparamāṇavo 'nekadeśāvacchinnavṛttaya iti / kiṃ cānyat / nivṛttivibhaktigrahaṇāt / taddhi mṛddravyaṃ saṃsthānamapekṣyāpi gṛhyate, na tvarthagrahaṇamanapekṣya buddhergrahaṇamasti / tasmādviṣamo dṛṣṭāntaḥ / parimāṇādadoṣa iti cet syānmatam sattvādīnāmaṅgāṅgibhāvaniyamāttena tenārthagrahaṇātmanā vipariṇāmo vṛttiriti / etaccāyuktam / ubhayakalpane doṣaprasaṃgāt / yadi dharmāntaropādānaparityāgau vyaktavyaktī, dattottara eṣa pakṣaḥ / atha nāśotpādau tena dharmadharmiṇorananyatvāddharmāṇāṃ nāśotpādādbuddherapi nāśotpādaprasaṃgaḥ / tadanabhyupagame vānyatvamiti doṣaḥ / āha ca

naṣṭotpannamananyatvādanityaṃ nityameva vā /
naṣṭotpannāvinaṣṭānāṃ nityaṃ to nāsti caikadā //

yadapyuktam- sattvādīnāmaṅgāṅgibhāvaniyamāditi, tadayuktam / ata evānityatvasiddheḥ / tulyānāṃ guṇapradhānabhāvānupapatteḥ / sattvādīnānaṅgāṅgibhāvābhyupagamāt vṛddhikṣayāvabhyupagantavyau / tataśca buddhiranityeti prāptam / tebhyo 'nanyatvāt / atha mataṃ tadavasthāpyasau nityeti, na tarhi satvādyātmabhūtā buddhiriti prāptam / tataśca kāryakāraṇayoraviveka ityasya virodhaḥ / tasmādanityā buddhiriti / ucyate- yattāvaduktaṃ hetvapekṣaṇādanityā buddhiriti tadayuktam / kasmāt ? siddhasādhanāt / kasyātra vipratipattiranityā vā buddhiḥ syānnityā veti ? kiṃ tarhi hetumadanityaṃ vyaktamiti vacanādanityaiva / tasmādiṣṭamevaitatsaṅgṛhītam / ataeva kṣaṇikatvamiti cet, athāpi syāddhetvapekṣā hi saṃskṛtatvam / saṃskṛtaṃ tu kṣaṇikam / tadyathā pradīpa iti / tasmādanitye satyapi viśeṣānabhidhāne kṣaṇikatvamevānena hetunā buddheḥ pratipādyata iti / kasmāt ? uttaravacanavirodhaprasaṃgāt / evamapi yaduttaraṃ kṣaṇikatvaprasiddhyarthamucyate pratyarthagrahaṇānyatvādanityetyādi tasyānarthakyam / tasmāt pūrvottaraviruddhatvātsakalamevedaṃ prakaraṇaṃ nādhyayanaṃ, na pratyākhyānamarhati / pareṣāṃ tvabhiniṣṭā buddhiratretyasaṃgatārthottarāpavādadoṣamanapekṣyāpi pratyekamapyetadasādhanam, vṛttiviṣayatvāt / svakāraṇapariniṣpannāyā hi buddhervyāpāro 'rthagrahaṇasaṃjñaka indriyādisannidhānāpekṣo na buddhiḥ / tadananyatvātprasaṃganivṛttiriti cedatha matam, vṛttivṛttimatorananyatvāditthamapi kalpayitvāyaṃ prasaṃgo na nivartate / tathā coktam- svālakṣaṇyaṃ vṛttistrayasyeti (ISk 29) / tadapyabādhakam / kasmāt ? upacārāt / satyamananyā, vṛttivṛttimatorbhedenāgrahaṇāt, tathāpyuparatavyāpārasyāpi paraśvādervṛttimataḥ svarūpa noparamatīti bhedamupacarya vyavahāro nānākāryaviṣayaḥ pravartate / ataevānyatvamapi syāditi tadayuktam, ekāntāt / tadyathā senāpaṅktisenākuṇḍalādyuparame na tatsanniveśināmuparamaḥ kāryabhedaśca, na cānyatvam / evaṃ vṛttitadvatorapi ca syāt / tasmādyuktametaddhetvapekṣaṇasya vṛttiviṣayatvānna buddheranityatvamiti / etena vyaktivikalpaḥ prayuktaḥ, so 'pi vṛttiviṣaya iti kṛtvā tadapyuktamindriyādibhede bhedāditi / tadapyanenaivoktam / vṛttibhedo 'tra na bheda iti / kiṃ cānekāntāt / yathodakādibhedātpratibimbabhedo na cāvyaṅgyatvamevamanyatrāpi syāt / dravyāntarotpatteradoṣa iti cetsyānmatam, udakasyānanasaṃyogāddravyāntarameva pratibimbalakṣaṇamutpadyate na tu mukhaṃ bhidyate iti asadetat / kasmāt ? ubhayoḥ kāraṇatvena kalpanānupapatteḥ / na hi mukhaḥ nimittaṃ śakyaṃ vaktum , viprakṛṣṭatvānnāsādayo mukhāpagame 'pyupalabdhiprasaṃgātpākajavat / yatpunaretaduktaṃ vṛttibhedādadoṣo mṛdvaditi tathā tadastu / yattūktamananyatvāddṛṣṭāntāsiddheśceti vṛttyananyatvamidānīmeva pratyuktam / kṣaṇabhaṅgapratiṣedhe coktaṃ na pṛthivyādīnāmanyathā cānyathā cotpattiḥ / yatpunaretaduktaṃ naikaṃ mṛddravyamiti tatra buddhiḥ pramāṇam / yadekabuddhinimittaṃ tadekaṃ, tatra yadi mṛdo 'nekatvena prayojanaṃ buddhirupalabhyate- vayamiti / yatpunaretaduktam, mṛddravyasya saṃsthānavyatirekeṇa svabhāvo 'vadhāryate na tu buddherarthagrahaṇamantareṇa svarūpagrahaṇamiti, tadayuktam / abhāvasyārūpatvāt / upetya vā

yathā bāhyādyavasthāsu vyākārā cittasantatiḥ /
vidyate bījamātrā vastathā dhīriti gṛhyatām //

yathā bāhyārthākāravaccittasantatiratha ca suptamūrchitavirodhasamāpannānāmartharūpādṛte bījamātrāstītyupagamyate sā citi kāpi vāvastheti vacanāt, na ca gṛhyate tathā buddhirapīti kasmānna parikalpyate ? yatpunaretaduktam yadi dharmāntaropādānaparityāgau vyaktavyaktī dattottara eṣa pakṣa iti / taditaratra tulyam / asmābhirapi tarhyasatkāryapratyākhyāne dattottara eṣa pakṣo vyaktitarna kriyate iti / nāśotpādau tu aniṣṭāveveti na parihāraṃ pratyādaraḥ kriyate / yadapyuktaṃ naṣṭādutpannāccānaṣṭamanutpannaṃ cānyannāstīti tadayuktam, anabhyupagamāt / nāśotpādau kaḥ pratijānīte yaṃ pratyetadarthavatsyāt ? kiṃ ca tvatpakṣaprāpteḥ / bhavata eva naṣṭotpannebhyaḥ skandhebhyo nānyā santatiratha ca nāsti doṣaḥ / kayāpi yuktayā syādetadanyaivāsāviti tataścaikā santatiriti hīnam / yadapyuktaṃ guṇavṛddhikṣaye 'nityatvamiti tadanupapannam / kasmāt ? rūpāntarāpyāyanāt / sattvaṃ hi prakarṣamanubhavadrajastamasī ca nyūnatāṃ dharmādirūpāṃ buddherāpyāyanti, nārthāntaraṃ kurvanti no khalvapyabhāvam, evaṃ rahastamo vā prakarṣamanubhavatsattvaṃ ca nyūnatādharmādirūpaṃ buddherāpyāyanti, nārthāntaraṃ kurvanti nābhāvam / evaṃ guṇavṛddhikṣaye 'pi rūpāntarāpyāyanānnāsti kṣayo buddheḥ / tatra yaduktaṃ hetvapekṣaṇādanityā buddhiriti etadayuktam /yatpunaretaduktaṃ pratyakṣagrahaṇānyatvātpratikṣaṇaṃ dīpāditailadhārāsu śabdabhedācca kṣaṇiketi, atra brūmaḥ- grahaṇānyatve coktaṃ vṛttibhedo na vṛttimadbhedaḥ / kiṃ cānyat / bhinnārthagrahaṇaikatvāt / upetya vā brūmaḥ- yadi pratyarthamanyadanyadgrahaṇaṃ kalpyate, vikalpabādhasamuccayasaṃśayadvitvātiśayanivāraṇeṣu, tathā kalmāṣaṃ śabalaṃ citramityanekārtharūpamekaṃ grahaṇaṃ na syāt / dṛṣṭaṃ tat / tasmānnāyaṃ kṣaṇikatve hetuḥ / evamavasthitamidaṃ- adhyavasāyo buddhirna kṣaṇiketi / buddhestu triguṇātmakatvāttasya guṇasya prakarṣe tattadrūpāntaramutpadyata iti / āha, kasya guṇasya prakarṣe buddheḥ kiṃ lakṣaṇaṃ rūpāntaramupajāyate ? ityucyate

dharmo jñānaṃ virāga aiśvaryam / sāttvikametad rūpam

atra tvetadrūpamiti satyapi dharmādibhede buddhirityabhedavivakṣāviṣaya ekavacananirdeśaḥ kriyate / etaduktaṃ bhavati yadā rajastamasī vaśamāpādya buddhigataṃ sattvamutkṛṣṭaṃ bhavati tadā dharmo jñānaṃ virāga aiśvaryamityetadrūpaṃ bhavati / tatra śrutismṛtivihitānāṃ karmaṇāmanuṣṭhānādbuddhyavasthaḥ sattvāvayava āśayabhūto dharma ityucyate / sa tu dvividhaḥ / brahmādisthāneṣvabhipretaśarīrendriyaviṣayopabhoganirvartako jñānādyaṅgabhūtaśca prathamaḥ / agnihotrahavanādikriyānuṣṭhānasādhano yamaniyamasādhana itaraḥ / tatrāhiṃsā satyamasteyamakalkatā brahmacaryamiti pañca yamāḥ / akrodho guruśuśrūṣā śaucamāhāralāghavamapramāda iti pañca niyamāḥ / eteṣāmavilopenānuṣṭhānādyaterevaṃvidhottaraṇe sattvadharma āśayatāṃ pratipadyate, yo jñānādīnāṃ rūpāṇāmāpyāyanaṃ karoti / etadabhyudayaniḥśreyasayoḥ sopānabhūtaṃ prathamaṃ parva / yatrāyamavasthito yatiritareṣāṃ parvaṇāmanuṣṭhāne yogyo bhavati / jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca / tatra śabdādyupalabdhilakṣaṇaṃ pratyakṣānumānāgamarūpam / guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividhaṃ apūrvamabhyāsajaṃ ca / tayorapūrvam- ūhaḥ śabdo 'dhyayanamiti (ISk 51) siddhikāṇḍānupatitāni pramāṇāni / abhyāsajaṃ punaḥ vairāgyapūrvāvajayapṛṣṭhalabdhaṃ śāntamamalaṃ dhruvaṃ sakalabhavābhavapratipakṣabhūtam / yadācāryo vakṣyati- evaṃ tattvābhyāsānnāsmi na me nāhamityapariśeṣam / aviparyayādviśuddhaṃ kevalamutpadyate jñānamiti // (ISk 64) virāgastu rāgapratipakṣabhūto jñānābhyāsopajanito buddheḥ prasādaḥ / tasya tu yatamānavyatirekaikendriyavaśīkāralakṣaṇāścatasro 'vasthā bhavanti / tatrendriyāṇāṃ viṣayābhilāṣalakṣaṇakaṣāyapācanaṃ prati yaḥ prayatna utsāhaḥ sā yatamānasaṃjñā / yatamānako hyayamasminparvaṇyavasthito yatirbhavati / yadā tu keṣāṃcidindriyāṇāṃ paripakvaṃ sā vyatirekasaṃjñā / vyatiricyante hi tadā yaterindriyāṇi paripakvāṇyaparipakvebhyo viśiṣṭatarāṇi bhavantītyarthaḥ / viparipakvasarvendriyastu saṃkalpamātrāvasthitakaṣāyo yadā bhavati tadaikendriyasaṃjñā / nivṛttasarvendriyaviṣayecchasya yaterekameva manolakṣaṇamindriyaṃ tadā paripakvaṃ bhavati / saṃkalpamātrāvasthitasyāpi paripāko vaśīkārasaṃjñā / saṃkalpamūlocchinnaviṣayamṛgatṛṣṇo hi ayaṃ yatirindriyāṇāmantaḥkaraṇasya ca pravṛttinivṛttyorīṣṭe / ekāgra ekarāmo 'vidyāparvaṇo 'tikrāntaḥ, parasya brahmaṇaḥ pratyanantaro bhavati / tadevaṃ caturavasthaṃ vairāgyaparva vijñāya tadanuṣṭhānāya yatiḥ prayateta / tasyopāyo dṛṣṭānuśravikaviṣayapratyākhyāne ya upadiṣṭo yaśca tuṣṭiṣu vakṣyamāṇastamekīkṛtyottarottarāṃ tattvabhūmiṃ vijñānasya viṣayīkurvanpūrvasyāṃ tattvabhūmau madhyasthaḥ syāt / aiśvaryamapratighātalakṣaṇam, yatpunaraṣṭavidhaṃ aṇimā mahimā laghimā garimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitvamiti / atrāṇimā, mahimā, laghimā, garimeti bhūtavaiśeṣikam / buddhestu prāptyādi / evametaccaturvidhaṃ mahataḥ sāttvikaṃ rūpamiti / āha, atha guṇāntararūpaṃ kim ? ucyate

tāmasamasmādviparyastam // ISk_23 //

etat asmāddharmādeḥ sattvarūpādiviparyastaṃ tāmasaṃ tamaḥprakarṣopajanitamityarthaḥ / atra śāstracoditānuṣṭhānādāśayaniṣpannasattvāvayavo dharma ityuktam / śāstracoditasya nityasya ca karmaṇo 'nuṣṭhānād buddhyavasthastamo 'vayava āśayatāṃ pratipanno 'dharmaḥ / sa cāpi dvividhaḥ- aniṣṭaśarīrendriyaviṣayopabhoganirvartakaḥ, khyātivārakaśca / yathā ca jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ caivamajñānamapi viparyayeṇa vācyam / yathā ca caturavasthaṃ vairāgyaṃ tathā yatamānādikaścaturavastho rāgaḥ yathā cāṣṭaguṇamaiśvaryamaṇimādi tathāṣṭaguṇamanaiśvaryamevametattāmasaṃ mahato rūpam / yaccaitadadharmādinimittabhūtamutkṛṣṭaṃ tamorūpaṃ tadrajasā sahāvirodhādekatāmivāpannamaśuddhirityācāryaiḥ paṭhyate / sattvarūpaṃ tu prakāśa iti / anayoścābhidhānādyaḥ pañcādhikaraṇapakṣaḥ prākṛtavaikṛtānāṃ jñānānāṃ pradhānavacchuṣkanadīsthānīyāntaḥkaraṇe bāhye ca prerakajñānāṃśakakṛta upanipātaḥ tathā sāttvikasthityātmakakṛtamapratyayasyāvasthānamiti tatpratikṣiptaṃ bhavati / kiṃ kāraṇaṃ ? yasmādaśuddhireva prakāśamalamatipravṛttaṃ nivartayituṃ prakarṣāpannānyābhūtā ca pravartayitum / ityevamaṣṭarūpā buddhirvyākhyātā // 23 //

kārikā 24

yastvasāvanantaramukto 'haṅkārastaṃ vyākhyāsyāmaḥ / āha, yadyevaṃ tasmādidameva tāvaducyatāṃ kimasyāhaṅkārasya lakṣaṇamiti ? ucyate-

abhimāno 'haṅkāraḥ

kartuḥ svātmapratyavamarśātmako yo 'yamahamiti pratyaya utpadyate sa khalvahaṃkāraḥ, mahatastattvāntaram / kasmāt ? tasya sarvaviṣayādhyavasāyarūpatvāt, asya tu svātmapratyavamarśāt / na tvarthāntaram / kasmāt ? prakṛtivikārayorananyatvābhyupagamāt na hi naḥ prakṛterarthāntarabhūto vikāra iti prāgvistareṇa pratipāditam / sa ca mūrtipratyayābhyāṃ mahataḥ sthūlataraḥ / kasmāt ? avibhāgāt, vibhāganiṣpatteḥ kālādivat / triguṇasya ca mahato vikāratvādasāvapi triguṇaḥ / kasmāt ? prakṛtirūpasya vikāre dṛṣṭatvāt tantupaṭavat / tadbhāvasanniviṣṭāstu ye sattvādayasya ācāryairvaikārikataijasabhūtādiśabdenākhyāyante / tathā ca śāstramāha "etasmāddhi mahata ātmana ime traya ātmānaḥ sṛjyante vaikārikataijasabhūtādayo 'haṃkāralakṣaṇāḥ / ahamityevaiṣāṃ sāmānyalakṣaṇaṃ bhavati / guṇapravṛttau ca punarviśeṣalakṣaṇamiti" / āha, kā punarguṇapravṛttiryasyāmasmipratyayaikarūpasyāhaṅkārasya viśeṣapratipattirbhavatīti ? ucyate- yo 'yaṃ

tasmāddvividhaḥ pravartate sargaḥ /

dvividha indriyalakṣanastanmātralakṣaṇaśca / sā guṇavṛttirityucyate / kasmāt ? tatkāryatvāt / guṇapravṛttikāryo hi sargaḥ / dṛśyate ca khalu loke kāryakāraṇamupacaryamāṇam / tadyathā śālīnbhuṅkta iti / āha, prāguktamahaṃkārātṣoḍaśako gaṇa utpadyate / idānīṃ punarucyate tasmāddvividhaḥ pravartate sargaḥ / tadidaṃ pūrvottaravyāghātādayuktamiti / ucyate- na, sāmānyena vivakṣitatvāt / abhedavivakṣāyāṃ hi kṛtvā kāryakāraṇalakṣaṇamevamasmābhirupadiṣṭaṃ dvividhaḥ sarga iti / bhedavivakṣāyāṃ punaḥ

aindriya ekādaśakastānmātraḥ pañcakaścaiva // ISk_24 //

indriyāṇāmayamaindriyaḥ ekādaśa parimāṇamasya ekādaśakaḥ / evaṃ tanmātreṣu vaktavyam / tanmātrāṇāṃ śabdasparśādīnāmayaṃ tānmātraḥ sargaḥ / pañcakaśca pañca parimāṇamasyeti pañcakaḥ / asya tu ṣoḍaśakasya vikārasya saṃjñālakṣaṇaprayojanānyuttaratra vakṣyati / eṣā guṇapravṛttirvyākhyātā / yasyāmasmipratyayasya viśeṣagrahaṇaṃ bhavati- śabde 'haṃ sparśe 'haṃ rūpe 'haṃ rase 'haṃ gandhe 'hamiti / āha, ahaṅkāre sattvādīnāṃ saṃjñāntarāvacanam, ānarthakyāt / yadidamahaṃkāre sattvādīnāṃ saṃjñāntaramārabhyate vaikārikastaijaso bhūtādiriti, tanna vaktavyam / kasmāt ? ānarthakyāt / na hi tattvāntarasanniveśināṃ sattvādīnāṃ saṃjñāntarābhidhāne kiṃcitprayojanamastīti, saṃjñābhūyastvāt / athāyaṃ nirbandhastattvāntaram, saṃjñābhūyastvaṃ prāpnoti / prayojanābhidhānaṃ vā / viśiṣṭayatnānāmanākasmikatvāt / athavā prayojanaṃ vaktavyam- evamarthamahaṅkāre saṃjñāntarābhidhānamiti / kasmāt ? na hi viśiṣṭayatnānāmākasmikatvamupapadyata iti / ucyate- na, kāryaviśeṣahetutvāt / mahadādilakṣaṇānāṃ hi guṇānāmanekarūpastattvārambha iti hi na saṃjñāntaramārabhyate / ahaṃkārastu sattvatamobahulayorindriyatanmātraparvaṇoḥ prakṛtiḥ tadarthamācāryāṇāṃ yatnaviśeṣaḥ / dharmādiviśeṣābhyupāmānmahati prasaṃga iti cet na viśeṣitatvāt / tattvāntarārambha iti viśeṣitam, na tu dharmādayastattvāntaramato na mahati prasaṃgaḥ / viśeṣānabhidhānādayuktamiti cet syādetat, kaḥ punaratra viśeṣo yena dharmādi na tattvāntaram, tattvāntaraṃ tu śrotrādīti ? etacca naivam kutaḥ ? vṛttimātre tadupacārāt / vṛttimātre hi mahato dharmādyupacāraḥ / tathā ca tantrāntare 'pyuktam "prakāśavṛttirdharma" iti / vṛttiniṣpāditastu saṃsthānaviśeṣo vṛttimatastattvāntaramityanayorviśeṣaḥ / tasmādyuktametat kāryaviśeṣahetutvamiti // 24 //

kārikā 25

āha, yadyevamidaṃ tarhi vaktavyamuṣya kāryaviśeṣasyaivaṃ saṃjñakādahaṃkārātpravṛttiriti / ucyate-

sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt /

sarga ityanuvartate / ekādaśendriyāṇi sattvabahulāni vaikṛtādahaṃkārātpravartante niṣpadyanta ityarthaḥ / ekādaśābhidhānādeva cendriyapratītiḥ, pūrvasūtre tatsāmānādhikaraṇyāt / ato na punarindriyagrahaṇam / āha, tanmātrasargaḥ punaḥ kiṃguṇaḥ, kasmāccāhaṅkārātpravartate iti ? ucyate-

bhūtādestānmātraḥ sa tāmasaḥ

bhūtāderbhūtādisaṃjñakāttamaḥpradhānāttānmātraḥ sargaḥ / tānmātrastu tamobahulo bhūtādisaṃjñakādahaṅkārātpravartate / tatra punastanmātragrahaṇātsaṃkhyā śasyata iti nocyate / āha, prakṛtiviśeṣanirdeśānarthakyam / prāguktaṃ sattvādīnāmahaṅkārāvasthitānāṃ vaikārikādyāḥ saṃjñā ucyante / tadyadi sattvaṃ vaikārikaśabdenocyate vaikārikāṇi caindriya ekādaśakaḥ sargaḥ pravartata ityukte gamyata etat sāttviko 'sau, bhūtādestānmātra ityukte gamyata etat tāmasa iti / kasmāt ? na hyasti sambhavo yatsattvāttamobahulaḥ sargaḥ syāttamasaśca sattvabahula iti / ucyate- na, aprasiddhatvajñāpanāt / yasyaivārthasya jñāpanārthamevamiha kriyate, kathaṃ gamyate sattvaṃ vaikārikaśabdenocyate, tamo bhūtādiśabdena, rajastaijasaśabdena ? aprasiddhārthā hi tāntrikī paribhāṣeyamanirṇītā na gamyata iti / āha, taijasasaṃjñānarthakyamiti / ucyate na,

taijasādubhayam // ISk_25 //

ubhayatra tatsāmarthyāt / syādetadevaṃ yadyasya kāryasāmarthyameva na syāt / asmāttu taijasādubhayamapyetattanmātrendriyasaṃjñakaṃ pravartata ityanuvartate / katham ? yadā hi vaikāriko 'haṅkāra indriyabhāvena pravartate tadā niṣkriyatvāttaijasaṃ pravartakatvenākāṃkṣati, bhūtādi bhedakatvena / kasmāt ? tenaiva tadbhedāt / tadyathāgnināgnau prakṣipto 'gnireva bhavati, āpo vāpsu prakṣiptā āpa eva bhavanti, evaṃ sattvameva sattve tu bhedaṃ janayati guṇāntarasaṃsargamapekṣate / bhūtādilakṣaṇasya tu tamasaḥ saṃsargād bhidyamānaṃ taijasena ca rajasā kriyātmakenānugṛhītamekādaśendriyabhāvamapekṣate / tathā bhūtādilakṣaṇaṃ tamo 'haṅkārāttanmātrabhāvena pravartamānaṃ pravṛttyarthaṃ taijasamākāṃkṣati, vaikārikaṃ bhedatvena / kasmāt ? tenaiva tasya bhedāditi yojyam / śāsraṃ caivamāha- "tadetasminvaikārike strakṣyamāṇa eṣa bhūtādistaijasenopaṣṭabdha evaṃ vaikārikamabhidhāvati / tathaiva tasminbhūtādau srakṣyamāṇe eṣa bhūtādistaijasenoṣṭabdha etaṃ bhūtādimabhibhavati /" ityanena nyāyena taijasādubhayaniṣpattiriti vyākhyāto 'haṅkāraḥ // 25 //

kārikā 26

āha, prāgapadiṣṭa aindriya ekādaśakaḥ pravartate vaikṛtādahaṃkārāditi, tatsāmānyābhidhānānna pratipadyāmahe / tasmādvaktavyaṃ kānīndriyāṇi bhavato 'bhipretāni ? ucyate- dvividhānīndriyāṇi, buddhīndriyāṇi, karmendriyāṇi ca / tatra

buddhīndriyāṇi karṇatvakcakṣūrasananāsikākhyāni /

karṇau tvakcakṣuṣī ca rasanaṃ ca nāsikā ca karṇatvakcakṣūrasananāsikāḥ / ākhyānamākhyā pratyāyanamityarthaḥ / etaiḥ śabdairākhyā yeṣāṃ tānīmāni karṇatvakcakṣūrasananāsikākhyāni / adhiṣṭhānabhedāddvivacanena vigrahaḥ kriyate / etāni buddhīndriyāṇi pratyavagantavyāni / buddherindriyāṇi buddhīndriyāṇi / kiṃ punaretāni buddheriti ? ucyate- śabdādiviṣayapratipattau dvāram / kasmāt ? abahirvṛttitvāt / antaḥkaraṇasya nāsti bahirvṛttirityato nālametatsākṣācchabdādīnarthānpratipattum / tasmācchrotrādilakṣaṇaṃ sākṣād bāhyaviṣayaprakāśanasamarthaṃ kāraṇāntaramapekṣate / tatpraṇālikayā tasya viṣayagrahaṇam / tasmādyuktamuktaṃ buddherbāhyaviṣayapratipattau dvārabhūtatvādbuddhīndriyāṇīti / āha, karmendriyāṇi punaḥ kānīti ?

vākpāṇipādapāyūpasthāḥ karmendriyāṇyāhuḥ // ISk_26 //

vākca pāṇī ca pādau pāyuścopasthaśca vākpāṇipādapāyūpasthāḥ / etāni karmendriyāṇyāhurācakṣate / karmārthānīndriyāṇi karmendriyāṇi / kiṃ punaḥ karma ? vacanādi vakṣyamāṇam / etadvikurvat iti karmendriyāṇi / āha, kathametadupalabhyate adhiṣṭhānādarthāntarabhūtānīndriyāṇi, na punaradhiṣṭhānamātramiti ? ucyate- adhiṣṭhānādindriyapṛthaktvam, śaktiviśeṣopalambhāt / yathā śarīrāsambhavino viṣayavyavasāyalakṣaṇasya śaktiviśeṣasyopalambhādarthāntaraṃ buddhiranumīyate, evamadhiṣṭhānāsambhavino viṣayagrahaṇalakṣaṇasya śaktiviśeṣasyopalambhādarthāntaramindriyamiti / āha, na, asambhavāsiddheḥ / adhiṣṭhānamātrasya viṣayagrahaṇaṃ na sambhavati, arthāntarasya ca sambhavati ityetadubhayamapi cāprasiddhamiti / ucyate- naitadaprasiddham / tulyajātīyeṣu tadanupapatteḥ / yasmād bhautikeṣvanyeṣu ghaṭādiṣu viṣayagrahaṇasāmarthyāsambhavaḥ āhaṃkāravikāravattatsāmarthyāpratiṣedhānnendriyāṇāṃ nastatpratiṣedho 'numātavya iti / etaccāyuktam / kasmāt ? śaktibhedāpatteḥ / vaikārikaṃ sattvamāhaṅkārikaṃ prakāśarūpaṃ, tacchaktiviśeṣādindriyāṇi utpadyante / bhūtādilakṣaṇasya tamasaḥ sāmarthyāt tanmātrāṇi parasya, pṛthivyādīnāmekarūpatvāt / tasmādayamasamaḥ samādhiriti / etena bhautikatvaṃ pratyuktam / āha, kathamavagamyate bahūnīndriyāṇi, na punarekamevendriyaṃ manovatsarvārthamanekādhiṣṭhānaṃ syāditi ? ucyate- na, yugapatpravṛttyapravṛttiprasaṃgāt / yadyekamevendriyaṃ manovatsarvārthamanekādhiṣṭhānaṃ syādekaviṣayapratipattau vā sarvaviṣayapratipattiḥ / dṛṣṭastu grahaṇabhedastasmānnaikamindriyamiti / bhautikairanugrahopaghātadarśanādindriyāṇāṃ bhautikatvamiti cet syānmatam, iha bhautikānāṃ ghaṭādīnāṃ bhautikairmṛddaṇḍacakrasūtrodakamudgarādibhiranugrahopaghāto dṛṣṭaḥ / yadi ca bhautikānīndriyāṇi na syuḥ naiṣāṃ bhautikairañjanādibhiranugrahaḥ kriyate, upaghātaśca rajaḥprabhṛtibhiriti / etaccāyuktam / kasmāt ? anekāntāt / tadyathā bhautikairvadanādibhirantaḥkaraṇasya grahaṇadhāraṇasmṛtilakṣaṇo 'nugrahaḥ kriyate, upaghātaścopalādibhiḥ / na cāsya bhautikatvam / evamindriyasyāpi syāt / vaiśeṣikaguṇavyañjakatvādvikārapratītiriti cet atha matam- pṛthivyādivaiśeṣiko gandho ghrāṇenābhivyajyate / audako rase rasanena ca / āgneyaṃ rūpaṃ vīkṣaṇena / vāyavīyaḥ sparśastvacā /ākāśīyaḥ śabdaḥ śrotreṇa / yena ca yasya vaiśeṣikaguṇābhivyaktistasya tadvikāratvaṃ dṛṣṭam / tadyathā pradīpasya rūpābhivyañjakatve sati taijasatvamiti / etaccānupapannam / kasmāt ? aniṣṭaprasaṃgāt / vaiśeṣikaguṇavyañjakānāṃ tadvikāramicchataḥ prāptamapāṃ gandhābhivyaktihetutvāt pārthivattvam / athaitadaniṣṭaṃ, na tarhyaikāntiko heturiti / tatra yaduktaṃ vaiśeṣikaguṇābhivyañjakatvād bhautikānīndriyāṇīti etadayuktam // 26 //

kārikā 27

āha, ekādaśendriyāṇi ahaṅkārādutpadyanta iti prāgapadiṣṭam / idānīṃ buddhīndriyakarmendriyāṇi daśāpadiśyante / tadidaṃ padārthanyūnamiti / ucyate- syādetadevam, yadyetāvadindriyaparva syāt / kiṃ tarhīti-

saṅkalpakamatra manaḥ

atrendriyaparvaṇi mano bhavadbhiḥ pratyavagantavyam / tatra saṃkalpakamiti lakṣaṇamācakṣmahe / saṃkalpo 'bhilāṣa icchātṛṣṇetyādyanarthāntaram / saṃkalpayatīti saṃkalpakam / etanmanaso lakṣaṇam / tasmādasya pratyakṣato 'nupalabhyamānasyāstitvamavasīyate / kasmāt ? vyastasamastānāmindriyāntarāṇāṃ tadasambhavāt / apohya hi manaḥ saṃkalpaṃ vyastānāmindriyāntarāṇāṃ bhavānparikalpayet samastānāṃ vā ? kiṃ cātaḥ ? tanna tāvadvyasthānāmindriyāṇāṃ saṃkalpo bhavati / kiṃ kāraṇam ? aniyataviṣayatvāt / niyato hi śrotrādīnāṃ śabdādirviṣayaḥ / aniyataviṣayaśca saṃkalpaḥ / kiṃca trikālaviṣayatvāt / vartamānaviṣayā śrotrādivṛttiḥ trikālaviṣayaśca saṃkalpaḥ / tasmānna vyastānāṃ nāpi samastānām / badhirādiṣu tadabhāvaprasaṃgāt / yadi samastendriyavṛttiḥ saṃkalpaḥ syātprāṇādivaditi cet syānmatam, yathā samastendriyavṛttiḥ prāṇādiḥ, na cānyataravaikalye tadabhāvaḥ, evaṃ samastendriyavṛttiḥ saṃkalpaḥ syānna cānyataravaikalye tadabhāvaḥ syāditi / etaccānupapannam / viśeṣitatvāt / nirviṣayā prāṇādivṛttiḥ / śabdādiviṣayastu saṃkalpa iti viśeṣitam / tasmādvyastasamastānāmindriyāṇāṃ saṃkalpānupapattermanaso liṅgametadastitve iti siddham / āha, tadavadhāraṇīyam, indriyadvaividhyāt / dviprakārāṇi hīndriyāṇi purastādupadiṣṭāni / tatra mano 'pyavadhāraṇīyaṃ kiṃ buddhīndriyamatha karmendriyamiti ? ucyate-

taccendriyamubhayathā samākhyātam /

hyarthe caḥ paṭhitaḥ / taddhīndriyamubhayathetyarthaḥ / mano na kevalaṃ buddhīndriyamapi tu karmendriyamapi / niyamahetvabhāvādayuktamiti cet syātpunaretat, ko 'tra niyamahetuḥ yadindriyatvāviśeṣe manasa evobhayapracāratvamabhyupagamyate, nānyeṣāmiti ? ucyate-

antastrikālaviṣayaṃ tasmādubhayapracāraṃ tat // ISk_27 //

trikālaviṣayatvāt / iha yasyāntastriṣu ca kāleṣu karaṇasya vṛttistadubhayapracāram, tadyathā buddhiḥ / sākṣāt viṣayānabhisandhānādatītānāgatavartamānaviṣayatvācca mano 'ntastrikālaviṣayam / tasmādubhayapracāraṃ taditi siddham // 27 //

// yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau ṣaṣṭhamāhnikam //

kārikā 28

samadhigataṃ karaṇaparva / tasyedānīṃ vyastasamastavṛttayo vaktavyāḥ / sati cobhayābhidhāne vyastavṛttireva tāvaducyate, na samastavṛttiḥ / kiṃ kāraṇam ? prakaraṇaśeṣabhūtatvāt / śrotrādīnāṃ hi sadbhāvaprakaraṇamidamanukrāntam / sa caiṣāṃ sadbhāvaḥ śaktiviśeṣopālambhādityuktam / idānīmasau śaktiviśeṣo 'smākaṃ vyastavṛttirityucyate / tasmāttadanukramaṇaṃ kariṣyāmaḥ / āha, yadyevaṃ tasmāducyatāṃ tasya karaṇasya kasminnarthe vṛttiḥ, kiṃ lakṣaṇaṃ veti ? ucyate- yaduktaṃ tasya kasminnarthe vṛttirityatra brūmaḥ

rūpādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ /

rūpādiṣu śabdasparśarūparasagandheṣu svabhedabhinneṣu pañcānāṃ śrotratvakcakṣurjihvāghrāṇānāṃ śravaṇasparśanadarśanarasanaghrāṇalakṣaṇo vyāpāro vṛttirityucyate / tatra karaṇanirdeśe śrotrendriyasya prākpāṭhāttadviṣayanirdeśātilaṃghane prayojanaṃ nāstīti kṛtvā śabdādiṣu pañcānāmityeva paṭhitavyam / prāktanastu pramādapāṭhaḥ / yatpunaretaduktaṃ kiṃlakṣaṇeti atra brūmaḥ- ālocanamātramiṣyate / ālocanaṃ grahaṇamityanarthāntaram / mātraśabdo viśeṣanivṛttyarthaḥ / tadyathā bhaikṣamātramasmingrāme labhyata ityukte nānyo viśeṣa iti jñāyate / chandromātramadhīte māṇavaka ityukte nānyadadhīta iti / evamālocanamātramindriyāṇāmiṣyate vṛttirityukte nānyo viśeṣa iti gamyate / tena kiṃ siddhaṃ bhavati ? yaduktamanyairācāryaiḥ sāmānyajñānamindriyāṇāṃ viśeṣajñānaṃ buddheriti tatpratiṣiddhaṃ bhavati / āha, kaḥ punarasmindarśane doṣo yata etatpratiṣidyata iti ? ucyate- sāmānyaviśeṣayoritaretarāpekṣatve satyekasminnavirodhādanyataraparikalpanānarthakyam / yadi khalvindriyasya sāmānyajñānaṃ na syāttena viśeṣāpekṣaṃ sāmānyaṃ sāmānyāpekṣaśca viśeṣa iti yatra sāmānyajñānaṃ tatra viśeṣajñānamapi na pratiṣidhyata ityubhayamapīndriyasya syāt / tataścāntaḥkaraṇaparikalpanānarthakyam / viśeṣavato vāntaḥkaraṇasya kaḥ sāmānyena virodha ityubhayasyāpi tatra sambhavādindriyānarthakyam / tasmādapratyayamindriyamiti / indriyasya cetpratyayaḥ syādyathā pratyayavato 'ntaḥkaraṇasyāniyataviṣayatvam, evamasyāpi syāt na tu tadasti / tasmādapratyayamindriyamiti / kiṃca kālātivṛttiprasaṃgāt / indriyasya cetpratyayaḥ syādyathā pratyayavato 'ntaḥkaraṇasya trikālaviṣayatvamevamasyāpi syāt / na tu tadasti / tasmādapratyayamindriyamiti / kiṃ cānyat smṛtyadarśanāt / indriyasya cetpratyayaḥ syādyathā pratyayavato 'ntaḥkaraṇasyādirūpopapattirevamatrāpi syāt / na tu tadasti / tasmādapratyayamindriyaṃ siddhamiti / ucyate- na kāraṇāntaraprasaṃgāt / yadi pradīpavadindriyaṃ prakāśakaṃ syāttena yathā tatprakāśiteṣu ghaṭādiṣvartheṣu karaṇāntaramārgaṇamevamatrāpi syāt / na caitadiṣṭam / ato na pradīpavadindriyaṃ prakāśakamiti / antaḥkaraṇasadbhāvādayuktamiti cet syānmatam- asti kāraṇāntaraṃ buddhilakṣaṇaṃ yadindriyeṇa pradīpavatprakāśitamarthaṃ gṛhṇāti / tasmātparavādānuvādo 'yaṃ kriyate, na pratiṣedha iti / tacca naivam / kasmāt ? pradīpendriyayoranyatarānupādānaprasaṃgāt / indriyamapi prakāśakam, pradīpo 'pi / tatrānyatarasyānupādānaṃ prasaktam / kasmāt ? na hyekārthakāriṇo yugapatkaraṇe sāmarthyamastīti / kiṃ cānyat / antaḥkaraṇahāneḥ / indriyeṇa pradīpavatprakāśitānbāhyānarthānsākṣādantaḥkaraṇaṃ gṛhṇātīti vadato 'ntaḥkaraṇameva hīyate / tasmādayuktamantaḥkaraṇasya sāmarthyam / puruṣasyeti cenna karaṇānarthakyaprasaṃgāt / sākṣādviṣayagrahaṇasamarthaṃ puruṣamicchataḥ karaṇānarthakyaṃ prasajyate / tasmādyuktametat grāhakamindriyaṃ na tu pradīpavatprakāśakamiti / āha, bhavatu tāvad grahaṇamātramindriyavṛttirapratyayā / grahaṇapratyayaprakāśābhedaḥ ? ucyate- viṣayasamparkāttādrūpyāpattirindriyavṛttigrahaṇaṃ, tathā viṣayendriyavṛttyanukāreṇa niścayo gaurayaṃ śuklo dhāvatītyevamādiḥ pratyayaḥ / tathā viṣayasamparkāgame śrotrādivṛtteḥ tādrūpyāgamo vartamānakālatā, grahaṇasyānubhavāttu saṃskārādhānaṃ tatpūrvikā ca smṛtiriti trikālaviṣayā pratyayasyetyayamanayorviśeṣaḥ / bāhyastu prakāśo na viṣayarūpāpannaḥ / saṃskārāttu ghaṭādīnāṃ vyavadhānarūpaṃ pārthivaṃ chāyālakṣaṇaṃ vyañjakatvāya kalpate, cakṣuṣo 'nugrahāya / ubhayorvā cakṣurviṣayayorityapare / tasmādupapannametat prakāśakaṃ pradīpādi, grāhakaṃ śrotrādi, vyavasāyakamantaḥkaraṇamiti / atha karmendriyāṇāṃ kā vṛttirityucyate- naiyāyikāstvevamāhuḥ- ghrāṇarasanacakṣustvakcchrotrāṇīndriyāṇi bhūtebhyaḥ / bhūtebhya ityanena svaviṣayopalabdhilakṣaṇaṃ hīndriyāṇāṃ bhūtaprakṛtitve sati nirvahati (?) nānyathā / tāni punarindriyakāraṇāni pṛthivyaptejovāyurākāśamiti bhūtāni / ebhyaḥ pañcabhyo yathāsaṃkhyaṃ ghrāṇarasanacakṣustvakcchrotrāṇi pañcendriyāṇi bhavanti / bhūtaprakṛtitvamiti bhūtasvabhāvaṃ vyākhyāyamānaṃ pañcasvapi sambhavati / bhūtakāraṇatvaṃ tvanyeṣu caturṣu tathaiva / śrotre tu kathaṃcitkarṇaśaṣkulyavacchinnanabhobhāgābhiprāyeṇa vyavahārataḥ samarthanīyam / evaṃ bhautikānīndriyāṇi svasvaviṣayamadhigantumutsahanta iti tallakṣaṇatvameṣāṃ sidhyatīti, ato bhūtebhya ityuktam / etattu sāṃkhyācāryāṇāṃ neṣṭam / evaṃ hi sāṃkhyavṛddhā āhuḥ- āhaṅkārikāṇīndriyāṇi arthaṃ sādhayitumarhanti nānyathā / tathā hi kārakaṃ kārakatvādeva prāpyakāri bhavati / bhautikāni cendriyāṇi kathaṃ prāpyakārīṇi duravartini viṣaye bhaveyuḥ ? āhaṃkārikāṇāṃ tu teṣāṃ vyāpakatvāt / viṣayākārapariṇāmātmikā vṛttirvṛttimato 'nanyā satī sambhavatyeveti suvacaṃ prāpyakāritvam api ca mahadaṇuguṇagrahaṇamāhaṅkāritve teṣāṃ kalpate, na bhautikatve / bhautikatve hi yatparimāṇaṃ karaṇaṃ tatparimāṇaṃ grāhyaṃ gṛhṇīyāt / āha, atha karmendriyāṇāṃ kā vṛttiriti ? ucyate-

vacanādānaviharaṇotsargānandāśca pañcānām // ISk_28 //

vākpāṇipādapāyūpasthānāṃ tu vacanādānaviharaṇotsargānandalakṣaṇā yathākramaṃ vṛttayaḥ pratyavagantavyāḥ / tatrocyate 'neneti vacanam / tasmādya evārthapratyāyanasamartho varṇasamudāyaḥ padavākyaślokagranthalakṣaṇaḥ sa vāgindriyasyārtho nānyaḥ / ādīyate 'nenetyādānam / āṅabhividhyarthe prayujyate / tataśca yadeva prakṣālanaparimārjanopasparśanādhyayanapraharaṇaśilpavyāyāmādi kṛtsnaṃ grahaṇaṃ sa indriyārthā nānyaḥ / viśiṣṭaṃ haraṇaṃ viharaṇam / ataśca yadeva samaviṣamanimnonnatacaṅkramaṇaparivartananāṭyavyāyāmādiḥ sa indriyārtho nānyaḥ / evamutkṛṣṭaḥ sarga utsargaḥ / nānyaḥ / ataśca ya evāśitapītavipariṇāmasya samyakstrotomārgānusāriṇo visargaḥ sa indriyārtho nānyaḥ / evamabhivyāpyānandamānandaḥ / tataśca ya evāsādhāraṇaprītinayanābhiniṣpattilakṣaṇaḥ sa indriyārtho nānyaḥ // 28 //

kārikā 29

āha, prāgantaḥkaraṇavṛttinirdeśaḥ, sargakramānugamātpūrvaṃ buddhyahaṃkāramanasāṃ vṛttinirdeśaḥ kartavyaḥ / kiṃ kāraṇam ? evaṃ hi sargakramo 'nugato bhavati / kramabhede vā prayojanaṃ vaktavyamiti / ucyate- na, indriyavṛttipūrvakatvāt / antaḥkaraṇasya hi indriyavṛttipravartakaḥ pratyayaḥ / tathā ca vakṣyati- dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiriti (ISk 30) / tasmātsargakrameṇa vinā tannirdeśaḥ prāgācāryeṇa kriyate iti / āha, tadasambhavaḥ, śāstre prāgabhimānābhidhānāt / śāstraṃ hyevamāha- kā nu bhoḥ saṃjñā māturudare 'vasthitaṃ kumāraṃ pratyabhinirviśata iti ? asmītyeṣā māhātmī saṃviditi / tathā kāryakāraṇavyūhasamakālaṃ māhātmyaśarīro 'smīti pratibuddhyate / pravṛttāścaiva hyavyaktā bhavantyasmītyasmitāmātrāḥ / pramāṇaṃ ca śāstram / tasmātprāgantaḥkaraṇanirdeśaḥ kartavyaḥ / ucyate- tannimittārthena vivakṣitatvāt / satyametat kāryakāraṇavyūhaniṣpattisamakālamasmītyeṣā māhātmī saṃvit pratyupadhīyate / śabdādiviṣayastvantaḥkaraṇapratyayaḥ śrotrādinimitta iti / etatpūrvaśabdena vivakṣitam / na ca nimittamatikramya naimittikābhidhānaṃ nyāyyam / athavā naiva vayamidaṃ praṣṭavyā yathā prāgantaḥkaraṇavṛttinirdeśaḥ kartavya iti / kiṃ kāraṇam ? yasmāt

svālakṣaṇyaṃ vṛttistrayasya

svalakṣaṇameva svālakṣaṇyam / svārthe taddhitavṛttiḥ, anyabhāvastu kālaśabdavyavāyāditi / yathā buddhyahaṃkāramanasāṃ hi saukṣmyānna śakyaṃ svarūpamabhidhātumityato vṛttireva lakṣaṇabhāvenopadiśyate / śrotrādīnāmapi ca saukṣmyāllakṣaṇamapadeṣṭumaśakyamiti vṛttirevocyate, na lakṣaṇam / tadeva caiṣā lakṣaṇaṃ bhavati / yacchabdālocanasamarthaṃ tacchrotram / evamitareṣvapi vaktavyam / buddhyahaṃkāramanasāṃ ca lakṣaṇamadhyavasāyādyuktam / tadeva vṛttitvenācakṣāṇaḥ śrotrādīnāmeva cābhidadhānaṃ lakṣaṇaṃ cāpyācakṣāṇo vṛttivṛttimatorananyatvaṃ jñāpayati / anyathā tu yathādhyavasāyādi lakṣaṇamevaṃ rūpādiṣu pañcānāmalocanamātraṃ lakṣaṇamityucyate, na tu vṛttiriti / śrotrādivad buddhyādīnāmapi vyavasāyādayo vṛttirityucyate, na tu lakṣaṇam / tasmādanyathā nirdeśo jñāpakaṃ vṛttivṛttimatoranyatvasyeti vyākhyātā karaṇavṛttiḥ /

saiṣā bhavatyasāmānyā /

seti pūrvakṛtāṃ vṛttimabhisambadhnāti / eṣeti sarvanāmnā pratyākṛṣṭāṃ tāmeva pratyakṣaṃ prati nirdiśati / bhavatīti vakṣyamāṇena dharmāntareṇāsyāstadvattānubhāvitaṃ khyāpayati / asāmānyeti dharmamācaṣṭe / sāmānyā sādhāraṇetyarthaḥ / na sāmānyāsāmānyā / pratikaraṇaṃ niyatetyuktaṃ bhavati / yā hīyamanukrāntā karaṇaparvaṇo 'dhyavasayādikā vṛttiriyaṃ vyastānāṃ karaṇānāṃ pratisvaṃ niyatā / tataścaiṣāṃ buddhyādīnāṃ kāryaviśeṣanimittabhāvasaṃsūcitasya svarūpasyāsaṃkaraḥ siddhaḥ / āha, sāmānyaviśeṣayoritaretarāpekṣatvādasāmānyābhidhānena sāmānyasyāpyabhidhānādadhyavasāyādikā karaṇānāmasāmānyā vṛttirityukte 'rthādāpannameṣāṃ sāmānyāpi vṛttirastīti / tasmādasāvapi vaktavyeti / ucyate-

sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca // ISk_29 //

sāmānyā cāsau karaṇavṛttiḥ sāmānyakaraṇavṛttiḥ / prāṇaścādyo yeṣāṃ te prāṇādyāḥ, prāṇāpānasamānodānavyānāḥ pañca samastakaraṇavṛttiḥ pratyavagantavyeti / taiḥ sarvaiḥ sahitaḥ prāṇa iti vedānteṣvapi / āha, ayuktametat / kasmāt ? dharmiṇo dharmyantaravṛttibhāvānupapatteḥ / vṛttirityayaṃ śabdo vyāpāramācaṣṭe / na ca dharmāntaraṃ dharmāntarasya vyāpāro bhavitumarhatīti / ucyate- na kārye kāraṇopacārāt / satyametat / dharmī dharmyantarasya vṛttitvenāśakyaḥ parikalpayitum / kiṃ tu sāmānyakaraṇavṛttyā preryamāṇo vāyustatpravaṇatvāttatkāryatāṃ pratipadyate / tatra prāṇādikārye vāyau prāṇopacāraṃ kṛtvā evamucyate- prāṇādyā vāyavaḥ pañca / tatpreraṇāsiddherayuktamiti cet syādetat, kathametadavagamyate 'rthāntarapreritasya vāyoriyaṃ kriyā bhavati na punaḥ svatantrasyeti ? ucyate- na svataḥ, tadvyatiriktatvānupapatteḥ / iheyamakasmādbhinnā kriyāvāyoḥ svato vā syāt, karaṇavṛttivyatiriktatvādvā / kiṃ cātaḥ ? tatra tāvatsvata upapadyate / kasmāt ? sarvatra prasaṃgāt svābhāvike hi vāyordiksaṃcāre 'bhyupagamyamāne sarvatra tatsaṃbhavaḥ syāt / tataśca tiryakpātādivṛttirhanyeta, na cānyataḥ / kasmāt ? adarśanāt / na hi pṛthivyādīnāṃ vāyupreraṇasāmarthyaṃ kvacidupalabdham / bhastrādiṣu dṛṣṭamiti cenna, anyanimittatvāt / atrāpi caitravyāpāra upalabhyate ityavaśyamanyannimittamupalabhyate ityabhyupagantavyam / ātmeti cenna, kriyāpratiṣedhāt / upapāditametatpūrvamātmā niṣkriya iti / na ca niṣkriyasya preraṇamupapadyate / na ca nirnimittā svabhāvabhedānāmanākasmikatvāt / tasmādyattannimittaṃ sā samastakaraṇavṛttiḥ / sa cāyaṃ vāyureka eva sthānasaṃcāraviśeṣānnānākhyo bhavati / yathaiko devadattaḥ pācako lāvaka iti kvacit / tadayuktam / kasmāt ? yugapatparasparātiśayavirodhāt / pūrvasmātpūrvasmāduttara uttaro vāyurbalīyāniti hyabhyupagamaḥ / tadetadekasyaikasminkāle nopapadyate / tasmādupapannaṃ prāṇādyā vāyavaḥ pañca / kiṃ punareṣāṃ prāṇādīnāṃ lakṣaṇamiti ? ucyate- dvividhāḥ prāṇādayaḥ / antarvṛttayo bahirvṛttayaśca / tatra mukhanāsikābhyāṃ pragamanātpraṇateśca prāṇaḥ / yo 'yaṃ mukhanāsikābhyāṃ sañcarati so 'ntarvṛttirvāyuḥ prāṇa ityabhidhīyate / yā kācitpraṇatirnāma bhūteṣu tadyathā praṇateyaṃ senā, praṇato 'yaṃ vṛkṣaḥ, praṇato 'yaṃ dharme, praṇato 'yamarthe, praṇato 'yaṃ kāme, praṇato 'yaṃ vidyāyām / tadviparīteṣu vā bāhyaprāṇavṛttireṣā / prāṇiviṣaya evaiṣā bhavati / sa khalvayamatrābhivyakto bhavati / tadyathā mahatā vā duḥkhenābhiplutasya mahatā vā bandhunā viyuktasya, sahitasya vā saurabheyasya, nipānāvatīrṇasya vā mahiṣasyāvagateḥ / apakramaṇāccāpānaḥ / yo 'yaṃ rasaṃ dhātūn śukraṃ mūtraṃ purīṣaṃ vātārtavagarbhāṃścākarṣannadhogacchannayamantarvṛttirvāyurapāna ityabhidhīyate / yaccāpi kiṃcidapakramaṇaṃ nāma bhūteṣu tadyathā apakrānto 'yaṃ dharmādibhyastadviparītebhyo vā iti bāhyā khalvapānavṛttireṣā / apānaviṣaya evaiṣa bhavati / balavattaraścāyaṃ prāṇodvāyoḥ kasmāt ? eṣā hyetaṃ prāṇamūrdhvaṃ vartamānamarvāgeva sanniyacchati arvāgeva sanniruṇaddhi / eṣo 'trābhivyakto bhavati / tadyathā upakūpamupaśvabhraṃ vā parivartamānasyā__śatapadīṃ laṅghayataḥ / hṛdyavasthānātsaha bhāvācca samānaḥ / yastvayaṃ prāṇāpānayormadhye hṛdyavatiṣṭhate sa samāno vāyurantarvṛttiḥ yaścāpi kaścitsaha bhāvo nāma bhūteṣu dvandvārāmatā / tadyathā saha dāsye, saha yakṣye, saha tapaścariṣyāmi saha bhāryāputrairbandhubhiḥ suhṛdbhiśca vartiṣya bāhyā samānavṛttireṣā / samānaviṣaya evaiṣa bhavati iti / balavattaraḥ khalvayaṃ prāṇāpānābhyām / eṣa hyetau prāṇāpānau ūrdhvamarvākca vartamānau madhya eva sanniyacchati, madhya eva sanniruṇaddhi, sa caiṣau 'trābhivyakto bhavati / tadyathā srutasārasya vā sārameyasya, anaḍuho voḍhabhārasya, dharmābhitaptāyā vā eḍakāyā ardhārdhakāyaṃ śakaśaketi / prāṇānte sarvaprāṇināṃ prāṇāpānāvutsṛjyordhvamadhaśca muktayoktrau hayāviva viṣamaṃ saṃcārayan śarīraṃ sa parāsyati / mūrdhārohaṇadātmotkarṣaṇāccodānaḥ / yastvayaṃ prāṇāpānasamānānāṃ sthānānyatikramya rasaṃ dhātūṃścādāya mūrdhānamārohati tataśca pratihato nivṛttaḥ sthānakaraṇānupradānaviśeṣādvarṇapadavākyaślokagranthalakṣaṇasya śabdasyābhivyaktinimittaṃ bhavati ayamantarvṛttirvāyurudāna ityucyate / yaścāpi kaścidātmotkarṣo nāma bhūteṣu tadyathā hīnādasmi śreyān, sadṛśena vā sadṛśaḥ, sadṛśādasmi śreyān, śreyasā vā sadṛśaḥ, śreyaso vā śreyān / etasmiṃstathā rūpābhimāno vā prāptavidyastu / tadyathā bahvantaraviśeṣādalpāntaraviśeṣo 'smyaguṇavato vā guṇavānasmīti bāhyodānavṛttireṣā / udānaviṣaya evaiṣa bhavati / balavattaraḥ khalvayaṃ pūrvabhyaḥ / katham ? eṣa hyetānprāṇādīnūrdhvamavāṅmadhye ca vartamānānūrdhvamevonnayati, ūrdhvamevotkarṣati / sa caiṣo 'trābhivyakto bhavati śītodakena vā paryukṣitasya prāsamasiṃ vikośaṃ codyatamabhipaśyataḥ / śarīravyāpteratyantāvinābhāvācca vyānaḥ / yastvayamālomanakhāccharīraṃ vyāpya rasādīnāṃ dhātūnāṃ pṛthivyādināṃ vyūhaṃ marmaṇāṃ ca praspandanaṃ prāṇādīnāṃ ca sthitiṃ karoti so 'ntarvṛttirvyānaḥ / yaścāpi kaścidatyantāvinābhāvo nāma bhūteṣu tadyathā pativratā bhartāraṃ mṛtamapyanugacchati bhavāntare 'pyayameva bhartā syāt tathā dharmādibhistadviparītaiśceti bāhyo vyānaviṣaya evaiṣa prabhavati / balavattamaścāyaṃ sarvebhyaḥ / katham ? anena hi vyāpte śarīradaṇḍake tadvaśīkṛtānāṃ prāṇādīnāṃ samā sthitirbhavati / sa eṣo 'ntakāle prāṇabhṛtāmavinābhāvena vartamāno 'bhivyajyate / tadyathā hā tarhi pādau haimau śītībhūtau gulphe jaṅghe urū kaṭirudaramuraḥkaṇṭhe 'sya khuraghuro vartate hū(?) ityavaiṣo bāhyo vyāna iti / evamete prāṇādyāḥ sthānakāryaviśeṣasūcitāḥ pañca vāyavo vyākhyātāḥ teṣāṃ prerikā sāmānyakaraṇavṛttiḥ / eṣā ca tantrāntareṣu prayatna ityucyate / sa ca dharmādisaṃskārabhāvanāvaśādanuparato jīvanam / āha ca

vṛttirantaḥ samastānāṃ karaṇānāṃ pradīpavat /
aprakāśā kriyārūpā jīvanaṃ kāyadhārikā //

sā yāvadaniruddhā tu hanti vāyuṃ rajo 'dhikā /
dharmādyanāvṛttivaśāttāvajjīvati mānavaḥ //

atra ca sāmānyakaraṇavṛttigrahaṇasāmarthyātprāṇādyāḥ pañca vāyavaḥ / buddhīndriyāṇi ṣaṣṭham / karmendriyāṇi saptamam / pūraṣṭamam / pūrityahaṃkārāvasthāsaṃvidhamadhikurute / yasmādāha- tatra

saṃvidahaṃkāragataṃ kāryaṃ kāraṇaṃ pūrayati yasmāt /
tasmātpūrityuktā pratyavabhāsāṣṭamaṃ bhoktuḥ //

sā cāhaṅkāragatā saṃvid buddhigataiva puruṣeṇopalabhyate / yasmādvakṣyati- ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ / kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // (ISk 36) sarvapratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiḥ // (ISk 37) tasmātsaiva pūriti / śāstraṃ caivamāha- prāṇāpānasamānodānavyānāḥ pañca vāyavaḥ / ṣaṣṭhaṃ manaḥ / saptamī pūraṣṭamī vāk / vāggrahaṇena karmendriyaparvaṇo grahaṇam / manograhaṇena buddhīndriyaparvaṇaḥ / tadetatprāṇāṣṭamaṃ vaikārikaṃ guṇaśarīrasya paridraṣṭuḥ kṣetrajñasya śarīramādadānasya nityaṃ stambhasthānīyaṃ pratyaṅgaṃ bhavati, acchedyamabhedyamadāhyamavināśyamavikampyam / anityāni punarbhautikāni bāhyāni kuśamṛttikāsthānīyāni upacīyante ceti / āha, kutaḥ punariyaṃ prāṇādivṛttiḥ pravartata iti ? ucyate- sā karmayonibhyaḥ / mahataḥ pracyutaṃ hi rajo vikṛtam aṇḍasthānīyāḥ pañca karmayonayo bhavanti- dhṛtiḥ śraddhā sukhā vividiṣā avividiṣeti / āha ca

pracyuto mahato yastu na prāpto jñānalakṣaṇam /
vyāpāro jñānayonitvātsā yoniḥ kukkuṭāṇḍavat //

tāsāṃ lakṣaṇaviṣayasatattvaguṇasamanvayā bhavanti / tatra lakṣaṇaṃ tāvat vyavasāyādapracyavanaṃ dhṛtiḥ / phalamanabhisandhāya śāstrokteṣu kāryeṣvavaśyakartavyatābījabhāvaḥ śraddhā / dṛṣṭānuśravikaphalābhilāṣadvārako hi buddherābhogaḥ sukhā / vettumicchā vividiṣā / tannivṛttiravividiṣā / tatra yadāyaṃ jantuḥ śubhāśubheṣu kāryeṣu vṛttyanusārī jijñāsurajijñāsurvā śarīraṃ parityajati tāmeva karmayonimupapadyate / tasyāmupapannastāmeva bhāvayati / etattāvallakṣanasatattvam / āha ca

vāci karmaṇi saṃkalpe pratijñāṃ yo na rakṣati /
tanniṣṭhastatpratijñaśca dhṛteretaddhi lakṣaṇam //

anasūyā brahmacaryaṃ yajanaṃ yājanaṃ tapaḥ /
dānaṃ parigrahaḥ śaucaṃ śraddhāyāṃ lakṣaṇaṃ smṛtam //

sukhārthī yastu seveta vidyāṃ karma tapāṃsi vā /
prāyaścittaparo nityaṃ sukhāyāṃ sa tu vartate //

dvitvaikatvapṛthaktvaṃ nityaṃ cetanamacetanaṃ sūkṣmam /
satkāryamasatkāryavividiṣitavyaṃ vividiṣāyāḥ //

viṣapītasuptamattavadavividiṣā dhyāyināṃ sadā yoniḥ /
kāryakaraṇakṣayakarī prākṛtikā gatiḥ samākhyātā //

viṣayasatattvaṃ punaḥ sarvaviṣayiṇī dhṛtiḥ / āśramaviṣayiṇī śraddhā / dṛṣṭānuśravikaviṣayiṇī sukhā / vyaktaviṣayiṇī vividiṣā / avyaktaviṣayiṇyavividiṣā / guṇasamanvayastu rajastamobahulā dhṛtiḥ / sattvarajobahulā śraddhā / sattvatamobahulā sukhā / rajobahulā vividiṣā / tamobahulāvividiṣā iti / uktaṃ ca

lakṣaṇaviṣayasatattvaṃ traiguṇyasamanvayaṃ ca pañcānām /
yonīnāṃ yo vidyādyativṛṣabhaṃ taṃ tvahaṃ manye //

ityuktāḥ prāṇādayo yonayaśca / etad dvayamadhigamya samyaṅmārgānugamanaṃ kuryāt / rajastamodharmādisādhanabhāvavinivṛttitastvatra prāṇānāmantarvṛttiranupādhikatvādanivartyā / bahirvṛttistu mārgāmārgaviṣayatayā prayoktavyā / kathamityucyate- prāṇaviṣayā tāvatpraṇatirdharmādiviṣaya evāparoddhavyā / tato hyasya sattvavṛddhiḥ, sattvavṛddheścottarottarabuddhirūpādhigamaḥ / apānaviṣayastvapakramaṇaṃ dharmādiviṣaya evāparoddhavyamevaṃ hyasya khyātiviṣayākārasya tamaso nirhrāsaḥ / tataścottarottarabuddhirūpādhigamaḥ / tathā samānaviṣayaṃ sāhacaryasattvadharmānuguṇaṃ kuryāt / yasmācchāstramāha- sattvārāmaḥ sattvamithunaśca sadā syāditi / ātmotkarṣa tūdānaviṣayam / avidyāparvaṇo 'ntyaṃ rūpaṃ vivarjya tatpratipakṣairnivartayet / atyantāvinābhāvaṃ ca vyānaviṣayaṃ jñānaviṣaya eva bhāvayet / yonīnāṃ catasṛṇāṃ dharmatābījatāmevādadyāt / avividiṣāmapi aniṣṭaphalahetuṣu bhāvayet / so 'yaṃ dharmādiṣu pravaṇastatpratipakṣāpakrāntaḥ sattvārāmo vinivṛttābhimāno jñānaniṣṭhaḥ saviśuddhayoniracireṇa parama brahmopapadyata iti / āha ca

bāhyāṃ prāṇavivṛttiṃ samyaṅmārge budhaḥ pratiṣṭhāpya /
vinivṛttavikharakaluṣo dhruvamamṛtaṃ sthānamabhyeti //

pañcānāṃ yonīnāṃ dharmādinimittatāṃ ca saṃsthāpya /
paripakvamityadhastānna punastadbhāvito gacchet //

iti vyākhyātā vyastasamastā karaṇānāṃ vṛttiḥ // 29 //

kārikā 30

āha, yeyamekaikasmin rūpādāvarthe karaṇacatuṣṭayasya vṛttiḥ sā kiṃ yugapat āhosvit krameṇeti ? kutaḥ saṃśaya iti cet ubhayathā dṛṣṭatvāt / ihaikārthaviṣayāṇāṃ yugapadapi vṛttirdṛṣṭā / tadyathā candramaṇḍale cakṣuṣāṃ manaso vā / kramaśaśca tadyathā ghaṭe madhūdakapayasām / ekārthaviṣayaṃ ca karaṇacatuṣṭayam / ato naḥ saṃśayaḥ kiṃ cakṣurmanovadyugapadasya vṛttiḥ, āhosvinmadhvādivatkrameṇeti ? ucyate- yathādarśanamapi tāvaducyatām / kimatra yuktaṃ bhavān manyate ? sa cetsapyagupadekṣyasi ko nirbandhastadeva pratipadyāmahe iti / yadyavaṃ tasmādidamasmaddarśanam

yugapaccatuṣṭayasya tu vṛttiḥ

tuśabdo 'vadhāraṇārthaḥ yugapadevetyarthaḥ / buddhyahaṃkāramanasāṃ hi buddhīndriyāṇāṃ ca samānadeśatvam / tatra na śakyata etadvaktuṃ sati śaktisadbhāve viṣayasambandhe ca kasyacittatra vṛttiḥ kasyacinneti / kiṃ cānyat / meghastanitādiṣu kramānupalabdheḥ / yadi hi krameṇa śrotrādīnāmantaḥkaraṇasya ca bāhye 'rthe vṛttiḥ syādapi tarhi meghastanitakṛṣṇasarpālocanādiṣvapyupalabhyate kramaḥ / na tūpalabhyate / tasmādyugapadeva bāhye 'rthe catuṣṭayavṛttiriti / ucyate- yaduktaṃ śrotrādīnāmantaḥkaraṇasya cābhinnakālaṃ vṛttirityatra brūmaḥ, ayuktametat / kiṃ kāraṇam ? yasmādasmākaṃ

kramaśaśca tasya nirdiṣṭā /

tasyeti catuṣṭayamapi sambadhyate / caśabdo 'vadhāraṇārthaḥ / kramaśa evetyarthaḥ / kramaśa eva hi bāhyāntaḥkaraṇavṛttyorekārthanipātaḥ / yattūktaṃ samānadeśānāṃ śaktisambandhasadbhāve vṛttyabhāvānupapattiriti, atra brūmaḥ- cakṣurādivadetatsyāt / tadyathā cakṣustvacoḥ samānadeśatve śaktiviṣayasambandhopapattau rajodhūmātapādigataḥ sparśa evopalabhyate, na rūpam / evamihāpi syāt / tasmāt

dṛṣṭe tathāpyadṛṣṭe

kramaśa eva catuṣṭayasya vṛttiḥ / adṛṣṭagrahaṇena punaratrātīnāgatavyavahitaviṣayagrahaṇam / tatrātītaṃ dvividham, dṛṣṭaviṣayadṛṣṭaviṣayaṃ ca / atrāpi dṛṣṭaviṣayaṃ pratyabhijñānamityabhipretam, adṛṣṭaviṣayaṃ smṛtiḥ / sā tu liṅgāgamābhyāmakasmādvā bhavati / tathā ca vṛṣagaṇavīreṇāpyuktaṃ bhavati ___ anāgatavyavahitaviṣayajñānaṃ tu liṅgagāgamābhyām / āha ca

viṣayendriyasaṃyogātpratyakṣajñānamucyate /
tadevātīndriyaṃ jātaṃ punarbhāvanayā smṛtiḥ //

tadeva bhāvanāpekṣajñānaṃ kālāntare punaḥ /
tatraiva sendriyaṃ jātaṃ pratyabhijñānamucyate //

tatra duṣṭe kramaḥ prati nāsti sandehaḥ / yatpunaretaduktaṃ dṛṣṭe meghastanitakṛṣṭasarpālocanādau kramānupalabdheryugapaccatuṣṭayasya vṛttirityatra brūmaḥ- etadapyayuktam / kiṃ kāraṇam ? yasmāt

trayasya tatpūrvikā vṛttiḥ // ISk_30 //

na tāvad buddhyahaṃkāramanasāṃ sākṣād bāhyārthagrahaṇasāmarthyamasti, antaḥkaraṇānupapattiprasaṃgāt, śrotrādivaiyarthyaprasaṃgāt, dvāridvārabhāvavyāghātaprasaṅgācca / tasmātpūrvaṃ śrotrādīnāmarthasambandho 'sti meghastanitādāvapyavaśyametadabhyupagantavyam / paścāttu tadvṛttyupanipātādantaḥkaraṇasyetyasti kramo 'trāpi / tatra yaduktaṃ meghastanitādiṣu kramānanugate yugapaccatuṣṭayasya vṛttirityetadayuktam / anyaistvanyathānvayo darśitaḥ / tadyathā catuṣṭayasya mano 'haṃkārabuddhīnāmantaḥkaraṇānāṃ bāhyenaikena karaṇena śrotreṇa vā cakṣuṣā vā saha catuṣṭayasyetyarthaḥ / asya dṛṣṭe vartamāne yugapadvṛttiḥ pūrvācāryairnirdiṣṭā / ācāryeṇa tu krameṇetyarthaḥ / adṛṣṭe 'tītādāvapi kramaśaśca krameṇaiva, yatastrayasyāntaḥkaraṇasya tatpūrvikā bāhyendriyapūrvikā vṛttiḥ / yadā yathānubhavastathā saṃskāraḥ, yathā ca saṃskārastathā smṛtirityevaṃ vṛttirbāhyendriyapūrviketi // 30 //

kārikā 31

āha, kiṃ punareṣāṃ karaṇānāṃ svaviṣayaniyamena vṛttirbhavati āhosvidvyatikareṇeti ? ucyate- nanu ca prāgeva rūpādiṣu pañcānāmālocanamātramiṣyate vṛttiriti (ISk 28) coktvācāryeṇānte 'padiṣṭaṃ saiṣā bhavatyasāmānyeti (ISk 29) / tatraivaṃ gate bhavataḥ saṃśayaḥ / kutaḥ ityucyate- satyamevaitat / tathāpi jāyate saṃśayaḥ / kutaḥ ? karaṇāntareṇa svaviṣayopalabdhau karaṇāntarautsukyadarśanāt / iha karaṇāntareṇa cakṣuṣāmradāḍimādirūpopalabdhau satyāṃ karaṇāntarasya jihvālakṣaṇasyautsukyaṃ pravṛttiścopalabdhā / tadyadi svaviṣayaniyatānīndriyāni, naiṣāṃ karaṇāntaraviṣayopalambhāttatsāhacaryāpekṣaḥ svaviṣayagrahaṇabhāvaḥ syāt / asti ca / tasmādupapannaḥ saṃśayaḥ / tatredānīṃ bhavataḥ pratipattiriti / ucyate- atrāpi nāstīndriyāṇāṃ svaviṣayagrahaṇavyatikaraḥ / kiṃ tarhi

svāṃ svāṃ pratipadyante parasparākūtahetukīṃ vṛttim /
puruṣārtha eva heturna kenacit kāryate karaṇam // ISk_31 //

yasya karaṇasya yā vṛttirapadiṣṭā tadyathā śrotrasya śabdagrahaṇam, cakṣuṣo rūpagrahaṇam ityādi / tāmeva pratipadyante- svaviṣayajidhṛkṣayāvalambanta ityarthaḥ / parasparasyākūtaṃ parasparākūtam / ākūtamabhiprāyo 'bhisandhirityarthaḥ / parasparākūtaṃ hetuḥ pratipatterasyāḥ, seyaṃ parasparākūtahetukī / parasparākūtaṃ pratipatteḥ kāraṇamiti kṛtvā tācchabdyaṃ labhate / tadyathā dadhitrapusaṃ jvaraḥ / etaduktaṃ bhavati yadā cakṣuṣāmradāḍimādi rūpamupalabdhaṃ bhavati tadā rasanendriyamupāttaviṣayasya cakṣuṣo vṛttiṃ saṃvedya svaviṣayajighṛkṣayautsuktavadvikāramāpadyate, rasanasya vṛtiṃ saṃvedya pādau viharaṇamārabhete hastāvādānaṃ, tāvadyāvadasau viṣayo rasanendriyayogyatāṃ nītaḥ / tato rasanaṃ svaviṣaye pravartate / evamitareṣvapi vaktavyam / āha, yadyevaṃ tena tarhīndriyāntaravṛttisaṃvedane 'kṣapratyayavatvaprasaṃgaḥ / yadi tarhīndriyāntareṇendriyāntarasya vṛttiḥ saṃvedyate, prāptamasya pratyayavattvam / athāpratyayamindriyaṃ parasparākūtasaṃvedanaṃ, tarhi na vācyamiti / kiṃ ca parasparadvāridvārabhāvaprasaṃgaśca / indriyāntaraṃ cedindriyāntarasya vṛttiṃ saṃvedya svārthamākāṃkṣet, prāptamasya dvāritvamitarasya ca dvāratvam / tadayuktamindriyāṇāṃ parasparākūtasaṃvedanamiti / ucyate- na, upacārāt / prāgevopadiṣṭamasmābhirapratyayamindriyamiti / kiṃ tarhi svaviṣayasya paṭoḥ sahacāriṇamarthamindriyāntaraviṣayatāmāpannaṃ saṃspṛśya svabhāvata indriyāntaraṃ svaviṣayaṃ prati sākāṃkṣaṃ bhavati, tatsannidhau vikriyādarśanāt / tatra saṃvedanamupacaryaivamucyate ityadoṣaḥ / kiṃ cānyat / bhautikāvayavapratyayavivṛttivattadvivṛtteḥ / yathā buddheḥ prasādamanantaraṃ bhautikānāmavayavānāṃ mukhanayanādīnāṃ prasādo bhavati, na caiṣāṃ pratyayavattvam, evamihāpi syāt / na ca pratyayavattvam / etena dvāridvārabhāvaḥ pratyuktaḥ / mano 'dhiṣṭhānasāmarthyādvā / athavā parasparaviṣayamākūtaṃ parasparākūtam, yathā jalaviṣayaḥ puruṣaḥ jalapuruṣaḥ / ākūtamicchā saṃkalpaḥ mana ityarthaḥ / sa heturasyāḥ seyaṃ parasparākūtahetukī tām / etaduktaṃ bhavati, yathā kiṃcidindriyaṃ viṣaye pravṛttaṃ bhavati tadā taddvāreṇa samastamarthamupalabhya tatsahacāriṇamarthāntaramākāṃkṣadindriyāntaraṃ vṛttyā pratitiṣṭhate / tenākāṃkṣāvatā manasādhiṣṭhitāmindriyaṃ vikriyāmāpadyate / tathā ca tantrāntare 'pyuktaṃ- "yasya yasyendriyasya viṣayaṃ manodhyāyatyabhisampattyarthena tasya tasyautsukyaṃ pravṛttiśca bhavatīti /" etaduktaṃ svāṃ svāṃ pratipadyante parasparākūtahetukīṃ vṛttiriti / kimindriyaṃ manovṛttyādhiṣṭhāya svaviṣaye pravartayati yathā paraśvādīṃścaitra iti ? netyucyate / kiṃ tarhi svaviṣayasaṃkalpānugṛhītasya manasaḥ saṃsparśātsvayamevendriyaṃ svaviṣayaṃ pratipadyate / kasmāt ? prayogaśaktyasiddheḥ / na hi yathā caitrasya paraśvādiprayogaśaktiḥ siddhā evaṃ manasa indriyaprayogaśaktiḥ / tasmādayuktamindriyasya manaḥ prerakamiti / raja iti cetsyānmatam, rajaso hīndriyāntaraprayogasāmarthyaṃ vidyate / tasmādayuktamuktaṃ prayogaśaktyasiddhernendriyāṇāṃ manaḥprayojakamiti / etaccāyuktam ? kasmāt ? aviśeṣāt / indriyāntare 'pi hi tarhi rajo 'stītyata ātmabhūtenaivāsya nimittena pravṛttirapratiṣiddhā, kiṃ manasā parikalpiteneti ? kiṃ cānyat, karaṇāntarānupapatteḥ / caitro hi paraśvādīnāṃ prayogaṃ karaṇāntareṇa karoti / na tu manasaḥ karaṇāntaramastītyasamānam / pāṇivaditi cenna caitravyāpārāpekṣatvāt / tadapi hi caitravyāpārāpekṣaṃ pravartate na svataḥ / kiṃca tadvyatirekeṇa pravṛttyupalabdheḥ / yasya hi prayojakāntarāpekṣā pravṛttiḥ na tasya kadācidapi svatantrasya bhavati / asti tu saṃkalpavyatirekeṇa meghastanitādiṣvindriyasya pravṛttiḥ / tasmānnendriyāntarasya manaḥ kārakam / na cetkārakaṃ yathā maulānāṃ guṇānāmevamihāpi puruṣārtha evaṃ heturna kena citkāryate karaṇamiti siddham // 31 //

kārikā 32

āha, karaṇaṃ pratyācāryavipratipatteḥ / tadavadhāraṇaṃ karttavyam / ācāryāṇāṃ karaṇaṃ prati vipratipattiḥ / ekādaśavidhamiti vārṣagaṇāḥ / daśavidhamiti tāntrikāḥ pañcādikaraṇaprabhṛtayaḥ / dvādaśavidhamiti patañjaliḥ / tasmādbhavataḥ katividhaṃ karaṇamabhipretamiti vaktavyametat / ucyate-

karaṇaṃ trayodaśavidhaṃ tadāharaṇadhāraṇaprakāśakaram /

pañca karmendriyāṇi pañca buddhīndriyāṇi mano 'haṅkāro buddhiścetyetatsarvaṃ puruṣārthopayogikaraṇam / kasmāt ? apuruṣārthopayogitve tattvāntarānupapattiprasaṃgāt / yadi yathā vārṣagaṇā āhuḥ- liṅgamātre mahānasaṃvedyaḥ kāryakāraṇarūpeṇa viśiṣṭāviśiṣṭalakṣaṇena, tathā syāttattvāntaram / tanna syāt, anarthakatvāt / āha, satyam, pradhānalakṣaṇānāṃ guṇānāṃ vaiṣamyamātrarūpatve 'pi tattvāntaramasau bhaviṣyatīti / kasmāt ? sāmyādvaiṣamyamupākhyāntaramiti / etaccāyuktam / kasmāt ? tattvānavasthāprasaṃgāt / evaṃ hi parikalpyamāne pradhānamahatoryadantarālaṃ tadapi ca kriyārūpatvādakriyāvata upākhyāntaramiti tattvāntarānavasthāprasaṃgaḥ / abhyupagame vā mahatastattvāntarāṇāṃ ca kriyākālavirodhaḥ / tasmāttattvāntarānupapattiranavasthā vā, trayodaśavidhaṃ karaṇamityanyataravadavaśyamabhyupagantavyam / tatra cāsmatpratijñātameva nirdoṣaṃ lakṣyate / tasmādupapannametat trayodaśavidhaṃ karaṇamiti / āha, karaṇamiti kriyākārakasambandhagarbho 'yaṃ nirdeśaḥ / katham ? yena tatkaraṇamiti / tatra vaktavyam kā kriyā, kiṃ ca tatkriyate yadapekṣya buddhyādīnāṃ karaṇatvamiti ? ucyate- yaduktaṃ kā kriyetyatra brūmaḥ- tannirvartakamihābhipretāt na daṇḍādivat, kiṃ tarhi tadāharaṇadhāraṇaprakāśakaram / tatrāharaṇaṃ karmendriyāṇi kurvanti, viṣayārjanasamarthatvāt / dhāraṇaṃ buddhīndriyāṇi kurvanti, viṣayasannidhāne sati śrotrādivṛttestadrūpāpatteḥ / prakāśamantaḥkaraṇaṃ karoti, niścayasāmarthyāt / apara āha- āharaṇaṃ karmendriyāṇi kurvanti / dhāraṇaṃ mano 'haṃkāraśca / prakāśanaṃ buddhīndriyāṇi buddhiśceti / etadabhisandhāya buddhyādīnāṃ karaṇatvamucyata iti / yattūktaṃ kiṃ kāryamiti, ucyate-

kāryaṃ ca tasya daśadhā

daśadheti pañca viśeṣāḥ pañcāviśeṣāḥ / tadapyata eva kāryaśabdaṃ labhate /

āhāryaṃ dhāryaṃ prakāśyaṃ ca // ISk_32 //

taddhyāhartavyaṃ dhāraṇīyaṃ prakāśayitavyaṃ ca / ataḥ kāryamityucyate, na nirvartyatvāt // 32 //

kārikā 13

etasmiṃstrayodaśavidhe tu karaṇe trayodaśaṃ kataraditi ? ucyate- buddhirahaṃkāro manaśca / tasmāt /

antaḥkaraṇaṃ trividham kasmāt ? viṣayānabhisandhānāt / śrotrādipraṇālikayā ca viṣayasaṃpratipatteḥ / aviśeṣābhidhānād buddhyādipratipattirayukteti cetsyānmatam, aviśeṣeṇedamuktamācāryeṇa antaḥkaraṇaṃ trividhamiti / tatra kathamidamavagamyate buddhyahaṃkāramanasāṃ grahaṇābhipretaṃ, na punaranyeṣāmiti ? ucyate- na, prathamasaṃkhyāvyatikramahetvanupapatteḥ / buddhyādisaṃkhyāṃ hi vyatikramamāṇasya pratipattau nāsti hetuḥ / tasmātteṣāmeva grahaṇam / yathā vasantāya kapiñjalānālabhata iti / śrotrasyāntaḥkaraṇatvaprasaṃgādayuktamiti cet syādetat- buddhimahaṃkāraṃ coktvā tata āha buddhīndriyāṇi karṇatvakcakṣūrasananāsikākhyānīti (ISk 26) / tasmācchrotramantaḥkaraṇaṃ prasajyata iti / etadanupapannam / kasmāt ? manasaḥ pṛthagabhidhānāt / ata evedamācāryeṇāpekṣya manaso 'ntaḥkaraṇatvaṃ pṛthaguktam- taccendriyamubhayathā samākhyātam, antastrikālaviṣayamiti (ISk 27) tasmādupapannamantaḥkaraṇaṃ trividhaṃ buddhyādīni /

daśadhā bāhyam /

pañca buddhīndriyāṇi pañca karmendriyāṇītyetadbāhyaṃ daśaprakāramācāryairākhyāyate / āha, daśadhā bāhyamityasyānarthakyam, pariśeṣabuddheḥ / antaḥkaraṇaṃ trividhamityukte gamyata etatpariśeṣādeva daśadhā bāhyamiti / tasmāttadgrahaṇamanarthakamiti / ucyate- na, viṣayārthatvāt / trayasya viṣayākhyamityevaṃ vakṣyāmītyācārya ārabhate / akriyamāṇe tvasmin kintat trayasya viṣayākhyamiti na jñāyate / āha, evamapi viṣayagrahaṇātsiddherbāhyagrahaṇapārthakamiti / ucyate- vaktavyaṃ tāvadidamavaśyaṃ viṣayabhāvapratipattyartham / tatra śeṣe vā yathānyāsaṃ vocyamāne na kaścidviśeṣaḥ / athavā nedaṃ bāhyasaṃjñāpratipattyarthamārabhyate, kiṃ tarhi niyamārtham / katham ? daśadhā bāhyaṃ śabdādiviṣayagrahaṇabhūtameva trayasyāpi viṣayākhyaṃ yathā syāt, mā bhūdantaḥprāṇādibhūtam / athavā daśadhaiva bāhyam / bhedaviṣayaṃ bāhyamityarthaḥ / prāṇādibhūtasya tu bhedo nāstītyadoṣaḥ / tadetat

trayasya viṣayākhyam /

buddhyahaṃkāramanolakṣaṇasya hi trayasyopāttaviṣayā buddhīndriyakarmendriyavṛttayaḥ samparkādviṣayarūpapratyavabhāsanimittatāmupagacchantyo viṣayākhyatāṃ labhante / tathā mano 'haṃkārāvapi buddheḥ / buddhistu niścayarūpatvātkaraṇāntaranirapekṣā sarvamarthaṃ pravṛttau prati niścayarūpeṇādhyastaṃ puruṣāyopasaṃharati / tatra śabdādisannidhāne vṛttīnāṃ tādrūpyāpattestadapagame ca tādrūpyāpagamāt prāpyakāri /

sāmpratakālaṃ bāhyam /

upāttaviṣayendriyavṛttisannidhānāttu tadākārasaṃskārādhānanimittasmṛtipratyayavaśāt

trikālamābhyantaraṃ karaṇam // ISk_33 //

kārikā 34

āha, prākchabdādiṣu śrotrādīnāmālocanamātraṃ vṛttirityaviśeṣeṇoktam / tatra kiṃ tathaiva pratipattavyamathendriyāṇāṃ viṣayaviśeṣo 'stīti ? atha coktaṃ kāryaṃ ca tasya daśadhā viśeṣalakṣaṇamaviśeṣalakṣaṇaṃ ca / tatra kena karaṇena kasya viṣayasya grahaṇamiti ? ucyate-

buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi /

teṣāṃ pūrvoktānāmindriyāṇāṃ yāni buddhīndriyāṇi pañca śrotrādīni tāni viśeṣāviśeṣaviṣayāṇi pratipattṛbhedena / tatra devānāṃ yāni indriyāṇi tāni dharmotkarṣādviśuddhānyaviśeṣānapi gṛhṇanti prāgeva viśeṣāt, yogināṃ ca saṃprāptaviśeṣāṇām / asmadādīnāṃ tu viśeṣāneva tamasā parivṛtatvāt / āha, kiṃ karmendriyāṇāmapi pratipattṛbhedādgrahaṇabhedo bhavati ? netyucyate / kiṃ tarhi sarveṣāmeva

vāgbhavati śabdaviṣayā /

vāgindriyasya vāyvabhihateṣu vadanapradeśeṣu tālvādiṣu dhvanervarṇapadavākyaślokagranthabhāvena vikārāpādanaṃ sarvaprāṇināmaviśiṣṭam / āha, athetarāni karmendriyāṇi kathamiti ? ucyate-

śeṣāṇyapi pañcaviṣayāṇi // ISk_34 //

pāṇipādapāyūpasthāstu ādānaviharaṇotsargānandalakṣaṇaiḥ karmabhiḥ śabdasparśarasarūpagandhasamudāyarūpā mūrtīrvikurvantīti / āha, yadi pañcaviṣayāṇyevāviśeṣāṇīti niyamo 'bhyupagamyate tenaikakaraṇeṣvādānādikriyānupapattiprasaṃga iti / ucyate na, niyamapratiṣedhārthatvāt / svaviṣayaniyamo buddhīndriyavatkarmendriyāṇāmapi mā vijñāyītyato niyamapratiṣedhārthamidamārabhyate / tadarthameva cāpiśabdamācāryo 'dhijage / sambhāvanārthamapi ca pañcaviṣayāṇyetāni prāgeva tu catustriviṣayāṇīti / āha, kathametadavagamyate viśeṣāviśeṣaviṣayāṇīndriyāṇi, na punarasadviṣayāṇi iti ? ucyate- viśeṣāṇāmasattvāsiddheḥ / pratyakṣatastāvadviśeṣā upalabhyante / tasmādeṣāmasattvamaśakyaṃ pratijñātum / athāpi syātsādhyametatpratyakṣamevaitadanavadyam, bāhyavastuviṣayamayamṛgatṛṣṇikādivijñānavatpratyakṣābhāsam / etaccāyuktam / kasmāt ? vikalpānupapatteḥ / sarvamabhūtamabhyupagantavyam / yatra nāsti kiṃcid bhūtārthena pratyakṣaṃ yadapyekṣyetarat pratyakṣābhāsaṃ syāt / uktastvayaṃ vikalpaḥ / tasmādayuktaṃ jñānamātramidamiti / kiṃ cānyat / viparītadarśanaprasaṃgāt / mṛgatṛṣṇikāsvapnaviṣayairasadbhiḥ satāmasattvamicchatastadvadeva viparītadarśanaprasaṃgaḥ / tathā hi gandharvanagarādiṣu kadācittamevārthaṃ gāṃ paśyati, kaścidgajaṃ paśyati, kadācitpatākām / svapne caikamūrtipatitānāṃ gopuruṣāśvarāsabhanadīvṛkṣaprabhṛtīnāṃ darśanaṃ smaraṇe viparyayeṇa dṛṣṭam / tathā vātāyanena hastiyūthapraveśane___ / vicchinnānāṃ cāvayavānāṃ punaḥ sandhānaṃ ākāśagamanamanīśvarasyānimittaṃ rājyalābha iti / taditaratrāpi syāt / na tvasti / tasmādayuktaṃ mṛgatṛṣṇikāsvapnādivadasattvaṃ bhāvānām / arthakriyā ca na syāt / yathā svapne snātānuliptāśitapītavastrācchāditānāmaphalatvaṃ dṛṣṭam, evamihāpi syāt / śukravisargavaditi cet, syādetat- yathā dvayasamāptipūrvakaḥ śukravisargaḥ sa ca tadabhāve 'pi svapne bhavati, evamitaratsyāditi / tadayuktam, rāgādinimittatvāt / tathāhi jāgrato 'pi tat dvayasamāpattimantareṇa bhavati / tasmānmanorañjanānimittaṃ tat / pretavaditi cet syādiyaṃ mama sadbuddhiḥ, yathā pretānāmasadbhiḥpūyanadyādibhirarthakriyā, narakapālaiśca bādhanam / evamatrāpi syāditi / tadayuktam / asiddhatvāt / na hyetadasaditi siddham / kiṃca pratyakṣeṇa cāpratyakṣabādhanāt / iha pratyakṣaṃ balīya ityapratyakṣasya tena pratyākhyānamupapadyate / bhavantastvapratyakṣena pratyakṣaṃ pratyācakṣate / tasmādayuktaṃ narakalāpādivadasatāmarthakriyeti / svabhāvabhedāttadasattvamiti cet, syādetat- yadi paramārthato narakapālāḥ syusteṣāmapi duḥkhasambandhaḥ syāt, mūrtimattvāviśeṣāt / na tu teṣāṃ bādhāsti / tasmād bhrāntirasāviti / etadayuktam / kasmāt ? karmaśaktivaicitryāt / pratyakṣameva tāvatkarmanimitto vāgbuddhisvabhāvāhāravihāraśaktibhedabhinno vicitraḥ saṃsāra upalabhyate / sa nipuṇamavekṣitumaśakyaḥ, gambhīratvāt / kiṃ punarapratyakṣakarmaṇāṃ vipākavaiśvarūpyamatarkagocaramasmadādibuddhayaḥ paricchetsyanti ? tasmānmanorathamātrametat / dharmādharmānupapattiśca syāt / yathā svapne brahmahatyāsurāpānāgamyagamanādīnāmaphalatvam, evamitaratrāpi syāt, asadaviśeṣāt / middhopaghātāttadviśeṣa iti cet na, aviśeṣāt / asattve tulye kvacidupaghātaḥ kvacinnetīcchāmātrametat / evaṃ cet nāsantaḥ pṛthivyādayaḥ / na cedasanto yuktamupadiṣṭaṃ buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇīti // 34 //

// iti śrīyuktidīpikāyāṃ saptamamāhnikam //

kārikā 35

dvāridvārabhāvameṣāmidānīṃ vakṣyāmaḥ / tatra bāhyaṃ karaṇaṃ dvāram, antaḥkaraṇaṃ dvārīti / āha, karaṇāviśeṣādayuktam antaḥkaraṇasya hīndriyānāṃ ca karaṇatvamaviśiṣṭam / tatra ko heturantaḥkaraṇaṃ dvāri, dvārāṇīndriyāṇīti ? ucyate-

sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt /
tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi // ISk_35 //

sahāntaḥkaraṇena vartate yā sāntaḥkaraṇā buddhiḥ / ahaṃkāramanobhyāṃ sahitā buddhirityarthaḥ / atra cāntaḥkaraṇagrahaṇenaiva buddhergrahaṇe siddhe bhūyo buddhigrahaṇaṃ prādhānyakhyāpanārtham / bhavati hi pradhānasya sāmānye 'ntarbhūtasyāpi pṛthagupadeśaḥ / tadyathā jagāma taṃ vanoddeśaṃ vyāsaḥ saha maharṣibhiḥ / iti maharṣigrahaṇe vyāso 'pyantarbhūtaḥ prādhānyātpṛthagucyate, evaṃ sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate, viśiṣṭānaviśiṣṭāṃśca śabdādīnsannikṛṣṭaviprakṛṣṭavyavahitānpramāṇabalena svavṛtte viṣayīkarotītyarthaḥ / etaduktaṃ bhavati aniyataviṣayo dvārī, niyataviṣayāṇi dvārāṇi / tadyathā prāsādasya pūrvottaradakṣiṇapaścimānāṃ svadiṅniyamo na pūrvamuttaraṃ dakṣiṇaṃ paścimaṃ vā kadācidbhavati, tathetarāṇyapi dvārīṇi / tatrāniyatāḥ sarvadigavasthitairdvāraiḥ pravartanta evamihāpi śrotrādīni svaviṣayaniyatāni / sāntaḥkaraṇā tu buddhiḥ sarvaṃ viṣayamavagāhate yasmāt tasmādaniyataviṣayatvādupapannamettrividhaṃ karaṇaṃ dvāri, dvārāṇi śeṣāṇīti // 35 //

kārikā 36

ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // ISk_36 //

ete ityanena trayamabhisambadhnāti śrotrādīnāmanyatamaṃ mano 'haṃkāraśca / pradīpakalpā ityanena prakāśasāmyaṃ karaṇaparvaṇa ācaṣṭe, yathā pradīpaḥ prakāśaka evaṃ karaṇamapi, tadvyāpāre sati viṣayāvirbhāvānupapatteḥ / parasparavilakṣaṇa ityanena vyastavṛttiṃ pūrvoktāmākarṣati / tayā hyeṣāṃ vailakṣaṇyamanumīyate, ālocanasaṃkalpābhimānabhedāt / guṇaviśeṣā ityanena sattvādīnāṃ puruṣavijñānamuddiśya tadbhāvena pariṇāmaṃ khyāpayati / kṛtsnaṃ puruṣasyārthamiti viśeṣāviśeṣalakṣaṇaṃ kāryaṃ āhāryadhāryaprakāśyatayā yathāsambhavaṃ prakāśya svavṛttyanuguṇaṃ kṛtvā viṣayavyāpāreṇānubhūya buddhāvādhatte, atadviṣayatāmāpādayatītyarthaḥ / kadācittu buddhireva bāhyakaraṇasaṃkalpābhimānagṛhītam / sarvathā tvayaṃ śāstrārtho yena vā tena karaṇena viṣayamupāttaṃ buddhiradhyavasyati / tayā cādhyavasāyarūpāpannayā cetanāśaktiranugṛhyate na karaṇāntarasya puruṣeṇa samabandho 'sti / tataśca dvāriṇāṃ bahutvāttaddarśanaviśeṣasvātantryasamuccayāntaḥkaraṇapuruṣakartṛtvadoṣāṇāmaprasaṃgaḥ // 36 //

kārikā 37

āha, kaḥ punaratra heturyena dvāritvāviśeṣe satyahaṃkāramanasī buddhau viṣayādhānaṃ kuruto na punaranayoḥ sākṣātpuruṣeṇa sambandha iti ? ucyate-

sarva pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ /

ahaṃkāramanasorhi, nāsti niścayarūpatā, saṃkalpābhimānamātrarūpatvāt / aniścitaviṣayayā ca karaṇavṛttyā puruṣasya samandho 'narthakaḥ syāt / svayaṃ vā niśceturasya kartṛtvaṃ syāt / tataścāmiśraniścayakāraṇatvādayamapyāmiśrarūpaḥ syāt / sarvaṃ caitaduktottaraṃ niścayarūpā hi buddhiḥ / atastadvṛttyupanipātī viṣayaḥ sannidhānamātrātpuruṣeṇa saṃcetito nāsyaudāsīnyaṃ bādhitumutsahate, no khalvapyānarthakyamanuṣajyate / etaduktaṃ sarvaṃ pratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiriti / āha, evamapi śabdādilakṣaṇo viṣayaḥ prakṛtaḥ, sa ca buddhyā sarvaḥ pratipādyate / tatra viṣayāntaramapyasti pradhānapuruṣāntaralakṣaṇam / tathā cāhuḥ / "upabhogasya śabdādyupalabdhirādiḥ guṇapuruṣopalabdhirantaḥ" / tasmāttatpratipattyarthaṃ karaṇāntaraṃ vaktavyamiti / ucyate- na vaktavyam / kiṃ kāraṇam / yasmāt

saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam // ISk_37 //

yato yasmātkāraṇāt sā buddhireva hi kāṣṭhāpannena tamasābhibhūtatvāddharmādīnāṃ sattvadharmāṇāṃ prakṛtibhūtānvikārabhūtānparatantrānupakāryānupakārakānacetanānsaṃsargadharmiṇaśca guṇānātmatvenādhyavasya puruṣāyopaharati / sa ca mithyājñānābhyāsavāsanānurañjitaṃ buddhipratyayamanurudhyamāno darśitaviṣayatvāttathaiva pratipadyate / yadā tu dharmādyabhyāsāttamorūpāgame satyuttarottarāṇāṃ sattvadharmāṇamutkarṣastadā vinivṛttamithyāpratyayā vṛttiḥ / na prakṛtivikārabhūtaḥ svatantro 'nupakāryo 'nupakārakaścetano 'saṃsargadharmā ca / tato viparītāśca guṇā iti śuddhādhyavasāyaṃ karoti / puruṣaśca paropahṛtapravṛttitvāttathaiva pratipadyate / tadetad guṇānāṃ puruṣasya cāntaraṃ dvayorapi niścayasvabhāvatvādasmātpūrvoktadharmabhede 'pi sati sūkṣmaṃ gambhīraṃ durjñeyam / ataśca sūkṣmaṃ yad buddhimātramavalambya tadaviśiṣṭāyāścetanāśakaktergrāhyagrāhaka_____ // 37 //

kārikā 38

vyākhyātaṃ karaṇaparva / kāryaparvedānīṃ vaktavyam / tasya ca purastāduddeśaḥ kṛtaḥ- kāryaṃ ca tasya daśadhā pañca viśeṣā iti / sāmprataṃ tu nirdeśaṃ kariṣyāmaḥ / āha, yadyevaṃ tasmādidameva tāvaducyatāṃ ke viśeṣāḥ, ke 'viśeṣā iti / ucyate-

tanmātrāṇyaviśeṣāḥ

yāni tanmātrāṇi pañcāhaṃkārādutpadyante iti prāgapadiṣṭam / te khalvaviśeṣāḥ / kāni punastanmātrāṇītyucyate śabdatanmātraṃ, sparśatanmātraṃ, rūpatanmātraṃ, rasatanmātraṃ, gandhatanmātramiti / kathaṃ punastanmātrāṇīti ? ucyate- tulyajātīyaviśeṣānupapatteḥ / anye śabdajātyabhede 'pi / sati viśeṣā udātānudāttasvaritānunāsikādayastatra na santi tasmācchabdatanmātram / evaṃ sparśatanmātre mṛdukaṭhinādayaḥ / evaṃ rūpatanmātre śuklakṛṣṇādayaḥ / evaṃ rasatanmātre madhurāmlādayaḥ / evaṃ gandhatanmātre surabhyādayaḥ / tasmāttasya tasya guṇasya sāmānyamevātra, na viśeṣa iti tanmātrāsvete 'viśeṣāḥ / āha, atha ke punarviśeṣā iti ? ucyate- yāni khalu

tebhyo bhūtāni pañca pañcabhyaḥ /

utpadyante

ete smṛtā viśeṣāḥ

tatra śabdatanmātrādākāśam, sparśatanmātrādvāyuḥ, rūpatanmātrāttejaḥ, rasatanmātrādāpaḥ, gandhatanmātrātpṛthivī / tebhyo bhūtānītyetāvati vaktavye pañca pañcabhya iti grahaṇaṃ samasaṃkhyākatastadutpattijñāpanārtham / tenaikaikasmāttanmātrādekaikasya viśeṣasyotpattiḥ siddhā / tataśca yadanyeṣāmācāryāṇāmabhipretam ekalakṣaṇebhyastanmātrebhyaḥ parasparānupraveśādekottarā viśeṣāḥ sṛjyanta iti tatpratiṣiddhaṃ bhavati / kintarhi antareṇāpi tanmātrānupraveśamekottarebhyo bhūtebhya ekottarāṇāṃ bhūtaviśeṣāṇāmutpattiḥ / tatra śabdaguṇācchabdatanmātrādākāśamekaguṇam, śabdasparśaguṇātsparśatanmātrāddviguṇo vāyuḥ, śabdasparśarūpaguṇādrūpatanmātrāttriguṇaṃ tejaḥ, śabdasparśarūparasaguṇādrasatanmātrāccaturguṇā āpaḥ, śabdasparśarūparasagandhād gandhatanmātrātpañcaguṇā pṛthivī / atra ca vāyoḥ śītaḥ sparśa apāṃ ca, tejasa uṣṇaḥ, anuṣṇāśītaḥ pṛthivyāḥ / rūpaṃ ca śuklaṃ bhāsvaraṃ ca tejaso 'pāṃ ca, kṛṣṇaṃ pṛthivyāḥ / raso madhuro 'pām, sādhāraṇaḥ pṛthivyāḥ / gandhastu pārthiva eva tadavayavānupraveśādbhūtāntareṣūpalabhyate / ityete pṛthivyādīnāṃ dharmāḥ / anye ca parasparānugrāhakāḥ / ke punasta ityāha-

ākāro gaurāṃ raukṣyaṃ varaṇaṃ sthairyameva ca /
sthitibhedaḥ kṣamā kṛṣṇacchāyā sarvopabhogyate //

iti te pārthivā dharmāstadviśiṣṭāstathā pare /
jalāgnipavanākāśavyāpakāstānnibodhata //

snehaḥ saukṣmyaṃ prabhā śauklyaṃ mārdavaṃ gauravaṃ ca yat /
śaityaṃ rakṣā pavitratvaṃ santānaścaudakā guṇāḥ //

ūrdhvagaṃ pāvakaṃ dagdhṛ pācakaṃ laghu bhāsvaram /
pradhvaṃsyojasvitā jyotiḥ pūrvābhyāṃ savilakṣaṇam //

tiryaggatiḥ pavitratvamākṣepo nodanaṃ balam /
raukṣyamacchāyatā śaityaṃ vāyordharmāḥ pṛthagvidhāḥ //

sarvatogatiravyūho viṣkambhaśceti te trayaḥ /
ākāśadharmā vijñeyāḥ pūrvadharmavirodhinaḥ //

saṃhatānāṃ tu yatkāryaṃ sāmānyaṃ te gavādayaḥ /
itaretaradharmebhyo viśeṣānnātra saṃśayaḥ //

tatrākārādidharmaiḥ pṛthivyā lokasya copakriyate bhūtāntarāṇāṃ ca / tatrākārāttāvat gavādīnāṃ ghaṭādīnāṃ cākāranirvṛttiḥ gauravādeṣāmavasthānam / raukṣyādapāṃ saṃgraho vaiśadyaṃ ca bhūtānām / varaṇādanabhipretānāṃ chādanam / sthairyādvṛttiḥ prajānāṃ bhūtāntarāṇāṃ ca / sthitermātrādisannidhānādyanugrahaḥ / bhedādghaṭādiniṣpattiḥ / vyūhaścāvayavānām / kṣānterupabhogabhogyatā / kṛṣṇacchāyatvādrātrisampacchāyākāryaprasiddhiśca / sarvopabhogyatvātsarvabhūtānugrahaḥ / evaṃ snehādibhirlokasyopakāraḥ kriyate bhūtāntarāṇāṃ ca / snehādrūpasaṃpadvāyupratīkāro 'gniśamanaṃ saṃgrahaśca pṛthivyāḥ / saukṣmyādanupraveśaḥ / śauklyāccandrādvinirvṛttiḥ / mārdavātsnānāvagāhanamekakriyā kaṭhinānām cāvanāmanam / gauravātsantānācca bhūtānugrahārthaṃ srotastvam / śaityāduṣṇapratīkāraḥ / rakṣātaḥ prajāsu ghoraśamanam / pavitratvāddharmopacayaḥ śaucavidhiralakṣyopaghātaśca / santānāddravyasaṃghātaḥ / tathordhvagatyādibhirdharmamātraistejasāṃ lokasya copakriyate bhūtāntarāṇāṃ ca / ūrdhvagateḥ pākaprakāśasiddhiḥ / pāvakatvād dravyaśaucaṃ ca / dāhakatvātkṣārotpattiḥ / śītapratīkāro nabhasaścoṣṇatvaṃ śabdaniṣpattyartham / pācakatvātsvedya svedanamannapaktiḥ pṛthivyavayavānāṃ kriyāyogyatā, tathā bāhyāntarapariṇāmaḥ, rasalohitamāṃsasnāyvasthimajjāśukrāṇāṃ lāghavāddāhyātikramaḥ / bhāsvaratvāddravyāntaraprakāśanam / pradhvaṃsitvāddagdhapakvānāmupabhogaḥ / taijasaḥ prajāpālanam / tathā tiryakpātādibhirdharmairvāyunā lokasya copakāraḥ kriyate bhūtāntarāṇāṃ ca / tiryakpātāddṛṣṭivikṣepo gandhasaṃvahanaṃ ca / pavitratvātpūtidravyapavanam / ākṣepanodanābhyāmutkarṣaḥ prathamaṃ dharmāmbhasaḥ / vyūhaśca śarīre rasādīnāṃ dhātūnāṃ ca / agneścopadhmānamabhidhātaścākāśasya / balātsamīkaraṇaṃ sarveṣām / raukṣyādviśoṣaṇam / acchāyatvādahorātraprasiddhiḥ / śaityāduṣṇapratīkāraḥ / tathā sarvatogatyādibhirdharmairnabhasā lokasyopakāraḥ kriyate bhūtāntarāṇāṃ ca / sarvatogateḥ samantāttulyadeśaśravaṇanāmekaśrutitvam / avyūhaviṣkambhābhyāṃ sarveṣāmavakāśatādānamityuktāḥ pṛthivyādayaḥ / ete viśeṣā ityucyanta iti / āha, kathaṃ punarete viśeṣā ityucyante ? yasmāt

śāntā ghorāśca mūḍhāśca // ISk_38 //

tatra śāntāstāvat svasaṃskāraviśeṣayogāttatsannidhau prasādādidharmotpatteḥ / ghorāstu śeṣādidharmanimittatvāt / mūḍhāśca varaṇādidharmahetutvāt / tanmātrāṇi punaraśāntaghoramūḍhāni ato 'viśeṣā ityucyante / tadete yathā vyākhyātā aviśeṣā viśeṣāḥ puruṣārthasiddhyarthaṃ bahudhā vyavatiṣṭhante / kasmāt ? na hyeteṣāmekadhāvasthāne puruṣārthaḥ siddhyatīti // 38 //

kārikā 39

āha, atisāmānyoktamidamityato na pratipadyāmahe / tasmādvaktavyaṃ kathaṃ viśeṣaṇāmavasthānamiti ? ucyate-

sūkṣmā mātāpitṛjāḥ saha prabhūtaistridhā viśeṣāḥ syuḥ /

tatra sūkṣmā nāma ceṣṭāśritaṃ prāṇāṣṭakaṃ saṃsarati / mātṛpitṛjāstu dvividhāḥ / jarāyujā aṇḍajāśca / teṣāṃ kośopahṛtāḥ kośāḥ lomarudhiramāṃsāsthisnāyuśukralakṣaṇaḥ / tatra lomarudhiramāṃsānāṃ mātṛtaḥ sambhavaḥ / asthisnāyuśukrāṇāṃ pitṛtaḥ / tatraivāśitapītādhyāsā daṣṭau kośānapare vyācakṣate / kathaṃ punareṣāṃ kośatvam ? āveṣṭanasāmarthyāt / yathā kośakāraḥ kośenāveṣṭito 'svatantraḥ, evaṃ sūkṣmaśarīraṃ saprāṇametairāveṣṭitamasvatantraṃ tattatkarmopacinoti / prabhūtāstūdbhijjāḥ svedajāśca tadetaistrividhairdaivamānavatairyagyonalakṣaṇastrividho bhūtasarga ārabhyate / tatra devānāṃ caturvidhaṃ śarīraṃ pradhānānugrahāt, yathā paramarṣerviriñcasya ca / tatsiddhibhyo yathā brahmaṇaḥ putrāṇāṃ tatputraputrāṇāṃ ca / mātāpitṛto yathāditeḥ kaśyapasya ca putrāṇām / kevalādvā yathā pitṛto mitrāvaruṇābhyāṃ vaśiṣṭhasya / manuṣyāṇāṃ tu jarāyujam / dharmaśaktiviśeṣāttu kasyacidanyathāpi bhavati / yathā droṇakṛpakṛpīdhṛṣṭadyumnādīnām / tiryagyonīnāmapi caturvidham

jarāyujaṃ gavādīnāmaṇḍajaṃ caiva pakṣiṇām /
tṛṇādeścodbhijjaṃ kṣudrajantūnāṃ svedajaṃ smṛtam //

evaṃ trividhā viśeṣā vyākhyātāḥ / tatra kecinniyatāḥ kecidaniyatā ityāha- ke punaratra niyatāḥ, ke vāniyatāḥ ? sūkṣmāsteṣāṃ niyatā mātāpitṛjā nivartante // ISk_39 //

sūkṣmā āsargapralayānnityāḥ mātṛpitṛjā nivartante / saha prabhūtairiti vartate / kecittu prabhūtagrahaṇena bāhyānāmeva viśeṣāṇāṃ grahaṇamicchanti / teṣāmudbhijjasvedajayoragrahaṇam / tasmādubhayathā prabhūtā ityetadanavadyam / āha, sūkṣmābhidhānamaprasiddhatvāt / mātāpitṛjāśca prabhūtāśca ityato yukta eṣāṃ parigrahaḥ / sūkṣmāstvaprasiddhā / tasmādvaktavyaṃ kathameṣāmutpattirastitvaṃ veti ? ucyate- pūrvasarge prakṛterupapannānāṃ prāṇināṃ sattvadharmotkarṣādantareṇa dvayasamāpattiṃ manasaivāpatyamanyadvā yathepsitaṃ prādurbabhūva / priyaṃ khalvapi cakṣuṣā nirīkṣya kṛtārthamātmānaṃ manyate / tasyāmapi kṣīṇāyāṃ vāksiddhirbabhūva / abhibhāṣya prāṇino yadicchanti tadāpādayanti / tadadyāpyanuvartate- yacchaṅkhī virutenāpatyaṃ bibharti / priyaṃ khalvapi sambhāṣya mahatīṃ prītimanubhavati / tasyāmupakṣīṇāyāṃ hastasiddhirbabhūva / saṃspṛśya pāṇimīpsitamarthamupapādayanti / tadetadadyāpyanuvartate- yatpriyaṃ cirādālokya pāṇau saṃspṛśya prītirbhavati / asyāmupakṣīṇāyāmāśleṣasiddhirbabhūva / āliṅganena prāṇina īpsitaṃ labhante / tadetadadyāpyanuvartate- yatpriyamāliṅgya nirvṛttirbhavati / tasyāmupakṣīṇāyāṃ dvandvasiddhirārabdhā / strīpuṃsau saṃdhṛṣyāpatyamutpādayetāṃ mamedaṃ mamedamiti ca parigrahāḥ pravṛttāḥ / etasminnevāvasare saṃsāro varṇyate / tatra cācāryāṇāṃ vipratipattiḥ / pañcādhikaraṇasya tāvadvaivartaṃ śarīraṃ mātāpitṛsaṃsargakāle karaṇāviṣṭaṃ śukraśoṇitamanupraviśati / tadanupraveśācca kalalādibhāvena vivardhate / vyūḍhāvayavaṃ tūpalabdhapratyayaṃ māturudarānnissṛtya yau dharmādharmau ṣaṭsiddhyupabhogakāle kṛtau tadvaśādavatiṣṭhate / yāvattatkṣayāccharīrapātastāvat / yadi dharmasaṃskṛtaṃ karaṇaṃ tato dyudeśaṃ sūkṣmaśarīreṇa prāpyate, tadviparyayāttu yātanāsthānaṃ tiryagyoniṃ vā, miśrībhāvena mānuṣyam / evamātivāhikaṃ sūkṣmaśarīramindriyāṇāṃ dhāraṇaprāpaṇasamarthaṃ nityaṃ bāhyenāpāyinā pariveṣṭyate parityajyate ca / patañjalestu sūkṣmaśarīraṃ yatsiddhikāle pūrvamindriyāṇi bījadeśaṃ nayati tatra tatkṛtāśayavaśāt dyudeśaṃ yātanāsthānaṃ vā karaṇāni vā prāpayya nivartate / tatra caivaṃ yuktāśayasya karmavaśādanyadutpadyate yadindriyāṇi bījadeśaṃ nayati tadapi nivartate, śarīrapāte cānyadutpadyate / evamanekāni śarīrāṇi / vindhyavāsinastu vibhutvādindriyāṇāṃ bījadeśe vṛttyā janma / tattyāgo maraṇam / tasmānnāsti sūkṣmaśarīram / tasmānnirviśeṣaḥ saṃsāra iti pakṣaḥ / eṣā sūkṣmaśarīrasyotpattiḥ // 39 //

kārikā 40

āha, evamanekaniścayeṣvācāryeṣu bhavataḥ kā pratipattiriti ? ucyate- yattāvatpatañjalirāha sūkṣmaśarīraṃ vinivartate punaścānyadutpadyate, tat sūkṣmāsteṣāṃ niyatā iti vacanādasmābhirnābhyupagamyate / tasmāt

pūrvotpannamasaktaṃ niyataṃ mahadādisūkṣmaparyantam /
saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam // ISk_40 //

tatra pūrvotpannamityanena mahadādeḥ sūkṣmaparyantasya liṅgasyāsargapralayānnityatvamāha / asaktamityanena gūḍhasthirabījānupraveśamācaṣṭe / na hi liṅgaṃ kvacidvyāhanyate, kiṃ tarhi likṣādi bījamapyāviśati / badaragolamapi bhitvā praviśati / niyatamityanena pratipuruṣavyavasthāṃ pratijānāti / sādhāraṇo hi mahānprakṛtitvāditi vārṣagaṇānāṃ pakṣaḥ / mahadādītyanena prāṇāṣṭakaṃ parigṛhṇāti pūrvātmānaḥ prāṇādyāśca pañca vāyava iti / sūkṣmaparyantamiti tattvāntarapratiṣedhamāha, etāvadeva nāto 'nyaditi / saṃsaratīti gatimācaṣṭe, tataścāvibhutvād bījāveśatyāgau prakhyāto bhavataḥ / nirupabhogamiti śarīrāntarasyāvakāśaṃ karoti / sūkṣmaśarīrasya hyupabhogasāmarthye 'bhyupagamyamāne śarīrāntarasya niravakāśatvādanutpattiprasaṃgaḥ syāt / bhāvairadhivāsitamityanena bhāvāṣṭakaparigrahaṃ dyotayati / buddhirūpairiha dharmādibhiradhivāsitam / tatsāmarthyātsarvatrāpratihataṃ prāṇāṣṭakaṃ sūkṣmaśarīre 'vasthānagamanamātraphale vyavasthitam / dyutiryakpreteṣu saṃsaratīti tenaiva cārthasiddhau śarīrāntaraparikalpanānarthakyamato na bahūni śarīrāṇi // 40 //

kārikā 41

yatpunaretaduktam- vibhutvādindriyāṇāṃ svātmanyavasthānaṃ vṛttilābho vṛttinirodhaśca saṃsāra iti, ayuktametat / kasmāt ? vibhutvāsiddheḥ / na hi vibhutvamindriyāṇāṃ kaścidabhyupagacchati / kiṃ kāraṇam ? satatopalabdhiprasaṃgāt / yugapadupalabdhiprasaṃgācca / kāryakaraṇapuruṣāṇāṃ hi vibhutve satatopalabdhiprasaṃgaḥ / viṣayāṇāṃ pratibandhābhāvātprasajyate / prātpyaviśeṣācca sarvaviśeṣāṇāṃ yugapadupalabdhiprasaṃgaḥ / vyavahitaviṣayagrahaṇaṃ ca / sarvatra sannidhānātsannikṛṣṭaviprakṛṣṭayoḥ pratyakṣānumānāgamānāṃ cāviśeṣaḥ prasajyate / vṛttiviśeṣāttadviśeṣa iti cet na, hetvabhāvāt / vibhūnāmihāsti vṛttiviśeṣa ityatra heturanuktaḥ / tasmānna karaṇānāṃ vibhutvamupapadyate / tasmāt

citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā cchāyā /
tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam // ISk_41 //

yathā hi citrasya kuḍyamṛte 'vasthānaṃ nāsti, sthāṇupuruṣādibhyo vā vinā cchāyāyāḥ tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam / tasmādupapannametat saviśeṣaḥ saṃsāraḥ / āha, yadi saviśeṣaḥ saṃsārabījadeśagamane śarīramupalabhyeta / na tvevam / tasmādayuktametat / ucyate- na, viśeṣitatvāt / sūkṣmaṃ taccharīramiti viśeṣitam / tato nāsyāhetukamagrahaṇamiti / āha, sūkṣmaśarīrayogātpūrveśvaratvaprasaṃgaḥ / tasmādayuktaṃ tannimittamasyāgrahaṇamiti / ucyate- na anekāntāt / tadyathā kṣudrajantūnāṃ sūkṣmaśarīraṃ laghimā ca, na caiṣāmīśvaratvamevaṃ sarvaprāṇināṃ syāt / atha matamagṛhyamāṇena sambandhāt sthūlasyāpi śarīrasyāgrahaṇaṃ pretāñjanasiddhamālyādivat / tadapyanupapannam / anekāntāt / tadyathā karaṇairagṛhyamāṇaiḥ śarīrasya sambandhaḥ / na cāgrahaṇam, piśācādibhirvā tathaitadapi syāt / kiṃca antaḥkaraṇānuvidhāne caiśvaryābhimānāt / yasya cādhyavasāyamanuvidadhatyaṇimādīni tasyaiśvaryamabhipretam / na tu yasya svabhāvasiddhāni / anyathā tu pipīlikādīnāmapyākāśagamanādaiśvaryaṃ syāt / āha, na, śarīrānupapattiprasaṃgāt / sūkṣmaśarīrotpattau tarhi caritārthayoḥ śarīrāntarasāmarthyaṃ virudhyate / tasmādayuktam saviśeṣaḥ saṃsāraḥ / ucyate- na anabhyupagamāt / na dharmādharmanimittaṃ vaivartaṃ śarīram, kiṃ tarhi ādhikārikamityadoṣaḥ / na cānekaśarīratvamabhyupagamyate / tasmātpakṣāntaropālambho 'yam / kiṃ ca kṛtsnāśayapariṇāmāpratijñānāt / kṛtsnasyāśayasya pariṇāmaṃ jānannevamupālabhyaḥ syādekadeśastu no vipariṇāmī / tasmānna kiṃcidetat / nimittāvaśeṣādāśayaikadeśābhivyaktirayukteti cet, syānmatam- iha nimittānāmalpabahutvaviśeṣādāśayābhivyaktiviśeṣo dṛṣṭaḥ / tadyathā vāyvādikrodhādiṣu / prāyaṇakālaścāyaṃ phalābhivyaktau nimittam / aviśiṣṭaścāsau / tasmādāśayaikadeśapariṇāmo 'nupapanna iti / etaccāyuktam / kasmāt ? naimittikatvāt / pūrvakṛtasya karmaṇaḥ phalabhogaparisamāptiḥ, sāmpratasya ca phalopabhogārthavipariṇāmaḥ prāyaṇasya nimittam / na tu prāyaṇo vipariṇamasyeti / kiṃca śarīrāntarābhāvaśca / kṛtsnasyāśayasyābhivyaktimicchataḥ śarīrāntarābhāvo nimittāntarābhāvātprāpnoti / tatra kṛteneti cet na, kalalādyavasthānāśe tadasambhavāt / tatra kṛtābhyāṃ hi bījāveśaḥ karaṇasya niṣpādito yāvatkalalādyasthāyāmeva taccharīraṃ vinaṣṭamiti tatra kṛtāśayasyāsambhavāccharīrāntarānupapattiprasaṃgaḥ / kiṃ ca sthāvarāṇāṃ ca śarīrāntarāsambhavaḥ / āśayasya sthāvaraśarīrārambhe caritārthatvātsthāvaraśarīreṇa cāśayopādānasambhavāttasya saṃsārābhāvaḥ prāptaḥ / tasmādupapannametatpuruṣārthamādisargotpannaṃ sūkṣmaśarīraṃ saṃsarati / yāvacca sa puruṣārtho na parisamāpyate tāvattiṣṭhata iti // 41 //

kārikā 42

āha, yadi puruṣārthā liṅgasyotpattirabhyupagamyate tatsamanantaramevānena puruṣārtho 'vasāyayitavyo na punardevamānuṣatiryagbhāvena punaḥ punarājañjavībhāvo 'nuṣṭhātavya iti / ucyate-

puruṣārthahetukamidaṃ nimittanaimittikaprasaṅgena /
prakṛtervibhutvayogānnaṭavad vyavatiṣṭhate liṅgam // ISk_42 //

yadyapi puruṣārthasiddhyarthaṃ liṅgamutpadyate, tathāpi sattvarajastamasāṃ trayāṇāmapi prādhānyādrajastamobhyāmabhibhūte sattve tatpreritaṃ nimittanaimittikaśarīrendriyaviṣayopabhoganirvartakaṃ śṛṇoti / tadyathā agnihotraṃ juhuyātsvargakāmo, yamarājyamagniṣṭomenābhijayatīti / tatra phalecchayā yonīḥ prāṇādīṃśca sammukhīkṛtya kriyāmārabhate / guṇavṛttavaicitryācca prayatnavānapi manovāgdehairmalinamapi karma karoti / tataśca prakṛtervibhutvayogāttena tena nimittenopasthāpitaṃ devamanuṣyatiryakpretādiśarīramekasvabhāvamapi sannaṭavadvyavatiṣṭhate liṅgamākṛtiviśeṣopādānatyāgasāmyataḥ / vibhutvaṃ guṇānāṃ trayāṇāmapi sāmyāditaretarābhibhavo dṛṣṭaḥ / tasmādbhāvanimittaḥ saṃsāraḥ / tannimittānupādānānmokṣaḥ // 42 //

kārikā 43

āha, bhāvā iti tatra bhavatābhidhīyate, na cāsya śabdasyārthaṃ pratipadyāmahe / tasmādvaktavyamidaṃ ke punaramī bhāvā iti ? ucyate- dharmādyā bhāvāḥ / dharmo jñānaṃ vairāgyamaiśvaryamadharmo 'jñānamavairāgyamanaiśvaryamityete bhāvāḥ / tatrācāryāṇāṃ vipratipattiḥ / pañcādhikaraṇasya tāvaddvividhaṃ jñānaṃ prākṛtikaṃ vaikṛtikaṃ ca / prākṛtikaṃ trividhaṃ- tattvasamakālaṃ sāṃsiddhikamābhiṣyandikaṃ ca / tatra tattvasamakālaṃ saṃhataśca mahāṃstattvātmanā mahati pratyayo bhavati / utpannakāryakāraṇasya tu sāṃsiddhikamābhiṣyandikaṃ ca bhavati / sāṃsiddhikaṃ yatsaṃhatavyūhasamakālaṃ niṣpadyate, yathā paramarṣerjñānam / ābhiṣyandikaṃ ca saṃsiddhakāryakaraṇasya kāraṇāntareṇotpadyate / vaikṛtaṃ tu dvividhaṃ svavaikṛtaṃ paravaikṛtaṃ ca / svavaikṛtaṃ tārakam / paravaikṛtaṃ siddhyantarāṇi / āha ca

tattvasamaṃ vaivartam tatrābhiṣyandikaṃ dvitīyaṃ syāt /
vaikṛtamatastṛtīyaṃ ṣāṭkauśikametadākhātam //

atra tu sattvaiḥ sahotpattyaviśeṣātsāṃsiddhikamabhedenāha-
vaikṛtamapi ca dvividhaṃ svavaikṛtaṃ tatra tārakaṃ bhavati /
syātsaptavidhaṃ paravaikṛtaṃ svatārādi nirdiṣṭam //

iti yathā jñānamevaṃ dharmādayo 'pīti / vindhyavāsinastu nāsti tattvasamaṃ sāṃsiddhikaṃ ca / kiṃ tarhi siddhirūpameva / tatra paramarṣerapi sargasaṃghātavyūhottarakālameva jñānaṃ niṣpadyate yasmād gurumukhābhipratipatteḥ pratipatsyata ityapītyāha- siddhaṃ nimittaṃ naimittikasyānugrahaṃ kurute, nāpūrvamutpādayatīti / nimittanaimittikabhāvāccaivamupapadyate / tatra paramarṣeḥ paṭurūhaḥ anyeṣāṃ kliṣṭa ityayaṃ viśeṣaḥ / sarveṣāmeva tu tārakādyaviśiṣṭamācārya āha- trividhā bhāvāḥ sāṃsiddhikāḥ prākṛtikā vaikṛtikāśceti / tatra sāṃsiddhikagrahaṇāttattvasamakālaṃ pratyācaṣṭe, naiva tadastīti / katham ? yadi hi tathā syāttattvāntarānutpattisaṃghāto vyūhaścānarthakaḥ syāt / mahatyutpannaṃ jñānaṃ tatraivopalabdhamiti kaḥ saṃghātārthaḥ ? tathā carṣerūho nopapadyate, pratibandhābhāvāt / na hyasya kāryakāraṇavyūhasamakālajñānotpattau kaścitpratibandho 'sti / aparivṛtakhalatvādyataḥ kālāntaraṃ pratīkṣate / tasmādasya sahaiva kāryakāraṇābhyāṃ jñānamabhiniṣpadyate pradīpaprakāśādityataḥ sāṃsiddhikam / anyeṣāṃ tu sattvasyāpaṭutvātkālāntareṇa prakṛtyabhiṣyandād drāgiti bhavati / kṛṣṇasarpadarśanavat / tatprākṛtam / vaikṛtaṃ tu dvividhaṃ pūrvavat / yathā ca paramarṣerjñānaṃ sāṃsiddhikamevaṃ māhātmyaśarīrasyaiśvaryaṃ, bhṛgvādīnāṃ dharmaḥ, sanakādīnāṃ vairāgyam / adharmo yakṣarakṣaḥprabhṛtīnām / anaiśvaryaṃ ṣaṭsiddhikṣayakālotpannānāṃ manuṣyāṇāṃ tiraścāñca / rāgo 'jñānaṃ paramarṣivarjyānām / prākṛtāstu tadyathā vairāgyaṃ bhagavadāsureḥ / tasya hi paramarṣisambhāvanādutpanno dharmaḥ, aśuddhiṃ pratidvandvibhāvādapajagāma / tasyāmapahatāyāṃ prakṛteḥ śuddhisrotaḥ pravṛttaṃ yenānugṛhīto duḥkhatrayābhighātādutpannajijñāsaḥ pravrajitaḥ / tathā maheśvarasamparkānnandina aiśvaryam / nahuṣasyāgastyasamparkāddharma ityādi / vaikṛtāstu bhāvā asmadādīnām / evaṃ trividhabhāvaparigrahāttvācāryasya na sarvaṃ svataḥ patañjalivat, na sarvaṃ parataḥ pañcādhikaraṇavat / kintarhi mahatī svabhāvātivṛttiḥ prakṛtito 'lpā svato vikṛtitaḥ / evam

sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ / dṛṣṭāḥ karaṇāśrayiṇaḥ

yathā caite tathā

kāryāśrayiṇaśca kalalādyāḥ // ISk_43 //

trividhā eveti kalalādigrahaṇena śarīrāṇyāha / teṣāmākṛtivaiśvarūpyaṃ caturdaśavidhe saṃsāre trividham / tatra sāṃsiddhikastāvat vaivarttānāṃ grahanakṣatratārādīnām / jātikṛtaśca viśeṣaḥ haṃsānāṃ śauklyam, tittiramayūrādīnāṃ citracchadatvamiti / prākṛtaṃ yathāmāhātmyaṃ śarīrābhimānāt tasya hyabhimāno bhavati- hantāhaṃ putrānsrakṣye ye me karma kariṣyanti / ye māṃ paraṃ ca jñāsyanti / sa yādṛksargamabhidhyāyati tādṛkpradhānādutpadyate / tadyathā maheśvarasya rudrakoṭisṛṣṭāviti / vaikṛtāstu kalalādyāḥ / yathā bhiṣagvede 'bhihitam- kṣīraṃ pītvā garbhiṇī gauraṃ putraṃ janayatīti / ete bhāvā vyākhyātāḥ / eṣāṃ vaiśvarūpyālliṅgasya gativiśeṣaḥ saṃsāro bhavatīti // 43 //

kārikā 44

āha, kasya punarbhāvasyānuṣṭhānātko gamanaviśeṣo liṅgasya niṣpadyata iti ? ucyate-

dharmeṇa gamanamūrdhvam

ukto dharmaḥ / tadanuṣṭhānādaṣṭavikalpāyāṃ devabhūmāvutpattirbhavati /

gamanamadhastād bhavatyadharmeṇa /

adharmo 'pyuktaḥ / tadanuṣṭhānāpañcavikalpāyāṃ tiryagbhūmāvutpattirbhavati / āha, ekabhūmiviśeṣānupapattiḥ, gativiśeṣāt / yadi bhāvānāṃ bhūmiviśeṣanimittatvaṃ niyamyate tenaikasyāṃ bhūmau hīnamadhyamotkṛṣṭatvaṃ jātyākṛtisvabhāvānugrahopaghātānāṃ na prāpnoti / ucyate- na tarhyanena bhūmiviśeṣo niyamyate, kiṃ tarhi ūrdhvaśabda utkṛṣṭavacanaḥ / dharmeṇa deveṣu mānaveṣu tiryakṣu cordhvagamanamutkṛṣṭaṃ janma bhavati / tathādharmādadhogamanamapakṛṣṭaṃ janma bhavati /

jñānena cāpavargaḥ

caśabdo 'vadhāraṇārthaḥ / jñānenaivāpavargaḥ, na bhāvāntareṇeti / yaduktamanyairācāryaiḥ- vairāgyātpuruṣakaivalyaṃ jñānavairāgyābhyāṃ ceti tatpratiṣiddhaṃ bhavati / āha, yadi punarvairāgyātpuruṣakaivalyamabhyupagamyate ka evaṃ sati doṣaḥ syāt ? ucyate- na śakyamevaṃ pratipattum / kasmāt ? saṃsāranimittāpratipakṣatvāt / yadi rāganimittaḥ pradhānapuruṣasaṃyogaḥ syāt prāptamidaṃ tatpratipakṣeṇa vairāgyeṇa viyogo bhaviṣyatīti / na tvevam / kutaḥ ? saṃyogakṛte kāryakaraṇasarge niṣpatteḥ / kāryakaraṇavyūhottarakālaṃ hi rāgo bhavati / tasmānnāsau kāryakaraṇaniṣpatternimittamiti śakyamāśrayitum / yasya tu jñānānmokṣa iti pakṣaḥ, tasya pratipakṣādajñānādbandha iti prāptamasti, na cāsau prāgapi kāryakaraṇaniṣpatteḥ / tasmānna vairāgyānmokṣaḥ / ataeva na jñānavairāgyābhyāṃ mokṣo 'sti / ubhayanimittāsambhavāt / tasmātsūktaṃ jñānenaivāpavargaḥ /

viparyayādiṣyate bandhaḥ // ISk_44 //

jñānaviparyayo 'jñānam / tasmād bandhastrividho bhavati prakṛtibandho dakṣiṇābandho vaikārikabandhaśceti // 44 //

kārikā 45

āha, kasmād bhāvātprakṛtibandho bhavati ? ucyate-

vairāgyāt prakṛtilayaḥ

vairāgyādaṣṭasu prakṛtiṣu layaṃ gacchati, asāvucyate prakṛtibandha iti / āha, yadi vairāgyātprakṛtilayaḥ prāpto yadetatprakṛtau vairāgyamāñjasam / anyā prakṛtistriguṇā, kāraṇabhūtā, kāryabhūtā, kāryakāraṇabhūtā, akāryakāraṇabhūtā acetanā paratantrā ceti / anyaḥ puruṣo nirguṇo, na kāryaṃ, na kāraṇaṃ, na kāryakāraṇaṃ, tadviparītaḥ cetanaḥ svatantraśceti tato 'pi prakṛtau layaḥ tataścānirmokṣaprasaṃga iti / ucyate- viparyayāditi vartate / tadihābhisambhantsyāmaḥ / tataśca viparītaṃ yadeva vairāgyaṃ tuṣṭikāṇḍānupatitaṃ prakṛtyādiṣu paratvābhimānaḥ tata eva prakṛtilayo bhavati nānyasmāt / athavātrāpi yattatprakṛtāvanyatvajñānaṃ tata eva mokṣo na vairāgyāt / kutaḥ ? bhavabījāpratipakṣatvāditi hyuktam / āmbhasikasya ca mokṣaprasaṃgāt / tulyā hyasya nānātvasaṃvid, āsaṃgadoṣanivṛtteḥ / na caitadiṣṭam / tasmādyuktametat vairāgyātprakṛtilaya iti / āha, atha dakṣiṇābandhaḥ kutaḥ ? ucyate-

saṃsāro bhavati rājasād rāgāt /

yo 'yaṃ dṛṣṭānuśravikaviṣayābhilāṣaḥ sa rāgaḥ / tatra dṛṣṭaviṣayarāgāttatprāptinirvartakaṃ karma karoti / tataśca tatropapadyate / ānuśravikaviṣayābhilāṣādagnihotrādiṣu pravartate / tataśca svargādiṣūpapattirbhavati / asau dakṣiṇābandhaḥ / dṛṣṭānuśravikaviṣayābhilāṣadvāreṇa tannirvartake karmaṇi pravartamāno guṇavṛttivaicitryādaniṣṭaphalanirvartakamapi karma karoti / evaṃ mānuṣye gatyantare yopapattiḥ sarvāsau rāgāt / āha, rājasaṃgrahaṇānarthakyam tatpūrvakatvādrāgasya / rajonimitta eva hi rāgaḥ / tatra saṃsāro rāgādityeva vaktavyam, rājasagrahaṇamanarthakamiti / ucyate- na, viṣayaviśeṣaṇatvāt / viṣaye yo rāgaḥ sa saṃsāraheturityasyārthasya jñāpanārthamidamucyate / anyathā yo yateḥ sāttviko yamaniyamadhyānādyanuṣṭhānānurāgaḥ pravacanarāgo vā so 'pi saṃsārāya syāt /

aiśvaryādavighātaḥ

yadaṣṭaguṇamaiśvaryamaṇimādi prāgupadiṣṭaṃ tasmātsve sve viṣaye 'vighāta utpadyate / tadabhiratirvaikāriko bandhaḥ / āha, yadi tribhistribhirnimittairvairāgyādibhistrividho bandho nirvartyate yaduktamajñānād bandha iti tadayuktam / bhāvāntaraṃ hyajñānamataḥ phalāntareṇa bhavitavyamiti / ucyate- na, mūlakāraṇatvāt / jñānavarjitānāṃ hi bhāvānāṃ yatphalaṃ tatrājñānaṃ mūlam / tannimittatvātsarveṣām / na hi jñānivairāgyamalaṃ prakṛtilayāya / tathetarāṇi paramarṣyādāvadṛṣṭatvād vicitraṃ kāryamekasmātkāraṇādayuktamiti vairāgyādīnyasādhāraṇāni pṛthak kalpyante, sādhāraṇaṃ tvajñānamato na kaściddoṣaḥ /

viparyayāttadviparyāsaḥ // ISk_45 //

anaiśvaryāttu aṇimāderaṣṭavidhādavighātaviparyayo vighāto bhavati / tadevametadaṣṭavidhaṃ dharmādividhānamupādāyāṣṭavidhaṃ naimittikamupapadyate / evameṣa tattvasargo bhāvasargaśca vyākhyātaḥ / etacca vyaktasya rūpaṃ pravṛttiśca parikalpyate / phalamidānīṃ vakṣyāmaḥ // 45 //

// iti yuktidīpikāyāmaṣṭamamāhnikaṃ tṛtīyaṃ ca prakaraṇam //

kārikā 46

āha, kiṃ punastatphalamiti ? ucyate- yaḥ khalu

eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ /

tatphalamiti vākyaśeṣaḥ / eṣa iti vakṣyamāṇasya sammukhīkaraṇārthamucyate / pratyayasarga iti pratyayaḥ padārtho lakṣaṇamiti paryāyāḥ, pratyayānāṃ sargaḥ pratyayasargaḥ padārthasargo lakṣaṇasarga ityarthaḥ / athavā pratyayo buddhirniścayo 'dhyavasāya iti paryāyāḥ / tasya sargo 'yamataḥ pratyayasargaḥ pratyayakāryaṃ pratyayavyāpāra ityarthaḥ / athavā pratyayapūrvakaḥ sargaḥ pratyayasargaḥ / buddhipūrvaka ityuktaḥ / katham ? evaṃ hi śāstram- "mahadādiviśeṣāntaḥ sargo buddhipūrvakatvāt / utpannakāryakaraṇastu māhātmyaśarīra ekākinamātmānamavekṣyābhidadhyau hantāhaṃ putrānsrakṣye ye me karma kariṣyanti / ye māṃ paraṃ cāparaṃ ca jñāsyanti / tasyābhidhyāyataḥ pañca mukhyasrotaso devāḥ prādurbabhūvuḥ / teṣūtpanneṣu na tuṣṭiṃ lebhe / tato 'nye tiryaksrotaso 'ṣṭāviṃśatiḥ prajajñe / teṣvapyasya matirnaiva tasthe / athāpare navordhvasrotaso devāḥ prādurbabhūvuḥ / teṣvapyutpanneṣu naiva kṛtārthamātmānaṃ mene / tato 'nye 'ṣṭāvarvāksrotasa utpeduḥ / evaṃ tasmād brahmaṇo 'bhidhyānādutpannastasmātpratyayasargaḥ / sa viparyayākhyaḥ aśaktyākhyaḥ tuṣṭyākhyaḥ siddhyākhyaśceti /" tatrāśreyasaḥ śreyastvenābhidhānaṃ viparyayaḥ / vaikalyādasāmarthyamaśaktiḥ / cikīrṣitādūnena nirvṛtistuṣṭiḥ / yatheṣṭasya sādhanaṃ siddhiḥ / tadyathā dharmārthapravṛtto 'gniṣṭomādīnparityajya saṃkaraṃ kurvīta so 'sya viparyayaḥ / sādhanavaikalyādasāmarthyamaśaktiḥ / ādhānamātrasantoṣastuṣṭiḥ / kṛtsnasya kriyātiśeṣasyānuṣṭhānaṃ siddhiḥ / evamarthādiṣu yojyam / yaścāyaṃ caturvidhaḥ phalaviśeṣo viparyayādirākhyātaḥ /

guṇavaiṣamyavimardāt tasya bhedāstu pañcāśat // ISk_46 //

guṇānāṃ vaiṣamyaṃ guṇavaiṣamyam / guṇavaiṣamyaṃ prādhānyaguṇabhāvayoga ityarthaḥ / guṇavaiṣamyādvimardo guṇavaiṣamyavimardaḥ, pratyayaparyāyeṇa sattvarajastamasāmitaretarabhāvaḥ / tannimittā eṣāṃ pratyayāṇāṃ pañcāśadbhedā bhavanti // 46 //

kārikā 47

kathamityucyate-

pañca viparyayabhedā bhavanti

tamo moho mahāmohastāmisro 'ndhatāmisra iti / tatrāśreyasi pravṛttasya pratyayāvare śreyo 'bhimāne ādyo viparyayastama ityabhidhīyate / bhautikeṣvākāreṣu śiraḥpāṇyādiṣvātmagraho yo 'yaṃ vyūḍhoraskaḥ sitadaśanastāmrākṣaḥ pralambabāhuḥ so 'hamiti / tathā śravaṇasparśanarasanaghrāṇavacanādānaviharaṇotsargānandasaṃkalpābhimānādhyavasāyalakṣaṇāsu karaṇavṛttiṣvahaṃ śrotā draṣṭā cetyevamādirādyakālapravṛtto grahaḥ sarvasmādavaro moha ityucyate / kathaṃ punarayamavaraḥ ityucyate pūrvaṃ śarīrendriyavyatiriktamupalabdhumicchansaukṣmyāttattadanadhigame bhūtākāramabhūtaṃ pramāṇaṃ paraparikalpitaṃ vānumanyeta, svayaṃ vā parikalpayediti na mārgād dūrāpagatametat / ayaṃ tu pratyakṣādigatotpattisthitivināśeṣvanekarūpakeṣu kāryakaraṇeṣvahamiti abhimanyate, tasmātpūrvasyādavaraḥ / bāhye tu viṣaye mamedamityabhiniveśaḥ pūrvasmādavara ityucyate / pūrvaḥ śarīriṇo 'pratyakṣatvātkaraṇavṛttyaviśeṣād vātmavṛtteḥ kāryakaraṇe kuryādātmabuddhimiti śakyametad bhinnanimittākāradeśasvabhāvaprayojanānugrahopaghātotpattisthitivināśāṃśca mātṛpitṛputrabhrātṛputradāragohirāyavasanācchādanādīnayamakasmādātmatvena paśyati, tasmātpūrvasmādavaraḥ / krodhaścaturtho viparyayaḥ pūrvasmādavaraḥ tāmisra ityabhidhīyate / kathaṃ punarayaṃ pūrvasmādavara iti ? ucyate- pūrvo 'bhiniveśapratiṣedhamabhyanujānāti / yadāsya bāhyadravyaviyoge kaścitkuśalasaṃsṛṣṭa evaṃ bravīti saṃsārasya ___ buddhāvavasthāpya vimṛśyatāṃ yāvadayaṃ kālo yadi kaścitpriyeṇāviyuktapūrvaḥ / tasmādāgamāpāyiṣu bāhyeṣu dravyeṣu viduṣā nābhiniveśaḥ kārya iti, tadā pratyāha satyamevametaditi / sannikṛṣṭastu viyogakāla iti na buddhiravasthāpayituṃ śakyate / krodhāviṣṭastu svavikalpitagrāhaviparītabuddhiraśakyo daṇḍenāpinivartayitum / tasmātpūrvasmādavaraḥ / maraṇaviṣādaḥ pañcamo viparyayaḥ pūrvasmādavaro 'ndhatāmistra ityabhidhīyate / kathaṃ punarayaṃ pūrvasmādavara ityucyate- pūrvo 'bhiniveśātpratiṣidhyamānaḥ pratīkāramantato jihvākṣinirīkṣato (?) nāpi tāvadārabhate / na tu brahmādau stambaparyante saṃsāre svanimittaniyatatamapātasya vināśasya kenacitpratīkāraḥ kṛtaḥ / tasmādaparihāryaṃ maraṇamanuśocatpūrvasmādavara iti / ete pañca viparyayabhedā bhavanti /

aśaktiśca karaṇavaikalyāt / aṣṭāviṃśatibhedā

bhavatītyanuvartate / tatra bāhyakaraṇavaikalyaṃ saha manasaikādaśaprakāram / saptadaśavidhaṃ buddhivaikalyam / ete 'śaktibhedāḥ /

tuṣṭirnavadhāṣṭadhā siddhiḥ // ISk_47 //

evaṃ caturvidhasya pratyayasargasya guṇavaiṣamyavimardena pañcāśadbhedā bhavanti // 47 //

kārikā 48

vistareṇa tu padārthaśatasahasramānantyaṃ vā lakṣaṇānām / kathamityucyate yasmāt-

bhedastamaso 'ṣṭavidhaḥ ya ete pañca viparyayabhedā vyākhyātāḥ teṣu tamaso 'ṣṭavidho bhedaḥ / katham ? paravijñānamāśritya pravṛttasyāṣṭāsu prakṛtiṣvaparāsu parābhimānagrahāt /

mohasya ca

kim ? aṣṭavidho bheda iti / caśabdātkāryakaraṇasāmarthye 'ṣṭavidhe 'ṇimādāvahamiti pratyayaḥ /

daśavidho mahāmohaḥ /

mātṛpitṛbhrātṛsvasṛpatnīputraduhitṛgurumitropakārilakṣaṇe daśavidhe kuṭumbe yo 'yaṃ mametyabhiniveśaḥ / dṛṣṭānuśravikeṣu vā śabdādiṣvityapare / sa daśavidho mahāmohaḥ parisaṃkhyāyate /

tāmisro 'ṣṭādaśadhā

aṣṭavidhe kāryakaraṇasāmarthye daśavidhe ca kuṭumbe viṣayeṣu vā yaḥ pratihanyamānasyāveśaḥ /

tathā bhavatyandhatāmisraḥ // ISk_48 //

tatheti sāmānyātideśārthaḥ / andhatāmisro 'ṣṭādaśadhaiveti / katham ? asāvapyaṣṭavidhātkāryakaraṇasāmarthyāddaśavidhācca kuṭumbātpratyavasānasya viṣādaḥ / evamete pañca viparyayabhedāḥ svalakṣaṇato viṣayaviśeṣā lakṣitāḥ / tatrāpi cāṣṭāsu prakṛtiṣu sattvarajastamasāṃ saṃhataviviktapariṇatavyastasamastānāṃ paratvābhimānabhedādekaikā prakṛtiḥ pañcadaśabhedā / ata eva te 'ṣṭau pañcadaśa viṃśaṃ śataṃ ca bhavanti / yathā mokṣe pravṛttasya evaṃ dharmakāmeṣvapi / ekaḥ padārtho vistareṇa parisaṃkhyāyamāno 'nantabhedaḥ sampadyate / nidarśanamātrametadācāryeṇa kṛtam / evamaśaktyādiṣvapi lakṣaṇāntareṣu yojyam / seyamavidyā pañcaparvā saprapañcā vyākhyātā / tadanantaroddiṣṭānaśaktibhedānvakṣyāmaḥ // 48 //

kārikā 49

āha, ativyāsābhihitamidamiti nāsmākaṃ buddhāvavatiṣṭhate / tasmādviparyayoktaṃ bhedābhidhānaṃ parityajya vaktavyam kathamaśaktiraṣṭāviṃśatibhedeti ? ucyate-

ekādaśendriyavadhāḥ saha buddhivadhairaśaktiruddiṣṭā / indriyāṇāṃ vadhā indriyavadhāḥ / svasaṃskāraviṣayayogātprakarṣāpannena tamasā grahaṇarūpasya sattvasyābhibhavātsvaviṣayeṣvapravṛttayaḥ / tadyathā

bādhiryamāndhyamaghratvaṃ mūkatā jaḍatā ca yā /
unmādakauṣṭhyakauṇyāni klaibyodāvartapaṅgutāḥ //

tatra bādhiryaṃ śrotrasya, āndhyaṃ cakṣuṣaḥ, aghratvaṃ nāsikāyāḥ, mūkatā vācaḥ, jaḍatā rasanasya, unmādo manasaḥ, kauṣṭhyaṃ tvacaḥ, kauṇyaṃ pāṇeḥ, klaibyamupasthasya, udāvartaḥ pāyoḥ, paṅgutā pādayorityevamindriyavadhā ekādaśa / anye tu

saptadaśa vadhā buddherviparyayāttuṣṭisiddhīnām // ISk_49 //

tatra tuṣṭayaḥ prakṛtyādyā vakṣyamāṇāḥ, tāsāṃ dvividho viparyayaḥ / avyutpannasya yogadharmeṇa tasyāṃ bhūmāvapravṛttiḥ, vyutpannasya cottarabhūmyaparijñānātpūrvasyāṃ bhūmāvakṣemarūpeṇa grahaṇam / ātmavido vā sarvāsu bhūmiṣu / teṣu yatpūrvaṃ tadaśaktibhāvābhipretam / yanmadhyamaṃ tadāpekṣikam / katham ? tanmātrabhūmyavastho hi yogyasmitādibhūmyanavajayāttuṣṭo mahābhūtātikramātsiddhaḥ / tathā vijitāsmitārūpo mahadādyavasthāpekṣayā tuṣṭaḥ, pūrvabhūmyapekṣayā siddhaḥ / evaṃ mahadavasthaḥ pradhānāpekṣayā pūrvāpekṣayā ca / pradhānāvasthaḥ puruṣāpekṣayā pūrvāpekṣayā ca / guṇapuruṣāntarajñastu siddha eva / tasmādavyutpannasyāmbhaḥprabhṛtiṣu navānambhaḥprabhṛtayo buddhivadhāḥ / tārakādiviparyayeṇāṣṭāvatārakādayaḥ / eṣā khalvaśaktiraṣṭāviṃśatibhedā / tuṣṭistu sannihitaviṣayasantoṣāccikīrṣitādarthādūnena nivṛttiḥ sāmānyata ekaiva, pratyarthamanantā, śatena tuṣṭaḥ sahasreṇeti / śāstre tu bāhyādhyātmikānāṃ sukhaduḥkhamohānāṃ prāptiṣvapagameṣu vācāvyavasthyalakṣaṇā upāyanavatvānnava tuṣṭayo bhavanti // 49 //

kārikā 50

tāsām

ādhyātmikyaścatasraḥ / prakṛtyupādānakālabhāgyākhyāḥ /

ādhyātmikī iti śarīraśarīriṇorviśeṣamupalipsamānena yoginā yadanātmanyātmabuddhiravasthāpyate sā khalvādhyātmikī siddhiḥ tuṣṭiḥ santoṣaḥ kṣema ityarthaḥ / tāsāṃ prakṛtyākhyā / yadā vītāvītaiḥ pradhānamadhigamya tatpūrvakatvaṃ ca mahadādīnāṃ vikārāṇāmānantyācca pradhānātmanaḥ kṛtsnasya mahadādibhāvena vipariṇāmāsambhavādekadeśasyāprakṛtivikārabhūtasya bhoktṛtvamakartṛtvaṃ cādhyavasya saṅgadveṣanivṛttiṃ labhate, sādyā tuṣṭirambha ityabhidhīyate / kasmāt ? amitaṃ hi pradhānatattvaṃ bhāti jagadbījabhūtatvānmahadādibhāvapariṇāmena nyūnasyaikadeśasyātmana evāpūrāt / tadvyatirekeṇa cānyasyaikadeśasyobhayadharmiṇo bhoktṛbhūtasya sadbhāvātsaṃprakṣālane 'pi cāpasaṃhṛtam, vaiśvarūpyasyānucchedāt / tathā ca śāstramāha- ambha iti guṇaliṅgasannicayamevādhikurute / guṇāśca sattvarajastamāṃsi / liṅgaṃ ca mahadādi atra sannihitaṃ bhavati / tadidaṃ pradhānamamitaṃ bhātyamitamupalabhyata ityambhaḥ / sa khalvayaṃ yogī pradhānalakṣaṇāṃ bhūmimavajitya tanmahimnā ca tadaśūnyaṃ dṛṣṭvā vyatiriktasya padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / bhinne ca dehe prakṛtau layaṃ gacchati, tataśca punarāvartate / tasyāṃ ca tuṣṭāvanye sapta mahadādikāraṇino 'varuddhā draṣṭavyāḥ / tatra yathā prādhānikasya puruṣe nāsti vijñānaṃ evamitareṣāmuttareṣu tattveṣu / mahatkāraṇinaḥ pradhāne 'smitākāraṇino mahati, tanmātrakāraṇino 'haṃkāre / tadekadeśāścaiṣāṃ bhoktāraḥ pūrvavat / atrāpi ca sattvādīnāṃ saṃhataviviktapariṇatavyastasamastānāṃ bhedādavidyāvacchedānantyamavaseyam / āha, tuṣṭyavidyayorabhedaḥ lakṣaṇaikatvāt / aṣṭāsu prakṛtiṣvātmabuddhistuṣṭiḥ / tadeva ca tama ityavidyākāṇḍe nirdiṣṭam / tasmātpadārthasaṃkara iti / ucyate- na, pratyayaviśeṣāt / tamaḥpradhānapuruṣopadeśe sati pratyayanirdidhārayiṣayā tayoḥ pradhānameva jyāyo na puruṣa ityabhiniviśeta / tuṣṭistu kiṃ paramityāśritya pravṛttaḥ pradhānajñānamātre santoṣātpadārthāntaraṃ vijñātumeva nādriyate / kiṃ ca prahāṇaviśeṣāt / nirūḍhamūlo hyanātmani ātmagraho jñānottarakālabhāvanayā prahātavyaḥ / tamobahulatvāttama ityabhidhīyate / pelavastu sattvabahulo darśanapraṇayastuṣṭiḥ / kiṃca tattvābhijayāt / vijitabhūmikasya hi yoginastanmāhātmyavaśīkṛtatvād bhūmyantare pravṛttistuṣṭiḥ / itarasya tvabhiniveśamātramevetyanayorviśeṣaḥ / tasmānna padārthasaṃkara iti vyākhyātā prakṛtyākhyā tuṣṭiḥ / yadā tu satyapi prakṛtisāmarthye nānapekṣya yathāsvamupādānaṃ bhāvānāmutpattiḥ sambhavati prakṛtyaviśeṣe sarvakālamutpattiprasaṃgāt, prakṛtikṛtyamevedaṃ viśvamityabhyupagacchatastadaviśeṣād goḥ puruṣādutpattiprasaṃgaḥ, puruṣasya vā mahiṣāt / kiṃ ca jātyabhedaprasaṃgāt / prakṛtikṛtyamidaṃ viśvamityabhyupagacchato jātibhedo na syāt, tadaviśeṣāt / dṛṣṭaṃ tūpādānājjātyanuvidhānaṃ bhāvānām / tasmāttadeva kāraṇatvena parikalpayituṃ nyāyyam / upādānaikadeśa eva ca kāryakāraṇavidhātmā bhoktetyetasmād darśanātsaṅgadveṣanivṛttiṃ labhate, sā dvitīyā tuṣṭiḥ salilamityabhidhīyate / kathaṃ punaretatsalilam ? satyupādāne vikāro līyata iti / tathā ca kṛtvā śāsramāha "salilaṃ salilamiti vaikārikopanipātamevādhikurute, sati tasmiṃllīyate jagaditi" / sa khalvayaṃ yogī pārthivānavajitya tanmahimnā jagadaśūnyaṃ dṛṣṭvā padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / bhinne ca dehe pṛthivyādiṣu līyate / tataśca punarāvartate / yadā ca satyupādānasāmarthye na tāvataiva bhāvānāṃ prādurbhāvaḥ kiṃ tarhi sannihitasādhanānāmapi kālaṃ pratyapekṣā bhavati- kālaviśeṣādbījādaṅkuro jāyate, aṅkurānnālaṃ, nālātkāṇḍam, kāṇḍātprasava ityādi / anyathā tūpādānānāṃ sannidhānamātrātkṣaṇenaivāmīṣāmavasthāviśeṣāṇāmabhivyaktiḥ syāt / kiṃca kālaviparyayeṇotpattiprasaṃgāt / na caitadiṣṭam / kiṃ ca tadanabhidhānāt / dṛśyante ca prāṇināṃ kālānurūpāḥ svābhāvāhāravihāravyavasthāḥ / tasmādasāveva kāraṇam / tadekadeśaścāprakṛtivikārabhūto bhoktetyetasmāddarśanātsaṃgadveṣanivṛttiṃ labhate, sā tṛtīyā tuṣṭirogha ityabhidhīyate / kathaṃ punarayaṃ kāla ogha ityucyate ? salilaughavatsarvābhyāvahanāt / tadyathā salilaughastṛṇaṃ kāṣṭhamaśmānaṃ prāṇinaṃ vā svamūrtisaṃsṛṣṭaṃ sarvamevābhyāvahati, evamayaṃ kālo garbhādbālyaṃ, bālyātkaumāraṃ, kaumārādyauvanaṃ, yauvanātsthāviryam, sthāviryānmaraṇaṃ, tathā bījānmūlaṃ mūlādaṅkuramiti vahati / tathā cāha

yāmeva prathamāṃ rātriṃ garbhe bhavati pūruṣaḥ /
saṃprasthitastāṃ bhavati sa gacchanna nivartate //

tasmādoghasāmānyādoghaḥ kālaḥ / sa khalvayaṃ yogī kālamavajitya padārthāntarābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti manyate / dehabhede ca kālamanupraviśati / tataśca punarāvartate / yadā tu satyapi kālasāmarthye bhāvānāmutpattiḥ bhāgyānapekṣate / kasmāt ? tatsannidhāne 'pyaprādurbhāvāt / satyapi sādhanasāmarthye kālaviśeṣe ca kasyacidutpattirbhavati kasyacinneti / tasmādasti kāraṇāntaraṃ yadapekṣya bhāvānāmutpattiranutpattiśca / kiṃ cābhyutthānānupapattiprasaṃgāt / kālamātrātphalaṃ bhavatītyetadicchataḥ śāstrokteṣu kriyāviśeṣeṣvabhiṣecanavratopavāsāgnihotrādiṣvabhyutthānaṃ na syāt / kasmāt ? ānarthakyāt / asti ca, tasmānna kālanimittā bhāvānāmutpattiḥ / kiṃ ca tadanuvidhānāt / dṛśyante khalvapi prakṛtyupādānakālāviśeṣe 'pi bhāgyaviśeṣātphalaviśeṣāḥ / tasmāttatsaṃkāra eva kāraṇam / tadekadeśaścāprakṛtivikārabhūto bhoktetyetasmāddarśanātsaṃgadveṣanivṛttiṃ labhate / sā caturthī tuṣṭirvṛṣṭirityabhidhīyate / kathaṃ punarvṛṣṭirityucyate / sarvasattvāpyāyanāt / yathā hi śīrṇānāmapi tṛṇalatādīnāṃ vṛṣṭiṃ prāpya punarāpyāyanaṃ bhavati, evameva sarveṣāṃ prāṇināṃ bhāgyavipariṇāmātpunarāpyāyanaṃ bhavati / tasmādvṛṣṭisāmyād bhāgyākhyā tuṣṭirvṛṣṭirityabhidhīyate / śāstramapyāha- "vṛṣṭirvṛṣṭiriti śriya evopanipātamadhikurute / sā hi vṛṣṭivatsarvamāpyāyatīti /" sa khalvayaṃ yogī bhāgyānyavajitya tanmahimnā jagadaśūnyaṃ dṛṣṭvā padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / sa tasyāmeva dehabhede līyate / tataśca punarāvartata iti / āha, kālabhāgyayorapratipattiḥ, samākhyāparijñānāt / prakṛtyātmakasya tāvadyogino 'ṣṭau prakṛtayo viṣaya ityuktaṃ purastāt / upādānātmakasya ca pṛthivyādīni mahābhūtāni / kālabhāgyayostu na tathoktam / tasmādvaktavyaṃ kasya tattvasyaiṣā samākhyeti ? ucyate- na, uktatvāt / prāgevaitadapadiṣṭaṃ na kālo nāma kaścitpadārtho 'sti / kiṃ tarhi kriyāsu kālasaṃjñā / tāśca karaṇavṛttiriti / pratipāditam / na cānyā vṛttirvṛttimataḥ / tasmātkāraṇacaitanyapratijñaḥ kālātmaka iti / bhāgyasaṃjñā tu dharmādharmayoḥ / tau ca buddhidharmāviti prāgapadiṣṭam / tasmādbhāgyavādī buddhicaitanika iti / āha, na tuṣṭyantaratvāt / prakṛtitvānmahānpūrvaṃ prakṛtyākhyāyāṃ tuṣṭāvavaruddhaḥ / tasyedānīṃ tuṣṭyantaratvena parikalpanaṃ nātisamañjasamiti / ucyate- mahāṃstarhi pūrvatuṣṭiviṣayabhāvādapakṛṣyata iti / kāryakaraṇavṛttikriyārūpāṃ vṛttimaddyotyāṃ parikalpya tasyāṃ kālatvamayamāha / mahataśca rūpaṃ dharmādikaṃ mahato 'rthāntaraṃ bhāgyamiti bhāgyavān / athavā bāhya evāyaṃ kālaḥ karmakāraṇaṃ nirdiśyate / tatra cānye 'pi svamatiparikalpitapadārthāntarātmabhāvagrahā eveti sāṅkhyāḥ pravādinaḥ pratikṣiptā boddhavyā iti / apara āha, prakṛticaitanikaḥ pradhānabhāvāśādyupādānakālabhāgyavādino mahadahaṅkāratanmātravādina iti / tadetadapasiddhatvādayuktam / na hi mahadahaṅkāratanmātralakṣaṇāḥ prakṛtaya upādānakālabhāgyabhāvena prasiddhāḥ / tasmādidamapyayuktam / evametā ādhyātmikyaścatasrastuṣṭayaḥ /

bāhyā viṣayoparamāt pañca ca nava tuṣṭayo 'bhihitāḥ // ISk_50 //

caśabdo 'vadhāraṇārthaḥ / avyutpannātmavicārasya yogino viṣayadoṣadarśanamātrātsaṃgadoṣanivṛttirbāhyā tuṣṭiḥ / tatra yadārjanadoṣamavagacchati na tāvatsarvasyābhijātirastīti arthināvaśyaṃ viṣayārjane vartitavyam / teṣāmasvābhāvikatvātkvacidevāvasthitirityuktaṃ prāk / kiṃ ca sapratyanīkatvāt / svābhāvikamavasthānaṃ viṣayāṇāmaparikalpyāpi yadā pratigrahādibhirarjanaṃ pratyādriyate tadapyayuktam / kutaḥ ? sapratyanīkatvāt / evamapi nāsti kaścidapratyanīka viṣayopārjanāya iti tadvighāte 'vaśyaṃ prayatitavyam / sa ca yadi pratiyatamānaḥ pratyanīkivighātaṃ kuryātparopaghātenātmānugrahānuṣṭhānācchāstravirodhaḥ / yasmādāha-

na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ /
eṣa saṃkṣepato dharmaḥ kāmādanyaḥ pravartate //

punarapyāha-
prāṇināmupaghātena yo 'rthaḥ samupajāyate /
so 'napekṣaiḥ prahātavyo lokāntaravighātakṛt //

tasmātsaṃghātamātratvātsattvādīnāṃ ghaṭādivat /
ābrahmaṇaḥ parijñāya dehānāmanavasthitim //

satyaṃ sadbhirādīptaṃ tṛṇolkācapalaṃ sukham /
sudṛḍhairna nipātavyaṃ duḥkhairdehāntarodbhavaiḥ //

atha punarayaṃ pratyanīkairvihanyate, tato 'sya viṣayābhāvaḥ / sukhārthaṃ ca pravṛttasya bhūyiṣṭhaṃ duḥkhamevetyetasmāddarśanānmādhyasthyaṃ labhate, sā pañcamī tuṣṭiḥ sutāramityabhidhīyate / kathaṃ punaḥ sutāramityucyate ? sukhamanenopāyena taranti viṣayasaṃkaṭamiti sutāram / yadā tu yogī pūrvadoṣādhigame 'bhijātyā vā yatnārjitaviṣayatve sati rakṣādoṣamupanyasyati / katham ? bhoktṛbhogyabhāvāvyatirekāt sarvaprāṇisādhāraṇā viṣayāḥ, tasmātteṣāṃ rakṣā vidheyā / tasyāṃ ca pravartamāno yadi paramuparundhyāt tadā pūrvoktadoṣaḥ, athātmānaṃ, viṣayābhāvaḥ / rātrindivaṃ ca tadekāgramanasaḥ sukhārthaṃ pravṛtasya bhūyiṣṭhaṃ duḥkhamevetyetasmāddarśanānmādhyasthyaṃ labhate / sā ṣaṣṭhī tuṣṭiḥ supāramityabhidhīyate / kathaṃ punaḥ supāramityucyate ? sukhamanena pāraṃ viṣayārṇavasya prayāntīti / yadā tu sati pūrvadoṣe, sati vā grāmanagaranigamasanniveśādyupāyānuṣṭhānādvā kṛtaviṣayarakṣo yogī kṣayadoṣamupanyasyati / katham ?

yena dravyeṇa mohādvarantumicchanti dehinaḥ /
tadevaiṣāṃ vināśitvād bhavatyaratikāraṇam //

yatnopāttāḥ suguptāśca viṣayā viṣayaiṣiṇām /
paśyatāmeva naśyanti budbudāḥ salile yathā //

na tadasti jagatyasminbhūtaṃ sthāvarajaṅgamam /
pratyakṣato 'numānādvā vināśo yasya nekṣyate //

tasmādvināśiṣvāsaktānāṃ putradāragṛhādiṣu /
mameti buddhiṃ yatnena buddhimānvinivartayet //

iti etasmāddarśanānmādhyasthyaṃ labhate, sā saptamī tuṣṭiḥ sunetramityucyate / kathaṃ punaḥ sunetramityucyate ? sukhamanenātmānaṃ kaivalyāvasthāṃ nayantīti sunetram / yadā tu satsu pūrvadoṣeṣu prasaṅgadoṣamupanyasyati / katham ? prāptaviṣayāṇāmindriyāṇāṃ tadabhilāṣānnivṛtistatsukham / viṣayajighṛkṣayā ca duḥkham / prāptirapyeṣāmanupaśāntaye tadupabhogakauśalāya ca / yasmādāha-

yadā prabandhādviṣayī viṣayānupasevate /
tadāsyetastvabhiprāyaḥ sutarāṃ saṃpravartate //

ato 'pi yena puruṣaḥ śamayed vaḍavānalam /
nendriyāṇyupabhogena viṣayebhyo nivartayet //

tasmādviṣayasamparkamasamarthaṃ nivartane /
indriyāṇāṃ parijñāya nirāsaṅgamatiścaret //

ityetasmād darśanānmādhyasthyaṃ labhate sāṣṭamī tuṣṭiḥ sumārīcamityucyate / kathaṃ sumārīcamityucyate ? arcateḥ pūjārthasya śobhanamarcitaṃ viṣayasaṃganivṛttasya yogino 'vasthānaṃ bhavati / yadā tu pūrvadoṣeṣu hiṃsādoṣamupanyasyati / katham ? anupahatyānyabhūtāni viṣayabhogānupapatteḥ / upabhogo hi nāma manojñābhyavahāraḥ, strīsevā, hayagajanarādibhiryānamityevamādi / tatra manojñābhyavahāracikīrṣuṣā tadaṅgānāṃ go 'jāvibalīvardastrīpuruṣādīnāmavaśyamupaghātaḥ kāryaḥ / anupaghāte vā viṣayānupapattiprasaṃgaḥ / striyamāsevamānenānyāsāṃ strīṇāṃ mātṛpitṛbhrātṛprabhṛtīnāṃ ca, anyathā tadabhāvo hayādīnām / tasmādupabhogārthināvaśyamanyopaghātaḥ kāryo nihitadaṇḍena vā viṣayopabhogastyājya iti / āha ca

yathā yathā hi viṣayo vṛddhiṃ gṛhṇāti dehinām /
apaghātastadaṅgānāṃ tathaivāsya vivardhate //

tasmādanicchannanyeṣāṃ prāṇināṃ dehapīḍanam /
santoṣeṇaiva varteta tyaktasarvaparicchadaḥ //

satyavācaḥ praśāntasya sarvabhūtānyanicchataḥ /
bhāvāndhakārāntajñānamacireṇa pravartate //

ityetasmāddarśanānmādhyasthyaṃ labhate, sā navamī tuṣṭiruttamābhayamityapadiśyate / katham ? uttamaṃ hi prāṇināṃ sarvebhyo hiṃsābhayamiti tadapagamāduttamābhayamiti / āha, arjanarakṣaṇalakṣaṇayorapi tuṣṭyoḥ paropaghātadoṣāḥ, apadiṣṭo 'syāmapi ca / tatra kathamanayorviśeṣaḥ pratipattavya iti ? ucyate na, viṣayabhedāt / tatra yeṣāmarjanarakṣaṇe pratyādriyate viṣayī tadarthinā pratyanīkānāmavaśyamabhighāto 'nuṣṭhātavya ityādāvuktam / iha tu yeṣāmevārjanarakṣaṇe tadanupaghātenāśakyo viṣayopabhoga ityetadvivakṣitam / tasmādasaṃkīrṇametadityevamambhaḥprabhṛtayo nava viṣayebhyaḥ saṃgadveṣanivṛttihetavo vyākhyātāḥ / te jñānavirahitānāṃ yogināṃ tuṣṭiśabdavācyatāṃ labhante / jñānināṃ tu vairāgyaparvasaṃjñitā svāsu svāsu tattvabhūmiṣu siddhā eveti // 50 //

kārikā 51

āha- prāgapadiṣṭamaṣṭadhā siddhiriti tadidānīmabhidhīyatāmiti / ucyate-

ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ / dānañca siddhayo 'ṣṭau

tatroho nāma yadā pratyakṣānumānāgamavyatirekeṇābhipretamarthaṃ vicāraṇābalenaiva pratipadyate, sādyā siddhiḥ tārakamityapadiśyate- tārayati saṃsārārṇavāditi tārakam / yadā tu svayaṃ pratipattau pratihanyamāno gurūpadeśāt pratipadyate sā dvitīyā siddhiḥ sutāramityapadiśyate / katham ? sukhamanenadyatve 'pi bhavasaṅkaṭāt tarantīti / yadā tvanyopadeśādapyasamarthaḥ pratipattumadhyayanena sādhayati sā tṛtīyā siddhiḥ tārayantamityapadiśyate / tadetat tāraṇakriyāyā adyatve 'pi avyāvṛtatvāt mahāviṣayatvāt tārayantamityapadiśyate / ta ete trayaḥ sādhanopāyairābrāhmaṇaḥ prāṇino 'bhipretamarthaṃ prāpnuvanti / āha ca- "sākṣātkṛtadharmāṇa ṛṣayo babhūvuḥ, te 'parebhyo 'sākṣātkṛtadharmebhya upadeśena mantrān samprāhurupadeśāya glāyanto 'pare bilmagrahaṇāyemaṃ granthaṃ samāmnāsiṣurvedañca vedāṅgāni ceti" / bilmaṃ bhāsanam- samyak pratibhāsāya viśiṣṭaḥ saṃketa uktaḥ / eṣāṃ tu sādhanopāyānāṃ pratyanīkapratiṣedhāya duḥkhavighātatrayam / duḥkhāni trīṇi- ādhyātmikādīni / tatra cādhyātmikānāṃ vātādīnāṃ siddhipratyanīkānāmāyurvedakriyānuṣṭhānena vighātaṃ kṛtvā pūrveṣāṃ trayāṇāmanyatamena sādhayati sā caturthī siddhiḥ pramodamityabhidhīyate / katham ? nivṛttarogā hi prāṇinaḥ pramodanta iti kṛtvā / yadā tvādhibhautikānāṃ mānuṣādinimittānāṃ siddhipratyanīkānāṃ sāmādinā yatidharmānuguṇena vopāyena pūrveṣāṃ trayāṇāmanyatamena sādhayati, sā pañcamī siddhiḥ pramuditamityabhidhīyate / katham ? anudvigno hi pramudita iti kṛtvā / yadā tu śītādīnyādhidaivikāni dvandvāni siddhipratyanīkāni svadharmānurodhena pratihatya pūrveṣāṃ trayāṇāmanyatamena sādhayati, sā ṣaṣṭhī siddhirmodanāmamityabhidhīyate / katham ? dvandvānupahatā hi prāṇino modanta iti kṛtvā / suhṛtprāptiḥ- yadā tu kṛśalaṃ saṃspṛṣṭaṃ sanmitramāśritya sandehanivṛttiṃ labhate, sā ramyakamiti saptamī siddhirapadiśyate / ramyo hi loke sanmitrasamparkaḥ, tasya saṃjñāyāṃ ramyameva ramyakam / dānam- yadā tu daurbhāgyaṃ dānenātītya pūrveṣāṃ trayāṇāmanyatamena sādhayati sāṣṭāmī siddhiḥ sadāpramuditamityabhidhīyate / subhago hi sadāpramudito bhavati, tasmāddaurbhāgyanivṛttiḥ sadāpramuditam / ityevametāḥ siddhayo 'ṣṭau vyākhyātāḥ / etāsāṃ saṃśrayeṇābhipretamarthaṃ yataḥ saṃsādhayantītyataḥ pūrvācāryāgataṃ mārgamārurukṣustatpravaṇaḥ syāditi / āha, kaḥ punaratra heturyena puruṣārthatvāviśeṣe sati guṇānāṃ sarvasiddhinimittaṃ tvanubhavatīti ? ucyate- yasmāt

siddheḥ pūrvo 'ṅkuśastrividhaḥ // ISk_51 //

sādhyapratipattisāmarthyasāmānyamaṅgīkṛtyāha siddheriti / pūrvo viparyayāśaktituṣṭilakṣaṇaḥ aṃkuśa ivāṃkuśaḥ, nivartanasāmānyāt / nityapravṛttasyāpi pradhānātsiddhisrotaso viparyayāśaktituṣṭipratibandhātsarvaprāṇiṣvapravṛttirbhavati / viparyayāttāvatsthāvareṣu / te hi mukhyāḥ srotaso viparyayātmānaḥ / aśaktestiryakṣu / te hi tiryaksrotaso 'śaktyātmānaḥ / tuṣṭirdeveṣu / te hyūrdhvasrotasastuṣṭyātmānaḥ / mānuṣāstvarvāksrotasaḥ saṃsiddhyātmānaḥ / tasmātta eva tārakādiṣu pravartante / sattvarajastamasāṃ cāṅgāṅgibhāvaniyamādviparyayāśaktituṣṭibhiḥ pratihanyata iti na sarveṣāṃ sarvadā siddhirbhavati / ata etaduktaṃ siddheḥ pūrvo 'ṅkuśāstrividha iti / yathā ca sidddheḥ viparyayāśaktituṣṭayaḥ pratipakṣāḥ, evaṃ siddhirapi viparyayādīnām / sā hyutpannā sarvānetānnivartayati / katham ? aviparītajñānaṃ viparyayamatītānāgatavartamāneṣu sannikṛṣṭeṣu viprakṛṣṭeṣu indriyagrāhyeṣvatīndriyeṣu cāpratighātādaśaktiṃ puruṣasya prakṛtivikāravyatiriktasya darśanātsarvāsu bhūmiṣu tuṣṭim / evametāni srotāṃsi prāṇādayaḥ karmayonayaśca vyākhyātāḥ / eteṣāṃ mārge 'vasthāpanātparāṃ siddhikaivalyalakṣaṇāmacireṇa prāpnoti / āha ca

yonīnāṃ sapramāṇānāṃ samyaṅmārge niyojanāt /
srotasāṃ ca viśuddhatvānnirāsaṅgamatiścaret // iti //

// 51 //

// iti yuktidīpikāyāṃ navamamāhnikam //

kārikā 52

evaṃ yatpūrvamapadiṣṭaṃ saṃyogakṛtaḥ sarga (ISk 21) iti tadvyākhyātam / atredānīmācāryāṇāṃ vipratipattiḥ / dharmādīnāṃ śarīramantareṇānutpatteḥ / śarīrasya ca dharmādyabhāve nimittantarāsambhavādubhayamidamanādi / tasmādekarūpa evāyaṃ yathaivādyatve tathaivātikrāntāsvanāgatāsu kālakoṭiṣu sarga iti / ācārya āha- naitadevam, kiṃ tarhi prākpradhānapravṛtterdharmādharmayorasambhavo buddhidharmatvāttasyāśca pradhānavikāratvāt / tatastadvyatiriktaṃ śabdādyupalabdhiguṇalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ cārthamuddiśya sattvādayo mahadahaṅkāratanmātrendriyabhūtatvenāvasthāya paramarṣihiraṇyagarbhādīnāṃ śarīramutpādayanti / ṣaṭsiddhikṣayakālottaraṃ tu guṇavimardavaicitryādrajastamovṛttyanupāti saṃsāracakraṃ pravṛttam /

na vinā bhāvairliṅgam

devamanuṣyatiryagbhāvena vyavatiṣṭhata iti vākyaśeṣaḥ /

na vinā liṅgena bhāvasaṃsiddhiḥ /

saṃsiddhiratra niṣpattirabhipretā /

liṅgākhyo bhāvākhyastasmād dvividhaḥ pravartate sargaḥ // ISk_52 //

so 'yaṃ liṅgākhyo bhāvākhyaśca ṣaṭsiddhikṣayakālādūrdhvaṃ bhavati / guṇasamanantaraṃ tu adhikāralakṣaṇaḥ / tasmād dvidhā sargaḥ adhikāralakṣaṇo bhāvākhyaśca / yeṣāṃ tu dharmādharmaśarīrayoḥ paryāyeṇa hetuhetumadbhāvasteṣāṃ kāraṇamastyavyaktamityatra (ISk 16) prativihitam / ye 'pi ca sāṃkhyā evamāhuḥ- "dharmādharmādhikāravaśātpradhānasya pravṛttiriti" teṣāmanyataraparikalpanānarthakyamiti / katham ? yadi tāvadadhikāra evāyaṃ pradhānapravṛttaye 'lam, kiṃ dharmādharmābhyām ? atha tāvadantareṇādhikārasya pradhānapravṛttāvasāmarthyam, evamapi kimadhikāreṇa ? tayoreva pravṛttisāmarthyāt / tasmādadhikārabhāvanimitto dvidhā sargaḥ / tatra yathedaṃ śarīramavibhaktaṃ dharmārthakāmamokṣalakṣaṇāsu kriyāsu vibhaktaṃ bhavedityataḥ pāṇyādivikalpo 'sya bhavati, evaṃ sattvasargo 'pyavibhakto dharmārthakāmamokṣalakṣaṇāsu kriyāsu samartho bhavediti // 52 //

kārikā 53

aṣṭavikalpo daivastairyagyonaśca pañcadhā bhavati / mānuṣyaścaikavidhaḥ

aṣṭau vikalpā asya so 'yamaṣṭavikalpaḥ / aṣṭaprakāro 'ṣṭabheda ityarthaḥ / tadyathā brahmaprajāpatīndrapitṛgandharvanāgarakṣaḥpiśācāḥ / tairyagyonaśca pañcadhā bhavati- paśumṛgapakṣisarīsṛpasthāvarāḥ / mānuṣyaścaikavidhaḥ ca jātyantarānupapatteḥ / āha kimetāvāneva bhūtasargavikalpaḥ, āhosvidanyo 'stīti ? ucyate- vikalpāntaramastyeteṣāmeva sthānānāmantargaṇabhedāt / ayaṃ tu āhosvidanyo 'stīti ? ucyate- vikalpāntaramastyeteṣāmeva sthānāmantaragaṇabhedāt / ayaṃ tu

samāsato bhautikaḥ sargaḥ // ISk_53 //

kim ? upadiṣṭa ita vākyaśeṣaḥ / tatra devānāṃ sādhyamarudrudrādibhedāt / tiraścāṃ grāmyāraṇyādibhedāt / mānuṣāṇāṃ ca brāhmaṇakṣatriyaviṭśūdrabhedāt / udbhidbhedaśca vistareṇāpadiśyamāna ānantyamāpādayet / tasmātsamāsato bhūtasargo 'padiśyate // 53 //

kārikā 54

āha, vikalpāntaravacanam, srotobhedāt / daivamānuṣatairyagyonā iti trividho bhūtānāṃ vikalpa upadiśyate / srotāṃsi tu catvāryuktāni / tasmādvikalpāntaraṃ vaktavyamiti / ucyate- na, guṇadharmasaṃgrahasāmarthāt / sattvabahulā ūrdhvasrotasaḥ / rajobahulā arvāksrotasaḥ / tamobahulāstiryaksrotaso mukhyasrotasaśca / tasmādanayorabhedenopadeśaḥ / āha, asurādyupasaṃkhyānaṃ kartavyam / itareṣvanantarbhāvādabhedena vopadeśaḥ kāryā na tu daivamānuṣatiraśca iti / ucyate- na, ukteṣveva tatsaṃgrahāt / asurāṇāṃ tāvadaindra eva sthāne 'ntarbhāvaḥ, pūrvadevatvāt / pūrvadevā hyasurāḥ / kiṃca paryāyeṇendratvāt / dhanviprabhṛtīnāṃ paryāyeṇendratvaṃ śrūyate / tathā yakṣāṇāṃ rakṣassvekarūpatvāt / kinnaravidyādharāṇāṃ gandharveṣu, samānaśīlatvāt / pretānāṃ pitṛṣvadhipatisāmānyāt / tasmāttrivikalpa eva bhūtasargaḥ / sa cāyam

ūrdhvaṃ sattvaviśālaḥ

ūrdhvamityanenāṣṭau devasthānānyāha / tatrāyaṃ sargaṃ sattvaviśālaḥ / piśācebhyo rakṣasām, rakṣobhyo nāgānām, nāgebhyo gandharvāṇām, gandharvebhyaḥ pitḥṇām, pitṛbhyastridaśānām, tebhyaḥ prajāpatīnām, tebhyo 'pi brahmaṇaḥ / evaṃ viśālagrahaṇaṃ samarthitaṃ bhavati /

tamoviśālastu mūlataḥ sargaḥ /

mūlatastu sargastamoviśālaḥ / paśubhyo hi mṛgāṇāṃ prakṛṣṭataraṃ tamaḥ, mṛgebhyaḥ pakṣiṇām, pakṣibhyaḥ sarīsṛpāṇām, sarīsṛpebhyaḥ sthāvarāṇām /

madhye rajoviśālaḥ

devebhyastiryagbhyaścāvakṛṣṭāsu bhūmiṣu yathā yathā sattvatamaso nirhrāsaḥ, tathā tathā rajaso vṛddhiḥ / manuṣyāstūbhayormadhyamiti tatra paramaḥ prakarṣo rajasaḥ / arvāk srotasaḥ siddhirūpatvādatyantaṃ kriyāpravṛttatvāt / yathā ca mānuṣeṣu rajaḥprakarṣa evaṃ brahmaṇaḥ sthāne sattvasya, sthāvareṣu tamasaḥ / sa khalvayam-

brahmādistambaparyantaḥ // ISk_54 //

caturdaśabhedastrivikalpaḥ sattvādyatiśayanirhrāsaviṣayabhāvena yaḥ sargo vyākhyātaḥ /

kārikā 55

atra jarāmaraṇakṛtaṃ duḥkhaṃ prānoti cetanaḥ puruṣaḥ /

jarākṛtaṃ maraṇakṛtaṃ jarāmaraṇakṛtam / tatra jarākṛtaṃ tāvadyathā balītaraṃgitagātratvam, daṇḍamantareṇa caṅkramaṇādiṣvapravṛttiḥ, sarvendriyāṇāṃ viṣayopabhogeṣvasāmarthyam, prabalakāsaśvāsatā, sāsrāvilekṣaṇatā, daśanānāmasthiratvam, varṇavikṛtiḥ, śaithilyamabhivyāhārasaṃgo mandā smṛtirityevamādi / maraṇakṛtamapi pṛthivyādīnāṃ śarīrabhāvenāvasthitau sahabhāvapratipakṣatā svabhāvabhedavṛttisaṃgrahapanthivyūhāvakāśadānāderupakārasya pracyutiḥ / indriyādhiṣṭhānavikārācchabdasparśarūparasagandhānāṃ satāmagrahaṇamasatāṃ ca grahaṇamabhūtākāraṃ sambhavaviparītaṃ vā sarvārthānāṃ grahaṇam / tadyathā paurṇamāsyāṃ dakṣiṇataḥ khaṇḍasyendumaṇḍalasya piśācādīnāṃ pāṇḍarasya ca nabhasa ityādi / tathā vātādivaiṣamyātsamupajanitānekaprakāravyādhiḥ prabhraśyamānasakalendriyavṛttiḥ srastāṅgaḥ tāmrapītāsrāvilekṣaṇo bhramadāhaśvāsādiparigamāntarmarmasandhirjalārthaṃ diśo 'valokayan sabrahmalokeṣvapi lokeṣu trātāramavindan rāgādyanekakālātpakvenātmagraheṇātmakāryakaraṇopahyimāṇabuddhirmandamandeṣvapi smṛtipralambheṣu dayitajanasyātmanaścānusmarandaśavidhātkuṭumbādyaḥ prabhraśyate so 'yamavaśyambhāvī sarvasattvānāṃ prakṛṣṭodvegakārī cāvyutpannaścāparihāryaścāniyatakālaśca mahātmabhiḥ paramarṣyādibhirandhatāmisraśabdenāpadiṣṭo maraṇakṛtaṃ duḥkham / taccedaṃ duḥkhaṃ pradhānamahadahaṃkāratanmātrendriyabhūtaviśeṣalakṣaṇasya tattvaparvaṇaścaitanyāsambhavātpuruṣa eva caitanyaśaktiyogādupalabhyate / tadapi samīkṣyoktamācāryeṇa atra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣa iti / āha, janmakṛtasyopasaṃkhyānam / yathaiva hi jarāmaraṇaṃ cātmanaḥ prakṛṣṭodvegakārakamevaṃ janmāpi / tathā hyayaṃ māturudare jarāyupariveṣṭitaśarīro 'medhyaparisnuto vraṇamātrāyāṃ garbhadhānyāṃ yathāsukhasambhavātparipītitagātro māturaśanādibhiḥ pīḍyamāno garbhāvāse duḥkhamanubhūya paścātsaṃvṛtenāsthidvayavivareṇa nissṛto mūtrarudhirakalilaiḥ pariṣiktagātro bāhyena vāyunā karaiśca saṃsparśadasibhiriva tudyamānaḥ svasaṃvedyaṃ duḥkhamātmani vartamānamākhyātumasamarthaḥ svasukhaduḥkhasāmanyātparatra parikalpitasukhaduḥkhabuddhibhirdṛḍhagātrairupacitakleśaiśca yātyamāno janmaduḥkhamanubhavati / tasmāttadapi vaktavyamiti / ucyate- na, avyāpitavāt / mānuṣatiraścāmeva janmakṛtaṃ duḥkhaṃ bhavati na devānām / katham ? taḍidvilasitavatkṣaṇamātreṇa śarīraprādurbhāvāt / jarāmaraṇakṛtaṃ tu teṣvapi na nivartate / tasmātprādhānyādetadevopadiṣṭaṃ netaraditi / āha, itaragrahaṇāprasaṃgaḥ, tulyatvāt / na hi devasthāneṣu jarāmaraṇaṃ vā śrūyate, tasmādavyāpitvāttayorapyagrahaṇaprasaṃgaḥ / ucyate- na, smṛtivacanāt / jīryate 'nayeti jarā kṣaya ityuktaṃ bhavati / sa ca devabhūmāvapi bhavati / kasmāt ? evaṃ hyāha-

rajoviṣaktiraṅgeṣu vaivarṇyaṃ mlānapuṣpatā /
patiṣyatāṃ devalokātprāṇināmupajāyate //

śakrādīnāṃ vyādhiśravaṇāccharīrakṣayaḥ / evaṃ hyāha- "tvāṣṭrīyaṃ sāma bhavati indraṃ kṣāmamapi na sarvabhūtāni prasvāpayituṃ nāśaknuvaṃ stametena sāmnā tvāṣṭrīyeṇāsvāpayaditi /" tathā prajāpatervāyurakṣayīt / dakṣābhiśāpācca somasya kṣayaḥ / tathā "prajāpatirvai somāya rājñe duhitḥradānnakṣatrāṇi, sa rohiṇyāmevāvasat / tānyapekṣyamāṇāni punaragacchan / tasmāt svānanupeyamānā punargacchati / tānyanvāgacchattāni punarayācata / tānyasmai na punaradadāt / sābravītsarveṣveva samāsata vasātha te punardāsyāmīti / sa rohiṇyāmevāvasattasminnanṛte yakṣmo 'gṛhṇāt / candramā vai somo rāja yadrājānaṃ yakṣmogṛhṇāttadrājayakṣmasya janma / sa tṛṇamivāśuṣyat / sa prajāpatā anāthata / so 'bravītsarveṣveva samāvadvasātha tvāto mokṣyāmīti / tasmāccandramāḥ sarveṣu nakṣatreṣu samāvadvasati / taṃ vaiśvadevena caruṇāmāvasyāṃ rātrīmayā yajante nainaṃ yakṣmodamuñcadityādi /" tasmāddevabhūmāvapi jarākṛtaṃ duḥkhamasti / tathā maraṇakṛtaṃ bhūmyantaragamanāttatrotpannānāṃ yayātirudāharaṇam / yathā gopathabrāhmaṇam- "devānāṃ ha vā pañcadaśaśatāni āsaṃstāni brahmakilbiṣādakṣīyanta / tatastrayastriṃśadevāsata tadetadṛcāpyuktam / sodaryāṇāṃ pañcadaśānāṃ śatānāṃ trayastriṃśadudaśiṣyanta devāḥ / śeṣāḥ prāsīyanteti /" śvetāraṇye cāntakasya rudreṇa kṛtaṃ duḥkhamastīti / udāharaṇamātrādvā / athavodāharaṇamātrameva duḥkhānām / ādiśabdalopo vā vaktavyaḥ / jarāmaraṇakṛtamevodāharaṇatvenābhipretam / na punarduḥkhāntaram / kasmāt ? tatrāpi hyādiśabdalopa udāharaṇamātratvāt śaktyā parikalpayitumidamityucyate / na sarvaduḥkhāspadatvāt / sarveṣāṃ hi duḥkhānāmāspadaṃ jarāmaraṇakṛtaṃ sādhāraṇam / katham ? tadbandhumitrāṇāmapyudvegahetutvāt / na tu janmakṛtam, sambandhināṃ praharṣanimittatvāt / yataśca brahmādau stambaparyante jagati jarāmaraṇakṛtaṃ duḥkhaṃ na kaścidativartate /

liṅgasyavinivṛttestasmādduḥkhaṃ samāsena // ISk_55 //

sukhaleśasya tadvyāptatvāt / yāvadidaṃ liṅgaṃ na nivartate tāvadavaśyaṃ duḥkhena bhavitavyam / paryāyeṇa saṃskārasya sāmarthyāllokāntaropapatteḥ / tathā cāha- sukhaṃ ca duḥkhaṃ ca hi saṃśayaṃ vāreṇāyaṃ sevate tatra tatra / kathampunarduḥkhena vyāptaṃ sukhamiti cet, ābrahmaṇo 'śuddhyātiśayopapatteḥ / tasyāśca duḥkhamūlatvāt / prajāpaterakṣirogaśravaṇāt, indrasya kāmopatāpāt / gautamaparibhāvād rambhāyāścābhiśāpātpāṣāṇabhāvopapatteḥ, nāgānāṃ sarpasatrāyāsāt, vaiśravaṇasya yaskābhiśāpāddhastibhāvopapattiḥ / jaratkāro pitḥṇāṃ ca garte 'valambanāt, piśācānāṃ mantrauṣadhimaṅgalaprayogairudvāsanānmānuṣatiraścāṃ pratyakṣata eva prāyeṇa duḥkhāspadatvāt / tasmānnāsti saṃsāre kaścitpradeśo yatra saha liṅgenātmānaṃ duḥkhaṃ nāvāpnuyādityata evaṃ prayatitavyaṃ yena liṅgasyaivātyantocchedaḥ / tato hi sarvaduḥkhānāmatyantopaśamaḥ / samāsagrahaṇaṃ tu sukhamohayoravakāśadānārtham / anyathā saṃsāre tayorabhāva evābhyupagataḥ syāt // 55 //

kārikā 56

evaṃ yathāvatsargamupākhyāyopasaṃharannāha-

ityeṣa prakṛtivikṛtaḥ pravartate tattvabhūtabhāvākhyaḥ / pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ // ISk_56 //

itikaraṇena sargasamāptiṃ dyotayati / eṣa ityuktamapi pratyāmnāyārthaṃ punarapekṣate / prakṛtyā kṛtaḥ prakṛtikṛtaḥ / anena vākyaparisamāptyarthaṃ vītāvītābhyāṃ siddhaṃ pradhānāstitvam / aṇvādipratiṣedhaṃ cāpekṣate / prakṛtikṛta eva nāṇvādikṛtaḥ / pravartata iti kriyāprabandhamāha / pravṛtto na pravartsyati kiṃ tarhi pravartata evānantānāṃ śarīrādibhāvena parasparānugraheṇa ca / neyaṃ kriyā kadācidapi bhūtabhaviṣyadrūpā bhavati / kintarhi vartamānarūpā / yathā vahanti nadyaḥ, tiṣṭhanti parvatā iti / tattvabhūtabhāvākhya ityuktānāṃ nigamārthaṃ pratyāmnāyaṃ karoti / tattvākhyo mahadādibhirbhāvākhyo vyomādiḥ / puruṣaṃ puruṣaṃ prati vimokṣaḥ pratipuruṣavimokṣaḥ / tadarthaṃ pratipuruṣavimokṣārtham / sarvapuruṣādhikāranibaddhāyāḥ sarvaśakternirākāṃkṣīkaraṇārthamityarthaḥ / svārtha iva parārtha ārambhaḥ / kāryakāraṇabhāvena / tatra kāryasya tāvacchabdādeḥ svārtha ivendriyāṇāṃ viṣayabhāvaḥ / indriyāṇāmaprāptaviṣayāṇāṃ laulyamadhiṣṭhānavikārānumeyaṃ svārthamiva / karaṇānāṃ ca saṃkalpābhimānādhyavasāyānāṃ viṣayadvāribhāvopagamanaṃ manaḥprabhṛtīnāṃ ca svapravṛttiviṣayatvam / mano 'haṃkārayośca buddhau svapravṛttyupasaṃhāro buddheśca śāntaghoramūḍhatvaṃ vyavasāyakartṛtvaṃ ca sattarajastamasāṃ ca prakāśapravṛttiniyamalakṣaṇairdharmaiḥ parasparopakāritvam / na caiṣa svārthaḥ, sarvasyāsyācaitanyāt / kiṃ tarhi parārtha evāyamārambhaḥ / saṃghātatvāditi / āha, yaduktaṃ pratipuruṣavimokṣārthamayamārambha iti tadayuktam / ācāryavipratipatteḥ / pratipuruṣamanyatpradhānaṃ śarīrādyarthaṃ karoti / teṣāṃ ca māhātmyaśarīrapradhānaṃ yadā pravartate tadetarāṇyapi / tannivṛttau ca teṣāmapi nivṛttiriti paurikaḥ sāṃkhyācāryo manyate / tatkathamapratiṣidhyaikā prakṛtirabhyupagamyate iti ? ucyate- na, pramāṇābhāvāt / na tāvatpratyakṣata eva tacchakyaṃ niścetum / pradhānānāmatīndriyatvāt / liṅgaṃ cāsandigdhaṃ nāsti / āptāśca no nābhidadhurato manyāmahe naitadevamiti / kiṃca ekenārthaparisamāpteḥ / aparimitatvādetadekaṃ pradhānamalaṃ sarvapuruṣaśarīrotpādanāya / tasmādanyaparikalpanānarthakyam / parimitamiti cedatha matam, parimitaṃ pradhānamiti na, ucchedaprasaṃgāt / evamapi tasyocchedaḥ prāptaḥ kṣīravat / tathā ca saṃsārocchedaprasaṃgaḥ / kiṃ ca anavasthāprasaṃgāt / ekasyeśvarasya yogino vecchāyogādanekaśarīratvam / tatparimitādayuktam / pratiśarīraṃ vā pradhānaparikalpane pradhānānavasthā bhavati / parimitaśarīrakāraṇatvābhyupagamādanyaparikalpanānarthakyam / tataśca pradhānaikatvameva / tasmādayuktaṃ pratipuruṣaṃ pradhānānīti / yattūktaṃ māhātmyaśarīrapradhānapravṛttāvitareṣāṃ pravṛtistannivṛttau nivṛttirityatra brūmaḥ- na, atiśayābhāvāt / yathā kṣetrajñānāṃ niratiśayatvāditaretarāpravartakatvamevameṣāmapi sātiśayatve vā pradhānānupapattiprasaṃgaḥ, vaiṣamyāt / tasmādyuktaṃ pratipuruṣavimokṣārthamekā prakṛtiḥ pravartata iti // 56 //

kārikā 57

āha, tadanupapattirācetanyāt / ihācetanānāṃ ghaṭādīnāmuddiśya pravṛttiradṛṣṭā / sā cediyamacetanā prakṛtirasyā apyuddiśya puruṣārthaṃ pravṛttirnopapadyate / bhavati ceccaitanyaṃ tarhi prāptamasyā / tatra yaduktaṃ pratipuruṣavimokṣārtha prakṛteḥ pravṛttiriti etadayuktamiti / ucyate- na, dṛṣṭāntopapatteḥ /

vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya /
puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya // ISk_57 //

yathā kṣīramacetanaṃ vatsavivṛddhimuddiśya pravartate, evaṃ pradhānamapi puruṣavimokṣamuddiśya pravartate / na cāsya caitanyaṃ syāt / sādhyatvādayuktamiti cet syānmatam, sādhyametat kiṃ kṣīrasyoddiśya vatsavivṛddhiṃ pravṛttiḥ, atha neti ? tasmādudāharaṇaṃ sādhyatvādayuktamiti / etaccāyuktam / kasmāt ? tadabhāve 'bhāvāt tadbhāve ca bhāvāt / yatra nāsti vatsavivṛddhistatra na kṣīrasya pravṛttirupalabdhā / yatrāsti tatropalabdhā / yadyasmin sati bhavati tasya tadarthā pravṛttirdṛṣṭā / tadyathā ghaṭe kumbhakārasya / sa cāyamīdṛśo 'smākamuddeśo 'bhipretaḥ yaduta tādarthyam / tasmānnāstyudāharaṇasādhyatvamiti / asadbhāvābhidhānātsatkāryavirodha iti cenna, vyaktiparyāyatvāt / vyaktiparyāyo hi taditi śāstralokaprāmāṇyāt / śāstraṃ tāvat sattāmātro mahān vyaktimātra ityarthaḥ / loke 'pi nāstyasminkūpe salilamityucyate / na kvacidapi kūpe salilaṃ nāstyabhivyaktaṃ na tad bhavati / tasmānna satkāryavirodhaḥ / adṛṣṭapreraṇatvādasiddhiriti cedatha matam / dharmādharmapreritaṃ kṣīraṃ pravartate na vatsavivṛddhyarthamiti, tadapyayuktam / kasmāt ? doṣasāmyāt / dharmādharmāvacetanau vivṛddhikāle kṣīraṃ pravartayatastadavasāne ca nivartayataḥ / tasamāditthamapi parikalpyamāne samāno doṣaḥ / īśvarapreraṇāditi cet syānmatam īśvarastatra kṣīraṃ pravartayate vatsārthaṃ, na svayamiti / tadayuktam / kasmāt ? pratiṣedhāt / prākpratiṣiddhamīśvarakarma / tasmādidamapyayuktam / evaṃ cedavasthito dṛṣṭāntaḥ / vārṣagaṇānāṃ tu yathā strīpuṃśarīrāṇāmacetanānāmuddiśyetaretaraṃ pravṛttistathā pradhānasyetyayaṃ dṛṣṭāntaḥ / āha, kathamavagamyate tādarthyādutpannena vyaktena puruṣasya sambandho na punaḥ sānnidhyamātrāt, bhikṣuvaditi ? ucyate- na, anapavargaprasaṃgāt / sānnidhyamātrātpuruṣopabhogamabhyupagacchato nāpavargaprasaṃgaḥ syānnityasānnidhyāt / tasmādayuktametat / apravartayitāraṃ prati kāryakāraṇānāṃ pravṛttirayukteti cet syānmatam- apravartayitā kṛṣṇādīnāṃ bhikṣurato na teṣāmapi taṃ prati pravṛttiḥ / evamapravartayitā kāryakaraṇānāṃ puruṣaḥ / tasmātteṣāmapi taṃ prati pravṛttirayuktetyetadapyata evānaikāntikam / vatso hi kṣīrasyāpravartayitātha ca taṃ prati tasya pravṛttiḥ / tasmādyuktametapuruṣavimokṣārthā prakṛtteḥ pravṛttirna caitanyaprasaṃga iti // 57 //

kārikā 58

āha, na, apravṛttiprasaṃgāt / yadi pradhānasya puruṣakaivalyārthā pravṛttistena tadabhāve kaivalyaṃ siddhamevetyapravṛttiprasaṃgaḥ / atha kevale puruṣe pradhānaṃ pravartate na tarhyasya tadarthā pravṛttiriti /

autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ /
puruṣasya vimokṣārthaṃ pravartate tadvadavyaktam // ISk_58 //

prāgevaitadapadiṣṭam- yathā dṛśyadarśanaśaktiyuktatvādanyatarābhāve ca tayorānarthakyātpradhānapuruṣayoritaretarasambandhaṃ pratyautsukyam / dṛṣṭā coparamārthāpi lokasyautsukyanivṛttyarthā pravṛttistathā pradhānasyāpyuparamārthā pravṛttiḥ / atha dṛśyadarśanaśaktyorautsukyanivṛttyarthaṃ pravartata ityekatra kṛtārthatvāditareṣvapravṛttiprasaṃga iti cet syādetat / pradhānamekasya puruṣasyātmānaṃ prakāśyoparamede dṛśyadarśanaśaktayorautsukyanivṛttirbhaviṣyati // 58 //

kārikā 59

apravṛttiścetyetadapi nopapannam / kasmāt ? dṛṣṭāntāntarasāmarthyāt / tadyathā kim ? ucyate-

raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt /
puruṣasya tathātmānaṃ prakāśya vinivartate prakṛtiḥ // ISk_59 //

tatra nānāvarṇasvabhāvavijñānānāṃ prekṣārthināṃ puruṣāṇāṃ saṃghāto raṅga ityucyate / nartakyāśca tadārādhanā nṛttikriyānekapuruṣārthā / yadi vātra kaścid brūyāt nṛttācāryeṇa kuśīlavairvā dṛṣṭaiveyaṃ kasmānna nivartate ? katham ? akṛtārthatvāt / evaṃ sarvapuruṣāṇāṃ kāryakāraṇasambandhenautsukyavatāṃ nirākāṃkṣīkaraṇārthaṃ pravṛttā prakṛtiḥ kathamekasya puruṣasyautsukyanivṛttau kṛtārthā syāt ? tasmānnaikasya puruṣasyātmānaṃ prakāśya prakṛternivṛttiryukteti / atra ca-________

********************** commentary on kārikās 60 - 63 lost **********************

kārikā 64

______ kāryakāraṇakriyāsākṣī puruṣaḥ / tasmādye bhautikāḥ śiraḥpāṇyādayo ye cāhaṃkārikāḥ śravaṇādayo vacanādayaḥ saṃkalpābhimānādhyavasāyāśca te lakṣaṇaviparyayāt- nāhaṃ nāṣṭau prakṛtayaḥ / tadetadevaṃ tattvānāmabhyāsaikāgramanaso yateḥ punaḥ punarabhyāsāt ekasyāpyasmitārūpasya parikalpitaviṣayabhedapratiṣedhamukhena

nāsmi na me nāhamityapariśeṣam /

āprakṛteḥ pratipakṣagrahaṇāt

aviparyayāt

pañcasrotaso 'syāvidyāparvaṇo nivṛtteḥ śāntaṃ dhruvaṃ sakalabhāvānubandhapratipakṣabhūtaṃ dharmādyāpyāyitasya buddhitattvasyāsandigdhamaviparītaṃ

viśuddhaṃ kevalamutpadyate jñānam // ISk_64 //

āha, viśuddhaṃ kevalam / anyatarānabhidhānamarthābhedāt / yadeva viśuddhaṃ tadeva kevalamityarthābhedādanyataracchakyamavaktumiti / ucyate- guṇāntararūpanivṛttihetutvāt / rajastamodharmāṇāṃ tāvad grahaṇācchuddhaṃ saṃśayaviparyayavyatiriktaṃ ca kevalaṃ kṣetrajñaparijñāne 'pūrvameva iti // 64 //

********************** commentary on kārikās 65 and 66 lost **********************

kārikā 67

āha, tatsamakālameva śarīrasya pātaḥ prāpnoti / sati dha____vasthānenājñānahetukaṃ śarīramiti / ucyate- ajñānahetukaṃ śarīram / atha cāyaṃ nānātvadarśī /

dharmādīnāmakāraṇaprāptau /
tiṣṭhati saṃskāravaśāccakrabhramavad dhṛtaśarīraḥ // ISk_67 //

ya___ śarīrāntaropārjitā dharmādayo na tāvatkāraṇam / buddhi___mupasaṃprāptā akṛtārthatvād buddhiśca pradhānaṃ tadā tiṣṭhatyayaṃ nānātvadarśī tasya saṃskārasya sāmarthyāt / ko dṛṣṭāntaḥ ? cakrabhramavaddhṛtaśarīraḥ / tadyathā kumbhakāraprayatnaviśiṣṭena daṇḍena ghaṭādiniṣpattiyogyakriyā cakrasya bhramaḥ / tena tulyaṃ cakrabhramavat / yathā cakrabhramaṇaṃ ghaṭārtham / niṣpanne ghaṭādiniṣpattiyogyakriyā cakrasya bhramaḥ / tena tulyaṃ cakrabhramavat / yathā cakrabhramaṇaṃ ghaṭārtham / niṣpanne ghaṭe pūrvasaṃskārānurodhānna nivartate na ca tadā nivṛttamiti kṛtvā saṃskārakṣaye 'pyavatiṣṭhate, evaṃ samyagdarśanārthaṃ śarīraṃ samyagjñānādhigame 'pi na nivartate pūrvasaṃskāravaśāt / na ca tadā nivṛttamiti kṛtvā saṃskārakṣaye 'pyavasthāpyata iti // 67 //

kārikā 68

yadā tu saṃskārakṣaye tannimittasya śarīrasya bhedaḥ, ataḥ

prāpte śarīrabhede

dharmādharmau kṛtārthau kāraṇe buddhilakṣaṇe layaṃ gacchataḥ / yaścāsya bhūtāvayavaḥ śarīrārambhakaḥ sa sarvabhūteṣu bhūtāni tanmātreṣu, indriyāṇi tanmātrāṇi cāhaṃkāre, ahaṃkāro buddhau buddhiravyakte / seyaṃ tattvānupūrvī tadarthapradhānādutpannā parisamāpte punaḥ pradhāne pralayaṃ gacchatīti / pradhānamapyarthavaśādevāsya śarīrāṇi teṣu teṣu jātyantaraparivarteṣu karoti / sa cāryaścaritārthaḥ / ataḥ

caritārthatvāt pradhānavinivṛttau /

atīndriyamasaṃvedya laghu sarvatra sannihitaṃ praśastamanirmitaṃ viśuddhamakṣayaṃ niratiśayam

ekāntamātyantikamabhayaṃ kaivalyamāpnoti // ISk_68 //

etaccāvasthānaṃ bauddhairnirupadhiśeṣanirvāṇalakṣaṇamapavargo vyākhyātaḥ / etatparaṃ brahmaṃ dhruvamamalamabhayamatra sarveṣāṃ guṇadharmāṇāṃ pratipralayaḥ / etatprāpya sarvāyāsaiḥ sarvabandhanairanādikālapravṛttarāgadveṣaviyukto mukto bhavati / etadarthaṃ brāhmaṇā dayitaputradāradhanasambandhamapahāya guruśuśrūṣāparāḥ śarīramaraṇyeṣu yātayanti / kathaṃ nāmaikāntikamātyantikaṃ ca kaivalyaṃ syāditi yatraivotthānaṃ śāstrasya tatraivopasaṃhāra ācāryeṇa kṛtaḥ // 68 //

kārikā 69

āha, kimarthaṃ punaridaṃ śāstraṃ kena vā pūrvaṃ prakāśitamiti ? ucyate- yaduktaṃ kimarthamiti-

puruṣārthārthamidam

kathaṃ nāmājñānavaśāttatsaṃskāropanipatitānāṃ prāṇināmapavargaḥ syādityevamarthamidaṃ śāstraṃ vyākhyātam / yattūktaṃ keneti, ucyate-

guhyaṃ paramarṣiṇā samākhyātam /

guhyamiti gūhanīyam / rahasyamakṛtātmanāṃ yamaniyameṣvanavasthitānāmādarādapyanadhyeyam / paramarṣirbhagavānsāṃsiddhikairdharmajñānavairāgyaiśvaryairāviṣṭapiṇḍo viśvāgrajaḥ kapilamuniḥ / tena kapilamuninā samākhyātam / samyagākhyātam, cirābhyastasya vidyāsrotaso nirvacanasāmarthyāt syādetat, kathamidaṃ guhyamiti ? ucyate- kathaṃ vedaṃ guhyaṃ na syāt ? bhavāgrotpannairapi sanakasanātanasanandanasanatkumāraprabhṛtibhiranityānāṃ

sthityutpattipralayāścintyante ca yatra bhūtānām // ISk_69 // tatra sthitistāvadrūpapravṛttiphalanirdeśenotpattirapi prakṛtermahānityādiḥ / pralayo 'pyavibhāgādvaiśvarūpyasyeti vacanāt / autsukyānuparamātprakṛtipuruṣayoḥ / sthitirutpattirdṛśyadarśanaśaktayoḥ sāpekṣatvāt / tathā coktaṃ- puruṣasya darśanārthaḥ kaivalyārthastathā pradhānasya / paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // iti (ISk 21) pralayaḥ prāpte śarīrabhede caritārthatvātpradhānavinivṛttāviti (ISk 68) / athavā sthitikṣaṇabhaṅgapratiṣedhātkālāntareṣvasyānāśādutpattirvipariṇāmānnābhūtaprādurbhāvādakasmādasambhavāt, pralayo 'pi nimittāntarātsvābhāvyādeva bhūtānāmapi vyaktānāṃ niṣpattimatāmiti yāvat / evaṃ ca mahadādayo 'pi parigṛhītā iti / āha, puruṣādayastarhi parityaktāḥ / kathaṃ vā bhūtaśabda iti ? ucyate- vitathapratiṣedhārthatvāt / yāvat kiṃcidavitathaṃ bhūtaṃ tasya sarvasyeha sthityādaya ucyanta iti / utpattivināśapratiṣedhāviśeṣāt / evamapi puruṣādīnāmutpattipralayāvapi prāpnutaḥ / kiṃ kāraṇam ? aviśeṣāditi / ucyate- sambhavato viśeṣaṇaṃ bhavati / tatra sthitireva puruṣādīnām / itareṣāṃ tu sthityutpattipralayā iti vijñāsyāmaḥ // 69 //

kārikā 70

āha, kasmai punaridaṃ śāstraṃ paramarṣiṇā prakāśitamiti ? ucyate-

etatpravitramagryaṃ munirāsuraye 'nukampayā pradadau /

tatra pavitraṃ pāvanāt / agryaṃ sarvaduḥkhakṣapaṇasamarthatvāt / pavitrāntarāṇi punarekadeśaṃ kṣālayantyadhamarṣaṇagaṅgādīni / tasmādidamevāgryaṃ munirāsuraye 'nukampayā pradadau / āha, sampradānasyākasmikatvam, dharmādinimittānupapatteḥ / na tāvatparamarṣerdharmārthaṃ śāstrapradānamupapadyate, phalenānabhiṣvaṅgāt / nārthakāmārtham, śiṣyāṇāmanāyāsaprasaṃgāt / na mokṣārtham, sāṃsiddhikenaiva jñānena tatprāpteḥ / tasmādviparītārthāsambhavāt pariśeṣādakasmādācāryaḥ śāstranidhānaṃ pradadāviti / ucyate- nākasmāt, kiṃ tarhi anukampayā pradadau / ādhyātmikādhidaivikādhibhautikairduḥkhaiḥ pīḍyamānamāsurimupalabhya svātmani ca jñānasāmarthyātsati kāryakāraṇasamprayoge duḥkhānāmapravṛttiṃ parijñāya śiṣyaguṇāṃśca kathaṃ nāma yathā mama sukhaduḥkheṣu jñānopanipātātsāmyamevamāsurerapi syāttaddvāreṇānyeṣāmapi puruṣāṇāmevamanukampayā bhagavānparamarṣiḥ śāstramākhyātavān / yathā ca paramarṣirāsuraye tathā

āsurirapi

daśamāya kumārāya bhagavat-

pañcaśikhāya tena ca bahudhā kṛtaṃ tantram // ISk_70 //

bahubhyo janakavaśiṣṭhādibhyaḥ samākhyātam / asya tu śāstrasya bhagavato 'gre pravṛttatvānna śāstrāntaravad vaṃśaḥ śakyo varṣaśatasahasrairapyākhyātum // 70 //

kārikā 71

saṃkṣepeṇa tu dvāva__ hārītavāddhalikairātapaurikārṣabheśvarapañcādhikaraṇapatañjalivārṣagaṇyakauṇḍinyamūkādika-

śiṣyaparamparayāgatam

bhagavānīśvarakṛṣṇaśca sāhāyakaṃ śāstram / pūrvācāryasūtraprabandhe gurulāghavamanādriyamāṇaḥ paurastyānyākhyānavyā___na garbhamatipramādaṃ dadātīti granthabhūyastvamupajāyate / taccedānīntanaiḥ prāṇibhiralpatvādāyuṣo granthata eva na sūpapādaṃ kiṃ punaḥ śravaṇaprayogābhyām / āha ca- caturbhiḥ prakārairvidyā sūpayuktā bhavati- āgamakālena svādhyāyakālena prayogakālena ca / tatra cāsyāgamanakālenaivāyuḥ paryupayuktaṃ syāttataśca śāstrānarthakyam / ityasya mandadhiyāmapyāśu grahaṇadhāraṇaprayogasampatsyāditi ṣaṣṭitantrādupākhyānagāthāvyavahitāni vākyānyekata upamṛdya śiṣyānukampārthaṃ yāvat

īśvarakṛṣṇena caitadāryābhiḥ /

saptatyā

saṃkṣiptamāryamatinā

sarvasattvahitapravṛttena

samyag vijñāya siddhāntam // ISk_71 //

kathaṃ cāsya samyaksiddhāntavijñānasyāpyanekagranthaśatasahasrākhyeyaṃ sāṃkhyapadārthaṃ satattvamakhaṇḍamācāryāṇāṃ saptatyā saṃkṣiptavān // 71 //

kārikā 72

āha ca-

saptatyāṃ kila ye 'rthāste 'rthāḥ kṛtsnasya ṣaṣṭitantrasya /
ākhyāyikāvirahitāḥ paravādavivarjitāścāpi // ISk_72 //

yataśca nārāyaṇamanujanakavaśiṣṭhadvaipāyanapravṛttibhirācāryaiḥ pradhānapuruṣādayaḥ padārthāḥ parigṛhītāścopadiṣṭāśca praśastāścātaḥ svabhāvataḥ prasiddhamaiśvaryasya phalata ṛddhyā āryamārgamalaṃkartumiti bhagavadīśvarakṛṣṇena padārthasvarūpanirūpaṇanipuṇasāramatinā paramarṣyādiyathoktāgamena pramāṇatrayaṃ puraskṛtya tarkadṛśā vicāraḥ kṛtaḥ / na cāsya mūlakanakapiṇḍasyeva svalpamapi doṣajātamastīti // 72 //

āha ca-
ajñānadhvāntaśāntyarthamṛṣicandramasaścyutā /
malinaistīrthajaladaiśchādyate jñānacandrikā //

iti sadbhirasambhrāntaiḥ kudṛṣṭitimirāpahā /
prakāśikeyaṃ sargasya dhāryatāṃ yuktidīpikā //

sphuṭābhidheyā madhurāpi bhāratī manīṣiṇo nopakhalaṃ virājate /
kṛśānugarbhāpyabhito himāgame kaduṣṇatāṃ yāti divākaradyutiḥ //

nayanti santaśca yataḥ svaśaktito guṇaṃ pareṣāṃ tanumapyudāratām /
iti prayātveṣa mama śramaḥ satāṃ vicāraṇānugrahamātrapātratām //

// iti yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau caturthaṃ prakaraṇamekādaśaṃ cāhnikaṃ sampūrṇam //

kṛtiriyaṃ śrīvācaspatimiśrāṇām (?)