Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā
Based on the ed. by Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992)



Input by Dhaval Patel



BOLD for Īśvarakṛṣṇa's kārikās: " .......... // ISk_nn //"
ITALICS for commentator's references to Īśvarakṛṣṇa's kārikās: "(ISk nn)"




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







yuktidīpikā //

     vītāvītaviṣāṇasya pakṣatāvanasevinaḥ /
     pravādāḥ sāṃkhyakariṇaḥ sallakīṣaṃḍabhaṅgurāḥ // 1 //
     ṛṣaye paramāyārkamarīcisamatejase /
     saṃsāragahanamadhvāntasūryāya gurave namaḥ // 2 //
     tattvaṃ jijñāsamānāya viprāyāsuraye muniḥ /
     taduvāca mahattantraṃ duḥkhatrayanivṛttaye // 3 //
     na tasyādhigamaḥ śakyaḥ kartuṃ varṣaśatairapi /
     bhūyastvāditi saṃcintya munibhiḥ sūkṣmabuddhibhiḥ // 4 //
     granthenālpena saṃkṣipya tadārṣamanuśāsanam /
     nibaddhamamalaprajñaiḥ śiṣyāṇāṃ hitakāmyayā // 5 //
     pratipakṣāḥ punastasya puruṣeśāṇuvādinaḥ /
     vaināśikāḥ prākṛtikā vikārapuruṣāstathā // 6 //
     teṣāmicchāvighātārthamācāryaiḥ sūkṣmabuddhibhiḥ /
     racitāḥ sveṣu tantreṣu viṣamāstarkagahvarāḥ // 7 //
     śiṣyairduravagāhāste tattvārthabhrāntabuddhibhiḥ /
     tasmādīśvarakṛṣṇena saṃkṣiptārthamidaṃ kṛtam // 8 //
     saptatyākhyaṃ prakaraṇaṃ sakalaṃ śāstrameva vā /
     yasmāt sarvapadārthānāmiha vyākhyā kariṣyate // 9 //
     pradhānāstitvamekatvamarthavattvamathānyatā /
     pārārthyañca tathānaikyaṃ viyogo yoga eva ca // 10 //
     śeṣavṛttirakartṛtvaṃ cūlikārthāḥ smṛtā daśa /
     viparyayaḥ pañcavidhastathoktā nava tuṣṭayaḥ // 11 //
     karaṇānāmasāmarthyamaṣṭāviṃśatidhā matam /
     iti ṣaṣṭiḥ padārthānāmaṣṭābhiḥ saha siddhibhiḥ // 12 //
     yathākramaṃ lakṣaṇataḥ kārtsnyenehābhidhāsyate /
     tasmādataḥ śāstramidamalaṃ nānātvasiddhaye // 13 //
     alpagranthamanalpārthaṃ sarvaistantraguṇairyutam /
     pāramarṣasya tantrasya bimbamādarśagaṃ yathā // 14 //
     tasya vyākhyāṃ kariṣyāmi yathānyāyopapattaye /
     kāruṇyādapyayuktāṃ tāṃ pratigṛhṇantu sūrayaḥ // 15 //

     āha, kariṣyati bhavān vyākhyām / idaṃ tvādāvupanyastaṃ sarvaistantraguṇairyutamidaṃ tantramiti / ke tantraguṇāḥ, kiyanto veti ?
     ucyate -
     sūtrapramāṇāvayavopapattiranyūnatā saṃśayanirṇayoktiḥ /
     uddeśanirdeśamanukramaśca saṃjñopadeśāviha tantrasampat //
     sūtrāṇi ca pramāṇāni ca avayavāśca, sūtrapramāṇāvayavāḥ / teṣām upapattiḥ sūtrapramāṇāvayavopapattiḥ / upapattiḥ sambhava ityanarthāntaram / ananyo 'rtho 'narthāntaram / upapattiśabdaḥ pratyekaṃ parisamāpyate sūtropapattirityādi /
     āha, lakṣaṇopetasūtropapattiriti vaktavyam /
     itarathā hi alakṣaṇopetasyāpi sūtrasya tantrāṅgabhāvaḥ syāditi /
     ucyate na, nāntarīyakatvāt / na hyantareṇa lakṣaṇopetatvaṃ sūtratvam / ato na vaktavyametaditi /
     āha, atha sūtramiti kasmāt ?
     ucyate- sūcanāt sūtram / sūcayati tāṃstānarthaviśeṣāniti sūtram / tadyathā- kāraṇamastyavyaktam (ISk 16), bhedānāṃ parimāṇāditi (ISk 15) / atra pratijñāhetū kaṇṭhoktau / tayorupayogi dṛṣṭāntaṃ sādhyasiddhaye samarthamiti kṛtvā mūlaśakalādayo 'trāntaranabhihitā apyetasmādavasīyante / athavā bhikṣorupasaṃhṛtabahiṣkaraṇāntaḥkaraṇasya teṣu teṣvatīndriyeṣu api pradhānādiṣvartheṣu buddhiṃ sūcayatīti sūtram / athavā, saukṣmyāttadanupalabdhiriti (ISk 8) sūtram / tadyathā-
     alpākṣaramasandigdhaṃ sāravadviśvatomukham /
     astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ //
astobhamapunaruktamityarthaḥ / tathā
     labhūni sūcitārthāni svalpākṣarapadāni ca /     
     sarvataḥ sārabhūtāni sūtrāṇyāhurmanīṣiṇaḥ //
     pramāṇāni ca pratyakṣādīni, tānyuttaratra vakṣyati 'dṛṣṭamanumānamāptavacanaṃ ca'; (ISk 4), 'prativiṣayādhyavasāyo dṛṣṭamityādi'; (ISk 5) /
     avayavāḥ punarjijñāsādayaḥ, pratijñādayaśca / tatra jijñāsādayo vyākhyāṅgam / pratijñādayaḥ parapratyāyanāṅgam /tānuttaratra vakṣyāmaḥ /
     āha, avayavānabhidhānamupadeśāt / na hi tathā pratyakṣādīni pramāṇānyupadiṣṭāni tathā avayavā upadiṣṭāḥ / tasmādavayavopapattirityetadasat /
     bhāṣyakāraprāmāṇyādadoṣa iti cet syānmatam / yadyapi sūtrakāreṇāvayavopadeśo na kṛtastathāpi bhāṣyakārāḥ kecideṣāṃ saṃgrahaṃ cakruḥ / te ca naḥ pramāṇam / tasmādyukatamavayavopapattiriti / etaccāyuktam / kasmāt ?
     utsūtratvāt / nahyutsūtraṃ vyācakṣāṇā bhāṣyakārāḥ pramāṇaṃ bhavanti / tathā caitadutsūtritamiti /
     ucyate, na / liṅgāt / naitadyuktamanupadeśānna santi jijñāsādayaḥ / kintarhyanupadiṣṭamapyeṣāmastitvaṃ liṅgāt pratipadyāmahe yadayamācāryo duḥkhatrayābhighātājjijñāsā tadapaghātake hetāviti (ISk 1) jijñāsāprayojanamācaṣṭe / kāraṇamastyavyaktamiti (ISk 16) pratijñāṃ karoti / bhedānāṃ parimāṇāditi (ISk 15) hetumupadiśati / naṭavad vyavatiṣṭhate liṅgamiti (ISk 42) dṛṣṭāntaṃ dyotayati / kṣīrasya yathā tathā pravṛttiḥ pradhānastyetyupasaṃharati (ISk 57) / tasmāt trividhaṃ karaṇaṃ dvārīti (ISk 35) nigamayati / na cānabhipretairācāryāṇāṃ śāstre vyavahāro lakṣyate / tena vayaṃ liṅgātpratipadyāmahe santi jijñāsādayo 'vayavāḥ śāstra iti /
     āha, satāmanupadeśe prayojanavacanam / evaṃ cenmanyase- santi jijñāsādayo 'vayavāḥ, śāstre teṣāmanupadeśe prayojanaṃ vaktavyam- amuṣmāddhetorācāryeṇa nopadiśyante, santi ca te iti /
     ucyate, pramāṇāntarbhāvāt / pramāṇeṣvantarbhāva eṣāmityayamupadiṣṭo heturasmābhiḥ / anumānāṅgaṃ hi jijñāsādayaḥ, tasmāttadantarbhūtāste iti na pṛthagupadiśyante / kiñca, tantrāntarokteḥ / tantrāntareṣu hi vindhyavāsiprabhṛtirācāryairupadiṣṭāḥ / pramāṇaṃ ca naste ācāryā ityataścānupadeśo jijñāsādīnāmiti /
     āha na, pramāṇānupadeśaprasaṃgāt / yadi ca tantrāntaropadeśādevāvayavānāmanupadeśaḥ, pratyakṣādīnyapi ca tantrāntareṣūpadiśyante / śrotrādivṛttiḥ pratyakṣam / sambandhādekasmāccheṣasiddhiranumānam / yo yatrābhiyuktaḥ karmaṇi cāduṣṭassa tatrāptastasyopadeśa āptavacanamiti teṣāmapyanupadeśaprasaṅgaḥ / atha sati tantrāntaropadeśe pramāṇānyupadiśyante nāvayavā iti, nanvetadicchāmātramiti /
     ucyate, pūrva eva tarhi parihāro 'stu / athavā punarastu tantrāntarokterityayamapi parihāraḥ / yattūktaṃ pramāṇānupadeśaprasaṅga iti atra brūmaḥ- ayuktametat / kasmāt ? prayojanavatāmupadeśasyādoṣatvāt / anupadeśo hi prayojanavataścodyata iti yuktametat / upadeśameva tu sadoṣa iti kṛtvā kaḥ pratyācakṣīta ? tasmānna kiñcidetat / kiñcānyat, pradhānopadeśe guṇabhūtāntarbhāvasiddheḥ / tadyathā, takṣṇuhi caitra ityukte yāvadbhissādhanaviśeṣairvinā takṣaṇaṃ nopapadyate sarvāstāṃścaitra upādatte / tathā pratyakṣādiṣu pramāṇeṣūpadiṣṭeṣu yaireṣāmavinābhāvaḥ sarvāṇi tānyupādāsyāmahe / kiñcānyāt, anyatrāpi tadanuṣṭhānāt / na kevalamiha, anyatrāpyayamācāryaḥ pradhānāmevopadeśaṃ karoti / tadaṅgabhūtāstu tadupadeśādeva pratīyante / tadyathā, kāraṇamastyavyaktam (ISk 16) bhedānāṃ parimāṇāditi (ISk 15) / itarathā hi dṛṣṭāntābhāvādasādhanametatsyāt / paśyati tvācāryo nādṛṣṭāntaṃ sādhanaṃ sādhyamāpnotīti kṛtvā pratipādakāḥ pratipādanakāle tantrāntaropadiṣṭānapi mūlaśakalādīnākṣepsyanti iti / kiñcānyat, anumāne bhūtavadupadeśāt / ataścaitadevaṃ yadayamācāryastrividhamanumānamākhyātamiti (ISk 5) bravīti / kathaṃ kṛtvā jñāpakam? ākhyātasya hi pratyāmnāye bhūtavācinā śabdenopadeśo bhavati / na cānena pūrvaṃ trividhamanumānamākhyātam / ākhyātamiti cet, na tadākhyātaṃ kvaciditi śakyaṃ pratipādayitum / so 'yamanākhyāyāpi yadbhūtavācinaṃ śabdamupādatte tajjñāpayatyācāryastantrāntaraklṛptānāmapīha sanniveśo 'ṅgīkriyate / kimetasya jñāpane prayojanam ? tantrāntaropadiṣṭo 'pi karmayonīnām prāṇabhedādīnāṃ ca lakṣaṇopadeśassaṃgṛhīto bhavatīti siddhaṃ tantrāntaropadeśādavayavānupadeśaḥ / tasmātsūktamevāvayavopapattiriti /
     anyūnatā / padārthakārtsnyamaśeṣatānyūnatetyabhidhīyate / padārthāśca daśa cūlikārthāḥ, paṃcāśatpratyayāḥ / tatrāstitvamekatvaṃ paṃcabhirvītaiḥ siddham / arthavattvaṃ kāryakāraṇabhāvaḥ / pārārthyaṃ saṃhatyakāriṇāṃ parārthatvāt / ata evānyatvam / cetanāśakterguṇatrayājjanmamaraṇakaraṇānāmityevamādibhiḥ puruṣabahutvam / puruṣasya darśanārtha iti saṃyogaḥ / prāpte śarīrabhede iti viyogaḥ / samyagjñānādhigamāditi śeṣavṛttiḥ / tasmācca viparyāsāditi puruṣasyākartṛtvamityete daśa cūlikārthāḥ /
     pañca viparyayabhedā bhavantyaśaktiśca karaṇavaikalyāt /
     aṣṭāviṃśatibhedā tuṣṭirnavadhāṣṭadhā siddhiḥ // (ISk 47)
     iti pañcāśatpratyayāḥ / saiṣā ṣaṣṭiḥ padārthānām / tadupapattiranyūnatā /
     saṃśayanirṇayoktiḥ / saṃśayaśca nirṇayaśca tau saṃśayanirṇayau tayoruktissaṃśayanirṇayoktiḥ / sāmānyābhidhānaṃ saṃśayaḥ / tadyathā mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ cetyukte (ISk 8) saṃśayo bhavati kena dharmeṇa kāryaṃ prakṛtivirūpaṃ kena vā sarūpamiti / viśeṣābhidhānaṃ nirṇayaḥ / sa ca dvividhaḥ, śabdato 'rthataśca / śabdastāvat yathā hetumadādibhiḥ kāryaṃ prakṛtivirūpam, traiguṇyādibhiḥ prakṛtisarūpamiti / arthatastat yathā tebhyo bhūtāni pañca pañcabhyaḥ, ete smṛtā viśeṣāḥ (ISk 38) / kiṃ kāraṇam ? yasmāt śāntā ghorāśca mūḍhāśca (ISk 38) / aśāntaghoramūḍhatvāttanmātrāṇyaviśeṣāḥ /
     uddeśanirdeśam / uddeśaśca nirdeśaśca uddeśanirdeśam / sarvo dvandvo vibhāṣayaikavadbhavati iti dvandvaikavadbhāvaḥ / saṅkṣepavacanamuddeśaḥ / tadyathā, eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ (ISk 46) / vistaravacanaṃ nirdeśaḥ / tadyathā, pañca viparyayabhedā bhavanti (ISk 47) bhedastamaso 'ṣṭavidha (ISk 48) ityādiḥ /
     anukramaśca- padārthānāmānupūrvyā sanniveśopadeśo 'nukramaḥ, tadyathā - 'prakṛtermahāṃstato 'haṃkārastasmād gaṇaśca ṣoḍaśakaḥ'; (ISk 22) ityantena /
     saṃjñopadeśau / saṃjñipratyāyanārthaḥ śabdaḥ saṃjñā / sā ca dvividhā / arthanibandhanā, svarūpanibandhanā ca / tatrārthanibandhanārthavaśenārthakriyāpekṣā / jātyādyarthasvarūpāntarbhāvī yathārthastathābhūtameva saṃjñinaṃ pratyāyati / tadyathā pācako lāvaka iti / svarūpanibandhanā punaḥ saṃjñipratyāyanopāyamātram / svarūpamātropakāriṇī vināvayavārthaṃ samayavaśādatathābhūtamapi saṃjñinaṃ pratyāyati / tadyathā, gajakarṇo 'śvakarṇa iti / prayatnato bhagavataḥ paramarṣerārṣeṇa jñānena sarvatattvānāṃ svarūpamupalabhya saṃjñāṃ vidadhato nāsti svarūpanibandhanaḥ śabdaḥ / tadyathā, pradhīyante 'tra vikārā iti pradhānam, puri śeta iti puruṣa ityādi / tanmatānusāriṇāmapyācāryāṇāṃ tābhireva saṃvyavahārānnāstyapūrvasaṃjñāvidhānaṃ pratyādaraḥ /
     upadeśaḥ / itikartavyatā, phalasamākhyānamupadeśaḥ / tadyathā,
     evaṃ tattvābhayasānnāsmi na me nāhamityapariśeṣam /
     aviparyayādviśuddhaṃ kevalamutpadyate jñānam // (ISk 64)
     ete sūtropapattyādayastantraguṇāḥ /
     iti karaṇaṃ prakārārtham / evamprakārā anye 'pi draṣṭavyāḥ / tadyathā, utsargo 'pavādo 'tideśa ityādiḥ / tatrotsargaḥ prakṛtivirūpaṃ (ISk 8) vyaktam, sarūpaṃ (ISk 8) cetyapavādaḥ / tathā tadviparīta (ISk 11) ityutsargaḥ, tathā ca pumān (ISk 11 ) ityapavādaḥ / sāmānyamacetanaṃ prasavadharmi vyaktaṃ, tathā pradhānam (ISk 11) ityatideśaḥ / ityevamanyā api tantrayuktayaḥ śakyā iha pradarśayitum / atiprasaṅgastu prakṛtaṃ tirodadhātīti nivartyate / siddhaṃ tantrayuktīnāṃ sambandhopapattestantramidamiti /
     kiñca tantrāntarāvirodhāt / yadi khalvapīdamapi prakaraṇaṃ syāt tantrāntare pātañjalapañcādhikaraṇavārṣagaṇaprabhṛtīnāmanyatamasya śeṣabhūtaṃ syāt / taiścāpyavirodhastatra tatreti vakṣyāmaḥ / pūrvatantraśeṣabhāvāditi cet, tulyam / etānyapi pūrvatantraśeṣabhūtāni, teṣāmapi prakaraṇatvaprasaṅgaḥ / atha matam- sakalapadārthasaṃgrahāttantrāntarāṇyetāni, evamihāpi sakalapadārthasaṃgrahāttantrāntaratvamabhyupagantavyam / tasmādyuktametattantramidam / ityupodghātaḥ //


----------------------------------------------------------------------
          kārikā 1
----------------------------------------------------------------------

     āha, kiṃguṇaviśiṣṭāya śiṣyāya punaridaṃ tantraṃ vyākhyeyamiti /
     ucyate- jijñāsave matimate mīmāṃsakāyārthine 'bhyupagatāya śiṣyāya vyākhyeyaṃ śāstram /
     kasmāt ?
     paramarṣiprāmāṇyāt / yasmād bhagavān viśvāgrajaḥ paramarṣirbhagavadāsurerjijñāsāmupalabhyottaraguṇaviśeṣasampadaṃ ca vyākhyātavān / raja eva duḥkhaṃ tannirākariṣṇorviveko 'yaṃ, sattvāt / sattvaṃ cāsmānnānetyevamādinā vacanapratipādyo 'yamartho mahadbhiścoktaḥ / tasmādrajoduḥkhopaghātopaghātakajijñāsoḥ sattvāddharmādikuśalamūlavipākotpitsorduḥkhatrayanivṛttaya idaṃ śāstraṃ pravṛttam / tadarthātpariṇamate śiṣyasyeti / kathaṃ nāma śiṣyasya niḥśreyasena yogaḥ syādityevamarthamidaṃ vyākhyānaṃ kriyata iti /
     āha, yaduktaṃ jijñāsave vyākhyānaṃ kartavyamiti tatra kutaḥ punariyaṃ jijñāsā kasmin vārthe bhavatīti ?
     ucyate - yattāvaduktaṃ kutaḥ punariyaṃ jijñāsā bhavatītyatra brūmaḥ
     
     duḥkhatrayābhighātājjijñāsā
     
     duḥkhaṃ raja ityanarthāntaram / duḥkhayatīti duḥkhaṃ bhavatīti / trayamiti saṃkhyāpadaṃ sarvadravyaviṣayaṃ, duḥkhaśabdena viśiṣyate / prādhānyācca vyatiriktabuddhyā gṛhyamāṇaṃ sambandhitvādādhārasya bhedanibandhanāyāḥ ṣaṣṭhyā nimittattvaṃ pratipadyate- duḥkhānāṃ trayaṃ duḥkhatrayam /
     abhihanyate 'nenetyabhighātaḥ /
     kaḥ punarayamabhighāto nāma ?
     ucyate- yo 'sāvuparyuktaduḥkhatrayeṇāntaḥkaraṇena cetanāśakterabhisambandhaḥ / tasmādduḥkhatrayābhighātājjijñāsā /
     yaduktaṃ kasminnarthe bhavatīti tatrāha-

          tadapaghātake hetau /

     apahantītyapaghātakaḥ, tasyāpaghātakastadapaghātakaḥ /
     āha, tadapaghātake iti samāsānupapattiḥ, pratiṣedhāt / kartari yau tṛjakau tābhyāṃ saha ṣaṣṭhī na samasyate / tasmāttasyāpaghātaka iti vaktavyam /
     ucyate- na, śāstre darśanāt / "tatprayojako hetuśca" iti śāstre dṛṣṭaḥ prayogaḥ / padakāraścāha- jātivācakatvāt / tathā kadācidguṇo guṇaviśeṣo bhavati, kadācidguṇinā guṇo viśiṣyata iti cūrṇikārasya prayogaḥ tasmadanavadyametat /
     ayaṃ tu piṇḍārthaḥ / trividhena duḥkhenābhihato brāhmaṇastadapaghātakaṃ hetuṃ jijñāsate / ko nāmāsau hetuḥ syādyo duḥkhatrayamabhihanyāditi /
     āha, duḥkhaśabdāvacanamādāvamaṅgalārthatvāt / maṅgalādīni hi śāstrāṇi prathante vīrapuruṣāṇi ca bhavanti, adhyetāraśca maṃgalenābhihatasaṃskārāḥ śāstrārthānāsu pratipadyante / duḥkhamityayaṃ cāmaṅgalārthaḥ śabdaḥ, tasmānnārabdhavyaḥ śāstrādāviti /
     ucyate na, vākyasyārthe prayogāt padasyānarthakyādamaṅgalārthatvānupapattiḥ / vākyamarthapratyāyanārthaṃ prayujyate, viśiṣṭārthābhidhānāt / na padam / tathā hi padārthavyatirekeṇa viśiṣṭa eva vākyārthaḥ pratīyate, kevalaṃ tu padaṃ sāmānyārthādapracyutaṃ viśiṣṭārthābhidhānāsamartham / ataeva na vivakṣitārthapratyāyanayogyatayopādīyate / tadyathā- devadattetyayaṃ śabdaḥ kartṛvācakatvenopāttaḥ, sarvakriyāviṣayatvāt, nāntareṇa karmakriyāśabdau viśiṣṭārthaḥ pratīyate / tathā gāmiti karma, sarvakriyākartrabhidhānanimittatvāt / tathā abhyājeti kriyā, sarvakarmakartṛviṣayatvāt / yadā tu devadatta gāmabhyāja śuklāmityucyate tadā devadattena gośabdena karmāntarebhyo vicchidya svātmanyavasthāpyate / kriyā ca gośabdaśca sarvakartṛbhyo devadattakarmatayā vyavasthāpyate / kartṛkarmaṇī cābhyājikriyāyāḥ sādhanabhāvenaiva niyamyete / śuklaśabdo gośabdaśca gośabdaṃ sarvaguṇaviṣayamādheyāntarebhyo vyavacchedya svātmana ādhāratve niyamya, tadviṣayatāṃ pratipādayatītyanena krameṇa viśiṣṭo vākyārthaḥ / kevalānāntu padānāṃ sāmānyārthāt pracyutānāmviśeṣānabhidhānādānarthakyam / āha ca-
     pṛthaṅniviṣṭatattvānāmpṛthagarthābhipātinām /
     indriyāṇāṃ yathā kāryamṛte dehānna labhyate //
     tathaiva sarvaśabdānāmpṛthagarthābhidhāyinām /
     vākyebhyaḥ pravibhaktānāmarthavattā na labhyate // iti
     evaṃ sati kuto 'yaṃ niścayapratilambho yadduḥkhaśabdo 'yamamaṅgalārtho yāvatā sandihyata eva ayaṃ kiṃ svārthapratipattyarthamupātto 'tha heyatvāyeti / vākyasya tu maṅgalārthatvam, duḥkhaprahāṇārthamupādānāt / yaddhi duḥkhaprahāṇārthaṃ vākyamupādīyate tanmaṅgalārthaṃ dṛṣṭam / tadyathā vyādhyapagamaḥ syādalakṣmīrmā bhūditi / duḥkhaprahāṇārthaṃ cedaṃ vākyamupāttaṃ tasmānmaṅgalārthamidam / tatra yaduktaṃ duḥkhaśabdāvacanamādāvamaṅgalārthatvādityetadayuktam /
     āha, trayagrahaṇānarthakyaṃ, guṇaikatvāt / duḥkhaṃ raja iti pratipanno bhavān, taccaikaṃ śāstre paṭhyate / tasmāttrayagrahaṇamanarthakamiti /
     nimittabhedādbhedopacāra iti cet, syānmatam / yadyapi ekaṃ duḥkhaṃ tathāpi nimittānāmadhyātmādhibhūtādhidaivalakṣaṇānāṃ bhedādasya bhedopacāraḥ kariṣyata iti /
     tacca naivam /
     kasmāt ?
     nimittānantyena guṇānantyaprasaṅgāt / ādhyātmikaṃ hi dvividhaṃ, śārīraṃ mānasaṃ ca / śārīraṃ tāvadvātapittaśleṣmaṇāṃ vaiṣamyanimittam / tathā mānasaṃ kāmakrodhalobhamohaviṣādabhayerṣyāsūyāratyaviśeṣadarśananimittam / ādhibhautikaṃ ca manuṣyapaśumṛgapakṣisarīsṛpasthāvaranimittam / ādhidaivikaṃ śītoṣṇavātavarṣāśanyavaśyāyāveśanimittam / tatra nimittabhedāttritvapragijñasya guṇānantyaprasaṅgaḥ, sa ca neṣṭastasmānna nimittabhedāttritvam /
     ucyate- yaduktaṃ rajasa ekatvāt tritvānupapattiḥ, tasya nimittabhedāt tritvopacāra iti satyametat / yattūktaṃ nimittānantyena guṇānantyaprasaṅga iti tadayuktam / kasmāt ? bhede 'pi sati varṇasaṃkhyāvaddvyavasthānopapatteḥ / tadyathā catvāro varṇā ityasyāḥ saṃkhyāyāḥ sati paippalādādibhede teṣāṃ brāhmaṇatvādivyatirekābhāvānna saṃkhyāntarahetutvaṃ no khalvapi varṇāvyatirekādekatvaṃ bhavati / evaṃ trīṇi duḥkhānītyasyāḥ saṃkhyāyāḥ sati śarīrādibhede teṣāmādhyātmikādivyatirekāsambhavānna saṅkhyāntarahetutvaṃ no khalvapi duḥkhāvyatirekādekatvaṃ bhavitumarhati / kiñcānyat, nimittabhedād bhedopacāra iti bhavāneva pratipannaḥ / na copacāraḥ paramārtha ityalamasthāne yatnena /
     āha- abhighātājjijñāsāyāmatiprasaṅgaḥ, sarveṣāṃ sambhavāt / yathāsurerduḥkhatrayābhighātājjijñāsā bhavatītyetadiṣṭaṃ tena sarveṣāmabhighāto 'stīti sarveṣāṃ jijñāsāprasaṅgaḥ / atha mataṃ duḥkhābhighāte kasyacijjijñāsā bhavati kasyacinneti / nanvevamicchāmātram / prākprasaṅgācca / prāgapyāsurerjijñāsāyā duḥkhatrayābhighāto na cāsyātyantike hetau jijñāsā babhūva / tena kiṃ prāptam ? paścādasya yato babhūva tadvaktavyam / yathānyatra brahmaṇo 'bhyāsanimittādadharmakṣayāt pūrvadharmānugrahācca vividiṣā, tathānyeṣāṃ kuśalamūlābhyāsaparipākāt / na cāpadiṣṭamato laghūktametat / kiñcānyat, tadapaghātāccānirmokṣo 'kṛtsnatvāt / mokṣo hi kāmarūpārūpyadhātutrayādiṣyate / daivamānuṣyatiryagyonitrayādvā / ekadeśaśca saṃsārasya duḥkhatrayam / tasmāt prayojanamapyayuktam / kiñca nimittāntarasadbhāvāddivyakāmadhyānasukhānapekṣasyāpi vividiṣā sambhavati, na kevalaṃ tāpodvignasyāpi / tasmānnimittamapyayuktam / kiñcānyat / ubhayathā cāsambhavāt / parikalpyamānā khalvapīyaṃ jijñāsā puruṣasya vā syādguṇānāṃ vā / kiṃcātaḥ ? tanna tāvatpuruṣasya sambhavati / kasmāt ? nairguṇyābhyupagamāt / icchādveṣaprayatnasukhaduḥkhadharmādharmajñānasaṃskārāṇāmātmaguṇatvaṃ na bhavadbhirabhyupagamyate / na guṇānām, ācetanyāt / na hyacetanā ghaṭādayo hitāhitaprāptiparihāraṃ jijñāsamānā dṛśyate / na ca cetanā bhavatāṃ guṇāḥ, sāmānyamacetanaṃ prasavadharmi pradhānamiti (ISk 11) vakṣyamāṇavacanāt / kiṃcānyat, tattvāntarānupapatteḥ / na ca guṇapuruṣavyatiriktaṃ vastutastattvāntaramasti yasya jijñāsā parikalpyamānā parikalpyeta / tasmādanupapannā jijñāsā /
     ucyate / yaduktamabhighātājjijñāsāyāmatiprasaṅgaḥ, sarveṣāṃ tatsambhavāditi atra brūmaḥ na, abhighātatvenāpratipatteḥ / yadyapyaviśiṣṭo 'bhighātastathāpi sarve nainamabhighātatvena pratipadyante / tathāhi, satsvādhyātmikādiduḥkheṣvarjanarakṣaṇakṣayasaṃgahiṃsāsu ca prītyabhiṣvaṅgādeṣāṃ na viṣayeṣūdvegāpadveṣau / na ca viṣayaparityāgo bhavati / tasmānnāviśiṣṭo 'bhighātaḥ / viśeṣe 'bhighātabuddhernimittābhidhānamiti cet ? athāpi syādyeyamasati viśeṣe sarvaprāṇabhṛtāmāsurereva bhagavato duḥkhatrayābhighātabuddhirbhavati, na punaranyeṣāmityatra nimittamabhidhānīyam / na hyantareṇa nimittamasau viśeṣo 'vasthāpayituṃ śakyata iti / etaccāyuktam / kasmāt ? praśnāsambandhāt / kuto jijñāsā bhavatītyevaṃ codakena pūrvamakāri praśnastasyāśca sākṣāt kāraṇamabhighātaḥ kāraṇāntarāṇāmanabhidhānādityasyaiva nirdeśaḥ kṛtaḥ / yattu khalvidānīṃ kāraṇakāraṇamapi pṛcchyate tadanavasthāprasaṅgabhayānnocyate / atha nirbandhaḥ kriyate tena pūravadharmānugrahasya kuśalamūlābhyāsaparipākasya kāraṇakāraṇatvamasmābhirna pratiṣidhyata iti tadeva kiṃ na gṛhyate ? etena prākprasaṅgaḥ pratyuktaḥ / yattūktaṃ tadabhighāte cānirmokṣo 'kṛtsnatvādityetadapyayuktam / kasmāt ? śāstrārthānavabodhāt / aṣṭavikalpo daivastairyagyoniśca pañcadhā bhavati, mānuṣyaścaikavidha (ISk 53) ityetāvānasmākaṃ saṃsāraḥ / na tu tadvyatiriktāḥ kāmarūpārūpyadhātavaḥ kvacidapi siddhāḥ / caturdaśavidhe ca saṃsāre yā sukhamātrā sā duḥkhabhūyastvāttacchabdavācyā bhavatīti / tathā coktam-
     atra janmajarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ /
     liṅgasyāvinivṛttestasmādduḥkhaṃ samāsena //
               (ISk 55)
dṛśyate ca loke bhūyasā grahaṇam / tadyathāmravanamiti / tasmāt kṛtsnavikalpapratiṣedho 'yam / yatpunaretaduktaṃ divyakāmadhyānasukhānapekṣasyāpi vividiṣāsambhavānnimittamayuktamiti tadapyanupapannam / kasmāt ? uttaratra pratiṣedhāt / iṣṭamevaitatsaṅgṛhītam / tathā cottarasūtreṇa pratiṣetsyatyācāryaḥ "dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ" (ISk 2) / tasmāddivyasukhānapekṣasyāpi yuktā vividiṣā / dhyānasukhamapi kṣayātiśayau nātivartate / tadapyatraiva saṅgṛhītam / tasmātpratiṣedhya evāyaṃ pakṣa iti na kiñcidabhidhīyate / yadapyuktamubhayathāsambhavājjijñāsānupapattiriti astu guṇānāṃ jijñāsā / yattūktamācetanyādasambhava iti satyācetanye buddhericchādisadbhāvamuttaratra pratipādayiṣyāmaḥ / tasmādupapannā jijñāsā /
     āha- tacchabdānarthakyaṃ pratipadasambandhāt / yo 'yamācāryeṇa tacchabdaḥ sūtre paṭhito 'sya khalu pratipadamasambandhāt svalpāmapyarthavattāṃ nopalabhāmahe / tasmānainamapuṣkalārthamadhyeṣyāmaha iti /
     ucyate- kathaṃ hi nāma prayoktṛpāratantryācchabdasya śabdāntareṇa sambandho na syāditi ?
     āha, na brūmo 'vidyamānasambandho 'sambandhaḥ kintarhyayuktasambandho yaḥ sa khalvasambandhaḥ / tadyathā anācāro māṇavaka iti dravyeṇa kriyāśaktitvānna śakyaṃ kiñcidanācāravatā kṣaṇamapyavasthātum / ayuktaṃ tvācarannanācāra ityucyate / tathā cāsya tacchabdasya pratipadaṃ sambandho na yuktastasmādanarthakastacchabdaḥ /
     ānantaryājjijñāsāśabdasyeti cet, syānmatam / anantarasya vidhirvā bhavati pratiṣedho vetyanayā yuktyā jijñāsāśabdasya tacchabdenābhisambandhaḥ śakya iti / tacca naivam / kasmāt ? tadapaghāte prayojanāsadbhāvāt / na hi jijñāsāpaghāte kiñcit prayojanamastīti satyapi sambandhe na tacchabdenārthaḥ /
     abhighātasyeti cet ? athāpi syādyadi jijñāsāpaghātena kiṃcitprayojanamastīti / atastatsambandho neṣyate / tena tarhyabhighātaśabdenāsyābhisambandhaḥ kariṣyate / tathā cāpi tacchabdorthavān bhaviṣyatīti / etadanupapannam / kasmāt ? nimittāvasthāne punaḥ punarutpatteḥ / naimittiko 'yamabhighātastasya nimittavattvādātyantiko 'paghāto na syāt / itarathā jvaranimittako dāha iva śītadravyasaṃsparśātpraśānto 'pi nimittāvasthānātpunaḥ punaḥ pravartate ityaphalatvamasya vyāyāmasya /
     trayaśabdasyeti cet na, pāratantryāt / āśrayaparatantrā hi saṃkhyā, tasyā nāntareṇāśrayeṇopaghātamapaghātaḥ śakyaḥ kartum / ānarthakyañca samānamiti sutarāṃ tacchabdena nārthaḥ /
     duḥkhaśabdasyeti cetsāmānyam - yadyeteṣāmpadānāmabhisambandhe yathoktadoṣopapattiḥ, duḥkhaśabdaṃ tarhi tat-śabdenābhisaṃbhantsyāmaḥ / tasminneṣa niṣedho viśatīti / tacca naivam / kasmāt ? anekapadavyavadhānāt / kathamanantaravṛttinā sarvanāmnānekapadavyavahitasya duḥkhaśabdasyābhisambandhaḥ śakyet pratipādayitum ? tasmānna kiñcidetat / kiñcānyat / upasarjanatvāt / ayaṃ khalvapi duḥkhaśabdaḥ samāsa upasarjanībhūtaḥ / na caikasminkāle śabdasya pradhānatvamupasarjanatvaṃ ca yuktitaḥ sambhavati / pradhānasya ca padāntareṇābhisambandhaḥ / tasmādvivādāspadamevaitatsūtram / kiñcānyat / nityānāmapaghātānupapatteḥ / iha nityānāmapaghātaḥ kartuṃ na śakyate / tadyathā puruṣāṇām / anityānāñcāpaghāto dṛṣṭaḥ / tadyathā, jvarādīnām / nityañca duḥkham / tasmāttadapaghāte 'bhyutthānānarthakyam / vṛttyapaghāte tadapaghāta iti cet, syātpunareṣā buddhiḥ / satyaṃ nityānāmapaghāto na yuktitaḥ sambhavati / na tu vayaṃ guṇalakṣaṇasya duḥkhasyāpaghātaṃ brūmaḥ, kintarhi vṛttirasyābhibhūyata iti / tacca naivam / kasmāt ? uktottaratvāt / uktamatrottaraṃ nimittāvasthāne punaḥ punarutpatteriti / tasmādayamapyamārgaḥ / kiñcānyat / aviśeṣātkalpayitvāpi vṛttyapaghātaṃ vṛttivṛttimatorananyatvād vṛttyapaghāte vṛttimadapaghātaḥ prāpta iti nāsti kaścidviśeṣaḥ / tasmāt kṛśo 'yaṃ parihāra iti nārthastacchabdena /
     ucyate- yaduktaṃ tacchabdānarthakyam, pratipadamasambandhādityastu duḥkhaśabdenābhisambandhaḥ / tatsambandhe yathoktadoṣopapattiriti cet syānmatam / yadi tarhi tacchabdasya duḥkhaśabdenaivābhisambandho 'bhyupagamyate tena ye 'smābhiḥ pūrvamabhihitā doṣāste prasajyante / tasmāt pratiṣiddhasya pakṣasya parigrahe sāhasamātramiti / etacca naivaṃ, kasmāt ? pratividhānāt / satyamasati pratividhāne sāhasamātraṃ syāt / pratividhīyate tu, tasmādadoṣo 'yamiti /
     kintaditi cet syānmatam / ucyatāntarhi kintat pratividhānaṃ yasyāvaṣṭambhenānekadoṣavyāhato 'pyayaṃ pakṣa āśrīyate / na hyanuktamasmābhirākāramātreṇa śakyaṃ pratipattumiti /
     ucyate- bāḍham / yattāvaduktamanekapadavyavadhānānna duḥkhaśabdasya tacchabdenābhisambandha ityatra brūmaḥ na, anabhyupagamāt / yo hyanantarakṛtaṃ śabdasya śabdāntareṇa saha sambandhamācaṣṭe tampratyayamupālambhaḥ syāt / vayantvarthakṛtaṃ sambandhamācakṣmahe / tathā coktam-
     yasya yenābhisambandho dūrasthasyāpi tasya saḥ /      
     arthatastvasamānāmānantarye 'pyasambhavaḥ //
kiñcānyat- śāstre darśanāt / śāstre ca vyavahitānāmapi sarvanāmnāmabhisambandho dṛśyate "yasya guṇasya hi bhāvāddravye śabdaniveśastadabhidhāne tvatalā"vityatrārthakṛtaśca sambandhaḥ śabdānāmabhyupagataḥ / ṅyāpprātipadikāt, bahuṣu bahuvacanam, supo dhātuprātipadikayoḥ, aluguttarapade ityevamādīnāṃ sambandhābhyupagamaḥ / tathā "anaḍvāhamudahāriṇi bhagini vahasi yā tvaṃ śirasi kumbhamavācīnamabhidhāvantamadrākṣīriti" vārtike dṛṣṭāntaḥ / na hyatra satyānantarye śirasānaḍuho vahanaṃ kumbhasya vā saraṇamupapadyate / yathā cātra vyavahitānāmabhisambandhastathehāpi draṣṭavyaḥ / yatpunaretaduktamupasarjanatvātpadāntareṇānabhisambandha iti etadanupapannam / kasmāt ? samāsādapoddhāre buddhayā vyavasthitasya svātantryopapatteḥ / satyamupasarjanasya padāntareṇābhisambandho nopapadyate / na tu vayaṃ samāsavṛttereva tacchabdenābhisambandha iti pratipadyāmahe, kintarhi samāsādapoddhṛtasya buddhivyavasthitasyopajanitasvātantryasya śabdāntareṇa sambandhamicchāma iti / athaitadaniṣṭam "yogapramāṇe ca tadabhāve darśanaṃ syāt" "atha śabdānuśāsanaṃ, keṣāṃ śabdānām" iti caivamādīnāmprayogāṇāṃ virodhaḥ prāpnoti / aniṣṭañcaitat / yatpunaretaduktam- nityānāmapaghātānupapattervṛttyapaghāte ca tadapaghātaprasaṅgāditi, etadapyanupapannam / kasmāt ? guṇaśakteḥ prayojanoparame satyātmakalpena vyavasthānābhyupagamāt / naitadabhyupagamyate guṇasyocchittirbhavati, vṛttirvāsyābhibhūyate / kintarhi puruṣārthanibandhanā caritārtha śaktirasya puruṣārthapravṛttau prayojanāsadbhāvādātmakalpena vyavatiṣṭhata ityetadvivakṣitam / tasmādyuktametattadapaghātake hetau jijñāsā pravartata iti /

     dṛṣṭe sāpārthā cet

     syādetat pratyakṣo duḥkapratīkāraheturasti / tasya samatikrame kiṃ prayojanam ? tadyathā śārīrasya tāvadayamapagamaheturanekadravyarasāyanopabhogaḥ / mānasasyāpi manojñastrīpānavilepanabhojanavastrālaṅkārādiviṣayasamprāptiḥ / ādhibhautikasya nītiśāstrābhyāsaḥ, śastrāstrakuśalatā, viṣamasthānānadhyāsanaṃ ca / ādhidaivikasyāpi yathākālaṃ vividhanivasanāstaraṇagarbhagṛhaprāsādajālāntaracandanavyajanamaṇihārādisevā vividhauṣadhamaṃgalastutimantraprayogānuṣṭhānamiti dṛṣṭe hetau sā jijñāsāpārtheti cet -

          naikāntātyatato 'bhāvāt // ISk_1 //

     etacca naivam / kasmāt ? ekāntātyantato 'bhāvāt / ekānto nāma niyamena bhāvaḥ / atyantaṃ bhūtasyāvināśaḥ / ekāntaśca atyantaṃ ca te ekāntātyante tayorabhāva ekāntātyantato 'bhāvaḥ tasmāt / ṣaṣṭhīsthāne pañcamī / ṣaṣṭhyā eva vā tasiḥ ṣaṣṭhyā vyāśraya iti yogavibhāgāt / asamāsakaraṇaṃ vṛttapūraṇārtham, mānasasya ca duḥkhasya pratīkāre doṣāntaropasaṃgrahārtham / tathā hi, stryādīnāṃ satyetasmin doṣadvaye 'śakyamarjjanaṃ kartumasvābhāvikatvāt / satyarjane rakṣaṇamaśakyaṃ, sādhāraṇatvāt / sati ca rakṣaṇe kṣayaḥ, kṛtakatvāt / saṅgāccānupaśamo bhūtopaghātamantareṇa cāsambhava ityete doṣāḥ /
     āha, kathametadavagamyate yaddṛṣṭasya hetoranaikāntikatvamanātyantikatvaṃ ceti ?
     ucyate- pratyakṣa evaitadupalabhyate / yadāyurvedavihitasya kriyākramasyābhiyuktamātmavantaṃ bheṣajabhiṣakparicārakasampannaṃ pratyānarthakyam / āha ca -
     sarveṣāṃ vyādhirūpāṇāṃ nidānaṃ trividhaṃ smṛtam /
     āhāraśca vihāraśca karma pūrvakṛtaṃ tathā //
     tatrāhāravihārotthān rogān dravyamapohati /      
     yastu karmakṛto vyādhirmaraṇātsa nivartate //
punarapyāha-
     sopadravaḥ sarvarūpo balamāṃsendriyāpahaḥ /
     sāriṣṭhaścaiva yo vyādhistaṃ bhiṣak parivarjayet //
ityevamanaikāntikatvam / anātyantikatvaṃ tu nivṛttānāmapi vyādhīnāmpunarutpattidarśanāt / mahatā khalvapi prayatnena nivartitā vyādhayaḥ punarutpadyante / tathā coktam -
     punarjvare samutpanne kriyā pūrvajvarānugā / iti
     tasmādyathaivāsyāyurvedādeḥ pratīkārahetutvaṃ pratyakṣasiddhamevamekāntātyantato 'bhāvo 'pi / tathā mānasasya ca / yathā ca śārīraduḥkhapratīkārahetavo 'naikāntikāḥ tathā stryādayo 'pi / kasmāt ? tatsannidhāne viṣayāntarābhilāṣadarśanāt / yadi hi stryādayo viṣayāḥ sarvadā duḥkhapratīkārasamarthā bhaveyuḥ, kimati teṣu sannihiteṣu viṣayiṇo viṣayāntarajighṛkṣā syāt ? evamanaikāntikatvam / anātyantikatvamapi / nivṛttecchānāmapi bhūyaḥ prārthanāsambhavāt / yadi hi viṣayopabhogo 'tyantameva mānasaṃ duḥkhamapahanyāt kiṃ prāptaṃ yena bhūyastaṃ prati viṣayiṇo 'bhilāṣaḥ syāt ? kiṃ kāraṇam ? yasmānna hyavidyamāne tamasi devadattasya pradīpaṃ pratyapekṣā bhavati / dṛśyate ca nivṛttecchānāmapi viṣayopabhogādviṣayiṇāṃ bhūyo viṣayābhilāṣaḥ / tena manyāmahe nāyaṃ dṛṣṭo heturduḥkhamahapanti / kintarhi sutarāṃ vṛddhiṃ karoti / āha ca -
     na jātu kāmaḥ kāmānāmupabhogena śāmyati /
     haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
     apara āha-
     saṃvedyatvād gurutvācca ninditatvācca sādhubhiḥ /
     sarvatrāsannidhānācca na dṛṣṭo heturiṣyate //
     saṃvedyatvāt / bhogasādhanavikalānāmarthināṃ madhye viṣayiṇopayujyamānāstaissaṃvedyante / teṣāmapradāyopayujyamānaṃ nairghṛṇyamāviṣkuryāt / viṣayiṇā pradīyamāno vārthibhyaḥ parimitatvādavacchidyetetyanupāyo 'yaṃ duḥkhāpaghāte buddhimatām / kiṃ ca gurutvāt / bhogānāṃ vividhanivasanastrīpānabhojanavilepanālaṃkārādīnāṃ samagrye sukhamutpadyate / nānyataravaikalye / sāmagryaṃ caiṣāṃ svābhāvikatvādanupapannam / āha ca -
     nābhijātiṃ na vijñānaṃ na ca śauryamapekṣate /
     lakṣmī saṃskārayogācca kvacidevāvatiṣṭhate //
     ityevamanekārthāśrayatvād gururviṣayopabhogaḥ / kiṃ ca ninditatvācca sādhubhiḥ / ninditaḥ khalvapi sādhubhirviṣayopabhogaḥ / yasmādāha-
     āyāsāśca vighātaśca vipralambhabhayāni ca /     
     yaccānyadaśivaṃ loke tatkāmebhyaḥ pravartate //
punarapyāha-
     ayaṃ sakṣetriyo vyādhirayamātyantiko jvaraḥ /
     idamāspadamītīnāmeṣa yoniḥ sapāpmanām //
     agādhametatpātālameṣa paṅko duruttaraḥ /
     kleśavyādhibhayākīrṇametacchvabhraṃ bhayāvaham //
     vividhāyāsaśokānāmetadāyatanaṃ mahat /
     dainyaśramaviṣādānāmetatkṣetramapāvṛtam //
     yasmādviṣayasambhogādvihagaḥ pañjarāviva /
     gato vaneṣu ramate sa sukhāni samaśnute //
     tasmāt sādhubhirapākṛtatvādasādhurviṣayopabhogaḥ / kiṃ ca sarvatrāsannidhānāt / na hi supratiniviṣṭasyāpi kāminaḥ sarvatra viṣayasannidhānena bhavitavyam / no khalvapi ekasmin deśe 'vasthānaṃ sambhavati, viṣayābhāvaprasaṅgāt / tasmādavaśyaṃ viyogena bhavitavyam / viyoge ca sati dhruvo 'niṣṭānubandha iti ko 'rtho viṣayaparigraheṇa ? tatra yaduktaṃ dṛṣṭasya hetoḥ sadbhāvādapārthakā jijñāseti etadayuktam // 1 //


----------------------------------------------------------------------
          kārikā 2
----------------------------------------------------------------------

     āha- yadyekāntātyantato 'bhāvāddṛṣṭe hetāvaparitoṣastena tarhyastyayamanyo heturubhayadoṣavarjitaḥ sa kasmānna parigṛhyate ? ko 'sāviti cet ucyate, śāstroktaḥ karmavidhiḥ / sa hyaikāntikaḥ / katham ? evaṃ hyāha - paśubandhena sarvāṃllokān jayati / na tūktaṃ kadācijjayati, kadācinneti / phalasya pratyakṣānupalabdheranaikāntikatvamiti cet, syānmatam pratyakṣata evedaṃ vihitasya karmaṇaḥ phalaṃ nopalabhyate / tathā hi putrakāma iṣṭiṃ nirūpya duhitaramapi na prāpnoti / arthakāmaśca karma kṛtvā māṣakamapi na labhate / tasmānnāyamanaikāntika iti / etacca naivam / kasmāt ? sādhanavaikalyāttadanupapatteḥ / anekasādhanasādhyo hi karmavidhiḥ / yatra phalaṃ nopalabhyate tatra sādhanavaikalyamanumātavyam / kasmāt ? na hyetadiṣṭaṃ, sati kāraṇe kāryaṃ na bhavati / kiṃ cānyat, saṃsārābhāvaprasaṅgāt / yadi khalvapi karmaṇaḥ phalavattvaṃ neṣyate tena tannimittasya saṃsāsarasyābhāvaprasaṅgaḥ / aniṣṭaṃ caitat / tasmātsiddhamasyaikāntikatvam /
     ātyantikatvamapi siddhameva / yasmādāha apāma somamamṛtā abhūmeti / atra somapānādamṛtatvāvāptiḥ śrūyate / tasmāttadevānuṣṭhātavyam / kimanyena hetunā parikalpiteneti jijñāsāpārthaiveti /
     ucyate

     dṛṣṭavadānuśravikaḥ

     anuśrūyate ityanuśravaḥ / anuśrave bhava ānuśravikaḥ / dṛṣṭena tulyaṃ vartate dṛṣṭavat / kimasāvanabhipreta iti vākyaśeṣaḥ /
     āha kaḥ punarayamanuśravaḥ ?
     ucyate- mantrabrāhmaṇaṃ yāvadvā purātanamanuśrūyamāṇaṃ prāmāṇyenābhyupagamyate tatrabhavadbhiḥ / yathāśrutinibandhanāḥ smṛtayaḥ / aṅgāni vedāstarkā vā / yathāha
     vedavedāṅgatarkeṣu vedasaṃjñā nirucyate / iti /
     āha, kiṃ pūrvasmādeva hetorayamānuśraviko heturanabhipreta iti ?
     netyucyate / kintarhi
               
          sa hyaviśuddhikṣayātiśayayuktaḥ /

     iti / sa ityānuśravikasya hetoḥ pratinirdeśaḥ / hiśabdo yasmādarthe / aviśuddhiśca kṣayaścātiśayaśca tairyuktaḥ / etaduktaṃ bhavati / yasmādayamānuśraviko heturaviśuddho 'nityastāratamyavāṃścāto dṛṣṭa ivānabhipretaḥ /
     tatrāviśuddhiyuktastāvat hiṃsāvidhānāt / yadāha brāhmaṇe- brāhmaṇamālabhetetyādi / tathā-
     ṣaṭśatāni niyujyante paśūnāṃ madhyame 'hani /
     aśvamedhasya vacanādūnāni paśubhistribhiḥ //
     iti hiṃsā cāviśuddhiḥ / prāṇināmiṣṭaśarīravyāpādanāt /
     āha, tadanupapattiḥ / śāstracoditatvāt / yadi śāstreṇa coditeyaṃ hiṃsā na syāt muktasaṃśayamaviśuddhitvamasyāḥ pratipadyāmahe, śāsracoditā tu / tasmānneyamaviśuddhiḥ /
     tatprāmāṇyānabhyupagamādaviśuddhiriti cet syānmatam, vedaprāmāṇyamabhyupagacchatāmasaṃśayametadevaṃ syāt / hetuvādakuśalāstu vayam / tasmādadhīyatāṃ yadi kaścidastyubhayapakṣaprasiddho hetuḥ yato nissaṃśayaḥ pratyayaḥ syāditi / etaccāyuktam / kasmāt ? abhyupagamavirodhāt / dṛṣṭamanumānamāptavacanaṃ ceti prāmāṇyatrayamabhyupagataṃ bhavadbhiḥ / idānīṃ vedasyāptavacanatve satyaprāmāṇyaṃ bruvataḥ svamatavyāghātaḥ / tasmādayuktametat /
     vedasyāptavacanatvānupapatteradoṣa iti cetsyānmatam / āptavacanatvaṃ prākprasādhyāsya vedasya paścāt ayamupālambho yuktamabhidhātuṃ syāt / tattvasiddham / tasmādanupālambho 'yamiti / etadapyuktam / kasmāt ? puruṣabuddhipūrvakatve sati rāgādiyogācchabdo vicārārhaḥ syāt kimāptavacanaṃ na veti / apuruṣabuddhipūrvakastvāmnāyaḥ svatantraḥ puruṣaniśśreyasārthaṃ pravartate / tasmānnaivaṃvidhamaniṣṭaṃ vicāramarhati / kiṃ cānyat aviśuddhitvānupapattiprasaṅgāt / yadi caitasminnarthe bhavānapi paryanupayujyeta - kathamidaṃ niścīyate yaduta prāṇināmiṣṭaśarīravyāpādanādaviśuddhihiṃseti ? avaśyamabhidhānīyaṃ śāstrata iti / tadeva ca śāstraṃ kratau hiṃsāmāha / tasmāt ko 'tra hetuḥ anyatra pramāṇamihaivaitadapramāṇaṃ bhavitumarhati hiṃsāto dharma iti ?
     anugrahopaghātalakṣaṇatvādahiṃsāhiṃsayoḥ pratyakṣasiddhiriti cet - athāpi syāt ahiṃsātaścānugraho bhavatīṣṭaśarīravyāpādanalakṣaṇaḥ, hiṃsātaścopaghāto bhavati abhipretaśarīravyāpādanalakṣaṇaḥ / kriyānurūpaṃ ca phalamanumātuṃ yuktamiti pratyakṣasiddhamanayoriṣṭāniṣṭaphalahetutvam / tasmāt ko 'tra śāstravyāpāra iti ? etaccānupapannam / kasmāt ? aniṣṭaprasaṃgāt / evaṃ hi parikalpyamāne gurubhāryāgamane 'pi sattvāntarānugrahasāmarthādiṣṭaphalasambandhaḥ syāt / māṇavakaṃ copanīya vratādeśaśaucabrahmacaryyasvādhyāyābhyāsabhaikṣāgniparicaraṇaguruśuśrūṣādiṣu pravartayato 'niṣṭaphalasambandhaḥ syāt / tasmāllokaśāstraviruddho 'sattarko neṣṭa iti /
     ubhayābhidhānācchāstravirodhaprasaṅga iti cet syānmatam tadeva śāstramahiṃsāmāha, tadeva hiṃsām / evaṃ sati parasparaviruddhayorarthayoścoditatvādubhayānugrahāsambhave śāstravirodhaprasaṅga iti / tacca naivam / kasmāt ? utsargāpavādayorviṣayabhedāt / sāmānye hi śāstramahiṃsāmutsṛjya viśeṣe kratulakṣaṇe 'pavādaṃ śāsti / sāmānyavihitaṃ ca viśeṣavihitena bādhyate / tadyathā - dadhi brāhmaṇebho dīyatāṃ takraṃ kauṇḍinyāyeti / tasmādutsargāpavādayorviṣayabhedānnāsti śāstravirodha iti / kiṃ cānyat / kanyāgamanavat punarvidhāne doṣābhāvāt / yathā khalvapi śāsre pratiṣiddhaṃ kanyāgamanamiti nedānīmabhirūpaḥ pratigṛhya, tāmabhigamyādharmabhāgbhavati /
     gṛhasthaḥ sadṛśīṃ bhāryāṃ vindetānanyapūrvikām /
     iti śāstrāntarasadbhāvāt / evaṃ śāstre pratiṣiddhā hiṃsā / nedānīṃ kratau hiṃsāyāṃ pravartamāno 'niṣṭaphalabhāk syāt / pūrvoktādeva śāstrāntarasadbhāvāt / tara yaduktaṃ prāṇināmiṣṭaśarīravyāpādanādaviśuddhirhiṃsetyetadayuktam /
     ucyate - na, abhiprāyānavabodhāt / citramapi bahvetadabhidhīyamāno nābhiprāyaṃ veda bhavān / kiṃ kāraṇam ? yasmānna vayaṃ vedasya prāmāṇyaṃ pratyācakṣmahe / no khalvapi brūmaḥ śāstracoditāyāṃ hiṃsāyāṃ pravartamānasyāniṣṭaphalasambandho bhavati / kintarhi sati svargaprāptinimittatve vedavihitasya karmaṇaḥ samanuṣṭhānaṃ prāṇijamupaghātamantareṇa na sambhavati iti hitakāmairabhyupekṣyate / yasmāt na hyetaduktaṃ yadanyeṣāmupaghātenātmānugrahaḥ kārya iti / āha -
     na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ /
     eṣa saṅkṣepato dharmaḥ kāmādanyaḥ pravartate //
     āha yadyetannābhyupagamyate kathaṃ pūrvamuktaṃ prāṇināmiṣṭaśarīravyāpādanādaviśuddhirhiṃseti ?
     ucyate kārye kāraṇopacārāt / yo 'sau hiṃsānimittakaḥ kāruṇyān manasi naḥ paritāpa utpadyate sā khalvaviśuddhirabhipretā / tasyāṃ kāraṇamupacaryoktamaviśuddhirhiṃseti / yathā mudgaistṛptāḥ gobhiḥ sukhina iti /
     āha kathametadavagamyate hiṃsākāryaṃ paritāpamātramaviśuddhirācāryasyābhipretā, na punarhiṃsaiveti ?
     ucyate, prakarṣapratyayopalabdheḥ / vakṣyatyupadiṣṭāt tadviparītaḥ śreyāniti (ISk 2) / samānajātīyaṃ ca pratiyoginamapekṣya prakarṣapratyaya utpadyate / yadi cānuśravikasya praśasyatā nābhipretā syāt prakarṣapratyayānupapattiprasaṅgaḥ / tasmānnotsūtrametat /
     āha, sannyāsānupapattiḥ / aviyogaśravaṇāt / na hi karmaṇo 'tyāgasannyāsayostvamīśiṣe / kintarhi śāstraṃ yadāha tadavaśyaṃ kartavyam / taccāmaraṇāt karmabhiraviyogaṃ śāsti / kasmāt ? evaṃ hyāha- "jarāmaryametat satraṃ yadagnihotradārśapaurṇamāsau, jarayā ha etasmāt satrādvimucyate, mṛtyunā ca /" punarapyāha "kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ /" tasmādāmaraṇāt karmaṇāmatyāgaḥ / tasmin sati hetvantarakarmaṇāmānarthakyam /
     ucyate, na, sādhanānāmasvabhāvikatvāt / patnīsaṃyogādibhiranekaiḥ sādhanairayaṃ karmavidhiḥ prasādhyate / teṣāṃ cāsvābhāvikatvāt aśakyamarjanaṃ prayogataḥ pūrvaṃ kartumiti pratipāditam / tasmādanityāni karmāṇi /
     hetuśāstravipratipattau śāstrabalīyastvamiti cet syānmatam / yatra hetuśāstrayorvipratipattirbhavati tatra vipralambhabhūyiṣṭhatvādanumānasya balīyaḥ śāstramityavaśayamabhyupagantavyamiti / taccānupapannam / kasmāt ? śaktito viniyogāt / śaktimapekṣya śāstramagnihotrādīni karmāṇi vidadhatteṣāmanityatāṃ jñāpayati / katham ? evaṃ hyāha, "yo 'laṃ sannagnihotrāyāgnihotraṃ na juhoti tameṣā devatāparuṇaddhyasmāllokādamuṣmāccobhābhyām /" tasmādanityāni karmāṇi / kiṃ cānyat / jarāgrahaṇasāmarthyāt / tvadīya eva jñāpake jarāgrahaṇamasti / ato 'numīyate śaktyapekṣamanityaṃ ca karma / kiṃ cānyat śāstrahāneḥ / ubhayaṃ hi śāstre nirdiṣṭam / karmāṇi sannyāsaśca / yadi punaḥ karmāṇi nityakartavyatayeṣyante tena sannyāsaśāstraṃ hīyate / tasmādviṣayarāgāviṣkaraṇametadvaḥ /
     āha, na, śrutibalīyastvāt / tulyabalayorhi śāstrayorekaviṣayasannipāte dvayoryugapadanugrahāsambhave vikalpaparyāyau bhavataḥ / śrutismṛtisannipāte ca śrutirbalīyasī, smṛtivihitaśca sannyāsaḥ / tasmānnānayorvikalpaḥ / na khalvapi paryāyo nyāyyaḥ /
     ucyate- taditaratra tulyam / yathaiva karmaṇāṃ samanuṣṭhānaṃ śāsti śāstraṃ tathā sannyāsamapi / katham ? evaṃ hyāha-
     na karmaṇā na prajayā dhanena tyāgenaikenāmṛtatvamānaśuḥ /
     pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yadyatayo viśanti //
     tathā-
     na karmaṇā mṛtyumṛṣayo niṣeddhuḥ prajāvanto draviṇamicchamāṇāḥ /
     athāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvamānaśuḥ //
     brāhmaṇaṃ cātra bhavati- "tadya idaṃ viduḥ, ye ceme 'raṇyāḥ śraddhātapa ityupāsate te 'rciṣamabhisambhavanti / arciṣo harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅḍeti māsāṃstānmāsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ tatpuruṣo 'māṇavaḥ sa etān brahma gamayati /" punarapyāha- "etameva viditvā munirbhavati, etameva pravrājino lokamicchantaḥ pravrajanti / etaddha sma vai pūrve vidvāṃsaḥ prajāṃ nākāmayanta, prajayā kiṃ kariṣyāmo yeṣāṃ nāyamātmā nāyaṃ loka iti te ha sma putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ carantīti /" tasmādete tyāgasannyāsayorubhayorliṅgam /
     āha - yadyapyevaṃ śāstraṃ tathāpi samanuṣṭhāne vidhirasti / vihitaṃ cāvaśyaṃ kartavyam / sannyāse tvarthavādamātramityanayorayaṃ viśeṣaḥ / tasmin sati samanuṣṭhānaṃ jyāyo na tyāgaḥ /
     ucyate- ko 'yaṃ vidhiḥ, ko 'yamarthavādaḥ ?
     āha- vidhistadarthatvenāpūrvopadeśaḥ / yo hi vidhyarthena liṅā loṭā kṛtyairvāpūrvopadeśaḥ kriyate sa vidhiḥ / yathā- agnihotraṃ juhuyāt svargakāmaḥ / vāyavyaṃ śvetamajamālabheta bhūtikāma iti / stutirarthavādaḥ / tasya tu vihitasya prarocanārthaṃ yā stutiḥ so 'rthavādaḥ / tadyathā- "vāyurvai kṣepiṣṭhā devatā vāyumeva tena bhāgadheyenopadhāvati, sa evainaṃ bhūtiṃ gamayati" iti / evaṃvidhāṃ hi stutimupaśrutya phalārthine hi yajamānāya vidhiḥ prarocate / etasmin hitakāmaḥ pravartate iti /
     ucyate- na, ata eva sannyāsasiddhiḥ / evaṃ cenmanyase yamāmnāyaḥ śreyāṃsamarthaṃ manyate, taṃ prarocanāya stauti tathā sannyāsasiddhiḥ / kasmāt ? stutatvāt / bahulārthināṃ sannyāsamāmnāyaḥ stauti / sa kasmānna prarocate ? itarathā hyānarthakyam / yadi khalvapyarthavādaḥ stuvannapi na prarocayet yaduktaṃ prarocanārtho 'rthavāda iti tadbhavadbhirhāpitavyaṃ syāt / anarthako hyevaṃ satyarthavādo na prarocanārthaḥ / arthāntaravacanaṃ vā / yadi prarocanārthatvamasya neṣyate tena tarhyarthāntaraṃ vaktavyam / mā bhūdanarthakatvaṃ vedaikadeśasyeti / tasmānnānayā vibhīṣikayā vayaṃ śakyāḥ sanmārgādapanetum / kiṃcānyat / ubhayathā vikalpe 'niṣṭaprasaṅgāt / ihāyamāmnāyo vidheyatvena vā sannyāsaṃ stūyāt avidheyatvena vā / kiṃcātaḥ ? tadyadi tāvadvidheyatvena stauti kimanyadvicāryate ? siddhaḥ sannyāsaḥ / atha vidheyatvena, stutāvasya prayojanaṃ kartavyam / yaddhi kartavyatayā neṣṭaṃ tadapuruṣabuddhipūrvakaḥ svatantraḥ puruṣaniśśreyasārthaṃ pravartamāna āmnāyaḥ kimiti prarocayeta ? tasmādetāmapi kalpanāṃ kṛtvā kṛśamevaitat / athavobhathā vikalpa ityasyāyamanyo 'rthaḥ / ihāyamāmnāyo bhūtārthena vā sannyāsaṃ prarocayet / abhūtārthena vā ? kiṃ cātaḥ ? tadyadi tāvadbhūtārthena prarocayati tathā satyamṛtatvaprāpakasya sannyāsasyāparigrahe viṣayārāgādanyo heturvaktavyaḥ / athābhūtārthena, puruṣo niḥśreyasāddhīyate / kasmāt ? na hyetadyuktaṃ yadaśreyasi mārge pramāṇabhūta āmnāyo mātṛmodakanyāyenehitārthinaḥ prāṇinaḥ pratārayet / tasmādayuktametat / kiñcānyat anekāntāt / nacāyamekānto yadvihitameva kartavyam / tathā ca śābarāḥ paṭhanti grāmagamanaṃ bhavataḥ śobhanamityatrāntareṇa vidhiṃ stutireva devadattaṃ grāmagamanāya prarocayatīti / kiñcānyat, āśaṅkāprasaṅgāt / yadi khalvapi kiñcit satyaṃ kiñcidanṛtaṃ brūyādvedaḥ tathā sati pauruṣeyavākyavadvedavākye 'pi āśaṃkā prasajyeta / tathā ca sati yaduktameva prasaṃgaḥ / aniṣṭaṃ caitat / kiṃ ca vidhyanumānaṃ vā tat, evamekadeśabhūtatvāt / athavā vidhyekadeśo 'rthavāda ityatisṛṣṭaṃ bhavatā / tatra sannyāse 'rthavādamupalabhya vidhirapyastīti anumātavyam / anupalambhādadoṣa iti cet syāccaivaṃ yadyasau vidhirupalabhyate / tasmādanupalambhādayaṃ doṣānnivartiṣyata iti / etaccānupapannam / kasmāt ? anekabhedatvāt / upalabdhau yatnaḥ kriyatām / anekabhedo hi prativedamāmnāyaḥ / tatra yaduktaṃ vidhisadbhāvāt kriyāprādhānyamityetadapyayuktam / itikartavyatānupadeśāt sannyāsānupapattiriti cet- athāpi syādyadi sannyāsamapyāmnāyo vidheyaṃ manyeta / tena yathā gārhasthyasyetikartavyatāṃ bhāryodvahanādikāṃ mantravadupadiśati tathā sannyāsamapyupadiśet / na tūpadiṣṭavān / tasmānnāsti sannyāsa iti / etadapyayuktam / kasmāt ? abhāvāt / itikartavyatānāṃ hi sarvāsāmabhāvaḥ sannyāsaḥ / tatra kiṃ śāstramupadekṣyati ? yāvatī khalvitikartavyatā sannyāsāṅgaṃ tāmupadiśati śāstram / katham ? evaṃ hyāha- "tapaḥśraddhe ye hyupavasanti araṇye śāntā vidvāṃso bhaikṣacaryā carantaḥ sūryadvāreṇa te virajasaḥ prayānti yatrāmṛtaḥ sa puruṣo 'vyayātmā /" tatra tapaḥśraddhe ye hyapavasantītyenaṃ śraddhayopetaṃ yamaniyamalakṣaṇaṃ dharmamāha / araṇya iti gṛhebhyo vinissṛtim / śāntā itīndriyāṇāmantaḥkaraṇasya ca viṣayābhilāṣādvinivartanam / vidvāṃsa iti pūrvarātrāpararātrādiṣu kāleṣvanirviṇṇasya yogino jñānābhyāsam / bhaikṣacaryāṃ caranta iti śarīrasthitinimittaṃ parimitamabhyavahāraniyogam / uttarārdhena ca phalamācaṣṭe / tannibandhanaśca vistaraḥ sanyāsetikartavyatāyāṃ manvādibhirabhihitaḥ / śrutinirvacanāśca smṛtayo bhavatāṃ pramāṇamiti pakṣaḥ / tatra yaduktamitikartavyatānupadeśānnāsti sannyāsa ityedayuktam / evaṃ ca nityāni karmāṇi / yattvanenaitaduktamānuśraviko heturanaikāntika iti satyametat / avaśyaṃ hi karmaṇaḥ phalamabhyupagantavyam / itarathā hi tannimittasya saṃsārasyābhāvādaniṣṭaprasaṅgaḥ / tasmādaniṣṭāmevaitadācāryasya /
     āha, kathametadanumātavyamiti ?
     ucyate, kṣayagrahaṇasāmarthyāt / yadi pūrvasūtroktamihānuvartate kṣayagrahaṇamanarthakaṃ syāt / kasmāt ? atyantābhāvaparyāyo hi kṣaya iti kṛtvā / evaṃ siddho 'viśuddhiyogaḥ /
     āha, kṣayayoga idānīṃ kathamanumātavya iti ?
     ucyate - kṣayayogo 'ṅgaparimāṇāt / kṣayayogaḥ punarasya hetoraṅgaparimāṇādveditavyaḥ / yāni hi yajeraṅgāni paśupuroḍāśādīni tāni parimitāni / parimitānāṃ sādhanānāṃ tantvādīnāṃ parimitaṃ kāryaṃ paṭādi dṛṣṭam / parimitaṃ kṣayadharmi dṛṣṭam / tadvadeva / kiñcānyat / saṃsāropalambhāt / dṛśyate cāyaṃ vāgbuddhisvabhāvāhāravihārabhedabhinnakarmavihāravaicitryanimittaḥ saṃsāraḥ / yadi punaḥ sākṣāt kṛtaṃ karmākṣayaphalaṃ syāt sa punarāvṛttyabhāvāt prāṇināṃ nopalabhyeta /
     śabdasāmarthyānnityatvamiti cet syādetat / "śabdapramāṇakā vayaṃ,yacchabda āha tadasmākaṃ pramāṇam /" sa cāsya hetoramṛtatvamāha "tarati mṛtyuṃ, tarati pāpmānamityādi" / tasmādanicchatāpyetadavaśyamabhyupagantavyam / anabhyupagame vā pratijñāhānirvedaḥ pramāṇamiti / etacca naivam / kasmāt ? śabdāntareṇa virodhāt / anityatvamasya hetoḥ śabdo 'numanyate / tasyaivaṃ sati virodhaḥ prāpnoti / katham ? evaṃ hyāha- "atha ye ime grāme iṣṭāpūrte dattamityupāsate, athaitamevādhvānaṃ punarnivartante / yathaitamākāśaṃ ākāśādvāyum / te dhūmamabhisambhavanti / dhūmo bhūtvābhraṃ bhavati / megho bhūtvā pravarṣati / ta iha vrīhiyavā oṣadhivanaspatayastilā māṣā iti jāyante / tato vai yo 'nnamati yo retaḥ siñcati sa bhūya eva bhavatīti /" tatra yaduktaṃ śabdasāmarthyānnityatvamityedayuktam /
     ubhayathābhidhānācchāstravirodhaprasaṅga iti cet syānmatam / tadeva śāstraṃ nityatvamāha tadevānityatvam / evaṃ sati parasparavirodhinorarthayoścoditatvāt ubhayānugrahāsambhave sati śāstravirodhaprasaṅga iti / tacca naivam / kasmāt ? asambhave satyarthāntaraklṛpteḥ / yatra hi pramāṇabhūtā śrutirasambhavinamarthaṃ codayati, tatrārthāntaraṃ kalpayati / tadyathā- "sa ātmano vapāmudakhidat" "stenaṃ manaḥ" "anṛtavādino vāg" ityevamādiṣu / evamihāpi nāsti sambhavaḥ yadeko 'rtho nityaśca syādanityaśceti / tasmānnityatvavācakasya śāstrāntarasya bhaktyārthāntaraṃ parikalpayiṣyāmaḥ / tadvaditaratrāpīti cet syānmatam- yathaiva bhavatā nityānityayorekatrāsambhavānnityatvasya bhaktyā kalpanā kṛtā tathaivānityatvasyāpi kariṣyata iti / etaccāyuktam / kasmāt ? sarvapramāṇavirodhaprasaṅgāt / vināśe hi bhaktyā kalpyamāne sarvapramāṇavirodhaḥ prasajyeta / katham ? pratyakṣavirodhastāvat saṃsāropalambhāt / anumānavirodhaḥ aṅgaparimāṇe satyaṅgino nityatvānupapatteḥ / śabdavirodhaḥ te dhūmamabhisambhavantīti vacanāt / na tu nityatve bhaktyā kalpyamāne doṣo 'yamupadyate / tasmādviṣametat /
     āha, kathamidānīṃ bhaktyā kalpayitavyaṃ śāstramiti ?
     ucyate, prakṛṣṭārthatayā / yathā khalvapyamṛtaṃ vā mṛtamatijīvo mā te hāsiṣurasavaḥ śarīramityabhidhīyate / na ca prāṇināmatyantāyāsavo jahati, kintarhi prakṛṣṭaṃ kālam / evamihāpyucyate tarati mṛtyumiti / nātyantāya mṛtyuṃ tarati, kintarhi prakṛṣṭaṃ kālam / upacaryate hi loke prakṛṣṭe nityaśabdaḥ / tadyathā nityaprahasito nityaprajalpita iti / evaṃ siddhaḥ kṣayayogaḥ /
     āha, atiśayayoga idānīmasya hetoḥ kathamanumātavya iti /
     ucyate- atiśayayogaḥ kriyābhyāsāt / yatra hi kriyā sakṛt pravartate yatra cāsakṛdāvartate tatrātiśayo dṛṣṭaḥ / tadyathā kṛṣyādiṣu / yajñe ca dravyopādānaśaktyapekṣā / kvacit sakṛdeva pravṛttiḥ, kvacit punaḥpunarāvṛttiḥ / tasmādatiśayena bhavitavyam / kiṃ cānyat aṅgātiśayāt / ihāṅgānāmatiśayādaṅgino 'pi ghaṭāderatiśayo dṛṣṭaḥ / asti cāyaṃ pratiyajñamaṅgānāṃ dakṣiṇādīnāmatiśayaḥ /
     tasmādatrāpyatiśayena bhavitavyam /
     devatāṅgabhāvagamanāt kṣayātiśayānupapattiriti cet- athāpi syāt yo hi yajñe dravyamātrasya sādhanabhāvamanumanyate taṃ prati kṣayātiśayadoṣāvaparihāryau syātām / vayantu dravyasamavāyinīṃ devatāṃ kratāvaṅgabhāvamupagacchantīṃ vidmaḥ / tasmādadoṣo 'yamiti / taccānupapannam / kasmāt ? sādhyatvāt / devatānāmaparimitatvaṃ sādhyam / tadaṅgabhāvagamanācca doṣābhāvaḥ / na cātmakriyāṅgatvamudāsīnatvāt iti naḥ siddhāntaḥ / tasmādayuktametat / upetya vā / kratusamanuṣṭhānānarthakyaprasaṅgāt / yadi dravyasamavāyinīṃ devatāmupalabhya tadaṅgabhāvagamanādakṣayo niratiśayaśca heturavāpyate itīṣṭaṃ vaḥ, tena tarhi yadvā tadvā vedoktaṃ karma kṛtvā śakyo 'vāptumarthaḥ / kiṃ prāṇivināśahetubhiḥ kratubhiḥ ? katham ? na hi kiṃcitkarma vidyate yatra śarīrasyāṅgabhāvo na syāt / sarvadevatāmayaṃ ca śarīraṃ yasmādāha tasmādvai vidvānpuruṣamidaṃ brahmeti manyate / sarvā hyasmin devatāḥ śarīre 'dhi samāhitāḥ / tatra yaduktaṃ devatāṅgabhāvagamanāt kṣayātiśayānupapattirityetadayuktam / evamayaṃ hetustridoṣaḥ / tena yaḥ phalaviśeṣo 'bhinirvartyate so 'pi tathājātīyaka iti śakyamanumātum / tasmānnāsya jijñāsoratra samādhiḥ /
     āha, yadi nāyaṃ śreyāniti kṛtvāsya jijñāsornātra samādhiḥ tena tarhi yaḥ śreyān phalaviśeṣaḥ sa upadeṣṭavaya iti /
     ucyate-

     tadviparītaḥ śreyān

     tadityanena karmavidhiniṣpāditasya svargaprāptilakṣaṇasya phalasyābhisambandhaḥ / tasmādviparītaḥ śuddho 'kṣayo niratiśaya ityarthaḥ / ko 'sāvityucyate mokṣaḥ śreyān / etaduktaṃ bhavati / ubhāvapyetau praśasyau svargāpavargau, āmnāyavihitatvāt / mokṣastu praśasyataraḥ / kasmāt ? yathoktadoṣānupapatteḥ / sa hyavaśyaṃbhāvitvādaikāntikaḥ / atīndriyatvādasaṃvedyaḥ / svātmanyavasthitvāllaghuḥ sarvatra sannihitaśca / āmnāyastutatvātpraśastaḥ / sadbhirāsevitatvādaninditaḥ / yamaniyamavairāgyajñānābhyupāyaśuddherviśuddhaḥ / adravyatvādakṣayo niratiśayaśca /
     āha, kathaṃ punarayamapavargaḥ prāpyata iti ?
     ucyate, saṃyogābhāvāt / duḥkhaṃ ca pradhānam / tathā ca tantrāntareṣvapyuktam- duḥkhahetuḥ kāryakaraṇaśaktiriti / tena yadā puruṣasya saṃyogastadāviśuddhitvamasya / svaśaktiviśeṣayogātteṣu teṣu jātyantaraparivarteṣu dharmādinimittasāmarthyādāyāsamanubhavati / yadā tu pradhānasaṃyogo vinivartate tadā nimittābhāve naimittikasyāpyabhāva iti kṛtvā na punardvandvānyanubhavati /
     āha, kimarthaḥ punarayaṃ pradhānasya puruṣeṇa saha saṃyogaḥ ?
     ucyate, naitadihābhidhānīyam / vakṣyatyayamupariṣṭādācāryaḥ "puruṣasya darśanārthaḥ, kaivalyārthastathā pradhānasya / paṅgvandhavadubhayorapi saṃyoga iti" (ISk 21) /
     āha, viyogastarhi kasmānnimittād bhavatīti ?
     ucyate -
          
          vyaktāvyaktajñavijñānāt // ISk_2 //

     vyaktaṃ cāvyaktaṃ ca jñaśca vyaktāvyaktajñāḥ / teṣāṃ vijñānaṃ vyaktāvyaktajñavijñānaṃ tasmāt / bahuṣvaniyamādalpāco 'pi jñaśabdasya na pūrvanipātaḥ / athavā jñānasya sādhakatamaṃ vyaktam / tatpūrvakatvādavyaktasamadhigamasyetyabhihitam / yadvā vyaktaṃ ca avyaktaṃ ca te vyaktāvyakte, te vijānāti iti vyaktāvyaktajñaḥ, tadvijñānāt saṃyogo nivartate / vakṣyati caitat, "dṛṣṭā mayetyupekṣata eko dṛṣṭāhamityuparamatyanyā" iti (ISk 66) /
     tatra rūpapravṛttiphalalakṣaṇaṃ vyaktam / rūpaṃ punaḥ mahānahaṃkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañca mahābhūtāni / sāmānyataḥ pravṛttirdvividhā / hitakāmaprayojanā ca, ahitapratiṣedhaprayojanā ca / viśeṣataḥ paṃca karmayonayo vṛttyādyāḥ prāṇādyāśca pañca vāyavaḥ / phalaṃ dvividham / dṛṣṭamadṛṣṭaṃ ca / tatra dṛṣṭaṃ siddhituṣṭyaśaktiviparyayalakṣaṇam / adṛṣṭaṃ brahmādau stambaparyante saṃsāre śarīrapratilambha ityetad vyaktam / eṣāṃ guṇānāṃ sattvarajastamasāmaṅgāṅgibhāvagamanādviśeṣagṛhītiḥ / yadā tvaṅgabhāvamagacchanto nirlikhitaviśeṣā vyavatiṣṭhante tadāvyaktamityucyante / cetanāśaktirūpatvāccitraṃ guṇavṛttaṃ jānātīti jñaḥ /
     eṣāṃ trayāṇāṃ bhedamabhedaṃ ca vijñāya saṃyoganivṛttiṃ labhate / kasmāt ? saṃyoganimittapratidvandvibhūtatvādyoganimittasya / iha yadādarśananimittaḥ pradhānapuruṣayoḥ saṃyogaḥ tasmādasya pratidvandvibhūtena jñānena viyogahetunā bhavitavyam / ko dṛṣṭāntaḥ ? tamaḥprakāśavat / yathā tamasā tirohitāni dravyāṇi ghaṭādīni nopalabhyante, tatpratidvandvibhūtena tu pradīpena prakaśitānāmeṣāmupalabdhirbhavati / tadvadihāpi draṣṭavyamiti siddhaṃ jñānānmokṣaḥ / uktaṃ ca-
     vṛkṣāgrāccyutapādo yadvadanicchannaraḥ patatyeva /
     tadvad guṇapuruṣajño 'nicchannapi kevalī bhavati //
     kiṃ cānyat / āmnāyābhihitatvāt / āmnāyanibandhano hyayamartho jñānānmokṣa iti, na yādṛcchikaḥ / katham ? evaṃ hyāha- "satyaṃ jñānamanantaṃ brahma yo veda nihitaṃ guhāyāṃ parame vyoman so 'śnute sarvān kāmān saha brahmaṇā vipaścitā /"
     "yato vāco nivartante aprāpya manasā saha /
     ānandaṃ brahmaṇo vidvān na bibheti kutaścana //"
     "tameva viditvāmṛtatvameti nānyaḥ panthā ayanāya vidyate /" tathā brāhmaṇe 'pyuktam / "tarati śokamātmavit /" "brahmavid brahmaiva bhavatīti /" tasmādāmnāyaprāmāṇyādapi manyāmahe jñānānmokṣa iti /
     āha, jñānavācino 'mṛtatvanimittābhyupagamānmahata āmnāyāntarasyānarthakyam / yadi jñānavācina āmnāyakhaṇḍakādamṛtatvamavāpyata ityetadabhyupagamyate, tena kriyāvācino mahata āmnāyāntarasyānarthakyaṃ prāptam / kiṃ kāraṇam ? na hyanāyāseneṣṭāvāptau satyām āyāsabhūyiṣṭhe karmaṇi pravartamānaḥ kṛtī bhavatīti / āha ca -
     akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet /
     iṣṭasyārthasya saṃprāptau ko vidvān yatnamācaret //
     ucyate- yadi punaḥ karmāṇyatyantakartavyatayeṣyante, jñānavācina āmnāyasya kathamarthavattā siddhā bhavati ?
     āha, samuccaye tūbhayārthavattvam / jñānakarmaṇostu samuccaye 'bhyupagamyamāne dvayorapyāmnāyārthavattā siddhā bhavati / vidvān yajeta vidvān yājayediti vacanāt, tathā sarvapuruṣāṇāṃ kratāvadhikāraḥ aśrotriyaṣaṇḍhaśūdravarjamitinyāyāt / tasmājjñānakarmaṇoḥ samuccayādiṣṭaprasiddhiḥ /
     ucyate- na, pūrvadoṣāparihārāt / yadi niyamato viduṣaiva karmāṇi kartavyānītyabhyupagamyate tena yaḥ pūrvokto doṣaḥ saṃsārābhāvaprasaṅgaḥ, tasyāparihāraḥ / kiṃ ca śāstrahāneśca / yaśca śāstramiṣṭāpūrte samupāsyate te dhūmamabhisaṃbhavantīti tadetasyāṃ kalpanāyāṃ hīyate / kiṃ cānyat- bhinnaphalatvāt / ihābhinnaphalāni dravyāṇi samuccīyante / tadyathā bhujyaṅgāni sūpādīni / abhinnaṃ teṣāṃ tṛptilakṣaṇaṃ phalamiti / na caitajjñānakarmaṇorabhinnaṃ phalam / svargāpavargahetutvāt / jñānasāmarthātkaivalyamabhinnaṃ phalamiti cet pūrveṇāviśeṣaḥ / yaduktaṃ saṃsārābhāvaprasaṃga iti tadanapahṛtameva bhavati / kiṃcānyat- śrūyamāṇaphalavirodhaśca / yacca kriyāyāḥ phalaṃ śrūyate agnihotraṃ juhuyāt svargakāmo, rāṣṭramagniṣṭomena jayatīti tadvirudhyate / karmaṇaśca śeṣabhāvaḥ / svārthopasarjanatve satyarthāntaraniṣpādakatvāt / yathāvahantītyevamādyāḥ kriyāḥ svaṃ phalamupasarjanīkṛtya taddvāreṇa yajerupakurvantyastaccheṣabhūtā bhavanti evaṃ kriyāpi jñānaphalabhūtatvāttaccheṣabhūtā syāt /
     vidhisadbhāvāt kriyāprādhānyamiti cenna- uktatvāt / kathametat ? nāsti vidhikṛto viśeṣaḥ / upetya vā / tatrāpi tadutpatteḥ / asti hi jñānasyāpi vidhāyakaṃ śāstram / katham ? evaṃ hyāha- "ya ātmāpahatapāpmā vijighatso vipipāso vijaro vimṛtyurviśokaḥ sannyastasaṃkalpaḥ so 'nveṣṭavyaḥ sa jijñāsitavyaḥ / sarvāṃśca kāmānavāpnoti ya ātmānamanuvidya vijānātīti" prajāpatervacanaṃ śrūyate / punarapyāha- "dve vidye veditavye parā caivāparā ca" yā / tasmādvidhisadbhāvātkriyāprādhānyamiti svapakṣānurāgamātrametat / dṛṣṭārthatvādityeke /
     eke punarācāryā manyante dṛṣṭameva jñānasyājñānanivṛttilakṣaṇaṃ phalaṃ tasmānna śāstreṇa vidhīyate / kiṃ kāraṇam ? dṛṣṭārthasya hi karmaṇo na śāstraṃ prayojakam / svayamevārthitatvāttatra pravṛtterbhujyādivat / teṣāṃ jñānavidhāyakāni vākyāni tānyupāyaguṇavidhānārthamanuvādabhūtānyāśrīyante / tadyathā dadhnā juhoti, payasā juhotīti /
     yattu khalvidamucyate vidvānyajeta, vidvān yājayet, śrotriyasya ca karmaṇyadhikāra iti tasyāmayamarthaḥ- adhītya vedaṃ kriyānupūrvo ca jñātvā karmaṇi pravartitavyam / evaṃ ca sati na kaściddoṣaḥ / yadi punarniyamata evātmavidhāṃ karmaṇyadhikārastena saṃsārābhāvaprasaṃgaḥ / svābhāvikatvāt / vijñānasya śāsrasya sarvādhikāravirodhaḥ / tasmānnāsti samuccayo jñānakarmaṇoḥ /
     apara āha- satyam / nāstyanayoḥ samuccayaḥ kintarhi sarvārthā kriyā jñānaṃ pratiṣiddhārtham / ye hi ṣaṇḍhāndhavabadhirādayaḥ karmaṇo 'tyantaṃ nirākṛtāsteṣāṃ jñānādāśramāntare 'mṛtatvāvāptiḥ / itareṣāṃ tū mūlāśrame karmaṇa eveti tasya nāyaṃ vādinaḥ parihāra iti /
     ucyate- na, svasamayavirodhāt / evaṃ bruvāṇasyāsya vādinaḥ svasamaya eva virudhyate / yaduktam- vidvāṃsaḥ prajāṃ nākāmayanta, kiṃ prajayā kariṣyāmaḥ ? atha yaduktaṃ putraiṣaṇāyāśca vittaiṣaṇāyāśca vyutthāya bhaikṣacaryāṃ carantīti / na ca ṣaṇḍānāṃ putraiṣaṇāvyutthānamathavad bhavati, devakṛtatvāt / kiṃ cānyat - rahasyabhūtatvāt / rahasyabhūtaṃ hi vedānāṃ jñānam / yasmādāha- taddha smaitadāruṇirauddālakirjyeṣṭhāya putrāya provāca / idaṃ jyeṣṭhaputrāya pitā brahma prabrūyāt / praṇāyyāntevāsine nānyasmai yasmai kasmaicana / ya imāmadbhiḥ parigṛhītāṃ vasunā vasumatīṃ pūrṇāṃ dadyādetadeva tato bhūya iti /
bhavati cātra -
     paraṃ rahasyaṃ vedānāmavasāneṣu paṭhyate /
     ṣaṇḍādyarthaṃ tadiṣṭaṃ ceddhiṣṭyā saphalatā śrute //
     vidvān karmāṇi kurvītetyetaduktaṃ kila śrutau /
     sa ca paṇḍādirevasyādyo 'tyantaṃ karmaṇaścyutaḥ //
     sa eva vartyatāṃ prājñaiḥ kiṃ nyāyyo 'tha matibhramaḥ ?
     indriyārthānurāgo vā dveṣo vā mokṣavartmani //
     kaivalyaprāptihetutvādyā vedavihitā stutiḥ /
     praśastā yājñavalkyādyairviśiṣṭaistattvaniścayāt //
     seyaṃ viṣayarāgāndhairviparītārthavādibhiḥ /
     vidyā kanyeva ṣaṇḍāya dīyamānā na śobhate //
     tasmādrāgānugairuktāṃ kuhetupṛtanāmimām /
     apohya matimānyuvatyā hyāśramādāśramaṃ vrajet //
     iti śrīmadācāryeśvarakṛṣṇaviracitāyāṃ sāṃkhyasaptatau yuktidīpikānāmni vivaraṇe prathamamāhnikam //

-----------------------------------------------------------------------
          kārikā 3
-----------------------------------------------------------------------

     āha- samyagupadiṣṭaṃ bhavatā vyaktāvyaktajñavijñānānmokṣo 'vāpyate / idānīmupadeṣṭavyam kathametattrayaṃ pratipattavyamiti /
     ucyate - trayasyāsya pratipattiṃ dvedhā samāmananti / samāsato vistarataśca / tadeva trayaṃ paṃcabhiradhikaraṇairbhidyate / kāni punaradhikaraṇānīti ? ucyate- prakṛtivikāravṛttaṃ, kāryakāraṇavṛttaṃ, atiśayānatiśayavṛttaṃ, nimittanaimittikavṛttaṃ, viṣayaviṣayivṛttamiti / tatra prakṛtivikāravṛttapūrvakatvāditareṣāmadhikaraṇānāṃ tadbhedānvakṣyāmaḥ / tatpunaścaturdhā bhidyate / kiṃcitkāraṇameva na kāryam / kiṃcitkāraṇaṃ ca kāryaṃ ca / kiṃcitkāryameva na kāraṇam / kiṃcinnaiva kāraṇaṃ na cāpi kāryamiti /
     āha- atisāmānyopadiṣṭametannāsmākaṃ buddhāvavatiṣṭhate / tasmādvibhajyopadiśyatāṃ kasya padārthasya kiṃ vṛttamiti ?
     ucyate- bāḍham / upadiśyate-
     
     mūlaprakṛtiravikṛtiḥ

     mūlamādhāraḥ pratiṣṭhetyanarthāntaram / prakarotīti / prakṛtiḥ / mūlaṃ cāsau prakṛtirmūlaprakṛtiḥ / mūlaprakṛtiḥ kasya mūlam ? mahadādīnām / saṃjñā khalviyaṃ pradhānasya mūlaprakṛtiriti / sā cāvikṛtiravikārānutpādyetyarthaḥ /
     āha- samāsānupapattiḥ viśeṣaṇāntaropādānāt / mūlamityayaṃ śabdaḥ prakṛtiviśeṣaṇārthamupātto mahadādiviśeṣaṇāntaramupādatte / tatra saviśeṣaṇānāṃ vṛttirneti samāsapratiṣedhaḥ prāpnoti / samāsāntaravidhānādadoṣa iti cetsyānmatam- yadyetasmin samāse doṣo 'yamupapadyate samāsāntaramatra vidhāsyate mūlaṃ prakṛtīnāṃ mūlaprakṛtiriti / etaccānupapannam / kasmāt ? doṣāntaropapatteḥ / evamapyupasarjanaṃ pūrvaṃ nipatatīti ṣaṣṭhyoktasyopasarjanatvātpūrvanipātaḥ / tatraivaṃ bhavitavyaṃ mūlaṃ prakṛtīnāṃ prakṛtimūlamiti / tasmādidamapyasāramiti /
     ucyate- pūrva eva samāso 'stu, sambandhiśabdaḥ sāpekṣo nityaṃ vṛttau samasyate / yattūktaṃ viśeṣaṇāntaropādānātsamāsānupapattiriti- tatra brūmaḥ sambandhiśabdānāṃ sambandhyantaramanapekṣya svarūpapratilambha eva nāstītyākāṃkṣāvatāmeva vṛttyā bhavitavyam / tadyathā devadattasya gurukulamiti sambandhiśabdatvāddevadattaśabdamapekṣamāṇo 'pi guruśabdaḥ kulaśabdena saha vṛttiṃ pratipadyate / evamihāpi mūlamityayaṃ śabdaḥ sambandhiśabdatvānmahadādyapekṣo 'pi prakṛtiśabdena saha vṛttiṃ pratipadyata iti / kiñcānyat / vākyapratipādyasyārthasya vṛttāvupalabdheḥ / yatra hi vākyapratipādyo 'rtho vṛttyā na labhyate yathā ṛddhasya rājñasya puruṣaḥ iti tatra saviśeṣaṇānāṃ vṛttirneti vyavasthitaṃ śāstre / gamyate ceha vākyapratipādyo 'rtho vṛttāvapi satyām / tasmādadoṣo 'yamiti / kiṃ ca jñāpakāt / jñāpakaṃ khalvapi "karmavatkarmaṇā tulyakriyaḥ" / tathā "akārasya vivṛttopadeśa" ityādi / tasmānnātrāsūyā kartavyeti /
     āha- avayavasya pratyavamarśānupapattiḥ saṃjñāśabdatvāt / saṃjñāśabdeṣu hi nāvayavasya parāmarśo bhavati / tadyathā gajakarṇo 'śvakarṇaḥ / kasya gajasya kasyāśvasyeti /
     ucyate na, arthopapatteḥ / yatra hyartha upapadyate bhavatyeva tatra saṃjñāśabdeṣvayavaparāmarśaḥ / tadyathā saptaparṇānyasya parvaṇi parvaṇi, aṣṭau padānyasya paṅktau paṅktau saptaparṇo 'ṣṭāpadamiti / upapadyate cehāyamarthaḥ, tasmādadoṣo 'yam /
     āha- mūlaprakṛtiravikṛtiḥ, prakṛtiriti vaktavyam / yadāha mahadādyāḥ prakṛtivikṛtayaḥ sapteti /
     ucyate- prakṛtitvāvacanam / prakṛtitvaṃ ca mūlaprakṛterna vaktavyam / kiṃ kāraṇam ? arthādāpatteḥ / mūlaprakṛtiravikṛtirityeva siddham / ucyamānaṃ hi tadanarthakaṃ syāt /
     āha- prakṛtitvānupapattiḥ / satkāryavādābhyupagamāt / prakarotīti prakṛtiḥ, tadbhāvaḥ prakṛtitvam / tacca sati kārye na ghaṭate / kasmāt ? na hi satāmātmādīnāṃ kāraṇamupapadyata iti /
     ucyate- taditaratrāpi tulyam / yathaiva hi satāmātmādīnāṃ kāraṇaṃ nopapannamevamasatāṃ śaśaviṣāṇādīnāmapīti nāsti kaścidviśeṣaḥ / tṛtīyā tu viṣādāvalyaiva koṭiḥ / evamubhayapakṣavyudāsātsvapakṣasiddhiriti cet athāpi syāt- sadasatoḥ kriyāsambandhaṃ pratyaviśeṣa upadarśyate bhavatā / tenobhayorapi pakṣayorvyudāsaḥ kṛto bhavati / na cobhayapakṣavyudāsātsvapakṣasiddhiriti / etaccāyuktam / kasmāt ? uttaratra pratiṣedhāt / sa khalveṣa vādī satkāryavādaṃ pratyācaṣṭe tasmātsvaka evainamadhikāre nivartayiṣyāmaḥ /
     āha- avikṛtyabhidhānānarthakyam / mūlaprakṛtitvāttatsiddheḥ / yadi mūlaṃ sarvāsāṃ prakṛtīnām avikṛtyaiva tayā bhavitavyam / itarathā hi mūlaprakṛtitvānupapattiḥ / yadi khalvapi pradhānasyāpi prakṛtyantaraṃ syānmūlaprakṛtitvaṃ nopapannaṃ bhavet / tasmānmūlaprakṛtitvavacanādeva tatsiddheravikṛtigrahaṇamanarthakamiti /
     ucyate- na / anavasthāprasaṃganivṛttyarthatvāt / yathā hi mūlādīnāṃ bījaṃ prakṛtistasyāpyanyattasyāpyanyadityanavasthā evaṃ mahadādīnāṃ pradhānaṃ mūlaprakṛtiḥ tasyāpyanyadityanavasthā prasajyeta / sā mā bhūdityatastannivṛttyarthaṃ tadabhidhānam /
     āha, na / hetvanupadeśāt / asaṃśayametadevaṃ syāt, na tu heturatropadiṣṭo bhavadbhiḥ / na cānupadiṣṭahetukaṃ vipaścidbhiḥ pratipattuṃ nyāyyam / tasmādayuktametat /
     ucyate, kāraṇāntarapratiṣedhāt / puruṣākartṛtvātpradhānākhyānāṃ guṇānāṃ cāvasthāntarānupapatteravikṛtitvasiddhiḥ / ihārabhyamāṇā prakṛtiḥ kāraṇāntarairīśvarādibhirārabhyate, puruṣeṇa vā, guṇairvā / kiñcātaḥ ? tanna tāvatkāraṇāntarairīśvarādibhirārabhyate / kasmāt ? pratiṣedhāt / yathā kāraṇāntarāṇi na santi tathottaratra pratiṣedhaḥ kariṣyate / idānīṃ sattvaṃ rajastamaḥ puruṣa iti padārthacatuṣṭayaṃ pratijñāyate / tatrāpi puruṣakartṛtvaṃ pratyākhyāyate / tasminpratyākhyāte guṇānāmevāvasthāntarāpekṣaḥ kāryakāraṇabhāvaḥ / sūkṣmāṇāṃ mūrtilābhaḥ kāryam / nivṛtaviśeṣāṇāmavibhāgātmanāvasthānaṃ kāraṇamityayaṃ siddhāntaḥ / tatrāstaṅgataviśeṣāṇāṃ nivṛttapariṇāmavyāpārāṇāmaṅgāṅgibhāvamanupagacchatāmupasaṃhṛtaśaktīnāṃ sarvavikārasāmyaṃ sarvaśaktipralayaṃ nissattāsattaṃ nissadasadavyaktalakṣaṇamavasthāntaramupasaṃprāptānāṃ nāstyanyatsūkṣmataramavasthāntaram, yasyedaṃ pradhānalakṣaṇamavasthāntaraṃ kāryaṃ syāt / tasmātsuṣṭhūcyate mūlaprakṛtiravikṛtiriti /

     mahadādyāḥ prakṛtivikṛtayaḥ sapta /

     mahānādyo yāsāṃ tā mahadādyāḥ / avayavena vigrahaḥ, samudāyaḥ samāsārthaḥ / anyathā mahānevātrāparigṛhītaḥ syāt / prakṛtayaśca vikṛtayaśca prakṛtivikṛtayaḥ / kāraṇāni kāryāṇi cetyarthaḥ / tatra mahānahaṃkārasya prakṛtiḥ pradhānasya vikṛtiḥ / ahaṃkāro 'pi tanmātrendriyaparvaṇoḥ prakṛtirvikṛtirmahataḥ / tanmātrāṇi ca bhūtaparvaṇaḥ prakṛtirahaṃkārasya vikṛtiḥ /
     āha- saptagrahaṇaṃ kimartham ?
     ucyate- saptagrahaṇamavadhiparicchedārtham / akriyamāṇe hi saptagrahaṇe na jñāyate kriyānprakṛtigaṇaḥ prakṛtivikṛtisaṃjño bhavati / tatra mahābhūtendriyaparvaṇorapi prakṛtitvaṃ prasajyeta /
     āha- naitadasti prayojanam / pariśeṣasiddheḥ / iha bhavatāṃ pañcaśikhānāṃ pañcaviṃśatistattvāni / tatra mūlaprakṛtiravikṛtirityuktam, ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣa iti vakṣyati / pariśeṣataḥ saptaivāvaśiṣyante / tasmānnārthastadarthena saptagrahaṇena /
     ucyate- ahaṃkāraparigrahārtham / evaṃ tarhi naivāhaṃkāro vidyata iti patañjaliḥ / mahato 'smipratyayarūpatvābhyupagamāt / tatparihārārthametad bhaviṣyati /
     āha, na / uttaratra parigrahāt / etadasti nāsti prayojanam / vakṣyati hi mahatā kaṇṭhenopariṣṭādācāryaḥ "prakṛtermahāṃstato 'haṅkāra" (ISk 22) iti tenaivedaṃ siddham / nārthastadarthenāpi saptagrahaṇena /
     ucyate- rūpabhede 'pi tattvābhedajñāpanārtham / evaṃ tarhi dharmādīnyaṣṭau rūpāṇi buddhervakṣyamāṇāni, ahaṃkāraśca vaikārikataijasabhūtādirūpatvāt trilakṣaṇo vakṣyamāṇaḥ / tatra rūpabhedāttattvabhedo mā bhūdityevamarthaṃ saptagrahaṇaṃ kriyate /
     āha, hetumantareṇāpratipatteḥ / kaṇṭhoktamapi yuktimantareṇa na tarkaśīlāḥ pratipadyante kimpunaḥ kleśopapāditam / tasmādatra samādhirvācyaḥ kathamanekarūpā buddhirekaiveti ?
     ucyate na, uttaratra vicāraṇāt / uttaratraitadvicārayiṣyāmaḥ kimanekarūpāvirbhāve 'pi tadeva tadvastu bhavati āhosvidrūpabhedāttattvabhedaḥ ? tasmādiha tāvaddṛśyatāmiti siddhaṃ mahadādyāḥ prakṛtivikṛtayaḥ sapteti /
     
     ṣoḍaśakastu vikāraḥ

     ṣoḍaśaparimāṇasya so 'yaṃ ṣoḍaśakaḥ saṃghaḥ / tasya parimāṇaṃ saṃkhyāyāḥ saṃjñāsaṃghasūtrādhyayaneṣviti kanpratyayaḥ /
     āha- kaḥ punarayaṃ ṣoḍaśaka iti ?
     ucyate - pañca mahābhūtāni, ekādaśendriyāṇi /
     tuśabdo 'vadhāraṇārthaḥ /
     āha- śakyaḥ punarayamartho 'ntareṇāpi tuśabdamavāptum / katham ? mahadādyāḥ prakṛtivikṛtayaḥ sapteti hyupadiṣṭaṃ purastāt / tato 'haṅkāratamātrapūrvakatve siddhe sati indriyamahābhūtaparvaṇoḥ punaḥ śruterniyamo bhaviṣyati / tadyathā pañca pañcanakhā bhakṣyā ityatra kṣutpratīkārasamarthānāṃ dravyāṇāmarthādeva sarveṣāṃ bhakṣaṇe samprāpte punaḥ śruterniyamo bhavati, tadvadidaṃ draṣṭavyam / iṣṭato 'vadhāraṇārthaṃ iti cet syānmatam / iṣṭato 'vadhāraṇārthastarhi tuśabdo bhaviṣyati / kathaṃ nāma ṣoḍaśako vikāra eveti yathā vijñāyate, ṣoḍaśakastu vikāra ityevaṃ mā jñāyīti / yadyevamasthāne tarhi tuśabdaḥ paṭhitaḥ / ṣoḍaśako vikārastviti vaktavyam / atha mataṃ vṛttaparipūranārthamayamasminpradeśe paṭhitastuśabdo yatra nirdoṣastatraivāyaṃ draṣṭavya iti / etadanupapannam / kasmāt ? asandehāt / mahadādyāḥ prakṛtivikṛtayaḥ saptetyapadiṣṭe kimiti sāṃśayikā bhaviṣyāmaḥ / tasmātpelavamasya pāṭhe prayojanaṃ paśyāmaḥ / athāyamabhiprāyaḥ syāt yadyapyetadarthataḥ siddhaṃ tathāpyayamācāryaḥ sphuṭapratipattyarthamavadhāraṇaṃ pratyādriyate / kiṃ kāraṇam ? yasmāt vicitrāḥ sūtrakārāṇāmabhiprāyagatayaḥ / tadyathā bhagavān pāṇiniḥ na kye, rātsasyetyevamādiṣvantareṇa prayatnamiṣṭato 'vadhāraṇe siddhe anyatra ajādī guṇavacanādeva stautiṇyoreva ṣaṇyabhāsādityevamādiṣu yatnaṃ karoti / tadvadihāpi draṣṭavyamiti / etadanupapannam / kasmāt ? aśakyatvāt / sati vā punaravadhāraṇārthatve tuśabdasya kathamivātra śakyamavadhāraṇaṃ pratipattum ? yāvatā mahābhūtānāmapi śarīrādilakṣaṇaṃ kāryamupalabhyata iti / tatra kecit samādhimāhuḥ / śarīrādīnāmanarthāntarabhāvātpṛthivyādīnāmaprakṛtitvam / yasmāt kila pṛthivyādīnāṃ sanniveśaviśeṣamātraṃ kāryaṃ muṣṭigranthikuṇḍalādivannārthāntarabhūtam / ata eṣāmaprakṛtitvamiti / etaccānupapannam / kasmāt ? aviśeṣāt / sarvameva hi sāṃkhyānāṃ kāryamanarthāntarabhūtam / tatraitasyāṃ kalpanāyāṃ sarvatattvānāmaprakṛtitvaṃ prasajyeta / athaitadaniṣṭaṃ, satkāryavyāghātaḥ / anye punarāhuḥ- apariṇāmitvānmahābhūtānāṃ viakaritvānavadhāraṇamiti / tadapyanupapannam / kasmāt ? pratyakṣopalabdheḥ / pratyakṣata evopalabhyate mahābhūtānāṃ kalilāṅkurakṣīrādipariṇāmaḥ / anumānagrāhyastu tattvāntarāṇām / tadetadadharottaraṃ bhavati / tasmādayuktametat /
     āha - na tarhi idaṃ pratipattavyaṃ ṣoḍaśako vikāra eveti ?
     ucyate- pratipattavyam / kiṃ kāraṇam / tattvāntarānupapatteḥ / iha puruṣārthena hetunā sāmyātpracyutānāṃ guṇānāṃ yo 'yaṃ mahadādirviśeṣānto vipariṇāmaḥ sa tattvāntarotpattiniyamena vyavatiṣṭhate / na tu pṛthivyādibhyastattvāntarotpattirasti / tasmādeteṣāṃ vikāratvameveti / kiṃ cānyat / grāhakāntarābhāvāt / yathā tanmātrairārabdheṣu pṛthivyādiṣu ahaṃkārāttadyogyaṃ grāhakāntaramindriyalakṣaṇamutpadyate, naivaṃ pṛthivyādivikārāṇāṃ ghaṭādīnāṃ grāhakāntaramasti / tasmānna tattvāntaram / ataśca pṛthivyādayo vikārā eveti / kiṃ cānyat / pradhāne prakṛtibhāvapratyastamayavatteṣu vikārabhāvapratyastamayāt / yathā pradhānātsūkṣmataramavasthāntaraṃ nāstīti tatra prakṛtibhāvasya pratyastamayastathā teṣu vikārabhāvapratyastamayaḥ / tasmādyuktamucyate ṣoḍaśako 'yaṃ vikāra eveti /
     āha- puruṣe tarhi kā pratipattiriti ?
     ucyate-

     na prakṛtirna vikṛtiḥ puruṣaḥ // ISk_3 //

     puruṣo na hyayamavasthāntaraṃ pratipadyate / no khalvapyavasthāntarasyāvasthāntaraṃ bhavatīti /
     āha- naitadyuktimantareṇa śraddhīyate, tasmādupapādyatāṃ kathamasyāprakṛtitvamavikṛtitvaṃ ceti /
     ucyate- prakṛtitvānupapattiḥ / uttaratra pratividhānāt / tasmācca viparyāsādityatra (ISk 19) yuktimupadekṣyāmaḥ / tasmāttāvadasyāprakṛtitvam / avikṛtitvaṃ pradhānavat / yathā pradhānamevamayamapi puruṣaḥ kriyamāṇaḥ kāraṇāntarairīśvarādibhirnārabhyate / kasmāt ? pratiṣedhāt / yathā kāraṇāntarāṇi na santi tathottaratra pratiṣedhaḥ kariṣyate / puruṣāntaraiḥ samatvāt / samāḥ sarve puruṣāḥ / na ca samānāṃ kāryakāraṇabhāvo dṛṣṭaḥ / kiṃ ca niṣkriyatvāt śuddhatvāccaiṣāṃ vipariṇāmalakṣaṇā parispandalakṣaṇā vā kriyā vibhutvādanupapannā / kasmāt ? eṣāmitaretarānārambhakatvāt / na guṇairbhinnajātīyakatvāt / ihācetanā guṇā ityetatpratipādayiṣyāmaḥ / yacca yenārabhyate tacca tanmayaṃ bhavati / yadi guṇaiḥ puruṣāṇāmārambhaḥ tadā teṣāmapyacetanatvaṃ syāt, cetanāstu te / tasmānna guṇairārabhyanta iti siddhametat /
     kiṃcitkāraṇameva na kāryam / kiṃcitkāraṇaṃ kāryaṃ ca / kiṃcitkāryameva / kiṃcinnaiva kāraṇaṃ naiva kāryamiti caturvidhaṃ kāraṇavṛttaṃ pratipāditam / etetpratijñāpiṇḍasūtram / atra yadapadiṣṭaṃ bhavadbhirasmin śāstre prameyamityavagantavyam // 3 //

-----------------------------------------------------------------------
          kārikā 4
----------------------------------------------------------------------

     āha- athāsya prameyasya kutaḥ siddhiriti ?
     ucyate-
     
     prameyasiddhiḥ pramāṇāddhi // ISk_4d //

     pramīyate taditi prameyam / prameyasya siddhiḥ prameyasiddhiḥ / siddhiradhigamo 'vabodha ityarthaḥ / pramīyate 'neneti pramāṇam / karaṇasādhano lyuṭ / tadekameva, buddherekatvābhyupagamāt; upādhivaśāttu bhinnamāśrīyate pratyakṣamanumānamityādi / tasya yo 'sāvupādhikṛto bhedastamanāśritya prameyaparicchedakatvasāmānyamaṅgīkṛtyaikavacananirdeśaḥ kriyate pramāṇāditi / etasmātprameyasiddhirityavagantavyam / katham ? vrīhyādivat / yathā vrīhyāti prameyaṃ prasthādinā pramāṇena paricchidyate evamihāpi vyaktādiprameyaṃ pratyakṣādipramāṇena paricchidyate iti /
     iha hiśabda idānīṃ kimarthaḥ syāt ?
     avadhāraṇārtha iti /
     āha- yadyevaṃ hiśabdāvacanam / avadhāraṇānupapatteḥ / na hyetasmin sūtre kathaṃcidavadhāraṇamupapadyate / tasmādavacanameva hiśabdasya nyāyyam / prameyasyaiveti cet- na / anyasyāsambhavāt / sati hi vyabhicārasambhave vastvavadhāryate - tadyathā gaurevāyaṃ nāśvaḥ, devadatta evāyaṃ na yajñadatta iti / na ca prameyāprameyayoḥ pramāṇaparicchedyatve 'sti prasaṃgaḥ yannivṛttyarthaṃ prameyasyaivetyavadhāryate / pramāṇebhya eveti cenna- ārṣajñānavirodhaprasaṃgāt / paramarṣerhi bhagavataḥ jñānaṃ sāṃsiddhikamapramāṇapūrvakamiti vaḥ pakṣaḥ / sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyā (ISk 43) iti vacanāt / ubhayāvadhāraṇe sati ubhayorapi pakṣayorye doṣāste prasajyante / tasmādayuktametat / siddhireveti cenna anekāntāt / kadāciddyayaṃ pramātā sannihite 'pyādityādau liṅge diṅniścayādiṣvartheṣu pratihanyate / tasmādanekāntāt siddhirevetyetadayuktamavadhāraṇam /
     ucyate- yaduktaṃ hiśabdāvacanamavadhāraṇānupapatteriti astu pramāṇebhya evetyavadhāraṇam / yattūktamārṣajñānavirodhaprasaṃga iti ayamadoṣaḥ / kasmāt ? siddharūpatvāt / sādhyamānarūpāṇi hi vastūni nāntarīyakatvāt svarūpaniṣpattaye sādhanasambandhaṃ pratyākāṃkṣāvanti bhavanti, siddharūpaṃ tu bhagavataḥ paramarṣerjñānam / tasmādasya sādhanasambandhaṃ pratyākāṅkṣā nopapadyata iti / athavā punarastu siddhirevetyavadhāraṇam / yattūktamanekāntāditi tadanupapannam / kasmāt ? sattvādīnāmaṅgāṅgibhāvāniyamāt / tamaḥprakarṣasāmagryātpramāṇavaikalyopapatteḥ / iha sattvādīnāmaniyato 'ṅgāṅgibhāvaḥ / deśakālanimittasāmarthyāddhi kadācitsattvaṃ prakṛṣyate, kadācidrajaḥ, kadācittamaḥ / sattvaprakarṣaśca prakāśarūpatvātpramāṇam / tatra yadā tamaḥ prakṛṣyate tadā tenābhibhūtatvāt sattvasya tatkāryamanumānaṃ trikālāṅgamuttiṣṭhate / ityataḥ satyāmapyādityādiliṅgapravṛttau diṅniścayādiṣvartheṣu pratihanyate / itarathā tu na svarūpahānam / yasya tu niṣpattivaikalyātpramāṇapratibandho neṣṭaḥ tasya svarūpahānaṃ pramāṇānāṃ prāptam / katham ? etāvaddhi teṣāṃ svarūpaṃ yaduta prameyaparicchedaḥ / tasmādyuktametadavadhāraṇārtho hiśabdaḥ /
     āha- bahūni pramāṇānyācāryairabhyupagamyante tāni sarvāṇi kiṃ bhavānanumanyate ?
     ucyate-
     
     trividhaṃ pramāṇamiṣṭam // ISk_4c //

     kintarhi vidhānaṃ vidhā, tisro vidhā asya tattrividhaṃ triprakāramityarthaḥ / anenaitadācaṣṭe- ekameva buddhilakṣaṇaṃ sattvaṃ nimittāntarānugrahopajanitābhiḥ kāryaviśeṣaparicchinnarūpabhedābhiḥ śaktibhirupakārādbhinnamiva pratyavabhāsamānaṃ dṛṣṭādiśabdavācyaṃ bhavati / na tu yathā tantrāntarīyāṇāṃ viṣayopanipātibhirindriyairupajanitāvadhyo buddhayastatheha vidyante yāḥ parikalpyamānāḥ svatantrāṇi trīṇi pramāṇāni syuḥ /
     syānmatam, kathaṃ punaḥ pramāṇalakṣaṇānāṃ śaktīnāmakavastusanniveśarūpabhedā bhavantīti ?
     ucyate- sattvādivat / yathā sattvādīnāṃ guṇānāmekaśabdādivastusanniveśe 'pi prakāśādikāryabhedādrūpasaṃkaro na bhavati, yathā vā śabdasparśarūparasagandhānāmekadravyasanniveśe 'pi grāhakāntaragamyakatvāt, yathā vā kartṛkaraṇādhikaraṇasampradānāpādānakarmalakṣaṇānāṃ śaktīnāmekadravyasanniveśe 'pi kāryaviśeṣaparicchinnāni svarūpāṇi na saṃkīryante, tadvadidaṃ draṣṭavyam / śaktyantaropajanane vastvantaropapattiriti cenna, anabhyupagamāt / na hi kṣaṇabhaṅgasāhasaṃ yuktimantareṇa daṇḍabhayādapi pratipadyāmahe, na tu tasyāmavasara iti sthīyatāṃ tāvat /
     āha, kathaṃ punaretad gamyate yathā trividhameva pramāṇaṃ na punaranekavidhamapīti ?
     ucyate-
     
     sarvapramāṇasiddhatvāt // ISk_4b //

     sarvāṇi ca tāni pramāṇāni sarvapramāṇāni / siddhasya bhāvaḥ siddhatvam / sarvapramāṇānāṃ siddhatvaṃ sarvapramāṇasiddhatvam / siddhatvamantarbhāva ityarthaḥ / tasmāt sarvapramāṇasiddhatvāt / tasminneva trividhe pramāṇa iti vākyaśeṣaḥ / sarveṣāṃ paraparikalpitānāṃ pramāṇānāmasminneva trividhe pramāṇe 'ntarbhāvāditi yāvaduktaṃ syāttāvadidamucyate sarvapramāṇasiddhatvāditi / athavā sarvapramāṇeṣu siddhaṃ sarvapramāṇasiddhaṃ- saptamī siddhaśuṣkapakvabandhairiti samāsaḥ, yathā sāṃkāśyasiddhaḥ pāṭaliputrasiddha iti / tadbhāvaḥ pramāṇasiddhatvaṃ tasmāt sarvapramāṇasiddhatvāt / kasya trividhasya pramāṇasyeti vākyaśeṣaḥ /
     kena punarākāreṇa trividhaṃ pramāṇaṃ siddhamiti ?
     ucyate- parasparaviśeṣāt / anyāni punarasmāt trayāt yathābhinnāni tathā pratipādayiṣyāmaḥ /
     āha, kimpunastat trividhaṃ pramāṇamiti ?
     ucyate-

     dṛṣṭamanumānamāptavacanaṃ ca // ISk_4a //

     iti / tatra dṛṣṭaṃ nāma upāttaviṣayendriyavṛttyupanipātī yo 'dhyavasāyaḥ / anumānaṃ dvayoravinābhāvinorekaṃ pratyakṣeṇa pramāya tatpūrvakaṃ sambandyantare yat paścānmānaṃ bhavati / āptavacanaṃ tu pramāṇabhūtadvārako 'tyantaparokṣe 'rthe niścayaḥ / ityuddeśamātramidam / mūlalakṣaṇaṃ tu ācāryo vakṣyati svayameva prativiṣayādhyavasāyo dṛṣṭamityādi /
     āha, traividyānupapattiḥ, nyūnādhikaśravaṇāt / tantrāntarīyāḥ kecit catvāri pramāṇānīcchanti / pratyakṣānumānopamānaśabdāḥ pramāṇānīti vacanāt / tathā ṣaḍityanye /
     pratyakṣamanumānaṃ ca śabdaṃ copamayā saha /
     arthāpattirabhāvaśca hetavaḥ sadhyasādhakāḥ //
     ityabhidhānāt / etāni sambhavaitihyaceṣṭāsahitāni navetyapare / pratyakṣānumāne eveti vaiśeṣikabauddhāḥ / tatra kathamidaṃ niścīyate trividhameva pramāṇaṃ, na punarnyūnamadhikaṃ veti ?
     ucyate- kimpunaridamupamānaṃ nāma ?
     āha, prasiddhasādharmyāt sādhyasādhanamupamānam / prasiddhaḥ prajñātaḥ, tena sādharmyāt, sādhyasyāprasiddhasya sādhanamadhigamo yastadupamānam / avabodhavidhistu yenānupalabdho gavayaḥ sa tasyopalabdhyarthamadhigatagavayaṃ paryanuyuṅkte kiṃrūpo gavaya iti / sa tasmā ācaṣṭe- yathā gaurevaṃ gavaya iti / tatra pratipattyātyantānupalakṣitagavayasvarūpo vyākhyātṛpratipāditaprasiddhavastusādharmyajñānāhitasaṃskāraḥ pratipadyate- nūnamevaṃrūpo gavaya iti / apara āha- pratirāptavacanopajanitaprasiddhavastusādharmyajñānāhitasaṃskārasyottarakālaṃ pratyakṣeṇa tamupalabhya yā samākhyāsambandhapratipattiḥ- ayamasāvartho 'sya śabdasya samākhyā iti- tadupamānamucyate /
     yadyevamupamaitihyāvacanam, āptopadeśasiddheḥ / yathā gaurevaṃ gavaya iti cāptopadeśabalāt pratipattā aprasiddhaṃ gavayamupalabhate na sādharmyamātrāt / tasmānna śabdāt pṛthagupamā / yattu khalviti ha uvāca yājñavalkyasya ityetadaitihyaṃ nāma pramāṇāntaramupakalpyate tadapi vaktṛviśeṣāpekṣatvānna śabdādarthāntaram /
     āha, na / sādharmyāpekṣatvāt / yadi hyāptopadeśa upamā syāttena yathā svarge 'psarasaḥ, uttarāḥ kurava ityevamādiṣvantareṇa sādharmyopādānaṃ pratipattirbhavati evamihāpi syāt / gavayantu ayamākhyātā pratipādayiṣyan prasiddhasādharmyagarbhaṃ śabdamupādatte na kevalam / pratipattāpi tasmādeva pratipadyate na śabdamātrāt, tasmātpṛthagevāsyopadeśaḥ kartavyaḥ / śabdavyāpārāttadantarbhāva iti cet syānmatam śabdavyāpārasahito 'yaṃ prasiddhasādharmyalakṣaṇārtho gavayapratipattau na kevalaḥ, tasmādasya tatrāntarbhāva iti tadapyanupapannam / kasmāt ? vītāvītayorapi tatprasaṅgāt / vītāvītāvapi hetū parapratipādanārthamupādīyamānau śabdavyāpāramapekṣete / tayorapyāptavacanatvaprasaṃgaḥ / aniṣṭaṃ caitat / tasmānnopamānamāptopadeśaḥ /
     ucyate, sādharmyāvyatireka, upāyabhūtatvāt / ākhyātṛprāmāṇyādeva pratipatturgavayavijñānamupapadyate / sa tu kauśalāddurupapādo 'yamartha iti kṛtvā prasiddhasādharmyamupādatte / tasmādākhyāturgavayapratipādanārthamupāyabhūtaṃ sādharmyamupādadānasya śabdādarthāntaramudbhavati / athaivaṃjātīyakānāmapi pramāṇāntaratvamiṣyate tenātyalpamidamucyate catvāri pramāṇānīti / kiṃ tarhi pāṇivihārākṣinikocaprabhṛtīnāmapyupasaṃkhyānaṃ kartavyam / kiṃca vaktṛviśeṣāpekṣatvāt / yatra hyarthavaśātpratipattirutpadyate na tatra pratipattā vaktṛviśeṣamapekṣate dṛṣṭārtho 'yamadṛṣṭārtho 'yamiti / tadyathānumāne / asti copamāne vaktṛviśeṣāpekṣā / tasmānna śabdādarthāntaraṃ tat / avaśyaṃ caitadevaṃ vijñeyam / yo hi manyate prasiddhasādharmyādeva gavayapratipattiriti yathāśvastathā gavaya ityetasmādapi tasya sampratipattiḥ syāt / na cārhati bhavituṃ, mithyājñānatvāt / yattu khalvidamucyate yataḥ samākhyāsambandhapratipattiriti tadupamānamiti / etadanupapannam / kasmāt ? anavasthāprasaṃgāt / tadyathā bahuṣu niṣaṇṇeṣu ko 'tra devadatta ityukte yo mukuṭī kuṃḍalī vyūḍhoraskastāmrāyatākṣa iti pratyāha / tataśca samākhyāsambandhapratipattiriti pramāṇāntaratvaprasaṅga ityevamanavasthā pramāṇānāṃ syāt / aniṣṭaṃ caitat / evaṃ hi na tāvat parata upamānaṃ pramāṇāntaram / yadā svayameva gāṃ gavayaṃ copalabhya vikalpayati yathāyaṃ tathāyamiti tadā tasyārthasya pramāṇāntareṇādhigatatvāt pramāṇameva tanna bhavatīti / tasmāt suṣṭhūktamayamaitihyāptavacanamāptopadeśāt siddheriti /
     kiñcānyat- arthāpattisaṃbhavābhāvaceṣṭānāmanumānasiddheḥ / avacanamityanuvartate / tatrārthāpattirnāma yatrārthayoḥ pūrvamavyabhicāramupalabhya paścādanyatarasya darśanācchravaṇādvānyatarasmipratipattirbhavati / darśanādyā guḍamupalabhya mādhuryamindriyāntaraviṣayaṃ pratipadyate / śravaṇādyathā guḍaśabdaṃ śrutvā mādhuryamaśabdakaṃ pratipadyata iti / aparā khalvārthāpattiḥ / yatra dharmayoravyabhicāramupalabhya tatpratidvandvinorapi sāhacaryakalpanā / sā tu dvividhā, vyabhicāriṇī cāvyabhicāriṇī ca / tatra vyabhicāriṇī yathā sāvayavamanityamityukte 'rthādāpannaṃ niravayavaṃ nityamiti / tacca karmādiṣvadṛṣṭamityeṣānaikāntikatvātpramāṇameva na bhavatīti / yā tvavinābhāvinī avyabhicāriṇī yathā kesarivarāhayorupagahvare sannipātamupalabhyottarakālaṃ kevalaṃ kesariṇaṃ varāhavraṇāṃkitaśarīraṃ prayāntamupalabhya pratipadyate jito varāha iti tadanumānam / katham ? yasmātkesarivarāhayoryau jayaparājayau tayoravyabhicārī sambandhaḥ / tatra yadā kesariṇo jayamupalabhyāvyabhicāriṇamitarasya parājayaṃ pratipadyate kimanyatsyādṛte 'numānāt ? adhigatobhayasambandhisamudāyasya hi pratipattuḥ pratyakṣībhūtānyatarasambandhino yā sambandhyantarapratipattistadanumānam / itthaṃ cārthāpattirato na tasmātpṛthagbhavitumarhati /
     sambhavo nāma droṇaḥ prastha ityukte 'rdhadroṇādīnāṃ sannidhānamavasīyate / ityayamapi sāhacaryakalpanayārthāpattireva / katham ? yasmāduktaparimāṇe dravye droṇaśabdo vartate, na nyūne nādhike / tatra droṇa ityukte yadatyantasahabhuvāṃ tadavayavānāmanyaśabdavācyānāmapi sannidhānam tadarthāpattireva / sa cānumānamityuktam /
     abhāvo nāma tadyathā dhūmasya bhāvādagnerbhāvaḥ pratīyate evaṃ dhūmābhāvādagnyabhāva ityayaṃ pratidvandvisāhacaryakalpanayārthāpattirabhihitaḥ / tatra yadā vyabhicārasāhacaryakalpanā tadā pramāṇābhāva eva / tadyathāyoguṇāṅgārādiṣu dhūmābhāvo nāgnyabhāvaḥ / yatra tu kvacidekāntaḥ syāt yathākṛtakatvānnitya iti tatrānumānam / katham ? sāhacaryopapatteḥ / kṛtakatvānityatvavat /
     anye tu abhāvamanyathā varṇayanti / tadyathā gehe nāsti caitra ityukte bahirastīti sampratyayo bhavati, tatra gehābhāvo bahirbhāvasampratipattiheturarthāntarāpattireva pratidvandvisāhacaryakalpanayā / katham ? yathaiva hi divā na bhuṅkte devadattaḥ pīna ityatrābhojanapratiyogino meduratvasyopalambhāddivāpratiyogini kāle rātrau bhujiravasīyate evamihāpi gehābhāvābhidhānasāmarthyāttatpratiyogini viparyayaḥ kalpyate / anyathā tu yadyabhāva evābhipretaḥ syānnāsti caitra eveti brūyāt / arthāpattiścānumānam /
     ceṣṭā nāma abhiprāyasūcakaḥ kaścidevodaratāḍanāñjalikaraṇādiḥ śarīravyāpāraḥ / sa hi bubhukṣādīnyapratīyamānāni pratipādayatīti pramāṇamityucyate / sa cānumānameva / kasmāt ? yasmād bhojanecchādisahacaro hi vyāpāro 'nuṣṭhīyamāno yadi sahacāriṇaṃ gamayati tadā nānumānātpṛthagiti śakyaṃ pratijñātum /
     āha- pratibhā tarhi pramāṇāntaraṃ bhaviṣyati /
     ucyate- keyaṃ pratibhā nāma ?
     āha, yo 'yamanādau saṃsāre devamanuṣyatiraścāmabhinne 'rthe bāhye stryādau pratyaye pūrvābhyāsavāsanāpekṣaḥ kuṇapakāminībhakṣyādyākārabhedabhinnapratyaya itikartavyatāṅgamutpadyate sā hi pratibhā / tathā coktam-
     yathābhyāsaṃ hi vākyebhyo vināpyarthena jāyate /
     svapratyayānukāreṇa pratipattiranekadhā //
     yena hi yo 'rtho 'bhyastassukhāditvena tasya vināpi tenārthena śabdamātrāt pratipattirutpadyate / tadyathā vyāghro 'tra prativasatītyukte vināpi bāhyenārthenābhyāsavaśādeva svedavepathuprabhṛtayo bhavanti / tasmāt pratibhaiva devamanuṣyatiraścāmitikartavyatāṅgatvātpramāṇamiti / āha ca-
     pramāṇatvena tāṃ lokaḥ sarvaḥ samanugacchati /
     vyavahārāḥ pravartante tiraścāmapi tadvaśāt //
     ucyate pratibhāyā dṛṣṭādivyatirekena rūpāntarānupapatteḥ / avacanamityanuvartate / yadi pūrvābhyāsavāsanāpekṣaḥ pratyayaḥ pratibhetyupagamyate tena tarhi asau pratyakṣamanumānamāptavacanaṃ cetyetadāpannam / kasmāt ? yato na dṛṣṭādivyatirekeṇa pratyakṣarūpaṃ kadācidapyupalabhāmahe / tasmānna tebhyo 'rthāntaraṃ pratibhā / ārṣapratyayasambhavādayuktamiti cet- syādetat, astyārṣo hi dṛṣṭādivyatirekeṇa sarvapadārtheṣu sāṃsiddhikaḥ pratyayaḥ / sa prātibho bhaviṣyatīti / etaccāpyayuktam / kasmāt ? uktatvāt / uktametat siddharūpaṃ bhagavataḥ paramarṣerjñānam / ato na pramāṇāpekṣamiti / yogināmiti cenna, anabhyupagamāt / na hi yogināmapramāṇapūrvakaṃ jñānamiti yathā tathā vakṣyāmaḥ / sa laukika iti cet na / aniścitatvāt / syādetat- asti laukikaḥ pratyayo dṛṣṭādivyatirekeṇa / tadyathā santamase vrajato drāgiti vijñānamutpadyate - asti me pratīghāti dravyaṃ purastādūrdhvamavasthitamiti / tacca naivam / kasmāt ? aniścitatvāt / na hi tatra niścaya utpadyate idaṃ taddravyamasti purato vā vyaktamastīti / na cāniścitaṃ pramāṇajñānamiṣyate / kiṃcānyat- anavasthāprasaṃgāt / yadi caivaṃjātīyato 'pi pratyayaḥ pramāṇamabhyupagamyate tenānavasthā prāpnoti / kiṃ kāraṇam ? anavasthānādvikaraṇasya / kāmakrodhalobhayaviṣādadvārako vikalpaḥ samyaṅmithyā vā yasmādaneka utpadyate tasmānna laukikaḥ pratyayaḥ pratibhā / yattu khalvidamucyate- abhyāsavāsanāpekṣāsatsvapi vyāghrādiṣu pratipattirutpadyate / iti / satyametat / sā tu mithyājñānatvātpramāṇatvena na parigṛhyate ityayamadoṣaḥ / tasmāt siddhaṃ dṛṣṭādivyatirekeṇa rūpāntaranupapatteḥ pratibhāyāḥ pṛthaganabhidhānam / tataśca sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭamiti sthitametat // 4 //

-----------------------------------------------------------------------

          kārikā 5
-----------------------------------------------------------------------

     āha- astvevametat / lakṣaṇānabhidhānāttadapratipattiḥ / tasmāttadabhidhānam / anavasthitaṃ hi dṛṣṭādīnāṃ lakṣaṇam, dṛṣṭivaicitryāt / indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri vyavasāyātmakaṃ pratyakṣamiti kecit / tathātmendriyamano 'rthasannikarṣādyanniṣpadyate tadanyadityeke / satsamprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣamityapare / śrotrādivṛttiriti vārṣagaṇāḥ / kalpanāpoḍhamityanye / itthamanavasthitaṃ lakṣaṇam / iti dṛṣṭādīnāmapratipattiḥ / tasmāllakṣaṇamabhidhānīyam /
     ucyate-
     
     prativiṣayādhyavasāyo dṛṣṭam

     viṣiṇvantīti viṣayāḥ śabdādayaḥ / athavā viṣīyante upalabhyante ityarthaḥ / te ca dvividhāḥ / viśiṣṭā aviśiṣṭāśca / viśiṣṭāḥ pṛthivyādilakṣaṇā asmadādigamyāḥ / aviśiṣṭāśca tanmātralakṣaṇā yogināmūrdhvasrotasāṃ ca gamyāḥ / vakṣyati caitadupariṣṭāt "buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi" (ISk 34) adhyavasāyo buddhiriti (ISk 23) ca vakṣyati / viṣayaṃ prati vartata iti prativiṣayam / kintat ? indriyam / tasmin yo 'dhyavasāyaḥ sa prativiṣayādhyavasāyaḥ / upāttaviṣayāṇāmindriyāṇāṃ vṛttyupanipāti sattvodrekādarajastamaskaṃ yatprakāśarūpaṃ tad dṛṣṭamiti yāvat / tad dṛṣṭaṃ pratyakṣamityarthaḥ / etatpramāṇam / anena yaścetanāśakteranugrahastatphalam / prameyāḥ śabdādayaḥ / evamuttaratrāpi pramāṇaphalabhāvo draṣṭavyaḥ /
     āha- kiṃ punaridaṃ pramāṇātphalamarthāntaramāhosvidanarthāntaram ?
     kathaṃ tāvat bhavitumarhati anarthāntaramiti ?
     āha- kasmāt ? adhigamarūpatvāt / adhigamarūpaṃ hi jñānaṃ, tasyotpattyaivādhigato 'rtha iti kutaḥ phalabheda iti ?
     ucyate- karaṇabhāva idānīṃ kathaṃ syāt ?
     āha- karaṇabhāvastu prasiddhivaśāt / viṣayanirbhāsā hi jñānasyotpattiḥ adhigamarūpāpi loke savyāpāreva pratīteti kalpanayā karaṇabhāvo 'bhyupagamyate na paramārthataḥ /
     ucyate- phalasyārthāntarabhāvaḥ / adhikaraṇabhedāt / buddhyāśrayaṃ hi pramāṇamadhyavasāyākhyam, puruṣāśrayaṃ phalamanugrahalakṣaṇam / na ca bhinnādhikaraṇayorekatvamarhati bhavitum / yattūktamadhigamarūpatvāt jñānameva phalamiti tadanupapannam / kasmāt ? asiddhatvāt / yathaiva hi ghaṭādayo 'rthā jñānamantareṇa na tadrūpā nātadrūpā iti na śakyaṃ pratipattum, evaṃ jñānamapi puruṣapratyayamantareṇa na viṣayarūpaṃ nāviṣayarūpam / tathā ca śāstram- "tatsaṃyogādacetanaṃ cetanāvadiva liṅgamiti" (ISk 20) vacanāt / ataḥ puruṣapratyayamantareṇa jñānamadhigamarūpamiti sāṃkhyaṃ pratyasiddhametat / ubhayapakṣaprasiddhena ca vyavahāraḥ / puruṣābhāvādayuktamiti cenna uttaratra pratipādanāt / saṃghātaparārthatvādityatra puruṣāstitvaṃ pratipādayiṣyāmaḥ / tasmāt siddhamadhyavasāyapramāṇavādinaḥ pramāṇātphalamarthāntaramiti /
     āha- yadi hyadhyavasāyaḥ pramāṇaṃ kathaṃ laukikaḥ prayogo 'rthavān bhavati pratyakṣaṃ vastu iti ?
     ucyate- viṣaye pratyakṣaśabdaḥ tatpramitatvāt tatkāraṇātvācca / yathā prasthapramito vrīhirāśiḥ prasthaśabdavācyo bhavati evaṃ pratyakṣapramito 'rthaḥ pratyakṣaśabdavācyaḥ syāt /
     āha, na / anyatrāpi tatprasaṅgāt / yadi pratyakṣapramitatvādviṣaye pratyakṣaśabdastena tarhi anumāmapramito 'rtho 'numānamiti syāt / śabdapramito 'rthaḥ śabda iti / na cāgnisvargādayaḥ pramāṇaśabdavācyā bhavanti / tasmādviṣamaliṅgaliṅgipūrvakam, yogināṃ ca dhyānabhūmikāsu viharatāmanumānāgamātītaṃ prātibhaṃ yadvijñānamutpadyate tadupasaṃkhyeyaṃ syāt / kutaḥ ? na hi sukhādayaḥ śrotrādivṛttigrāhyāḥ, yogināṃ cātindriyaṃ jñānamiti / yathānyāsaṃ tu kriyamāṇe te 'pi viṣayāḥ, teṣāṃ yo 'dhyavasāyastasya pratyakṣatvaṃ kena vāryate ?

     ucyate- tadabhāvāditaratrāpravṛttiḥ / pramāṇāntare tu nāsti sāmānyaṃ nimittam / katham ? anumīyate 'nenetyanumānam / na cāgnyādibhiḥ kaścidanumīyata ityatastulyaśabdavācyatā na bhavati /
     āha- adhyavasāyagrahaṇaṃ kimartham ?
     ucyate- atiprasaṃganivṛttyartham / prativiṣayaṃ dṛṣṭamitīyatyucyamāne yāvatkiṃcit prativiṣayaṃ vartate 'nugrāhakatvenopaghātatvena vā tat sarvaṃ dṛṣṭamityetadāpadyate / adhyavasāyagrahaṇe punaḥ kriyamāṇe na doṣo bhavati /
     āha- na, pramāṇādhikārāt / nādhyavasāyaśabdasya prayojanam / kutaḥ ? pramāṇādhikāro 'yam / na cādhyavasāyādṛte yatkiṃcidviṣayaṃ pratipadyate tena kiṃcit pramīyate / tena vayaṃ sāmarthyādadhyavasāyamevābhisaṃbhantyasyāmaḥ / tadyathā- adhyayanādhikāre brāhmaṇā ānīyantāmityukte ya evādhīyante ta evānīyante /
     ucyate- karaṇāntarāṇāṃ tu sandehanivṛttyartham / evaṃ tarhi śrotrādīnāmanyatamamantaḥkaraṇaṃ cetyetad dvāradvāribhāvena catuṣṭayaṃ viṣayaṃ prati vartate / tasmādadhyavasāyagrahaṇaṃ kriyate sandeho mā bhūditi /
     āha- astvatra sandehaḥ, naikena kenacit kaścidviṣaya upādīyate / tena vayaṃ sarveṣāṃ pratyakṣatvaṃ pratipatsyāmahe /
     ucyate- sarvābhyupagame hi śāstrahāniḥ / yadi punaḥ sarveṣāmeva pramāṇatvamabhyupagamyate tena yacchāstramekameva darśanaṃ khyātireva darśanamiti taddhīyate / vakṣyati cācāryaḥ "ete pradīpakalpāḥ" (ISk 36), "sarvaṃ pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiriti" (ISk 37) tadvirudyate / tasmādadhyavasāyagrahaṇaṃ kartavyam / sandeho mā bhūditi /
     āha- na, sandehamātrametad bhavati / sarvasandeheṣu caitadupatiṣṭhate- vyākhyānato viśeṣapratipattirna hi saṃdehādalakṣaṇam / tatrādhyavasāyo dṛṣṭamiti vyākhyāsyāmaḥ /
     ucyate- muktasaṃśayaṃ cendriyavṛttipratipatteḥ / syādetat, yadyatra sandehaḥ syāt / naivātra sandehaḥ prāptaḥ, kintarhi śrotrātivṛttereva grahaṇam /
     āha- kiṃ punaḥ kāraṇaṃ yena nimittāviśeṣe 'pi śrotrādivṛtterevātra grahaṇaṃ prāpnoti, nāntaḥkaraṇasyaiva pratyakṣatvam ?
     ucyate- tatra ca mukhyā śrotrādivṛttiḥ / kasmāt ? sākṣādviṣayagrahaṇasāmarthyāt / nāntaḥkaraṇam, taddvāreṇa pratipatteḥ / gauṇamukhyayośca mukhye sampratipattiḥ / tadyathā- gauranubandhyaḥ ajo 'gnīṣomīya iti vāhīko nānubadhyate /
     āha- yadīyaṃ śrotrādivṛttireva pratyakṣamityabhupeyate ka evaṃ sati doṣaḥ syāt ?
     ucyate- rāgādiviṣayaṃ yadvijñānaṃ liṅgaliṅgipūrvakam, yogināṃ ca dhyānabhūmikāsu viharatāmanumānāgamatītaṃ prātibhaṃ yadvijñānamutpadyate tadupasaṃkhyeyaṃ syāt / kutaḥ ? na hi sukhādayaḥ śrotrādivṛttibāhyāḥ, yogināṃ cātīndriyaṃ jñānamiti / yathānyāsaṃ tu kriyamāne te 'pi viṣayāḥ, teṣāṃ yo 'dhyavasāyastasya pratyakṣatvaṃ kena vāryate ?
     āha- prativiṣayagrahaṇaṃ tarhi kimartham ?
     ucyate - prativiṣayagrahaṇamasadvyudāsārtham / adhyavasāyo dṛṣṭamitīyatyucyamāne mṛgatṛṣṇikālātacakragandharvanagarādiṣu api yo 'dhyavasāyastad dṛṣṭamiti / prativiṣayagrahaṇāttu teṣāṃ vyudāsaḥ kṛto bhavati /
     āha- yadyevaṃ viṣayādhyavasāya ityeva cocyatām / kimpratigrahaṇena ?
     ucyate- pratigrahaṇaṃ sannikarṣārtham / viṣayādhyavasāyo dṛṣṭamitīyatyucyamāne viṣayamātre sampratyayaḥ syāt / pratigrahaṇe punaḥ kriyamāṇe pratirābhimukhye vartate / tena sannikṛṣṭendriyavṛttyupanipātī yo 'dhyavasāyastad dṛṣṭamityupalabhyate /
     āha- kasya punaratīndriyasannikarṣe pratyakṣatvaṃ prāpnoti ?
     ucyate- anumānasya / kasmāt ? taddhi liṅgadarśanādasannikṛṣṭe viṣaye bhavati /
     āha- anumānasyāprasaṅgaḥ / sāmānyavihitasya viśeṣavihitena bādhanāt / sāmānye hi viṣayamātre 'dhyavasāyasya pratyakṣatvaṃ vidhāya viśeṣe liṅgaliṅgipūrvake 'numānaṃ śāsti / sāmānyavihitaṃ ca viśeṣavihitena bādhyate, yathā taddhi brāhmaṇebhyo dīyatāṃ takraṃ kauṇḍinyāyeti /
     ucyate- smṛtestarhi pratyakṣatvaṃ prāpnoti / tatrāyamapavādo nābhiniviśata iti /
     āha na, smṛteḥ, pramāṇādhikārāt / pramāṇādhikāro 'yam / na ca smṛtyā kiṃcit pramīyate / smṛteḥ pramite 'rthe prādurbhāvāt /
     ucyate- saṃśayasya tarhi prāpnoti /
     na saṃśayasya, adhyavasāyagrahaṇāt / adhyavasāyo hi dṛṣṭamityucyate / na ca saṃśayo 'dhyavasāyo 'niścitatvāt /
     ucyate- indriyāntarākūtaviṣaye tu prasaṅgaḥ / evaṃ tarhīndriyārthasannikṛṣṭendriyavṛttyupanipātīti doṣo na bhavati /
     āha- rāgādyupasaṃkhyānam / yadi sannikṛṣṭendriyavṛttyupanipātī yo 'dhyavasāyastad dṛṣṭamityabhyupeyate, tena rāgādiviṣayaṃ vijñānamatīndriyatvātpratyakṣaṃ na prāpnoti / tasyopasaṃkhyānam kartavyam /
     ucyate- na tarhīdaṃ pratigrahaṇamindriyaviśeṣaṇaṃ viṣayaṃ viṣayaṃ prati yo vartate tasmin yo 'dhyavasāyastad dṛṣṭamiti / kintarhi- adhyavasāyaviśeṣaṇaṃ viṣayaṃ viṣayaṃ prati yo 'dhyavasāya iti /
     āha- adhyavasāyaviśeṣaṇamiti cet, śabdādyupasaṃkhyānam / śabdādīnāmeva tena pratyakṣatvaṃ prāpnoti / teṣāmupasaṃkhyānaṃ kartavyaṃ prāpnoti / kiṃ kāraṇam ? antaḥkaraṇasya taiḥ sannikarṣānupapatteḥ / pratigrahaṇaṃ sannikarṣārthamiti pūrvamatisṛṣṭaṃ bhavatā / taccedānīmantaḥkaraṇaviśeṣaṇam / na cāntaḥkaraṇasya śabdādibhiḥ sannikarṣa upapadyate, śrotrādivaiyarthyaprasaṅgāt / dvāridvārabhāvasyāpaghātaprasaṅgācca / tasmātsudūramapi gatvā pratigrahaṇaṃ pratyākhyānānna mucyate / rāgādyupasaṃkhyānādveti /
     ucyate- astu tarhīndriyāṇāṃ prati viṣayagrahaṇaṃ viśeṣaṇam / yattūktaṃ rāgādīnāmupasaṃkhyānaṃ kartavyamiti tatra brūmaḥ / ekaśeṣanirdeśāt siddham / evaṃ tarhi prativiṣayādhyavasāyaśca prativiṣayādhyavasāyaśca prativiṣayādhyavasāya iti sarūpāṇāmekaśeṣaḥ kariṣyate / tatraikena bahiraṅgasyaindriyasya pratyakṣasya parigrahaḥ / dvitīyenāntaraṅgasya prātibhasyeti rāgādiviṣayaṃ yogināṃ ca yadvijñānaṃ tat saṃgṛhītaṃ bhavatīti vyākhyātaṃ pratyakṣam /
     āha- anumānamidānīṃ vaktavyam /     
     ucyate-

     trividhamanumāmamākhyātam /

     anumānaṃ triprakāramācāryairākhyātam / pūrvavat, śeṣavat, sāmānyatodṛṣṭaṃ ca / tatra pūrvamiti kāraṇamucyate / yasya hi yat kāraṇaṃ sa loke tatpūrvaka ityucyate / yathā tantupūrvakaḥ paṭo, devadattapūrvako yajñadatta iti / pūrvamasyāstīti pūrvavat / śeṣa iti vikāranāma, śiṣyata iti kṛtvā / tathā coktam- na śeṣo 'gneranyasya jātamityasti / nāpatyamanyena jātaṃ sambhavatītyarthaḥ / śeṣo 'syāstīti śeṣavat /
     tatra pūrvavat yadā kāraṇamabhyuditaṃ bhaviṣayattvaṃ kāryasya pratipadyate / tadyathā meghodaye bhaviṣyattvaṃ vṛṣṭeḥ /
     āha- naitadastyudāharaṇamanekāntāt / na hi meghodayo 'vaśyaṃ vṛṣṭeḥ kāraṇaṃ bhavati, vāyvādinimittapratibandhasambhavāt /
     ucyate- yadi tarhi kāraṇaśaktiṃ sahakāriśaktyantarānugṛhītāmapratiyoginīṃ dṛṣṭvā kāryasya vyaktiṃ pratipadyate / tadyathā yadā lauhadaṇḍādisādhanasampanne vyāpāravatā kumbhakāreṇādhiṣṭhitāṃ mṛdamupalabhya ghaṭasya, tadā pūrvavat /
     śeṣavat- yadā kāryanirvṛtiṃ dṛṣṭvā kāraṇasadbhāvaṃ pratipadyate / tadyathā kumārakaṃ dṛṣṭvā dvayasamāpattim /
     āha- naitadastyudāharaṇam / anekāntāt / na hi dvayasamāpattipūrvaka eva prāṇabhṛtāṃ prādurbhāvo, droṇādīnāmanyathotpattiviśeṣaśravaṇāt /
     ucyate- yadā tarhi prabhānuraṃjitamantarikṣaṃ dṛṣṭvā candrārkayorudayaṃ pratipadyate tadā śeṣavat /
     āha- etadapi nāstyudāharaṇam / anekāntāt / na hi prabhānurāgo 'ntarikṣe candrārkanimitta eva bhavati / kintarhi digdāhādinimitto 'pi /
     ucyate - yadā tu nadīpūraṃ dṛṣṭvā vṛṣṭiṃ pratipadyate tadā śeṣavat /
     etadapi nāstyudāharaṇam / anekāntāt / nadīpūrasya hi nimittamanekavidhaṃ bhavatīti himilayanasetubhaṃgagajakrīḍādi / tasmādayuktametat /
     ucyate yadā tarhi parṇaṃ dṛṣṭvā śālūkaṃ pratipadyate, aṃkuraṃ vā dṛṣṭvā bījamiti tadā śeṣavat /
     athavā punarastu pūrvakamevodāharaṇam / yattūktaṃ- anekāntāditi atra brūmaḥ- vītāvītasāmarthyāt / vītāvītābhyāṃ hetubhūtābhyāmabhipretārthasiddhiriti vakṣyāmaḥ / prasaṃgidharmāntaranivṛttimukhena cāvītaprayogaḥ / tatra yadā prasaṃgināṃ himavilayanādīnāṃ deśakālaliṅgaiḥ pratiṣedhaḥ kriyate tadā muktasaṃśayaṃ pratipattirbhavati / deśastāvattad yathā- dakṣiṇāpathe nāsti himavilayanasambhavaḥ / kālato yathā prāvṛṭkāle / liṅgato 'pi yasmānmudgagavedhukaśyāmākakāṣṭhasūtraśakṛtprabhṛtīnāmanupalambhastathoṣmakaluṣatvādīnāmupalambhaḥ / tasmāt pariśeṣato medhyā evāpa iti / tasmānnānekāntaḥ / evaṃ kṛtvā pūrvāṇyapyudāharaṇāni upapannāni bhavanti / deśādivicārasāmarthyāt /
     sāmānyatodṛṣṭaṃ nāma yatraikadārthayoravyabhicāramupalabhya deśāntare kālāntare ca tajjātīyayoravyabhicāraṃ pratipadyate / tadyathā kvaciddhūmāgnisambandhaṃ dṛṣṭvā kvaciddhūmāntareṇāgnyantarasyāstitvaṃ pratipadyate /
     āha- naitadastyudāharaṇam / aviśeṣaprasaṅgāt / sarvatraiva hyanumāne kvacidarthayoravyabhicāramupalabhyānyatra tajjātīyayorarthayoravyabhicāraṃ pratipadyate / tadyathā kvacit sādhanavato mṛtpiṇḍād ghaṭaniṣpattimupalabhyānyatra sādhanavataḥ piṇḍāntarādghaṭāntaraniṣpattiṃ pratipadyate, tathaikatra nadīpūrād vṛṣṭimupalabhyānyatra nadīpūrāntarādvṛṣṭyantaramavasīyate / tathā ca sati trayāṇāmaviśeṣaprasaṃgaḥ /
     ucyate- yadā tarhi sahabhuvāmekasya viśiṣṭaguṇamupalabhya śeṣāṇāmapi tadvattvamanumīyate tadā sāmānyatodṛṣṭam / tadyathā vṛkṣādekasya phalasya pākamupalabhya śeṣāṇāṃ vṛkṣāntarāṇāṃ ca pāko 'numīyate / āha- etadapi nāstyudāharaṇam / anekātantāt / na hi sarveṣāṃ phalānāṃ tulyakālaṃ pāko bhavati / pūrvāparakālaniṣpannatvāt, nimittabhedācca / ucyate- yadā tarhi samudrādekamudababinduṃ prāśya śeṣasya lavaṇatānumīate / sthālyāṃ vaikaṃ pulākamupalabhya śeṣāṇāṃ pāko 'numīyate tadā sāmānyatodṛṣṭam / āha- naitadastyudāharaṇam / akṛtsnasaṅgrahāt / vakṣyatyayamupariṣṭādācāryaḥ "sāmānyatastu dṛṣṭādatīndriyāṇāṃ pratītiranumānāditi" (ISk 6) / tatraivaṃ pramāṇe parikalpyamāne kāryakāraṇayostatsaṃghātānāṃ ca sukhaduḥkhamohasvabhāvopalambhāttanmātrāhaṅakārapradhānānāṃ samadhigamaḥ syāt / na puruṣasya, tajjātīyārthānupalambhāt /
      ucyate- yadā tarhi kvaciddharmeṇa dharmāntarasyāvyabhicāramupalabhyaikadharmopalambhādbhinnajātīye 'tyantānupalabdhasya dharmāntarasya pratipattistadā sāmānyatodṛṣṭam / tadyathā - devadatte gamanāddeśāntaraprāptimupalabhyātyantādṛṣṭajyotiṣāṃ deśāntaraprāptergamanamanumīyate / tathā prāsādādīnāṃ vṛddhipūrvakaṃ dīrghatvamupalabhyauṣadhivanaspatīnāṃ dīrghatvadarśanādvṛddhiranumīyate /
     āha- naitadapyastyudāharaṇam / pūrveṇāviśeṣāt / kāryāt kāraṇasyādhigamaḥ śeṣavaditi pūrvamatisṛṣṭaṃ bhavatā / atrāpi ca deśāntaraprāptilakṣaṇāt kāryād gatilakṣaṇasya kāraṇasyādhigamaḥ / tasmāt śeṣavatsāmānyatodṛṣṭayorabhedaprasaṃgaḥ /
     ucyate- na, aniyamāt / yatra hi niyamataḥ kāryeṇa kāraṇamadhigamyate taccheṣavaditi ayamasmadabhisandhiḥ / na tu tadasti sāmānyatodṛṣṭe / kasmāt ? saṃghātatvasāmānyāt / pārārthyasāmānyasādhanamapi dṛśyate / yathāha- avyabhicārādviśeṣāstu pratītāḥ pratipādakāḥ iti / sādhyasādhanasāmānyayorapi dṛśyate, yathānityaḥ śabdaḥ kṛtakatvāditi / tatraivaṃ sati niyamavādinaḥ pratijñāhāniḥ / etenāsiddhaviruddhānaikāntikasādhanābhāsāḥ pratyuktāḥ / te hi saṃśayaviparyayājñānahetukatvādagamakā iti vyākhyātamanumānam /
     āha- āptavacanasya kiṃ lakṣaṇamiti ?
     ucyate-
     
     āptaśrutirāptavacanantu // ISk_5 //

     āptā nāma rāgādiviyuktasyāgṛhyamāṇakāraṇaparārthāḥ vyāhṛtiḥ / śravaṇaṃ śrutiḥ / āptā cāsau śrutirāptaśrutiḥ / athavā āptāsyāstītyāptaḥ / akāro matvarthīyaḥ / tadyathā tundo ghaṭa iti / āptebhyaḥ śrutirāptaśrutiḥ / āptaśrutiścāptaśrutiḥ / sarūpāṇimityekaśeṣaḥ / tatra pūrveṇāptaśrutigrahanena pratipādayati apuruṣabuddhipūrvaka āmnāyaḥ, svatantraḥ puruṣaniḥśreyasārthaṃ pravartamāno niḥsaṃśayaṃ pramāṇamiti / dvitīyena manvādinibandhanānāṃ ca smṛtīnāṃ vedāṅgatarketihāsapurāṇānāṃ śiṣṭānāṃ nānāśilpābhiyuktānāṃ cāduṣṭamanasāṃ yadvacastatpramāṇamityetasiddhaṃ bhavati / tuśabdo 'vadhāraṇārthaḥ / āptaśrutirevāptavacanaṃ na śabdamātram /
     evaṃ sati yaduktaṃ tantrāntarīyaiḥ śiṃśapādiśabdānāṃ nirvikalpamanumāne 'ntarbhāvastrilakṣaṇatvāditi tadayatnataḥ pratikṣiptaṃ bhavatīti vyākhyātāni pramāṇāni / etaiḥ pūrvoktaṃ prameyaṃ yathāsvaṃ pratipattavyamiti // 5 //

-----------------------------------------------------------------------

          kārikā 6-7
-----------------------------------------------------------------------

     āha- astu tāvadakṣarānnikarṣabhājāmarthānāṃ pratyakṣeṇopalabdhiḥ / asannikarṣabhājāmapi copalabdhasambandhānāmanumānena / ye tvatīndriyā bhāvāsteṣāmubhayavailakṣaṇyānnāsti pratyakṣānumānābhyāmupalabdhiḥ / āgamikatve sarvavādasiddhiprasaṃgaḥ / ityato 'tyantamevāgrahaṇaṃ prāptam / tatra yaduktametāvadbhiḥ pramāṇaiḥ sakalapadārthāvabodha iti etadayuktam /
     ucyate- syādetadevaṃ yadyekarūpamevānumānamadhītaṃ syāt, kiṃ tarhi trividham / tatra satyameva pūrvavaccheṣavatī prāganubhūtasambandhaviṣayaphale iti kṛtvā na tābhyāmaśeṣapadārthādhigamo 'bhyupagamyate /
     
     sāmānyatastu dṛṣṭādatīndriyāṇāṃ prasiddhiranumānāt // ISk_6a //

     yattvetatsāmānyatodṛṣṭamanumānametasmādatīndriyāṇāmarthānāṃ samadhigamaḥ pratyavagantavyaḥ / katham ? yathā hi kṛtakatvānityatvayorghaṭe sahabhāvamupalabhyānyatra śabdādau kṛtakatvadarśanādanityatvamanumīyate / evaṃ śakalādīnāṃ tajjātīyatā candanādipūrvakatvasiddheḥ, kāryakāraṇasya sukhādijātīyatayā tatpūrvakatvasiddheḥ, śayanādīnāṃ ca saṃghātatvātpārārthyasiddheḥ, kāryakāraṇasyāpi saṃghātatvātpārārthyasiddhiriti sarvamiṣṭaṃ saṅgṛhītaṃ bhavatīti / yeṣāṃ tu śeṣavadeva sāmānyatodṛṣṭaṃ teṣāṃ tasya kāryadvāreṇa samadhigamahetutvāt puruṣasyāgrahaṇaprasaṃgaḥ / vṛttau kāryopacārādadoṣa iti cet syānmatam, yadyapi puruṣasya kāryābhāvastathāpi puruṣāvyaktamahadahaṅkāraviśeṣāṇāṃ sāmprate kāle svavṛttibhyasteṣāṃ grahaṇamityuktam / kasmāt ? vṛttiśaktireṣāṃ kāryatvenopacaritā svamātmānaṃ yunaktīti / taccāyuktam / kasmāt ? hetvantarābhidhānāt / yadi vṛttyā grahaṇaṃ puruṣasya sūpapādamabhaviṣyat saṃhatapārārthyamācāryo hetutvena nāvakṣyat / taccāvṛttibhūtamityavaśyaṃ śeṣavatsāmānyatodṛṣṭayorarthāntarabhāvo 'bhyupagantavyaḥ / tasmāt siddhaṃ sāmānyatodṛṣṭādatīndriyāṇāmarthānāṃ samadhigamaḥ /
     tasya prayogamātrabhedāddvaividhyam / vītaḥ avīta iti / tayorlakṣaṇamāmananti-
     yadā hetuḥ svarūpeṇa sādhyasiddhau prayujyate /
     sa vīto 'rthānarākṣepāditaraḥ pariśeṣitaḥ //
     svarūpaṃ hi sādhanasya dvividham- sādhāraṇamasādhāraṇaṃ ca / tatra sādhāraṇaṃ sādhyasahabhāvī tatpratipattihetutvena yathāvadāśrīyamāṇo 'rthātmā / asādhāraṇaṃ punaḥ parimāṇamanvayaḥ saṃghātaparārthatvamityādi / tatra yadā hetuḥ parapakṣamapekṣya yathārthena svarūpeṇa sādhyasiddhāvupadiśyate tadā vītākhyo bhavati / yadā tu svasādhyādarthāntarabhūtānāṃ prasaṃgināṃ kṣepamapohaṃ kṛtvā pariśeṣataḥ sādhyasiddhāvapadiśyate tadāvītākhyo bhavati / tadyathā na cet paramāṇupuruṣeśvarakarmadaivakālasvabhāvayadṛcchābhyo jagadutpattiḥ sambhavati pariśeṣataḥ pradhānāditi tadā punaravītākhyo bhavati / tatra yadā vīto hetuḥ svabuddhāvavahitavijñānasarūpaṃ vijñānāntaramādadhānena vaktrā pratipādyādau vākyabhāvamupanīyate /vākyamantareṇārthasya buddhyantare saṃkrāmayitumaśakyatvāt, tadāvayavivākyaṃ parikalpyate /
     tasya punaravayavāḥ jijñāsāsaṃśayaprayojanaśakyaprāptisaṃśayavyudāsalakṣaṇāśca vyākhyāṅgam / pratijñāhetudṛṣṭāntopasaṃhāranigamanāni parapratipādanāṅgamiti /
     tatra jñātumicchā jijñāsā / kaścit kaṃcidupasadyāha- puruṣaṃ jñātumicchāmi / kimasti nāstīti ? kutaḥ saṃśaya iti paryanuyuktaḥ pratyāha- anupalabhyamānasyobhayathā dṛṣṭatvāt / ihānupalabhyamānamubhayathā dṛṣṭam- sadbhūtamasadbhūtaṃ ceti / sadbhūtaṃ cārkendumaṇḍalāparabhāgādi, asadbhūtaṃ ca śaśaviṣāṇādi / ayamapi cātmā nopalabhyate / ataḥ saṃśayaḥ kimasti nāstīti ? kimasyāścintāyāḥ prayojanamiti pṛṣṭo vyācaṣṭe - śāstratattvādhigamaḥ, tataśca mokṣāvāptiḥ / kathamiti ? yadi tāvadayamātmāsti tato 'sya aprakṛtitvaudāsīnyavibhutvādisattvavijñānānnairātmyabhrāntivipakṣabhūtādapavargaprāptiravaśyaṃbhāvinīti yaduktam vyaktāvyaktajñavijñānānmokṣo 'vāpyata iti tacchāstramarthavad bhavatīti / atha nāstīti niścīyate tena sāmānyatodṛṣṭādanumānāttadvadanye 'pi padārthā na santīti vipralambhabhūyiṣṭhamārṣaṃ darśanamapahāyātmagrahadṛṣṭivigamāllokottarmavalambanaṃ śūnyaṃ dhyānaviṣayamupasamprāptastraidhātukakleśanirodhalakṣaṇamātyantikaṃ nirvāṇamavāpsyatīti / śakyaścāyamartho niścetum, pramāṇatrayaparigrahāditi vyavasthite, vyudāsya saṃśayaṃ sādhyāvadhāraṇaṃ pratijñā / sādhyasya yadavadhāraṇamasti puruṣa iti sā pratijñā /
     sādhanasamāsavacanaṃ hetuḥ / sādhyate 'neneti sādhanaṃ liṅgam / samāsaḥ saṃkṣepaḥ / sādhanasya samāsavacanaṃ sādhanasamāsavacanam / sādhanagrahaṇaṃ tadābhāsapratiṣedhārtham / na hi tāni sādhanaṃ, saṃśayaviparyayahetutvāt / samāsagrahaṇamavayavāntarāvakāśapradānārtham / liṅganirdeśamātraṃ hetuḥ / yastu tasya sādhyasahabhāvitvalakṣaṇaḥ prapañcaḥ so 'vayavāntarāṇītyuktaṃ bhavati /
     udāharaṇantvatra nidarśanaṃ dṛṣṭāntaḥ / tasya sādhanasya sādhyena sahabhāvitvanidarśanaṃ yadasau dṛṣṭāntaḥ / tadyathā saṃhatyakāriṇāṃ parārthatvaṃ dṛṣṭaṃ, yathā śayanāsanarathaśaraṇānām / vyatirekastvavītasya prasaṅgidharmāntaranivṛttirūpatvāttadantarbhūta iti tadarthaṃ vaidharmyadṛṣṭānta ucyate /
     sādhyadadṛṣṭāntayorekakriyopasaṃhāraḥ upanayaḥ / sādhyasya cakṣurādipārārthyalakṣaṇasya, dṛṣṭāntasya ca śayanāderekakriyopasaṃhāraḥ / tatrārthāntarabhūtatvāt sādhyadṛṣṭāntayorañjasā naikakriyopapadyate / tenaiva tasyānidarśanādityato dharmasāmānyādyathedaṃ tathedamityekakriyopacaryate / yathā śayanādayaḥ saṃhatatvātparārthā evaṃ cakṣurādibhirapi parārthairbhavitavyam / yo 'sau paraḥ sa puruṣaḥ /
     tadvaśātpratijñābhyāso nigamanam / hetudṛṣṭāntopasaṃhārāpekṣayā yaḥ punarabhyāsaḥ tannigamanam / tadyathā- tasmādasti puruṣa ityeṣāmavayavānāṃ parasparasambandhādviśiṣṭārthaḥ samudāyo vākyamityupadiśyate / vākyamapyanekaṃ yadā guṇībhūtasvārthamarthāntaropakāritvāditareṇa saṃsṛjyate tadā śāstramapyekaṃ vākyamityavasīyate /
     āha- jijñāsādyanabhidhānam / tadvyatirekeṇāpi svayamarthagateḥ / svaniścayavacca parapratipādanāt / yathā hi svayamutpadyate niścetuḥ pratyayastathaivānyaḥ pratyāyya ityetannyāyyam / na ca svayamevārthaṃ pratipadyamānasya jijñāsādīnāṃ tatra vyāpāraḥ / tasmāt parārthamapyeṣāmupādānaṃ na kalpyate / saṃśayavacanānarthakyam ca, pratītārthatvāt / niścitau hi vādiprativādinau svapakṣayoḥ, tayoritaretarasaṃśayaparyanuyoge nāsti prayojanam / kiṃcānyat- prayojanaśakyaprāptyavacanaṃ ca / sādhanābhyupagamādeva tatpratīteḥ / na hi mahatāṃ niṣprayojanā pravṛttirupapadyate / na cāśakye 'rthe himavatsamīkaraṇādiṣu pravṛtteḥ / tasmādanarthakaṃ tadabhidhānam / tadbhāve bhāvāditi cet syādetat satsu jijñāsādiṣu tattvādhigamaṃ prati pravṛttirbhavati, asatsu na bhavati / tasmādetānyapi sādhanaṃ bhaviṣyantīti / etaccānupapannam / kasmāt ? atiprasaṃgāt / satsvātmāntaḥkaraṇendriyālokaviṣayeṣu pravṛttidarśanātteṣāmapi sādhanatvaṃ syāt / aniṣṭaṃ caitat / tasmājjijñāsādayo 'narthakāḥ / pratijñādayo durvihitāḥ / katham ? sādhyāvadhāraṇasyāvayavāntareṣvapyupapatteḥ / yadi sādhyāvadhāraṇaṃ pratijñetyucyate tena sādhyasya hetordṛṣṭāntasya vā yadavadhāraṇaṃ tadapi pratijñā prāpnoti, nimittāviśeṣāt / sādhyaśabdo hyayaṃ sāmānyavṛttiḥ / na yatnamantareṇa viśeṣe 'vasthāpayituṃ śakyata iti / kiṃ ca hetulakṣaṇānupapattiśca, sādhanānupadeśāt / yo hi sādhanasamāsavacanaṃ heturityetallakṣaṇamācaṣṭe tena prāksādhanamabhidheyaṃ syāt / tato vaktavyamamuṣya samāsavacanaṃ heturiti na caivamuktam / tasmādalakṣaṇametat / kiṃcānyat, samāsavacanaṃ ca vistaraniṣedhaprasaṅgāt / yadi hi samāsagrahaṇaṃ kriyate kiṃ prāptaṃ yo 'yamādhyātmikānāṃ bhedānāṃ kāryakāraṇātmakānāṃ caikajātisamanvayo dṛṣṭa ityevamādiḥ sādhanaprapañcaḥ so 'heturityuktaṃ bhavati / tasmāt samāsagrahaṇamaniṣṭam / liṅgābhidhānādadoṣa iti cet syānmatam, liṅgaṃ hi naḥ sādhanam / tasyātra nirdeśaḥ kṛtaḥ / tasmātsvamatijāḍyādidamaniṣṭamadhyāropyate, na tvasmatpramādāditi / etadapyayuktam / kasmāt ? tasya dvidhā bhinnasya pañcadhā sādhanabhāvāt / taddhi liṅgaṃ vītāvītatveneṣṭam / tena dvidhā bhinnam / tatrāpi vītaḥ pañcaprabhedaḥ ityataḥ samudāyānniṣkṛṣṭasyaikasya liṅgatvamaśakyaṃ vaktumiti / kiñcānyat, dṛṣṭāntalakṣaṇāyogaśca, śabdārthalakṣaṇe 'niṣṭaprasaṅgāt / tannidarśanaṃ dṛṣṭānta iti / atra śabdo vā yena sādhyasādhane nidarśyete sa dṛṣṭāntaḥ syāt ? artho vā yatra nidarśyate ? kiñcātaḥ ? na tadyadi tāvacchabdaḥ parigṛhyate tata upanayalakṣaṇaṃ bādhyate / kasmāt ? na hi yathābhidhānaṃ tathā sādhyamityekakriyā yujyate iti / athārthaḥ parigṛhyate tenābhidheyasya vākyānavayavatvātpañcāvayavatvavirodhaḥ / kiñcānyat- dṛṣṭāntopanayanigamanābhedaśca hetupratijñārthābhidhānāt / sādhanatvameva sādhyāvinābhāvitvalakṣaṇaṃ dṛṣṭāntopanayayoḥ pratyāyaya(yya)te / pratijñārthaṃ ca nigamanasya nāvayavāntaratvaṃ yujyate /
     ucyate- yaducyate svaniścayenāṅgabhāvagamanātparapratyāyanārthaṃ jijñāsādyanabhidhānamiti atra brūmaḥ- na, uktatvāt / uktametat purastādvyākhyāṅgaṃ jijñāsādayaḥ / sarvasya cānugrahaḥ kartavya ityevamarthaṃ śāstravyākhyānaṃ vipaścidbhiḥ pratāyate, na svārthaṃ svasadṛṣabuddhyarthaṃ vā / tatraivaṃ kalpyamāne ye vyutpādyāstānprati naivaiṣāmānarthakyam / athaitadaniṣṭam- yaduktaṃ sandigdhaviparyastāvyutpannabuddhyanugrahārtho hi satāṃ viniścayaḥ śāstrakathetyasya vyāghātaḥ / kiṃ ca niyamānabhyupagamāt / na hi vayameṣāmāvaśyakamabhidhānamācakṣmahe, kintarhi yadā prativādī paryanuyuṅkte- kiṃ jijñāsasa iti avaśyamabhidhānīyaṃ śabdamiti / kena dharmeṇa, kiṃ nityo 'nitya iti ? kutaḥ saṃśayaḥ ? mūrtatvāt / yastu na paryanuyuṅkte na taṃ pratyete vācyāḥ / kvacidānarthakyāt sarvatra prasaṅga iti cenna itareṣāmapi tatprasaṅgāt / pratijñādīnāmapi tarhi kvacidanabhidhānamatasteṣāmapi sarvatrāvacanaṃ prasajyate / tathā ca bhavatoktaṃ kasyacittu kiñcit prasiddhameva bhavatītyanyataroktirapi sādhanaṃ bhavati, śabda ivārthadvayapratītatvādubhayānabhidhānamiti / yadapyuktaṃ niścitatvāt saṃśayāvacanamiti asadetat / kasmāt ? uktatvāt / uktametat sati paryanuyoge tadvacanamiti / etena prayojanaśakyaprāptī pratyukte / yo hi paryanuyuñjīta kiṃ prayojano 'yaṃ śakyo vāyamartha iti taṃ prati vācyametat / yadapyuktaṃ tadbhāve bhāvāditi- na, anabhyupagamāt / na brūmo yasmāt satsu jijñāsādiṣu tattvādhigamasadbhāvastasmādeteṣāmavayavatvamiti / kintarhi yaṃ pratyeṣāṃ pratipattāvaṅgabhāvagamanaṃ taṃ pratyetāni sādhanamiti / yadapyuktaṃ sādhyābhidhāyinaḥ pratijñābhyupagamāddhetudṛṣṭāntayorapi tatprasaṅga iti ayuktametat / kasmāt ? jijñāsādeḥ sadbhāve sati tatpratīteḥ / yadyapi sādhyaśabdo 'yamaviśeṣeṇa siddhatvādarthāntaramācaṣṭe tathāpi yaṃ prati jijñāsāsaṃśayaprayojanaśakyaprāptayastasya vyudasya saṃśayaṃ sādhyasyāvadhāraṇaṃ pratijñā, na hetudṛṣṭāntayostadastītyasadetat / kiṃcānyat tadbhāve 'virodhāt / yadā tu jijñāsādayo hetau dṛṣṭānte vā bhavanti tadā kiṃ kṛtakaḥ śabdo 'tha na kṛtako 'tha buddhirnityā kṣaṇikā veti bhavatyeva tadavadhāraṇaṃ pratijñā / yadapyuktam sādhanānupadeśāddhetulakṣaṇāyoga iti asadetat / kasmāt ? lokaprasiddhatvāt / yathā sādhyavatvenepsitaḥ pakṣa iti pratijñālakṣaṇamācakṣāṇo bhavānna sādhyalakṣaṇamācaṣṭe, kasmāt ? sādhanīyaṃ sādhyamiti loke siddhatvāt, evaṃ sādhanasamāsavacanaṃ hetulakṣaṇamācakṣāṇā vayaṃ na sādhanamācakṣmahe / kasmāt ? sādhyate 'neneti kṛtvā sādhanamiti loke siddhatvāt / upetya vānumānanirdeśāt / liṅgaṃ hi naḥ sādhanaṃ, tacca nirdiṣṭaimiti / yattūktaṃ vītāvītabhede sati pañcadhā sādhanabhāvāditi, atra brūmaḥ, ayuktametat / kasmāt ? samāsagrahaṇasāmarthyāt / ataeva samāsagrahaṇaṃ kriyate, sādhanasvarūpābhidhānamātraṃ heturiti yathā vijñāyate / prapañcastvavayavāntarāṇīti / etena vistarapratiṣedhaprasaṅgaḥ prayuktaḥ / katham ? na hi samāsaśabdasyāyamartha iti kṛtvā / yatpunaretaduktaṃ śabdārthakalpane 'niṣṭaprasaṅgād dṛṣṭāntalakṣaṇāyoga iti, astu tāvacchabdo dṛṣṭāntaḥ / yattūktaṃ upanayalakṣaṇaṃ bādhyata iti anupapannametat / kasmāt ? asambhave sati sambandhyantare kāryavijñānāt / śabde 'sambhavādarthe kāryaṃ vijñāsyāmaḥ / athavā punarastvartho dṛṣṭāntaḥ / yattūktamabhidheyasya vākyānavayavatvātpañcāvayavatvavirodha iti arthe 'sambhavācchabde kāryaṃ vijñāsyāmaḥ / yadapyuktam pratijñāhetvarthābhidhānād dṛṣṭāntopanayanigamanānāṃ nāvayavāntaratvamiti ayamadoṣaḥ / kasmāt ? apratijñānāt / na hyetadasmābhiḥ pratijñāyate / kiṃ tarhi prameyavacanaṃ pratijñā / pramāṇarūpamātravacanaṃ hetuḥ / tasya prameyasahabhāvitvanidarśanaṃ dṛṣṭāntaḥ / sādhyadṛṣṭāntayordharmasāmānyādekakriyopasaṃhāra upanayaḥ / samudāyasya sādhyasiddhaye vyāpāranirdeśo nigamanam / tasmādayuktametat / kiṃcānyat / ekasya sādhanabhāvaparikalpanāvattatparikalpane doṣābhāvāt / yathā vākyam evaṃ ca tadarthaśca mukhyau śabdārthau, tayorabhinnārthatvādityabhyupagamādekamevārthamabhāgamakramaṃ ca buddhāvavasthāpya śrotragrāhyatvānityatvakṛtakatvaprameyatvādilakṣaṇānāṃ śaktīnāmapoddhārātsādhyasādhanasaṃśayarūpāpannaṃ vaktāro bhinnamācakṣate, na caikārthadharmatvātsādhyasādhanasaṃśayābhidhānānāmekatvamanuṣajyate / tathaikasya sādhanasya sādhyadharmatatsahabhāvitvalakṣaṇānāṃ śaktīnāmabhidhānaṃ hetudṛṣṭāntādināvayavāntaraṃ naḥ syāt / tatra yaduktaṃ pratijñāhetvarthābhidhānād dṛṣṭāntopanayanigamanānāṃ nāvayavāntaratvamiti etadayuktam / tasmātsūktaṃ daśāvayavo vītaḥ /
     tasya purastātprayogaṃ nyāyyamācāryā manyante / kiṃ kāraṇam ? avītalakṣaṇāvirodhāt / avītasya hi lakṣaṇaṃ pariśeṣataḥ sādhyānugrahaḥ / tatrānvayadinā svarūpeṇādhigate pradhānalakṣaṇe dharmiṇi parapakṣapratiṣedhamātreṇopasaṃhāre kriyamāṇe pariśeṣalakṣaṇaṃ bādhyate / kasmāt ? iha pratiṣedhamātramādāvucyate / tena yathā hetuvirodhātparamāṇvadibhyo na vyaktamutpadyate tathā hetvabhāvāt pradhānādapi notpadyate iti śakyaṃ kalpayitum / atastadvyavacchedo 'pi cāvītādgamyate / tathā sati kaḥ pariśeṣaḥ syāt ? svarūpeṇa tu paricchinne dharmiṇi upasaṃhāro yathāvadavakalpyate / na cetparamāṇvādibhyo vyaktamutpadyate pariśeṣataḥ pradhānādeva vyaktamutpadyate iti yathoktebhyo 'nvayādibhya ityuktaṃ bhavati / tasmātprāgvītaprayoga iti siddhaṃ sāmānyatodṛṣṭādanumānādatīndriyāṇāmarthānāṃ samadhigama iti /
     āha- na, kāraṇāntarato 'nupalabhyamānānāmagrahaṇāt / yadi sāmānyatodṛṣṭādanumānātsarvaṃ parokṣamadhigamyate ityabhyupagamyate prāptamidaṃ yeṣāmapyarthānāṃ kāraṇāntarato 'nupalabdhisteṣāmapi tasmādeva grahaṇam / tadyathā-
     
     atidūrātsāmīpyādindriyaghātānmano 'navasthānāt /
     saukṣmyādvyavadhānādabhibhavātsamānābhihārācca // ISk_7 //


     tatrātidūrāttāvat tadyathā proḍḍīnasya śakuneḥ / atisāmīpyādañjanaprabhṛtīnām / indriyaghātācchabdādīnām / mano 'navasthānācchakaṭādīnām / saukṣmyāttruṭyādīnām / vyavadhānāddhiraṇyādīnām / abhibhavātsūryaprakāśādgrahādīnām / samānābhihārādanekapradīpaprabhāṇām / caśabdādaiśvaryayogāddevādīnām / na cārhati bhavituṃ dharmasāmānyānupapatteḥ / tasmādayuktaṃ sarvamatīndriyamanumānagrāhyamiti /
     ucyate- śakyaṃ tāvatkāraṇāntarato 'nupalabhyamānaṃ kiṃcitsāmānyatodṛṣṭādanumānādadhigantum / tadyathā samīpāvasthitasya śakunerayatnena cakṣuṣā grahaṇaṃ, yathā yathā tu viprakarṣaṃ pratipadyate praṇidhāya cakṣurgṛhyate tāvadyāvatkrameṇādarśanamupasaṃprāptaḥ / tatra deśaviprakarṣe pracīyamāne 'darśanamupacīyamānamavagamyātyantādarśanamapi paścāttaddhetukamanumīyate / tathā nātisamīpāvasthitasya dravyasyāsphuṭamākāramavadhārya paścādyathā yathārādupasaṃpadyate tathā tathā pratipadyamānadarśanaśaktayo 'numātāraḥ kṛṣṇasārāñjanaprabhṛtīnāmagrahaṇamatisāmīpyādanumīyate / tathā girisaritsamudrasamīpavartinaṃ śravaṇapratighātinaṃ prāk śabdamupalabhya paścāttasminneva deśe śabdamagṛhṇānāḥ śravaṇopaghātamanumimate /

     tasmādapi cāsiddhaṃ parokṣamāptāgamātsādhyam // ISk_6b //

     tasmādapi cāsiddhamityanenāgamaviṣaye sāmānyatodṛṣṭasyānavatāramācaṣṭe / parokṣamiti viṣayaṃ prati nirdiśati / āptāgamātsādhyamiti viṣayiṇamāha / etaduktaṃ bhavati- tasmādapi sāmānyatodṛṣṭādanumānādyanna siddhyati pratyakṣagrāhyamapi svayamadṛṣṭaṃ kāraṇāntarapratibaddhaviṣayabhāvamatyantaparokṣaṃ vā svargāpavargadevatādi dharmasāmānyarahitaṃ tadāptāgamātsādhyam /
     sarvavādasiddhiprasaṅgādaprāmāṇyamiti cet syādetat, yadi tarhyāgamaḥ pramāṇīkriyate tena pratiśāstraṃ ye 'bhiyuktāsteṣāṃ prāmāṇyamityavaśyamabhyupagantavyam / evaṃ sati sarvācāryaprāmāṇyādanekavikalpavicitrā tarkavṛttirityapariniścitatvādbhrāntiḥ prasajyeta / tathā ca sati jijñāsūnāmapavargaprāptivighātaḥ syāt / tasmādbhiṣajeva bhavatā paropadeśaḥ prayukto nāsmānayaṃ prīṇāti / etaccāyuktam / kasmāt ? āptalakṣaṇasyānavadhāritatvāt / vyapagatarāgādidoṣāṇāmasandigdhamatīnāmatīndriyārthadṛśvanāmīśvaramaharṣīṇāmāptatvamācakṣmahe, na sarveṣām / yadi cānyo 'pyevaṃdharmo 'sti bhavatu pramāṇam / kiṃcānyat / svaviṣaye ca tatprāmāṇyasyādoṣavattvāt / yasya khalvapi yo viṣayastasya tasminviṣaye vaco 'ntareṇāpi sādhanaṃ pramāṇamityavaśyamabhyupagantavyam / itarathā pratiśāstramācārasthitiniyamānāmadṛṣṭārthānāmapratipattiḥ syāt / etenākhilaliṅgādāgamo 'rthāntaram / yasmānmahatābhidhānena yuktiranviṣyate tasmādyuktyapekṣālliṅgādāgamo 'rthāntaramiti /
     āha na, anvayavyatirekābhyāmadhigamahetutvāt / yathā kṛtakatvādidharmo 'nityatvādau viṣaye dṛṣṭastadabhāve cādṛṣṭa ityanitye 'rthe niścayamādadhāti evaṃ śabdo 'pi svārthe tajjātīye na dṛṣṭaḥ pratipattiheturbhavati / tasmādanumānādabhinna evāyamiti /
     ucyate- candrādiṣvidānīmasādhāraṇaviṣayeṣu kā pratipattiḥ syāditi ?
     āha- avayavāpekṣatvāccandraśabdo hyanekeṣu vacaneṣu vartate, jātidravyaguṇakriyāsu ca, tathā ḍitthādiśabdaḥ, tasmādevaṃjātīyakānāmapi cānumānādabhedaḥ /
     ucyate- svargādīnāṃ tarhi kathamanumānatvamiti ?
     āha- āptavaco 'visaṃvādasāmarthyāt / yathā hairaṇyakaprabhṛtīnāmāptānāṃ vākyamavyabhicāri evamīśvaramaharṣayo 'pi cāptāḥ / tasmādeṣāmapi vākyamavyabhicārīti śakyamatrāpi sāmānyaviṣayatvaṃ kalpayitum / evamanumānamevāgama iti /
     ucyate- yaduktamanvayavyatirekābhyāmadhigamahetutvācchabdo 'numānamiti atra brūmaḥ na, apratijñānāt / na hi vayaṃ vyavahārānupātināṃ vṛkṣādīnāmāgamatvamācakṣmahe, kiṃ tarhi svargādīnāmatyantaparokṣaviṣayāṇām / tasmādapratijñānādanupālambho 'yamiti / upetya vā vaktrapekṣatvāt / athavopetyāpi sarvaśabdānāmāgamatvamanumānādarthāntarabhāvaṃ brūmaḥ / tathā hi kṛtakatvāditi liṅgaṃ caṇḍālakāpālikairapi prayujyamānaṃ sāhacaryāpekṣaṃ niścayamādadhāti / na vaktṛviśeṣamapekṣate / vaktṛviśeṣāpekṣastu śabdaḥ / tasmānna liṅgam / kiṃ cānyat viparyayāt / na hi liṅgaṃ deśāntare viparyeti / śabdasya tu dṛṣṭo viparyayaḥ / sa eva hi śabdo deśāntare, kālāntare tu svārthaṃ na pratyāyayati arthāntaraṃ ca praśaṃsati /
     sambandhānupalabdheriti cet syādetat, sambandhāntaraṃ deśāntare 'nupalakṣitam / tasmācchabdārthaviparyaya iti / etadanupapannam / liṅgavaidharmyāt / na hi pratyakṣābhimatasya liṅgina upalabdhau gavāderliṅgaṃ nopalabhyate / śabdastūpalabhyamāno gavādau nopalabhyate / tasmānna liṅgam / kiṃcānyat / deśaniyamāt / na hi liṅgasya deśaniyamo dṛṣṭaḥ / asti tu śabdasya deśaniyamaḥ / tadyathā śavatirgatikarmā kāmbojeṣveva bhāṣyate / raṃhatiḥ prācyeṣu, tathā dātirlavanārthaḥ, dātramudīcyeṣu nānyatra / tasmānna śabdo liṅgam / kiṃcānyat, iṣṭato viniyogāt / svābhāvikaṃ liṅgam / na hi dhūmognerapakṛṣya śakyate 'psu vāyāvākāśe 'nyatra vā niveśayitum / śabdastu yatra vakturabhiprāyastatra tatra viniveśyate / yatha vṛddhyādayaḥ śabdāḥ svārthābhyuccayādiṣu prasiddhā ādaikṣu viniveśyante / tasmānna te liṅgam /
     sarvābhidhānaśaktitvācchabdasyādoṣa iti cet syānmataṃ sarvābhidhānaśaktiḥ śabdaḥ sarvābhidheyaśaktiścārthastayoḥ puruṣavyāpāreṇa śaktyavavacchedaḥ kriyate / katham ? ayameva śabdo 'syārthasya pratyāyako bhavatu / ayameva cārtho 'nena śabdenābhidhīyatām / etāvati puruṣavyāpāraḥ / tasmācchabdasya svābhāvikaḥ sambandho vaktrapekṣayā vyajyata iti / etadapyanyupapannam / kasmāt ? sutarāmanumānādarthāntaratvaprasaṃgāt / evamapi kalpayitvānumānātsutarāṃ śabdasyārthāntaratvamāpadyate / kasmāt ? na hi yathā vakrapekṣayā sarvārthasya sataḥ śabdasya śaktyavacchedastathā sarvārthaṃ liṅgaṃ vaktrapekṣayārthāntarādavacchidyate / yathā caikaḥ śabdo jagatyevamuditaḥ puruṣaviniyogāpekṣaḥ sarvamarthamabhidhātuṃ samarthastathaikaṃ liṅgaṃ kayācidyuktyā sarvārthapratyāyanasamartham / tasmānna śabdo liṅgam / yatpunaretaduktam candrādīnāmavayavāpekṣaṃ sāmānyamabhyupagamyate / tadayuktam / asādhāraṇatvāt / anumānābhāve śabdaprasiddho 'rtha iti vyāghātaḥ / kiṃ cānyat / jātyādisādhyatvāt jātiguṇadravyakriyāṇāṃ ca parasparato 'rthāntaratvaṃ, samudāyaśca sādhyaḥ / tasmādayuktameṣāṃ tadapekṣayā sāmānyaviṣayatvam / yadapyuktamāptavādāvisaṃvādasāmānyātsvargādiśabdānāmanumānatvamiti, atra brūmaḥ- etadapyanupapannam / kasmāt ? pramāṇaviṣayatvāt / satyamastyeṣāṃ sāmānyaparikalpanā, sā tu pramāṇaviṣayā na tu prameyaviṣayā / prameyaṃ tu sāmānyamanumānamasyetyayamabhyupagamo vaḥ / taccāsādhāraṇatvātsvargādīnāṃ pratiṣiddham / tasmāttyajyatāmiyamāśaṅkānumānamevāgama iti /
     anyaḥ punaranumānāgamayorabhedapratijña idamāha / svargādayaḥ śabdā na pramāṇam / kasmāt ? pramāṇāntareṇa tadarthānupalabdheḥ / yasya hi śabdasyārthaḥ pratyakṣato 'numānato vā nopalabhyate sa na pramāṇam / itarastu pramāṇam / tadyathā nadyāstīre pakvamāmravanaṃ, pathi guḍaśakaṭaṃ viparyastamiti / na ca svargādiśabdānāmarthaḥ pramāṇāntareṇopalabhyate / tasmādyathā vibhurātmā sarvatra sukhādisambhavādityevamādayo bauddhaṃ prati dharmyasiddhatvādayo yathārthāstathā vedaśabdā api prāyeṇeti / etattu na yuktarūpam / kasmāt ? anyāyena sarvaśabdāpavādāt / kā hyatra yuktiryadasmadādibhiranupalabhyamānārthaṃ pramāṇabhūtānāmapi vākyamayathārthaṃ syāt ? saveṇa cāvaśyaṃ kaścidāptastasya ca vākyamadṛṣṭārthamityabhyupagantavyam / ato 'yaṃ tavātrāpi samānaḥ prasaṃgaḥ / na ca pramāṇaṃ svārthasiddhaye pramāṇāntaramapekṣate / tatra yadi śabdasya pramāṇāntarāpekṣaṃ yathārthatvamāśrīyate tena na kevalaṃ svargādayaḥ kiṃ tarhi śabdā evāpramāṇamiti prāptam / anumānasya ca pramāṇāntaranirapekṣasya gamakatvābhyupagamādāgamasya tato 'rthāntaratvaṃ sutarāṃ prasajyate / tasmādyuktāgamavirodhina evaṃvidhā nāstikavādāḥ śreyo 'rthibhirdūrādapohyā iti sthitametat- anumānādasiddhaṃ vastu yattadāptāgamātsādhyamiti /      
     evamasya trividhasya pramāṇasyaindriyikaṃ kāraṇāntarato 'nupalabhyamānaṃ ca prameyaṃ vyākhyātam / etasmāttu yadanyattadasaditi pratyavagantavyam // 6-7 //

----------------------------------------------------------------------

          kārikā 8
----------------------------------------------------------------------

     āha, yadyevaṃ pradhānasyāsattvaprasaṅgaḥ / anupalabdau kāraṇāntaratvānupalabdheḥ / taddhi pratyakṣāviṣayatve satyatidūrādibhiranupalabdhikāraṇairnopalabhyate / tanna tāvat atidūrātsāmīpyādvyavadhānāccāsyāgrahaṇam / kasmāt ? vibhutvāt / nendriyaghātāt, avikalendriyairagrahaṇāt / na mano 'navasthānāt, avasthitamanobhiragrahaṇāt / na saukṣmyāt, śaśaviṣāṇādīnāṃ sattvaprasaṅgāt / nābhibhavāt, asambhavāt / na samānābhihārādekatvāt / tasmāt kāraṇāntarābhāvato 'nupalabhyamānasyāsattvamicchataḥ pradhānasyāpi śaśaviṣāṇādīnāmapi sattvaprasaṅgaḥ / athaitanneṣyate kāraṇāntaraṃ tarhyanupalabdhau vaktavyamiti /
     ucyate- yattāvaduktaṃ anupalabdhau kāraṇāntarānupapatteḥ pradhānasyāsattvaprasaṅga iti, atrāstu /

     saukṣmyāt tadanupalabdhirnābhāvāt /

     yattūktaṃ śaśaviṣāṇādīnāmapi sattvaprasaṅga iti tadayuktam / kasmāt ? sādhanopapatteḥ / asti hi pradhānasya saukṣmyāttadanupalabdhau sādhanaṃ, na śaśaviṣāṇādīnām / kiṃ tat ? ucyate

     kāryatastadupalabdhiḥ /

     pradhānasya hi kāryata upalabdhirityetadupariṣṭātpratipādayiṣyāmaḥ / na tu śaśaviṣāṇādīnāṃ kāryamasti / tasmādviṣamo 'yamupanyāsaḥ /
     āha- evamapi pratijñāntarānarthakyam, ekena kṛtatvāt / saukṣmyāttadanupalabdhirityukte gamyata etannābhāvāditi / tasmāttadvacanamanarthakamiti /
     ucyate- na, vītāvītaparigrahārthatvāt / evaṃ siddhe yatpratijñādvayaṃ karoti tat jñāpayatyācāryaḥ vītāvītābhyāmabhipretārthasiddhiḥ / prākca saukṣmyātiśayāttadanupalabdhirityācakṣāṇaḥ pratipādayati purastādvītaḥ prayoktavyava iti / ekasmiṃśca viṣaye dvau prayuṃjānaḥ samuccayena siddhiṃ dyotayati / kiṃ siddhaṃ bhavati ? yaduktaṃ tantrāntarīyaiḥ na pṛthakpratipattihetū vītāvītāviti tadiṣṭamevaṃ saṃgṛhītaṃ bhavati / tatra vītasya pratijñā saukṣmyāttadanupalabdhiḥ / tasya cāvītasya prasaṅgidharmāntaranivṛttirūpeṇa, nābhāvāt heturubhayayogī / katham ? yasya pratyakṣato 'nupalabhyamānasya kāryastadupalabdhistasya saukṣmyāttadanupalabdhirdṛṣṭā / tadyathendriyāṇi / yadi punarasyābhāvādanupalabdhissyāt, kāryato 'nupalabdhiprasaṅgaḥ / asti ceyaṃ kāryata upalabdhiḥ / tasmānnābhāvāt / na cedabhāvāt, pariśeṣataḥ saukṣmyāt tadanupalabdhiriti //
     āha, kiṃ punastatkāryaṃ yadbhavānpradhānasyāstitve liṅgamācaṣṭa iti ?
     ucyate-

     mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 //

     taddhi mahadahaṃkārendriyaviśeṣāviśeṣalakṣaṇaṃ kāryaṃ pradhānena visadṛśaṃ sadṛśaṃ cetyupariṣṭātpravedayiṣyāmaḥ /
     āha- prastāvābhāvādayuktametat / kiṃ punaradhikṛtyedamucyate prakṛtivirūpaṃ sarūpaṃ ca mahadādi kāryamiti ?
     ucyate- vyaktāvyaktajñavijñānānmokṣo 'vāpyata ityetatprakṛtam / etāni ca parasparavaidharmyasādharmyapratipattimantareṇa na śakyāni vijñātumityevamarthamidaṃ prastūyate / tasmānnākasmiko vairūpyasārūpyopanyāsa iti // 8 //

      // iti śrīyuktidīpikāyāṃ saptatipaddhatau dvitīyamāhnikam //

----------------------------------------------------------------------
          kārikā 9
----------------------------------------------------------------------

     āha- āstāṃ tāvadvairūpyasārūpyacintā / kāryamidameva tāvanmahadādi parīkṣiṣyāmahe / kiṃ prāgutpatterasti nāstīti ? kutaḥ saṃśaya iti cet syānmatam- asaṅgatārthaṃ prakaraṇāntaramupakṣipyate bhavatā / na cāvidyamānasambandhasya saṃśayasya prakaraṇāntare 'bhidhīyamānasya nirṇītiṃ sādhvīmācāryā manyante / avakāśāsambhavāditi /
     ucyate- asti saṃśayāvakāśaḥ / kasmāt ? ācāryavipratipatteḥ / prāgutpatteḥ kāryamasadityācāryāḥ kaṇādākṣapādaprabhṛtayo manyante / sadasaditi bauddhāḥ / naiva sannāsadityanye / tasmādupapannaḥ saṃśayaḥ /
     tatredānīṃ bhavataḥ kā pratipattiriti ?
     ucyate /
     nāvidyamānasya mahadādervikārasya pradhānādāvirbhāva iti pratijānīmahe / kasmāt ? sanniveśaviśeṣamātrābhyupagamāt / na hi naḥ kāraṇādarthāntarabhūtaṃ kāryamutpadyata ityabhyupagamaḥ / kiṃ tarhi viśvātmakānāṃ sattvarajastamasāmapagataviśeṣāviśeṣāḥ sanmātralakṣaṇopacayāḥ pratinivṛttapariṇāmavyāpārāḥ paramavibhāgamupasaṃprāptāḥ sūkṣmāḥ śaktayaḥ / tāsāmadhikārasāmarthyādupajātapariṇāmavyāpārāṇāṃ sanmātrānukrameṇa pracayamupasaṃpadyamānānāṃ sanniveśaviśeṣamātraṃ vyaktam / etasyāṃ kalpanāyāmasata utpattau kaḥ prasaṅga iti ? etenaiva bāhyānāṃ tantvādikāryāṇāṃ paṭādīnāṃ sanniveśaviśeṣamātratvādasata utpattiḥ pratiṣiddhā boddhavyā /
     āha- avidyamānametat / kasmāt ? asiddhe, nārthāntarasiddheḥ / yadi hi sanniveśaviśeṣamātratvaṃ kāryasya siddhaṃ syādata etadyujyate vaktum- tadabhyupagamādasadutpatteraprasaṅga iti / tattvasiddham / dravyāntarabhūtasyāvayavino niṣpattipratijñānāt / tasmāt kākaviṣāṇāt śaśaviṣāṇasiddhivadayuktaṃ sanniveśaviśeṣamātrābhyupagamātsatkāryasiddhiriti /
     itaścāsat kāryam, agrahaṇāt / iha śrotrādīnāṃ viṣayabhūtasya tatsannidhānādavaśyaṃ grahaṇena bhavitavyam / yadi ca prāgutpatteḥ satkāryaṃ syāt tadapi śrotrādisannidhānāt gṛhyeta / na tu gṛhyate / tasmādasatkāryam /
     anupalabdhikāraṇasadbhāvāditi cet, tatraitatsyāt, asti prāgutpatteḥ kāryasyānupalabdhikāraṇaṃ tasmādasya sato 'pyagrahaṇaṃ bhavati / uttarakālaṃ tadvigamāt grahaṇamiti / etaccānupapannam / kasmāt ? anupalabdhyasambhavāt / taddhi pratyakṣāviṣayatve satyatidūrādibhiranupalabdhikāraṇairnopalabhyate / na caiṣāṃ tatra sambhavaḥ / tasmādasadetat / kāraṇāntarānabhidhānāt / na cātidūrādivyatiriktamanupalabdhau kāraṇāntaramadhīdhve yato 'syāgrahaṇaṃ syāt / ataścāsadeva / kiṃ cānyat kāraṇānupalabdhiprasaṅgāt / anupalabdhikāraṇasadbhāvātkāryasyāgrahaṇamicchataḥ kāraṇāgrahaṇaprasaṅgaḥ / kasmāt ? abhinnadeśatvāt / ekendriyagrāhyatvāt sthūlatvācca / tattvaniṣṭam / tasmādayuktamanupalabdhikāraṇasadbhāvātsataḥ kāryasyāgrahaṇamiti / pramāṇāntaranivṛttiprasaṅgādayuktamiti cet, syādetat yadi tarhi pratyakṣaviṣayamevāsti / tato 'nyatrāstītyetadupagamyate / tenātīndriyaviṣayasyānumānasya nivṛttiprasaṅgaḥ / aniṣṭaṃ caitat / tasmānnānupalabdherasatkāryamiti / etadapyayuktam / kasmāt ? kriyāguṇavyapadeśāsambhavāt / yaddhi pratyakṣato nopalabhyate tatkriyayāstīti saṃsūcyate / yathā harmyāvasthitānāṃ tṛṇānāmudvahanādvāyuḥ guṇena, yathā mālatīlatāgandhena vyapadeśena vā, kāryādinā yathendriyāṇi / na tu prāgutpatteḥ kāryasya kriyāguṇavyapadeśasambhavaḥ tasmādasatkāryam /
     itaścāsatkāryam / kartṛprayāsasāphalyāt / iha prāgvyāpāropakramāt kartārastasmātphalamupalipsamānāḥ kāryaviśeṣaniyatasāmārthyaṃ sādhanamupādāya vyāpriyante / taccetprāgapi vyāpārāt syāttadarthasya parispandasyānarthakyaṃ prāptam / aniṣṭaṃ caitat / tasmāt kartṛprayāsasāphalyāt asatkāryam / pariṇāmādyupapatterna doṣa iti cet syānmataṃ kāraṇasya pariṇāmavyūhasaṃśleṣavyaktipracayakṣaṇāndharmān yasmāt kartrādīni kurvanti nānarthakāni syuḥ / sattvaṃ ca kāryasya na nirupyate / ka evaṃ sati doṣaḥ syāditi ? ucyate- na śakyamevaṃ kalpayitum / kasmāt ? mārgāntarānupapatteḥ / pariṇāmo hi nāmāvasthitasya dravyasya dharmāntaranivṛttiḥ dharmāntarapravṛttiśca / tatra sato dharmāntarasya nirodhābhyupagamādasataścotpattipratijñānānnedamarthāntaramārabhyate / evaṃ vyūhādayo 'pyupasaṃhartavyāḥ / tasmāt pariṇāmādibhirabhibhavāt kartrādīnāmarthavattvādasatkāryam / tathā coktam-
     jahaddharmāntaraṃ pūrvamupādatte yadā param /
     tattvādapracyuto dharmo pariṇāmaḥ sa ucyate //
     kutaśca na satkāryam ? ārambhoparamayorādyantāviśeṣaprasaṃgāt / yadi satkāryaṃ syāt tena yaḥ kriyārthaḥ sādhanānāmādau parispandaḥ so 'nte 'pi syāt / vā yo 'nte virāmaḥ sa ādāvapi syāt / kasmāt ? sadaviśeṣāt / na tu tadasti / tasmādasatkāryam /
     itaścāsatkāryam utpattidharmasyādyantayoraviśeṣaprasaṅgāt / yadi satkāryaṃ syāt tena yathā niṣpannasyotpattidharmeṇābhisambandhaḥ tathā ādāvapi syāt / yathaivādāvabhisambandhaḥ tathānte 'pi syāt / dṛṣṭastvabhisambandho nābhisambandhaścādyantayoḥ / tasmādasatkāryam /
     itaścāsatkāryam / janmasacchabdayorvirodhāt / iha janmaśabdaḥ prāgabhūtasyārthasya bhāvakramamāha / sacchabdastu kriyāntarahetutvamāha / yadi sato janma syādaikārthyamanayoḥ syāt / na tvetadasti / tasmādayuktaṃ sajjāyata iti /
     ucyate- yaduktaṃ dravyāntarabhūtasyāvayavino niṣpattipratijñānānna sanniveśaviśeṣamātratvāt satkāryamityatra brūmaha- tadasiddhiḥ, bhedenāgrahaṇāt / yadi tantvādibhyo dravyāntarabhūtasyāvayavino niṣpattiḥ syāt tena yathā tantukalāpe paṭastatraiva vā paṭāntaramāhitaṃ bhedenopalabhyate tathaivopalabhyeta / na tūpalabhyate / tasmāt na dravyāntaram /
     samavāyādagrahaṇamiti cet syādetat, saṃyoginordravyayoḥ satyādhārādheyabhāve bhedena grahaṇaṃ bhavati / samavāyalakṣaṇā tu prāptistantupaṭayoḥ / tasmānnāsti bhedena grahaṇamiti /
     taccānupapannam / kasmāt ? asiddhatvāt / siddhe satyarthāntarabhāve 'vayavinastatprāptau ca samavāye sarvametatsyāt / tattvasiddhamubhayam / tasmādayuktametat / kiṃcānyat dṛṣṭāntābhāvāt / mahāparimāṇaṃ dravyamanyatrāhitaṃ samavāyāt bhedena nopalabhyate ityetasminnarthe paryanuyuktasya kaste dṛṣṭāntaḥ ? na cāstyanudāhṛto vādaḥ /
     vyāpte na grahaṇamiti cet syānmatamakāryakāraṇabhūtaṃ dravyaṃ satyapi sambandhe na dravyāntaraṃ vyaśnuta ityato bhedena gṛhyate / tantupaṭayostu kāryakāraṇabhūtatvāt vyāptiḥ / tasmānnāsti bhedena grahaṇamiti /
     etadapyayuktam / kasmāt ? sādhyatvāt / satyarthāntarabhāve 'vayavidravyāntaravat kāryakāraṇabhāvaḥ sādhyaḥ samavāyaśca / ata iyaṃ vyāptiḥ syāt / sā cāprasiddhā ityato na samyagetat /
     vemādivat iti cet syādetat- yathā satyarthāntarabhāve vemādayo 'vayavinaḥ kāraṇam evaṃ tantavo 'pi /
     etadanupapannam / kasmāt ? anabhyupagamāt / karaṇaṃ vemādayaḥ paṭasya, na kāraṇamityayamabhyupagamo naḥ / tasmāt viṣamo 'yaṃ dṛṣṭāntaḥ / kiṃ cānyat / tadvadavyāptiprasaṅgāt / vemādivadarthāntaraṃ paṭāttantava ityevaṃ bruvatastadvadavyāptiprasaṅgaḥ / kiṃ cānyat / sparśakriyāmūrtigurutvāntaravatastadvati pratighātāditi / iha sparśāntaravati sparśāntaravatpratīghāto dṛṣṭaḥ / tadyathā ghaṭasyāśmani / sparśāntaravāṃśca te paṭastantubhya ityato 'sya tadvyāpitvamayuktam / evaṃ ca kriyādayo vaktavyāḥ / tasmādyuktametat bhedānāṃ grahaṇānnāvayavī dravyāntaramiti /
     itaśca nāvayavī dravyāntaram / kṛtsnaikadeśavṛttyanupapatteḥ / sa hyavayaveṣu vartamānaḥ kṛtsneṣu vā vartate pratyavayavaṃ vā ? kiṃ cātaḥ ? tanna tāvat kṛtsneṣu vartate / kasmāt ? ekadeśagrahaṇe grahaṇābhāvaprasaṅgāt / yadanekeṣu vartate tasya kṛtsnādhāragrahaṇe sati grahaṇaṃ dṛṣṭam / tadyathā dvitvādīnām / evaṃ ca sati viṣāṇādigrahaṇe gograhaṇaprasaṅgaḥ / kiṃ cāvayavānavasathāprasaṅgāt / sa hyavayavān vyāpnuvaṃstaddvyatirekeṇāvayavāntarābhāvāt kena vyāpnuyāt ? avayavāntarābhyupagame cānavasthāprasaṃgaḥ / kṛtsnaikadeśavṛttiprasaṅgaśca samānaḥ / tasmānna sarveṣu parisamāpyate, na pratyekamanekatvaprasaṅgāt / anekādhāraparisamāptaṃ hyanekaṃ rūpādi dṛṣṭamiti / kiṃcānyat śāstrahāneḥ / pratyavayavaṃ parisamāpto 'vayavītyetadicchato mūrtimatāvayavena samānadeśaḥ syāt / tataśca yacchāstraṃ mūrtimatāmasamānadeśatvamiti tasya vyāghāto 'vayavaparimāṇaṃ ca prāpnoti / na mahattvādiparisamāptatvādekadravyaṃ ca prāpnoti / tataśca yacchāstraṃ dravyamanekadravyamadravyaṃ vā tasya hāniretāvatā cāsya vṛttirbhavantī bhavet / sarvathā ca doṣaḥ / tasmānnāvayavī dravyāntaram /
     arthāntarāvasthāne 'rthāntarotpattivināśadarśanādanyatvamiti cet syādetat - vidyamāneṣu tantuṣu paṭo na bhavati saṃyogalakṣaṇasya kāraṇāntarasyānutpatteḥ / saṃyogottarakālaṃ tu bhavati / kāraṇasāmagryā vidhamāneṣveva ca tantuṣu vināśamupayāti / vibhāgādarthāntarāvasthāne cārthāntarotpattivināśau dṛṣṭau / tadyathā himavadavasthāne davāgneḥ / tasmādarthāntaraṃ paṭastantubhya iti /
     etadapyayuktam / kasmāt ? sādhyatvāt / sādhyaṃ tāvadetat- kimatrārthāntaramutpadyate vinaśyati vā ? āhosvittantuṣveva samavasthānaviśeṣāpekṣasya paṭābhidhānasya pravṛtinivṛttī senāvanavadbhavataḥ ? tasmādetadapi nāvayavino dravyāntarabhāve liṅgam /
     tatpuruṣabahuvrīhidvandvasamāsopapatteranya iti cet syānmatam, ihārthāntaratve sati tatpuruṣo dṛṣṭaḥ / tadyathā rājñaḥ puruṣo rājapuruṣa iti / bahuvrīhiśca citraguḥ śabalaguḥ / dvandvaśca plakṣanyagrodhāviti / asti cehāpi tatpuruṣastantūnāṃ paṭaḥ / bahuvrīhiśca dṛḍhatantuḥ śuklatantuḥ / dvandvaśca tantupaṭāviti / tasmāccāvayavyarthāntaram /
     etaccāyuktam / kasmāt ? anekāntāt / ananyatve 'pi hi tatpuruṣo dṛṣṭaḥ / tadyathā senāgajaḥ kānanavṛkṣa iti / bahuvrīhiśca vīrapuruṣā mattagajā senā iti / dvandvastu yadi syātsatyamevārthāntaramavayavī syāt / na tu kaścitpaṭāvasthāyāmevaṃ prayuṅkte- tantupaṭāvānayeti / tasmānmanorathamātrametat / etena samākhyāsāmarthyabhedāḥ prayuktāḥ / te cāpi cānarthānatve sati senādiṣu dṛṣṭāḥ / tasmānnāvayavī dravyāntaram / dravyāntarabhūtasyāvayavino niṣpattipratijñānāt, na sanniveśaviśeṣamātratvāt satkāryamityetadayuktam /
     yatpunaretaduktamanupalabdherasatkāryamiti, atra brūmaḥ / etadapyayuktam / kasmāt ? saṃśayakāraṇatvāt / sa ca sadviṣayānupalabdhiḥ / ityetasmādeva hetossāṃśayikā vayam / tāmeva tu niścayārthamavalambamāno na yuktimārgamanuyāti / yat punaretaduktaṃ kāraṇāntarānabhidhānāditi- etadapyanupapannam / kasmāt ? abhiprāyānavabodhāt / yo hi yathā kuṇḍe badarāṇyarthāntarabhūtānyāhitāni tathā kāraṇe kāryamastītyetadācaṣṭe taṃ pratyayamupālambhaḥ syāt / vayantu anekaśaktadharmiṇaḥ sahakāriśaktyantarānugṛhītasya pūrvasyāśśaktestirobhāvamuttarasyāścāvirbhāvamupādadhānāḥ kāraṇameva kāryamityanumanyāmahe / tayostu śaktyoryugapadagrahaṇam / itaretarapratibandhahetutvāt / vastrasyāyāmavistāravat, kūrmāṅgamiva draṣṭavyam / yathā vastrasyopasaṃhārapratibandhādāyāmavistārau na grahaṇaviṣayatāṃ pratipadyete, sattāṃ vā na jihītaḥ kūrmasyevāṅgāni, tatha tantvādīnāmapi bhāvānāṃ kāraṇābhimatā kāryābhimatā cāvasthā krameṇa vā sthiraśca bhavat tannimittastadgrahaṇāgrahaṇavikalpaḥ /
     etena kāraṇagrahaṇaṃ pratyuktam / yadapyuktaṃ pramāṇāntaranivṛttiprasaṅgāditi satyametat / yattūktaṃ kriyāguṇavyapadeśāsambhavādanumānābhāva iti tadanupapannam / kasmāt ? pṛthaktvānabhyupagamāt / kāryakāraṇapṛthaktvavādinastatkriyāguṇānāṃ pṛthaktvamanumātuṃ yuktamityatastantvavasthāne paṭakriyāguṇagrahaṇādanumānābhāva ityayamupālambhaḥ sāvakāśaḥ syāt / asmākantu kāraṇamātrasyaiva saṃghātādākārāntaraparigrahādvā kriyāguṇānāṃ pracitirvyaktiviśeṣo bhavatīti bruvatāmadoṣaḥ / vyapadeśastu kāryakāraṇaparyāyaḥ / so 'yuktaḥ / kasmāt ? anekāntāt / dravyaguṇatvakarmatvādīnāṃ kriyāguṇakāryakāraṇabhāvo 'tha ca satyamiṣyate 'tha liṅgaparyāyaḥ / na tarhi vayaṃ paryanuyojyā vyapadeśābhāvādasatkāryamiti / kiṃ kāraṇam ? prakaraṇāt / vipratipattau hi satyāṃ liṅgataḥ prāgutpatteḥ kāryasya samadhigamaṃ kariṣyāma iti prakṛtamevaitat / anaikāntikatvaṃ ca samānam / niṣpattyanantaraṃ dravyasyāstitvābhyupagamādaguṇavato dravyasya guṇārambhaḥ / karmaguṇā aguṇā iti vacanādutpannamātraṃ dravyaṃ niṣkriyaṃ nirguṇamavatiṣṭhate iti vaḥ pakṣaḥ / na cāsya tathābhūtasya liṅgamasti / atha cāstitvaṃ bhavadbhirabhyupagamyate / siddhergrahaṇātsadbhāva iti cenna / sarvavivādasiddhiprasaṅgāt / dṛṣṭāntaviruddhamarthaṃ pratijñāya pratiṣidhyamānena siddhabuddhiviṣayatā smartavyetyetasyāṃ kalpanāyāṃ sarvavivādasiddhiprasaṃgaḥ syāt / kiṃ cānyat / pratipakṣe samānatvāt / asmatpakṣe 'pi tarhi bhagavatpañcaśikhādīnāṃ pratyakṣatvātsatkāryamabhyupagantavyam / tasmānna kriyāguṇavyapadeśāsambhavādasatkāryam /
     yatpunaretaduktaṃ- kartṛprayāsasāphalyādasatkāryamiti, atra brūmaḥ- etadapyayuktam / kasmāt ?

     asadakaraṇāt

     yadyubhayapakṣaprasiddhasyāsataḥ kriyāyogaḥ syāt ata etadyujyate vaktum kārye sati kartuḥ prayāso 'narthaka iti / tattvasataḥ karaṇamanupapannam / tasmādayuktametat / hetvabhidhānādasiddhiriti cet syādetat- yathā niṣpannatvānmadhvādīnāṃ dhāraṇasamartho ghaṭo na kriyata ityayamapadiṣṭo heturasmābhiḥ evamitthaṃ kāryasyāsataḥ kāraṇaṃ nopapannamiti noktaṃ bhavatā / tasmādasiddhiriti / etaccānupapannam / kasmāt ? satyasati vā sambandhe doṣaprasaṅgāt / taddhi kriyamāṇaṃ sati vā sambandhe kārakaiḥ kriyate 'sati vā ? sambandhaścāsya bhavanpravṛttikāle vā kāraṇānāṃ syāt, niṣpattikāle vā ? kiṃ cātaḥ ? tanna tāvatpravṛttikāle sambandho yuktaḥ / kasmāt ? adravyatvāt / pravṛttikāle kartrādīnāṃ kriyāguṇavyapadeśābhāvādavastubhūtaṃ śaśaviṣāṇasthānīyaṃ vaḥ kāryam / na cāsti tathābhūtasya vastubhūtena sambandhaḥ / atha niṣpattikāle 'bhisambadhyate yaduktaṃ sato niṣpannatvātkriyānutpattiriti tasya vyāghātaḥ / atha matamasatyapi sambandhe niṣpattirbhavatīti tena kārakavyāpāravaiyarthyaprasaṃgaḥ / prāgapi ca kārakopādānātkāryaniṣpattiprasaṅga iti / uktaṃ ca
     asattvānnāsti sambandhaḥ kārakaiḥ sattvasaṃgibhiḥ /
     asambandhasya cotpattimicchato na vyavasthitiḥ //
iti /
     āha, nanu ca madhyame kāle kartrādibhiḥ kāryaṃ kriyate /
     kaḥ punarasau madhyamaḥ kāla iti ?
     āha-
     ārambhāya prasṛtā yasminkāle bhavanti karttāraḥ /
     kāryasyāniṣpādāttaṃ madhyamaṃ kālamicchanti // iti /
     yadā hetavaḥ pravṛttārambhā bhavantyuddiśya kāryaṃ na ca tāvannaimittikasyātmalābhaḥ saṃvartate sa madhyamaḥ kālaḥ / tasminkriyate kārakaiḥ kāryamiti /
     ucyate, na, avasthāntarānupatteḥ / prāṅniṣpatterasattā / niṣpannasya sattetyavasthādvayam / sadasadrūpā cāvasthā nāsti yo madhyamaḥ syāt / ato na yuktametaditi / kiṃcānyat / pūrvadoṣāparihārāduddiśya kāryaṃ tasyātmano lābhātmakena saha sambandha iti ? atrāpyayaṃ paryanuyogo naiva nivartata iti / tasmāccitramapi vākyaṃ prasārya na kiṃcitparihṛtaṃ bhavatā / tasmādyuktametat satyasati vā sambandhe doṣaprasaṃgādasanna kriyata iti /
     yasya punaḥ satkāryaṃ tasya doṣo nāsti / kasmāt ?

     upādānagrahaṇāt

     upādānamiti kāraṇaṃ tantvādyācakṣmahe / taddhi tasya kārakairgṛhyate abhisambadhyata ityarthaḥ / tasmācca nārthāntaraṃ kāryam ityataḥ kāraṇenābhisambaddhānāṃ kārakāṇāṃ kāryeṇaiva sambandho bhavatītyadoṣaḥ /
     āha- nanu ca yasyāpi satkāryaṃ tasyopādānādarthāntaraṃ tatkāryaṃ syāt / kasmāt ? kāryārthirupādānāt / yadyadarthamupādīyate tattasmādarthāntara yathā vemādibhyaḥ paṭaḥ / tantavaśca paṭādibhirupādīyante / tasmāttebhyo 'pyarthāntaraṃ paṭa iti / etena sattvaṃ prayuktam / yadyadarthamupādīyate tattasminnasat / yathā vemādiṣu paṭa iti /
     ucyate, na avayavipratiṣedhāt / pratiṣiddhastāvadavayavī dravyāntarabhūtastasmādanupapannārthametat / kiṃ cānyat /

     sarvasambhavābhāvāt

     upādānasāmānyādvemādivadarthāntaraṃ paṭastantubhya iti brūvato 'rthāntaratvasāmānyāttantuvatsarvasmātkāraṇātkāryasya sambhavaḥ syāt / na tvevamasti / tasmātsarvasambhavābhāvādasamyagetat / kiṃcānyat, jātibhedaprasaṃgādarthāntarārambhaprasaṅgācca upādānasāmānyādvemādivadarthāntaraṃ paṭastantubhya iti brūvato yathā vemādibhyo bhinnajātīyo bhinnadeśaśca, tathā tantubhyaḥ paṭaḥ syāt yathā cāvasthite paṭe vemādayaḥ paṭāntaraṃ kurvanti tathā hyavasthite paṭe tantavo 'pi paṭāntaramārabheran / na caitadiṣṭam / na tarhyupādānasāmānyādvemādivattantubhyaḥ paṭasyārthāntaratvam /
     yatpunaretaduktaṃ yadyadarthamupādīyate na tat tatrāstīti, atra brūmaḥ- ayuktametat / kasmāt ? ādhārādheyabhāvānabhyupagamāt / asakṛduktamasmābhirna tantuṣu paṭo nāma kaścidasti / kiṃ tarhi tantava eva paṭaḥ / tattu sanmārgavidveṣādbhavatā na gṛhyate / kiṃ cānyat / anekāntāt / upetya vā brūmaḥ kathaṃ tāvattilāstailārthamupādīyante, bhavati cātra tailam / mṛdvīkā rasārthamupādīyate, bhavati cāsyāṃ rasaḥ / godhukca payo 'rthaṃ gāmādatte, bhavati ca tasyāṃ kṣīram / śālikalāpaśca taṇḍulārthamupādīyate, santi cātra taṇḍulā ityanaikāntiko hetuḥ /
     āha- āvaraṇopalabdherayuktam / tilādiṣvāvaraṇaṃ pratyakṣata upalabhyate / tatpratibandhāttailādīnāmagrahaṇam / vyāpāraśca kartustadvigamārtho na tu kāryasyāvaraṇamasti / tasmādviṣamo dṛṣṭāntaḥ /
     ucyate na, mārgāntaratvāt / yadyatrāsti tatra tadarthamupādīyate iti pūrvaṃ bhavatātisṛṣṭam / idānīṃ tvavagamavigamārthaṃ sato 'pyupādānamiti brūvato mārgāntaragamanaṃ pūrvavādatyāgo 'naikāntikasya cāparihāra iti / yatpunaretaduktaṃ pariṇāmādyupapatteradoṣa iti tathā tadastu / yattūktaṃ mārgāntarānupapatteriti atra brūmaḥ- etadapyayuktam / kasmāt ? pariṇāmadharmānavabodhāt / sato dharmāntarasya nirodhamasataścotpattiṃ pariṇāmamabhidadhato vyaktamayamupālambhaḥ syāt / na tvanayānusṛtyā pratiṣṭhāmahe / kiṃ tarhi sādhanānugṛhītasya dharmiṇo dharmāntarasyāvirbhāvaḥ pūrvasya ca tirobhāvaḥ pariṇāmaḥ / na cāvirbhāvatirobhāvāvutpattinirodhau / vyūhasaṃśleṣavyaktipracayāstu kimasato dharmā uta svato 'santa iti vicāryam / kiṃ cātaḥ / yadi tāvadasato dharmāḥ yathā kasyeti vācyam / atha svayamasantaḥ paścādbhavanti tadapyayuktam / kasmāt ? anarthāntaratvāt / satyarthāntarabhāve prāgasantaḥ paścādupalabhyamānāḥ satkāryavādaṃ nirākuryuḥ / sa caiṣāmarthāntarabhāvo na prasiddhaḥ / tasmātkimatropapannam ? grahaṇāgrahaṇavikalpe coktaḥ parihāraḥ / kiṃ cānyat / dravyāntarotpattivyāghātāt / upetya vaiṣāmutpattiṃ brūmaḥ- yadi hi pariṇāmavyūhasaṃśleṣavyaktipracayamātraṃ kāryamiṣyate yaduktaṃ dravyāṇi dravyāntaramārabhanta iti tasya vyāghātaḥ / kasmāt ? na hyete bhāvā dravyāntaram / tasmāddinakarakiraṇapratāpamūrchitasyeva dāvāgnyupasarpaṇadoṣonutāpāyaiva bhavataḥ pratipattiḥ /
     etenārambhoparamotpattyaviśeṣaprasaṅgo janmasacchabdaḥ pratyuktaḥ / katham ? ātmabhūtaṃ hi tantūnāṃ paṭākhyaṃ vyūhasthānīyaṃ sanniveśaviśeṣaṃ yadā kārakāṇi svena svena vyāpāreṇāviṣkurvanti tadā kriyate utpadyate jāyata ityevamādirlokasya vyavahāraḥ pravartate / yadā tu kārakāṇi śaktyantarāvirbhāvātsaṃsthānāntareṇautsukyavartitāmavasthāmupasaṃharanti tadā prāgupalabdhaṃ saṃsthānaṃ vināśaśabdavācyatāṃ pratipadyate / paramārthatastu na kasyacidutpādo 'sti na vināśaḥ / yatpunaretaduktaṃ janmaśabdaḥ prāgabhūtasyārthasya bhāvopakramamāheti tadapīcchāmātram / kasmāt ? vivādāt / sadasadviṣayaṃ janmeti vivāde 'nuṣakte janmaśabdaḥ prāgabhūtasya sadbhāvamācaṣṭa iti brūvato 'nuktasamam / puruṣādāvadṛṣṭatvādasiddhiriti cet syādetat yadi tarhi kriyate utpadyate jāyata ityeṣorthaḥ sadviṣayaḥ kalpyate, pradhānapuruṣayorapi tatprasaṃgaḥ, sadasadaviśeṣāditi / ataśca vivādāvasthamevaitatprakaraṇamiti / etaccāyuktam / kasmāt ? saṃsthānaviṣayatvāt / yadā bhāvaḥ svato 'narthāntarabhūtaṃ saṃsthānaṃ bhajate tadaite śabdāḥ pravartanta ityuktam / dṛṣṭaṃ ca loke tadyathā muṣṭigranthikuṇḍalāni karoti janayatyutpādayati, abhivyaktātmasu ca mūlodakādiṣu bhavatyutpannaṃ jātamiti / ubhayapakṣaprasiddhe tu śaśaviṣāṇādau naite śabdāḥ pravartante / tasmādbhavata evāniṣṭaprasaṅga iti / uktaṃ ca
     yadyasattvaṃ ghaṭādīnāmutpattau heturiṣyate /
     śaśaśṛṅge 'pi tulyatvādutpattiste prasajyate //
iti siddhaṃ satkāryam /
     itaśca satkāryam /

     śaktyasya śakyakaraṇāt

     śakyamidamasya, śaktaścāyamasyetyayaṃ niyamaḥ satāṃ dṛṣṭaḥ / tadyathā cakṣuṣo rūpasya / āsti cāyaṃ paṭasya vemādīnāṃ ca niyamaḥ / tasmācca satkāryam / sahakārivattanniyama iti cet syānmatam yathāpo bījāṅkurasyotpattau samarthā bhavanti na kāṣṭhādagnervā / ubhayaṃ ca tattāsu ca vidyate / bījādapāṃ vicchinnatvāt / yathā ca sūryaḥ sūryakāntādagnimutpādayituṃ samartho na candrakāntācca pānīyam / ubhayaṃ tattatra na vidyate / tathā ca tattvādīnāṃ paṭasyaiva śaktiniyamaḥ syāt / na ca paṭasya tantuṣu sattvaṃ syāditi / etaccāyuktam / kasmāt ? sādhyatvāt / aṃkurādayo 'pi kāryamabādīnām / ataḥ sādhyam / kimaṅkuro 'styatha nāstyeva / tathā sūryakānte 'gniḥ / tadarthameva cāyaṃ vivādo 'nuṣaktaḥ / yattūktamapāṃ vicchinnavānna tāsvaṅkuro 'stīti tatrāpi yāsāmapāṃ bījānupraveśadaṅkurabhāvena vipariṇāmastābhyastasyānanyatvaṃ sādhyam / ato na kiṃcidetat / kiṃ cānyat / rūpavyavasthānācca / tadyathā vijñānotpattihetutve sati na rūpaṃ dṛṣṭamiti nedānīṃ tatsāmānyāt rūpamapyarūpaṃ bhavati / evaṃ paṭakāraṇatvādvemādayo na paṭa iti nedānīṃ tantavopyapaṭaḥ / tasmādyuktametacchaktasya śakyakaraṇātsatkāryam /

     kāraṇabhāvācca satkāryam // ISk_9 //

     ihāsati kārye kāraṇabhāvo nāsti / tadyathā vandhyāyāḥ / asti ceha kāraṇabhāvastantupaṭayostasmātsatkāryam / kāraṇāntarātkāryotpattidarśanādanyatra tadbuddhiriti cet syānmataṃ prākkāraṇāntarātkāryāntarasyāsata utpattimupalabhya paścātkāraṇāntare kāraṇabuddhirbhavatīti / etaccāyuktam / kasmāt ? anabhyupagamāt / asataḥ kāryasyotpattireva na siddhā śaśaviṣāṇādiṣvasiddhatvāt / kutaḥ punastannimittākārabuddhiḥ ? kāraṇabhāvāditi cet - syādetat, asattvāviśeṣe 'pi paṭasya kāraṇaṃ samavāyyasamavāyinimittalakṣaṇamasti / tasmātpaṭa ucyate, na śaśaviṣāṇasyeti / etaccāyuktam / kutaḥ hetvabhāvāt / asattvāviśeṣe 'pi paṭasya kāraṇamasti na śaśaviṣāṇasyetyatra heturanuktaḥ / puruṣavaditi cet syādetat, yathā tulyatve sattve paṭasya kāraṇamasti na puruṣasya, evamasattve paṭasya saṃsthānaṃ na śaśaviṣāṇasyetyetadapyayuktam / kasmāt ? uktatvāt / saṃsthānaṃ kāryaṃ paṭasya / saṃsthānaṃ na puruṣasyetyuktaṃ prāk / saṃsthānavattadviśeṣa iti cet syānmataṃ yathā sattvāviśeṣe paṭaḥ saṃsthānaṃ na puruṣa evamasattvāviśeṣe paṭaḥ kāryaṃ na śaśaviṣāṇamiti / etadapyayuktam / kasmāt ? sāmānyaviśeṣabhāvāt / sāmānyasya hi viśeṣaparigrahaḥ saṃsthānam / na tvayamasti cetanāśaktau vikalpaḥ / tasmānna puruṣaḥ saṃsthānam / asatastu nirātmakatvādviśeṣo durupapādaḥ / tadupapattau vā sattvaprasaṃga iti / āha ca-
     nirātmakatvādasatāṃ sarveṣāmaviśiṣṭatā /
     viśeṣaṇaṃ cedbhinnaṃ te sattvamabhyupagamyatām //
     tasmādyuktametatkāraṇabhāvācca satkāryam / evaṃ tāvadvaiśeṣikamatenāsatkāryavādo na vimardasahaḥ /
     bauddhapakṣe tu bhūyāndoṣaḥ / kathaṃ tarhi dravyāntaraṃ paṭo neṣyate ? "tantuṣveva tathāstheṣu paṭa ityādibuddhayaḥ" ityevamādinā nyāyenāvayavipratiṣedhātsaṃyogo 'pi na saṃyogibhyasteṣāmarthāntaramiṣṭaḥ / tatraitāvatī parikalpanā syāt- yaduta tantusaṃyogo vā paṭaḥ, saṃyogakāraṇaṃ vā dravyāntaram ? ubhayaṃ ca teṣāṃ nārthāntaram / athotpattivināśau kasyāpīti māyākāraceṣṭitam / tadapi citrataro 'yamupanyāsaḥ / kāṇādānāṃ tu dravyāntarottpativināśābhyupagamānna tārkikasadṛśo vicāraḥ / tasmātpāramarṣa eva pakṣo jyāyān / yathā cāsatkāryaṃ na saṃbhavati tathā caśabdātsadasatkāryamapi /
     parasparavirodhāt naiva sannāsaditi eke / etadapyanupapannam / kasmāt ? sattve hetvabhidhānānniścitaḥ prāgutpatteḥ kāryasya sadbhāvaḥ // 9 //

-----------------------------------------------------------------------

          kārikā 10
-----------------------------------------------------------------------

     prakṛtamidānīṃ vakṣyāmaḥ / kiṃ ca prakṛtam ? mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ceti vacanādvairūpyam /
     āha- prāksārūpyagrahaṇaṃ, sukhapratipattihetutvāt / adhigatasārūpyasya hi sukhaṃ vairūpyasya pratipattirbhavatīti prāksārūpyagrahaṇaṃ kartavyam / yathā tantrāntarīyāṇāṃ sadanityaṃ dravyavatkāryaṃ kāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāmaviśeṣasāmānyamuktvā dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaramityevamādiḥ viśeṣo 'bhidhīyate /
     ucyate- tadanupapattiḥ / aviśeṣāt / yathaivādhigatasārūpyasya laghīyasī vairūpyapratipattirevamadhigatavairūpyasya laghīyasī sārūpyapratipattiḥ / kasmāt ? parasparāpekṣatvāt / vairūpyāpekṣaṃ hi sārūpyaṃ, sārūpyāpekṣaṃ ca vairūpyamiti /
     āha- evamapi vairūpyasya prāgabhidhāne prayojanavacanam / dvayoraviśeṣe 'nyatarasya prāgabhidhāne niyamaheturvaktavya iti /
     ucyate na, vairūpyasya prakaraṇānaṅgabhāvāt / vicchinnaṃ hi vairūpyamatastatpūrvamabhidhāya prakaraṇāṅgaṃ sārūpyaṃ sukhamabhidhātumityevamarthamācāryeṇaivaṃ kriyate / kathaṃ sārūpyasya prakaraṇāṅgatvamiti cet traiguṇyābhidhānadvāreṇa guṇalakṣaṇopadeśāt /
tatsiddhau cāvivekyādīnāṃ vyaktasiddheḥ, kāraṇaguṇātmakatvācca kāryasya pradhāne traiguṇyādipratipatteḥ, kāryakāraṇabhāvāsandehācca pradhānāstitvaprasiddhyapadeśāttatsiddhau ca bhogyasya bhoktrapekṣatvāt puruṣasiddheradhigatabhoktṛbhogyasya tatsaṃyogasya ca sukhapratipādyatvāttādarthyācca tattvabhūtabhāvasargāṇām / tasmādyuktametatprakaraṇāṅgatvātsārūpyaṃ paścānnirdiśyate / tadasambandhāditaratprāgiti /
     āha- yadi tarhi bhavānprāgvairūpyābhidhānaṃ nyāyyaṃ manyate tadvaktavyaṃ kiṃ punaridaṃ vairūpyamiti /
     ucyate-
     
     hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam /
     sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam // ISk_10 //


     tatra hetuḥ kāraṇamityanarthāntaram / tadasyāstīti hetumat / nityaṃ dhruvam / na nityamanityam / vyāpnotīti vyāpi / na vyāpyavyāpi / asarvagatamityarthaḥ / saha kriyayā sakriyam / anekaṃ bhinnam / āśritamādheyam / liṅgaṃ tallakṣaṇopapannam / avayūyanta ityavayavāḥ / pṛthagupalabhyanta ityarthaḥ / sahāvayavaiḥ sāvayavam / paratantramanyādhīnam / ete hetumadādayaḥ paratantrāntā nirapavādāḥ vyaktasyāsādhāraṇā pradhānapuruṣābhyāṃ dharmāḥ /
     āha- hetumadityaviśeṣaḥ sarvatra sadbhāvāt / vyaktāvyaktapuruṣāṇāṃ hi sarveṣāṃ heturastīti aviśeṣa evāyaṃ paṭhitavyaḥ /
     ucyate na, kārakaparigrahāt / yadyapi vyaktāvyaktapuruṣāṇāmaviśiṣṭaṃ hetumattvaṃ tathāpi viśiṣṭasya kārakasya hetoḥ parigrahaṃ kariṣyāmaḥ / sa ca vyaktasyaiva nānyasyeti nāyamaviśeṣo bhaviṣyati /
     āha- tadanupapattiḥ, viśeṣānupādānāt / heturiti sāmānyaśabdo 'yam / sāmānyaśabdāśca nārthaprakaraṇaśabdāntarābhisambandhamantareṇa viśeṣe 'vatiṣṭhanta iti viśeṣa upādeyaḥ syāt / sa tu nopādīyate / tasmātte aviśeṣā eveti /
     ucyate na, sarvasambhavino 'bhidhānasya prakarṣārthatvāt / iha yaḥ sarvasaṃbhavī dharma ekaviṣaya upādīyate tasmātprakarṣo vijñāyate / tadyathā bhoktā māṇavaka ityukte sarveṣāṃ bhoktṛtvasya saṃbhavādevaṃ vijñāyate prakarṣeṇāyaṃ bhokteti, evamihāpi sarvasambhavītyāhācāryo vyaktaṃ hetumaditi / tena vayamasmātprakarṣaṃ vijñāsyāmaḥ / kaśca prakarṣaḥ ? kārakajñāpakayorubhayorapi sambhave kārakasyaiva grahaṇam / anityaśabdasambandhādvā / athavāyamācāryo hetumadityuktvānityamiti paṭhati / śabdāntarābhisambandhāt / yo 'nityasahacaro hetustasyeha grahaṇaṃ gamyate / kaścānityasahacaro hetuḥ ? kārakaḥ /
     āha evamapyanupapannametat / kasmāt ? ubhayatra tatsaṃbhavāt / utpādyavyaṅgyayorhi vināśaṃ paṭādiṣu dṛṣṭatvāt avyabhicārāttantrāntarīyā manyante / tasya vā parihāro vaktavyaḥ / na vā vaktavyo viśeṣe sthitirastīti /
     ucyate na, ekāntavādaprasaṅgāt / sarveṇa hi vādināvaśyaṃ kiṃcinnityamabhyupagantavyam / antato vināśe 'pi na kaścidarthaḥ śabdabuddhibhyāṃ na vyajyate / tathā satyekāntavādo 'yaṃ syāt / sa ca yuktimadbhirneṣyate / tathā ca saṃskṛtamapyevaṃ kalpyamāne vināśi syāt / tasmādutpādyavyaṅgyayorvināśaṃ bruvato 'tisāhasam /
     āha- anityatvānupapattiḥ satkāryavādābhyupagamāt / yathaiva hi nāsata utpattirastyevaṃ sato 'pi vināśena na bhavitavyam / atha sato 'pi vināśo 'bhyupagamyate tena pralayakāle vinaṣṭānāṃ tattvādīnāṃ praścādasatāmutpattiḥ satkāryavādaṃ nirākuryāt / tasmādanityaṃ vyaktamityayuktam /
     ucyate- na, vyaktyapagamapratijñānāt / sadā vayaṃ sato 'vināśamācakṣāṇāḥ (na ?) satkāryavādaṃ pratyācakṣīmahi / kāraṇānāṃ tu yaḥ parasparaṃ saṃsargāt saṃsthānaviśeṣaparigrahastasya virodhiśaktyantarāvirbhavādvyaktistirodhīyata ityetad vināśaśabdena vivakṣitam / tathā ca vārṣagaṇāḥ paṭhanti- "tadetat trailokyaṃ vyakterapaiti, na sattvādapetamapyasti vināśapratiṣedhāt / asaṃsargāccāsya saukṣmyaṃ saukṣmyāccānupalabdhistasmādvyaktyapagamo vināśaḥ / sa tu dvividhaḥ- ā sargapralayāt tattvānāṃ kiñcitkālāntarāvasthānāditareṣām" iti /
     āha- ayuktametat / kasmāt ? vipratipatteḥ / sarvameva kṣaṇikaṃ buddhibodhyamākāśanirodhavarjitamiti śākyaputrīyāḥ pratipannāḥ / teṣāṃ pratiṣedho vaktavyo vā na vaktavyaṃ dvividhamanityamiti / ucyate- na, hetvanupagamāt / pratikṣaṇamucchidyate trailokyamityatra liṅgamabhiyuktā api nopalabhāmahe / tasmāt naitadasmākaṃ buddhāvavatiṣṭhata iti /
     āha- ante kṣayadarśanāt, iha yasyānte kṣayastasya kṣaṇikatvaṃ dṛṣṭam / tadyathā, pradīpajvālābuddhiśabdānām / asti cānte kṣayaḥ saṃskārāṇāṃ tasmāt kṣaṇikāḥ ucyante / tadanupapattiḥ, sādhyatvāt / iha tu siddhenātideśo bhavati / tad yathā gavā gavayasya / na tu pradīpajvālābuddhiśabdānāṃ kṣaṇikatvaṃ prasiddham / ato na kiñcidetat /
     āha- naitadaprasiddham / kasmāt ? vṛddhyadarśanāt / yadi hi avinaṣṭāyāṃ jvālāyāmindhanāntarāle jvālāntaramutpadyeta vṛddhirapi syāt, na tu dṛśyate / tasmādanavasthitā pradīpajvālā / kiñcāśrayābhāvāt / yadāśrayā jvālotpattistadutpadyamānaivāsau niruṇaddhīti na yuktamasyā vināśrayeṇāvasthātum / upayuktendhanāyā apyavasthānaprasaṅgāt / kiñcāvaraṇoparipātena prabhābhedaprasaṅgāt / jvālānāmavasthānamicchata upariṣṭādāvaraṇopanipātāt prabhāyāstantoriva dvaidhīkaraṇaṃ syāt / aniṣṭañcaitat / tasmānna dīpe jvālānāmavasthitirastīti / etena śabdo 'pi pratyuktaḥ / katham ? tasyāpi yadi vināśo na syāt, drutapavanāmbudhārābhighātāt pratikṣaṇamapūrvaśabdāvirbhāvāt pūrvaśabdavināśācca vṛddhiḥ syāt / adṛṣṭā cāsau / kiñca, pratyakṣata upalabdheḥ / pāṇyupaghātajo hi śabda utpatterūrdhvaṃ na bhavatīti pratyakṣasiddham / abhivyaktiriti cenna, niyamādarśanāt / śabdānāṃ vācyavaktṛbhedabhinnānāṃ kāraṇaniyamo dṛṣṭaḥ / na caitadasti samānendriyagrāhyāṇām / kiñca- pṛthak śruteḥ / abhivyaktikāraṇadeśācca pṛthak śrūyate śabdaḥ / na caitadabhivyaṅgyānāṃ ghaṭādīnāṃ dṛṣṭamiti / kṣaṇikabuddhestu prāgevoktā nāśahetavaḥ / tatra yaduktaṃ sādhyatvāt pradīpajvālābuddhiśabdādīnāṃ kṣaṇikatvasya na saṃskārāḥ kṣaṇikā ityetadayuktam /
     ucyate- yaduktaṃ vṛddhyadarśanāditi, atra brūmaḥ- ayuktametat / kasmāt ? viśeṣapratipatteḥ / kṣaṇikamityuktaparimāṇo 'yaṃ kālanirdeśa āśrīyate, vṛddhyabhāvādibhyaśca kadācidvināśamātraṃ pratīyate / sa tu vināśa ekakṣaṇamavasthitānāṃ jvālānāṃ bhavati na punaḥ kṣaṇadvayamityetadapramāṇakamājñāmātrañca gṛhītaśikṣākaḥ kaḥ pratipattumutsaheta ? yattūktamāvaraṇopanipātāt prabhābhedaprasaṅga iti, etadapyayuktam / kasmāt ? ubhayathānupapatteḥ / kiṃ tāvadyasya dvaidhībhāvo dṛṣṭastadakṣaṇikamāhosvid yasya na dṛṣṭastat kṣaṇikamiti / kiñcātaḥ ? tadyadi tāvadevamabhyupagamyate yasya dvaidhībhāvastadakṣaṇikamiti tantorakṣaṇikatvaprasaṅgaḥ / atha mataṃ yasya dvaidhīkaraṇaṃ na dṛṣṭaṃ tat kṣaṇikamiti yathā kimatrodāharaṇam / kutaḥ ? yasmāt na hyanudāhṛto vādaḥ / etena śabdavṛddhiḥ pratyuktā / yatpunaretaduktaṃ pāṇyupaghātajaśabdānavasthānāditi, tatra bhavataivoktaṃ vyaṅgyatvāditi / yattūktaṃ niyamadarśanānna vyaṅgyaḥ śabda iti tadayuktam, anekāntāt / yathā śuklakṛṣṇau niyamataḥ śuklakṛṣṇaśabdābhyāṃ pratyāyyete, na ca tau tayorna vyaṅgyau / evaṃ śabdasyāpi vaktyavādiniyamaḥ syāt, na cāvyaṅgyaḥ syāt / yadapyuktaṃ vyaṅgyavyañjakayordeśabhedānupapatterna vyaṅgyaḥ śabda iti, tadapyayuktam / kasmāt ? cakṣurvat tatsiddheḥ / tadyathā- cakṣuṣo rūpasya ca deśabhede 'pi vyaṅgyavyañjakabhāvaḥ, evaṃ śabdasyāpi syāt / tasmānna śabdo 'pi kṣaṇikaḥ / buddhestu svādhikāra eva kṣaṇikatve heturiti karaṇo (kāraṇam ?) vakṣyāmaḥ / tatra yaduktamante kṣayadarśanāt pradīpajvālābuddhiśabdavat kṣaṇikāḥ saṃskārā ityetadayuktamiti /     āha- itastarhi pradīpādīnāmanyeṣāṃ ca bhāvānāṃ kṣaṇikatvam / kutaḥ ? anavasthānahetvabhāvāt / naṣṭaścedartho 'bhyupagamyate nanu prāptamidamutpannamātrasyāsya vināśavighno nāstīti kauṭasthyaṃ sarvabhāvānāṃ prāptamiti / ucyate- na, kāraṇopapatteḥ / adhikāro hi sarvabhūtānāṃ saṃskāravaśādutpattistadavasthānameva teṣāmalaṃ sthitaye / sati vinaśvaratve saṃskāropayoge tu sthityapabhraṃśa ityato 'sti kiñcitkālamavasthānaṃ bhāvānām / na ca kauṭasthyaprasaṅgaḥ / kiñcānyat- santativināśaprasaṅgāt / naṃṣṭuścedutpattisamanantaraṃ vināśa iṣyate, santatirapyante kṣayadarśanāt naṃṣṭrī / tasyā api tathaiva vināśaḥ prāptaḥ / tataśca taḍidvilasitavatkṣaṇadṛṣṭanaṣṭasya trailokyasyābhāve saṃsārocchedaprasaṅgaḥ / tasmādayuktaṃ naṃṣṭurutpattisamakālameva vināśa iti / kāraṇāvasthānāt na doṣa iti cet- syānmatam, asti kāraṇaṃ pūrvotpanno bhāva uttarasyotpattau / sa cāpyuttarasya, ityevaṃ santateranucchedo virodhibhāvāntarasaṃsargāt tūbhayatastathotpatterbhraṃśa iti / etadapyayuktam / kasmāt ? pūrvahetutyāgāt / prāguktaṃ yena naṃṣṭavyamasau mantrauṣadhaprayogairapi kṣaṇādūrddhvaṃ nāvatiṣṭhate / sāmprataṃ tu naṃṣṭrī santatiḥ kāraṇavaśādeva tiṣṭhatīti so 'yaṃ pūrvahetutyāgaḥ / vināśahetvabhāvāt kṣaṇikatvamiti cet, syādetat nāsti bhāvānāṃ vināśahetorupalambha iti / ataḥ svābhāvikaḥ pradhvaṃsaḥ / tasmādutpattisamakālamasau kena vāryate / idamapyayuktam / kasmāt ? anabhyupagamāt / ko hyetadavamaṃsyati ahetuko vināśaḥ / kiṃ tarhi prāgevoktamarthavaśādbhāvānāṃ sthitistadava....virodhidravyāntarasambandhenādhyātmikādinā bhavatīti / vināśasya vināśaprasaṅgādayuktamiti cet, yadi tarhyabhāvo 'pi hetumān parikalpyate; prāptamasyāpi ghaṭavad vināśitvam / aniṣṭaṃ caitat / tasmādahetuko vināśa ityetadayuktam / kasmāt ? vyaktyapagamapratijñānāt / bhāvavināśinaṃ prati satyamevāyamupālambhaḥ syāt / vyaktyapagamastu no vināśaḥ / sa tu hetumattvena kathaṃ virotsyata iti / tasmānna vināśahetvabhāvāt kṣaṇikaṃ saṃskṛtamiti / itaśca na kṣaṇikam / kasmāt ? agrahaṇaprasaṅgāt / ihāsato 'grahaṇaṃ dṛṣṭam / tadyathā dvitīyasya śirasaḥ / kṣaṇādūrdhvaṃ ca te ghaṭādayo na bhavanti / tasmātteṣāmapyagrahaṇaprasaṅgaḥ / tatsadṛśotpatteradoṣa iti cet syādetat - utpattisamakālaṃ nirodhe 'pi ghaṭasyānyasya tādṛśasyotpattirbhavati, tannirodhe 'nyasyetyevamavicchedena grahaṇaṃ bhavati, jvālānadīsroto 'nusandhānavaditi / etadapyayuktam / kutaḥ ? kāraṇābhāvāt / syādetadevaṃ yadi tadānīṃ sadṛśotpattau kāraṇaṃ syāt / na tu tadasti, prāgeva nirodhāt / tasmādasadetat / pūrvotpannasya kāraṇabhāvāttatsiddhiriti cenna, upādānāt tanniṣpattiprasiddheḥ / ihopādānānmṛtpiṇḍakasaṃjñakālloke ghaṭaniṣpattiḥ prasiddhā / na ca tadānimasti mṛtpiṇḍaḥ / kiñca kramanupalabdheḥ / iha śibikādīnāmanukrameṇa ghaṭotpattirupalabhyate / na cānukramo 'sti / kiñca kārakasāmagryābhavāt / iha kumbhakāradaṇḍacakrasūtropalasāmagryād ghaṭaniṣpattiḥ prasiddhā / na cāstyeṣāṃ tatra sambhavaḥ / kiñca tadutpādyāntarotpādyasyāniṣpatteḥ / iha ghaṭād ghaṭe nirvṛttirna prasiddhā loke / na cāprasiddho 'sti dṛṣṭāntaḥ / buddhiśabdavaditi cet syādetat yathā buddhirbuddhyantaraṃ sadṛśaṃ sūte, śabdaśca śabdāntaramevaṃ ghaṭādghaṭaniṣpattirbhavati iti / etadapyasat / kasmāt ? siddhaṃ hi buddherbuddhyantaraṃ śabdācca śabdāntaraṃ jāyata ityetadapyasmākaṃ prasiddham / tasmātpralāpamātrametat / tatra yaduktaṃ sadṛśotpatteḥ so 'yamiti grahaṇamavicchinnaṃ kṣaṇikatve 'pi bhāvānāmityetadayuktam / kiñcānyat / kāryotpattikāle kāraṇanivṛtteḥ / yadā na kāraṇamasti na tadā kāryamutpadyate dvayorghaṭayoryugapadupalabdhiprasaṅgāt / yadā tu kāryamutpadyate tadā kāraṇaṃ niruddhamiti nirbījaḥ pradurbhāvaḥ prāpnoti / aniṣṭaṃ caitat, satatotpattiprasaṃgāt / anutpanne hetusāmarthyādadoṣa iti cet syāttadanutpanne kārye kāraṇena prayojanam / utpanne tadvyāpārānarthakyāt / asti cānutpanne kārye kāraṇam / ato na nirbījaḥ prādurbhāva iti / etadapyayuktam / kasmāt ? abhāve 'pi tadutpattiprasaṅgāt / aṃga tāvat aṇuśo vibhajyatāmagnau vā kṣipyantām, tantavastadāpi prasiddhavināśānāmabhūvanniti śakyamupadeṣṭuṃ, yadi tebhyaḥ paṭa utpadyate / tasmādbhrāntiriyam / yugapatkāryakāraṇayorutpattinirodhau tulānatonnatavaditi cet syādetadyathā nāmonnāmau tulāntaryā (?) yaugapadyena bhavata evamutpattivināśau kāryakāraṇayoriti / tadapyayuktam / kasmāt ? kāryakāraṇabhāvādarśanāt / kimidamudake nimajjadbhiḥ phenamavalambyate ? tulyā tasya hyekasyāvanatiravasthā tad dvitīyasyonnataye heturbhavati, bhavataḥ kāraṇavināśaḥ kāryotpattiśca yaugapadyena bhavataḥ / na ca tayorhetumadbhāvaḥ śakyaḥ kalpayitum / tasmādayuktametat / viśeṣagrahaṇāt kṣaṇikatvasiddhiriti cet syānmatam- yadyutpannamātroparatirnāsti bhāvānāṃ, kiṃkayutaḥ śarīrādīnāṃ prāṇāpānaśramarūpādikṛto 'bjāśmaprabhṛtīnāṃ ca śītoṣṇasparśakṛto bhedaḥ ? ghaṇṭādīnāṃ cāśabdakānāṃ paścācchabdavatāṃ grahaṇam, tasmādaniṣiddhaḥ kṣaṇabhaṅga ityetaccāyuktam / kasmāt ? uktatvāt / uktamatrottaraṃ kāraṇābhāve 'nutpattiprasaṅgāediti / kiñca saṃsthānāntarānupaladheḥ / na hyatra pūrvasaṃśānaviparītaṃ saṃsthānāntaraṃ gṛhṇīmahe / tasmādaviśiṣṭāsta ityevamavagamyatām / viśeṣagrahaṇantvavastvantarānugrahe śaktyantarāvirbhāvāt / uuktaṃ ca- "vyakterapagamo 'bhīṣṭaḥ pūrvasaṃsthānahānitaḥ / tadabhāvādasidho 'sya viśe....



********************** Here in the Ms, a considerable portion is left blank and it is apparent that discussion on the karikas 11 and 12 has been left out **********************



----------------------------------------------------------------------

          kārikā 13
----------------------------------------------------------------------

     sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ /
     guru varaṇakameva tamaḥ


     evaśabdaḥ pratyekaṃ pariśamāpyate / sattvaṃ laghu prakāṣakameveṣṭam / yat kiṃcitkāryakaraṇe laghu prakāśaṃ ca tatsattvarūpamiti pratyavagantavyam / tatra kāryasya tāvadudgamaheturdharmo laghutvam, karaṇasya vṛttipaṭutvahetuḥ / prakāśastu pṛthivīdharmasya cchāyālakṣaṇasya tamasastiraskāreṇa dravyāntaraprakāśanam / karaṇasyāpi grahaṇaṃ saṅkalpābhimānādhyavasāyaviṣayeṣu yathāsvaṃ pravartamānam /
     upaṣṭambhakaṃ calameva rajaḥ / yaḥ kaścidupastambhaścalatā copalabhyate tadrajorūpamityavagantavyam / tatropastambhaḥ prayatnaḥ, calatā kriyā / sā ca dvividhā, pariṃṇāmalakṣaṇā praspandalakṣaṇā ca / tatra pariṇāmalakṣaṇayā sahakāribhāvāntarānugṛhītasya dharmiṇaḥ pūrvadharmātpracyutiḥ / praspandalakṣaṇā prāṇādayaḥ karmendriyavṛttayaśca vacanādyāḥ / bāhyānāṃ dravyāṇāmutpatananipatanabhramaṇādīni /
     guru varaṇakameva tamaḥ / yatkiṃcid gauravaṃ varaṇaṃ copalabhyate tattamorūpamiti pratyavagantavyam / tatra gurutvaṃ kāryasyādhogamanaheturdharmaḥ karaṇasya vṛttimandatā / varaṇamapi kāryagataṃ ca dravyāntaratirodhānam / karaṇagatā cāśuddhiḥ prakāśapratidvandvibhūtā / ityeṣa sattvādīnāmavyatikareṇa svabhāvopalambho yata eṣāṃ nānātvamavasīyate /
     yatpunaretaduktaṃ strīkṣatramegheṣu svabhāvavyatikaropalambhādeko guṇastrirūpaḥ, sarve vā sarvarūpā, rūpāntarasya vā sata utpattiriti atra brūmaḥ na, guṇabhūtasya bhaktita upakārātpradhānarūpopapatteḥ / iha guṇabhūtasya bhaktitaḥ pradhānopakāritve sati bhaktitastadrūpopapattirdṛṣṭā / tadyathā kṣīrādeḥ / taddhi mukhādiṣu dṛṣṭapratilabdhapravṛttiḥ pittasya svena rūpeṇāṅgabhāvaṃ gacchaṃstasyopakārāttiktaṃ saṃpadyate / na ca tathā sadeva / sattvamapi straiṇaguṇabhūtaṃ sapatnīrajasaḥ svena rūpeṇāṅgabhāvaṃ gacchaṃstasyopakārādduḥkhaṃ saṃpadyate / tamaso mohaḥ / evaṃ kṣātraṃ rajaḥ āryadāralakṣaṇasya sattvasya dasyulakṣaṇasya ca tamasaḥ / evaṃ medhyaṃ tamaḥ kārṣike sattvasya proṣitadayitāyāśca rajasaḥ / tasmānnāsti guṇānāṃ svābhāvavyatikaraḥ / kiṃ cānyat / aguṇabhūtānāṃ svabhāvagrahaṇāt / yadā caite 'ṅgabhāvamapagacchanto madhyasthāstulyasaṃskārāśca pratipadyante tadā svarūpeṇaiva / tasmādasaṃkīrṇaṃ guṇarūpam /
     āha- na, sandehāt / ubhayathā hi rūpāntaragrahaṇaṃ kṣīrādiṣu dṛṣṭam / tādrūpyāttaiśca vipariṇatānāṃ guṇabhāvācca / yathoktaṃ tatra kathamidamekāntena niścīyante guṇabhāvātsattvādīnāṃ rūpāntaragrahaṇaṃ na punastādrūpyādeveti ?
     ucyate- grahaṇavikalpopalambhāt / yadi straiṇaṃ sattvaṃ tādrūpyādeva sapatnyā tena gṛhyate tena bharturapi tathā grahaṇaprasaṃgo madhyasthānāṃ tulyasaṃskārāṇāṃ ca / aniṣṭaṃ caitat / tasmād bhākto 'yaṃ guṇavikalpopalambhaḥ / kiṃ cānyat / uttarakālaṃ svarūpagrahaṇānnivṛttānuśayābhiścaikārthatāmupagatābhiḥ sapatnībhiḥ svenaiva rūpeṇa straiṇasya sattvasya grahaṇamupalabhyate / svagṛhasamavasthitaiścāryadāraiḥ kṣatriyāṇām / niṣpannaśasyaiśca kṛṣīvalairmeghānām / tasmādbhākto 'yaṃ grahaṇavikalpopalambhaḥ / tasmādyuktametat anyo 'nyajananavṛttayo guṇāḥ, na ca saṃkīrṇasvabhāvā iti /
     yatpunaretaduktam anyonyamithunatvānupapattiḥ, sattvasyetaravirodhāt, ityatra brūmaḥ - asti cāyaṃ virodho guṇānāṃ

     pradīpavaccārthato vṛttiḥ // ISk_13 //

     kimutpadyata iti vākyaśeṣaḥ / tadyathā vartijyotistailānāṃ parasparavirodhe 'pi pradīpakaraṇaikakāryasādhanabhāvopagatānāṃ vṛttaya ekatra saṃmūrchitāḥ sahabhāvaḥ prakṛṣṭamapi kālamanubhavanti evaṃ sattvarajastamasāṃ sati virodhe mahadādyekakāryasādhanabhāvopagatānāṃ vṛttaya ekatra mūrchitāḥ saha bhavantīti /
     yuktyabhāvādasiddhiriti cet syānmatam - kā punaratra yuktiryena virodhināmekakāryatā bhavatīti ?
     ucyate- guṇapradhānabhāvāt / guṇabhūto hi pratiyogī pradhānabhūtena tadupakarakatvānna virudhyata iti saṃsargeṇa varttitumutsahate / tulyabalayostu dvayoḥ satyameva sahāvasthānasya nāsti sambandhaḥ / tathā ca bhagavān vārṣagaṇyaḥ paṭhati rūpātiśayā vṛttyatiśayāśca virudhyante / sāmānyāni tvatiśayaiḥ saha vartante / tadyathā jalāgnī pacanīyasvedanīyeṣu kāryeṣu, chāyātapau ca sūkṣmarūprakāśane, śītoṣṇe ca prajāvasthitau / evaṃ tatsiddhaḥ pradīpavatsattvarajastamasāṃ virodhe 'pi sahabhāvaḥ /
     āha, yaduktaṃ laghvādibhāvasvabhāvabhedād guṇanānātvamityatra brūmaḥ
     bhinnā lakṣaṇabhedāścenmithaḥ sattvādayo guṇāḥ /
     tarhi lakṣaṇayuktatvātṣaḍguṇāḥ prāpnuvanti te //
     yadi laghvādilakṣaṇabhedātsattvādīnāṃ nānātvaṃ mitho 'bhyupagamyate tena laghutvaprakāśatvayorapi bhedo 'sti guṇadvayaprasaṃgaḥ / evamupastambhacalatābhyāṃ gauravavaraṇābhyāṃ ca dvayaṃ dvayamiti ṣaḍguṇāḥ prāpnuvanti / atha mataṃ laghutvaprakāśayorabheda iti pṛthaganabhidhānaṃ prāptam / tadbhede vā grahaṇabhedamanicchataḥ prāpto laghutvādibhede 'pi guṇābhedastathā caiko guṇa iti prāptam / yatpunaretaduktaṃ guṇabhūtasya bhaktita upakārātpradhānarūpāpattiriti,
     aṅgabhāvaṃ vrajatsattvaṃ duḥkhaṃ sampadyate yadi /     
     vairūpyasyopasaṃhārātpūrvadoṣānivartanam //
     yadi hi rajaso 'ṅgabhāvamupagacchatsattvamupakārāttadrūpaṃ bhavati tena pratijñātasya rūpāntarasyopasaṃhārāttrairūpyaṃ guṇānāmekaikasya prāptam rūpāntarasya vā sata utpattiḥ / tasmātpūrvadoṣāparihārātpratijñāmātramevāyaṃ samādhiḥ / yadapyuktaṃ aguṇabhūtānāṃ svabhāvagrahaṇāditi /
     aṅgabhāvānapekṣaṃ tu grahaṇaṃ nāstyṛṣerapi /
     paramarṣerapi guṇānāṃ kāryameva pratyakṣaṃ na śaktimātreṇāvasthānamasaṃvedyatvāt / tatra cāṅāṅgibhāvagamanamanivāryam / tasmāddoṣamanicchatā guṇā parityājyāḥ / nāsti vā sudūramapi gatvā tatsaṃkaradoṣaparihāraḥ /
     ucyate- yattāvaduktaṃ lakṣaṇabhedād guṇanānātvavādino lakṣaṇadvayayogādekaikasya guṇaṣaṭtvaprasaṃga iti tanna / kasmāt ? dvayorguṇapradhānabhāvānupapatteḥ / ihārthāntarasyārthāntareṇa guṇapradhānabhāvo bhavati / yathā strīkṣatramegheṣu vyākhyātam / na ca laghutvaprakāśayorupastambhacalanayorgauravavaraṇayośca mithau guṇapradhānabhāvo 'sti, tadanarthāntaraṃ dharmāsta iti nāsti ṣaṭtvaprasaṃga iti / kiṃ ca aprasiddhatvāt / na hyetatkvacitprasiddham yathā yāvanto dharmāstāvanto dharmiṇa iti / na cāprasiddhena vyavahāraḥ / kiṃca pṛthaktvaikāntaprasaṅgāt / lakṣaṇabhedānnānātvapratijñasya sarvārthānāṃ svasāmānyalakṣaṇayogātsvato 'rthāntaramiti pṛthaktvaikāntaprasaṃgaḥ / athaitadaniṣṭaṃ na tarhi vaktavyaṃ lakṣaṇabhedād guṇānāṃ ṣaṭtvamiti / yatpunaretaduktaṃ aṅgabhūtasya pradhānarūpāpatteḥ pūrvadoṣānivṛttiriti tadapyayuktam / kasmāt ? bhaktyabhidhānāt / asakṛdadhītamasmābhirbhākto 'yaṃ guṇānāṃ grahaṇavikalpa iti / na ca bhaktiḥ paramārtha ityasthāne yatnaḥ / yatpunaretaduktaṃ aguṇabhūtānāṃ sattvādīnāmṛṣerapyaviṣayatvamiti satyametat / yattūktaṃ kāryasya viṣayabhūtatvādaṅgāṅgibhāvagamanaṃ guṇānāṃ sakalasatkāryamapekṣate / tathā strīkṣatrameghāḥ prakṛtāsteṣvaṅgabhāvamagacchata iti vijñāyata iti / sāmānyaśabdānāṃ hi prakaraṇādviśeṣe 'vasthānaṃ bhavati / tadyathā bhojanakāle saindhavamānayetyukte lavaṇe saṃpratipattirnāśvādiṣu / tasmātprakaraṇamanapekṣya mahati tantre doṣābhidhānaṃ bālavākyasthānīyam / evaṃ guṇalakṣaṇopadeśātsiddhaṃ traiguṇyam // 13 //

----------------------------------------------------------------------

          kārikā 14
----------------------------------------------------------------------

     āha- avivekyādiridānīṃ gaṇaḥ kathaṃ pratipattavya iti ?
     ucyate-
     
     avivekyādiḥ siddhastraiguṇyāt
     
     yattriguṇaṃ tadaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmīti (ISk 11) / kathamavagamyata iti cet

     tadviparyayābhāvāt /

     yasmādguṇaviparyayaḥ kṣetrajñaḥ / tatra viṣayatvamacetanatvaṃ prasavadharmitvaṃ ca na bhavatīti purastātpratipādayiṣyāmaḥ / tasmātpariśeṣato vyakte eteṣāṃ dharmāṇāmavirodhaḥ /
     āha, tathā pradhānamiti prāguktaṃ (ka- 11) bhavatā / tadidānīṃ kathaṃ pratipattavyam pradhānamapi triguṇādiyuktamiti ?
     ucyate
     
     kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 //

     iha kāraṇaguṇātmakaṃ kāryaṃ dṛṣṭaṃ paṭādi / vyakte ca traiguṇyādyupalabhyate / tasmātkāraṇamapyasya tathājātīyakamiti śakyamanumātum / siddhāntamātropadarśanametadācāryaḥ karoti / nyāyaṃ tu yathokteṣu pradeśeṣūpapādayiṣyāmaḥ // 14 //

----------------------------------------------------------------------

          kārikā 15
----------------------------------------------------------------------

     āha, kāryadharmasya kāraṇopalabdhau hetumadādiprasaṃgaḥ, aviśeṣāt / yadi kārye dṛṣṭasya dharmasya kāraṇe sadbhāvo 'bhyupagamyate prāptau hetumadādīnāmapi dharmāṇāṃ kāryadṛṣṭatvātpradhāne prasaṃgaḥ / atha kāryopalabdhau tulyāyāṃ hetumadādayo neṣyante na tarhītareṣāmapi kāraṇāvasthitirastīti /
     ucyate na, svarūpavirodhitve tadapavādavijñānāt / kāraṇaguṇātmakatvātkāryasyetyanena liṅgena hetumadādayo 'pi kāraṇe prasajyante / teṣāṃ tu kāryakāraṇarūpavirodhitvādapavādo vijñāyate / katham ? yadi tāvaddhetumadādayo vyakte dṛṣṭatvātpradhāne vyañjante, kṛtakatvātkāryameva tanna kāraṇamiti prāptam / anityatvācca svayamucchidyamānamananugrāhakamavyāpitvādibhiścānantavikārotpādanaśaktihīnam / ahetumadādayaḥ pradhāne 'bhyupagamādvyakterapi prāpyante tādṛśāḥ kāraṇāsambhavātkāryameva tanna bhavatīti prāptam / avivekyādayastūbhayatrāpi bhavanto netaretarasvarūpavirodhinaḥ / tasmātkāryakāraṇabhāvābhyupagamāddhetumadādyapavādaḥ, itareṣāṃ ca kāraṇasadbhāvaḥ siddhaḥ /
     yaduktaṃ kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddhamiti tadayuktam / kasmāt ? vyaktāvyaktayoḥ kāryakāraṇabhāvāprasiddheḥ / siddhe hi vyaktāvyaktayoḥ kāraṇatve etadevaṃ syāt / tattvasiddham / tasmādayuktametat /
     viśeṣānabhidhānādubhayasāmyamiti cet syānmatam, yathā bhavānāha vyaktāvyaktayoḥ kāryakāraṇabhāvo 'prasiddhaḥ, evaṃ vayaṃ vakṣyāmaḥ- tayoḥ kāryakāraṇabhāvāprasiddhirapyasiddhā / na ca kvacidviśeṣo 'styubhayasāmyaṃ bhaviṣyatīti / taccāyuktam / kasmāt ? sadbhāvāsiddheḥ / satyam, anabhidhīyamāne viśeṣe syādubhayasāmyam / avyaktasya tu sadbhāva evāsiddha ityayaṃ viśeṣaḥ / tasmādayuktametadapīti /
     kāryasya kāraṇapūrvakatvādvyaktasya ca kāryatvādavyaktasadbhāve pratipattiriti cet syādetat / kāryaṃ kāraṇapūrvakaṃ dṛṣṭam / ghaṭādikāryaṃ cedavyaktaṃ pramitatvāttasmādidamapi kāraṇapūrvakaṃ bhavitumarhati / yacca tasya kāraṇaṃ tadavyaktamiti / taccānupapannam / kasmāt ? anekāntāt / ihākasmikī ca kāryasyotpattirdṛṣṭā / tadyathendradhanuṣaḥ / asataśca bhrāntimātrāt / tadyathā māyāsvapnendrajālamṛgatṛṣṇikālātacakragandharvanagarāṇām / sataśca kāraṇāt / tadyathā mṛdādibhyo ghaṭādīnām / kāryaṃ cedavyaktamataḥ saṃśayaḥ kimindradhanurvadakasmādasya prādurbhāvo 'tha māyādivadasato 'tha kāraṇātsato ghaṭavaditi ?
     ucyate- nākasmikamasatpūrvaṃ vyaktam / kasmāt ?
     
     bhedānāṃ parimāṇāt

     yatparimitaṃ tasya sata utpattirdṛṣṭā / tadyathā mūlāṅkuraparṇanāladaṇḍavusatuṣaśūkapuṣpakṣīrataṇḍulakaṇānām / parimitā mahadahaṃkārendriyatanmātramahābhūtalakṣaṇabhedāḥ / tasmātsatkāraṇapūrvakāḥ / yadeṣāṃ kāraṇaṃ tadavyaktam /



// iti yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau tṛtīyamāhnikaṃ prathamaṃ ca prakaraṇaṃ samāptam //

______________________________________________________________________


     āha- kasmādastyavyaktam ? asadbhedānāmapi parimāṇadarśanāt / anekānta iti cet syānmatam, asti hi māyāsvapnendrajālānuvidhāyināmapi bhedānāṃ parimāṇamiti / tasmādanaikāntiko heturiti /
     tacca naivam / kasmāt ? na hi teṣāṃ niyamo 'sti, etāvadbhirevotpattavyaṃ nānyairiti / mahadādayastu pralayakāle tirobhūtāstāvanta evotpadyante /
     āha, parimāṇānavasthānaṃ kāladvayānupalabdheḥ / satyaṃ, sāmprate kāle mahadādayo yuktaparimāṇāḥ pratyakṣānumānopalabdheḥ / atītānāgatayostu kālayornāsti prasiddhiḥ / tasmādayuktametat /
     ucyate na, viparyaye pramāṇānupalabdheḥ / idānīmetāvanto bhedā ityetacchakyamanumātum atītānāgatayostu kālayornāsti prasiddhiḥ / tasmānna bhedānavasthāprasaṃgaḥ /
     āha, bhedābhedānavasthānāt / mahadādīnāṃ ye bhedā devamanuṣyatiryañco ghaṭādayaśca teṣāmaśakyaṃ parimāṇaṃ paricchettum / sāmānye 'ntarbhāvādayuktamiti cet syānmatam, asti śarīrāṇāṃ mahābhūtasāmānyaṃ ghaṭādīnāṃ ca pṛthivīsāmānyaṃ, tatparimāṇādete 'pi parimitā iti / tadayuktam / kasmāt ? abhāvāt / nahi vaḥ sāmānyaṃ dravyādarthāntarabhūtamasti / sārūpyamātre sāmānyaparikalpanāt /
     ucyate na, tattvāntarānupapatteḥ / tattvabhedena parimitā bhedā ityetadvivakṣitaṃ yathoktamasmābhiruktaṃ ca yadyasti tattvāntaramucyatām / yatpunaretaduktaṃ sāmānyasyārthāntarabhūtasya bhavatpakṣe 'nupapattiriti satyametat / tathāvidhenāpi tu tena saṃvyavahāro na pratiṣidhyate iti vakṣyāmaḥ / tasmātsiddhaṃ bhedānāṃ parimāṇādastyavyaktam /
     kiṃ cānyat /

          samanvayāt

     iha yena bhedānāṃ samanupagatistasya sattvaṃ dṛṣṭam / tadyathā mṛdā ghaṭādīnām / asti ceyaṃ sukhaduḥkhamohaiḥ śabdādīnāṃ samanugatiḥ / tasmātte 'pi santi ye ca sukhādayo 'stamitaviśeṣāstadavyaktam / tasmādastyavyaktam /
     āha, nāsiddhatvāt / sukhādibhiḥ śabdādayo 'nugamyanta ityetadaprasiddham kena kāraṇena pratipattavyamiti ?
     ucyate- tadbuddhinimittatvāt / iha śabdasparśarūparasagandhānāṃ sannidhāne svasaṃskāraviśeṣayogātsukhaduḥkhamohākārāḥ prāṇināṃ buddhaya utpadyante / yacca yādṛśīṃ buddhimutpādayati tattenānvitam / tadyathā candanādibhiḥ śakalādayaḥ / tasmānnāsiddhiḥ samanvayasyeti /
     āha, asiddha evāyaṃ samanvayaḥ / kasmāt ? vilakṣaṇakāryotpattidarśanāt / na hyayaṃ niyamaḥ kāraṇasadṛśameva kāryamutpadyate / kiṃ tarhi vilakṣaṇaṃ agnidhūmaśabdādi / katham ? na hyagnistṛṇādisvabhāvako 'gnisvabhāvako vā dhūmaḥ / na ca bherīdaṇḍādisvabhāvaḥ śabdaḥ / tasmātsukhādyanugatāḥ śabdādaya itīcchāmātram /
     ucyate na, viśeṣitatvāt / sukhādisvarūpāḥ śabdādayaḥ, tatsannidhāne sukhādyākārapratyayotpattirityetadādita evāsmābhirviśeṣitam / tasmānna bhinnajātīyāsta iti / yattu khalvidamucyate 'gnyādīnāṃ vilakṣaṇānāmutpattidarśanātpradhānabhedānāmatajjātīyaprasaṃga iti tadayuktam / kasmāt ? abhiprāyānavabodhāt / naiva brūmo yo yasya vikāraḥ sa tajjātīyaka iti / kiṃ tarhi yo yajjātīyakaḥ sa tasya vikāra iti / tasmādayuktametat / kiṃcānyat udāharaṇāprasiddheḥ / na caitadudāharaṇaṃ prasiddhaṃ agnyādayaḥ svakāraṇajātiṃ nānuvidadhatīta / kasmāt ? balavīryānuvidhānāt / tadyathā agnerdhūmasya ca tvakcandananalikādisnigdhatānuvṛttestaikṣṇyādyanuvṛtteśca / bherīvikāraḥ śabdo na tu yathā bherīrūpamavasthitam / pradīpeneva tu daṇḍābhighātena vyajyata iti sādhyametat / na caikaiko rūpādīnāṃ dravyākāraḥ samudāyadharmatvāt / tasmānna bherīvikāraḥ śabdaḥ / tatra yaduktaṃ vilakṣaṇakāryotpattidarśanādasiddho 'nvaya ityetadayuktam / tasmādyuktametat samanvayādastyavyaktamiti /
     kiṃ cānyat /

     śaktitaḥ pravṛtteśca /

     iha yāvatī kācilloke pravṛttirupalabhyate sā sarvā śaktitaḥ / tadyathā kumbhakārasya daṇḍādisādhanavinyāsalakṣaṇāyāśca śakteḥ sannidhānād ghaṭakaraṇe pravṛttirasti / vyaktasya ceyaṃ kāryatvāttadbhāve pravṛttiriti / atastasyāpi śaktyā bhavitavyam / yāsau śaktistadavyaktam / tasmādastyavyaktamiti /
     āha, prākpravṛtteḥ śaktyabhāvaḥ, pravṛttyanupalabdheḥ / yadi śaktipūrvikā pravṛttiriti manyadhvaṃ tena yāvatpravṛttirnopalabhyate tāvacchaktirnāstītyetadāpannam / kasmāt ? satyāṃ śaktyāṃ kāryābhāve svarūpābhāvaprasaṃgāt / yadi khalvapi vidyamānā śaktiḥ kenacitprabandhena kāryaṃ notpādayecchaktitaraśaktetyetadāpannam / tasmātsahakāribhāvāntarasannidhānātpravruttisamakalāmevārthānāṃ śaktaya utpadyante / tāśca tāvadeva pradhvaṃsante /
     tatra yaduktaṃ prākpravṛtteḥ śaktidarśanādvyaktasyāpi niṣpādikā śaktirastītyetadayuktam / kiṃ cānyat bhedābhedakalpanānupapatteḥ / iha pradhānameva vā śaktiḥ syāt pradhānādvā bhinnā ? kiṃ cātaḥ ? tadyadi tāvatpradhānameva śaktistena kārye bhedācchaktibhedo 'vasīyata iti śaktibhedātpradhānanānātvaprasaṃgaḥ / pradhānaikatvādvā tadavyatiriktānāṃ śaktīnāmekatvaprasaṃgaḥ / tataśca kāryanānātvābhāvaḥ / atha mā bhūdayaṃ doṣa iti pradhānādarthāntarabhāvaḥ śaktīnāmabhyupagamyate tena bhinnānāṃ śaktīnāṃ pravṛttitaḥ siddhau pradhānasiddhirnāstītyetadāpannam / kiṃ cānyat / svarūpābhidhānaṃ ca / pradhānasya śaktimātrādapyarthāntaratvamabhyupagamya rūpamīdṛkpradhānaṃ svāvasthāyāmiti, taccāśakyamabhidhātum / tasmād bhedābhedakalpanānupapatterakalpanīyā śaktiriti /
     ucyate- yaduktaṃ prākpravṛtteḥ śaktyabhāvaḥ pravṛttyanupalabdheriti, atra brūmaḥ nāprasiddhatvāt / kāraṇaṃ śaktiḥ kāryaṃ pravṛttiḥ / na ca kāryānupalabdhau kāryābhāva ityetalloke prasiddham / yatpunaruktaṃ kāryaniṣpattau śakteḥ svarūpahānamiti atra brūmaḥ na, pradīpadṛṣṭāntāt / yadyathā pradīpasya ghaṭādiprakāśanaśaktirasti / atha ca kuḍyādyāvaraṇasāmarthyānna ghaṭādīnprakāśayituṃ śaknoti / na ca śakyate vaktuṃ pradīpasya prakāśanaśaktiraśakteti / evamanyeṣāmapi bhāvānāṃ prākprarutterapi śaktiḥ syāt / na cāpravṛttidarśanādasyāḥ svarūpahānaṃ syāt / yattūktaṃ sahakāribhāvāntarasannidhānātpravṛttisamakālamevārthānāṃ śaktiprādurbhāva iti atra brūmaḥ- tadaprasiddhiḥ śaktyapekṣatvāt / iha sarvaḥ kartā svagatāṃ śaktimapekṣya tadyogyatayā sahakāribhāvāntaramupādatte, sā cetprākpravṛtterna syātsādhanānāṃ viṣayasvabhāvānavadhāraṇādanupādānaprasaṃgaḥ / aniṣṭaṃ caitat / tasmātprākpravṛtteḥ śaktiḥ / yatpunaretaduktaṃ tāvadeva pradhvaṃsaṃ iti atra brūmaḥ na, kāryaniṣṭhādarśanāt / yadi pravṛttisamakālameva pradhvaṃsaḥ iti atra brūmaḥ na, kāryaniṣṭhādarśanat / yadi pravṛttisamakālameva pradhvaṃsaḥ syātkāryaniṣṭhaiva na syāt / tannimittatvātkāryasya asti tvasau / tasmānna pravṛttisamakālameva śatipradhvaṃsaḥ / sadṛśasandhānotpatyā kāryaniṣṭheti cenna / vināśasamakālotpattyasambhavāt / athāpi syādekasyāṃ śaktau kṣaṇasādhyamaṃśamavasāya vinaṣṭāyāmanyattatsadṛśaṃ śaktyantaramutpadyate, tasminvinaṣṭe 'nyaditi / evaṃ śaktisantānātkāryaniṣṭhā bhavatīti / etadapyayuktam / kasmāt ? vināśakālotpattyasambhavāt / ko hyatra heturyena vināśasamakālamanyacchaktirūpaṃ kāryamavasīyayati na punaḥ prāktanamevāvasthitamiti ? kiṃ cānyat / kauṭasthyadoṣaparihārāt / kṣaṇottarakālāvasthāne ca bhāvānāṃ yo doṣa upāttaḥ kauṭasthyaprasaṃga iti tasya parihāra uktaḥ / tasmānnāsti śaktīnāṃ pravṛttikāle vināśaḥ / pravṛttyuttarakālamapi nāsti / kasmāt ? punaḥ pravṛttidarśanāt / śaktyantarotpattau pravṛtyuttarakālamapi iti cet na, hetvabhāvāt / ko hyatra nirbandhaḥ tasyāṃ vinaṣṭāyāmanyā pravṛttyantaraheturbhavati naiva punaḥ saiveti ? kṛtārthatvādi cet na anabhyupagamāt / na hyekaghaṭārthā śaktirabhyupagamyate / tatra yenaiva hetunā ekaṃ ghaṭamavasāya na vinaśyati tenaiva yāvanti kartavyānīti / tasmāttriṣu kāleṣu śaktayo 'vatiṣṭhante /
     yatpunaretaduktaṃ bhedābhedakalpanānupapattiriti, atra brūmaḥ- astu pradhānādabhinnā śaktiḥ / na tasya nānātvaṃ śaktyekatvaṃ vā prasajyate / kasmāt ? saṃkhyāvyavahārasya buddhyapekṣatvādbuddhinimittasya cāsatkāreṇa pradhānaśaktisvabhāvāt, ihāyaṃ saṃkhyāvyavahāro buddhyapekṣaḥ / katham ? yadabhinnāṃ buddhimutpādayati tadekaṃ, pradhānāvasthāyāṃ ca śaktayo 'stamitaviśeṣatvādabhinnāṃ buddhimutpādayanti / tasmādekaṃ tatpravṛttikāle viśeṣāvagrahaṇe bhedaṃ pratipadyate, devaśaktirmanuṣyaśaktirityādi / tasmānnāsāmekatvamato na bhedābhedakalpanānupapattiriti / vyakte darśanācchaktīnāmavyakte pratipattiriti cet syādetat / vyakte śaktipravṛttī dṛṣṭe na cāvyakte / kvacidanyato vyaktamevaitasmāddhetoḥ siddhyati nāvyaktamityetaccāyuktam / kasmāt ? sāmānyatodṛṣṭāntātsiddheḥ / yathaiva hi devadattādhārayā kriyayā tasya deśāntaraprāptimupalabhyātyantādṛṣṭaṃ jyotiṣāṃ deśāntaraprāptergamanamanumīyate evaṃ pravṛtteḥ śaktiniyamitatvādvyaktasya ca pravṛttibhūtatvādavaśyamatyantādṛṣṭā śaktirabhyupagantavyeti siddhaṃ śaktitaḥ pravṛtterastyavyaktam /
     kiṃ cānyat /

     kāraṇakāryavibhāgāt

     kāraṇaṃ ca kāryaṃ ca kāraṇakārye tayorvibhāgaḥ kāryakāraṇavibhāgaḥ / idaṃ kāraṇamidaṃ kāryamiti buddhyā dvidhāvasthāpanaṃ vibhāgo yaḥ sa kāraṇakāryavibhāgaḥ / tadavasthitabhāvapūrvakaṃ dṛṣṭam / tadyathā śayanāsanarathacaraṇādiḥ / asti cāyaṃ vyaktasya kāraṇakāryavibhāgastasmādidamapyavasthitabhāpūrvakaṃ, yo 'sāvavasthito bhāvastadavyaktam /
     āha, tadanupalabdherayuktam / na hi śayanādīnāṃ kāraṇakāryavibhāgaḥ kaścidupalabhyate / tasmādayuktametat /
     ucyate na kāryakāraṇayorupakārakopakāryaparyāyatvātkāraṇaṃ kāryamiti nirvatyanirvartakabhāvo 'bhipretaḥ / kiṃ tarhyupakārakopakāryabhāvaḥ / sa cāsti śayanādīnāṃ vyaktasya ca / ato na pramādābhidhānanetat /
     āha, kaḥ punarvyaktasya parasyaparasya kāryakāraṇabhāva iti ?
     ucyate guṇānāṃ tāvatsattvarajastamasāṃ prakāśapravṛttiniyamalakṣaṇairdharmairitaretaropakāreṇa yathā pravṛttirbhavati, tatha prītyaprītiviṣādātmakā ityetasminsūtre (ISk 12) vyākhyātam / tathā śabdādīnāṃ pṛthivyādiṣu parasparārthamekādhāratvam / śrotrādīnāmitaretarārjanarakṣaṇasaṃskārāḥ / karaṇasya kāryātsthānasādhanaprakhyāpanādikāryasya karaṇādvṛttikṣatabhaṃgasaṃrohaṇasaṃśoṣaṇaparipālanāni / pṛthivyādīnāṃ vṛttisaṃgrahaṇapanthivyūhāvakāśadānairgavādibhāvo daivamānuṣatiraścāṃ yathartuvidhānejyāpoṣaṇābhyavahārasaṃvyavahārairitaretarādhyayanaṃ varṇānāṃ svadharmapravṛttiviṣayabhāvaḥ / anyaśca lokādyathāsaṃbhavaṃ draṣṭavyaḥ /
     āha, tadanupapattiḥ / kramayaugapadyāsambhavāt /
     yo 'yaṃ guṇānāṃ prakāśapravṛttiniyamairitaretaropakāro 'bhyupagamyate sa khalu krameṇa vā syāt yugapadvā ? kiṃ cātaḥ ? tanna tāvatkrameṇa saṃbhavati / kasmāt ? ekasya nirapekṣasya pravṛttāvitarayorapi tatprasaṃgāt / yadi tāvatsattvaṃ pūrvaṃ guṇāntaranirapekṣaṃ svaśaktita eva prakāśate tayorupakārakamityāśrīyate / tena yathā sattvamevamitarāvapyupakāranirapekṣau svakāryaṃ kariṣyata ityupakārānarthakyam / atha mā bhūdayaṃ doṣa ityato yaugapadyamāśrīyate / tadapyanupapannam / kasmāt ? sahabhūtānāmanupakārakatvād, goviṣāṇavat / kiṃ cānyat / sadasadvikalpānupapatteḥ / iha sattvaṃ prakāśamānaṃ rajastamasorvidyamānaṃ vā prakāśamāviṣkuryāt avidyamānaṃ vā ? kiṃ cātaḥ ? tadyadi tāvadvidyamānamabhivyanakti tena sarveṣāmekasvābhāvyādguṇatvaprasaṃgaḥ / kiṃca sattvavaccetarayoḥ svātaṃtryaprasaṃgaḥ / yathā sattvasya prakāśaktirastītyatastad guṇāntaranirapekṣaṃ prakāśate tadvaditarāvapītyadoṣaḥ / atha vāvidyamānā prakāśaśaktiḥ sattvasmbandhādrajastamasorupajāyate / tena yaduktaṃ prākpravṛttereva tiṣṭhante śaktaya iti tad hīnam / tataśca satkāryavādavyāghātaḥ / kiṃ cāyamanekāntāt / na hyayamekāntaḥ parasparopakāriṇāmavasthitabhāvapūrvakatvamiti / tathā hi sattvādayaḥ parasparopakāriṇo na cāvasthitabhāvapūrvakāḥ / tena yaduktaṃ kāraṇakāryavibhāgādbhedānāmavyaktamasti etadayuktam /
     ucyate- yaduktamupakārābhāvaḥ, kramayaugapadyāsambhavāditi, astu yugapadupakāraḥ / yattūktam sahabhūtānāmanupakārakatvaṃ goviṣāṇādivaditi, atra brūmaḥ na, anyathānupapatteḥ / na hi goviṣāṇayoḥ sahabhūtatvādaukārānupapattiḥ / kiṃ tarhi ekakāryābhāvāt / yeṣāṃ tu kāryamekaṃ sahabhāve tu teṣāmupakāro na pratiṣidhyate / tadyathā pṛthivyādīnāṃ dhṛtisaṃgrahaśaktivyūhāvakāśadānaiḥ / śarīrasthitayorakramabhāvinorapi khuraviṣāṇayornāsti parasparopakāraḥ / tasmānna sahabhāvāsahabhāvāvupakārānupakārahetū / kiṃ ca dṛṣṭatvāt / dṛṣṭaḥ khalu vegenordhvagamane vāyoraraghaṭṭādīnāṃ yugapadupakāraḥ na kaściddoṣaḥ tathā guṇānāmapi syāt / saṃyoganimitta iti cet sādhyaṃ kimarthāntarabhūtamuta prāptimātraṃ saṃyoga iti / yatpunaretaduktaṃ sadasadvikalpānupapatteriti atra brūmaḥ ayuktametat / kasmāt ? paṅgvandhavattadupakāre doṣānupapatteḥ / tadyathā paṅgvandhayoritaretarasambandhānna vidyamānayordṛggatiśaktyoranyonyātmani vyaktiḥ na cāvidyamānayoratha caikakāryasiddhiryathā ca pṛthivyādīnāṃ parasparopakāritvaṃ śaktayorabhivyajyate na paraśaktyā evaṃ guṇānāmapīti / yatpunaretaduktamanekāntāditi tadayuktam / kasmāt ? śāstrānavabodhāt / ihāsmākaṃ kāryakāraṇayorarthānabhyupagamādguṇānāmavasthāntaramevāvasthāntarānapekṣaṃ kāryakāraṇaśabdavācyatāṃ labhate / tatra ye tāvatpradhānāvasthānubhāvino guṇāsteṣāṃ śaktimātrarūpatvādanirdeśyaprakāśādisvabhāvānāṃ nāsti tannibandhana upakāraḥ / yadā vaiṣamyamāpadyante tadānivāritaprakāśādirūpāstannimittamupakāraṃ pratipadyante / tasmādvyaktānāmupakārābhyupagamādavasthitabhāvapūrvakatvaṃ na virudhyata iti śāstramanavagamyaivamucyate 'naikāntiko 'yaṃ hetuḥ / pradhānāvasthāyāmupakārānabhyupagamāduttarakālamapi tatprasaṃga iti cet syānmatam, yadi guṇānāmādye prakope svasāmarthyādeva pūrvasmātpracyutistenottarakālamapi tadvadeva bhaviṣyati / atha pradhānāvasthāyāmapi copakāro na tarhi nānaikāntiko heturiti / tacca naivam / kasmāt ? agnivatsvaśaktinimittatvāt / tadyathā sūkṣmo 'gniḥ sūkṣmaṃ prakāśaṃ svayameva karoti, ghaṭādiprakāśane tu tailavarttyādyapekṣate / tadvadguṇānāmādyaḥ prakopaḥ svaśaktitaḥ / mahadādyapekṣastūpakārataḥ / tasmādyuktametat kāraṇakāryavibhāgādastyavyaktamiti /
     kiṃ cānyat /

     avibhāgādvaiśvarūpyasya // ISk_15 //

     iha yadviśvarūpaṃ tasyāvibhāgo dṛṣṭaḥ / tadyathā salilādīnām / jalabhūmī viśvarūpāśca mahadādayaḥ / tasmādeṣāmapyavibhāgena bhavitavyam / yo 'sāvavibhāgastadavyaktam / tasmādastyavyaktam /
     āha, kiṃ punastadvaiśvarūpyaṃ, ko vā viśvarūpa iti ?
     ucyate- vaiśvarūpyamiti viśiṣṭamavasthānamācakṣmahe, astamitaviśeṣatvamavibhāga iti / viśeṣasya sāmānyapūrvakatvāditi yo 'rthastaduktaṃ bhavati avibhāgādvaiśvarūpyasyeti / evametaiḥ pañcabhirvītairvyaktasya kāraṇamastyavyaktamiti siddham /
     āha- vipratiṣedhaprasaṃgaḥ / kāraṇāntarapratiṣedhāvacanāt / yathā bhavānāha- pradhānaṃ jagadutpattisamarthaṃ kāraṇamasti / evaṃ tantrāntarīyāḥ paramāṇupuruṣeśvarakarmadaivasvabhāvakālayadṛcchābhāvānkāraṇatvenābhidadhati, teṣāṃ ca pratiṣedho nocyata iti / ato vipratiṣedhaḥ prāpnoti / kiṃ pradhānameva kāraṇaṃ āhosvidetānyeva vobhayamiti ? anvayadarśanāttadanupapattiriti cet syānmatam pradhānānvaya eva pṛthivyādiṣu sukhādilakṣaṇa upalabhyate / yacca yenānvitaṃ tasyāsau vikāra iti yuktametatprāgapadiṣṭam / tasmātpradhānavikāra eva vyaktamiti / taccānupapannam / kasmāt ? anekānvayasaṃbhavāt / paramāṇvanvayo 'pi hi vyakta upalabhyate rūpādisattvāt / puruṣānvayaḥ karaṇasya saṃvedakatvāt / īśvarānvayaḥ śaktiviśeṣayuktānāmupalabdheḥ / karmadaivānvayaḥ jagadvaicitryopalambhāt / svabhāvānvayo dravyāntarasaṃsarge 'pi bhāvānāṃ tasmādapracyuteḥ / kālānvayaḥ yugādyanuvidhānāt / yadṛcchānvayo niyamābhāvāt / abhāvānvayo gavādīnāṃ parasparātmasvadarśanāditaretarāṇi prayuktāni / kāraṇāntarapūrvakatve 'pi khalu vyaktasya śaktyāḥ parimāṇādayaḥ pūrvameva kalpayitum / tasmādayuktamanvayādibhyaḥ kāraṇamastyavyaktamiti /
     ucyate- yattāvaduktaṃ paramāṇūnāmapratiṣedhāt vipratiṣedhaprasaṃga iti, atra brūmaḥ- tadanupapattirastitvānabhyupagamāt / astitve hi paramāṇūnāmabhyupagamyamāne sati satyamevaṃ syādiyamāśaṃkā, kiṃ paramāṇupūrvakamidaṃ viśvamatha pradhānapūrvakamiti ? na tu teṣāṃ sadbhāvo niścitaḥ / tasmādayuktametat / yattu khalvidamucyate pṛthivyādiṣu rūpādyupalambhādanvayadarśanādaṇūnāṃ sadbhāvaḥ pradhānavadeva kalpayitavya ityetadapi cānupapannam / kasmāt ? anyathāpi tadupapatteḥ / tanmātrapūrvakatve 'pi hi pṛthivyādīnāṃ kalpyamāne rūpādisattvādato na yuktametat / sukhādīnāmātmaguṇatvenābhyupagamātpradhāne 'pi tatprasaṃga iti cet, athāpi syādyathā tanmātrāṇāṃ rūpādimattvaṃ kalpyate tatpūrvakatvaṃ ca pṛthivyādīnāṃ dṛśyamapi teṣu rūpādisattvaliṅgena paramāṇubhyo niṣkṛṣyate, evamasmābhiḥ sukhādīnāmātmaguṇatvābhyupagamāttadbuddhinimittatve pṛthivyādīnāṃ pradhānapūrvatvākṣepaḥ kariṣyata iti / etaccānupapannam / kasmāt ? ātmaguṇatvatiṣedhāt / tasmācca viparyāsādityatra (ISk 19) sukhādīnāmātmaguṇatvapratiṣedhaṃ kariṣyāmaḥ tasmādasamyagetat /
     āha, yadi punastanmātrāṇāmeva paramāṇutvamabhyupagamyate ka evaṃ sati doṣaḥ syāt ?
     ucyate- na śakyamevaṃ bhavitum / kiṃ kāraṇam ? vṛddhimatyastanmātralakṣaṇāḥ prakṛtayo 'smābhirabhyupagamyante / kasmāt ? svakāryāddhi prathīyasī prakṛtirbhavatīti ca naḥ samayaḥ / mahānti ca pṛthivyādīni mahābhūtāni / tasmātteṣāṃ tadatiriktatayā pṛthivyā bhavitavyam / paricchinnadeśāśca paramāṇavaḥ / tasmānna tanmātrābhyupagamātteṣāmabhyupagamaḥ / upetya vā tadasambhavaḥ kṛtakatvāt / astu vā paramāṇūnāṃ sadbhāvastathāpi tebhyo jagadutpatterasambhavaṃ brūmaḥ / kiṃ kāraṇam ? kṛtakatvāt / akṛtakena hi jagatkāraṇena yuktaṃ bhavituṃ, kṛtakāśca paramāṇavaḥ / tasmātsatyapi sadbhāve na teṣāṃ jagatkāraṇamiṣyate iti ? ucyate- tasyaiva kāraṇatvaprasaṃgāt / yaddhi tatparamāṇūnāṃ kāraṇaṃ tadeva jagatkāraṇatvena yuktaṃ kalpayituṃ syāt na tanniṣādimatāḥ paramāṇavaḥ / kṛtakatvāsiddherayuktamiti cet syānmataṃ yadi paramāṇūnāṃ kṛtakatvaṃ prasiddhamata etadyujyate vaktumamuṣmāddhetorakāraṇaṃ paramāṇava iti / tattvasiddham / tasmānna kiṃcidetat / ucyate- paricchinnadeśatvāt / iha yatparicchinnadeśaḥ tatkṛtakaṃ dṛṣṭam / tadyathā ghaṭaḥ, paricchinnadeśaśca / tasmātparamāṇavaḥ kṛtakāḥ / kiṃ cānyat rūpādimattvāt / iha yadrūpādimattatkṛtakaṃ dṛṣṭam / tadyathā ghaṭāḥ, rūpādimantaśca paramāṇavaḥ / tasmātkṛtakāḥ / kiṃ cānyat auṣṇyayogāt / yadauṣṇyayuktaṃ tatkṛtakam / tadyathā pradīpaḥ, tadvantaścāgneyāḥ paramāṇavaḥ / tasmātkṛtakāḥ / kiṃca vegavattvāt / iha yadvegavattatkṛtakam / tadyathā iṣurvegavān, tadvanto vāyavīyāḥ paramāṇavaḥ / tasmātkṛtakāḥ / kiṃca snehadravatvayogāt / iha yatsnehadravatvayuktaṃ tatkṛtakam / yathā kedārādiṣvāpaḥ / itthaṃ cāpyāḥ paramāṇavaḥ / tasmātkṛtakāḥ / kiṃcādheyatvāt / iha yadanyasminnādhīyate tatkṛtakam / tadyathā ṭhaghavam / ādhīyante ca paramāṇavaḥ pṛthivyām, tasmātkṛtakāḥ / kiṃca arthāntarādhāratvāt / iha yadarthāntarasyādhāratvaṃ pratipadyate tatkṛtakam / tadyathā ghaṭaḥ / arthāntarasya ca dvyaṇukāderādhāratvamaṇavaḥ pratipadyante tasmātkṛtakāḥ / kiṃca prāptivyavadhānāt / iha yayormadhye antarā dravyamavasthitam prāptervyavadhāyakaṃ bhavati, tau kṛtakau / tadyathā, dvyaṅgulī / tathā cāṇū dvāvantarāṇvantaramavasthitaṃ, yo yaḥ prāptervyavadhāyakaṃ tau kṛtakau tasmāttāvapi kṛtakau / kiṃca dravyāntarārambhakatvāt / iha yad dravyāntarārambhakaṃ tatkṛtakaṃ vaḥ / tadyathā tantuḥ, dravyārambhakāśca paramāṇavaḥ / tasmātkṛtakāḥ / kiṃca pratyakṣatvāt / iha yatpratyakṣaṃ tatkṛtakaṃ dṛṣṭam / tadyathā ghaṭaḥ, pratyakṣāśca yogināṃ paramāṇavaḥ / tatkṛtakāḥ / ataeva kṛtakatvamiti cet syānmataṃ yata eva yogināṃ pratyakṣāḥ paramāṇavastata eva kṛtakāḥ / kiṃ kāraṇam / asmadādipratyakṣaṃ ghaṭādi hi kṛtakaṃ dṛṣṭamiti kṛtvā / etadapyanupapannam / kasmāt ? śarīrakṛtakatvaprasaṅgāt / śarīramapi hi yogināṃ pratyakṣaṃ, kāmaṃ tadapyakṛtakamastu / atha naitadeva tarhi nākṛtakāḥ paramāṇavaḥ / pradhānādiṣu prasaṃga iti cenna anabhyupagamāt / śrīkapilabrāhmaṇairapi pradhānapuruṣāvapratyakṣāviti naḥ śāstram / tasmādyatkiṃcidetat / sattādivaditi cet syānmatam, yathā sattāguṇatvarūpatvādīnāṃ sati pratyakṣatve 'kṛtakatvam evaṃ paramāṇūnāṃ bhaviṣyatīti / tadapyayuktam / kasmāt ? sādhyatvāt / paramāṇvakṛtakatvavatsattādīnāṃ sadbhāvo 'siddhaḥ / tasmācchaśaviṣāṇātpuruṣaviṣāṇasiddhivadagrāhyametat / saukṣmyādaṇūnāṃ kṛtakatvāprasaṃga iti cet syānmatam, na hi paramāṇubhyaḥ sūkṣmataramanyad bhāvāntaramasti yadeṣāmārambhakaṃ syāt / parā khalveṣā kāṣṭhā saukṣmyasya yatparamāṇavaḥ / tasmādeṣāṃ kṛtakatvamanupapannamiti / etaccāyuktam / kasmāt ? pākajeṣvatiprasaṃgāt / saukṣmyādakṛtakatvaprasaṃgaḥ / te 'pi paramāṇavaḥ sūkṣmāḥ / yattu khalvatisaukṣmyātpradhānapuruṣayorakṛtakatvaṃ dṛṣṭaṃ tatsati vibhutve / na ca yathā pradhānapuruṣāvevamaṇavo 'pi viśvaṃ vyaśnuvate / tasmātsati saukṣmye pākajavadeṣāṃ kṛtakatvamanivāryam / yeṣāṃ tu kāryadravyaṃ pacyata iti pakṣasteṣāmayamanupālambha ityataḥ paramāṇusamavetaṃ karmodāhāryam / taddhi sūkṣmamatīndriyaṃ kṛtakaṃ ceti siddhaṃ kṛtakāḥparamāṇavaḥ / kṛtakatvāccaiṣāmanityatāpyanapātinīti kṛtvāntarālapralayamahāpralayeṣu pradhvaṃsātparamāṇūnāṃ kāraṇābhāvātkāryābhāva iti svaśāstrasiddhādanumānājjagaducchittidoṣaprasaṃgaḥ / tathā bhogināmupacitasya svakarmaṇo 'nupabhogātkṛtasya vipraṇāśaḥ / aniṣṭaṃ caitat / tasmānna jagatkāraṇaṃ paramāṇavaḥ /
     yāpi khalviyamāśaṃkā puruṣājjagadutpattirbhaviṣyatīti sāpyayuktā / kasmāt ? pratiṣedhāt / tasmācca viparyāsādityatra (ISk 19) puruṣasyākartṛtvamupapādayiṣyāmaḥ / caitanyāviśeṣādīśvarasyāpi sa eva vidhiḥ kāraṇatvapratiṣedhe boddhavyaḥ /
     āha astyevamīśvara iti pāśupatavaiśeṣikāḥ / kasmāt ? kāryaviśeṣasyātiśayabuddhipūrvakatvāt / iha kāryaviśeṣaḥ prāsādavimānādiratiśayabuddhipūrvako dṛṣṭaḥ / asti cāyaṃ mahābhūtendriyabhuvanavinyāsādilakṣaṇaḥ kāryaviśeṣaḥ / tasmādanenāpyatiśayabuddhipūrvakeṇa bhavitavyam / yatpūrvako 'yaṃ sa īśvaraḥ / tasmādastīśvara iti / kiṃ cānyat cetanācetanayorabhisambandhasya cetanakṛtatvāt / iha cetanācetanayorabhisambandhaścetanakṛto dṛṣṭaḥ, tadyathā gośakaṭayoḥ / asti cāyaṃ cetanācetanayoḥ śarīraśarīriṇorabhisambandhaḥ / tasmādanenāpi cetanakṛtena bhavitavyam / yatkṛto 'yaṃ sa īśvaraḥ / tasmādastīśvaraḥ kāraṇam /
     ucyate- yattāvaduktaṃ kāryaviśeṣasyātiśayabuddhipūrvakatvādīśvarasadbhāvasiddhiriti atra brūmaḥ na, sādhyatvāt / asmadādibuddhipūrvikāḥ prāsādādayaḥ, atiśayabuddhipūrvikā vā iti sādhyametat / tasmādanuttaram / kiṃca prākpradhānapravṛtterbuddhyasambhavātkāraṇāntarapratiṣedhāt pradhānādayaṃ buddhipūrvakaṃ kāryaviśeṣaṃ kurvīta / prākca pradhānavipariṇāmād buddhireva nāstītyupapannametat / śaktimattvātsvata iti cet syātpunaretat sarvaśaktipracita īśvaraḥ / tasya prāgapi pradhānavipariṇāmātsvata evecchāyogād buddhisadbhāvo na pratiṣidhyata iti / etadapyanupapannam / kasmāt ? dṛṣṭāntābhāvāt / buddhiḥ svata evetyatra paryanuyukta(sya) kaste dṛṣṭāntaḥ ? tasmādasadetat / śaktiviśeṣādadoṣa iti cet, athāpi syāt nānyeṣāṃ buddhimatāmīśvaratulyā śaktiḥ / ata eṣāṃ pradhānāccharīravyūhasamakālamātmādisannikarṣādvā buddhaya utpadyanta iti, īśvarasya tu svata iti / etadapyanupapannam / kasmāt ? sarvavādasiddhiprasaṃgāt / dṛṣṭāntaviruddhamarthamādāya pratibadhyamānena śaktiviśeṣaḥ smartavya ityetasyāṃ kalpanāyāṃ sarvavādasiddhiprasaṃgaḥ syāt / tasmād grahamātrametat / evaṃ svata īśvarasya buddhisambhavo na cedbhavet yuktamucyate prākpradhānapravṛtterbuddhyasambhavānna buddhimatpūrvako 'yaṃ kāryaviśeṣaḥ / kiṃca phalānupapatteḥ / dṛṣṭamadṛṣṭaṃ vā phalamuddiśya buddhimantaḥ kāryaviśeṣānprāsādavimānādīnārabhamāṇā dṛśyante / anupahataścāyamaiśvaryāt / kiṃ ca prayojakānupapatteḥ / kiṃ ca anekāntāt / na ca sarvaḥ kāryaviśeṣo buddhipūrvakaḥ / vṛkṣādīnāṃ tadvyatirekeṇotpatteḥ / sarvasyeśvarabuddhipūrvakatvābhyupagame dṛṣṭāntābhāvaḥ / na cāstyanudāhṛto vādaḥ / tasmādanekānna buddhimatpūrvakaṃ vyaktam / kiṃ ca duḥkhottaratvāt / buddhipūrvakaścedasya kāryaviśeṣaḥ syātkarturduḥkhottaravidhāne prayojanaṃ nāsti / śaktimāṃścāyamiti sukhottarameva vidadhyāt / duḥkhottaraścāyaṃ, tasmānna buddhipūrvakaḥ kāryaviśeṣaḥ / kiṃca duḥkhopāyatvāt / buddhipūrvakaścedayaṃ kāryaviśeṣaḥ syāddharmārthakāmamokṣaprāptayaḥ sukhopāyāḥ syuḥ, duḥkhopāyāśca, tasmādabuddhipūrvakaḥ / dharmādharmanimittatvādadoṣa iti cet syānmatam, yadyapīśvarapūrvako 'yaṃ kāryaviśeṣaḥ tathāpyādisarge sukhottarāṇāmasmadutpannānāṃ prāṇināṃ dharmādharmaparigrahād hīnamadhyamotkṛṣṭavayojātisvabhāvādiyogo bhavati / tataśca nāparādho 'yamīśvarasyeti / etadapyayuktam / kasmāt ? adharmotpattihetvabhāvāt / īśvaraśceddharmādharmayorutpattāvīṣṭe dharmameva prāṇināṃ sukhahetutvādutpādayet nādharmaṃ, prayojanābhāvāt / atha matam svābhāvikī dharmādharmayoḥ svakāraṇādutpattiḥ, yaduktaṃ sarvamīśvarabuddhipūrvakaṃ vyaktamiti tu tasya vyāghātaḥ / tasmādīśvaro na kāraṇam / yatpunaretaduktaṃ cetanācetanayorabhisambandhasya cetanakṛtatvādīśvarasya sadbhāva iti, atra brūmaḥ- ayuktametat / kasmāt ? sādhyatvāt / yo 'yaṃ cetanācetanayorgośakaṭayorabhisambandhaḥ sa kena cetanena kṛtaḥ ? yadi caitreṇa, tasya kāryakāraṇasaṃghātatvādācetanyam / atha caitraśabdavācyasya piṇḍasyopadraṣṭā kṣetrajñaḥ tatkṛta iṣyate tadayuktam, sādhyatvāt / na hi puruṣakartṛtvamasmatpakṣe prasiddham / ubhayapakṣaprasiddhena vyavahāraḥ / kiṃ cānyat anavasthāprasaṃgāt / cetanācetanayorabhisambandhasya cetanakṛtatvaṃ bruvataḥ prāptamīśvarakāryakāraṇayorabhisambandhasya cetanakṛtatvam / tathā cānavasthāprasaṃgaḥ / atha mā bhūdayaṃ doṣa iti svābhāvika īśvarasya kāryakāraṇayorabhisambandha iṣyate, na tarhyaikāntiko hetuḥ / tayorācetanyādadoṣa iti cet, syātpunaretat īśvarasya yatkāryakāraṇaṃ tadapi cetanamīśvaro 'pi, tasmātsambandhena pratyudāharaṇamupapadyata iti / etadayuktam / kasmāt ? asambandhaprasaṃgāt / caitanyāviśeṣādātmana ātmāntareṇābhisambandho nāsti / evamīśvarakāryakāraṇayorapi na syāt / aniṣṭaṃ caitat / kiṃ ca aviparyayaprasaṃgāt / ubhayacaitanyapratijñasya yatheśvarasya karaṇaṃ buddhyādayaḥ, evamīśvaro 'pi buddhyādīnāṃ karaṇaṃ syāt / kasmāt ? aviśeṣāt / athaitadaniṣṭaṃ, na tarhyubhayoścaitanyam / kāryakāraṇavattānabhyupagamādadoṣa iti cet vyāpī niravayavo 'nantaśaktiḥ sūkṣmebhyaḥ sūkṣmatamo mahadbhyo mahattamo 'dhikaraṇadharmānādirityevamanantalakṣaṇamīśvarapadārtha tadvido vyācakṣate / tasya kutaḥ kāryakāraṇamavalambyedamādhyāropitamiti ? etadapyanupapannam / kasmāt ? anumānavirodhāt / itthaṃ cedīśvaro yadidamanumānaṃ kāryaviśeṣasyātiśayabuddhipūrvakatvācca cetanācetanayorabhisambandhasya cetanakṛtatvāditi tadvyāhanyate / kasmāt ? na hyetāvadīdṛśārthena sahaitaddṛṣṭamiti / upetya vā, mūrtiparigrahavyāghātāt / yadyekāntenaivaṃrūpa īśvaraḥ, kṣityādimūrtiparigraho vyāhanyeta / kiṃ cānyat- śruteḥ / śrutirapi cāsya mūrtimācaṣṭe kṛttivāsāḥ pinākahasto vitatadhanvā nīlaśikhaṇḍītyādi / tadabhyupagamātsvapakṣahāniriti cet, syānmataṃ yadi tarhi śrutivacanānmūrtimānīśvaraḥ parigṛhyate / tena siddhamasyāstitvam / kasmāt ? na hyasato mūrtimattvamupapadyata iti kṛtvā / etadapyayuktam / abhiprāyānavabodhāt / na hyekāntena vayaṃ bhagavataḥ śaktiviśeṣaṃ pratyācakṣmahe, māhātmyaśarīrādiparigrahāt / yathā tu bhavatocyate pradhānapuruṣavyatiriktaḥ tayoḥ prayoktā nāstītyayamasmadabhiprāyaḥ, tasmādetasya bādhakam / ato na pradhānapuruṣayorabhisambandho 'nyakṛtaḥ / kiṃ cānyat aśakyatvāt / kurvāṇaḥ khalvapyayamabhisambandhaṃ śarīramātreṇa vā śarīriṇaḥ kuryāt, śarīrakāraṇena vā ? kiṃ cātaḥ ? tanna tāvaccharīramātreṇa karoti / kasmāt ? anapekṣasya śarīrotpattau nimittābhāvāt / na śarīrakāraṇena, vibhutvāt / paricchinnayorgośakaṭayorabhisambandho 'nyakṛtaḥ, vibhū ca pradhānapuruṣau / kiṃ ca pārārthyāt / gośakaṭayorabhisambandhaḥ parārtho dṛṣṭaḥ / na tu pradhānapuruṣayorabhisambandhaḥ parārtha iti / īśvarārtha iti cenna, uktatvāt / dṛṣṭādṛṣṭārtha īśvarasyānupapanna ityādāvevoktametat / evaṃ tāvatpāśupatānāmīśvaraparigrahe doṣaḥ /
     vaiśeṣikāṇāṃ cāyaṃ doṣaḥ / kiṃ ca dravyādipadārthāntarabhāvābhāvaparikalpanānupapattiśca / tairīśvaro dravyaguṇakarmasāmānyaviśeṣasamavāyabhūto vā parikalpyamānaḥ parikalpyate, padārthāntarabhūto vā ? kiṃ cātaḥ ? tanna tāvad dravyādibhūtaḥ / kasmāt ? dvividhaṃ hi dravyaṃ anekadravyamadravyaṃ ca / tatra nānekadravyamīśvaraḥ, kṛtakatvādidoṣaprasaṃgāt / nādravyaṃ, parisaṃkhyānāt / pṛthivyādīni manaḥparyantāni navaiva dravyāṇi vaḥ siddhāntaḥ / itikaraṇasya parisamāptyarthatvāt / kiṃ ca guṇakarmanirdeśāt / sati cāsya dravyatve vaiśeṣikaguṇanirdeśa ācāryeṇa kṛtaḥ syāt / kāraṇāntaraprayogasamarthasya ca karma nirdiṣṭaṃ syāt / na tu tathā / tasmānna dravyaguṇādayaḥ / āśrayaparatantrā hi guṇādayaḥ parārthāḥ / evaṃ na dravyādibhūto nāpi padārthāntarabhūtaḥ / padārthatve hi sati dravyādivallakṣaṇamuktamabhaviṣyat / ācāryeṇa tu noktam / tasmāsūtrakāramate nāstīśvaraḥ / liṅgāditi cet, syānmatam- saṃjñākarmatvamasmadviśiṣṭānāṃ liṅgam / pratyakṣapūrvakatvādvā saṃjñākarmaṇa ityetasmālliṅgādīśvaraparigraha ācāryasya siddha iti / tadapyayuktam / kasmāt ? abhipretāsiddheḥ / satyamanena liṅgenāsmadādibhyo viśiṣṭaśakteḥ kasyacideva māhātmyaśarīrasyānyasya vā pratipattiḥ syāt / saṃjñāmātraṃ tu yathā bhavadbhiḥ sarvakāraṇānāṃ sṛṣṭyupasaṃhārapravṛttiheturekaḥ svatantra iṣyate / tathā cāsmālliṅgātpratipattiḥ / kiṃ cānyat / prāganupadeśe 'kauśalaprasaṃgāt / īśvaraparatantre cedaṇūnāṃ pravṛttinivṛttī syātāṃ tameva prāgupadiśet / dharmavatpradhānapadārthasya vā prāganupadeśādakuśalaḥ sūtrakāra ityetadāpadyate / na caitadiṣṭamubhayam / kiṃ cānyat asaṃkīrtanāt / śāstrapradeśe cāyamīśvaro na kasmiṃścidapyācāryeṇa saṃkīrtitaḥ / na cāsya vadhvā iva śvaśuranāmasaṃkīrtane doṣopapattiḥ syāt / doṣasaṃvibhāgārthamidamācāryasyāniṣṭamadhyāropyate, na tu matamasyaitat / evaṃ kāṇādānāmīśvaro 'stīti pāśupatopajñametat / tasmādīśvaro 'pyakāraṇam /
     karmāṇubhirvyākhyātam / katham ? yathā kṛtakatvānna jagatkāraṇamaṇavaḥ, evaṃ karmāpi na śarīranimittaṃ, tasmāttadapyakāraṇam / itaretaranimittatvādadoṣa iti cet syānmatam, yathāntareṇa śarīraṃ karma notpadyamānaṃ dṛṣṭamevamantareṇa karma śarīrasyāpi kāraṇāntaramaśakyaṃ kalpayitumiti parasparanimittatvānnāsya parivartasya pūrvakoṭiḥ prajñāyate / tasmānnāstyanayoḥ kāraṇāntaramiti / etaccāyuktam / kasmāt ? anavasthānāmavasthānapūrvakatvadarśanāt / tadyathā śukraśoṇitāccharīraṃ śarīrācchukraśoṇitamityasya parivartasya pūrvakoṭiradṛṣṭā, pratijñāyate cāyonijatvamīśvaraśarīrāṇāmādisarge ca / tathā ca bījāṅkurādayo 'ṅkurādibhyo bījamityanavasthā / bhāti cātrādisarge paramāṇumātrādapi bījaprādurbhāvastathā śarīrakarmaṇoranavasthā / idānīmapi cādisarge cādhikāramātravaśāccharīrotpattiḥ syāt / sādhāraṇavigrahatvaprasaṃga iti cet syādetat, yadyadhikāranimittā śarīrotpattirādisarge 'bhyupagamyate prāptamekena śarīreṇa sarvapuruṣāṇāmabhisambandho niyamahetvabhāvāt / tataśca śarīrāntarānarthakyam / tenaiva sarveṣāmupabhogasāmarthyāditi / etadanupapannam / kasmāt ? pratyakṣavirodhāt / satyametadanumānataḥ / pratyakṣatastu śarīrāṇi pratipuruṣam, tasmānnāyaṃ prasaṃgaḥ / apavarganiyamaprasaṃga iti cet syānmataṃ yadyadhikāramātravaśāccharīrotpattiḥ paramarṣerevāpavargasādhanaṃ śarīrādutpadyeteti / ucyate- na tasyaiva, kiṃ tarhi sarveṣāṃ guṇānāṃ prādhānyāttannimittāni śarīrāṇyādisarge sāṃsiddhikānyutpadyante / tatra yasya sattvapradhānaṃ kāryakaraṇaṃ sa paramarṣiḥ / yasya sattvaṃ rajobahulaṃ sa māhātmyaśarīraḥ / evaṃ guṇasamparkād guṇapradhānāpradhānabhāvena yāvatsthāvaraśarīraprādurbhāva ityato nāsti guṇānāṃ śarīraviniyogapakṣapātaḥ / tasmādyuktametatkṛtakatvānna karma jagatkāraṇamiti / etena caivaṃ vyākhyām / tadapi hi karmaṇāmeva prāptaparipākāṇāmabhidhānamarthāntarameveti cetsādhyam / tasmādapyakalpanīyamiti /
     yadapyuktaṃ kālājjagadutpattirbhaviṣyatīti tadanupapannam / kasmāt ? kāraṇaparispandasyaiva tadabhidhānasanniveśāt / na hi naḥ kālo nāma kaścidasti, kiṃ tarhi kriyamāṇakriyāṇāmevādityagatigodohaghaṭāstanitādīnāṃ viśiṣṭāvadhisarūpapratyayanimittatvat / parāparādiliṅgasadbhāvātpratipattiriti cenna, akṛtakeṣu tadanupapatteḥ / yadeva kṛtakaṃ tatraiva paramaparamityādiḥ pratyayo dṛṣṭaḥ / sa yadi kriyāvyatiriktanimittaḥ syādaviśeṣānnityānityeṣu syāt / kvacitsāmarthādapākajavadadoṣa iti cet syānmatam- yathāgnisaṃyogaḥ pākajahetuḥ tathā cāviśeṣe 'pi pṛthivyāmeva pākajotpattinimittaṃ bhavati nākāśādiṣu / evaṃ kālo 'pi parāparādiheturatha cānityeṣveva syānna nityeṣviti / taccāyuktam / kasmāt ? viśeṣopapatteḥ / rūpādivikriyāheturagnistadyuktaṃ yadasau tadvati dravye pākajānādadyāt, (nā) tadvatyākāśādau / kālastu sambandhamātropakārī na vikriyāhetuḥ / tasmādasadetat / evaṃ yadi kriyābhyo 'nyaḥ kāla iṣyate kāraṇaparispandasya jagatkāraṇatvamathānyatsādhyam /
     yadṛcchāpi na kāraṇaṃ karmavat kāryakāraṇabhāvāt / kāryakāraṇabhūtaṃ hīdaṃ vyaktamiti prāgvyākhyātam / sa ca kāryakāraṇabhāvaḥ prekṣāpūrvakṛtānāṃ śayanādīnāmupalabdhau yādṛcchikeṣu cānupalabdhau na tasyā liṅgamiti śakyaṃ vaktum /
     abhāvo 'pyakāraṇam, parimāṇādidarśanāt / na hi tata utpannānāṃ parimāṇamupapadyata ityato nāpyanvayaḥ / sātmakanirātmakayoratyantajātibhedāt /
     nāpi śaktistadabhāvāt / nopakāro 'navasthānāt / na vibhāgo nirātmakatvāt /
     tasmānna paramāṇupuruṣeśvarakarmadaivakālasvabhāvayadṛcchābhāvebhyo vyaktamutpadyate / na cedebhyaḥ, pariśeṣataḥ pradhānasyaivāstitvaliṅgamidam / tasmādyuktametat bhedānāṃ parimāṇādibhyaḥ kāraṇamastyavyaktamiti // 15 //

-----------------------------------------------------------------------

          kārikā 16
-----------------------------------------------------------------------

     āha evamapyasya vyaktahetutvamanupapannam, ekatvāt / bahūnāṃ kāryārambho dṛṣṭastantvādīnām / ekaṃ pradhānaṃ, tasmānna tadārambhaśaktiyuktamiti /
     ucyate- yadyapi guṇānāṃ pradhānalakṣaṇamavasthāntaramabhinnabuddhinimittatvādekamapi kāryakāle kiṃcidvaiṣamyopajanitavyapadeśyarūpābhiritaretaropakāriṇībhiḥ śaktibhiḥ smudāyatvamāpadyate / tasmādidānīṃ

     pravartate triguṇataḥ samudayācca

     pravartate ityanenotpattimācaṣṭe / triguṇata ityavyapadeśyarūpāṇāṃ pradhānāpradhānabhāvena guṇaśaktīnāṃ vaiṣamyādvyapadeśyarūpāntaramāha / yatraitacchakyate vaktuṃ trayaḥ sattvādaya iti tadavasthānaṃ kāryārambhakamiti / samudayādityanena parasparāpekṣāṇāmārambhaśaktimavadyotayati / etaduktaṃ bhavati- kāryakāle guṇāḥ parityaktapūrvāvasthā bhedaṃ pratilabhya parasparopakāreṇa saṃhanyate / saṃhatāśca vyaktamutpādayanti / tasmānnāvasthāntarasyābhinnabuddhinimittatvātpradhānaikatvadoṣaḥ guṇabhedānnaikasya kāryārambha iti /
     āha, niṣkriyatvāttarhi prakṛteḥ kāryārambho 'nupapannaḥ / kriyātvānabhyupagame vā vyaktavaidharmyavirodha iti /
     ucyate- na, kriyāvaidharmyabhedāt / dvividhā hi kriyā praspandalakṣaṇā pariṇāmalakṣaṇā ca / tatra praspandaḥ pradhānasya saukṣmyātpratiṣidhyate /

     pariṇāmataḥ

     tu tatkāryamārabhate iti /
     āha- nanu ca pariṇāmo 'pi saukṣmyātpradhānasya nopapadyate / kasmāt ? na hi saukṣmyātsūkṣmasyākāśādervipariṇāmo dṛṣṭa iti /
     ucyate-
     saṃskārasya saukṣmye 'pi pariṇāmo 'bhyupagantavyaḥ / tasmād yuktaḥ sūkṣmapariṇāmīti //
     āha, kaḥ punarayaṃ pariṇāmo nāma ?
     ucyate-
     jahaddharmāntaraṃ pūrvamādatte yadā param /
     tattvādapracyuto dharmī pariṇāmaḥ sa ucyate // iti /
     yadā śaktyantarānugrahātpūrvadharmān tirobhāvya svarūpādapracyuto dharmī dharmāntareṇāvirbhavati tadavasthānamasmākaṃ pariṇāma ityucyate /
     āha, naitadabhidhānamātraṃ dṛṣṭāntamantareṇa pratipadyāmahe / tasmādyathā kimiti vaktavyam /
     ucyate- yathā pālāśaṃ palāśādapracyutanimittāntarasyātapāderanugrahācchyāmatāṃ tirobhāvya pītatāṃ vrajati tathedaṃ draṣṭavyam /
     āha na, anyathotpatterapratiṣedhāt / kathaṃ punaretavagamyate pālāśaṃ svarūpādapracyutaṃ dharmāntarasya parityāgamupādānaṃ ca karoti, na punaranyathā cānyathā copapadyata iti ?
     ucyate- kṣaṇabhaṅgapratiṣedhāt prāgeva kṣaṇabhaṅganirdiṣṭaṃ vinaṣṭānāṃ bhāvānāṃ punarutpattau nāsti kāraṇam / tadabhāve cotpattirayukteti /
     āha, dharmadharmiṇorananyatvābhyupagamāddharmotpattivināśe dharmyutpattivināśaprasaṃgaḥ / na hi vo dharmebhyo 'nyo dharmī / tatra yadi dharmasya nivṛttirabhyupagamyate dharmiṇo 'pi nivṛttirananyatvātprāptā / dharmotpattau tadutpattiḥ / tatra yaduktaṃ dharmotpattivirodhe dharmīsvarūpāvasthānamiti etadayuktam /
     ucyate na, senādivadvyavasthānopapatteḥ / tadyathā senāṅgebhyo 'nanyatvaṃ senāyāḥ / na ca senāṅgānāṃ vināśe senāvināśaḥ / tadyathā nānyaḥ paṭaḥ / bauddhānāṃ saṃyogāvayavipratiṣedhāt / na ca paṭavināśe tantuvināśaḥ / tatra yaduktaṃ dharmivināśe dharmavināśa iti etadayuktam /
     āha, evamapyayuktam / tatkasmāt ? sāmānyaviśeṣayordharmisvarūpaparikalpanānupapatteḥ / iha rūpādisāmānyaṃ vā dharmirūpatvena parikalpyamānaṃ parikalpyeta rūpādiviśeṣo vā ? kiṃ cātaḥ / tatra tāvadrūpādisāmānyaṃ dharmisvarūpamiti śakyaṃ kalpayitum / kasmāt ? asambhavāt / yadi tāvatpṛthivī sāmānyaṃ ghaṭādirviśeṣastena pṛthivyapi tanmātrāpekṣayā viśeṣaḥ / yāvatpradhānamiti nāsti sāmānyam / tadabhāvād dharmisvarūpābhāvaḥ / atha viśeṣā ghaṭādayasteṣāṃ viśeṣāntareṇa sahāvasthānāddharmisvarūpānavasthānāt / tataśca yaduktaṃ svarūpādapracyuto dharmī dharmāntaraṃ vijahāti, dharmāntaramupādatte iti tadvyāhanyata iti /
     ucyate- yaduktaṃ rūpādisāmānyaviśeṣayordharmisvarūpaparikalpanānupapattiriti, astu sāmānyam / yattūktaṃ sāmānyaṃ sāmānyāntarāpekṣaṃ viśeṣatvamiti na pratyayanivṛttau sāmānyābhāvāvasthitestataśca dharmisvarūpasiddheḥ, yāvatpṛthivītyayaṃ pratyayo na nivartate sāmānyaṃ ghaṭādirviśeṣaḥ, dravyatvaṃ cāsau, dharmāntaraparivarteṣu tadākārapratyayotpattitaḥ svarūpāvasthānasiddherdharmā ghaṭādayaḥ / yadā tu pṛthivīpratyayanivṛttistadā tanmātrāṇāṃ sāmānyabhāvo dravyatvaṃ ca viśeṣo dharma iti yāvatpradhānaṃ tasya tu sāmānyāntarānupapatteḥ kauṭasthyameva / yatra sarvaviśeṣābhāvastatpradhānam / yadi tu pṛthivyādīnāṃ nityamavyāvṛtaṃ sati kauṭasthyameṣāṃ prāptam / tasmānna dharmisvarūpābhāvaḥ / śaktervā sāmānyabhāvābhyupagamāt / athavā sukhaduḥkhamohaśaktaya eveha mahadādinā viśeṣāntena liṅgena pariṇāmaṃ pratipadyante / tāsāṃ ca satataṃ sāmānyapratyayanimittatvātsvarūpādapracyute taddravyatvaṃ liṅgasya dharmatvam / aprasiddherayuktamiti cennoktatvāt / prāguktametatsukhādipūrvakaṃ viśvamiti /
     āha- evamapi vaiśvarūpyānupapattiḥ / kāraṇaviśeṣāt / yadi sukhādiśaktaya eva pariṇāminyo yadidaṃ brahmādi sthāvarāntaṃ vaiśvarūpyaṃ tannopapadyate /
     kasmāt ? na hyabhinnaṃ kāryamutpadyata iti /
     ucyate- śaktitaśca pariṇāmini, bhavati tena vaiśvarūpyam / katham ?

     salilavatprati pratiguṇāśrayaviśeṣāt // ISk_16 //

     yathāntarikṣāviśiṣṭasyāmbhasaḥ pracyutirāśrayeṇa gobhujaṅgamoṣṭrādīnāṃ, viśeṣātkṣīramūtraviṣādivaiśvarūpyaṃ copapadyate / tathā guṇaśaktayo viśiṣṭāḥ parasparāśrayaviśeṣād brahmādi stambāntaṃ jātyākṛtivāgbuddhisvabhāvāhāravihārarūpaṃ vaiśvarūpyaṃ pratipadyante / tasmātsiddhametat prakṛtireva sarvabhāvanāṃ prasavitrī / na ca kaściddoṣa iti // 16 //

      // yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau caturthamāhnikam //

-----------------------------------------------------------------------

          kārikā 17
-----------------------------------------------------------------------

     āha, samadhigataṃ pradhānam / puruṣa idānīṃ kāryakāraṇavyatirikto 'stītyetatpratipādyam / kutaḥ saṃśaya iti cet anupalabhyamānasyobhayathā dṛṣṭatvādityuktam / kiṃ cānyat / ācāryavipratipatteḥ / vijñānaskandhavyatirikto nāsti kaścidartha iti śākyaputrīyāḥ pratipannāḥ / kasmāt ? sarvapramāṇānupalabdheḥ / iha yadasti tatpratyakṣādinā pramāṇenopalabhyate, tadyathā rūpādi / tataśca tāvadayamātmā na pratyakṣata upalabhyate / kasmāt ? aśabdādilakṣaṇāt / nāntaḥpratyakṣataḥ / kasmāt ? triguṇādiviparītasya tadaviṣayatvāt / na pūrvavaccheṣavadbhyām / kāryakāraṇānupapatteḥ / na ca sāmānyatodṛṣṭāt / dharmasāmānyābhāvāt / nāptavacanāt / anabhyupagamāt / na hi bauddhānāṃ śrutismṛtipurāṇetihāsāḥ pramāṇam / yaścaiṣāmāgamaḥ, sa evamāha
     "ātmaiva hyātmano nāsti viparītena kalpyate /
     naiveha sattvamātmāsti dharmāstvete sahetukāḥ //
     dvādaśaiva tavāṅgāni skandhāyatanadhātavaḥ /
     vicintya sarvāṇyetāni pudgalo nopalabhyate //
     śūnyamādhyātmikaṃ viddhi śūnyaṃ paśya bahirgatam /
     na dṛśyate so 'pi kaścidyo bhāvayati śūnyatām //
     punarapyāha "asti karmāsti vipākaḥ, kārakastu nopalabhyate ya imānsvāndharmānākṣipati / anyāṃśca prati sandadhāti, anyatra dharmasaṃketāt / tasmātsarvapramāṇānupalabdhernāstyātmeti /
     ucyate- yattāvaduktaṃ pratyakṣataḥ pūrvavaccheṣavadbhyāṃ cātmano nopalabdhiriti, satyametat / yattūktaṃ sāmānyatodṛṣṭādanupalabdhirātmasāmānyānupapatteriti, tadayuktam /
     kasmāt ?
     
     saṃghātaparārthatvāt

     iha saṃghātāḥ parārthā dṛṣṭāḥ / tadyathā śayanāsanarathacaraṇādayaḥ / asti cāyaṃ śarīralakṣaṇaḥ saṃghātaḥ / tasmādanenāpi parārthena bhavitavyam / yo 'sau paraḥ sa puruṣaḥ / tasmādasti puruṣaḥ /
     āha, saṃghātaparārthatvopalabdheḥ / śayanādayo hi satyapi parārthatve saṃghātārthāḥ / yadi ca tairatideśaḥ kāryakāraṇasaṃghātasya kriyate prāptamasya tadvatsaṃghātārthatvam / evaṃ puruṣaviparītārthasiddhiprasaṃgaḥ / athaitadaniṣṭaṃ, na tarhi cakṣurādayaḥ parārthāḥ /
     ucyate- na śakyametadāpādayitum / kasmāt ? asaṃhatatvasiddhau vādapravṛtteḥ / siddhe satyasaṃhatatve puruṣasyāyaṃ vādaḥ pravṛttaḥ / tasmānna pārārthyamanena bādhyate / kathamavagamyata iti cet, pratyakṣato 'nupalabdheḥ / sati hi saṃghātatve devadattādivadayaṃ puruṣaḥ pratyakṣata evopalabhyeta / tathā ca sati saṃśayābhāvātpravṛttirevāsya vādasya na syāt / tasmādayuktaṃ saṃhatārthāḥ śayanādivaccakṣurādayaḥ /
     āha, parasparopakāritvātpārārthyasiddhiḥ / iha kṣetrodakasūryādayaḥ śasyādīnāmupakārakāḥ / tathā kāryakāraṇatvātsaṃghātaśca / yathoktaṃ tasmādayuktameteṣāṃ pāratantryamiti /
     ucyate- na śayanādivattato 'nyenārthavattvāt / tadyathā śayanādyaṅgānāṃ sati parasparopakāritve tato 'nyenārthavattvāttadabhāve cārthānarthakyam / evaṃ cakṣurādīnāṃ sati parasparopakāritve tato 'nyenārthavattvaṃ bhavitumarhati / tadabhāve cārthānarthakyamiti /
     āha, śayanādīnāṃ devadattārthatvāttasya ca bhedā bahirbhāvātparasparārthatvaprasaṃgaḥ / evaṃ śayanādayo devadattārthāḥ, kāryakāraṇasaṃghātaśca devadattaśabdavācyastatra bhedānāmeva bhedārthatvātpuruṣārthasiddhiḥ / dṛṣṭāntābhāvo vā / atha mataṃ śayanādayo na devadattārthāḥ, kiṃ tarhi kṣetrajñārthāḥ / tathā sati sādhyasamo dṛṣṭānta iti /
     ucyate- na, prasiddhyanurodhāt / satyaṃ kāryakāraṇasaṃghātasya pārārthyam / bhoktṛtvaṃ nopapadyate / loke tu devadattārthatvaṃ śayanādīnāṃ prasiddham / atastadanugacchanto vayamapyevaṃ brūmaḥ / kasmāt ? prasiddheḥ / prasiddhena hyaprasiddhaṃ taddharmatāmāpadyate bhavadbhirapyuktaṃ "yasya hi pratikṣaṇamanyathātvaṃ nāsti tasya bāhyapratyayayoḥ bhedaḥ, paścādviśeṣagrahaṇe nāsti / tadyathā bhūmerapacyamānāyāḥ pākajānām /" na ca bhūmeḥ pratikṣaṇamanyathātvaṃ nāsti, akṣaṇikatvaprasaṃgāt / saukṣmyādduradhigamo bheda iti dṛṣṭāntaḥ prayuktaḥ / tasmātsiddhaṃ saṃghātaparārthatvādasti puruṣaḥ /
     itaśca-

     triguṇādiviparyayāt
     
     triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi ca bāhyādhyātmikaṃ tathā pradhānam / tatra yadyetāvadetatsyāt kimapekṣya vyaktāvyaktayostraiguṇyāditi ?
     kiṃ cānyat /

     adhiṣṭhānāt /

     ihākasmikyāṃ pradhānapravṛttāvarthavaśaḥ sanniveśaniyamo na syāt / śrotrādi pṛthivyādīnāṃ devamānuṣatiryakṣu hitayogārthaścāpratiṣedhārthaśca saḥ / tasmādasti tadvyatirikto yadadhiṣṭhitānāṃ guṇānāmayaṃ citrarūpo vipariṇāmaḥ /
     kartṛtvaprasaṃgādadhiṣṭhānānupapattiriti cet, syānmataṃ yadi guṇānāṃ puruṣādhiṣṭhitānāṃ pravṛttirabhyupagamyate, kartṛtvamasya prāptam / athākartā na tarhyastyadhiṣṭhātṛtvamiti / etaccāyuktam / kasmāt ? arthe tadupacārāt / yathāpuruṣārthaḥ siddhyati tathā guṇā kāryakāraṇabhāvena vyūhyanta ityatastatpāratantryādeṣāmadhiṣṭhitatvamupapadyate, puruṣasya cādhiṣṭhitṛtvam / ato nāsya kartṛtvaprasaṃgaḥ / tasmādyuktametat adhiṣṭhānātpuruṣaḥ /
     kiñcānyat /

     puruṣo 'sti bhoktṛbhāvāt

     iha sukhaduḥkhamohātmakatvādacetanaṃ vyaktamavyaktaṃ ca, tasmādasya paraspareṇa bhogo nopapadyate, ityavaśyaṃ bhoktrā bhavitavyam / yo 'sau bhoktā sa puruṣaḥ /
     āha, kaḥ punarayaṃ bhogo nāma ?
     ucyate- bhoga upalabdhisadbhāvāt /
     vijñānameva hi viṣayopalabdhisamarthamityatastāvanmātramevāstu kiṃ puruṣeṇa parikalpiteneti ?
     ucyate- kiṃ punaridaṃ vijñānaṃ nāmeti ?
     āha, cittaṃ mano vijñānamiti / tacca ṣaḍvidhaṃ jñānaṃ- cakṣurvijñānaṃ, śrotravijñānaṃ, ghrāṇavijñānaṃ, jihvāvijñānaṃ, kāyavijñānaṃ, manovijñānamiti / tatra rūpaṃ pratītya cakṣuścotpadyate cakṣurvijñānam / evaṃ śrotraśabdaghrāṇagandhajihvārasamanodharmāścittamutpādayanti / tasya dharmāḥ - vedanā, saṃjñā, sparśo, manaḥ, saṃskāra evamādayaḥ tasmādvijñānaskandhasyaivopabhogasāmarthānnāstyātmeti /
     ucyate- na, acetanavikārasya cetanānupatteḥ / tattu khalvidamiṣyate rūpaṃ pratītya cakṣuścotpadyate cakṣurvijñānamityādi, tenācetanavikāratvāttadacetanaṃ ghaṭādivadityāpannam / tasmānmanodharmaścetaneti manorathamātrametat / vilakṣaṇakāryotpattidarśanāttatsiddhiriti cet, syānmataṃ nāyaṃ niyamaḥ yaduta yajjātīyaṃ kāraṇaṃ tajjātīyakena kāryeṇa bhavitavyam / kiṃ tarhi vilakṣaṇakāryotpattiriti bhāvānāmupalabhyate / tadyathā- śṛṅgāccharo jāyate, golomāvilomabhyo dūrvā / vatsatarānmuka_yaścandrakāntendusaṃyogātsalilam / sūryakāntagomayārkasamparkāt sudhodakasamparkādaraṇīnirmathanāccāgniḥ / evamacetanebhyo rūpādibhyaścetanamutpadyata iti / etaccāyuktam, cetanācetanotpattiniyamavattanniyamāt / yathā satyetasminvilakṣaṇakāryaprādurbhāve bhavataścetanāccittānnācetanaṃ ghaṭādyutpadyata iti niyamaḥ, tathā satyetasminvilakṣaṇakāryaprādurbhāve nācetanebhyo rūpādibhyaścetanaṃ cittamutpadyata ityayaṃ niyamo naḥ / tasmādeṣāṃ dṛṣṭānāṃ sati bahutve māyākāranagaravinyāsavadayathārthajñānaviṣayatvādasādhīyastvam / pradīpavattadvyavastheti cet, syādetat yathācetanebhyaḥ sattvādibhyo 'vyavasāyakaṃ ghaṭādyutpadyata iti nedānīṃ vyavasāyako mahānnotpadyate / evaṃ rūpādibhyo 'cetanaṃ ghaṭādyutpadyata iti nedānīṃ cetanaṃ cittaṃ notpadyata iti / etadapyanupapannam / kasmāt ? śaktibhedāt / prakāśasvābhāvyādvyavasāyātmakaṃ sattvam / tadyuktaṃ yadi tatprānyādvyavasāyātmako mahānutpadyate / tamaḥ prādhānyādvyavasāyakā ghaṭādayaḥ / bhavatastvekākārāḥ rūpādayaḥ tasmādāyamasamaḥ samādhiriti /
     āha, kiṃ vyavasāyacaitanyayoḥ kaścidrūpabhedo 'sti na veti ?
     ucyate- kiṃ tarhi traiguṇyātsati pratyayarūpatve saṃvedyā buddhiryathā tu vyavasāyarūpaṃ tathā caitanyarūpamiti / tathā ca vārṣagaṇāḥ paṭhanti- buddhivṛttyāviṣṭo hi pratyayatvenānuvartamānāmanuyāti puruṣa iti / āha ca
     arthākāra ivābhāti yathā buddhistathā pumān /
     ābhāsamāno buddhyāto boddhā maṇivaducyate //
     yathā yathā manovṛttiḥ puruṣo 'sti tathā tathā /
     buddhirūpamavāpnoti cetanatvātparāśrayam //
     āha, rūpābhedātpuruṣāntaḥkaraṇayoranyataraparikalpanānarthakyam / yadi tarhi yathā vyavasāyarūpaṃ tathā caitanyarūpam, evaṃ sati vyavasāyamātraṃ parikalpanīyaṃ caitanyamātraṃ vā ? kasmāt ? na hyekāntakāriṇoryugapat kalpane sāmarthyamasti / rūpāntarābhidhānaṃ vā / atha vyavasāyacaitanyayoḥ padārthānāmantarameveti nityato viśeṣyate, tarhi vaktavyamidamamuṣyaiva rūpaṃ nāmuṣyeti /
     ucyate- ya evamāha rūpābhedādarthābheda iti sa tāvadidaṃ praṣṭavyaḥ- atha kim ? bhavataḥ kiṃ vijñānaviṣayayorākārahedo 'sti uta nāstīti ?
     netyāha / kasmāt ? ākārāntare sati viṣayaparicchedānupapatteḥ / na hi viṣayasya vijñānapratyavabhāsamantareṇa śakyaṃ svarūpaṃ paricchettum / tatra yadanyākāro gauranyākāraṃ govijñānaṃ syāttena yathānyākāreṇāśvavijñānenānyākārasya goraparicchedaḥ, evamanyākāreṇa govijñānenānyākārasya goparicchedaḥ syāt / tasmānnāsti viṣayavijñānayorākārabheda iti /
     ucyate- tayoridānīṃ viṣayaviṣayavijñānayoḥ kimubhayatvamutābheda iti ?
     āha, kasmāt ? jñāpyajñāpakabhāvāditi /
     ucyate-
     jñānavijñeyayoryadvadrūpābhede 'pi bhinnatā /
     grāhyagrāhakabhāvena tathaivātmaprakāśayoḥ //
     yathaiva tarhi bhavataḥ satyapyākārabhede jñānavijñeyayorgrāhyagrāhakabhāvaparikalpanādbheda evaṃ puruṣāntaḥkaraṇayorapīti / grāhyagrāhakabhāvāsiddherayuktamiti cet syādetat, yathā gotadvijñānayorgrāhyagrāhakabhāvo niścito naivaṃ puruṣāntaḥkaraṇayoḥ / tasmādvaiṣamyamiti / etadanupapannam / kasmāt ? mārgāntaragamanāt / prāguktaṃ yeṣāmākārabhedo nāsti teṣāmekatvam / idānīṃ tu rūpābhede 'pi grāhyagrāhakabhāvādevaṃ bruvato mārgāntaram / jñānamātrābhyupagamādaśākyīyamiti cet syānmatam, jñānamevāntarāsadviṣayabhūtānurañjitaṃ viṣayaviṣayirūpeṇa pratyavabhāsate / na tu kiṃcidbāhyaṃ kiṃcid grāhyarūpāpannamasti / tasmājjñānavijñeyayorgrāhyagrāhakabhedādbheda ityaśākyīyametat iti / tadapyayuktam / kasmāt ? siddhāntabhedāt / yeṣāṃ bāhyo viṣayo 'sti tatpakṣe 'yaṃ doṣaḥ / itareṣāṃ tu jñānamātrasya viṣayaviṣayibhāvaṃ pratiṣetsyāma iti /
     āha, evamapi viṣayānavasthāprasaṃgaḥ / viṣayiṇo viṣayatvapratijñānāt / yadi viṣayiṇo 'pyadhyavasāyasya viṣayabhāvaḥ pratijñāyate, tena puruṣasyāpi viṣayiṇo 'nyo viṣayīti prāptam, tasyāpyanya ityanavasthāḥ / atha mā bhūdayaṃ doṣa iti puruṣo niścayarūpatvānna viṣayo na tarhyadhyavasāyādapi niśceturarthāntaraṃ kalpayitavyamiti /
     ucyate- cetanātvātpuruṣe tadanupapattiḥ / indriyāṇi tāvadgrahaṇamātrarūpatvādapratyayānīti pratyayavadantastāvatkaraṇaṃ parikalpyate / anaḥkaraṇamapyupāttaviṣayendriyavṛttyupanipātāttadrūpāpattāvapi satyāmacetanatvātsvayamupalabdhumasamarthameva viṣayamityato bhoktāraṃ cetanaṃ puruṣamapekṣate / puruṣasya tu cetanatvād draṣṭrantaramaśakyaṃ kalpayitum / tasmānnānavasthāprasaṃgaḥ /
     āha, puruṣasyādhyavasāyakartṛtvaprasaṃgaḥ, caitanyāt / yadyacetanā buddhistena tasyā adhyavasāyo vṛttirghaṭādivanna prāpnoti / ataḥ puruṣasyādhyavasāyaḥ prāptaḥ / tataśca buddhyabhāva iti /
     ucyate- na, kaivalyādapratibandhaprasaṃgāt / anāmiśrarūpaṃ puruṣatattvamiti etadupariṣṭādvakṣyāmaḥ / sa yadi vyavasāyātmakaḥ syāt, apratibandhena diṅniścayādiṣu suptamattamūrcchitānāṃ ca vyavasāyaḥ syāt / dṛṣṭastvevamavasthasya vyavasāyapratibandhaḥ / tasmānna puruṣasya vyavasāyaha / yasya punarantaḥkaraṇaṃ vyavasāyakaṃ tasyaivaṃ doṣo nāsti / kasmāt ? traiguṇyāt / sattvādisaṃsthānaviśeṣo hi buddhiḥ, karaṇāntarapratiṣedhāt / tatra yadādhyavasāyalakṣaṇaṃ sattvaṃ guṇābhāvātpradhānabhūtena tamasā tiraskṛtaśakti bhavati tadādhyavasāyapratibandhaḥ /
     āha, kathaṃ punaretad gamyate sarvamidamacetanamiti ?
     ucyate- prakṛtivikārabhūtatvāt / iha yatprakṛtivikārabhūtaṃ tadacetanam / tadyathā tantupaṭādayaḥ prakṛtivikārabhūtaṃ tasmādacetanam / ākāśe darśanānnaikānta iti cenna, asiddhatvāt / na hyākāśasyātmapakṣe prakṛtivikāratvābhāvaḥ siddhaḥ / tasmādyuktametatprakṛtivikārabhūtatvādacetanaṃ sarvam / ata eva ca cetanasyāprakṛtivikārabhūtatvaṃ parasparavaidharmyāt / tasmānnānyasya paramārthasya bhoktṛtvamācetanyādupapadyate, na cet sūktaṃ bhoktṛbhāvādasti puruṣaḥ /

     kaivalyārthaṃ pravṛtteśca // ISk_17 //

     iha pravṛttimatāṃ nimittamantareṇa nivṛttirnopapadyate / pradhānamapi ca pravṛttimad, vyaktadarśanāt / tasmādyasya kaivalyaṃ pradhānapravṛttihetuḥ sa puruṣaḥ / pradhānānabhyupagamādubhayāprasiddhiriti cet syādetat, pradhānaṃ cetanavadasmākamaprasiddham / yāvattasya kaivalyārthaṃ pravṛttirbhavatā puruṣāstitve liṅgamapadiśyate tadidamasiddhaṃ pradipādyata iti / etaccāyuktam / kasmāt ? pūrvaṃ tatpratipādanāt / prākpradhānamapratipādyaivamācakṣāṇaḥ satyamevaṃ paryanuyogārhaḥ syāt, sādhitaṃ tu pradhānaṃ parimāṇādibhirityato na kiṃcidetat /
     sarvācāryavipratipatteḥ puruṣārthasiddhiriti cet syānmatam, yadi puruṣasya sattvameva syāttena taṃ pratyācāryāṇāṃ na dharmavivādaḥ syāt / asti cāsau / tathā hi keṣāṃcinnirguṇaḥ, keṣāṃcitparavān / ataḥ sarveṣāṃ vibhuḥ, parimito 'nyeṣāṃ, tathaiko naika iti / tasmādbhrāntimātraṃ puruṣakalpaneti / etadanupapannam / kasmāt ? sarvapadārthābhāvaprasaṃgāt / rūpādiṣvapi vipratipatteḥ / keṣāṃcitkṣaṇikāḥ, keṣāṃcitkālāntarāvasthāyinaḥ, tathāśritāḥ, svatantrā ityādi / tathā śrotādīni bhautikāni, āhaṃkārikāṇi, pauruṣāṇīti vipratipattiḥ / evaṃ sarvapadārthābhāvaḥ syāt / tasmādasti puruṣaḥ / tatra yuktaṃ sarvapramāṇānupalabdhernāsti puruṣa iti etadayuktam / yadapyuktam "śūnyakamādhyātmikaṃ paśyeti" tasya paścātpratiṣedhaṃ vakṣyāmaḥ / yatpunaretaduktaṃ "asti karmāsti vipākaḥ kārakastu nopalabhyata" iti satyametat / na hi puruṣaskandhānāṃ nikṣepe pratisaṃdhāne 'nyatra vā kāraka iti naḥ pakṣaḥ / tasmācchreyo 'rthibhiḥ sarvāgamatarkaviruddhāṃ nairātmyavādaparikalpanābhrāntimasamañjasāmapohya puruṣasattvaparijñānādeva jananamaraṇādisarvopadravapratipakṣabhūtaṃ paramamṛtaṃ dhruvaṃ sthānamavāptavyamiti // 17 //

----------------------------------------------------------------------

          kārikā 18
----------------------------------------------------------------------

     āha, gṛhṇīmahe tāvadastyayamātmeti / idānīmaneko 'thaika iti vicāryam / kutaḥ saṃśaya iti cet, sambandhināmubhayathā dṛṣṭatvāt / iha kasyacidanekasyānekena sambandha upalabhyate / tadyathā śrotrādinā śarīrasya / kasyacidekasyānekena / tadyathākāśasya ghaṭādinā / ayamapi cātmā kāryakāraṇasambandhītyataḥ saṃśayaḥ kiṃ śrotrādivadanekaḥ, ākāśavadeko veti ? kiṃ cānyat / ācāryavipratipatteḥ / aupaniṣadāḥ khalu eka ātmeti pratipannāḥ / kāṇādākṣapādārhataprabhṛtayaḥ punareka iti / yathā caikānekatvaṃ pratyātmano vipratipattirevaṃ sākṣitvaudāsīnyadraṣṭṛtvākartṛtveṣu / tasmādvaktavyaṃ kathamete dharmāḥ puruṣe 'vatiṣṭhanta iti ?
     ucyate- yattāvaduktaṃ sambandhitvādātmapadārthe sandehaḥ kimaneko 'thaika iti, atra brūmaḥ- bahavaḥ puruṣā iti pratijñā / kasmāt ?
     
     janmamaraṇakaraṇānāṃ pratiniyamāt

     janmeti mahadādeḥ sūkṣmaśarīrāśritasya liṅgasya yathāsaṃskāraṃ bāhyena śarīreṇa sambandhaḥ / maraṇamiti pūrvakṛtasya karmaṇaḥ phalabhogaparisamāpteḥ sāmpratasya ca phalabhogasya pratyupasthāne liṅgasya pūrvaśarīratyāgaḥ / karaṇaṃ trayodaśavidhamiti (ISk 32) vakṣyati / janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni / teṣāṃ pratipuruṣaṃ niyamaḥ /etasmālliṅgādātmano bahutvamavasīyate / etaduktaṃ bhavati- janmalakṣaṇaṃ ca maraṇalakṣaṇaṃ ca kāryakāraṇasyāvasthāntaram / parasparavirodhinī tamaḥprakāśavat / tatra yadyeka ātmā syāt tena yathaikaṃ dravyaṃ tamaḥprakāśāvekapradeśopanipātinau na śaknotyanubhavitumasambhavāt, evamayaṃ janmamaraṇe api na śaknuyādupabhoktum / asti cāyaṃ kenacitkāryakaraṇena janmopabhogaḥ kenacinmaraṇopabhogaḥ / tena manyāmahe nānā ātmānaḥ, yeṣāṃ virodhidharmopabhogasāmarthyamiti / tathā karaṇānāṃ prakāśātiśayo viṣayagrahaṇalakṣaṇāśuddhyatiśayaścāṣṭāviṃśatidhāśaktiḥ, tayoḥ parasparavirodhādekenātmanā yugapadupabhogo nopapadyate / na hi śakyamekenātmanā prakāśātiśayo viṣayagrahaṇalakṣaṇo 'śuddhyatiśayaścāśaktilakṣaṇo virodhitvādyugapadupabhoktum / asti cāyaṃ karaṇanimittaḥ pratipuruṣaṃ niyamaḥ / tena manyāmahe nānā ātmāna iti /
     kiṃ cānyat /

     ayugapatpravṛtteśca /
     puruṣabahutvaṃ siddham


     kasmāt ? ayugapatpravṛtteḥ pradhānasyetiśeṣaḥ, yasya pravṛttirupapadyate /
     kasya pravṛttirupapadyate ?
     pradhānasya /
     kathamiti ?
     ucyate- yadyeka ātmā syāttenaikapuruṣādhikāranibaddhaṃ pradhānam / śaktaścāsau yugapadanekāni śarīrāṇi upabhoktumityato yāvadbhiḥ śarīrairapacitāsu kālamātrāsvasminbhavaparivarte bhavitavyaṃ sarveṣāmutpattiṃ prati yugapatpravarteta / dṛṣṭā tu pradhānasyāyugapaccharīrabhāvena pravṛttiḥ / tasmādayugapatpravṛtteśca nānā ātmāna iti /
     anye punarāhuḥ- bahiṣkaraṇāmevāyugapatpravṛtteḥ / katham ? yadyeka ātmā syāttena tatsaṃskāropanibaddhānyeva sarvāṇi karaṇānītyataḥ pratipaṇḍitamavasthitaiḥ karaṇairyugapadviṣayāngṛhṇīyāt / bādhiryādyupaghāte vā sati piṇḍāntarasambandhinā karaṇenāsya śabdādikaraṇamapratiṣiddhaṃ syāt / na tu tathā bhavati / tasmātkaraṇānāmayugapatpravṛtternānā ātmāna iti / tadayuktam / kasmāt ? pūrveṇāviśeṣāt / karaṇānāṃ pratiniyamādityanenāyamupasaṃgṛhīto 'rthaḥ / tasmādyathoktamevāstu /
     kiṃ cānyat /

     triguṇādiviparyayāccaiva // ISk_18 //

     iha triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmītyete dharmāḥ pratipiṇḍamupalabhyante / yathā caite tathā tatpratiyogino nairguṇyādayaḥ puruṣadharmāḥ / tatra yathaiva guṇasvabhāvaviparītasvabhāvasyopalambhādekasmātpiṇḍādekapuruṣasiddhiḥ evaṃ pratipiṇḍaṃ guṇasvabhāvaviparītasvabhāvasyopalambhātpuruṣanānātvamavaseyam / tasmādavasthitametannānātmāna iti // 18 //

-----------------------------------------------------------------------

          kārikā 19
-----------------------------------------------------------------------

     āha, siddhamātmano nānātvam /
sākṣitvakaivalyamādhyasthyadraṣṭṛtvākartṛtvānāmidānīṃ kasmāddhetoḥ pratipattiriti ?
     ucyate-

     tasmācca viparyāyātsiddhaṃ sākṣitvamasya puruṣasya /
     kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca // ISk_19 //


     tasmādityanena hetusāmānyamācaṣṭe / caśabdo 'vadhāraṇe / viparyāsāditi sāmānyena hetumupāttaṃ viśeṣe 'vasthāpayati / siddhaṃ sākṣitvamasya puruṣasyetyevamādinā sādhyadharmanirdeśaṃ karoti / tatra sākṣitvamityanena guṇānāṃ pravṛttāvastvātantryaṃ khyāpayati, pradhānasya tadarthanibandhanatvātpravṛtteḥ /     
     adhiṣṭhātṛtvaṃ kathamiti ?
     ucyate- yathā hi kriyāsākṣiṇi kasmiṃścidavasthite kartā tadicchānuvidhāyī kāryaṃ nirvartayati, na svatantraḥ, evaṃ pradhānamapi / pravṛttinivṛttyoryathā puruṣasyārthaḥ sidhyati tathā mahadahaṅkāratanmātrendriyabhūtadevamanuṣyatiryaksthāvarabhāvena vyūhate, na yadṛcchātaḥ / tasmātpuruṣastadarthaparatantratvātpradhānapravṛttinivṛttyoḥ sākṣī / kaivalyamityanena saṃsargadharmatvamātmano nivartayati, na yathā sattvādīnāṃ paraspareṇa prakāśādidharmāpekṣāṇāṃ saṃsargaḥ, evaṃ puruṣasya tairbhavati / mādhyasthyamityanenātiśayanihrāsānupapatteḥ puruṣasya guṇaiḥ saha bādhānugrahānupapattiṃ svakāryapravṛttau cāpakṣapātaṃ darśayati / draṣṭṛtvamityanenodāsīnasya kāryakāraṇapiṇḍavyūhasamakālaṃ caitanyaśaktisadbhāvātsukhaduḥkhamohasvabhāvānāṃ guṇaceṣṭānāmanivṛttārthānāṃ sannidhānamātrādupalabdhimātraṃ pratijānāti / akartṛbhāvaścetyanena saptavidhamakartṛtvamāśrayati / na hyayaṃ viṣayeṣu bāhyāntaḥkaraṇasānnidhye 'dhyavasāyaṃ kurute / na ca sattvādīnāṃ prakāśapravṛttiniyamalakṣaṇairdharmairitaretaropakāreṇa pravartamānānāṃ svena caitanyalakṣaṇena dharmeṇāṅgabhāvaṃ pratipadyate, nāpyaṅgibhāvam / evaṃ saha guṇaiḥ kāryaṃ na kurute strīkumāravat / sthitaprayogaṃ na kurute rathaśakaṭayantraprerakavat / na svātmano mṛtpiṇḍavat / na parataḥ kumbhakāravat / nāpyadeśānmāyākāravat / nobhayato mātṛpitṛvat / tadevamanena sūtreṇācāryaḥ puruṣasyādhiṣṭhātṛtvaṃ nairguṇyamaudāsīnyaṃ bhoktṛtvamakartṛtvaṃ ca sādhyatāmāpādya triguṇayādiviparyayaṃ sādhanatvenopanyati / taiḥ pañcabhistriguṇādiviparītaiḥ karmabhiḥ pañcānāmeṣāṃ yathāsaṃbhavaṃ pravṛttiravagantavyā /
     yasmādayaṃ sukhādibhyo 'rthāntarabhūtaḥ tasmādayaṃ tatkriyāsākṣī / tatra nairguṇyātsākṣitvam /
     āha, tadasiddheḥ / nairguṇyāsiddheḥ / yadyasya sukhādidharmatvamātmanaḥ prasiddhaṃ syādata etadyujjate vaktum / tattvasiddham / tasmādayuktametat / viśeṣānabhidhānāditarātsiddhirapīti cet syānmatam, ātmaguṇāḥ sukhādayo na śabdaguṇā ityatrāpi bhavatā viśeṣo nābhidhīyate / tasmādetadapyasiddham / etadapyayuktam / kasmāt ? ahaṃkāreṇaikavākyatve bhinnādhikaraṇatvaṃ syāt / dṛṣṭaṃ tu sukhito 'haṃ duḥkhito 'hamiti / tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo na yuktaḥ /
     ucyate- na, gaurādiṣvanekāntāt / tadyathā gauraḥ kṛṣṇo 'hamiti śarīradharmerātmano bhinnādhikaraṇatvamahaṅkāreṇa evaṃ sukhaduḥkhayorapi syāt / na cātmaguṇatvaṃ syāditi /
     āha, pṛthagupalabdherayuktam / yadyapi gaurādīnāmavibhaktamahaṃkāreṇa grahaṇaṃ tathāpi pṛthagayaṃ prāgetānātmano gṛhītvā paścādavibhaktāngṛhṇanśaktnoti vyavasthāpayitumuṣyaite na punaramuṣyeti / na tvevaṃ sukhaduḥkhayoḥ pṛthagupalabdhiḥ / tasmādasadetaditi /
     ucyate- naivamutpadyate / kasmāt ? mārgāntaragamanāt / ahaṃkāreṇāvibhaktagrahaṇādātmaguṇatvamiti prāgapadiṣṭam / idānīṃ tu satyapi tasminpṛthaggrahaṇādabhāvaṃ bruvato mārgāntaragamanamanaikāntikasya cāparihāraḥ / kiṃ cānyat, saṃśayāvyatirekāt / yata eva gaurādayaḥ pṛthagupalabhyante na sukhādayo eva saṃśayaḥ / na ca yata eva saṃśayastata eva nirṇayo yuktaḥ / tasmādyuktametad gaurādivadahaṅkāreṇāpyabhinnagrahaṇācchabdādyātmabhūtāḥ sukhādayaḥ / kiṃ cānyat / svabhāvānavadhāraṇādanupādānaprasaṃgāt / sukhādyātmakāḥ śabdādaya iti cet syānmataṃ, yathāgniḥ pākajanimittamupādīyate 'tha caiṣāṃ pārthivatvamevaṃ śabdādayo 'pi sukhādinimittatvenopādīyeran atha caiṣāmātmaguṇatvameva syāditi / tadapyanupapannam / kasmāt ? sāmānādhikaraṇyadarśanāt / yathā nimittasyāgnerna pākajaiḥ sāmānādhikaraṇyaṃ pakvo 'gniḥ pacyate 'gniriti evaṃ śabdādīnāṃ nimittatvānna sāmānādhikaraṇyaṃ syāt / sukhaśabdo duḥkha iti dṛṣṭaṃ tu / tasmānna teṣāṃ nimittārthenopādānamiti /
     āha, evamapi sukhādīnāṃ śabdādyātmabhāvo na yuktaḥ / kasmāt ? vipratipatteḥ / yathā hi śabdāḥ śabdātmakā eti sarvaiḥ śabdarūpeṇa gṛhyante, evaṃ sukhātmako 'yamiti sarvaistadrūpeṇa gṛhyate / dṛṣṭā tu vipratipattiḥ / tasmādātmaguṇā iti /
     ucyate- na, saṃskāraviśeṣanimittatvāt / tadyathā pittādisāmarthānmādhuryādiṣu vipratipattiḥ / na caiṣāmaśabdādiguṇatvasaṃskāraviśeṣayogātsukhādiṣu vipratipattiḥ / na caiṣāmaśabdādiguṇatvamiti / kiṃ cānyat / nimittatve 'pi tatprasaṃgāt / nimittavādino 'pyetatsamānam / na hi nimittanaimittikayorvipratipattirasti / tadyathā pradīpaprakāśayoḥ / tataśca vipratipatternimittatvamapi śabdādīnāmakalpanīyaṃ syāt / yaśca dvayordoṣo na tamekaścodyata iti / ātmaguṇākāṃkṣitvādadoṣa iti cet syānmatam nimittapradhānatvādanyaparipākavaśena sukhaduḥkhenotpādayatyātmanaḥ / tanmayatve tu nirākāṃkṣatvātpradhānasya vyavasthābhedo na yukta iti / tacca naivam / kasmāt ? uktatvāt / tanmayatve 'pi guṇabhāvānmādhuryādiṣu vipratipattirityādāvevoktametat / tasmāttanmayatve prādhānyamiti cāniścitābhidhānametat /
     āha, evamapyayuktametat / kasmāt ? atītānāgateṣvapi tu dṛṣṭeḥ / tasmātsukhādīnāṃ śabdādyātmabhāvo na yukta iti /
     ucyate- na, smṛtinimittatvād buddheḥ / ayamatītānāgateṣvapi śabdādiṣu smārtasukhaduḥkhayogo bhavati / tatsaṃparkāttu puruṣeṇa tathānubhūyate / puruṣaguṇatve tu pākajavannimittādutpannānāṃ sukhādīnāṃ viśeṣabhāvāttīvramandatānupapattiḥ syāt / tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo na yuktaḥ / kiṃcānyat / anirmokṣaprasaṃgāt / dravyasya guṇairaviprayogātsukhaduḥkhayorātmaguṇatve satyātmanastābhyāmanirmokṣaprasaṃgaḥ / tasmāttayorātmaguṇatvamayuktamiti / śyāmādivattadvinivṛttiriti cet syānmatam, yathā śyāmaguṇatve satyaṇoragnisambandhāttadvinivṛttiḥ, śabdādiguṇatve cākāśasyāśabdakasyāvasthānamevamātmano 'pi / etadayuktam / kasmāt ? viśeṣopādānaprasaṃgāt / sādhyatvācca, yathā hyaṇuḥ śyāmatāṃ parityajya rūpaviśeṣameva raktalakṣaṇamupādatte, na rūpavattāṃ tyajati, evamātmāpi bāhyanimittasāmarthyātsukhāntaraṃ duḥkhād duḥkhāntaramupādadīta / na te atyantaṃ jahyāt / tathā ākāśaṃ śabdalakṣaṇaṃ kasyāṃcidavasthāyāmaśabdakaṃ bhavatītyasmānprati sādhyo 'yamarthaḥ / bheryādiśabdāstu tadguṇa eveti pratipādayiṣyāmaḥ tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo 'yuktaḥ / evamanāmiśrarūpa ātmā / tataścecchādveṣaprayatnadharmajñānasaṃskārāṇāmanekasvabhāvānāṃ parasparavirodhināṃ ca tadguṇatvamanupapannam / tasmādyuktametannirguṇa ātmā nairguṇyācca sākṣimātra iti kevalo viviktatvāt /
     tasmādayaṃ guṇebhyaḥ pṛthagbhūtaḥ tasmātkevalaḥ na taiḥ saha saṃsargeṇa vartate /
     āha, kaḥ punarasyātmano guṇebhyaḥ pṛthagbhāvo 'bhipreta iti ?
     ucyate- tadupakāranirapekṣāṇāṃ sattvādīnāṃ svakāryasāmarthyapṛthagbhāvaḥ / na hi sattvādayaḥ prakāśādibhirdharmairitaretaropakāreṇa vartamānāḥ puruṣakṛtamupakāramapekṣante / prakāśādidharmasannidhānamātrādeva tu pravartante / tathā ca vārṣagaṇāḥ paṭhanti "pradhānapravṛttirapratyayā puruṣeṇāparigṛhyamāṇādisarge vartante" iti / yasmādguṇāstadupakāranirapekṣāḥ pravartante tasmādasāvapi tatsaṃsarga nānubhavati / dṛṣṭā tu loke 'pyekakāryatvāpṛthakpṛthagbhāvaparikalpanā / tadyathā ime bhrātaraḥ pṛthak, eṣāṃ naikaṃ kāryam / na pṛthagime yeṣāmekamiti /
     madhyastho viṣayitvāt / yasmādayaṃ puruṣo viṣayī tasmānmadhyasthaḥ / kiṃ kāraṇam ? viṣayāṇāṃ hyatulyabalatvāt, nyūnātiśayopapatteśca paraspareṇa bādhānugrahāvutpannau / viṣayī cāyam / tasmānnāsti nyūnatādyupapattiḥ / tataścetanābhāvaḥ / na cāmiśrarūpatvātsaṅgadveṣau guṇaviṣayau, ato madhyasthaḥ ?
     draṣṭṛtvaṃ caitanyāt / prakṛtivikārabhūtatvāt sattvādibhyaścaitanyamapoddhṛtya puruṣe vyavasthāpanīyam / na cācetanānāṃ draṣṭṛtvamupapadyate ityataḥ puruṣa eva caitanyād dṛṣṭā nānyattattvāntaram /
     akartṛbhāvaḥ, aprasavadharmitvāt / prasavārtho dharmaḥ prasavadharmaḥ so 'syāstīti prasavadharmī /
     kaḥ punarasau prasavārtho dharma iti ?
     ucyate- praspandanapariṇāmau / niṣkriyatvādakarteti yāvat / tadidamaprasavadharmitvādakarteti / kathamasya niṣkriyatvamiti cet ? caitanyāt / acetanānāṃ hi kṣīrādīnāṃ kriyāvattvamupalabdhaṃ, cetanasya na kasyacidityato niṣkriyaḥ puruṣaḥ / kiṃca anāmiśrarūpatvāt / anāmiśrarūpaṃ hi kriyādimatkṣīrādi / anāmiśrarūpaścāyam / tasmānniṣkriyaḥ / vibhutvāditi cet syādetat, yathā vibhutve sati pradhānasya sakriyatvamevaṃ puruṣasya iti vibhutve sakriyatvena bhavitavyamiti / tacca naivam / kasmāt ? dharmadvayasahitasya sāhacaryopalabdheḥ / tadvibhutvamācetanyānekarūpatvasahitaṃ kriyāvati dṛṣṭaṃ, na kevalam / na tu tathā puruṣe / tasmādviṣamametat / evaṃ niṣkriyaḥ puruṣaḥ niṣkriyatvācca pradhānātkāryakāraṇaṃ na kurute / kasmāt ? kriyāvataḥ kumbhakārasya mṛtpiṇḍātkāryaniṣpattisāmarthyadarśanāt / syādetat / utpāditasyānyena sthitiṃ kurute, dhātrīkumāravat / sthitasya vā prayogaṃ rathaśakaṭayantraprerakavaditi / etadapyanupapannaṃ, pūrvasmādeva hetoḥ athāpi syātsvataḥ puruṣaḥ kāryakaraṇaṃ kuruta iti tadapyayuktam / cetanācetanayoratyantabhedātprakṛtivikārabhāvānupapatteḥ / atha matamubhayata iti, tadapi naiva saṃbhavati, ubhayadoṣaprasaṃgāt / syātpunaretat avyapadiśya yoniṃ puruṣo 'bhidhyānamātreṇa kāryakaraṇaṃ kurute ityasadetat / kasmāt ? anutpattāvabhidhyānānupapatteḥ / īśvarakāraṇapratiṣedhe 'bhihitaṃ prāk pradhānavipariṇāmādbuddhimato buddhirnāsti / na ca buddhimantareṇābhidhyānamupapadyate, tadvṛttibhūtatvāt tathā buddhimatpūrvakasṛṣṭipratiṣedhaḥ kṛtaḥ / sa ihāpi yojyaḥ, adhyavasāyakartṛtvaṃ ca prākpratiṣiddham / evaṃ saptavidhenākartṛtvenākartā puruṣaḥ / uktaṃ ca
     nādhyavasāyaṃ kurute puruṣo naivaṃ sthitiṃ prayogaṃ vā /          
     na svātmano na parato na vyapadeśānna cobhayataḥ //
     tadyuktametat

     tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya /
     kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca // iti //


// 19 //

-----------------------------------------------------------------------     
          kārikā 20
-----------------------------------------------------------------------     

     yataścetanāśaktisambandhātpuruṣa eva draṣṭā nānyattattvāntaraṃ, guṇāśca kartāro, na puruṣaḥ

     tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam /
     guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ // ISk_20 //


     puruṣasamparkād hi grahaṇadhāraṇavijñānavacanohāpohakriyā yathānyāyābhiniveśānāṃ karaṇadharmāṇāṃ pratyayarūpāṇāmivopalabdheścetanāśakteścādhyavasāyavṛttimanurudhyamānāyāstadbhāvasanniveśināṃ sattvādīnāṃ vyāpāravatāmabhisambandhād vyāpārāviṣṭāyā ivopalabdhiḥ / yatastatrāyamanekakālapravṛttamithyāpratyayābhyāsavāsanāpekṣo bhavabījaheturjñānaviśeṣaḥ prāṇabhṛtāmavabhāsate / śrotramupalabhyate tvakcakṣurjihvā ghrāṇamityādi / tathā puruṣaḥ karmaṇāṃ kartā, puruṣaḥ sukhaduḥkhayoriti / tasmātkaraṇasya grahaṇarūpatā puruṣasya ca kartṛrūpatā, sambandhyantarasamparkādanyagatānyatropalabhyamānā bhaktyādhyavasātavyā, na paramārthataḥ / uktaṃ ca
     cetanādhiṣṭhātā buddhiścetaneva vibhāvyate /     
     kartṛṣvavasthitaścātmā bhoktā karteva lakṣyate //
     āha, saṃyogātpararūpatāpattāvatiprasaṃgaḥ, aviśeṣāt / yadi cetanasaṃyogād buddhyādīnāṃ pratyayavadupacāraḥ vyāpitvādasya ghaṭādibhirapi saṃyogo na pratiṣidhyata ityataḥ prāptasteṣāmapi pratyayavadupacāraḥ / atha saṃyogāviśeṣātkaraṇānāmeva pratyayavadupacāro na ghaṭādīnāṃ, viśeṣastarhi vaktavya iti /      
     ucyate- tadaprasaṃgaḥ / śaktyapekṣatvāt sphaṭikādivat / yathopadhānasaṃyogaviśeṣe satyākāśasphaṭikayoḥ sphāṭikamevopadhanasarūpaṃ pratyavabhāsate śaktito nākāśam, evaṃ puruṣasaṃyogāviśeṣe buddhighaṭayoḥ śaktito buddhireva cetanārūpāpannevopalabhyate, na ghaṭaḥ /
     āha, puruṣasya vikāryatvaprasaṃgaḥ, rūpāntaropādanāt / yadi tarhi karaṇasambandhātpuruṣaḥ kartṛtvopacāraṃ viṣayasarūpatāṃ ca pratipadyate, prāptamasyāpi sphaṭikavadrūpāntaropādānādvikāryatvam / atha nāsya viṣayarūpāpattiḥ, na tarhi karaṇasvarūpaḥ puruṣa iti /
     ucyate- na, bhaktito 'bhyupagamāt / buddhirupāttaviṣayendriyavṛttyupanipātāttādrūpyaṃ pratipadyate / buddhirūpaṃ tu sannidhānamātrācchaktiviśeṣayogātphalabhoktṛtvācca rājani bhṛtyajayaparājayopacāravatpuruṣa upacaryate / na tvasau buddhisaṃparkāttadrūpo bhavati / ata evāsya satyāṃ cetanāśaktau vyavasāyakartṛtvaṃ pratiṣidhyate, mā bhūt viṣayarūpāpattau satyāmanekasvabhāvatvādikāryatvaprasaṃgaḥ / tasmādviṣayasamparkādapyavikāryaḥ puruṣaḥ, na hyasya nityatvātkiṃcidanugrahāya nāpaghātāya / āha ca
     muṣṭiryathā vikīrṇaḥ sūcyagre sarṣapādīnām /
     tiṣṭhanti na sūkṣmabhāvāttadvad dvandvāni sarvajñe //
     iti / cetanāśaktiyogāttu draṣṭṛtvamasya svābhāvikam / evaṃ cedyayuktaṃ
     varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam /
     carmopamaścetso 'nityaḥ khatulyaścedasatsamaḥ //
     iti tadayuktam / kiṃ kāraṇam ? yasmādavikāryarūpasyākāśasya sannidhānamātrānmeghapayorajodhūmaprabhṛtibhirabhinnadeśatvādatyantaśuddhasyāpi malinamiva rūpamupalakṣyate, na ca vikāryatvam, evamanātmano 'pi syāt / tadyuktametatpuruṣasaṃyogātkaraṇasya pratyayopacāraḥ, puruṣasya ca guṇasaṃyogātkartṛtvopacāra iti /
     āha, ayuktametat / kasmāt ? saṃyogānupapatteḥ / puruṣasya hi guṇānāṃ ca saṃyogaḥ parikalpyamāno 'nyatarakarmajo vā parikalpyate yathā sthāṇuśyenayoḥ, ubhayakarmajo yathā meṣayoḥ, saṃyogajo vā dvyaṅgulākāśayoḥ, svābhāviko vā yathāgnyuṣṇayoḥ, śaktinimitto vā yathā cakṣurūpayoḥ, yogyatālakṣaṇo vā yathā matsyodakayoriti ? tanna tāvadanyatarakarmaja ubhyakarmajaśca saṃyoga eṣāmupapadyate / kasmāt ? vibhutvāt / na svābhāvikaḥ anirmokṣaprasaṃgāt / yathāgneḥ svābhāvikādauṣṇyānmokṣo na bhavati evamātmanaḥ svābhāvikatvādguṇasaṃyogādanirmokṣaprasaṃgaḥ syāt / śaktinimittaśca / kim ? anirmokṣaprasaṃgādeva, sa na bhavatītyanuvartate / svasvāmiśaktinimitte hi saṃyoge parikalpyamāne śaktyoḥ satatāvasthānādanirmokṣa eva prasajyeta / yogyatālakṣaṇaḥ śaktimātrarūpatvādasaṃvedyo 'tastadasiddhiḥ / kiṃca prayojanāntarānupapatteḥ / pravṛttyanuguṇaṃ hi yogyamityucyate / tasyā eva tu pravṛtte puruṣārthamapohya nimittāntaraṃ śakyaṃ kalpayitum / ākasmikatve ca niyamadvaitānupapattiḥ / tasmādayuktaṃ puruṣasya guṇānāṃ ca yogyatālakṣaṇaḥ sambandhaḥ / na yādṛcchikaḥ / mokṣakāraṇaniyamānupapatteḥ / saṃyogakāraṇapratidvandvaṃ kaivalyakāraṇam / yadi ca yādṛcchiko guṇapuruṣasaṃyogaḥ syāttasyājñānānnivṛttirnāstīti tadarthasyābhyutthānasyānarthakyaṃ prāptaṃ viśeṣānupapatteśca kāraṇāntaraṃ kalpayitum / ata etadapyayuktamiti / na vaiṣayikaḥ, anirmokṣaprasaṃgāt / satatameva hi puruṣasya viṣayitvamavyāvṛttaṃ guṇānāṃ ca viṣayatvamityanirmokṣaprasaṃga eva syāt / etāvāṃśca saṃyogaḥ parikalpyamānaḥ parikalpyeta / sarvathā ca nopapadyate / tasmāttatsaṃyogādityayuktamabhidhātumiti /
     ucyate- saṃyogānityatvādiha caupakārikaparikalpanādadoṣaḥ / ihānekavidhaḥ saṃyogaḥ / tadyathā prāptipūrvikā prāptiḥ / yathodāhṛtaṃ anyataraja ubhayakarmajaḥ saṃyoga ityādi / yatrāsau na saṃbhavati tatra sannidhimātrasāmānyād bhaktyā kalpyate / tadyathākāśasya gavādibhiḥ / pradeśairiti cenna abhāvāt / te 'pi hi niravayavatvādākāśasya bhaktyā kalpyante, mā bhūtkṛtakatvānityatvadoṣaprasaṃgaḥ / tasmātpradeśopacārātkāryamapyupacaritam / anyastu śāstrīyaḥ saṃyogo 'rthanimittaḥ / tatrānekasaṃyogopapatteriha puruṣāntaḥkaraṇayorabhinnadeśatvātsannidhimātrasāmānyādbhāktaṃ saṃyogaṃ parikalpyaivamucyata ityadoṣaḥ // 20 //

-----------------------------------------------------------------------     
          kārikā 21
-----------------------------------------------------------------------     

     āha, vijñātaṃ saṃyogadvayam / ayaṃ tvanyo 'rthanimittaḥ śāstrīyaḥ saṃyogo bhavatā paribhāṣyate / tatra vaktavyaṃ kimartho 'sāviti ?
     ucyate
     puruṣasya darśanārthaḥ

     dṛṣṭirdarśanam / arthaśabdo nimittavacanaḥ / darśanamartho 'syāsau darśanārthaḥ / darśananimitto darśanahetuḥ darśanakāraṇa ityarthaḥ / etaduktaṃ bhavati- sannidhānāviśeṣe sati ātmana ākāśādeśca yasmāddṛkchaktiyuktaḥ puruṣaḥ tasmātkāryakāraṇatāmāpannena pradhānena saha bhoktṛtvena saṃbadhyate, nācaitanyādākāśādaya iti / athavā arthaśabdaḥ phalavacanaḥ / yathā tṛptyarthā bhujikriyā tṛptyau satyāṃ nivartate prāptyarthā gamikriyā prāptau satyām, evaṃ puruṣasya pradhānena darśanārthaḥ saṃyogaḥ darśane sati nivartate / tathā ca vakṣyati dṛṣṭā mayetiyupekṣaka eko dṛṣṭāhamityuparataiketi (ISk 66) /
     āha, evamapi śabdādyupalabdhisamakālameva nivṛttiprasaṃgaḥ / kiṃ kāraṇam ? tasyāmapyavasthāyāṃ śakyaṃ vaktuṃ dṛṣṭā prakṛtiriti /          
     ucyate yadyapyetadevaṃ tathāpi yathā puruṣasya darśanārthaḥ saṃyogaḥ

     kaivalyārthastathā pradhānasya

     kaivalyamiti vivekaparicchinnaṃ sattvādibhirasaṃsargadharmitvamātmanaḥ, so 'rtho 'sya so 'yaṃ kaivalyārthaḥ / satyapi hi darśanāviśeṣe pradhānaṃ puruṣasya kaivalyārthaṃ pravartate / yadāsya buddhistamaso 'ṅgitvādye guṇāḥ kāryarūpāpannāḥ śiraḥpāṇyādaya ādhyātmikā, bāhyāśca gavādayaḥ, kāraṇarūpāpannāścālocanakriyāsaṃkalpābhimānādhyavasāyalakṣaṇāḥ, so 'hamityaviśiṣṭapratyayopasaṃhāraṃ karoti tadā pravartata eva / yadā tvanye guṇāḥ prakṛtibhūtā vikārabhūtāḥ kāryabhūtāḥ kāraṇabhūtā acetanāḥ parārthā anyo 'haṃ na prakṛtirna vikṛtirna kāryaṃ na kāraṇaṃ nācetanaḥ svārtha iti bhinnapratyayopasaṃhāraṃ karoti tadā nivartate / so 'yaṃ puruṣasya dṛkchaktinimittaḥ pradhānasya ca kaivalyāvadhiparicchinnaḥ puruṣārthaḥ /
     satyapi pāribhāṣikatve

     paṅgvandhavadubhayorapi saṃyogaḥ

     etaduktaṃ bhavati / prāgapi kāryakāraṇasambandhātpuruṣe caitvanyamavasthitam / tadyathā agnerdahanaṃ paraśośchedanamasati dāhye chedye na vyajyate / tatsannidhānasamakālameva tu vyajyate / ityataḥ pradhānamapekṣate / tathā pradhānamapyantareṇa puruṣopakāraṃ svakādasarmarthamaniṣpannakāryasamaṃ cetitamanarthakama syādityataḥ puruṣamapekṣate / tatra ubhayoritaretarāpekṣā taṃ saṃyogamadhikārabandhamāhurācāryāḥ / paṅgvandhadṛṣṭāntastu nāntarīyakamātrapradarśanārtham / yathā paṅgurnāntareṇāndhaṃ dṛkchaktyā viśiṣṭenārthenārthavānbhavati andhaśca nāntareṇa paṅguṃ viśiṣṭenārthena, evaṃ pradhānaṃ nāntareṇa puruṣaṃ kṛtamapi kāryaṃ draṣṭuṃ śaktamanavadhikaṃ ca pravartamānaṃ viśeṣābhāvānnaiva nivartate / tathā puruṣaḥ satyapi cetanatve nāntareṇa pradhānamupalabhyābhāvādupalabdhā bhavediti pradhānamapekṣate / tasmāditaretarāpekṣayā saṃyogatve kalpyamāne yaduktaṃ
     vinā sargeṇa bandho hi puruṣasya na yujyate /
     sargastasyaiva mokṣārthamaho sāṃkhyasya sūktatā //
     iti tadayuktam / kasmāt ? na hyasau vinā sargeṇa na yujyata iti / āha ca
     dṛśyadarśanabhāvena prakṛteḥ puruṣasya ca /
     apekṣā śāstratattvajñairbandha ityabhidhīyate //
     evaṃ vināpi sargeṇa yasmādbaddhaḥ pumānguṇaiḥ /
     tasmādviphalatāṃ yātu manorathamanorathaḥ //
     iti siddhaḥ saṃyogaḥ /

     tatkṛtaḥ sargaḥ // ISk_21 //

     pradhānapuruṣayorhi bhoktṛbhogyabhāvāpekṣanimitto 'yaṃ tattvasargo mahadādiḥ, bhāvasargaśca dharmādiḥ, bhūtasargaśca brāhmādiḥ pravartate / sā cāpekṣā puruṣānantyānna nivartata ityato 'rthavatīnāṃ hi prakṛtīnāṃ tadaparisamāpterna nivṛtirasti // 21 //

      // iti śrīyuktidīpikāyāṃ saptatipaddhatau pañcamamāhnikaṃ dvitīyaṃ ca prakaraṇam //


-----------------------------------------------------------------------     
          kārikā 22
-----------------------------------------------------------------------     

     evaṃ kāraṇāntarapratiṣedhātprakṛteḥ puruṣārtho 'yaṃ vyaktabhāvena vipariṇāma iti sthitam / tatredānīṃ vipratipattirācāryāṇām / kecidāhuḥ pradhānādanirdeśyasvarūpaṃ tattvāntaramutpadyate / tato mahāniti / patañjalipañcādhikaraṇavārṣagaṇānāṃ tu pradhānānmahānutpadyata iti / tadanyeṣāṃ purāṇetihāsapraṇetḥṇāṃ mahato 'haṃkāro vidyata iti pakṣaḥ- mahato 'smipratyayakartṛtvābhyupagamāt / ahaṃkārātpañca tanmātrāṇīti sarve / mahataḥ ṣaḍaviśeṣāḥ sṛjyante pañca tanmātrāṇyahaṃkāraśceti vindhyavāsimatam / tathā ahaṃkārādindriyāṇīti sarve / bhautikānīndriyāṇīti pañcādhikaraṇamatam / ekarūpāṇi tanmātrāṇītyanye / ekottarāṇīti vārṣagaṇyaḥ / indriyāṇi saṃskāraviśeṣayogātparigṛhītarūpāṇīti kecit / paricchinnaparimāṇānītyapare / vibhūnīti vindhyavāsimatam / adhikaraṇamapi kecittrayodaśavidhamāhuḥ / ekādaśakamiti vindhyavāsī / tathānyeṣāṃ mahati sarvārthopalbdhiḥ, manasi vindhyavāsinaḥ / saṃkalpābhimānādhyavasāyanānātvamanyeṣām, ekatvaṃ vindhyavāsinaḥ / tathā karaṇaṃ nirlikhitasvarūpaṃ śūnyagrāmanadīkalpam, prākṛtavaikṛtikāni tu jñānāni prerakāṅgasaṃgṛhītāni pradhānādāgacchanti ceti pañcādhikaraṇaḥ, na tu tathetyanye / kāraṇānāṃ mahatī svabhāvātivṛttiḥ pradhānāt, svalpā ca svata iti vārṣagaṇyaḥ / sarvā svata iti patañjaliḥ / sarvā parata iti pañcādhikaraṇaḥ / buddhiḥ kṣaṇiketi ca kālāntarāvasthāyinītyapare / evamanekaniścayeṣvācāryeṣu ye tāvatpradhānamahatorantarāle tattvāntaramicchanti tatpratikṣepāyācāryaḥ svamatamupanyasyati /

     prakṛtermahān

     prakṛtermahānutpadyate / mahānbuddhirmatirbrahmāpūrtiḥ khyātirīśvaro vikhara iti paryāyāḥ / sa tu deśamahattvātkālamahattvācca mahān / sarvotpādyebhyo mahāparimāṇayuktatvānmahān /
     anyasya tu pakṣe naivāhaṃkāro vidyata iti pratiṣedhavivakṣayedamāha /

     tato 'haṅkāraḥ

     tasmānmahato 'haṃkāra utpadyate /
     yaḥ punarāha, mahataḥ ṣaḍaviśeṣāḥ sṛjyante pañca tanmātrāṇyahaṃkāraśceti tannirāsārthamāha

     tasmādgaṇaśca ṣoḍaśakaḥ /

     tasmādahaṃkārātṣoḍaśako gaṇa utpadyate, pañca tanmātrāṇi ekādaśendriyāṇi ca / anenaiva ca bhautikendriyavādī pratikṣipto boddhavyaḥ /

     tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // ISk_22 //

     tasmādapi ṣoḍaśakādgaṇādyaḥ pañcako gaṇastataḥ pañca mahābhūtānyutpadyante / pūrvapadalopenātra mahābhūtānīti vaktavye bhūtānītyucyate / bhūtasaṃjñā hi tanmātrāṇāṃ na pṛthivyādīnāmatra tu sāṃkhyācāryāṇāmavipratipattiḥ bhūtakauṭasthyavādinastu mīmāṃsakā ārhatāśca / tatpratikṣepeṇedamucyata iti // 22 //

-----------------------------------------------------------------------     
          kārikā 23
-----------------------------------------------------------------------     

     āha, uktaṃ pradhānādbuddhirutpadyata iti / tatra vaktavyaṃ kiṃlakṣaṇā punarbuddhirityucyate

     adhyavasāyo buddhiḥ

     ko 'yamadhyavasāyaḥ ? gaurevāyaṃ, puruṣa evāyamiti yaḥ pratyayo niścayo 'rthagrahaṇaṃ so 'dhyavasāyaḥ /
     atra kṣaṇikavādyāha yadyarthagrahaṇaṃ buddhiḥ, anityā / kasmāt ? hetvapekṣaṇāt / arthagrahaṇaṃ hīndriyādiviṣayasannidhānamāvaraṇādyabhāvaṃ cāpekṣate / na ca nityasya kāraṇāpekṣopapadyate / tasmādanityā buddhiḥ / abhivyakteradoṣa iti cetsyādetannendriyasannidhānādibhirarthagrahaṇaṃ janyate kiṃ tarhyabhivyajyata iti / tacca naivam / dvidhā doṣāt / sā hyabhivyaktiḥ svarūpalābho vā syāt grahaṇapratibandhavyudāso vā / kiṃ cātaḥ ? tadyadi tāvatsvarūpalābhaḥ kriyate 'rthagrahaṇamiti prāptam / arthagrahaṇapratibandhasyāndhakārasya vyudāsastadapyayuktam / vipratiṣedhāt / grahaṇaṃ ca syāttatpratibandhaśceti vipratiṣiddham / kiṃca bhedāt / vyaṅgyaṃ hi ghaṭādi candrārkauṣadhimaṇiratnapradīpabhedānna bhidyate / asti buddhīnāmarthabhedād bhedaḥ / vṛttibhedādadoṣo mṛdvaditi cet syānmatam , yathā mṛddravyasya ghaṭādisaṃsthānavṛttibhede 'pyabheda evaṃ buddheriti / tadapyayuktam / ananyatvāt / yadā buddhiranyā vṛttibhyaḥ, prāptastadbhede buddhibhedaḥ / kiṃca dṛṣṭāntāsiddheḥ / sādhyaṃ caitat kiṃ tadeva mṛddravyaṃ ghaṭādivṛttibhedamanubhavati āhosvitpratyayāntaravaśādanyaccānyaccotpadyate iti ? avayavabhedācca / upetya vānuvṛttiṃ brūmaḥ- na hi tadekaṃ mṛddravyam, kiṃ tarhi bahavo mṛtparamāṇavo 'nekadeśāvacchinnavṛttaya iti / kiṃ cānyat / nivṛttivibhaktigrahaṇāt / taddhi mṛddravyaṃ saṃsthānamapekṣyāpi gṛhyate, na tvarthagrahaṇamanapekṣya buddhergrahaṇamasti / tasmādviṣamo dṛṣṭāntaḥ / parimāṇādadoṣa iti cet syānmatam sattvādīnāmaṅgāṅgibhāvaniyamāttena tenārthagrahaṇātmanā vipariṇāmo vṛttiriti / etaccāyuktam / ubhayakalpane doṣaprasaṃgāt / yadi dharmāntaropādānaparityāgau vyaktavyaktī, dattottara eṣa pakṣaḥ / atha nāśotpādau tena dharmadharmiṇorananyatvāddharmāṇāṃ nāśotpādādbuddherapi nāśotpādaprasaṃgaḥ / tadanabhyupagame vānyatvamiti doṣaḥ / āha ca
     naṣṭotpannamananyatvādanityaṃ nityameva vā /
     naṣṭotpannāvinaṣṭānāṃ nityaṃ to nāsti caikadā //
     yadapyuktam- sattvādīnāmaṅgāṅgibhāvaniyamāditi, tadayuktam / ata evānityatvasiddheḥ / tulyānāṃ guṇapradhānabhāvānupapatteḥ / sattvādīnānaṅgāṅgibhāvābhyupagamāt vṛddhikṣayāvabhyupagantavyau / tataśca buddhiranityeti prāptam / tebhyo 'nanyatvāt / atha mataṃ tadavasthāpyasau nityeti, na tarhi satvādyātmabhūtā buddhiriti prāptam / tataśca kāryakāraṇayoraviveka ityasya virodhaḥ / tasmādanityā buddhiriti /
     ucyate- yattāvaduktaṃ hetvapekṣaṇādanityā buddhiriti tadayuktam / kasmāt ? siddhasādhanāt / kasyātra vipratipattiranityā vā buddhiḥ syānnityā veti ? kiṃ tarhi hetumadanityaṃ vyaktamiti vacanādanityaiva / tasmādiṣṭamevaitatsaṅgṛhītam / ataeva kṣaṇikatvamiti cet, athāpi syāddhetvapekṣā hi saṃskṛtatvam / saṃskṛtaṃ tu kṣaṇikam / tadyathā pradīpa iti / tasmādanitye satyapi viśeṣānabhidhāne kṣaṇikatvamevānena hetunā buddheḥ pratipādyata iti / kasmāt ? uttaravacanavirodhaprasaṃgāt / evamapi yaduttaraṃ kṣaṇikatvaprasiddhyarthamucyate pratyarthagrahaṇānyatvādanityetyādi tasyānarthakyam / tasmāt pūrvottaraviruddhatvātsakalamevedaṃ prakaraṇaṃ nādhyayanaṃ, na pratyākhyānamarhati / pareṣāṃ tvabhiniṣṭā buddhiratretyasaṃgatārthottarāpavādadoṣamanapekṣyāpi pratyekamapyetadasādhanam, vṛttiviṣayatvāt / svakāraṇapariniṣpannāyā hi buddhervyāpāro 'rthagrahaṇasaṃjñaka indriyādisannidhānāpekṣo na buddhiḥ / tadananyatvātprasaṃganivṛttiriti cedatha matam, vṛttivṛttimatorananyatvāditthamapi kalpayitvāyaṃ prasaṃgo na nivartate / tathā coktam- svālakṣaṇyaṃ vṛttistrayasyeti (ISk 29) / tadapyabādhakam / kasmāt ? upacārāt / satyamananyā, vṛttivṛttimatorbhedenāgrahaṇāt, tathāpyuparatavyāpārasyāpi paraśvādervṛttimataḥ svarūpa noparamatīti bhedamupacarya vyavahāro nānākāryaviṣayaḥ pravartate / ataevānyatvamapi syāditi tadayuktam, ekāntāt / tadyathā senāpaṅktisenākuṇḍalādyuparame na tatsanniveśināmuparamaḥ kāryabhedaśca, na cānyatvam / evaṃ vṛttitadvatorapi ca syāt / tasmādyuktametaddhetvapekṣaṇasya vṛttiviṣayatvānna buddheranityatvamiti / etena vyaktivikalpaḥ prayuktaḥ, so 'pi vṛttiviṣaya iti kṛtvā tadapyuktamindriyādibhede bhedāditi / tadapyanenaivoktam / vṛttibhedo 'tra na bheda iti / kiṃ cānekāntāt / yathodakādibhedātpratibimbabhedo na cāvyaṅgyatvamevamanyatrāpi syāt / dravyāntarotpatteradoṣa iti cetsyānmatam, udakasyānanasaṃyogāddravyāntarameva pratibimbalakṣaṇamutpadyate na tu mukhaṃ bhidyate iti asadetat / kasmāt ? ubhayoḥ kāraṇatvena kalpanānupapatteḥ / na hi mukhaḥ nimittaṃ śakyaṃ vaktum , viprakṛṣṭatvānnāsādayo mukhāpagame 'pyupalabdhiprasaṃgātpākajavat / yatpunaretaduktaṃ vṛttibhedādadoṣo mṛdvaditi tathā tadastu / yattūktamananyatvāddṛṣṭāntāsiddheśceti vṛttyananyatvamidānīmeva pratyuktam / kṣaṇabhaṅgapratiṣedhe coktaṃ na pṛthivyādīnāmanyathā cānyathā cotpattiḥ / yatpunaretaduktaṃ naikaṃ mṛddravyamiti tatra buddhiḥ pramāṇam / yadekabuddhinimittaṃ tadekaṃ, tatra yadi mṛdo 'nekatvena prayojanaṃ buddhirupalabhyate- vayamiti / yatpunaretaduktam, mṛddravyasya saṃsthānavyatirekeṇa svabhāvo 'vadhāryate na tu buddherarthagrahaṇamantareṇa svarūpagrahaṇamiti, tadayuktam / abhāvasyārūpatvāt / upetya vā
     yathā bāhyādyavasthāsu vyākārā cittasantatiḥ /
     vidyate bījamātrā vastathā dhīriti gṛhyatām //
     yathā bāhyārthākāravaccittasantatiratha ca suptamūrchitavirodhasamāpannānāmartharūpādṛte bījamātrāstītyupagamyate sā citi kāpi vāvastheti vacanāt, na ca gṛhyate tathā buddhirapīti kasmānna parikalpyate ? yatpunaretaduktam yadi dharmāntaropādānaparityāgau vyaktavyaktī dattottara eṣa pakṣa iti / taditaratra tulyam / asmābhirapi tarhyasatkāryapratyākhyāne dattottara eṣa pakṣo vyaktitarna kriyate iti / nāśotpādau tu aniṣṭāveveti na parihāraṃ pratyādaraḥ kriyate / yadapyuktaṃ naṣṭādutpannāccānaṣṭamanutpannaṃ cānyannāstīti tadayuktam, anabhyupagamāt / nāśotpādau kaḥ pratijānīte yaṃ pratyetadarthavatsyāt ? kiṃ ca tvatpakṣaprāpteḥ / bhavata eva naṣṭotpannebhyaḥ skandhebhyo nānyā santatiratha ca nāsti doṣaḥ / kayāpi yuktayā syādetadanyaivāsāviti tataścaikā santatiriti hīnam / yadapyuktaṃ guṇavṛddhikṣaye 'nityatvamiti tadanupapannam / kasmāt ? rūpāntarāpyāyanāt / sattvaṃ hi prakarṣamanubhavadrajastamasī ca nyūnatāṃ dharmādirūpāṃ buddherāpyāyanti, nārthāntaraṃ kurvanti no khalvapyabhāvam, evaṃ rahastamo vā prakarṣamanubhavatsattvaṃ ca nyūnatādharmādirūpaṃ buddherāpyāyanti, nārthāntaraṃ kurvanti nābhāvam / evaṃ guṇavṛddhikṣaye 'pi rūpāntarāpyāyanānnāsti kṣayo buddheḥ / tatra yaduktaṃ hetvapekṣaṇādanityā buddhiriti etadayuktam /yatpunaretaduktaṃ pratyakṣagrahaṇānyatvātpratikṣaṇaṃ dīpāditailadhārāsu śabdabhedācca kṣaṇiketi, atra brūmaḥ- grahaṇānyatve coktaṃ vṛttibhedo na vṛttimadbhedaḥ / kiṃ cānyat / bhinnārthagrahaṇaikatvāt / upetya vā brūmaḥ- yadi pratyarthamanyadanyadgrahaṇaṃ kalpyate, vikalpabādhasamuccayasaṃśayadvitvātiśayanivāraṇeṣu, tathā kalmāṣaṃ śabalaṃ citramityanekārtharūpamekaṃ grahaṇaṃ na syāt / dṛṣṭaṃ tat / tasmānnāyaṃ kṣaṇikatve hetuḥ / evamavasthitamidaṃ- adhyavasāyo buddhirna kṣaṇiketi /     
     buddhestu triguṇātmakatvāttasya guṇasya prakarṣe tattadrūpāntaramutpadyata iti /
     āha, kasya guṇasya prakarṣe buddheḥ kiṃ lakṣaṇaṃ rūpāntaramupajāyate ?
     ityucyate

     dharmo jñānaṃ virāga aiśvaryam /
     sāttvikametad rūpam


     atra tvetadrūpamiti satyapi dharmādibhede buddhirityabhedavivakṣāviṣaya ekavacananirdeśaḥ kriyate / etaduktaṃ bhavati yadā rajastamasī vaśamāpādya buddhigataṃ sattvamutkṛṣṭaṃ bhavati tadā dharmo jñānaṃ virāga aiśvaryamityetadrūpaṃ bhavati / tatra śrutismṛtivihitānāṃ karmaṇāmanuṣṭhānādbuddhyavasthaḥ sattvāvayava āśayabhūto dharma ityucyate / sa tu dvividhaḥ / brahmādisthāneṣvabhipretaśarīrendriyaviṣayopabhoganirvartako jñānādyaṅgabhūtaśca prathamaḥ / agnihotrahavanādikriyānuṣṭhānasādhano yamaniyamasādhana itaraḥ / tatrāhiṃsā satyamasteyamakalkatā brahmacaryamiti pañca yamāḥ / akrodho guruśuśrūṣā śaucamāhāralāghavamapramāda iti pañca niyamāḥ / eteṣāmavilopenānuṣṭhānādyaterevaṃvidhottaraṇe sattvadharma āśayatāṃ pratipadyate, yo jñānādīnāṃ rūpāṇāmāpyāyanaṃ karoti / etadabhyudayaniḥśreyasayoḥ sopānabhūtaṃ prathamaṃ parva / yatrāyamavasthito yatiritareṣāṃ parvaṇāmanuṣṭhāne yogyo bhavati / jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca / tatra śabdādyupalabdhilakṣaṇaṃ pratyakṣānumānāgamarūpam / guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividhaṃ apūrvamabhyāsajaṃ ca / tayorapūrvam- ūhaḥ śabdo 'dhyayanamiti (ISk 51) siddhikāṇḍānupatitāni pramāṇāni / abhyāsajaṃ punaḥ vairāgyapūrvāvajayapṛṣṭhalabdhaṃ śāntamamalaṃ dhruvaṃ sakalabhavābhavapratipakṣabhūtam / yadācāryo vakṣyati-
     evaṃ tattvābhyāsānnāsmi na me nāhamityapariśeṣam /
     aviparyayādviśuddhaṃ kevalamutpadyate jñānamiti // (ISk 64)
     virāgastu rāgapratipakṣabhūto jñānābhyāsopajanito buddheḥ prasādaḥ / tasya tu yatamānavyatirekaikendriyavaśīkāralakṣaṇāścatasro 'vasthā bhavanti / tatrendriyāṇāṃ viṣayābhilāṣalakṣaṇakaṣāyapācanaṃ prati yaḥ prayatna utsāhaḥ sā yatamānasaṃjñā / yatamānako hyayamasminparvaṇyavasthito yatirbhavati / yadā tu keṣāṃcidindriyāṇāṃ paripakvaṃ sā vyatirekasaṃjñā / vyatiricyante hi tadā yaterindriyāṇi paripakvāṇyaparipakvebhyo viśiṣṭatarāṇi bhavantītyarthaḥ / viparipakvasarvendriyastu saṃkalpamātrāvasthitakaṣāyo yadā bhavati tadaikendriyasaṃjñā / nivṛttasarvendriyaviṣayecchasya yaterekameva manolakṣaṇamindriyaṃ tadā paripakvaṃ bhavati / saṃkalpamātrāvasthitasyāpi paripāko vaśīkārasaṃjñā / saṃkalpamūlocchinnaviṣayamṛgatṛṣṇo hi ayaṃ yatirindriyāṇāmantaḥkaraṇasya ca pravṛttinivṛttyorīṣṭe / ekāgra ekarāmo 'vidyāparvaṇo 'tikrāntaḥ, parasya brahmaṇaḥ pratyanantaro bhavati / tadevaṃ caturavasthaṃ vairāgyaparva vijñāya tadanuṣṭhānāya yatiḥ prayateta / tasyopāyo dṛṣṭānuśravikaviṣayapratyākhyāne ya upadiṣṭo yaśca tuṣṭiṣu vakṣyamāṇastamekīkṛtyottarottarāṃ tattvabhūmiṃ vijñānasya viṣayīkurvanpūrvasyāṃ tattvabhūmau madhyasthaḥ syāt / aiśvaryamapratighātalakṣaṇam, yatpunaraṣṭavidhaṃ aṇimā mahimā laghimā garimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitvamiti / atrāṇimā, mahimā, laghimā, garimeti bhūtavaiśeṣikam / buddhestu prāptyādi / evametaccaturvidhaṃ mahataḥ sāttvikaṃ rūpamiti /
     āha, atha guṇāntararūpaṃ kim ?
     ucyate

     tāmasamasmādviparyastam // ISk_23 //

     etat asmāddharmādeḥ sattvarūpādiviparyastaṃ tāmasaṃ tamaḥprakarṣopajanitamityarthaḥ / atra śāstracoditānuṣṭhānādāśayaniṣpannasattvāvayavo dharma ityuktam / śāstracoditasya nityasya ca karmaṇo 'nuṣṭhānād buddhyavasthastamo 'vayava āśayatāṃ pratipanno 'dharmaḥ / sa cāpi dvividhaḥ- aniṣṭaśarīrendriyaviṣayopabhoganirvartakaḥ, khyātivārakaśca / yathā ca jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ caivamajñānamapi viparyayeṇa vācyam / yathā ca caturavasthaṃ vairāgyaṃ tathā yatamānādikaścaturavastho rāgaḥ yathā cāṣṭaguṇamaiśvaryamaṇimādi tathāṣṭaguṇamanaiśvaryamevametattāmasaṃ mahato rūpam / yaccaitadadharmādinimittabhūtamutkṛṣṭaṃ tamorūpaṃ tadrajasā sahāvirodhādekatāmivāpannamaśuddhirityācāryaiḥ paṭhyate / sattvarūpaṃ tu prakāśa iti / anayoścābhidhānādyaḥ pañcādhikaraṇapakṣaḥ prākṛtavaikṛtānāṃ jñānānāṃ pradhānavacchuṣkanadīsthānīyāntaḥkaraṇe bāhye ca prerakajñānāṃśakakṛta upanipātaḥ tathā sāttvikasthityātmakakṛtamapratyayasyāvasthānamiti tatpratikṣiptaṃ bhavati / kiṃ kāraṇaṃ ? yasmādaśuddhireva prakāśamalamatipravṛttaṃ nivartayituṃ prakarṣāpannānyābhūtā ca pravartayitum / ityevamaṣṭarūpā buddhirvyākhyātā // 23 //

-----------------------------------------------------------------------     
          kārikā 24
-----------------------------------------------------------------------     

     yastvasāvanantaramukto 'haṅkārastaṃ vyākhyāsyāmaḥ /
     āha, yadyevaṃ tasmādidameva tāvaducyatāṃ kimasyāhaṅkārasya lakṣaṇamiti ?
     ucyate-

     abhimāno 'haṅkāraḥ

     kartuḥ svātmapratyavamarśātmako yo 'yamahamiti pratyaya utpadyate sa khalvahaṃkāraḥ, mahatastattvāntaram / kasmāt ? tasya sarvaviṣayādhyavasāyarūpatvāt, asya tu svātmapratyavamarśāt / na tvarthāntaram / kasmāt ? prakṛtivikārayorananyatvābhyupagamāt na hi naḥ prakṛterarthāntarabhūto vikāra iti prāgvistareṇa pratipāditam / sa ca mūrtipratyayābhyāṃ mahataḥ sthūlataraḥ / kasmāt ? avibhāgāt, vibhāganiṣpatteḥ kālādivat / triguṇasya ca mahato vikāratvādasāvapi triguṇaḥ / kasmāt ? prakṛtirūpasya vikāre dṛṣṭatvāt tantupaṭavat / tadbhāvasanniviṣṭāstu ye sattvādayasya ācāryairvaikārikataijasabhūtādiśabdenākhyāyante / tathā ca śāstramāha "etasmāddhi mahata ātmana ime traya ātmānaḥ sṛjyante vaikārikataijasabhūtādayo 'haṃkāralakṣaṇāḥ / ahamityevaiṣāṃ sāmānyalakṣaṇaṃ bhavati / guṇapravṛttau ca punarviśeṣalakṣaṇamiti" /
     āha, kā punarguṇapravṛttiryasyāmasmipratyayaikarūpasyāhaṅkārasya viśeṣapratipattirbhavatīti ?
     ucyate- yo 'yaṃ

     tasmāddvividhaḥ pravartate sargaḥ /

     dvividha indriyalakṣanastanmātralakṣaṇaśca / sā guṇavṛttirityucyate / kasmāt ? tatkāryatvāt / guṇapravṛttikāryo hi sargaḥ / dṛśyate ca khalu loke kāryakāraṇamupacaryamāṇam / tadyathā śālīnbhuṅkta iti /
     āha, prāguktamahaṃkārātṣoḍaśako gaṇa utpadyate / idānīṃ punarucyate tasmāddvividhaḥ pravartate sargaḥ / tadidaṃ pūrvottaravyāghātādayuktamiti /
     ucyate- na, sāmānyena vivakṣitatvāt /
     abhedavivakṣāyāṃ hi kṛtvā kāryakāraṇalakṣaṇamevamasmābhirupadiṣṭaṃ dvividhaḥ sarga iti / bhedavivakṣāyāṃ punaḥ
     
     aindriya ekādaśakastānmātraḥ pañcakaścaiva // ISk_24 //

     indriyāṇāmayamaindriyaḥ ekādaśa parimāṇamasya ekādaśakaḥ / evaṃ tanmātreṣu vaktavyam / tanmātrāṇāṃ śabdasparśādīnāmayaṃ tānmātraḥ sargaḥ / pañcakaśca pañca parimāṇamasyeti pañcakaḥ / asya tu ṣoḍaśakasya vikārasya saṃjñālakṣaṇaprayojanānyuttaratra vakṣyati / eṣā guṇapravṛttirvyākhyātā / yasyāmasmipratyayasya viśeṣagrahaṇaṃ bhavati- śabde 'haṃ sparśe 'haṃ rūpe 'haṃ rase 'haṃ gandhe 'hamiti /
     āha, ahaṅkāre sattvādīnāṃ saṃjñāntarāvacanam, ānarthakyāt / yadidamahaṃkāre sattvādīnāṃ saṃjñāntaramārabhyate vaikārikastaijaso bhūtādiriti, tanna vaktavyam / kasmāt ? ānarthakyāt / na hi tattvāntarasanniveśināṃ sattvādīnāṃ saṃjñāntarābhidhāne kiṃcitprayojanamastīti, saṃjñābhūyastvāt / athāyaṃ nirbandhastattvāntaram, saṃjñābhūyastvaṃ prāpnoti / prayojanābhidhānaṃ vā / viśiṣṭayatnānāmanākasmikatvāt / athavā prayojanaṃ vaktavyam- evamarthamahaṅkāre saṃjñāntarābhidhānamiti / kasmāt ? na hi viśiṣṭayatnānāmākasmikatvamupapadyata iti /
     ucyate- na, kāryaviśeṣahetutvāt / mahadādilakṣaṇānāṃ hi guṇānāmanekarūpastattvārambha iti hi na saṃjñāntaramārabhyate / ahaṃkārastu sattvatamobahulayorindriyatanmātraparvaṇoḥ prakṛtiḥ tadarthamācāryāṇāṃ yatnaviśeṣaḥ / dharmādiviśeṣābhyupāmānmahati prasaṃga iti cet na viśeṣitatvāt / tattvāntarārambha iti viśeṣitam, na tu dharmādayastattvāntaramato na mahati prasaṃgaḥ / viśeṣānabhidhānādayuktamiti cet syādetat, kaḥ punaratra viśeṣo yena dharmādi na tattvāntaram, tattvāntaraṃ tu śrotrādīti ? etacca naivam kutaḥ ? vṛttimātre tadupacārāt / vṛttimātre hi mahato dharmādyupacāraḥ / tathā ca tantrāntare 'pyuktam "prakāśavṛttirdharma" iti / vṛttiniṣpāditastu saṃsthānaviśeṣo vṛttimatastattvāntaramityanayorviśeṣaḥ / tasmādyuktametat kāryaviśeṣahetutvamiti // 24 //

-----------------------------------------------------------------------     
          kārikā 25
-----------------------------------------------------------------------     

     āha, yadyevamidaṃ tarhi vaktavyamuṣya kāryaviśeṣasyaivaṃ saṃjñakādahaṃkārātpravṛttiriti /
     ucyate-
     
     sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt /

     sarga ityanuvartate / ekādaśendriyāṇi sattvabahulāni vaikṛtādahaṃkārātpravartante niṣpadyanta ityarthaḥ / ekādaśābhidhānādeva cendriyapratītiḥ, pūrvasūtre tatsāmānādhikaraṇyāt / ato na punarindriyagrahaṇam /
     āha, tanmātrasargaḥ punaḥ kiṃguṇaḥ, kasmāccāhaṅkārātpravartate iti ?
     ucyate-
     
     bhūtādestānmātraḥ sa tāmasaḥ

     bhūtāderbhūtādisaṃjñakāttamaḥpradhānāttānmātraḥ sargaḥ / tānmātrastu tamobahulo bhūtādisaṃjñakādahaṅkārātpravartate / tatra punastanmātragrahaṇātsaṃkhyā śasyata iti nocyate /
     āha, prakṛtiviśeṣanirdeśānarthakyam / prāguktaṃ sattvādīnāmahaṅkārāvasthitānāṃ vaikārikādyāḥ saṃjñā ucyante / tadyadi sattvaṃ vaikārikaśabdenocyate vaikārikāṇi caindriya ekādaśakaḥ sargaḥ pravartata ityukte gamyata etat sāttviko 'sau, bhūtādestānmātra ityukte gamyata etat tāmasa iti / kasmāt ? na hyasti sambhavo yatsattvāttamobahulaḥ sargaḥ syāttamasaśca sattvabahula iti /
     ucyate- na, aprasiddhatvajñāpanāt / yasyaivārthasya jñāpanārthamevamiha kriyate, kathaṃ gamyate sattvaṃ vaikārikaśabdenocyate, tamo bhūtādiśabdena, rajastaijasaśabdena ? aprasiddhārthā hi tāntrikī paribhāṣeyamanirṇītā na gamyata iti /
     āha, taijasasaṃjñānarthakyamiti /
     ucyate na,

     taijasādubhayam // ISk_25 //

     ubhayatra tatsāmarthyāt / syādetadevaṃ yadyasya kāryasāmarthyameva na syāt / asmāttu taijasādubhayamapyetattanmātrendriyasaṃjñakaṃ pravartata ityanuvartate / katham ? yadā hi vaikāriko 'haṅkāra indriyabhāvena pravartate tadā niṣkriyatvāttaijasaṃ pravartakatvenākāṃkṣati, bhūtādi bhedakatvena / kasmāt ? tenaiva tadbhedāt / tadyathāgnināgnau prakṣipto 'gnireva bhavati, āpo vāpsu prakṣiptā āpa eva bhavanti, evaṃ sattvameva sattve tu bhedaṃ janayati guṇāntarasaṃsargamapekṣate / bhūtādilakṣaṇasya tu tamasaḥ saṃsargād bhidyamānaṃ taijasena ca rajasā kriyātmakenānugṛhītamekādaśendriyabhāvamapekṣate / tathā bhūtādilakṣaṇaṃ tamo 'haṅkārāttanmātrabhāvena pravartamānaṃ pravṛttyarthaṃ taijasamākāṃkṣati, vaikārikaṃ bhedatvena / kasmāt ? tenaiva tasya bhedāditi yojyam / śāsraṃ caivamāha- "tadetasminvaikārike strakṣyamāṇa eṣa bhūtādistaijasenopaṣṭabdha evaṃ vaikārikamabhidhāvati / tathaiva tasminbhūtādau srakṣyamāṇe eṣa bhūtādistaijasenoṣṭabdha etaṃ bhūtādimabhibhavati /" ityanena nyāyena taijasādubhayaniṣpattiriti vyākhyāto 'haṅkāraḥ // 25 //

-----------------------------------------------------------------------     
          kārikā 26
-----------------------------------------------------------------------     

     āha, prāgapadiṣṭa aindriya ekādaśakaḥ pravartate vaikṛtādahaṃkārāditi, tatsāmānyābhidhānānna pratipadyāmahe / tasmādvaktavyaṃ kānīndriyāṇi bhavato 'bhipretāni ?
     ucyate- dvividhānīndriyāṇi, buddhīndriyāṇi, karmendriyāṇi ca / tatra
     
     buddhīndriyāṇi karṇatvakcakṣūrasananāsikākhyāni /

     karṇau tvakcakṣuṣī ca rasanaṃ ca nāsikā ca karṇatvakcakṣūrasananāsikāḥ / ākhyānamākhyā pratyāyanamityarthaḥ / etaiḥ śabdairākhyā yeṣāṃ tānīmāni karṇatvakcakṣūrasananāsikākhyāni / adhiṣṭhānabhedāddvivacanena vigrahaḥ kriyate / etāni buddhīndriyāṇi pratyavagantavyāni / buddherindriyāṇi buddhīndriyāṇi /
     kiṃ punaretāni buddheriti ?
     ucyate- śabdādiviṣayapratipattau dvāram / kasmāt ? abahirvṛttitvāt / antaḥkaraṇasya nāsti bahirvṛttirityato nālametatsākṣācchabdādīnarthānpratipattum / tasmācchrotrādilakṣaṇaṃ sākṣād bāhyaviṣayaprakāśanasamarthaṃ kāraṇāntaramapekṣate / tatpraṇālikayā tasya viṣayagrahaṇam / tasmādyuktamuktaṃ buddherbāhyaviṣayapratipattau dvārabhūtatvādbuddhīndriyāṇīti /
     āha, karmendriyāṇi punaḥ kānīti ?

     vākpāṇipādapāyūpasthāḥ karmendriyāṇyāhuḥ // ISk_26 //

     vākca pāṇī ca pādau pāyuścopasthaśca vākpāṇipādapāyūpasthāḥ / etāni karmendriyāṇyāhurācakṣate / karmārthānīndriyāṇi karmendriyāṇi / kiṃ punaḥ karma ? vacanādi vakṣyamāṇam / etadvikurvat iti karmendriyāṇi /
     āha, kathametadupalabhyate adhiṣṭhānādarthāntarabhūtānīndriyāṇi, na punaradhiṣṭhānamātramiti ?
     ucyate- adhiṣṭhānādindriyapṛthaktvam, śaktiviśeṣopalambhāt / yathā śarīrāsambhavino viṣayavyavasāyalakṣaṇasya śaktiviśeṣasyopalambhādarthāntaraṃ buddhiranumīyate, evamadhiṣṭhānāsambhavino viṣayagrahaṇalakṣaṇasya śaktiviśeṣasyopalambhādarthāntaramindriyamiti /
     āha, na, asambhavāsiddheḥ / adhiṣṭhānamātrasya viṣayagrahaṇaṃ na sambhavati, arthāntarasya ca sambhavati      ityetadubhayamapi cāprasiddhamiti /
     ucyate- naitadaprasiddham / tulyajātīyeṣu tadanupapatteḥ / yasmād bhautikeṣvanyeṣu ghaṭādiṣu viṣayagrahaṇasāmarthyāsambhavaḥ āhaṃkāravikāravattatsāmarthyāpratiṣedhānnendriyāṇāṃ nastatpratiṣedho 'numātavya iti / etaccāyuktam / kasmāt ? śaktibhedāpatteḥ / vaikārikaṃ sattvamāhaṅkārikaṃ prakāśarūpaṃ, tacchaktiviśeṣādindriyāṇi utpadyante / bhūtādilakṣaṇasya tamasaḥ sāmarthyāt tanmātrāṇi parasya, pṛthivyādīnāmekarūpatvāt / tasmādayamasamaḥ samādhiriti / etena bhautikatvaṃ pratyuktam /
     āha, kathamavagamyate bahūnīndriyāṇi, na punarekamevendriyaṃ manovatsarvārthamanekādhiṣṭhānaṃ syāditi ?
     ucyate- na, yugapatpravṛttyapravṛttiprasaṃgāt / yadyekamevendriyaṃ manovatsarvārthamanekādhiṣṭhānaṃ syādekaviṣayapratipattau vā sarvaviṣayapratipattiḥ / dṛṣṭastu grahaṇabhedastasmānnaikamindriyamiti / bhautikairanugrahopaghātadarśanādindriyāṇāṃ bhautikatvamiti cet syānmatam, iha bhautikānāṃ ghaṭādīnāṃ bhautikairmṛddaṇḍacakrasūtrodakamudgarādibhiranugrahopaghāto dṛṣṭaḥ / yadi ca bhautikānīndriyāṇi na syuḥ naiṣāṃ bhautikairañjanādibhiranugrahaḥ kriyate, upaghātaśca rajaḥprabhṛtibhiriti / etaccāyuktam / kasmāt ? anekāntāt / tadyathā bhautikairvadanādibhirantaḥkaraṇasya grahaṇadhāraṇasmṛtilakṣaṇo 'nugrahaḥ kriyate, upaghātaścopalādibhiḥ / na cāsya bhautikatvam / evamindriyasyāpi syāt / vaiśeṣikaguṇavyañjakatvādvikārapratītiriti cet atha matam- pṛthivyādivaiśeṣiko gandho ghrāṇenābhivyajyate / audako rase rasanena ca / āgneyaṃ rūpaṃ vīkṣaṇena / vāyavīyaḥ sparśastvacā /ākāśīyaḥ śabdaḥ śrotreṇa / yena ca yasya vaiśeṣikaguṇābhivyaktistasya tadvikāratvaṃ dṛṣṭam / tadyathā pradīpasya rūpābhivyañjakatve sati taijasatvamiti / etaccānupapannam / kasmāt ? aniṣṭaprasaṃgāt / vaiśeṣikaguṇavyañjakānāṃ tadvikāramicchataḥ prāptamapāṃ gandhābhivyaktihetutvāt pārthivattvam / athaitadaniṣṭaṃ, na tarhyaikāntiko heturiti / tatra yaduktaṃ vaiśeṣikaguṇābhivyañjakatvād bhautikānīndriyāṇīti etadayuktam // 26 //

-----------------------------------------------------------------------     
          kārikā 27
-----------------------------------------------------------------------     

     āha, ekādaśendriyāṇi ahaṅkārādutpadyanta iti prāgapadiṣṭam / idānīṃ buddhīndriyakarmendriyāṇi daśāpadiśyante / tadidaṃ padārthanyūnamiti /
     ucyate- syādetadevam, yadyetāvadindriyaparva syāt / kiṃ tarhīti-

     saṅkalpakamatra manaḥ

     atrendriyaparvaṇi mano bhavadbhiḥ pratyavagantavyam / tatra saṃkalpakamiti lakṣaṇamācakṣmahe / saṃkalpo 'bhilāṣa icchātṛṣṇetyādyanarthāntaram / saṃkalpayatīti saṃkalpakam / etanmanaso lakṣaṇam /
     tasmādasya pratyakṣato 'nupalabhyamānasyāstitvamavasīyate / kasmāt ? vyastasamastānāmindriyāntarāṇāṃ tadasambhavāt / apohya hi manaḥ saṃkalpaṃ vyastānāmindriyāntarāṇāṃ bhavānparikalpayet samastānāṃ vā ? kiṃ cātaḥ ? tanna tāvadvyasthānāmindriyāṇāṃ saṃkalpo bhavati / kiṃ kāraṇam ? aniyataviṣayatvāt / niyato hi śrotrādīnāṃ śabdādirviṣayaḥ / aniyataviṣayaśca saṃkalpaḥ / kiṃca trikālaviṣayatvāt / vartamānaviṣayā śrotrādivṛttiḥ trikālaviṣayaśca saṃkalpaḥ / tasmānna vyastānāṃ nāpi samastānām / badhirādiṣu tadabhāvaprasaṃgāt / yadi samastendriyavṛttiḥ saṃkalpaḥ syātprāṇādivaditi cet syānmatam, yathā samastendriyavṛttiḥ prāṇādiḥ, na cānyataravaikalye tadabhāvaḥ, evaṃ samastendriyavṛttiḥ saṃkalpaḥ syānna cānyataravaikalye tadabhāvaḥ syāditi / etaccānupapannam / viśeṣitatvāt / nirviṣayā prāṇādivṛttiḥ / śabdādiviṣayastu saṃkalpa iti viśeṣitam / tasmādvyastasamastānāmindriyāṇāṃ saṃkalpānupapattermanaso liṅgametadastitve iti siddham /
     āha, tadavadhāraṇīyam, indriyadvaividhyāt / dviprakārāṇi hīndriyāṇi purastādupadiṣṭāni / tatra mano 'pyavadhāraṇīyaṃ kiṃ buddhīndriyamatha karmendriyamiti ?
     ucyate-

     taccendriyamubhayathā samākhyātam /

     hyarthe caḥ paṭhitaḥ / taddhīndriyamubhayathetyarthaḥ / mano na kevalaṃ buddhīndriyamapi tu karmendriyamapi /
     niyamahetvabhāvādayuktamiti cet syātpunaretat, ko 'tra niyamahetuḥ yadindriyatvāviśeṣe manasa evobhayapracāratvamabhyupagamyate, nānyeṣāmiti ?
     ucyate-

     antastrikālaviṣayaṃ tasmādubhayapracāraṃ tat // ISk_27 //

     trikālaviṣayatvāt / iha yasyāntastriṣu ca kāleṣu karaṇasya vṛttistadubhayapracāram, tadyathā buddhiḥ / sākṣāt viṣayānabhisandhānādatītānāgatavartamānaviṣayatvācca mano 'ntastrikālaviṣayam / tasmādubhayapracāraṃ taditi siddham // 27 //

      // yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau ṣaṣṭhamāhnikam //

-----------------------------------------------------------------------     
          kārikā 28
-----------------------------------------------------------------------     

     samadhigataṃ karaṇaparva / tasyedānīṃ vyastasamastavṛttayo vaktavyāḥ / sati cobhayābhidhāne vyastavṛttireva tāvaducyate, na samastavṛttiḥ / kiṃ kāraṇam ? prakaraṇaśeṣabhūtatvāt / śrotrādīnāṃ hi sadbhāvaprakaraṇamidamanukrāntam / sa caiṣāṃ sadbhāvaḥ śaktiviśeṣopālambhādityuktam / idānīmasau śaktiviśeṣo 'smākaṃ vyastavṛttirityucyate / tasmāttadanukramaṇaṃ kariṣyāmaḥ /
     āha, yadyevaṃ tasmāducyatāṃ tasya karaṇasya kasminnarthe vṛttiḥ, kiṃ lakṣaṇaṃ veti ?
     ucyate- yaduktaṃ tasya kasminnarthe vṛttirityatra brūmaḥ

     rūpādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ /

     rūpādiṣu śabdasparśarūparasagandheṣu svabhedabhinneṣu pañcānāṃ śrotratvakcakṣurjihvāghrāṇānāṃ śravaṇasparśanadarśanarasanaghrāṇalakṣaṇo vyāpāro vṛttirityucyate / tatra karaṇanirdeśe śrotrendriyasya prākpāṭhāttadviṣayanirdeśātilaṃghane prayojanaṃ nāstīti kṛtvā śabdādiṣu pañcānāmityeva paṭhitavyam / prāktanastu pramādapāṭhaḥ /
     yatpunaretaduktaṃ kiṃlakṣaṇeti atra brūmaḥ- ālocanamātramiṣyate / ālocanaṃ grahaṇamityanarthāntaram / mātraśabdo viśeṣanivṛttyarthaḥ / tadyathā bhaikṣamātramasmingrāme labhyata ityukte nānyo viśeṣa iti jñāyate / chandromātramadhīte māṇavaka ityukte nānyadadhīta iti / evamālocanamātramindriyāṇāmiṣyate vṛttirityukte nānyo viśeṣa iti gamyate / tena kiṃ siddhaṃ bhavati ? yaduktamanyairācāryaiḥ sāmānyajñānamindriyāṇāṃ viśeṣajñānaṃ buddheriti tatpratiṣiddhaṃ bhavati /
     āha, kaḥ punarasmindarśane doṣo yata etatpratiṣidyata iti ?
     ucyate- sāmānyaviśeṣayoritaretarāpekṣatve satyekasminnavirodhādanyataraparikalpanānarthakyam / yadi khalvindriyasya sāmānyajñānaṃ na syāttena viśeṣāpekṣaṃ sāmānyaṃ sāmānyāpekṣaśca viśeṣa iti yatra sāmānyajñānaṃ tatra viśeṣajñānamapi na pratiṣidhyata ityubhayamapīndriyasya syāt / tataścāntaḥkaraṇaparikalpanānarthakyam / viśeṣavato vāntaḥkaraṇasya kaḥ sāmānyena virodha ityubhayasyāpi tatra sambhavādindriyānarthakyam / tasmādapratyayamindriyamiti / indriyasya cetpratyayaḥ syādyathā pratyayavato 'ntaḥkaraṇasyāniyataviṣayatvam, evamasyāpi syāt na tu tadasti / tasmādapratyayamindriyamiti / kiṃca kālātivṛttiprasaṃgāt / indriyasya cetpratyayaḥ syādyathā pratyayavato 'ntaḥkaraṇasya trikālaviṣayatvamevamasyāpi syāt / na tu tadasti / tasmādapratyayamindriyamiti / kiṃ cānyat smṛtyadarśanāt / indriyasya cetpratyayaḥ syādyathā pratyayavato 'ntaḥkaraṇasyādirūpopapattirevamatrāpi syāt / na tu tadasti / tasmādapratyayamindriyaṃ siddhamiti /
     ucyate- na kāraṇāntaraprasaṃgāt / yadi pradīpavadindriyaṃ prakāśakaṃ syāttena yathā tatprakāśiteṣu ghaṭādiṣvartheṣu karaṇāntaramārgaṇamevamatrāpi syāt / na caitadiṣṭam / ato na pradīpavadindriyaṃ prakāśakamiti / antaḥkaraṇasadbhāvādayuktamiti cet syānmatam- asti kāraṇāntaraṃ buddhilakṣaṇaṃ yadindriyeṇa pradīpavatprakāśitamarthaṃ gṛhṇāti / tasmātparavādānuvādo 'yaṃ kriyate, na pratiṣedha iti / tacca naivam / kasmāt ? pradīpendriyayoranyatarānupādānaprasaṃgāt / indriyamapi prakāśakam, pradīpo 'pi / tatrānyatarasyānupādānaṃ prasaktam / kasmāt ? na hyekārthakāriṇo yugapatkaraṇe sāmarthyamastīti / kiṃ cānyat / antaḥkaraṇahāneḥ / indriyeṇa pradīpavatprakāśitānbāhyānarthānsākṣādantaḥkaraṇaṃ gṛhṇātīti vadato 'ntaḥkaraṇameva hīyate / tasmādayuktamantaḥkaraṇasya sāmarthyam / puruṣasyeti cenna karaṇānarthakyaprasaṃgāt / sākṣādviṣayagrahaṇasamarthaṃ puruṣamicchataḥ karaṇānarthakyaṃ prasajyate / tasmādyuktametat grāhakamindriyaṃ na tu pradīpavatprakāśakamiti /
     āha, bhavatu tāvad grahaṇamātramindriyavṛttirapratyayā / grahaṇapratyayaprakāśābhedaḥ ?
     ucyate- viṣayasamparkāttādrūpyāpattirindriyavṛttigrahaṇaṃ, tathā viṣayendriyavṛttyanukāreṇa niścayo gaurayaṃ śuklo dhāvatītyevamādiḥ pratyayaḥ / tathā viṣayasamparkāgame śrotrādivṛtteḥ tādrūpyāgamo vartamānakālatā, grahaṇasyānubhavāttu saṃskārādhānaṃ tatpūrvikā ca smṛtiriti trikālaviṣayā pratyayasyetyayamanayorviśeṣaḥ / bāhyastu prakāśo na viṣayarūpāpannaḥ / saṃskārāttu ghaṭādīnāṃ vyavadhānarūpaṃ pārthivaṃ chāyālakṣaṇaṃ vyañjakatvāya kalpate, cakṣuṣo 'nugrahāya / ubhayorvā cakṣurviṣayayorityapare / tasmādupapannametat prakāśakaṃ pradīpādi, grāhakaṃ śrotrādi, vyavasāyakamantaḥkaraṇamiti /
     atha karmendriyāṇāṃ kā vṛttirityucyate- naiyāyikāstvevamāhuḥ- ghrāṇarasanacakṣustvakcchrotrāṇīndriyāṇi bhūtebhyaḥ / bhūtebhya ityanena svaviṣayopalabdhilakṣaṇaṃ hīndriyāṇāṃ bhūtaprakṛtitve sati nirvahati (?) nānyathā / tāni punarindriyakāraṇāni pṛthivyaptejovāyurākāśamiti bhūtāni / ebhyaḥ pañcabhyo yathāsaṃkhyaṃ ghrāṇarasanacakṣustvakcchrotrāṇi pañcendriyāṇi bhavanti / bhūtaprakṛtitvamiti bhūtasvabhāvaṃ vyākhyāyamānaṃ pañcasvapi sambhavati / bhūtakāraṇatvaṃ tvanyeṣu caturṣu tathaiva / śrotre tu kathaṃcitkarṇaśaṣkulyavacchinnanabhobhāgābhiprāyeṇa vyavahārataḥ samarthanīyam / evaṃ bhautikānīndriyāṇi svasvaviṣayamadhigantumutsahanta iti tallakṣaṇatvameṣāṃ sidhyatīti, ato bhūtebhya ityuktam / etattu sāṃkhyācāryāṇāṃ neṣṭam / evaṃ hi sāṃkhyavṛddhā āhuḥ- āhaṅkārikāṇīndriyāṇi arthaṃ sādhayitumarhanti nānyathā / tathā hi kārakaṃ kārakatvādeva prāpyakāri bhavati / bhautikāni cendriyāṇi kathaṃ prāpyakārīṇi duravartini viṣaye bhaveyuḥ ? āhaṃkārikāṇāṃ tu teṣāṃ vyāpakatvāt / viṣayākārapariṇāmātmikā vṛttirvṛttimato 'nanyā satī sambhavatyeveti suvacaṃ prāpyakāritvam api ca mahadaṇuguṇagrahaṇamāhaṅkāritve teṣāṃ kalpate, na bhautikatve / bhautikatve hi yatparimāṇaṃ karaṇaṃ tatparimāṇaṃ grāhyaṃ gṛhṇīyāt /
     āha, atha karmendriyāṇāṃ kā vṛttiriti ?
     ucyate-
     
     vacanādānaviharaṇotsargānandāśca pañcānām // ISk_28 //

     vākpāṇipādapāyūpasthānāṃ tu vacanādānaviharaṇotsargānandalakṣaṇā yathākramaṃ vṛttayaḥ pratyavagantavyāḥ / tatrocyate 'neneti vacanam / tasmādya evārthapratyāyanasamartho varṇasamudāyaḥ padavākyaślokagranthalakṣaṇaḥ sa vāgindriyasyārtho nānyaḥ / ādīyate 'nenetyādānam / āṅabhividhyarthe prayujyate / tataśca yadeva prakṣālanaparimārjanopasparśanādhyayanapraharaṇaśilpavyāyāmādi kṛtsnaṃ grahaṇaṃ sa indriyārthā nānyaḥ / viśiṣṭaṃ haraṇaṃ viharaṇam / ataśca yadeva samaviṣamanimnonnatacaṅkramaṇaparivartananāṭyavyāyāmādiḥ sa indriyārtho nānyaḥ / evamutkṛṣṭaḥ sarga utsargaḥ / nānyaḥ / ataśca ya evāśitapītavipariṇāmasya samyakstrotomārgānusāriṇo visargaḥ sa indriyārtho nānyaḥ / evamabhivyāpyānandamānandaḥ / tataśca ya evāsādhāraṇaprītinayanābhiniṣpattilakṣaṇaḥ sa indriyārtho nānyaḥ // 28 //

-----------------------------------------------------------------------     
          kārikā 29
-----------------------------------------------------------------------     

     āha, prāgantaḥkaraṇavṛttinirdeśaḥ, sargakramānugamātpūrvaṃ buddhyahaṃkāramanasāṃ vṛttinirdeśaḥ kartavyaḥ / kiṃ kāraṇam ? evaṃ hi sargakramo 'nugato bhavati / kramabhede vā prayojanaṃ vaktavyamiti /
     ucyate- na, indriyavṛttipūrvakatvāt / antaḥkaraṇasya hi indriyavṛttipravartakaḥ pratyayaḥ / tathā ca vakṣyati- dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiriti (ISk 30) / tasmātsargakrameṇa vinā tannirdeśaḥ prāgācāryeṇa kriyate iti /
     āha, tadasambhavaḥ, śāstre prāgabhimānābhidhānāt / śāstraṃ hyevamāha- kā nu bhoḥ saṃjñā māturudare 'vasthitaṃ kumāraṃ pratyabhinirviśata iti ? asmītyeṣā māhātmī saṃviditi / tathā kāryakāraṇavyūhasamakālaṃ māhātmyaśarīro 'smīti pratibuddhyate / pravṛttāścaiva hyavyaktā bhavantyasmītyasmitāmātrāḥ / pramāṇaṃ ca śāstram / tasmātprāgantaḥkaraṇanirdeśaḥ kartavyaḥ /
     ucyate- tannimittārthena vivakṣitatvāt / satyametat kāryakāraṇavyūhaniṣpattisamakālamasmītyeṣā māhātmī saṃvit pratyupadhīyate / śabdādiviṣayastvantaḥkaraṇapratyayaḥ śrotrādinimitta iti / etatpūrvaśabdena vivakṣitam / na ca nimittamatikramya naimittikābhidhānaṃ nyāyyam /
     athavā naiva vayamidaṃ praṣṭavyā yathā prāgantaḥkaraṇavṛttinirdeśaḥ kartavya iti / kiṃ kāraṇam ? yasmāt

     svālakṣaṇyaṃ vṛttistrayasya

     svalakṣaṇameva svālakṣaṇyam / svārthe taddhitavṛttiḥ, anyabhāvastu kālaśabdavyavāyāditi / yathā buddhyahaṃkāramanasāṃ hi saukṣmyānna śakyaṃ svarūpamabhidhātumityato vṛttireva lakṣaṇabhāvenopadiśyate / śrotrādīnāmapi ca saukṣmyāllakṣaṇamapadeṣṭumaśakyamiti vṛttirevocyate, na lakṣaṇam / tadeva caiṣā lakṣaṇaṃ bhavati / yacchabdālocanasamarthaṃ tacchrotram / evamitareṣvapi vaktavyam / buddhyahaṃkāramanasāṃ ca lakṣaṇamadhyavasāyādyuktam / tadeva vṛttitvenācakṣāṇaḥ śrotrādīnāmeva cābhidadhānaṃ lakṣaṇaṃ cāpyācakṣāṇo vṛttivṛttimatorananyatvaṃ jñāpayati / anyathā tu yathādhyavasāyādi lakṣaṇamevaṃ rūpādiṣu pañcānāmalocanamātraṃ lakṣaṇamityucyate, na tu vṛttiriti / śrotrādivad buddhyādīnāmapi vyavasāyādayo vṛttirityucyate, na tu lakṣaṇam / tasmādanyathā nirdeśo jñāpakaṃ vṛttivṛttimatoranyatvasyeti vyākhyātā karaṇavṛttiḥ /

     saiṣā bhavatyasāmānyā /

     seti pūrvakṛtāṃ vṛttimabhisambadhnāti / eṣeti sarvanāmnā pratyākṛṣṭāṃ tāmeva pratyakṣaṃ prati nirdiśati / bhavatīti vakṣyamāṇena dharmāntareṇāsyāstadvattānubhāvitaṃ khyāpayati / asāmānyeti dharmamācaṣṭe / sāmānyā sādhāraṇetyarthaḥ / na sāmānyāsāmānyā / pratikaraṇaṃ niyatetyuktaṃ bhavati / yā hīyamanukrāntā karaṇaparvaṇo 'dhyavasayādikā vṛttiriyaṃ vyastānāṃ karaṇānāṃ pratisvaṃ niyatā / tataścaiṣāṃ buddhyādīnāṃ kāryaviśeṣanimittabhāvasaṃsūcitasya svarūpasyāsaṃkaraḥ siddhaḥ /
     āha, sāmānyaviśeṣayoritaretarāpekṣatvādasāmānyābhidhānena sāmānyasyāpyabhidhānādadhyavasāyādikā karaṇānāmasāmānyā vṛttirityukte 'rthādāpannameṣāṃ sāmānyāpi vṛttirastīti / tasmādasāvapi vaktavyeti /
     ucyate-

     sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca // ISk_29 //

     sāmānyā cāsau karaṇavṛttiḥ sāmānyakaraṇavṛttiḥ / prāṇaścādyo yeṣāṃ te prāṇādyāḥ, prāṇāpānasamānodānavyānāḥ pañca samastakaraṇavṛttiḥ pratyavagantavyeti / taiḥ sarvaiḥ sahitaḥ prāṇa iti vedānteṣvapi /
     āha, ayuktametat / kasmāt ? dharmiṇo dharmyantaravṛttibhāvānupapatteḥ / vṛttirityayaṃ śabdo vyāpāramācaṣṭe / na ca dharmāntaraṃ dharmāntarasya vyāpāro bhavitumarhatīti /
     ucyate- na kārye kāraṇopacārāt / satyametat / dharmī dharmyantarasya vṛttitvenāśakyaḥ parikalpayitum / kiṃ tu sāmānyakaraṇavṛttyā preryamāṇo vāyustatpravaṇatvāttatkāryatāṃ pratipadyate / tatra prāṇādikārye vāyau prāṇopacāraṃ kṛtvā evamucyate- prāṇādyā vāyavaḥ pañca /
     tatpreraṇāsiddherayuktamiti cet syādetat, kathametadavagamyate 'rthāntarapreritasya vāyoriyaṃ kriyā bhavati na punaḥ svatantrasyeti ?
     ucyate- na svataḥ, tadvyatiriktatvānupapatteḥ / iheyamakasmādbhinnā kriyāvāyoḥ svato vā syāt, karaṇavṛttivyatiriktatvādvā / kiṃ cātaḥ ? tatra tāvatsvata upapadyate / kasmāt ? sarvatra prasaṃgāt svābhāvike hi vāyordiksaṃcāre 'bhyupagamyamāne sarvatra tatsaṃbhavaḥ syāt / tataśca tiryakpātādivṛttirhanyeta, na cānyataḥ / kasmāt ? adarśanāt / na hi pṛthivyādīnāṃ vāyupreraṇasāmarthyaṃ kvacidupalabdham / bhastrādiṣu dṛṣṭamiti cenna, anyanimittatvāt / atrāpi caitravyāpāra upalabhyate ityavaśyamanyannimittamupalabhyate ityabhyupagantavyam / ātmeti cenna, kriyāpratiṣedhāt / upapāditametatpūrvamātmā niṣkriya iti / na ca niṣkriyasya preraṇamupapadyate / na ca nirnimittā svabhāvabhedānāmanākasmikatvāt / tasmādyattannimittaṃ sā samastakaraṇavṛttiḥ /
     sa cāyaṃ vāyureka eva sthānasaṃcāraviśeṣānnānākhyo bhavati / yathaiko devadattaḥ pācako lāvaka iti kvacit / tadayuktam / kasmāt ? yugapatparasparātiśayavirodhāt / pūrvasmātpūrvasmāduttara uttaro vāyurbalīyāniti hyabhyupagamaḥ / tadetadekasyaikasminkāle nopapadyate / tasmādupapannaṃ prāṇādyā vāyavaḥ pañca /
     kiṃ punareṣāṃ prāṇādīnāṃ lakṣaṇamiti ?
     ucyate- dvividhāḥ prāṇādayaḥ / antarvṛttayo bahirvṛttayaśca / tatra mukhanāsikābhyāṃ pragamanātpraṇateśca prāṇaḥ / yo 'yaṃ mukhanāsikābhyāṃ sañcarati so 'ntarvṛttirvāyuḥ prāṇa ityabhidhīyate / yā kācitpraṇatirnāma bhūteṣu tadyathā praṇateyaṃ senā, praṇato 'yaṃ vṛkṣaḥ, praṇato 'yaṃ dharme, praṇato 'yamarthe, praṇato 'yaṃ kāme, praṇato 'yaṃ vidyāyām / tadviparīteṣu vā bāhyaprāṇavṛttireṣā / prāṇiviṣaya evaiṣā bhavati / sa khalvayamatrābhivyakto bhavati / tadyathā mahatā vā duḥkhenābhiplutasya mahatā vā bandhunā viyuktasya, sahitasya vā saurabheyasya, nipānāvatīrṇasya vā mahiṣasyāvagateḥ /
     apakramaṇāccāpānaḥ / yo 'yaṃ rasaṃ dhātūn śukraṃ mūtraṃ purīṣaṃ vātārtavagarbhāṃścākarṣannadhogacchannayamantarvṛttirvāyurapāna ityabhidhīyate / yaccāpi kiṃcidapakramaṇaṃ nāma bhūteṣu tadyathā apakrānto 'yaṃ dharmādibhyastadviparītebhyo vā iti bāhyā khalvapānavṛttireṣā / apānaviṣaya evaiṣa bhavati / balavattaraścāyaṃ prāṇodvāyoḥ kasmāt ? eṣā hyetaṃ prāṇamūrdhvaṃ vartamānamarvāgeva sanniyacchati arvāgeva sanniruṇaddhi / eṣo 'trābhivyakto bhavati / tadyathā upakūpamupaśvabhraṃ vā parivartamānasyā__śatapadīṃ laṅghayataḥ /
     hṛdyavasthānātsaha bhāvācca samānaḥ / yastvayaṃ prāṇāpānayormadhye hṛdyavatiṣṭhate sa samāno vāyurantarvṛttiḥ yaścāpi kaścitsaha bhāvo nāma bhūteṣu dvandvārāmatā / tadyathā saha dāsye, saha yakṣye, saha tapaścariṣyāmi saha bhāryāputrairbandhubhiḥ suhṛdbhiśca vartiṣya bāhyā samānavṛttireṣā / samānaviṣaya evaiṣa bhavati iti / balavattaraḥ khalvayaṃ prāṇāpānābhyām / eṣa hyetau prāṇāpānau ūrdhvamarvākca vartamānau madhya eva sanniyacchati, madhya eva sanniruṇaddhi, sa caiṣau 'trābhivyakto bhavati / tadyathā srutasārasya vā sārameyasya, anaḍuho voḍhabhārasya, dharmābhitaptāyā vā eḍakāyā ardhārdhakāyaṃ śakaśaketi / prāṇānte sarvaprāṇināṃ prāṇāpānāvutsṛjyordhvamadhaśca muktayoktrau hayāviva viṣamaṃ saṃcārayan śarīraṃ sa parāsyati /
     mūrdhārohaṇadātmotkarṣaṇāccodānaḥ / yastvayaṃ prāṇāpānasamānānāṃ sthānānyatikramya rasaṃ dhātūṃścādāya mūrdhānamārohati tataśca pratihato nivṛttaḥ sthānakaraṇānupradānaviśeṣādvarṇapadavākyaślokagranthalakṣaṇasya śabdasyābhivyaktinimittaṃ bhavati ayamantarvṛttirvāyurudāna ityucyate / yaścāpi kaścidātmotkarṣo nāma bhūteṣu tadyathā hīnādasmi śreyān, sadṛśena vā sadṛśaḥ, sadṛśādasmi śreyān, śreyasā vā sadṛśaḥ, śreyaso vā śreyān / etasmiṃstathā rūpābhimāno vā prāptavidyastu / tadyathā bahvantaraviśeṣādalpāntaraviśeṣo 'smyaguṇavato vā guṇavānasmīti bāhyodānavṛttireṣā / udānaviṣaya evaiṣa bhavati / balavattaraḥ khalvayaṃ pūrvabhyaḥ / katham ? eṣa hyetānprāṇādīnūrdhvamavāṅmadhye ca vartamānānūrdhvamevonnayati, ūrdhvamevotkarṣati / sa caiṣo 'trābhivyakto bhavati śītodakena vā paryukṣitasya prāsamasiṃ vikośaṃ codyatamabhipaśyataḥ /
     śarīravyāpteratyantāvinābhāvācca vyānaḥ / yastvayamālomanakhāccharīraṃ vyāpya rasādīnāṃ dhātūnāṃ pṛthivyādināṃ vyūhaṃ marmaṇāṃ ca praspandanaṃ prāṇādīnāṃ ca sthitiṃ karoti so 'ntarvṛttirvyānaḥ / yaścāpi kaścidatyantāvinābhāvo nāma bhūteṣu tadyathā pativratā bhartāraṃ mṛtamapyanugacchati bhavāntare 'pyayameva bhartā syāt tathā dharmādibhistadviparītaiśceti bāhyo vyānaviṣaya evaiṣa prabhavati / balavattamaścāyaṃ sarvebhyaḥ / katham ? anena hi vyāpte śarīradaṇḍake tadvaśīkṛtānāṃ prāṇādīnāṃ samā sthitirbhavati / sa eṣo 'ntakāle prāṇabhṛtāmavinābhāvena vartamāno 'bhivyajyate / tadyathā hā tarhi pādau haimau śītībhūtau gulphe jaṅghe urū kaṭirudaramuraḥkaṇṭhe 'sya khuraghuro vartate hū(?) ityavaiṣo bāhyo vyāna iti / evamete prāṇādyāḥ sthānakāryaviśeṣasūcitāḥ pañca vāyavo vyākhyātāḥ teṣāṃ prerikā sāmānyakaraṇavṛttiḥ /
     eṣā ca tantrāntareṣu prayatna ityucyate / sa ca dharmādisaṃskārabhāvanāvaśādanuparato jīvanam / āha ca
     vṛttirantaḥ samastānāṃ karaṇānāṃ pradīpavat /
     aprakāśā kriyārūpā jīvanaṃ kāyadhārikā //
     sā yāvadaniruddhā tu hanti vāyuṃ rajo 'dhikā /
     dharmādyanāvṛttivaśāttāvajjīvati mānavaḥ //
     atra ca sāmānyakaraṇavṛttigrahaṇasāmarthyātprāṇādyāḥ pañca vāyavaḥ / buddhīndriyāṇi ṣaṣṭham / karmendriyāṇi saptamam / pūraṣṭamam / pūrityahaṃkārāvasthāsaṃvidhamadhikurute / yasmādāha- tatra
     saṃvidahaṃkāragataṃ kāryaṃ kāraṇaṃ pūrayati yasmāt /
     tasmātpūrityuktā pratyavabhāsāṣṭamaṃ bhoktuḥ //
     sā cāhaṅkāragatā saṃvid buddhigataiva puruṣeṇopalabhyate /
     yasmādvakṣyati-
     ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
     kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // (ISk 36)
     sarvapratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiḥ // (ISk 37)
     tasmātsaiva pūriti / śāstraṃ caivamāha- prāṇāpānasamānodānavyānāḥ pañca vāyavaḥ / ṣaṣṭhaṃ manaḥ / saptamī pūraṣṭamī vāk / vāggrahaṇena karmendriyaparvaṇo grahaṇam / manograhaṇena buddhīndriyaparvaṇaḥ / tadetatprāṇāṣṭamaṃ vaikārikaṃ guṇaśarīrasya paridraṣṭuḥ kṣetrajñasya śarīramādadānasya nityaṃ stambhasthānīyaṃ pratyaṅgaṃ bhavati, acchedyamabhedyamadāhyamavināśyamavikampyam / anityāni punarbhautikāni bāhyāni kuśamṛttikāsthānīyāni upacīyante ceti /
     āha, kutaḥ punariyaṃ prāṇādivṛttiḥ pravartata iti ? ucyate- sā karmayonibhyaḥ / mahataḥ pracyutaṃ hi rajo vikṛtam aṇḍasthānīyāḥ pañca karmayonayo bhavanti- dhṛtiḥ śraddhā sukhā vividiṣā avividiṣeti / āha ca
     pracyuto mahato yastu na prāpto jñānalakṣaṇam /
     vyāpāro jñānayonitvātsā yoniḥ kukkuṭāṇḍavat //
     tāsāṃ lakṣaṇaviṣayasatattvaguṇasamanvayā bhavanti / tatra lakṣaṇaṃ tāvat vyavasāyādapracyavanaṃ dhṛtiḥ / phalamanabhisandhāya śāstrokteṣu kāryeṣvavaśyakartavyatābījabhāvaḥ śraddhā / dṛṣṭānuśravikaphalābhilāṣadvārako hi buddherābhogaḥ sukhā / vettumicchā vividiṣā / tannivṛttiravividiṣā / tatra yadāyaṃ jantuḥ śubhāśubheṣu kāryeṣu vṛttyanusārī jijñāsurajijñāsurvā śarīraṃ parityajati tāmeva karmayonimupapadyate / tasyāmupapannastāmeva bhāvayati / etattāvallakṣanasatattvam / āha ca
     vāci karmaṇi saṃkalpe pratijñāṃ yo na rakṣati /
     tanniṣṭhastatpratijñaśca dhṛteretaddhi lakṣaṇam //
     anasūyā brahmacaryaṃ yajanaṃ yājanaṃ tapaḥ /
     dānaṃ parigrahaḥ śaucaṃ śraddhāyāṃ lakṣaṇaṃ smṛtam //
     sukhārthī yastu seveta vidyāṃ karma tapāṃsi vā /
     prāyaścittaparo nityaṃ sukhāyāṃ sa tu vartate //
     dvitvaikatvapṛthaktvaṃ nityaṃ cetanamacetanaṃ sūkṣmam /
     satkāryamasatkāryavividiṣitavyaṃ vividiṣāyāḥ //
     viṣapītasuptamattavadavividiṣā dhyāyināṃ sadā yoniḥ /
     kāryakaraṇakṣayakarī prākṛtikā gatiḥ samākhyātā //
     viṣayasatattvaṃ punaḥ sarvaviṣayiṇī dhṛtiḥ / āśramaviṣayiṇī śraddhā / dṛṣṭānuśravikaviṣayiṇī sukhā / vyaktaviṣayiṇī vividiṣā / avyaktaviṣayiṇyavividiṣā / guṇasamanvayastu rajastamobahulā dhṛtiḥ / sattvarajobahulā śraddhā / sattvatamobahulā sukhā / rajobahulā vividiṣā / tamobahulāvividiṣā iti / uktaṃ ca
     lakṣaṇaviṣayasatattvaṃ traiguṇyasamanvayaṃ ca pañcānām /
     yonīnāṃ yo vidyādyativṛṣabhaṃ taṃ tvahaṃ manye //
     ityuktāḥ prāṇādayo yonayaśca /
     etad dvayamadhigamya samyaṅmārgānugamanaṃ kuryāt / rajastamodharmādisādhanabhāvavinivṛttitastvatra prāṇānāmantarvṛttiranupādhikatvādanivartyā / bahirvṛttistu mārgāmārgaviṣayatayā prayoktavyā / kathamityucyate- prāṇaviṣayā tāvatpraṇatirdharmādiviṣaya evāparoddhavyā / tato hyasya sattvavṛddhiḥ, sattvavṛddheścottarottarabuddhirūpādhigamaḥ / apānaviṣayastvapakramaṇaṃ dharmādiviṣaya evāparoddhavyamevaṃ hyasya khyātiviṣayākārasya tamaso nirhrāsaḥ / tataścottarottarabuddhirūpādhigamaḥ / tathā samānaviṣayaṃ sāhacaryasattvadharmānuguṇaṃ kuryāt / yasmācchāstramāha- sattvārāmaḥ sattvamithunaśca sadā syāditi / ātmotkarṣa tūdānaviṣayam / avidyāparvaṇo 'ntyaṃ rūpaṃ vivarjya tatpratipakṣairnivartayet / atyantāvinābhāvaṃ ca vyānaviṣayaṃ jñānaviṣaya eva bhāvayet / yonīnāṃ catasṛṇāṃ dharmatābījatāmevādadyāt / avividiṣāmapi aniṣṭaphalahetuṣu bhāvayet / so 'yaṃ dharmādiṣu pravaṇastatpratipakṣāpakrāntaḥ sattvārāmo vinivṛttābhimāno jñānaniṣṭhaḥ saviśuddhayoniracireṇa parama brahmopapadyata iti / āha ca
     bāhyāṃ prāṇavivṛttiṃ samyaṅmārge budhaḥ pratiṣṭhāpya /
     vinivṛttavikharakaluṣo dhruvamamṛtaṃ sthānamabhyeti //
     pañcānāṃ yonīnāṃ dharmādinimittatāṃ ca saṃsthāpya /
     paripakvamityadhastānna punastadbhāvito gacchet //
     iti vyākhyātā vyastasamastā karaṇānāṃ vṛttiḥ // 29 //

-----------------------------------------------------------------------     
          kārikā 30
-----------------------------------------------------------------------     

     āha, yeyamekaikasmin rūpādāvarthe karaṇacatuṣṭayasya vṛttiḥ sā kiṃ yugapat āhosvit krameṇeti ? kutaḥ saṃśaya iti cet ubhayathā dṛṣṭatvāt / ihaikārthaviṣayāṇāṃ yugapadapi vṛttirdṛṣṭā / tadyathā candramaṇḍale cakṣuṣāṃ manaso vā / kramaśaśca tadyathā ghaṭe madhūdakapayasām / ekārthaviṣayaṃ ca karaṇacatuṣṭayam / ato naḥ saṃśayaḥ kiṃ cakṣurmanovadyugapadasya vṛttiḥ, āhosvinmadhvādivatkrameṇeti ?
     ucyate- yathādarśanamapi tāvaducyatām / kimatra yuktaṃ bhavān manyate ? sa cetsapyagupadekṣyasi ko nirbandhastadeva pratipadyāmahe iti /
     yadyavaṃ tasmādidamasmaddarśanam

     yugapaccatuṣṭayasya tu vṛttiḥ

     tuśabdo 'vadhāraṇārthaḥ yugapadevetyarthaḥ / buddhyahaṃkāramanasāṃ hi buddhīndriyāṇāṃ ca samānadeśatvam / tatra na śakyata etadvaktuṃ sati śaktisadbhāve viṣayasambandhe ca kasyacittatra vṛttiḥ kasyacinneti / kiṃ cānyat / meghastanitādiṣu kramānupalabdheḥ / yadi hi krameṇa śrotrādīnāmantaḥkaraṇasya ca bāhye 'rthe vṛttiḥ syādapi tarhi meghastanitakṛṣṇasarpālocanādiṣvapyupalabhyate kramaḥ / na tūpalabhyate / tasmādyugapadeva bāhye 'rthe catuṣṭayavṛttiriti /
     ucyate- yaduktaṃ śrotrādīnāmantaḥkaraṇasya cābhinnakālaṃ vṛttirityatra brūmaḥ, ayuktametat / kiṃ kāraṇam ? yasmādasmākaṃ

     kramaśaśca tasya nirdiṣṭā /

     tasyeti catuṣṭayamapi sambadhyate / caśabdo 'vadhāraṇārthaḥ / kramaśa evetyarthaḥ / kramaśa eva hi bāhyāntaḥkaraṇavṛttyorekārthanipātaḥ /
     yattūktaṃ samānadeśānāṃ śaktisambandhasadbhāve vṛttyabhāvānupapattiriti, atra brūmaḥ- cakṣurādivadetatsyāt / tadyathā cakṣustvacoḥ samānadeśatve śaktiviṣayasambandhopapattau rajodhūmātapādigataḥ sparśa evopalabhyate, na rūpam / evamihāpi syāt / tasmāt

     dṛṣṭe tathāpyadṛṣṭe

     kramaśa eva catuṣṭayasya vṛttiḥ / adṛṣṭagrahaṇena punaratrātīnāgatavyavahitaviṣayagrahaṇam / tatrātītaṃ dvividham, dṛṣṭaviṣayadṛṣṭaviṣayaṃ ca / atrāpi dṛṣṭaviṣayaṃ pratyabhijñānamityabhipretam, adṛṣṭaviṣayaṃ smṛtiḥ / sā tu liṅgāgamābhyāmakasmādvā bhavati / tathā ca vṛṣagaṇavīreṇāpyuktaṃ bhavati ___ anāgatavyavahitaviṣayajñānaṃ tu liṅgagāgamābhyām / āha ca
     viṣayendriyasaṃyogātpratyakṣajñānamucyate /
     tadevātīndriyaṃ jātaṃ punarbhāvanayā smṛtiḥ //
     tadeva bhāvanāpekṣajñānaṃ kālāntare punaḥ /
     tatraiva sendriyaṃ jātaṃ pratyabhijñānamucyate //
     tatra duṣṭe kramaḥ prati nāsti sandehaḥ /
     yatpunaretaduktaṃ dṛṣṭe meghastanitakṛṣṭasarpālocanādau kramānupalabdheryugapaccatuṣṭayasya vṛttirityatra brūmaḥ- etadapyayuktam / kiṃ kāraṇam ? yasmāt

     trayasya tatpūrvikā vṛttiḥ // ISk_30 //

     na tāvad buddhyahaṃkāramanasāṃ sākṣād bāhyārthagrahaṇasāmarthyamasti, antaḥkaraṇānupapattiprasaṃgāt, śrotrādivaiyarthyaprasaṃgāt, dvāridvārabhāvavyāghātaprasaṅgācca / tasmātpūrvaṃ śrotrādīnāmarthasambandho 'sti meghastanitādāvapyavaśyametadabhyupagantavyam / paścāttu tadvṛttyupanipātādantaḥkaraṇasyetyasti kramo 'trāpi / tatra yaduktaṃ meghastanitādiṣu kramānanugate yugapaccatuṣṭayasya vṛttirityetadayuktam /
     anyaistvanyathānvayo darśitaḥ / tadyathā catuṣṭayasya mano 'haṃkārabuddhīnāmantaḥkaraṇānāṃ bāhyenaikena karaṇena śrotreṇa vā cakṣuṣā vā saha catuṣṭayasyetyarthaḥ / asya dṛṣṭe vartamāne yugapadvṛttiḥ pūrvācāryairnirdiṣṭā / ācāryeṇa tu krameṇetyarthaḥ / adṛṣṭe 'tītādāvapi kramaśaśca krameṇaiva, yatastrayasyāntaḥkaraṇasya tatpūrvikā bāhyendriyapūrvikā vṛttiḥ / yadā yathānubhavastathā saṃskāraḥ, yathā ca saṃskārastathā smṛtirityevaṃ vṛttirbāhyendriyapūrviketi // 30 //

-----------------------------------------------------------------------     
          kārikā 31
-----------------------------------------------------------------------     

     āha, kiṃ punareṣāṃ karaṇānāṃ svaviṣayaniyamena vṛttirbhavati āhosvidvyatikareṇeti ?
     ucyate- nanu ca prāgeva rūpādiṣu pañcānāmālocanamātramiṣyate vṛttiriti (ISk 28) coktvācāryeṇānte 'padiṣṭaṃ saiṣā bhavatyasāmānyeti (ISk 29) / tatraivaṃ gate bhavataḥ saṃśayaḥ /
     kutaḥ ityucyate- satyamevaitat / tathāpi jāyate saṃśayaḥ / kutaḥ ? karaṇāntareṇa svaviṣayopalabdhau karaṇāntarautsukyadarśanāt / iha karaṇāntareṇa cakṣuṣāmradāḍimādirūpopalabdhau satyāṃ karaṇāntarasya jihvālakṣaṇasyautsukyaṃ pravṛttiścopalabdhā / tadyadi svaviṣayaniyatānīndriyāni, naiṣāṃ karaṇāntaraviṣayopalambhāttatsāhacaryāpekṣaḥ svaviṣayagrahaṇabhāvaḥ syāt / asti ca / tasmādupapannaḥ saṃśayaḥ / tatredānīṃ bhavataḥ pratipattiriti /
     ucyate- atrāpi nāstīndriyāṇāṃ svaviṣayagrahaṇavyatikaraḥ / kiṃ tarhi
     
     svāṃ svāṃ pratipadyante parasparākūtahetukīṃ vṛttim /
     puruṣārtha eva heturna kenacit kāryate karaṇam // ISk_31 //

     
     yasya karaṇasya yā vṛttirapadiṣṭā tadyathā śrotrasya śabdagrahaṇam, cakṣuṣo rūpagrahaṇam ityādi / tāmeva pratipadyante- svaviṣayajidhṛkṣayāvalambanta ityarthaḥ / parasparasyākūtaṃ parasparākūtam / ākūtamabhiprāyo 'bhisandhirityarthaḥ / parasparākūtaṃ hetuḥ pratipatterasyāḥ, seyaṃ parasparākūtahetukī / parasparākūtaṃ pratipatteḥ kāraṇamiti kṛtvā tācchabdyaṃ labhate / tadyathā dadhitrapusaṃ jvaraḥ / etaduktaṃ bhavati yadā cakṣuṣāmradāḍimādi rūpamupalabdhaṃ bhavati tadā rasanendriyamupāttaviṣayasya cakṣuṣo vṛttiṃ saṃvedya svaviṣayajighṛkṣayautsuktavadvikāramāpadyate, rasanasya vṛtiṃ saṃvedya pādau viharaṇamārabhete hastāvādānaṃ, tāvadyāvadasau viṣayo rasanendriyayogyatāṃ nītaḥ / tato rasanaṃ svaviṣaye pravartate / evamitareṣvapi vaktavyam /
     āha, yadyevaṃ tena tarhīndriyāntaravṛttisaṃvedane 'kṣapratyayavatvaprasaṃgaḥ / yadi tarhīndriyāntareṇendriyāntarasya vṛttiḥ saṃvedyate, prāptamasya pratyayavattvam / athāpratyayamindriyaṃ parasparākūtasaṃvedanaṃ, tarhi na vācyamiti / kiṃ ca parasparadvāridvārabhāvaprasaṃgaśca / indriyāntaraṃ cedindriyāntarasya vṛttiṃ saṃvedya svārthamākāṃkṣet, prāptamasya dvāritvamitarasya ca dvāratvam / tadayuktamindriyāṇāṃ parasparākūtasaṃvedanamiti /
     ucyate- na, upacārāt / prāgevopadiṣṭamasmābhirapratyayamindriyamiti / kiṃ tarhi svaviṣayasya paṭoḥ sahacāriṇamarthamindriyāntaraviṣayatāmāpannaṃ saṃspṛśya svabhāvata indriyāntaraṃ svaviṣayaṃ prati sākāṃkṣaṃ bhavati, tatsannidhau vikriyādarśanāt / tatra saṃvedanamupacaryaivamucyate ityadoṣaḥ / kiṃ cānyat / bhautikāvayavapratyayavivṛttivattadvivṛtteḥ / yathā buddheḥ prasādamanantaraṃ bhautikānāmavayavānāṃ mukhanayanādīnāṃ prasādo bhavati, na caiṣāṃ pratyayavattvam, evamihāpi syāt / na ca pratyayavattvam / etena dvāridvārabhāvaḥ pratyuktaḥ /
     mano 'dhiṣṭhānasāmarthyādvā / athavā parasparaviṣayamākūtaṃ parasparākūtam, yathā jalaviṣayaḥ puruṣaḥ jalapuruṣaḥ / ākūtamicchā saṃkalpaḥ mana ityarthaḥ / sa heturasyāḥ seyaṃ parasparākūtahetukī tām / etaduktaṃ bhavati, yathā kiṃcidindriyaṃ viṣaye pravṛttaṃ bhavati tadā taddvāreṇa samastamarthamupalabhya tatsahacāriṇamarthāntaramākāṃkṣadindriyāntaraṃ vṛttyā pratitiṣṭhate / tenākāṃkṣāvatā manasādhiṣṭhitāmindriyaṃ vikriyāmāpadyate / tathā ca tantrāntare 'pyuktaṃ- "yasya yasyendriyasya viṣayaṃ manodhyāyatyabhisampattyarthena tasya tasyautsukyaṃ pravṛttiśca bhavatīti /" etaduktaṃ svāṃ svāṃ pratipadyante parasparākūtahetukīṃ vṛttiriti /
     kimindriyaṃ manovṛttyādhiṣṭhāya svaviṣaye pravartayati yathā paraśvādīṃścaitra iti ?
     netyucyate / kiṃ tarhi svaviṣayasaṃkalpānugṛhītasya manasaḥ saṃsparśātsvayamevendriyaṃ svaviṣayaṃ pratipadyate / kasmāt ? prayogaśaktyasiddheḥ / na hi yathā caitrasya paraśvādiprayogaśaktiḥ siddhā evaṃ manasa indriyaprayogaśaktiḥ / tasmādayuktamindriyasya manaḥ prerakamiti / raja iti cetsyānmatam, rajaso hīndriyāntaraprayogasāmarthyaṃ vidyate / tasmādayuktamuktaṃ prayogaśaktyasiddhernendriyāṇāṃ manaḥprayojakamiti / etaccāyuktam ? kasmāt ? aviśeṣāt / indriyāntare 'pi hi tarhi rajo 'stītyata ātmabhūtenaivāsya nimittena pravṛttirapratiṣiddhā, kiṃ manasā parikalpiteneti ? kiṃ cānyat, karaṇāntarānupapatteḥ / caitro hi paraśvādīnāṃ prayogaṃ karaṇāntareṇa karoti / na tu manasaḥ karaṇāntaramastītyasamānam / pāṇivaditi cenna caitravyāpārāpekṣatvāt / tadapi hi caitravyāpārāpekṣaṃ pravartate na svataḥ / kiṃca tadvyatirekeṇa pravṛttyupalabdheḥ / yasya hi prayojakāntarāpekṣā pravṛttiḥ na tasya kadācidapi svatantrasya bhavati / asti tu saṃkalpavyatirekeṇa meghastanitādiṣvindriyasya pravṛttiḥ / tasmānnendriyāntarasya manaḥ kārakam / na cetkārakaṃ yathā maulānāṃ guṇānāmevamihāpi puruṣārtha evaṃ heturna kena citkāryate karaṇamiti siddham // 31 //

-----------------------------------------------------------------------     
          kārikā 32
-----------------------------------------------------------------------     

     āha, karaṇaṃ pratyācāryavipratipatteḥ / tadavadhāraṇaṃ karttavyam / ācāryāṇāṃ karaṇaṃ prati vipratipattiḥ / ekādaśavidhamiti vārṣagaṇāḥ / daśavidhamiti tāntrikāḥ pañcādikaraṇaprabhṛtayaḥ / dvādaśavidhamiti patañjaliḥ / tasmādbhavataḥ katividhaṃ karaṇamabhipretamiti vaktavyametat /
     ucyate-

     karaṇaṃ trayodaśavidhaṃ tadāharaṇadhāraṇaprakāśakaram /

     pañca karmendriyāṇi pañca buddhīndriyāṇi mano 'haṅkāro buddhiścetyetatsarvaṃ puruṣārthopayogikaraṇam / kasmāt ? apuruṣārthopayogitve tattvāntarānupapattiprasaṃgāt / yadi yathā vārṣagaṇā āhuḥ- liṅgamātre mahānasaṃvedyaḥ kāryakāraṇarūpeṇa viśiṣṭāviśiṣṭalakṣaṇena, tathā syāttattvāntaram / tanna syāt, anarthakatvāt /
     āha, satyam, pradhānalakṣaṇānāṃ guṇānāṃ vaiṣamyamātrarūpatve 'pi tattvāntaramasau bhaviṣyatīti / kasmāt ? sāmyādvaiṣamyamupākhyāntaramiti /
     etaccāyuktam / kasmāt ? tattvānavasthāprasaṃgāt / evaṃ hi parikalpyamāne pradhānamahatoryadantarālaṃ tadapi ca kriyārūpatvādakriyāvata upākhyāntaramiti tattvāntarānavasthāprasaṃgaḥ / abhyupagame vā mahatastattvāntarāṇāṃ ca kriyākālavirodhaḥ / tasmāttattvāntarānupapattiranavasthā vā, trayodaśavidhaṃ karaṇamityanyataravadavaśyamabhyupagantavyam / tatra cāsmatpratijñātameva nirdoṣaṃ lakṣyate / tasmādupapannametat trayodaśavidhaṃ karaṇamiti /
     āha, karaṇamiti kriyākārakasambandhagarbho 'yaṃ nirdeśaḥ / katham ? yena tatkaraṇamiti / tatra vaktavyam kā kriyā, kiṃ ca tatkriyate yadapekṣya buddhyādīnāṃ karaṇatvamiti ?
     ucyate- yaduktaṃ kā kriyetyatra brūmaḥ- tannirvartakamihābhipretāt na daṇḍādivat, kiṃ tarhi tadāharaṇadhāraṇaprakāśakaram / tatrāharaṇaṃ karmendriyāṇi kurvanti, viṣayārjanasamarthatvāt / dhāraṇaṃ buddhīndriyāṇi kurvanti, viṣayasannidhāne sati śrotrādivṛttestadrūpāpatteḥ / prakāśamantaḥkaraṇaṃ karoti, niścayasāmarthyāt /
     apara āha- āharaṇaṃ karmendriyāṇi kurvanti / dhāraṇaṃ mano 'haṃkāraśca / prakāśanaṃ buddhīndriyāṇi buddhiśceti / etadabhisandhāya buddhyādīnāṃ karaṇatvamucyata iti /
     yattūktaṃ kiṃ kāryamiti, ucyate-
     
     kāryaṃ ca tasya daśadhā

     daśadheti pañca viśeṣāḥ pañcāviśeṣāḥ / tadapyata eva kāryaśabdaṃ labhate /

     āhāryaṃ dhāryaṃ prakāśyaṃ ca // ISk_32 //

     taddhyāhartavyaṃ dhāraṇīyaṃ prakāśayitavyaṃ ca / ataḥ kāryamityucyate, na nirvartyatvāt // 32 //

-----------------------------------------------------------------------     
          kārikā 13
-----------------------------------------------------------------------     

     etasmiṃstrayodaśavidhe tu karaṇe trayodaśaṃ kataraditi ?
     ucyate- buddhirahaṃkāro manaśca / tasmāt /

     antaḥkaraṇaṃ trividham
     kasmāt ? viṣayānabhisandhānāt / śrotrādipraṇālikayā ca viṣayasaṃpratipatteḥ / aviśeṣābhidhānād buddhyādipratipattirayukteti cetsyānmatam, aviśeṣeṇedamuktamācāryeṇa antaḥkaraṇaṃ trividhamiti / tatra kathamidamavagamyate buddhyahaṃkāramanasāṃ grahaṇābhipretaṃ, na punaranyeṣāmiti ? ucyate- na, prathamasaṃkhyāvyatikramahetvanupapatteḥ / buddhyādisaṃkhyāṃ hi vyatikramamāṇasya pratipattau nāsti hetuḥ / tasmātteṣāmeva grahaṇam / yathā vasantāya kapiñjalānālabhata iti / śrotrasyāntaḥkaraṇatvaprasaṃgādayuktamiti cet syādetat- buddhimahaṃkāraṃ coktvā tata āha buddhīndriyāṇi karṇatvakcakṣūrasananāsikākhyānīti (ISk 26) / tasmācchrotramantaḥkaraṇaṃ prasajyata iti / etadanupapannam / kasmāt ? manasaḥ pṛthagabhidhānāt / ata evedamācāryeṇāpekṣya manaso 'ntaḥkaraṇatvaṃ pṛthaguktam- taccendriyamubhayathā samākhyātam, antastrikālaviṣayamiti (ISk 27) tasmādupapannamantaḥkaraṇaṃ trividhaṃ buddhyādīni /
     
     daśadhā bāhyam /

     pañca buddhīndriyāṇi pañca karmendriyāṇītyetadbāhyaṃ daśaprakāramācāryairākhyāyate /
     āha, daśadhā bāhyamityasyānarthakyam, pariśeṣabuddheḥ / antaḥkaraṇaṃ trividhamityukte gamyata etatpariśeṣādeva daśadhā bāhyamiti / tasmāttadgrahaṇamanarthakamiti /
     ucyate- na, viṣayārthatvāt / trayasya viṣayākhyamityevaṃ vakṣyāmītyācārya ārabhate / akriyamāṇe tvasmin kintat trayasya viṣayākhyamiti na jñāyate /
     āha, evamapi viṣayagrahaṇātsiddherbāhyagrahaṇapārthakamiti /
     ucyate- vaktavyaṃ tāvadidamavaśyaṃ viṣayabhāvapratipattyartham / tatra śeṣe vā yathānyāsaṃ vocyamāne na kaścidviśeṣaḥ / athavā nedaṃ bāhyasaṃjñāpratipattyarthamārabhyate, kiṃ tarhi niyamārtham / katham ? daśadhā bāhyaṃ śabdādiviṣayagrahaṇabhūtameva trayasyāpi viṣayākhyaṃ yathā syāt, mā bhūdantaḥprāṇādibhūtam / athavā daśadhaiva bāhyam / bhedaviṣayaṃ bāhyamityarthaḥ / prāṇādibhūtasya tu bhedo nāstītyadoṣaḥ /
     tadetat

     trayasya viṣayākhyam /

     buddhyahaṃkāramanolakṣaṇasya hi trayasyopāttaviṣayā buddhīndriyakarmendriyavṛttayaḥ samparkādviṣayarūpapratyavabhāsanimittatāmupagacchantyo viṣayākhyatāṃ labhante / tathā mano 'haṃkārāvapi buddheḥ / buddhistu niścayarūpatvātkaraṇāntaranirapekṣā sarvamarthaṃ pravṛttau prati niścayarūpeṇādhyastaṃ puruṣāyopasaṃharati /
     tatra śabdādisannidhāne vṛttīnāṃ tādrūpyāpattestadapagame ca tādrūpyāpagamāt prāpyakāri /

     sāmpratakālaṃ bāhyam /

     upāttaviṣayendriyavṛttisannidhānāttu tadākārasaṃskārādhānanimittasmṛtipratyayavaśāt

     trikālamābhyantaraṃ karaṇam // ISk_33 //

-----------------------------------------------------------------------     
          kārikā 34
-----------------------------------------------------------------------     

     āha, prākchabdādiṣu śrotrādīnāmālocanamātraṃ vṛttirityaviśeṣeṇoktam / tatra kiṃ tathaiva pratipattavyamathendriyāṇāṃ viṣayaviśeṣo 'stīti ? atha coktaṃ kāryaṃ ca tasya daśadhā viśeṣalakṣaṇamaviśeṣalakṣaṇaṃ ca / tatra kena karaṇena kasya viṣayasya grahaṇamiti ?
     ucyate-

     buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi /
     
     teṣāṃ pūrvoktānāmindriyāṇāṃ yāni buddhīndriyāṇi pañca śrotrādīni tāni viśeṣāviśeṣaviṣayāṇi pratipattṛbhedena / tatra devānāṃ yāni indriyāṇi tāni dharmotkarṣādviśuddhānyaviśeṣānapi gṛhṇanti prāgeva viśeṣāt, yogināṃ ca saṃprāptaviśeṣāṇām / asmadādīnāṃ tu viśeṣāneva tamasā parivṛtatvāt /
     āha, kiṃ karmendriyāṇāmapi pratipattṛbhedādgrahaṇabhedo bhavati ?
     netyucyate / kiṃ tarhi sarveṣāmeva

     vāgbhavati śabdaviṣayā /

     vāgindriyasya vāyvabhihateṣu vadanapradeśeṣu tālvādiṣu dhvanervarṇapadavākyaślokagranthabhāvena vikārāpādanaṃ sarvaprāṇināmaviśiṣṭam /
     āha, athetarāni karmendriyāṇi kathamiti ?
     ucyate-

     śeṣāṇyapi pañcaviṣayāṇi // ISk_34 //

     pāṇipādapāyūpasthāstu ādānaviharaṇotsargānandalakṣaṇaiḥ karmabhiḥ śabdasparśarasarūpagandhasamudāyarūpā mūrtīrvikurvantīti /
     āha, yadi pañcaviṣayāṇyevāviśeṣāṇīti niyamo 'bhyupagamyate tenaikakaraṇeṣvādānādikriyānupapattiprasaṃga iti /
     ucyate na, niyamapratiṣedhārthatvāt / svaviṣayaniyamo buddhīndriyavatkarmendriyāṇāmapi mā vijñāyītyato niyamapratiṣedhārthamidamārabhyate / tadarthameva cāpiśabdamācāryo 'dhijage / sambhāvanārthamapi ca pañcaviṣayāṇyetāni prāgeva tu catustriviṣayāṇīti /
     āha, kathametadavagamyate viśeṣāviśeṣaviṣayāṇīndriyāṇi, na punarasadviṣayāṇi iti ?
     ucyate- viśeṣāṇāmasattvāsiddheḥ / pratyakṣatastāvadviśeṣā upalabhyante / tasmādeṣāmasattvamaśakyaṃ pratijñātum / athāpi syātsādhyametatpratyakṣamevaitadanavadyam, bāhyavastuviṣayamayamṛgatṛṣṇikādivijñānavatpratyakṣābhāsam / etaccāyuktam / kasmāt ? vikalpānupapatteḥ / sarvamabhūtamabhyupagantavyam / yatra nāsti kiṃcid bhūtārthena pratyakṣaṃ yadapyekṣyetarat pratyakṣābhāsaṃ syāt / uktastvayaṃ vikalpaḥ / tasmādayuktaṃ jñānamātramidamiti / kiṃ cānyat / viparītadarśanaprasaṃgāt / mṛgatṛṣṇikāsvapnaviṣayairasadbhiḥ satāmasattvamicchatastadvadeva viparītadarśanaprasaṃgaḥ / tathā hi gandharvanagarādiṣu kadācittamevārthaṃ gāṃ paśyati, kaścidgajaṃ paśyati, kadācitpatākām / svapne caikamūrtipatitānāṃ gopuruṣāśvarāsabhanadīvṛkṣaprabhṛtīnāṃ darśanaṃ smaraṇe viparyayeṇa dṛṣṭam / tathā vātāyanena hastiyūthapraveśane___ / vicchinnānāṃ cāvayavānāṃ punaḥ sandhānaṃ ākāśagamanamanīśvarasyānimittaṃ rājyalābha iti / taditaratrāpi syāt / na tvasti / tasmādayuktaṃ mṛgatṛṣṇikāsvapnādivadasattvaṃ bhāvānām / arthakriyā ca na syāt / yathā svapne snātānuliptāśitapītavastrācchāditānāmaphalatvaṃ dṛṣṭam, evamihāpi syāt / śukravisargavaditi cet, syādetat- yathā dvayasamāptipūrvakaḥ śukravisargaḥ sa ca tadabhāve 'pi svapne bhavati, evamitaratsyāditi / tadayuktam, rāgādinimittatvāt / tathāhi jāgrato 'pi tat dvayasamāpattimantareṇa bhavati / tasmānmanorañjanānimittaṃ tat / pretavaditi cet syādiyaṃ mama sadbuddhiḥ, yathā pretānāmasadbhiḥpūyanadyādibhirarthakriyā, narakapālaiśca bādhanam / evamatrāpi syāditi / tadayuktam / asiddhatvāt / na hyetadasaditi siddham / kiṃca pratyakṣeṇa cāpratyakṣabādhanāt / iha pratyakṣaṃ balīya ityapratyakṣasya tena pratyākhyānamupapadyate / bhavantastvapratyakṣena pratyakṣaṃ pratyācakṣate / tasmādayuktaṃ narakalāpādivadasatāmarthakriyeti / svabhāvabhedāttadasattvamiti cet, syādetat- yadi paramārthato narakapālāḥ syusteṣāmapi duḥkhasambandhaḥ syāt, mūrtimattvāviśeṣāt / na tu teṣāṃ bādhāsti / tasmād bhrāntirasāviti / etadayuktam / kasmāt ? karmaśaktivaicitryāt / pratyakṣameva tāvatkarmanimitto vāgbuddhisvabhāvāhāravihāraśaktibhedabhinno vicitraḥ saṃsāra upalabhyate / sa nipuṇamavekṣitumaśakyaḥ, gambhīratvāt / kiṃ punarapratyakṣakarmaṇāṃ vipākavaiśvarūpyamatarkagocaramasmadādibuddhayaḥ paricchetsyanti ? tasmānmanorathamātrametat / dharmādharmānupapattiśca syāt / yathā svapne brahmahatyāsurāpānāgamyagamanādīnāmaphalatvam, evamitaratrāpi syāt, asadaviśeṣāt / middhopaghātāttadviśeṣa iti cet na, aviśeṣāt / asattve tulye kvacidupaghātaḥ kvacinnetīcchāmātrametat / evaṃ cet nāsantaḥ pṛthivyādayaḥ / na cedasanto yuktamupadiṣṭaṃ buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇīti // 34 //

      // iti śrīyuktidīpikāyāṃ saptamamāhnikam //

-----------------------------------------------------------------------     
          kārikā 35
-----------------------------------------------------------------------     

     dvāridvārabhāvameṣāmidānīṃ vakṣyāmaḥ / tatra bāhyaṃ karaṇaṃ dvāram, antaḥkaraṇaṃ dvārīti /
     āha, karaṇāviśeṣādayuktam antaḥkaraṇasya hīndriyānāṃ ca karaṇatvamaviśiṣṭam / tatra ko heturantaḥkaraṇaṃ dvāri, dvārāṇīndriyāṇīti ?
     ucyate-

     sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt /
     tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi // ISk_35 //


     sahāntaḥkaraṇena vartate yā sāntaḥkaraṇā buddhiḥ / ahaṃkāramanobhyāṃ sahitā buddhirityarthaḥ / atra cāntaḥkaraṇagrahaṇenaiva buddhergrahaṇe siddhe bhūyo buddhigrahaṇaṃ prādhānyakhyāpanārtham / bhavati hi pradhānasya sāmānye 'ntarbhūtasyāpi pṛthagupadeśaḥ / tadyathā
     jagāma taṃ vanoddeśaṃ vyāsaḥ saha maharṣibhiḥ /
     iti maharṣigrahaṇe vyāso 'pyantarbhūtaḥ prādhānyātpṛthagucyate, evaṃ sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate, viśiṣṭānaviśiṣṭāṃśca śabdādīnsannikṛṣṭaviprakṛṣṭavyavahitānpramāṇabalena svavṛtte viṣayīkarotītyarthaḥ / etaduktaṃ bhavati aniyataviṣayo dvārī, niyataviṣayāṇi dvārāṇi / tadyathā prāsādasya pūrvottaradakṣiṇapaścimānāṃ svadiṅniyamo na pūrvamuttaraṃ dakṣiṇaṃ paścimaṃ vā kadācidbhavati, tathetarāṇyapi dvārīṇi / tatrāniyatāḥ sarvadigavasthitairdvāraiḥ pravartanta evamihāpi śrotrādīni svaviṣayaniyatāni / sāntaḥkaraṇā tu buddhiḥ sarvaṃ viṣayamavagāhate yasmāt tasmādaniyataviṣayatvādupapannamettrividhaṃ karaṇaṃ dvāri, dvārāṇi śeṣāṇīti // 35 //

-----------------------------------------------------------------------     
          kārikā 36
-----------------------------------------------------------------------     

     ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
     kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // ISk_36 //

     
     ete ityanena trayamabhisambadhnāti śrotrādīnāmanyatamaṃ mano 'haṃkāraśca / pradīpakalpā ityanena prakāśasāmyaṃ karaṇaparvaṇa ācaṣṭe, yathā pradīpaḥ prakāśaka evaṃ karaṇamapi, tadvyāpāre sati viṣayāvirbhāvānupapatteḥ / parasparavilakṣaṇa ityanena vyastavṛttiṃ pūrvoktāmākarṣati / tayā hyeṣāṃ vailakṣaṇyamanumīyate, ālocanasaṃkalpābhimānabhedāt / guṇaviśeṣā ityanena sattvādīnāṃ puruṣavijñānamuddiśya tadbhāvena pariṇāmaṃ khyāpayati / kṛtsnaṃ puruṣasyārthamiti viśeṣāviśeṣalakṣaṇaṃ kāryaṃ āhāryadhāryaprakāśyatayā yathāsambhavaṃ prakāśya svavṛttyanuguṇaṃ kṛtvā viṣayavyāpāreṇānubhūya buddhāvādhatte, atadviṣayatāmāpādayatītyarthaḥ / kadācittu buddhireva bāhyakaraṇasaṃkalpābhimānagṛhītam / sarvathā tvayaṃ śāstrārtho yena vā tena karaṇena viṣayamupāttaṃ buddhiradhyavasyati / tayā cādhyavasāyarūpāpannayā cetanāśaktiranugṛhyate na karaṇāntarasya puruṣeṇa samabandho 'sti / tataśca dvāriṇāṃ bahutvāttaddarśanaviśeṣasvātantryasamuccayāntaḥkaraṇapuruṣakartṛtvadoṣāṇāmaprasaṃgaḥ // 36 //

-----------------------------------------------------------------------     
          kārikā 37
-----------------------------------------------------------------------     

     āha, kaḥ punaratra heturyena dvāritvāviśeṣe satyahaṃkāramanasī buddhau viṣayādhānaṃ kuruto na punaranayoḥ sākṣātpuruṣeṇa sambandha iti ?
     ucyate-
     
     sarva pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ /

     ahaṃkāramanasorhi, nāsti niścayarūpatā, saṃkalpābhimānamātrarūpatvāt / aniścitaviṣayayā ca karaṇavṛttyā puruṣasya samandho 'narthakaḥ syāt / svayaṃ vā niśceturasya kartṛtvaṃ syāt / tataścāmiśraniścayakāraṇatvādayamapyāmiśrarūpaḥ syāt / sarvaṃ caitaduktottaraṃ niścayarūpā hi buddhiḥ / atastadvṛttyupanipātī viṣayaḥ sannidhānamātrātpuruṣeṇa saṃcetito nāsyaudāsīnyaṃ bādhitumutsahate, no khalvapyānarthakyamanuṣajyate / etaduktaṃ sarvaṃ pratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiriti /
     āha, evamapi śabdādilakṣaṇo viṣayaḥ prakṛtaḥ, sa ca buddhyā sarvaḥ pratipādyate / tatra viṣayāntaramapyasti pradhānapuruṣāntaralakṣaṇam / tathā cāhuḥ / "upabhogasya śabdādyupalabdhirādiḥ guṇapuruṣopalabdhirantaḥ" / tasmāttatpratipattyarthaṃ karaṇāntaraṃ vaktavyamiti /
     ucyate- na vaktavyam / kiṃ kāraṇam / yasmāt
     
     saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam // ISk_37 //

     yato yasmātkāraṇāt sā buddhireva hi kāṣṭhāpannena tamasābhibhūtatvāddharmādīnāṃ sattvadharmāṇāṃ prakṛtibhūtānvikārabhūtānparatantrānupakāryānupakārakānacetanānsaṃsargadharmiṇaśca guṇānātmatvenādhyavasya puruṣāyopaharati / sa ca mithyājñānābhyāsavāsanānurañjitaṃ buddhipratyayamanurudhyamāno darśitaviṣayatvāttathaiva pratipadyate / yadā tu dharmādyabhyāsāttamorūpāgame satyuttarottarāṇāṃ sattvadharmāṇamutkarṣastadā vinivṛttamithyāpratyayā vṛttiḥ / na prakṛtivikārabhūtaḥ svatantro 'nupakāryo 'nupakārakaścetano 'saṃsargadharmā ca / tato viparītāśca guṇā iti śuddhādhyavasāyaṃ karoti / puruṣaśca paropahṛtapravṛttitvāttathaiva pratipadyate / tadetad guṇānāṃ puruṣasya cāntaraṃ dvayorapi niścayasvabhāvatvādasmātpūrvoktadharmabhede 'pi sati sūkṣmaṃ gambhīraṃ durjñeyam / ataśca sūkṣmaṃ yad buddhimātramavalambya tadaviśiṣṭāyāścetanāśakaktergrāhyagrāhaka_____ // 37 //

-----------------------------------------------------------------------     
          kārikā 38
-----------------------------------------------------------------------     

     vyākhyātaṃ karaṇaparva / kāryaparvedānīṃ vaktavyam / tasya ca purastāduddeśaḥ kṛtaḥ- kāryaṃ ca tasya daśadhā pañca viśeṣā iti / sāmprataṃ tu nirdeśaṃ kariṣyāmaḥ /
     āha, yadyevaṃ tasmādidameva tāvaducyatāṃ ke viśeṣāḥ, ke 'viśeṣā iti /
     ucyate-
     
     tanmātrāṇyaviśeṣāḥ

     yāni tanmātrāṇi pañcāhaṃkārādutpadyante iti prāgapadiṣṭam / te khalvaviśeṣāḥ / kāni punastanmātrāṇītyucyate śabdatanmātraṃ, sparśatanmātraṃ, rūpatanmātraṃ, rasatanmātraṃ, gandhatanmātramiti /
     kathaṃ punastanmātrāṇīti ?
     ucyate- tulyajātīyaviśeṣānupapatteḥ / anye śabdajātyabhede 'pi /
     sati viśeṣā udātānudāttasvaritānunāsikādayastatra na santi tasmācchabdatanmātram / evaṃ sparśatanmātre mṛdukaṭhinādayaḥ / evaṃ rūpatanmātre śuklakṛṣṇādayaḥ / evaṃ rasatanmātre madhurāmlādayaḥ / evaṃ gandhatanmātre surabhyādayaḥ / tasmāttasya tasya guṇasya sāmānyamevātra, na viśeṣa iti tanmātrāsvete 'viśeṣāḥ /
     āha, atha ke punarviśeṣā iti ?
     ucyate- yāni khalu

     tebhyo bhūtāni pañca pañcabhyaḥ /
     
     utpadyante

     ete smṛtā viśeṣāḥ

     tatra śabdatanmātrādākāśam, sparśatanmātrādvāyuḥ, rūpatanmātrāttejaḥ, rasatanmātrādāpaḥ, gandhatanmātrātpṛthivī / tebhyo bhūtānītyetāvati vaktavye pañca pañcabhya iti grahaṇaṃ samasaṃkhyākatastadutpattijñāpanārtham / tenaikaikasmāttanmātrādekaikasya viśeṣasyotpattiḥ siddhā / tataśca yadanyeṣāmācāryāṇāmabhipretam ekalakṣaṇebhyastanmātrebhyaḥ parasparānupraveśādekottarā viśeṣāḥ sṛjyanta iti tatpratiṣiddhaṃ bhavati / kintarhi antareṇāpi tanmātrānupraveśamekottarebhyo bhūtebhya ekottarāṇāṃ bhūtaviśeṣāṇāmutpattiḥ / tatra śabdaguṇācchabdatanmātrādākāśamekaguṇam, śabdasparśaguṇātsparśatanmātrāddviguṇo vāyuḥ, śabdasparśarūpaguṇādrūpatanmātrāttriguṇaṃ tejaḥ, śabdasparśarūparasaguṇādrasatanmātrāccaturguṇā āpaḥ, śabdasparśarūparasagandhād gandhatanmātrātpañcaguṇā pṛthivī / atra ca vāyoḥ śītaḥ sparśa apāṃ ca, tejasa uṣṇaḥ, anuṣṇāśītaḥ pṛthivyāḥ / rūpaṃ ca śuklaṃ bhāsvaraṃ ca tejaso 'pāṃ ca, kṛṣṇaṃ pṛthivyāḥ / raso madhuro 'pām, sādhāraṇaḥ pṛthivyāḥ / gandhastu pārthiva eva tadavayavānupraveśādbhūtāntareṣūpalabhyate / ityete pṛthivyādīnāṃ dharmāḥ / anye ca parasparānugrāhakāḥ / ke punasta ityāha-
     ākāro gaurāṃ raukṣyaṃ varaṇaṃ sthairyameva ca /
     sthitibhedaḥ kṣamā kṛṣṇacchāyā sarvopabhogyate //
     iti te pārthivā dharmāstadviśiṣṭāstathā pare /
     jalāgnipavanākāśavyāpakāstānnibodhata //
     snehaḥ saukṣmyaṃ prabhā śauklyaṃ mārdavaṃ gauravaṃ ca yat /
     śaityaṃ rakṣā pavitratvaṃ santānaścaudakā guṇāḥ //
     ūrdhvagaṃ pāvakaṃ dagdhṛ pācakaṃ laghu bhāsvaram /
     pradhvaṃsyojasvitā jyotiḥ pūrvābhyāṃ savilakṣaṇam //
     tiryaggatiḥ pavitratvamākṣepo nodanaṃ balam /
     raukṣyamacchāyatā śaityaṃ vāyordharmāḥ pṛthagvidhāḥ //
     sarvatogatiravyūho viṣkambhaśceti te trayaḥ /
     ākāśadharmā vijñeyāḥ pūrvadharmavirodhinaḥ //
     saṃhatānāṃ tu yatkāryaṃ sāmānyaṃ te gavādayaḥ /
     itaretaradharmebhyo viśeṣānnātra saṃśayaḥ //
     tatrākārādidharmaiḥ pṛthivyā lokasya copakriyate bhūtāntarāṇāṃ ca / tatrākārāttāvat gavādīnāṃ ghaṭādīnāṃ cākāranirvṛttiḥ gauravādeṣāmavasthānam / raukṣyādapāṃ saṃgraho vaiśadyaṃ ca bhūtānām / varaṇādanabhipretānāṃ chādanam / sthairyādvṛttiḥ prajānāṃ bhūtāntarāṇāṃ ca / sthitermātrādisannidhānādyanugrahaḥ / bhedādghaṭādiniṣpattiḥ / vyūhaścāvayavānām / kṣānterupabhogabhogyatā / kṛṣṇacchāyatvādrātrisampacchāyākāryaprasiddhiśca / sarvopabhogyatvātsarvabhūtānugrahaḥ / evaṃ snehādibhirlokasyopakāraḥ kriyate bhūtāntarāṇāṃ ca / snehādrūpasaṃpadvāyupratīkāro 'gniśamanaṃ saṃgrahaśca pṛthivyāḥ / saukṣmyādanupraveśaḥ / śauklyāccandrādvinirvṛttiḥ / mārdavātsnānāvagāhanamekakriyā kaṭhinānām cāvanāmanam / gauravātsantānācca bhūtānugrahārthaṃ srotastvam / śaityāduṣṇapratīkāraḥ / rakṣātaḥ prajāsu ghoraśamanam / pavitratvāddharmopacayaḥ śaucavidhiralakṣyopaghātaśca / santānāddravyasaṃghātaḥ / tathordhvagatyādibhirdharmamātraistejasāṃ lokasya copakriyate bhūtāntarāṇāṃ ca / ūrdhvagateḥ pākaprakāśasiddhiḥ / pāvakatvād dravyaśaucaṃ ca / dāhakatvātkṣārotpattiḥ / śītapratīkāro nabhasaścoṣṇatvaṃ śabdaniṣpattyartham / pācakatvātsvedya svedanamannapaktiḥ pṛthivyavayavānāṃ kriyāyogyatā, tathā bāhyāntarapariṇāmaḥ, rasalohitamāṃsasnāyvasthimajjāśukrāṇāṃ lāghavāddāhyātikramaḥ / bhāsvaratvāddravyāntaraprakāśanam / pradhvaṃsitvāddagdhapakvānāmupabhogaḥ / taijasaḥ prajāpālanam / tathā tiryakpātādibhirdharmairvāyunā lokasya copakāraḥ kriyate bhūtāntarāṇāṃ ca / tiryakpātāddṛṣṭivikṣepo gandhasaṃvahanaṃ ca / pavitratvātpūtidravyapavanam / ākṣepanodanābhyāmutkarṣaḥ prathamaṃ dharmāmbhasaḥ / vyūhaśca śarīre rasādīnāṃ dhātūnāṃ ca / agneścopadhmānamabhidhātaścākāśasya / balātsamīkaraṇaṃ sarveṣām / raukṣyādviśoṣaṇam / acchāyatvādahorātraprasiddhiḥ / śaityāduṣṇapratīkāraḥ / tathā sarvatogatyādibhirdharmairnabhasā lokasyopakāraḥ kriyate bhūtāntarāṇāṃ ca / sarvatogateḥ samantāttulyadeśaśravaṇanāmekaśrutitvam / avyūhaviṣkambhābhyāṃ sarveṣāmavakāśatādānamityuktāḥ pṛthivyādayaḥ / ete viśeṣā ityucyanta iti /
     āha, kathaṃ punarete viśeṣā ityucyante ?
     yasmāt

     śāntā ghorāśca mūḍhāśca // ISk_38 //

     tatra śāntāstāvat svasaṃskāraviśeṣayogāttatsannidhau prasādādidharmotpatteḥ / ghorāstu śeṣādidharmanimittatvāt / mūḍhāśca varaṇādidharmahetutvāt / tanmātrāṇi punaraśāntaghoramūḍhāni ato 'viśeṣā ityucyante / tadete yathā vyākhyātā aviśeṣā viśeṣāḥ puruṣārthasiddhyarthaṃ bahudhā vyavatiṣṭhante / kasmāt ? na hyeteṣāmekadhāvasthāne puruṣārthaḥ siddhyatīti // 38 //

-----------------------------------------------------------------------

          kārikā 39
-----------------------------------------------------------------------     

     āha, atisāmānyoktamidamityato na pratipadyāmahe / tasmādvaktavyaṃ kathaṃ viśeṣaṇāmavasthānamiti ?
     ucyate-

     sūkṣmā mātāpitṛjāḥ saha prabhūtaistridhā viśeṣāḥ syuḥ /
     
     tatra sūkṣmā nāma ceṣṭāśritaṃ prāṇāṣṭakaṃ saṃsarati / mātṛpitṛjāstu dvividhāḥ / jarāyujā aṇḍajāśca / teṣāṃ kośopahṛtāḥ kośāḥ lomarudhiramāṃsāsthisnāyuśukralakṣaṇaḥ / tatra lomarudhiramāṃsānāṃ mātṛtaḥ sambhavaḥ / asthisnāyuśukrāṇāṃ pitṛtaḥ / tatraivāśitapītādhyāsā daṣṭau kośānapare vyācakṣate /
     kathaṃ punareṣāṃ kośatvam ?
     āveṣṭanasāmarthyāt / yathā kośakāraḥ kośenāveṣṭito 'svatantraḥ, evaṃ sūkṣmaśarīraṃ saprāṇametairāveṣṭitamasvatantraṃ tattatkarmopacinoti /
     prabhūtāstūdbhijjāḥ svedajāśca tadetaistrividhairdaivamānavatairyagyonalakṣaṇastrividho bhūtasarga ārabhyate / tatra devānāṃ caturvidhaṃ śarīraṃ pradhānānugrahāt, yathā paramarṣerviriñcasya ca / tatsiddhibhyo yathā brahmaṇaḥ putrāṇāṃ tatputraputrāṇāṃ ca / mātāpitṛto yathāditeḥ kaśyapasya ca putrāṇām / kevalādvā yathā pitṛto mitrāvaruṇābhyāṃ vaśiṣṭhasya / manuṣyāṇāṃ tu jarāyujam / dharmaśaktiviśeṣāttu kasyacidanyathāpi bhavati / yathā droṇakṛpakṛpīdhṛṣṭadyumnādīnām / tiryagyonīnāmapi caturvidham
     jarāyujaṃ gavādīnāmaṇḍajaṃ caiva pakṣiṇām /
     tṛṇādeścodbhijjaṃ kṣudrajantūnāṃ svedajaṃ smṛtam //
     evaṃ trividhā viśeṣā vyākhyātāḥ /
     tatra kecinniyatāḥ kecidaniyatā ityāha- ke punaratra niyatāḥ, ke vāniyatāḥ ?
     sūkṣmāsteṣāṃ niyatā mātāpitṛjā nivartante // ISk_39 //

     sūkṣmā āsargapralayānnityāḥ mātṛpitṛjā nivartante / saha prabhūtairiti vartate / kecittu prabhūtagrahaṇena bāhyānāmeva viśeṣāṇāṃ grahaṇamicchanti / teṣāmudbhijjasvedajayoragrahaṇam / tasmādubhayathā prabhūtā ityetadanavadyam /
     āha, sūkṣmābhidhānamaprasiddhatvāt / mātāpitṛjāśca prabhūtāśca ityato yukta eṣāṃ parigrahaḥ / sūkṣmāstvaprasiddhā / tasmādvaktavyaṃ kathameṣāmutpattirastitvaṃ veti ?
     ucyate- pūrvasarge prakṛterupapannānāṃ prāṇināṃ sattvadharmotkarṣādantareṇa dvayasamāpattiṃ manasaivāpatyamanyadvā yathepsitaṃ prādurbabhūva / priyaṃ khalvapi cakṣuṣā nirīkṣya kṛtārthamātmānaṃ manyate / tasyāmapi kṣīṇāyāṃ vāksiddhirbabhūva / abhibhāṣya prāṇino yadicchanti tadāpādayanti / tadadyāpyanuvartate- yacchaṅkhī virutenāpatyaṃ bibharti / priyaṃ khalvapi sambhāṣya mahatīṃ prītimanubhavati / tasyāmupakṣīṇāyāṃ hastasiddhirbabhūva / saṃspṛśya pāṇimīpsitamarthamupapādayanti / tadetadadyāpyanuvartate- yatpriyaṃ cirādālokya pāṇau saṃspṛśya prītirbhavati / asyāmupakṣīṇāyāmāśleṣasiddhirbabhūva / āliṅganena prāṇina īpsitaṃ labhante / tadetadadyāpyanuvartate- yatpriyamāliṅgya nirvṛttirbhavati / tasyāmupakṣīṇāyāṃ dvandvasiddhirārabdhā / strīpuṃsau saṃdhṛṣyāpatyamutpādayetāṃ mamedaṃ mamedamiti ca parigrahāḥ pravṛttāḥ / etasminnevāvasare saṃsāro varṇyate /
     tatra cācāryāṇāṃ vipratipattiḥ / pañcādhikaraṇasya tāvadvaivartaṃ śarīraṃ mātāpitṛsaṃsargakāle karaṇāviṣṭaṃ śukraśoṇitamanupraviśati / tadanupraveśācca kalalādibhāvena vivardhate / vyūḍhāvayavaṃ tūpalabdhapratyayaṃ māturudarānnissṛtya yau dharmādharmau ṣaṭsiddhyupabhogakāle kṛtau tadvaśādavatiṣṭhate / yāvattatkṣayāccharīrapātastāvat / yadi dharmasaṃskṛtaṃ karaṇaṃ tato dyudeśaṃ sūkṣmaśarīreṇa prāpyate, tadviparyayāttu yātanāsthānaṃ tiryagyoniṃ vā, miśrībhāvena mānuṣyam / evamātivāhikaṃ sūkṣmaśarīramindriyāṇāṃ dhāraṇaprāpaṇasamarthaṃ nityaṃ bāhyenāpāyinā pariveṣṭyate parityajyate ca / patañjalestu sūkṣmaśarīraṃ yatsiddhikāle pūrvamindriyāṇi bījadeśaṃ nayati tatra tatkṛtāśayavaśāt dyudeśaṃ yātanāsthānaṃ vā karaṇāni vā prāpayya nivartate / tatra caivaṃ yuktāśayasya karmavaśādanyadutpadyate yadindriyāṇi bījadeśaṃ nayati tadapi nivartate, śarīrapāte cānyadutpadyate / evamanekāni śarīrāṇi / vindhyavāsinastu vibhutvādindriyāṇāṃ bījadeśe vṛttyā janma / tattyāgo maraṇam / tasmānnāsti sūkṣmaśarīram / tasmānnirviśeṣaḥ saṃsāra iti pakṣaḥ / eṣā sūkṣmaśarīrasyotpattiḥ // 39 //

-----------------------------------------------------------------------     
          kārikā 40
-----------------------------------------------------------------------     

     āha, evamanekaniścayeṣvācāryeṣu bhavataḥ kā pratipattiriti ?
     ucyate- yattāvatpatañjalirāha sūkṣmaśarīraṃ vinivartate punaścānyadutpadyate, tat sūkṣmāsteṣāṃ niyatā iti vacanādasmābhirnābhyupagamyate / tasmāt

     pūrvotpannamasaktaṃ niyataṃ mahadādisūkṣmaparyantam /
     saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam // ISk_40 //


     tatra pūrvotpannamityanena mahadādeḥ sūkṣmaparyantasya liṅgasyāsargapralayānnityatvamāha / asaktamityanena gūḍhasthirabījānupraveśamācaṣṭe / na hi liṅgaṃ kvacidvyāhanyate, kiṃ tarhi likṣādi bījamapyāviśati / badaragolamapi bhitvā praviśati / niyatamityanena pratipuruṣavyavasthāṃ pratijānāti / sādhāraṇo hi mahānprakṛtitvāditi vārṣagaṇānāṃ pakṣaḥ / mahadādītyanena prāṇāṣṭakaṃ parigṛhṇāti pūrvātmānaḥ prāṇādyāśca pañca vāyava iti / sūkṣmaparyantamiti tattvāntarapratiṣedhamāha, etāvadeva nāto 'nyaditi / saṃsaratīti gatimācaṣṭe, tataścāvibhutvād bījāveśatyāgau prakhyāto bhavataḥ / nirupabhogamiti śarīrāntarasyāvakāśaṃ karoti / sūkṣmaśarīrasya hyupabhogasāmarthye 'bhyupagamyamāne śarīrāntarasya niravakāśatvādanutpattiprasaṃgaḥ syāt / bhāvairadhivāsitamityanena bhāvāṣṭakaparigrahaṃ dyotayati / buddhirūpairiha dharmādibhiradhivāsitam / tatsāmarthyātsarvatrāpratihataṃ prāṇāṣṭakaṃ sūkṣmaśarīre 'vasthānagamanamātraphale vyavasthitam / dyutiryakpreteṣu saṃsaratīti tenaiva cārthasiddhau śarīrāntaraparikalpanānarthakyamato na bahūni śarīrāṇi // 40 //

-----------------------------------------------------------------------     
          kārikā 41
-----------------------------------------------------------------------     

     yatpunaretaduktam- vibhutvādindriyāṇāṃ svātmanyavasthānaṃ vṛttilābho vṛttinirodhaśca saṃsāra iti, ayuktametat / kasmāt ? vibhutvāsiddheḥ / na hi vibhutvamindriyāṇāṃ kaścidabhyupagacchati / kiṃ kāraṇam ? satatopalabdhiprasaṃgāt / yugapadupalabdhiprasaṃgācca / kāryakaraṇapuruṣāṇāṃ hi vibhutve satatopalabdhiprasaṃgaḥ / viṣayāṇāṃ pratibandhābhāvātprasajyate / prātpyaviśeṣācca sarvaviśeṣāṇāṃ yugapadupalabdhiprasaṃgaḥ / vyavahitaviṣayagrahaṇaṃ ca / sarvatra sannidhānātsannikṛṣṭaviprakṛṣṭayoḥ pratyakṣānumānāgamānāṃ cāviśeṣaḥ prasajyate / vṛttiviśeṣāttadviśeṣa iti cet na, hetvabhāvāt / vibhūnāmihāsti vṛttiviśeṣa ityatra heturanuktaḥ / tasmānna karaṇānāṃ vibhutvamupapadyate / tasmāt

     citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā cchāyā /
     tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam // ISk_41 //


     yathā hi citrasya kuḍyamṛte 'vasthānaṃ nāsti, sthāṇupuruṣādibhyo vā vinā cchāyāyāḥ tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam / tasmādupapannametat saviśeṣaḥ saṃsāraḥ /
     āha, yadi saviśeṣaḥ saṃsārabījadeśagamane śarīramupalabhyeta / na tvevam / tasmādayuktametat /
     ucyate- na, viśeṣitatvāt / sūkṣmaṃ taccharīramiti viśeṣitam / tato nāsyāhetukamagrahaṇamiti /
     āha, sūkṣmaśarīrayogātpūrveśvaratvaprasaṃgaḥ / tasmādayuktaṃ tannimittamasyāgrahaṇamiti /
     ucyate- na anekāntāt / tadyathā kṣudrajantūnāṃ sūkṣmaśarīraṃ laghimā ca, na caiṣāmīśvaratvamevaṃ sarvaprāṇināṃ syāt / atha matamagṛhyamāṇena sambandhāt sthūlasyāpi śarīrasyāgrahaṇaṃ pretāñjanasiddhamālyādivat / tadapyanupapannam / anekāntāt / tadyathā karaṇairagṛhyamāṇaiḥ śarīrasya sambandhaḥ / na cāgrahaṇam, piśācādibhirvā tathaitadapi syāt / kiṃca antaḥkaraṇānuvidhāne caiśvaryābhimānāt / yasya cādhyavasāyamanuvidadhatyaṇimādīni tasyaiśvaryamabhipretam / na tu yasya svabhāvasiddhāni / anyathā tu pipīlikādīnāmapyākāśagamanādaiśvaryaṃ syāt /
     āha, na, śarīrānupapattiprasaṃgāt / sūkṣmaśarīrotpattau tarhi caritārthayoḥ śarīrāntarasāmarthyaṃ virudhyate / tasmādayuktam saviśeṣaḥ saṃsāraḥ /
     ucyate- na anabhyupagamāt / na dharmādharmanimittaṃ vaivartaṃ śarīram, kiṃ tarhi ādhikārikamityadoṣaḥ / na cānekaśarīratvamabhyupagamyate / tasmātpakṣāntaropālambho 'yam / kiṃ ca kṛtsnāśayapariṇāmāpratijñānāt / kṛtsnasyāśayasya pariṇāmaṃ jānannevamupālabhyaḥ syādekadeśastu no vipariṇāmī / tasmānna kiṃcidetat / nimittāvaśeṣādāśayaikadeśābhivyaktirayukteti cet, syānmatam- iha nimittānāmalpabahutvaviśeṣādāśayābhivyaktiviśeṣo dṛṣṭaḥ / tadyathā vāyvādikrodhādiṣu / prāyaṇakālaścāyaṃ phalābhivyaktau nimittam / aviśiṣṭaścāsau / tasmādāśayaikadeśapariṇāmo 'nupapanna iti / etaccāyuktam / kasmāt ? naimittikatvāt / pūrvakṛtasya karmaṇaḥ phalabhogaparisamāptiḥ, sāmpratasya ca phalopabhogārthavipariṇāmaḥ prāyaṇasya nimittam / na tu prāyaṇo vipariṇamasyeti / kiṃca śarīrāntarābhāvaśca / kṛtsnasyāśayasyābhivyaktimicchataḥ śarīrāntarābhāvo nimittāntarābhāvātprāpnoti / tatra kṛteneti cet na, kalalādyavasthānāśe tadasambhavāt / tatra kṛtābhyāṃ hi bījāveśaḥ karaṇasya niṣpādito yāvatkalalādyasthāyāmeva taccharīraṃ vinaṣṭamiti tatra kṛtāśayasyāsambhavāccharīrāntarānupapattiprasaṃgaḥ / kiṃ ca sthāvarāṇāṃ ca śarīrāntarāsambhavaḥ / āśayasya sthāvaraśarīrārambhe caritārthatvātsthāvaraśarīreṇa cāśayopādānasambhavāttasya saṃsārābhāvaḥ prāptaḥ / tasmādupapannametatpuruṣārthamādisargotpannaṃ sūkṣmaśarīraṃ saṃsarati / yāvacca sa puruṣārtho na parisamāpyate tāvattiṣṭhata iti // 41 //

-----------------------------------------------------------------------     
          kārikā 42
-----------------------------------------------------------------------     
     
     āha, yadi puruṣārthā liṅgasyotpattirabhyupagamyate tatsamanantaramevānena puruṣārtho 'vasāyayitavyo na punardevamānuṣatiryagbhāvena punaḥ punarājañjavībhāvo 'nuṣṭhātavya iti /
     ucyate-

     puruṣārthahetukamidaṃ nimittanaimittikaprasaṅgena /
     prakṛtervibhutvayogānnaṭavad vyavatiṣṭhate liṅgam // ISk_42 //


     yadyapi puruṣārthasiddhyarthaṃ liṅgamutpadyate, tathāpi sattvarajastamasāṃ trayāṇāmapi prādhānyādrajastamobhyāmabhibhūte sattve tatpreritaṃ nimittanaimittikaśarīrendriyaviṣayopabhoganirvartakaṃ śṛṇoti / tadyathā agnihotraṃ juhuyātsvargakāmo, yamarājyamagniṣṭomenābhijayatīti / tatra phalecchayā yonīḥ prāṇādīṃśca sammukhīkṛtya kriyāmārabhate / guṇavṛttavaicitryācca prayatnavānapi manovāgdehairmalinamapi karma karoti / tataśca prakṛtervibhutvayogāttena tena nimittenopasthāpitaṃ devamanuṣyatiryakpretādiśarīramekasvabhāvamapi sannaṭavadvyavatiṣṭhate liṅgamākṛtiviśeṣopādānatyāgasāmyataḥ / vibhutvaṃ guṇānāṃ trayāṇāmapi sāmyāditaretarābhibhavo dṛṣṭaḥ / tasmādbhāvanimittaḥ saṃsāraḥ / tannimittānupādānānmokṣaḥ // 42 //

-----------------------------------------------------------------------     
          kārikā 43
-----------------------------------------------------------------------     

     āha, bhāvā iti tatra bhavatābhidhīyate, na cāsya śabdasyārthaṃ pratipadyāmahe / tasmādvaktavyamidaṃ ke punaramī bhāvā iti ?
     ucyate- dharmādyā bhāvāḥ / dharmo jñānaṃ vairāgyamaiśvaryamadharmo 'jñānamavairāgyamanaiśvaryamityete bhāvāḥ /
     tatrācāryāṇāṃ vipratipattiḥ / pañcādhikaraṇasya tāvaddvividhaṃ jñānaṃ prākṛtikaṃ vaikṛtikaṃ ca / prākṛtikaṃ trividhaṃ- tattvasamakālaṃ sāṃsiddhikamābhiṣyandikaṃ ca / tatra tattvasamakālaṃ saṃhataśca mahāṃstattvātmanā mahati pratyayo bhavati / utpannakāryakāraṇasya tu sāṃsiddhikamābhiṣyandikaṃ ca bhavati / sāṃsiddhikaṃ yatsaṃhatavyūhasamakālaṃ niṣpadyate, yathā paramarṣerjñānam / ābhiṣyandikaṃ ca saṃsiddhakāryakaraṇasya kāraṇāntareṇotpadyate / vaikṛtaṃ tu dvividhaṃ svavaikṛtaṃ paravaikṛtaṃ ca / svavaikṛtaṃ tārakam / paravaikṛtaṃ siddhyantarāṇi / āha ca
     tattvasamaṃ vaivartam tatrābhiṣyandikaṃ dvitīyaṃ syāt /
     vaikṛtamatastṛtīyaṃ ṣāṭkauśikametadākhātam //
     atra tu sattvaiḥ sahotpattyaviśeṣātsāṃsiddhikamabhedenāha-
      vaikṛtamapi ca dvividhaṃ svavaikṛtaṃ tatra tārakaṃ bhavati /
     syātsaptavidhaṃ paravaikṛtaṃ svatārādi nirdiṣṭam //
     iti yathā jñānamevaṃ dharmādayo 'pīti /
     vindhyavāsinastu nāsti tattvasamaṃ sāṃsiddhikaṃ ca / kiṃ tarhi siddhirūpameva / tatra paramarṣerapi sargasaṃghātavyūhottarakālameva jñānaṃ niṣpadyate yasmād gurumukhābhipratipatteḥ pratipatsyata ityapītyāha- siddhaṃ nimittaṃ naimittikasyānugrahaṃ kurute, nāpūrvamutpādayatīti / nimittanaimittikabhāvāccaivamupapadyate / tatra paramarṣeḥ paṭurūhaḥ anyeṣāṃ kliṣṭa ityayaṃ viśeṣaḥ / sarveṣāmeva tu tārakādyaviśiṣṭamācārya āha- trividhā bhāvāḥ sāṃsiddhikāḥ prākṛtikā vaikṛtikāśceti / tatra sāṃsiddhikagrahaṇāttattvasamakālaṃ pratyācaṣṭe, naiva tadastīti / katham ? yadi hi tathā syāttattvāntarānutpattisaṃghāto vyūhaścānarthakaḥ syāt / mahatyutpannaṃ jñānaṃ tatraivopalabdhamiti kaḥ saṃghātārthaḥ ? tathā carṣerūho nopapadyate, pratibandhābhāvāt / na hyasya kāryakāraṇavyūhasamakālajñānotpattau kaścitpratibandho 'sti / aparivṛtakhalatvādyataḥ kālāntaraṃ pratīkṣate / tasmādasya sahaiva kāryakāraṇābhyāṃ jñānamabhiniṣpadyate pradīpaprakāśādityataḥ sāṃsiddhikam / anyeṣāṃ tu sattvasyāpaṭutvātkālāntareṇa prakṛtyabhiṣyandād drāgiti bhavati / kṛṣṇasarpadarśanavat / tatprākṛtam / vaikṛtaṃ tu dvividhaṃ pūrvavat / yathā ca paramarṣerjñānaṃ sāṃsiddhikamevaṃ māhātmyaśarīrasyaiśvaryaṃ, bhṛgvādīnāṃ dharmaḥ, sanakādīnāṃ vairāgyam / adharmo yakṣarakṣaḥprabhṛtīnām / anaiśvaryaṃ ṣaṭsiddhikṣayakālotpannānāṃ manuṣyāṇāṃ tiraścāñca / rāgo 'jñānaṃ paramarṣivarjyānām / prākṛtāstu tadyathā vairāgyaṃ bhagavadāsureḥ / tasya hi paramarṣisambhāvanādutpanno dharmaḥ, aśuddhiṃ pratidvandvibhāvādapajagāma / tasyāmapahatāyāṃ prakṛteḥ śuddhisrotaḥ pravṛttaṃ yenānugṛhīto duḥkhatrayābhighātādutpannajijñāsaḥ pravrajitaḥ / tathā maheśvarasamparkānnandina aiśvaryam / nahuṣasyāgastyasamparkāddharma ityādi / vaikṛtāstu bhāvā asmadādīnām / evaṃ trividhabhāvaparigrahāttvācāryasya na sarvaṃ svataḥ patañjalivat, na sarvaṃ parataḥ pañcādhikaraṇavat / kintarhi mahatī svabhāvātivṛttiḥ prakṛtito 'lpā svato vikṛtitaḥ /
     evam

     sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ /
     dṛṣṭāḥ karaṇāśrayiṇaḥ


     yathā caite tathā

     kāryāśrayiṇaśca kalalādyāḥ // ISk_43 //

     trividhā eveti kalalādigrahaṇena śarīrāṇyāha / teṣāmākṛtivaiśvarūpyaṃ caturdaśavidhe saṃsāre trividham / tatra sāṃsiddhikastāvat vaivarttānāṃ grahanakṣatratārādīnām / jātikṛtaśca viśeṣaḥ haṃsānāṃ śauklyam, tittiramayūrādīnāṃ citracchadatvamiti / prākṛtaṃ yathāmāhātmyaṃ śarīrābhimānāt tasya hyabhimāno bhavati- hantāhaṃ putrānsrakṣye ye me karma kariṣyanti / ye māṃ paraṃ ca jñāsyanti / sa yādṛksargamabhidhyāyati tādṛkpradhānādutpadyate / tadyathā maheśvarasya rudrakoṭisṛṣṭāviti / vaikṛtāstu kalalādyāḥ / yathā bhiṣagvede 'bhihitam- kṣīraṃ pītvā garbhiṇī gauraṃ putraṃ janayatīti / ete bhāvā vyākhyātāḥ / eṣāṃ vaiśvarūpyālliṅgasya gativiśeṣaḥ saṃsāro bhavatīti // 43 //
-----------------------------------------------------------------------     
          kārikā 44
-----------------------------------------------------------------------     

     āha, kasya punarbhāvasyānuṣṭhānātko gamanaviśeṣo liṅgasya niṣpadyata iti ?
     ucyate-

     dharmeṇa gamanamūrdhvam

     ukto dharmaḥ / tadanuṣṭhānādaṣṭavikalpāyāṃ devabhūmāvutpattirbhavati /

     gamanamadhastād bhavatyadharmeṇa /

     adharmo 'pyuktaḥ / tadanuṣṭhānāpañcavikalpāyāṃ tiryagbhūmāvutpattirbhavati /
     āha, ekabhūmiviśeṣānupapattiḥ, gativiśeṣāt / yadi bhāvānāṃ bhūmiviśeṣanimittatvaṃ niyamyate tenaikasyāṃ bhūmau hīnamadhyamotkṛṣṭatvaṃ jātyākṛtisvabhāvānugrahopaghātānāṃ na prāpnoti /
     ucyate- na tarhyanena bhūmiviśeṣo niyamyate, kiṃ tarhi ūrdhvaśabda utkṛṣṭavacanaḥ / dharmeṇa deveṣu mānaveṣu tiryakṣu cordhvagamanamutkṛṣṭaṃ janma bhavati / tathādharmādadhogamanamapakṛṣṭaṃ janma bhavati /

     jñānena cāpavargaḥ

     caśabdo 'vadhāraṇārthaḥ / jñānenaivāpavargaḥ, na bhāvāntareṇeti / yaduktamanyairācāryaiḥ- vairāgyātpuruṣakaivalyaṃ jñānavairāgyābhyāṃ ceti tatpratiṣiddhaṃ bhavati /
     āha, yadi punarvairāgyātpuruṣakaivalyamabhyupagamyate ka evaṃ sati doṣaḥ syāt ?
      ucyate- na śakyamevaṃ pratipattum / kasmāt ? saṃsāranimittāpratipakṣatvāt / yadi rāganimittaḥ pradhānapuruṣasaṃyogaḥ syāt prāptamidaṃ tatpratipakṣeṇa vairāgyeṇa viyogo bhaviṣyatīti / na tvevam / kutaḥ ? saṃyogakṛte kāryakaraṇasarge niṣpatteḥ / kāryakaraṇavyūhottarakālaṃ hi rāgo bhavati / tasmānnāsau kāryakaraṇaniṣpatternimittamiti śakyamāśrayitum / yasya tu jñānānmokṣa iti pakṣaḥ, tasya pratipakṣādajñānādbandha iti prāptamasti, na cāsau prāgapi kāryakaraṇaniṣpatteḥ / tasmānna vairāgyānmokṣaḥ / ataeva na jñānavairāgyābhyāṃ mokṣo 'sti / ubhayanimittāsambhavāt / tasmātsūktaṃ jñānenaivāpavargaḥ /

     viparyayādiṣyate bandhaḥ // ISk_44 //

     jñānaviparyayo 'jñānam / tasmād bandhastrividho bhavati prakṛtibandho dakṣiṇābandho vaikārikabandhaśceti // 44 //

-----------------------------------------------------------------------     
          kārikā 45
-----------------------------------------------------------------------     

     āha, kasmād bhāvātprakṛtibandho bhavati ?
     ucyate-

     vairāgyāt prakṛtilayaḥ

     vairāgyādaṣṭasu prakṛtiṣu layaṃ gacchati, asāvucyate prakṛtibandha iti /
     āha, yadi vairāgyātprakṛtilayaḥ prāpto yadetatprakṛtau vairāgyamāñjasam / anyā prakṛtistriguṇā, kāraṇabhūtā, kāryabhūtā, kāryakāraṇabhūtā, akāryakāraṇabhūtā acetanā paratantrā ceti / anyaḥ puruṣo nirguṇo, na kāryaṃ, na kāraṇaṃ, na kāryakāraṇaṃ, tadviparītaḥ cetanaḥ svatantraśceti tato 'pi prakṛtau layaḥ tataścānirmokṣaprasaṃga iti /
     ucyate- viparyayāditi vartate / tadihābhisambhantsyāmaḥ / tataśca viparītaṃ yadeva vairāgyaṃ tuṣṭikāṇḍānupatitaṃ prakṛtyādiṣu paratvābhimānaḥ tata eva prakṛtilayo bhavati nānyasmāt / athavātrāpi yattatprakṛtāvanyatvajñānaṃ tata eva mokṣo na vairāgyāt / kutaḥ ? bhavabījāpratipakṣatvāditi hyuktam / āmbhasikasya ca mokṣaprasaṃgāt / tulyā hyasya nānātvasaṃvid, āsaṃgadoṣanivṛtteḥ / na caitadiṣṭam / tasmādyuktametat vairāgyātprakṛtilaya iti /
     āha, atha dakṣiṇābandhaḥ kutaḥ ?
     ucyate-
     
     saṃsāro bhavati rājasād rāgāt /

     yo 'yaṃ dṛṣṭānuśravikaviṣayābhilāṣaḥ sa rāgaḥ / tatra dṛṣṭaviṣayarāgāttatprāptinirvartakaṃ karma karoti / tataśca tatropapadyate / ānuśravikaviṣayābhilāṣādagnihotrādiṣu pravartate / tataśca svargādiṣūpapattirbhavati / asau dakṣiṇābandhaḥ / dṛṣṭānuśravikaviṣayābhilāṣadvāreṇa tannirvartake karmaṇi pravartamāno guṇavṛttivaicitryādaniṣṭaphalanirvartakamapi karma karoti / evaṃ mānuṣye gatyantare yopapattiḥ sarvāsau rāgāt /
     āha, rājasaṃgrahaṇānarthakyam tatpūrvakatvādrāgasya / rajonimitta eva hi rāgaḥ / tatra saṃsāro rāgādityeva vaktavyam, rājasagrahaṇamanarthakamiti /
     ucyate- na, viṣayaviśeṣaṇatvāt / viṣaye yo rāgaḥ sa saṃsāraheturityasyārthasya jñāpanārthamidamucyate / anyathā yo yateḥ sāttviko yamaniyamadhyānādyanuṣṭhānānurāgaḥ pravacanarāgo vā so 'pi saṃsārāya syāt /
     
     aiśvaryādavighātaḥ

     yadaṣṭaguṇamaiśvaryamaṇimādi prāgupadiṣṭaṃ tasmātsve sve viṣaye 'vighāta utpadyate / tadabhiratirvaikāriko bandhaḥ /
     āha, yadi tribhistribhirnimittairvairāgyādibhistrividho bandho nirvartyate yaduktamajñānād bandha iti tadayuktam / bhāvāntaraṃ hyajñānamataḥ phalāntareṇa bhavitavyamiti /
     ucyate- na, mūlakāraṇatvāt / jñānavarjitānāṃ hi bhāvānāṃ yatphalaṃ tatrājñānaṃ mūlam / tannimittatvātsarveṣām / na hi jñānivairāgyamalaṃ prakṛtilayāya / tathetarāṇi paramarṣyādāvadṛṣṭatvād vicitraṃ kāryamekasmātkāraṇādayuktamiti vairāgyādīnyasādhāraṇāni pṛthak kalpyante, sādhāraṇaṃ tvajñānamato na kaściddoṣaḥ /

     viparyayāttadviparyāsaḥ // ISk_45 //

     anaiśvaryāttu aṇimāderaṣṭavidhādavighātaviparyayo vighāto bhavati / tadevametadaṣṭavidhaṃ dharmādividhānamupādāyāṣṭavidhaṃ naimittikamupapadyate / evameṣa tattvasargo bhāvasargaśca vyākhyātaḥ / etacca vyaktasya rūpaṃ pravṛttiśca parikalpyate / phalamidānīṃ vakṣyāmaḥ // 45 //

      // iti yuktidīpikāyāmaṣṭamamāhnikaṃ tṛtīyaṃ ca prakaraṇam //

______________________________________________________________________



-----------------------------------------------------------------------     
          kārikā 46
-----------------------------------------------------------------------     

     āha, kiṃ punastatphalamiti ?
     ucyate- yaḥ khalu

     eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ /

     tatphalamiti vākyaśeṣaḥ / eṣa iti vakṣyamāṇasya sammukhīkaraṇārthamucyate / pratyayasarga iti pratyayaḥ padārtho lakṣaṇamiti paryāyāḥ, pratyayānāṃ sargaḥ pratyayasargaḥ padārthasargo lakṣaṇasarga ityarthaḥ / athavā pratyayo buddhirniścayo 'dhyavasāya iti paryāyāḥ / tasya sargo 'yamataḥ pratyayasargaḥ pratyayakāryaṃ pratyayavyāpāra ityarthaḥ / athavā pratyayapūrvakaḥ sargaḥ pratyayasargaḥ / buddhipūrvaka ityuktaḥ / katham ? evaṃ hi śāstram- "mahadādiviśeṣāntaḥ sargo buddhipūrvakatvāt / utpannakāryakaraṇastu māhātmyaśarīra ekākinamātmānamavekṣyābhidadhyau hantāhaṃ putrānsrakṣye ye me karma kariṣyanti / ye māṃ paraṃ cāparaṃ ca jñāsyanti / tasyābhidhyāyataḥ pañca mukhyasrotaso devāḥ prādurbabhūvuḥ / teṣūtpanneṣu na tuṣṭiṃ lebhe / tato 'nye tiryaksrotaso 'ṣṭāviṃśatiḥ prajajñe / teṣvapyasya matirnaiva tasthe / athāpare navordhvasrotaso devāḥ prādurbabhūvuḥ / teṣvapyutpanneṣu naiva kṛtārthamātmānaṃ mene / tato 'nye 'ṣṭāvarvāksrotasa utpeduḥ / evaṃ tasmād brahmaṇo 'bhidhyānādutpannastasmātpratyayasargaḥ / sa viparyayākhyaḥ aśaktyākhyaḥ tuṣṭyākhyaḥ siddhyākhyaśceti /" tatrāśreyasaḥ śreyastvenābhidhānaṃ viparyayaḥ / vaikalyādasāmarthyamaśaktiḥ / cikīrṣitādūnena nirvṛtistuṣṭiḥ / yatheṣṭasya sādhanaṃ siddhiḥ / tadyathā dharmārthapravṛtto 'gniṣṭomādīnparityajya saṃkaraṃ kurvīta so 'sya viparyayaḥ / sādhanavaikalyādasāmarthyamaśaktiḥ / ādhānamātrasantoṣastuṣṭiḥ / kṛtsnasya kriyātiśeṣasyānuṣṭhānaṃ siddhiḥ / evamarthādiṣu yojyam / yaścāyaṃ caturvidhaḥ phalaviśeṣo viparyayādirākhyātaḥ /

     guṇavaiṣamyavimardāt tasya bhedāstu pañcāśat // ISk_46 //

     guṇānāṃ vaiṣamyaṃ guṇavaiṣamyam / guṇavaiṣamyaṃ prādhānyaguṇabhāvayoga ityarthaḥ / guṇavaiṣamyādvimardo guṇavaiṣamyavimardaḥ, pratyayaparyāyeṇa sattvarajastamasāmitaretarabhāvaḥ / tannimittā eṣāṃ pratyayāṇāṃ pañcāśadbhedā bhavanti // 46 //

-----------------------------------------------------------------------     
          kārikā 47
-----------------------------------------------------------------------     

     kathamityucyate-

     pañca viparyayabhedā bhavanti

     tamo moho mahāmohastāmisro 'ndhatāmisra iti / tatrāśreyasi pravṛttasya pratyayāvare śreyo 'bhimāne ādyo viparyayastama ityabhidhīyate / bhautikeṣvākāreṣu śiraḥpāṇyādiṣvātmagraho yo 'yaṃ vyūḍhoraskaḥ sitadaśanastāmrākṣaḥ pralambabāhuḥ so 'hamiti / tathā śravaṇasparśanarasanaghrāṇavacanādānaviharaṇotsargānandasaṃkalpābhimānādhyavasāyalakṣaṇāsu karaṇavṛttiṣvahaṃ śrotā draṣṭā cetyevamādirādyakālapravṛtto grahaḥ sarvasmādavaro moha ityucyate / kathaṃ punarayamavaraḥ ityucyate pūrvaṃ śarīrendriyavyatiriktamupalabdhumicchansaukṣmyāttattadanadhigame bhūtākāramabhūtaṃ pramāṇaṃ paraparikalpitaṃ vānumanyeta, svayaṃ vā parikalpayediti na mārgād dūrāpagatametat / ayaṃ tu pratyakṣādigatotpattisthitivināśeṣvanekarūpakeṣu kāryakaraṇeṣvahamiti abhimanyate, tasmātpūrvasyādavaraḥ / bāhye tu viṣaye mamedamityabhiniveśaḥ pūrvasmādavara ityucyate / pūrvaḥ śarīriṇo 'pratyakṣatvātkaraṇavṛttyaviśeṣād vātmavṛtteḥ kāryakaraṇe kuryādātmabuddhimiti śakyametad bhinnanimittākāradeśasvabhāvaprayojanānugrahopaghātotpattisthitivināśāṃśca mātṛpitṛputrabhrātṛputradāragohirāyavasanācchādanādīnayamakasmādātmatvena paśyati, tasmātpūrvasmādavaraḥ / krodhaścaturtho viparyayaḥ pūrvasmādavaraḥ tāmisra ityabhidhīyate / kathaṃ punarayaṃ pūrvasmādavara iti ? ucyate- pūrvo 'bhiniveśapratiṣedhamabhyanujānāti / yadāsya bāhyadravyaviyoge kaścitkuśalasaṃsṛṣṭa evaṃ bravīti saṃsārasya ___ buddhāvavasthāpya vimṛśyatāṃ yāvadayaṃ kālo yadi kaścitpriyeṇāviyuktapūrvaḥ / tasmādāgamāpāyiṣu bāhyeṣu dravyeṣu viduṣā nābhiniveśaḥ kārya iti, tadā pratyāha satyamevametaditi / sannikṛṣṭastu viyogakāla iti na buddhiravasthāpayituṃ śakyate / krodhāviṣṭastu svavikalpitagrāhaviparītabuddhiraśakyo daṇḍenāpinivartayitum / tasmātpūrvasmādavaraḥ / maraṇaviṣādaḥ pañcamo viparyayaḥ pūrvasmādavaro 'ndhatāmistra ityabhidhīyate / kathaṃ punarayaṃ pūrvasmādavara ityucyate- pūrvo 'bhiniveśātpratiṣidhyamānaḥ pratīkāramantato jihvākṣinirīkṣato (?) nāpi tāvadārabhate / na tu brahmādau stambaparyante saṃsāre svanimittaniyatatamapātasya vināśasya kenacitpratīkāraḥ kṛtaḥ / tasmādaparihāryaṃ maraṇamanuśocatpūrvasmādavara iti / ete pañca viparyayabhedā bhavanti /
     
     aśaktiśca karaṇavaikalyāt /
     aṣṭāviṃśatibhedā


     bhavatītyanuvartate / tatra bāhyakaraṇavaikalyaṃ saha manasaikādaśaprakāram / saptadaśavidhaṃ buddhivaikalyam / ete 'śaktibhedāḥ /
     
     tuṣṭirnavadhāṣṭadhā siddhiḥ // ISk_47 //

     evaṃ caturvidhasya pratyayasargasya guṇavaiṣamyavimardena pañcāśadbhedā bhavanti // 47 //

-----------------------------------------------------------------------     
          kārikā 48
-----------------------------------------------------------------------     

     vistareṇa tu padārthaśatasahasramānantyaṃ vā lakṣaṇānām /
     kathamityucyate yasmāt-

     bhedastamaso 'ṣṭavidhaḥ
     ya ete pañca viparyayabhedā vyākhyātāḥ teṣu tamaso 'ṣṭavidho bhedaḥ / katham ? paravijñānamāśritya pravṛttasyāṣṭāsu prakṛtiṣvaparāsu parābhimānagrahāt /
     
     mohasya ca

     kim ? aṣṭavidho bheda iti / caśabdātkāryakaraṇasāmarthye 'ṣṭavidhe 'ṇimādāvahamiti pratyayaḥ /

     daśavidho mahāmohaḥ /

     mātṛpitṛbhrātṛsvasṛpatnīputraduhitṛgurumitropakārilakṣaṇe daśavidhe kuṭumbe yo 'yaṃ mametyabhiniveśaḥ / dṛṣṭānuśravikeṣu vā śabdādiṣvityapare / sa daśavidho mahāmohaḥ parisaṃkhyāyate /
     
     tāmisro 'ṣṭādaśadhā

     aṣṭavidhe kāryakaraṇasāmarthye daśavidhe ca kuṭumbe viṣayeṣu vā yaḥ pratihanyamānasyāveśaḥ /
     
     tathā bhavatyandhatāmisraḥ // ISk_48 //

     tatheti sāmānyātideśārthaḥ / andhatāmisro 'ṣṭādaśadhaiveti / katham ? asāvapyaṣṭavidhātkāryakaraṇasāmarthyāddaśavidhācca kuṭumbātpratyavasānasya viṣādaḥ /
     evamete pañca viparyayabhedāḥ svalakṣaṇato viṣayaviśeṣā lakṣitāḥ / tatrāpi cāṣṭāsu prakṛtiṣu sattvarajastamasāṃ saṃhataviviktapariṇatavyastasamastānāṃ paratvābhimānabhedādekaikā prakṛtiḥ pañcadaśabhedā / ata eva te 'ṣṭau pañcadaśa viṃśaṃ śataṃ ca bhavanti / yathā mokṣe pravṛttasya evaṃ dharmakāmeṣvapi / ekaḥ padārtho vistareṇa parisaṃkhyāyamāno 'nantabhedaḥ sampadyate / nidarśanamātrametadācāryeṇa kṛtam / evamaśaktyādiṣvapi lakṣaṇāntareṣu yojyam / seyamavidyā pañcaparvā saprapañcā vyākhyātā / tadanantaroddiṣṭānaśaktibhedānvakṣyāmaḥ // 48 //

-----------------------------------------------------------------------     
          kārikā 49
-----------------------------------------------------------------------     

     āha, ativyāsābhihitamidamiti nāsmākaṃ buddhāvavatiṣṭhate / tasmādviparyayoktaṃ bhedābhidhānaṃ parityajya vaktavyam kathamaśaktiraṣṭāviṃśatibhedeti ?
     ucyate-

     ekādaśendriyavadhāḥ saha buddhivadhairaśaktiruddiṣṭā /
     indriyāṇāṃ vadhā indriyavadhāḥ / svasaṃskāraviṣayayogātprakarṣāpannena tamasā grahaṇarūpasya sattvasyābhibhavātsvaviṣayeṣvapravṛttayaḥ / tadyathā
     bādhiryamāndhyamaghratvaṃ mūkatā jaḍatā ca yā /
     unmādakauṣṭhyakauṇyāni klaibyodāvartapaṅgutāḥ //
     tatra bādhiryaṃ śrotrasya, āndhyaṃ cakṣuṣaḥ, aghratvaṃ nāsikāyāḥ, mūkatā vācaḥ, jaḍatā rasanasya, unmādo manasaḥ, kauṣṭhyaṃ tvacaḥ, kauṇyaṃ pāṇeḥ, klaibyamupasthasya, udāvartaḥ pāyoḥ, paṅgutā pādayorityevamindriyavadhā ekādaśa /
     anye tu

     saptadaśa vadhā buddherviparyayāttuṣṭisiddhīnām // ISk_49 //

     tatra tuṣṭayaḥ prakṛtyādyā vakṣyamāṇāḥ, tāsāṃ dvividho viparyayaḥ / avyutpannasya yogadharmeṇa tasyāṃ bhūmāvapravṛttiḥ, vyutpannasya cottarabhūmyaparijñānātpūrvasyāṃ bhūmāvakṣemarūpeṇa grahaṇam / ātmavido vā sarvāsu bhūmiṣu / teṣu yatpūrvaṃ tadaśaktibhāvābhipretam / yanmadhyamaṃ tadāpekṣikam / katham ? tanmātrabhūmyavastho hi yogyasmitādibhūmyanavajayāttuṣṭo mahābhūtātikramātsiddhaḥ / tathā vijitāsmitārūpo mahadādyavasthāpekṣayā tuṣṭaḥ, pūrvabhūmyapekṣayā siddhaḥ / evaṃ mahadavasthaḥ pradhānāpekṣayā pūrvāpekṣayā ca / pradhānāvasthaḥ puruṣāpekṣayā pūrvāpekṣayā ca / guṇapuruṣāntarajñastu siddha eva / tasmādavyutpannasyāmbhaḥprabhṛtiṣu navānambhaḥprabhṛtayo buddhivadhāḥ / tārakādiviparyayeṇāṣṭāvatārakādayaḥ / eṣā khalvaśaktiraṣṭāviṃśatibhedā /
     tuṣṭistu sannihitaviṣayasantoṣāccikīrṣitādarthādūnena nivṛttiḥ sāmānyata ekaiva, pratyarthamanantā, śatena tuṣṭaḥ sahasreṇeti / śāstre tu bāhyādhyātmikānāṃ sukhaduḥkhamohānāṃ prāptiṣvapagameṣu vācāvyavasthyalakṣaṇā upāyanavatvānnava tuṣṭayo bhavanti // 49 //

-----------------------------------------------------------------------     
          kārikā 50
-----------------------------------------------------------------------     

     tāsām

     ādhyātmikyaścatasraḥ / prakṛtyupādānakālabhāgyākhyāḥ /

     ādhyātmikī iti śarīraśarīriṇorviśeṣamupalipsamānena yoginā yadanātmanyātmabuddhiravasthāpyate sā khalvādhyātmikī siddhiḥ tuṣṭiḥ santoṣaḥ kṣema ityarthaḥ /
     tāsāṃ prakṛtyākhyā / yadā vītāvītaiḥ pradhānamadhigamya tatpūrvakatvaṃ ca mahadādīnāṃ vikārāṇāmānantyācca pradhānātmanaḥ kṛtsnasya mahadādibhāvena vipariṇāmāsambhavādekadeśasyāprakṛtivikārabhūtasya bhoktṛtvamakartṛtvaṃ cādhyavasya saṅgadveṣanivṛttiṃ labhate, sādyā tuṣṭirambha ityabhidhīyate / kasmāt ? amitaṃ hi pradhānatattvaṃ bhāti jagadbījabhūtatvānmahadādibhāvapariṇāmena nyūnasyaikadeśasyātmana evāpūrāt / tadvyatirekeṇa cānyasyaikadeśasyobhayadharmiṇo bhoktṛbhūtasya sadbhāvātsaṃprakṣālane 'pi cāpasaṃhṛtam, vaiśvarūpyasyānucchedāt / tathā ca śāstramāha- ambha iti guṇaliṅgasannicayamevādhikurute / guṇāśca sattvarajastamāṃsi / liṅgaṃ ca mahadādi atra sannihitaṃ bhavati / tadidaṃ pradhānamamitaṃ bhātyamitamupalabhyata ityambhaḥ / sa khalvayaṃ yogī pradhānalakṣaṇāṃ bhūmimavajitya tanmahimnā ca tadaśūnyaṃ dṛṣṭvā vyatiriktasya padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / bhinne ca dehe prakṛtau layaṃ gacchati, tataśca punarāvartate / tasyāṃ ca tuṣṭāvanye sapta mahadādikāraṇino 'varuddhā draṣṭavyāḥ / tatra yathā prādhānikasya puruṣe nāsti vijñānaṃ evamitareṣāmuttareṣu tattveṣu / mahatkāraṇinaḥ pradhāne 'smitākāraṇino mahati, tanmātrakāraṇino 'haṃkāre / tadekadeśāścaiṣāṃ bhoktāraḥ pūrvavat / atrāpi ca sattvādīnāṃ saṃhataviviktapariṇatavyastasamastānāṃ bhedādavidyāvacchedānantyamavaseyam /
     āha, tuṣṭyavidyayorabhedaḥ lakṣaṇaikatvāt / aṣṭāsu prakṛtiṣvātmabuddhistuṣṭiḥ / tadeva ca tama ityavidyākāṇḍe nirdiṣṭam / tasmātpadārthasaṃkara iti /
     ucyate- na, pratyayaviśeṣāt / tamaḥpradhānapuruṣopadeśe sati pratyayanirdidhārayiṣayā tayoḥ pradhānameva jyāyo na puruṣa ityabhiniviśeta / tuṣṭistu kiṃ paramityāśritya pravṛttaḥ pradhānajñānamātre santoṣātpadārthāntaraṃ vijñātumeva nādriyate / kiṃ ca prahāṇaviśeṣāt / nirūḍhamūlo hyanātmani ātmagraho jñānottarakālabhāvanayā prahātavyaḥ / tamobahulatvāttama ityabhidhīyate / pelavastu sattvabahulo darśanapraṇayastuṣṭiḥ / kiṃca tattvābhijayāt / vijitabhūmikasya hi yoginastanmāhātmyavaśīkṛtatvād bhūmyantare pravṛttistuṣṭiḥ / itarasya tvabhiniveśamātramevetyanayorviśeṣaḥ / tasmānna padārthasaṃkara iti vyākhyātā prakṛtyākhyā tuṣṭiḥ /
     yadā tu satyapi prakṛtisāmarthye nānapekṣya yathāsvamupādānaṃ bhāvānāmutpattiḥ sambhavati prakṛtyaviśeṣe sarvakālamutpattiprasaṃgāt, prakṛtikṛtyamevedaṃ viśvamityabhyupagacchatastadaviśeṣād goḥ puruṣādutpattiprasaṃgaḥ, puruṣasya vā mahiṣāt / kiṃ ca jātyabhedaprasaṃgāt / prakṛtikṛtyamidaṃ viśvamityabhyupagacchato jātibhedo na syāt, tadaviśeṣāt / dṛṣṭaṃ tūpādānājjātyanuvidhānaṃ bhāvānām / tasmāttadeva kāraṇatvena parikalpayituṃ nyāyyam / upādānaikadeśa eva ca kāryakāraṇavidhātmā bhoktetyetasmād darśanātsaṅgadveṣanivṛttiṃ labhate, sā dvitīyā tuṣṭiḥ salilamityabhidhīyate / kathaṃ punaretatsalilam ? satyupādāne vikāro līyata iti / tathā ca kṛtvā śāsramāha "salilaṃ salilamiti vaikārikopanipātamevādhikurute, sati tasmiṃllīyate jagaditi" / sa khalvayaṃ yogī pārthivānavajitya tanmahimnā jagadaśūnyaṃ dṛṣṭvā padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / bhinne ca dehe pṛthivyādiṣu līyate / tataśca punarāvartate /
     yadā ca satyupādānasāmarthye na tāvataiva bhāvānāṃ prādurbhāvaḥ kiṃ tarhi sannihitasādhanānāmapi kālaṃ pratyapekṣā bhavati- kālaviśeṣādbījādaṅkuro jāyate, aṅkurānnālaṃ, nālātkāṇḍam, kāṇḍātprasava ityādi / anyathā tūpādānānāṃ sannidhānamātrātkṣaṇenaivāmīṣāmavasthāviśeṣāṇāmabhivyaktiḥ syāt / kiṃca kālaviparyayeṇotpattiprasaṃgāt / na caitadiṣṭam / kiṃ ca tadanabhidhānāt / dṛśyante ca prāṇināṃ kālānurūpāḥ svābhāvāhāravihāravyavasthāḥ / tasmādasāveva kāraṇam / tadekadeśaścāprakṛtivikārabhūto bhoktetyetasmāddarśanātsaṃgadveṣanivṛttiṃ labhate, sā tṛtīyā tuṣṭirogha ityabhidhīyate / kathaṃ punarayaṃ kāla ogha ityucyate ? salilaughavatsarvābhyāvahanāt / tadyathā salilaughastṛṇaṃ kāṣṭhamaśmānaṃ prāṇinaṃ vā svamūrtisaṃsṛṣṭaṃ sarvamevābhyāvahati, evamayaṃ kālo garbhādbālyaṃ, bālyātkaumāraṃ, kaumārādyauvanaṃ, yauvanātsthāviryam, sthāviryānmaraṇaṃ, tathā bījānmūlaṃ mūlādaṅkuramiti vahati / tathā cāha
     yāmeva prathamāṃ rātriṃ garbhe bhavati pūruṣaḥ /
     saṃprasthitastāṃ bhavati sa gacchanna nivartate //
     tasmādoghasāmānyādoghaḥ kālaḥ / sa khalvayaṃ yogī kālamavajitya padārthāntarābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti manyate / dehabhede ca kālamanupraviśati / tataśca punarāvartate /
     yadā tu satyapi kālasāmarthye bhāvānāmutpattiḥ bhāgyānapekṣate / kasmāt ? tatsannidhāne 'pyaprādurbhāvāt / satyapi sādhanasāmarthye kālaviśeṣe ca kasyacidutpattirbhavati kasyacinneti / tasmādasti kāraṇāntaraṃ yadapekṣya bhāvānāmutpattiranutpattiśca / kiṃ cābhyutthānānupapattiprasaṃgāt / kālamātrātphalaṃ bhavatītyetadicchataḥ śāstrokteṣu kriyāviśeṣeṣvabhiṣecanavratopavāsāgnihotrādiṣvabhyutthānaṃ na syāt / kasmāt ? ānarthakyāt / asti ca, tasmānna kālanimittā bhāvānāmutpattiḥ / kiṃ ca tadanuvidhānāt / dṛśyante khalvapi prakṛtyupādānakālāviśeṣe 'pi bhāgyaviśeṣātphalaviśeṣāḥ / tasmāttatsaṃkāra eva kāraṇam / tadekadeśaścāprakṛtivikārabhūto bhoktetyetasmāddarśanātsaṃgadveṣanivṛttiṃ labhate / sā caturthī tuṣṭirvṛṣṭirityabhidhīyate / kathaṃ punarvṛṣṭirityucyate / sarvasattvāpyāyanāt / yathā hi śīrṇānāmapi tṛṇalatādīnāṃ vṛṣṭiṃ prāpya punarāpyāyanaṃ bhavati, evameva sarveṣāṃ prāṇināṃ bhāgyavipariṇāmātpunarāpyāyanaṃ bhavati / tasmādvṛṣṭisāmyād bhāgyākhyā tuṣṭirvṛṣṭirityabhidhīyate / śāstramapyāha- "vṛṣṭirvṛṣṭiriti śriya evopanipātamadhikurute / sā hi vṛṣṭivatsarvamāpyāyatīti /" sa khalvayaṃ yogī bhāgyānyavajitya tanmahimnā jagadaśūnyaṃ dṛṣṭvā padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / sa tasyāmeva dehabhede līyate / tataśca punarāvartata iti /
     āha, kālabhāgyayorapratipattiḥ, samākhyāparijñānāt / prakṛtyātmakasya tāvadyogino 'ṣṭau prakṛtayo viṣaya ityuktaṃ purastāt / upādānātmakasya ca pṛthivyādīni mahābhūtāni / kālabhāgyayostu na tathoktam / tasmādvaktavyaṃ kasya tattvasyaiṣā samākhyeti ?
     ucyate- na, uktatvāt / prāgevaitadapadiṣṭaṃ na kālo nāma kaścitpadārtho 'sti / kiṃ tarhi kriyāsu kālasaṃjñā / tāśca karaṇavṛttiriti / pratipāditam / na cānyā vṛttirvṛttimataḥ / tasmātkāraṇacaitanyapratijñaḥ kālātmaka iti / bhāgyasaṃjñā tu dharmādharmayoḥ / tau ca buddhidharmāviti prāgapadiṣṭam / tasmādbhāgyavādī buddhicaitanika iti /
     āha, na tuṣṭyantaratvāt / prakṛtitvānmahānpūrvaṃ prakṛtyākhyāyāṃ tuṣṭāvavaruddhaḥ / tasyedānīṃ tuṣṭyantaratvena parikalpanaṃ nātisamañjasamiti /
     ucyate- mahāṃstarhi pūrvatuṣṭiviṣayabhāvādapakṛṣyata iti / kāryakaraṇavṛttikriyārūpāṃ vṛttimaddyotyāṃ parikalpya tasyāṃ kālatvamayamāha / mahataśca rūpaṃ dharmādikaṃ mahato 'rthāntaraṃ bhāgyamiti bhāgyavān / athavā bāhya evāyaṃ kālaḥ karmakāraṇaṃ nirdiśyate / tatra cānye 'pi svamatiparikalpitapadārthāntarātmabhāvagrahā eveti sāṅkhyāḥ pravādinaḥ pratikṣiptā boddhavyā iti /
     apara āha, prakṛticaitanikaḥ pradhānabhāvāśādyupādānakālabhāgyavādino mahadahaṅkāratanmātravādina iti / tadetadapasiddhatvādayuktam / na hi mahadahaṅkāratanmātralakṣaṇāḥ prakṛtaya upādānakālabhāgyabhāvena prasiddhāḥ / tasmādidamapyayuktam / evametā ādhyātmikyaścatasrastuṣṭayaḥ /

     bāhyā viṣayoparamāt pañca ca nava tuṣṭayo 'bhihitāḥ // ISk_50 //

     caśabdo 'vadhāraṇārthaḥ / avyutpannātmavicārasya yogino viṣayadoṣadarśanamātrātsaṃgadoṣanivṛttirbāhyā tuṣṭiḥ / tatra yadārjanadoṣamavagacchati na tāvatsarvasyābhijātirastīti arthināvaśyaṃ viṣayārjane vartitavyam / teṣāmasvābhāvikatvātkvacidevāvasthitirityuktaṃ prāk / kiṃ ca sapratyanīkatvāt / svābhāvikamavasthānaṃ viṣayāṇāmaparikalpyāpi yadā pratigrahādibhirarjanaṃ pratyādriyate tadapyayuktam / kutaḥ ? sapratyanīkatvāt / evamapi nāsti kaścidapratyanīka viṣayopārjanāya iti tadvighāte 'vaśyaṃ prayatitavyam / sa ca yadi pratiyatamānaḥ pratyanīkivighātaṃ kuryātparopaghātenātmānugrahānuṣṭhānācchāstravirodhaḥ / yasmādāha-
     na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ /
     eṣa saṃkṣepato dharmaḥ kāmādanyaḥ pravartate //
     punarapyāha-
     prāṇināmupaghātena yo 'rthaḥ samupajāyate /
     so 'napekṣaiḥ prahātavyo lokāntaravighātakṛt //
     tasmātsaṃghātamātratvātsattvādīnāṃ ghaṭādivat /
     ābrahmaṇaḥ parijñāya dehānāmanavasthitim //
     satyaṃ sadbhirādīptaṃ tṛṇolkācapalaṃ sukham /
     sudṛḍhairna nipātavyaṃ duḥkhairdehāntarodbhavaiḥ //
     atha punarayaṃ pratyanīkairvihanyate, tato 'sya viṣayābhāvaḥ / sukhārthaṃ ca pravṛttasya bhūyiṣṭhaṃ duḥkhamevetyetasmāddarśanānmādhyasthyaṃ labhate, sā pañcamī tuṣṭiḥ sutāramityabhidhīyate / kathaṃ punaḥ sutāramityucyate ? sukhamanenopāyena taranti viṣayasaṃkaṭamiti sutāram /
     yadā tu yogī pūrvadoṣādhigame 'bhijātyā vā yatnārjitaviṣayatve sati rakṣādoṣamupanyasyati / katham ? bhoktṛbhogyabhāvāvyatirekāt sarvaprāṇisādhāraṇā viṣayāḥ, tasmātteṣāṃ rakṣā vidheyā / tasyāṃ ca pravartamāno yadi paramuparundhyāt tadā pūrvoktadoṣaḥ, athātmānaṃ, viṣayābhāvaḥ / rātrindivaṃ ca tadekāgramanasaḥ sukhārthaṃ pravṛtasya bhūyiṣṭhaṃ duḥkhamevetyetasmāddarśanānmādhyasthyaṃ labhate / sā ṣaṣṭhī tuṣṭiḥ supāramityabhidhīyate / kathaṃ punaḥ supāramityucyate ? sukhamanena pāraṃ viṣayārṇavasya prayāntīti /
     yadā tu sati pūrvadoṣe, sati vā grāmanagaranigamasanniveśādyupāyānuṣṭhānādvā kṛtaviṣayarakṣo yogī kṣayadoṣamupanyasyati / katham ?
     yena dravyeṇa mohādvarantumicchanti dehinaḥ /
     tadevaiṣāṃ vināśitvād bhavatyaratikāraṇam //
     yatnopāttāḥ suguptāśca viṣayā viṣayaiṣiṇām /
     paśyatāmeva naśyanti budbudāḥ salile yathā //
     na tadasti jagatyasminbhūtaṃ sthāvarajaṅgamam /
     pratyakṣato 'numānādvā vināśo yasya nekṣyate //
     tasmādvināśiṣvāsaktānāṃ putradāragṛhādiṣu /
     mameti buddhiṃ yatnena buddhimānvinivartayet //
     iti etasmāddarśanānmādhyasthyaṃ labhate, sā saptamī tuṣṭiḥ sunetramityucyate /
     kathaṃ punaḥ sunetramityucyate ?
     sukhamanenātmānaṃ kaivalyāvasthāṃ nayantīti sunetram /
     yadā tu satsu pūrvadoṣeṣu prasaṅgadoṣamupanyasyati / katham ? prāptaviṣayāṇāmindriyāṇāṃ tadabhilāṣānnivṛtistatsukham / viṣayajighṛkṣayā ca duḥkham / prāptirapyeṣāmanupaśāntaye tadupabhogakauśalāya ca / yasmādāha-
     yadā prabandhādviṣayī viṣayānupasevate /
     tadāsyetastvabhiprāyaḥ sutarāṃ saṃpravartate //
     ato 'pi yena puruṣaḥ śamayed vaḍavānalam /
     nendriyāṇyupabhogena viṣayebhyo nivartayet //
     tasmādviṣayasamparkamasamarthaṃ nivartane /
     indriyāṇāṃ parijñāya nirāsaṅgamatiścaret //
     ityetasmād darśanānmādhyasthyaṃ labhate sāṣṭamī tuṣṭiḥ sumārīcamityucyate / kathaṃ sumārīcamityucyate ? arcateḥ pūjārthasya śobhanamarcitaṃ viṣayasaṃganivṛttasya yogino 'vasthānaṃ bhavati /
     yadā tu pūrvadoṣeṣu hiṃsādoṣamupanyasyati / katham ? anupahatyānyabhūtāni viṣayabhogānupapatteḥ / upabhogo hi nāma manojñābhyavahāraḥ, strīsevā, hayagajanarādibhiryānamityevamādi / tatra manojñābhyavahāracikīrṣuṣā tadaṅgānāṃ go 'jāvibalīvardastrīpuruṣādīnāmavaśyamupaghātaḥ kāryaḥ / anupaghāte vā viṣayānupapattiprasaṃgaḥ / striyamāsevamānenānyāsāṃ strīṇāṃ mātṛpitṛbhrātṛprabhṛtīnāṃ ca, anyathā tadabhāvo hayādīnām / tasmādupabhogārthināvaśyamanyopaghātaḥ kāryo nihitadaṇḍena vā viṣayopabhogastyājya iti / āha ca
     yathā yathā hi viṣayo vṛddhiṃ gṛhṇāti dehinām /
     apaghātastadaṅgānāṃ tathaivāsya vivardhate //
     tasmādanicchannanyeṣāṃ prāṇināṃ dehapīḍanam /
     santoṣeṇaiva varteta tyaktasarvaparicchadaḥ //
     satyavācaḥ praśāntasya sarvabhūtānyanicchataḥ /
     bhāvāndhakārāntajñānamacireṇa pravartate //
     ityetasmāddarśanānmādhyasthyaṃ labhate, sā navamī tuṣṭiruttamābhayamityapadiśyate / katham ? uttamaṃ hi prāṇināṃ sarvebhyo hiṃsābhayamiti tadapagamāduttamābhayamiti /
     āha, arjanarakṣaṇalakṣaṇayorapi tuṣṭyoḥ paropaghātadoṣāḥ, apadiṣṭo 'syāmapi ca / tatra kathamanayorviśeṣaḥ pratipattavya iti ?
     ucyate na, viṣayabhedāt / tatra yeṣāmarjanarakṣaṇe pratyādriyate viṣayī tadarthinā pratyanīkānāmavaśyamabhighāto 'nuṣṭhātavya ityādāvuktam / iha tu yeṣāmevārjanarakṣaṇe tadanupaghātenāśakyo viṣayopabhoga ityetadvivakṣitam / tasmādasaṃkīrṇametadityevamambhaḥprabhṛtayo nava viṣayebhyaḥ saṃgadveṣanivṛttihetavo vyākhyātāḥ / te jñānavirahitānāṃ yogināṃ tuṣṭiśabdavācyatāṃ labhante / jñānināṃ tu vairāgyaparvasaṃjñitā svāsu svāsu tattvabhūmiṣu siddhā eveti // 50 //

-----------------------------------------------------------------------     
          kārikā 51
-----------------------------------------------------------------------     

     āha- prāgapadiṣṭamaṣṭadhā siddhiriti tadidānīmabhidhīyatāmiti / ucyate-

     ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ /
     dānañca siddhayo 'ṣṭau


     tatroho nāma yadā pratyakṣānumānāgamavyatirekeṇābhipretamarthaṃ vicāraṇābalenaiva pratipadyate, sādyā siddhiḥ tārakamityapadiśyate- tārayati saṃsārārṇavāditi tārakam / yadā tu svayaṃ pratipattau pratihanyamāno gurūpadeśāt pratipadyate sā dvitīyā siddhiḥ sutāramityapadiśyate / katham ? sukhamanenadyatve 'pi bhavasaṅkaṭāt tarantīti / yadā tvanyopadeśādapyasamarthaḥ pratipattumadhyayanena sādhayati sā tṛtīyā siddhiḥ tārayantamityapadiśyate / tadetat tāraṇakriyāyā adyatve 'pi avyāvṛtatvāt mahāviṣayatvāt tārayantamityapadiśyate / ta ete trayaḥ sādhanopāyairābrāhmaṇaḥ prāṇino 'bhipretamarthaṃ prāpnuvanti / āha ca- "sākṣātkṛtadharmāṇa ṛṣayo babhūvuḥ, te 'parebhyo 'sākṣātkṛtadharmebhya upadeśena mantrān samprāhurupadeśāya glāyanto 'pare bilmagrahaṇāyemaṃ granthaṃ samāmnāsiṣurvedañca vedāṅgāni ceti" / bilmaṃ bhāsanam- samyak pratibhāsāya viśiṣṭaḥ saṃketa uktaḥ / eṣāṃ tu sādhanopāyānāṃ pratyanīkapratiṣedhāya duḥkhavighātatrayam / duḥkhāni trīṇi- ādhyātmikādīni /
     tatra cādhyātmikānāṃ vātādīnāṃ siddhipratyanīkānāmāyurvedakriyānuṣṭhānena vighātaṃ kṛtvā pūrveṣāṃ trayāṇāmanyatamena sādhayati sā caturthī siddhiḥ pramodamityabhidhīyate / katham ? nivṛttarogā hi prāṇinaḥ pramodanta iti kṛtvā / yadā tvādhibhautikānāṃ mānuṣādinimittānāṃ siddhipratyanīkānāṃ sāmādinā yatidharmānuguṇena vopāyena pūrveṣāṃ trayāṇāmanyatamena sādhayati, sā pañcamī siddhiḥ pramuditamityabhidhīyate / katham ? anudvigno hi pramudita iti kṛtvā / yadā tu śītādīnyādhidaivikāni dvandvāni siddhipratyanīkāni svadharmānurodhena pratihatya pūrveṣāṃ trayāṇāmanyatamena sādhayati, sā ṣaṣṭhī siddhirmodanāmamityabhidhīyate / katham ? dvandvānupahatā hi prāṇino modanta iti kṛtvā / suhṛtprāptiḥ- yadā tu kṛśalaṃ saṃspṛṣṭaṃ sanmitramāśritya sandehanivṛttiṃ labhate, sā ramyakamiti saptamī siddhirapadiśyate / ramyo hi loke sanmitrasamparkaḥ, tasya saṃjñāyāṃ ramyameva ramyakam / dānam- yadā tu daurbhāgyaṃ dānenātītya pūrveṣāṃ trayāṇāmanyatamena sādhayati sāṣṭāmī siddhiḥ sadāpramuditamityabhidhīyate / subhago hi sadāpramudito bhavati, tasmāddaurbhāgyanivṛttiḥ sadāpramuditam / ityevametāḥ siddhayo 'ṣṭau vyākhyātāḥ / etāsāṃ saṃśrayeṇābhipretamarthaṃ yataḥ saṃsādhayantītyataḥ pūrvācāryāgataṃ mārgamārurukṣustatpravaṇaḥ syāditi /
     āha, kaḥ punaratra heturyena puruṣārthatvāviśeṣe sati guṇānāṃ sarvasiddhinimittaṃ tvanubhavatīti ?
     ucyate- yasmāt

     siddheḥ pūrvo 'ṅkuśastrividhaḥ // ISk_51 //

     sādhyapratipattisāmarthyasāmānyamaṅgīkṛtyāha siddheriti / pūrvo viparyayāśaktituṣṭilakṣaṇaḥ aṃkuśa ivāṃkuśaḥ, nivartanasāmānyāt / nityapravṛttasyāpi pradhānātsiddhisrotaso viparyayāśaktituṣṭipratibandhātsarvaprāṇiṣvapravṛttirbhavati / viparyayāttāvatsthāvareṣu / te hi mukhyāḥ srotaso viparyayātmānaḥ / aśaktestiryakṣu / te hi tiryaksrotaso 'śaktyātmānaḥ / tuṣṭirdeveṣu / te hyūrdhvasrotasastuṣṭyātmānaḥ / mānuṣāstvarvāksrotasaḥ saṃsiddhyātmānaḥ / tasmātta eva tārakādiṣu pravartante / sattvarajastamasāṃ cāṅgāṅgibhāvaniyamādviparyayāśaktituṣṭibhiḥ pratihanyata iti na sarveṣāṃ sarvadā siddhirbhavati / ata etaduktaṃ siddheḥ pūrvo 'ṅkuśāstrividha iti /
     yathā ca sidddheḥ viparyayāśaktituṣṭayaḥ pratipakṣāḥ, evaṃ siddhirapi viparyayādīnām / sā hyutpannā sarvānetānnivartayati / katham ? aviparītajñānaṃ viparyayamatītānāgatavartamāneṣu sannikṛṣṭeṣu viprakṛṣṭeṣu indriyagrāhyeṣvatīndriyeṣu cāpratighātādaśaktiṃ puruṣasya prakṛtivikāravyatiriktasya darśanātsarvāsu bhūmiṣu tuṣṭim / evametāni srotāṃsi prāṇādayaḥ karmayonayaśca vyākhyātāḥ / eteṣāṃ mārge 'vasthāpanātparāṃ siddhikaivalyalakṣaṇāmacireṇa prāpnoti / āha ca

     yonīnāṃ sapramāṇānāṃ samyaṅmārge niyojanāt /
     srotasāṃ ca viśuddhatvānnirāsaṅgamatiścaret // iti //

// 51 //

      // iti yuktidīpikāyāṃ navamamāhnikam //

______________________________________________________________________



-----------------------------------------------------------------------     
          kārikā 52
-----------------------------------------------------------------------     

     evaṃ yatpūrvamapadiṣṭaṃ saṃyogakṛtaḥ sarga (ISk 21) iti tadvyākhyātam / atredānīmācāryāṇāṃ vipratipattiḥ / dharmādīnāṃ śarīramantareṇānutpatteḥ / śarīrasya ca dharmādyabhāve nimittantarāsambhavādubhayamidamanādi / tasmādekarūpa evāyaṃ yathaivādyatve tathaivātikrāntāsvanāgatāsu kālakoṭiṣu sarga iti / ācārya āha- naitadevam, kiṃ tarhi prākpradhānapravṛtterdharmādharmayorasambhavo buddhidharmatvāttasyāśca pradhānavikāratvāt / tatastadvyatiriktaṃ śabdādyupalabdhiguṇalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ cārthamuddiśya sattvādayo mahadahaṅkāratanmātrendriyabhūtatvenāvasthāya paramarṣihiraṇyagarbhādīnāṃ śarīramutpādayanti / ṣaṭsiddhikṣayakālottaraṃ tu guṇavimardavaicitryādrajastamovṛttyanupāti saṃsāracakraṃ pravṛttam /
     
     na vinā bhāvairliṅgam

     devamanuṣyatiryagbhāvena vyavatiṣṭhata iti vākyaśeṣaḥ /     

     na vinā liṅgena bhāvasaṃsiddhiḥ /

     saṃsiddhiratra niṣpattirabhipretā /

     liṅgākhyo bhāvākhyastasmād dvividhaḥ pravartate sargaḥ // ISk_52 //

     so 'yaṃ liṅgākhyo bhāvākhyaśca ṣaṭsiddhikṣayakālādūrdhvaṃ bhavati / guṇasamanantaraṃ tu adhikāralakṣaṇaḥ / tasmād dvidhā sargaḥ adhikāralakṣaṇo bhāvākhyaśca / yeṣāṃ tu dharmādharmaśarīrayoḥ paryāyeṇa hetuhetumadbhāvasteṣāṃ kāraṇamastyavyaktamityatra (ISk 16) prativihitam / ye 'pi ca sāṃkhyā evamāhuḥ- "dharmādharmādhikāravaśātpradhānasya pravṛttiriti" teṣāmanyataraparikalpanānarthakyamiti / katham ? yadi tāvadadhikāra evāyaṃ pradhānapravṛttaye 'lam, kiṃ dharmādharmābhyām ? atha tāvadantareṇādhikārasya pradhānapravṛttāvasāmarthyam, evamapi kimadhikāreṇa ? tayoreva pravṛttisāmarthyāt / tasmādadhikārabhāvanimitto dvidhā sargaḥ / tatra yathedaṃ śarīramavibhaktaṃ dharmārthakāmamokṣalakṣaṇāsu kriyāsu vibhaktaṃ bhavedityataḥ pāṇyādivikalpo 'sya bhavati, evaṃ sattvasargo 'pyavibhakto dharmārthakāmamokṣalakṣaṇāsu kriyāsu samartho bhavediti // 52 //

-----------------------------------------------------------------------     
          kārikā 53
-----------------------------------------------------------------------     

     aṣṭavikalpo daivastairyagyonaśca pañcadhā bhavati /
     mānuṣyaścaikavidhaḥ


     aṣṭau vikalpā asya so 'yamaṣṭavikalpaḥ / aṣṭaprakāro 'ṣṭabheda ityarthaḥ / tadyathā brahmaprajāpatīndrapitṛgandharvanāgarakṣaḥpiśācāḥ / tairyagyonaśca pañcadhā bhavati- paśumṛgapakṣisarīsṛpasthāvarāḥ / mānuṣyaścaikavidhaḥ ca jātyantarānupapatteḥ / āha kimetāvāneva bhūtasargavikalpaḥ, āhosvidanyo 'stīti ? ucyate- vikalpāntaramastyeteṣāmeva sthānānāmantargaṇabhedāt / ayaṃ tu āhosvidanyo 'stīti ? ucyate- vikalpāntaramastyeteṣāmeva sthānāmantaragaṇabhedāt / ayaṃ tu

     samāsato bhautikaḥ sargaḥ // ISk_53 //

     kim ? upadiṣṭa ita vākyaśeṣaḥ / tatra devānāṃ sādhyamarudrudrādibhedāt / tiraścāṃ grāmyāraṇyādibhedāt / mānuṣāṇāṃ ca brāhmaṇakṣatriyaviṭśūdrabhedāt / udbhidbhedaśca vistareṇāpadiśyamāna ānantyamāpādayet / tasmātsamāsato bhūtasargo 'padiśyate // 53 //

-----------------------------------------------------------------------     
          kārikā 54
-----------------------------------------------------------------------     

     āha, vikalpāntaravacanam, srotobhedāt / daivamānuṣatairyagyonā iti trividho bhūtānāṃ vikalpa upadiśyate / srotāṃsi tu catvāryuktāni / tasmādvikalpāntaraṃ vaktavyamiti /
     ucyate- na, guṇadharmasaṃgrahasāmarthāt / sattvabahulā ūrdhvasrotasaḥ / rajobahulā arvāksrotasaḥ / tamobahulāstiryaksrotaso mukhyasrotasaśca / tasmādanayorabhedenopadeśaḥ /
     āha, asurādyupasaṃkhyānaṃ kartavyam / itareṣvanantarbhāvādabhedena vopadeśaḥ kāryā na tu daivamānuṣatiraśca iti /
     ucyate- na, ukteṣveva tatsaṃgrahāt / asurāṇāṃ tāvadaindra eva sthāne 'ntarbhāvaḥ, pūrvadevatvāt / pūrvadevā hyasurāḥ / kiṃca paryāyeṇendratvāt / dhanviprabhṛtīnāṃ paryāyeṇendratvaṃ śrūyate / tathā yakṣāṇāṃ rakṣassvekarūpatvāt / kinnaravidyādharāṇāṃ gandharveṣu, samānaśīlatvāt / pretānāṃ pitṛṣvadhipatisāmānyāt / tasmāttrivikalpa eva bhūtasargaḥ / sa cāyam

     ūrdhvaṃ sattvaviśālaḥ

     ūrdhvamityanenāṣṭau devasthānānyāha / tatrāyaṃ sargaṃ sattvaviśālaḥ / piśācebhyo rakṣasām, rakṣobhyo nāgānām, nāgebhyo gandharvāṇām, gandharvebhyaḥ pitḥṇām, pitṛbhyastridaśānām, tebhyaḥ prajāpatīnām, tebhyo 'pi brahmaṇaḥ / evaṃ viśālagrahaṇaṃ samarthitaṃ bhavati /

     tamoviśālastu mūlataḥ sargaḥ /

     mūlatastu sargastamoviśālaḥ / paśubhyo hi mṛgāṇāṃ prakṛṣṭataraṃ tamaḥ, mṛgebhyaḥ pakṣiṇām, pakṣibhyaḥ sarīsṛpāṇām, sarīsṛpebhyaḥ sthāvarāṇām /

     madhye rajoviśālaḥ

     devebhyastiryagbhyaścāvakṛṣṭāsu bhūmiṣu yathā yathā sattvatamaso nirhrāsaḥ, tathā tathā rajaso vṛddhiḥ / manuṣyāstūbhayormadhyamiti tatra paramaḥ prakarṣo rajasaḥ / arvāk srotasaḥ siddhirūpatvādatyantaṃ kriyāpravṛttatvāt / yathā ca mānuṣeṣu rajaḥprakarṣa evaṃ brahmaṇaḥ sthāne sattvasya, sthāvareṣu tamasaḥ / sa khalvayam-

     brahmādistambaparyantaḥ // ISk_54 //

     caturdaśabhedastrivikalpaḥ sattvādyatiśayanirhrāsaviṣayabhāvena yaḥ sargo vyākhyātaḥ /

-----------------------------------------------------------------------     
          kārikā 55
-----------------------------------------------------------------------     

     atra jarāmaraṇakṛtaṃ duḥkhaṃ prānoti cetanaḥ puruṣaḥ /

     jarākṛtaṃ maraṇakṛtaṃ jarāmaraṇakṛtam / tatra jarākṛtaṃ tāvadyathā balītaraṃgitagātratvam, daṇḍamantareṇa caṅkramaṇādiṣvapravṛttiḥ, sarvendriyāṇāṃ viṣayopabhogeṣvasāmarthyam, prabalakāsaśvāsatā, sāsrāvilekṣaṇatā, daśanānāmasthiratvam, varṇavikṛtiḥ, śaithilyamabhivyāhārasaṃgo mandā smṛtirityevamādi /
     maraṇakṛtamapi pṛthivyādīnāṃ śarīrabhāvenāvasthitau sahabhāvapratipakṣatā svabhāvabhedavṛttisaṃgrahapanthivyūhāvakāśadānāderupakārasya pracyutiḥ / indriyādhiṣṭhānavikārācchabdasparśarūparasagandhānāṃ satāmagrahaṇamasatāṃ ca grahaṇamabhūtākāraṃ sambhavaviparītaṃ vā sarvārthānāṃ grahaṇam / tadyathā paurṇamāsyāṃ dakṣiṇataḥ khaṇḍasyendumaṇḍalasya piśācādīnāṃ pāṇḍarasya ca nabhasa ityādi / tathā vātādivaiṣamyātsamupajanitānekaprakāravyādhiḥ prabhraśyamānasakalendriyavṛttiḥ srastāṅgaḥ tāmrapītāsrāvilekṣaṇo bhramadāhaśvāsādiparigamāntarmarmasandhirjalārthaṃ diśo 'valokayan sabrahmalokeṣvapi lokeṣu trātāramavindan rāgādyanekakālātpakvenātmagraheṇātmakāryakaraṇopahyimāṇabuddhirmandamandeṣvapi smṛtipralambheṣu dayitajanasyātmanaścānusmarandaśavidhātkuṭumbādyaḥ prabhraśyate so 'yamavaśyambhāvī sarvasattvānāṃ prakṛṣṭodvegakārī cāvyutpannaścāparihāryaścāniyatakālaśca mahātmabhiḥ paramarṣyādibhirandhatāmisraśabdenāpadiṣṭo maraṇakṛtaṃ duḥkham / taccedaṃ duḥkhaṃ pradhānamahadahaṃkāratanmātrendriyabhūtaviśeṣalakṣaṇasya tattvaparvaṇaścaitanyāsambhavātpuruṣa eva caitanyaśaktiyogādupalabhyate / tadapi samīkṣyoktamācāryeṇa atra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣa iti /
     āha, janmakṛtasyopasaṃkhyānam / yathaiva hi jarāmaraṇaṃ cātmanaḥ prakṛṣṭodvegakārakamevaṃ janmāpi / tathā hyayaṃ māturudare jarāyupariveṣṭitaśarīro 'medhyaparisnuto vraṇamātrāyāṃ garbhadhānyāṃ yathāsukhasambhavātparipītitagātro māturaśanādibhiḥ pīḍyamāno garbhāvāse duḥkhamanubhūya paścātsaṃvṛtenāsthidvayavivareṇa nissṛto mūtrarudhirakalilaiḥ pariṣiktagātro bāhyena vāyunā karaiśca saṃsparśadasibhiriva tudyamānaḥ svasaṃvedyaṃ duḥkhamātmani vartamānamākhyātumasamarthaḥ svasukhaduḥkhasāmanyātparatra parikalpitasukhaduḥkhabuddhibhirdṛḍhagātrairupacitakleśaiśca yātyamāno janmaduḥkhamanubhavati / tasmāttadapi vaktavyamiti /
     ucyate- na, avyāpitavāt / mānuṣatiraścāmeva janmakṛtaṃ duḥkhaṃ bhavati na devānām / katham ? taḍidvilasitavatkṣaṇamātreṇa śarīraprādurbhāvāt / jarāmaraṇakṛtaṃ tu teṣvapi na nivartate / tasmātprādhānyādetadevopadiṣṭaṃ netaraditi /
     āha, itaragrahaṇāprasaṃgaḥ, tulyatvāt / na hi devasthāneṣu jarāmaraṇaṃ vā śrūyate, tasmādavyāpitvāttayorapyagrahaṇaprasaṃgaḥ /
     ucyate- na, smṛtivacanāt / jīryate 'nayeti jarā kṣaya ityuktaṃ bhavati / sa ca devabhūmāvapi bhavati / kasmāt ? evaṃ hyāha-
     rajoviṣaktiraṅgeṣu vaivarṇyaṃ mlānapuṣpatā /
     patiṣyatāṃ devalokātprāṇināmupajāyate //
     śakrādīnāṃ vyādhiśravaṇāccharīrakṣayaḥ / evaṃ hyāha- "tvāṣṭrīyaṃ sāma bhavati indraṃ kṣāmamapi na sarvabhūtāni prasvāpayituṃ nāśaknuvaṃ stametena sāmnā tvāṣṭrīyeṇāsvāpayaditi /" tathā prajāpatervāyurakṣayīt / dakṣābhiśāpācca somasya kṣayaḥ / tathā "prajāpatirvai somāya rājñe duhitḥradānnakṣatrāṇi, sa rohiṇyāmevāvasat / tānyapekṣyamāṇāni punaragacchan / tasmāt svānanupeyamānā punargacchati / tānyanvāgacchattāni punarayācata / tānyasmai na punaradadāt / sābravītsarveṣveva samāsata vasātha te punardāsyāmīti / sa rohiṇyāmevāvasattasminnanṛte yakṣmo 'gṛhṇāt / candramā vai somo rāja yadrājānaṃ yakṣmogṛhṇāttadrājayakṣmasya janma / sa tṛṇamivāśuṣyat / sa prajāpatā anāthata / so 'bravītsarveṣveva samāvadvasātha tvāto mokṣyāmīti / tasmāccandramāḥ sarveṣu nakṣatreṣu samāvadvasati / taṃ vaiśvadevena caruṇāmāvasyāṃ rātrīmayā yajante nainaṃ yakṣmodamuñcadityādi /" tasmāddevabhūmāvapi jarākṛtaṃ duḥkhamasti / tathā maraṇakṛtaṃ bhūmyantaragamanāttatrotpannānāṃ yayātirudāharaṇam / yathā gopathabrāhmaṇam- "devānāṃ ha vā pañcadaśaśatāni āsaṃstāni brahmakilbiṣādakṣīyanta / tatastrayastriṃśadevāsata tadetadṛcāpyuktam / sodaryāṇāṃ pañcadaśānāṃ śatānāṃ trayastriṃśadudaśiṣyanta devāḥ / śeṣāḥ prāsīyanteti /" śvetāraṇye cāntakasya rudreṇa kṛtaṃ duḥkhamastīti / udāharaṇamātrādvā / athavodāharaṇamātrameva duḥkhānām / ādiśabdalopo vā vaktavyaḥ / jarāmaraṇakṛtamevodāharaṇatvenābhipretam / na punarduḥkhāntaram / kasmāt ? tatrāpi hyādiśabdalopa udāharaṇamātratvāt śaktyā parikalpayitumidamityucyate / na sarvaduḥkhāspadatvāt / sarveṣāṃ hi duḥkhānāmāspadaṃ jarāmaraṇakṛtaṃ sādhāraṇam / katham ? tadbandhumitrāṇāmapyudvegahetutvāt / na tu janmakṛtam, sambandhināṃ praharṣanimittatvāt / yataśca brahmādau stambaparyante jagati jarāmaraṇakṛtaṃ duḥkhaṃ na kaścidativartate /
     
     liṅgasyavinivṛttestasmādduḥkhaṃ samāsena // ISk_55 //

     sukhaleśasya tadvyāptatvāt / yāvadidaṃ liṅgaṃ na nivartate tāvadavaśyaṃ duḥkhena bhavitavyam / paryāyeṇa saṃskārasya sāmarthyāllokāntaropapatteḥ / tathā cāha-
     sukhaṃ ca duḥkhaṃ ca hi saṃśayaṃ vāreṇāyaṃ sevate tatra tatra /
     kathampunarduḥkhena vyāptaṃ sukhamiti cet, ābrahmaṇo 'śuddhyātiśayopapatteḥ / tasyāśca duḥkhamūlatvāt / prajāpaterakṣirogaśravaṇāt, indrasya kāmopatāpāt / gautamaparibhāvād rambhāyāścābhiśāpātpāṣāṇabhāvopapatteḥ, nāgānāṃ sarpasatrāyāsāt, vaiśravaṇasya yaskābhiśāpāddhastibhāvopapattiḥ / jaratkāro pitḥṇāṃ ca garte 'valambanāt, piśācānāṃ mantrauṣadhimaṅgalaprayogairudvāsanānmānuṣatiraścāṃ pratyakṣata eva prāyeṇa duḥkhāspadatvāt / tasmānnāsti saṃsāre kaścitpradeśo yatra saha liṅgenātmānaṃ duḥkhaṃ nāvāpnuyādityata evaṃ prayatitavyaṃ yena liṅgasyaivātyantocchedaḥ / tato hi sarvaduḥkhānāmatyantopaśamaḥ / samāsagrahaṇaṃ tu sukhamohayoravakāśadānārtham / anyathā saṃsāre tayorabhāva evābhyupagataḥ syāt // 55 //

-----------------------------------------------------------------------     
          kārikā 56
-----------------------------------------------------------------------     

     evaṃ yathāvatsargamupākhyāyopasaṃharannāha-

     ityeṣa prakṛtivikṛtaḥ pravartate tattvabhūtabhāvākhyaḥ /     
     pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ // ISk_56 //


     itikaraṇena sargasamāptiṃ dyotayati / eṣa ityuktamapi pratyāmnāyārthaṃ punarapekṣate / prakṛtyā kṛtaḥ prakṛtikṛtaḥ / anena vākyaparisamāptyarthaṃ vītāvītābhyāṃ siddhaṃ pradhānāstitvam / aṇvādipratiṣedhaṃ cāpekṣate / prakṛtikṛta eva nāṇvādikṛtaḥ / pravartata iti kriyāprabandhamāha / pravṛtto na pravartsyati kiṃ tarhi pravartata evānantānāṃ śarīrādibhāvena parasparānugraheṇa ca / neyaṃ kriyā kadācidapi bhūtabhaviṣyadrūpā bhavati / kintarhi vartamānarūpā / yathā vahanti nadyaḥ, tiṣṭhanti parvatā iti / tattvabhūtabhāvākhya ityuktānāṃ nigamārthaṃ pratyāmnāyaṃ karoti / tattvākhyo mahadādibhirbhāvākhyo vyomādiḥ / puruṣaṃ puruṣaṃ prati vimokṣaḥ pratipuruṣavimokṣaḥ / tadarthaṃ pratipuruṣavimokṣārtham / sarvapuruṣādhikāranibaddhāyāḥ sarvaśakternirākāṃkṣīkaraṇārthamityarthaḥ / svārtha iva parārtha ārambhaḥ / kāryakāraṇabhāvena / tatra kāryasya tāvacchabdādeḥ svārtha ivendriyāṇāṃ viṣayabhāvaḥ / indriyāṇāmaprāptaviṣayāṇāṃ laulyamadhiṣṭhānavikārānumeyaṃ svārthamiva / karaṇānāṃ ca saṃkalpābhimānādhyavasāyānāṃ viṣayadvāribhāvopagamanaṃ manaḥprabhṛtīnāṃ ca svapravṛttiviṣayatvam / mano 'haṃkārayośca buddhau svapravṛttyupasaṃhāro buddheśca śāntaghoramūḍhatvaṃ vyavasāyakartṛtvaṃ ca sattarajastamasāṃ ca prakāśapravṛttiniyamalakṣaṇairdharmaiḥ parasparopakāritvam / na caiṣa svārthaḥ, sarvasyāsyācaitanyāt / kiṃ tarhi parārtha evāyamārambhaḥ / saṃghātatvāditi /
     āha, yaduktaṃ pratipuruṣavimokṣārthamayamārambha iti tadayuktam / ācāryavipratipatteḥ / pratipuruṣamanyatpradhānaṃ śarīrādyarthaṃ karoti / teṣāṃ ca māhātmyaśarīrapradhānaṃ yadā pravartate tadetarāṇyapi / tannivṛttau ca teṣāmapi nivṛttiriti paurikaḥ sāṃkhyācāryo manyate / tatkathamapratiṣidhyaikā prakṛtirabhyupagamyate iti ?
     ucyate- na, pramāṇābhāvāt / na tāvatpratyakṣata eva tacchakyaṃ niścetum / pradhānānāmatīndriyatvāt / liṅgaṃ cāsandigdhaṃ nāsti / āptāśca no nābhidadhurato manyāmahe naitadevamiti / kiṃca ekenārthaparisamāpteḥ / aparimitatvādetadekaṃ pradhānamalaṃ sarvapuruṣaśarīrotpādanāya / tasmādanyaparikalpanānarthakyam / parimitamiti cedatha matam, parimitaṃ pradhānamiti na, ucchedaprasaṃgāt / evamapi tasyocchedaḥ prāptaḥ kṣīravat / tathā ca saṃsārocchedaprasaṃgaḥ / kiṃ ca anavasthāprasaṃgāt / ekasyeśvarasya yogino vecchāyogādanekaśarīratvam / tatparimitādayuktam / pratiśarīraṃ vā pradhānaparikalpane pradhānānavasthā bhavati / parimitaśarīrakāraṇatvābhyupagamādanyaparikalpanānarthakyam / tataśca pradhānaikatvameva / tasmādayuktaṃ pratipuruṣaṃ pradhānānīti / yattūktaṃ māhātmyaśarīrapradhānapravṛttāvitareṣāṃ pravṛtistannivṛttau nivṛttirityatra brūmaḥ- na, atiśayābhāvāt / yathā kṣetrajñānāṃ niratiśayatvāditaretarāpravartakatvamevameṣāmapi sātiśayatve vā pradhānānupapattiprasaṃgaḥ, vaiṣamyāt / tasmādyuktaṃ pratipuruṣavimokṣārthamekā prakṛtiḥ pravartata iti // 56 //

-----------------------------------------------------------------------     
          kārikā 57
-----------------------------------------------------------------------     

     āha, tadanupapattirācetanyāt / ihācetanānāṃ ghaṭādīnāmuddiśya pravṛttiradṛṣṭā / sā cediyamacetanā prakṛtirasyā apyuddiśya puruṣārthaṃ pravṛttirnopapadyate / bhavati ceccaitanyaṃ tarhi prāptamasyā / tatra yaduktaṃ pratipuruṣavimokṣārtha prakṛteḥ pravṛttiriti etadayuktamiti /
     ucyate- na, dṛṣṭāntopapatteḥ /
     
     vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya /
     puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya // ISk_57 //


     yathā kṣīramacetanaṃ vatsavivṛddhimuddiśya pravartate, evaṃ pradhānamapi puruṣavimokṣamuddiśya pravartate / na cāsya caitanyaṃ syāt / sādhyatvādayuktamiti cet syānmatam, sādhyametat kiṃ kṣīrasyoddiśya vatsavivṛddhiṃ pravṛttiḥ, atha neti ? tasmādudāharaṇaṃ sādhyatvādayuktamiti / etaccāyuktam / kasmāt ? tadabhāve 'bhāvāt tadbhāve ca bhāvāt / yatra nāsti vatsavivṛddhistatra na kṣīrasya pravṛttirupalabdhā / yatrāsti tatropalabdhā / yadyasmin sati bhavati tasya tadarthā pravṛttirdṛṣṭā / tadyathā ghaṭe kumbhakārasya / sa cāyamīdṛśo 'smākamuddeśo 'bhipretaḥ yaduta tādarthyam / tasmānnāstyudāharaṇasādhyatvamiti /
     asadbhāvābhidhānātsatkāryavirodha iti cenna, vyaktiparyāyatvāt / vyaktiparyāyo hi taditi śāstralokaprāmāṇyāt / śāstraṃ tāvat sattāmātro mahān vyaktimātra ityarthaḥ / loke 'pi nāstyasminkūpe salilamityucyate / na kvacidapi kūpe salilaṃ nāstyabhivyaktaṃ na tad bhavati / tasmānna satkāryavirodhaḥ /
     adṛṣṭapreraṇatvādasiddhiriti cedatha matam / dharmādharmapreritaṃ kṣīraṃ pravartate na vatsavivṛddhyarthamiti, tadapyayuktam / kasmāt ? doṣasāmyāt / dharmādharmāvacetanau vivṛddhikāle kṣīraṃ pravartayatastadavasāne ca nivartayataḥ / tasamāditthamapi parikalpyamāne samāno doṣaḥ / īśvarapreraṇāditi cet syānmatam īśvarastatra kṣīraṃ pravartayate vatsārthaṃ, na svayamiti / tadayuktam / kasmāt ? pratiṣedhāt / prākpratiṣiddhamīśvarakarma / tasmādidamapyayuktam / evaṃ cedavasthito dṛṣṭāntaḥ / vārṣagaṇānāṃ tu yathā strīpuṃśarīrāṇāmacetanānāmuddiśyetaretaraṃ pravṛttistathā pradhānasyetyayaṃ dṛṣṭāntaḥ /
     āha, kathamavagamyate tādarthyādutpannena vyaktena puruṣasya sambandho na punaḥ sānnidhyamātrāt, bhikṣuvaditi ?
     ucyate- na, anapavargaprasaṃgāt / sānnidhyamātrātpuruṣopabhogamabhyupagacchato nāpavargaprasaṃgaḥ syānnityasānnidhyāt / tasmādayuktametat /
     apravartayitāraṃ prati kāryakāraṇānāṃ pravṛttirayukteti cet syānmatam- apravartayitā kṛṣṇādīnāṃ bhikṣurato na teṣāmapi taṃ prati pravṛttiḥ / evamapravartayitā kāryakaraṇānāṃ puruṣaḥ / tasmātteṣāmapi taṃ prati pravṛttirayuktetyetadapyata evānaikāntikam / vatso hi kṣīrasyāpravartayitātha ca taṃ prati tasya pravṛttiḥ / tasmādyuktametapuruṣavimokṣārthā prakṛtteḥ pravṛttirna caitanyaprasaṃga iti // 57 //

-----------------------------------------------------------------------     
          kārikā 58
-----------------------------------------------------------------------     

     āha, na, apravṛttiprasaṃgāt / yadi pradhānasya puruṣakaivalyārthā pravṛttistena tadabhāve kaivalyaṃ siddhamevetyapravṛttiprasaṃgaḥ / atha kevale puruṣe pradhānaṃ pravartate na tarhyasya tadarthā pravṛttiriti /
     
     autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ /
     puruṣasya vimokṣārthaṃ pravartate tadvadavyaktam // ISk_58 //

     
     prāgevaitadapadiṣṭam- yathā dṛśyadarśanaśaktiyuktatvādanyatarābhāve ca tayorānarthakyātpradhānapuruṣayoritaretarasambandhaṃ pratyautsukyam / dṛṣṭā coparamārthāpi lokasyautsukyanivṛttyarthā pravṛttistathā pradhānasyāpyuparamārthā pravṛttiḥ / atha dṛśyadarśanaśaktyorautsukyanivṛttyarthaṃ pravartata ityekatra kṛtārthatvāditareṣvapravṛttiprasaṃga iti cet syādetat / pradhānamekasya puruṣasyātmānaṃ prakāśyoparamede dṛśyadarśanaśaktayorautsukyanivṛttirbhaviṣyati // 58 //

-----------------------------------------------------------------------     
          kārikā 59
-----------------------------------------------------------------------     

     apravṛttiścetyetadapi nopapannam / kasmāt ? dṛṣṭāntāntarasāmarthyāt / tadyathā kim ?
     ucyate-

     raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt /
     puruṣasya tathātmānaṃ prakāśya vinivartate prakṛtiḥ // ISk_59 //


     tatra nānāvarṇasvabhāvavijñānānāṃ prekṣārthināṃ puruṣāṇāṃ saṃghāto raṅga ityucyate / nartakyāśca tadārādhanā nṛttikriyānekapuruṣārthā / yadi vātra kaścid brūyāt nṛttācāryeṇa kuśīlavairvā dṛṣṭaiveyaṃ kasmānna nivartate ? katham ? akṛtārthatvāt / evaṃ sarvapuruṣāṇāṃ kāryakāraṇasambandhenautsukyavatāṃ nirākāṃkṣīkaraṇārthaṃ pravṛttā prakṛtiḥ kathamekasya puruṣasyautsukyanivṛttau kṛtārthā syāt ? tasmānnaikasya puruṣasyātmānaṃ prakāśya prakṛternivṛttiryukteti / atra ca-________



********************** commentary on kārikās 60 - 63 lost **********************



-----------------------------------------------------------------------     
          kārikā 64
-----------------------------------------------------------------------     

______ kāryakāraṇakriyāsākṣī puruṣaḥ / tasmādye bhautikāḥ śiraḥpāṇyādayo ye cāhaṃkārikāḥ śravaṇādayo vacanādayaḥ saṃkalpābhimānādhyavasāyāśca te lakṣaṇaviparyayāt- nāhaṃ nāṣṭau prakṛtayaḥ / tadetadevaṃ tattvānāmabhyāsaikāgramanaso yateḥ punaḥ punarabhyāsāt ekasyāpyasmitārūpasya parikalpitaviṣayabhedapratiṣedhamukhena

     nāsmi na me nāhamityapariśeṣam /
     
     āprakṛteḥ pratipakṣagrahaṇāt

     aviparyayāt

     pañcasrotaso 'syāvidyāparvaṇo nivṛtteḥ śāntaṃ dhruvaṃ sakalabhāvānubandhapratipakṣabhūtaṃ dharmādyāpyāyitasya buddhitattvasyāsandigdhamaviparītaṃ

     viśuddhaṃ kevalamutpadyate jñānam // ISk_64 //
     
     āha, viśuddhaṃ kevalam / anyatarānabhidhānamarthābhedāt / yadeva viśuddhaṃ tadeva kevalamityarthābhedādanyataracchakyamavaktumiti /
     ucyate- guṇāntararūpanivṛttihetutvāt / rajastamodharmāṇāṃ tāvad grahaṇācchuddhaṃ saṃśayaviparyayavyatiriktaṃ ca kevalaṃ kṣetrajñaparijñāne 'pūrvameva iti // 64 //





********************** commentary on kārikās 65 and 66 lost **********************




-----------------------------------------------------------------------     
          kārikā 67
-----------------------------------------------------------------------     

     āha, tatsamakālameva śarīrasya pātaḥ prāpnoti / sati dha____vasthānenājñānahetukaṃ śarīramiti /
     ucyate- ajñānahetukaṃ śarīram / atha cāyaṃ nānātvadarśī /

     dharmādīnāmakāraṇaprāptau /
     tiṣṭhati saṃskāravaśāccakrabhramavad dhṛtaśarīraḥ // ISk_67 //


     ya___ śarīrāntaropārjitā dharmādayo na tāvatkāraṇam / buddhi___mupasaṃprāptā akṛtārthatvād buddhiśca pradhānaṃ tadā tiṣṭhatyayaṃ nānātvadarśī tasya saṃskārasya sāmarthyāt / ko dṛṣṭāntaḥ ? cakrabhramavaddhṛtaśarīraḥ / tadyathā kumbhakāraprayatnaviśiṣṭena daṇḍena ghaṭādiniṣpattiyogyakriyā cakrasya bhramaḥ / tena tulyaṃ cakrabhramavat / yathā cakrabhramaṇaṃ ghaṭārtham / niṣpanne ghaṭādiniṣpattiyogyakriyā cakrasya bhramaḥ / tena tulyaṃ cakrabhramavat / yathā cakrabhramaṇaṃ ghaṭārtham / niṣpanne ghaṭe pūrvasaṃskārānurodhānna nivartate na ca tadā nivṛttamiti kṛtvā saṃskārakṣaye 'pyavatiṣṭhate, evaṃ samyagdarśanārthaṃ śarīraṃ samyagjñānādhigame 'pi na nivartate pūrvasaṃskāravaśāt / na ca tadā nivṛttamiti kṛtvā saṃskārakṣaye 'pyavasthāpyata iti // 67 //

-----------------------------------------------------------------------     
          kārikā 68
-----------------------------------------------------------------------     

     yadā tu saṃskārakṣaye tannimittasya śarīrasya bhedaḥ, ataḥ

     prāpte śarīrabhede

     dharmādharmau kṛtārthau kāraṇe buddhilakṣaṇe layaṃ gacchataḥ / yaścāsya bhūtāvayavaḥ śarīrārambhakaḥ sa sarvabhūteṣu bhūtāni tanmātreṣu, indriyāṇi tanmātrāṇi cāhaṃkāre, ahaṃkāro buddhau buddhiravyakte / seyaṃ tattvānupūrvī tadarthapradhānādutpannā parisamāpte punaḥ pradhāne pralayaṃ gacchatīti / pradhānamapyarthavaśādevāsya śarīrāṇi teṣu teṣu jātyantaraparivarteṣu karoti / sa cāryaścaritārthaḥ /
     ataḥ

     caritārthatvāt pradhānavinivṛttau /

     atīndriyamasaṃvedya laghu sarvatra sannihitaṃ praśastamanirmitaṃ viśuddhamakṣayaṃ niratiśayam

     ekāntamātyantikamabhayaṃ kaivalyamāpnoti // ISk_68 //

     etaccāvasthānaṃ bauddhairnirupadhiśeṣanirvāṇalakṣaṇamapavargo vyākhyātaḥ / etatparaṃ brahmaṃ dhruvamamalamabhayamatra sarveṣāṃ guṇadharmāṇāṃ pratipralayaḥ / etatprāpya sarvāyāsaiḥ sarvabandhanairanādikālapravṛttarāgadveṣaviyukto mukto bhavati / etadarthaṃ brāhmaṇā dayitaputradāradhanasambandhamapahāya guruśuśrūṣāparāḥ śarīramaraṇyeṣu yātayanti / kathaṃ nāmaikāntikamātyantikaṃ ca kaivalyaṃ syāditi yatraivotthānaṃ śāstrasya tatraivopasaṃhāra ācāryeṇa kṛtaḥ // 68 //
-----------------------------------------------------------------------     
          kārikā 69
-----------------------------------------------------------------------     

     āha, kimarthaṃ punaridaṃ śāstraṃ kena vā pūrvaṃ prakāśitamiti ?
      ucyate- yaduktaṃ kimarthamiti-

     puruṣārthārthamidam

     kathaṃ nāmājñānavaśāttatsaṃskāropanipatitānāṃ prāṇināmapavargaḥ syādityevamarthamidaṃ śāstraṃ vyākhyātam /
     yattūktaṃ keneti, ucyate-

     guhyaṃ paramarṣiṇā samākhyātam /

     guhyamiti gūhanīyam / rahasyamakṛtātmanāṃ yamaniyameṣvanavasthitānāmādarādapyanadhyeyam / paramarṣirbhagavānsāṃsiddhikairdharmajñānavairāgyaiśvaryairāviṣṭapiṇḍo viśvāgrajaḥ kapilamuniḥ / tena kapilamuninā samākhyātam /
     samyagākhyātam, cirābhyastasya vidyāsrotaso nirvacanasāmarthyāt syādetat, kathamidaṃ guhyamiti ? ucyate- kathaṃ vedaṃ guhyaṃ na syāt ?
     bhavāgrotpannairapi sanakasanātanasanandanasanatkumāraprabhṛtibhiranityānāṃ

     sthityutpattipralayāścintyante ca yatra bhūtānām // ISk_69 //
     tatra sthitistāvadrūpapravṛttiphalanirdeśenotpattirapi prakṛtermahānityādiḥ / pralayo 'pyavibhāgādvaiśvarūpyasyeti vacanāt / autsukyānuparamātprakṛtipuruṣayoḥ / sthitirutpattirdṛśyadarśanaśaktayoḥ sāpekṣatvāt / tathā coktaṃ-
     puruṣasya darśanārthaḥ kaivalyārthastathā pradhānasya /
     paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // iti (ISk 21)     
     pralayaḥ prāpte śarīrabhede caritārthatvātpradhānavinivṛttāviti (ISk 68) / athavā sthitikṣaṇabhaṅgapratiṣedhātkālāntareṣvasyānāśādutpattirvipariṇāmānnābhūtaprādurbhāvādakasmādasambhavāt, pralayo 'pi nimittāntarātsvābhāvyādeva bhūtānāmapi vyaktānāṃ niṣpattimatāmiti yāvat / evaṃ ca mahadādayo 'pi parigṛhītā iti /
     āha, puruṣādayastarhi parityaktāḥ / kathaṃ vā bhūtaśabda iti ?
     ucyate- vitathapratiṣedhārthatvāt / yāvat kiṃcidavitathaṃ bhūtaṃ tasya sarvasyeha sthityādaya ucyanta iti / utpattivināśapratiṣedhāviśeṣāt / evamapi puruṣādīnāmutpattipralayāvapi prāpnutaḥ / kiṃ kāraṇam ? aviśeṣāditi / ucyate- sambhavato viśeṣaṇaṃ bhavati / tatra sthitireva puruṣādīnām / itareṣāṃ tu sthityutpattipralayā iti vijñāsyāmaḥ // 69 //

-----------------------------------------------------------------------     
          kārikā 70
-----------------------------------------------------------------------     

     āha, kasmai punaridaṃ śāstraṃ paramarṣiṇā prakāśitamiti ?
     ucyate-

     etatpravitramagryaṃ munirāsuraye 'nukampayā pradadau /

     tatra pavitraṃ pāvanāt / agryaṃ sarvaduḥkhakṣapaṇasamarthatvāt / pavitrāntarāṇi punarekadeśaṃ kṣālayantyadhamarṣaṇagaṅgādīni / tasmādidamevāgryaṃ munirāsuraye 'nukampayā pradadau /
     āha, sampradānasyākasmikatvam, dharmādinimittānupapatteḥ / na tāvatparamarṣerdharmārthaṃ śāstrapradānamupapadyate, phalenānabhiṣvaṅgāt / nārthakāmārtham, śiṣyāṇāmanāyāsaprasaṃgāt / na mokṣārtham, sāṃsiddhikenaiva jñānena tatprāpteḥ / tasmādviparītārthāsambhavāt pariśeṣādakasmādācāryaḥ śāstranidhānaṃ pradadāviti /
     ucyate- nākasmāt, kiṃ tarhi anukampayā pradadau / ādhyātmikādhidaivikādhibhautikairduḥkhaiḥ pīḍyamānamāsurimupalabhya svātmani ca jñānasāmarthyātsati kāryakāraṇasamprayoge duḥkhānāmapravṛttiṃ parijñāya śiṣyaguṇāṃśca kathaṃ nāma yathā mama sukhaduḥkheṣu jñānopanipātātsāmyamevamāsurerapi syāttaddvāreṇānyeṣāmapi puruṣāṇāmevamanukampayā bhagavānparamarṣiḥ śāstramākhyātavān /
     yathā ca paramarṣirāsuraye tathā

     āsurirapi

     daśamāya kumārāya bhagavat-

     pañcaśikhāya
     tena ca bahudhā kṛtaṃ tantram // ISk_70 //


     bahubhyo janakavaśiṣṭhādibhyaḥ samākhyātam / asya tu śāstrasya bhagavato 'gre pravṛttatvānna śāstrāntaravad vaṃśaḥ śakyo varṣaśatasahasrairapyākhyātum // 70 //

-----------------------------------------------------------------------     
          kārikā 71
-----------------------------------------------------------------------     

     saṃkṣepeṇa tu dvāva__ hārītavāddhalikairātapaurikārṣabheśvarapañcādhikaraṇapatañjalivārṣagaṇyakauṇḍinyamūkādika-
     
     śiṣyaparamparayāgatam

     bhagavānīśvarakṛṣṇaśca sāhāyakaṃ śāstram /
     pūrvācāryasūtraprabandhe gurulāghavamanādriyamāṇaḥ paurastyānyākhyānavyā___na garbhamatipramādaṃ dadātīti granthabhūyastvamupajāyate / taccedānīntanaiḥ prāṇibhiralpatvādāyuṣo granthata eva na sūpapādaṃ kiṃ punaḥ śravaṇaprayogābhyām / āha ca- caturbhiḥ prakārairvidyā sūpayuktā bhavati- āgamakālena svādhyāyakālena prayogakālena ca / tatra cāsyāgamanakālenaivāyuḥ paryupayuktaṃ syāttataśca śāstrānarthakyam / ityasya mandadhiyāmapyāśu grahaṇadhāraṇaprayogasampatsyāditi ṣaṣṭitantrādupākhyānagāthāvyavahitāni vākyānyekata upamṛdya śiṣyānukampārthaṃ yāvat

     īśvarakṛṣṇena caitadāryābhiḥ /
     
     saptatyā

     saṃkṣiptamāryamatinā

     sarvasattvahitapravṛttena

     samyag vijñāya siddhāntam // ISk_71 //

     kathaṃ cāsya samyaksiddhāntavijñānasyāpyanekagranthaśatasahasrākhyeyaṃ sāṃkhyapadārthaṃ satattvamakhaṇḍamācāryāṇāṃ saptatyā saṃkṣiptavān // 71 //

-----------------------------------------------------------------------     
          kārikā 72
-----------------------------------------------------------------------     

     āha ca-

     saptatyāṃ kila ye 'rthāste 'rthāḥ kṛtsnasya ṣaṣṭitantrasya /
     ākhyāyikāvirahitāḥ paravādavivarjitāścāpi // ISk_72 //


     yataśca nārāyaṇamanujanakavaśiṣṭhadvaipāyanapravṛttibhirācāryaiḥ pradhānapuruṣādayaḥ padārthāḥ parigṛhītāścopadiṣṭāśca praśastāścātaḥ svabhāvataḥ prasiddhamaiśvaryasya phalata ṛddhyā āryamārgamalaṃkartumiti bhagavadīśvarakṛṣṇena padārthasvarūpanirūpaṇanipuṇasāramatinā paramarṣyādiyathoktāgamena pramāṇatrayaṃ puraskṛtya tarkadṛśā vicāraḥ kṛtaḥ / na cāsya mūlakanakapiṇḍasyeva svalpamapi doṣajātamastīti // 72 //

     āha ca-
     ajñānadhvāntaśāntyarthamṛṣicandramasaścyutā /
     malinaistīrthajaladaiśchādyate jñānacandrikā //
     iti sadbhirasambhrāntaiḥ kudṛṣṭitimirāpahā /
     prakāśikeyaṃ sargasya dhāryatāṃ yuktidīpikā //
     sphuṭābhidheyā madhurāpi bhāratī manīṣiṇo nopakhalaṃ virājate /
     kṛśānugarbhāpyabhito himāgame kaduṣṇatāṃ yāti divākaradyutiḥ //
     nayanti santaśca yataḥ svaśaktito guṇaṃ pareṣāṃ tanumapyudāratām /
     iti prayātveṣa mama śramaḥ satāṃ vicāraṇānugrahamātrapātratām //

      // iti yuktidīpikāyāṃ sāṃkhyasaptatipaddhatau caturthaṃ prakaraṇamekādaśaṃ cāhnikaṃ sampūrṇam //

     kṛtiriyaṃ śrīvācaspatimiśrāṇām (?)