Yaśomitra: Sphuṭārthā abhidharmakośavyākhyā

Header

This file is an html transformation of sa_yazomitra-sphuTArthA-abhidharmakozavyAkhyA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Seishi Karashima

Contribution: Seishi Karashima

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yabhkvyu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Yasomitra: Sphutartha Abhidharmakosavyakhya = Abhidh-k-vy
Based on the edition by Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra,
Tokyo 1932-1936.

Input by Seishi Karashima
Proofread by Siglinde Dietz (pp. 1-440) and Klaus Wille (pp. 441-723)

BOLD for quotes and references

Revisions:


Text

sphuṭārthā abhidharmakośavyākhyā

I

(dhātunirdeśo nāma prathamaṃ kośasthānam)

[Tib. 1b] namo mārabalapramathanāya.

mahābalo jñānasamādhidanto
yaḥ pañjaraṃ janmamayaṃ vidārya |
viveśa nirvṛtyaṭavīṃ praśāntāṃ
taṃ śāstṛnāgaṃ śirasā namāmi. ||

paramārthaśāstrakṛtyā kurvāṇaṃ śāstṛkṛtyam iva loke |
yaṃ buddhimatām agryaṃ dvitīyam iva buddham ity āhuḥ. ||

tena vasubaṃdhunāmnā bhaviṣyaparamārthabandhunā jagataḥ |
abhidharmapratyāsaḥ kṛto 'yam abhidharmakośākhyaḥ. ||

abhidharmabhāṣyasāgarasamuddhṛtasyāsya śāstraratnasya |
vyākhyā mayā kṛteyaṃ yathārthanāmā sphuṭārtheti. ||

guṇamativasumitrādyair vyākhyākāraiḥ padārthavivṛtir yā |
sukṛtā [Tib. 2a] sābhimatā me likhitā ca tathāyam artha iti. ||

siddhāntārthāpasṛtā kvacitkvacid yā tu taiḥ kṛtā vyākhyā |
tām udbhāvya yathāvad vihiteha mayānyathā vyākhyā. ||

abhidharmavibhāṣāyāṃ kṛtaśramā ye 'bhidharmakośe ca |
pravicāryatām iyaṃ tair vyākhyā yuktā na vā yuktā. ||

yuktā ced grāhyeyaṃ na eed apohyānyathā vidhātavyā |
na hi viṣame 'rthe skhalituṃ na saṃbhaven mādṛśāṃ buddhiḥ. ||

yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṃkāj jagad ujjahāra tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmy abhidharmakośam.

ity asya ślokasyārthaṃ vivṛṇvāna ācārya āha. śātraṃ praṇetukāmaḥ svasya (Abhidh-k-vy 2) śāstur māhātmyajñāpanārthaṃ guṇākhyānapūrvakaṃ tasmai namaskāram ārabhata iti. śāstram abhidharmakośaṃ praṇetukāmaḥ kartukāmaḥ svasya ṣāstur ātmīyasya śāstuḥ. sa hi bhagavān ācāryasyātmīyaḥ śāstā. tacchāsanapratipannatvāt. [Tib. 2b] tena vā śāstrā mahākaruṇāparatantreṇa sakalo lokaḥ svatvena parigṛhītaḥ. tasmād ācāryasyāpi svatvena gṛhītasya sa bhagavān svaḥ śāstā bhavati. māhātmyajñāpanārtham iti. mahātmatvaṃ māhātmyaṃ svaparārthapratipattisampat tajjñāpanārthaṃ tadavabodhārtham. guṇākhyānapūrvakaṃ guṇakathanapūrvakaṃ tasmai namaskāram ārabhate tasmai praṇāmaṃ karotīty arthaḥ. atītakālatvād ārabdhavān iti vaktavye vartamānakāle padaprayogo 'dyāpi namaskārārambhābhiprāyāt. śiṣyaparaṃparayā vā namaskārāraṃbhāvirāmāt. śabdaśāstre 'pīdṛśa eva śabdaprayogo dṛśyate. atha śabdānuśāsanam. athety ayaṃ śabdo 'dhikārārthaḥ prayujyata iti. guṇākhyānamātreṇa māhātmyāvabodho na namaskāreṇeti cet. na. tasya tatsūcakatvāt. namaskāreṇa hi māhātmyaṃ sūcyate. atha vā guṇākhyānenaiva māhātmyaṃ jñāpyate na namaskāreṇa. namaskārārambhas tu svapuṇyaprasavārtham. sadācāranuvṛttipradarśanārthaṃ vā. kṛtābhimatadevatāpūjāstutinamaskārā hi santaḥ kriyām ārabhanta iti satām ācārāt. tatra māhātmyajñāpanaṃ kimartham ity ācakṣmahe. tadgauravotpādanārtham. gauravotpādanaṃ punas tatpravacanasatkṛtyaśravaṇārtham. satkṛtyaśravaṇaṃ krameṇa śrutacintābhāvanāmayaprajñotpādanārtham. tadutpād anaṃ kleśaprahāṇārtham. tat punaḥ sarvaduḥkhopaśamalakṣaṇanirvāṇaprāpaṇārtham [Tib. 3a] iti prayojananiṣṭhā. māhātmyajñāpanaṃ tv ekam ācāryeṇa prayojanam uktaṃ sākṣātprayojanatvāt. taditarāṇi tv abhyūhituṃ śakyānīti noktāni. ya iti buddhaṃ bhagavaṃtam adhikṛtyāheti. sāmānyaśabdo 'pi yacchabdo vihitaviśeṣaṇatvāt viśeṣavṛttir bhavati. tadyathā ya eṣāṃ brāhmaṇānāṃ gauraḥ śukravāsāḥ sa evaśarmeti. tadvad ihāpi.

yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkāj jagad ujjahāra tasmai namaskṛtyeti

buddha eva bhagavati yacchabdo vartate. na hi buddhād anya evaṃ guṇaviśiṣṭaḥ saṃbhavatīti ato vyācaṣṭe. ya iti buddhaṃ bhagavantam adhikṛtyāheti. buddha iti kartari ktavidhānaṃ. buddher vikasanād buddhaḥ. vibuddha ity arthaḥ. vibuddhaṃ padmam iti yathā. atha yāvidyānidrādvayāpagamād buddhaḥ prabuddha ity arthaḥ. prabuddhapuruṣa iti yathā. karmakartari ktavidhānam (Abhidh-k-vy 3) ity apare. svayaṃ budhyata iti buddha ity arthaḥ. karmaṇy api ktavidhānam apy adoṣaṃ paśyāmaḥ. sarvaguṇasaṃpatsaṃpannatayā sarvadoṣavinirmuktatayā ca buddhair anyair vā buddho jñāta ity arthaḥ. bhagavantam iti dvitīyapadopādānam anādarasaṃbhāvanānivṛttyarthaṃ. nirupapadānām abhidhānānāṃ hi loke anādaro dṛśyate. evadatta iti. vinayavibhāṣākārās tu catuṣkoṭikāṃ kurvanti. asti buddho na bhagavān. pratyekabuddhaḥ svayaṃbhutvād buddha iti śakyate vaktum. na tu bhagavān. aparipūrṇadānādisaṃbhāratvāt. yo hi māhātmyavān sa bhagavān ucyate. asti bhagavān na buddhaḥ. caramabhaviko bodhisattvaḥ paripūrṇadānādipāramitatvāt [Tib. 3b] anabhisaṃbuddhatvāc ca. asty ubhayathā buddho bhagavān. asti nobhayathā etān ākārān sthāpayitveti. ato buddhaṃ bhagavantam ity ubhayaviśeṣaṇam. hatam asyāndhakāram anena veti hatāndhakāraḥ. ṣaṣṭhībahuvrīhau mārgeṇa hatam iti kartṛbhūto mārgo adhyāhāryaḥ. tṛtīyābahuvrīhau tu mārgeṇeti karaṇam adhyāhāryam. apara āha. vigrahadvayapradarśanaṃ hana hiṃsāgatyor iti hantyarthadvayaparigrahārtham. yadā hatam asyāndhakāram iti vigraham. tadā gatyartho hantir gṛhyate. gatam asyāndhakāram ity arthaḥ. yadā punas tṛtīyābahuvrīhiḥ. tadā hiṃsārtho hantir gṛhyate. hiṃsitam anenāndhakāram ity arthaḥ. evam uttarayoḥ padayor aikapadyaṃ kṛtvā paścāt saptamītatpuruṣaṃ karoti. sarvasmin hatāndhakāraḥ sarvahatāndhakāra iti. tathā ca sati hataśabdo 'tra na pūrvaṃ nipatati. saptamīsamāsas tv iha kena lakṣaṇena bhavatīti cintyam. saptamī śauṇḍair iti samāsaḥ. hatāndhakāraśabdaḥ śauṇdādiṣu paṭhyate. śauṇḍādīnām ākṛtīkṛtatvāt tatrāsyānupraveśo 'vagantavyaḥ. saptamīti yogavibhāgād vā. utsargeṇa vā samāsaḥ. saha supeti sub iti vartamāne subantaṃ subantena saha samasyate. yatreṣṭam iti akṛtalakṣaṇo vā tatpuruṣo mayūravyaṃsakādiṣu draṣṭavya ity anena vā katham upasarjanībhūtam andhakāraṃ sarvasminn ity anenabhisaṃbadhyate. satyaṃ nāndhakāram anenabhisaṃbadhyate. andhakāraghātas tv anenābhisaṃbadhyate. yena hy andhakāraghātena yogād bhagavān hatāndhakāraḥ. sa tasyāndhakāraghātaḥ sarvādhāro 'vagantavyaḥ. yathā akṣeṣu dhūrta iti. yena dhaurtyalakṣaṇena guṇena yogāt. asau dhūrtaḥ so 'kṣādhāraḥ. evam ihāpy avagantavyam. anyathāpi ceha saṃbhavantaṃ samāsaṃ paśyāmaḥ. sarvasmin hataṃ sarvahatam. sarveṇa prakāreṇa sarvahataṃ sarvathā sarvahatam. sarvathā sarvahatam asyāndhakāram anena veti sarvathā sarvahatāndhakāraḥ. evaṃ hataśabdasyāndhakāreṇa sāmānādhikaraṇyam (Abhidh-k-vy 4). na ca pūrvanipāta iti. sarveṇa prakāreṇeti kliṣṭākliṣṭāndhakāravigamataḥ. sarvasmin jñeye dvādaśāyatanalakṣaṇe. sarvaṃ sarvam iti brāhmaṇa yāvad eva dvādaśāyatanānīti sūtre vacanāt. kim atra śārvaraṃ tamo 'ndhakāraśabdenocyate. nety āha. ajñānaṃ hi bhūtārthadarśanapratibandhād andhakāram ity avagantavyam. andhakāraśabdo hi naiśe tamasi prasiddhaḥ. andham iva janaṃ karotīti andhakāraḥ. sadbhūtaghaṭapaṭādirūpadarśanapratibandhāt. tatsādharmyāt ajñānam [Tib. 4a] apy andhakārākhyaṃ labhate. bhūtārthaduḥkhādisatyadarśanapratibandhāt. tac ceti tad ajñānam. pratipakśalābheneti āryamārgalābhena. vipakṣaḥ kleśaḥ vipakṣapratighātāya pakṣaḥ pratipakṣa iti kṛtvā. atha vā jñānaṃ anāsravam ajñānapratipakṣaḥ tasya lābhena. atyantaṃ sarvathā sarvatra jñeye puṇaranutpattidhamatvāt hatam asamudācāraprahāṇīkṛtam ity arthaḥ. ato 'sāv iti bhagavān. pratyekabuddhaśrāvakā apy abhyarhitavāt pratyekabuddhaśabdaḥ pūrvanipātaḥ. kāmam ity anujñāyām. na tu sarvatheti. akliṣṭasaṃmohānatyantavigamāt. nanu ca sarvaṃ sāsravavastu śrāvakapratyekabuddhānām api buddhavat prahīṇam. kim idam ueyate. kliṣṭasaṃmohasya teṣām atyantavigama iti. tathā hy uktam. nāham ekadharmam apy anabhijñāya aparijñāya duḥkhasyāntakriyāṃ vadāmīti. tathā nāham ekadharmam apy aparijñāyāprahāya duḥkhasyāntakriyāṃ vadāmīti. tasmāc chrāvakapratyekabuddhānām api tad akliṣṭam ajñānaṃ cakṣurādivac chandarāgaprahāṇāt prahīṇam eva. anyathā hi śrāvakapratyekabuddhānāṃ duḥkhāntakriyā na bhavet. satam asty etad evam. prahīṇam eva teṣāṃ kliṣṭavad akliṣṭam apy ajñānaṃ. tat tu teṣāṃ cakṣurādivat prahīṇam api samudācarati. buddhasya tu prahīṇaṃ san na samudācarati. ata eva ca viśeṣitaṃ punaranutpattidharmatvāt hatam [Tib. 4b] iti. anyathā tat sarvathā sarvatra jñeye prahīṇam ity evāvakṣyat. ye tu vyācakṣate śrāvakapratyekabuddhānāṃ kliṣṭasaṃmohamātravigamāt saṃkleśavinivṛttir iti. tad apavyākhyānam eṣāṃ yathoktam iti pratyācakṣyate. tathā hy eṣām iti vistaraḥ. tathā hīti yasmād ity arthaḥ. atha vā tatheti yathā na sarvathā tatheti. hiśabdo hetau. eṣām iti śrāvakapratyekabuddhānāṃ. buddhadharmeṣv āveṇikādiṣu. ativiprakṛṣṭadeśakāleṣu cārtheṣu ativiprakṛṣṭadeśeṣu ativiprakṛṣṭakāleṣu ca. anantaprabhedeṣu cābuddhadharmasvabhāveṣv api rūpādiṣv artheṣu. bhavaty evākliṣṭam ajñānaṃ samudācaraty eva tad ity arthaḥ. tatra ye buddhadharmā āveṇikādayaḥ. teṣu svabhāvaparamasūkṣmagambhīratvād buddhād anyeṣām ajñānam. yathoktaṃ. jānīṣe (Abhidh-k-vy 5) tvaṃ śāriputra tathāgatasya śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham iti bhagavatā pṛṣṭena sthaviraśāradvatīputreṇoktam. no hīdaṃ bhagavann iti. ye tv anye 'rthā rūpiṇaḥ paramāṇusaṃcitāḥ. te ativiprakṛṣṭadeśā yadi bhavanti. ye 'py avijñaptyarūpiṇaḥ. te 'pi yady ativiprakṛṣṭadeśādhāratvāt ativiprakṛṣṭadeśā bhavanti. teṣv api teṣām ajñānam anekalokadhātvantaritadeśatvāt. śrūyate hi sthaviramaudgalyāyanasya ativiprakṛṣṭadeśamārīcīlokadhātujātasvamātṛdeśaparijñānam. ativiprakṛṣtakāleṣv apy atīteṣu anāgateṣu vā teṣv artheṣv atibahukalpāntarāntaritavināśaprādurbhāvatvāt [Tib. 5a] teṣāṃ bhavaty evājñānam. śrūyate hi sthaviraśāriputreṇa mokṣabhāgīyakuśalamūlādarśanāt pravrajyāpekṣapuruṣapratyākhyānam. bhagavatā tu tasya mokṣabhāgīyaṃ dṛṣṭam uktaṃ ca

mokṣabījam ahaṃ hy asya susūkṣmam upalakṣaye dhātupāṣāṇavivare nilīnam iva kāṃcanam

iti. sa ca puruṣaḥ pravrājita iti. anantaprabhedeṣv iti. dhātugatiyonyupapattyādiprabhede durbodheṣv artheṣu. teṣām ajñānaṃ bhavaty eva. tathā hy āha.

sarvākāraṃ kāraṇam ekasya mayūracandrakasyāpi nāsarvajñair jñeyaṃ sarvajñabalaṃ hi tajjñānam

iti. tāny etāni catvāry ajñānakāraṇāni bhavanti. teṣāṃ kvacid ekaṃ kvacid dve kvacit trīṇi kvacit catvāsrīti saṃbhavato yojyāni. ity ātmahitapratipattisampad iti vistaraḥ. ātmahitāya pratipattiḥ ātmahitapratipattiḥ. ātmahitapratipatteḥ sampat ātmahitapratipattisampat phalaniṣpattir ity arthaḥ. sā ceyaṃ saṃpat jñānaprahāṇasaṃpatsvabhāvā veditavyā. parahitapratipattisaṃpad api tathaiva carcanīyā. apare vyācakṣate. ātmahitapratipattir ātmahitapratipādanam. ātmahitopagraha ity arthaḥ. tasyāḥ sampat ātmahitapratipattisampat. evaṃ parahitapratipattisaṃpad api vyākhyeyā. sā punaḥ sarvaduḥkhopaśamanirvāṇapariprāpaṇasvabhāvā.

saṃsārapaṅkāj jagad ujjahāreti

vacanāt. saṃsaraṇaṃ saṃsāra [Tib. 5b] ājavaṃjavībhāvaḥ janmamaraṇaparaṃparety arthaḥ. atha vā saṃsaranty asmin sattvā iti saṃsāras traidhātukam. saṃsāraḥ paṅka iva saṃsārapaṅkaḥ paṃkasādharmyāt. ata āha. saṃsāro hi jagadāsaṅgasthānatvād duruttaratvāc ca paṅkabhūta iti. paṅko hi loke avasādātmakatvāt āsaṅgasya sthānam. ata eva ca duruttaraḥ. caṃcalatvād vā parāśrayottaraṇīyatvād (Abhidh-k-vy 6) vā duruttaraḥ. saṃsāro 'pi hi tṛṣṇābhiṣyanditatvād āsaṅgasthānam. duruttaraś ca tasmād eva dṛṣṭivicikitsāvispanditena. buddhāpāśrayottaraṇīyatvena vā duruttaraḥ. tatrāvamagnaṃ tādātmyanupraveśataḥ samudāyāvayavarūpato vā. jagat sattvalokam atrāṇam anākrandam anukampamānaḥ karuṇāyamāno bhagavān saddharmadeśanāhastapradānaiḥ. saddharmadeśanā eva hastāḥ. teṣāṃ pradānāni. uttāraṇīyabahutvād bahuvacanaṃ. tair yathābhavyaṃ abhyuddhṛtavān. yathābhavyam iti anucyamānam api gamyate loke tathā dṛṣṭatvāt. tadyathā brāhmaṇān ānīya bhojayāmāsety ukte. ye tatra bhojayituṃ śaktā grāme nagare vā saṃnihitāh. tān eva bhojayāmāseti gamyate. sarvalokabrāhmaṇānāṃ bhojayitum aśakyatvāt. evam ihāpi yo jano bhavyo 'bhyuddhartum. tam evabhyuddhṛtavān iti. ato yathābhavyam iti vyācaṣṭe.

tasmai namaskṛtyeti

śirasā praṇipatya kriyāspadībhūtatvān namaḥśabdasya praṇipatyārtho namaskṛtyaśabdo bhavati. praṇipātaś ca loke śirasā pratīta iti śirasety āha. vāṅmanonamaskāro 'pi atranuktasiddho guṇākhyānapūrvakatvāt manaskarmapūrvakatvāc ca kāyakarmaṇaḥ. tasmai iti kiṃlakṣaṇeyaṃ caturthī. atra bahavo vyākhyānakārā muhyanti. ācāryaguṇamatis tacchiṣyaś cācāryavasumitra āhatuḥ. namaḥśabdayoge caturthī. namaḥsvastisvāhāsvadhālaṃvaṣaḍyogāc ceti. tad etad ayuktam. svatantrasya namaḥśabdasya yoge sā caturthī bhavati. asvatantraś cāyaṃ namaḥśabdaḥ kriyāspadībhūtatvāt. ata eva cānenaivācāryeṇa vyākhyāyuktau

namaskṛtya muniṃ mūrdhneti

karmalakṣaṇā dvitīyā prayuktā. tasmān na namaḥśabdayoge caturthīti. dvitīyāyāḥ sthāne caturthī prayuktety apare. tad idam eṣām icchāmātram. na hi lakṣaṇam asyāstīti. kena tarhīyaṃ caturthī. saṃpradānalakṣaṇeyaṃ caturthīti vyācakṣmahe. kathaṃ saṃpradānasaṃjñā. karmaṇā yam abhipraiti. sa saṃpradānam iti. cūrṇikāreṇa karmaśabda ubhayathā varṇyate. pāribhāṣikaṃ karma laukikaṃ ceti. tatra yadā kartur īpsitatamaṃ karmeti pāribhāṣikaṃ karmāśrīyate. tadā kartur īpsitatamena yam abhipraiti. sa saṃpradānasaṃjño bhavati. brāhmaṇāya gāṃ prayacchatīti. etat siddhaṃ bhavati. yadā tu karma kriyeti laukikaṃ karmāśrīyate. tadā kriyayā yam abhipraiti. sa saṃpradānasaṃjño bhavatīti. tad etat siddhaṃ bhavati. yuddhāya saṃnahyati. patye śeta iti. saṃnahanakriyayā yuddham abhipraiti kartā. śayanakriyayā patim iti. (Abhidh-k-vy 7) yuddhādīnām sampradānasaṃjñā siddhā bhavati. tathehapi namaskārakriyayā śāstāram abhipraiti ācāryaḥ. tasmāc chāstari saṃpradānasaṃjñā. saṃpradānasaṃjñāyāṃ satyāṃ saṃpradāne caturthī 'ti caturthī bhavati. evaṃ ca kṛtvā

pūrvaṃ praṇamya vadatāṃ pravarāya śāstre. | pramāṇabhūtāya jagaddhitaiṣiṇe praṇamya śāstre sugatāya tāyina. |

ityevamādīni kāvyaśāstrāntaroktāni śabdarūpāṇi sunītāni bhavanti. yadi tarhi saṃpradānasaṃjñaiveṣyate.

namaskṛtya muniṃ mūrdhneti.

atra dvitīyā na prāpnoti. naiṣa doṣaḥ. vivakṣātaḥ kārakāṇi bhavanti. yadā karmavivakṣā. tadā dvitīyā. yadā saṃpradānavivakṣā. tadā caturthī 'ti ubhayam api siddhaṃ bhavati.

[Tib. 5b] yathārthaśāstra

iti. śāstr iti auṇādikaḥ śabdaḥ. tṛntṛcau śaṃsikṣādibhyaḥ saṃjñāyāṃ cāniṭāv iti tṛnpratyayānto 'niṭ śāsteti bhavati. nanu ca saṃjñāyāṃ śāsteti bhavati. na ceyaṃ saṃjñā. saṃjñaiveyam. dvividhā hi saṃjñā viśeṣasaṃjñā sāmānyasaṃjñā ca. viśeṣasanjñā evadatto yajñadatta iti. sāmānyasaṃjñā mātāpitetyevamādikā. mātrādayo 'pi hi tatra saṃjñāyām eva nipātyante. naptṛneṣṭṛtvaṣṭṛhotṛpotṛbhrātṛjāmātṛmātṛpitṛduhitṛ iti. tena yathā sarvāsāṃ mātṝṇām iyaṃ saṃjñā māteti. sarveṣāṃ ca pitṝṇāṃ piteti. evaṃ sarveṣāṃ ca śāstṝṇām iyaṃ saṃjñā śāsteti. sa tu śāstā dvividho bhavati. ayathārtho yathārthaś ca. [Tib. 6a] ayathārthaś ca pūraṇādiḥ. yathārthaś ca tathāgata iti. ato viśinaṣṭi yathārtham aviparītaṃ śāstīti yathārthaśāstā. etac ca viśeṣaṇaṃ parahitapratipattyupāyasūcanārtham. ata evāha. parahitapratipattyupāyam asyāviṣkarotītyevamādi. na tv ṛddhivarapradānaprabhāveneti prabhāvaśabdaḥ pratyekam abhisaṃbadhyate. ṛddhiprabhāvena varapradānaprabhāveneti. ṛddhiprabhāvas tadyathā viṣṇor viśvarūpasaṃdarśanam. varapradānaprabhāvas tadyathā maheśvaro varaṃ prayacchatīti pravādaḥ. atha vā tripado dvaṃdvaḥ. ṛddhiś ca varapradānaṃ ca prabhāvaś ceti. prabhāvaḥ śaktiviśeṣaḥ. nanu ca buddhā api kadācit ṛddhiprātihāryaṃ vineyānām upadarśayanti. asty etad evam. api tv āvarjanamātraṃ tu teṣāṃ. anuśāsanīprātihāryeṇa tu rāgādipratipakṣabhāvanākrameṇa saṃsārottaraṇaṃ bhavati. kiṃ kariṣyatīti praśnaḥ.

namaskṛtyeti.

(Abhidh-k-vy 8) ktvāvidheḥ kriyāntarapekṣatvāt. samānakartṛkayor hi pūrvakāle ktvāvidhir bhavati.

śāstraṃ pravakṣyāmīti.

arthaviśeṣābhidyotako nāmasamūhaḥ śāstraṃ. kṣaṇikatvāt samuhānupapattir iti cet. na. tadgrāhakabuddhirūpasamūhakalpanāt. śiṣyaśāsanāc chāstram iti. [Tib. 6b] kiṃ śāstram iti kiṃ nāmadheyam ity abhiprāyaḥ.

(I.2ab) abhidharmakośam

ity asya nirvacanaṃ vakṣyate. āstāṃ tāvad etat.

avayavārthāvabodhapūrvakaḥ samudāyārthāvabodhaḥ ity avayavārthaṃ tāvat pṛcchati. ko 'yam abhidharmo nāmeti. 1.

prajñāmalā sānucarābhidharma

iti. dharmapravicayakāle prajñā pradhānam iti mukhyavṛttyā prajñāgrahaṇam.

amalety

anāsravā. malānām āsravaparyāyatvāt.

sānucareti

saparivārā. rājñā samaṃ carann api bhṛtyo rājānucara ity ucyate. tadanuvṛttikāritvāt. tathehāpi samakālaṃ caranto 'pi tatsahabhuvo dharmā anucarā evocyante. ke punas te. cittacaittāḥ anāsravasaṃvaro jātyādayaś ca cittaviprayuktā iti. nanu ca cittaṃ caittebhyaḥ pradhānam. tathā hi cittasya ime citte vā bhavāś caittā iti. tena prajñaiva cittasya parivāro 'rhati. na tu cittaṃ prajñāyāḥ caitasikatvāt asty etat. api tu dharmapravicayakāle prajñā caittasyāpi sarvasya kalāpasya rājāyate. kvacit kaścid dharmaḥ prādhānyam āskandati. tadyathā abhisaṃpratyayakāle śraddhetyevamādi. anāsravaḥ pañcaskandhaka iti. anāsravasaṃvaras tasmin kalāpe rūpaskandhaḥ. yā vedanā. sa vedanāskandhaḥ. yā saṃjñā. sa saṃjñāskandhaḥ. cetanādijātyādayaḥ saṃskāraskandhaḥ. [Tib. 7a] vijñānaṃ cātra vijñānaskandhaḥ. eṣa tāvad iti. tāvacchabdaḥ kramārthaḥ. pāramārthika iti. paramārtha eva pāramārthikaḥ. paramārthe vā bhavaḥ pāramārthikaḥ. paramārthena vā dīvyati caratīti vā pāramārthikaḥ. sāṃketikas tu sāṃvyavahārikaḥ.

tadprāptaye yāpi ceti

prajñā sānucarā so 'bhidharma iti cātrādhikṛtam. tasyā anāsravāyāḥ prajñāyāḥ prāptyarthaṃ sākṣāt pāraṃparyeṇa vā yā śrutamayī cintāmayī ca bhāvanāmayī ca prajñā sāsravā yā copapattipratilambhikā sānucarā. sāpi sāṃketiko 'bhidharmaḥ. tatra śrutaprayogajā śrutamayī. yuktinidhyānaprayogajā cintāmayī. (Abhidh-k-vy 9) bhāvanāprayogajā bhāvanāmayī. upapattipratilambhajā upapattipratilambhikā. upapattipratilambho 'syāstīti. ata iniṭhanāv iti ṭhanvidhānān na vṛddhiḥ. śrutacintāmayy upapattipratilambhikā bhāvanāmayī cārūpyāvacarī catuḥskandhako 'bhidharmaḥ anuparivartakarūpabhāvāt. rūpāvacarī tu dhyānasaṃvarasadbhāvāt paṃcaskandhako 'bhidharmaḥ.

yac ca śāstram

iti abhidharmaśāstram abhipretaṃ. tat tu sānucaraṃ na sānucaram iti vyākhyābhedaḥ. kecit tāvat acittacaitasikakalāparūpatvāt.

sānucaram.

iti nānuvartayanti. jātyādisaṃbhavāt kecid anuvartayanti. ekaskandhako hy asāv abhidharmaḥ. dviskandhako vā. tasya ca jātyādayaḥ santīti. anye tu vyācakṣate śāstram iti [Tib. 7b] jñānaprasthānaṃ. tasya śarīrabhūtasya ṣaṭ pādāḥ. prakaraṇapādaḥ vijñānakāyaḥ harmaskandhaḥ prajñaptiśāstraṃ hātukāyaḥ saṃgītiparyāya ity atas tad api śāstraṃ sānucaram eva pāraṃparyeṇa pāramārthikābhidharmaprāptaye sāṃketiko 'bhidharma ity ucyate. upapattipratilambhikā hi prajñā śāstraśravaṇāt tadartham anusarati. tasyāḥ śrutamayī śrutamayyāś cintāmayī cintāmayyāḥ sāsravā bhāvanāmayī tasyā anāsravā prajñā jāyata iti anukramaḥ. tad ayam iti. tad iti vākyopanyāse. ayam iti svalakṣaṇadhāraṇatvena niruktaḥ pāramārthikaḥ sāṃketiko 'bhidharmaḥ. praramārthadharmam iti. paramasya jñānasyārthaḥ paramārthaḥ. paramo vārthaḥ paramārthaḥ sarvadharmāgratvāt paramārthaḥ. paramārthaś cāsau dharmaś ca paramārthadharmaḥ. dharmalakṣaṇaṃ veti. svasāmānyalakṣaṇaṃ khakkhaṭalakṣaṇaḥ pṛthivīdhātur anityaṃ duḥkham ityevamādi. tat pratyabhimukhaḥ pratilambhāya prativedhāya avabodhāya vā abhimukho dharmaḥ abhidharmaḥ. kugatiprādaya iti tatpuruṣasamāsaḥ. nanu ca lakṣaṇenābhipratī ābhimukhya iti avyayībhāvaḥ prāpnoti. yadā hy abhir lakṣaṇena saha samasyate. tadāvyayībhāvaḥ. tadyathā abhyagni śalabhāḥ patanti. śalabhapatanaṃ agninā lakṣyate. so 'gnir asya lakṣaṇaṃ. na tv ayaṃ dharmo 'nyasya lakṣaṇam. kiṃ tarhi. lakṣyaḥ. svayam evābhimukhyāt. śāstrākhyo 'pi sāṃketiko 'bhidharmaḥ prāpaṇāyābhidyotanāya vā nirvāṇaṃ dharmalakṣaṇaṃ vā praty upaniṣadbhāvenābhimukhaḥ. kimaṃga pāramārthika ity atas tatpuruṣasamāsenābhidharma iti siddhaṃ bhavati.

(I.2cd) ukto 'bhidharma iti. svabhāvaprabhedanirvacanato avayavārtho 'vabuddhaḥ. (Abhidh-k-vy 10) samudāyārthas tu na tāvad ity ataḥ samudāyārthaṃ pṛcchati. idaṃ tu śāstraṃ katham abhidharmakośam iti.

tasyārthato 'sminn.

iti. tasyābhidharmasaṃjñakasya śāstrasyānantaroktatvāt grahaṇaṃ.

arthata

iti na vyañjanata iti. arthato 'yam

anupraveśo

[Tib. 8a] na sākalyena. tasmād yathāpradhānam ity avyayībhāvaḥ. antarbhūtaḥ praviṣṭa iti. etac chāstraṃ madīyaṃ tasyārthasya kośasthānīyaṃ bhavati. kośasadṛśaṃ. etasminn arthe ṣaṣṭhītatpuruṣasamāsaḥ. abhidharmasya kośo 'bhidharmakośa iti. yatra hy asiḥ praviśati. sa tasya kośaḥ. atha vā so 'bhidharmo jñānaprasthānādir etasya madīyasya śāstrasyāśrayabhūtaḥ. tato hy ārṣād abhidharmād etan madīyaṃ śāstraṃ nirākṛṣṭam. arthata ity adhikṛtam. ataḥ sa evāsyābhidharmaḥ kośa iti. etasminn arthe bahuvrīhisamāsaḥ. abhidharmaḥ kośo 'syeti abhidarmakośaḥ. yato hy asir nirākṛṣyate. sa tasya kośa iti. etac chāstram abhidharmakośam iti. samudāyārtho 'py asyāvagamita iti sūcayati.

(I.3) kimarthaṃ punar abhidharmopadeśaḥ kiṃ prayojanam ity arthaḥ. saprayojanasya hi śāstrasya pratyāsaḥ sādhur bhavet. na niḥprayojanasya. kena cāyaṃ prathamata upadiṣṭaḥ. kena cāyam abhidharma ādito deśitaḥ. āptopadiṣṭasya hi śāstrasya pratyāso 'rharūpaḥ syād ity abhiprāyaḥ. prathamata iti viśeṣaṇam. bhadantakātyāyanīputrādīnāṃ piṇḍīkaraṇena paścād upadeśasya siddhatvāt. prathamata upadeśe hi vivādaḥ. yata iti vistaraḥ. yataḥ kāraṇāt. ācāryaḥ śāstrakāraḥ. abhidharmakośaṃ pratyāsaśāstraṃ vaktuṃ praṇetum ādriyate. ādaram karotīty arthaḥ. evaṃ kṛte praśnadvaye abhidharmaśāstrasya saprayojanatām āptopadeśatāṃ ca pradarśayann āha. 2.

dharmāṇāṃ pravicaya

iti vistaraḥ.

[Tib. 8b] yato

vinā dharmapravicayena rūpaṃ vedanā anityaṃ duḥkham ityevamākāreṇa.

nāsti kleśopaśamābhyupāyaḥ.

anya iti vākyaśeṣaḥ. sa eva tu kleśopaśamābhyupāya iti arthād āpannaṃ bhavati. tadyathā nāhāreṇa vinā prāṇasaṃdhāraṇopāya ity ukte sa evāhāraḥ prāṇasaṃdhāraṇopāya ity arthād āpannaṃ bhavati. tadvad etat. yadi kleśopaśamo (Abhidh-k-vy 11) na syāt kiṃ syād iti. ata āha.

kleśaiś ca bhramati bhavarṇave 'tra loka

iti. anena kleśopaśamasyāvaśyakartavyatāṃ darśayati. bhavaḥ saṃsāra ity ekārthaḥ. bhava evārṇavo bhavārṇavaḥ. majjanasthānasādharmyāt samudrakalpo bhavaḥ. etasmin bhavārṇave atra. pratyakṣīkṛtapañcopādānaskandhalakṣaṇavyatiriktabhavapratiṣedhārtham atragrahaṇam. atra loko bhramati tādātmyāvasthānāt. tādātmyavasthānato 'pi hi adhikaraṇanirdeśo dṛśyate. tadyathā anyapādapānupayogena palāśeṣv ārāmaḥ sthita iti. vṛttau tu hetvarthatāṃ tṛtīyāyāḥ sūcayatā hetumaṇṇicā hetvartha uktaḥ. kleśāś ca lokaṃ bhramayantīti. ata ity uddiṣṭahetupratyāmnāyaḥ. yata evam. ata uddiṣṭo 'bhidharma ity arthaḥ. dharmapravicayaḥ kleśopaśamopāyo nānyo dharma ity abhidharmopadeśakaḥ saṃbandha ity ata uktaṃ

taddhetor

iti. sa eva hetus taddhetuḥ. tasya tasmād vā

taddhetor

iti. tasya dharmapravicayasyārthe 'bhidharmopadeśahetuko dharmapravicayaḥ. kathaṃ nāme dharmapravicayaḥ syād ity abhidharma upadiṣṭaḥ śāstrā buddhena. [Tib. 9a] ata eva. na hi vinābhidharmopadeśena śiṣyaḥ śakto dharmān pravicayitum iti.

udita

iti vader niṣṭhāyāṃ kṛtasaṃprasāraṇasyaitad rūpam. na tu iṇa utpūrvas yārthāyogāt. udita ity uktaḥ upadiṣṭa ity ekārthaḥ.

kileti.

kilaśabdaḥ parābhiprāyaṃ dyotayati. ābhidhārmikāṇām etan mataṃ. na tv asmākaṃ sautrāntikānām iti bhāvaḥ. śrūyante hy abhidharmaśāstrāṇāṃ kartāraḥ. tadyathā jñānaprasthānasya āryakātyāyanīputraḥ kartā. prakaraṇapādasya sthaviravasumitraḥ. vijñānakāyasya sthaviradevaśarmā. harmaskandhasya āryaśāriputraḥ. prajñaptiśāstrasya āryamaudgalyāyanaḥ. hātukāyasya pūrṇaḥ. saṃgītiparyāyasya mahākauṣṭhilaḥ. kaḥ sautrāntikārthaḥ. ye sūtraprāmāṇikā na śāstraprāmāṇikāḥ. te sautrāntikāḥ. yadi na śāstraprāmāṇikāḥ kathaṃ teṣāṃ piṭakatrayavyavasthā. sūtrapiṭako vinayapiṭako 'bhidharmapiṭaka iti. sūtre 'pi hy abhidharmapiṭakaḥ paṭhyate. traipiṭako bhikṣur iti naiṣa doṣaḥ. sūtraviśeṣā eva hy arthaviniścayādayo 'bhidharmasaṃjñāḥ (Abhidh-k-vy 12) yeṣu dharmalakṣaṇaṃ varṇyate. etadāśaṅkānivṛttyartham āhuḥ. sa tu prakīrṇa ukto bhagavateti vistaraḥ. yathā sthaviraharmatrātena udānā

anityā bata saṃskārā

ityevamādikā vineyavaśāt tatratatra sūtra uktā vargīkṛtā ekasthīkṛtāḥ. evam abhidharmo 'pi dharmalakṣaṇopadeśasvarūpo vineyavaśāt tatratatra bhagavatoktaḥ [Tib. 9b] sthavirakātyāyanīputraprabhṛtibhir jñānaprasthānādiṣu piṇḍīkṛtya sthāpita iti āhur vaibhāṣikāḥ. vibhāṣayā dīvyanti caranti vā vaibhāṣikāḥ. vibhāṣāṃ vā vidanti vaibhāṣikāḥ. ukthādiprakṣepāṭ ṭhak. 3.

(I.4-6) sāsravānāsravā dharmā

iti. saha āsravaiḥ sāsravāḥ. na santy āsravā eṣv iti anāsravāḥ. sāsravāś cānāsravāś ceti samāsaḥ. svasāmānyalakṣaṇadhāraṇād dharmaḥ. eṣa sarvadharmāṇāṃ samāsanirdeśa iti. etāvanto dharmā yad uta sāsravāś cānāsravāś ca. naitadvyatiriktā dharmāḥ santi. tasmād āha sarvadharmāṇām iti. samāsanirdeśa iti saṃkṣepanirdeśaḥ. vistaranirdeśas tu paścād ā śāstraparisamāpter bhaviṣyati anye 'pi samāsanirdeśāḥ santi. saṃskṛtā asaṃskṛtā rūpyarūpiṇaḥ sanidarśanānidarśanā ityevamādayaḥ. kimartham ayam eva samāsanirdeśa uktaḥ. kasminn ukte na paryanuyogaḥ. atha vā sāṃkleśikavyāvadānikapakṣapradarśanārthaṃ tadarthatvāc chāstrasya. tatpakṣadvayāvabodho hi saṃkleśapakṣam apahāya vyavadānapakṣāsevanān niḥśreyasāvāptir bhavet.

saṃskṛtā mārgavarjitāḥ sāsravā

iti saṃskṛtā eva nāsaṃskṛtāḥ. hetupratyayajanitā rūpādayaḥ saṃskṛtāḥ. kiṃ sarve. nety āha.

mārgavarjitāḥ

mārgasatyena varjitāḥ. mārgasatyasya saṃskṛtatvāt prasaṅga ity ata evaṃ viśinaṣṭi. etad uktaṃ bvhavati. mārgasatyaṃ varjayitvā sarve saṃskṛtāḥ [Tib. 10a] sāsravā iti. kathaṃ punas te sāsravāḥ. yady āsravasaṃprayogāt kliṣṭā eva cittacaittāḥ sāsravāḥ syuḥ. nānye. athāsravasahotpādād ekasyāṃ saṃtatau samudācaratkleśasya sattvasya yathāsaṃbhavaṃ pañcopādānaskandhāḥ sāsravāḥ syuḥ. nāsamudācaratkleśasya. nāpi bāhyā dharmāḥ. athāsravāṇāṃ ye āśrayāḥ. te sāsravā iti. ṣaḍ evāyatanāni ādhyātmikāni sāsravāṇi syuḥ. athāsravāṇām ālambanāni sāsravāṇi. nirodhamārgasatyam api sāsravaṃ prāpnoti. ūrdhvā ca bhūmir ūrdhvabhūmyālambanair āsravaiḥ sāsravā syād ity ata āha.

Abhidh-k-vy 13

āsravās teṣu yasmāt samanuśerata

iti. tasmāt sāsravā iti pūrvam evādhyāhāryas tasmācchabdaḥ. anuśerata iti puṣṭiṃ labhanta ity arthaḥ. pratiṣṭhāṃ labhanta ity artho vā. puṣṭilābhe pratiṣṭhālābhe vā te rāgādayaḥ saṃtāyante. apare vyācakṣate. yathānuśete mamāyam āhāra iti pathyo 'nuguṇībhavatīty arthaḥ. tathā rāgādayo 'pi teṣu dharmeṣu anuśerate. anuguṇībhavantīty arthaḥ. rāgādyabhiṣyanditakarmanirvartitā hi sāsravā dharmāḥ.

karmajaṃ lokavaicitryam

iti vacanāt. pratyayānuguṇyenānuśerate puṣṭiṃ labhanta ity anuśayāḥ. anuśerate anuguṇā vartante pratyayā eṣv iti vā [Tib. 10b] anuśayāḥ. anuśayanaṃ caiṣām ālambanataḥ saṃprayogato vā draṣṭavyaṃ. guṇamatis tv ācārya iha vyācaṣṭe. kiṃ kāraṇaṃ yat sarvadharmeṣv āsravāṇām ālambanībhavatsu saṃskṛtā eva mārgavarjitāḥ sāsravā ucyante iti. sarvadharmāḥ sāsravāṇām ālambanam ity anabhidhārmikīyam etat. ākāśapratisaṃkhyānirodhayor āsravānālambanatvāt. ṣaḍ eva hy anuśayā anāsravālambanāḥ paṭhyante. te ca nirodhamārgālambanā evā.

mithyādṛgvimatī tābhyāṃ yuktāvidyātha kevalā nirodhamārgadṛggheyāḥ ṣaḍ anāsravagocarā

iti vacanāt. tasmān na sulikhitam etad iti paśyāmaḥ. kāmam iti yady apīty arthaḥ. atha vā kāmam iti nipāto 'bhyupagamārthaḥ. abhyupagamyata eva nirodhamārgasatyālambanā api āsravā upajāyanta ity arthaḥ. tatra nirodhamārgasatyayoḥ. anuśayanirdeśa eva jñāpayiṣyāma iti.

nānāsravordhvaviṣayā asvīkārād vipakṣata

ity atra. yad dhi vastv ātmadṛṣṭitṛṣṇābhyāṃ svīkṛtaṃ bhavati. tatrānye 'py anuśayā anuśayitum utsahante. ārdra iva paṭe rajāṃsi saṃsthātuṃ. na caivam anāsravam. nāpy ūrdhvā bhūmiḥ. ato na tadālambanās teṣv anuśerate. vipakṣabhūtau ca nirvāṇamārgau tadālambanānāṃ kleśānām. ūrdhvā ca bhūmir adharāṇām. ato 'pi na teṣu pratiṣṭhāṃ labhante. tapta ivopale talāni pādānām iti. 4.

[Tib. 11a] anāsravā mārgasatyaṃ trividhaṃ capy asaṃskṛtam

ity arthāpattisiddhatvāt na sūtrayitavyam etad iti evaṃ codye ācāryaguṇamatis tāvad āha. vaktavyam evedaṃ. kiṃ kāraṇaṃ. dvividho hi mārgo laukiko lokottaraś ca. ato viśeṣārthaṃ punar abhidhīyate. ata eva cātra mārgasatyagrahaṇam. (Abhidh-k-vy 14) prasiddhaṃ cārthāpattyā gamyate nāprasiddhaṃ. aprasiddhaṃ cāsaṃskṛtam iti. apare vyācakṣate. tṛtīyarāśyāśaṃkānivṛttyartham arthāpattisiddham apy etat punar ucyate. yathā hi tisro vedanā bhavanti. sukhā duḥkhā aduḥkhāsukhā ceti. evaṃ dharmā api saṃbhāvyeran. sāsravā anāsravāḥ sāsravānāsravāś ceti. atha vā naiva sāsravā nānāsravaś ceti. tena ye 'rthāpattyā nirastāḥ. kiṃ te 'nāsravā eva utāho sāsravānāsravā eva. āhosvin nobhayatheti saṃdihyeta. asti hi sāsravānāsravatvavikalpāvakāśaḥ. katham iti. vaibhāṣikaprakriyā tāvad

dvidhā sānuśayaṃ kliṣṭam akliṣṭam anuśāyakair

iti vacanāt. ye cakṣurādayo bāhyā vā rūpādayo 'kliṣṭāḥ. te 'nuśayānair evāsravaiḥ sāsravā nānanuśayānaiḥ. prahīṇais tair ananuśayānair āsravair na sāsravāḥ. aprahīṇais tv antataḥ parasaṃtānagatair api sāsravā [Tib. 11b] eveti. dārṣṭāntikaprakriyayāpi ca cakṣurādayo arhatsaṃtānagatā bāhyāś ca rūpādayo anāsravāḥ. āsravāṇām anāśrayatvāt. sāsravāś ca te āsravāṇām apratipakṣatvād iti. pāryāyikaṃ sāsravānāsravatvaṃ cakṣurādīnāṃ kalpyata iti saṃdehaḥ. tatsaṃdehavinivṛttyartham idam ucyate.

anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam

iti. niṣparyāyam anāsravā evāmī na sāsravā yathoktam iti punarvacanam. te tarhy arhaccakṣurādayo vaibhāṣikaiḥ kva pakṣe nikṣeptavyāḥ. kiṃ sāsravapakṣe athānāsravapakṣe iti. sāsravapakṣa iti ta āhuḥ kathaṃ prahīṇair āsravais te sāsravā vyavasthāpyante. yeṣv āsravā anuśerate anuśayitavanto anuśayiṣyante vā. te sāsravāḥ. traikālikārthavivakṣayāpi hi loke vartamānākāle prayogo dṛśyate. yaḥ prajā rakṣati. sa rājeti. yo 'pi rakṣitavān yo 'pi rakṣiṣyati. sa cāpi rājeti gamyata eveti. ata evaṃ vyākhyāyate. atha vā yady api te prahīṇair āsravair na sāsravāḥ. aprahīṇais tu aparimitair āsravair antataḥ parasaṃtānagatair api sāsravā eva bhavanti. nanu ca samāsanirdeśād eva

sāsravānāsravā dharmā

iti tṛtīyarāśyaprasaṃgaḥ. [Tib. 12a] na. tatraikaśeṣanirdeśasaṃbhavāt. sāsravāś cānāsravāś ca sāsravānāsravāś ceti. sāsravānāsravā iti ekaśeṣaḥ. asarūpāṇām apy ekaśeṣa iṣyate. guṇo yaṅlukor iti yathā. apare punar āhuḥ. arthāpattyā siddham evaitat. spaṣṭīkaraṇārthaṃ tu prapaṃca ucyate. tadyathā viśeṣaṇaṃ viśeṣyeṇa bahulam ity anenaiva sarvasiddham. pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇenetyevamādiprapaṃca ucyate. tadvad (Abhidh-k-vy 15) etat. katamaṃ trividham asaṃskṛtam ity apratītatvāt pṛcchati. trividhagrahaṇaṃ iyattāvadhāraṇārtham. santi hi kecid ekam evāsaṃskṛtaṃ nirvāṇam ity āhur yathā vātsīputrīyāḥ. paramāṇvādayo bahavo asaṃskṛtā iti vaiśesikāḥ. tanmatapratiṣedhārtham iyattāvadhāraṇam. katamau dvāv iti. pratisaṃkhyāpratisaṃkhyānirodhāv eva pṛcchati. nākāśam. ākāśasya loke prasiddhatvāt.

tatrākāśam anāvṛtir

iti tatreti nirdhāraṇe. vākyopanyāse vā. avakāśaṃ dadātīti ākāśam iti nirvacanam. bhṛśam asyāntaḥ kāśante bhāvā ity ākāśam ity apare.

anāvṛtir

anāvaraṇam. kartṛsādhanaṃ karmasādhanaṃ vā. yo dharmo 'nyān dharmān nāvṛṇoti anyair vā nāvriyate. tad anāvaraṇasvabhāvaṃ ākāśam. tad apratyakṣaviṣayatvāt anyadharmānāvṛtyā anumīyate. na tv āvaraṇābhāvamātram. ata eva ca vyākhyāyate. yatra rūpasya gatir iti. yadi yan nāvṛṇoti nāvriyate vā. tad ākāśam. apratighā api cittādayaḥ saṃskārās tathaiveti [Tib. 12b] ākāśaṃ prāpnuvanti. na prāpnuvanti. pareṣām āvaraṇabhāvāt. ṛddhimanto hi cittacaittabalena pareṣāṃ gatiṃ cittādīnāṃ vibadhnanti. pratisaṃkhyā-apratisaṃkhyānirodhau tarhi avibandhakatvād ākāśaṃ prāpnutaḥ. na. tayoḥ saṃyogadravyānutpattidharmāṇāṃ saṃyogaprāptiniyatarodhabhūtatvena utpattivighnarodhabhūtatvena cāvaraṇabhūtatvāt. atha vā yasyānāvaraṇam eva lakṣaṇaṃ nānyal lakṣaṇaṃ. tad ākāśaṃ. tayoś cānyalakṣaṇam astīti na tau nirodhāv ākāśaṃ prāpnutaḥ. asarvagataṃ tarhy ākāśaṃ anityaṃ vā prāpnoti. āvaraṇābhāve bhāvāt. tadbhāve cābhāvāt. kuḍyādiṣu hy anyasya rūpasyāvaraṇaṃ bhavatīti. atrākāśalakṣaṇābhāvāt ākāśabhāvaprasaṃgaḥ. kuḍyādyapagame ca punas tad bhavatīti anityaṃ prāpnoti. nānityaṃ prāpnoti. tatrāpi kuḍyādyavakāśadānād ākāśam asty eva. yadi hi tatrākāśaṃ na syāt tasyaiva kuḍyāder anavakāśatvād avasthānaṃ na syāt. yat tu tatra rūpāntarasyānavasthānam. tat kuḍyādyāvaraṇān nākāśābhāvāt. uktaṃ hi bhagavatā. pṛthivī bho gautama kutra pratiṣṭhitā. pṛthivī brāhmaṇa apmaṇḍale pratiṣṭhitā. apmaṇḍalaṃ bho gautama kva pratiṣṭhitaṃ. vāyau pratiṣṭhitam. vāyur bho gautama kva pratiṣṭhitaḥ. ākāśe pratiṣṭhitaḥ. ākāśaṃ bho gautama kutra pratiṣṭhitam. atisarasi mahābrāhmaṇātisarasi mahābrāhmaṇa. ākāśaṃ brāhmaṇāpratiṣṭhitaṃ anālambanam iti vistaraḥ. tasmād asty ākāśam iti vaibhāṣikāḥ. 5.

Abhidh-k-vy 16

[Tib. 13a] yo visaṃyoga iti viśeṣeṇānityatānirodho 'pratisaṃkhyānirodhaś ca vyudastau bhavataḥ. na hi visaṃyogalakṣaṇau tau nirodhau. visaṃyuktir visaṃyogaḥ kleśavisaṃyuktilakṣaṇaḥ. saṃyogaprāptiniyatarodhabhūto vā yo dharmaḥ. sa pratisaṃkhyānirodhaḥ. duḥkḥādīnām āryasatyānām iti viśeṣaṇaparisatyādyākārā. kiṃ tarhi. uttarādharabhūmiśāntādyudārādyākārā. prajñāviśeṣa iti. viśeṣagrahaṇaṃ kleśaprahāṇānantaryamārgaprajñāgrahaṇārtham. tena prajñāviśeṣeṇa prāpyo nirodha iti pratisaṃkhyānirodhaḥ. madhyapadalopaṃ kṛtveti. śākapārthivādīnām upasaṃkhyānam. śākapriyāḥ pārthivāḥ śākapārthivā itīṣṭyā madhyapadalopaḥ. yadi pratisaṃkhyā anāsravaiva prajñā gṛhyeta laukikamārgaprāpyo nirodho na gṛhīta ity avyāpilakṣaṇaṃ prāpnoti. nāvyāpi. sarvo hi traidhātukasāsravavastunirodho 'nāsravayā prāpyate. na sa nirodho 'sti. yo laukikyaiva prajñayā prāpyate nānāsravayeti. kiṃ laukikyā prajñayā prayojanam. yo hi laukikena mārgeṇa kaścin nirodhaḥ prāpyate. sa eva punar lokottareṇa prāpyata eveti. lokottaraiva prajñā tatra na laukikī. dravyasan pratisaṃkhyānirodhaḥ satyacatuṣṭayanirdeśanirdiṣṭatvān [Tib. 13b] mārgasatyavad iti vaibhāṣikāḥ.

pṛthakpṛthag

iti nānety arthaḥ. yāvanti hi saṃyogadravyāṇīti. saṃyuktiḥ saṃyogaḥ. saṃyogāya dravyāṇi saṃyogadravyāṇi. saṃprayujyante teṣv iti vā saṃyogāḥ. saṃyogāś ca te dravyāṇi ceti saṃyogadravyāṇi. sāsravadravyāṇīti yāvad uktaṃ bhavati. sāsravaṃ hi dravyaṃ stambhasthānīyaṃ saṃprayojanaṃ rajjusthānīyaṃ pudgalas tu balīvardasthānīya iti bhagavatoktam. anyatheti yady eka ity arthaḥ. sarvakleśanirodhasākṣātkriyeti. samudayādidarśanabhāvanāheyakleśanirodhaprāptir ity arthaḥ. śeṣapratipakṣabhāvanā vaiyarthyam iti. śeṣakleśasamudayādidarśanabhāvanāprahātavyātmakapratipakṣamārgotpādanaṃ niṣprayojanam ity arthaḥ. yat tarhy uktaṃ asabhāgo nirodha iti. kvoktaṃ. sūtre. pūrvabhartrā viśākhena gṛhapatinā pṛṣṭayā harmadinnayā bhikṣuṇyoktaṃ. kiṃ sabhāga ārye nirodhaḥ. asabhāga āyuṣman viśākheti. apratisadṛśo nirodha ity artham abhisamīkṣya pṛcchati. asya ko 'rtha iti. bahutve hi sati pratisadṛśo 'nyo bhaved iti parasyabhiprāyaḥ. nāsya kaścit sabhāgahetur iti. sabhāgahetuḥ sabhāga ity eko 'rtho hetuśabdalopāt. dṛśyante hi padeṣu padaikadeśān prayuṃjānā vākyeṣu ca vākyaikadeśān. tadyathā satyabhāmā (Abhidh-k-vy 17) bhāmā evadatto attaḥ praviśa piṇḍīṃ praviśa tarpaṇam [Tib. 14a] iti. nityaḥ khalu pratisaṃkhyānirodhaḥ. tasya kiṃ sabhāgahetunā prayojanam iti. asabhāgahetur asabhāgaḥ. nāsti sabhāgo 'syeti asabhāgo bahuvrīhisamāsaḥ. nāsau kasyacid iti. nāsau pratisaṃkhyānirodhaḥ kasyacid anyasya dharmasya sabhāgahetur iti adhikṛtam. kiṃ kāraṇam. saṃskṛta eveti sabhāgahetur iṣyate. tatra na sabhāgo asabhāga iti tatpuruṣaḥ. na tu nāsya kaścid sabhāgo 'stīti. na tv asya nirodhasya kaścid anyo nirodhaḥ sadṛśo na bhavatīty arthaḥ.

utpādātyantavighno 'nyo nirodho 'pratisaṃkhyayā.

anāgatānāṃ dharmāṇāṃ utpādasyātyantaṃ vighnaḥ atyantavighnaḥ atyantaniyatarodhaḥ.

anya

iti apratisaṃkhyānirodhaḥ. sa hi pratisaṃkhyānirodhāt anantaroktāt anyaḥ.

'pratisaṃkhyayeti

prasajyapratiṣedhe ayam akāraḥ. na pratisaṃkhyayā prāpya ity arthaḥ. atha vā paryudāse. pratisaṃkhyāyā yad anyat pratyayavaikalyam. sāpratisaṃkhyā. tayā prāpyo nirodho 'pratisaṃkhyānirodhaḥ. madhyapadalopāt. ayuktam etat. pratyayavaikalyaṃ hy abhāvaḥ. katham abhāvena sa nirodhaḥ prāpyata iti. aupacārikatvād adoṣaḥ. atha vāpratisaṃkhyānirodha iti na pratisaṃkhyānirodhaḥ. apratisaṃkhyānirodhaḥ pratisaṃkhyānirodhād anyatvamātram evocyate. na tu pratyayavaikalyasya vyāpāra iti. utpādagrahaṇam anityatānirodhavyudāsārthaṃ. [Tib. 14b] anityatānirodho dharmasthiter atyantavighno na dharmotpādasya. atyantagrahaṇaṃ asaṃjñinirodhasamāpattyāsaṃjñikavyudāsārthaṃ. tāni hy anāgatānāṃ cittacaittānām utpādavighnaḥ. na tv atyantaṃ tāvatkālikatvāt tadvighnabhāvasya. yathaikarūpavyāsaktacakṣurmanasa iti vistaraḥ yathety udāharaṇakathanaṃ. yathaikasmin nīlarūpe vyāsaktaṃ cakṣur manaś ca yasya. sa ekarūpavyāsaktacakṣurmanāḥ. tasya. yāni rūpāntarāṇi gṛhyamāṇāt nīlād anyāni nīlāntarapītalohitāvadātādīni varṇarūpāṇi saṃsthānarūpāṇi ca śabdagandharasaspraṣṭavyāni ca sarvāṇi atyayante pratyutpannam adhvānaṃ atikrāmanti. atītam adhvānaṃ pratipadyanta ity arthaḥ. tadālambanair iti. tāni nīlantarādīni anantaroktāni ālambanāni eṣāṃ. te tadālambanāh. ke. paṃca vijñānakāyāḥ. taiḥ. na ṣakyam utpattum iti bhāvasādhanam etat. na hi te samarthā iti vistaraḥ. na hi te paṃca vijñānakāyā atītaṃ viṣayaṃ svālambanam api śaktā grahītuṃ. vartamānālambanatvāt paṃcānāṃ vijñānakāyānāṃ. athānyad idānīṃ nīlantarādikaṃ vartamānam (Abhidh-k-vy 18) ālambya kasmān notpadyante. na śakyam evaṃ bhavituṃ. sarvadharmāṇāṃ catuṣke niyatatvāt. hetau phala āśraya ālambane ceti. yasya vijñānasya yad ālambanaṃ. tad eva [Tib. 15a] tasyālambanaṃ bhavet. bhaven nānyad iti. ālmbanapratyayavaikalyāt te paṃca vijñānakāyā na punar utpadyante. ata āha. sa teṣāṃ apratisaṃkhyānirodha iti vistaraḥ. teṣāṃ paṃcānāṃ vijñānakāyānāṃ pratyayavaikalyāt prāpyate ālambanapratyayavaikalyāt. caturbhir eva hi pratyayair hetusamanantarālambanādhipatipratyayaiś cittacaittā utpadyamānā utpadyante. teṣām anyataravaikalye 'pi anutpattiḥ. samanantarapratyayavaikalyād ity apare. samanantarapratyayo hi tadānīṃ cittacaittalakṣaṇa ekasyaiva tasya nīlavijñānasya utpattāv avakāśaṃ dadāti. netareṣāṃ nīlantarādivijñānānāṃ. yugapadvijñānotpattyasambhavāt. udāharaṇamātraṃ caitat. evaṃ kṣāntilābhyādīnāṃ paṃcānām api āpāyikānāṃ anāgatānāṃ skandhānāṃ tadutpattiviruddhapratyayasaṃmukhībhāvena pratyayavaikalyāt apratisaṃkhyānirodhaḥ prāpyate ity udāhāryaṃ. apratisaṃkhyānirodham eva cābhisaṃdhāya srotaāpannaṃ pudgalam adhikṛtyoktaṃ bhagavatā niruddhā asya narakās tiryaṃcaḥ pretā iti. tad evaṃjātīyakānāṃ anāgatānāṃ dharmāṇāṃ pratyayavaikalyāt. pratisaṃkhyām antareṇa utpādasya niyatarodhabhūto yo dharmaḥ. so 'pratisaṃkhyānirodha ity ucyate. na hi pratyayavaikalyamātrād atyantaṃ tadanutpattir upapadyate. punas tajjātīyapratyayasāṃnidhye tadutpattiprasaṃgāt. ko hi tadā tadutpattau vibandhaḥ syād iti vaibhāṣikāḥ. [Tib. 15b] catuṣkoṭikaṃ cātreti vistaraḥ. atra pratisaṃkhyāpratisaṃkhyānirodhalakṣaṇanirdeśe catuṣkoṭikaṃ catuṣprakāraṃ praśnavisarjanaṃ. kim arthaṃ. vyutpādanārthaṃ. tadyathātītapratyutpannotpattidharmāṇāṃ sāsravāṇāṃ iti. sāsravatvāt pratisaṃkhyānirodha eva labhyate. atītapratyutpannānām utpādasya kṛtatvāt. utpattidharmāṇāṃ cāvaśyaṃbhāvāt. nāpratisaṃkhyānirodho labhyate. utpādātyantavighnalakṣaṇo hy apratisaṃkhyānirodhaḥ. tadyathānutpattidharmāṇāṃ anāsravasaṃskṛtānām iti. atyantavighnitotpādatvād eṣām anutpattidharmatvaṃ. ataś ca teṣām apratisaṃkhyānirodho labhyate. tadyathā ṣaḍbhūmikānām anāgamyadhyānāntaradhyānabhūmikānāṃ śraddhānusārimārgāṇām ekasmiṃ saṃmukhībhūte śeṣāṇāṃ paṃcānām apratisaṃkhyānirodho labhyate. na tu pratisaṃkhyānirodho 'nāsravatvāt. na hi nirdoṣaṃ prahāṇārhaṃ bhavati. anutpattidharmagrahaṇaṃ atītapratyutpannotpattidharmanirāsārthaṃ. anāsravagrahaṇaṃ sāsravanirāsārthaṃ. saṃskṛtagrahaṇam asaṃskṛtanirāsārthaṃ. asaṃskṛtam api hi svabhāvato [Tib. 16a] 'nutpattidharmakaṃ. atas tatprasaṃgo mā bhūd iti tad viśeṣaṇaṃ. keṣāṃcid (Abhidh-k-vy 19) evaṃ pāṭhaḥ. tadyathā anutpattidharmāṇām anāsravāṇām iti. teṣāṃ katham asaṃskṛtānāṃ grahaṇaprasaṃgo na bhavati. yeṣāṃ dharmāṇāṃ pratisaṃkhyānirodho 'pratisaṃkhyānirodhaś ca saṃbhavati. teṣām adhikāraḥ. na cāsaṃskṛtānāṃ tau nirodhau saṃbhavataḥ. utpādātyantavighno hy apratisaṃkhyānirodho na cāsaṃskṛtānām utpādo 'sti. kiṃ canutpattidharmāṇām iti paryudāsena nañsamāsaḥ. utpattidharmebhyo ye 'nye tatsadṛśā dharmāḥ. te 'nutpattidharmāṇaḥ. ke ca tatsadṛśāḥ. saṃskṛtā eva nāsaṃskṛtā iti. aprasaṃgo 'saṃskṛtānām iti bruvate. santi yeṣām ubhayam iti pratisaṃkhyānirodhaś ca apratisaṃkhyānirodhaś ca. tadyathā sāsravāṇām iti vistaraḥ. sāsravatvād eṣaḥ pratisaṃkhyānirodhaḥ prāpyate. anutpattidharmatvād apratisaṃkhyānirodho 'pi prāpyate. yadā tadānayoḥ prāptir abhiprīyate nāvaśyam anayor yugapatprāptir bhavati. keṣāṃcid dhi pūrvaṃ pratisaṃkhyānirodhaḥ prāpyate. paścād apratisaṃkhyānirodhaḥ. tadyathārhata ekarūpavyāsaktacakṣurmanasas tadanyarūpādyālambanānāṃ paṃcānāṃ vijñānakāyānāṃ. keṣāṃcit pūrvam apratisaṃkhyānirodhaḥ prāpyate. paścāt pratisaṃkhyānirodhaḥ. tadyathā kṣāntilābhino 'pāyagatīnāṃ. [Tib. 16b] keṣāṃcid yugapat. tadyathā dṛṣṭiprāptasyādhimātrādhimātrakleṣapratipakṣodaye teṣāṃ adhimātrāṇām anāgatānāṃ kleśānāṃ pratisaṃkhyānirodhaś cāpratisaṃkhyānirodhaś ca yugapat prāpyate. evam anyeṣām api saṃbhavato yojyaṃ. tadyathātītapratyutpannotpattidharmaṇāṃ anāsravāṇām iti. atītādīnām eṣām utpādasya vighnayitum aśakyatvāt apratisaṃkhyānirodho na labhyate. anāsravatvāc caiṣāṃ pratisaṃkhyānirodho 'pi na labhyate. asaṃskṛtānāṃ tūtpādābhāvāt nāpratisaṃkhyānirodho 'sti. utpādātyantavighno hi apratisaṃkhyānirodha ity uktaṃ prāk. anāsravatvāc ca pratisaṃkhyānirodho 'pi nāsti. 6.

(I.7) evam asaṃskṛtasyālpavaktavyatvāt purastāt tatpraśnān parisamāpayya saṃskṛtān nirdeṣṭukāma upodghātam utthāpayati. yad uktaṃ

saṃskṛtā mārgavarjitāḥ sāsravā

iti. katame te saṃskṛtā iti.

te punaḥ saṃskṛtā dharmāḥ.

punaḥśabdaḥ prabhedāntarapradarśanārtha uktaḥ pūrvaprabhedaḥ sāsravānāsravā iti. ayaṃ tu punaḥprabheda iti.asaṃskṛtanirdeśena vyavahitatvāt. punaḥ saṃskṛtagrahaṇaṃ asaṃskṛtanirāsārthaṃ.

Abhidh-k-vy 20

ta

iti. tacchabdaḥ pūrvaprakṛtāpekṣaḥ. ke ca pūrvaprakṛtāḥ. avarjitāś ca ye sāsravāḥ. varjitāś ca ye mārgasatyasvabhāvāḥ. ubhaye 'py apekṣitāḥ. kathaṃ gamyate.

ye sāsravā upādānaskandhās ta

iti anāsravebhyaḥ sāsravaniṣkarṣavacanāt. yad

[Tib. 17a] rūpādiskandhapaṃcakaṃ

vakṣyamāṇalakṣaṇaṃ. te 'mī saṃskṛtā draṣṭavyāḥ. anyonyam eṣāṃ saṃgrahaḥ. rūpādigrahaṇaṃ śīlādiskandhanirāsārthaṃ. anye 'pi hi paṃca skandhās santi. śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandhaḥ vimuktijñānadarśanaskandhaś ceti. skandhagrahaṇaṃ rūpādiviṣayanirāsārthaṃ. sametya saṃbhūyeti paryāyāv etau. atha vā sametya samāgamyānyonyam apekṣyety arthaḥ. saṃbhūya saṃjanyety evaṃ saṃśabdasyārthaṃ darśayati. na hy ekapratyayajanitam iti. sarvālpapratyayatve 'pi avaśyaṃ dvau pratyayau staḥ.

caturbhiś cittacaittā hi samāpattidvayaṃ tribhiḥ dvābhyām anye tu jāyanta

iti vacanāt. dugdhavad iti. saṃskṛtaśabdasya niṣṭḥāntatvāt niṣṭhāntaśabdenaiva dṛṣṭāntaṃ darśayati. dugdhavad iti dugdhaṃ nāma kṣīraṃ. yat stanān niṣkāsitaṃ tad dugdham iti nyāyyaṃ. yat tu niṣkāsiṣyate. yac ca naiva niṣkāsiṣyate dhenustham eva vartate. tad dugdham iti na prāptaṃ. ucyate ca loke dugdham iti. evam ihāpi ye saṃskariṣyante utpattidharmāṇo 'nāgatā ye 'pi na saṃskariṣyante anutpattidharmāṇaḥ. te 'pi saṃskṛtā ity ucyante. tajjātīyatvāt svalakṣaṇasādṛśyatvāt.

ta evādhveti

vistaraḥ. sarvābhidharmaḥ sūtrārthaḥ sūtranikaṣaḥ [Tib. 17b] sūtravyākhyānam iti sūtroktānām api adhvādīnāṃ skandhaparyāyarūpāṇāṃ iha vacanaṃ gatagacchadgamiṣyadbhāvād iti. lokaprasiddham adhvānam apekṣyāyam adhvā vyākhyātaḥ. tathā hi loke kathyate. ayam adhvā grāmaṃ gato 'yam adhvā gacchati ayam adhvā gamiṣyatīti. evam ihāpi gato 'dhvā yo 'tītaḥ gacchati yo vartamānaḥ gamiṣyati yo 'nāgata iti. adyante 'nityatayeti vādhvāna ity adhikṛtaṃ. nairuktaṃ vidhānam apekṣyāyam artho darśitaḥ. adyante (Abhidh-k-vy 21) anityatayā bhakṣyanta iti adhvāna iti saṃskṛtā evādhvaśabdena bhagavatā deśitāḥ.

kathāvastu

śabdenāpi ta eva saṃskṛtā bhagavatā deśitāḥ. trīṇīmāni bhikṣavaḥ kathāvastūni acaturthāny apaṃcamāni yāny āśrityāryāḥ kathāṃ kathayantaḥ kathayanti. katamāni trīṇi. atītaṃ kathāvastu anāgataṃ kathāvastu pratyutpannam iti. kathā vākyam iti vistaraḥ. kathā vākyaṃ varṇātmakaḥ śabda ity arthaḥ. tasyā vastu nāmaviṣaya ity arthaḥ. nāmnā punar artho 'bhidheyaḥ. tathā hi vakṣyati. vāṇ nāmni pravartate. nāmārthaṃ dyotayatīti. yadi nāmaiva kathāvastu nāma ca saṃskāraskandhaikadeśa eveti kathaṃ kṛtvā kathāvastuśabdena saṃskṛtā evoktā ity ata āha. sārthakavastugrahaṇāt tu saṃskṛtaṃ kathāvastūcyate iti. anyathā hīti vistaraḥ. yadi sārthakaṃ vastu na gṛhyeta prakaraṇagrantho virudhyate. kathāvastūny [Tib. 18a] aṣṭādaśabhir dhātubhiḥ saṃgṛhītānīti. kayā punar yuktyā sārthakaṃ vastu gṛhyate. dvividhaḥ kathāyā viṣayaḥ. sākṣāt pāramparyeṇa ca. sākṣādviṣayo nāma. pāramparyeṇārthaḥ. sa hi svaviṣayabhūtasya nāmno viṣaya iti. atas tasyāpi viṣayo vyavasthāpyate. asaṃskṛtaṃ kasmān na kathāvastutvenoktaṃ. adhvapatitasya nāmno 'nadhvapatitena sahārthāyogāt. viṣayo hetur iti vā arthadvayavācakavastuśabdaparigrahād vā. yad dhi kathāyā viṣayo hetupratyayaś ca bhavati. tat kathāvastu. asaṃskṛtaṃ tu na hetupratyayaḥ kathāyā iti na kathāvastu. atha vā atītādīnāṃ saṃskṛtānām atibahurūpatvenākhyānakaraṇayogyatvāt. evaṃ caivaṃ ca īpaṃkaras tathāgato 'bhūt. evaṃ caivaṃ ca maitreyas tathāgato bhaviṣyati. evaṃ caivaṃ ca rājā kapphiṇo bhavatīty ataḥ saṃskṛtā eva kathāvastutvenoktā nāsaṃskṛtāḥ. sarvasya saṃskṛtasya nirvāṇam iti nirupadhiśeṣanirvāṇaṃ. yady evaṃ sāsravasya tad astīti bhavati sāsravasya sanissāratvayogaḥ. mārgasatyasya tu kathaṃ. kolopamaṃ dharmaparyāyam ājānadbhir dharmā api prahātavyāḥ prāg evādharmā iti mārgasatyasyāpi niḥsaraṇaṃ kalpata eveti. sarva eva saṃskṛtāḥ saniḥsārā bhavanti.

savastukā

iti. vasanty asmin prāk kāryāṇi paścāt tata utpattir iti. vastu hetur ity arthaḥ. sa eṣām astīti savastukāḥ. pravacane hi vastuśabdaḥ paṃcasv artheṣu dṛśyate. svabhāve [Tib. 18b] ālambane saṃyojanīye hetau parigrahe ca. svabhāve tāvat. yad vastu pratilabdhaṃ. samanvāgataḥ sa tena vastuneti tena svabhāveneti gamyate (Abhidh-k-vy 22). ālambane. jñeyā dharmāḥ katame. āha. sarvadharmā jñānena jñeyā yathāvastu yathālambanam ity arthaḥ. saṃyojanīye. yasmiṃ vastuni anunayasaṃyojanena saṃyuktaḥ. pratighasaṃyojanenāpi tasminn iti. hetau. savastukā dharmāḥ katame. sarvasaṃskṛtā dharmā iti. parigrahe. kṣetravastugṛhavastu-āpaṇavastudhanavastuparigrahaṃ prahāya tataḥ prativirato bhavatīti. iha hetau vastuśabdo veditavyaḥ hetuvacanaḥ. kileti. kilaśabdaḥ paramataṃ darśayati. svamataṃ tv asya lakṣyate. savastukāḥ sasvabhāvāḥ saṃskṛtāḥ. asaṃskṛtās tv avastukāḥ prajñaptisattvād iti.

(I.8) ta eva punaḥ saṃskṛtā iti. ye sāsravā anāsravāḥ pūrvam uktā iti darśayati.

ye sāsravā upādānaskandhās ta

iti. teṣām ity atrāhāryaṃ. kiṃ siddham iti. yad arthāpannaṃ. tad vicārayati. upādānaskandhādayaḥ sūtreṣūktāḥ. teneha te vyākhyāyante. sarvo 'bhidharmaḥ sūtrārtha iti vistareṇa uktam etat. tatsaṃbhūtatuād upādānaskandhā iti. upādānasaṃbhūtāḥ skandhā upādānaskandhāḥ. madhyapadalopāt. yathā tṛṇasaṃbhūto 'gnis tṛṇāgniḥ. [Tib. 19a] tuṣasaṃbhūto 'gnis tuṣāgnir iti. upādānānāṃ skandhā upādānaskandhā iti ṣaṣṭhīsamāsenaiva madhyapadalopam akṛtvā anye sādhayanti. evaṃ ca nidarśayanti. yathā tṛṇānām agnis tṛṇāgnir iti yuktaṃ. ye sattvasaṃkhyātāḥ. te upādānaskandhāḥ kleśābhiṣyanditakarmahetukatvāt. bāhyās tu bhāvāḥ katham upādānaskandhāḥ. te 'py upādānanirvṛttāḥ.

karmajaṃ lokavaicitryam

iti siddhāntāt. tadvidheyatvād vā rājapuruṣavad iti. yathā rājño vidheyaḥ puruṣo rājapuruṣaḥ. evam upādānāṃ vidheyāḥ skandhāḥ. tadvaśenālambanagatyantarapravṛtteḥ. upādānāni vā tebhyaḥ saṃbhavantīti. arthakathanamātram etat. padāni tv evaṃ vaktavyāni. upādānāṃ saṃbhavā hetavo vā skandhā upādānaskandhāḥ puṣpaphalavṛkṣavat. yathā puṣpāṇāṃ phalānāṃ vā saṃbhavo hetur vā vṛkṣaḥ. puṣpavṛkṣaḥ phalavṛkṣa iti vā. tadvat. arhatskandhā api pārasāṃtānikopādānavidheyā vikriyotpādanāt. tebhyo 'pi pārasāṃtānikāni upādānāni saṃbhavantīti aviruddham eṣām upādānaskandhatvaṃ. raṇā hi kleśāḥ ātmaparavyābādhanād iti. ye hy ātmānaṃ parāṃś ca vyābādhante. te raṇā yuddhānīty arthaḥ. tathaiva ca kleśā [Tib. 19b] iti raṇā ucyante. tadanuśayitatvād iti. tair anuśayitā upasevitā ity arthaḥ. atha vā (Abhidh-k-vy 23) 'nuśayinaḥ kṛtāḥ tair anuśayitāḥ. tadbhāvas tadanuśayitatvaṃ. tasmāt. tadanuśayitatvāt. atha vā teṣām anuśayitatvaṃ. tasmāt. saraṇāḥ sāsravavat. sāsravatve yad vyākhyānaṃ. tad evāsya vaktavyaṃ. āryāṇāṃ pratikūlatvāt duḥkham iti. saṃskāraduḥkhatayā āryāṇāṃ tat pratikūlaṃ. samudety asmād duḥkham iti samudaya iti. hetubhūtāḥ skandhāḥ samudayaḥ. phalabhūtāḥ skandhā duḥkham iti varṇayanti. lujyata iti loka iti. asminn eva rohitāśva vyāmamātre kalevare lokaṃ prajñapayāmi lokasamudayaṃ ceti sūtraṃ. lujyate pralujyate tasmāl loka iti ca bhagavataivoktaṃ. lujyate vinaśyatīty arthaḥ. lujir iha gṛhīto na lokaḥ. nairuktena tu vidhānena gakārasya sthāne kakāraḥ kṛtaḥ. tasmāl loka iti bhavati. dṛṣṭir asmiṃs tiṣṭhatīti. ye kecid bhikṣava ātmata ātmīyataś ca samanupaśyanti. ta imān eva paṃcopādānaskandhān ātmata ātmīyataś ca samanupaśyantīti vacanād upādānaskandhā dṛṣṭisthānaṃ bhavatīti. bhava iti sāsravā eva dharmāḥ bhavaśabdenoktāḥ. bhavaḥ katamaḥ. paṃcopādānaskandhā iti vacanād. ete ca duḥkhādayaḥ śabdā mārgasatye 'pi prasajyante. mārgasatyam api hi saṃskāraduḥkhatayā duḥkhaṃ. [Tib. 20a] samanantarapratyayādibhāvena cāsmāt sāsravaṃ vastu samudeti. lujyate ca. dṛṣṭiś ca tad ālambate. bhavati ca tad utpadyate ity arthaḥ. naiṣa doṣaḥ. rūḍhiṃ hy apekṣate śabdapravṛttiḥ. ye dharmāḥ saṃskāraduḥkhatayā āryānām pratikūlā duḥkhā virodhinaḥ tadutpādakāḥ prasiddhāḥ dṛṣṭipuṣṭijanakaḥ. anādimati ca saṃsāre vinaśyanti bhavanti. teṣv evāmī duḥkhādaya āryaiḥ saṃketitā na mārgasatye. tasmāt sāsravā eva dharmā duḥkhaśabdādyabhidheyā bhavanti nānāsravāḥ. na hi gacchatīti gaur ity ukte sarvo gantā gaur ity ucyate. tasmāt sūktaṃ duḥkhaṃ samudaya ityevamādi. 8.

(I.9ab) rūpam

iti rūpaskandhaḥ.

paṃceti

manaindriyavyudāsārthaṃ.

arthā

viṣayāḥ aryante jñāyanta ity arthaḥ. punaḥ

paṃceti

grahaṇaṃ dharmāyatanaviṣayanirāsārthaṃ.

(I.9cd) tadvijñānāśrayā

iti. tacchabdo 'rthān apekṣate. teṣv artheṣu teṣāṃ vā vijñānāni tadvijñānāni. (Abhidh-k-vy 24) teṣām āśrayās tadvijñānāśrayāḥ.

rūpaprasādā

iti. rūpāṇi ca tāni prasādāś ca ta iti rūpaprasādāḥ. anena viśeṣaṇena manaindriyaṃ nirastaṃ bhavati. mano 'pi hi tadvijñānāśrayaḥ.

paṃcānāṃ sahajāś ca tair

iti siddhāntāt. [anuśayitās te.] na tu mano rūpasvabhāvam ity ato nirastaṃ. rūpagrahaṇaṃ [Tib. 20b] tv iha śraddhāprasādanirāsārthaṃ. tadvijñānāśrayā ity anena viśeṣaṇena śraddhāyā aprasaṃga iti cet. na. bahuvrīhikalpanāyāṃ tatprasaṃgasaṃbhavāt. rūpagrahaṇe tu bahuvrīhikalpanā nivartate. na hi rūpamayo 'sti prasādo yasya tadvijñānāny āśrayatvena kalperan. prasādagrahaṇaṃ punar indriyagrāhyavastuvyatiriktarūpaprasādaviśeṣajñāpanārthaṃ. vaibhāṣikā hi bruvate. bhūtavikāraviśeṣā evendriyāṇīti. pravacane tu naivaṃ. kiṃ tarhi. rūpādiviṣayavyatiriktāni acchāni atīndriyāṇi svavijñānānumeyāni indriyāṇi yeṣāṃ cakṣurādīni adhiṣṭhānāni dṛśyante.

tadvijñānāśrayā

iti ca viśeṣaṇam anyonyalakṣaṇasāṃkaryanivṛttyarthaṃ. yadi hi rūpaprasādāś cakṣurādaya ity etāvad avakṣyat. cakṣur api śrotrādi vā cakṣuḥ. yatas tv evaṃ viśeṣyate. rūpavijñānāśrayo yo rūpaprasādaḥ. tac cakṣur iti. ato lakṣaṇasāṃkaryaṃ na bhavati. na hi śrotram anyad vā indriyaṃ rūpavijñānasyāśrayaḥ. evaṃ yāvat spraṣṭavyavijñānāśrayo yo rūpaprasādaḥ. tat kāyendriyam iti vaktavyaṃ. yathoktaṃ bhagavateti. etad vyākhyānaṃ sūtrānugatam ity abhiprāyaḥ. katham iti. ādhyātmikam iti vijñānāśraya ity arthaḥ. ātmaśabdo hi cittam ātmety upacaryata iti vakṣyate. ātmani adhi adhyātmam. adhyātmam eva ādhyātmikaṃ. [Tib. 21a] ātmani cittalakṣaṇe kartavye hetur ity ayam artha ādhyātmikaśabdenocyate. vijñānāśraya iti yāvad uktaṃ bhavati.

atha vā yānīti vistaraḥ. atha vā tac-

chabdena indriyāṇy abhisaṃbadhyante. cakṣurvijñānaṃ śrotravijñānam ityevamādi pravacanaprasiddham etat. na tu rūpavijñānaṃ śabdavijñānam iti. loke tu kadācid evaṃ bhavet. tasmād idaṃ vyākhyānāntaram āśrīyate. tasmād āha. evaṃ ca kṛtvā prakaraṇagrantho 'py anuvṛtta iti vistaraḥ. katham ihāsiddham asiddhena sādhyate. cakṣur eva hy asiddhaṃ. tadasiddhau cakṣurvijñānam apy asiddhaṃ. kathaṃ tat tena tadāśrayatayā sādhyate. siddhā (Abhidh-k-vy 25) evaite paṃca vijñānaviśeṣāḥ. parasparaviśeṣopalakṣaṇārthaṃ tu vayam etaiś cakṣurādibhis tān viśeṣayanto darśayāmaḥ. etad uktaṃ bhavati. etasya prathamasyaikasya svasaṃvedyasya vjñānaviśeṣasya ya āśrayo rūpaprasādaḥ. tac cakṣurindriyaṃ. evaṃ yāvad etasya paṃcamasya svasaṃvedyasya vijñānaviśeṣasya ya āśrayo rūpaprasādaḥ. tat kāyendriyam iti. nāsiddhenāsiddhasya sādhanaṃ.

(I.10) rūpaṃ dvividheti.

cakṣuṣo 'rtho varṇasaṃsthānabhedād dviḥprakāraḥ. lokapratītatvāt tasya svalakṣaṇaṃ anuktvā prabheda eva kathyate. varṇaś caturvidho nīlādir iti. nīlalohitapītāvadātā varṇāḥ. tadbhedā anya iti abhrādayaḥ. apare vyācakṣate. tadbhedā anya iti nīlādivarṇacatuṣṭayasaṃparkaviśeṣāt [Tib. 21b] kākāṇḍavarṇādayo 'pi jāyante. na kevalam abhrādya iti. saṃsthānam ākṛtiviśeṣaḥ. punas tad evāntargaṇikena bhedena bhidyate.

viṃśatidheti.

tadyathā nīlapītādi. saṃsthānam aṣṭavidhaṃ dīrghādivisātāntaṃ. śeṣo dvādaśavidho varṇa iti viṃśatidhā. nabhaś caikavarṇam iti. yad dūrato vaiḍūryabhittyākāraṃ dṛśyate. vṛttaṃ vartulaṃ. parimaṇḍalaṃ cakralaṃ. unnataṃ sthūlādirūpaṃ. avanataṃ nimnarūpaṃ. yatra rūpāṇāṃ darśanam iti vacanaṃ chāyāndhakārayor nānākaraṇapradarśanārthaṃ. na vipaṃcitaṃ na vibhaktam ity arthaḥ.

idam iha vicāryate. yadi nīlādivarṇacatuṣṭayabhedā eva abhrādayo na tadvyatiriktā bhavanti. yatheha kākāṇḍādivarṇā noktāḥ. tathābhrādayo 'pi na vaktavyā iti. naitad vyākhyānakārair vicāritaṃ. śakyaṃ tv evaṃ bhaṇituṃ. māyārūpasadṛśatvāt nīlādibhedabhūtā api te abhrādayaḥ pṛthag uktāḥ. tathā hi te dūrato bhittaya iva lakṣyante abhyāsagamane tu na dṛśyante. mā kasyacid evaṃ bhūt. naitat kiṃcid asti. vimatir vā. kim asty etat. uta bhrāntimātram iti. tadviparyāsasaṃśayanivṛttyartham ime abhrādaya uktāḥ. saṃty evāmī rūpāyatanasvabhāvā iti. dīrghādīnāṃ pradeśa iti. dīrghādivisātānta [Tib. 22a] pradeśa ity arthaḥ. kataro 'sau pradeśa ity āha. kāyavijñaptisvabhāva iti. kāyavijñaptir hi kadācid dīrghā kadācid dhrasvā kadācid yāvad visāteti. kīdṛśī punaḥ sāvagantavyā. tad ālambanacittasamutthāpitaṃ yat kāyakarma. akāyakarmasvabhāvaṃ tu dīrghādivisātāntaṃ nirastaṃ boddhavyaṃ. asty ubhayathā. pariśiṣṭam iti. yan nirastaṃ dīrghādi. abhradhūmarajomahikāś ca.

Abhidh-k-vy 26

dṛśyate hi nīlādīnāṃ dīrghādipariccheda iti. nīlapītalohitāvadātacchāyāndhakārāṇāṃ dīrghādisaṃsthānagrahaṇaṃ. tasmād eṣām api tṛtīyāyāṃ koṭyām antarbhāva ity abhiprāyaḥ. kathaṃ punar ekaṃ dravyam ubhayathā vidyata iti. katham ekaṃ dravyaṃ varṇasaṃsthānātmakaṃ bhavati. varṇarūpād dhi saṃsthānarūpaṃ dravyāntaram iti vaḥ siddhāntaḥ. ubhayasya tatra prajñānāt. varṇasaṃsthānasya tatra grahaṇāt. jñānārtho hy eṣa vidir na sattārtha iti. vida jñāna ity etasya dhātor lugvikaraṇasya etad rūpaṃ vidyata iti. na tu vida sattāyām ity etasya dhātoḥ śyanvikaraṇasyaitad rūpam ity arthaḥ. jñānaṃ tatrobhayākāraṃ pravartate. na dravyaṃ ekam ubhayalakṣaṇam iti vaibhāṣikaparihāraḥ. kāyavijñaptāv api tarhi prasaṃga ity ācāryaḥ. na hi kāyavijñaptau gṛhyamānāyāṃ varṇagrahaṇaṃ na pravartate. vaibhāṣikāṇām ayam abhiprāyaḥ. nīlādigrahaṇam ātapālokagrahaṇaṃ vā saṃsthānanirapekṣaṃ pravartate. kāyavijñaptigrahaṇaṃ tu varṇanirapekṣaṃ. pariśiṣṭarūpāyatanagrahaṇaṃ [Tib. 22b] tu varṇasaṃsthānāpekṣaṃ pravartata iti. sautrāntikapākṣikas tu ayam ācāryo nainam arthaṃ prayacchati. na hi cākṣuṣam etat saṃsthānagrahaṇaṃ. mānasaṃ tv etat parikalpitaṃ. varṇasaṃniveśaviśeṣa eva hi saṃsthānaṃ. na saṃsthānaṃ nāma dravyaṃ kiṃcid asti. varṇāgrahaṇe saṃsthānagrahaṇābhāvāt. etac ca karmakośasthāne parīkṣiṣyate.

sattvāsattvākhyaś ceti. vāgvijñaptiśabdas tadvyatiriktaś cety arthaḥ. sattvāsattvasaṃkhyātaś ceti kecit paṭhanti. ayam eva ca ihārtho 'bhipretaḥ. yadi hi sattvāsattvasaṃtānaja iti ayam artho 'bhipreto bhavet. sattvākhyo vāgvijñaptiśabdo 'sattvākhyo 'nya iti evaṃ vakṣyamāṇakaṃ vivaraṇaṃ niḥprayojanam eva. tasmāt sattvāsattvākhyaś ceti pāṭhaḥ sphuṭaḥ paṭhitavyaḥ. upāttamahābhūtahetuka iti. pratyutpannānīndriyāvinirbhāgāni bhūtāny upāttāni. anyāni anupāttāni. upāttāni mahābhūtāni hetur asyeti upāttamahābhūtahetukaḥ. yathā hastavācchabda iti. yadi sattvasaṃtānaja ity abhipretaḥ. bāhyo 'pi hi nirmito mānuṣākāro hastavācchabdaṃ kuryāt. sa cānupāttamahābhūtahetukasvabhāvo 'vagantavya indriyavinirbhāgavartitvāt. sa ca mānuṣīm api vācaṃ nirmātṛvaśād bhāṣet. vakṣyati hy

ekasya bhāṣamāṇasya bhāṣante sarvanirmitāḥ. ekasya tūṣṇīṃbhūtasya sarve tūṣṇīṃbhavanti te.

tasya ca bāhyanirmitaśabdasya anupāttamahābhūtahetuka ity atra grahaṇaṃ. yathā vāyuvanaspatinadīśabda [Tib. 23a] iti. yathāśabdasyodāharaṇārthatvāt. (Abhidh-k-vy 27) sattvākhyo vāgvijñaptisabdo 'sattvākhyo 'nya iti. sattvam ācaṣṭe sattvākhyaḥ. vāgvijñaptiśabdena hi sattvo 'yam iti vijñāyate. taṃ vāgvijñaptiśabdaṃ varjayitvā anyaḥ śabdo hastaśabdo 'pi yāvad asattvākhya eva. kim aṃga asattvasaṃtānaja iti vyākhyātaṃ bhavati. tad evam upāttamahābhūtahetukaḥ sattvākhyaś cāsattvākhyaś ca bhavati. anupāttamahābhūtahetuko 'pi nirmitaśabdo vāgvijñaptisvabhāvaḥ sattvākhyaḥ. tasyaiva hastaśabdo vāyuvanaspatyādiśabdaś cāsattvākhya iti. caturvidhaḥ śabdo manojñāmanojñabhedāt punar aṣṭavidho bhavati. yathaiko varṇaparamāṇur iti. na bhūtacatuṣkadvayam upādāya vartate śadbaḥ. upādāyarūpatvāt. varṇaparamāṇuvad iti bhāvaḥ.

rasaḥ ṣoḍheti.

ṣaṇmūlajātim adhikṛtyaivam uktaṃ. rasaṣaṭkasya anyonyasamparkaviśeṣāt tv atibahuprakārā rasāḥ saṃbhavanti. ekakadvikatrikacatuṣkapaṃcakaṣaṭkasamparkayogād dhi carake triṣaṣṭī rasā upadiṣṭāḥ.

sugandhadurgandhayoḥ samaviṣamagandhatvād iti. anutkaṭotkaṭagandhatvād ity arthaḥ. asmin pakṣe dvividho gandha iṣṭaḥ. trividhas tu śāstra iti. samagaṃdho 'nyas tṛtīya ity arthaḥ. [Tib. 23b] apare punar vyācakṣate. samagandha iti tayor evaikadeśa iti sa evārtho bhavati. śabdamātraṃ tu bhidyate.

śītam uṣmābhilāṣakṛd iti. saṃbhavaṃ praty evam ucyate. yo dharma uṣmābhilāṣaṃ kuryāt. tac chītaṃ nāmopādāyarūpaṃ. grīṣme yady api tan na kuryāt tajjātīyatvāt tu śītam eva tad avagantavyaṃ. kāraṇe kāryopacārād iti. attumicchā jighatsā caitasiko dharmaḥ. tasya kāraṇaṃ. antar udare kāyendriyeṇa yaḥ spṛśyate. sā jighatsā nāmopādāyarūpaṃ. yathā

buddhānāṃ sukham utpāda

ityādi abhyudayaniḥśreyasasukhakāraṇatvāt buddhotpādasya sa sukham ity ucyate. tadvat. evaṃ pipāsāpi vaktavyā. saṃcitāni punas tulyanta iti sūkṣmagurutvasadbhāvād ity abhiprāyaḥ. atrānumānaṃ. sagurutvaṃ rūpāvacaraṃ vastrādi. ādhārādheyabhāvāt. kuṇḍabadaravad iti. anugrāhakaṃ kilāstīti. kilaśabdo vaibhāṣikamatadyotanārthaṃ. svamataṃ tu samādhir evātrānugrāhakaḥ. kim atra śītena parikalpiteneti. yadā tatprakāravyavaccheda iti. yadā nīlādiprakāranimittābhogaḥ. evaṃ śrotrādivijñānam iti. ya eṣa bahuvidhaḥ śabda uktaḥ. tatra kadācid ekena dravyeṇa śrotravijñānam utpadyate yadā tatprakāravyavacchedo bhavati. kadācid bahubhir yadā na vyavacchedaḥ. tadyathā [Tib. 24a] tūryaśabdasamūham anekākāratāramandratādiśabdarūpaṃ śṛṇvataḥ. evaṃ ghrāṇajihvāvijñāne api svaviṣaye yojye. kāyavijñānaṃ tu (Abhidh-k-vy 28) paraṃ paṃcabhir iti. kathaṃ. kadācid ekena dravyeṇotpadyate yadā tatprakāravyavacchedo bhavati. kadācid dvābhyāṃ yāvat paṃcabhir yadā na vyavacchedaḥ. ekena ca ślakṣṇatvādineti. kim atra kāraṇaṃ. karkaśatvādīnām anyabhūtacatuṣkāśritatvāt. nanu caivam iti vistaraḥ. yathā cakṣuḥśrotraghrāṇajihvākāyavijñānālambanāny abhisamasya manovijñānaṃ gṛhṇātīti kṛtvā sāmānyalakṣaṇaviṣayaṃ tad vyavasthāpyate. tathā nīlapītalohitāvadātālambanānāṃ caturṇāṃ cakṣurvijñānānāṃ tāni catvāri bahutarāṇi cālambanāny abhisamasya cakṣurvijñānam ekaṃ gṛhṇātīti sāmānyalakṣaṇaviṣayaṃ tat prāpnoti. rūpāyatanasāmānyalakṣaṇam asyālambanam iti kṛtvā. tathā śrotraghrāṇajihvākāyavijñānāny api svaviṣayeṣu yojyāni. āyatanasvalakṣaṇaṃ pratīti. svaṃ lakṣaṇaṃ svalakṣaṇaṃ. āyatanānāṃ svalakṣaṇaṃ āyatanasvalakṣaṇaṃ. cakṣurvijñānavijñeyatvādi. rūpāyatanatvādi vā. tat praty ete paṃca vijñānakāyāḥ svalakṣaṇaviṣayā iṣyante pravacane. na dravyasvalakṣaṇaṃ prati svalakṣaṇaviṣayā iṣyante iti prakṛtaṃ. dravyāṇāṃ nīlādikānāṃ svalakṣaṇaṃ nīlādyākāracakṣurvijñānādivijñeyatvaṃ. [Tib. 24b] nīlākārādi vā. na tat praty ete paṃca vijñānakāyāḥ svalakṣaṇaviṣayā iṣyaṃte ity adoṣaḥ. yugapadviṣayasaṃprāptāv iti. kāyajihvendriyayor yugapadviṣayasaṃprāptiḥ saṃbhavati. dvayoś ca vijñānayor yugapatpravṛttir na saṃbhavati. ataḥ pṛcchati. katarad vijñānaṃ pūrvam utpadyata iti. yasya viṣayaḥ paṭīyān. yadi kāyendriyasya viṣayaḥ paṭutaraḥ kāyavijñānaṃ pūrvam utpadyate. atha jihvendriyasya viṣayaḥ paṭīyān jihvāvijñānaṃ pūrvam utpadyate. samaprāpte tu viṣaye tulya ity arthaḥ. jihvāvijñānaṃ pūrvam utpadyate. kasmāt. bhoktukāmatāvarjitatvāt saṃtateḥ. bhojanecchāpravaṇatvāt ātmabhāvasyety arthaḥ. pūrvaṃ jihvāvijñānam utpadyata iti vacanāt paścāt kāyavijñānam utpatsyata ity arthād uktaṃ bhavati. tenātra vicāryate. kiṃ yo 'sau jihvāviṣayakṣaṇena saha prāptaḥ kāyaviṣayaksaṇa āsīt. tatra tat kāyavijñānam utpadyate. āhosvid anyasmin kāyavijñānaviṣayakṣaṇa iti. anyasminn ity āha. katham ālambananiyamo na bhidyate. naiṣa doṣaḥ. yat tadviṣayālaṃbanaṃ vijñānaṃ. tad apratisaṃkhyānirodhaniruddhaṃ. anyat tu tatsadṛśaṃ kāyavijñānam utpadyata iti. ataḥ paścāt tad utpadyate ity ucyate jātisāmānyenaikatvopacārāt.

(I.11) anekakathāprapaṃcavyavahitatvāt naṣṭa ivāvijñapter uddeśadhikāra iti. ata idam upanyasyati. uktāḥ paṃcendriyārthā yathā ca teṣāṃ grahaṇam iti. kadācid ekena dravyeṇa cakṣurvijñānam utpadyata ityevamādinā. [Tib. 25a] teṣāṃ tu grahaṇam iti karmaṇi ṣaṣṭhī. avijñaptir idānīṃ vaktavyeti.

Abhidh-k-vy 29

rūpaṃ paṃcendriyāṇy arthāḥ paṃcāvijñaptir eva cety

avijñaptir evāvaśiṣyate. tasyā lakṣaṇanirdeśāvasara iti vaktavyā.

vikṣiptācittakasyeti.

kecid evaṃ vṛttiṃ paṭhanti. asmiṃ pāṭhe evaṃ sūtravigrahaḥ. vikṣiptaṃ nāsti vā cittam asyeti vikṣiptācittakaḥ. atha vā vikṣiptaṃ cittaṃ nāsti vā cittam asyeti vikṣiptācittakaḥ. ekasya cittaśabdasya lopaḥ. kecid evaṃ paṭhanti. vikṣiptasyeti. asmin pāṭhe uttarapadadvayasya bahuvrīhiṃ kṛtvā paścād evaṃ vigrahaḥ. vikṣiptaś cācittakaś ca vikṣiptācittakaḥ. vikṣiptaḥ pudgalaḥ vikṣiptacitta ity arthaḥ. vikṣiptacittasyeti tadanyacittasyāpīti avikṣiptacittād anyacittasyety arthaḥ. tadyathā kuśalāyā avijñapteḥ samutthāpakaṃ cittaṃ kuśalaṃ. tadanyacitto 'kuśalāvyākṛtacittaḥ. sa iha vikṣiptacitto 'bhipretaḥ. akuśalāyās tv avijñapter akuśalaṃ cittaṃ samutthāpakaṃ. tadanyacittaḥ kuśalāvyākṛtacittaḥ. sa cāpi vikṣiptacitto veditavyaḥ. tasya. tadanyacittasyāpi. acittakasyāpīti asaṃjñinirodhasamāpattisamāpannasyāpi. apiśabdenāvikṣiptasacittakasyāpīti vijñāyata [Tib. 25b] iti. etatpudgaladvayavyatiriktasya tṛtīyasyāpy arthaḥ. yo 'nubandha iti pravāha iti. yo dharmo nityapravāhayukta ity arthaḥ. pravāhena pravāhī nirdiśyate pravāhopalakṣyatvāt. atha vā anubadhnātīti anubandhaḥ. pravāha iti ca vyākhyāpadaṃ kṛtabahuvrīhikaṃ. pravṛttaḥ prakṛṣṭo vā vāho 'syeti pravāho dharmaḥ. sa eva nirdiśyate. na tat srotaḥ. kuśalākuśala iti. kuśalākuṣala evety avadhāraṇaṃ. avyākṛto nastīty arthaḥ. etena cakṣurādayo vyadastā veditavyāḥ. prāptipravāho 'py asti īdṛśa iti. tatprāptir api vikṣiptāvikṣiptacittasyāpi pravāhiṇī kuśalākuśalaiva ceti tadviśeṣaṇārtham ucyate. mahābhūtāny upādāyeti. mahābhūtahetuka ity arthaḥ. yathendhanam upādāyāgnir bhavatīty ukte. indhanahetuko 'gnir iti gamyate. jananādihetubhāvād iti.

jananān niśrayāt sthānād upastambhopabṛṃhaṇāt.

jananahetus tebhya utpatteḥ. niśrayahetur jātasya bhūtānuvidhāyitvād ācāryādiniśrayavat. pratiṣṭhāhetur ādhārabhāvāt citrakuḍyavat. upastambhahetur anucchedahetutvāt. upabṛṃhaṇahetur vṛddhihetutvāt. katamāny mahābhūtāny upādāya. kim āśrayamahābhūtāni. utāho niśrayamahābhūtāni. āśrayamahābhūtānīty āhuḥ. tannāmakaraṇajñāpanārtha iti. yasmād rūpakriyāsvabhāvāpi satī [Tib. 26a] vijñaptivat paraṃ na vijñāpayati. tasmād avijñaptir (Abhidh-k-vy 30) ity arthaḥ. rūpakriyāsvabhāvāpīty ubhayaviśāṣaṇaṃ. kim arthaṃ. yad dhi vastu rūpasvabhāvam eva na kṛiyāsvabhāvaṃ. tan na paraṃ gamayati. tadyathā cakṣurādayaḥ. yad api kriyāsvabhāvam eva na rūpasvabhāvaṃ. tad api paraṃ na gamayati. tadyathā cetanā. yat tūbhayasvabhāvaṃ. tat paraṃ gamayati. tadyathā vijñaptiḥ. vijñaptir hi svasamutthāpakaṃ cittaṃ kuśalākuśalāvyākṛtaṃ saumyaṃ krūram anubhayam iti vā paraṃ vijñāpayati. tena vijñaptivad iti viparītadṛṣṭāntaprayogaḥ.

samāsatas tv iti vistaraḥ. śiṣyasukhāvabodhārthaṃ saṃkṣepato vākyena tad avijñaptirūpaṃ darśayaty ācāryaḥ. vijñaptisamādhisaṃbhūtaṃ kuśalākuśalaṃ rūpam avijñaptir iti. yathāsaṃbhavam etat yojyaṃ. kāyavākvijñaptisaṃbhūtaṃ kuśalaṃ prātimokṣasaṃvarasaṃgṛhītaṃ naivasaṃvaranāsaṃvarasaṃgṛhītaṃ ca. akuśalaṃ punar asaṃvarasaṃgṛhītaṃ naivasaṃvaranāsaṃvarasaṃgṛhītaṃ ca. samādhisaṃbhūtaṃ tu kuśalam eva. tad dvividhaṃ. sāsravasamādhisaṃbhūtaṃ dhyānasaṃvarasvabhāvaṃ. anāsravasamādhisaṃbhūtaṃ anāsravasaṃvarasvabhāvaṃ. upādāyarūpasvabhāvaṃ ca. na cittacaitasikādisvabhāvam [Tib. 26b] ity avagantavyaṃ. nanu caivaṃ vijñaptir api avijñaptiḥ prāpnoti. sāpi uttarā sabhāgahetubhūtapūrvavijñaptisaṃbhūtā. kuśalākuśalam evety avadhāraṇāt vijñaptāv aprasaṃgaḥ. vijñaptir hy avyākrtāpi saṃbhavati. ata eva divyaṃ cakṣuḥ śrotraṃ ca samādhisaṃbhūtam api sat vijñaptijaṃ ca vipākarūpaṃ nāvijñaptiḥ prasajatīti.

atrācāryasaṃghabhadra idam avijñaptilakṣaṇasūtraṃ dūṣayati.

nyūnaṃ śāstrāpetaṃ hānir atasyāḥ prasajyate tattvaṃ apiśabdādhikavacanaṃ viśeṣyaṃ aviśeṣitaṃ cātra.

anubandho hi pravāhas tenaiva vyākhātaḥ. na cādyaḥ kṣaṇaḥ pravāho mā bhūd atiprasaṃgaḥ. tasmāt tasyātra lakṣaṇenāsty avarodha iti nyūnaṃ pravāhasya cādravyatvāt adravyam avijñaptir iti śāstrāpetaṃ. samāhitāyāś ca nāsti vikṣiptacittācittakasyānubandha iti sā cāvijñaptir na prasajyata iti hāniḥ. avikṣiptacittakasya tadanubandhān naiṣa doṣa iti cet. śubhāśubhāyā vijñapter avijñaptilakṣaṇaprasaṃga ity atasyāḥ prasajyate tattvaṃ. acittakasyāpīti cāpiśabdavaiyarthyaṃ pūrveṇaiva kṛtatvāt. vikṣiptacittakasyāpīti anena hi sarvasacittakāvasthāgrahaṇaṃ. kā punar anyā avasthā. yā dvitīyenāpiśabdena saṃgṛhyeteti apiśabdādhikavacanaṃ. acittakaṃ cādhikṛtya śubho [Tib. 27a] 'vijñaptyanubandho viśeṣaṇīyaḥ. na ca vyākhyāne 'pi viśeṣita iti viśeṣyam aviśeṣitam. (Abhidh-k-vy 31) idaṃ cāparaṃ viśeṣyam aviśeṣitam apratighaṃ rūpam iti. evam anekadoṣaduṣtatvāt na saṃbaddham etal laksaṇam iti. atra brūmaḥ. yat tāvad uktaṃ nyūnaṃ pravāhasyāvijñaptyupadeśād ādyaḥ kṣaṇo nāvijñaptiḥ syād iti. idaṃ tāvad asau praṣṭavyaḥ. ko 'yaṃ pravāho nāma. bahuṣu kṣaṇeṣu pravāha ity ākhyā. yady evaṃ ādyo 'pi kṣaṇaḥ pravāhaḥ sidhyati. prathamakṣaṇaprabhṛtibahuṣu kṣaṇeṣu pravāha iti kṛtvā. tathā hy utsāt taḍāgād vā nirgacchatām udakānām ādyodakāvayavaprabhṛtiṣu pravāhasaṃjñeti. nāsty avyāpitā lakṣaṇasya. yadā cānubadhnātīti anubandha ity acpratyayāntena padena dravyam eva nirdiśyate. tadā nyūnatāśaṃkāpi nāsti. ata eva śāstrāpetatādoṣo 'pi parihṛto bhavati. athāpy anubaṃdhanam anubaṃdha iti sroto 'bhidhīyate. tathāpy adoṣo rūpādhikārāt. pravāhavartitvāt tu pravāhaśabdena pradarśyate. samāhitāyā apy avijñapter agrahaṇaṃ na bhavati. sāpi hi yady api vikṣiptacittācittakasaṃtānaṃ nānubadhnātīti avikṣiptakasacittasaṃtānaṃ tv anubadhnāty eva. avijñaptijātisāmānyena tu vikṣiptācittakasyāpi yo 'nubandhaḥ. sāvijñaptir iti ucyate. yat punar etad uktaṃ. avikṣiptacittakasya tadanubandhān naiṣa doṣa iti ced iti. yady avikṣiptacittasya [Tib. 27b] kevalasya yo 'nubandhaḥ. sāpy avijñaptir iti samāhitāyā avijñaptes tyāgo na bhavatīti bravīṣi. vijñaptir api kuśalākuśalā tathaiva bhavatīty avijñaptis te prāpnotīti. sa cāpy adoṣaḥ śubhāśubha evety avadhāraṇāt. vijñaptir hy avyākṛtāpi saṃbhavatīti. na vijñaptir avijñaptiḥ prasajyate. atha vā prakarṣagater eṣa prasaṃgo na bhaviṣyati. prakarṣeṇa hi yo 'nubandhaḥ. saivāvijñaptiḥ. na ca vijñaptir avijñaptivat prakarṣeṇānubadhnātīti. avijñaptyanirodhe 'pi tannirodhadarśanāt. yad apy uktam. apiśabdādhikavacanam iti. tad apy ayuktam uktaṃ. tathā hy eka eveha sūtre paṭhito 'piśabdaḥ. vṛttau tu tena pudgaladvayena tadarthaḥ sambadhyata iti dviḥ punaḥ paṭhitaḥ. tenaikena sūtrapaṭhitenāpiśabdena vikṣiptaviparītam avikṣiptam acittakaviparītaṃ ca tam eva sacittakaṃ tṛtīyaṃ pudgalam avijñaptyāśrayaṃ bruvann ācāryaḥ svanāmoktaṃ vikṣiptācittakapudgaladvayaṃ jātisāmānyenāvijñaptyāśrayaṃ pradarśayan vijñapticittacaittebhyo 'rthāntarabhūtām avijñaptim ācaṣṭe. traya eva hi pudgalā bhavanti vijñapticittavisabhāgacitto vijñapticittasabhāgacitto acittakaś ca. tatra vijñapticittavisabhāgacitto vikṣiptacitta ihābhipretaḥ. tasya sā vākkāyavijñaptir [Tib. 28a] niruddhā bhavati. acittakasya tu cittacaittā api niruddhā iti. tatra vijñapteś cittacaitasikakalāpāc cārthāntarabhūteyam avijñaptiḥ. yata ebhyo 'nubandhinītvena viśiṣyate. tam evārthaṃ darśayann āha.

Abhidh-k-vy 32

vikṣiptācittakasyāpīti.

avikṣiptacittasyāvijñaptir vartata iti nātiśayaḥ. vijñaptir api hi tasya vartate. vikṣiptacittasyāpi tu vartata ity atiṣayaḥ. vijñaptir hi tasya nāsti. avijñaptis tv anubandhinīti vijñapter viśiṣyate. tathā vikṣiptacittakasyāvijñaptir vartata iti nātiśayaḥ. cittacaittā api hi tasya vartanta eva. acittakasyāpi tu vartate iti atiśayaḥ. tasya hi cittacaittā niruddhāḥ. avijñaptis tv anubandhinīti cittacaittebhyo viśiṣyate. tad evaṃ dharmāntaraviśeṣaṇārthaṃ avikṣiptacitto vikṣiptācittakatṛtīyabhūtas tenaikenāpy apiśabdenābhidhīyate. ata eva cāpiśabdenāvikṣiptasacittakasyāpīty uktam ācāryeṇa. tṛtīyabhūtatvāt. itarathā hy apiśabdenāvikṣiptacittakasyāpīty evāvakṣyat sacittakasyāpīti vā. tadyathā trayo loke manuṣyāḥ. eko dhanavān itarāv api dhanamātravantau. tāv abhisamīkṣya viṣṇumitrasya dhanam astīty ekenokte dvitīyo vaktā bhavet. evadattayajñadattayor [Tib. 28b] api dhanam astīti. apiśabdena viṣṇumitrasyāpy astīti. evadattayajñadattagatena dvaitam ivāpannenāpiśabdena sa eva viṣṇumitro lakṣyate na tv avasṛjyate ity arthaḥ. tena nātrāpiśabdo 'dhika eva. tadvad ihāpi draṣṭavyaṃ. yat punar etad uktaṃ. acittakaṃ cādhikṛtya śubho 'vijñaptyanubandho viśeṣaṇīya iti. tad api na kiṃcit. avijñaptijātim adhikṛtyaital lakṣaṇaṃ praṇītaṃ. sā cāvijñaptijātir acittakasya bhavatīti etāvad vivakṣitaṃ. kim anena viśeṣitena. tvadīye 'py avijñaptilakṣaṇe śubho 'vijñaptyanubandho acittakam adhikṛtya na viśeṣitaḥ.

kṛte 'pi visabhāge 'pi citte cittātyaye ca yat vyākṛtāpratighaṃ rūpaṃ sā hy avijñaptir iṣyata

iti. eṣā ca vijñaptisaṃbhūtā kuśalaivāvijñaptir acittakasya saṃbhavatīti caturthe kośasthāne jñāpayiṣyate. yac cāpratigham iti aviśeṣitam iti. tad api paścād darśayiṣyāmaḥ.

sapratighā daśa rūpiṇa

ity atra. daśaiva dhātavaḥ sapratighā ity avadhāraṇāt. avijñaptir dharmadhātuparipaṭhitā. sā tv apratigheti setsyati. tasmād idam āsmākīnam evam adoṣaduṣṭam avijñaptilakṣaṇam iti. tad evāstu.

(I.12) bhūtāni pṛthivīdhātur

iti vistaraḥ. dhātugrahaṇaṃ varṇasaṃsthānātmakapṛthivyādinirāsārthaṃ. svalakṣaṇopādāyarūpadhāraṇād [Tib. 29a] dhātava iti. kāṭhinyādisvalakṣaṇaṃ (Abhidh-k-vy 33) cakṣurādyupādāyarūpaṃ ca dadhātīti dhātavaḥ. aṣṭādaśadhātavas tu svasāmānyalakṣaṇadhāraṇāt. gotrārtho vā dhātvarthaḥ dhāraṇārtham anapeksya. ṣaḍdhādhātudeśanāyāṃ punarbhavabījārtho vā dhātvarthaḥ bhavaṃ puṣṇantīti kṛtvā. mahattvam eṣāṃ sarvānyarūpāśrayatvenaudārikatvād iti. sarvopādāyarūpāśrayatvena mahattvād ity arthaḥ. tadudbhūtavṛttiṣv iti. tair mahābhūtair udbhūtā vyaktā vṛttir dhṛtyādikā yeṣu. ta ime tadudbhūtavṛttayaḥ pṛthivyaptejovāyuskandhāḥ. teṣu. eṣāṃ mahābhūtānāṃ mahāsaṃniveśatvān mahāracanatvāt bhūtaṃ tanvantīti bhūtāni.

dhṛtyādikarmasaṃsiddhā

iti. dhṛtyādikarmanirdeśaḥ pṛthivyādiṣu śeṣānumānārthaṃ. upalādike hi pṛthivīdravye saṃgrahapaktivyūhanadarśanāc cheṣāṇāṃ jalatejovāyūnām astitvam anumīyate. apsu nausaṃdhāraṇoṣṇateraṇakarmadarśanāt pṛthivītejovāyūnām astitvaṃ. agnijvālāyāṃ sthairyasampiṇḍanacalanadarśanāt pṛthivyudakavāyūnām astitvaṃ. vāyau saṃdhāraṇaśītoṣṇasparśadarśanāt pṛthivyaptejasām astitvam iti vaibhāṣikāḥ. vyūhanaṃ punar vṛddhiḥ prasarpaṇaṃ veti. vṛddhiḥ sambandhādhikaśarīraṃkurādyavayavotpattiḥ. prasarpaṇaṃ śarīrādīnāṃ prabandhena deśantarotpattiḥ.

uṣṇateti

svabhāvābhidhāne 'pi bhāvapratyayaḥ. uṣṇa eva uṣṇateti. [Tib. 29b] deśantarotpādanāt pradīperaṇavad iti. kṣaṇikānāṃ nāsti deśāntaragamanaṃ yatraivotpattiḥ. tatraiva vināśaḥ. tenaivam ucyate. deśāntarotpādanasvabhāvā bhūtasrotasa īraṇā. kṣaṇikatvāt. pradīpavat. kṣaṇikāni ca bhūtāni. rūpatvāt. pradīpavat. pradīpaś ca kṣaṇikaḥ prasiddha ity udāharaṇaṃ. karmaṇāsya svabhāvo 'bhivyakta iti. īraṇākarmaṇā laghutvaṃ viśiṣyate. yad īraṇātmakaṃ laghutvaṃ. sa vāyudhātur iti. laghusamudīraṇo vāyudhātuḥ. laghv eva tu yat. tad upādāyarūpaṃ.

(I.13) pravacane pṛthivīdhātvādayaḥ pṛthivyādayaś coktā ity ataḥ pṛcchati. kaḥ punar eṣāṃ viśeṣa iti.

lokasaṃjñayeti

lokasaṃvyavahāreṇa. vātyeti vātānāṃ samūho vātyā. brāhmaṇādibhyo yann iti samūhārthe yanpratyayaḥ. strītvāc cāppratyayaḥ.

tathā hy arthavargīyeṣūktam iti. arthavargīyāṇi sūtrāṇi kṣudrake paṭhante. (Abhidh-k-vy 34) teṣūktaṃ.

tasya cet kāmayānasyeti

vistaraḥ.

tasya

dehinaḥ

kāmayānasya chandajātasya

yadi

kāmā

viṣayā

na samṛdhyante

na sampadyante.

śalyaviddha ivasau rūpyate.

bādhyata ity arthaḥ. bādhanārthaparicchinnenānena rūpyateśabdena rūpyate rūpyata iti bhikṣava ity atra sūtre rūpyateśabdo bādhanārtha eva paricchidyate. śalyaviddhaḥ kāmayānaś ca [Tib. 30a] duḥkhavedayitṛtvād bādhyata iti yuktaṃ. rūpaṃ tu kathaṃ bādhyate. ata āha. vipariṇāmotpādaneti. vikriyotpādanety arthaḥ. tathā cehārthe sati

śalyaviddha iva rūpyate

ity atrāpi yadi vikriyata ity artho gṛhyate. sutarām artho yujyate. pratighāta iti. svadeśe parasyotpattipratibandhaḥ. paramāṇurūpaṃ tarhīti. dravyaparamāṇurūpaṃ na rūpaṃ prāpnoti. kasmāt. arūpaṇāt. niravayavatve sati arūpaṇād ity abhiprāyaḥ. pakṣadvaye 'py etac codyam upanyastaṃ. bādhanarūpaṇe pratighātarūpaṇe ca dravyaparamāṇur niravayavatvān na śakyate rūpayitum iti. na vai paramāṇurūpam ekaṃ pṛthagbhūtam astīti. ekam iti grahaṇaṃ dravyaparamāṇusaṃdarśanārthaṃ. pṛthagbhūtam asaṃghātastham ity arthaḥ. tad īdṛg nāsti. saṃghātasthaṃ nityaṃ bhavati.

kāme 'ṣṭadravyako 'śabda

ityādivacanāt saṃghātasthaṃ tad rūpyata eveti. arthād etad abhīṣṭaṃ bhavati. tad dravyaparamāṇurūpaṃ saṃghātasthaṃ rūpyate bādhyate pratihanyate ca. atītānāgataṃ tarhīti vistaraḥ. atītānāgatam adeśatvān na rūpyate na bādhyate nāpi pratihanyate. tad apīti vistaraḥ. [Tib. 30b] tad api rūpitam ity atītabādhanapratighātanārthena. rūpayiṣyamāṇam ity utpattidharmakam anāgataṃ. tenaivārthadvayena. tajjātīyaṃ cety utpattidharmakajātīyam anutpattidharmakam (Abhidh-k-vy 35) anāgataṃ. iṃdhanavat. yad apīddhaṃ yad apīndhiṣyamāṇaṃ tajjātīyaṃ ca. tad apīndhanam. tajjātīyaṃ punar indhanaṃ yad indhanārthe kalpitam aprāpyaivāgnim aṃtarā naṃkṣyati. avijñaptis tarhi na rūpaṃ prāpnoti. kasmāt. apratighatvāt. apratighatvena hi sā na bādhyate nāpi pratihanyate. sāpi vijñaptirūpaṇād iti vistaraḥ. vijñaptir avijñaptisamutthāpikā. tasyāḥ sapratighāyā rūpaṇāt avijñaptir api rūpyate. yathā chāyāsamutthāpakasya vṛkṣasya pracalanāt chāyā pracalati. tadvat. nāvikārād iti. anena pratijñādoṣa udgrāhyate. pareṇa hy evaṃ pratijñātaṃ. svasamutthāpakavikārānuvidhāyinī avijñaptiḥ. samutthāpyatvāt. vṛkṣachāyāvad iti. seyaṃ pūrvābhyupagamavirodhinī pratijñā. abhyupagato hi vijñapter vikāre 'pi avijñapter avikāraḥ. tathā hy aṃjaliṃ bhaṃktvā kapotaṃ kurvataḥ kāyavijñaptir vikriyata ity abhyupagamyate na tv avijñaptiḥ. tasmād asādhanam etat. vijñaptinivṛttau vāvijñaptinivṛttiḥ syād [Tib. 31a] ity anena dharmiviśeṣaviparyayo 'py asyāḥ pratijñāyā udgrāhyate. yadi vṛkṣachāyādharma iṣyate vṛkṣanivṛttau chāyānivṛttir dṛṣṭeti. tadvat syāt. atra kaścin nāvikārād iti na samyag etad uktam iti dūṣayati. vikriyata evāvijñaptir vijñaptivikāre sati. mṛdumadhyādhimātratve hi vijñapter mṛdumadhyādhimātratā bhavaty avijñapter iti. tad etad ayuktaṃ. kasmāt. utpattir evāvijñapter evaṃ bhavati. mṛdur madhyādhimātrā vā. na tu vikāraḥ. utpannasya hi dharmasya punaranyathotpādanaṃ vikāraḥ. tac ca rūpaṇam abhipretam. āśrayabhūtarūpaṇād iti apara iti. vṛddhācāryavasubandhuḥ. bhūtagrahaṇam āśrayabhūtapradarśanārthaṃ. ataś cetaraḥ prasaṃjayati. evaṃ tarhi cakṣurvijñānādīnām apīti vistaraḥ. cakṣurādyāśrayarūpaṇāt tadvijñānānām api rūpatvaprasaṃgaḥ. viṣamo 'yam upanyāsa iti. vṛddhācāryavasubandhudeśīyaḥ kaścit pariharati. avijñaptir hīti vistaraḥ. chāyā vṛkṣam upaśliṣṭāśritya vartate. prabhāpi maṇiṃ tathaiva. utpattinimittamātraṃ tāni teṣām iti. nopaśliṣṭānīti bhāvaḥ. tam itaraḥ itaraḥ. pratyāha. idaṃ tāvad avaibhāṣikīyam iti vistaraḥ. naitad vaibhāṣikamataṃ. vaibhāṣikamataṃ tu chāyā varṇaparamāṇuḥ svabhūtacatuṣkam āśritya vartate [Tib. 31b] na vṛkṣaṃ. tathā prabhā varṇaparamāṇuḥ svabhūtacatuṣkam āśritya vartate na maṇiṃ. pṛthagdravyatvāt. ity evam anāśrayakāraṇatvān maṇivṛkṣayoḥ na mahābhūtavijñaptivat upaśliṣṭe chāyāprabhe iti asāmānyaṃ dṛṣṭāntadārṣṭāntikayoḥ. saty api ca tadāśritatva iti vistaraḥ. athāpi pāraṃparyeṇa tadāśritatvam abhyupagamyate. chāyā svabhūtāśritā. tāni tu bhūtāni vṛkṣam āśritāni. prabhāpi svabhūtāśritā. tāni tu bhūtāni maṇim āśritāni. tadanuvidhāyitvāt. tathāpy asāmānyaṃ. (Abhidh-k-vy 36) niruddheṣv apy avijñaptyāśrayeṣu mahābhūteṣu tasyā anirodhābhyupagamād iti.

kṣaṇād ūrdhvam avijñaptiḥ kāmāptātītabhūtajeti

siddhāntāt. tasmān na bhavaty eṣa parihāra iti. ya ukto 'bhūd avijñaptir hi chāyeva vṛkṣam iti vistareṇa.

anye punar atra parihāram āhur iti. ayam evācāryas tan mataṃ samarthayann āha. āśrayo bhedaṃ gata iti. dvividha ity arthaḥ. kaścid rūpyate cakṣurādiḥ sapratighatvāt. kaścin na rūpyate. manaḥ. viparyayāt. tasmād asamānaḥ prasaṃga iti. cakṣurvijñānādīnām apy āśrayabhūtarūpaṇād rūpatvaprasaṃga iti. rūpaṇād rūpam ity āśrayarūpaṇād ity arthaḥ.

atra codayanti. vijñaptisaṃbhūtāyā avijñapter evaṃ parikareṇa rūpatvaṃ bhavad bhavet. samādhisaṃbhūtāyās tu kathaṃ rūpatvam iti. tajjātīyatvāt tad api rūpaṃ. [Tib. 32a] kiṃ punas tajjātīyatvaṃ. mahābhūtāny upādāyeti bhāvaḥ. teṣām upādāyarūpajananādihetubhūtatvād iti.

(I.14ab) indriyārthās ta eveti

bhagavato vineyavaśāt tisro deśanāḥ skandhāyatanadhātudeśanāḥ. tāsu ca ye skandheṣu deśitā dharmāḥ. ta eva āyatanadhātuṣu deśitāḥ. asaṃskṛtās tv atra kevalam atiriktāḥ. sarvaś cābhidharmaḥ sūtravyākhyānaṃ. ata idam uktaṃ.

indriyārthās ta eveti

vistaraḥ. lāghavikaś cāyam ācāryo vedanādiskandhalakṣaṇam anuktvaiva lāghavena rūpaskandhasvabhāvān dharmān āyatanadhātuṣu darśayati. indriyāṇi ca indriyārthāś ca

indriyarāhāḥ. ta eveti

viśeṣaṇam anyendriyanirāsārthaṃ anyārthanirāsārthaṃ ca. āyatanavyavasthāyāṃ tu yathāsaṃkhyena daśāyatanāni cakṣurāyatanaṃ rūpāyatanaṃ yāvat kāyāyatanaṃ spraṣṭavyāyatanam iti. dhātuvyavasthāyāṃ ta eva daśa dhātavaḥ cakṣurdhātū rūpadhātur yāvat kāyadhātuḥ spraṣṭavyadhātur iti.

(I.14cd, 15) ukto rūpaskandhas tasya cāyatanadhātuvyavasthānam iti. na sakalasya rūpaskandhasyāyatanadhātuvyavasthānam uktaṃ. avijñaptirūpasya vakṣyamāṇatvāt. katham idam ucyate. uktam iti. bāhuliko nirdeśaḥ. bāhulyena rūpaskandhasyāyatanadhātuvyavasthānam uktam ity arthaḥ. katipayamudgagulikāsambhave 'pi māṣarāśivyapadeśavat.

trividho 'nubhava iti. [Tib. 32b] anubhūtir anubhava upabhogaḥ. kasya. cittasya pudgalasya vā. sa ca trividhaḥ. sukho duḥkho 'duḥkhāsukhaś ca. (Abhidh-k-vy 37) vastuno hlādaparitāpatadubhayavinirmuktasvarūpasākṣātkaraṇasvabhāvaḥ. anubhūyate vānena viṣaya ity anubhavaḥ. anubhavatīti vānubhavaḥ. kāyacittopacayāpacayatadubhayavinirmuktāvasthāpravṛttaś caiasikaviśeṣaḥ sparśānubhava ity apare. anur lakṣaṇe sparśacihnaḥ. sparśanimittānubhava ity arthaḥ. sa vedanāskandhaḥ. nimittodgrahaṇātmiketi. nimittaṃ vastuno avasthāviśeṣo nīlatvādi. tasyodgrahaṇaṃ paricchedaḥ. tadātmikā tatsvabhāvā. duḥkhādīty ādiśabdena lohitādīnāṃ grahaṇam. asau saṃjñāskandhaḥ. yadi paricchedātmikā saṃjñā tatsaṃprayoge nimittam udgṛhṇantīti paṃcāpi vijñānakāyā vikalpakāḥ syuḥ. na syuḥ. na hi paṃcavijñānasaṃprayoginī saṃjñāpaṭvī. manovijñānakāyasaṃprayoginī tu paṭvīti tad eva vikalpakam uktaṃ. ṣaṭ saṃjñākāyā vedanāvad iti. yathā cakṣuḥsaṃsparśajā vedaneti vistareṇoktaṃ. tathā cakṣuḥsaṃsparśajā saṃjñeti vistareṇa vaktavyaṃ.

caturbhyo 'nya

iti. caturbhyaḥ skandhebhyaḥ skandhādhikārāt. rūpaskandhādibhyas [Tib. 33a] tribhya uktebhyo vijñānaskandhāc coddiṣṭavakṣyamāṇakāc caturbhyo 'nye saṃskārāḥ saṃskāraskandhaḥ. sūtre ṣaṭ cetanākāyā ity uktam iti. saṃskāraskandhaḥ katamaḥ. ṣaṭ cetanākāyā iti. abhisaṃskaraṇe pradhāneti. evaṃ caivaṃ ca syām ity abhisaṃskaraṇe pradhānā. karma hetur upapattaya iti vacanāt. chandaprāptyādayas tu cetanānuvidhāyitvāt tadākārahetubhāvānuvidhānataḥ saṃskāraskandha eva veditavyāḥ. tad evaṃ sati saṃskaraṇe pravṛtto dharmarāśiḥ saṃskāra ity uktaṃ bhavati. apare punar āhuḥ. saṃskṛtābhisaṃskaraṇe cetanāyāḥ prādhānyam uktam. ataḥ sūtre cetanāgrahaṇaṃ. saṃprayuktaviprayuktasaṃskṛtadharmasaṃgraheṇa tu prādhānyād ayam eva skandhaḥ saṃskāraskandha uktaḥ. saṃskṛtarāśir iti kṛtvā. saṃskṛtam abhisaṃskarotīti bhāvinyā saṃjñayā anāgataṃ skandhapaṃcakaṃ saṃskṛtam ity uktam. anyathā hīti vistaraḥ. yadi yathāsūtranirdeśaṃ cetanaiva kevalā saṃskāraskandha iṣyate nānye. śeṣāṇāṃ chandādīnāṃ caitasikānāṃ prāptyādīnāṃ ca cittaviprayuktānāṃ skandhāsaṃgrahāt. rūpādiṣu skandheṣu rūpaṇādilakṣaṇābhāvenāsaṃgrahāt. saṃskāraskandhe caivaṃ. sūtre yathārutagrahaṇenāsaṃgrahāt. iti skandheṣv asaṃgrahād duḥkhasamudayasatyatvaṃ na syāt. iti parijñāprahāṇe na syātāṃ. [Tib. 33b] parijñā duḥkhasya prahāṇaṃ samudayasya. anabhijñāya laukikena mārgeṇa aparijñāya lokottareṇa. atha vānabhijñāya darśanamārgeṇa aparijñāya bhāvanāmārgeṇā. evam aprahāyety uktam iti sūtrāntaraṃ. naham ekadharmam (Abhidh-k-vy 38) api aparijñāyāprahāya duḥkhasyāntakriyāṃ vadāmīti. duḥkhanirodhaṃ vadāmīty arthaḥ. nanu cākāśāpratisaṃkhyānirodhau lokottareṇa mārgeṇa na parijñāyete. atha ca duḥkhasyāntakriyeṣyate. saṃkleśavastvabhisaṃdhivacanāt. sautrāntikadarśanena ca prajñaptisattvād adoṣaḥ. na hi tau saṃkleśavastū. kim anayoḥ parijñeyatvena. nirodhamārgasatye api tarhi na saṃkleśavastū iti na parijñeye syātāṃ. duḥkhasamudayasatyasaṃbandhasadbhāvāt tayoḥ parijñeyatvaṃ vyavasthāpyate. tathā hi yogina evaṃ vicārayanti. asya sahetukasya duḥkhasya ko nirodhaḥ. kena copāyena sa nirodhaḥ prāpyata iti. nirodhamārgasatye api parijānanti. na tv ākāśāpratisaṃkhyānirodhayor duḥkhena sambandha iti na tau parijānanti. prayogāvasthāyāṃ tu laukikena jñānena tāv api sāmānyarupeṇa sarvadharmā anātmāna iti bhāvayanti.

dharmāyatanadhātvākhyā

iti. āyatanaṃ ca dhātuś cāyatanadhātū. dharmaś cāsāv āyatanadhātuś ca dharmāyatanadhātuḥ. tadākhyā eṣāṃ ta ime dharmāyatanadhātvākhyāḥ.

ke. vedanāsaṃjñāsaṃskāraskandhāḥ.

sahāvijñaptyasaṃskṛtair

iti. sahāvijñaptyā sahāsaṃskṛtaiś cākāśādibhiḥ. [Tib. 34a] āyatanadeśanāyāṃ dharmāyatanam iti. dhātudeśanāyāṃ ca dharmadhātur iti. sapta dravyāṇīti. avijñaptir vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaḥ ākāśaṃ pratisaṃkhyānirodho 'pratisaṃkhyānirodhaś ceti.

(I.16) vijñānaṃ prativijñaptir

iti. vijñānaskandhaḥ prativijñaptir ity arthaḥ skandhādhikārāt. pratir vīpsārthaḥ. viṣayaṃviṣayaṃ pratīty arthaḥ. upalabdhir vastumātragrahaṇaṃ. vedanādayas tu caitasā viśeṣā viśeṣagrahaṇarūpāḥ. ṣaḍ vijñānakāyā iti ṣaḍ vijñānasamūhāḥ.

ṣaḍ vijñānāny atho mana

iti. ṣaḍ vijñānadhātavo yāthāsaṃkhyena yaś cakṣurvijñānaṃ. sa cakṣurvijñānadhātuḥ. evaṃ yāvat yan manovijñānaṃ. sa manovijñānadhātuḥ. samastāni tv etāni ṣaṭ manodhātur iti veditavyaṃ.

(I.17ab) ṣaṇṇām anantarātītaṃ vijñānaṃ yad dhi. tan mana

iti.

ṣaṇṇām

iti nirdhāraṇe ṣaṣṭhī. teṣām eva madhye nānyad ity arthaḥ. anantaragrahaṇam (Abhidh-k-vy 39) anyavijñānavyavahitanivṛttyarthaṃ. yad dhi yasyānantaram anyavijñānāvyavahitaṃ. [Tib. 34b] tat tasyāśrayaḥ. vyavahitaṃ tu na tasyāśrayaḥ. anyasyāsāv āśrayaḥ. yasya tadavyavahitaṃ. ata evācittikāvasthāyāṃ cirātītam api samāpattipraveśacittaṃ vyutthānacittasyāśrayo bhavati. vijñānāntarāvyavadhānāt. atītagrahaṇaṃ pratyutpannanirāsārthaṃ. manovijñānaṃ hi āśrayi tasyām avasthāyāṃ pratyutapannaṃ. atas tad atītam iṣyate. tad eva caitad ucyate.

ṣaṣṭhāśrayaprasiddhyartham

iti. vijñānagrahanaṃ vedanādyanantarātītanivṛttyarthaṃ.

yad dhi. tan mana

iti jātinirdeśān na vīpsāprayogaḥ. vṛttau tu dravyapadārthābhidhitsayā vīpsāprayogaḥ. yadyat samanantaraniruddhaṃ vijñānaṃ tattan manodhātur iti. tadyathā sa eveti vistaraḥ. tadyathā sa eva putro 'nyasya pitrākhyāṃ labhate. tad eva phalam anyasya bījākhyāṃ. tathehāpi sa eva cakṣurādivijñānadhātur anyasyāśraya iti manodhātvākhyāṃ labhate.

(I.17cd) saptadaśa dhātavo bhavanti dvādaśa veti. ya eva ṣaḍvijñānadhātavaḥ. sa eva manodhātuḥ. ya eva ca manodhātuḥ. ta eva ca ṣaḍvijñānadhātava iti itaretarāntarbhāve yadi ṣaḍvijñānadhātavo gṛhyeran nārtho manodhātuneti saptadaśa dhātavo bhavanti. yadi manodhātur gṛhyeta nārthaḥ sāḍvijñānadhātubhir iti dvādaśa dhātavo bhavanti.

ṣaṣṭhāśrayaprasiddhyartham

iti. paṃcānāṃ vijñānadhātūnāṃ āśrayaprasiddhir nāṃgīkriyate cakṣurādisvāśrayasaṃbhavāt. manovijñānāśrayo nāstīti tadāśrayaprasiddhyarthaṃ [Tib. 35a] manodhātur vyavasthāpyate. āśrayādiṣaṭkavyavasthānenāṣṭādaśa dhātavo bhavanti. āśrayaṣaṭkaṃ cakṣurādimanontaṃ. āśritaṣaṭkaṃ cakṣurvijñānādimanovijñānāntaṃ. ālambanaṣaṭkaṃ rūpādidharmāntam iti. yogācāradarśanena tu ṣaḍvijñānavyatirikto 'py asti manodhātuḥ. tāmraparṇīyā api hṛdayavastu manovijñānadhātor āśrayaṃ kalpayanti. tac cārūpyadhātāv api vidyata iti varṇayanti. ārūpyadhātāv api hi teṣāṃ rūpam abhipretaṃ. ārūpya iti ec īṣadarthe āṅ āpiṃgalavad iti. caramaṃ cittam iti. nirupadhiśeṣanirvāṇakāle. na mano bhaviṣyatīti. na manodhātur bhaviṣyatīty arthaḥ. na hi tad astīti. notpadyata ity arthaḥ. na. tasyāpi manobhāveneti vistaraḥ. naitad evaṃ. kasmāt. tasyāpi caramacittasya manobhāvenāśrayatvenāvasthitatvāt. anyakāraṇavaikalyād iti. paunarbhavikakarmakleśakāraṇavaikalyāt. nottaravijñānasaṃbhūtir iti. na punarbhavapratisaṃdhivijñānam ity abhiprāyaḥ.

Abhidh-k-vy 40

idam iha vicāryate. uktam etat. āśrayāśritālambanaṣaṭkavyavasthānād aṣṭādaśa dhātavo bhavantīti. āśritaṣaṭkaṃ tāvad vyavasthāpyate. cakṣurvijñānadhātur yāvan manovijñānadhātur iti. kim asyāśritaṣaṭkasya yathāsaṃkhyaṃ āśrayaṣatkaṃ vyavasthāpyate. cakṣurvijñānadhātor āśrayaś cakṣurdhātur [Tib. 35b] yāvan manovijñanadhātor manodhātur āśraya iti. om ity āha. yadā tarhi cakṣus tatsabhāgaṃ bhavati. tat kasyāśrayaḥ. na kasyacit. kathaṃ tarhīdam uktaṃ. cakṣurvijñānadhātoś cakṣurdhātur āśraya ityādi. āśraya eva cakṣuḥ. yas tu kiṃcidanāśrayas tatsabhāgaṃ cakṣuḥ. tad api tajjātīyatvāt cakṣurdhātutvena vyavasthāpyata eva. evaṃ yāvat kāyadhātur vaktavyaḥ. manodhātur api kiṃ manovijñānadhātor evāśrayaḥ. nety āha. cakṣurvijñānadhātvādīnām api hi sa āśraya iṣyate. tathā hi vakṣyati.

caramasyāśrayo 'tītaḥ. paṃcānāṃ sahajaś ca tair

iti. kiṃ tarhīdam uktaṃ.

ṣaṣṭhāśrayaprasiddhyasthaṃ dhātavo 'ṣṭādaśa smṛtā

iti. nānyeṣām āśrayaḥ sa iti kṛtvā ṣaṣṭhāśrayaprasiddhir na bhavati. ṣaṣṭhasyāpy ayam āśrayo bhavati saṃbhavataḥ. ālambanaṣaṭkam api. cakṣurvijñānadhātor ālambanaṃ rūpadhātur yāvan manovijñānadhātor dharmadhātur ālambanam iti. tad idaṃ vicāryate. kiṃ yathā cakṣurvijñānadhātor yāvanti rūpāṇi ālambanaṃ. sa rūpadhātuḥ. evaṃ yāvat kāyavijñānadhātor yāvanti spraṣṭavyāny ālambnaṃ. sa spraṣṭavyadhātuḥ. evaṃ manovijñānadhator yāvanto dharmā ālambanaṃ. sa dharmadhātur iti. atra sthavira āha. sarvadharmasvabhāvo dharmadhātur aṣṭādaśadhātusvabhāva ity arthaḥ. katham asyādhyātmikabāhyadhātuvyavasthā sidhyati. cakṣurādayo hi dvādaśādhyātmikā iṣyante. ṣaḍ bāhyā iti. [Tib. 36a] yadi hi te 'pi dharmadhātāv antarbhāvyeran sāṃkaryaṃ prāpnoti. sthavira āha. pāryāyikam eṣām ādhyātmikabāhyatvaṃ. vijñānānām āśrayās te cakṣurādaya ity ādhyātmikāḥ. manovijñānaviṣayatvāt tu bāhyā iti. tad evaṃ necchanti vaibhāṣikāḥ. sūtravirodhāt. evaṃ hi sūtra uktaṃ. dharmā bhikṣo bāhyam āyatanam ekādaśabhir āyatanair asaṃgṛhītam anidarśanam apratigham iti. tasmāt saptadravyako dharmadhātur eṣṭavyaḥ. avijñaptivedanāsaṃjñāsaṃskāraskandhākāśapratisaṃkhyānirodhapratiṣaṃkhyānirodhasvabhāvatvāt. aparipūrṇas tarhi manovijñānadhātor ālambananirdeśaḥ. na ca cakṣurvijñānādīnām aparipūrṇa alambananirdeśa iṣyate. asty etad evaṃ. kiṃ tu cakṣurādīnāṃ ṣaṇṇām āśrayatvena nirdeśāc cakṣurvijñānādīnāṃ cāśritatvena rūpādīnāṃ ca paṃcānāṃ paṃcavijñānakāyālambananirdeśān (Abhidh-k-vy 41) na teśāṃ manovijñānaviṣayatve 'pi dharmadhātau prakṣepa iti varṇayanti.

(I.18) samāsatas tu jñātavyaḥ sarvasaṃgraha

iti. āyatanādibhir api sarvasaṃgrahaḥ. na tu samāsataḥ. kiṃ tarhi. vistarataḥ. ayaṃ tu deśanātrayān niṣkṛṣya samāsata uktaḥ. rūpaskandhena rūpaskandhaḥ saṃgṛhīto daśa cendriyārthasvabhāvāny āyatanāni dhātavaś ca. dharmāyatanadhātvekadeśaś cāvijñaptiḥ. [Tib. 36b] manaāyatanena vijñānaskandhaḥ. tad eva ca manaāyatanaṃ saptacittadhātavaś ca saṃgṛhītāḥ. dharmadhātunā vedanāsaṃjñāsaṃskāraskandhāḥ saṃgṛhītāḥ dharmāyatanaṃ dharmadhātuś ca. avijñaptir iha dviḥ saṃgṛhītā. tadyathā cakṣurindriyam iti. cakṣurindriyaṃ vedanādiskandhaśrotrādyāyatanadhātunirodhasatyamārgasatyasvabhāvena viyuktaṃ. ata etad uktaṃ. cakṣurindriyaṃ rūpaskandhena cakṣurāyatanadhātubhyāṃ duḥkhasamudayasatyābhyāṃ ca saṃgṛhītaṃ tatsvabhāvatvāt. nānyaiḥ skandhādibhis tadbhāvaviyuktatvād iti. mahatātrālpakaṃ saṃgṛhītaṃ. na tu mahad alpakena. katham iti. rūpaskandho mahān sarvarūpasaṃgrāhakatvāt. cakṣurindriyam alpakaṃ rūpaskandhaikadeśatvāt. rūpaskandhena cakṣurindriyaṃ saṃgṛhītaṃ. na tu cakṣurindriyeṇa rūpaskandhaḥ. cakṣurindriyavyatiriktarūpaskandhasadbhāvāt. tadyathā hastipadena pakṣipadaṃ saṃgṛhītaṃ. na tu pakṣipadena hastipadaṃ saṃgṛhītaṃ. tadvat. samena tu samam anyonyaṃ saṃgṛhītaṃ. tadyathā cakṣurindriyaṃ cakṣurāyatanena. cakṣurāyatanam api cakṣurindriyeṇety ayam abhidharmanayo veditavyaḥ. yathā saṃgrahavastubhiḥ parṣadām iti. catvāri saṃgrahavastūni. dānaṃ priyavāditā arthacaryā samānārthatā ca. catasraḥ parṣadab bhikṣubhikṣuṇyupāsakopāsikāḥ. [tip. 37a] tais tāsāṃ saṃgrahaḥ. sa tu kādācitkaḥ. kadācidbhavaḥ kādācitkaḥ. kadācid āsāṃ dīyate priyaṃ cocyate. na ce saṃgraha iti. sāṃketikaḥ sāṃvyavahārikaḥ. svabhāvasaṃgrahas tu pāramārthika ity uktaṃ.

(I.19ab) jātigocaravijñānasāmānyād ekadhātutā dvitve 'pi cakṣurādīnām

ity arthād etad uktaṃ bhavati. jātyādibhedād yathāsaṃbhavaṃ dhātubhedavyavasthānaṃ. na tv adhiṣṭhānabhedād iti. tatra cakṣurdhātvādīnām anyonyaṃ jātigocaravijñānabhedo bhavati. rūpadhātvādīnāṃ jātivijñānabhedaḥ. vijñānadhātūnāṃ jātigocarabhedaḥ. manovijñānasyāpi hi dharmadhātur asādhāraṇo gocaraḥ. evaṃ śrotraghrāṇayor api yojyam iti. jātisāmānyam ubhayoḥ śrotrasvabhāvatvāt. gocarasāmānyam ubhayoḥ śabdaviṣayatvāt. (Abhidh-k-vy 42) vijñānasāmānyam ubhayor ekaśrotravijñānāśrayatvāt. tasmād eka eva śrotradhātuḥ. evaṃ ghrāṇasyāpi yojyaṃ.

(I.19cd) kāryāntarābhāvāt tarhi dvayānutpattiprasaṃgaḥ syād ity ata āha.

śobhārthaṃ tu dvayodbhava

iti. ekacakṣuḥśrotrādhiṣṭhānaikanāsikābilasaṃbhavān mahad vairūpyaṃ syād ity ekasya cakṣuḥśrotrādhiṣṭhānasya ekasya ca nāsikābilasya saṃbhavān mahad vairūpyaṃ syāt. nanu coṣṭramārjārolūkaprabhṛtīnāṃ cakṣurādidvayodbhave 'pi na bhavaty āśrayaśobhā. jātyantarāpekṣayā [Tib. 37b] na teṣām āśrayaśobhā. svajātyapeksayā tu yasya cakṣurādidvayam asti. tasya tasyāṃ svajātāv āśrayaśobhā. yasya nāsti. tasya vairūpyam iti. adūṣyam etat. ācāryasaṃghabhadras tv asya sūtrasyārthaṃ vivavre. śobhārtham ity ādhipatyārtham ity arthaḥ. ādhipatyasaṃpanno hi loke śobhatīty apadiśyate. yeṣāṃ cendriyāṇāṃ amūny adhiṣṭhānāni. teṣāṃ pariśuddhadarśanaśravaṇaghrāṇāyādhipatyaṃ syāt. na hi yathā dvābhyāṃ cakṣurbhyāṃ pariśuddhaṃ darśanaṃ bhavati tathaikena. evam itarayor api. evaṃ caiṣām indriyatvaṃ hīyeta. tadartham etad uktaṃ syād iti. sphuṭopalabdhyartham ity arthaḥ. ihāpi śakyam evaṃ vaktum. ekam eva parisphuṭopalabdhyāśrayabhūtaṃ vistīrṇaṃ karmaṇotpādyatāṃ. kim āśrayavicchedeneti. vibhāṣāyāṃ tu likhitam etat pakṣadvayaṃ. śobhārthaṃ dvayodbhava ity eko vyaktyartham ity apara iti. alaṃ prasaṃgena. nanu ca karmavaśāt indriyadvayotpattiḥ. kim anyad evocyate śobhārthaṃ vyaktyarthaṃ ceti. karmavaśād evātrendriyadvayodbhava uktaḥ. katham iti. evaṃ vibhaktāvayavāśrayeṇānādikālābhyastaḥ śobhābhimānaḥ sattvānāṃ pravartate. atas tadabhilāṣapūrvakeṇa sphuṭopalabdhyabhilāṣapūrvakeṇa ca karmaṇā tad indriyadvayam [Tib. 38a] abhinirvartamānaṃ śobhārthaṃ vyaktyarthaṃ codbhavatīty ucyate.

(I.20ab) rāśyāyadvāragotrārthāḥ skandhāyatanadhātava

iti. yathākramaṃ rāśiḥ āyadvāraṃ gotraṃ cārtha eṣāṃ. ta ime rāśyāyadvāragotrārthāḥ. ke. skandhāyatanadhātuśabdāḥ. atha vā rāśyāyadvāragotraśabdānām arthāḥ. ke. skandhāyatanadhātavaḥ. sūtre vacanāt. sūtre rāśyarthaḥ skandhārtha iti. rāśer yo 'rthaḥ. sa skandhasyārthaḥ. taṃ sūtreṇa darśayati. yat kiṃcid rūpam atītānāgatapratyutpannam iti vistaraḥ. aikadhyam iti. ekadhaivaikadhyaṃ. anityatāniruddham iti. anityatayā saṃskṛtalakṣaṇena (Abhidh-k-vy 43) niruddham ity arthaḥ. anityatāgrahaṇaṃ anyanirodhanirāsārthaṃ. paṃcavidho hi nirodhaṃ. lakṣaṇanirodhaḥ samāpattinirodha upapattinirodhaḥ pratisaṃkhyānirodho 'pratisaṃkhyānirodhaś ca. tad yady atītaṃ rūpaṃ niruddham ity eva brūyāt. aviśeṣitatvāt samāpattinirodhādīnām api prasaṃgaḥ syāt. na ca tair atītārthateṣyate. samāpattinirodho hy anāgatānām eva cittacaittānām. upapattinirodho 'py eṣām eva. pratisaṃkhyānirodhaḥ sāsravāṇām eva. apratisaṃkhyānirodho 'py anutpattidharmāṇām evānāgatānāṃ. tasmāl [Tib. 38b] lakṣaṇanirodhagrahaṇārtham idam anityatāgrahaṇaṃ. anāgatam anutpannam iti. pratyutpannatām asaṃprāptaṃ. pratyutpannam utpannāniruddham iti. utpannagrahaṇam anāgataviśeṣaṇārthaṃ. aniruddhagrahaṇam atītaviśeṣaṇārthaṃ. anāgataṃ yady apy aniruddhaṃ na tūtpannam. atītam api yady apy utpannaṃ na tv aniruddham iti. ādhyātmikaṃ svāsāṃtānikam iti. cakṣurādikaṃ rūpādikaṃ ca. bāhyam anyad iti. tad eva pārasāṃtānikam asattvasaṃkhyātaṃ ca. āyatanato veti. ādhyātmikaṃ cakṣurādipaṃcakaṃ svaparasaṃtatipatitaṃ.

dvādaśādhyātmikā

iti vacanāt. bāhyam anyad rūpādikaṃ viṣayapaṃcakaṃ svaparasaṃtatipatitam. asattvasaṃkhyātaṃ cāvijñaptiś ca. bāhyāyatanasvabhāvam iti kṛtvā. audārikaṃ sapratigham iti. paramāṇusaṃcayasvabhāvaṃ. sūkṣmam apratighaṃ. avijñaptirūpaṃ. āpekṣikaṃ veti. apekṣayā vā audārikaṃ sūkṣmaṃ ca bhavati. tadyathā likṣām apekṣya audārikī yūkā. yūkām apekṣya sukṣmā likṣeti. tad evaṃ sati sapratigham eva audārikaṃ ca sūkṣmaṃ bhavati. apratighaṃ tu sūkṣmam evāsaṃcitatvāt. āpekṣikatvād asiddham iti. saiva sūkṣmā likṣā vātāyanarajo 'pekṣya audārikī. saiva ca audārikī yūkām apekṣya sūkṣmeti avyavasthitam audārikasūkṣmatvaṃ pārāpāravat. kathaṃ hi nāma. audārikaṃ sūkṣmaṃ bhavati sūkṣmaṃ ca audārikam iti. na. apekṣābhedād [Tib. 39a] iti. apekṣayā bhedo 'pekṣābhedaḥ. tasmān nāsiddhaṃ. yad evāpekṣya audārikaṃ na jātu tad apekṣya sūkṣmaṃ. na kadācit tad evāpekṣyam ity arthaḥ. pitṛputravad iti. tadyathā evadattasya putro yajñadattaḥ. yajñadattasya putro viṣṇumitraḥ. sa yajñadatto viṣṇumitram apekṣya pitā. evadattam apekṣya putraḥ. na cāpekṣikatvād asya pitṛputrabhāvo na sidhyati. apekṣābhedāt. na hi sa yajñadattas tam eva viṣṇumitram apekṣya putraḥ. nāpi tam eva devadattam apekṣya (Abhidh-k-vy 44) piteti. tadvat. hīnaṃ kliṣṭaṃ sadbhis tyaktam iti kṛtvā. praṇītam akliṣṭaṃ kleśadūṣitatvāt. dūram atītānāgataṃ saṃtānapracyutatvāt tadasaṃprāptatvāc ca. antikaṃ pratyutpannaṃ saṃtānasaṃnihitatvāt. evaṃ yāvad vijñānam iti. yā kācid vedanā atītānāgatapratyutpannā ādhyātmikī vā bāhyā vā audārikā vā sūkṣmā yā vā dūre yā vā antike tāṃ sarvām aikadhyam abhisaṃkṣipya vedanāskandha iti saṃkhyāṃ gacchati. evaṃ yāvad vijñānaṃ vaktavyaṃ. yāvat sarvam aikadhyam abhisaṃkṣipya vijñānaskandha iti saṃkhyāṃ gacchatīti. atītāditvam eṣāṃ vedanādīnāṃ yathā rūpasya. ayaṃ tu viśeṣo vedanādīnāṃ. audārikaṃ paṃcendriyāśrayaṃ vedanādicatuṣkaṃ. amūrtatvāt avagatam audārikatvaṃ [Tib. 39b] nāsti. sūkṣaṃ mānasam āśrayasyāpy amūrtatvāt. bhūmito veti. audārikaṃ sūkṣmaṃ ca vedanādikaṃ. audārikī kāmāvacarī vedanā. sūkṣmā prathamadhyānabhūmikā. audārikī prathamadhyānabhūmikā. sūkṣmā dvitīyadhyānabhūmikā. evaṃ yāvad audārikī ākiṃcanyāyatanabhūmikā. sūkṣmā bhavāgrabhūmiketi. yathā vedanā. evaṃ yāvad vijñānaṃ vaktavyaṃ. bhadanta iti sthaviraḥ. kaścit sautrāntikas tannāmā vā. bhagavadviśeṣas tv āha. sthaviraharmatāto 'sāv iti. atra vayaṃ brūmaḥ. yadi harmatrāto 'tītānāgatāstitvavādī. sa iti na sautrāntiko na ārṣṭāntika ity arthaḥ. tathā hi vakṣyati. bhāvānyatviko bhadantaharmatrātaḥ. sa kilāha. dharmasyādhvasu pravartamānasya bhāvānyathātvaṃ bhavati na dravyasyānyathātvam iti. sautrāntikadarśanāvalaṃbī cāyaṃ bhadanto vibhāṣāyāṃ likhitaḥ. bhadanta āhetyevamādi. bhadantaharmatrāto 'pi svanāmnaiva vibhāṣāyāṃ likhitaḥ. bhadantaharmatrāta āhetyevamadi. tena lakṣyate bhadantaharmatrātād anyo 'yaṃ sautrāntikaḥ kaścit sthaviro bhikṣur iti. paṃcendriyagrāhyam iti rūpādipaṃcakaṃ. sūkṣmam anyac cakṣurādipaṃcakaṃ. avijñaptiś ca. manāpam iti. mana āpnotīti manaāpaṃ manojñam ity arthaḥ. punaḥsaṃdhikaraṇaṃ cātra draṣṭavyaṃ. pūrvatrāsiddham iti īṣadarthena ñaparigrahāt kiṃcit siddham ity ekasavarṇadīrghatvaṃ. dūram adṛśyadeśam iti. ādhāradeśaṃ āśrayādhāradeśaṃ [Tib. 40a] cādhikṛtya. draṣṭuṃ śakyo dṛśyaḥ. dṛśyo deśo 'syeti dṛśyadeśaṃ dṛśyādhāradeśaṃ. dṛśyāśrayādhāradeśaṃ vā. tadyathā kuṇḍe badaraṃ. cakṣurādi vā. tad antikaṃ. adṛśyadeśaṃ tu tadviparītaṃ dūraṃ. dūram adṛśyam iti noktaṃ. āsannam api hi kiṃcid atisūkṣmatvān na dṛśyate. na ca tad dūram iṣyate. dṛśyadeśatvāt. kimarthaṃ punar evaṃ bhadantena vyākhyāyate. atītādīnāṃ svaśabdenābhihitatvāt. anyathā hi punaruktadoṣaḥ syāt. dūrāntikatvaṃ tu teṣām āśrayavaśād (Abhidh-k-vy 45) iti. teṣāṃ vedanādīnām amūrtatvenādeśasthatvāt tasmād evaṃ vaktavyaṃ. dūre adṛśyamānāśrayā vedanādayaḥ. antike dṛśyamānāśrayā iti. audārikasūkṣmatvaṃ pūrvavad iti. audārikaṃ paṃcendriyāśrayaṃ. sūkṣmaṃ mānasam iti.

cittacaittānām āyam utpattiṃ tanvantīty āyatanāni. dvayaṃ pratītya vijñānasyotpattir iti sarveṣām āyatanatvasiddhiḥ.

ekasminn āśraye saṃtāne veti. āśraye samudāyalakṣaṇe śarīre. saṃtāne vā cittādīnāṃ pravāhalakṣaṇe. svasyā jāteḥ. kiṃ. ākarā iti prakṛtaṃ. sabhāgahetutvāt. pūrvotpannaṃ cakṣuḥ paścimasya sabhāgabetur ity ākaro dhātuḥ. yato hi suvarṇādyutpattiḥ. te teṣām ākarāḥ. asaṃskṛtaṃ na dhātuḥ syāt. na hy asaṃskṛtam asaṃskṛtasyānyasya vā sabhāgahetuḥ. [Tib. 40b] cittacaittānāṃ tarhīti. kiṃ. ākarā iti prakṛtaṃ. dvayaṃ pratītya vijñānasyotpattir iti sarvadhātavo vijñānasya sasaṃprayogasya pratyayo 'vaśyam ālambanam adhipatiś cety ākarāḥ.

rāśipudgalavad iti. prajñaptisantaḥ skandhāḥ. rāśiśabdavācyatvāt. dhānyarāśivat. pudgalavad vā. sa hi prajñaptisan pudgalaḥ rūpādiprajñaptikāraṇanirapekṣāgṛhyamāṇasvabhāvatvāt dhānyarāśivat. kāryabhārodvahanārtha iti. kāryam eva bhāraḥ. kāryabhāraḥ. tad uhyate teneti udvahanaṃ. kāryabhārasyodvahanaṃ kāryabhārodvaḥanaṃ. śarīrapradeśaḥ sa loke skandha ity ucyate. anenāpi kāryabhāra uhyate nāmarūpapratyayaṃ ṣaḍāyatanam ityādivacanāt. tasmāt skandha iva skandha ity aupacārikaśabdaḥ. pracchedārtho vā. avadhyartho vety arthaḥ. rūpapracchedo yāvad vijñānapraccheda iti. tad etad utsūtram iti. tad etad ubhayaṃ kāryabhārodvahanārthaḥ pracchedārthaś ceti. utkrāntaṃ sūtrād utsūtraṃ. sūtraṃ hīti vistareṇa tat pratipādayati. pratyekam iti vistaraḥ. katham ity āha. sarvam etad atītādirūpam ekaśaḥ ekaikaṃ rūpaskandha iti. samudāyena samudāyidravyam uktaṃ. teṣāṃ hy atītādīnāṃ rūpāṇāṃ sa rāśir ity abhiprāyaḥ. sūtre 'py evam evoktaṃ. pṛthivīdhātuḥ [Tib. 41a] katamaḥ. keśā romāṇīti vistaraḥ. ekaikaṃ keśādidravyaṃ pṛthivīdhātur iti vijñāyate. ayaṃ ca parihāraḥ kāryabhārodvahanārthapracchedārthapakṣayor spi śakyate vaktuṃ. na śakyaṃ evam iti vistaraḥ. aikadhyam adhisaṃkṣipyeti vacanātirekāt. ekaikaṃ rūpaskandha iti na śakyate vijñātuṃ. yadi hy evam artho 'bhaviṣyat. tat sarvaṃ rūpaskandha ity evāvakṣyat. nārtham aikadhyam abhisaṃkṣipyeti vacanena. tasmād rāśivad eva skandhāḥ prajñaptisanta iti sthāpanāpakṣa ācāryasya. dravyasadrūpapratipattis tu skandhanirdeśe tatsamudāyitvād ity avagantavyaṃ. rūpīṇy apīti vistaraḥ. rūpigrahaṇam arūpiviśeṣaṇārthaṃ. arūpi hi manaāyatanaṃ asaṃhatam api kāraṇabhāvaṃ bibharti. rūpīṇy api (Abhidh-k-vy 46) cakṣurādīni āyatanāni samuditāny eva cittacaittāyadvāratāṃ gacchanti nāsamuditānīti. samudāyalakṣaṇatvāt skandhavat prajñāptisanti syuḥ. saṃcitāśrayālambanā hi paṃcavijñānakāyā iti. na. ekaśaḥ samagrāṇāṃ kāraṇabhāvād iti. naitad evaṃ. kasmāt. ekaśaḥ pratyekaṃ samagrāṇāṃ samuditānāṃ kāraṇatvāt. yasmād bahūnām eṣām cakurādiparamāṇūnāṃ parasparam apekṣyamāṇānām ekaikaśaḥ kāraṇabhāvaḥ. na tv asaṃhatānāṃ. tadyathā dārvākarṣaṇe bahūnām ākraṣṭṝṇāṃ [Tib. 41b] pratyekam asāmarthyaṃ. samuditānāṃ tu parasparam apekṣyamāṇānāṃ sāmarthyaṃ. yathā vā keśāḥ pṛthakpṛthag avasthitā na samarthās taimirikacakṣurvijñānakaraṇe. samuditās tv asaṃyuktā api samarthāḥ. tadvac cakṣurādīndriyaparamāṇavo rūpādiviṣayaparamāṇavaś ca cakṣurādivijñānotpādane pratyekam asamarthāḥ. samuditās tu samarthāḥ. śaktiṛ hi bhāvānāṃ tādṛśy avagantavyā. viṣayasahakāritvād veti. yadi bahūnām āyadvārabhāva iti samudāyāyatanatvaṃ syān na dravyāyatanatvaṃ. indriyaviṣayaparamāṇūnāṃ samuditānām āyadvārabhāva iti tat samudāyāyatanatvaṃ syāt. na pṛthagāyatanatvaṃ syāt. iṣyate ca pṛthagāyatanatvaṃ dvādaśāyatanānīti sūtrāt. sādhanaṃ cātropatiṣṭhate. ye sahakāriṇaḥ. na taiḥ saha samudāyātmakāyatanabhūtāś cakṣurāyatanasamudāyadravyaparamāṇavaḥ. cakṣurvijñānakāraṇatvāt. cakṣurāyatanarūpāyatanasamudāyadravyaparamāṇuvat. yathā cakṣurāyatanasamudāyadravyaparamāṇavaḥ. evaṃ yāvat kāyāyatanasamudāyadravyaparamāṇavo yojyāḥ. vibhāṣāyāṃ tūcyata iti. anenāpi prajñaptisantaḥ skandhā iti vyācaṣṭe. ayaṃ tu viśeṣaḥ. adravyasanto 'pi te tatropacāreṇa pradarśyanta iti. viśeṣārthas tuśabdaḥ. skandhaprajñaptim apekṣate iti. skandha iti prajñaptim apekṣate. rāśir iti prajñaptim [Tib. 42a] apekṣata ity arthaḥ. paramāṇur ekasya dhātor iti. daśānāṃ cakṣurādīnāṃ rūpiṇāṃ dhātūnāṃ anyatamasya pradeśaḥ. evam āyatanānām eṣām evānyatamasya rūpaskandhasya ca pradeśaḥ. kasamāt. na hi prajñaptāv apekṣitāyāṃ pradeśini pravṛttaḥ śabdaḥ pradeśe vyavasthāpyate. atha nāpekṣate. kiṃ. skandhaprajñaptim ity adhikṛtaṃ. sa āha. paramāṇur eko dhātur iti vistaraḥ. sa ekaikas teṣām āyatanadhātūnāṃ yo 'nyatama ukto rūpaskandhaś ca. bhavati hi pradeśe 'pi pradeśivad upacāra iti. pradeśe 'pi paramāṇau anyatamarūpāyatanadhātuvad rūpaskandhavac copacāraḥ. tatra tasyeveti vatiḥ. yathā paṭaikadeśe dagdhe paṭo dagdha iti. yathā paṭaśabdaḥ samudāye pravṛttaḥ. pradeśe 'py upacaryate paṭaikadeśe. tadvat skandhaśabdo (Abhidh-k-vy 47) 'tītādirūpasamudāye pravṛttaḥ. pradeśe 'pi paramāṇāv upacaryata iti. skandhā eva prajñaptisanto nāyatanadhātava iti. rūpādīnāṃ skandhā iti kṛtvā. yadā tu rūpāṇy eva skandhā iti samāsaḥ. tadā dravyasantaḥ skandhā ity abhiprāyaḥ.

idam iha vicāryate. kim atra kāraṇaṃ yad indriyaparamāṇūnāṃ viṣayaparamāṇūnāṃ ca vijñānotpattaye tulye 'py anyonyasāpekṣatve na dvayānām eṣāṃ kevalendriyaparamāṇuvad ekāyatanatvaṃ vyavasthāpyate. yasmāc [Tib. 42b] cakṣurindriyādiparamāṇavaḥ sarve svavijñānotpattau sādhāraṇāni kāraṇāni bhavanti. na tu tathā viṣayaparamāṇavaḥ. tathā hi cakṣurindriyaparamāṇavo nīlaviṣayavijñānotpattāv api kāraṇaṃ bhavanti. pītādivijñānotpattāv api. nīlaviṣayaparamāṇavas tu svavijñānotpattāv eva kāraṇaṃ bhavanti. na pītādivijñānotpattau. ity ataś cakṣurindriyaparamāṇubhis tadviṣayaparamāṇūnām atulyavartitvāt. pṛthaksthānāvasthitatvāt. na cakṣūrūpaparamaṇūnām ekāyatanatvavyavasthānatvaṃ yujyate. evaṃ yāvat kāyendriyaspraṣṭavyaparamāṇūnāṃ ekāyatanatvavyavasthānaṃ na yujyata iti vaktavyaṃ.

(I.20cd) mohendriyarucitraidhād

iti. saṃmohaprajñādhimokṣatraidhād ity arthaḥ. trayaḥ prakārās traidham iti. tridhaiva traidham iti svarthe 'ṇpratyaya ity eke. tridhābhāvas traidham iti bhāve 'ṇpratyaya ity apare. mohendriyarucīnāṃ traidhaṃ. tasmād iti. piṇḍātmagrahaṇata iti. kecic caittān piṇḍato gṛhītvā tān evātmato gṛhṇanti. piṇḍagrāhe saty ātmagrāhapravṛtteḥ. teṣāṃ skandhadeśanā. tasyāṃ hi vedanāsaṃjñāsaṃskārabhedena tridhā caittā deśitāḥ. nāyam ekaḥ pinḍaś caittaviśeṣā ihety ātmagrāhaḥ pratipakṣito bhavati. atha vā piṇḍarūpo 'yam ātmabhāvaḥ. sa cātmā vedayitā saṃjñātā cetayiteti kecit saṃmūḍhāḥ. teṣāṃ skandhadeśanā. nāyam ātmarūpaḥ piṇḍaś caittā iheme vedanāsaṃjñāsaṃskārāḥ [Tib. 43a] pravartante ity ātmagrāhaḥ pratipakṣito bhavati. kecid rūpa eveti. piṇḍātmagrahaṇataḥ saṃmūḍhā ity adhikṛtaṃ. teṣām āyatanadeśanā. tasyāṃ hi rūpaṃ cakṣurādibhedena bahudhā vibhaktaṃ. caittās tv aikadhyam eva dharmāyatanatvena cittaṃ ca manaāyatanatveneti. kecid rūpacittayor iti. saṃmūḍhāḥ piṇḍātmagrahaṇata ity adhikṛtam eva. teṣāṃ dhātudeśanā. tasyāṃ hi rūpaṃ cakṣurādibhedena bahudhā vibhaktaṃ. cittaṃ cakṣurvijñānādidhātubhedena. na tu caittā dharmadhātutvenaiva deśitatvād iti. tayā rūpacittapiṇḍagrāhasaṃmohaḥ pratipakṣito bhavati.

indriyāṇy apīti vistaraḥ. trividhaḥ pudgalaḥ tīkṣṇamadhyamṛdvindriyatvāt. atha vā trividhaḥ pudgalaḥ udghaṭitajño vipaṃcitajñaḥ padaparama iti. (Abhidh-k-vy 48) tatra tīkṣṇendriyāṇāṃ skandhadeśanā. te hi tīkṣṇendriyatvāt skandhabhedenaiva āyatanadhātubhedaṃ pratipattuṃ śaknuvanti. yathoktaṃ yad bhikṣo na tvaṃ sa te dharmaḥ prahātavya iti. ājñātaṃ bhagavann ity āha. yathā katham asya bhikṣo saṃkṣiptenoktasyārtham ājānāsi. rūpaṃ bhadanta nāhaṃ. sa me dharmaḥ prahātavya iti vistaraḥ. madhyendriyāṇām āyatanadeśanā. te hi madhyendriyatvān [Tib. 43b] madhyenaiva nātivistīrṇenāyatanaprabhedena dhātuprabhedaṃ pratipattuṃ śaknuvanti. na tu saṃkṣiptena skandhaprabhedena. mṛdvindriyāṇāṃ dhātudeśanā. te hi mṛdvindriyatvāt nāvibhaktaṃ svabuddhisāmarthyena pratipattuṃ śaknuvanti.

rucir api trividheti. pūrvābhyāsayogād ruces traividhyaṃ. atha vā śamathacaritānāṃ saṃkṣiptā ruciḥ. śamathavipaśyanācaritānāṃ madhyā ruciḥ. vipaśyanācaritānāṃ vistīrṇā rucir iti.

(I.21) kiṃ punaḥ kāraṇam iti vistaraḥ. nanu ca kāraṇam uktaṃ piṇḍātmagrahaṇataś caittasaṃmūḍhānāṃ skandhadeśaneti. satyam uktaṃ. caittās teṣāṃ vibhaktā iti. vedanāsaṃjñe eva tu saṃskāraskandhāt pṛthak skandhīkṛtaḥ. na punar anya iti kim atra kāraṇaṃ. kāmādhyavasānam iti vistaraḥ. kāmeṣu ca dṛṣṭiṣu cābhiṣvaṃgaḥ. tayor vivādamūlayor adhyavasānayor vedanāsaṃjñe yathākramaṃ pradhānahetur iti. pradhānagrahaṇād avidyādayo 'pradhānahetava ity arthata uktaṃ bhavati. vedanāsvādavaśād dhi kāmān abhiṣvajante gṛhiṇaḥ. viparītasaṃjñāvaśāc ca dṛṣṭīḥ. kim. abhiṣvajanta ity adhikṛtaṃ. adharme dharmasaṃjñino dharme cādharmasaṃjñino 'nātmādiṣu cātmasaṃjñinas tās tādṛśīḥ śīlavrataparāmarśādīr abhiṣvajante. ke te. prāyeṇa pravrajitāḥ. vedanāgṛddho hīti [Tib. 44a] vistaraḥ. vedanāsaktaś caturbhir viparyāsair viparyastaḥ saṃsāre janmaparaṃparāṃ karoti kramakāraṇād iti. catvāri kāraṇāni skandhānukrame vakṣyaṃte.

yathaudārikasaṃkleśabhājanādyarthadhātuta

iti. rūpaṃ hi sapratighatvāt sarvaudārikaṃ. arūpiṇāṃ vedanā pracāraudārikatayā. tathā hi vyapadiśanti. haste me vedanā pāde me vedaneti. dvābhyām audārikatarā saṃjñā. vijñānāt saṃskārā ity ato yathaudārikaṃ tat pūrvam uktam ity prathamaṃ kāraṇaṃ. atha vānādimati saṃsāre strīpuruṣā anyonyaṃ rūpābhirāmāḥ. te ca vedanāsvādagardhāt. tadgardhaḥ saṃjñāviparyāsāt. tadviparyāsaḥ kleśaiḥ. cittaṃ ca tatsaṃkliṣṭam iti yathāsaṃkleśaṃ krama iti dvitīyaṃ. bhājanādyarthena vā bhājanabhojanavyaṃjanapaktṛbhoktṛbhūtā hi (Abhidh-k-vy 49) rūpādayaḥ skandhā iti tṛtīyaṃ. dhātuto vā kāmarūpaprabhāvito hi kāmadhātuḥ. vedanāprabhāvitāni dhyānāni. saṃjñāprabhāvitās traya ārūpyāḥ. saṃskāramātraprabhāvitaṃ bhavāgram. etā vijñānasthitayas tāsu ca pratiṣṭhitaṃ vijñānam iti kṣetrabījasaṃdarśānārthaḥ skandhānukrama iti caturthaṃ kāraṇam. atha eva ca kramakāraṇāt vedanāsaṃjñe [Tib. 44b] pṛthak skandhīkṛte. yata ete audārikatare saṃkleśānukramahetū bhojanavyaṃjanabhūte tatprabhāvitaṃ ca dhātudvayam iti.

(I.22ab) na tāvad eṣv evāntarnetuṃ śakyate arthāyogād iti. rūpaṇāder arthasyāyogād asaṃbhavāt. rūpasvabhāvaṃ yāvad vijñānasvabhāvam iti vā na śakyam eṣv eva paṃcaskandheṣv antarnetum. atatsvābhāvyāt. na cāpi ṣaṣṭhaḥ skandho vaktuṃ śakyate. kutaḥ. arthāyogāt. atītādyarthayogād ity arthaḥ. nanu ca bahutvād asaṃskṛtānāṃ asaṃskṛtaskandho 'nyo yokṣyate. kim atītādyartheneti. etac cāyuktam asaṃskṛtānāṃ deśasaṃnikarṣābhāvenābhisaṃkṣepāyogāt. saṃkleśavastujñāpanārtham iti vistaraḥ. na saṃkleśavastv anāsravatvāt. na vyavadānavastv asaṃskṛtatvāt. vyavadānahetur hi vyavadānavastv ity abhiprāyaḥ. atha vā rūpaskandha ity ukte yāvad vijñānaskandha ity ukte saṃkleśavastu vyavadānavastu ca rūpaskandho yāvad vijñānaskandha iti vijñāyate. na tv asaṃskṛtaskandha ity ukte saṃkleśavyavadānavastu vijñāyata iti na saṃbhavati asaṃskṛtaskandha iti. teṣāṃ dhātvāyataneṣv apy eṣa prasaṃga iti. teṣām evaṃvādināṃ yathā ghaṭoparamo na ghaṭaḥ. evaṃ dhātūparamo na dhātuḥ. āyatanoparamo nāyatanam iti dharmadhātvāyatanayor apy asaṃskṛtaṃ na vyavasthāpitaṃ syāt. sarvadharmasaṃgrahaś ca dhātvāyataneṣv abhipreta ity ayuktam etat.

(I.22cd) uktaḥ skandhānām [Tib. 45a] anyaḥ prakāraḥ. kramaḥ punar

ity anyaprakāravacanāpekṣāḥ punaḥśabdopanyāsa iti darśayati. sarvaudārikam iti. sarvebhyo vedanādibhya audārikaṃ rūpaṃ. sanidarśanasapratighatvādiyogāt. arūpiṇāṃ vedanādīnāṃ. nirdhāraṇe ṣaṣṭhī. vedanā audārikī pracāraudārikatayā samudācāraudārikatayety arthaḥ. dvābhyāṃ saṃskāravijñānābhyāṃ. audārikī saṃjñā. nimittaparicchedena sujñātatvāt. vijñānāt saṃskāra audārikaḥ sukhī syāṃ na duḥkhī syām ity abhisaṃskāralakṣaṇatvāt. vijñānaṃ tu sarvasūkṣmam upalabdhimātralakṣaṇatvāt. yathaudārikaṃ ca vineyānām arthapratipādanaṃ nyāyyam iti evaṃ skandhānukramaḥ. te ca vedanāsvādagardhāt. te ca strīpuruṣā vedanāsvādasakter anyonyaṃ rūpābhirāmā bhavanti. tadgardha iti. vedanāgardhaḥ. saṃjñāviparyāsād iti. nityādikān nimittodgrahaṇāt. (Abhidh-k-vy 50) sukhāpi hi vedanā saṃskāravipariṇāmaduḥkhatayā duḥkhā. bhājanabhojanam iti vistaraḥ. rūpaṃ bhājanabhūtaṃ vedanāśrayatvāt. vedanā bhojanabhūtā āsvādyatvāt. saṃjñā vyaṃjanabhūtā vedanāṃ tannimittodgrahaṇena vyaṃjayatīti kṛtvā. saṃjñāvaśena vā vedanā rocata iti kṛtvā vyaṃjanabhūtā samjñā. cetanā paktṛbhūtā vipākavedanām abhisaṃskṛtya upanayanāt. [Tib. 45b] vijñānaṃ bhoktṛbhūtaṃ tadanugrahād iti. bhājanādyarthena vānukramaḥ. dhātuto veti vistaraḥ. kāmaguṇā eva rūpāṇi. taiḥ prabhāvitaḥ prakarṣitaḥ kāmadhātuḥ. vedanāprabhāvitāni dhyānāni. saumanasyasukhendriyaprabhāvitaṃ prathamaṃ dhyānaṃ. saumanasyendriyaprabhāvitaṃ dvitīyaṃ. sukhendriyaprabhāvitaṃ tṛtīyaṃ. upekṣendriyapariśuddhiprabhāvitaṃ caturthaṃ dhyānaṃ. saṃjñāprabhāvitās traya ārūpyāḥ. ākāśasaṃjñāprabhāvitam ākāśānaṃtyāyatanaṃ. vijñānasaṃjñāprabhāvitaṃ vijñānānaṃtyāyatanaṃ. ākiṃcanyasaṃjñāprabhāvitaṃ ākiṃcanyāyatanaṃ. saṃskāramātraprabhāvitaṃ bhavāgraṃ. tatra hi cetanā aśītiṃ kalpasahasrāṇy āyur ākṣipati. vijñānaṃ kasmāt sarveṣāṃ paścād uktam ity ata āha etā vijñānasthitaya iti vistaraḥ. catasro vijñānasthitayaḥ. rūpopagā vijñānasthitiḥ kāmadhātuḥ. vedanopagā catvāri dhyānāni. saṃjñopagā traya ārūpyāḥ. saṃskāropagā bhavāgraṃ. tāsu catasṛṣu vijñānasthitiṣu pratiṣṭhitaṃ vijñānaṃ tadāśritatvāt sarvapaścād uktaṃ. ity evaṃ kṣetrabījasaṃdarśanārthaḥ skandhānukrama ukto bhavati. ata eva ca paṃca skandhā nālpīyāṃso na bhūyāṃsa iti. yathaudārikādibhiḥ kāraṇair nālpīyāṃso na bhūyāṃsa ity arthaḥ.

(I.23) paṃca vartamānaviṣayatvāt pūrvaṃ uktānīti. yāni [Tib. 46a] vartamānaviṣayāni. tāni parisphuṭaviṣayāṇi. parisphuṭaviṣayāṇi ca sugamānīti pūrvam uktāni. vartamānaviṣayāṇi ca pūrvavṛttīni bhavanty evaṃ ca pūrvam uktāni. manas tv aniyataviṣayam ity ākulaviṣayitvāt asugamaṃ. paścādvṛtti ca prāyeṇa. katham ity āha. kiṃcid vartamānaviṣayaṃ kiṃcid yāvat tryadhvānadhvaviṣayam iti. yāvacchabdena kiṃcid atītaviṣayaṃ kiṃcid anāgataviṣayaṃ kiṃcit tryadhvaviṣayaṃ. sarvadharmā anātmāna iti yathā. kiṃcid anadhvaviṣayam asaṃskṛtaviṣayam ity arthaḥ. evam aniyataviṣayaṃ manaḥ. tathā ca na tat sugamam iti paścād uktaṃ. sugamaṃ hi loke pūrvam upadiśyamānaṃ dṛśyate.

bhautikārthāc catuṣṭayam

iti cakṣurādicatuṣṭayaṃ rūpādyupādāyarūpaviṣayaṃ. tasmāt. tat kāyāt pūrvam uktaṃ. kāyasya tv aniyato viṣayaḥ. kadācid bhūtāni kadācid bhautikaṃ (Abhidh-k-vy 51) yadi vyavacchedagrahaṇaṃ. kadācid ubhayaṃ yady avyavacchedagrahaṇaṃ. śeṣaṃ punar itarasmād yathāyogaṃ dūrāśutaravṛttyā pūrvam uktam iti. śeṣaṃ cakṣurādi. tad itarasmāt saṃbhavato dūrāśutaravṛttyā dūravṛttyā dūrataravṛttyā āśutaravṛttyeti vibhajya dvayaṃ dvayāt. ekaṃ caikasmāt punar ekaṃ caikasmād iti yojyam ity arthaḥ. katham ity āha. cakṣuḥśrotraṃ hi dūraviṣayaṃ tat pūrvam uktaṃ dvayāt ghrāṇajihvātaḥ. tayor api cakṣuḥśrotrayoḥ [Tib. 46b] cakṣuṣo dūratare vṛttiḥ. paśyato 'pi dūrān nadīṃ tacchabdāśravaṇāt. atas tat pūrvam uktam iti vartate. cakṣuḥ śrotrāt pūrvam uktaṃ. tayor āśutaravṛttitvād iti. tayor ghrāṇajihvayor ghrāṇaṃ pūrvam uktaṃ jihvāyāḥ. katham ity āha. aprāptasyaiva jihvāṃ bhojyasya gandhagrahaṇād iti.

idam iha vicāryate. ghrāṇajihve prāptaviṣayagrāhiṇyau. kathaṃ. bhojyastho gandhaḥ tena ghrāṇena gṛhate. na tv abhojyastho gṛhyate. vāyos tu gandhāntaram udbhavati bhojyāvayavena vā sūkṣmeṇa sahāgato gandho gṛhyate. niruchvāsasya gandhāgrahaṇāt. na tarhīdaṃ vaktavyaṃ. aprāptasyaiva jihvāṃ bhojyasya gandhagrahaṇād iti. yat tat piṇḍarūpaṃ bhojyaṃ. taj jihvām aprāptam ity abhisaṃdhāyavacaṇād adoṣaḥ. evaṃ hy āśutaravṛtti ghrāṇaṃ yad bhojyāvayavasahāgatam api gandhaṃ jighrati. jihvā tu bhojyāvayavasahāgataṃ rasaṃ nāsvādayati. piṇḍabhojyasahāgatam eva tu rasam āsvādayatīti na sāśutaravṛttir ity avagantavyaṃ.

(I.24) kathaṃ viśeṣaṇārtham iti pratipādayann āha. yathā gamyeta pratyekam iti vistaraḥ. yathā vijñāyeta ekaikaśa eṣāṃ daśānāṃ āyatanatvaṃ cakṣurādīnāṃ paṃcānāṃ viṣayitvena. rūpādīnāṃ ca paṃcānāṃ viṣayatvena vyavasthānāt. na samastānām āyatanatvaṃ rūpāyatanam ity ekam eveti. tathā ca parasparato viśeṣaṇaṃ na syāt. yadi viśeṣaṇārthaṃ nāmantarāṇy ucyante navānāṃ cakṣurāyatanasya yāvat kāyāyatanasya śabdāyatanasya yāvat spraṣṭavyāyatanasyeti. rūpāyatanasyāpi kasmān nāmantaraṃ nocyate. [Tib. 47a] ata āha. cakṣurādibhiś ca viśeṣitair yan na cakṣursaṃjñakaṃ rūpaṃ ca. tad rūpāyatanaṃ jñāsyata ity asya nāmāntaraṃ nocyate. tadyathā sarvāsu goṣv aṃkitāsu yā gaur nāṃkitā. tasyā anaṃkanam evāṃkanaṃ bhavati. tadvat. prādhānyād iti tribhiḥ kāraṇai rūpāyatanasya prādhānyaṃ. pānyādisaṃsparśair bādhanālakṣaṇād rūpaṇāt. idam ihāmutreti deśanidarśanarūpaṇāt. idam eva rūpam iti lokapratītatvāc ca. viśeṣaṇārtham evaikaṃ dharmāyatanam uktam iti. kathaṃ viśeṣaṇārthaṃ. yathā gamyeta pratyekam eṣāṃ dvādaśānām āyatanatvaṃ viṣayiviṣayatvena vyavasthānāt (Abhidh-k-vy 52) na samastānām iti. cakṣurādibhiś ca viśeṣitair yan na cakṣurādisaṃjñakaṃ dharmaś ca. tad dharmāyatanaṃ jñāsyata iti tasya nāmāntaraṃ nocyate. vedanādīnām ity ādiśabdena saṃjñāsaṃskārāvijñaptyasaṃskṛtānāṃ grahaṇaṃ. viṃśatiprakāratveneti.

rūpaṃ dvidhā viṃśatidheti

vacanāt. cakṣustrayagocaratvāc ca. māṃsacakṣur asmadādīnāṃ. divyaṃ cakṣur devānāṃ. āryaṃ prajñācakṣur āryāṇām anāsravaṃ jñānaṃ satyacatuṣṭayālambanaṃ. ato rūpam eva cakṣustrayagocaraṃ. na cakṣurādayaḥ. tasmāt. tad eva rūpāyatanam uktaṃ nānyāni.

(I.25) yeṣām vāksvabhāvaṃ buddhavacanam iti. yeṣāṃ sautrāntikānāṃ [Tib. 47b] vāgvijñaptisvabhāvaṃ. teṣāṃ tāni rūpaskandhasaṃgṛhītāni. śabdāyatanasya rūpaskandhasaṃgṛhītatvāt. yeṣāṃ nāmasvabhāvam iti. yeṣāṃ nikāyāntarīyāṇāṃ cittaviprayuktaṃ nāmāsti. teṣāṃ saṃskāraskandhena saṃgṛhītāni. saṃskāraskandhasaṃgṛhītatvān nāmnaḥ. ābhidhārmikāṇāṃ tūbhayasvabhāvaṃ buddhavacanam iṣṭaṃ. tathā hi jñānaprasthāna uktaṃ. katamad buddhavacanaṃ. tathāgatasya yā vāg vacanaṃ vyāhāro gīr niruktir vākpatho vāgghośo vākkarma vāgvijñaptiḥ. buddhavacanaṃ kuśalaṃ vaktavyaṃ. avyākṛtaṃ vaktavyaṃ. syāt kuśalaṃ. syād avyākṛtaṃ. katarat kuśalaṃ. kuśalacittasya tathāgatasya vācaṃ bhāṣamāṇasya yā vāg yāvad vāgvijñaptiḥ. katarad avyākṛtaṃ. avyākṛtacittasya tathāgatasyeti pūrvavat. punas tatraivānantaram uktaṃ buddhavacanaṃ nāma ka eṣa dharmaḥ. nāmakāyapadakāyavyaṃjanakāyānāṃ yā anupūrvaracanā anupūrvasthāpanā anupūrvasamāyoga iti. teṣām ābhidhārmikāṇāṃ rūpaskandhena saṃskāraskandhena ca tāny aśītidharmaskandhasahasrāṇi saṃgṛhītāni. sātirekāṇi me aśītidharmaskandhasahasrāṇi bhagavato 'ntikāt saṃmukham udgṛhītānīti sūtravacanaṃ. caturaśītidharmaskandhasahasrāṇīti nikāyāntare sūtrapāṭhaḥ.

(I.26) śāstrapramāṇa ity eka

iti. śāstrasya pramāṇaṃ śāstrapramāṇaṃ. śāstrapramāṇaṃ [Tib. 48a] pramāṇam asya. so 'yaṃ dharmaskandhaḥ.

śāstrapramāṇa ity eke

tāvad āhuḥ. tac ca ṣaṭsahasrāṇīti. tac ca śāstraṃ harmaskandhasaṃjñakaṃ granthaprāmāṇyena ṣaṭsahasrāṇīti. tāni tv aśītidharmaskandhasahasrāṇy antarhitāni. ekaṃ tv etad avaśiṣyata iti kathayanti.

skandhādīnāṃ kathaikaśaḥ.

(Abhidh-k-vy 53) apara āhur iti vākyādhyāhāraḥ. skandhādīnām ekaikā kathā dharmaskandhaḥ. te ca dharmaskandhā aśītisahasrasaṃkhyā vyākhyāyaṃte. pratītyasamutpādādīni ceha vyākhyāsyante. praṇidhijñānāraṇādīnām ity ādigrahaṇena saṃgrahavastukarmapathāśubhānapānasmṛtyādīni gṛhyante.

caritapratipakṣas tu dharmaskandho 'nuvarṇita

iti tuśabdaḥ pūrvoktapakṣanirākaraṇartho 'vadhāraṇārtho vā. rāgadveṣamohamānādicaritabhedeneti. ādiśabdena dṛṣṭivicikitsādīnāṃ grahaṇaṃ. kecit sattvā rāgacaritāḥ. kecid dveṣacaritāḥ. kecin mohacaritāḥ. kecin mānacaritāḥ. kecid dṛṣṭicaritāḥ. kecid vicikitsācaritāḥ. kecid rāgadveṣacaritāḥ. kecid rāgadveṣamohacaritāḥ. kecid rāgāśayā dveṣaprayogāḥ. kecid dveśāśayā rāgaprayogāḥ. kecit kṛtrimarāgā nigṛhyadveṣāḥ. kecit kṛtrimadveṣā nigṛhyarāgā iti. teṣāṃ pratipakṣeṇa bhagavatā tāny uktānīti.

(I.27) ye 'py anye skandhāyatanadhātava iti vistaraḥ. [Tib. 48b] ye 'pi skandhāyatanadhātavaḥ. te 'py eṣv eva skandhāyatanadhātuṣu pratipādyāḥ praveśayitavyāḥ. svaṃsvaṃ svabhāvaṃ eṣāṃ yathā vyavasthāpitam asmin śāstre vimṛṣya skandhāḥ skandheṣu pratipādayitavyā āyatanāny āyataneṣu dhātavo dhātuṣu. śīlaskandho rūpaskandhasaṃgṛhīta iti. kāyavāgviratirūpasvabhāvatvāt śīlaskandhasya. śeṣāḥ saṃskāraskandheneti. samādhyādīnāṃ caitasikatvāt. vimuktir ihādhimokṣo 'bhipretaḥ. vimuktijñānadarśanaṃ ca prajñāviśeṣa eveti. aṣṭāv alobhasvabhāvatvāt dharmāyataneneti. katamāny aṣṭau. pṛthivyaptejovāyunīlapītalohitāvadātakṛtsnāyatanāni. tāni ca alobhasvabhāvāni apadekṣyante

alobho 'ṣṭāv

iti. alobhaś ca dharmāyatane 'ntarbhavati. tena tatsaṃgrahaḥ. saparivārāṇi tu paṃcaskandhasvabhāvatvān manodharmāyatanābhyāṃ. kiṃ. saṃgṛhītāni. tasyālobhasya parivāro 'nuparivartirūpaṃ rūpaskandho vedanāsaṃjñe vedanāsaṃjñāskandhau cetanādayaḥ saṃprayuktā jātyādayaś ca viprayuktāḥ saṃskāraskandhaḥ. vijñānaṃ cātra kalāpe vijñānaskandha iti paṃcaskandhasvabhāvāni tāni bhavanti. navamadaśame tv ākāśānaṃtyāyatanavijñānānantyāyatanakṛtsne paścād vakṣyete. [Tib. 49a] tathābhibhvāyatanānīti tāny alobhasvabhāvatvāt dharmāyatanena. saparivārāṇi tu paṃcasvabhāvatvān manodharmāyatanena pūrvavat vyākhyātavyāni. ākāśavijñānānantyāyatanakṛtsne catvāri cākāśānantyāyatanādīni. ākāśavijñānākiṃcanyanaivasaṃjñānāsaṃjñāyatanāni catuḥskandhasvabhāvatvān manodharmāyatanābhyāṃ saṃgṛhītāni. na hi tatra rūpaskandho 'sti. paṃca vimuktyāyatanānīti vistaraḥ. (Abhidh-k-vy 54) sūtra uktaṃ. paṃcemāni vimuktyāyatanāni. katamāni iha bhikṣo śāstā dharmaṃ deśayati. anyatarānyataro vā vijño gurusthānīyaḥ sabrahmacārī. yathāyathāsya śāstā anyatarānyataro vā vijño gurusthānīyaḥ sabrahmacārī dharmaṃ deśayati. tathātathā teṣu dharmeṣv arthapratisaṃvedī bhavati dharmapratisaṃvedī ca. tasyārthapratisaṃvedino dharmapratisaṃvedinaś cotpadyate prāmodyaṃ. pramuditasya prītir jāyate. prītamanasaḥ kāyaḥ praśrabhyate. praśrabdhakāyaḥ sukhaṃ vedayate. sukhitasya cittaṃ samādhīyate. samāhitacitto yathābhūtaṃ prajānāti yathābhūtaṃ paśyati. yathābhūtaṃ prajānan yathābhūtaṃ paśyan nirvidyate. nirviṇṇo virajyate. virakto vimucyate. [Tib. 49b] idaṃ prathamaṃ vimuktyāyatanaṃ. yatra sthitasya bhikṣor vā bhikṣuṇyā vā anupasthitā smṛtir upatiṣṭhate. asamāhitaṃ cittaṃ samādhīyate. aparikṣīṇāś cāsravāḥ parikṣīyante. ananuprāptaṃ cānuttaraṃ yogakṣemaṃ nirvāṇam anuprāpnoti. punar aparaṃ na haiva bhikṣo śāstā dharmaṃ deśayaty anyatarānyataro vā vijño gurusthānīyaḥ sabrahmacārī. api tu yathāśrutān dharmān yathopadiṣṭān yathāparyavāptān vistareṇa svareṇa svādhyāyaṃ karoti. yathāyathā tān yathāśrutān yathopadiṣṭān yathāparyavāptāṃ vistareṇa svareṇa svādhyāyaṃ karoti. tathātathā teṣu arthapratisaṃvedī bhavati pūrvavat. idaṃ dvitīyaṃ vimuktyāyatanaṃ. yatra sthitasyeti pūrvavat. punar aparaṃ na haiva bhikṣo śāstā dharmaṃ deśayati anyatarānyataro vā vijño gurusthānīyaḥ sabrahmacārī. nāpi yathāśrutān dharmān yathopadiṣṭān yathāparyavāptān vistareṇa svādhyāyaṃ karoti. api tu yathāśrutān dharmān yathopadiṣṭān yathāparyavāptān vistareṇa parebhyaḥ saṃprakāśayati. yathāyathā yathāśrutān dharmān yathopadiṣṭān yathāparyavāptān vistareṇa parebhyaḥ saṃprakāśayati. tathātathā teṣu dharmeṣv arthapratisaṃvedī bhavatīti pūrvavat. idaṃ tṛtīyaṃ vimuktyāyatanaṃ. yatra sthitasyeti pūrvavat. punar aparaṃ na haiva bhikṣo śāstā pūrvavat. nāpi svādhyāyaṃ nāpi parebhyaḥ saṃprakāśayati. api tu yathāśrutān yāvad yathāparyavāptān cintayati tulayati upaparīkṣate. [Tib. 50a] yathāyathā yathāśrutān yāvad yathāparyavāptān cintayati yāvad upaparīkṣate. tathātathā teṣu dharmeṣv arthapratisaṃvedī pūrvavat. idaṃ caturthaṃ vimuktyāyatanaṃ. yatra sthitasyeti pūrvavat. punar aparaṃ na haiva bhikṣo śāsteti pūrvavat. nāpi svādhyāyaṃ nāpi parebhyaḥ saṃprakāśayati nāpi cintayati. api tv anenānyatamaṃ bhadrakaṃ samādhinimittaṃ sādhu ca suṣṭhu ca sūdgṛhītaṃ bhavati sumanasikṛtaṃ subhāvitaṃ sujuṣṭaṃ supratividdhaṃ. tadyathā vinīlakaṃ (Abhidh-k-vy 55) vā vipūyakaṃ vā vyādhmātakaṃ vā vipaṭumakaṃ vā vilohitakaṃ vā vikhāditakaṃ vā vikṣiptakaṃ vā asthi vā asthisaṃkalikā vā. yathāyathā khalv anenānyatamānyatamaṃ bhadrakaṃ samādhinimittaṃ pūrvavat yāvat supratividdham. tathātathā teṣu dharmeṣv arthaprativedī bhavati pūrvavat. idaṃ paṃcamaṃ vimuktyāyatanaṃ. yatra sthitasyeti pūrvavat. vimukter āyadvāraṃ prajñāviśeṣaḥ. prajñā ca dharmāyatanena saṃgṛhītā. saparivārāṇi śabdamanodharmāyatanaiḥ. deśanāsvādhyāyaparasaṃprakāśaneṣu śabdagrahaṇāc chabdāyatanam asti. manodharmāyatane tu prajñāparivārabhūte sarvatrasthe iti tribhiḥ saṃgrahaḥ. dvayor āyatanayor iti. sūtra uktaṃ. rūpiṇaḥ santi sattvā [Tib. 50b] asaṃjñinaḥ apratisaṃjñinaḥ. tadyathā devā asaṃjñisattvāḥ. idaṃ prathamam āyatanaṃ. arūpiṇaḥ santi sattvāḥ sarvaśa ākiṃcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharanti. tadyathā devā naivasaṃjñānāsaṃjñāyatanopagāḥ. idaṃ dvitīyam āyatanam iti. anayor dvayor āyatanayor asaṃjñisattvā daśabhir āyatanaiḥ saṃgṛhītāḥ. gandharasāyatanayor eva tatrābhāvāt. bhavati hi cyutyupapattikālayos teṣāṃ manaāyatanam iti. naivasaṃjñānasaṃjñāyatanopagā manodharmāyatanābhyāṃ saṃgṛhītā ity adhikṛtaṃ. teṣām arūpitvāt. bahudhātuke 'pi dvāṣaṣṭir dhātava iti. sūtra uktaṃ. āyuṣmān ānando bhagavantam etad avocat. kiyatā bhadanta paṇḍito dhātukuśalo bhavati. bhagavān āha. paṇḍita ānanda aṣṭādaśa dhātūñ jānāti paśyati yathābhūtaṃ. cakṣurdhātuṃ rūpadhātuṃ cakṣurvijñānadhātuṃ. evaṃ yāvan manodhātuṃ dharmadhātuṃ manovijñānadhātum iti. itīmān ānandāṣṭādaśa dhātūñ jānāti paśyati yathābhūtaṃ. ṣaḍ api dhātūṃ jānāti paśyati yathābhūtaṃ. pṛthivīdhātum abdhātuṃ tejodhātuṃ vāyudhātum ākāśadhātuṃ vijñānadhātum iti. aparān api ṣaḍ dhātūṃ jānāti paśyati yathābhūtaṃ. kāmadhātuṃ vyāpādadhātuṃ [Tib. 51a] vihiṃsādhātuṃ naiṣkramyadhātum avyāpādadhātum avihiṃsādhātum iti. aparān api ṣaḍ dhātūñ jānāti paśyati yathābhūtaṃ. sukhadhātuṃ duḥkhadhātuṃ saumanasyadhātuṃ daurmanasyadhātum upekṣādhātum avidyādhātum iti. caturo 'pi dhātūñ jānāti paśyati yathābhūtaṃ. vedanādhātuṃ saṃjñādhātuṃ saṃskāradhātuṃ vijñānadhātum iti. trīṇy api dhātūṃ jānāti paśyati yathābhūtaṃ. kāmadhātuṃ rūpadhātum ārūpyadhātum iti. aparān api trīn dhātūṃ jānāti paśyati yathābhūtaṃ. rūpadhātuṃ ārūpyadhātuṃ nirodhadhātum iti. aparān api trīn dhātūṃ jānāti paśyati yathābhūtaṃ. atītaṃ (Abhidh-k-vy 56) dhātum anāgataṃ dhātuṃ pratyutpannaṃ dhātuṃ. aparān api trīn dhātūṃ jānāti paśyati yathābhūtaṃ. hīnaṃ dhātuṃ madhyamaṃ dhātuṃ praṇītaṃ dhātum iti. aparān api trīn dhātūṃ jānāti paśyati yathābhūtaṃ. kuśalaṃ dhātum akuśalaṃ avyākṛtaṃ dhātum iti. aparān api trīn dhātūṃ jānāti paśyati yathābhūtaṃ. śaikṣaṃ dhātum aśaikṣaṃ dhātuṃ naivaśaikṣaṃnāśaikṣaṃ dhātum iti. dvāv api dhātū jānāti paśyati yathābhūtaṃ. sāsravaṃ [Tib. 51b] dhātum anāsravaṃ dhātum iti. aparāv api dvau dhātū jānāti paśyati yathābhūtaṃ saṃskṛtaṃ dhātum asaṃskṛtaṃ dhātum iti. imau dvau dhātū jānāti paśyati yathābhūtaṃ. iyatā cānanda paṇḍito dhātukuśalo bhavatīti. itīmāny atrābhisaṃbandhīni vākyāni pratyekaṃ madhye 'pi paṭhitavyāni. vistarabhayāt tu mayā na likhitānīti bodhavyaṃ. yathāyogaṃ saṃgraho veditavya iti. aṣṭādaśa tāvad dhātavas ta eva ta iti. ebhis te saṃgṛhītā evāṣṭādaśasu dhātuṣu. yatra pṛthivīdhātvādayaḥ ṣaṭ. teṣām ādyānāṃ caturṇāṃ spraṣṭavyadhātau saṃgrahaḥ. ākāśadhāto rūpadhātāv ālokatamassvabhāvatvāt. vijñānadhātoḥ saptasu cittadhātuṣu saṃgrahaḥ. kāmadhātvādīnāṃ tu ṣaṇṇāṃ kāmadhātuḥ kāmarāga ihābhipretaḥ. sa ca caitasikaḥ. vyāpādadhātvādayo 'pi caitasikā eveti. teṣāṃ dharmadhātusaṃgrahaḥ. sukhadhātvādīnām api ṣaṇṇāṃ tasminn eva saṃgrahaḥ. vedanādhātvādīnāṃ caturṇāṃ trayāṇāṃ dharmadhātau. vijñānadhātoḥ saptasu vijñānadhātuṣu. kāmadhātvādīnāṃ trayāṇāṃ kāmadhātoḥ aṣṭādaśasu dhātuṣu. rūpadhātoś caturdaśasu vinā gandharasaghrāṇajihvāvijñānadhātubhiḥ. ārūpyadhātor manodharmamanovijñānadhātuṣu. rūpadhātvādīnāṃ tu trayāṇāṃ dvayor uktaḥ saṃgrahaḥ. nirodhadhātor dharmadhātau [Tib. 52a]. atītadhātvādīnāṃ trayāṇāṃ pratyekam aṣṭādaśasu dhātuṣu saṃgrahaḥ. hīnādayas trayo dhātavaḥ kāmadhātvādaya eveti eṣām uktaḥ saṃgrahaḥ. kuśalādīnāṃ trayāṇāṃ kuśalākuśaladhātvo rūpaśabdadharmadhātuṣu saptasu ca cittadhātuṣu. avyākṛtadhātor aṣṭādaśasu dhātuṣu. śaikṣāśaikṣadhātvādīnāṃ trayāṇāṃ dvayor manodharmamanovijñānadhātuṣu. tṛtīyasyāṣṭādaśadhātuṣu. sāsravānāsravadhātvoḥ ādyasyāṣṭādaśasu dhātuṣu. dvitīyasya manodharmamanovijñānadhātuṣu. saṃskṛtāsaṃskṛtadhātvor ādyasyāṣṭādaśasu dhātuṣu. dvitīyasya dharmadhātau saṃgrahaḥ. ta ete dvāṣaṣṭir dhātavaḥ.

(I.28) ya ime tatreti bahudhātuke. eteṣāṃ dvayor lakṣaṇam anuktam iti. (Abhidh-k-vy 57) pṛthivīdhātvādīnām uktaṃ lakṣaṇam amī

dhṛtyādikarmasaṃsiddhāḥ. kharasnehoṣṇateraṇā

iti. nanu ca vijñānadhātor apy uktaṃ lakṣaṇaṃ.

vijñānaṃ prativijñaptir

iti vacanāt. satyam uktaṃ sarveṣāṃ vijñānānāṃ lakṣaṇaṃ. vijñānadhātus tu kim iha kiṃcid eva vijñānam ity abhipretaṃ. utāho sarvam iti na vivecitam. asaṃskṛtaṃ cākāśam uktalakṣaṇaṃ. na tv ākāśadhātuḥ. avaśyaṃ hy ayam [Tib. 52b] anya ākāśāt. tathā hi ṣaḍdhātur ayaṃ bhikṣo puruṣa iti sūtrāntaram uktam. ity anayā buddhyābhihitaṃ dvayor lakṣaṇam anuktam iti. ata evāha. tat kim ākāśam evākāśadhātur veditavyaḥ. sarvaṃ ca vijñānaṃ vijñānadhātur iti. mukhanāsikādiṣv ity ādiśabdena śrotrādīnāṃ grahaṇaṃ.

ālokatamasī kileti.

kilaśabdaḥ paramatadyotanārthaḥ. svamataṃ tu sapratighadravyābhāvamātram ākāśam iti abhiprāyo lakṣyate. rātriṃdivasvabhāva iti. rātrivartinas tamaso bhāskarātapalakṣyasya cālokasyābhipretatvāt. bāhuliko vāyaṃ nirdeśaḥ. aghaṃ kila citasthaṃ rūpam iti. citasthaṃ saṃghātasthaṃ. atyarthaṃ hanti hanyate ceti aghaṃ nairuktena vidhinā. atyarthaśabdasya akārādeśaḥ kṛto hanteś ca ghādeśaḥ. tasya taṭ sāmantakam iti. tasyāghasya kuḍyādikasya sāmantakaṃ samīpasthaṃ. tad apekṣya vyavasthāpitam ity arthaḥ. atrāpi vyākhyāne kilaśabdo vaibhāṣikavyākhyānapradarśānārthaḥ. svamataṃ tu yat tat paścād ucyate. tad āha. aghaṃ ca tat. anyasya rūpasya tatrāpratighātān na pratihanyate 'nyad rūpam asminn iti kṛtvā. sāmantakaṃ cānyasya rūpasyeti citasthasya. asmin pakṣe karmadhārayaḥ samāsaḥ. aghaṃ ca tat sāmantakaṃ ca tad iti aghasāmantakaṃ.

vijñānaṃ sāsravam

[Tib. 53a] iti. janmano hetor vijñānasyābhipretatvāt. kuta iti cet. ata āha. yasmād ime ṣaḍdhātava iṣṭā.

janmaniśrayāḥ.

ṣaḍdhātur ayaṃ bhikṣo puruṣa iti. ṣaṭ khalu dhātūn pratītya mātuḥ kukṣau garbhasyāvakrāntir iti vacanāt. ete hi janmana iti vistaraḥ. ete hi janmano janakapoṣakasaṃvardhakatvād ādhārabhūtāḥ. janako hy atra vijñānadhātuḥ pratisaṃdhibījatvāt. poṣakāni bhūtāni tatsaṃniśrayabhāvāt. saṃvardhaka (Abhidh-k-vy 58) ākāśadhātur avakāśadānāt. ata evaiṣāṃ dhātutvavacanaṃ. pratisaṃdhiṃ dadhata iti dhātavaḥ. anāsravās tu dharmā naivam iti. na janmaniśrayā janmanirodhitvāt.

(I.29) sanidarśana eko 'tra rūpam

iti. kim idaṃ nidarśanaṃ nāma. yena viśeṣeṇa yogāt tad vastu tathā nidarśayituṃ śakyate. sa viśeṣo nidarśanam ity ucyate. vacanena parasya cakṣurvijñānām utpannaṃ vā nidarśanaṃ. tena saha vartate sanidarśana eko rūpadhātur atrāṣṭādaśasu dhātuṣu. rūpadhātur evaikaḥ sanidarśana ity avadhāraṇād uktaṃ bhavati. anidarśanāḥ śeṣā iti. anena cāsya sanidarśanatvena prādhānyam uktam iti. na punaruktadoṣaprasaṃga iti tatsiddheḥ. ete ca sanidarśanatvādayaḥ prabhedāḥ prāyeṇa sūtroktā eva pradarśyante. [Tib. 53b] tathā hi sūtra uktaṃ. cakṣur bhikṣo ādhyātmikam āyatanaṃ. catvāri mahābhūtāny upādāya rūpaprasādaḥ rūpy anidarśanaṃ sapratighaṃ. yāvat kāyo bhikṣo ādhyātmikam āyatanaṃ pūrvavat. mano bhikṣo ādhyātmikam āyatanaṃ arūpy anidarśanam apratighaṃ. rūpāṇi bhikṣo bāhyam āyatanaṃ. catvāri mahābhūtāny upādāya rūpi sanidarśanaṃ sapratighaṃ. śabdā hi bhikṣo bāhyam āyatanaṃ. catvāri mahābhūtāny upādāya rūpy anidarśanaṃ sapratighaṃ. yāvat spraṣṭavyāni bhikṣo bāhyam āyatanaṃ. catvāri mahābhūtāni catvāri ca mahābhūtāny upādāya rūpy anidarśanaṃ sapratighaṃ. dharmā bhikṣo bāhyam āyatanaṃ. ekādaśabhir āyatanair asaṃgṛhītaṃ arūpy anidarśanam apratigham iti. ete ca prabhedā dhātūnām eva ā prathamakośasthānaparisamāpteḥ kathyante. rūpavijñānavibhāgatvāt.

sapratighā daśa rūpiṇa

iti. rūpigrahaṇam arūpinirāsārthaṃ. rūpaṇaṃ rūpaṃ. tad eṣām astīti rūpiṇaḥ. daśeti cakṣurdhātvādayaḥ paṃca tadviṣayadhātavaś ca paṃca ceti. dharmadhātor nirāsaḥ kathaṃ kṛtaḥ. sa cāpi hi rūpīti śakyate vaktuṃ. tatrāvijñaptirūpasadbhāvāt. rūpiṇa evety avadhāraṇāt tannirāsaḥ kṛto bhavati. ye hi dhātavo rūpisvabhāvā eva te grahītavyāḥ. dharmadhātus tu rūpyarūpisvabhāva [Tib. 54a] iti. svadeśe parasyotpattipratibandha iti vistaraḥ. yatraikaṃ sapratighaṃ vastu. tatra dvitīyasyotpattir na bhavati. yathā hasto haste 'bhyāhataḥ pratihanyate. upale vā. hasto hastasthāne upalasthāne vā notpadyate. upalo 'pi. tayor hastopalayoḥ sthāne upalo 'pi notpadyate. jale pratihanyata iti. jale svaviṣaye pravartata ity arthaḥ. prāyeṇa manuṣyāṇām (Abhidh-k-vy 59) iti prāyagrahaṇaṃ kaivartādinivṛttyarthaṃ. asti nobhayatreti. garbhe niyatamṛtyūnāṃ. etān ākārān iti. etāṃ prakārān ity arthaḥ. titīlā jatunyaḥ. mārjārādīnām ity ādigrahaṇena cauramanuṣyādīnāṃ vyāghrādīnāṃ ca grahaṇaṃ. yasmiṃ yasya kāritraṃ. sa tasya viṣaya iti. kāritraṃ puruṣakāraḥ. cakṣuḥśrotrādīnāṃ rūpaśabdādiṣv ālocanaśravaṇādikāritraṃ. tac ca svacittacaittān praty āśrayabhāvaviśeṣalakṣaṇaṃ veditavyaṃ. yac cittacaittair gṛhyate daṇḍāvaṣṭambhanayogena. tad ālambanaṃ rūpādi. tad evaṃ sati cittacaittānām evālambanaṃ. viṣayaḥ punaś cakṣurādīnām api na kevalaṃ cittacaittānāṃ. tasmāt pareṇāpravṛtter iti. yo hi loke yataḥ pareṇa na pravartate. sa tatra pratihanyate kāṣṭhe kuḍye vā. tathā cakṣurādi viṣayāt pareṇa na kāritraṃ karoti. viṣaya eva tu karoti tasmāt tatra pratihanyata ity ucyate. [Tib. 54b] nipāto vātra pratighāta iti vistaraḥ. atra viṣaye nipatanaṃ nipātaḥ. yā svaviṣaye pravṛttiḥ. kāritram ity arthaḥ. tad ihāvaraṇapratighāteneti vistaraḥ.

sapratighā daśety

atrāvaraṇapratighātena te daśa dhātavaḥ sapratighā abhipretāḥ. tatra viṣayālambanapratighātābhyāṃ cittacaittānām api sapratighatvaprasaṃgāt catuṣkoṭikaḥ praśnaś catuṣkoṇaś catuḥprakāra ity arthaḥ. paścātpādaka iti. yadi praśnasya paścādbhāgaṃ gṛhītvā visarjanāyottiṣṭhate sa paścātpādakaḥ. yadi pūrvaṃ bhāgaṃ gṛhītvā sa pūrvapādakaḥ. viṣayapratighātenāpi ta iti cittacaittāḥ. te hi viṣayapratighātenālambanapratighātena ca sapratighāḥ. paṃcendriyāṇi nālambanapratighātena sapratighāny anālambanatvāt.

yatrotpitsor manasa

iti vistaraḥ. yatrāśraye ālambane ca utpattukāmasya manasaḥ.

pratighāto

'nutpattiḥ

śakyate paraiḥ kartum

antarāvaraṇena.

tad eva sapratighaṃ.

tenāntarāvaraṇalakṣaṇena pratighena sapratighatvāt. svadeśe parasyotpattipratibandhanalakṣaṇena pratighātena sapratighatvād ity apare. kiṃ punas tat. paṃcendriyapaṃcaviṣayadhātusvabhāvaṃ.

viparyayāt apratigham iṣṭaṃ.

Abhidh-k-vy 60

yatrotpitsor manasaḥ pratighāto na śakyate paraiḥ kartuṃ yathā manodhātor dharmadhātoś ca manovijñānotpattau [Tib. 55a] antarāvaraṇaṃ na śakyate paraiḥ kartuṃ. ataḥ saptacittadhātudharmadharmadhātusvabhāvam apratigham iti siddhaṃ.

avyākṛtā aṣṭāv

iti. avyākṛtā evāṣṭāv ity avadhāraṇaṃ. kuśalākuśalabhāvenāvyākaraṇāt avyākṛtāḥ. ye kuśalākuśalavyatiriktāḥ. ta evāvyākṛtā ihābhipretāḥ. na tu kuśalāḥ akuśalāvyākṛtāvyākaraṇāt. nāpy akuśalāḥ kuśalāvyākṛtāvyākaraṇāt. kuśalākuśalānāṃ kuśalākuśalabhāvena vyākṛtatvāt. saṃketarūḍhyapekṣā hi śabdapravṛttiḥ.

tridhānya

iti. dhātava ity adhikṛtaṃ. traidhaivānye naikadhā na dvidheti avadhāraṇaṃ. alobhādisaṃprayuktāḥ kuśalā iti vistaraḥ. alobhadveṣamohahryapatrapāsaṃprayuktāḥ saptacittadhātavaḥ kuśalāḥ. lobhadveṣamohāhrīanapatrāpyasaṃprayuktā akuśalāḥ. kutsitāc chalitā gatā apakrāntā iti kuśalāḥ. prajñā vā kuśa iva tīkṣṇeti kuśaḥ. taṃ lānti ādadata ity kuśalaḥ. tadviparītā akuśalāḥ. anye tv alobhādilobhādyasaṃprayuktā avyākṛtāḥ. dharmadhātur iti vistaraḥ. alobhādisvabhāvo [Tib. 55b] yo 'yam uktaḥ. alobhādisaṃprayukto vedanādiḥ. alobhādisamuttho viprayuktaḥ. prātijātyādiḥ. avijñaptiś ca. pratisaṃkhyānirodhaś cāpara iti caturvidhaḥ kuśalaḥ. dharmadhātur lobhādisvabhāvasaṃprayuktasamuttho 'kuśalaḥ. anyo 'vyākṛto yo nālobhādisvabhāvasaṃprayuktasamutthaḥ. nāpi lobhādisvabhāvasaṃprayuktasamutthaḥ. ākāśam apratisaṃkhyānirodhaḥ. teṣāṃ ca yathāśaṃbhavaṃ prāptijātyādayaḥ. eṣo 'vyākṛto dharmadhātuḥ. tadanyāv avyākṛtāv iti. tābhyāṃ kuśalākuśalacittasamutthābhyāṃ rūpaśabdadhātubhyām anyau rūpaśabdadhātū avyākṛtacittasamutthau kāyavāgvijñaptisaṃgṛhītau vijñaptyasaṃgṛhītau cāvyākṛtau.

(I.30) kāmadhātvāptāḥ sarve

iti. kāmadhātvāptāḥ sarva evety avadhāryate. aṣṭādaśadhātutvamātrasaṃgrahāt. na tu pratyekaṃ sākalyataḥ. tata āha.

rūpe caturdaśeti.

tayoḥ kavaḍīkārāhāratvād iti. tayor gandharasayoḥ. gandho 'pi hi kavaḍīkārāhāraḥ sūkṣmaḥ. tatrābhāvaprasaṃga iti. tatra rūpadhātau spraṣṭavyadhātor abhāvaprasaṃgaḥ kavaḍīkārāhāratvāt.

kavaḍīkāra āhāraḥ kāme tryāyatamātmaka

Abhidh-k-vy 61

[Tib. 56] iti siddhāntāt. gandharasayor apy eṣa prasaṃga iti. yau nāhārasvabhāvau. tau tatra syātām ity arthaḥ. asti tu spraṣṭavyasyeti. kiṃ. paribhoga indriyāśrayabhāvena ādhārabhāvena prāvaraṇabhāvena ca. anye punar āhur iti bhadantaśrīlātaḥ. praśrabdhisahagateneti. praśrabdhisahotpannena kāyakarmaṇyatāsahagatenety arthaḥ. atrācāryo bhadantaśrīlātamatam anādṛtya vaibhāṣikamataṃ sāvakāśaṃ dṛṣṭvā viniścayam ārabhate. evaṃ tarhīti vistaraḥ. vaibhāṣikair arthata etat pratijñātaṃ. na sto rūpadhātau gandharasau. niḥprayojanatvāt. strīpuruṣendriyaviṣayavad iti. taṃ pakṣam ācāryo dūṣayati. duṣṭo 'yaṃ pakṣaḥ. dharmiviśeṣaviparyayāpakṣālatvāt. rūpadhātugandharasākhyo hi dharmī vidyamānasvagrāhako 'bhipretaḥ. tasyāvidyamānasvagrāhakatvaṃ prāpnoti. yathā hi strīpuruṣendriyaviṣayo niḥprayojanatvena avidyamānasvagrāhako bhavati. tathā gandharasākhyo 'pi viṣayaḥ prāpnoti. sphuṭam apy anumānam asti. yenaiṣa dharmiviśeṣaviparyayo vyajyate. na sto rūpadhātau ghrāṇajihvendriye niḥprayojanaviṣayatvāt. puruṣendriyavad iti. vaibhāṣikadeśīyaḥ kaścit pratividhatte. asti prayojanam iti vistaraḥ. tābhyāṃ ghrāṇajihvendriyābhyāṃ [Tib. 56b] vinā śarīraśobhaiva na syāt vāgvijñaptiś ca. anena dṛṣṭabādhena prasaṃgaṃ nivartayati. anumānaṃ hy atra dṛṣṭaṃ bādhate. kiṃ ity ucyate. sto rūpadhātau ghrāṇajihvendriye. saprayojanatvāt. cakṣurindriyavad iti. ācārya āha. yady etat prayojanam iti vistaraḥ. adhiṣṭhānenaivāśrayaśobhā vacanaṃ ca bhavati nendriyeṇeti saprayojanatvasya hetor asiddhatāṃ darśayati. vaibhāśikadeśīya āha. nānindriyam adhiṣṭhānam iti vistaraḥ. na rūpadhātau saṃbhavaty anindriyaṃ ghrāṇajihvendriyādhiṣṭhānam. indriyādhiṣṭhānatvāt. puruṣendriyādhiṣṭhānavad iti. etena saprayojanatvasya siddhatāṃ sthāpayati. ācārya āha. yuktas tadasaṃbhava iti vistaraḥ. yuktas tatra puruṣendriyādhiṣṭhānasyāsaṃbhavo niḥprayojanatvāt. ghrāṇajihvendriyādhiṣṭhānānaṃ tv āśrayaśobhābhivyāhāra prayojanatvāt saprayojanaṃ. ato 'sya vināpīndriyeṇa yuktaḥ saṃbhavaḥ. sādhanaṃ tatrocyate. saṃbhavati rūpadhātāv anindriyaṃ ghrāṇajihvendriyādhiṣṭhānaṃ. saprayojanatvāt. cakṣurindriyādhiṣṭhānavad iti. anena tām eva saprayojanatvasyāsiddhatāṃ vyavasthāpayati. evam atra saprayojanatvavādini vaibhāṣikadeśīye kasmiṃścin niṣiddhe yad etad ādāv uktaṃ. evaṃ tarhi ghrāṇajihvendriyayor apy abhāvaprasaṃgaḥ niḥprayojanatvād iti taddūṣaṇābhāsatāṃ darśayanto vaibhāṣikā āhuḥ. niḥprayojanāpīti vistaraḥ. yathā garbhe [Tib. 57a] niyatamṛtyūnāṃ niḥprayojanābhinirvṛttiḥ. (Abhidh-k-vy 62) na hi teṣāṃ rūpadarśanādir bhavati. evaṃ rūpadhātau ghrāṇajihvendriyābhinirvṛttir niḥprayojanāpi bhaviṣyatīti. tena na sto rūpadhātau ghrāṇajihvendriye. niḥprayojanatvāt. puruṣendriyavad iti niḥprayojanatvam anaikāntikaṃ pradarśyate. ācārya āha. syān nāma niḥprayojaneti vistaraḥ. bhaven niḥprayojanendriyābhinirvṛttiḥ. na tu nirhetukā saṃskṛtānāṃ sahetukatvāt. yaś ca viṣayād vitṛṣṇaḥ. sa niyatam indriyād apīti. anena hetvabhāvaḥ pradarśyate. tataś caivaṃ sādhanam ucyate. na sto rūpadhātau ghrāṇajihvendriye. nirhetukatvāt. nirhetukāṃkuravat puruṣendriyavad vā. puruṣendriyam api vā kiṃ nirvartata ity ācārya eva vikalpaṃ vāhayati. ko 'bhiprāyaḥ. yadi niḥprayojanā hetum antareṇāpi vā ghrāṇajihvendriyayor utpattiḥ puruṣendriyam api vā na nirvartate. vaibhāṣikānāṃ hy ayaṃ pakṣaḥ. saghrāṇajihvendriyo rūpadhātusattvasaṃtānaḥ. rūpiprāṇitvāt. kāmāvacarasattvasaṃtānavad iti. ācāryas tu puruṣendriyam api kiṃ na nirvartata ity anena tasya pakṣasya dharmiviśeṣaviparyayaṃ darśayati. avidyamānapuruṣendriyo rūpadhātusattvasaṃtāno dharmī. tasya viparyayo vidyamānapuruṣendriyatvam iti. vaibhāṣikāḥ [Tib. 57b] pariharaṃty aśobhākaratvād itil. katham iti. na rūpadhātau puruṣendriyam asti. aśobhākaratvāt. kāṇakuṇṭhatvavat. tadanumānabādhanān na viparyety asmākam eṣā pratijñā. yadi dṛṣṭaṃ na bādhata iti naiyāyikasiddhāntād ity abhiprāyaḥ. ācārya āha. kośagatavastiguhyānāṃ kiṃ na śobhate. vastau guhyaṃ vastiguhyaṃ. vastir yena tat puruṣendriyaṃ veṣṭitaṃ. guhyaṃ puruṣendriyaṃ. kośo yatra tad vastiguhyaṃ tiṣṭhati. kośagataṃ vastiguhyaṃ. yeṣāṃ ta ime kośagatavastiguhyāḥ. teṣāṃ kiṃ na śobhate śobhata evety arthaḥ. anenāśobhākaratvam asiddhaṃ darśayati. na ca prayojanavaśād utpattir iti vistaraḥ. vaibhāṣikair aśobhākaratvād iti bruvadbhir arthāpattyaitat pratijñātaṃ bhavati. prayojanavaśotpādyaṃ puruṣendriyam iti. sa ca pakṣo 'numānabādhito dharmisvarūpaviparyayāpakṣālatvāt. katham iti. ucyate. na prayojanavaśotpādyaṃ puruṣendriyaṃ. svakāraṇotpādyatvāt. kāṇakuṇṭhatvavat. vaibhāṣikā āhuḥ. sūtraṃ tarhi virudhyata iti vistaraḥ. yo 'yam avidyamānaghrāṇajihvendriyo rūpadhātusattvasaṃtāna iti pakṣaḥ. sa sāpakṣālaḥ. prākpakṣavirodhāt. [Tib. 58a] tathā hi bhagavatā rūpāvacarāḥ sattvā avikalā ahīnendriyā iti uktāḥ. kāṇakuṇṭhatvābhāvatvāt. ahīnendriyāś cakṣurādibhir ahīnatvāt. ācārya āha. yāni tatreti vistaraḥ. yāni tatra rūpadhātau ghrāṇendriyādirahitāni cakṣurādīni tair ahīnendriyā iti sūtrārthaparigrahād avirodhaḥ. evaṃ tu varṇayanti vaibhāṣikāḥ. sta eveti vistaraḥ. bhavata. eva tatra (Abhidh-k-vy 63) rūpadhātau ghrāṇajihvendriye na tu gandharasau. ātmabhāvamukhena hi svasaṃtānamukhena ṣaḍāyatane cakṣurādike tṛṣṇāsamudācārḥ prāṇināṃ pravartate. tadabhiṣyanditaṃ ca karmeti. sahetuke rūpadhātau ghrāṇajihvendriye. tataś ca sahetukatvāt. sta eva te rūpadhātau. sahetukāṃkurādivad iti. anena ca na sto rūpadhātau ghrāṇajihvendriye nirhetukatvād iti yat sādhanam uktaṃ. tad asiddham iti pratipādayanti. puruṣendriye tu maithunasparśamukhena. kiṃ. tṛṣṇāsamudācāra iti prakṛtaṃ. maithunasparśavītarāgāś ca rūpāvacarāḥ sattvāḥ. tasmāt tasmāt tatra na tṛṣṇāpūrvakaṃ karma bhavati. tasmād ahetukatvāt. tatra puruṣendriyaṃ nāsti nirhetukāṃkurādivad iti siddhaṃ rūpadhātau caturdaśaiva dhātava iti.

ārūpyāptā

iti vistaraḥ.

manodharmamanovijñānadhātava

[Tib. 58b] evārūpyāptā ity avadhāraṇād anye dhātavo na santīty uktaṃ bhavati. yasmād rūpavītarāgānāṃ tatropapattiḥ. ato daśa rūpasvabhāvā dhātavaś cakṣurādayaḥ paṃca rūpādayaś cāpi paṃca na santi. tadāśrayālambanāś ca paṃca vijñānadhātavo na santīti. te cakṣurādayo rūpādayaś ca yathākramam āśrayā ālambanāni ca yeṣāṃ. ta ime tadāśrayālambanāḥ. āśrayāṇāṃ cakṣurādīnām ālambanānāṃ ca rūpādīnāṃ abhāvāt te 'pi cakṣurvijñānādidhātavas tatra na santi.

(I.31ab) sāsravānāsravā ete traya

iti. eta eva trayaḥ sāsravānāsravā ity avadhāraṇaṃ.

śeṣās tu sāsravā

iti. kim artham idam ucyate. nanv eta eva trayaḥ sāsravānāsravā ity avadhāraṇāt. śeṣāḥ sāsravā iti siddhaṃ. na siddhaṃ. kathaṃ. śeṣāṃ sāsravā evānāsravā eva vā syur ity āśaṃkāḥ. tannivṛttyartham idam ucyate. śeṣāḥ sāsravā eveti.

(I.31cd) savitarkavicārā hi paṃca vijñānadhātava

iti. savitarkasavicārā eveti hiśabdo 'vadhāraṇe.

antyās trayas triprakārā

iti. antyā eva triprakārā ity avadhāraṇaṃ. anyatra vitarkavicārābhyām iti. vitarkavicārau saṃprayuktakadharmadhātusvabhāvau tayor atra grahaṇaprasaṃga iti parivarjyete. [Tib. 59a] vitarko hi dvitīyaprakārāntare 'ntarbhaviṣyati. vicāro 'pi dhyānāntarajas tṛtīye prakāre 'ntarbhavati. tadanyas tu (Abhidh-k-vy 64) triṣv api prakāreṣu nāntarbhavatīti vakṣyati. te ete manodhātvādayaḥ saṃprayuktadharmadhātuparyantāḥ kāmadhātau prathame ca dhyāne sasāmantake maule savitarkāḥ savicārāḥ vitarkavicārasaṃprayogāt. ata eva dhyānāntare 'vitarkā vitarkābhāvāt. vicāramātrā vicārasaṃprayogāt. ata eva dvitīyāt prabhṛti yāvad bhavāgraṃ tayor abhāvād avitarkā avicārāḥ. sarvaś cāsaṃprayukto dharmadhātur iti. yathāsaṃbhavaṃ traidhātukarūpacittaviprayuktā asaṃskṛtāś ca dhyānāntare ca vicāraḥ avitarko. vitarkābhāvāt. avicāro dvitīyavicārābhāvāt. vicāra eṣu triṣu prakāreṣu nāntarbhavatīti. kāmadhātuprathamadhyānabhūmiko vicāraḥ prathame tāvat prakāre nāntarbhavati. savitarkaḥ savicāra iti. sa hi savitarkaḥ saṃbhavati na tu savicāro vicārasaṃprayogāt. dvitīye 'pi nāntarbhavati. avitarko vicāramātra iti. vitarkasaṃprayogāt. dvitīyavicārābhāvāc ca. tṛtīye 'pi nāntarbhavati. avitarkaḥ avicāra iti. sa hi yady api avicāro dvitīyavicārābhāvāt. na tv avitarko [Tib. 59b] vitarkasaṃprayogāt. sa kathaṃ vaktavya ity ata āha. avicāro vitarkamātra iti. dvitīyavicārābhāvāt avicāraḥ. vitarkasaṃprayogāt vitarkamātraḥ. ata eveti. yasmāt savitarkasavicārāṇāṃ bhūmau vicāra eva caturthaḥ prakāro bhavati. avicāro vitarkamātra iti.

śeṣā ubhayavarjitā

iti. śesā daśa rūpiṇo dhātava uktāḥ. te 'vitarkā vicāramātrā vā avitarkā avicārāḥ syur iti āśaṃkāyām avadhārya tadubhayavarjitā eva śeṣā avitarkā avicārā evety arthaḥ.

(I.32) katham avikalpakā ity ucyanta iti. cakṣurvijñānasamaṃgī nīlaṃ vijānāti nohati nīlam iti vacanāt. trividhaḥ kila vikalpa iti. kilaśabdaḥ paramatadyotanārthaḥ. svābhiprāyas tu cetanāprajñāviśeṣa eva vitarka iti na svabhāvavikalpo 'nyo dharmo 'stīti. tathā hy anena paṃcaskandhaka uktaṃ. vitarkaḥ katamaḥ. paryeṣako manojalpaḥ cetanāprajñāviśeṣaḥ yā cittasyaudārikatā. vicāraḥ katamaḥ. pratyavekṣako manojalpas tathaiva yā cittasya sūkṣmatā. anabhyūhāvasthāyāṃ cetanā abhyūhāvasthāyāṃ prajñeti vyavasthāpyate. tad eṣāṃ svabhāvavikalpo 'stīti. tad iti vākyopanyāse nipātas tasmādarthe vā. svabhāvenaiva [Tib. 60a] vikalpa audārikalakṣaṇatvāt. svabhāvavikalpo vitarkaḥ. sa eṣāṃ paṃcānāṃ vijñānakāyānāṃ saṃprayogato 'sti tasmāt savikalpā uktāḥ. netarāv abhinirūpaṇānusmaraṇavikalpāv eṣāṃ staḥ. tasmād avikalpakā ucyante. yathā ekapādako 'śvaḥ apādaka iti. pādatraye cchinne ekasminn api pāde saty (Abhidh-k-vy 65) apādaka ity ucyate. tadvad ekavikalpā avikalpakā iti. sā hy abhinirūpaṇāvikalpa iti. sā mānasy asamāhitā prajñā śrutacintāmayy upapattipratilaṃbhikā ca. sā hi manasi bhavā mānasī. vyagrā vividhāgrā vyagrā vividhālambanety arthaḥ. vigatapradhānā vā muhurmuhur ālambanāntarāśrayaṇāt. vyagrā kasmād abhinirūpaṇāvikalpa ity ucyate. tatratatrālambane nāmāpekṣayābhipravṛtteḥ. rūpaṃ vedanā anityaṃ duḥkham ityādyabhinirūpaṇāc ca. samāhitā tu bhāvanāmayī nāmanapekṣyālambane pravartata iti. naiṣābhinirūpaṇāvikalpa ity ucyate. mānasy eva sarvā smṛtir iti. samāhitā cāsamāhitā ca. sā kila nāmānapekṣā anubhūtārthamātrālambanā pravartate. smṛtiḥ katamā. cetaso 'bhilāṣa iti lakṣaṇāt. paṃcavijñānakāyasaṃprayuktā tu nānubhūtārthābhilāṣapravṛtteti [Tib. 60b] nānusmaraṇavikalpa itīṣyate.

(I.33) sapta sālambanā

ity ubhayāvadhāraṇaṃ. saptaiva sālambanāḥ sālambanā eva ca sapteti.

ardhaṃ ca dharmataḥ

sālambanam iti. uktavyatirekeṇedam ucyate. atrāpy ubhayāvadhāraṇaṃ. dharmārdham eva sālambanaṃ. sālambanam eva ca dharmārdham iti. yasmāc ca saptaiva sālambanā dharmārdhaṃ caiva sālambanam iti avadhāraṇam asti tasmāc ccheṣā rūpiṇo dhātavo dharmadhātupradeśaś cāsaṃyukto 'nālambanā iti siddham ity uktaṃ. tathā hy anavadhāraṇe hy ayam artho na sidhyet.

navānupāttā

iti navānupāttā evety avadhāraṇaṃ. aṣṭamasyārdhena sārdham iti. saheti yāvat.

te cāṣṭāv

iti. te ca sapta cittadhātavo dharmadhātuś ca yasyārdhaṃ sālambanam uktaṃ. aṣṭagrahaṇaṃ sakaladharmadhātugrahaṇārthaṃ. mā dharmadhātvardhāgrahaṇaṃ vijñāyīti.

te cāṣṭau śabdaś cāpara

iti navānupāttā ity uktāḥ.

anye nava dvidheti. cakṣurādayaḥ paṃca śabdavarjyāś ca rūpādayaś catvāra iti nava te dvidhaiva. upāttānupāttā ity arthaḥ. na tūpāttā eveti. etadarthaṃ ca.

anye nava dvidheti

punaḥ sūtritaṃ. anugrahopaghātābhyām anyonyānuvidhānād [Tib. 61a] iti. cakṣurdhātvādīnām anugrahopaghātābhyām aṃjanādipāṇighātādilakṣaṇābhyāṃ (Abhidh-k-vy 66) cittacaittānām anugrahopaghātau bhavataḥ. cittacaittānāṃ cānugrahopaghātābhyāṃ saumanasyadaurmanasyalakṣaṇābhyāṃ cakṣurdhātvādīnām anugrahopaghātau bhavataḥ. atas te cittacaittair adhiṣṭhānabhāvenopagṛhītā ucyante svīkṛtā ity arthaḥ. yal loke sacetanam iti sajīvam ity arthaḥ.

(I.34) spraṣṭavyaṃ dvividham

ity ubhayāvadhāraṇaṃ. spraṣṭavyam eva dvividhaṃ dvividham eva spraṣṭavyam eveti.

śeṣā rūpiṇo nava bhautikā

ity atrāpy ubhayāvadhāraṇaṃ.

dharmadhātvekadeśaś ca bhautika

ity atrāpy ubhayāvadhāraṇaṃ. yasmāc caite ubhayāvadhāritāḥ. tasmāc cheṣāḥ sapta cittadhātavo dharmadhātuś cāvijñaptivarjyo nobhayatheti siddhaṃ. bhūtānāṃ catuṣkakhakkhaṭādilakṣaṇāvadhāraṇād iti. catuṣkāvadhāraṇāt pṛthivyaptejovāyudhātavaḥ spraṣṭavyadhātau catvāri bhūtāni. ślakṣṇatvādayas tatra cakṣurādayaś ca na bhūtāni. khakkhaṭādilakṣaṇāvadhāraṇāc ca pṛthivyaptejovāyudhātuṣv anye dharmāś cakṣurādayo nāntarbhāvaṃ gacchanti. kathaṃ. catvāri mahābhūtāni pṛthivīdhātur [Tib. 61b] abdhātus tejodhātur vāyudhātuḥ. pṛthivīdhātuḥ katamaḥ khakkhaṭatvam iti vistaraḥ. teṣāṃ ca spraṣṭavyatvād iti. teṣāṃ ca khakkhaṭatvādīnāṃ spraṣṭavyatvāt. yasmāt tāni spraṣṭavyāni. varṇādayas tu draṣṭavyāḥ śrotavyā ghrātavyāḥ svādayitavyāḥ. kathaṃ gamyate spraṣṭavyāni tānīti. ata āha. na hi kāṭhinyādīni cakṣurādibhir gṛhyante. kiṃ tarhi. kāyendriyeṇaivety ato 'vagamyate spraṣṭavyāni tānīti. syān mataṃ te 'pi varṇādayaḥ spraṣṭavyā ity ata āha. nāpi varṇādayaḥ kāyendriyeṇa. kiṃ. gṛhyanta iti prakṛtaṃ. uktaṃ ca sūtra iti vistaraḥ. aparasminn api sūtre spaṣṭam ādarśitaṃ. katham iti vistareṇa yāvad idam uktaṃ. spraṣṭavyāni bhikṣo bāhyam āyatanaṃ catvāri mahābhūtāni catvāri mahābhūtāny upādāya rūpy anidarśanaṃ sapratigham iti. śeṣaṃ cakṣurādyāyatanaṃ na bhūtānīti spaṣṭam ādarśitaṃ. yat tarhi sūtra uktam iti vistaraḥ. yac cakṣuṣi māṃsapiṇḍe khakkhaṭakharagataṃ kharaprakāra ity arthaḥ. cakṣurindriyaṃ khakkhaṭasvabhāvam iti matvā codayanti. tenāvinirbhāgavartino māṃsapiṇḍasyaiṣa upadeśa iti. tena cakṣurindriyeṇāvinirbhāgavartino 'dhiṣṭhānasya etad vacanaṃ. bhavati hi cakṣuradhiṣṭhāne 'pi cakṣurupacāraḥ. ata eva māṃsapiṇḍa iti grahaṇaṃ. anyathā cakṣuṣīty evāvakṣyat yadīndriyam eveṣyate. [Tib. 62a] ṣaḍdhātur ayaṃ (Abhidh-k-vy 67) bhikṣo puruṣa iti vistaraḥ. garbhāvakrāntisūtre kalalādyavasthāyām iti bhūtamātropadeśān na bhautikam astīti codyam āśaṃkyāha. mūlasattvadravyasaṃdarśānārtham iti. mūlasya sattvadravyasya saṃdarśanārtham eva. pṛthivīdhātvādayaś catvāro mūlasattvaṃ. paṃcānāṃ cakṣurādīnāṃ sparśāyatanānāṃ tata utpatteḥ. manodhātur api mūlasattvaṃ manaḥsparśāyatanasya tata utpatteḥ. atha vā caturṇāṃ pṛthivīdhātvādīnām upādāyarūpāśrayatvāt. vijñānadhātoś ca caitasikānām āśrayatvāt ta eva mūlasattvaṃ. kathaṃ gamyate. punaḥ ṣaṭsparśāyatanavacanāt. tattraiva sūtre paścād uktaṃ. ṣaṭ sparśāyatanānīti cakṣuḥsprarśāyatanaṃ yāvan manaḥsparśāyatanam iti. ato vijñāyate mūlasattvadravyasaṃdarśanārthatvāt ṣaḍdhātur ayaṃ bhikṣo puruṣa iti vacanaṃ. na tu bhūtamātratvād iti. nanu ca yathā vijñānadhātor avyatiriktam api manaḥsparśāyatanaṃ punar ucyate. evaṃ cakṣurādīny api caturdhātvavyatiriktāni punar ucyerann iti. ato na punaḥ ṣaṭsparśāyatanavacanena tadvyatiriktabhautikāstitvasiddhiḥ. naitad evaṃ. yadi hi pṛthivīdhātvādaya eva sparśāyatanāni abhaviṣyan bhūtāny eva sparśāyatanānīty evāvakṣyat. na tv evaṃ. kiṃ tarhi. cakṣuḥsparśāyatanaṃ yāvan manaḥsparśāyatanam iti. ato 'vagamyate. pṛthivīdhātvādivyatiriktāni cakṣurādīnīti. [Tib. 62b] vijñānadhātus tu cakṣurādisparśāyatanavacanānuṣaṃgena punar ucyate. sparśāyatanam iti ko 'rthaḥ. sparśasya caitasikasyāśraya ity arthaḥ. cittabhāvaprasaṃgāc ceti. yadi ṣaḍdhātur ayaṃ bhikṣo puruṣa iti yathābhūtam eva dravyāṇi gṛhyeran nānyāni tadāśritāni dravyāṇi. tenaitat prāptaṃ. vijñānadhātumātragrahaṇāt. atra caitasikānāṃ tadāśritānām agrahaṇaprasaṃgaḥ. iṣṭatvād adoṣa iti cet. na. sapakṣālatvād asya pakṣasya. sāpakṣālo hy ayaṃ pakṣaḥ. cittaviśeṣā eva caitasikā iti svasiddhāntavirodhāt. tenāha. na ca yuktaṃ cittam eva caittā ity abhyupagantuṃ. kasmāt. saṃjñā vedanā ca caitasika eṣa dharmaś cittaniśrita iti sūtravacanāt. sādhanaṃ cātropatiṣṭhate. cittād arthāntarabhūte saṃjñāvedane. skandhadeśanāyāṃ pṛthag deśitatvāt. rūpaskandhavad iti. atha vā svāśrayād arthāntarabhūte saṃjñāvedane. tadāśritatvāt. yat svāśrayāśritaṃ tat svāśrayād arthāntarabhūtaṃ. tadyathā kuḍyāśritaṃ citraṃ. sarāgādicittavacanāc ceti. sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti. vigatarāgaṃ cittaṃ vigatarāgaṃ cittaṃ iti yathābhūtaṃ prajānāti. sadveṣaṃ cittaṃ sadveṣaṃ cittam iti yathābhūtaṃ prajānātīti vistaraḥ. [Tib. 63a] atra (Abhidh-k-vy 68) sādhanaṃ. sarāgaṃ cittam iti cittarāgayoḥ parasparato 'rthāntaratvaṃ. sahayoganirdiṣṭatvāt. saputraś caitra iti sahayoganirdiṣṭacaitraputravad iti.

saṃcitā daśeti.

paramāṇusaṃcayasvabhāvā daśaivety arthaḥ. anye tu dhātavo 'smād avadhāraṇān na saṃcitā iti siddhaṃ.

(I.35) tulayatīti kasya dhātor etad rūpaṃ. tathā hi tula unmāna ity asya dhātos tolayatīti rūpaṃ bhavati. naiṣa doṣaḥ. tulāṃ karoti tulayatīti prātipadikadhātor etad rūpam iṣyate. karmaṇi ca tulya iti rūpaṃ bhavati.

bāhyaṃ dhātucatuṣṭayam

iti rūpādikaṃ śabdavarjyaṃ. paraśudārvādisaṃjñakam iti. paraśvādisaṃjñakaṃ chinatti dārvādisaṃjñākaṃ chidyate. saṃbhavaṃ praty evam ucyate. kadācit paraśvādisaṃjñakaṃ chidyate. dārvādisaṃjñakam api cchinatti. saṃbandhotpādina iti vistaraḥ. saṃbandhenāvibhāgenotpattuṃ śīlam asyeti saṃbandhotpādi. saṃghātasroto rūpādisaṃghātasaṃtāna ity arthaḥ. tasya vibhaktotpādanaṃ vibhaktajananaṃ yat sa chedaḥ. kṣaṇikānāṃ hi bhāvānāṃ vināpi paraśvādinā cchedo bhavaty eva. saṃtānanirodhas tu paraśvādineti. paraśvādikaṃ chinattīty ucyate. kāraṇasāmagrīviśeṣavaśād vikāryaviśeṣotpattir bhavati. tatra dhātucatuṣṭayam avacchinatti chidyate vety avadhāryate. tathāvadhāraṇāc cānye dhātavo nobhayatheti siddhaṃ. ata eva cāha. na kāyendriyādīni chidyanta iti vistaraḥ. atra na cakṣurindriyādīnīti vaktavye kasmāt kāyendriyādīnīti vacanaṃ. yasmāt kāyendriye parisphuṭaś chedo bhavati yadi bhaved ity ataḥ [Tib. 63b] kāyendriyapurassarāṇīndriyāṇi kathyante. niravaśesāṃgacchede sarvāṃgapratyaṃgacchede. tadadvaidhīkaraṇāt teṣāṃ kāyendriyādīnāṃ advaidhīkaraṇāt. kathaṃ punar gamyate tadadvaidhīkaraṇam iti. ataḥ punar āha. na hīndriyāṇi dvidhā bhavanti chinnasyāṃgasya kāyād apagatasya nirindriyatvāt. idam api kathaṃ gamyate. nirindriyaṃ tad aṃgaṃ yac chinnaṃ kāyād apagatam iti. yasmāt tat pratītya spraṣṭavyādikaṃ ca kāyādivijñānānupapattiḥ. kathaṃ tarhi chinnena punar lagnena nāsikāgreṇa kāyavijñānotpattiḥ. nāsikāmūlasaṃbandhena punaḥ kāyendriyotpatter adoṣaḥ. katham iha gṛhagodhikādīnāṃ pucchāni chinnāni spandante yadi tatra kāyendriyaṃ nāsti. vāyadhātor eṣa vikāro naitat kāyendriyasya karmety avagantavyaṃ. na cāpi chindanti maṇiprabhāvad acchatvāt. yathā maṇiprabhā na chinatti acchatvāt. tadvad indriyāṇi.

dahyate tulayaty evam

Abhidh-k-vy 69

ity evaṃśabdena tad eva bāhyaṃ dhātucatuṣṭayaṃ tathātvena pradarśyate. kāṣṭhādīnām agnikṛto vikāro dāhaḥ. ca cendriyānāṃ na bhavati maṇiprabhāvad acchatvāt. na hi tāni kāṣṭhādivac carmādivad vā vikriyante. kiṃ tarhi. tatsaṃbandhāt pravāhachedo bhavati. tulādibhūtaṃ ca tad eva dhātucatuṣṭayaṃ tulayati nendriyāṇi tathaivācchatvāt. amūrtānāṃ tu dhātūnām amūrtatvād eva chedādyasaṃbhava iti. teṣāṃ chedādi na cintyate. na śabda uccheditvād iti. [Tib. 64a] kiṃ. chinatti chidyate dahyate tulyati vāpravāhavartitvāt.

vivādo dagdhṛtulyayor

ity uttaratrāpīdam anuvartate na śabda uccheditvād iti. tad eva dhātucatuṣṭayaṃ dāhakaṃ tulyaṃ ceti. agnikṣārādi dāhakaṃ. samastasyātra dhātucatuṣṭayasya bhasmādivikārahetutvāt. lavaṇādi tulyaṃ. tatrāpi samastasya tulāvanatihetutvād ity ekeṣām abhiprāyaḥ. tejodhātūr eva dagdhā gurutvam eva ca tulyam iti. tejodhātur evāgnijvālādigata udbhūtavṛttir dahati. pṛthivīdhātvādīnām udbhūtasvavṛttitve 'py adāhakatvadarśanāt. gurutvam eva copādāyarūpam udbhūtavṛtti tulyate. ātapādiṣu laghudravyeṣu rūpādīnām udbhūtavṛttitve 'py atulyatvadarśanāt.

(I.36, 37ab) paṃcādhyātmam

iti. paṃcagrahaṇaṃ manonivṛttyarthaṃ. adhyātmagrahaṇaṃ rūpādinivṛttyarthaṃ. vipākajaupacayikā eva paṃcādhyātmikā na naiṣyandikā ity avadhāraṇaṃ. kasmāt. tadvyatiriktaniṣyandābhāvāt. vipākajā aupacayikāś ca yady api naiṣyandikā bhavanti.

niṣyando hetusadṛśa

iti kṛtvā. te tu vipākajaupacayikatvenaiva saṃgṛhītatvāt. na naiṣyandikā iti gṛhyante. ye tu svahetusadṛśā na ca vipākajā na caupacayikāḥ. ta iha naiṣyandikā [Tib. 64b] abhipretāḥ. na caivaṃvidhāś cakṣurādayo bhavanti. kiṃ tarhi vipākajā vā aupacayikā vā bhavantīty ata evam ucyate. tadvyatiriktaniṣyandābhāvād iti. kathaṃ punar jñāyate naiṣyandikās te na santīti. mṛtasyānanuvṛtteḥ. na hi rūpādivan mṛtasya cakṣurdhātvādayo 'nuvartante. vipākahetor jātā iti. vipākasya phalasya hetur vipākahetuḥ. vipākahetor jātā vipākajāḥ. madhyapadalopāt hetuśabdalopāt gorathavat. yathā gobhir yukto ratho goratha iti. phalakālaprāptaṃ vā karmeti. vipākaphalotpattyanantarakṣaṇāvastham ity arthaḥ. vipacyata iti vipākaḥ. karmakartari ghañ. vipākāj jātā vipākajāḥ. phalaṃ tu vipaktir eveti vipāka iti. bhāve ghañ. bhavatu vā hetau phalopacāra iti vistaraḥ. avipākasvabhāvo 'pi karmalakṣaṇo hetm vipāka ity (Abhidh-k-vy 70) ucyate. tadutpādakatvāt. yathā phale hetūpucāra iti vistaraḥ. ṣaḍ imāni sparśāyatanāni cakṣurādīni paurāṇaṃ karma purāṇe janmani bhavaṃ purāṇam eva vā paurāṇaṃ karma. tāni sparśāyatanāni apaurāṇakarmasvabhāvāny api paurāṇaṃ karmety ucyaṃte. tajjātatvāt. evam iha viparyayopacāro draṣṭavyaḥ. āhārasaṃskārasvapnasamādhiviśeṣair upacitā aupacayikā iti. viśeṣaśabdaḥ pratyekam abhisaṃbadhyate. tatrāhārasvapnau loke pratītau. saṃskāro 'bhyaṃgasnānānuvāsanādisvabhāvḥ. [Tib. 65a] samādhiś cittaikāgratālakṣaṇaḥ. samīpe caya upacayaḥ. upacaye bhavā aupacayikāḥ sainikavat. upacayā eva vā aupacayikāḥ vainayikavat. svārthe taddhitavidhānāt. brahmacaryeṇa cety eke iti. brahmacāriṇām upaśāntendriyāṇāṃ śarīropacayadarśanāt. anupaghātamātraṃ tu tena syād iti. abrahmacaryeṇa śarīrāpacayaḥ. brahmacaryeṇa tu śarīrāpacayo na bhavati. tasmād āha. anupayghātamātraṃ tu tena brahmacaryeṇa syāt nopacayaḥ. upacayas tv āhārādibhir eva. kasmāt tarhi pravrajitānāṃ keṣāṃcic charīrāpacayo bhavati. kāmaparidāhādiyogād asau bhavet. pratiprākāra ivārakṣeti. upacayasaṃtāno vipākasaṃtānasya parivāryāvasthānenārakṣā. śabda aupacayika ity anupacitakāyasya śabdasauṣṭhavādarśanāt. icchātaḥ pravṛtter iti. śabdo me syād iti icchayā śabdaḥ pravartate. anicchayā na pravartate. vipākajaś ca dharmo 'nicchato 'pi pravartate. tasmān na vipākajaḥ śabdaḥ. sādhanaṃ cātrocyate. na vipākajaḥ śabdaḥ. icchātaḥ pravṛtteḥ. yoniśomanasikāracaitasikavat. yat tu vipākajaṃ. na tasyecchayā pravṛttiḥ. tadyathā cakṣurindriyasyeti. yat tarhīti vistaraḥ. anena svasiddhāntaviruddhatāṃ pratijñāyā udgrāhayati. tṛtīyāsau paraṃparety eka iti vistaraḥ. bhūtāni pāruṣyavirateḥ karmapathasya kaṇṭhe vipākasvabhāvāni [Tib. 65b] nirvartante. tebhyaḥ śabdaḥ. dvitīye 'pi pakṣe karmebhyo vipākajāni bhūtāni. tebhya aupacayikāni āhāropacayataḥ samādhyupacayato vā bhūtāntarāṇi. tebhyo naiṣyandikāni pūrvabhūtavyatiriktāny āgantukāni bhūtāni. tebhyaḥ śabda iti. paraṃparābhinirvartanaṃ tv abhisaṃdhāya pāruṣyavirater brahmasvaratā nirvartata ity uktaṃ. anena svasiddhāntaviruddhatā tasyāḥ pratijñāyāḥ parihriyate. yadi śabdavad yuktivirodhaḥ syād iti. śabda icchātaḥ pravartata iti vipākayuktivirodhāt na vipākaja uktaḥ. tad yadi tadvac chārīriky api vedanā icchātaḥ pravartate na vipākajā syāt. na tv icchātaḥ sā pravartate. kiṃ tarhi. anicchayāpi sā pravartate. cakṣurādivat. tasmād vipākajeti yujyata ity abhiprāyaḥ. kīdṛśī punaḥ sā. yā sukhaduḥkhapratyayopasaṃhāram antareṇāpi pravartate. naiṣyandikāḥ sabhāgasarvatragahetujanitā iti. sabhāgasarvatragahetubhir eva janitā na vipākahetuneti avadhāraṇaṃ. (Abhidh-k-vy 71) vipākajā vipākahetujanitā iti. vipākahetunā janitā eva na tu vipākahetunaiva janitā ity avadhāraṇaṃ. sabhāgahetunāpi janitā vipākajā bhavanti. tatra cāṣṭāv apratighā naiṣyandikā vipākajā evety avadhāryate. na hi et [Tib. 66a] aupacayikāḥ saṃcayābhāvāt. aparamāṇusaṃcayasvabhāvatvād ity arthaḥ.

tridhānya

iti. tridhānya evety avadhāryate. tartra vipākajā indriyāvinirbhāgina eva.

vipāko 'vyākṛto dharmaḥ sattvākhya

iti vacanāt. naiṣyandikaupacayikās tu indriyavinirbhāgino 'pi. kathaṃ punar gamyate. indriyavinirbhāgino 'pi naiṣyandikāḥ santīti. mṛtasyāpi tadanuvṛttidarśanāt. na hy asattvasaṃkhyātā vipākajā iṣyante.

dravyavān eka

iti. eka eva dravyavān ity avadhāraṇaṃ. sāratvād dravyam ity avināśāt. kṣaṇam ekam anaiṣyandikā bhavantīti. kṣaṇam ekam asabhāgahetunirvartitāḥ. pūrvakṣaṇānāsravābhāvāt kṣaṇikā na tu kṣaṇāntaravināśina ity ayam artho 'bhipretaḥ. anyathā hi paścimā eva dhātavaḥ kṣaṇikā ity avadhāraṇāt taditareṣāṃ dhātūnām akṣaṇikatvaprasaṃgaḥ. kathaṃ punar duḥkhadharmajñānakṣāntikalāpe manodhātur manovijñānadhātuś ca yugapad bhavataḥ. na hi vijñānadvayasamavadhānam iṣyate. nocyate yugapat tau bhavata iti. kiṃ tarhi. ekam atra vijñānaṃ dhātudvayatvena vyavasthāpyate. nāmadvayena kathyate ity arthaḥ. tena vyācaṣṭe duḥkhadharmajñānakṣāntisaṃprayuktaṃ cittaṃ manodhātur manovijñānadhātuś ceti. [Tib. 66b] śeṣās tatsahabhuvo dharmadhātur iti. tatra kṣāntikalāpe cittād anye dharmāḥ śeṣāḥ. tadsahabhuvas tayā kṣāntyā sahabhuvaḥ. tadyathā anāsravasaṃvaro rūpaṃ vedanāsaṃjñācetanādayaḥ saṃprayuktāḥ. teṣāṃ ca prāptijātyādayo dharmadhātur iti.

(I.37cd) samanvāgamaṃ pratilabhata iti. prāptim alabdhapūrvāṃ labhata ity arthaḥ. cakṣurvijñānadhātunāpi sa iti. kiṃ. samanvāgamaṃ pratilabhata ity adhikṛtaṃ.

pṛthag lābha

ity anena prathamadvitīye koṭyau darśite.

sahāpi cety

anena tṛtīyā koṭir darśitā. caturthī tu uktanirmukteti sugamatvān na darśitā.

ca-

śabdena vā sāpy uktā. apṛthag asaha ceti. kāmadhātau krameṇa cakṣurindriyaṃ pratilabhamāna iti. kāmadhātau sthitaḥ pudgalaḥ krameṇa kalalādikrameṇa (Abhidh-k-vy 72) mṛtyukrameṇa vā. cakṣurindriyaṃ. kiṃpratisaṃyuktaṃ. kiṃ kāmadhātāv eva. nety ucyate. aviśeṣeṇa kāmapratisaṃyuktaṃ vā rūpapratisaṃyuktaṃ vā pratilabhamānaḥ. kalalādyavasthāyāṃ tathā krameṇa maraṇasyācakṣuṣmanmaraṇasya ca kāle cakṣurdhātunā asamanvāgataḥ. kalalādyavasthāyāṃ tathā maraṇāvasthāyāṃ vā tadabhāvāt. ṣaḍāyatanotpattyavasthāyāṃ bhavasyāntarāle vā tenedānīṃ samanvāgamaṃ pratilabhate. na tu cakṣurvijñānadhātunā asamanvāgataḥ samanvāgamaṃ pratilabhate. yasmād asau kuśalakliṣṭenātītānāgatena samanvāgata eva pūrvam antarābhavapratisaṃdhikāle. viprakṛtāvasthā hy eṣādhikriyate na pratilabdhavatpratilapsyamānāvasthā. cakṣurvijñānadhātuneti [Tib. 67a] vistaraḥ. dvitīyādidhyānopapannas tatra tasya cakṣurvijñānadhātor abhāvāt tena pūrvam asamanvāgata idānīṃ cakṣurvijñānaṃ prathamadhyānabhūmikam anivṛtāvyākṛtasvabhāvaṃ saṃmukhīkurvāṇaḥ. tena cakṣurvijñānadhātunā samanvāgamaṃ pratilabhate. na tu cakṣurdhātunā asamanvāgataḥ samanvāgamaṃ pratilabhate. pratilabdhavatsamanvāgatatvāt. tatpracyutaś cādhastād upapadyamāna iti. dvitīyādidhyānapracyuto 'dhastāt prathame dhyāne kāmadhātau copapadyamānaś cakṣurvijñānadhātunā asamanvāgataḥ samanvāgamaṃ pratilabhate. antarābhavapratisaṃdhāne kuśalakliṣṭena atītānāgatena. na tu cakṣurdhātunā asamanvāgataḥ samanvāgamaṃ pratilabhate. pratilabdhavatsamanvāgatatvāt. syād ubhayeneti vistaraḥ. ārūpyadhātucyuta ubhābhyāṃ cakṣurdhātucakṣurvijñānadhātubhyāṃ pūrvam asamanvāgataḥ. antarābhavapratisaṃdhyavasthāyām eva cakṣurdhātunotpādābhimukhena cakṣurvijñānadhātunā kuśalakliṣṭenātītānāgatena samanvāgamaṃ pratilabhate. avikalendriyā hy antarābhavikāḥ. nobhayena etān ākārān sthāpayitveti. koṭītrayoktān dharmaprakārān tyaktvety arthaḥ. ārūpyadhātucyutas tatraivotpadyamāno nobhābhyām asamanvāgataḥ samanvāgamaṃ pratilabhate. asamanvāgatatvaṃ tatrāsti na tu samanvāgamapratilambhaḥ. dvitīyādidhyānopapannaś ca cakṣurvijñānam asaṃmukhīkurvāṇo nobhābhyām asamanvāgataḥ samanvāgamaṃ pratilabhate. kathaṃ. cakṣurdhātunā yady api samanvāgamaṃ pratilabhate na tu cakṣurdhātunāsāv asamanvāgataḥ. cakṣurvijñānadhātunā yady apy asau asamanvāgato na tu samanvāgamaṃ [Tib. 67b] pratilabhate tadasaṃmukhīkurvāṇatvāt. cakṣuṣmān kāmadhātusthaḥ sakṛnmaraṇāt antarābhavapratisaṃdhau (Abhidh-k-vy 73) nobhābhyām asamanvāgataḥ samanvāgamaṃ pratilabhate. tābhyāṃ samanvāgatatvāt. yaś cakṣurdhātunā samanvāgataś cakṣurvijñānadhātunāpi sa iti.

pṛthag lābhaḥ sahāpi cety

anenaiva sūtreṇedam api catuḥkoṭikaṃ vartayati. lābho hi pratilambhaḥ. prāptimātre 'pi vivakṣayā kadācid bhavati. prathame catuḥkoṭike pratilambho 'dhikṛto dvitīye tu prāptimātraṃ. prathamā koṭir iti vistaraḥ. dvitīyādidhyānopapanno 'vāśyaṃ cakṣurdhātunā samanvāgata indriyair avikalatvāt. cakṣurvijñānadhātunātrāsamanvāgataḥ. tatrābhāvāt. prathamadhyānabhūmikasya cakṣurvijñānasyāsaṃmukhīkriyamāṇatvāt. kāmadhātāv alabdhavihīnacakṣur iti. alabdhaṃ vihīnaṃ vā cakṣur asyālabdhavihīnacakṣuḥ. alabdhacakṣuḥ kalalādyavasthaḥ. vihīnacakṣur vinaṣṭacakṣuḥ. sa kāmadhātau cakṣurvijñānadhātunā antarābhavapratisaṃdhau pratilabdhena kuśalakliṣṭena samanvāgataḥ. na cakṣurdhātunā tasyābhāvāt. labdhāvihīnacakṣur iti. labdham avihīnaṃ cakṣur asya labdhāvihīnacakṣuḥ. sa kāmadhātau cakṣurdhātunā cakṣurvijñānadhātunā ca tathā pūrvaṃ pratilabdhenedānīṃ tv anena cāvyākṛtena samanvāgataḥ. prathamadhyānopapannaś ca tenobhayena samanvāgataḥ. svabhūmikasya tatrāvaśyam astitvāt parabhūmikasya cakṣuṣaḥ sambhavāt. dvitīyādidhyānopapannaś ca paśyan. prathamadhyānabhūmikaṃ [Tib. 68a] cakṣurvijñānaṃ saṃmukhīkurvāṇa ity arthaḥ. sa cāpy avaśyam anenobhayena samanvāgataḥ. caturthy etān ākārān sthāpayitveti. ārūpyopapannaḥ. yathāyogam abhyūhitavyāv iti. yaś cakṣurdhātunā asmanvāgataḥ samanvāgamaṃ pratilabhate rūpadhātunāpi saḥ. yo vā rūpadhātunā cakṣurdhātunāpi saḥ. cakṣurdhāturūpadhātvoḥ syāt

pṛthag lābhaḥ sahāpi ca.

pṛthak tāvat. syāc cakṣurdhātunā samanvāgataḥ. na rūpadhātunā. kāmadhātau krameṇa cakṣurindriyaṃ pratilabhamānaḥ. syād rūpadhātunā na cakṣurdhātuneti iyaṃ koṭir nāsti.

sahāpi.

syāt ubhayenāsamanvāgataḥ samanvāgamaṃ pratilabhate. ārūpyadhātoś cyuto rūpadhātau kāmadhātau copapadyamānaḥ. nobhayena etān ākārān sthāpayitvā. yaś cakṣurdhātusamanvāgato rūpadhātunāpi sa iti pūrvapādakaḥ. yas tāvac cakṣurdhātunā samanvāgato rūpadhātunāpi saḥ. syāt rūpadhātunā na cakṣurdhātunā kalalādyavasthāsv alabdhacakṣur labdhavihīnacakṣuś ca. (Abhidh-k-vy 74) yaś cakṣurvijñānadhātunā asamanvāgataḥ samanvāgamaṃ pratilabhate rūpadhātunāpi saḥ. yo vā rūpadhātunāsamanvāgataḥ samanvāgamaṃ pratilabhate cakṣurvijñānadhātunāpi saḥ. tathaiva tayoḥ syāt

pṛthag lābhaḥ sahāpi ca.

pṛthak tāvat. syāc cakṣurvijñānadhātunā na rūpadhātunā. dvitīyādidhyānopapannaś cakṣurvijñānaṃ saṃmukhīkurvāṇaḥ. syād rūpadhātunā na cakṣurvijñānadhātunā. [Tib. 68b] ārūpyadhātoś cyuto dvitīyādiṣu dhyāneṣūpapadyamānaḥ.

sahāpi.

syād ubhavenāsamanvāgataḥ samanvāgamaṃ pratilabhate. ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ. nobhayena. etān ākārān sthāpayitvā. yaś cakṣurvijñānadhātunā samanvāgato rūpadhātunāpi saḥ. yo vā rūpadhātunā cakṣurvijñānadhātunāpi saḥ. pūrvapādakaḥ. yas tāvac cakṣurvijñānadhātunā samanvāgato rūpadhātunāpi saḥ. syād rūpadhātunā na cakṣurvijñānadhātunāpi. dvitīyādidhyānopapannaś cakṣurvijñānam asaṃmukhīkurvāṇaḥ. yathā ceyaṃ cakṣurvijñānarūpadhātūnāṃ pratilambhasamanvāgamacintā. tathā śrotravijñānaśabdadhātvādīnām api pratilambhasamanvāgamacintā kartavyā. śrotravijñānadhātvoḥ syāt

pṛthag lābhaḥ sahāpi cety

ādi.

(I.38ab) dvādaśādhyātmikā

iti. ubhayāvadhāraṇam. avadhāraṇād eva cānye rūpādayo bāhyā iti siddhaṃ. ātmany adhy adhyātmaṃ. adhy ātmānam iti vā adhyātmaṃ. adhyātmam eva ādhyātmikāḥ. adhyātme vā bhavāḥ ādhyātmikāḥ. ahaṃkārasaṃniśrayatvāc cittam ātmety upacaryata ity ahaṃkārasaṃniśraya ātmety ātmavādinaḥ saṃkalpayanti. cittaṃ cāhaṃkārasaṃniśraya ity ātmety upacaryate. katham ity āha.

ātmanā hi sudāntena svargaṃ prāpnoti paṇḍita

ity uktaṃ gāthāyāṃ. kathaṃ punar gamyate cittam ātmaśabdenocyata iti. tata āha. cittasya cānyatra damanam uktaṃ bhagavateti. anyatra gāthāyām uktaṃ.

[Tib. 69a] cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham iti. tenāyam arthaḥ. ātmani cittīkārye ātmānaṃ vā cittam adhikṛtya ye dharmāḥ pratyāsannabhāvāt āśrayabhāvena vartante. te ādhyātmikāḥ. ye tu viṣayabhāvena vartante. te bāhyā iti. kaḥ punaḥ pratyāsannabhāvaḥ. yena vijñānaṃ tadvikāram anuvidhatte. cakṣurādiṣv eva hi vijñānaṃ lakṣyate na rūpādiṣv (Abhidh-k-vy 75) iti. tathā hi cittam indriyasambaddhe śarīradeśe paricchidyate na viṣayadeśa iti. evaṃ tarhi ṣaḍ vijñānadhātava iti vistaraḥ. iha paṃca tāvad vijñānadhātavo vartamānā eva gṛhyante. indriyaviṣayasamānakālatvāt. vartanānaviṣayā hi paṃca vijñānakāyāḥ manovijñādhātur api vartamāna eveha vyavasthāpyate. yasmā manodhātur asyāśrayo 'nantarātīto vyavasthāpyate. kālabhedād eva hi manidhātumanovijñānadhātvoḥ pṛthagvyavasthānaṃ. tasmāt ta ādhyātmikā na prāpnuvanti. na hy ete manodhātutvam aprāptā atītatvam aprāptāś cittasyāśrayībhavanti. yadā tadā ta eva te bhavantīti lakṣaṇaṃ nātivartanta iti. kim anena vākyena sādhitaṃ. idam anena sādhitaṃ. vartamānānām apy eṣām āśrayabhāvo bhaviṣyatīti bhaviṣyadāśrayabhāvenādhyātmikatvaṃ bhavatīti. yadi vānāgatapratyutpannasyeti vistaraḥ. atīte 'dhvani yan manodhātulakṣaṇaṃ. tad anāgatapratyutpannayor apy adhvanor asty evety abhiprāyaḥ. na hi lakṣaṇasyādhvasu [Tib.69b] vyabhicāro 'sti. na hi svabhāvaparityāgo 'stīty arthaḥ.

(I.38cd) dharmasaṃjñakaḥ sabhāga

iti. dharmasaṃjñakaḥ sabhāga evety avadhāryate. yo hi viṣayo yasya vijñānasya niyata iti. tadyathā cakṣurvijñānasya rūpaṃ niyato viṣayo yāvan manovijñānasya dharmāḥ. yadi tatra tac cakṣurvijñānam utpannam utpattidharmi vā. yāvad yadi tatra manovijñanam utpannam utpattidharmi vā. sa viṣayaḥ sabhāga ity ucyate. tasya ca svabhāvasahabhūnirmuktā iti. svabhāvena sahabhūbhiś ca nirmuktāḥ svabhāvasahabhūnirmuktāḥ. sarvadharmās tasya vijñānasyālambanaṃ. na svabhāvaḥ. svātmani vṛttivirodhāt. na hi tad evāṃgulyagraṃ tenaivāṃgulyagreṇa spṛśyate. na saivāsidhārā tayaivāsidhārayā chidyate. na sahabhuvaḥ. saṃprayuktā viprayuktā vā. atisaṃnikṛṣṭatvāt. na hy akṣistham aṃjanaṃ tena gṛhyate. sa punaś cittakṣaṇo 'nyasya cittakṣaṇasya ālambanam iti. ye pūrvasmin kṣaṇe svabhāvasahabhuvo dharmā nālambitā abhūvan. te 'py ālambitā iti dvayoḥ kṣaṇayoḥ sarvadharmā ālaṃbanaṃ bhavanti. tasmād dharmadhātur nityaṃ sabhāgaḥ. dharmadhātur hi niyato manasa eva.

tatsabhāgāś ca śeṣāḥ.

caśabdena sabhāgāś ceti. śeṣā eva sabhāgatatsabhāgā ity avadhāryate. nanu ca dharmadhātur [Tib. 70a] eva sabhāga evety avadhāraṇe śeṣā na sabhāgā iti sabhāgatatsabhāgāḥ setsyanti. na setsyanti. yady api na sabhāgā eveti bhaveyuḥ. (Abhidh-k-vy 76) tatsabhāgā eveti tu saṃbhaveyuḥ. tannivṛttyartham idam ārabhyate. sabhāgatatsabhāgā eva śeṣāḥ. na tu sabhāgā eva nāpi tatsabhāgā eveti.

yo na svakarmakṛt

sa tatsabhāga iti saṃbandhanīyaṃ

tatsabhāgāś ceti.

anantaroktatvāt. uktaṃ bhavati. yaḥ svakarmakṛt sa sabhāga iti. asvakarmakṛd eva tatsabhāgas tatsabhāga eva vāsvakarmakṛd ity avadhāraṇe 'rthāpattyā svakarmakṛt sabhāga iti. rūpāṇy apaśyad iti. adrākṣīd iti vaktavyaṃ. evaṃ hy adyatanātītaṃ hyastanātītaṃ ca parigṛhītaṃ bhavati. anyathā hy avyāpi lakṣaṇaṃ syāt. athaivam eva pāṭha udāharaṇamātraṃ tad draṣṭavyāṃ. adyatanātītam api vaktavyaṃ. evaṃ yāvan manaḥ svena viṣayakāritreṇa vaktavyam iti. svena viṣayapuruṣakāreṇa vaktavyaṃ. katham iti. yena śrotreṇa śabdān aśṛṇot śṛṇoti śroṣyati vā. tad ucyate sabhāgaṃ śrotram iti sarvaṃ. vijñānasamāyuktam asamāyuktaṃ ceti vijñānasambaddham asambaddhaṃ cety arthaḥ. yad ekasya cakṣuḥ sabhāgaṃ tad [Tib. 70b] sarveṣāṃ kiṃ. sabhāgam iti vartate evaṃ tadsabhāgam apīti. yad ekasya cakṣus tadsabhāgaṃ. tat sarveṣāṃ tatsabhāgam ity arthaḥ. prāptagrahaṇād iti. gandhādayaḥ. ye evadattena ghrāṇādīndriyaprāptā gṛhyante. na te yajñadattena gṛhyante. svaghrāṇādikapraviṣṭatvāt. ity asādhāraṇatvād eṣāṃ cakṣurādivad atideśo nyāyyaḥ. ya ekasya gandhaḥ sabhāgaḥ. sa sarveṣām. evaṃ tatsabhāgo 'pīti vaktavyaṃ. na tu vaktavyaṃ yathā rūpam evaṃ gandhādaya iti. asti hy eṣa saṃbhavo ya eva gandhādaya ekasya ghrāṇādivijñānam utpādayeyuḥ. ta evānyeṣām apīti. yadi te evadattaghrāṇādīndriyaprāptā bhaveyur evadattasya vijñānam utpādayeyuḥ. atha yajñadattaghrāṇādīndriyaprāptā yajñadattasya vijñānam utpādayeyur ity arthaḥ. atha vā ta evānyeṣām apīti. tatrāntargatasūkṣmakrimiprabhṛtīnām api vijñānam utpādayeyuḥ. na tasyaiva evadattasya yasya ghrāṇādīndriyaprāptās te gandhādaya iti. indriyaviṣayavijñānānām anyonyabhajanam iti. āśrayaviṣayāśrayibhāvenānyonyābhimukhyena pravṛttiḥ. tathā hīndriyadhātavo vijñānadhātūn āśrayabhāvena yathāyogaṃ bhajante. sevanta ity arthaḥ. viṣayadhātūṃś ca viṣayibhāvena. tathā viṣayadhātavaḥ svendriyadhātūn viṣayabhāvena bhajante. vijñānadhātūṃs tu viṣayabhāvena ālambanabhāvena vā bhajante. tathā [Tib. 71a] vijñānadhātavaḥ svendriyadhātūnām āśrayibhāvena bhajante. viṣayadhātūṃś ca viṣayibhāvenālambakabhāvena vā bhajanta. ity anyonyabhajanaṃ bhāgaḥ. bhāve ghañ. kāritrabhajanaṃ vā bhāgaḥ. kāritraṃ (Abhidh-k-vy 77) cakṣurādīnāṃ darśanādi. vijñānadhātūnāṃ vijñātṛtvaṃ. viṣayadhātūnāṃ tadviṣayālambanabhāvaḥ. tasya kāritrasya bhajanaṃ kāritrabhajanaṃ. sa eṣām astīty arthaḥ. pradarśanamātram etat. vigrahas tv evaṃ kartavyaḥ. saha bhāgena vartante sabhāgā iti. samāno vā bhāga eṣāṃ eṣāṃ ta ime sabhāgāḥ. samānārthasya sahaśabdasya sabhāva ādiṣṭaḥ. sparśasamānakāryatvād vā. kiṃ. sabhāgā iti prakṛtam. atra karmaṇi ghañ. bhajyata iti bhāgaḥ. vigrahas tu pūrvavat. sparśaś caitasikaḥ. eṣām indriyaviṣayavijñānānāṃ samānaṃ kāryaṃ. cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānaṃ. trayāṇāṃ saṃnipātaḥ sparśa ityādivacanāt. ye punar asabhāgā iti vistaraḥ. ye punar anye cakṣurādaya ittham asabhāgāḥ. teṣāṃ sabhāgānām uktalakṣaṇānāṃ sabhāgāḥ sadṛśāḥ. te tatsabhāgāḥ. teṣāṃ tair vā sabhāgās te tatsabhāgāḥ. tulyārthe hy atra sabhāgaśabdo gṛhyate.

(I.39) darśanaheyā iti. darśanaṃ prathamataḥ satyadarśanam anāsravaṃ paṃcadaśacittakṣaṇasaṃgṛhītaṃ. bhāvanā tad eva punaḥpunardarśanaṃ. laukikaṃ vā samāhitaṃ jñānaṃ bhāvanā.

daśa bhāvanayā heyāḥ paṃca ceti.

rūpiṇo dhātavo daśa paṃca ca tadvijñānadhātava iti. [Tib. 71b] kathaṃ punar etad gamyate. eta eva ta iti.

antyās trayaṃ tridheti

vacanāt. antyatrayāt anye paṃcadaśa dhātava eva ta ucyanta iti. te bhāvanāheyā evety avadhāryante. triprakārā iti. darśanaheyā bhāvanāheyā aheyāś cety arthaḥ. eta eva tridhā aṣṭāśītyanuśayās tatsahabhuva iti. dhātuprakārākārabhinnāḥ satkāyadṛṣṭyādayo 'nuśayās tatsahabhuvo vijñānavedanādayaḥ saṃprayuktāḥ asaṃprayuktāni ca tallakṣaṇānulakṣaṇāni. tatprāptayaś ca sānucarā iti. tacchabdena anuśayādayaḥ saṃbadhyante. teṣām anuśayānāṃ tatsahabhuvāṃ ca prāptayas tatprāptayaḥ. yady apy anuśayasahabhuvo bhavanti. na tu sarvāḥ. kāścid dhi prāptayo 'nuśayādisahabhuvo bhavanti yāḥ sahajāḥ. kāścit tu pūrvaṃ paścāc ca tebhyo bhavanty ataḥ pṛthak prāptigrahaṇaṃ. sānucarā iti grahaṇena anuprāptayas tallakṣaṇāni ca saṃgṛhyante. śeṣāḥ sāsravā bhāvanāheyā iti. eta eva trayo 'ntyā dhātavo ye śeṣā darśanaheyebhyo 'nye sāsravāḥ. te bhāvanāheyāḥ. ke punas te. daśānuśayās tatsahabhuvas tatprāptayaś ca sānucarāḥ. kuśalasāsravāḥ. anivṛtāvyākṛtāś ca saṃskārāḥ. avijñaptirūpaṃ ca sāsravaṃ sānucaraṃ. [Tib. 72a] anāsravā aheyā iti mārgasatyāsaṃskṛtasvabhāvāḥ. nanu cānyad apīti vistaraḥ. pṛthagjanatvam anivṛtāvyākṛtasaṃskārasvabhāvatvād bhāvanāheyamadhyagatam. apāyasaṃvartanīyaṃ ca (Abhidh-k-vy 78) kāyavākkarma rūpasvabhāvatvād bhāvanāheyam uktam. ity ataś codayanti vātsīputrīyāḥ. āryamārgavirodhitvād iti. pṛthagjanatvam āryamārgotpāde na bhavati. niyate cāpāyike karmaṇi sati āryamārgo notpadyate. āryamārgotpāde ca saty āpāyikaṃ karma notpadyate. tasmāt satkāyadṛṣṭyādivat tad ubhayaṃ darśanaheyam iti varṇayanti. tatpratiṣedhārtham uktam apy etad abhisaṃkṣepeṇa. sukhapratipattyarthaṃ punar ucyate.

na dṛṣṭiheyam akliṣṭaṃ na rūpaṃ nāpy aṣaṣṭhajaṃ.

dṛṣṭir darśanam. akliṣṭam anivṛtavyākṛtaṃ kuśalaṃ vā na darśanaheyaṃ. rūpaṃ tu kliṣṭam api na darśanaheyaṃ.

aṣaṣṭhajaṃ

paṃcendriyajaṃ paṃcavijñānaṃ tad arūpaṃ kliṣṭam api san na darśanaheyaṃ. ato 'nyat tu darśanaheyaṃ saṃbhavati yathoktam. akliṣṭāvyākṛtaṃ ca pṛthagjanatvaṃ samucchinnakuśalamūlavītarāgāṇām api tatsamanvāgamād iti. samucchinnakuśalamūlāḥ kuśalair dharmair asamanvāgatā iṣṭāḥ. pṛthagjanatvena tu samanvāgatāḥ. [Tib. 72b] yasmāt te pṛthagjanā iṣyante. tasmān na kuśalaṃ pṛthagjanatvaṃ. kliṣṭam api tan na bhavati. vītarāgānām api tena samanvāgamāt. kliṣṭasya hi vastunaḥ svabhāvaprahāṇam iṣyate. prāptichedaḥ prahāṇam ity arthaḥ. tad yadi pṛthagjanatvaṃ kliṣṭaṃ syāt laukikavītarāgāṇāṃ tasya prāpticheda iti tenasamanvāgamaḥ syāt. iṣyate ca teṣāṃ tena samanvāgamaḥ. tathā hi te laukikavītarāgāḥ pṛthagjanā eveṣyante. akliṣṭavyākṛtatvaikatve 'doṣaḥ. chandarāgaprahāṇaṃ akliṣṭasyeṣyate. tadālambanakleśaprāpticheda ity arthaḥ. na tu tadātmīyaprāpticheda iṣyate. tathā hy uktaṃ bhagavatā yo bhikṣavo rūpe chandarāgaḥ. taṃ prajahīta. evaṃ vas tad rūpaṃ prahīṇaṃ bhavatīti vistaraḥ. tasmād akliṣṭāvyākṛtaṃ pṛthagjanatvaṃ teṣāṃ prahīṇam api cakṣurādivat samudācarati. atas tena samanvāgamo bhavati. kiṃ punaḥ kāraṇaṃ. akliṣṭavyākṛtatvāt pṛthagjanatvaṃ na darśanaprahātavyaṃ. rūpatvāc ca kāyavākkarma ity āha. satyeṣv avipratipatteḥ. akleśaduṣṭatvāt pṛthagjanatvaṃ na duḥkhādiṣu satyeṣu vipratipadyate. na viparītarūpeṇa pravartata ity arthaḥ. anālambakatvāc ca. kāyavākkarmāpy anālambakatvād eva na vipratipadyate. tasmāt tad ubhayaṃ na darśanaheyaṃ. ayaṃ ca satyeṣv avipratipatter [Tib. 73a] iti hetur aṣaṣṭhaje 'py anuvartayitavyaḥ. duḥkhe dharmajñānakṣāntau pṛthagjanatvaprasaṃgāc ceti. ayam upacayahetuḥ pṛthagjanatvasyaiva darśanaheyatvanivṛttyartham ucyate kāyavākkarmaṇo 'nabhisaṃbandhāt. duḥkhe dharmajñānakṣāntau pṛthagjanatvaprāptiś chidyate (Abhidh-k-vy 79). na tu chinnā tatpraheyakleśaprāptivat.

nirudhyamāno mārgas tu prajahāti tadāvṛtim

iti vacanāt. duḥkhe dharmajñāne tu tatprāptiś chinnā. tena tatprāptisadbhāvāt duḥkhe dharmajñānakṣāntyavasthāyāṃ sa pudgalaḥ pṛthagjanaḥ syāt. na cāsau tasyām avasthāyāṃ pṛthagjana iti śakyate vyavasthāpayitum adhigatāryamārgatvāt. tathā hi pṛthagjanatvaṃ katamad. āryadharmāṇām alābha iti pṛthagjanatvalakṣaṇaṃ. sa cāryadharmāṇāṃ lābhenālābho vyāvartate. tasmād ārya evāsāv iti. idaṃ tāvat bhavanto vaibhāṣikāḥ praṣṭavyāḥ. tat pṛthgjanatvaṃ kiṃ bhāvanāmārgapratilambhād eva prahīyate. nety ucyate. tat pṛthagjanatvaṃ navabhaumikaṃ kāmāvacaraṃ yāvat bhāvāgrikaṃ. tac cākliṣṭaṃ. tena pratibhūmibhūminavamakleśaprakāraprahāṇāvasthāyāṃ prahīyate. sarvaṃ hy akliṣṭaṃ sāsravaṃ navama eva vimuktimārge prahīyate. yady evam avītarāgāvasthāyām āryaḥ pṛthagjanaḥ syāt. na. pṛthagjanatvasya vihīnatvāt. [Tib. 73b] duḥkhe dharmajñānakṣānteḥ prabhṛti hi tad vihīnam eva. na tu prahīṇaṃ. kaḥ punar vihānaprahāṇayor viśeṣa iti. vihānaṃ prāptichede vyavasthāpitaṃ. prahāṇaṃ tu pratipakṣalābhe vyavasthāpitaṃ. tasmāt prāptichedāt tena pṛthagjanatvenāsamanvāgamāt tasyām avasthāyām ārya eva bhavati. na pṛthagjana ity adoṣa eṣaḥ.

(I.40, 41) cakṣuś ca dharmadhātoś ca pradeśo dṛṣṭir

iti. cakṣur eva dharmadhātupradeśa eva dṛṣṭir ity avadhāryate. satkāyadṛṣṭyādiketi. satkāyadṛṣṭir antagrāhadṛṣṭir mithyādṛṣṭir dṛṣṭiparāmarśaḥ śīlavrataparāmarśaś ceti. śaikṣasyānāsraveti prajñety adhikṛtaṃ. aśaikṣasyāśaikṣīti. aśaikṣasyānāsravā prajñā aśaikṣī. kṣayānutpādajñānavarjyeti vaktavyaṃ. vakṣyati hi

kṣayānutpādadhīr na dṛg

iti. sameghāmegheti vistareṇa yāvat kliṣṭākliṣṭalaukikīśaikṣyaśaikṣībhir dṛṣṭibhir dharmadarśanam iti. loke bhavā laukikī. kliṣṭā cāklṣṭā ca kliṣṭākliṣṭe. kliṣṭākliṣṭe cāsau laukikī ca. kliṣṭākliṣṭalaukikī. kliṣṭākliṣṭalaukikī ca śaikṣī cāśaikṣī ca kliṣṭākliṣṭalaukikīśaikṣyaśaikṣyaḥ. tābhir dharmadarśanaṃ. kīdṛśam ity āha. sameghāmegharātriṃdivarūpadarśanavad iti. yathā [Tib. 74a] sameghāyāṃ rātrau rūpadarśanaṃ. evaṃ kliṣṭayā laukikyā satkāyadṛṣṭyādikayā dṛṣṭyā dharmadarśanaṃ. avyaktataram ity arthaḥ. yathā tasyām eva rātrau ameghāyāṃ rūpadarśanaṃ. evam akliṣṭayā laukikyā dṛṣṭyā dharmadarśanaṃ. (Abhidh-k-vy 80) avyaktam ity arthaḥ. yathā sameghe divase rūpadarśanaṃ. evaṃ śaikṣyā dṛṣtyā dharmadarśanaṃ. vyaktaṃ na tv atyarthaṃ. yathā punar ameghe divase rūpadarśanaṃ. evam aśaikṣyā dṛṣṭyā dharmadarṣanam. atyarthaṃ vyaktam ity arthaḥ.

atīraṇād

iti asaṃtīraṇāt. saṃtīraṇaṃ punar viṣayopanidhyānapūrvakaṃ niścayākarṣaṇaṃ. ata eva cānyāpīti vistaraḥ. ata evāsaṃtīraṇād anyāpi mānasī kliṣṭā rāgādisaṃprayuktā akliṣṭā vā kṣayānutpādajñānānivṛtāvyākṛtā prajñā na dṛṣṭiḥ. rūpālocanārtheneti. cakṣur na saṃtīrakatvena dṛṣṭiḥ. kiṃ tarhi. rūpālocanārthena. prajñā tu saṃtīrakatveneti darśitaṃ bhavati. anyavijñānasamaṃgina iti. anyavijñānasaṃmukhīhāvinaḥ pudgalasyānyavijñānavyāsaktasyety arthaḥ. paśyec cakṣurindriyaṃ viṣayādisāṃnidhyāt. yasya tu cakṣurvijñānaṃ paśyatīti pakṣaḥ. tasya tadvijñānāsaṃbhavād adoṣaḥ. tad eva cakṣurāśritaṃ vijñānaṃ paśyatīty astv iti. darśanasya tadbhāve bhāvāt tadabhāve cābhāvāt.

dṛśyate rūpaṃ na kilāntaritaṃ yata

[Tib. 74b] iti kilaśabdaḥ paramatau. tasyāpratighatvād iti. vijñānam amūrtiṃ kuḍyādīny atikramyāpi paśyet. vijñānavādy āha. naiva hy āvṛte cakṣurvijñānam utpadyate ity anābhāsagatatvāt viṣayasyety abhiprāyaḥ. kiṃ khalu notpadyata ity apratighatvāt kuḍyādīni vyatibhidya kuḍyādyavyavahita iva viṣaye vijñānam utpatsyata iti bhāvaḥ. yasya tv iti. yasya mama vaibhāṣikasya pakṣaḥ cakṣuḥ paśyatīti. tasya mama cakṣuṣaḥ sapratighatvāt vyavahite kuḍyādibhir vṛttyabhāvaḥ. tasya cakṣuṣa ālocanavṛttyabhāvaḥ. vijñānaṃ tarhi vaibhāṣikasya vyavahite 'pi prāpnotīti codyam antarnītam āśaṃkya sa eva vaibhāṣikaḥ punar āha. vijñānasyāpy anutpattir iti. yathaiva cakṣuṣo vyavahite vṛttyabhāvo yujyate vijñānasyāpy anutpattir vijñānavṛttyabhāva āśrayeṇa sahaikaviṣayapravṛttatvāt yujyate. ya eva hi cakṣuṣo vyavahito 'rtho viṣayaḥ syāt. sa eva vijñānasyeti yuktā vijñānasyāpy anutpattiḥ. tava tu vijñānavādino 'pratighatvād vijñānasya vyavahite vijñānam utpadyeta. na tūtpadyate. tasmāc cakṣuḥ paśyati na vijñānam iti siddhaṃ. evaṃ vijñānavādini pratiṣiddhe tatpakṣam ācāryo gṛhītvāha. kiṃ nu vai cakṣuḥ prāptaviṣayam iti vistaraḥ. yathā kāyendriyaṃ prāptaviṣayaṃ kuḍyādivyavahitaṃ [Tib. 75a] viṣayaṃ na gṛhṇāti. kuḍyādipratighātāt. tataḥ pareṇa pravartitum alahamānatvāt. kim evaṃ cakṣuḥ prāptaviṣayaṃ kuḍyādipratighātena pratihataṃ sat tataḥ pareṇa gantum alabhamānaṃ (Abhidh-k-vy 81) taṃ kuḍyādivyavahitaṃ viṣayaṃ na gṛhṇātīti. naitad yujyate. tasmāt sapratighatvāt āvṛtaṃ cakṣur na paśyed iti na vaktavyaṃ. kācābhrapaṭalasphaṭikāṃbubhiś cāntaritaṃ kathaṃ dṛśyata iti. kācenābhrapaṭalena sphaṭikenāmbunā cāntaritaṃ vyavahitaṃ rūpaṃ kathaṃ dṛśyate. sapratighatvād dhi kuḍyādivyavahitavat kācādivyavahitaṃ cakṣur na paśyet tac ca paśyatīti siddhāntaḥ. yatrālokasyāpratibandha iti. āloke hi sati viṣaya ābhāsagato bhavatīti vijñānotpattisaṃbhavaḥ. evaṃ hi vijñānakāraṇaṃ paṭhyate. cakṣurindriyam anupahataṃ bhavati. viṣaya ābhāsagato bhavati. tajjaś ca manasāraḥ pratyupasthito bhavatīty ata āvṛte rūpe kācādibhis tatrotpadyate eva cakṣurvijñānaṃ yatra tu pratibandho 'kācādisvabhāvaiḥ kuḍyādibhis tamasvadbhiḥ tatrāvṛte notpadyate. kiṃ. cakṣur vijñānam iti. anutpannatvād āvṛtaṃ nekṣata iti. yat tvayā kiṃ khalu notpadyata iti anutpattau kāraṇaṃ pṛṣṭam idaṃ tatkāraṇam iti brūmaḥ. yat tarhi sūtra uktam iti vistaraḥ. cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati nānuvyaṃjanagrāhīti viṣtaraḥ. yasmāc cakṣuḥ paśyati. tasmāt pudgalaś cakṣuṣā paśyatīty abhiprāyaḥ. ācāryaḥ prāha. tenāśrayeṇeti [Tib. 75b] ayam atrābhisaṃdhiḥ. cakṣur aśrityety evātrābhisaṃdhiḥ. cakṣuṣā āśrayeṇa vijñānena dṛṣṭvety arthaḥ. kathaṃ jñāyata ity āha. yathā manasā dharmān vijñāyeti. manasā āśrayeṇa vijñānena vijñāyeti bhavati. na hy anantarātītaṃ mano dharmān vijānāti. vartamānāvasthāyāṃ hi vijñānaṃ kāritraṃ karoti. āśritakarma vā āśrayasyopacaryata iti. āśritasya vijñānasya karma darśanam āśrayasya cakṣuṣa upacaryate. vijñāne paśyati sati cakṣuḥ paśyatīty upacāraḥ. yathā maṃcāḥ krośaṃtīti. yathā maṃcastheṣu puruṣeṣu krośatsu maṃcāḥ krośantīty upacāraḥ. tadvat. yathā ca sūtra uktam iti vistaraḥ. vaibhāṣikāṇām apy ayaṃ pakṣaḥ. na cakṣur vijānāti. kiṃ tarhi. vijñānaṃ vijānātīti. atha coktaṃ cakṣurvijñeyāni rūpāṇi kāntānīti. tatrāśritakarma āśrayasyopacaryata iti avaśyaṃ pratipattavyaṃ. dvāraṃ yāvad eva rūpāṇāṃ darśanāyeti. dvāram iva dvāraṃ hetur āśraya iti abhiprāyaḥ. anenāgamena tenāśrayeṇeti yo 'rtha uktaḥ. tam eva samarthayati. tena cakṣuṣā dvāreṇa vijñānaṃ paśyatīti. darśane tatra dvārākhyeti. cakṣur brāhmaṇa dvāraṃ yāvad eva rūpāṇāṃ dārśanāyety atra. na hy etad yujyate darśanaṃ rūpāṇāṃ darśanāyeti. atrāvācakatvān naitad yujyata ity [Tib. 76a] abhiprāyaḥ. yadi darśanaṃ karaṇaṃ dṛśyate 'neneti darśanam iti. kartari vā lyuṭ paśyatīti darśanam iti. darśanāyeti ca bhāvasādhanaṃ. dṛṣṭir darśanaṃ tasmai darśanāyeti. katham (Abhidh-k-vy 82) etad yujyate. yasmāc cakṣurvyatiriktaṃ darśanaṃ nāsti. ālocanam iti cet. na. vijñānāvyatiriktatvāt vijñānam eva hy ālocanaṃ. nāto 'nyat paśyāmaḥ. yadi tu cakṣurdvāraṃ vivaraṃ rūpāṇāṃ darśanāya vijñānāyety artho gṛhyeta tad yujyate. tadyathā kācit prajñā paśyaty apy ucyata iti. paśyatīty apy ucyata iti itiśabdo 'trādhyāhāryaḥ. anenopanyāsena darśanavijñānayor anarthāntarabhāva iti darśayati. kā punar asau yā prajñaivam ucyate. yā darśanātmikoktā.

tadanyobhayathāryā dhīr

iti. tasyaivaṃ jānata evaṃ paśyata iti sūtre 'pi vacanāt. kiṃcid iti vacanān na sarvaṃ vijñānaṃ paśyatīty uktaṃ bhavati. cakṣurvijñānaṃ hi paśyatīty ucyate. na tu śrotrādivijñānam iti. kānyā dṛṣṭikriyeti. yasyopalambhakatvaṃ. tasya darśanaṃ yujyata ity abhiprāyaḥ. tad etad acodyam iti vistaraḥ. yadi vijñānaṃ vijānāti. kartṛbhūtasya vijñānasya kānyā vijñānakriyeti vaktavyam iti tulyaṃ codyam āpadyate. na ca tatra kartṛkriyābhedaḥ. na kartur vijñānasya kriyāyāś ca vijñānalakṣaṇāyā bhedo 'nyatvam asti. bhavati ca kartṛkriyāsambandhavyapadeśaḥ. vijñānaṃ vijānātīti. [Tib. 76b] tadvad ihāpi bhavet. cakṣuḥ paśyatīti acodyam etat. cakṣurvijñānaṃ darśanam ity apare. tasyāśrayabhāvāc cakṣuḥ paśyatīty ucyate. yathā nādasyāśrayabhāvāt ghaṇṭā nadatīty ucyate. [vijñānaṃ tarhi kasyāśrayabhāvād rūpaṃ vijānātīty āha.] vijñānasyāśrayabhāvād iti. cakṣurvijñānasyāśrayabhāvād ity arthaḥ. tad vijñānaṃ darśanam iti rūḍhaṃ loke iti. darśanam iti loke rūḍhaṃ na tu vijñānam iti rūḍhaṃ. kathaṃ gamyata ity āha. tathā hi tasminn utpanne rūpaṃ dṛṣṭam ity ucyate na vijñātam iti. vibhāṣāyām apy ucyata iti. sa evartho 'bhidhīyata ity abhiprāyaḥ. cakṣuḥsaṃprāptaṃ cakṣurābhāsagataṃ. vijñānaṃ tu sāṃnidhya mātreṇeti. nāśrayabhāvayogeneti darśayati. yathā sūryo divasakara iti. yathā yathā sāṃnidhyamātreṇa sūryo divasaṃ karotīty ucyate. tathā vijñānaṃ vijānātīty ucyate. kasmāt. loke tathā siddhatvāt. nirvyāpāraṃ hīdaṃ iti vistaraḥ. nirvyāparam iti nirīham. anena hi kartur arthāntarabhūtāṃ vā kriyāṃ pratiṣedhati. dharmamātram iti. svataṃtrasya kartuḥ pratiṣedhaṃ karoti. hetuphalamātraṃ ceti. asaty api kartari hetuphalayoḥ kāryakāraṇam arthatvaṃ darśayati. tatra chandata upacārāḥ kriyante yad vastu vyavahārāṃgaṃ teneha vyavahārārthasaṃsiddhyartham asad api sadrūpeṇa parikalpya [Tib. 77a] kartṛkriyādivyavasthāṇaṃ kriyate. cakṣuḥ paśyati vijñānaṃ vijānātīty (Abhidh-k-vy 83) evamādi. nātrābhiniveṣṭavyaṃ.

bhāvo bhavitrapekṣo 'nya

ityādi janapadaniruktiṃ nabhiniviśeteti. janapadas tatra niyatā niścitā coktir janapadaniruktiḥ. tāṃ nābhiniviśeta. tasmād atreyaṃ niruktir iti. na vā sarvām evārthavatīṃ niruktiṃ kalpayet. saṃjñāṃ ca lokasya nābhidhāved iti. ātmā jīva ity evamādikāṃ saṃjñāṃ lokasya nādhyāropayet. abhūtasamāropeṇāsty ātmā śarīrādivyatirikta iti gacched ity arthaḥ. atha vā saṃjñāṃ ca lokasya nābhidhāven nātisaret. arthābāvāt saṃjñāpi nāstīti na kalpayed ity arthaḥ. atisaraṇam atikramaṇam ity eko 'rthaḥ.

(I.42ab) ubhābhyām apīty

apiśabdād ekenāpi nātra niyamaḥ. dvayor vivṛtayoḥ parriśuddhataraṃ darśanam iti. uktaṃ bhavati naikatarānyathībhāvād iti. unmīlitārdhanimīlitayor akṣṇoḥ ekatarasyānyathībhāvād dvayor ekatarad yady anyathībhavati. yadi yad unmīlitaṃ. tad ardhanimīlitaṃ kriyet sarvanimīlitaṃ vā. yac cārdhanimīlitaṃ. yadi tat sarvanimīlitaṃ kriyet sarvonmīlitaṃ vā. tadā dvicandradarśanaṃ na bhavati. ato 'vagamyate dvayor api cakṣuṣor atra vijñānotpattau vyāpāro 'stīti. deśapratiṣṭhitatvāt rūpavad iti viparītadṛṣṭāntaḥ. yathā rūpasya deśapratiṣṭhitatvāt āśrayavicchedād [Tib. 77b] vicchedo bhavati. naivaṃ vijñānasya. na hi vijñānaṃ ca nāśrayavicchedād vicchedo bhavati.

(I.42cd) tathā hi dūrād rūpaṃ paśyatīti. yatra rūpaṃ dṛśyate. na tatra tadgrāhakaṃ cakṣurindriyam asti. tatra pramāṇānupalabhyamānatvāt. tatrāvidyamānadevadattādivat. yathā cakṣuḥ. evaṃ śrotram api vaktavyaṃ. itara āha. svaviṣayadeśaprāpti cakṣuḥśrotram. indriyatvāt. ghrāṇendriyādivat. anenānumānena tatra pramāṇānupalabhyamānatvaṃ hetum asiddhaṃ darśayati. ācārya āha. sati ca prāptaviṣayatva iti vistaraḥ. yadi prāptaviṣayaṃ cakṣuḥśrotraṃ kalpyeta divyaṃ cakṣuḥśrotram iha manuṣyeṣu dhyāyināṃ nopajāyet. yadi hi cakṣuḥśrotram api viprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhir yathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyāt. evam asya divyatvaṃ saṃbhavet. tac ca prāptaviṣayatve na syāt. ghrāṇādivat. yathā ghrāṇajihvākāyāḥ prāptaviṣayatvāt divyā dhyāyināṃ nopajāyeran. tadvat. anena svaviṣayadeśaprāpitvapakṣasya dharmiviśeṣaviparyayāpakṣālatvaṃ darśayati. saṃbhavaddivyatve hi cakṣuḥśrotre dharmī. asaṃbhavaddivyatvabhāvo viśeṣaviparyayaḥ. sa prāpnotīti (Abhidh-k-vy 84) doṣaḥ anena doṣeṇānumānatvāt. tatpramāṇānupalabhyamānatvaṃ siddhaṃ vyavasthāpayati. tasmād aprāptaviṣayaṃ cakṣuḥśrotraṃ. yady aprāptaviṣayaṃ cakṣur iti vistaraḥ. āsannenātidūrasthena tiraskṛtena vā tulyā tadaprāptir iti [Tib. 78a] tatra darśanaṃ prasaṃjayati. kim idaṃ parasya sādhanam uta dūṣaṇam iti. yadi tāvad evaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate. aprāptatvāt. āsannaviṣayavad iti. tadasādhanaṃ hetoḥ svayam aniścitatvāt. pūrvābhyupagamavirodhād vā. atha dūṣaṇaṃ sarvaprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate. tad adūṣaṇam anumānabādhanāt. katham ity āha. kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣayatīti praśnamukhenāyaskāntanidarśanam upanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati. na sarvāprāptagrāhakaṃ cakṣuḥśrotraṃ. sarvāprāptagrahaṇaśaktihīnatvāt. ayaskāntavat. ayaskānto hy aprāptam ayo gṛhṇāti karṣatīty arthaḥ. na ca sarvam aprāptaṃ gṛhṇāti. tadvac cakṣuḥśrotraṃ. prāptaviṣayatve 'pi caitat samānam iti. nātidūratiraskṛto viṣayaś cakṣuḥśrotreṇa gṛhyate. grahaṇāyogyatvāt. saṃprāptāṃjanadaśalākāvat. atha vā na sarvasvagrāhyagrāhi cakṣuḥśrotram. indriyasvābhāvyāt. ghrāṇendriyādivat. ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ. sahabhūgandhādyagrahaṇāt. ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhir na gṛhyante. śaktir hīndriyāṇām īdṛśīti. manas tv arūpitvād iti. prāptatvaṃ mūrtānām eva vyavasthāpyeta nāmūrtānām iti. mano 'prāptaviṣayam [Tib. 78b] iti na vicāraḥ kriyate.

trayam anyatheti.

prāptaviṣayam eva trayam iti iṣṭāvadhāraṇārtham ārambhaḥ. anyathā hi prāptāprāptaviṣayam ity api saṃbhāvyeta. nirucchvāsasya gandhāgrahaṇād iti. yad ucchvāsena sardhaṃ sūkṣmaṃ bhūtacatuṣkaṃ ghrāṇam āgataṃ. tasya gandho ghrāṇena ghrāyate. vāyau gandhāntaram utpannam ity apare. miśṛībhaveyur ekadeśībhaveyuḥ. athaikadeśena. kiṃ. spṛśeyur iti vartate. kathaṃ śabdābhiniṣpattir iti. yadi na spṛśanti. anabhighāte śabdābhiniṣpattir na prāpnotīty abhiprāyaḥ. ata eveti kāśmīrāḥ. yadi hi spṛśeyuḥ. hasto haste 'bhyāhataḥ sajjeta jatuneva jatvantaraṃ. kathaṃ citaṃ pratyāhataṃ na viśīryata iti. anyonyam aspṛśatāṃ paramāṇūnāṃ saṃghātaḥ pratyāhataḥ pāṇyādibhiḥ kathaṃ na viśīryate. tad evaiṣāṃ nirantaratvaṃ yan madhye nāsti kiṃcid ity ālokādi madhye nāstīti nirantaratvam eṣāṃ vyavasthāpyate. tad eva ca prāptatvaṃ nānyatheti. api (Abhidh-k-vy 85) khalv iti. api cety arthaḥ. saṃghātāḥ sāvayavatvāt spṛśantīty adoṣaḥ. yo 'sau doṣa ukto yadi sarvātmanā spṛśeyur miśrībhaveyur dravyāṇy athaikadeśena sāvayavāḥ prasajyerann iti. kāraṇaṃ pratīti. yasya yādṛśaṃ kāraṇaṃ. tasya tat kāraṇaṃ. spṛṣṭam aspṛṣṭaṃ vā pratīty āha. kadācid iti vistaraḥ. spṛṣṭahetukam iti. spṛṣṭam anyonyaṃ hetur asya spṛṣṭahetukaṃ. evam aspṛṣṭahetukaṃ. [Tib. 79a] yadā viśīryata iti. tadyathā śuṣkā mṛc cūrṇīkriyamāṇā. yadā cayaṃ gacchatīti. tadyathā himaṃ. tad dhi pūrvaṃ sūkṣmaṃ paścān mahad bhavati. cayavatāṃ caya iti. tadyathā mṛtpiṇḍadvayasaṃnipāte. uttarakṣaṇāvasthānaṃ syād iti. utpadya spṛṣṭiyogāt. nirantare tu spṛṣṭasaṃjñeti bhadantaḥ. bhadantamataṃ caiṣṭavyam iti. vaibhāṣikamataṃ kasmān naiṣṭavyaṃ. nanu vaibhāṣikair apy evam uktaṃ. tad evaiṣāṃ nirantaratvaṃ yan madhye nāsti kiṃcid iti. asty evam. sāvakāśaṃ tu tad vacanam. yan madhye nāsti kiṃcid iti bruvāṇā vaibhāṣikā madhye ālokādi necchanti. anyaparamāṇupraveśānavakāśaṃ tu na bruvate. anyathā hi sāntarāṇāṃ paramāṇūnāṃ śūnyeṣv antareṣu gatiḥ kena pratibadhyeta gatimata iti vākyaśeṣaḥ. ayaṃ cāparo doṣaḥ. na ca paramāṇubhyo 'nye saṃghātāḥ yathā vaibhāṣikāḥ kalpayanti. ta eva te saṃghātāḥ paramāṇavaḥ spṛśyante. yathā rūpyanta iti. saṃghātā eva naika ity arthaḥ. yadi ca paramāṇor iti vistaraḥ. paramāṇvapariniṣpattiṃ vaktukāmaḥ ācāryo vicārayati. yadi paramāṇor ekasya pūrvādidigbhāgabhedaḥ kalpyeta spṛṣṭasyānyonyam aspṛṣṭasya vā sāvayavatvaprasaṃgaḥ. na cet. kim. digbhāgabheda iti vartate. spṛṣṭasyāpy aprasaṃgaḥ. kasya. sāvayavatvasya. [Tib. 79b] atra sādhanam. na niravayavaḥ paramāṇuḥ. digbhāgabhedavattvāt. māṣarāśivad iti. tad etad digbhāgabhedavattvaṃ necchanti vaibhāṣikāḥ. digbhāgabhedo hi saṃghātarūpāṇām eva kalpyate. evaṃ ca varṇayanti. dharmataiveyaṃ yat sapratighānāṃ bhinnadeśatvaṃ. teṣāṃ nairantaryeṇāvasthānāt abhinnadeśatvaṃ mā bhūd iti sāntarāṇām api sapratighatvena gatiḥ pratibadhyata iti.

(I.43ab) āśuvṛttyā ca parvatādīnām alātacakrādivad iti. ātmaparimāṇatulyasyaivārthasya grahaṇa iṣyamāṇe kathaṃ parvatādīnāṃ mahatāṃ sakṛd iva grahaṇaṃ lakṣyate na krameṇety āśaṃkya yuktiṃ tathā grahaṇe kathayati. āśuvṛttyā cetyādi. yathā alātacakrādigrahaṇaṃ krameṇa vartamānaṃ sakṛd iva lakṣyate. tathā parvatanadīśabdādigrahaṇam āśuvṛttyā bhavatīti. āhosvit tulyātulyasyeti. drākṣāphalādidarśane tulyasya. vālāgraparvatādidarśane atulyasyety abhiprāyaḥ. unmiṣitamātreṇeti na kramadarśananyāyena. evaṃ śrotreṇeti (Abhidh-k-vy 86) vistaraḥ. kadācid alpīyāṃso yadā maśakaśabdaṃ śṛṇoti. kadācit samāḥ yadā śrotraparamāṇusamapramāṇaṃ kasyacic chabdaṃ śṛṇoti. kadācid bhūyāṃso yadā meghaśabdaṃ śṛṇotīti. ajājīpuṣpavad avasthitāḥ kālajīrakapuṣpavad avasthitāḥ ekatalāvasthitā ity arthaḥ. bhūrjābhyantarāvasthitā iti karṇābhyantare yad bhūrjapattravarṇākāraṃ. tad bhūrjam iveti bhūrjaṃ. tadabhyaṃtare 'vasthitāḥ śrotrendriyaparamāṇavaḥ. [Tib. 80a] ghāṭābhyantare ghāṭā nāsāpuṭī. mālāvad avasthitānīti. maṇḍalena samapaṃktyāvasthitānīti. vālāgramātraṃ kileti. āgamasūcanārthaḥ kilaśabdaḥ. asphuṭam avyāptaṃ. sa kileti karmasāmarthyād evāviśaraṇaṃ syād iti. kilaśabdena aruciṃ sūcayati. saṃcitāśrayālambanatvād iti saṃcitāśrayatvāt saṃcitālambanatvāc ca.

(I.43cd) caramasyāśrayo 'tīta

iti. atīta evety avadhāraṇaṃ. ata evocyata iti. yasmāt paṃca vijñānakāyā indriyadvayāśrayāḥ. cakṣurādīndriyāśrayā manaindriyāśrayāś ca. tasmāc catuḥkoṭika uttiṣṭhate. prathamā koṭiś cakṣur iti. cakṣurvijñānasya cakṣur āśrayabhāvena na samanantarapratyayabhāvena. na hi cakṣuś cittacaittasvabhāvaṃ.

cittacaittā acaramā utpannāḥ samanantara

iti ca samanantarapratyayalakṣaṇaṃ. dvitīyā koṭiḥ samanantarātītaś caitasiko dharmadhātus tasya samanantarabhāvena. ṣaḍ eva hy āśrayā vijñānasyeṣyante cakṣurādayo manaḥparyantā nānye. tṛtīyā samanantarātītaṃ manaḥ. ubhayalakṣaṇayuktatvāt. caturthī uktanirmuktā dharmāḥ. koṭitrayamuktā viprayuktā asaṃskṛtādayaḥ. [Tib. 80b] evaṃ yāvat kāyavijñānasya svam indriyaṃ vaktavyam iti. yaḥ śrotravijñānasyāśrayabhāvena. samantarapratyayabhāvenāpi sa. tasyeti catuḥkoṭikaḥ. prathamā koṭiḥ śrotraṃ. dvitīyā samanantarātītaś caitasiko dharmadhātuḥ. tṛtīyā samanantarātītaṃ manaḥ. caturthī koṭir uktanirmuktā dharmā. ity evam api vaktavyaṃ. manovijñānasya pūrvapādaka iti. yo manovijñānasyāśrayabhāvena. samanantarapratyayabhāvenāpi sa. tasyeti pūrvapādakaḥ. yas tāvad āśrayabhāvena. samanantarapratyayabhāvenāpi sa iti. manas tāvad avaśyam asau samanantarapratyayaḥ. syāt samanantarapratyayabhāvena nāśrayabhāvena. samanantarātītaś caitasiko dharmadhātur acakṣurādyāśrayaṣaṭsvabhāvatvāt.

(I.44ab) tadvikāravikāritvād

iti vistaraḥ. teṣāṃ cakṣurādīnāṃ vikāras tadvikāraḥ. tadvikāreṇa vikāras tadvikāravikāraḥ. sa eṣām astīti tadvikāravikārīṇi vijñānāni. tadbhāvas (Abhidh-k-vy 87) tadvikāravikāritvam. tasmāt. cakṣurādaya evaiṣām āśrayā ity avadhāryate. anugrahopaghātapaṭumandatānuvidhānād iti. cakṣurādīnāṃ aṃjanādibhir anugrahaṃ reṇvādibhiś copaghātaṃ cakṣurādivijñānāny anuvidadhate. sasukhotpādāt saduḥkhotpādāc ca. yathākramaṃ paṭumandatāṃ ca teṣām anuvidadhate. [Tib. 81a] paṭumandatotpādād ato 'vagamyate. cakṣurādivikāreṇa vijñānavikāro bhavatīti. nanu ca paṭuni rūpe paṭucakṣurvijñānam utpadyamānaṃ dṛśyate. mande maṃdam iti. [teṣāṃ cakṣurādīnāṃ.] yady api rūpasya paṭumaṃdate cakṣurvijñānam anuvidadhīta. vidhurāvasthayos tu cakṣūrūpayoś cakṣuravasthām eva cakṣurvijñānam anuvidhatte. na rūpavasthāṃ. tathā hi cakṣuṣi anugṛhīte rūpe copahate tadvītarāgāṇāṃ madhyasthānāṃ ca cakṣurvijñānam avikāram utpadyate. na tu saduḥkham utpadyate. rūpe punar anugṛhīte 'parityakte cakṣuṣi copahate kāmalavyādhinā timiropaghātena vā pītadarśanaṃ bhrāntaṃ keśoṇḍukādidarśanaṃ vā pravartate. tathā paṭuni rūpe jarayā mande cakṣuṣi mandaṃ cakṣurvijñānam utpadyate. evaṃ mande rūpe cakṣur yady atipaṭu bhavet paṭu cakṣurvijñānam utpadyate. tathā hi jātisvabhāvena paṭuni gṛdhracakṣuṣi mande 'pi śavarūpe anekayojanaviprakṛṣṭe 'pi cakṣurvijñānam utpadyate. ity evaṃ śrotrādīny api yojyāni.

(I.44cd) ato 'sādhāraṇatvāc ceti.

ata āśrayabhāvāt. asādhāraṇatvāc ca. āśrayabhāvo vyākhyāta iti na taṃ praty ādriyate. asādhāraṇatvam eva tu vyācakṣāṇa āha. katham asādhāraṇatvam ityādi. anyacakṣurvijñānasyāpīti. anyasaṃtānavijñānasyāpīty arthaḥ. tair [Tib. 81b] eva nirdiśyata iti. cakṣurādibhiś cakṣurvijñānaṃ yāvan manovijñānaṃ. na rūpādibhiḥ rūpavijñānaṃ yāvad dharmavijñānaṃ. yathā bherīśabdo yavāṃkura iti. asādhāraṇatvāt tābhyāṃ bherīyavābhyāṃ yathā nirdeśo loke bherīśabdo yavāṃkura iti na tu daṇḍaśabdaḥ kṣetrāṃkura iti vā. daṇḍo hi paṭahādiśabdasyāpi kāraṇībhavet. kṣetraṃ ca śāligodhūmāṃkurasyāpīti sādhāraṇatvāt na tābhyāṃ nirdeśaḥ kriyate. asādhāraṇābhyāṃ tu bherīyavābhyāṃ nirdeśaḥ. tadvad ihāpi draṣṭavyam. api khalu cakṣur iva vijñānam ubhayoḥ sattvasaṃkhyātatvāt. rūpaṃ tv asattvasaṃkhyātam api. cakṣuṣā vijñānaṃ cakṣurvijñānam. tasya kāraṇabhāvāt. cakṣuṣi vijñānaṃ cakṣurvijñānaṃ. sukhaduḥkhavedanāsaṃprayuktasya vijnānasya cakṣuranugrahopaghātapravṛttatvāt. cakṣuṣo vijñānaṃ cakṣurvijñānam. asādhāraṇatvena tataḥ pravṛtteḥ. cakṣuṣo vijñānaṃ cakṣurvijñānam. sattvasaṃkhyātasyaiva svāmibhāvāt. cakṣuṣi vijñānaṃ cakṣurvijñānam. tatsaṃprayoginyāḥ sukhāyā duḥkhāyā vā (Abhidh-k-vy 88) vedanāyāś cakṣuṣy eva paricchidyamānatvāt. evaṃ śrotrādiṣu yojyam. tad evaṃ cakṣurādibhir eva vijñānanirdeśo yujyate na rūpādibhiḥ. evaṃ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhūmikāni rūpāṇi paśyato [Tib. 82a] yojayitavyam iti. tasyaiva kāmadhātūpapannasya yojayitavyam. evaṃ tṛtīyādidhyānacakṣuṣā yojyam iti. tasyaiva prathamadhyānopapannasya tṛtīyacaturthadhyānacakṣuṣā paśyato yojyam.

(I.45, 46) na kāyasyādharaṃ cakṣur

iti. adharabhūmikam ity arthaḥ. svabhūmikam ūrdhvabhūmikaṃ cābhyanujñātaṃ bhavati. paṃcabhūmikāni hi kāyacakṣūrūpāṇi. kāyaḥ śarīraṃ. etāni kāyādīni paṃcabhūmikāni. kāmāvacarāṇi prathamadhyānabhūmikāni yāvac caturthadhyānabhūmikāny ārūpyadhātāv abhāvāt. dvibhūmikaṃ cakṣurvijñānam iti. kāmāvacaraṃ prathamadhyānabhūmikaṃ ca. tayor vitarkavicārasadbhāvāc cakṣurvijñānasya cāvaśyaṃ savitarkavicāratvāt.

ūrdhvarūpaṃ na cakṣuṣa

iti. nordhvabhūmikaṃ rūpaṃ cakṣuṣo viṣayo bhavati. ūrdhvabhūmikasya rūpasya sūkṣmatvāt. svabhūmikam adharabhūmikaṃ cābhyanujñātaṃ bhavati.

vijñānaṃ ca.

kim. ūrdhvaṃ na cakṣuṣa iti prakṛtaṃ. kāmāvacarasya cakṣuṣo 'dharabhūmikasya prathamadhyānabhūmikaṃ cakṣurvijñānaṃ na bhavati. svabhūmikam adharabhūmikaṃ vābhyanujñātaṃ bhavati. kāmāvacarasya cakṣuṣaḥ svabhūmikaṃ kāmāvacaram eva cakṣurvijñānaṃ bhavati. prathamadhyānabhūmikasya cakṣuṣaḥ prathamadhyānabhūmikam eva cakṣurvijñānaṃ bhavati. kāmāvacaraṃ tu cakṣurvijñānam asya na bhavati. nanu coktam adharabhūmikam abhyanujñātam iti. satyam uktam etat. [Tib. 82b] kiṃ tu. asaty ātmīye adharabhūmikam iṣyate. na satīti. dvitīyatṛtīyacaturthadhyānacakṣuṣo hy asaty ātmīye prathamadhyānabhūmikam evādharaṃ cakṣurvijñānaṃ bhavati. na tu kāmāvacaraṃ paramanihīnatvāt. saṃbhavatas tv evam uktam adharabhūmikam abhyanujñātam iti. asyety anantaroktasya cakṣurvijñānasyeti. cakṣurvijñānajāteḥ rūpaṃ sarvato viṣayaḥ. saṃbhavatas tu yojyam. kāmāvacarasya cakṣurvijñānasya svabhūmikam eva rūpam. prathamadhyānabhūmikasya tu prathamadhyānabhūmikacakṣurāśrayasya cakṣurvijñānasya svabhūmikam adharabhūmikaṃ ca rūpaṃ viṣayaḥ. caturthadhyānabhūmikacakṣurāśrayasya tu caturthadhyānabhūmikaṃ rūpaṃ tataś cādharabhūmikaṃ sarvaṃ viṣayaḥ. evaṃ yāvat dvitīyadhyānabhūmikacakṣurāśrayasya dvitīyadhyānabhūmikaṃ tataś (Abhidh-k-vy 89) cādharabhūmikaṃ rūpaṃ viṣayaḥ. evaṃ cakṣurvijñānajāter ūrdhvam adhaḥ svabhūmau ca rūpaṃ viṣayo bhavati. kāyasya cobhe rūpavijñāne sarvato bhavata iti. kāmāvacarasya kāyasya śarīrasya svabhūmikordhvabhūmike rūpavijñāne bhavataḥ. prathamadhyānabhūmikasya kāyasya prathamadhyānabhūmikam eva vijñānam. rūpaṃ tu svordhvādharabhūmikam. yathā svāśrayaṃ cakṣuḥ. dvitīyādidhyānabhūmikasya kāyasya vijñānam adharabhūmikam eva prathamadhyānabhūmikam evety arthaḥ. rūpaṃ tu dvitīyatṛtīyadhyānabhūmikasya kāyasya svordhvādharabhūmikaṃ [Tib. 83a] yathā svāśrayaṃ cakṣuḥ. caturthadhyānabhūmikasya kāyasya rūpaṃ svādharabhūmikam. tata ūrdhvaṃ rūpabhāvāt.

tathā śrotram

iti. yathā cakṣur uktam. tathā śrotraṃ vyākhyātavyam. katham ity āha. yatra kāye sthitaḥ śrotreṇa śabdān śṛṇoti. kiṃ tāni kāyaśrotraśabdavijñānāny ekabhūmikāny eva bhavanti. āhosvid anyabhūmikāny api. āha. sarveṣāṃ bhedaḥ. kāmadhātūpapannasya svena śrotreṇa svāṃ śabdāṃ śṛṇvataḥ sarvaṃ svabhūmikaṃ bhavatīti vistareṇa anayā diśātra grantho vaktavyaḥ. yāvad ayaṃ tu niyamaḥ.

na kāyasyādharaṃ śrotram ūrdhvaṃ śabdo na ca śruter vijñānaṃ cāsya śabdas tu kāyasyobhe ca sarvata

iti vistareṇa yojyaṃ. katham iti.

na kāyasyādharaṃ śrotram.

paṃcabhūmikā hi kāyaśrotraśabdāḥ kāmāvacarā yāvac caturthadhyānabhūmikāḥ. dvibhūmikaṃ ṣrotravijñānaṃ kāmāvacaraṃ prathamadhyānabhūmikaṃ ca. tatra yadbhūmikaḥ kāyaḥ. tadbhūmikam ūrdhvabhūmikaṃ vā śrotraṃ bhavati. na tv adharabhūmikam. yadbhūmikaṃ śrotraṃ. tadbhūmiko 'dharabhūmiko vāsya śabdo viṣayo bhavati.

ūrdhvaṃ śabdo na ca śruteḥ.

na hi kadācid ūrdhvabhūmikaḥ śabdo 'dharabhūmikena śrotreṇa śrotuṃ śakyate.

vijñānaṃ ca

ūrdhvaṃ na śrotrasya śabdavat.

asya śabdas tu kāyasyobhe ca sarvataḥ.

asyeti anantaroktasya śrotravijñānasya śabdaḥ sarvato viṣaya ūrdhvam adhaḥ svabhūmau ca. kāyasya cobhe śabdavijñāne sarvato bhavata iti.

aniyataṃ mana

Abhidh-k-vy 90

iti. yathā cakṣuḥ śrotraṃ vā niyamitaṃ na kāyasyādharaṃ cakṣuḥ śrotraṃ vety evamādinā. naivaṃ niyamitaṃ manaḥ. ata evāha. paṃcabhūmike 'pi kāye sarvabhūmikāni manaādīni bhavantīti [Tib. 83b] manodharmamanovijñānāni sarvabhūmikāni kāmāvacarāṇi yāvad bhāvāgrikāṇi. tadyathā kāmadhātūpapanno yadi kāmāvacarān manaso 'nantaraṃ kāmāvacaram eva kāmāvacaradharmālambanaṃ manovijñānam utpādayati. sarvāṇi kāmāvacarāṇi. yadi prathamadhyānabhūmikād yāvad bhavāgrabhūmikād upapattikāle samāpattikāle vā saṃbhavataḥ kāmāvacaraṃ tathaiva manovijñānam utpādayati. manas tatastyam. śeṣāni kāmāvacarāṇi. atha tatraiva tadvijñānam utpādayati. dharmās tv ālambanaṃ prathamadhyānabhūmikā yāvad bhavāgrabhūmikāḥ. dharmās tatastyāḥ. śeṣāṇi pūrvavat. evaṃ prathamadhyānopapanno yāvad bhavāgropapanno yathāyogaṃ vaktavyaḥ.

(I.47) samāpta ānuṣaṃgikaḥ prasaṃga

iti.

cakṣuś ca dharmadhātoś ca pradeśo dṛṣṭir

ity etad ādhikārikam. atha yatra kāye sthitaś cakṣuṣā rūpāṇi paśyatīty evamādir ayam ānuṣaṃgikaḥ prasaṃgaḥ. darśanasambandhād āgatatvāt.

paṃca bāhyā dvivijñeyā

iti. paṃcagrahaṇaṃ dharmadhātunirākaraṇārtham. bāhyagrahaṇaṃ cakṣurādinirāsārtham. bāhyā eva paṃca dvivijñeyā ity avadhāraṇād anye trayodaśa dhātava ekavijñānavijñeyā iti siddham. paṃcavijñānakāyānām aviṣayatvāt.

nityā dharmā asaṃskṛtā

iti. asaṃskṛtā eva nityā ity avadhāraṇam. adhvasaṃcārābhāvāt nityāḥ.

dharmārdha indriyaṃ ye ca [Tib. 84a] dvādaśādhyātmikāḥ smṛtā

iti. dhātava ity adhikāraḥ. dvāviṃśatīndriyāṇy uktāni sūtra iti. atha jātiśroṇo brāhmaṇo yena bhagavāṃs tenopasaṃkrāntaḥ. upasaṃkramya bahagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikante nyaṣīdat. ekāntaniṣaṇṇo jātiśroṇo brāhmaṇo bhagavantam idam avocat. indriyāṇīndriyāṇīti bho gautama ucyante. kati bho gautama indriyāṇi. kiyatā cendriyāṇāṃ saṃgraho bhavati. dvāviṃśatir imāni brāhmaṇa indriyāṇi. katamāni dvāviṃśatiḥ. cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyaṃ manaindriyaṃ strīndriyaṃ puruṣendriyaṃ jīvitendriyaṃ sukhendriyaṃ duḥkhendriyaṃ saumanasyendriyaṃ daurmanasyendriyam upekṣendriyaṃ (Abhidh-k-vy 91) śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam anājñātamājñāsyāmīndriyam ājñendriyam ājñātāvīndriyam. itīmāni brāhmaṇa dvāviṃśatir indriyāṇi. iyatā indriyāṇām indriyasaṃgraho bhavati. atha jātiśroṇo brāhmaṇo bhagavato bhāṣitam abhinandyānumodya bhagavato 'ntikāt prakrānta iti.

dharmārdha

iti dharmadhātvekadeśa ity arthaḥ.

dharmārdham

iti napuṃsakanirdeśena kecit paṭhanti. teṣāṃ pāṭhe ardhadharma iti samapravibhāgaḥ prāpnoti. ardhaṃ napuṃsakam iti lakṣaṇāt. ardhapippalīti yathā. atha napuṃsakaliṃgo 'py ardhaśabda ekadeśārthe vartate tadaivaṃ samāsaḥ kriyate. dharmaś cāsāv ardhaṃ ca dharmārdham. dharme vārdhaṃ dharmārdham iti. ābhidhārmikās tu ṣaḍāyatanavyavasthām anādṛtyeti. cakṣurāyatanaṃ yāvat kāyāyatanaṃ [Tib. 84b] manaāyatanam iti ṣaḍāyatanam iti ṣaḍāyatanavyavasthāṃ yuktarūpām anādṛtya jīvitendriyānantaraṃ manaindriyaṃ paṭhanti. sālambanatvāt. vedanendriyādīni hi sālambanāni anantaraṃ paṭhanti. jīvitendriyādīny ekādaśeti. jīvitendriyaṃ vedanendriyāṇi paṃca śraddhādīni ceti. trayāṇāṃ ca bhāga iti. ājñāsyāmīndriyādīnāṃ navadravyātmakānāṃ. manaindriyaṃ muktvānyāny aṣṭau dravyāṇi dharmadhātvekadeśaḥ. cakṣurādayaḥ paṃca svanāmoktā iti. paṃca cakṣurādayo dhātavaḥ paṃcendriyāṇi cakṣurindriyaṃ yāvat kāyendriyaṃ. strīpuruṣendriye ca kāyendriyaikadeśa eveti. paṃca cakṣurādidhātavaḥ saptendriyāṇi bhavanti. sapta cittadhātavo manaindriyam iti. evaṃ dvādaśādhyātmikā dhātavo 'ṣṭāv indriyāṇi bhavantīti. dvādaśādhyātmikā dhātava eva dharmārdha eva cendriyam iti avadhāraṇāt paṃca dhātavo rūpādayas tadanyadharmadhātupradeśo nendriyam iti siddham.

ācāryayaśomitrakṛtau sphuṭārthāyām abhidharmakośavyākhyāyāṃ dhātunirdeśo nāma prathamaṃ kośasthānam.

(Abhidh-k-vy 92) blank

Abhidh-k-vy 93

II (indriyanirdeśo nāma dvitīyaṃ kośasthānam)

(II.1) uktānīndriyāṇīti. prathamasya dvitīyasya ca kośasthānasya sambandhopanipātatāṃ darśayann āha. uktānīndriyāṇīti. prathamakośasthānāvasāne yasmād

dharmārdham indriyam

ity uktam. tasmād idam āyātam iti sambandhaḥ. [Tib. 85a] kaḥ punar indriyārtha iti. vaiyākaraṇair anyathā indriyaśabdārthavyutpattiḥ kṛteti. ataḥ praśnayati. kaḥ punar indriyārtha iti. idi paramaiśvarye iti paṭhyate. tasya dhātor indantītīndriyāṇīti rūpaṃ draṣṭavyam. kathaṃ kṛtvā. indantīti indrāṇi rapratyaya auṇādikaḥ. indrāṇy evendriyāṇīti svārthe ghastaddhitaḥ. atha vā indantītīndriyam. bahutvāt tu bahuvacanena kṛto nirdeśa indantītīndriyāṇīti. tasmāt indantīty asya śabdasya indriyam ity ādeśaḥ. katham. avarṇasya rabhāvaḥ tiśabdasya ceyādeśaḥ. tena nairuktena vidhānena indriyam iti bhavati. tadyathā kuñjara iti. vaiyākaraṇair hi kuñjo 'syāstīti kuñjara iti matvarthīyena kuñjaraśabdo vyutpādyate. nairuktais tu tad anādṛtya kuñjaraḥ kuñjacāritvād iti nairuktena nyāyena sādhyate. tadvad ihāpi draṣṭavyam. yadi hi vaiyākaraṇanayena indrasya liṅgam indriyam iti vyutpādyeta. ādhipatyārtha indriyārtho hīyetādhipatyārthaś ceṣyate. tasmād ittham indriyaśabdasya vyutpattir naiṣṭavyeti. dṛṣṭvā śrutvā ca viṣamaparivarjanād iti. dṛṣṭvā śvabhrādi śrutvā ca vyāghrādirutam. śvabhrādivyāghrādirutaviṣamaparivarjanāt. sasaṃprayogayor iti sacaitasikayoḥ. rūpadarśanaśabdaśravaṇayoś ceti. cakṣuḥ paśyati śrotraṃ śṛṇotītyādi vaibhāṣikāṇāṃ siddhāntaḥ. tenālambanaviśeṣalakṣaṇayor darśanaśravaṇayor asādhāraṇakāraṇatve cakṣuḥśrotrayor ādhipatyam. (Abhidh-k-vy 94) ātmabhāvaśobhāyāṃ pūrvavad [Tib. 85b] iti. aghrāṇādīnāṃ sattvānām akāntarūpatvāt. akāntātmabhāvatvād ity arthaḥ. taiḥ kavaḍīkārāhāraparibhogād iti. tair ghrāṇādibhis tatparibhogād iti. kathaṃ gandhasya kavadīkārāhāratvam. nāsikayor gandhagrāsavyavacchedena kavaḍīkaraṇāt. kathaṃ spraṣṭavyasya kavaḍīkārāhāratvam. kāyena snānābhyaṅgādikaspraṣṭavyasya romakūpamukhagrāsavyavacchedena kavaḍīkaraṇāt.

dvayoḥ kileti.

kilaśabdaḥ paramatadyotane. svamatam asya paścād vakṣyate.

dvayor

iti pratyekam abhisambandhaḥ. sattvabhedaḥ strīpuruṣa iti. strīty eko nikāyasabhāgaḥ. puruṣa ity aparaḥ. tayor bhedaḥ. sattvavikalpa iti stanādeḥ saṃsthānasya svarasyācārasya cānyathātvaṃ viśeṣa ity arthaḥ. saṃkleśavyavadānayor ity apara iti pūrvācāryaḥ. na sattvabhedavikalpayoḥ. antareṇāpi puruṣendriyaṃ rūpāvacarāṇāṃ vikalpasiddheḥ. vikalpakṛtaś ca sattvabheda ity abhiprāyaḥ. tadviyuktavikalānām iti. viyuktāś ca te vikalāś ca viyuktavikalāḥ. tābhyāṃ strīpuruṣendriyābhyāṃ viyuktavikalās tadviyuktavikalāḥ. ke. ṣaṇḍhapaṇḍakobhayavyañjanāḥ. tadviyuktāḥ ṣaṇḍhapaṇḍakāḥ. teṣāṃ strīpuruṣendriyābhāvāt. ṣaṇḍhapaṇḍakānāṃ [Tib. 86a] punaḥ kaḥ prativiśeṣaḥ. ṣaṇḍhakāḥ svabhāvato niḥstrīpuruṣendriyāḥ. paṇḍakā upakrameṇopahatendriyāḥ. vinaye tu paṇḍakā eva paṃca paṭhyaṃte. prakṛtipaṇḍakaḥ. īrṣyāpaṇḍakaḥ. pakṣapaṇḍakaḥ. āsekapaṇḍakaḥ. lūnapaṇḍakaś ceti. tatra prakṛtipaṇḍakaḥ ṣaṇḍha ihābhipretaḥ. yasya hi prakṛtyā vyañjanaṃ nāsti. sa prakṛtipaṇḍakaḥ. śeṣā iha paṇḍakā iṣyante. lūnapaṇḍako hi tāvad indriyacchedāt indriyavikala iti sphuṭa eṣaḥ. pakṣapaṇḍakādayas tv indriyākarmaṇyatvena tadvikalā eva. indriyakarmaṇyatvakāle 'pi tadvikalā iti vyavasthāpyanta eva. tadindriyakarmaṇyatvasya puruṣasukhaviśeṣājanakatvāt prasavājanakatvāc ca. indriyasadbhāvāśaṃkānivṛttyartham eva ceha ṣaṇḍhapaṇḍakā iti pṛthakpāṭhaḥ. anyathā hi vinayavad ihāpy abhidharme paṇḍakā ity eva paṭhyeran. ubhayavyañjanās tadvikalāḥ. sthānabhraṃśavaikalyād alpasukhahetutvavaikalyāc ca. apare vyācakṣate. tadviyuktāḥ ṣaṇḍhāḥ. tadvikalāḥ paṇḍakāḥ. upakramavaikalyāt. ubhayavyañjanāś ca tadvikalāḥ. sthānabhraṃśavaikalyāt. alpasukhahetutvavaikalyāc ceti. teṣām asaṃvarādīni na bhavanti.

Abhidh-k-vy 95

nṛṇām asaṃvaro hitvā ṣaṇḍhapaṇḍadvidhākṛtīn. ānantaryaṃ ṣaṇḍhādīnāṃ tu neṣyate alpopakāryalajjitvāt. [Tib. 86b] chinatti strī pumān dṛṣṭicarita

iti vacanāt. strīpuruṣāṇāṃ tu tāni bhavanti. ataḥ saṃkleśe ādhipatyaṃ strīpuruṣendriyayoḥ. saṃvaraphalaprāptivairāgyāṇi ceti. saṃvaras trividhaḥ prātimokṣasaṃvaro dhyānasaṃvaro 'nāsravasaṃvaraś ca. teṣām eko 'pi saṃvaro na bhavati kim aṅga sarvaḥ.

saṃvaro 'py evam

iti vacanāt. ata eva ca srotaāpattyādiphalaprāptiḥ kāmādivairāgyaṃ ca teṣāṃ na saṃbhavati. strīpuruṣāṇāṃ tu bhavatīti. ato vyavadāne 'pi strīpuruśendriyayor ādhipatyam iti. nikāyasabhāgasambandhasaṃdhāraṇayor iti. jīvitendriyasya nikāyasabhāgotpattau. nikāyasabhāgasambandhe tasyādhipatyaṃ vyavasthāpyate. nikāyasabhāgasaṃdhāraṇe cādhipatyam. jīvitendriyavaśena tadūrdhvamavasthānāt. manaindriyasya punarbhavasambandha iti. kliṣṭena punarbhavasambandhāt. jīvitendriyād asya ko viśeṣaḥ. jīvitendriyasya antarābhava eva sambandhanam. manaindriyasya tūpapattibhave 'pi. samānakālaṃ ca jīvitendriyaṃ nikāyasabhāgena tatsambandhanaṃ karoti. manaindriyaṃ tu bhinnakālam api punarbhave tatsambandhanaṃ karoti. vaśibhāvānuvartana iti. cittasya vaśibhāvam anuvartate loko dharmo vā yathoktam. cittenāyaṃ loko nīyata iti vistaraḥ. gāthāyām apy uktam.

cittena nīyate lokaś cittena parikṛṣyate ekadharmasya cittasya [Tib. 87a] sarvadharmā vaśānugā

iti. rāgādīnāṃ tadanuśāyitvād iti. teṣu sukḥādiṣu anuśāyituṃ śīlam eṣām ālambanataḥ saṃprayogato vā. ta ime tadanuśāyino rāgādayaḥ. tadbhāvas tadanuśāyitvam. tasmād iti. yathoktaṃ sukhāyāṃ vedanāyāṃ rāgo 'nuśete. duḥkhāyāṃ dvesaḥ. aduḥkhasukhāyāṃ moha iti. tair hi vyavadāyata iti. tair viśudhyatīty arthaḥ. tad evaṃ kleśaviśuddhāv eśāṃ śraddhādīnām ādhipatyam uktaṃ bhavati.

vyavadāne 'pi sukhādīnām ādhipatyam ity apara iti. na kevalaṃ saṃkleśe sukhādīnām ādhipatyaṃ. kiṃ tarhi. vyavadāne 'pīty apiśabdasyārthaḥ. ābhidhārmikāḥ kecid evam āhuḥ. vyavadāne 'pi teṣām ādhipatyam astīti āgamam (Abhidh-k-vy 96) ānayanti. yasmāt sukhitasya cittaṃ samādhīyata ity uktaṃ sūtre. duḥkhopaniṣac chraddhā. duḥkham upaniṣad asyāḥ. seyaṃ śraddhā duḥkhopaniṣat. duḥkhahetukety arthaḥ. duḥkhe sati kasyacid dharme ratnatraye vā śraddhā jāyate. pravrajyāṃ vābhilaṣati. ṣaṇ ṇaiṣkramyāśritāḥ saumanasyādaya iti. ṣaṇ ṇaiṣkramyāśritāni saumanasyāni. ṣaṇ ṇaiṣkramyāśritāni daurmanasyāni. ṣaṇ ṇaiṣkramyāśritā upekṣāḥ. [Tib. 87b] naiṣkramyaṃ sāsravo 'nāsravo mārgaḥ. dhātoḥ saṃsārād vā niṣkramaṇaṃ vairāgyam ity apare. yathoktaṃ sūtre. cakṣurvijñeyāni rūpāṇi pratītyotpadyate saumanasyaṃ naiṣkramyāśritaṃ naiṣkramyālambanam ity arthaḥ. naiṣkramyānukūlam iti vā. evaṃ yāvan manaḥ pratītya dharmāṃś ca utpadyate saumanasyaṃ naiṣkramyāśritam iti. tathā cakṣurvijñeyāni rūpāṇi pratītya utpadyate daurmanasyaṃ naiṣkramyāśritam. evaṃ yāvan manaḥ. tathā cakṣurvijñeyāni rūpāṇi pratītyotpadyate upekṣā naiṣkramyāśritā. evaṃ yāvan manaḥ. naiṣkramyaṃ prāpsyāmīti kasyacit saumanasyam. na naiṣkramyāya mayā yatnaḥ kriyate iti kasyacid daurmanasyam. kasyacit pratisaṃkhyāyopekṣā teṣu rūpādiṣu bhavati.

(II.2-4) apare punar āhur iti sautrāntikāḥ. vijñāya viṣamaparihārād iti. vijñānena viṣamaparihāraḥ kriyate. na cakṣuḥśrotreṇety abhiprāyaḥ. nāpi vijñānād anyad rūpadarśanaṃ śabdaśravaṇaṃ vāstīti. na rūpadarśanaśabdaśravaṇaṃ grahaṇavyatiriktaṃ vicāryamāṇaṃ labhyate. grahaṇaṃ ca vijñānam eveti nānyad bhavati. tasmāc cakṣuḥśrotravijñānayoḥ sasaṃprayogayor utpattau yad ādhipatyam uktam. tad eva tad bhavati. nānyatrādhipatyam etad [Tib. 88a] ity abhiprāyaḥ. manasaḥ punaḥ sarvārthopalabdhāv iti.

svārthopalabdhyādhipatyād

ity eva siddhe manasaḥ sarvārthopalabdhāv iti vacanaṃ dharmadhātor asarvadharmasvabhāvatvāt. vyākhyātaṃ caitat purastāt. nanu cārthānām apy atrādhipatyam iti. dvayaṃ pratītya vijñānasyotpattir iti vacanāt. adhikaṃ hi prabhutvam ādhipatyam iti. adhikaḥ prabhur adhipatis tadbhāva ādhipatyam iti. sarvarūpopalabdhau sāmānyakāraṇatvād iti. nīlapītādisarvarūpopalabdhau ekarūpasya cakṣuṣaḥ karaṇatvāt. na tu rūpasyaikarūpasya nīlapītadisarvarūpopalabdhau kāraṇatvam. na hi nīlarūpaṃ pītarūpopalabdhau kāraṇaṃ bhavati. tatpaṭumandatādyanuvidhānāc copalabdher iti. yasmād upalabdhiś cakṣurādipaṭumandatām anuvidhatte. tadyathā paṭuni cakṣuṣi paṭvī tadupalabdhiḥ. mande mandeti. ādiśabdena akuśalakuśalasavedanāvedanānuvidhānaṃ. (Abhidh-k-vy 97) akuśale manasy akuśalopalabdhiḥ. kuśale kuśalā. savedane savedanā. avedane 'vedaneti. na rūpasya paṭumandatādy anuvidhatte upalabdhiḥ. tenāha. tadviparyayād iti. tasmāc cakṣurādīnām adhikam aiśvaryaṃ [Tib. 88b] na rūpādīnām.

kāyāt strīpuruṣendriye

iti. atra sādhanam. kāyendriyasvabhāvaṃ strīpuruṣendriyam. spraṣṭavyavijñānajanakatvāt. astrīpuruṣendriyasvabhāvakāyendriyavat. vaidharmyeṇa cakṣurindriyavat. stryākṛtisvaraceṣṭābhiprāyā iti. stryabhiprāyapuruṣābhiprāyayor viparyayeṇa. tad evaṃ sati sattvavikalpa eva strīpuruṣendriyayor ādhipatyam. nikāyasabhāgasthitau jīvitendriyasyādhipatyam. na tu vaibhāṣikavat nikāyasabhāgasambandhe. tatra manasa evādhipatyāt. saṃkleśe vedanānām iti. atra vaibhāṣikaiḥ sārdham aikamatyam. tathā hi tair iti vistaraḥ. tathā hi taiḥ śraddhādibhiḥ kleśāś ca viṣkaṃbhyante laukikamārgagatair mārgaś cāvāhyate nirvedhabhāgīyādigataiḥ. tad evaṃ vyavadānasaṃbhāre śraddhādīnāṃ pratyekam ādhipatyam uktaṃ bhavati. na hy avimuktacittasyāsti parinirvāṇam iti. ājñātāvīndriyaṃ kṣayajñānādy anāsravam indriyaṃ. tad eva ca vimuktaṃ kleśavimuktyā saṃtānavimuktyā ca. tatprāptasya nirupadhiśeṣanirvāṇaṃ bhavati. tasmād ājñātāvīndriyasya nirupadhiśeṣanirvāṇa ādhipatyaṃ vyavasthāpyate. dṛṣṭadharmasukhavihāraṃ pratīti [Tib.89a] vistaraḥ. dṛṣṭo dharmo dṛṣṭadharmaḥ. dṛṣṭajanmety arthaḥ. sukho vihāraḥ sukhavihāraḥ. dṛṣṭadharme sukhavihāraḥ dṛṣṭadharmasukhavihāraḥ. taṃ praty ājñātāvīndriyasyādhipatyam. vimuktiprītisukhapratisaṃvedanād iti. vimuktiḥ kleśaprahāṇam. prītiḥ saumanasyam. sukhaṃ praśrabdhisukham. vimuktyā prītisukhasya pratisaṃvedanaṃ vimuktiprītisukhapratisaṃvedanam. tasmād iti. tad uktaṃ bhavati. vimuktiprītisukhapratisaṃvedanam eva dṛṣṭadharmasukhavihāra iti.

(II.5) vākpāṇipādapāyūpasthānām api cendriyatvam upasaṃkhyātavyam iti. sāṃkhyāś cakṣurindriyādivyatiriktāni vāgindriyādīni kalpayanti. vāgindriyaṃ yena vacanaṃ kriyate. pāṇīndriyaṃ yena kiṃcid dravyam ādīyate. pādendriyaṃ yena viharaṇaṃ kriyate. caṃkramaṇam ity arthaḥ. pāyvindriyaṃ yena purīṣotsargaḥ kriyate. upasthendriyaṃ kāyendriyaikadeśavyatiriktaṃ yenānandaḥ sukhaviśeṣaḥ prāpyate. na khalūpasaṃkhyātavyam avidyādīnām indriyatvam. yenārthena bhagavatā dvāviṃśatir indriyāṇy uktāni. tatrāvidyādīnām ayogāt. ko 'sāv artha ity āha.

Abhidh-k-vy 98

cittāśrayas tadvikalpa

iti vistaraḥ. cittasyāśrayas tadāśrayasya vikalpaḥ

sthitiḥ saṃkleśo

vyavadāna-

saṃbhāro vyavadānaṃ ceti.

etac ca ṣaḍāyatanaṃ maulaṃ sattvadravyam [Tib. 89b] iti. taditareṣāṃ tadāśritatvāt. tathā hi ṣaḍindriyādhipatyasaṃbhūtam indriyādhiṣṭhānam. ṣaḍ vā viṣayā vijñānakāyāś ca. tad etad api sattvadravyam iṣyate na tu maulam. na hy adhiṣṭhānādyādhipatyasaṃbhūtaṃ ṣaḍāyatanam iti. vyavadānasaṃbharaṇaṃ paṃcabhir iti śraddhādibhiḥ. vyavadānaṃ tribhir iti. anājñātamājñāsyāmīndriyādibhiḥ.

(II.6) aparaḥ kalpaḥ.

pravṛtter āśrayotpattir

iti vistaraḥ. pravṛttipakṣaṃ nivṛttipakṣaṃ cādhikṛtyocyate.

pravṛtteḥ

saṃsārasyāśraya utpattiḥ

sthitiḥ upabhogaś ca.

nivṛtter api nirvāṇasyāśraya utpattiḥ sthitir upabhogaś ca. etāvatā ca puruṣārthaparisamāptir iti. nirarthikā tadanyendriyaprajñaptiḥ. bhavatām api puruṣārthaparisamāptiḥ paṭhyate. tasya śabdādyupalabdhir ādir guṇapuruṣāntaropalabdhir anta iti. tatra ṣaḍāyatanaṃ mūlasattvadravyabhūtaṃ saṃsaratīti pravṛtter āśrayaḥ. utpattiḥ strīpuruṣendriye iti. utpadyate 'syā ity utpattiḥ. kasmād ity āha. tata utpatteḥ. kasya. ṣaḍāyatanasya. manaḥkāyendriyayoḥ sākṣāt tābhyām utpatteḥ. cakṣurādīnāṃ caturṇāṃ krameṇotpatteḥ. sthitir jīvitendriyeṇa ṣaḍāyatanāvasthānāt. upabhogo vedanābhiḥ sukhādibhiḥ. śraddhādayo hi nivṛtter āśraya iti. śraddhādīnāṃ pratiṣṭhābhūtatvāt. ājñāsyāmīndriyaṃ prabhava ity ādibhavaḥ prathamato 'nāsravotpatteḥ. [Tib. 90a] sthitir ājñendriyaṃ prābandhikatvāt. upabhoga ājñātāvīndriyeṇeti. tena vimuktiprītisukhapratisaṃvedanāt. ata etāvanty evendriyāṇīti nāvidyādīnām indriyatvam iṣṭam ity arthaḥ. ata eva caiṣāṃ eṣo 'nukrama iti. cakṣurindriyaṃ yāvad ājñātāvīndriyam iti pravṛttinivṛttyor āśrayādibhāvāt. vācas tu nendriyatvam. vacane śikṣāviśeṣāpekṣatvāt. jātamātro hi bālako vinaiva śikṣayā cakṣuṣā rūpāṇi paśyati. na tv evaṃ vacanaṃ karoti. tasmād indriyadharmātikrāntatvāt. na vāg indriyaṃ bhavitum arhati. jihvendriyādhiṣṭhānasyaiva tu etat karma vacanam (Abhidh-k-vy 99) iti. pāṇipādasya cādānaviharaṇād ananyatvād iti. pāṇir eva hy anyathānyatra cotpanna ādānam ucyate. pāda eva cānyathānyatra cotpanno viharaṇam iti. karmābhāvāt. svātmani ca vṛttivirodhāt. na pāṇipādasyendriyatvam. uragaprabhṛtīnām iti. sarpādīnāṃ pāṇipādaṃ nāsti. atha ca teṣām ādānaviharaṇaṃ bhavati na pāṇipādasyendriyatvam. teṣām apy asti sūkṣmam iti cet. na. sādhyatvāt. pāyor api nendriyatvam utsarga ity aśucyutsarge. gurudravyasya yasya kasyacid ākāśe chidre sarvatra pāyusthānād anyatrāpi patanāt. gurudravyasya gurutvād evaṃ svayaṃ patanaṃ nendriyakṛtam. vāyunā ca tatpreraṇād iti. vāyunā tasya guror aśucidravyasya preraṇā. [Tib. 90b] vāyor eva tat karma syān na pāyvindriyasya. tadanupalabdheḥ. upasthasyāpi nendriyatvaṃ ānanda iti. kāyendriyaikadeśastrīpuruṣendriyavyatiriktakalpitasya upasthasya nendriyatvam ānande. kāyendriyaikadeśabhūtastrīpuruṣendriyakṛtaṃ hi tat. kliṣṭaṃ saukhyam iti vākyarthaḥ. kaṇṭhadantākṣivartmāṅguliparvanām apīti vistaraḥ. yadi yathoktāt kāraṇāt etāvanty evendriyāṇīti neṣyate. kaṇṭhasyābhyavaharaṇe. dantasya carvaṇe. akṣivartmana unmeṣanimeṣe. parvaṇaḥ asthisaṃdhisaṃkocavikāsakriyāyām indriyatvaṃ prasajyeta. sarvasya vā kāraṇabhūtasyeti vistaraḥ. sarvasya vā kāraṇabhūtasya bījādeḥ svasyāṃ kriyāyāṃ svakāryakriyāyām aṅkurādilakṣaṇāyām indriyatvaṃ prasajyetety adhikṛtam. yadi yasya yatra puruṣakāro 'sti. tasya tatrendriyatvam iṣyate. sa ca niyamahetuḥ pūrvokto neṣyate. tasmād ayuktaṃ vāgādīnām indriyatvam.

(II.7, 8) tatra cakṣurādīnām iti vistaraḥ. tatreti vākyopanyāse. kṛto nirdeśa iti.

tadvijñānāśrayā rūpaprasādāś cakṣurādayaḥ. kāyāt strīpuruṣendriye. vijñānaṃ prativijñaptir

iti.

jīvitendriyasyeti. āyur jīvitam ādhāra ūṣmavijñānayor hi ya

ity atra. śraddhādīnāṃ caitteṣv iti.

śraddhāpramādaḥ praśrabdhir

ity atra pradeśe. nanu ca vedanāyā api kṛto nirdeśaḥ caitteṣu ca kariṣyate

vedanānubhava

iti.

Abhidh-k-vy 100

vedanā cetanā saṃjñeti

vacanāt. [Tib. 91a] satyaṃ sāmānyaṃ rūpaṃ vedanāyā uktaṃ vakṣyate ca. viśeṣavibhāgarūpaṃ tv iha vivakṣitam iti sukhādīnāṃ kartavyo nirdeśa ity āha. ājñāsyāmīndriyādīnāṃ tarhi na kartavyo yasmān manaso lakṣaṇam uktam. śraddhādīnāṃ caitteṣu kariṣyate. sukhasaumanasyopekṣāṇām iha kriyate. eṣām api kartavya eva. yasmān navadravyasvabhāvatvam eṣāṃ darśayitavyam. etasyāṃ cāvasthāyām etāṇi nava dravyāṇy anājñātamājñāsyāmīndriyākhyāṃ labhante. etasyām avasthāyām ājñendriyākhyām etasyām ājñātāvīndriyākhyāṃ labhanta iti. sa eṣām avasthāviśeṣo darśayitavya ity ataḥ sūktam etat. sukhādīnām ājñāsyāmīndriyādīnāṃ ca kartavya iti.

asātā yā kāyikā vedaneti

asāteti sātānivṛttyartham. kāyikīti mānasīnivṛttyartham. tatra kāyāś cakṣurādayaḥ paṃca paramāṇusaṃcayātmakatvāt. tatra kāye bhavā kāyena vā āśrayeṇa saha caratīti kāyikī. yā upaghātikā paṃcendriyāśrayā vedanā. tat

duḥkhendriyam

ity avagantavyam.

sukhaṃ sāteti.

atrendriyam ity anuvartate. kāyikīti ca.

sāteti

grahaṇam asātānivṛttyartham. tad etad uktaṃ bhavati. tat sukhendriyaṃ. yānugrāhikā paṃcendriyā vedaneti.

dhyāne tṛtīye tu [Tib. 91b] caitasī sā sukhendriyam

iti. tṛtīye tu dhyāne caitasy api sātā vedanā sukhendriyam iti vyavasthāpyate. kasmāc caitasy eva sātā tatra gṛhyate na kāyikīti. ata āha. na hi tatra kāyikī vedanāsti. pañcavijñānakāyābhāvād iti. tṛtīye dhyāne kasmāt sā na saumanasyendriyam. ata āha. tṛtīye tu dhyāne prītivītarāgatvāt. sukhenendriyam eva sā. na saumanasyendriyam. sātatvād dhi sukham ucyate. na prītir asaṃpraharṣākāratvāt. tathā hi sūtra uktam. prīter virāgād upekṣako viharatīti vistareṇa yāvat smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharatīti. saumanasyād anyā prītir iti cet. ata āha. prītir hi saumanasyam iti.

asātā caitasī punar daurmanasyam

iti. upaghātikā caitasikī vedanā daurmanasyam.

upekṣā tu madhyeti.

Abhidh-k-vy 101

upekṣendriyaṃ tu yā madhyā vedanā. naivasātāsātety arthaḥ.

ubhayīti.

ubhayāvayavāv asyā ubhayī. kāyikī caitasikīty arthaḥ.

avikalpanād

iti. abhinirūpaṇāvikalpabhāvād ity arthaḥ. prāyeṇeti grahaṇaṃ samādhijavipākajaprītisukhaparivarjanārtham. na tu kāyikam iti. na tu kāyikaṃ sukhaduḥkhaṃ vikalpanād utpadyate. kiṃkāraṇam ity āha. viṣayavaśād arhatām apy utpatter iti. prahīṇapriyāpriyavikalpānām apy arhatāṃ viṣayavaśenaiva kāyikasukhaduḥkhotpādāt. [Tib. 92a] atas tayor indriyatvena bheda iti. tayoḥ kāyikacaitasikayoḥ sukhayor duḥkhayoś ca indriyatvena bhedaḥ pṛthaktvaṃ sukhendriyaṃ saumanasyendriyaṃ duḥkhendriyaṃ daurmanasyendriyam iti. upekṣā tu svarasenaivānabhisaṃskāreṇāvikalpayata evānabhinirūpayata evotpadyate kāyikī caitasikī vā vipākajā naiṣyandikī vā. tasmād ekam indriyaṃ kriyate indriyatvenābhedaḥ upekṣendriyam iti. anyathā ca kāyikam iti vistaraḥ. anyenānubhavarūpaviśeṣeṇa kāyikaṃ sukham anugṛhṇāti. anyena caitasikaṃ. sthiraṃ hi kāyikam. asthiraṃ hi caitasikam. evaṃ duḥkham anyenānubhavarūpaviśeṣeṇa kāyikam upahanti. anyena caitasikam iti. upekṣāyāṃ naiṣa vikalpa iti. eṣa svarūpaviśeṣalakṣaṇo vikalpo nāsti. ata upekṣaṇaṃ praty upekṣākriyāṃ prati. avikalpanāt asvabhāvaviśeṣād abhedaḥ.

dṛgbhāvanāśaikṣapatha

iti. dṛg darśanam. dṛśo bhāvanāyā aśaikṣasya ca panthā

dṛgbhāvanāśaikṣapathaḥ.

tasminn eva mārgatraye yāni manaḥsukhasaumanasyopekṣāśraddhāvīryasmṛtisamādhiprajñākhyāni nava dravyāṇi. tāni darśanamārge anājñātamājñāsyāmīndriyaṃ bhāvanāmārge ājñendriyam aśaikṣamārge ājñātāvīndriyam iti vyavasthāpyante. anyonyam apekṣyamāṇāni tāni nava dravyāṇi tattan nāma labhante. [Tib. 92b] naveti ca kalāpāntarāpekṣayaivam uktam. na tv ekasmiṃś cittakalāpe nava dravyāṇi bhavanti. sukhasaumanasyopekṣendriyāṇām ekatarasyaiva bhāvāt. yadi hi sa mārgo 'nāgamyadhyānāntaracaturthadhyānākāśavijñānākiṃcanyāyatanabhūmikaḥ. tatropekṣendriyam eva. na sukhasaumanasyendriye. yadi prathamadvitīyadhyānabhūmikaḥ. tatra saumanasyendriyam eva. yadi tṛtīyadhyānabhūmikaḥ. tatra sukhendriyam eva nānyad iti. anājñātam ājñātuṃ pravṛtta iti. anājñātaṃ satyacatuṣṭayam ājñātuṃ (Abhidh-k-vy 102) vedituṃ pravṛttaḥ ājñāsyāmīti prārabdhaḥ. tasyendriyam anājñātamājñāsyāmīndriyaṃ. aluksamāsaḥ. ākhyātapratirūpakaś cāyam ājñāsyāmīti śabdaḥ. bhāvanāmārge nāsty apūrvam ājñeyaṃ tad eva tu satyacatuṣṭayam ājānāti śeṣānuśayaprahāṇārthaṃ bhāvanāheyakleśaprahāṇārtham. tasyājñasya pudgalasyendriyam ājñendriyam. ājñam evendriyam iti vā. aśaikṣamārge tv ājñātam ity avagamaḥ ājñātāva iti. arthakathanamātram etat. śabdavigrahas tv evaṃ kartavyaḥ. ājñātam ity āva ājñātāvaḥ. avateḥ ghañi rūpam etad āva iti. so 'syāstīti matvarthīyaḥ ājñātāvī. ājñātam avituṃ śīlam asyeti veti tācchīliko ṇiniḥ. tathābhūtasyendriyam iti. tathābhūtasya pudgalasyendriyam. ājñātāvina ity arthaḥ.

(II.9) amalaṃ trayam

iti. amalam eva trayam ity avadhāryate. nanu cāyam anāsravasāsravaprakārabheda ukto dhātunirdeśe.

[Tib. 93a] anāsravā mārgasatyam

iti. tathā

sāsravānāsravā ete trayaḥ śeṣās tu sāsravā

ityādivacanāt. satyam ukto 'yam evamādiḥ prakārabhedaḥ. sa tu sāmānyarūpeṇokto na bhedarūpeṇa. ataḥ śiṣyasukhapratipattyartham ayam evamādiprakārabhedaḥ pratipadarūpeṇa punar abhidhīyata ity evam avagantavyam. dvidhā naveti na sūtrayitavyam. ekāntānāsravasāsravanirdhāraṇād eva hi dvidhā naveti siddheḥ. yadi hy etāni navaikantenānāsravāṇi syuḥ. ekāntānāsraveṣv ājñāsyāmīndriyādiṣu paṭhyeran. tathaikāntasāsravāṇi syuḥ. ekāntasāsraveṣu rūpīndriyajīvitaduḥkhadaurmanasyeṣu paṭhyeran. na caivam. ato nava dvidheti siddham. asty etad evam. matāntaranivṛttyarthaṃ tu punar idam ucyate

nava dvidheti.

dvidhaiva nava. nānāsravāṇi yathaike kathayanti. tatsiddhaye cāgamam ānayanti. yasyemānīti vistaraḥ. sarveṇa sarvāṇi na santīti. sarveṇa prakāreṇa mṛdumadhyādhimātrabhedena. sarvāṇīti pañcāpi na santīty arthaḥ. pṛthagjanapakṣāvasthitaṃ vadāmīti vacanāt. arthād uktaṃ bhavati. yasyemāni santi sa ārya iti. nedaṃ jñāpakam. teṣām anāsravatvam adhikṛtyety ācāryaḥ. tathā hy [Tib. 93b] āryapudgalavyavasthānaṃ kṛtvā yasyemānīty āheti. katham. (Abhidh-k-vy 103) pañcemāni bhikṣava indriyāṇi. katamāni pañca. śraddhendriyaṃ yāvat prajñendriyaṃ eṣāṃ paṃcānām indriyāṇāṃ tīkṣṇatvāt paripūrṇatvād arhan bhavati. tatas tanutarair mṛdutarair anāgāmī bhavati. tatas tanutarair mṛdutaraiḥ sakṛdāgāmī. tatas tanutarair mṛdutaraiḥ sakṛdāgāmī. tatas tanutarair mṛdutaraiḥ srotaāpannaḥ. tato 'pi tanutarair mṛdutarair dharmānusārī. tatas tanutarair mṛdutaraiḥ śraddhānusārī. iti hi bhikṣava indriyapāramitāṃ pratītya phalapāramitā prajñāyate. phalapāramitāṃ pratītya pudgalapāramitā prajñāyate. yasyemāni pañcendriyāṇi sarveṇa sarvāṇi na santi. tam ahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmīti. tad evam āryapudgalavyavasthānaṃ kṛtvā yasyemānīty āha bhagavān iti. pṛthagjano vā dvividha iti. ābhyantarakaś ca bāhyakaś ca. asamucchinnakuśalamūla ābhyantarako bauddhasaṃgṛhītatvāt. samucchinnakuśalamūlas tu bāhyakas tadviparyayāt. ata eva ca bāhyam iti viśeṣaṇam. itarathā hi pṛthagjanapakṣāvasthitaṃ vadāmīty evāvakṣyat. uktaṃ ca sūtra iti. atha bhagavato 'cirābhisaṃbuddhasyaitad abhavat. adhigato me dharmo gambhīro gambhīrāvabhāso durdarśo duravabodho 'tarkyo 'tarkāvacaraḥ sūkṣmo [Tib. 94a] nipuṇaḥ paṇḍitavijñavedanīyaḥ. taṃ cāhaṃ pareṣām āvedayeyam. taṃ ca pare na vijānīyuḥ. sa mama syād vighātaḥ. syāt klamathaḥ. syāc cetaso 'nudayaḥ. yan nv aham ekākī araṇye pravaṇe dṛṣṭadharmasukhavihāratāyogam anuyukto vihareyam. atha brahmaṇaḥ sahāpater brahmaloke sthitasyaitad abhavat. naśyati batāyaṃ lokaḥ. praṇaśyati batāyaṃ lokaḥ. yatredānīṃ kadācit karhicit tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyante. tadyathā udumbarapuṣpam. tasya cādya bhagavato 'lpotsukavihāritāyāṃ cittaṃ krāmati na dharmadeśanāyām. yan nv ahaṃ gatvādhyeṣayeyam. atha brahmā sahāpatiḥ tadyathā balavān puruṣaḥ sammiṃjitaṃ bāhuṃ prasārayet. prasāritaṃ vā sammiṃjayet. evam eva brahmā sahāpatiḥ brahmaloke 'ntarhito bhagavataḥ purastāt pratyasthāt. atha brahmā tasyāṃ velāyāṃ gāthām abhāṣata.

prādurbabhūva magadheṣu pūrvaṃ dharmo hy aśuddhaḥ samalānubaddhaḥ. apāvṛṇīṣva amṛtasya dvāraṃ vadasva dharmaṃ virajaṃ niraṃgaṇam.

atha bhagavān tasyāṃ velāyām ime gāthe abhāṣat.

kṛcchreṇa me adhigato brahman khilāṃ pravidālya. (Abhidh-k-vy 104) bhavarāgaparītaiś ca nāyaṃ dharmaḥ susaṃbudhaḥ. pratisrotopamaṃ mārgaṃ gabhīram atidurdṛśaṃ na drakṣyante rāgaraktās tamaḥskandhena cāvṛtāḥ.

brahmāvocat. santi bhadanta [Tib. 94b] sattvā loke jātā loke vṛddhās tīkṣṇendriyā api madhyendriyā api mṛdvindriyā apīty apravartita eva dharmacakra iti vistaraḥ. indriyāṇi śraddhādīni. yais te bhavyā uktāḥ. yasmād apravartite 'pi dharmacakre santi tīkṣṇendriyā ityādy uktam. tasmāt santy eva sāsravāṇi śraddhādīnīti. sadevakāl lokād iti vistaraḥ. na tāvad aham asmāt sadevakāl lokāt samārakāt sabrahmakāt saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāyā mukto niḥsṛto visaṃyukto viprayukto viparyāsāpagatena cetasā bahulaṃ vyahārṣam iti vistaravacanam. na cānāsravāṇām eṣa parīkṣāprakāra iti. na hy anāsravāṇām āsvāda ādīnavo niḥsaraṇaṃ vā yujyate.

(II.10) arhann iti. nānāgāmī. kleśavimuktasaṃtānatvāt. ṛddhimān iti prāptābhijñaḥ. cetovaśitvaṃ prāpta iti. asamayavimuktaḥ. jīvitapariṣkāram iti. jīvitāya pariṣkāras tadanuguṇatvāt. dattvā tat praṇidhāyeti. tad āyuḥ praṇidhāya cetasi kṛtvety arthaḥ. katham ity āha. yan me bhogavipākaṃ karma. tad āyurvipākaṃ bhavatv iti. prāntakoṭikam iti.

vṛddhiniṣṭhāgatam

iti lakṣaṇam asya vakṣyate. cittam utpādayati vācaṃ ca bhāṣata iti. cittavācāv api tatsiddhaye kuryāt naikakāraṇasādhyaṃ hi kāryaṃ. tad anena [Tib. 95a] vipāka eva jīvitendriyam iti darśayati. yan me bhogavipākaṃ karma. tad āyurvipākadāyi bhavatv iti. dhyānabhāvanābalaṃ tu tasyākarṣakam iti.

vipākoccheṣaṃ vipacyata iti. akālamaraṇenāparisamāptaphalasya tyaktasya janmāntarakarmaṇo bhāvanābalena vipākoccheṣam ākṛṣya pratisaṃvedayate. teṣāṃ tādṛśa iti teṣāṃ yoginām.

pūrvakarmajaṃ sthitikālāvedham iti. pūrvasmin janmani karma pūrvakarma. tato jātaḥ pūrvakarmajaḥ. sthitir indriyamahābhūtānāṃ pravāhaḥ. sthiteḥ kālaḥ sthitikālaḥ. tasyāvedha ākṣepaḥ. sthitikālāvedhaḥ. tāvatsaṃsārakṣaṇānubandhasāmartham ākṣepaḥ. tena hy asau sthitikāla āvidhyate. taṃ pūrvakarmajaṃ sthitikālāvedham indriyamahābhūtānāṃ vyāvartayanti yognaḥ. apūrvaṃ ca samādhijam āgantukam ākṣipanti.

Abhidh-k-vy 105

praśnāt praśnāntaram upajāyata iti. atha yad arhan bhikṣur āyuḥsaṃskārān sthāpayati. taj jīvitendriyaṃ kasya vipāka ity asmāt praśnāt kimartham āyuḥsaṃskārān adhitiṣṭhantīti praśnāntaram. parahitārthaṃ śāsanasthityarthaṃ ceti. parahitārthaṃ buddhā bhagavantaḥ. śāsanasthityartham eva śrāvakaḥ. rogādibhūtaṃ cātmabhāvam iti. rogagaṇḍaśalyādibhūtaṃ triduḥkhatāyogāt. kva kasya ceti. kvety asya praśnavisarjanaṃ manuṣyeṣv eva [Tib. 95b] triṣu dvīpeṣv iti. kasyety asya visarjanaṃ strīpuruṣayor asamayavimuktasyārhataḥ prāntakoṭidhyānalābhina iti. tasya hīti vistaraḥ. samādhau ca vaśitvaṃ prāntakoṭikadhyānalābhinaḥ tīkṣṇendriyatvāt. kleśaiś cānupastabdhā saṃtatir niravaśeṣakleśaprahāṇāt. dṛṣṭiprāptasya yady api samādhau vaśitvam asti. na tu tasya kleśair anupastabdhā saṃtatiḥ. samayavimuktasya yady api kleśair anupastabdhā saṃtatiḥ. na tu samādhau vaśitvam. asamayavimuktasya tūbhayam asti.

bahuvacanam iti. jīvitasaṃskārān iti yad vacanaṃ. tad bahuvacanam. kasmād ity āha. bahūnām iti vistaraḥ. bahūnāṃ saṃtānavartināṃ jīvitasaṃskārāṇām utsarjanādhiṣṭhānāt. na hy ekasya kṣaṇasya utsarjane 'dhiṣṭhāne vā proyojanam asti. pravāheṇa parakāryābhiniṣpādanāt. ekasya ca kṣaṇasyāpīḍākaratvāt. na ca kālantarasthāvaram iti. kālāntarasthānaśīlaṃ kālāntarasthāvaram akṣaṇikam. tac caitad āyur dravyaṃ na bhavatīti dyotanārthaṃ bahuvacanam ity eke. bahuṣv eva saṃskāreṣv iti sautrāntikānām ayaṃ pakṣaḥ. ekasminn api kṣaṇe bahavas te saṃskārāḥ. yeṣv āyur iti prajñaptiḥ. naikam āyur nāma dravyam asti. te ca saṃskārāḥ paṃcaskandhasvabhāvāś catuḥskandhasvabhāvā vā draṣṭavyāḥ. anyathā hi naiva saṃskāragrahaṇam akariṣyata. evaṃ tu vaktavyam abhaviṣyat. bhagavān jīvitāny adhiṣṭhāya āyūṃṣy utsṛṣṭavān iti maraṇavaśitvajñāpanārtham iti. maraṇe [Tib. 96a] vaśitvam astīti. traimāsyam eva nordhvam iti. trayo māsāḥ samāhṛtās trimāsam. trimāsam eva traimāsyam atra kālādhvanor atyantasaṃyoge dvitīyā bhavati. nordhvaṃ traimāsyād vineyakāryābhāvāt. subhadrāvasānatvāt buddhakāryasya. tasyāpi saṃpādanārtham iti pratijñātasaṃpādanārtham. anyathā vacanamātraṃ syād iti. kalpāvaśeṣaḥ. kalpa ekaḥ sakalaḥ kalpādhikaḥ kalpaḥ sātireka ity arthaḥ. skandhamaraṇamārayor (Abhidh-k-vy 106) iti. catvāro mārāḥ devaputramāraḥ kleśamāraḥ skandhamāraḥ maraṇamāraś ca. tatra prathame yāme devaputramāro nirjitaḥ. dvitīye yāme divyena cakṣuṣā vyavalokya tṛtīye yāme kleśamāro nirjitaḥ. vaiśālyāṃ tu traimāsyaṃ jīvitasaṃskārān adhiṣṭhāya āyuḥsaṃskārān utsṛṣṭavān. skandhamāranirjayārtham utsṛṣṭāḥ skandhāḥ. teṣūtsṛṣṭeṣu martavyaṃ syāt. ato maraṇamāranirjayārtham adhiṣṭhitā iti vaibhāṣikāḥ.

niṣṭhitam ānuṣaṃgikaṃ yat praśnāt praśnāntaram upajātaṃ.

dvedhā dvādaśeti.

dvedhaiva dvādaśa evety avadhāryate.

ṛte 'ntyād aṣṭakāc

chraddhādikād ājñātāvīndriyaparyantāt.

daurmanasyāc ca.

jīvitendriyād ekantavipākād anyāni dvādaśendriyāṇi vipākaś cāvipākaś ca. tatra cakṣurādīni puruṣendriyāvasānāni sapta svapnādyabhinirvṛttāny aupacayikāny avipākaḥ. [Tib. 96b] manoduḥkhasukham iti vistaraḥ. yāni manaādīni kuśalakliṣṭāni tāny avipākaḥ. yāni ca yathāyogam airyāpathikaśailpasthānikanairmāṇikasvabhāvāny avyākṛtāni tāny avipākaḥ. yathāyogam iti viśeṣaṇam. airyāpathikādīnāṃ mānasatvena duḥkhendriyasaṃbhavāt sukhasaumanasyayoś ca kvacid asaṃbhavāt. tatra kāmadhātāv airyāpathikaṃ manaindriyaṃ tatsaṃprayukte ca saumanasyopekṣendriye avipākaḥ. rūpadhātāv airyāpathikaṃ manaindriyam avipākaḥ. vedanendriyaṃ ca tatsaṃprayuktaṃ yathābhūmi. nairmāṇikaṃ pañcabhūmikam. tatra copekṣendriyam evāvipākaḥ. airyāpathikaśailpasthānikanairmāṇikāni nityam upekṣendriyeṇa saṃprayuktānīti bhadantānantavarmā. śeṣāṇi vipāka iti. kuśalakliṣṭairyāpathikaśailpasthānikanairmāṇikasvabhāvebhyo manaindriyādibhyo 'nyāni manaindriyādīni vipākajāni vipākaḥ. śeṣāṇy avipāka iti siddham iti. jīvitendriyaṃ dvādaśa cakṣurādīni hitvā tadavadhāraṇād eva śeṣāṇy avipāka iti siddham. katamāni punas tāni. daurmanasyendriyaṃ na vipākaḥ kuśalākuśalatvāt. tathā hi vakṣyati.

tat tv ekaṃ savipākam

iti. śraddhādy

aṣṭakaṃ kuśalam

ity avipākaḥ.

[Tib. 97a] vipāko 'vyākṛto dharmaḥ. sattvākhya

Abhidh-k-vy 107

iti vipākalakṣaṇābhāvāt.

yadi daurmanasyendriyaṃ na vipāka ity anenāgamavirodhaṃ darśayati. saṃprayogavedanīyatām adhikṛtyeti. vedanīyaṃ vedanā. daurmanasyaṃ vedanīyam asminn iti daurmanasyavedanīyaṃ karma. saumanasyopekṣāvedanīye apīti. saṃprayogamātravacanād daurmanasyavat saumanasyopekṣe api na vipākaḥ prāpṇuta iti parasyābhiprāyaḥ. saṃprayoge 'pi na doṣo vipāke 'pīti. saumanasyaṃ vedanīyam asmin saumanasyavedanīyaṃ karma. tathā saumanasyaṃ vipākatvena vedanīyam asya saumanasyavedanīyaṃ karmeti. agatyā hy etad evaṃ gamyeteti. yadi daurmanasyaṃ yuktyā paricchinnaṃ na vipāka iti. tata evam agatyākhyāyeta saṃprayogavedanīyatām adhikṛtyoktam iti. tenāha kā punar atra yuktir daurmanasyaṃ na vipāka iti. atha vā agatyā hy etad evaṃ gamyeta. kvacit saṃprayogavedanīyatā. kvacid vipākavedanīyateti. brūyās tvaṃ sarvatraiva tarhi saṃprayogavedanīyateti. ata etad antarābhiprāyam abhisamīkṣyāha. kā punar atra yuktir daurmanasyaṃ na vipāka iti. daurmanasyaṃ hīty [Tib. 97b] aniṣṭacintanādikaiḥ parikalpaviśeṣair utpādyate ca [vyutpādyate ca] vyupaśāmyate ca. saumanasyam apy evam iti. parikalpaviśeṣair iṣṭacintanādibhir utpādyate ca vyupaśāmyate ca. vītarāgādīnāṃ tarhīti. yasmād vītarāgādīnāṃ daurmanasyaṃ vyāvartate. na hi cakṣurādiko vipākabhūto vītarāgādīnāṃ vyāvartate. daurmanasyaṃ tu vyāvartate. vacanād daurmanasyena kāmavītarāgo 'samanvāgata iti. sūtre 'py uktaṃ. avītarāgasya dviśalyā vedanoktā kāyikaṃ duḥkhaṃ pratisaṃvedayate caitasikaṃ ca daurmanasyam iti. vacanāt vītarāgasya ca ekaśalyā kāyikam eva duḥkhaṃ pratisaṃvedayata iti. saumanasyam apy eṣām iti vistaraḥ. vītarāgāṇām avyākṛtaṃ vipākarūpaṃ saumanasyaṃ kīdṛśaṃ syāt. samāpattisaṃgṛhītaṃ teṣāṃ saumanasyaṃ saṃbhavati. tac ca kuśalatvān na vipākaḥ. ato vaktavyam. kīdṛśaṃ teṣāṃ saumanasyaṃ vipāka iti. yādṛśaṃ tādṛśam astv iti. aparicchidyamānam api tad asty eveti darśayati. tasyāsti vipākāvakāśo na daurmanasyasya. sarvathāpy asamudācārāt samāpattyavasthāyām apy asamāpattyavasthāyām apīty ato na vipāka iti siddham. manaindriyam ubhayor ubhayasyeti. ubhayoḥ sugatidurgatyoḥ ubhayasya kuśalākuśalasya. vipāka ity adhikāraḥ. idam utsṛṣṭaṃ jīvitendriyāṣṭamāni sugatau kuśalasya [Tib. 98a] vipāka iti. tatra katham ubhayavyaṃjanam asādhusammataṃ kuśalasya vipāka ity āha. sugatāv ubhayavyaṃjanasyākuśalena tatsthānapratilaṃbha iti. sthānam asya bhraṣṭam. ato 'syākuśalena (Abhidh-k-vy 108) pratilaṃbho viprayukto dharmaḥ. ubhayaṃ tu vyaṃjanaṃ kuśalasyaiva vipāka ity abhiprāyaḥ.

(II.11) tat tv ekaṃ savipākam iti. tad ekaṃ savipākam evety arthaḥ. tenāha. tuśabda evakārārtho bhinnakramaś ceti. bhinnasthāna ity arthaḥ. tad ekaṃ savipākaṃ tv iti hi kramo na bhinnaḥ syāt. ślokabandhānuguṇyena tv evam uktam. na hi tad avyākṛtam iti. savipākam evety avadhāraṇe yuktiṃ darśayati. dve hi vastunī avipāke iṣyete. avyākṛtam anāsravaṃ ca. vikalpaviśeṣotpādyatvān na tad avyākṛtam. asamāhitatvāc ca nānāsravam. avyākṛtaṃ hi pūtibījavan na vipākadānāya samartham. anāsravaṃ tu tṛṣṇānabhiṣyanditatvān nālaṃ vipākadānāyānabhiṣyanditasārabījavat. pāriśeṣyād akuśalaṃ vā tad bhavet kuśalasāsravaṃ vā. ataḥ savipākam eva nāsty avipākaṃ daurmanasyam.

daśa dvidheti.

daśaiva dvidhā dvidhaiva ca daśety avadhāraṇam. dvidheti savipākāvipākāni.

[Tib. 98b] mano 'nyavittiśraddhādīni ceti.

manaś ca anyavittayaś ca śraddhādīni ceti. vittir vedanā. anyagrahaṇena daurmanasyavarjitaṃ gṛhyate daurmanasyasyoktatvāt.

śraddhādīni

śraddhāvīryasmṛtisamādhiprajñā. gṛhyanta ity adhikṛtam anyad avipākam iti. yathoktadaurmanasyādyavadhāraṇāt. jīvitaṃ rūpāṇi ca saptendriyāṇy ājñāsyāmīndriyādīni ca trīṇy avipākānīti siddham avyākṛtatvāt anāsravatvāc ca yathākramam.

(II.12) aṣṭakaṃ kuśalam

iti. aṣṭakaṃ kuśalam evety avadhāraṇam.

dvidhā daurmanasyam

iti. dvidhaiva daurmanasyaṃ daurmanasyam eva dvidhety avadhāraṇaṃ. dvidheti kuśalaṃ cākuśalaṃ ca. anyad api dvaidham asti. kūśalaṃ cāvyākṛtaṃ ca akuśalaṃ cāvyākṛtaṃ ceti. tat katham idam avadhāryate. kuśalaṃ cākuśalaṃ ceti. vyākhyānato viśeṣapratipattiḥ. atha vā daurmanasyaṃ savipākam eveti nirdhāritam. tasmād idam eva dvaidhaṃ bhavati nānyat.

anyā ca vittir

iti daurmanasyavarjyaṃ vedanācatuṣṭayaṃ tasyoktatvāt.

tredheti. kuśalākuśalāvyākṛtāni. trayaḥ prakārās tredhā. dvitryoś ca dhamuñ. edhāc ceti (Abhidh-k-vy 109) tredhety edhāśabdavyutpattiḥ. alobhādisaṃprayuktāni kuśalāni. lobhādisaṃprayuktāny akuśalāni. ato 'nyāny [Tib. 99a] avyākṛtāni.

anyad ekadheti.

jīvitāṣṭamam anyad ekadhaivety avadhāryate. avyākṛtam evety arthaḥ. etadarthaṃ ca punar asya karaṇam. anyathā hy akuśalam eva kuśalāvyākṛtam evākuśalāvyākṛtam eva vā tat saṃbhāvyate. tasmād abhīpsitaikadhātvaprasiddhyarthaṃ punar ucyate. yasyaikadhātvaṃ saṃbhavati. tad bhavati. kiṃ ca saṃbhavaty avyākṛtatvam iti.

(II.13) kāmāptam amalaṃ hitveti.

amalam eva hitvā kāmāptaṃ bhavati. tad dhy apratisaṃyuktam eveti. adhātupatitam evety arthaḥ.

rūpāptaṃ strīpumindriye

iti vistaraḥ. strī ca pumāṃś ca strīpumāṃsau. samāsānte vidhir anitya iti paribhāṣayā samāsānto na bhavati. tayor indriye strīpumindriye.

duḥkhe ceti

duḥkhavedanāsvabhāve indriye duḥkhadaurmanasye ity arthaḥ. te strīpumindriye duḥkhadaurmanasye amalāṃ cehānuvartamānaṃ hitvā. śeṣaṃ rūpāptam indriyaṃ bhavati.

kvocyanta iti pṛṣṭe sūtraṃ darśayati. asthānam anavakāśa iti vistaraḥ. atra sūtra ity abhiprāyaḥ. anyaḥ puruṣabhāvo 'sti. yaḥ kāmadhātau puruṣāṇāṃ bhavatīti. stanādisaṃsthānasvarācārānyathātvam. duḥkhendriyaṃ nāstīti. āśrayasyācchatvāt tad abhighātajaṃ nāsti. akuśalabhāvāc ca vipākajaṃ ca nāsti. daurmanasyendriyaṃ nāsti śamathasnigdhasaṃtānatvād iti. yasmāc ca śamathena samādhinā [Tib. 99b] pratighavigamāt. raukṣyaṃ saṃtāne nāsti. tasmād daurmanasyendriyaṃ nāsti. āghātavastvabhāvāc ceti. āghātaḥ kopaḥ. tasya vastu viṣayaḥ āghātavastu. nava cāghātavastūni. anarthaṃ me akārṣīt karoti kariṣyati cety āghātavastutrayam. mitrasya me anartham akārṣīt karoti kariṣyatīty aparam āghātavastutrayam. amitrasya me artham akārṣīt karoti kariṣyati cety aparam āghātavastutrayam iti. eṣāṃ navānām āghātavastūnām abhāvāt viṣayakṛtam api daurmanasyaṃ nāsti. na kevalaṃ hetukṛtaṃ nastīti darśayati. hetukṛtaṃ hi tad yat svasaṃtānapratighakṛtam. pratyayakṛtaṃ ca tad yan navāghātavastukṛtam iti.

sukhe cāpohya rūpi ceti.

Abhidh-k-vy 110

caśabdena pūrvoktam anukṛṣyate. tenāha. strīpumindriye duḥkhe cāmalaṃ ca hitveti vartata iti.

sukhe

iti. sukhavedanāsvabhāve sukhasaumanasyendriye. rūpīndriyaṃ cakṣurādi.

(II.14) vittitrayaṃ sukhasaumanasyopekṣā iti. sukhendriyaṃ yat tṛtīyadhyānabhūmikaṃ darśanaheyānuśayasaṃprayuktaṃ. tad darśanaheyam. tatraiva ato 'nyat sāsravam. pañcavijñānakāyikaṃ ca kāmāvacaram. prathamadhyānabhūmikaṃ ca trivijñānakāyikaṃ bhāvanāprahātavyam. anāsravaṃ tu sukhendriyam aheyam. [Tib. 100a] saumanasyaṃ darśanaheyasaṃprayuktaṃ darśanaheyam. ato 'nyat sāsravaṃ bhāvanāheyam. anāsravam aheyam. upekṣendriyaṃ tu sarvagam iti sugamam.

dviheyā durmanaskateti.

daurmanasyayogād durmanaskaḥ. tadbhāvo durmanaskatā. daurmanasyam ity arthaḥ. yasya guṇasya hi bhāvād dravye śabdaniveṣaḥ. tadabhidhāne tvatalāv iti lakṣaṇāt. tad darśanaheyasaṃprayuktaṃ darśanaheyam. ato 'nyad bhāvanāheyam. nāheyam asamāhitatvāt.

(II.15) kāmeṣv ādau vipākau dve labhyete

iti. kāmapradhānatvāt kāmadhātuḥ kāma iti nirdiśyata iti vakṣyate. aṇḍajajarāyujasaṃsvedajais sattvaiḥ kāmadhātāv ādau prathamato dve indriye vipākātmake labhyete. kāyendriyaṃ jīvitendriyaṃ ca. kasmāt. pratisaṃdhikāle manaupekṣendriyayor avaśyaṃ kliṣṭatvāt.

upapattibhavaḥ kliṣṭaḥ sarvakleśaiḥ svabhūmikair

iti vacanāt. cakṣurādīnāṃ ca tasyām avasthāyām avidyamānatvāt.

nopapādukair

iti apavādaḥ. aviśeṣitatvād dhy upapādukair api tathaiva dve eva labhyeyātām iti prasaṃgaḥ. tasmād ayaṃ pratiṣedhaḥ. kim upapādukais te dve naiva labhyete. labhyete na tu dve eva. tenāha

taiḥ ṣaḍ veti

vistaraḥ. [Tib. 100b] yady avyañjanā bhavanti. yady avidyamānastrīpuruṣendriyāḥ. yathā prāthamakalpikā iti.

yugādyutpannāḥ prāg āsan rūpivat sattvā

iti vacanāt. katamāni ṣaṭ. cakṣurādīni pañca jīvitaṃ ca ṣaṣṭham iti. yathā devādiṣv iti. ādiśabdena nārakādayo 'pi gṛhyante. antarābhavopapattibhavapratisaṃdhyavasthāyāṃ (Abhidh-k-vy 111) tāni prathamato labhyante. kiṃ punar ubhayavyañjanā apy upapādukā bhavantīti. nihīnobhayavyañjanotpattiḥ. viśiṣṭā copapādukā yoniḥ. katham anayoḥ samāyoga iti codanābhiprāyaḥ. rūpapradhānatvād rupāṇīti rūpadhātur nirdiśyate. rūpapradhānatvād iti. rūpāṇāṃ svacchatvād bhāsvaratvād ity arthaḥ. atha vā na kāmaguṇapradhāno rūpadhātuḥ. kiṃ tarhi. rūpamātrapradhānaḥ. nāpy ārūpyadhātuvad arūpapradhāna iti. sūtre 'py uktam iti. sūtre 'py evaṃ dṛṣṭam. na madupajñam evaitad iti darśayati. ye 'pi te śāntā vimokṣā atikramya rūpāṇy ārūpyāḥ. te 'py anityā adhruvā anāśvāśikā vipariṇāmadharmāṇa iti vistaraḥ. avyañjanair upapādukair iti prāthamakalpikaiḥ. samāpattitaś ca paratvād iti. yasmāt pūrvaṃ rūpasamāpattiḥ. paścād ārūpyasamāpattiḥ. tasmād rūpadhātor uttara ārūpyadhātuḥ. upapattitaś ca pradhānataratvād iti. yasmāc copapattitaḥ pradhānataraḥ [Tib. 101a] rūpadhātor ārūpyadhātuḥ. bahūni kalpasahasrāṇi tatrātipraśānto vipāko bhavati. ato 'py asāv uttaro na tūpapattideśataḥ.

ārūpyadhātur asthāna

iti vacanāt.

(II.16) nirodhayaty uparamann

iti. mriyamāṇa ārūpyadhātāv etāny eva trīṇīndriyāṇi nirodhayati. sāpavādaṃ caitad veditavyam.

śubhe sarvatra pañca ceti

vacanāt.

rūpe 'ṣṭāv

iti. rūpadhātāv aṣṭāv etāny eva. saha pañcabhiś cakṣurādibhir nirodhayet. sakṛtsamagrendriyamaraṇāt. ata evāha. sarve hy upapādukāḥ samagrendriyā upapadyante mriyante ceti.

kāme daśa navāṣṭa veti.

ubhayavyañjano daśendriyāṇi nirodhayati. yadi samagrapañcendriyo bhavati. ekavyañjano nava. avyañjano 'ṣṭau. yadi tu vikalendriyo 'ndho badhiro vā bhavati. tadā tad indriyaṃ parihāryam. sāpavādaṃ caitat sarvakāmadhātāv eva veditavyam. tad apavādam āha.

kramamṛtyos tu catvārīti.

na hy eṣāṃ pṛthagnirodha iti. na hy eṣāṃ kāmadhātāv anyonyaṃ virahayya nirodho 'stīty abhiprāyaḥ.

śubhe sarvatra pañca ceti.

Abhidh-k-vy 112

sarvasya pūrvoktasya maraṇavidher

nirodhayaty uparamann ārūpye jīvitaṃ mana

ity evamāder apavādaḥ. trividhaṃ hi maraṇacittaṃ saṃbhavati. kliṣṭam avyākṛtaṃ kuśalaṃ ca. [Tib. 101b] tatra kliṣṭāvyākṛtacittasyotsarganyāyena maraṇavidhir uktaḥ. kuśalacittasya tu maraṇe śraddhādayaḥ pañcādhikāḥ prakṣeptavyāḥ. eṣāṃ hi śraddhādīnāṃ kuśale cetasy avaśyaṃ bhāvaḥ. tena yatra trīṇy uktāni tatrāṣṭau. yatrāṣṭau tatra trayodaśa. yatra daśa tatra pañcadaśa. yatra nava tatra caturdaśa. yatra punar aṣṭau tatra trayodaśa. yatra catvāri tatra naveti vistareṇa gaṇanīyam. rūpārūpyadhātvoṛ nāsti kramamaraṇam.

(II.17) indriyaprakaraṇe sarva indriyadharmā vicāryanta iti. indriyaprakaraṇe iha kriyamāṇe. sarva indriyadharmā indriyāvasthāviśeṣāḥ kāritraviśeṣā vā vicāryanta ity eke vyācakṣate. apare tu vyācakṣate. indriyaprakaraṇe indriyaskandhake sarva indriyadharmā avasthāviśeṣāḥ kāritraviśeṣā vā vicāryante. tenehāpi te vicāryante. tatpratyāsatvāt asya śāstrasyety abhiprāyaḥ.

navāptir antyaphalayor

iti. navabhir indriyair āptir

navāptiḥ.

kasya.

antyaphalayoḥ.

ante bhave antye. antye phale antyaphale. tayoḥ. ke punar antye. srotaāpattiphalaṃ arhattvaphalaṃ ca. yathā daṇḍasya dvāv antau bhavataḥ. evaṃ paṅktyavasthitānāṃ caturṇāṃ phalānāṃ srotaāpattiphalam arhattvaphalaṃ cānte bhavataḥ. sakṛdāgāmiphalam anāgāmiphalaṃ ca madhye bhavataḥ. tayor antyayoḥ phalayor navabhir evendriyaiḥ prāptiḥ. katamair navabhir ity āha. śraddhādibhir ājñātāvīndriyavarjyair [Tib. 102a] manaupekṣendriyābhyāṃ ceti. navabhir iti. tatraivam abhisamayakramaḥ. duḥkhe dharmajñānakṣāntiḥ. duḥkhe dharmajñānaṃ. duḥkhe 'nvayajñānakṣāntiḥ. duḥkhe 'nvayajñānaṃ. samudaye dharmajñānakṣāntiḥ. samudaye dharmajñānaṃ. samudaye 'nvayajñānakṣāntiḥ. samudaye 'nvayajñānaṃ. nirodhe dharmajñānakṣāntiḥ. nirodhe dharmajñānaṃ. nirodhe 'nvayajñānakṣāntiḥ. nirodhe 'nvayajñānaṃ. mārge dharmajñānakṣāntiḥ. mārge dharmajñānaṃ. mārge 'nvayajñānakṣāntiḥ. mārge 'nvayajñānam. iti ṣoḍaśa kṣaṇā abhisamaya ity ucyante. tatra duḥkhe dharmajñānakṣāntir yāvan mārge 'nvayajñānakṣāntir iti pañcadaśa (Abhidh-k-vy 113) kṣaṇā darśanamārgaḥ.

adṛṣṭadṛṣṭer dṛṅmārgas tatra pañcadaśa kṣaṇā

iti vacanāt. tac cājñāsyāmīndriyam ity ucyate. mārge 'nvayajñānaṃ tu ṣoḍaśaḥ sa bhāvanāmārgaḥ. tataḥ prabhṛtyā vajropamasamādher yāvān anāsravo mārgaḥ sarvo 'sau bhāvanāmārgaḥ. tac cājñendriyam ity ucyate. kṣayajñānāt prabhṛti sarvo 'nāsravo mārgo 'śaikṣamārgaḥ. tac cājñātāvīndriyam ity ucyate. tatra srotaāpattiphalaṃ mārge 'nvayajñānakṣāntyavasthāyāṃ prāpyate. śraddhādīni cātra pañcendiyāṇi avaśyaṃ bhavanti. tasyā avasthāyāḥ kuśalatvāt. ājñāsyāmīndriyasvabhāvā cāsau mārge 'nvayajñānakṣāntir vartamānā. manaindriyaṃ ca tatsaṃprayuktaṃ bhavati. upekṣendriyaṃ cāvaśyaṃ anāgamyāśrayatvāt. [Tib. 102b] anāgamyasya ca upekṣendriyasaṃprayuktatvāt. mārge 'nvayajñānaṃ tu asyām avasthāyām ājñendriyasvabhāvam utpādābhimukhaṃ vartate. tena śraddhādibhiḥ pañcabhir ājñāsyāmīndriyeṇājñendriyeṇa manaupekṣendriyābhyāṃ ceti tatphalaṃ navabhiḥ prāpyate. ubhābhyāṃ hi tasya prāptir iti. ānantaryamārgeṇājñāsyāmīndriyasvabhāvena vimuktimārgeṇa cājñendriyasvabhāvena tasya prāptiḥ. visaṃyogaprāpter āvāhakasaṃniśrayatvāt yathākramaṃ. tasyā visaṃyogaprāter ānantaryamārgasyāvāhakatvāt. janakatvāt. vimuktimārgasya ca tasyāḥ saṃmniśrayatvāt. ādhāratvād ity arthaḥ. dvābhyāṃ cauraniṣkāsanakapāṭapidhānavat. yathā hi dvayor manuṣyayoḥ ekena cauro niṣkāsyate. dvitīyenāsya kapāṭaṃ pidhīyate. tathānantaryamārgeṇa visaṃyogaprāptir āvāhyate kleśaprāptim ādāya nirodhāt. vimuktimārgeṇādhāryate. visaṃyogaprāptisahotpādāt. arhattvasya punaḥ śraddhādibhir ājñāsyāmīndriyavarjyair iti. vajropamasamādhyavasthāyām arhattvaphalaṃ prāpyate. śraddhādīni manaindriyaṃ ca pūrvavat. vajropamasamādhikalāpas tasyām avasthāyām ānantaryamārga ājñendriyasvabhāvo vartamānaḥ. sukhasaumanasyopekṣendriyāṇāṃ cānyatamat. yadi tṛtīyaṃ dhyānaṃ niśrityārhattvaṃ prāpyate. sukhendriyaṃ tatra vartamānaṃ. [Tib. 103a] atha prathamaṃ dvitīyaṃ dhyānaṃ niśritya tatra saumanasyendriyaṃ. athānāgamyadhyānāntaracaturthadhyānākāśavijñānākiṃcanyāyatanānāṃ anyatamaṃ niśritya tatropekṣendriyaṃ vartamānaṃ. kṣayajñānakalāpas tu asyām avasthāyāṃ vimuktimārga ājñātāvīndriyasvabhāva utpādābhimukho bhavati. tena śraddhādibhiḥ paṃcabhir ājñendriyeṇājñātāvīndriyeṇa manaindriyeṇa sukhasaumanasyopekṣendriyāṇāṃ cānyatameneti tatphalaṃ navabhiḥ prāpyate. ānantaryavimuktimārgābhyāṃ (Abhidh-k-vy 114) tatprāptir iti pūrvavad vyākhyānaṃ.

saptāṣṭanavabhir dvayoḥ

prāptir iti vākyaśeṣaḥ. pratyekam iti vistaraḥ. sakṛdāgāmiphalasya saptabhir aṣṭābhir navabhir vā prāptiḥ. evam anāgāmiphalasya. tat pratipādayann āha. sakṛdāgāmiphalaṃ tāvad yady ānupūrvakaḥ prāpṇoti sa ca laukikena mārgeṇeti. laukiko mārgaḥ śāntādyudārādyākāraḥ.

śāntādyudārādyākārā uttarādharagocarā

iti vacanāt. tenottarāṃ bhūmiṃ śāntataḥ praṇītataḥ niḥsaraṇataś ceha yogī paśyati. adharām audārikato duḥkhilataḥ sthūlabhittikataś ca paśyati. sa cāyaṃ catuḥprakāro varṇyate. prayogamārga ānantaryamārgo vimuktimārgo viśeṣamārgaś ca. tatra prayogamārgo yata ānantaryamārga utpadyate. sa punar yena kleśān prajahāti. vimuktimārgo [Tib. 103b] 'py ānantaryamārgād anantaram utpadyate. kleśaprahāṇaprāpter ādhārakaḥ. viśeṣamārgas tata uccaṃ viśiṣṭo mārgaḥ. tena mārgeṇa navaprakārāḥ kleśāḥ praheyāḥ. adhimātrādhimātro 'dhimātramadhyo 'dhimātramṛduḥ madhyādhimātro madhyamadhyo madhyamṛduḥ mṛdvadhimātro mṛdumadhyo mṛdumṛduś ceti. tad yadi pṛthagjanaḥ prajahāti darśanabhāvanāheyān kleśān miśrīkṛtya tena mṛdumadhyādhimātrādibhedena navadhā kṛtvā prajahāti. mṛdumṛdubhyām ānantaryavimuktimārgābhyām adhimātrādhimātraṃ kleśaprakāraṃ prajahāti. evaṃ yāvad adhimātrādhimātrābhyām ānantaryavimuktimārgābhyāṃ mṛdumṛdukleśaprakāraṃ prajahāti. āryas tu bhāvanāheyān eva kleśāṃs tathaiva navadhā kṛtvā prajahāti. darśanaheyānāṃ darśanamārgeṇa prākprahīṇatvāt. lokottaras tu bhāvanāmārgas tathaiva ṣoḍaśākāraḥ. anityādyākārabhedāt. sa cāpi tathaiva prayogādimārgabhedāc caturbhedaḥ. ihāpi mṛdumṛdubhyām ānantaryavimuktimārgābhyām adhimātrādhimātraṃ kleśaprakāraṃ prajahāti. evaṃ yāvad adhimātrādhimātrābhyām ānantaryavimuktimārgābhyāṃ mṛdumṛdukleśaprakāraṃ prajahāti. eṣa laukikalokottarayor mārgayor diṅmātranirdeśaḥ. tat sakṛdāgāmiphalam ānupūrvakeṇa vā labhyeta bhūyovītarāgeṇa vā. tatrānupūrviko yaḥ srotaāpattiphalaṃ prāpya kramāt sakṛdāgāmiphalaṃ prāpnoti. [Tib. 104a] kaś cāsau. yaḥ sakalabandhana ekaprakārādyupalikhito vā yadi na ṣaṣṭhaprakāropalikhito niyāmam avakrāmati. ṣoḍaśe cittakṣaṇe sa srotaāpanno bhavati. sa bhāvanāheyasyaikasya yāvat ṣaṣṭhasyaiva vā prakārasya prahāṇāya śamathacaritatvāt laukikam api mārgam utpādayati. sa ṣaṣṭhaprakāre prahīṇe sakṛdāgāmiphalaṃ prāpnoti. tasya phalasya saptabhir indriyaiḥ prāptiḥ śraddhādibhiḥ (Abhidh-k-vy 115) paṃcabhir manaindriyeṇa upekṣendriyeṇa ca saptamenānāgamyanirśrayatvāt. atha lokottareṇe mārgeṇa tasyāṣṭābhir indriyaiḥ prāptiḥ. tair evājñendriyeṇa cāṣṭhamena. tany eva hi śraddhādīni saptendriyāṇi ājñendriyākhyāṃ labhante. anāsravatvāt. atha bhūyovītarāga iti. yo laukikena mārgeṇa pṛthagjanāvasthāyāṃ ṣaṭprakāropalikhito 'bhūt. sa bhūyovītarāga ity ucyate. bhūyasā prakāreṇa vītarāga iti kṛtvā. sa yadi sakṛdāgāmiphalaṃ prāpnoti. kathaṃ sa prāpnoti iti. abhisamayakrameṇa pūrvoktena mārge 'nvayajñānakṣāntyavasthāyāṃ prāpnoti. tasya navabhir yathaiva srotaāpattiphalasya. śraddhādibhir ājñātāvīndriyavarjyaiḥ. manaupekṣendriyābhyāṃ ceti pūrvavat vyākhyānaṃ. ayaṃ hi srotaāpattiphalaṃ aprāpyaiva ṣoḍaśe kṣaṇe sakṛdāgāmī bhavati. anāgāmiphalaṃ yady ānupūrvakaḥ prāpnotīti. ihānupūrvako [Tib. 104b] yaḥ srotaāpattiphalaṃ sakṛdāgāmiphalaṃ ca prāpya anāgāmiphalaṃ prāpnoti. yo vā bhūyovītarāgo bhūtvā srotaāpattiphalam alabdhvaiva sakṛdāgāmiphalam eva ca labdhvānāgāmiphalaṃ prāpnoti. sa ca yadi laukikena mārgeṇa prāpnoti. tasya saptabhir indriyaiḥ prāptiḥ. yathā sakṛdāgāmiphalasyānupūrvikīyasyety abhipretaṃ. śraddhādibhiḥ paṃcabhir manaupekṣendriyābhyāṃ cety arthaḥ. atha lokottareṇa mārgeṇa tasyāṣṭābhis tathaiveti. yathā sakṛdāgāmiphalasyaivāṣṭābhir ity arthaḥ. ājñendriyam aṣṭamaṃ bhavatīti. atha vītarāga iti. kāmadhātumātravītarāgo laukikena mārgeṇa navame prakāre prahīṇe prathamād api vā dhyānād yāvad ākiṃcanyād api vā viṭarāgo yo 'nāgāmiphalaṃ prāpnoti. tasya navabhiḥ prāptiḥ. yathā srotaāpattiphalasya. srotaāpattiphalasya hi darśanamārgeṇa prāptiḥ. asya ca darśanamārgeṇaiva prāptir iti tulyatvam. ayaṃ tu viśeṣaḥ. sakhasaumanasyopekṣendriyāṇām anyatamaṃ bhavati. niśrayaviśeṣād iti. yadi tṛtīyaṃ dhyānaṃ niśritya niyāmam avakrāmati. sukhendriyaṃ tatra bhavati. atha prathamadvitīye dhyāne niśritya saumanasyendriyaṃ tatra bhavati. athānāgamyadhyānāntaracaturthadhyānānām anyatamaṃ niśritya upekṣendriyaṃ tatra bhavatīti. [Tib. 105a] yadāpy ayam ānupūrvika iti vistaraḥ. yadāpy ayam adhigatapūrvaphala ānupūrvikas tīkṣṇendriyaḥ. sa navame vimuktimārge dhyānaṃ praviśati maulaṃ laukikena mārgeṇa tadāpy aṣṭābhir indriyair anāgāmiphalaṃ prāpnoti. tatra mauladhyānasaṃgṛhīto vimuktimārgo bhavati. tatra ca saumanasyendriyaṃ. ānantaryamārgas tv anāgamyasaṃgṛhīta eva. yadi na pṛaviśati tatra copekṣendriyam eva nānyathā. tasya prāptir aṣṭābhiḥ śraddhādibhiḥ paṃcabhir manaupekṣāsaumanasyendriyaiś ceti. ubhābhyāṃ ca tasya prāptir iti. ānantaryavimuktimārgābhyāṃ. (Abhidh-k-vy 116) cauraniṣkāsanakapāṭapidhānavad iti vyākhyātam etat. atha lokottareṇa praviśatīti. sa eva ānupūrvikas tīkṣṇendriyo veditavyo 'dhikārānuvṛtteḥ. tasya navabhir indriyaiḥ prāptis tair evedānīm uktair indriyaiḥ. ājñendriyeṇa ca navamena. tāny eva hi indriyāṇi anāsravatvād ājñendriyākhyāṃ labhante. idam iha codyate. kasmād ānupūrvika evam ukto na punar vītarāgapūrvī. na hi vītarāgapūrvī anāgamyaniśrayeṇa darśanamārgam utpādya ṣoḍaśe cittakṣaṇe maulaṃ prathamaṃ dhyānaṃ praviśati. tatrādhigate 'nādarāt. ānupūrviko hi mauladhyānarthī tasyānadhigatapūrvatvāt. tasmād asti saṃbhavo yad asau maulam eva praviśati. vītarāgapūrvī tu catuḥsatyadarśanaṃ prati kṛtādaro na dhyānaṃ pratīti [Tib. 105b] na tatra ṣoḍaśe cittakṣaṇe maulaṃ dhyānaṃ praviśatīty abhiprāyaḥ.

navāptir antyaphālayor

ity uktaṃ. tad virodhayati yat tarhi abhidharma uktaṃ. jñānaprasthāne. katibhir indriyair arhattvaṃ prāpnotīti. āha. ekādaśabhir iti. tat kathaṃ na virudhyata ity abhiprāyaḥ.

ekasya saṃbhavād

iti. kasyacid evaikasya pudgalasya saṃbhavo na sarvasya saṃbhavaḥ. yo hi mṛdvindriyaḥ parihāya parihāya sukhasaumanasyopekṣābhiḥ niśrayaviśeṣāt pāryāyikībhir arhattvaṃ prāpnuyāt. taṃ praty evam uktaṃ. ekādaśabhir iti. na tu saṃbhavo 'sti sakhasaumanasyopekṣāṇāṃ ekasmiṃ kāle samavadhānam ity arthaḥ. cittacaittānām ekaikadravyotpatteḥ. yo hi kaścin mṛdvindriyaḥ pudgalo 'nāgamyaṃ anyaṃ vopekṣendriyaniśrayaṃ niśritya arhattvaṃ prāpnuyāt. tasya tatprāptir upekṣendriyeṇa. tataḥ punar api parihīyate. tataḥ prathamaṃ dvitīyaṃ vā dhyānaṃ niśritya punar arhattvaṃ prāpnuyāt. tasya tatprāptiḥ saumanasyendriyeṇa. tataḥ punar api parihīyate. tataḥ sa tṛtīyaṃ dhyānaṃ niśritya punar arhattvaṃ prāpnuyāt. tasya tatprāptiḥ sukhendriyeṇa iti. pratyekaṃ tatra phalaprāptau avaśyaṃ navaivendriyāṇi vyāpriyante. śraddhādīni paṃca manaājñātāvīndriyāṇi sukhasaumanasyopekṣendriyāṇāṃ cānyatamad iti. punaḥpunaḥ prāptes tad ekādaśabhir ity uktaṃ. katham anāgāmino 'py eṣa prasaṃgo [Tib. 106a] na bhavatīti. kasmāt tatra śāstre 'rhatvaphalam eva ekādaśabhiḥ prāpnotīty uktaṃ. na tūktam anāgāmiphalam apīti. na hy asau parihīṇaḥ kadācit sukhendriyeṇa prāpnotīti. asāv anāgāmī tṛtīyadhyānordhvabhūmilābhāt parihīṇo bhavati. ūrdhvabhūmer eva parihīṇo bhavati. nasāv (Abhidh-k-vy 117) anāgāmiphalāt parihīṇa ity ucyate. evaṃ yāvat. dvitīyadhyānāt. yadā tu prathamāt parihīṇo bhavati. tadānāgāmiphalāt parihīṇa ity ucyate. paṃcāvarabhāgīyaprahāṇād dhi anāgāmiphalaṃ vyavasthāpyate. yadā ca sa kāmavairāgyāt parihīṇaḥ. tadā tṛtīyaṃ dhyānam asya nāsti. tat kathaṃ sukhendriyeṇānāgāmiphalaṃ prāpnuyāt. tata āha. na hy asau parihīṇaḥ kadācit sukhendriyeṇa prāpnotīti. kiṃ. saumanasyendriyeṇa prāpnuyāt. yata evaṃ sukhendriyasyaiva pratiṣedhaḥ. prāpnuyāt yadi navame vimuktimārge maulaṃ dhyānaṃ praviśet. naitad asti. yo hi parihīṇo bhavet. sa mṛdvindriyaḥ. yaś ca mṛdvindriyaḥ. sa na śaknoti navame vimuktimārge maulaṃ dhyānaṃ praveṣṭuṃ. tīkṣṇendriyas tu śaknoti. indriyasaṃcārasya duṣkaratvāt. asty etat. kiṃ tu yady asau mṛdvindriya ānupūrviko 'nāgāmiphalaṃ prāpya tataś ca parihīṇo bhūtvā indriyasaṃcāraṃ kuryāt. indriyasaṃcāreṇa ca tīkṣṇendriyo bhūtvā pūrvakeṇaiva krameṇānāgāmiphalaṃ prāpnuvan yadi navame vimuktimārge maulaṃ [Tib. 106b] praviśet. tasya tadānāgāmiphalaprāptir aṣṭābhir navabhir vā bhavati. śraddhādibhiḥ paṃcabhir manaindriyeṇa upekṣendriyeṇa cānantaryamārgasaṃgṛhītena saumanasyendriyeṇa ca mauladhyānavimuktimārgasaṃgṛhīteneti. lokottareṇa cen maulaṃ dhyānaṃ praviśet. ebhiś cāṣṭābhir ājñendyiyeṇa ca navamenety avagantavyaṃ. tasmāt sūktaṃ. na hy asau parihīṇaḥ kadācit sukhendriyeṇa prāpnotīti. vītarāgapūrvī tarhy ekādaśabhis tat prāpnuyāt. kathaṃ. yo mṛdvindriyaḥ pudgalas tṛtīyadhyānalābhī tṛtīyaṃ dhyānaṃ niśritya niyāmam avakrāmet. sa ṣoḍaśe cittakṣaṇe anāgāmī bhavati. sā tatphalaprāptiḥ. sukhendriyeṇa śraddhādibhiḥ paṃcabhir manaājñāsyāmīndriyājñendriyaiś ceti. sa tato 'nāgāmiphalāt parihīṇa indriyottāpanena tīkṣṇendriyam ātmānaṃ kṛtvā anāgamyaniśrayeṇaivānāgāmiphalaṃ prāpnuvan navame vimuktimārge maulaṃ praviśet. tasya tatphalaprāptiḥ pūrvavad upekṣendriyeṇa saumanasyendriyeṇa ca śraddhādibhiś cāpi paṃcabhir manaindriyeṇa cāṣṭamena lokottaramārgatvāt ājñendriyeṇāpi navameneti. evaṃ dvayoḥ kālayor ekādaśabhir indriyais sa pudgalas tad anāgāmiphalaṃ prāpnuyād iti. tatas tat pratiṣedhārtham idam āha. na ca vītarāgapūrvī parihīyate. tadvairāgyasya dvimāryaprāpaṇād iti. na ca kāmavītarāgaḥ kenacin niśrayeṇa niyāmam [Tib. 107a] avakrāntaḥ parihīyate. kasmāt. tadvairāgyasya kāmavairāgyasya dvimārgaprāpaṇāt. laukikalokottaramārgaprāpaṇāt. iha phalaṃ dvividhaṃ. saṃskṛtam asaṃskṛtaṃ ca.

saṃskṛtāsaṃskṛtaṃ phalam

iti vacanāt. tatra yad asaṃskṛtaṃ visaṃyogalakṣaṇam anāgāmiphalaṃ. tat (Abhidh-k-vy 118) pūrvaṃ laukikena mārgeṇa prāptaṃ. niyāmāvakrāntau ca lokottareṇa mārgeṇa punas tat prāptaṃ. dvividhā hi tasya prāptiḥ. laukikī lokottarā ca. tasmāt sthiraṃ tad vairāgyaṃ. tasmād ato na parihīyate. nanu ca

phalād dhānir na pūrvakāt.

darśanaheyānām avastukatvād ity etad api kāraṇāntaram asti. kasmāt tad iha noktam ity etad api vaktavyaṃ. api khalu para evaṃ brūyāt. mā bhūd darśanaheyakleśavairāgyaparihāṇiḥ. bhāvanāheyakleśamātravairāgyaparihāṇis tu kasmād asya parihīṇakasya na bhavet. paṃcāvarabhāgīyaprahāṇād dhi anāgāmiphalaṃ bhavati. tatra ca satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā ca darśanaheyāḥ. kāmacchando vyāpādaś ca bhāvanāheyau. tayoś ca tasya vītarāgapūrviṇo 'bhisamayānte ṣoḍaśe cittakṣaṇe prahāṇasya laukikena mārgeṇa prāptasya tatsāmarthyāt punar anāsravā prāptir bhavati. anāsravagotrāṇāṃ labdhatvāt. [Tib. 107b] anāsravaṃ hi navamavimuktimārgasvabhāvaṃ saṃskṛtam anagāmiphalam asaṃskṛtaṃ ca kāmacchandādiprahāṇaṃ tasyām avasthāyāṃ labhyate. tasmād idam eva kāraṇam uktaṃ. āryeṇa tad vairāgyasya dvimārgaprāpaṇād iti. kāmacchandādiprahāṇasya dvimārgaprāpaṇād ity arthaḥ.

(II.18-20) upekṣājīvitamanoyukto 'vaśyaṃ trayānvita

iti. upekṣayā jīvitena manasā vā yukto 'nvito 'vaśyaṃ trayeṇa samanvāgataḥ tenaivopekṣājīvitamanaḥsvabhāvena. na hy eṣām anyonyena rinā samanvāgama iti. yadaikasya samanvāgamaḥ. tadetarayor api samanvāgamaḥ. tenaiṣāṃ samanvāgamavyavasthānaṃ kriyate. cakṣurādīnāṃ tu na kriyate. tasmād āha. cakṣuḥśrotraghrāṇajihvendriyair iti vistaraḥ. cakṣuḥśrotraghrāṇajihvendriyair ārūpyadhātūpapanno na samanvāgata ity atra kāyendriyāgrahaṇaṃ. kāmadhātau ca yenāpratilabdhavihīnānīty asyopacayārthasya cakṣurādiṣv eva saṃbhavān na kāyendriye. anyathā hi rūpibhir indriyair ārūpyopapanno na samanvāgata ity evocyate. apratilabdhāni kalalādyavasthāyāṃ. vihīnāni labdhavināśād andhatvādyavasthāyāṃ kramamaraṇe vā. pṛthagjanā na samanvgāgatā iti viśeṣaṇaṃ. āryasyāvaśyaṃ samanvāgatatvāt. na hi tasya bhūmisaṃcāreṇa anāsravasukhādityāgaḥ. daurmanasyena kāmavītarāga iti. ihastho dhātvantarastho vā pṛthagjano vāryo [Tib. 108a] vā na samanvāgataḥ. pṛthagjanaphalasthā iti. phalasthāḥ srotaāpannādayo 'bhisamayānte vihīnatvāt. tenānājñātamājñāsyāmīndriyeṇāsamanvāgatāḥ. ājñendriyeṇa darśanamārgasthā (Abhidh-k-vy 119) aprāptatvād asamanvāgatāḥ. aśaikṣamārgasthāḥ phalaprāptau vihīnatvāt asamanvāgatāḥ. apratiṣiddhāsv avasthāsu yathoktasamanvāgamo veditavya iti. yā apratiṣiddhā avasthāś cakṣurādibhir indriyaiḥ samanvāgamaṃ prati. tāsv avasthāsu yadyad indriyam uktaṃ. taistaiḥ samanvāgato veditavya ity arthaḥ. tadyathā kāmadhātāv apratilabdhavihīnāvasthāṃ hitvā cakṣurādhibhir jihvāntaiḥ samanvāgataḥ. kāyendriyeṇa kāmarūpadhātūpapannaḥ samanvāgata ityādi.

caturbhis sukhakāyābhyām

iti. yukta iti vartate. avaśyam iti ca. saṃkhyānukramavivakṣāyāṃ tu tadanantaraṃ tair ity evānantaraṃ sukhādigrahaṇaṃ. sukhendriyeṇa samanvāgata iti. caturthadhyānārūpyadhātūpapannaṃ pṛthagjanaṃ muktvā sarvaḥ sukhendriyeṇa samanvāgataḥ. tasyānyair nāvaśyaṃ samanvāgataḥ. cakṣurādibhir jihvendriyāntair ārūpyadhātau kāmadhātau ca apratilabdhavihīnāvasthāyām asamanvāgamaḥ. kāyendriyeṇa ca ārūpyadhātau. strīpuruṣendriyābhyāṃ rūpārūpyadhātvoś ca. kāmadhātau ca alabdhavihīnāvasthāyāṃ. duḥkhendriyeṇa rūpārūpyadhātvoḥ. saumanasyendriyeṇa pṛthagjanas tṛtīyadhyānopapannaḥ. [Tib. 108b] daurmanasyendriyeṇa kāmavītarāgāvasthāyāṃ. śraddhādibhiḥ paṃcabhiḥ samucchinnakuśalamūlāvasthāyāṃ. ājñāsyāmīndriyeṇa pṛthagjanaphalasthāvasthāyāṃ. ājñendriyeṇa pṛthagjanadarśanamārgasthāśaikṣāvasthāyāṃ. ājñātāvīndriyeṇa pṛthagjanaśaikṣāvasthāyāṃ asamanvāgata iti. yaḥ kāyendriyeṇa so 'pi caturbhir iti. kāmadhātūpapannaḥ kāyendriyeṇa samanvāgatas tasya. nānyair avaśyaṃ samanvāgamaḥ. cakṣurādibhiḥ kāmādhātāv alabdhavihīnāvasthāyām asamanvāgamaḥ. strīpuruṣendriyābhyām etasyām evāvasthāyāṃ rūpadhātau cāsamanvāgamaḥ. duḥkhena cāsminn eva. sukhena ca pṛthagjanasya caturthadhyānopapattāv asamanvāgamaḥ. saumanasyena pṛthagjanas tṛtīyacaturthadhyānopapanno 'samanvāgataḥ. daurmanasyena śraddhādibhiś cānyaiḥ pūrvavad asamanvāgamo vaktavyaḥ.

paṃcabhiś cakṣurādimān

iti. cakṣuḥśrotraghrāṇajihvāvān ity arthaḥ. tena ceti. tena cakṣuṣā. cakṣuṣi saty avaśyaṃ kāyendriyaṃ. na tu śrotrādīni. kāmadhātāv alabdhavihīnatvasaṃbhavāt. strīpuruṣendriyādīnāṃ pūrvavad vyabhicāro vaktavyaḥ. evaṃ śrotraghrāṇajihvendriyair iti. yaḥ śrotrendriyeṇa. so 'vaśyaṃ paṃcabhir upekṣājīvitamanaḥkāyais tena cety evaṃ sarvaṃ neyaṃ.

saumanasyī ca.

Abhidh-k-vy 120

kiṃ. paṃcabhir [Tib. 109a] avaśyaṃ samanvāgata ity adhikṛtaṃ. cakṣurādiṣv eva saumanasyaṃ kasmān na prakṣiptaṃ. anyasthānapāṭhāt. tathā hy ādiśabdena prakṣepa ākulaḥ syāt. dvitīyadhyānajas tṛtīyālābhī katamena sukhendriyeṇa samanvāgata iti. sukhendriyaṃ kāmadhātau paṃcavijñānakāyikaṃ. prathame ca dhyāne trivijñānakāyikam asti. tṛtīye tu dhyāne mānasaṃ. ato dvitīyadhyānajo nādhareṇa sukhendriyeṇa samanvāgataḥ. tasya bhūmisaṃcāreṇa tyaktatvāt. na ṭṛtīyadhyānabhūmikena tasyālābhitvād iti matvā codayati. katamena sukhendriyeṇa samanvāgata iti. āha. kliṣṭena tṛtīyadhyānabhūmikeneti. sarve hy adharabhūmyupapannāḥ sattvā uparibhūmikenāprahīṇena kliṣṭena samanvāgatā iti siddhāntaḥ. śeṣendriyavyabhicāraḥ pūrvavad vaktavyaḥ.

duḥkhī tu saptabhir

iti. kāmadhātūpapanno hy eṣa. tasmād avaśyaṃ kāyendriyeṇa caturbhiś ca vedanendriyair iti. daurmanasyavarjyaiḥ. tadvītarāgāvasthāyāṃ daurmanasyaṃ vyabhicarati. manojīvitendriye ca staḥ. ity avaśyaṃ saptabhir indriyaiḥ samanvāgataḥ. śeṣendriyavyabhicāras tu pūrvavad vācyaḥ.

strīndriyādimān aṣṭādibhir

iti. strīpuruṣadaurmanasyaśraddhāvīryasmṛtisamādhiprajñendriyavān ity arthaḥ. jīvitamanaḥsukhaduḥkhasaumanasyopekṣendriyāṇām uktatvāt. ājñātāvīndriyādīnāṃ ca trayāṇāṃ vakṣyamāṇatvāt. [Tib. 109b] eṣām evāṣṭānām indriyāṇāṃ grahaṇaṃ bhavati. yaḥ strīndriyeṇa samanvāgata iti. sa kāmadhātūpapanna eva strīndriyavattvāt. ataḥ so 'vaśyam aṣṭābhir indriyaiḥ samanvāgataḥ. katamair ity āha. taiś ca saptabhiḥ strīndriyeṇa ceti. kāyajīvitamanobhiś caturbhiś ca vedanendriyair iti saptabhiḥ strīndriyeṇa cāṣṭamena. śeṣair aniyamaḥ. yathoktaṃ cakṣurādīnāṃ vaikalyasaṃbhavād ityādibhiḥ kāraṇaiḥ. strīndriyavat puruṣendriyavān api vaktavyaḥ. daurmanasyavān api kāmopapannaḥ kāmavītarāga iti tathaiva taiḥ saptabhir daurmanasyena ca. śraddhāvān api traidhātukaḥ sattva iti taiḥ paṃcabhiḥ śraddhādibhir avinābhāvibhir upekṣājīvitamanobhiś ca samanvāgataḥ. śeṣair aniyamaḥ pūrvavat. yathā śraddhāvān evaṃ yāvat prajñāvān. ājñāte indriyam ājñātendriyam iti. ājñāta eva indriyaṃ ājñātendriyaṃ. niravaśeṣājñāta indriyam ity arthaḥ. ājñendriyam api hi ājñāta indriyaṃ na tu niravaśeṣe sāvaśeṣatvāt praheyasya. atha vā padaikadeśagrahaṇena ājñātāvī pudgala ājñāta ity ucyate. tasyendriyaṃ ājñātendriyam iti. ya ājñendriyeṇa so 'vaśyam ekādaśabhir iti. ājñendriyavān phalasthaḥ (Abhidh-k-vy 121) śaikṣaḥ triṣv api dhātuṣu bhavati. sa caturthadhyānārūpyopapannaḥ kathaṃ sukhasaumanasyendriyābhyāṃ samanvāgataḥ. [Tib. 110a] yasmād āryaḥ kāmavairāgye 'vaśyaṃ saumanasyendriyaṃ pratilabhate. dvitīyadhyānavairāgye ca sukhendriyaṃ. te ca bhūmisaṃcāre 'pi na tyajyete. tathā hi vakṣyati.

bhūmisaṃcārahānibhyāṃ dhyānāptaṃ tyajyate śubhaṃ tathārūpyāptam. āryaṃ tu phalāptyuttaptihānibhir

iti. phalaprāptīndriyottāpane 'pi yady api te pratipannakamārgamṛdvindriyamārgasaṃgṛhīte tyajyete. tathāpy apare phalasthatīkṣṇendriyamārgasvabhāve labhyete. tasmāt tābhyāṃ sukhasaumanasyābhyāṃ bhūmisaṃcāre 'pi aparityaktābhyāṃ caturthadhyānārūpyopapanno 'pi āryaḥ samanvāgata eva bhavati. śeṣaiḥ pūrvavad aniyamaḥ.

ājñāsyāmīndriyopetas trayodaśabhir anvita.

iti vistaraḥ. ājñāsyāmīndriyasamanvāgataḥ kāmāvacaraḥ sattvaḥ kāmadhātāv evājñāsyāmīndriyotpādanāt.

asaṃvegād iha vidhā tatra niṣṭheti vācanād

iti. tasmād avaśyaṃ kāyendriyam asyāsti. catasro vedanā daurmanasyavarjyāḥ tasya vītarāgāvasthāyāṃ vyabhicārāt. tatrāvaśyam iti vartate. trayodaśabhir ebhir indriyair avaśyam eva samanvāgata ity avadhāryate. na tu trayodaśabhir eveti. śeṣair aniyamaḥ. andhādiṣv api darśanamārgasaṃbhavāt. strīpuruṣendriyayor vaikalye kathaṃ darśanamārgotpattiḥ. strīpuruṣendriyaviyuktavikalānāṃ hi saṃvaraphalaprāptivairāgyāṇi [Tib. 110b] na santīti. kecit tāvad āhuḥ. pratilabdhasaṃvarāṇāṃ phalaprāptir bhavati. dvivyaṃjanodayād dhi prātimokṣasamvaratyāgo bhavati. na tadvaikalyāt. kramamaraṇād vā strīpuruṣendriye nirodhe 'py abhyastanirvedhabhāgīyasya darśanamārgotpattir bhavati. apare punar āhuḥ. pudgalasāmānyam ihādhikriyate. naikatraivendriyair āvaśyakasamanvāgamavyabhicārāv ucyete. katham.

upekṣājīvitamanoyukto 'vaśyaṃ trayānvita

iti yāvat. upekṣāsamanvāgataḥ pudgalaḥ kāmadhātūpapanno vā yāvad bhavāgropapanno vā sarvo 'sāv avaśyaṃ trayeṇa samanvāgataḥ. cakṣurādivyabhicāras tu saṃbhavato na sarvatra. kaścid eva hi rūpibhir indriyair asamanvāgato ya ārūpyadhātūpapannaḥ. na tu yo rūpadhātūpapannaḥ. vistareṇa yāvat kaścid eva śraddhādibhir asamanvāgato yaḥ samucchinnakuśalamūlaḥ. na tu sa eva ārūpyadhātūpapannaḥ. tasthehāpi yāvān ājñāsyāmīndriyopetaḥ sarvo 'sāv ebhir yathoktais trayodaśabhir indriyair avaśyaṃ samanvāgataḥ. vyabhicāras tu saṃbhavataḥ (Abhidh-k-vy 122) kasyacid eva. tathā hi kasyacic cakṣurindriyeṇāsamanvāgamo yo 'ndhaḥ. kasyacic chrotrendriyeṇa yo badhiraḥ. evaṃ ghrāṇādibhiḥ. yāvat kasyacit strīndriyeṇa yaḥ puruṣaḥ. kasyacit puruṣendriyeṇa yā strī. kasyacid daurmanasyena yo vītarāgaḥ. ity evam evāvagantavyaṃ.

(II.21) sarvālpair niḥśubho 'ṣṭābhir

iti ekaḥ pudgalaḥ. sarvebhyo 'lpair [Tib. 111a] yaḥ samanvāgataḥ. sa kiyadbhir alpaiḥ samanvāgata ity āha. niḥśubho yaḥ samucchinnakuśalamūlaḥ. sa ca kāmadhātāv eva.

cchinatti strī pumān dṛṣṭicarita

iti. kāmavairāgyaṃ cātra na saṃbhavati. tasmād asya paṃcāpi vedanendriyāṇi santi. kāyendriyaṃ ca jīvitamanasī ca sta eva sarvatra. cakṣurādīni tu na santi. kramamaraṇāvasthāyāṃ andhatvādyavasthāyāṃ ca teṣām abhāvāt. vcdayata iti kṛtveti kartari kvip. vedanaṃ vā vid iti bhāvasādhana auṇādikaḥ kvip. jñāpakaṃ darśayati. yathā saṃpadanaṃ saṃpad iti.

tathārūpya

iti saṃkhyāmātraṃ tathāśabdena saṃbadhyate. ekāntakuśalatvāt śraddhādīni śubhagrahaṇena gṛhyanta iti. śubhāny eva nākuśalāvyākṛtāni yāni tāni śubhānīty arthaḥ. ājñāsyāmīndriyādīnām api grahaṇaprasaṃga iti. tāny api ekāntakuśalāni. tasmāt tadgrahaṇaprasaṃga iti. na. aṣṭādhikārād iti.

niḥśubho 'ṣṭābhir

ity etasmāt.

upekṣāyurmanaḥśubhair

aṣṭābhir ity ājñāsyāmīndriyādīnāṃ nirāsaḥ kṛto bhavati. aṣṭaśabdena kṛtāvadhitvāt. bālādhikārāc ceti. bālo 'trādhikriyate.

bālas tathārūpya

iti vacanāt. [Tib. 111b] ājñāsyāmīndriyādyabhāve ca pṛthagjano bhavati. pṛthagjanatvaṃ katamat. āryadharmāṇām alābha iti vacanāt. tasmāt teṣv anāsraveṣu aprasaṃga iti.

(II.22) dvivyaṃjano yaḥ samagrendriya iti. dvivyaṃjano 'pi hi samagracakṣurādikaḥ. evam ekānnaviṃśatyā samanvāgato nānyathā. ājñātāvīndriyaṃ dvayoś cānyatarad iti. rāgitvād ājñātāvīndriyaṃ ekāntena varjayitavyaṃ. āryasya cājñāsyāmīndriyājñendriyābhyām avaśyaṃ paryāyeṇa samanvāgamāt. yadājñāsyāmīndriyaṃ. na tadājñendriyaṃ. yadājñendriyaṃ. na tadājñāsyāmīndriyaṃ. (Abhidh-k-vy 123) ukta indriyāṇāṃ dhātuprabhedaprasaṃgenāgatānāṃ vistareṇa prabhcda iti. aṣṭādaśānāṃ dhātūnāṃ katīndriyaṃ kati nendriyam iti dhātuprabhedaprasaṃgena.

dharmārdham indriyaṃ ye ca dvādaśādhyātmikāḥ smṛtā

iti. indriyāṇi āgatāni. teṣāṃ prabhedaḥ

amalaṃ trayam

ity evamādivistareṇoktaḥ.

(II.23) kim ete saṃskṛtā dharmā iti. ye te skandhadhātvāyatanatvenābhihitāḥ pūrvaṃ. yathā bhinnalakṣaṇā iti. rūpyate iti rūpaṃ. anubhavo vedanā. nimittodgrahaṇaṃ saṃjñetyādi. saṃskṛtagrahaṇam utpattimattvāt. utāho niyatasahotpādā api. kecit santīti. santi hi kecit sahotpādā na tu niyatasahotpādāḥ. yathā cakṣurādisahotpādāḥ. tadvijñānādayaḥ cakṣurādīnāṃ sabhāgatatsabhāgabhāvāt. tasmād evaṃ pṛcchati. sarva ime dharmāḥ [Tib. 112a] paṃca bhavaṃtīti. paṃcavastukanayena evaṃ sarvadharmasaṃgraho vyavasthāpyate. rūpādikalāpamukhena dharmanirdeśaḥ. sukhapratipattyarthaṃ. tatrāsaṃskṛtaṃ naivotpadyata iti. na tat prati sahotpādaniyamaś cintyate. sarvasūkṣmo rūpasaṃghātaḥ paramāṇur iti. saṃghātaparamāṇur na dravyaparamāṇuḥ. yatra hi pūrvaparabhāgo nāsti. tat sarvarūpāpacitaṃ dravyaṃ dravyaparamāṇur itīṣyate. tasmād viśinaṣṭi saṃghātaḥ paramāṇur iti.

kāme 'ṣṭadravyako 'śabda

iti. kāmadhātau yadā śabdo 'tra notpadyate. tadā niyatam aṣṭadravyaka eva bhavati nāto nyūnadravyakaḥ.

aparendriya

iti. aparam indriyam asminn ity aparendriyaḥ. cakṣurādimān ity arthaḥ. yatra hi cakṣuḥ śrotrādi vā tatra kāyendriyeṇa bhavitavyaṃ tatpratibaddhavṛttitvāc cakṣurādīnāṃ. saśabdāḥ punar ete paramāṇava ity aṣṭadravyakādayaḥ saṃghātaparamāṇavaḥ saśabdā utpadyamānā yathākramaṃ nava daśaikādaśadravyakā utpadyante. yo 'ṣṭadravyakaḥ. sa navadravyakaḥ. yo navadravyakaḥ. sa daśadravyakaḥ. yo daśadravyakaḥ. sa ekādaśadravyaka iti. asti hīndriyavinirbhāgī śabdo 'pīti. indriyād vinirbhaktuṃ yo na śakyate. sa indriyāvinirbhāgī śabdaḥ. indriyāpṛthagvartīty arthaḥ. avinirbhogīti kecid bhuji paṭhanti.

katham avinirbhāge bhūtānāṃ kaścid eva saṃghātaḥ kaṭhina ityādi. kaṭhinaḥ pṛthivīdhātuḥ. dravo [Tib. 112b] 'bdhātuḥ. uṣṇas tejodhātuḥ. samudīraṇā (Abhidh-k-vy 124) vāyudhātuḥ. tulyabhūtasadbhāvāt tulyarūpais tatsaṃghātair bhavitavyam ity abhiprāyaḥ. yad yatra paṭutamam iti vistaraḥ. yad dravyaṃ pṛthivyādilakṣaṇaṃ. yatra saṃghāte paṭutamaṃ sphuṭatamaṃ prabhāvataḥ śaktito na tu dravyataḥ udbhūtam utpannaṃ. tasya tatropalabdhiḥ. tasya dravyasya tatra saṃghāta upalabdhir grahaṇaṃ. sūcītūlīkulāpasparśavat. tatra sūcyo lohamayyaḥ pratītā loke. tūlyo vīraṇādipuṣpamūladaṇḍāḥ. yāḥ siṃkā iti prākṛtapratītāḥ. tāsāṃ sūcīnāṃ tūlīnāṃ ca kalāpaḥ. tasya sparśaḥ sūcītūlīkalāpasparśaḥ. tasya copalabdhiḥ. tasya paṭutamasya prabhāvata udbhūtasya bhūtasyeti. tatra tasyeveti. anena lakṣaṇena vatiḥ. etad uktaṃ bhavati. yathā tulye 'pi sūcīnāṃ tūlīnāṃ kalāpasadbhāve tīkṣṇatvāt sūcīnām eva sparśo vyaktam upalabhyate. na tūlīnām atīkṣṇatvāt. tathā kvacid eva saṃghāte kāṣṭhādike kaṭhinam upalabhyate. kvacid dravaḥ pānīye. kvacid uṣṇo 'gnau. kvacit samudīraṇā vāyau. na ca tatratatra saṃghāte catvāri mahābhūtāni na santi. saktulavaṇacūrṇarasavac ca. saktucūrṇānāṃ lavaṇacūrṇānāṃ ca yathā rasasyopalabdhiḥ. lavaṇacūrṇarasa eva vyaktam upalabhyate. na tu saktucūrṇarasaḥ. tadvad ihāpīti. saṃgrahadhṛtipaktivyūhanād iti. saṃgrahakarmaṇābdhātor astitvaṃ gamyate kāṣṭhādike. anyathā pāṃsumuṣṭivat tad viśīryate. yadi tatrābdhātur na syāt. dhṛtikarmaṇāpsu nauprabhṛtīnāṃ [Tib. 113a] pṛthivīdhātor astitvaṃ gamyate. paktikarmaṇā tejodhātor astitvaṃ gamyate. yadi hi tan na syāt kāṣṭhādikaṃ na pūtībhavet. vyūhanakarmaṇā vāyudhātor astitvaṃ gamyate. prasarpaṇaṃ hi tasya na syād vṛddhir vā yadi vāyudhātus tatra na syāt. evam anyatrāpi yojyaṃ. pratyayalābhe ca satīti vistaraḥ. pratyayānām agnyādīnāṃ lābhe sati kaṭhinādīnāṃ ca dravaṇādibhāvāt. dravaṇaghanatvādibhāvāt. tadyathāgnibhūte sati kkaṭhinasya lohasya dravaṇaṃ. tena jñāyate lohe 'bdhātur astīti. tathā dravasya śaityādipratyayalābhe kāṭhinyaṃ. tena jñāyate pṛthivīdhātor atrāstitvam iti. tathā kaṭhinasaṃgharṣād auṣṇyam upalabhyate. tena tejodhātor atrāstitvaṃ gamyate. iti evaṃ saṃbhavato 'nyatrāpi yojyaṃ. apsu śaityātiśayād auṣṇyaṃ gamyate ity apara iti bhadantaśrīlātaḥ. yasmād āpaḥ śītāḥ śītatarāḥ śītatamāś ca upalabhyante. tato jñāyate tejasas tatrānyataratamotpatteḥ śaityātiśayaḥ. tena ca tatra tejo 'stīti gamyate.

avyatibhede 'pīti vistaraḥ. taṃ matam ācāryo dūṣayati. yathā na ca (Abhidh-k-vy 125) śabdasya dravyāntareṇa vyatibhedo miśrībhāvo 'sti atiśayaś ca bhavati svabhāvabhedāt paṭuḥ śabdaḥ paṭutaraḥ paṭutama iti. evam ihāpi bhavet. yathā ca vedanāyā na kenacid dravyāntareṇa vyatibhedo bhavatīti [Tib. 113b] svabhāvabhedāt tāratamyenātiśayaḥ. tathehapīti. nānena tejo'stitvaṃ gamyate. tā eva hy āpaḥ kāścic chītāḥ kāścic chītatarāḥ kāścic chītatamā iti. bījatas teṣu teṣāṃ bhāvo na svarūpata ity apara iti sautrāntikāḥ. bījataḥ śaktitaḥ sāmarthyata ity arthaḥ. na svarūpato na dravyata ity arthaḥ. śaktir eva hi nānāvidhāsti yayā yogibhir adhimokṣaviśeṣeṇa suvarṇadhātū rūpyadhātus tāmradhātur ity evamādayo dhātavaḥ kriyante. kasmād ity āha. saṃty asmiṃ dāruskandhe vividhā dhātava iti vacanāt. dhātuśaktayo hi tatraivaṃ bhagavatoktāḥ. na hi tatrātibahūnāṃ suvarṇarūpyādīnāṃ svarūpato 'vakāśo 'stīti.

kathaṃ vāyau varṇasadbhāva iti vaibhāṣikān evaṃ codayanti.

kāme 'ṣṭadravyaka

iti niyame kathaṃ vāyau varṇo 'stīti nirdhāryate. na hi kathaṃcit tatra varṇa upalabhyate. śraddhānīya eṣo 'rtho nānumānīya iti vaibhāṣikāḥ. paramāptair ayam ukto 'rtha iti pratyetavyo nārtho 'numānasādhya ity abhiprāyaḥ. saṃsargato gandhagrahaṇād veti. asti vānumānam iti darśayati. gandhavatā tu dravyeṇa vāyoḥ saṃparkād gandha upalabhyate. sa ca gandho varṇaṃ na vyabhicarati. yatra hi gandhaḥ. tatra varṇena bhavitavyam iti. atra ca sādhanavacanaṃ. varṇavān vāyur gandhavattvāj [Tib. 114a] jātipuṣpavad iti.

rūpadhātau gandharasayor abhāva ukta iti.

vinā gandharasaghrāṇajihvāvijñānadhātubhir

iti vacanāt. tena tatratyāḥ paramāṇavaḥ ṣaṭsaptāṣṭā dravyakā iti. tatratyās tatra bhavāḥ. tatratyāḥ paramāṇavaḥ saṃghātaparamāṇavo 'dhikṛtāḥ. ya ihāṣṭadravyaka ukto nirindriyo 'śabdaḥ. sa tatra saḍdravyakaḥ. yo navadravyakaḥ kāyendriyā. sa saptadravyakaḥ. yo dasadravyako 'parendriyaḥ. so 'ṣṭadravyakaḥ. saśabdakāḥ punar ete saptāṣṭanavadravyakā ity avagantavyaṃ. uktarūpatvān na punar ucyanta iti. uktakalpatvān na punaḥ sūtryanta ity arthaḥ.

kiṃ punar atra dravyam eva dravyam iti vistaraḥ. mukhyavṛttyā yad dravyaṃ yasya svalakṣaṇam asti. tad dravyaṃ gṛhyate. āhosvid āyatanaṃ dravyam ity adhikṛtaṃ. āyatanam api hi dravyam iti śakyate vaktuṃ sāmānyaviśeṣalakṣaṇasadbhāvāt. kiṃ cātaḥ. kaś cāto doṣa ity arthaḥ. yadi dravyam eva dravyaṃ gṛhyate. yadi rūpaparyantalakṣaṇaṃ pṛthivyādiparamāṇudravyaṃ (Abhidh-k-vy 126) gṛhyate. atyalpam idam ucyate. aṣṭadravyaka ityādi. saṃsthānagurutvalaghutvaślakṣṇatvakarkaśatvaśītajighatsāpipāsānāṃ saṃbhavato dravyāntarāṇāṃ kvacitkvacit sadbhāvāt. tathā ca sati yo 'ṣṭadravyakaḥ. sa navadravyako yāvac caturdaśadravyaka ity aṣṭadravyakaniyamo bhidyate. evaṃ navadravyakādiṣu yojyaṃ. evaṃrūpadhātāv [Tib. 114b] api ṣaṭsaptāṣṭadravyaniyamabhedo vaktavyaḥ. caturdravyako hi vaktavya iti. yasmād bhūtāny api pṛthivyādīni spraṣṭavyāyatanaṃ.

spraṣṭavyaṃ dvividham

iti vacanāt. tasmāt kāme caturdravyako 'śabdaḥ. rūpaṃ gandho rasaḥ spraṣṭavyam iti. saśabdas tu paṃcadravyaka iti vaktavyaṃ. yad āśrayabhūtam iti. pṛthivyādīni catvāri. yad āśrayibhūtam iti. rūpaṃ gandho rasaḥ spraṣṭvyaikadeśaś ca. tad evaṃ saṃsthānasya rūpe 'ntarbhāvāt. gurutvādīnāṃ ca spraṣṭavya iti. nātyalpam idam ucyate. nāpy atibahu. āśrayabhūtānāṃ spraṣṭavyāyatanān niḥkṛṣya caturdhā nirdeśāt. evam api bhūyānsīti vistaraḥ. yad bhūtacatuṣkam āśraya ekasyopādāyarūpasya nīlasya pītasya vā. na tad evānyasyopādāyarūpasya gandhasya rasasya vāśrayaḥ. kiṃ tarhi. anyad eva bhūtacatuṣkaṃ tasyāśraya iti vaibhāṣikasiddhāntaḥ. tatra punar jātidravyam iti. bhūtacatuṣkajātir atra gṛhyate. yā hy ekasya bhūtacatuṣkasya jātiḥ. tām anyāni bhūtacatuṣkāni nātikrāmanti. evaṃ vikalpena vaktum iti. kiṃcid atra dravyam eva dravyaṃ gṛhyate yad āśrayabhūtaṃ. kiṃcid atrāyatanadravyaṃ gṛhyate yad āśrayibhūtaṃ. yac caitad āśrayabhūtaṃ. taj jātyā gṛhyata iti. chandato hi vācāṃ pravṛttiḥ. arthas tu parīkṣya iti. chandata icchātaḥ saṃkṣepavistaravidhānānuvidhāyinyo vācaḥ pravartante. arthas tu tāsāṃ parīkṣyaḥ. kim evaṃ niyatasahotpādāni [Tib. 115a] tāni bhavanti. na bhavantīti. yogācāracittās tu saṃghātāvasthāne bhūtānāṃ bhautikānāṃ ca niyamaṃ varṇayanti. katham iti. ucyate. asti samudāya ekabhautikas tadyathā śuṣko mṛtpiṇḍaḥ. asti dvibhautikaḥ sa evārdraḥ. asti tribhautikaḥ sa evoṣṇaḥ. asti yāvat sarvabhautikaḥ sa evārdra uṣṇaś ca mṛtpiṇḍo gamanāvasthāyām iti. upādāyarūpe 'pi yad upādāyarūpaṃ yasmin samudāye upalabhyate. tat tatrāstīti veditavyaṃ. asti samudāya ekopādāyarūpikaḥ. tadyathā prabhā. asti dvyupādāyarūpikaḥ. tadyathā saśabdagandho vāyuḥ. tryupādāyarūpikaḥ. tadyathā dhūmaḥ. tasya rūpagandhaspraṣṭavyaviśeṣaprabhāvitatvāt. spraṣṭavyaviśeṣaḥ punar atra laghutvaṃ veditavyaṃ. caturupādāyarūpikaḥ. tadyathā guḍapiṇḍaḥ. paṃcopādāyarūpikaḥ. tadyathā sa eva saśabdaḥ. ity evamādy api (Abhidh-k-vy 127) vaktavyaṃ.

(II.24ab) śeṣāṇāṃ vaktavya iti cittacaittānāṃ viprayuktānāṃ ca.

cittacaittāḥ sahāvaśyam

iti. na cittaṃ caittair vinā utpadyate. nāpi caittā vinā cittenety avadhāryate. na tu sarvaṃ cittaṃ sarvacaittaniyatasahotpādaṃ. nāpi sarvacaittāḥ sarvacittaniyatasahotpādā iti.

[Tib. 115b] sarvaṃ saṃskṛtalakṣaṇair

iti. saṃskṛtalakṣaṇair yad yuktaṃ. tat sarvaṃ taiḥ saṃskṛtalakṣaṇair jātyādibhir avaśyaṃ sahotpadyate. kiṃ punas tad ity āha. yatkiṃcid utpadyate rūpaṃ cittaṃ caitasikāś cittaviprayuktāś ceti. pūrvam eva hy asaṃskṛtaṃ bahiṣkṛtaṃ. tatrāsaṃskṛtaṃ naivotpadyate iti vacanāt. vikalpārtho vāśabda iti. kiṃcit prāptyā sahotpadyate yat sattvasaṃkhyātaṃ. kiṃcin na yad asattvasaṃkhyātam iti vikalpaḥ. pratisaṃkhyāpratisaṃkhyānirodhayor yady api prāptir asti na tu tāv utpadyete iti na tayor grahaṇaṃ. sahotpādananiyamo hy ayam ārambha iti. asattvasaṃkhyātasya prāptir nāstīti kim atra kāraṇaṃ. sarvasattvasādhāraṇatvāt. sahajayaiva ca prāptyā prāptyā prāptimān sahotpadyate. na pūrvapaścātkālajayety avagantavyaṃ.

(II.24cd) gativiṣaya iti. utpattiviṣaya ity arthaḥ. mahābhūmikā iti. mahattvaṃ sarvacittabhavatvāt.

(II.25) ime kileti. kilaśabdaḥ paramatadyotane. svamataṃ tu chandādayaḥ sarvacetasi na bhavanti. tathā hy anenaivācāryeṇa paṃcaskandhake likhitaṃ. chandaḥ katamaḥ. abhiprete vastuni abhilāṣaḥ. adhimokṣaḥ katamaḥ. niścite vastuni tathaivāvadhāraṇam ityādi. cetanā cittābhisaṃskāra iti. cittapraspandaḥ praspanda [Tib. 116a] iva praspanda ity arthaḥ. viṣayanimittagrāha iti. viṣayaviśeṣarūpagrāha ity arthaḥ. sparśa indriyaviṣayavijñānasaṃnipātajā spṛṣṭir iti. indriyaviṣayavijñānānāṃ saṃnipātāj jātā spṛṣṭiḥ. spṛṣṭir iva spṛsṭiḥ. yadyogād indriyaviṣayaviṣayavijñānāny anyonyaṃ spṛśantīva sa sparśaḥ. dharmapravicaya iti. pravicinotīti pravicayaḥ. pravicīyante vā anena dharmā iti pravicayaḥ. yena saṃkīrṇā iva dharmāḥ puṣpāṇīva pravicīyante uccīyanta ity arthaḥ. ime sāsravā ime 'nāsravāḥ. ime rūpiṇaḥ ime 'rūpiṇa iti. dharmāṇāṃ pravicayaḥ dharmapravicayaḥ. pratītatvāt prajñeti vaktavye ślokabandhānuguṇyena matir iti kārikāyām uktaṃ. smṛtir ālambanasaṃpramoṣa iti. yadyogād ālambanaṃ na mano vismarati. tac cābhilapatīva. sā smṛtiḥ. manaskāraś (Abhidh-k-vy 128) cetasa ābhoga iti. ālambane cetasa āvarjanam. avadhāraṇam ity arthaḥ. manasaḥ kāro manaskāraḥ. mano vā karoti āvarjayatīti manaskāraḥ. adhimuktis tadālambanasya guṇato 'vadhāraṇam. rucir ity anye. yathāniścayaṃ dhāraṇeti yogācāracittāḥ. samādhiś cittasyaikagrateti. agram ālambanam ity [Tib. 116b] eko 'rthaḥ. yadyogāc cittaṃ prabandhena ekatrālambane vartate. sa samādhiḥ. yadi samādhiḥ sarvacetasi bhavati. kim arthaṃ dhyāneṣu yatnaḥ kriyate. balavatsamādhiniṣpādanārthaṃ.

katham ekasmiṃś citte daśānāṃ bhinnalakṣaṇānāṃ caittānām astitvaṃ gamyata iti ata āha. sūkṣmo hi cittacaittānāṃ viśeṣa iti vistaraḥ. sa eṣa viśeṣaḥ cittacaittānāṃ durlakṣyaḥ prabandheṣv api tāvat kiṃ punaḥ kṣaṇeṣu kālaparyantalakṣaṇeṣu. rūpiṇīnām api oṣadhīnāṃ mūrtānām api kāsāṃcit harītakīprabhṛtīnāṃ bahurasānāṃ ṣaḍrasānām indriyagrāhyā jihvendriyagrāhyāḥ duravadhārā duḥparicchedā bhavanti. kiṃ punaḥ ye dharmā amūrtā buddhigrāhyā manovijñānamātragrāhyāḥ. tasmād āptopadiṣṭā iti kṛtvā tathaiva te pratipattavyā ity abhiprāyaḥ.

(II.26) śraddhā cetasaḥ prasāda iti. kleśopakleśakaluṣitaṃ cetaḥ śraddhāyogāt prasīdati. udakaprasādakamaṇiyogād ivodakaṃ. satyaratnakarmaphalābhisaṃpratyaya ity apare iti. ākāreṇa śraddhānirdeśaḥ. satyeṣu caturṣu ratneṣu ca triṣu karmasu ca śubhāśubheṣu tatphaleṣu ca iṣṭāniṣṭeṣu saṃty evaitānīty abhisaṃpratyayo 'bhisaṃpratipattiḥ śraddheti. apramādaḥ kuśalānāṃ dharmāṇāṃ bhāvaneti. bhāvanā nāma kuśalānāṃ [Tib. 117a] pratilambhaniṣevaṇasvabhāvā.

pratilambhaniṣevākhye śubhasaṃskṛtabhāvane

iti vacanāt sā katham apramādo nāma caitasiko bhaviṣyati. yasmin sati sā pratilambhaniṣevaṇabhāvanā bhavati. so 'pramādaḥ tātparyalakṣaṇaḥ. ata āha. yā teṣu avahitateti. tad evaṃ sati bhāvanāhetāv ayaṃ bhāvanopacāraḥ kṛta iti. cetasa ārakṣeti. yaḥ sāṃkleśikebhyaś cittam ārakṣate. so 'pramāda iti. cittakarmaṇyateti. yadyogāc cittaṃ karmaṇyaṃ bhavati. sā cittakarmaṇyatā cittalāghavam ity arthaḥ. nanu ca sūtre kāyapraśrabdhir apy ukteti. kaś ca paryāyo yat praśrabdhisaṃbodhyaṃgadvayaṃ bhavati. asti kāyapraśrabdhir asti cittapraśrabdhiḥ. tatra yāpi kāyapraśrabdhiḥ. tad api praśrabdhisaṃbodhyaṃgam abhijñāyai saṃbhodhaye nirvāṇāya saṃvartate. yāpi cittapraśrabdhiḥ. tad api praśrabdhisaṃbodhyaṃgam abhijñāyai saṃbodhaye nirvāṇāya saṃvartata (Abhidh-k-vy 129) iti. katham iyam ekaivocyate. praśrabdhiś cittakarmaṇyateti. sā tu yathā kāyikī vedaneti. yathā cetasy api vedanā paramāṇusaṃcayātmakendriyāśrayatvāt kāyikīty ucyate tatheyam api praśrabdhir avagantavyā. kathaṃ sā bodhyaṃgeṣu yokṣyata iti asamāhitatvāt paṃcānāṃ vijñānakāyānāṃ pṛcchati. tatra tarhīti vistaraḥ. [Tib. 117b] tatra sūtre kāyavaiśāradyam eva kāyakarmaṇyatā bhūtaviśeṣalakṣaṇā prītyadhyākṛtā. prītamanasaḥ kāraḥ praśrabhyata iti vacanāt. kathaṃ sā bodhyaṃgam iti. pṛthakkalāpatvāt sāsravatvāc ca na yujyata ity abhiprāyaḥ. prītiḥ prītisthānīyāś ca dharmāḥ prītisaṃbodhyaṃgam iti vistaraḥ. tīrthikāḥ kila bhagavacchrāvakān evam āhuḥ. śramaṇo bhavanto gautama evam āha. evaṃ yūyaṃ bhikṣavaḥ paṃca nivaraṇāni prahāya cetasa upakleśakarāṇi prajñādaurbalyakarāṇi sapta bodhyaṃgāni bhāvayateti. vayam apy evaṃ brūmaḥ. tatrāsmākam śramaṇasya ca gautamasya ko viśeṣo dharmadeśanāyāḥ. tebhyo bhagavatā etad upadiṣṭaṃ. paṃca santi daśa bhavanti. daśa santi paṃca vyavasthāpyante. pratighaḥ pratighanimittaṃ ca navāghātavastūni vyāpādanivaraṇam uktaṃ bhagavatā. tadānukūlyāt. tathā sapta santi caturdaśa bhavanti. caturdaśa santi sapta vyavasthāpyante. prītiḥ prītinimittaṃ cety anena bhedena. tadānukūlyād iti. na ca saṃkalpavyāyāmau prajñāsvabhāvāv iti. tayor yathākramaṃ vitarkavīryasvabhāvatvāt. na tau prajñāsvabhāvau. yadā ca triskandho mārgaḥ kriyate śīlaskandhaḥ samādhiskandhaḥ prajñāskandha iti. tatra prajñāskandhanirdeśa uktaṃ. prajñāskandhaḥ katamaḥ. samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvyāyāma iti. upekṣā [Tib. 118a] cittasamateti. yadyogāc cittaṃ samam anābhoge vartate. sopekṣā saṃskāropekṣā nāma. trividhā hi upekṣā. vedanopekṣā saṃskāropekṣā apramāṇopekṣā ceti. nanu coktaṃ durjñāna eṣāṃ viśeṣa iti. sūkṣmo hi cittacaittānāṃ viśeṣaḥ. sa eṣa duḥparicchedaḥ pravāheṣv api tāvad ityādi vacanāt. duḥkhena jñāyate durjñānaḥ. asti hi nāma durjñānam api jñāyate. yad aviruddhaṃ ekasmiṃś cittakṣaṇe dharmāntareṇa sparśādinā. idaṃ tu khalu atidurjñānaṃ yad virodhe 'py avirodha iti. ābhoganābhogayor ekasmiṃś cittakṣaṇe avirodho vyavasthāpyata iti vākyaśeṣaḥ. na hi viruddhayoḥ sukhaduḥkhayor ekasmiṃś cittakṣaṇe bhāvo dṛṣṭa iti. anyatrābhoga iti. anyatrālambane ābhogo 'nyatrānābhoga ity avirodhaḥ. evaṃjātīyakam atrānyad apy āyāsyatīti. virodhajātīyaṃ yathā vitarkavicārau. tayor hi lakṣaṇaṃ cittaudārikatā vitarkaḥ. cittasūkṣmatā vicāra iti.

Abhidh-k-vy 130

vitarkavicāraudāryasūkṣmate

iti vacanāt. tayos tu ekatra citte virodha iti vakṣyate. yas tasya nayaḥ. so 'syapīti. paryāyeṇānayor vṛttir ity abhiprāyaḥ. hrīr apatrāpyaṃ ca paścād vakṣyate iti.

ahrīr agurutāvadye bhayadarśitvam atrapety

atra viparyayagrahaṇāt. sa tu prajñātmaka iti. sa tv amohaḥ prajñāsvabhāvaḥ. prajñā ca [Tib. 118b] mahābhūmiketi.

matiḥ smṛtir

iti vacanāt. nāsau kuśalamahābhūmika evocyate. kiṃ tarhi. akuśalādibhūmiko 'pīti. aviheṭhaneti. yadyogāt paro na viheṭhyate. sāvihiṃsā vihiṃsāpratipakṣaḥ caitasikaḥ. cetaso 'bhyutsāha iti. kuśalakriyāyāṃ yaś cetaso 'bhyutsāhaḥ. tad vīryaṃ. yas tv akuśalādikriyāyāṃ cetaso 'bhyutsāhaḥ. naitad vīryaṃ. kausīdyam eva tat. pravacane paṭhyate. sīdanātmakatvāt. tathā hy uktaṃ bhagavatā. ito bāhyakānāṃ yad vīryaṃ kausīdyam eva tad iti.

(II.27ab) moho nāmāvidyeti.

vidyāvipakṣo dharmo 'nyo 'vidyeti.

paścād vyākhyāyate. bhāvanāvipakṣo dharma iti. bhāvanāyā abhāvamātrapratipattir mā bhūd iti bhāvanāvipakṣa ity āha. evaṃ kauśīdyādiṣv api vyākhyeyaṃ. kāyagurutācittaguruteti. praśrabdhipratipakṣo dharmaḥ. yathā kāyikī vedaneti. yathā vedanā rūpīndriyāśrayatvāt caitasiky api kāyikīti vyākhyātā. tathā kāyikaṃ styānaṃ. paṃcavijñānakāyasaṃprayuktaṃ styānaṃ kāyikam ity ucyate. auddhatyaṃ cetaso 'vyupaśama iti. nṛtyagītādiśṛṃgāraveṣālaṃkārakādyauddhatyasaṃniśrayadānakarmakaś caitasiko dharmaḥ.

na cātra styānaṃ paṭhyate ity abhidharme. prāptijño devānāṃ priyo na tv iṣṭijña [Tib. 119a] iti. pāṭhaprāmāṇyamātreṇa daśa kleśamahābhūmikāḥ prāptā ity etām eva prāptiṃ jānīte devānāṃ priyo na tv ācāryāṇām iṣṭim icchāṃ jānīte. ko 'yaṃ devānāṃ priyo nāma. rjukajātīyo devānāṃ priya ity eke vyācakṣate. aśaṭho hi devānāṃ priyo bhavati. mūrkho devānāṃ priya ity apare.

yo hīśvarāṇām iṣṭaḥ sa na tāḍanena śikṣata

iti mūrkho bhavatīti. yathaivāmoha iti. yathaivamohaḥ kuśalamūlaṃ prajñāsvabhāvatvān mahābhūmika iti vyavasthāpito na kuśalamahābhūmika evety avadhāryate. tataś ca kuśalamahābhūmikeṣu na paṭhitaḥ. tathā muṣitasmṛtyādayo (Abhidh-k-vy 131) 'pi paṃca mahābhūmikatvāt na kleśamahābhūmikā evety avadhāryante. tataś ca ime na kleśamahābhūmikamadhye paṭhyante. katham ity āha. smṛtir eva hi kliṣṭā muṣitasmṛtitā. samādhir eva kliṣṭo vikṣepa ity evamādīti. ādiśabdena prajñaiva kliṣṭā asaṃprajanyaṃ. manaskāra eva kliṣṭo 'yoniśomanaskāraḥ. adhimuktir eva kliṣṭā mithyādhimokṣa iti darśayati.

ata evocyata iti vistaraḥ. yata evaṃ smṛtyādayo muṣitasmṛtitādayo vyavasthāpyante. naitadvyatiriktā. ata evocyate catuṣkoṭika iti. ye mahābhūmikāḥ kleśamahābhūmikā api ta iti kākvāpṛcchati. catuṣkoṭikāḥ. syur mahābhūmikāḥ na kleśamahābhūmikāḥ. [Tib. 119b] syuḥ kleśamahābhūmikā na mahābhūmikāḥ. syur mahābhūmikāś ca kleśamahābhūmikāś ca. syur naiva mahābhūmikā na kleśamahābhūmikāḥ. tṛtīyā smṛtyādaya iti. ye muṣitasmṛtyādayaḥ paṃca yathoktāḥ. ete hi mahābhūmikāḥ kleśamahābhūmikāś ca. caturthī etān ākārāṃ sthāpayitveti. uktanirmuktā dharmāḥ kuśalamahābhūmikādayaś caitasikā rūpādayaś cānya iti. teṣām anyathā catuṣkoṭika iti. dvitīyāyāṃ koṭyāṃ vikṣepaḥ prakṣeptavyaḥ. na tu tṛtīyāyām. ata evaṃ vaktavyaṃ. prathamā koṭiḥ pūrvavat. dvitīyā āśraddhyaṃ kausīdyaṃ avidyā auddhatyaṃ pramādo vikṣepaś ca. tṛtīyā smṛtyādayaś catvāraḥ. muṣitāsmṛtyasaṃprajanyāyoniśomanaskāramithyādhimokṣā ity arthaḥ. caturthī pūrvavat. yat tūktaṃ na cātra styānaṃ paṭhyata iti. tān pratibravīti. styānaṃ punar iṣyata iti vistaraḥ. tasyāpāṭhe kasyāparādha iti. kim asya styānasya apāṭhe mamāparādhaḥ. kim ābhidhārmikasyeti. abhidharmakārasyāyam aparādho na mamety abhiprāyaḥ. styānasya sarvakleśasaṃyogitvenābhimatatvāt. evaṃ tv āhur iti. tatra śāstre styānasyāpāṭhe kāraṇam āhur ābhidhārmikāḥ. kṣiprataraṃ kileti. [Tib. 120a] kilaśabdo 'saṃbhāvanāyāṃ. kathaṃ hi nāma kliṣṭo dharmaḥ śuklasya samādher anuguṇo bhaviṣyati. layauddhatye hi samādhiparipaṃthinī. tat kathaṃ paripaṃthy evānuguṇe. na hy ete jātu sahacariṣṇutāṃ jahīta iti. na hy ete styānauddhatye kadācit sahacaradharmatāṃ tyajata ity arthaḥ. tathāpi yad yasyādhimātram iti. evam api ca styānam auddhatyaṃ vā yasya pudgalasyādhimātraṃ. sa pudgalas taccaritaḥ styānacarita auddhatyacārito vāvagantavyaḥ. kvacid dhi kalāpe kaścid dharma udbhūto bhavatīti. nānyatreti kuśalādiṣu.

(II.27cd) akuśale tv āhrīkyam anapatrapeti.

Abhidh-k-vy 132

tuśabdo viśeṣaṇe avadhāraṇe vā. akuśala eveti.

(II.28) parīttakleśabhūmikā

iti. parītto 'lpakaḥ. ko 'sau. avidyāmātraṃ. avidyaiva kevalety arthaḥ. tenāvidyāmātreṇeti. nānyena rāgādinā kleśena. bhāvanāheyeneti. na darśanaheyena. manobhūmikenaiveti. na paṃcavijñānakāyikena. yasmād ime krodhādaya upakleśā manobhūmikā eva bhavanti. ato manaḥsaṃprayogāt parīttakleśabhūmikā ucyante. rāgādikalāpe hy avaśyam avidyayā bhavitavyam iti na parītto rāgādikaḥ. tad evaṃ ye sarvatra caitasike. te mahābhūmikā. ye kuśala eva. te kuśalamahābhūmikāḥ. [Tib. 120b] ye kliṣṭe nivṛte cākuśale ca. te kleśamahābhūmikāḥ. yo tv akuśala eva. te 'kuśalamahābhūmikāḥ. ye parīttakleśasaṃprayukte cetasi. te parīttakleśabhūmikāḥ. eṣāṃ tu nirdeśa upakleśeṣu kariṣyata iti. anuśayanirdeśe.

(II.29-31) anye 'pi cāniyatā iti. ye kadācit kuśale kadācid akuśale kadācid avyākṛte cetasi bhavaṃti. middhādaya iti. ādiśabdenārativijṛṃbhikātandrībhakte 'samatādaya upakleśāḥ kleśāś ca rāgādāyo 'py aniyatatvena gṛhyante. na hy ete rāgādayaḥ paṃcānāṃ prakārāṇām anyatamasmiṃ niyatā bhavanti. na mahābhūmikās sarvatra cetasy abhāvāt. na kuśalamahābhūmikāḥ kuśalatvayogāt. na kleśamahābhūmikāḥ sarvatra kliṣṭe tadabhāvāt. na hi sapratighe cetasi rāgo bhavati sarāge ca cetasi pratighaḥ. iti evam anye 'pi kleśā vaktavyāḥ. atrācāryavasumitraḥ saṃgrahaślokam āha.

vitarkacārakaukṛtyamiddhapratighasaktayaḥ mānaś ca vicikitsā cety aṣṭāv aniyatāḥ smṛtā

iti. tad idam aṣṭaniyamavacanaṃ na budhyāmahe. dṛṣṭayo 'pi kasmān nāniyatā iṣyante. na hi sapratighe savicikitse vā citte mithyādṛṣṭiḥ pravartate.

āveṇikatve 'kuśale dṛṣṭiyukte ca [Tib. 121a] viṃśatiḥ kleśaiś caturbhiḥ krodhādyaiḥ kaukṛtyenaikaviṃśatir

iti vacanāt. tasmād yadvā tat vedam uktam iti paśyāmaḥ.

kāmāvacaraṃ tāvat paṃcavidham iti. kuśalam ekaṃ. akuśalaṃ dvividham. āveṇikam avidyāmātrasaṃprayuktaṃ rāgādyanyakleśasaṃprayuktaṃ ca. avyākṛtam api dvividhaṃ. nivṛtāvyākṛtaṃ satkāyāntagrāhadṛṣṭisaṃprayuktaṃ. anivṛtāvyākṛtaṃ ca vipākajādīni. kukṛtabhāvaḥ kaukṛtyam iti. arthasya kukṛtasya dharmaḥ. sa tu caitasika iti na saṃbadhyate. tasmād āha. iha tu (Abhidh-k-vy 133) punaḥ kaukṛtyālambano dharma iti. kiṃsvabhāva ity āha. cetaso vipratisāra iti. yadi kaukṛtyālambano dharmaḥ kaukṛtyam ucyate. tatsaṃprayuktā apy anye cittacaittāḥ kaukṛtyaṃ prāpnuvanti. na prāpnuvanti. teṣām aprādhānyāt. vipratisārāvasthāyāṃ hi kaukṛtylakṣaṇaṃ caitasikaṃ kaukṛtyākāram udbhūtavṛttikam. anye cittacaittās tadākāreṇānuvartaṃte. kasyacid eva hi dharmasya kasmiṃścic cittakalāpe prādhānyam iti varṇayaṃti. śūnyatālambanavimokṣamukhaṃ śūnyateti. skandhānām antarvyāpārapuruṣarahitālambanaṃ vimokṣamukhaṃ samādhiviśeṣaḥ śūnyatety ucyate. vinīlakavyādhmātakādyaśubhālambanaḥ alobhaḥ aśubhety ucyate. bhāvanāsaṃbaddhatvāt strīliṃganirdeśaḥ. aśubhā bhāvaneti. tathehāpi kaukṛtyālambanaś caitasiko dharmaḥ kaukṛtyam iti. [Tib. 121b] sthānena sthāninām atideśaḥ. sarvo grāma āgata iti. sabhūmikaḥ śālāsamudāyo grāmaḥ. sthāniṣu manuṣyeṣv āgateṣu vaktāro bhavaṃti sarvo grāma āgata iti. evaṃ sarvo deśa āgata iti. sthānabhūtaṃ ca kaukṛtyaṃ vipratisārasyeti. vipratisārālambanatvāt. tasmād yuktas tathānirdeśaḥ. phale vā hetūpacāra iti. hetuḥ kaukṛtyaṃ. phalaṃ vipratisāraḥ. tasmiṃ phale hetur upacaryate. hetuvācakena śabdena phalam ucyata ity arthaḥ. yathā ṣaḍ imāni sparśāyatanāni paurāṇaṃ karmeti. pūrvajanmakṛtasya paurāṇasya karmaṇaś cakṣurādīni ṣaṭ sparśāyatanāni phalāni. teṣu yathā karmopacaryate. tadvat. yat tarhy akṛtālambanaṃ tat kathaṃ kaukṛtyam iti. yad akṛtaṃ. tan na kṛtam iti matvā codayati. akṛte 'pi kṛtākhyā bhavatīti. akṛte 'py arthe kṛtaśabdaprayogo bhavati. katham ity āha. na sādhu mayā kṛtam yat. tan na kṛtam iti. kṛtam iva tad iti kṛtvā. yat kuśalam akṛtvā tapyata iti. yat kuśalaṃ dānādikaṃ akṛtvā tapyate paścāt tāpībhavati. tat kuśalaṃ. akuśalaṃ ca kṛtvā kiṃ. tapyata iti adhikṛtaṃ. yac cākuśalaṃ prāṇātipātādikaṃ kṛtvā tapyate. tad api kuśalaṃ. viparyayād akuśalaṃ. yad akuśalam akṛtvā tapyate kuśalaṃ ca kṛtveti. yat pāpam akṛtvā paścāt tāpībhavati na sādhu mayā kṛtaṃ yat. [Tib. 122a] tan na kṛtam iti. tad akuśalaṃ kaukṛtyaṃ. yac ca kuśalaṃ dānādikaṃ kṛtvā paścāt tāpībhavati na sādhu mayā kṛtaṃ yad dānādikaṃ kṛtam iti. tad apy akuśalaṃ. tad etad ubhayam apy ubhayādhiṣṭhānaṃ bhavatīti. tad etat kaukṛtyam ubhayam api kuśalaṃ cākuśalaṃ ca ubhayādhiṣṭhānaṃ bhavati yathoktena vidhānena.

āveṇika

iti. rāgādipṛthagbhūta ity arthaḥ.

dṛṣṭiyukte ceti.

Abhidh-k-vy 134

caśabdaḥ akuśala ity anukarṣaṇārthaḥ. mahābhūmika eva kaścit prajñāviśeṣo dṛṣṭir iti. saṃtīrikā yā prajñā. sā dṛṣṭiḥ. sā cehākuśalā gṛhyate. tasmād āha. mithyādṛṣṭiś cetyādi

kaukṛtyenaikaviṃśatir

iti kaukṛtyena ceti. luptanidṛṣṭaś cakāro draṣṭavyaḥ. kleśaiś caturbhir ityādiṣu pratyekaṃ vākyaparisamāptir veditavyā. na hi rāgādayaḥ paraspareṇa saṃprayujyanta ity ābhidhārmikāḥ. sa ca kleśa āveṇikoktāś ca viṃśatir iti. daśa mahābhūmikāḥ ṣaṭ kleśamahābhūmikāḥ dvāv akuśalamahābhūmikau vitarko vicāraś ceti viṃśatiḥ. sa ca kleśo rāgaḥ pratigho māno vicikitsā cety ekaviṃśatiḥ. ekaviṃśatir bhavaty eveti kriyāvadhāraṇam avagantavyaṃ. krodhādibhir apīti.

krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarā māyāmadavihiṃsāś ceti

[Tib. 122b] ebhir api saṃprayukte citte ekaviṃśatir eva caitasikāḥ. te cāveṇikoktāḥ pūrvavat. sa copakleśaḥ krodho vā yāvad vihiṃsā veti. kaukṛtyena ca saṃprayukte te ca pūrvoktāḥ tac ca kaukṛtyaṃ ity ekaviṃśatiḥ. kaukṛtyam api hy upakleśaḥ. svataṃtram iṣyate. samāsata āveṇika ity vistaraḥ. avidyāmātrasaṃprayukte cetasi akuśale dṛṣṭisaṃprayukte cākuśale viṃśatiḥ. anyakleśopakleśasaṃprayukte tv akuśala evaikaviṃśatiḥ.

nivṛtāvyākṛtam iti. kleśācchāditaṃ kuśalākuśalatvena avyākṛtaṃ yat. tan nivṛtāvyākṛtam. anācchāditaṃ tv anivṛtāvyākṛtaṃ vipākajairyāpathikaśailpasthānikanairmāṇikasvabhāvaṃ. bahirdeśakā avyākṛtam api kaukṛtyam icchantīti. kaśmīramaṇḍalād ye bahirdeśasthitāḥ. te bahirdeśakāḥ. trayodaśeti kvacid anivṛtāvyākṛte kaukṛtyaṃ trayodaśamam adhikaṃ prakṣipya. middhaṃ pracalāyamānāvasthāyāṃ svapnadarśanāvasthāyāṃ vā kuśalākuśalāvyākṛtatvād iti. śāstre vacanāt. kathaṃ middhaṃ kuśalaṃ vaktavyam akuśalaṃ vaktavyam avyākṛtaṃ vaktavyam iti. āha. kuśalaṃ vaktavyam akuśalaṃ vaktavyam avyākṛtaṃ vaktavyam iti. yatra [Tib. 123a] dvāviṃśatiḥ. tatra trayoviṃśatir iti vistaraḥ. yatra dvāviṃśatiś caitasikā ity uktaṃ. tatra tan middhaṃ trayoviṃśaṃ. trayoviṃśateḥ pūraṇam ity arthaḥ. yatra trayoviṃśatiḥ kaukṛtyam adhikaṃ kvacid iti. tatra tan middhaṃ caturviṃśam. evaṃ yāvad anyatra dvādaśavyākṛte matā middhaṃ (Abhidh-k-vy 135) trayodaśaṃ vaktavyaṃ. bahirdeśakamatena tu kautṛtyādhike caturdaśaṃ middhaṃ bhavatīti yojyaṃ.

(II.32) ato yathoktād iti. ato yathāvarṇitāc caittasahotpādaniyamāt. kaukṛtyaṃ middhaṃ ca sarvathā nāstīti. na kuśalaṃ nāpy avyākṛtaṃ kuta evākuśalam iti. sarvathā middhaṃ kaukṛtyaṃ ca nāsti. śāṭhyamadamāyā varjyā iti.

māyā śāṭhyaṃ ca kāmādyadhyānayor brahmavañcanāt. styānauddhatyamadā dhātutraya

iti vacanāt. etāni varjyante teṣāṃ tatra sadbhāvāt. anyat sarvaṃ tathaiveti. kuśale citte pūrvavat dvāviṃśatiḥ. āveṇike dṛṣṭiyukte ca nivṛtāvyākṛte 'ṣṭādaśa kāmadhātuvat. rāgamānavicikitsānyakleśasaṃprayukte māyāśāṭhyamadopakleśasaṃprayukte ca ekānnaviṃśatiḥ. te ca sa ca kleśa upakleśo vā tatraikānnaviṃśo bhavati. anivṛtāvyākṛte vipākajairyāpathikanairmāṇike pūrvavat dvādaśa.

dhyānāntare vitarkaś ceti.

kaukṛtyamiddhākuśalāni ceti caśabdaḥ. kiṃ. na santīty [Tib. 123b] adhikṛtaṃ. śeṣaṃ tathaiva vitarkanyūnaṃ. yathāpratisiddhaṃ nāstīti. kaukṛtyamiddhākuśalavitarkā na santīty arthaḥ. vicāraś ca māyāśāṭhyaṃ cety apiśabdād iti. vicāraś ceti etāvati vaktavye vicāraś capīty apiśabdādhikyād arthādhikyam iti. māyāśāṭhyam api tatra nāstīty ayam aparārtho labhyate. madas tu nāpāsyate.

styānauddhatyamadā dhātutraya

iti vacanasāmarthyāt. śeṣaṃ tathaiveti. kuśale vitarkavicāranirmuktā viṃśatiḥ. āveṇike dṛṣṭiyukte ṣoḍaśa. rāgādikleśasaṃprayukte, madopakleśasaṃprayukte ca saptadaśa. daśa mahābhūmikāḥ ṣaṭ kleśamahābhūmikāḥ. sa ca kleśaḥ sa vopakleśaḥ. anivṛtāvyākṛte daśa mahābhūmikā eveti gamanīyaṃ. brahmaṇo hi yāvac chāṭhyam iti vistaraḥ. tatra śāṭhyapūrvakatvān māyāpi gṛhītā bhavati. parṣatsambandhān nordhvam iti. yeṣāṃ parṣad asti. teṣāṃ parṣadgrahaṇārthaṃ māyāśāṭhyaṃ pravartate. aṣṭau parṣadaḥ paṭhyante. kṣatriyaparṣat brāhmaṇaparṣat gṛhapatiparṣat śramaṇaparṣat cāturmahārājikaparṣat trayastriṃśatparṣat māraparṣat brahmaparṣat. tāsām anyatamo 'pi ūrdhvam ato nāstīti māyāśāṭhyabhāvaḥ. brahmaṇas tu parṣad asti. tasmād āha. sa hi svasyāṃ parṣadi niṣaṇṇo 'śvajitā bhikṣuṇā brahmalokagatena praśnaṃ (Abhidh-k-vy 136) pṛṣṭaḥ. kutremāni catvāri mahābhūtāni apariśeṣaṃ [Tib. 124a] nirudhyanta iti. aprajānann ārūpyadhātau catvāri mahābhūtāni aśeṣaṃ nirudhyanta ity anavabudhyamānaḥ kṣepaṃ kathāprakaraṇam akārṣīt. aham asmi brahmeti vistaraḥ. brahmety uktvā mahābrahmeti vacanaṃ brahmāntarebhya ātmano viśiṣṭatvapradarśanārthaṃ. īśvara īśanaśīlaḥ. kartā nirmātā sraṣṭā sṛja iti paryāyā uttarottaravyākhyāyogo vā. piteva pitṛbhūtaḥ. keṣāṃ. bhāvānāṃ.

(II.33) uktam etad iti vistaraḥ. yā bhūmir yac cittaṃ yāvantaś ca caittāḥ. sā bhūmis tac cittaṃ tāvantaś ca caittā ity uktam etat. tatra vihitam iti śāstre vihitaṃ. tatra vihitam iti kecit paṭhaṃti. sa eva cātrārthaḥ. guṇeṣu guṇavatsu ceti. svaparasāṃtānikeṣu maitrīkaruṇādiṣu guṇeṣu. guṇavatsu ca pudgaleṣu ācāragocaragauravādisaṃpanneṣu. yadyogād gauravaṃ na karoti. asāv agauravatā. nāsti gauravam asyety agauravaḥ. tadbhāvaḥ agauravatā caitasikaviśeṣaḥ. ko 'sāv iti. paryāyāv āhuḥ. apratīśatā abhayavaśavartiteti. śiṣyaṃ prati iṣṭa iti pratīśaḥ. gurusthānīyaḥ. nāsti pratīśo 'syeti apratīśaḥ. tadbhāvaḥ apratīśatā. bhāvābhidhānena caitto gṛhyate. bhayaṃ nāma mānasaś caitto dharmaḥ. bhayena vaśe vartituṃ śīlam asyeti bhayavaśavartī. na bhayavaśavartī [Tib. 124b] abhayavaśavartī tadbhāvo 'bhayavaśavartitā. tad eva cāhrīkyaṃ. nāsti hrīr asyety ahrīkaḥ. tadbhāva āhrīkyaṃ. sa ca gauravapratidvaṃdvo dharmaḥ. na tadabhāvamātraṃ.

avadye bhayādarśitvam atrapeti.

avācyam avadyam. ataś cāha. avadyaṃ nāma yad garhitaṃ sadbhir iti. tatrābhayadarśitā anapatrāpyam iti. avadye 'niṣṭaphalādarśitety arthaḥ. bhīyate 'smād ity atra bhayaśabdo 'pādānasādhanaḥ. tasmād bhayaśabdena aniṣṭaṃ phalam ucyate. abhayasya darśanaṃ abhayadarśiteti vistaraḥ. yadi tāvad evaṃ kriyeta na bhayam abhayaṃ. abhayaṃ draṣṭuṃ śīlam asyeti abhadyadarśī. tadbhāvo 'bhayadarśiteti. prajñā vijñāsyate. prajñayā hi abhayaṃ paśyati. atha punar evaṃ kriyate bhayaṃ draṣṭuṃ śīlam asyeti bhayadarśī. na bhayadarśī abhayadarśī. tadbhāvo 'bhayadarśitā. abhayadarśiteti avidyā vijñāsyate. tathā hy avidyāyogād bhayaṃ na paśyati. naiva hi darśanaṃ darśiteti vistaraḥ. na prajñā nāpy avidyā. kiṃ tarhi. tayoḥ prajñāvidyayor yo nimittaṃ upakleśaḥ. (Abhidh-k-vy 137) tad abhayadarśanaṃ. tac cānapatrāpyam [Tib. 125a] iti. apatrapate 'nenety apatrāpyaṃ. kṛtyalyuṭo bahulam iti karaṇe ṇyatpratyayaḥ. na apatrāpyaṃ anapatrāpyam iti. hṛī lajjāyāṃ trapūṣ lajjāyām ity ekārthayor anayor dhātvoḥ katham arthāṃtare vācakatvam iti aparituṣyaṃto 'nye punar āhuḥ. ātmāpekṣayeti vistaraḥ. evam api dve apekṣe yugapat kathaṃ setsyata iti. asminn api pakṣe yugapadapekṣādvayāsaṃbhava iti paśyaṃś codaka aha. evam apīti. apiśabdena ayam api pakṣo duṣyatīty abhiprāyaḥ. āhrīkyam anapatrāpyaṃ caikasmiṃś citte kathaṃ bhavata iti matvā codayati. dve apekṣe yugapat kathaṃ setsyata iti. na khalūcyate yugapad ātmānaṃ paraṃ cāpekṣata iti vistaraḥ. paryāyena vṛttim anayor darśayati. kasyacid dhi doṣair ātmānam apekṣamāṇasyāpi na pravartate lajjā. kasyacit param apekṣamāṇasyeti. viparyayeṇa hrīr apatrāpyaṃ ceti vistaraḥ. prathamena tāvat kalpena

ahrīr agurutāvadye bhayādarśitvam atrapeti

anena. sagauravateti vistareṇa bhayadarśitā apatrāpyam iti. bhayadarśitānimittam apatrāpyam ity arthaḥ. dvitīyena kalpena ātmāpekṣayā doṣair alajjanaṃ āhrīkyaṃ parapekṣayānapatrāpyam iti anena. ātmāpekṣayā doṣair lajjanaṃ hrīḥ. parāpekṣayāpatrāpyam iti. evam api dve apekṣe iti vistareṇa codyaparihārau vaktavyau. [Tib. 125b] premagauravayor ekatvaṃ manyaṃte kecit. tasmād anayor nānākaraṇapradarśanārtham āha.

preṃa śraddheti.

premaiva śraddhā na gauravaṃ. na tu śraddhaiva prema. tenāha. dvividhaṃ hi prema kliṣṭaṃ akliṣṭaṃ cetyādi. syāc chraddhā na premeti catuḥkoṭikaḥ. duḥkasamudayasatyayoḥ śraddhaivābhisaṃpratyayarūpā na prema aspṛhaṇīyatvāt. syāt prema na śraddheti. priyatārūpā tṛṣṇā nābhisaṃpratyayarūpeti śraddhā na bhavati. ubhayaṃ śraddhā ca prema ca. abhisaṃpratyayarūpatvāt spṛhaṇīyatvāc ca nirodhamārgasatyayos tadubhayātmakaṃ bhavatīty arthaḥ. nobhayam etān ākārān sthāpayitveti. anye caitasikā vedanādayaḥ viprayuktādayaś ca. evaṃ dharmālaṃbanasya premnaḥ śraddhāyāś ca catuḥkoṭikaṃ kṛtvā pudgalālaṃbanasya catuṣkoṭikaṃ karoti. pudgaleṣv iti vistaraḥ. tatra sārdhaṃ viharaṃtīti sārdhavihāriṇaḥ śiṣyāḥ. ye pravrajitāḥ guror aṃte vasaṃtīti aṃtevāsinaḥ. niśrayādhyayanasaṃbaṃdhinaḥ. teṣu putrādiṣu prema na gauravaṃ kliṣṭaṃ akliṣṭaṃ ceti saṃbhavataḥ. gauravaṃ na prema

Abhidh-k-vy 138

gurutvaṃ hrīr

iti vakṣyamāṇalakṣaṇaṃ gauravaṃ na prema gauravasthānatvāt. ubhayaṃ prema gauravaṃ ca. tadubhayātmakaṃ bhavatīty arthaḥ. [Tib. 126a] nobhayam etān ākārān sthāpayitvā yo 'nyo jano 'saṃbaddho nirguṇaḥ. tatra na prema na gauravam iti. tatpūrvikā ca priyatā premeti. guṇasaṃbhāvanāpūrvikā priyatā tac ca prema. tasmān na saiva śraddhā premety ācāryaḥ.

gurutvaṃ hrīr

iti. yathoktā hrīḥ sagauravatā sapratīśatā sabhayavaśavartitety uktā. yā hrīḥ. tad gauravaṃ. tad evaṃ prema śraddhālakṣaṇaṃ bhavati. hrīlakṣaṇaṃ tu gauravam ity uktaṃ tayor nānākaraṇaṃ.

evaṃ sapratīśatāpīti. evaṃ hrīr api dharmeṣu ca pudgaleṣu ca. ye pudgalālaṃbane śraddhāhriyau. te tatra na sta iti pudgalālaṃbane śraddhāhriyāv adhikriyete yayor aikyaṃ manyante. te ārūpyadhātau na staḥ kāmarūpadhātvor eva bhavata ity uktaṃ.

(II.34) kathaṃ punar anayor ekatra citte yoga iti. na hi tad eva cittaṃ tadyogād audārikaṃ ca sūkṣmaṃ ca yujyate vipratiṣedhāt. niṣṭhyūtam iti. niḥpūrvasya ṣṭhīvate niṣṭhāyām etad rūpaṃ niṣṭhyūtaṃ. nirastam ity arthaḥ. nātiśyāyate nātighanībhavati. nātivilīyate nātidravībhavati. nātisūkṣmaṃ bhavati nātyaudārikam iti. madhyamāvastham ity arthaḥ. evaṃ tarhi nimittabhūtāv iti vistaraḥ. yathodakātapau sarpiṣaḥ śyānatvavilīnatvayor nimittabhūtau. na tu punas tatsvabhāvau śyānatvavilīnatvasvabhāvau. evaṃ vitarkavicārau cittasyaudārikatāsūkṣmatayor [Tib. 126b] nimittabhūtau na tu punar audārikasūkṣmatāsvabhāvāv iti. ata evaṃ vaktavyaṃ. cittaudārikatāhetur vitarkaḥ. cittasūkṣmatāhetur vicāra iti. brūyās tvam abhyupagamād adoṣa eṣa iti. tata idaṃ doṣāntaram āhā. āpekṣikī caudārikasūkṣmateti vistaraḥ. bhūmiprakārabhedāt. bhūmibhedāt prakārabhedāc ca. bhūmibhedāt tāvat. prathamadhyānam apekṣya kāmadhātur audāriko mahābhisaṃskārataratvāt. kāmadhātum apekṣya prathamaṃ dhyānaṃ sūkṣmam alpābhisaṃskārataratvāt praśāntam iti. tad eva punar dvitīyaṃ dhyānam apekṣya audārikaṃ. evaṃ yāvad bhavāgraṃ sūkṣmaṃ. prakārabhedād api tasyām eva bhūmau āpekṣikyāv audārikasūkṣmate. tadyathā ya eva te trayaḥ kleśānāṃ mūlaprakārā mṛdumadhyādhimātrā guṇānāṃ ca. kāmadhātau yāvad bhavāgre teṣām adhimātraḥ kleśa audārikaḥ. mṛduḥ sūkṣmaḥ. kleśaviparyayeṇa guṇānām iti. evaṃ bhūmiprakārabhedenāpekṣikyāv (Abhidh-k-vy 139) audārikasūkṣmate ity ā bhavāgrād audārikasūkṣmate syātāṃ. aniṣṭaṃ caitat. vitarkavicārayoḥ kāmadhātuprathamadhyānabhūmikatvād iti. na caudārikasūkṣmatayā jātibhedo yukta iti. vitarkavicārayor jātibheda iṣyate. anyo vitarko 'nyo vicāra iti. na caudarikatvena sūkṣmatvena ca vitarkavicārayor yathākramaṃ svabhāvabhedo yuktaḥ. kiṃkāraṇaṃ. jātibhinnayor hi vedanāsaṃjñayor audārikasūkṣmatā bhavati. na ca punar audārikasūkṣmatayaiva tayoḥ [Tib. 127a] svabhāvabhedaḥ. kiṃ tarhi. anubhavalakṣaṇatayā nimittodgrahaṇalakṣaṇatayā ca tayoḥ svabhāvabhedaḥ. tasmād apy anayor nāsti lakṣaṇaṃ. anye punar āhur iti sautrāntikāḥ. vāksaṃskārā iti. vāksamutthāpakā ity arthaḥ. vitarkya vicārya vācaṃ bhāṣate nāvitarkya nāvicāryeti. vitarkavicārair evaṃ caivaṃ ca bhāṣiṣya iti. tatra ye audārikāḥ. te vitarkā vāksaṃskārāḥ. karmaṇā svabhāvo dyotito na śakyam anyathā svalakṣaṇaṃ pradarśayitum iti. evaṃ sūkṣmās te vicārāḥ. etasyāṃ kalpanāyāṃ samudāyarūpā vitarkavicārāḥ. paryāyabhāvinaś ca bhavaṃti. cittacaittakalāpasya vāksamutthāpakatvāt. kathaṃ punar anayor ekatra citte yoga ity uktaṃ. ato vaibhāṣika āha. yadi caikatra citte 'nyo dharma audārika iti vistaraḥ. ekatra citte vitarka audārikasvabhāvo 'nyo dharmo vicāras tu sūkṣmasvabhāvo 'paraḥ. tau ca yathākramaṃ cittaudārikatāsūkṣmatāhetutvāc cittaudārikatāsūkṣmatety ucyate. atha vā cittasyaudārikaś cittaudārikaḥ. cittaudārikabhāvaḥ cittaudārikatā. evaṃ cittasūkṣmatāpi vaktavyeti ko 'tra virodhaḥ. na syād virodho yadi vitarkavicārayor jātibhedaḥ syād vedanāsaṃjñāvat. vedanā hy audārikī saṃjñā sūkṣmā. tayos tu jātibhedo 'stīti audārikasūkṣmatāyām apy ekatra citte na virodhaḥ. ekasyāṃ tu jātau anavadhṛtalakṣaṇāyāṃ aikyena ca kaiścid gṛhītāyāṃ mṛdvadhimātratā audārikasūkṣmatālakṣaṇā [Tib. 127b] yugapan na saṃbhavatety arthād ayugapat saṃbhavatīty uktaṃ. tathā hi vedanā anyo vā dharmaḥ paryāyeṇa mṛdutām adhimātratāṃ ca bhajate. naivaṃ vyakto bhavati. kiṃ. jātibhedaḥ. kasmāt. pratyekaṃ jātīnām mṛdvadhimātratvāt. vedanā hy audārikī bhavati. sūkṣmā vāpekṣābhedāt. katham iti. vedanā saṃjñām apekṣya audārikī. rūpam apekṣya sūkṣmā. tathā saṃjñā saṃskārān apekṣyaudārikī. vedanām apekṣya sūkṣmā. vitarkavicāravad eva vā. bhavato 'pi hi kāmāvacarau vitarkavicārāv audārikau prathamadhyānabhūmikau sūkṣmau. dhyānāntare ca vicāraḥ sūkṣmatara iti. tad evaṃ pratyekaṃ jātīnāṃ mṛdvadhimātratvāt. naivaṃ vyakto bhavati. na mṛdvadhimātratayā jātibhedo vyakto bhavatīty arthaḥ. atra (Abhidh-k-vy 140) saṃghabhadrācārya āha. ekatra ca citte audārikasūkṣmate bhavato na ca virodhaḥ. prabhāvakālānyatvāt. yadā hi cittacaittakalāpe vitarka udbhūtavṛttir bhavati. tadā cittam audārikaṃ bhavati. yadā vicāraḥ. tadā sūkṣmaṃ. rāgamohacaritavyapadeśavat. rāgamohayaugapadye 'pi hi tayor anyatarodbhūtavṛttiyogāt. rāgacarito mohacarita iti vā vyapadiśyate. tadvad ihāpi draṣṭavyam iti. atra vayaṃ brūmaḥ. bhavati kasmiṃścit kalāpe kasyacid dharmasya udbhūtavṛttitvaṃ. kiṃ tv anayor na lakṣaṇaṃ vivecitam iti. na kiṃcid etat. nanu ca cittaudārikatāsūkṣmatālakṣaṇau vitarkavicārāv uktau. [Tib. 128a] satyam uktau. pratyekaṃ tu jātīnām audārikasūkṣmate iti tāv audārikasūkṣmatālakṣaṇau bhavitum arhato yathoktam iti naitad asmān ārādhayati. naiva hi vitarkavicārāv ekatra citte bhavata ity apara ity ācāryamatam. asmin mate yathoktadoṣaprasaṃgo na bhavati. kas tv anayoḥ paryāyavartinor viśeṣaḥ. atra pūrvācāryā āhuḥ. vitarkaḥ katamaḥ. cetanāṃ vā niśritya prajñāṃ vā paryeṣako manojalpo 'nabhyūhābhyūhāvasthayor yathākramaṃ sā ca cittasyaudārikatā. vicāraḥ katamaḥ. cetanāṃ vā niśritya prajñāṃ vā pratyavekṣako manojalpo 'nabhyūhābhyūhāvasthayor yathākramaṃ sā ca cittasūkṣmateti. asmin pakṣe vitarkavicārāv ekasvabhāvau samudāyarūpau paryāyavartinau paryeṣaṇapratyavekṣaṇākāramātreṇa bhinnāv iṣyete. tatrodāharaṇaṃ kecid ācakṣate. tadyathā bahuṣu ghaṭeṣv avasthiteṣu ko 'tra dṛḍhaḥ ko jarjara iti muṣṭinābhighnato ya ūhaḥ. sa vitarkaḥ. iyaṃto jarjarā dṛḍhā veti yad ante grahaṇaṃ. sa vicāra iti. katham idānīṃ prathamaṃ dhyānaṃ paṃcāṅgam iti vistaraḥ. viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharatīti sūtre paṃcāṃgam uktaṃ. tat kathaṃ. bhūmitas tat paṃcāṅgam uktaṃ na kṣaṇata iti. prathamadhyānabhūmiḥ [Tib. 128b] kadācid vitarkeṇa vyavakīrṇā kadācid vicāreṇa. tad evaṃ saṃtānam adhikṛtya paṃcāṅgam uktaṃ na kṣaṇam adhikṛtyety adoṣaḥ.

yena kenacit parato viśeṣaparikalpeneti. bhūtenābhūtena vā parata utkarṣaparikalpena śūro 'rthavān asmi śīlavān buddhisaṃpanna iti vā yā cetasa unnatiḥ sa māno nāma caitasiko dharmaḥ.

paryādānaṃ tu cetasa

iti tuśabdo viśeṣaṇārtho bhinnakramaś cāvagantavyaḥ. ata evāha. madas tu svadharmeṣv eva raktasyeti vistaraḥ. cetasaḥ paryādānam iti. yena svadharmeṣv (Abhidh-k-vy 141) eva rūpaśauryādiṣu raktaṃ cetaḥ paryādīyate saṃnirudhyate. sa rāganiṣyando madaḥ. yaḥ svadharmeṣv eva raktasya darpacetasaḥ paryādānāt kuśaladharmakriyābhyaḥ pratisaṃhāraḥ mada iti ācāryasaṃghabhadraḥ. saṃpraharṣaviśeṣo mada iti. kliṣṭasaumanasyam abhipretaṃ. tad etan necchanti vaibhāṣikāḥ. yasmāt saumanasyaṃ ā dvitīyād dhyānāt. madaś ca traidhātukaḥ.

styānauddhatyamadā dhātutraya

iti vacanāt.

(II.35) uktāḥ saha cittena caittāḥ caittāḥ prakāreṇa iti. cittaṃ tāvat prakāreṇa uktaṃ

vijñānaṃ prativijñaptir

ity evamādinā svalakṣaṇaskandhadhātvāyatanakuśalādiprabhedena. caittā api svalakṣaṇaparasparaviśeṣeṇa [Tib. 129a] cittasaṃkhyāvadhāraṇakāmaprathamadhyānādibhūmiprabhedena.

ekārtham

iti. yac cittaṃ. tad eva manas tad eva vijñānam ity eko 'rtho 'syety ekārthaṃ. nirvacanabhedas tūcyate. cinotīti cittam iti. kuśalam akuśalaṃ vā cinotīty arthaḥ. nairuktena vidhinaivaṃ siddhaṃ. manuta iti manaḥ. mana jñāna ity asya auṇādikapratyayāt tasyaitad rūpaṃ mana iti. vijānāty ālambanam iti vijñānaṃ kartari lyuṭ. citaṃ śubhāśubhair dhātubhir iti cittaṃ. bhāvanāsaṃniveśayogena sautrāntikamatena yogācāramatena vā. āśrayabhūtaṃ manaḥ āśritabhūtaṃ vijñānam iti āśrayabhāvāpekṣaṃ manaḥ.

ṣaṇṇām anantarātītaṃ vijñānaṃ yad dhi. tan mana

ity arthaparigrahāt. āśritabhāvāpekṣaṃ vijñānaṃ. dvayaṃ pratītya vijñānasyotpattir iti vacanāt.

cittacaitasāḥ sāśrayālambanākārāḥ saṃprayuktāś ceti.

caśabda ekānukarṣaṇārthaḥ. ya eva hi cittacaittā ity anena śabdenābhihitāḥ. ta eva sāśrayā ity anenāpi śabdenābhidhīyante. evaṃ sālambanāḥ sākārāḥ saṃprayuktāś ca. tatra sāśrayā indriyāśritatvāt. ṣaḍāyatanāśritatvād ity arthaḥ. sālambanā viṣayagrahaṇāt. na hi vinālambanena cittacaittā utpadyante. [Tib. 129b] sākārāḥ tasyaivālambanasya prakāreṇa ākāraṇāt. yena te sālambanāḥ (Abhidh-k-vy 142) tasyaivālaṃbanasya prakāreṇa grahaṇāt. kathaṃ. vijñānaṃ hi nīlaṃ pītaṃ vā vastu vijānāti upalabhata ity arthaḥ. tad eva tathālambanaṃ vastu vedanānubhavati. saṃjñā paricchinatti. cetanābhisaṃskarotīty evamādi. atha vā tasyaivālambanasya vijñānaṃ sāmānyarūpeṇa upalabhyatārūpaṃ gṛhṇāti. viśeṣarūpeṇa tu vedanānubhavanīyatārūpaṃ gṛhṇāti. saṃjñā paricchedyatārūpaṃ gṛhṇātīty evamādi. saṃprayuktāḥ samaṃ prayuktatvād iti. samā aviprayuktāś cānyonyam iti saṃprayuktāḥ. āśrayālambanākārakāladravyasamatābhir iti. yenāśrayeṇa cittam utpadyate. tenaivāśrayeṇa vedanāsaṃjñācetanādaya utpadyante. tathā yenālambanena cittaṃ. tenaiva vedanādayaḥ. yenākāreṇa cittaṃ. tenaiva vedanādayaḥ. yadi hi nīlākāraṃ cittaṃ nīlākārā eva tatsaṃprayuktā vedanādaya utpadyante. yasmiṃś ca kāle cittaṃ tasminn eva vedanādayaḥ. yathā ca cittadravyam ekam evotpadyate na dve trīṇi vā. tathā vedanādravyaṃ ekam evotpadyate na dve trīṇi vā. tathā saṃjñādravyaṃ cetanādravyaṃ ity evamādi. tenedam evāntyaṃ durgamam iti vyācaṣṭe. yathaiva hy ekaṃ cittaṃ evaṃ caittā api ekaikā iti.

(II.36) viprayuktān vaktukāma ācārya upodghātaṃ karoti nirdiṣṭāś cittacaittāḥ savistaraprabhedā viprayuktās tv [Tib. 130a] avasaraprāptā idānīm ucyanta ity abhiprāyaḥ. savistaraprabhedā iti. vistaraś ca prabhedaś ca vistaraprabhedau. saha vistaraprabhedābhyāṃ savistaraprabhedāḥ. atha vā vistareṇa prabhedaḥ vistaraprabhedaḥ. saha vistaraprabhedena savistaraprabhedāḥ. tatra cittaṃ tāvat savistaraprabhedaṃ nirdiṣṭaṃ.

vijñānaṃ prativijñaptir manaāyatanaṃ cety

evamādinā. caittā api

vedanānubhava

ity ārabhya yāvat

pañcadhā caittā

iti vistareṇa.

nāmakāyādayaś ceti.

caśabda evaṃjātīyakānuktaviprayuktapradarśanārthaḥ. saṃghabhedaprabhṛtayo hi dravyataś cittaviprayuktā iṣyante iti ye 'py evaṃjātīyakā iti śāstre 'py uktatvāt. cittaviprayuktā iti cittagrahaṇaṃ cittasamānajātīyapradarśanārthaṃ. cittam iva cittena ca viprayuktā ity arthaḥ. kiṃ ca teṣāṃ cittena samānajātīyatvaṃ. (Abhidh-k-vy 143) yad arūpiṇo 'mī bhavanti. rūpitvād eva hi viprayuktatve 'pi rūpaṃ na viprayuktatve nāma labhate. yad vāmīṣāṃ nāmarūpam iti nāmatvaṃ tat teṣāṃ cittena samānajātīyatvaṃ. caittā api cittena tulyajātīyāḥ. te tu cittena sahālambane saṃprayuktās tadviśeṣaṇārthaṃ viprayuktagrahaṇaṃ asaṃskṛtam api tatsamānajātīyam anālaṃbanatveneti tatparihārārthaṃ saṃskāragrahaṇaṃ [Tib. 130b] ata evāha. ime saṃskārā na cittena saṃprayuktā na ca rūpasvabhāvā iti cittaviprayuktā ucyanta iti.

(II.37) tatreti. vākyopanyāse nidhāraṇe vā. tāvacchabdaḥ krame.

prāptir lābhaḥ samanvaya

iti. prāptir iti sāmānyasaṃjñā. lābhaḥ samanvaya iti viśeṣasaṃjñā. lābhaḥ pratilambha ity eko 'rthaḥ. samanvayaḥ samanvāgama ity anarthāntaraṃ. pratilambha ity ukte samanvāgamasyāgrahaṇaṃ. samanvāgama ity ukte pratilambhasyāgrahaṇaṃ. prāptir ity ukte tūbhayodgrahaṇaṃ. ata evāha. dvividhā hi prāptiḥ. aprāptavihīnasya ca pratilambhaḥ. pratilabdhena ca samanvāgama iti. aprāptaṃ ca vihīnaṃ cāprāptavihīnaṃ. tasyāprāptavihīnasya pratilambhaḥ. aprāptasya tadyathā duḥkhe dharmajñānakṣānteḥ. vihīnasya tadyathā kāmāvacarasya kāmavairāgyeṇa tyaktasya dhātupratyāgamanāt parihāṇyā vā punaḥpratilambhaḥ. pratilabdhena ca dvitīyādiṣu kṣaṇeṣu samanvāgamaḥ. tasyāḥ samanuvartanāt. yaś ca pratilambhaḥ yaś ca samanvāgamaḥ. sā dvidhā prāptir iti pratilambhe samanvāgame ca prāptiśabdo vartate. abhedavivakṣāyāṃ tu prāptiḥ pratilambhaḥ samanvāgama ity eka evārthaḥ. tathā hi prathame kṣaṇe duḥkhe dharmajñānakṣānteḥ prāptiḥ pratilambha iṣyate. sāpi samanvāgama ity ucyate. prathamakṣaṇastha [Tib. 131a] āryapudgalo duḥkhe dharmajñānakṣāntyā samanvāgata ity ucyate.

ājñāsyāmīndriyopetas trayodaśabhir anvita

ityādivacanāt. katham ayaṃ lakṣaṇanirdeśaḥ. na hi bhedavivakṣāyām api paryāyavacanena lakṣaṇanirdeśaḥ kalpate. prāptiḥ katamā. yaḥ pratilambho yaḥ samanvāgama iti. paryāyavacanam api kadācit lakṣaṇāya kalpate. analo jātavedā agnir iti. sūtre 'py uktam avidyā katamā. pūrvānte ajñānam aparānta ajñānam iti vistaraḥ. viparyayād evāprāptir iti siddham iti. viparyayād evāprāptir iti siddhe naitadarthaṃ sūtraṃ kartavyam ity abhiprāyaḥ. aprāptir apratilambho 'samanvāgama iti viparyayād etat trayaṃ gamyate. tathaiva cāpratilambhāsamanvāgamayor aprāptir iti sāmānyasaṃjñā. tasmād evaṃ ca vaktavyaṃ. dvividhā aprāptir aprāptapūrvāṇām apratilambhaḥ. prāptavihīnānām asamanvāgama (Abhidh-k-vy 144) iti. atha vāpratilabdhasya vihīnaspa cādyāprāptir apratilambhaḥ. apratilabdhena vihīnena ca dvitīyādiṣu kṣaṇeṣv asamanvāgama iti.

prāptyaprāptī svasaṃtānapatitānām

iti. saṃskṛtānāṃ prāptyaprāptī svasaṃtānapatitānām evety avadhāryate. na parasaṃtānapatitānām iti. na parasattvasaṃtatipatitānāṃ dharmāṇāṃ. svasaṃtatau prāptyaprāptī bhavata ity arthaḥ. tenāha. na hi parakīyaiḥ kaścit samanvāgata iti. nāpy asaṃtatipatitānām iti nāsattvasaṃtatipatitānām ity arthaḥ. tasmād āha. na hy asattvasaṃkhyātaiḥ [Tib. 131b] kaścit samanvāgata iti. mālyābharaṇādayaḥ kāṣṭhakuḍyādigatāś ca rūpādayo 'sattvasaṃkhyātāḥ. cakṣurādayaḥ sattvasaṃkhyātāḥ keśādayo rūpīndriyasambaddhāḥ sattvasaṃkhyātā eva veditavyāḥ. tadanugrahopaghātapariṇāmānuvidhānāt. tathā hi rūpīndriyopaghātāt pālityādivikāraḥ keśādīnāṃ dṛśyate. rasāyanopayogena cānugrahāt pālityādipratyāpattir iti sarveṣāṃ sattvasaṃkhyātānāṃ prāptir bhavatīti siddhaṃtaḥ.

nirodhayor

iti pratisaṃkhyānirodhāpratisaṃkhyānirodhayor asattvasaṃkhyātayor api prāptyaprāptī bhavataḥ. sarvasattvā apratisaṃkhyānirodhena yathāpratyayavaikalyaṃ samanvāgatāḥ. sakalabandhanādikṣaṇasthavarjyā iti. ādau kṣaṇaḥ duḥkhe dharmajñānakṣāntikṣaṇaḥ. tatra sthitā ādikṣaṇasthāḥ. sakalāni bandhanāny eṣām iti sakalabandhanā. aprahīṇasarvaprakārakleśāḥ. sakalabandhanāś cādikṣaṇasthāś ca ta iti sakalabandhanādikṣaṇasthāḥ. te varjyā eṣāṃ tair vā varjyāḥ sakalabandhanādikṣaṇasthavarjyāḥ. ke. sarva āryāḥ. te pratisaṃkhyānirodhena samanvāgatāḥ. sakalabandhanādikṣaṇasthās tv āryā na samanvāgataḥ. tasyāṃ hy avasthāyāṃ kṣāṃtivadhyāḥ [Tib. 132a] kleśāś chidyante na chinnāḥ. tannirodho 'pi prāpyate na prāpto

nirudhyamāno mārgas tu prajahāti tadāvṛtim

iti siddhāntāt. ekaprakāropalikhitādayas tv āryā laukikamārgaprāptena nirodhena tasyām avasthāyāṃ samanvāgatāḥ. ata ūrdhvaṃ dvitīyādiṣu kṣaṇeṣu samanvāgatā eva anāsravamārgaprāptenāpi nirodhena. pṛthagjanāś ca kecit samanvāgatā ity ekaprakāropalikhitādayaḥ. ākāśena tu nāsti kaścit samanvāgata iti asaṃbaṃdhāt. nirodhābhyāṃ tv asti sambandhaḥ. tasmād ākāśasya prāptir nāsti. yasya ca nāsti prāptis tasyāprāptir api nāstīti siddhānta eṣa vaibhāṣikāṇāṃ.

kuta etad iti. rūpādicakṣurādivatsvarūpakāryānupalambhāt pṛcchati. (Abhidh-k-vy 145) sūtrād iti. vyākhyānam eva vaibhāṣikaḥ sādhayati. daśānām aśaikṣāṇāṃ dharmāṇām iti vistaraḥ. daśāśaikṣā dharmāḥ. aṣṭāv aśaikṣāṇy āryamārgāṃgāni samyagvimuktiḥ samyagjñānaṃ ca. teṣām utpādāt saṃmukhībhāvāt. pratilaṃbhād āditaḥ prāpteḥ. samanvāgamāt paścāt prāpteḥ. paṃcāṅgaṃ viprahīṇaḥ. prahīṇapaṃcāṅga ity arthaḥ. paṃcāṃgāni satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā kāmacchando vyāpāda iti. etāny anāgāmiphalaprāptau prahīṇānīti na yujyante. imāni tu prayujyamānāni paṃcāṃgāni paśyāmo yad utordhvabhāgīyāni rūparāga ārūpyarāga auddhatyaṃ māno 'vidyā ceti. pratinidhibhūtāyāḥ prāpter yogāt prakṛtistho 'py arhann ārya ity ucyate. [Tib. 132b] sādhanaṃ cātra. dravyato 'sti samanvāgamaḥ sūtroktatvād āyatanadravyavad iti. ācaryas taṃ pratyāha. tena tarhy asattvākhyair api cakraratnādibhiḥ parasattvair api strīratnādibhiḥ samanvāgamo dravyasan prāpnoti. sūtre vadanāt. katham iti sūtraṃ darśayati. rājā yāvad vistara iti. rājā bhikṣavaś cakravartī saptabhī ratnaiḥ samanvāgataḥ. tasyemāni sapta ratnāni. tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam eva saptamam iti vistaraḥ. ebhis saptabhī ratnais samanvāgamaḥ sūtra ukto na ca dvavyato 'stīti anaikāntikatāṃ darśayati. pratijñādoṣam cāyam udgrāhayati. anumānavirodhāt. katham ity ucyate. na dravyasan daśāśaikṣadharmasamanvāgamaḥ samanvāgamasvābhāvyāc cakravartisaptaratnasamanvāgamavad iti. anena pratijñāyā dharmasvarūpaṃ viparyāsayati. vaśitvaṃ kāmacāra iti. icchānuvidhāyitvaṃ. tatra vaśitvam iti cakravartisūtre. anyatra punar dravyāntaram iti. aśāśaikṣasamanvāgamasūtre. kaḥ punar evam ayoga iti. pravacane hi dvividham iṣyate dravyasac ca vastu prajñaptisac ceti katham ayuktir iti vaibhāṣikāḥ. ācārya āha. ayam ayoga iti vistaraḥ. iha yad dravyasad vastu tat pratyakṣagrāhyaṃ [Tib. 133a] vā bhaved anumānagrāhyaṃ vā. tatra pratyakṣagrāhyaṃ rūpaśabdādi paṃcendriyagrāhyatvāt. manovijñānagrāhyam api kiṃcit pratyakṣaṃ. rāgadveṣādi svasaṃvedyatvāt. cakṣuḥśrotrādi tv anumānagrāhyaṃ cakṣurvijñānādikṛtyānumeyatvāt. tadbhāvābhāvayos tadbhāvābhāvāt. prāptiḥ punar na pratyakṣagrāhyā na cānumānagrāhyā tatsiddhau niravadyānumānādarśanāt. tasmād dravyadharmāsambhavād ayoga iti sthitam etat. idānīm ācāryas tatpakṣam utthāpyotthāpya dūṣayati. utpattihetur iti vistaraḥ. yasya prāptir asti sa utpadyate hetusadbhāvāt. asaṃskṛtasya na syāt prāptir yasmād asaṃskṛtam anutpādyaṃ. ye ca dharmā aprāptā duḥkhe (Abhidh-k-vy 146) dharmajñānakṣāntyādayaḥ. ye ca tyaktāḥ bhūmisaṃcāravairāgyataḥ. tadyathā kāmāvacarā akliṣṭā ūrdhvabhūmyupapattyā kliṣṭāś ca vairāgyeṇa tyaktāḥ. teṣāṃ dhātupratyāgamataḥ parihāṇyā vā katham utpattiḥ syāt. na hi teṣāṃ prāptir asti. anutpannaniruddhatvāt. sahajaprāptihetukā cet. kā. teṣām utpattir adhikṛtā. sahajā yā prāptir idānīm utpadyate. sā teṣāṃ janiketi. āha. jātir idānīṃ kiṃkarī jātijātir veti. kiṃkaraṇaśīlā kiṃkarī. jātir lakṣyaṃ dharmaṃ janayati. [Tib. 133b] jātijātis tu tallakṣaṇaṃ jātiṃ janayati. tena yadi lakṣyāṇāṃ dharmāṇām utpattiḥ prāptihetukocyeta tatra jātiḥ kiṃkarī. atha lakṣaṇānām. utpattis taddhetukocyeta. tata āha. jātijātir vā kiṃkarīti vikalpaḥ. atha vā yadi bhavataivaṃ kalpyeta. jātir dharmaṃ janayati. prāptiḥ punar jātiṃ janayatīti. tatra ucyate. jātijātir vā kiṃkarīti. sakalabandhanānāṃ khalv apīti vistaraḥ. yeṣām eko 'pi kleśaprakāro na prahīṇaḥ. te sakalabandhanāḥ. teṣāṃ sakalabandhanānāṃ khalv api mṛdumadhyādhimātrakleśotpattiprakārabhedo na syāt. kasmāt. prāptyabhedāt. vikalabandhanānāṃ hi prāptivaikalyān mṛdumadhyādhimātrakleśotpattibhedaḥ parikalpyeta na tu sakalabaṃdhanānāṃ. prāptināṃ tulyatvāt. yato vā sa bheda iti. yato vā kāraṇād abhyāsato 'nyato vā sa bhedaḥ. kasyacit sakalabandhanasyādhimātraḥ. kasyacin madhyaḥ. kasyacin mṛduḥ. tata eva bhedakāraṇāt tadutpattir astu. teṣāṃ mṛdvādīnāṃ kleśānām utpattiḥ. tasmān notpattihetuḥ prāptir iti. vaibhāṣika āha. kaś caivam āheti vistaraḥ. vyavasthāhetuḥ prāptiḥ. asatyāṃ hi prāptau laukikamānasānām iti. loke bhavo laukikaṃ. mana eva mānasaṃ. laukikaṃ mānasam eṣāṃ te ime laukikamānasāḥ. āryapṛthagjanāḥ. āryāś ca pṛthagjanāś ca. laukikamānasagrahaṇam āryaviśeṣaṇaṃ. [Tib. 134a] pṛthagjanā hi nityam eva laukikamānasāḥ. āsaṃjñikāsaṃjñisamāpattyavasthāyāṃ vā pṛthagjanaviśeṣaṇam api saṃbhavati. teṣāṃ āryapṛthagjanānāṃ. teṣām iti nirdhāraṇe ṣaṣṭhī. sambandhalakṣaṇā vā. teṣāṃ na syād vyavasthānam iti paricchedaḥ. yat kṛtaṃ vyavasthānaṃ. sā prāptiḥ. prahīṇāprahiṇakleśatāviśeṣād iti. prahīṇakleśā āryāḥ. aprahīṇakleśāḥ pṛthagjanāḥ. tadbhāvāḥ. sa eva viśeṣaḥ. iti prahīṇāprahīṇakleśataviśeṣaḥ. tasmād. etad vyavasthānaṃ bhavitum arhati. nanu ca pṛthagjanā api kecit prahīṇakleśā bhavanti. katham avadhāryate. āryā eva prahīṇakleśā iti. atyaṃtasamudghātavacanād evam uktaṃ. etac caiva katham iti. eṣāṃ prahīṇaḥ kleśa eṣām aprahīṇa iti yad etad vyavasthānaṃ. tat kathaṃ bhaviṣyati. prāptau tu satyāṃ kleśaprāptyā etat sidhyati vyavasthānaṃ. tadvigamāvigamāt kleśaprāptivigamāvigamāt chedācchedād (Abhidh-k-vy 147) ity arthaḥ. yeṣāṃ tatprāptivigamāḥ. te āryāḥ. yeṣām avigamāḥ. te pṛthagjanā iti. nanu ca pṛthagjanānām api keṣāṃcit kleśaprāptir vigatā. vigatā. na tu lokottareṇa mārgeṇa. sa tarhi lokottaramārgakṛto [Tib. 134b] viśeṣaḥ kathaṃ paricchidyate lokottareṇeyaṃ kleśaprāptir vigatā laukikeneyam iti. sāsravānāsravavisaṃyogaprāptibhedāt. āśryaviśeṣād etat sidhyatīti. ātmabhāvaviśeṣād etad vyavasthānaṃ eṣāṃ prahīṇaḥ kleśa eṣām aprahīṇaḥ kleśa iti sidhyati. tathā parāvṛtta iti. tathānyathābhūtaḥ. tatpraheyāṇāṃ darśanabhāvanāmārgapraheyāṇām. agnidagdhavrīhivad iti. yathāgnidagdho vrīhir abījībhūto bhavati. evaṃ yathoktena nyāyenābījībhūtaḥ āśrayaḥ kleśānāṃ prahīṇakleśa ity ucgate. upahatabījabhāve vā. āśraya ity adhikṛtaṃ. tena laukikena mārgeṇa prahīṇa iti śakyate vaktuṃ. bījasyopaghātamātrabhāvāt. viparyayād aprahīṇa iti. anirdagdhabīja āśraye 'nupahatabījabhāve vā. yaś cāprahīṇa iti vistaraḥ. yaś cāprahīṇo 'nantaroktena vidhinā darśanaprahātavyaḥ kāmāvacaro yāvad bhāvāgrikaḥ bhāvanāprahātavyo vā kāmāvacaro yāvad bhāvāgrikaḥ. tena samanvāgataḥ. yaś ca prahīṇas tathaiva yāvad bhāvāgrikaḥ. tenasamanvāgata iti prajñapyate. prajñaptidharmo 'yam iti darśayati. kuśalā api dviprakārā iti vistaraḥ. yathā kliṣṭā dviprakārā ity apiśabdārthaḥ. samuccaye vā kuśalāś cety arthaḥ. tadbījabhāvānupaghātād iti. teṣām utpattilābhikānāṃ kuśalānāṃ bījaṃ tadbījaṃ. tadbījasya bhāvas tadbījabhāvaḥ [Tib. 135a]. kasya. āśrayasya. tadbījabhāvasyānupaghātas tadbījabhāvānupaghātaḥ. tasmāt. tadbījabhāvānupaghātāt samanvāgataḥ. kaiḥ. ayatnabhāvibhiḥ kuśalaiḥ. upaghātād asamanvāgata ucyate. ko 'sāv ity āha. samucchinnakuśalamūlaḥ. tasya tv iti. tasyāśrayasya tadbījabhāvasya upaghāto mithyādṛṣṭyā veditavyo nānyathā. tenāha. na tu khalu kuśalānāṃ dharmāṇāṃ bījabhāvasyātyantaṃ saṃtatau samudghāto yathā kleśānām āryamārgeṇātyantaṃ saṃtatau samudghāta ity abhiprāyaḥ. ye punar iti vistaraḥ. ye prāyogikāḥ. tair utpannaiḥ. teṣām utpattis tadutpattiḥ. tadutpattau vaśitvaṃ sāmarthyaviśeṣaḥ. tasyāvighātāt. kasya. saṃtateḥ. samanvāgama ucyate. kaiḥ. tair yatnabhāvibhiḥ kuśulaiḥ. yasmād evaṃ. tasmād bījam eva śaktiviśeṣa evātra samanvāgamāvasthāyām anapoddhṛtaṃ kliṣṭānāṃ dharmāṇām āryamārgeṇānupahataṃ laukikena mārgeṇa. ayatnabhāvināṃ ca kuśalānāṃ dharmāṇāṃ mithyādṛṣṭyā. paripuṣṭaṃ ca vaśitvakāle yatnabhāvināṃ kuśalānāṃ bījam iti prakṛtaṃ. samanvāgamākhyāṃ labhate. nānyad dravyaṃ. yad vaibhāṣikaiḥ kalpitaṃ. kiṃ punar idaṃ bījaṃ nāmeti. (Abhidh-k-vy 148) dravyāśaṃkayā pṛcchati. yan nāmarūpaṃ phalotpattau samarthaṃ. yat paṃcaskandhātmakaṃ rūpaṃ phalotpattisamarthaṃ sākṣād anantaraṃ [Tib. 135b] pāraṃparyeṇa dūrataḥ. ko 'yaṃ pariṇāmo nāmeti. sāṃkhyānāṃ pariṇāmāśaṃkayā pṛcchati. saṃtater anyathātvam iti. anyathotpādaḥ. kā ceyaṃ saṃtatir iti. kiṃ yathā sāṃkhyānām avasthitadravyasya dharmāntaranivṛttau dharmāṃtaraprādurbhāvaḥ tathāvasthāyinyāḥ saṃtater anyathātvam iti. nety ucyate. kiṃ tarhi. hetuphalabhūtā. hetuś ca phalaṃ ca hetuphalaṃ. hetuphalam iti nairantaryeṇa pravṛttās traiyadhvikāḥ saṃskārāḥ saṃtatir iti vyavasthāpyante. yatra tūktam iti vistaraḥ. yatra tu sūtra uktaṃ. kim ity āha. lobhena samanvāgataḥ abhavyaḥ ayogyaś catvāri smṛtyupasthānāni kāyasmṛtyupasthānādīni utpādayitum iti. yadi bījaṃ prāptiḥ. bījaṃ nityam astīti smṛtyupasthānotpattir na syāt. bhavadīyāyām api prāptau tadutpattir na syād iti tulyam etat. tasmād ubhābhyām api vaktavyaṃ. tatrādhivāsanaṃ lobhasyāvinodanaṃ vā samanvāgama iti. adhivāsanam abhyanujñānam. avinodanam avyupaśamanaṃ. sarvathā prajñaptidharmo na dravyadharma iti. sarvaprakāreṇa yady utpattihetur yadi vyavasthāhetur yady āśrayaviśeṣaḥ yady adhivāsanam avinodanaṃ vā sarvathā prajñaptidharmaḥ prajñaptyā saṃvṛtyā vyavahāreṇa dharmaḥ prajñaptidharmo na dravyadharmaḥ na dravyato dharmaḥ svabhāva ity arthaḥ. atha vā dravyaṃ ca tad dharmaś ca sa dravyadharmo [Tib. 136a] na rūpādivat vidyamānasvalakṣaṇo dharma ity arthaḥ. tasya ca pratiṣedhaḥ tasya ca prajñaptidharmasya pratiṣedho 'samanvāgama iti.

idam asyeti jñānacihnaṃ pratilabdhadharmāvipraṇāśakāraṇaṃ ca prāptir ity ācāryasaṃghabhadraḥ. idam asyeti jñānacihnaṃ ity asiddham etat. āśrayaviśeṣeṇa tajjñānam iti brūmaḥ. yadi ca pratilabdhadharmavipraṇāśakāraṇaṃ prāptir iṣyate. prāptaparityāgo naiva syāt. bhavati ca. tasmād akāraṇam etat. sa eva ca śaktiviśeṣalakṣaṇaṃ bījabhāvam ācāryena vyavasthāpitaṃ dūṣayati. kim ayaṃ śaktiviśeṣaś cittād arthāntaram ato 'narthāntaraṃ. kiṃ cātaḥ. arthāntaraṃ cet. siddhaṃ prāptir astīti. saṃjñāmātre tu vivādaḥ. anarthāntaraṃ cet. nanv akuśalaṃ kuśalasya bījaṃ abhyupagataṃ bhavati. akuśalasya ca kuśalaṃ. ko hi nāma auṣṇyasya tejaso 'narthāntaratve saty auṣṇyam eva dāhakam adhyavasyen na tejaḥ. kuśalabījaṃ hy akuśale cetasy avyākṛte vā vartate. evam akuśalabījaṃ kuśale cetasy avyākṛte vā vartate. tathaiva cāvyākṛtabījam api kuśale (Abhidh-k-vy 149) cākuśale ca vartate. sāsravabījaṃ cānāsrave 'nāsravabījaṃ ca sāsrave cetasi vartata iti sāṃkaryadoṣaḥ prasajyata iti. atra vayaṃ brūmaḥ. anarthāntarabhāve sāṃkaryadoṣa bhavet. tat tu bījaṃ na cittād arthāntaraṃ vaktavyaṃ. nāpy anarthāntaram. upādāyaprajñaptirūpatvāt. [Tib. 136b] athāpy anarthāntarabhāvas tathāpy adośaḥ. kuśalena hi cittenotpannena svajātīye 'nyajātīye vā svasaṃtānacitte bījam ādhīyeta. tataḥ kāraṇaviśeṣāt kāryaviśeṣa iti viśiṣṭaṃ. tena tac cittam utpadyeta. tad viśiṣṭaṃ cittaṃ kuśalabījakāryakriyāyāṃ samartham utpadyeta. evam akuśalenāpi svajātīye 'nyajātīye vā svasaṃtānacitte bījam ādhīyeta. tac ca tena viśiṣṭaṃ cittam akuśalabījakāryakriyāyāṃ samartham utpadyeta. evam avyākṛtenāpi cittena svajātīye 'nyajātīye vā svasaṃtānacitte bījam ādhīyeta. tac cāpi tena viśiṣṭam avyākṛtabījakāryakriyāyāṃ samartham utpadyeta. sāsraveṇāpy anāsrave citte bījam ādhīyeta. anāsraveṇāpi sāsrava ity evam anyonyabījādhāyakam anyonyajanakaṃ ca cittaṃ cittāntarād utpadyamāmaṃ anyonyavāsyavasakatvena pravartate. na ca kuśalenākuśale citte śaktiviśeṣa āhita iti tad akuśalaṃ kuśalatām āpadyate. kuśalaṃ vā tad akuśalatāṃ. śaktiviśeṣamātratvāt. śaktir bījaṃ vāsanety eko 'yam arthaḥ. evam akuśalādivāsanāpi vaktavyā. yāvat sāsraveṇānāsrave śaktiviśeṣādhāne 'pi. anāsraveṇāpi sāsrave śaktiviśeṣādhāne. na tat sāsravaṃ anāsravaṃ saṃpadyate. anāsravaṃ vā sāsravam iti. bhavatām api vaibhāṣikāṇām idaṃ ciṃtyate. yadā sāsravacittasamanaṃtaraṃ [Tib. 137a] anāsravaṃ anāsravacittasamanantaraṃ vā sāsravacittam utpadyate. tadā kiṃ pūrvakaḥ sāsravakalāpo 'nāsravakalāpo vā śaktimān samanantarapratyayādibhāvenottarakalāpotpattāv utāśaktimān. kiṃ cātaḥ. yady aśaktimān samanantarapratyayādibhāvo 'py asya hīyeta. atha śaktimān. sā śaktiḥ kiṃ sāsrave cetasi sāsravā āhosvid anāsravā. tac cittaṃ sāsravasyānāsravasya ca cittāntarasya samanantarapratyayādibhāvaṃ kuryāt. tat kiṃ yayaiva śaktyā sāsravasya samanantarapratyayādibhāvaṃ kuryāt tayaivānāsravasya. yadi tayaiva kathaṃ śaktikāryasāṃkaryaṃ na bhavet. athānyayā śaktyā sāsravasyānyayānāsravasya samanantarapratyayādibhāvaṃ kuryāt. katham anayor ekatra śaktyos tasmāc cittād ananyayor bhinnarūpatā bhinnakāryatā ca yujyate. yujyate cet. asmākam api cittād ananyāsāṃ śaktīnāṃ tatrāvasthānaṃ kāryabhedaś ca bhaviṣyati. evam anāsravasyāpi cittasya sāsravānāsravacittasamanantarapratyayādibhāvena saṃbhavataḥ tathaiva śaktyor bhinnarūpatā kāryabhedaś ca vaktavyaḥ. tena yad uktaṃ nanv akuśalaṃ kuśalasya bījam (Abhidh-k-vy 150) abhyupagataṃ bhavatītyādi tad ayuktaṃ. na hi kuśalāhitena śaktiviśeṣeṇa viśiṣṭaṃ samartham akuśalam akuśalabījakāryaṃ karoti. [Tib. 137b] kiṃ tarhi. kuśalabījakāryam eva karoti. svāhitena tu śaktiviśeṣeṇa tad akuśalaṃ svabījakāryaṃ karoti. tat katham idam ucyate. kuśalasyākuśalaṃ bījam iti. brūyās tvam akuśalacitte tat kuśalabījam āhitaṃ kathaṃ akuśalaṃ na bhavatīti. na bhavanto bījārthaṃ jānate. kuśalena cittena nirudhyamānena. tathā śaktiviśiṣṭam akuśalaṃ cittaṃ janyeta yathā tac cittaṃ svotpattiyogyaṃ bhaviṣyati sākṣāt pāraṃparyeṇa veti śaktiviśeṣa eva bījaṃ. na bījaṃ nāma kiṃcid asti. prajñaptisattvāt. ata eva prāptyaprāptī prajñaptisatyāv ucyete. dravyasatyāv eva tu vaibhāṣikā varṇayanti.

(II.38, 39ab) atītānāṃ dharmāṇām atītāpi prāptir iti vistaraḥ. atītānāṃ dharmāṇāṃ tadyathā kliṣṭānām atītā prāptir yā utpannaniruddhā sāgrajāpi saṃbhavati. sahajāpi. paścātkālajāpi. teṣām evānāgatā prāptir anutpannā. pratyutpannā yā paścātkālajā utpannaniruddhā. anāgatānām api prāptir atītā yāgrajotpannaniruddhā. anāgatā yānutpannā. pratyutpannāgrajotpannāniruddhā. tathā pratyutpannānām apy atītā prāptir yāgrajotpannaniruddhā. anāgatā yānutpannā. pratyutpannā yā sahajā. atītādijātisāmānyaṃ ca gṛhītvaivam uktam. na tv ekasyātītasyāvaśyaṃ trividhā prāptir asti. na hi vipākajasyānāgatātītā vā prāptiḥ saṃbhavati.

avyākṛtāptiḥ sahajeti

vacanāt. [Tib. 138a] yadi tu pratidravyaṃ prāptivyavasthā kriyeta saṃbhavaṃ praty etad evaṃ bhavet. kliṣṭānām utpattipratilaṃbhikānāṃ ca kuśalānām atītādīnām atītādayaḥ prāptayo 'vaśyaṃ bhavanti. na hi pṛthagjanasyānutpannasya anāsravasya mārgasyātītā pratyutpannā ca prāptir asti. sāpavādaś cāyam utsargo 'vagantavyaḥ.

avyākṛtāptiḥ sahajeti

vecanāt. asaṃskṛtānāṃ tu prāpti utpannaniruddhātītā. 'nutpannānāgatā. utpannāniruddhā pratyutpannā. sugamatvāt tu na sūtritam etat. kāmarūpārūpyāvacarāṇāṃ kāmarūpārūpyāvacarī yathākramam iti. kāmadhātūpapannasya kāmāvacarāṇāṃ dharmāṇāṃ kāmāvacarī prāptiḥ. tasyaiva rūpāvacarāṇāṃ rūpāvacarī. tasyaivārūpyāvacarāṇām ārūpyāvacarī. rūpadhātūpapannasya ca kāmāvacarāṇāṃ. tadyathā nirmāṇacittānāṃ kāmāvacarī. rūpāvacarāṇāṃ rūpāvacarī (Abhidh-k-vy 151). ārūpyāvacarāṇām ārūpyāvacarī. ārūpyadhātūpapannasya taddhātukānāṃ taddhātukaiva prāptiḥ.

anāptānāṃ caturvidheti.

adhātvāptānāṃ saṃskṛtāsaṃskṛtānām anāsravāṇāṃ caturvidhā prāptiḥ. kāmarūpārūpyāvacarī cānāsravā ca. samāsena sarvān anāptān abhisamasyety arthaḥ. pratyekaṃ tu na caturvidhā. tata āha. tatrāpratisaṃkhyānirodhasyeti vistaraḥ. kāmadhātūpapannasya [Tib. 138b] kāmāvacarādīnāṃ yathāsaṃbhavam apratisaṃkhyānirodhasya prāptiḥ kāmāvacarī. rūpadhātūpapannasya rūpāvacarādīnāṃ apratisaṃkhyānirodhaprāptī rūpāvacarī. ārūpyadhātūpapannasyārūpyāvacarādīnām apratisaṃkhyānirodhaprāptir ārūpyāvacarī. sattvasaṃtānavaśenaiva hi tatprāptir vyavasthāpyate. na tu teṣāṃ vaśena yeṣām apratisaṃkhyānirodhaḥ. yadi hy evaṃ syāt mārgasatyasyāpratisaṃkhyānirodhaprāptir anāsravā syāt. pratisaṃkhyānirodhasya rūpārūpyāvacarī cānāsravā ceti. na kāmāvacarī. kāmadhātor apratipakṣatvāt. rūpāvacareṇa tu mārgeṇa prāptasya rūpāvacarī prāptiḥ. ārūpyāvacareṇārūpyāvacarī. anāsraveṇa mārgeṇānāsravā. āryasya tu rūpāvacareṇa mārgeṇa prāptasya rūpāvacarī cānāsravā cārūpyāvacareṇārūpyāvacarī cānāsravā ca.

laukikenāryavairāgye visaṃyogāptayo dvidheti

vacanāt. mārgasatyasyānāsravaiveti. laukikīm asya prāptiṃ pratiṣedhayati. seyaṃ samasya caturvidheti. samāsena traidhātukī cānāsravā ceti uktam arthaṃ nigamayati. śaikṣāṇām iti. śaikṣā dharmāḥ śaikṣasyānāsravā dharmā. aśaikṣā aśaikṣasyānāsravā. [Tib. 139a] mārgasatyabhāvā evaite draṣṭavyāḥ. śaikṣāśaikṣebhyas tv anye naiva śaikṣā nāśaikṣāḥ. asaṃskṛtā api yāvan naiva śaikṣā nāśaikṣā iṣyante. teṣāṃ

tridhā

prāptiḥ śaikṣādibhedena. śaikṣī aśaikṣī naiva śaikṣī nāśaikṣī ceti. anāryeṇa prāptasyeti. pṛthagjanena prāptasya. tasyaiva śaikṣeṇeti. tasyaiva pratisaṃkhyānirodhasya śaikṣeṇa mārgeṇa prāptasya śaikṣī. aśaikṣeṇāśaikṣī. kṣayajñānasaṃprayuktena mārgeṇa prāptasya. visaṃyogaprāptisaṃniśrayatvāt kṣayajñānasya. yady api sā vajropamena śaikṣeṇa prāpyate tadāvāhakatvāt. tatprāptatvavacane tu śaikṣyāḥ prāpteḥ aśaikṣī prāptir viśeṣitā syād iti na tena śaikṣeṇa (Abhidh-k-vy 152) aśaikṣīty uktaṃ. tasyaivāryamārgaprāptasyānāsraveti. tasyaiva pratisaṃkhyā nirodhasya āryamārgaprāptasya anāsravā. mārgasatyasya cānāsravā prāptir ity adhikṛtaṃ. āryeṇa laukikamārgaprāptasya pratisaṃkhyānirodhasya prāptiḥ kiṃ sāsravā utāho 'nāsravā. ubhayathety āha. sā kasmān noktā. sāvaśeṣaṃ bhāṣyaṃ. paścād darśayiṣyate

laukikenāryavairāgye visaṃyogāptayo dvidheti

nocyate. yā tv asaṃkīrṇā prāptiḥ saivehocyate iti veditavyaṃ.

(II.39cd, 40ab) durbalatvād iti. anabhisaṃskāravattvād durbalatvaṃ.

dve abhijñe iti. divyacaksurabhijñāṃ [Tib. 139b] divyaśrotrābhijñāṃ. nirmāṇacittaṃ ca varjayitvā. kiṃ.

avyākṛtāptiḥ sahajeti

saṃbandhanīyaṃ. teṣāṃ hi balavattvād iti vistaraḥ. teṣāṃ hi divyacakṣurabhijñādīnāṃ balavattvāt. kiṃ. pūrvaṃpaścātsahajā prāptiḥ. prayogaviśeṣaniṣpatter iti. prayogaviśeṣeṇa niṣpattir divyacakṣurabhijñādīnāṃ. tasyāḥ. prayogaviśeṣaniṣpatter balavattvaṃ. balavattvāt pūrvaṃpaścātsahajā prāptir ity arthasambandhaḥ. śailpasthānikasyāpi kasyacit tadyathā viśvakarmaṇaḥ. airyāpathikasya ca tadyathā sthavirasyāśvajitasya. atyartham abhyastasya bhṛśam ātmasātkṛtasyecchanti vaibhāṣikāḥ. kiṃ. pūrvaṃpaścātsahajā prāptir iti.

nivṛtasya ca rūpasyeti.

caśabdaḥ samuccayārthaḥ. prāptiḥ sahajeti samuccīyate. tac ca kliṣṭaṃ rūpaṃ prathamadhyānabhūmikam eva vijñaptirūpaṃ veditavyaṃ. tato 'nyāsu bhūmiṣu tadutthāpakābhāvāt. adhimātreṇāpīti vistaraḥ. adhimātreṇāpi cittena nivṛtā vijñaptir utthāpitā. tad eva cādhimātraṃ vijñapticittaṃ avijñaptiṃ notthāpayati. ato daurbalyasiddhiḥ. tasyā daurbalyasiddheḥ sahajaiva prāptiḥ.

prāptibheda iti. vipākajādīnām anivṛtāvyākṛtānāṃ sahajā prāptiḥ. abhijñādvayādīnāṃ tu pūrvaṃpaścātsahajā prāptir iti tadbhedaḥ.

kāmarūpasya nāgrajeti.

[Tib. 140a] kāmāvacarasya kuśalākuśalasya vijñaptyavjñaptirūpasyāgrajāprāptiḥ sarvathā nāsti. yadi kuśalasya yady akuśalasya nāsty eva sarvathety arthaḥ. sahajā cāsti paścātkālajā ceti saṃbhavataḥ. tadyathā prathamasya vijñaptyavijñaptikṣaṇasya ādau sahajā prāptir bhavati. dvitīyādiṣu kṣaṇeṣu tasyaivādyasya kṣaṇasya paścātkālajā bhavati. evam anyeṣām api dvitīyādīnāṃ kṣaṇānāṃ sahajā paścātkālajā prāptir veditavyā. kāmāvacarasyaiva rūpasyāgrajā (Abhidh-k-vy 153) prāptipratiṣedhād dhyānānāsravasaṃvararūpasyāgrajā prāptir asty evety utsṛṣṭā bhavati.

(II.40cd, 41) aprāptir anivṛtāvyākṛtaiva sarvā. kasmād vyavasthāpyate. yady aprāptiḥ kleśānāṃ kliṣṭā bhavet. prahīṇakleśasya kleśavad eva na syāt. yadi kuśalā syāt samucchinnakuśalamūlasya na syāt. anāsravāṇāṃ dharmāṇām aprāptir anāsravā syāt. kiṃ syāt. pṛthagjano na syān nityam āryadharmasamanvāgatatvāt. pāriśeṣyād anivṛtāvyākṛtaivāprāptir iti vyavasthāpyate. pratyutpannasya nāsty aprāptiḥ pratyutpanneti. pratyutpannasya dharmasya prāptir vartate. tasmād asyāprāptir nāsti pratyutpannā. tasya prāptyaprāptyoḥ samavadhānāsaṃbhavāt. atītānāgatayos tu traiyadhvikīti. aprāptānāṃ prāptavihīnānāṃ ca prāyogikānāṃ guṇānām anāgatānāṃ ca cakṣurādīnām api ca yeṣāṃ [Tib. 140b] prāptir nāsti atītāpy asty aprāptir anāgatāpi pratyutpannāpi. srotonyāyena hi teṣām aprāptir utpadyate nirudhyate 'nāgatavasthāneti.

kāmādyāptāmalānāṃ ceti.

tridhety anukarṣaṇārthaś cakāraḥ. kāmādiṣu dhātuṣu āptā aviyuktāḥ kāmādyāptāḥ. kāmādyāptānām amalānāṃ cāprāptis trividhā. upapattyāśrayavaśena tadvyavasthāpanāt. dharmasahāvyavasthāpinī hy aprāptiḥ. na prāptivad dharmavaśena vyavasthāpyate. tasmāt kāmadhātūpapannasya kāmarūpārūpyāvacarāṇāṃ anāsravāṇāṃ ca dharmāṇām aprāptiḥ kāmāvacarī. rūpadhātūpapannasya rūpāvacarī. ārūpyadhātūpapannasya ārūpyāvacarī. tadyathā kāmadhātūpapannasya prāyogikānāṃ guṇānām upapattilābhikānām api kuśalasamucchedāvasthāyām aprāptir avītarāgatvāc ca rūpārūpyāvacarāṇām akliṣṭānām aprāptiḥ pṛthagjanatvāc cānāsravāṇām aprāptiḥ kāmāvacarī. tathā rūpadhātūpapannasya kāmāvacarāṇāṃ bhūmisaṃcāratyaktānāṃ rūpārūpyāvacarāṇāṃ ca prāyogikānāṃ guṇānāṃ pṛthagjanatvāc cānāsravāṇām aprāptī rūpāvacarī. tathaiva cārūpyadhātūpapannasya kāmarūpāvacarāṇāṃ bhūmisaṃcāratyaktānām ārūpyāvacarāṇāṃ ca prāyogikāṇāṃ [Tib. 141a] guṇānāṃ pṛthagjanatvād eva cānāsravāṇām aprāptir ārūpyāvacarīty neyaṃ.

pṛthagjanatvaṃ katamat. āryadharmāṇām alābha ity anena śāstrapāṭhenānāsravatvābhāvam aprāpter darśayati. katameṣām āryadharmāṇām alābha iti. āryadharmā duḥkhe dharmajñānakṣāntim ārabhya sarvo 'nāsravo mārga iti ata evaṃ pṛcchati. sarveṣām aviśeṣavacanād iti. sarveṣāṃ duḥkhe dharmajñānakṣāntyādīnāṃ śaikṣāśaikṣajñānānām alābhaḥ. kasmāt. aviśeṣtatvāt. yady (Abhidh-k-vy 154) evam utpannāyām api duḥkhe dharmajñānakṣāntau pariśiṣṭānām āryadharmāṇām alābho 'syāstīti anāryaḥ syāt. tasmād idam āha. sa tu yo vinā lābheneti. yo vinā lābhenālābhaḥ. tat pṛthagjanatvam iti. anyathā hīti vistaraḥ. yady āryadharmāṇāṃ lābhe 'pi sati anyeṣām api dharmāṇām alābhaḥ pṛthagjanatvam iṣyate buddho 'pi śrāvakapratyekabuddhasaṃtānikair āryadharmair asamanvāgamāt anāryaḥ syāt. kevalālābhagrahaṇāt tv aprasaṃgaḥ. evaśabdas tarhi paṭhitavya iti. āryadharmāṇām alābha eveti. ekapadāny api hy avadhāraṇānīti. kevalapadāny apīty arthaḥ. abbhakṣo vāyubhakṣa iti. abbhakṣa eva vāyubhakṣa eveti nocyate. evaśabdasya cārtho gamyate. tadvad ihāpīti. [Tib. 141b] atha vā apa eva yo bhakṣayati so 'bbhakṣaḥ. yo vāyum eva bhakṣayati sa vāyubhakṣa iti. yathātra luptanirdiṣṭasya evakārasyāvadhāraṇārtho gamyate. tadvad ihāpy alābha eveti. duḥkhe dharmajñānakṣāntitatsahabhuvāṃ ity apara iti vistaraḥ. duḥkhe dharmajñānakṣāntes tatsahabhuvāṃ ca vedanādīnāṃ dharmāṇām alābhaḥ pṛthagjanatvam. asmiṃ pakṣe utpannāyām api duḥkhe dharmajñānakṣāntau pariśiṣṭānām āryadharmāṇām alābho 'stīty anāryaḥ syād iti yo doṣa uktaḥ. sa na saṃbhavati. yadā tarhi phalaprāptiḥ. tadā duḥkhe dharmajñānakṣāntitatsahabhuvāṃ vihānir iti phalaprāptāv anāryaḥ syād iti doṣaparihārārtham āha. na ca tattyāgāt. na ca teṣāṃ kṣāṃtisahabhuvāṃ tyāgād anāryatvaprasaṃgaḥ. tadalābhasyātyantaṃ hatatvāt. tasyālābhasyātyantavihīnatvāt. katham. asāv atyantaṃ hatas tatsaṃtāne punar anutpatteḥ. te tarhi trigotrā iti. śrāvakapratyekabuddhabuddhagotrā iti. katameṣām alābhaḥ. sarveṣām iti. śrāvakādigotrāṇām. evaṃ tarhi sa eva doṣa iti. buddho 'pi trigotrālābhād anāryaḥ syād ity arthaḥ. punaḥ sa eva parihāra iti. sa tu yo vinālābheneti pūrvavat prapaṃco yāvat tadyathā abbhakṣo vāyubhakṣa iti. yatnas tarhi vyartha [Tib. 142a] iti. kṣāṃtipariśiṣṭāryadharmālābhasadbhāvād anāryaḥ syād ity asya doṣasya parihārāya kṣāntitatsahabhuvām alābhaḥ pṛthagjanatvam iti yo yatnas sa vyarthaḥ syāt. pūrvapakṣadoṣaparihāra evāyam āsthīyate. anutpannāryadharmā saṃtatir iti. anutpannā āryadharmā asyām ity anutpannāryadharmā saṃtatiḥ pṛthagjanatvaṃ. anutpannāryamārgā skandhasaṃtatir ity arthaḥ. arthād utpannāryadharmā saṃtatir āryatvam ity uktaṃ bhavati āśrayaparāvṛtteḥ.

atheyam aprāptir iti. sarvadharmāprāptiś codyate. nāryadharmaprāptir eva. yathā tāvad iti. udāharaṇam etat. tasya lābhāt tad vihīyata iti. tasyāryamārgasya lābhāt tat pṛthagjanatvam alābhalakṣaṇaṃ vihīyate.

Abhidh-k-vy 155

kiṃdhātukaṃ tat pṛthagjanatvaṃ. tridhātukam ity eke. nanu copapattyāśrayavaśenālābho vyavasthāpyate. pṛthagjanatvaṃ cālābhasvabhāvaṃ. tasmād asya kāmāvacarasya sattvasya kāmāvacaram eva pṛthagjanatvam asti. na rūpārūpyāvacaram. atas traidhātukaṃ vihīyata iti ayujyamānam etat paśyāmaḥ. atha punar anutpattidharmatāṃ tad āpannam iti kṛtvā traidhātukaṃ tad vihīyata iti upacārakalpanā. bhavatv eṣā. naiṣā vāryate. kāmāvacarasyaiva tv ekasya pṛthagjanatvasya prāptir asti. tal laukikāgrabharmāvasthāyāṃ vihīyata [Tib. 142b] iti vedayāmaḥ. tac ca kāmavairāgye navame vimuktimārge prahīyate. rūpārūpyadhātvor utpadyamānasya tv āryasya pratibhūmyavasthitānāṃ pṛthagjanatvānāṃ āryamārgaprāptisāmarthyān naiva prāptir utpadyate. pratibhūmi tu navame vimuktimārge teṣāṃ prahāṇaṃ bhavatīti avagaṃtavyaṃ.

bhūmisaṃcārāc ceti. yadā ca kāmadhātor vairāgyaṃ kṛtvā prathamaṃ dhyānaṃ saṃcarati. tadā ca tat kāmāvacaraṃ pṛthagjanatvaṃ vihīyate. na cāryo bhavati. prathamadhyānabhūmikapṛthagjanatvaprādurbhāvāt. evam ārūpyadhātusaṃcārād rūpāvacaraṃ pṛthagjanatvaṃ vihīyate. ūrdhvabhūmeś cādharāṃ bhūmiṃ saṃcarate ūrdhvabhūmikaṃ pṛthagjanatvaṃ vihīyata iti vaktavyam. evam anyeṣām api yojyam iti. yathāryamārgasya prāptyā pṛthagjanatvam aprāptir vihīyata iti yojitaṃ. evam anyeṣām api śrutacintāmayādikānāṃ dharmāṇām aprāptir vihīyata iti yojyaṃ. kathaṃ. kāmāvacarāṇāṃ tāvac chrutacintāmayādikānāṃ dharmāṇāṃ prāptilābhād aprāptir vihīyate. upapattilābhikānāṃ ca kuśalānāṃ prāptyā samucchinnakuśalasyāprāptir vihīyate. bhūmisaṃcārāc ca. yadā cāyaṃ kāmadhātoś cyutvā prathamaṃ dhyānam upapattyā saṃcarati. tadā ca tadbhūmikānāṃ gatisaṃgṛhītānāṃ skaṃdhānām aprāptir vihīyate. akliṣṭāvyākṛtā eva hi gatayo vakṣyante.

avyākṛtāptiḥ [Tib. 143a] sahajeti

coktam. evaṃ prathamadhyānabhūmikānāṃ prāyogikāṇāṃ guṇānāṃ prāpter aprāptir vihīyate. bhūmisaṃcārāc ca. ūrdhvabhūmikānāṃ gatisaṃgṛhītānāṃ skandhānāṃ tadbhūmisaṃcārād vihīyata iti. idam ekeṣāṃ bhūmi saṃcāravyākhyānodāharaṇaṃ tatra aviviktaṃ paśyāmaḥ. ūrdhvabhūmikānāṃ gatisaṃgṛhītānāṃ skandhānām aprāptir na kevalaṃ bhūmisaṃcārād vibīyate. kiṃ tarhi. tatprāptito 'pīti. idaṃ tv asaṃkīrṇam udāharaṇaṃ paśyāmaḥ. tadyathā dvitīyādidhyānabhūmikānāṃ prāyogikāṇāṃ guṇānāṃ tadalābhinaḥ kāmāvacarasya sattvasyāprāptir asti. sa yadi kāmavairāgyaṃ kṛtvā prathamadhyāna upapadyate (Abhidh-k-vy 156). sā teṣām aprāptir bhūmisaṃcārād vihīyate. prathamadhyānabhūmikā tu teṣām aprāptir udbhavatīti. evam anyeṣām api yojyaṃ.

nanu caivam anavasthāprasaṃgaḥ prāptīnām iti. prāpter api prāptiḥ. asyā apy anyā. tasyā apy anyā ity anavasthā. parasparasamanvāgamād iti. prāptiprāptiyogāt prāptyā samanvāgataḥ. prāptiyogāt prāptiprāptyā samanvāgata ity arthaḥ. prāptyutpādād iti vistaraḥ. prāptyutpādāt tena dharmeṇa cittena vā samanvāgato bhavati. prāptiprāptyā ca samanvāgata iti vartate. prāptiprāptyutpatteḥ prāptyaiva samanvāgato bhavatīti. evaṃ prāptir ubhayatra vyāpriyate. prāptiprāptis tv ekatreti ato nānavasthā. kuśalasya kliṣṭasya ceti. anayor agrajapaścātkālajaprāptitvād grahaṇaṃ. avyākṛtasya [Tib. 143b] hi sahajaiva prāptir iti. dvitīye kṣaṇa iti vistaraḥ. dvitīye kṣaṇe tasya dharmasya tatprāpteḥ prāptiprāpteś ca prāptaya iti tisraḥ prāptayaḥ. prāptiyogād dhi taiḥ samanvāgato bhavati. tābhis tisṛbhiḥ prāptibhiḥ samanvāgamārthaṃ punas tisro 'nuprāptaya udbhavantīti ṣaḍ bhavanti prāptayaḥ. prathamadvitīyakṣaṇotpannānāṃ dravyāṇām iti. dharmeṇa sārdhaṃ navānāṃ dravyāṇāṃ nava prāptayaḥ sārdham anuprāptibhir aṣṭādaśa bhavanti. evam uttarottaravṛddhiprasaṃgeneti vistaraḥ. uttarottarasya kṣaṇasya vṛddhiḥ prāptibhiḥ. uttarottare vā kṣaṇe vṛddhiḥ prāptīnāṃ. tasyāḥ prasaṃgaḥ uttarottaravṛddhiprasaṃgaḥ. tena. uttarottaravṛddhiprasaṃgena. etāḥ prāptayo visarpantya iti. diṅmātraṃ darśayiṣyāmaḥ. caturthe kṣaṇe prathamakṣaṇotpannais tribhir dharmaiḥ prāptyanuprāptimadbhir bhavitavyaṃ. dvitīyakṣaṇotpannābhir api ṣaḍbhiḥ prāptyanuprāptibhiḥ punaḥ prāptyanuprāptimatībhir bhavitavyam. evaṃ tṛtīyakṣaṇotpannābhir aṣṭādaśabhiḥ prāptyanuprāptibhiḥ punar api prāptyanuprāptimatībhir bhavitavyam iti prathamadvitīyatṛtīyakṣaṇotpannānāṃ saptaviṃśatiḥ prāptayaḥ sārdham anuprāptibhis tāvatībhir iti catuḥpaṃcāśat prāptayaś caturthe kṣaṇe bhavanti. paṃcame tu kṣaṇe prathamadvitīyatṛtīyakṣaṇotpannāḥ prāptyanuprāptayaḥ punaś catuḥpaṃcāśac caturthakṣaṇotpannaprāptyanuprāptayaś ca dviścatuḥpaṃcāśad bhavanti. trīṇi catuḥpaṃcāśatkāni dvāṣaṣtyuttaraśataṃ prāptīnāṃ jāyate. evam uttarottaravṛddhiprasaṃgo vaktavyaḥ. atītānāgatānām ity atra pratyutpannāgrahaṇam anāvaśyakatvāt. [Tib. 144a] utpattilābhikānāṃ ceti. atra prāyogikāgrahaṇam anāvaśyakatvād eva. sasaṃprayogasahabhuvām iti. savedanādisajātyādīnām. anādyantasaṃsāraparyāpannānām anādāv anante ca saṃsāre saṃgṛhītānāṃ. anantā aprameyā ekasya prāṇinaḥ. kiṃ aṅga bahūnāṃ. kṣaṇe kṣaṇe upajāyaṃte prāptaya iti. anantadravyā eva. anantaprāptidravyā ity arthaḥ. (Abhidh-k-vy 157) atyutsavo batāyaṃ prāptīnām iti. parihāsavacanam etat. kevalaṃ na pratighātinyaḥ arūpiṇītvāt yato 'vakāśaṃ labhaṃte prāptayaḥ.

(II.42a) sabhāgatā sattvasāmyam

iti vistaraḥ. samāno bhāgo bhajanam eṣām iti sabhāgāḥ. tadbhāvaḥ sabhāgatā. samāno vā bhāgo bhajanaṃ sabhāgaḥ. sabhāga eva sabhāgatā. yadyogāt sabhāgo bhavati. tad dravyaṃ. sattvānāṃ sāmyaṃ sāmānyaṃ sādṛśyam ity arthaḥ. sattvagrahaṇam asattvanirāsārthaṃ. sattvānāṃ sattvasaṃkhyātānāṃ ca dharmāṇāṃ sādṛśyaṃ sabhāgatā. asattvasaṃkhyātānāṃ śāliyavādīnāṃ neṣyate. nikāyasabhāga ity asyāḥ śāstre saṃjñeti. jñānaprasthānādike śāstre nikāyasabhāga iti anayā saṃjñayā ayaṃ cittaviprayukto nirdiśyate. iha tu ślokabandhānuguṇyāt sabhāgateti anayā saṃjñayety abhiprāyaḥ. sā punar abhinnā bhinnā ceti. yā sarvasattvavartinī. sā pratisattvam [Tib. 144b] anyānyāpy abhinnety ucyate sādṛśyāt. na hi sā yathā vaiśeṣikāṇām ekā nityā ceti. bhinnā yā kvacid vartate kvacin na vartate. tata āha. bhinnā punar iti vistaraḥ. dhātavas trayaḥ kāmādayaḥ. gatayaḥ paṃca narakādayaḥ. yonayaś catasro 'ṇḍajādayaḥ. jātayo brāhmaṇādayaḥ. ādiśabdena upāsikābhikṣuṇīnaivaśaikṣanāśaikṣādayaḥ saṃgṛhyante. skaṃdhāyatanadhātuta iti. rūpaskandhasabhāgatā yāvad dharmadhātusabhāgatā. aviśiṣṭam iti. sāmānyarūpaṃ. prajñaptiś ceti. abhidhānaṃ cety arthaḥ. evaṃ skandhādibuddhiprajñaptayo 'pi yojyā iti. yadi skandhasabhāgatādravyam aviśiṣṭaṃ na syād anyonyaviśeṣabhinneṣu skandheṣu skandhaḥ skandha ity abhedena buddhir na syāt prajñaptiś ceti. evaṃ dhātvādibuddhiprajñaptayo 'pi yojyā ity eke paṭhanti. teṣām evaṃ vaktavyaṃ. yadi sabhāgateti vistareṇa yāvad anyonyaviśeṣabhinneṣu dhātuṣu kāmāvacaraḥ kāmāvacara iti abhedena buddhir na syāt prajñaptiś ceti.

catuḥkoṭika iti. syāt cyavetopapadyeta na ca sattvasabhāgatāṃ vijahyān na ca pratilabheteti. sattvasabhāgatām iti. sattvānāṃ sabhāgatā sattvasabhāgatā manuṣyatvādilakṣaṇā. sattvagrahaṇaṃ [Tib. 145a] hi dharmaviśeṣaṇārthaṃ. sattvasabhāgatā hy atra catuḥkoṭike vivakṣitā na dharmasabhāgateti. na tu sattvas sattva ity ākārasabhāgatehābhipretā. yadi hi sābhipretā syāt. tṛtīyā koṭir na sidhyeta gatisaṃcāre 'pi tasyāḥ sattvasabhāgatāyās tādavasthyāt. tatraivopapadyamāna iti. tadyathā manuṣyagateś cyutvā manuṣyagatāv evopapadyamānaḥ. manuṣyagateś cyavate maraṇād upapadyate ca tasyām eva pratisaṃdhibandhāt. na cāsau manuṣyasabhāgatāṃ vijahāti na ca pratilabhate tasyā manuṣyasabhāgatāyās tādavasthyāt. (Abhidh-k-vy 158) dvitīyā niyāmam avakrāmann iti. sa sattvasabhāgatāṃ pṛthagjanatvasvabhāvāṃ sabhāgatāṃ vijahāti āryatvasvabhāvāṃ sabhāgatām aparāṃ pratilabhate. tṛtīyā gatisaṃcārād iti. tadyathā manuṣyagateś cyutvā devagātāv upapadyamānaḥ. cyavate tathaiva maraṇād upapadyate ca pratisaṃdhibandhāt. sattvasabhāgatāṃ manuṣyasabhāgatālakṣaṇāṃ vijahāti. pratilabhate ca devasabhāgatālakṣaṇām aparām iti. caturthy etān ākārān sthāpayitveti. pūrvoktakoṭisvabhāvaprakārān varjayitvety arthaḥ. tadyathā jīvan pṛthagjana āryo vā kiṃcid alabhamānaḥ.

yadi pṛthagjanasabhāgatā nāma dravyam asti kiṃ punaḥ pṛthagjanatvena āryadharmalābhasvabhāvena kalpitena prayojanam iti vākyaśeṣaḥ. pṛthagjanasabhāgatayaiva pṛthagjana iti paricchidyeta yathā [Tib. 145b] manuṣyasabhāgatayaiva manuṣya iti. na hi manuṣysabhāgatāyā anyan manuṣyatvaṃ kalpyate vaibhāṣikair alābhavad anyasvabhāvaṃ. tatra ca sādhanaṃ. na svasabhāgatāyā anyat pṛthagjanatvaṃ. svasabhāgatāpratyayābhidheyatvāt. manuṣyatvavat. naiva ca lokaḥ sabhāgatāṃ paśyati arūpiṇītvād iti. na lokaś cakṣuṣā sabhāgatāṃ paśyaty arūpiṇītvād arūpavatītvād arūpasvabhāvatvād vā. yathā na paśyati evaṃ na śṛṇoti yāvan na spṛśatīti. anena pratyakṣāsiddhatāṃ darśayati. na caināṃ prajñayā paricchinattīti. anenānumānenāpi na sidhyatīti darśayati. pratipadyate ca sattvānāṃ jātyabhedam iti. satyā api tasyāḥ kathaṃ tatra vyāpāra iti. jātyabhedapratipattau jātyabhedapratipattir asti. sā tu na sabhāgatayā dravyāntarakalpitayā kṛtā pramāṇenānupalabhyamānatvena tasyā vyāpārasaṃbhavāt. brūyās tvaṃ. na nirnimittā sāmānyabuddhir bhavitum arhati. tena yan nimittaṃ tasyāḥ sāmānyabuddheḥ. tat sabhāgatā nāma dravyam iti. vayam api tāṃ sāmānyabuddhiṃ sanimittāṃm brūmaḥ. sādṛśyakṛtā hi sā buddhiḥ. tac ca sādṛśyaṃ na dravyāntaram iti brūmaḥ. tenocyate. api cāsattvasabhāgatāpi kiṃ neṣyata iti vistaraḥ. na dravyāntarasabhāgatānimittā sattvaḥ sattva iti sāmānyabuddhiḥ. sāmānyākārapravṛttatvāt. śāliyavamudgamāṣādisāmānyabuddhivat. śāliyavasvajātisādṛśyakṛtā [Tib. 146a] hy eṣā sāmānyabuddhiḥ. na ca teṣāṃ svajātisādṛśyaṃ svato 'rthāntaraṃ bhavati. tāsāṃ ca sabhāgatānām iti vistaraḥ. anyā sattvasabhāgatānyā dhātusabhāgatānyā gatisabhāgateti anyonyabhinnāḥ sabhāgatā iṣyante. tāsāṃ sabhāgateti prajñaptir iyaṃ sabhāgatā iyaṃ sabhāgatety abhedena kathaṃ bhavadbhiḥ kriyate. vyavahāraḥ pratyayaś ca kathaṃ jāyate. yady atrāpi sabhāgatāntaraṃ pratijñāyeta yena sabhāgatāsāmānyabuddhir bhavet. bhavet so 'yam apakṣaḥ prākpakṣavirodhāt. (Abhidh-k-vy 159) vaiśeṣikāś caivaṃ dyotitā iti. jvalitāḥ samarthitā ity abhiprāyaḥ. te 'pi hi sāmānyapadārthavādino bhavanto 'pīti. ayaṃ tu teṣāṃ vaiśeṣikāṇāṃ viśeṣaḥ. eko 'py anekasmiṃ vartate sraksūtravat. bhūtakaṇṭheguṇavac ceti. yadi dyotitāḥ sāmānyapadārthavāditvāt. yadi na dyotitā ekānekanityānityatvādiviśeṣavāditvāt. na hi paralokāstitvādīni vaiśeṣikaiḥ kalpitānīti na vyavasthāpyante. saced itthaṃtvam āgacchatīti. prāṇātipātenāsevitena bhāvitena bahulīkṛtena narakeṣūpapdyate. saced itthaṃtvaṃ āgacchati manuṣyāṇāṃ sabhāgatāṃ prāpnoti prāṇātipātenālpāyur bhavatīti vistaraḥ. idaṃprakāra itthaṃ. tadbhāvaḥ itthaṃtvam iti. [Tib. 146b] śarīrendriyasaṃsthānaceṣṭāhārādisābhāgyakāraṇaṃ anyonyābhir abhisaṃbaṃdhanimittaṃ ca sabhāgateti ācāryasaṃghabhadraḥ. tad etad etenaiva pratyuktaṃ. vayam api hy evam icchāmaḥ. na tu sā sabhāgatā dravyāṃtaraṃ. ta eva hi saṃskārās tathākāraṇabhāvaṃ pratipadyaṃte iti.

(II.42bcd) āsaṃjñikam asaṃjñiṣu nirodhaś cittacaittānām

iti vistaraḥ. asaṃjñinām idam āsaṃjñikaṃ. asaṃjñiṣu vā bhavaṃ āsaṃjñikaṃ. nirudhyaṃte 'nena cittacaittāḥ. cittacaittān vā niruṇaddhīti nirodhaḥ. yenānāgate 'dhvany avasthitāś cittacaittāḥ kālāṃtaraṃ tāvatkālaṃ saṃnirudhyaṃte. notpattuṃ labhaṃte ity arthaḥ. tad āsaṃjñikaṃ nāma dravyaṃ. nadītoyasaṃnirodhavat. setuvad ity arthaḥ. dhyānāṃtarikāvad iti. yathā brahmapurohitā nāma te devā yeṣāṃ kecin mahābrahmāṇaḥ pradeśe bhavaṃti dhyānāṃtarikāyāṃ. tathā bṛhatphalā nāma te devā yeṣām asaṃjñisattvāḥ pradeśe bhavaṃti. na bhūmyaṃtare bhavaṃti. upapattikāle cyutikāle ca saṃjñina iti saṃbaṃdhanīyaṃ. kliṣṭena manasā pratisaṃdhibaṃdhāt.

upekṣāyāṃ cyutodbhavāv

iti ca niyamāt. pūrvasamāpattisaṃskāraparikṣayād iti. pūrvasamāpattisaṃskāralakṣaṇasya vipākahetoḥ parikṣayāt. tataḥ samāptaphalatvād ity arthaḥ. [Tib. 147a] pūrvasamāpattisaṃskārāvedhaparikṣayād ity apare vyācakṣate. apūrvānupacayāc ceti. cittābhāvāt karmānupacayād ity abhiprāyaḥ. kṣiptā iva kṣīṇavegā iṣavaḥ pṛthivīm iti. upapadyaṃte iti prakṛtaṃ. pūrvam ayaṃ padir janyarthaḥ. idānīm arthavaśād gatyarthaḥ. saṃpadyaṃte gacchaṃtīty arthaḥ. pṛthivīṃ gacchaṃtīti vākyaśeṣa ity spare.

(II.43) asaṃjñināṃ sattvānāṃ samāpattir asaṃjñā vā samāpattir iti asaṃjñisamāpattiḥ. etāvat tathāśabdenānvākṛṣyata iti. vipāka ity evamāder arthaviśeṣasyānabhiprīteḥ. avyākṛtam eva hi āsaṃjñikaṃ. kuśalaiva ceyaṃ samāpattir (Abhidh-k-vy 160) iti vakṣyate.

paṃcaskaṃdhako vipāka iti. cyutyupapattikāle cittacaittāṇāṃ vipākatvasadbhāvāt.

tata eva tallābhīti. yata eva parihīṇo 'pi punar utpādyāsaṃjñisattveṣūpapadyate tata eva tallābhī niyāmaṃ nāvakrāmati. niyāmāvakrāṃtyaiva hy āryo 'pāyagatyāsaṃjñikamahābrahmakauravopapattyaṣṭamabhavādīnām apratisaṃkhyānirodhaṃ pratilabhate. vinipātasthānam ivaināṃ paśyaṃtīti. apāyasthānam ivaināṃ paśyaṃtīty arthaḥ. giritaṭādivinipātasthānam ivety apare. niḥsaraṇasaṃjñino hi tāṃ samāpadyaṃte. pṛthagjanā mokṣasaṃjñina ity [Tib. 147b] arthaḥ. na caivam āryā viparītasaṃjñinaḥ pratilabhaṃte. dhyānavad iti. caturthadhyānalābhād atītānāgatam anādimati saṃsāre labdhapūrvaṃ caturthaṃ dhyānaṃ pratilabhaṃte yoginaḥ. tasmāt kiṃ tadvad eva atītānāgatāṃ tāṃ pratilabhaṃta iti pṛcchati. anye 'pi tāvan na pratilabhaṃta iti. pṛthagjanā api tāvan nātītānāgatāṃ pratilabhaṃte yeṣāṃ tāvad iyaṃ ātmīyā samāpattiḥ. kiṃ punar āryā yeṣām iyam anātmīyeti. ucitāpi satīti. anādimati saṃsāre labdhapūrvāpi mahābhisaṃskārasādhyatvān mahāyatnābhiniṣpādyatvād ity arthaḥ. acittakatvāc ca.

ekādhvikāpyate

samānādhvikā labhyata ity arthaḥ. yathā prātimokṣasaṃvara iti. prātimokṣasaṃvaro 'ṣṭavidho 'pi yadā samādīyate. tadā sa prāpyate. prāptiś ca tasya tasminn eva kṣaṇe utpadyate. labdhayā tu tayā samāpattyā dvitīyādiṣu kṣaṇeṣu prātimokṣasaṃvaravad eva samanvāgato bhavati. yāvan na tyajati tāṃ samāpattiṃ. tattyāgas tu parihāṇyā bhūmisaṃcārād vā. acaittikatvān nānāgatā bhāvyate. kuśalaṃ hi cittam anāgataṃ bhāvyate. na tv iyaṃ acittaketi na tadvad anāgatā bhāvyate.

(II.44, 45ab) nirodhākhyā tathaiveti.

samāpattir iti vartate. evaśabdo 'vadhāraṇe. yathāsaṃjñisamāpattinirdeśe athāśabdena nirodhaś cittacaittānām iti atidiśyate. tathaivehāpi [Tib. 148a] nirodhasamāpattinirdeśe sa evaṃprakāro 'tidiśyate iti. śāṃtavihārasaṃjñāpūrvakeṇa manasikāreṇeti. vihāraḥ kṛīdāvihāra iva vihāraḥ. samādhiviśeṣaḥ. śāṃto vihāraḥ śāṃtavihāraḥ. śāṃtavihāre saṃjñā śāṃtavihārasaṃjñā. sā pūrvā asyeti śāṃtavihārasaṃjñāpūrvakaḥ manasikāro manaskāra iti yo 'rthaḥ aluksamāsāt sa manasikāra iti bhavati. saṃjñāveditasamudācārapariśrāṃtā hi tatra śāṃtavihārasaṃjñinas tathāvidhena manasikāreṇa enāṃ nirodhasamāpattiṃ samāpadyaṃte. tāṃ tv asaṃjñisamāpattiṃ niḥsaraṇasaṃjñāpūrvakeṇa mokṣasaṃjñāpūrvakeṇety (Abhidh-k-vy 161) arthaḥ. aparaparyāyavedanīyā ceti. aparaparyāyas tṛtīyādijanma. tatra vedanīyā. kathaṃ. ya āryaḥ kāmadhātau nirodhasamāpattim utpādya bhavāgra utpadyeta. tasya sā paripūrikopapadyavedanīyā. yas tu tataḥ parihīṇo rūpadhātāv upapadya kālāṃtareṇa ca punar api bhavāgraṃ labdhvā nirodhasamāpattim utpādyānutpādya vā bhavāgra upapadyate. tasya sāparaparyāyavedanīyā bhavati. yas tv iha parinirvāyāt. tasyāniyateti.

ucchedabhīrutvād iti. sarvātmabhāvocchedabhīrutvāt. vyathaṃte hy apunarbhavāt prapātād iva bāliśāḥ. asaṃjñisamāpattau kasmād ucchedabhayaṃ na bhavati. [Tib. 148b] tatra rūpasadbhāvāt. rūpe hy ātmasaṃjñām abhiniveśya tāṃ samāpadyaṃte. nirodhasamāpattau tu ārūpyabhūmikatvād rūpam api nāstīti sarvātmabhāvabhāvaṃ paśyaṃto na tāṃ samāpattum utsahaṃte. nanu cārūpyeṣu nikāyasabhāgajīvitendriyādayaś cittaviprayuktā santi. kasmāt tatrātmasaṃjñām abhiniveśya tāṃ na samāpadyaṃte. viprayuktānām adṛśyatvāt. āryamārgabalena cotpādanāt. kathaṃ punar gamyate āryamārgabalena tad utpādanam iti ata āha. dṛṣṭadharmanirvāṇasya tadadhimuktita iti. dṛṣṭe janmani nirvāṇaṃ dṛṣṭadharmanirvāṇaṃ. tasya. tadadhimuktitaḥ. tad iti adhimuktiḥ tadadhimuktiḥ. tena vādhimuktis tadadhimuktiḥ. tadadhimuktes tadadhimuktitaḥ. dṛṣṭe janmani etan nirvāṇam iti āryas tām adhimucyate. kecit punar evaṃ paṭhaṃti. dṛṣṭanirvāṇasya tadadhimuktita iti. evaṃ ca vyācakṣate. dṛṣṭaṃ nirvāṇam aneneti dṛṣṭanirvāṇaḥ. tasyāryasya tasyām adhimuktis tadadhimuktiḥ. tadadhimuktes tadadhimuktitaḥ. etad uktaṃ bhavati. dṛṣṭanirvāṇa āryas tām adhimucyate nānya iti. nanu ca pṛthagjano 'pi laukikena mārgeṇa dṛṣṭanirvāṇaḥ. na pṛthagjano dṛṣṭanirvāṇaḥ. prāptanirvāṇas tu bhavet. taduttarāṃ hi bhūmiṃ pṛthagjanaḥ śāṃtataḥ paśyan vairāgyaṃ labhate na nirvāṇam iti acodyam etat. prayogalabhyaiveyam iti. [Tib. 149a] iyam api samāpattir asaṃjñisamāpattivad eva mahābhisaṃskārasādhyeti. tathaiva

ekādhvikāpyate.

katham ity āha. na cātītā labhyata iti. yadā parihīṇaḥ punas tām utpādayati. tadā prayogeṇāpūrvaiva labhyate. prātimokṣasaṃvaravad iti vistareṇa vyākhyeyā. cittabalena tadbhāvanād iti. cittabalenānāgatabhāvanād ity arthaḥ.

bodhilabhyā muner

iti. prayogalabhyaiveyam ity utsargasyāyam apavādaḥ. śrāvakapratyekabuddhānāṃ sa vidhir iti kṛtvā.

Abhidh-k-vy 162

kṣayānutpādajñāne bodhir

iti vakṣyati. tenāha. kṣayajñānasamakālam iti vistaraḥ.

sāsravāś ca kṣayajñāna

iti buddhā bhagavaṃta etāṃ pratilabhaṃte. nāsti buddhānāṃ kiṃcit prāyogikaṃ nāmeti. yothoktaṃ stotrakāreṇa

na te prāyogikaṃ kiṃcit kuśalaṃ kuśalāntaga icchāmātrāvabaddhā te yatrakāmāvasāyiteti.

kathaṃ punar bhagavān ubhayatobhāgavimukta iti. kleśāvaraṇaṃ samāpattyāvaraṇaṃ cobhayatobhāgaḥ. tato vimuktaḥ. sidhyaty utpāditāyām iveti. sidhyati ubhayatobhāgavimukto bhagavāṃ saṃmukhīkṛtapūrvāyām iva. tasyāṃ vaśitvalābhāt. tatsaṃmukhīkāraṇakāraṇasāmarthyayogataḥ. prāg eva tām iti vistaraḥ. dharmataiṣā yad bodhisattvaś caramabhaviko bhavāgralābhī bhūtvā caturthadhyānasaṃniśrayeṇa darśanamārgam [Tib. 149b] utpādya tataś ca vyutthāya bhavāgraṃ samāpadyate. tato nirodhasamāpattiṃ samāpadyate. tato vyutthāya punaś caturthadhyānasaṃniśrayeṇa bhāvāgrikabhāvanāprahātavyakleśaprahāṇaṃ kṛtvā kṣayajñānakālāt prabhṛti anuttarasamyaksaṃbuddho bhavatīty evaṃ śaikṣāvasthāyāṃ sa tām utpādayatīti pāścātyāḥ kaśmīramaṇḍalāt paścād bhavāḥ pāścātyāḥ. netrīpadam iti śāstranāma sthaviropaguptasya. yatredaṃ vākyaṃ. nirodhasamāpattim utpādya kṣayajñānam utpādayatīti vaktavayṃ tathāgata iti. satyābhisamaye ṣoḍaśabhir iti. duḥkhe dharmajñānakṣāṃtim ārabhya yāvan mārge 'nvayajñanam iti ṣoḍaśabhiś cittakṣaṇaiḥ. bhavāgravairāgye cāṣṭādasabhir iti. navaprakārāṇāṃ kleśānāṃ bhāvāgrikāṇāṃ bhāvanāheyānāṃ prahāṇāya navānaṃtaryamārgā nava ca vimuktimārgā ity aṣṭādaśabhiḥ. ta ete catustriṃśad bhavaṃti ṣoḍaśa caṣṭādaśa ceti. adhobhūmikā na punaḥ praheyā bhavaṃtīti. kāmāvacarādīnāṃ kleśānāṃ laukikena mārgeṇa pṛthagjanatvāvasthāyām eva prahīṇatvāt. yady eṣa niyamaḥ prahīṇakleśapratipakṣotpādanaṃ na kartavyam iti. atha kimarthaṃ prahīṇeṣu kāmāvacareṣu kleśeṣu tatpratipakṣaṃ dharmajñānapakṣam mārgam abhisamayakāla utpādayati. tannāṃtarīyakatvād anvayajñānapakṣasya mārgasya. [Tib. 150a] na hy asatyāṃ dharmajñānapakṣotpattāv anvayajñānapakṣasaṃmukhībhāvaḥ saṃbhavati. etad dhy anvayajñānasyānvayajñānatvaṃ yad ataḥ paścād bhavatīti. pāścātyā āhuḥ. kiṃ punaḥ syād iti vistaraḥ. ko doṣaḥ syād yadi visabhāgaṃ sāsravaṃ cittam aṃtarā saṃmukhīkuryāt (Abhidh-k-vy 163). vaibhāṣikā āhuḥ. vyutthānāśayaḥ syād iti vistaraḥ. vyutthānabhiprāyaḥ bodhisattvaḥ syāt. vyutthānakuśalaḥ syād ity apare. kuśalamūlārtho hy āśayārthaḥ. tad etad uktaṃ bhavati. īdṛśāni kuśalamūlāni bodhisattvānāṃ yaiḥ saṃmukhībhūtais tāvan na vyuttiṣṭhaṃte yāvad ekāsana evānuttarā samyaksaṃbodhiḥ prāpteti. bahirdeśakā āhuh. satyam avyutthānāśayo na tu yathā bhavaṃto varṇayaṃtīti. pūrvam eva tu varṇayaṃti. kṣayajñānasamakālam iti yaḥ pakṣaḥ.

(II.45cd) yady apy anayor bahuprakāro viśeṣa iti. ekā

dhyāne 'ṃtye.

aparā

bhavāgrajā.

ekāṃ niḥsaraṇasaṃjñayā samāpadyate 'parāṃ vihārakāmatayety evamādibahuprakāraviśeṣaḥ. sāmyaṃ tv anayoḥ.

kāmarūpāśraye bhūte

iti. syād rūpabhava iti vistaraḥ. yaḥ kvacid rūpabhavaḥ sarvo 'sau bhavaḥ paṃcavyavacāra iti catuḥkoṭikaḥ. syād rūpabhavo na cāsau bhavaḥ paṃcavyavacāraḥ. [Tib. 150b] rūpāvacarāṇāṃ saṃjñināṃ devānāṃ visabhāge citte sthitānām asaṃjñisamāpattiṃ nirodhasamāpattiṃ ca samāpannānām asaṃjñināṃ ca devānām āsaṃjñike pratilabdhe yo bhavaḥ. syād bhavaḥ paṃcavyavacāro na cāsau rūpabhavaḥ. kāmāvacarāṇāṃ sattvānāṃ sabhāge citte sthitānāṃ yo bhavaḥ. syād rūpabhavaḥ sa ca bhavaḥ paṃcavyavacāraḥ. rūpāvacarāṇāṃ saṃjñināṃ devānāṃ sabhāge citte sthitānāṃ asaṃjñināṃ ca devānām āsaṃjñike 'pratilabdhe yo bhavaḥ. syān naiva rūpabhavo na cāsau bhavaḥ paṃcavyavacāraḥ. kāmāvacarāṇāṃ sattvānāṃ visabhāge citte sthitānām asaṃjñisamāpattiṃ nirodhasamāpattiṃ ca samāpannānāṃ yo bhavaḥ. ārūpyabhavaś ca. tatra prathamā koṭir udāharaṇaṃ. rūpabhavo rūpāvacaraṃ skaṃdhapaṃcakaṃ. paṃcavyavacāraḥ paṃcaskaṃdhaka ity arthaḥ. vyavacāra iti kāśyapasya tathāgatasya skaṃdhasaṃjñā. viśeṣeṇāvacāro vyavacāraḥ. anyathībhāvena visaṃvādanam ity arthaḥ. so 'syāstīti vyavacāraḥ. arśaādibhyo 'j ity akāro matvarthīyaḥ. visaṃvādanīty arthaḥ.

phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamety-

Abhidh-k-vy 164

ādinā visaṃvādanāt. tatra yadi rūpadhātāv asaṃjñisamāpattir neṣyate asaṃjñisamāpattiṃ nirodhasamāpattiṃ [Tib. 151a] samāpannānām iti nocyeta. tena rūpāvacary asaṃjñisamāpattir iti gamyate. tatra api tv ayaṃ viśeṣa iti. tatra sādharmye 'pi viśeṣo bhavati. paścād rūpadhātāv iti. ya āryā nirodhasamāpattim utpādya tataḥ parihīṇā dhyānaṃ ca labdhvā rūpadhātāv upapadyaṃte. taiḥ parihīṇapūrvaiḥ. pūrvābhyāsavaśād rūpadhātau nirodhasamāpattir utpādyeta. asaṃjñisamāpattis tu kāmarūpadhātau prathamato 'pi pṛthagjanair utpādyata ity ayaṃ viśeṣaḥ.

kim apy asti parihāṇir iti. nirvāṇasadṛsīyam samāpattiḥ. katham ataḥ parihāṇir ity asaṃbhāvayan pṛcchati. udāyisūtram iti. āryaśāriputrabhāṣitam etat sūtraṃ. udāyī tu tatra vibaṃdhaka ity udāyisūtram ity ucyate. katham iti. śrāvastyāṃ nidānaṃ. tatrāyuṣmāṃ chāriputro bhikṣūn āmaṃtrayate sma. ihāyuṣmaṃto bhikṣuḥ śīlasaṃpannaś ca bhavati samādhisampannaś ca prajñāsaṃpannaś ca. so 'bhīkṣṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṣṭhate ca. asti caitat sthānam iti yathābhūtaṃ prajānāti. sa na haiva dṛṣṭa eva dharme pratipady evājñām ārāgayati. nāpi maraṇakālasamaye. bhedāc ca kāyasyātikramya devān kavaḍīkārabhakṣān anyatamasmin divye manomaye kāya upapadyate. sa tatropapanno 'bhīkṣṇaṃ saṃjñāveditanirodhaṃ [Tib. 151b] samāpadyate ca vyuttiṣṭhate ca. asti caitat sthānam iti yathābhūtaṃ prajānāti. tena khalu punaḥ samayenāyuṣmān udāyī tasyām eva parṣadi saṃniṣaṇṇo 'bhut saṃnipatitaḥ. athāyuṣmān udāyī āyuṣmaṃtaṃ śāriputram idam avocat. asthānam etad āyuṣmaṃ chāriputrānavakāśo yad bhikṣur anyatamasmiṃ divye manomaye kāye upapanno 'bhīkṣṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṣtḥate cāsti caitat sthānam iti yathābhūtaṃ prajānāti. dvir api trir api āyuṣmāṃ udāyī āyuṣmaṃtaṃ śāriputram idam avocat. asthānam etad āyuṣman. iti pūrvavat. athāyuṣmataḥ śāriputrasyaitad abhavat. yāvat trir api me ayaṃ bhikṣur bhāṣitaṃ prativahati pratikrośati. na ca me kaścit sabrahmacārī bhāṣitam abhyanumodate. yan nv ahaṃ yena bhagavāṃs tenopasaṃkrāmeyaṃ. athāyuṣmāṃ chāriputro yena bhagavāṃs tenopasaṃkrāṃtaḥ. upasaṃkramya bhagavataḥ pādau śirasā vaṃditvaikāṃte niṣaṇṇaḥ. ekāṃte niṣaṇṇaś cāyuśmāṃ chāriputro bhikṣūn āmaṃtrayate sma. ihāyuṣmaṃto bhikṣuḥ śīlasaṃpannaś ca bhavati. pūrvavat. tena khalu samayenāyuṣmān udāyī pūrvavat. evaṃ dvir api trir apy āyuṣmān udāyī āyuṣmaṃtaṃ śāriputram idam avocat. pūrvavat (Abhidh-k-vy 165). athāyuṣmataḥ śāriputrasyaitad abhavat. śāstur api me purastād ayaṃ bhikṣur yāvat trir api bhāṣitaṃ prativahati pratikrośati. na ca me kaścit sabrahmacārī [Tib. 152a] bhāṣitam abhyanumodate. yan nv ahaṃ tūṣnīṃ syāṃ. athāyuṣmāṃ chāriputras tūṣṇīm abhūt. tatra bhagavān āyuṣmaṃtam udāyinam āmaṃtrayate sma. kaṃ punas tvam udāyinn anyatamaṃ divyaṃ manomayaṃ kāyaṃ saṃjānīṣe. nanu yāvad evārūpiṇaṃ saṃjñāmayaṃ. evaṃ bhadanta. tvaṃ tāvan mohapuruṣāndha eva sann acakṣuś cakṣuṣmatā śāriputreṇa bhikṣuṇā sārdham abhidharme 'bhivinaye saṃlapitavyaṃ manyasa iti. tatra bhagavān āyuṣmaṃtam udāyinaṃ saṃmukham avasādya āyuṣmaṃtaṃ ānandam āmaṃtrayate sma. tvam apy ānanda sthaviraṃ bhikṣuṃ viheṭhyamānam adhyupekṣase. kāruṇyam api te mohapuruṣa notpannaṃ sthavire bhikṣau viheṭhyamāna iti. tatra bhagavān āyuṣmaṃtam udāyinam āyuṣmaṃtaṃ cānandaṃ saṃmukham avasādya bhikṣūn āmaṃtrayate sma. iha bhikṣavo bhikṣuḥ śīlasaṃpannaś bhavati. samādhisaṃpannaś ca vistareṇa yāvad asti caitat sthānam iti yathābhūtaṃ prajānātīty uktvā bhagavān utthāyāsanād vihāraṃ prāvikṣat pratisaṃlayanāyeti. atrāyuṣmān udāyī ārūpyāvacaro 'yaṃ manomayaḥ kāya ukta iti manasikṛtvā pratibaṃdham akārṣīt. tatra hi rūpaṃ nāsti. mana eva tu sasaṃprayogam asti. tasmān manomayaḥ kāyaḥ. tatra ceyaṃ samāpattir na samāpadyate iti tasyābhiprāyaḥ. āryaśāriputrasya [Tib. 152b] tu rūpāvacaro divyo manomayakāyo 'bhipretaḥ śuklaśoṇitam anupāyya prādurbhāvāt. ata eva cāsāv āyuṣmān udāyī bhagavatā pṛṣṭaḥ. kaṃ punas tvaṃ udāyinn anyatamaṃ divyaṃ manomayaṃ kāyaṃ saṃjānīṣe. nanu yāvad evārūpiṇaṃ saṃjñāmayam iti. tenāpy evaṃ bhadaṃteti pratipannaṃ. bhagavān api rūpāvacaram eva divyaṃ manomayaṃ kāyam abhipretyāryaśāriputrasya mataṃ samarthayan tam āyuṣmaṃtam udāyinam avasādayati sma. tvaṃ tāvan mohapuruṣāndha eva sann acakṣuś cakṣuṣmatā śāriputreṇa bhikśuṇā sārdham abhidharme 'bhivinaye saṃlapitavyaṃ manyasa iti. asti caitat sthānam iti yad etan nirodhasamāpatteḥ samāpadanaṃ vyutthānam cety etat sthānaṃ yathābhūtaṃ prajānāti. pratipady eveti pūrvam evety arthaḥ. ājñām ārāgayatīty arhattvaṃ prapnotīty arthaḥ. iyaṃ ca samāpattir bhāvāgrikīti vistaraḥ. nirodhasamāpattir bhāvāgrikī. yaś ca tallābhī. tasva bhavāgra evopapattiḥ syān na rūpadhātau. uktaṃ ca sūtre. sa tatra rūpadhātāv upapanno 'bhīkṣṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṣṭhate ceti. tasmād asty ataḥ parihāṇir iti gamyate. yujyata evaitad vaibhāṣikāṇāṃ (Abhidh-k-vy 166). sautrāṃtikānāṃ tu katham etat. ārya eva hi nirodhasamāpattilābhī na cāryamārgād asti parihāṇir iti sautrāṃtikasiddhāṃtaḥ. [Tib. 153a] tasyāryasya katham uparibhūmikād āryamārgāt parihāṇir iti iṣyate. teṣām apy etat sūtraṃ na virudhyate. kathaṃ. yo hi kaścid bhavāgralābhī niyāmam avakrāmati. so 'nāgāmī san nirodhasamāpattim utpādayet. sa bhavāgrān nirodhasamāpatteś ca parihīyeta. na tu mārgāt. ūrdhvabhūmikasyāryamārgasya kadācid anutpāditatvāt. sa parihīṇo bhūtvā dhyānam utpādya rūpadhātāv upapadyet. tasmād asty ataḥ parihāṇir na cāryamārgāt parihāṇir iti na svasiddhāntavirodhaḥ. navānupūrvasamāpattaya iti. catvāri dhyānāni catvāra ārūpyā nirodhasamāpattiś ca. prāthamakalpikaṃ pratīti. āditaḥ samāpattividhāyakaṃ pratīty arthaḥ.

niyatobhayathāvedanīyatvād iti. niyatavedanīyāsaṃjñisamāpattir upapadyavedanīyatvāt. ubhayathāvedanīyā nirodhasamāpattir niyatāniyatavedanīyety arthaḥ. niyatavedanīyā anāgāminaḥ. aniyatavedanīyārhata ihaiva parinirvāṇāt. prathamotpādanato 'pīti. asaṃjñisamāpattiṃ kaścit prathamaṃ manuṣyeṣūtpādayati. kaścid rūpadhātau. nirodhasamāpattiṃ tu manuṣyeṣv evotpādayati. parihīṇas tu rūpadhātau. [Tib. 153b] atha kasmān manuṣyeṣv evainām utpādayati. saṃjñāvedanādvāreṇa vitarkavicārādicaittapracāraparikhinno 'nāgāmī tāṃ tena vihāreṇa sukhaṃ vihareyam iti nirodhasamāpattim utpādayati. rūpadhātūpapannas tv anāgāmī rūpadhātoḥ śāṃtatvān na tathā tatratyacaitasikapravṛttyā pīḍyata iti na prathamatas tatrotpādayati. parihīṇas tu pūrvābhyāsatas tām utpādayati. ārūpyadhātūpapanno 'py ata eva śāṃtatvān naivasaṃjñānāsaṃjñāyatanopapanno notpādayati. nirupadhiśeṣanirvāṇaprasaṃgād vā. tatra hi rūpaṃ nāsti cittacaittā yadi nirudhyeran parinirvāṇam evāsya syāt. cittaviprayuktānāṃ kevalānām avasthānāsāmarthyāt. niyatavedanīyasya karmaṇo 'parisamāptaphalasya vighnabhāvenāvasthānān na parinirvāṇasaṃbhavaḥ. asaṃjñisamāpattiṃ tu mokṣasaṃjñayā niḥsaraṇasaṃjñāpūrvakeṇa manasikāreṇa samāpadyata iti rūpadhātāv api prathamataḥ samāpadyate.

kasmāt punar ete iti vistaraḥ. sarvacittacaittanirodhasvabhāvatvāt ubhe apy ete samāpattī cittacaittanirodhe iti vaktavye ity abhiprāyaḥ. tatprātikūlyena tatsamāpattiprayogād iti. saṃjñāvedanāprātikūlyena tayoḥ samāpattyoḥ prayogāt. saṃjñāprātikūlyenāsaṃjñisamāpattiprayogaḥ [Tib. 154a] saṃjñā rogaḥ saṃjñā śalyaḥ saṃjñā gaṇḍaḥ etac chāṃtaṃ etat praṇītam iti vistaraḥ. saṃjñāveditaprātikūlyena nirodhasamāpattiprayogaḥ. paracittajñānavacanavad (Abhidh-k-vy 167) iti. yathā paracittajñānavacanaṃ na ca paracittajñānena caittā na jñāyaṃte kadācit. atha ca parasya cittaṃ jñāsyāmīty evaṃ prathamataḥ prayogāt paracittajñānam ity ucyate. na paracittacaittajñānam iti. tadvad ihāpy anayoḥ samāpattyos tathā vacanaṃ.

tatrācittakāny eva nirodhasaṃjñisamāpattyāsaṃjñikānīti vaibhāṣikādayaḥ. aparisphuṭamanovijñānasacittakānīti sthaviravasumitrādayaḥ. ālayavijñānasacittakānīti yogācārā iti siddhāṃtabhedaḥ. tasmād idam upanyasyate. katham idānīṃ bahukālaniruddhād iti vistaraḥ. bahukālaniruddhagrahaṇaṃ samanaṃtaraniruddhanirāsārthaṃ. samanaṃtaraniruddhādīdānīṃ kathaṃ bhavati. yadi samanaṃtaraniruddham astīty abhyupagataṃ bahukālaniruddham apy astīti kiṃ nābhyupagamyate iti vaibhāṣikāḥ. na samanaṃtaraniruddhasyāstitvaṃ brūmaḥ api tu vartamānaṃ cittam ātmano 'nyacittahetubhāvaṃ vyavasthāpya nirudhyate 'nyac cotpadyate tulādaṇḍanāmonnāmavat. tac ca niruddham aparaṃ ca cittam [Tib. 154a] utpannaṃ bhavatīty anaṃtaraniruddhāc cittāc cittāntaram utpadyate ity ucyate. vartamānasāmīpye vartamānavad iti kṛtvā. apare punar āhur iti sautrāṃtikāḥ. kathaṃ tāvad ārūpyopapannānām iti vistaraḥ. tāvacchabdaḥ kramārthaḥ. idam eva tāvad dṛṣṭāṃtārthaṃ vaktavyam ity arthaḥ. rūpasya hi samanaṃtarapratyayo neṣyate. tat katham utpadyate. tasmāc cittād eva taj jāyate na rūpād iti brūmaḥ. anyonyabījakaṃ hy etad ubhayam iti. citte 'pi sendriyasya kāyasya bījam asti kāye ca sendriye cittasyeti. paripṛcchāyām iti. paripṛcchānāmaśāstraṃ kṛtiḥ sthaviravasumitrasya. sa tasyām āha. paṃcavastukādīny api hi tasaya saṃti śāstrāṇi. tasmād viśinaṣṭi. tasyaiva doṣa iti. katamaḥ sa doṣaḥ. katham idānīṃ bahukālaniruddhāc cittād iti ya uktaḥ. trayāṇāṃ saṃnipāta iti. iṃdriyaviṣayavijñānānāṃ. saṃjñāvedanayor apy atra nirodho na syād iti. bhadaṃtavasumitrasyaitan mataṃ. sacittakatve 'pi tasyā nirodhasamāpatteḥ saṃjñāvedanayos tatra nirodha iti. tasmād bhadaṃtaghoṣaka evaṃ prasaṃgaṃ karoti. avidyāsaṃsparśajam iti. avidyāsaṃhitaḥ sparśo 'vidyāsaṃsparśaḥ. tasmāj jātam avidyāsaṃsparśajaṃ. na tu vedanotpattāv iti. na tu vedanotpattau sparśo viśeṣita īdṛśaḥ sparśo vedanāpratyaya iti. sa eva bhadaṃtaghoṣaka upasaṃharati. tasmād acittiketi. [Tib. 155a] katham acittikāyāḥ samāpattitvam iti. dhyānādisamāpattitvam arhati. samādhinā hi cittacaittāḥ samā āpādyaṃte ekagrīkriyaṃta ity evaṃ matvā pṛcchati (Abhidh-k-vy 168). mahābhūtasamatāpādanād iti. mahābhūtāni samāny āpadyaṃte 'nayeti samāpattiḥ. evam asyāṃ niodhasamāpattau dhyānādiṣu ca samāpattitvaṃ. kā punar iha mahābhūtānāṃ samatā. cittotpattiprātikūlyasamavasthānaṃ. samāgacchaṃtīti samāpadyaṃte. samāgacchaṃti tām iti samāpattiḥ karmasādhanaṃ. dhyānādīny api samāgacchaṃti yoginaḥ. tasmād dhyānādīnām api samāpattitvaṃ bhavati.

dravyata iti svalakṣaṇataḥ. cittotpattipratibaṃdhanāt. yasmāc cittotpattiṃ pratibadhnītaḥ. na. samāpatticittenaiveti. naitad evaṃ. kasmāt. samāpatticittenaiva tatpratibaṃdhanāt. cittotpattipratibaṃdhanād ity arthaḥ. katham iti tat pratipādayati. samāpatticittam eva hīti vistaraḥ. tat samāpatticittam eva nānyad dravyaṃ. cittāṃtaraviruddhaṃ anāgatacittaviruddham utpadyate. yena cittena kālāṃtaraṃ nātyaṃtaṃ apravṛttimātraṃ bhavati. mātraśabdo [Tib. 155b] dravyāṃtaravyāvartanārthaḥ. tadviruddhāśrayāpādanāt. cittaviruddhasyāśrayasya saṃtānasyāpādanāt kāraṇāt. yad etad apravṛttimātraṃ. sāsau samāpattir iti prajñapyate. prajñaptidharmo 'yaṃ na dravyadharma ity arthaḥ. yadi na dravyadharmaḥ katham asau saṃskṛtam iti prajñapyate ity ata āha. tac cāpravṛttimātraṃ. na pūrvam abhūt nottarakālaṃ vyutthitasya yogino bhavatīti. saṃskṛtāsau samāpattir asaṃjñisamāpattir nirodhasamāpattir vā prajñapyate saṃvyavahārato na tu dravyataḥ. atha veti vistaraḥ. āśrayasyaiva tathāsamāpādanaṃ tathāvyavasthānam. avasthāviśeṣaḥ. samāpattijanitāyā asyāḥ samāpattir ity arthaḥ. sa cāvasthāviśeṣaḥ pūrvaṃ nāsīt pāścāc ca na bhavati vyutthitasyeti saṃskṛtatvaṃ na virudhyate. atha vā samāpadanam iti pāṭhaḥ. saṃskṛtāvasthāviśeṣatvād asyāḥ samāpatteḥ saṃskṛtatvaṃ sidhyatīty arthaḥ. evam āsaṃjñikam iti vistaraḥ. cittam evāsau yogī tatrāsaṃjñiṣu cittapravṛttiviruddhaṃ labhate. tac cāpravṛttimātraṃ cittacaittānām iti vākyaśeṣaḥ. āsaṃjnikam iti prajñapyate na tu dravyato 'stīty abhiprāyaḥ.

(II.46ab) ya ūṣmaṇa iti vistaraḥ. ūṣmaṇo vijñānasya ca jīvitapratibaddhā pravṛttiḥ. tasmāj jīvitam ūṣmaṇo vijñānasya cādhāra ucyate sthitihetus tayor eva. nityānivṛttiprasaṃga [Tib. 156a] iti. nityam eṣāṃ srotaḥ prasajyeta. nikāyasabhāgasya sthitikālāvedha iti. nikāyasabhāgo vyākhyātaḥ. ta eva tathābhūtās saṃskārā rūpādiskaṃdhasvabhāvā iti. teṣāṃ sthitiḥ prabaṃdhaḥ. tasyāḥ kālo yāvat tena sthātavyaṃ. ta eva tāvaṃtaḥ saṃskārakṣaṇāḥ. tasyāvedhaḥ (Abhidh-k-vy 169) pratisaṃdhikṣaṇe pūrvajanmakarmaṇo hetubhāvavyavasthānaṃ. kaḥ punar asau hetuḥ. sāmarthyaviśeṣaḥ. sa hi skandhaprabandhalakṣaṇāyāḥ sthiteḥ kṣaṇaparaṃparayā kāraṇaṃ bhavati. ata eva sthitikālāvedha ucyate. tāvatkālaṃ pravāhākṣepalakṣaṇatvāt. tāvat so 'vatiṣṭhata iti. sa nikāyasabhāgaḥ. sasyānāṃ pākakālāvedhavat. yathā sasyānāṃ pākakālāvedhaḥ sāmarthyaviśeṣasvabhāvo bījenāṃkura evādhīyate yaḥ kṣaṇaparaṃparayā ā pākakālāt sasyasaṃtānahetur bhavati. tadvad etat. kṣipteṣusthitikālāvedhavac ca. yathā kṣiptasyeṣoḥ śarasya sthitir ākāśadeśāṃtarotpattiḥ saṃtānānuvṛttiḥ. tasyāḥ kālo maryādā yataḥ pareṇa sā na bhavati. tasyāvedho hetuvyavasthānaṃ. kaḥ punar asau hetuḥ. prayatnabhūtātiśayanirvṛttavāyudhātujanitasāmarthyaviśeṣaḥ. tadyathā kṣipteṣusthitikālāvedho na dravyāṃtaraṃ tadvad ayam āyurlakṣaṇam āvedho draṣṭavyaḥ.

yas tu manyata iti vaiśeṣikaḥ. saṃskāro nāma guṇaviśeṣa iti. pṛthivyādīnāṃ vaiśeṣiko guṇaḥ saṃskāro nāma karmajaḥ [Tib. 156b] karmahetuś ca vegadvitīyanāmā iṣau jāyate. yadvaśād yasya guṇasya vaśād gamanam iṣor ā patanād bhavatīti. taṃ praty adṛṣṭānta eṣaḥ. yathā hi saṃskāro nāma bhāvāṃtaram asti. evam āyur syād iti. tena tan mataṃ dūṣayaty ācāryaḥ. tasyeti vistaraḥ. tasya vaiśeṣikasya tadekatvāt saṃskāraikatvāt. pratibaṃdhābhāvāc ca pratibaṃdhasya kāṣṭhapratyāghātādilakṣaṇasyābhāvāc ca. kiṃ. deśāṃtaraiḥ śīghrataratamaprāptikālabhedānupapattiḥ. śīghrā śīghratarā śīghratamā prāptiḥ śīghrataratamaprāptiḥ. kaiḥ. saha deśāṃtarair ākāśadeśādibhiḥ. tasyāḥ kālaḥ. tasya bhedaḥ. tasyānupapatti. śīghrā śīghratarā śīghratamā deśāṃtaraiḥ saha prāptir nopapadyate. pūrvoktād asmāt kāraṇadvayāt saṃskārasyāviśiṣṭatvāt patanānupapattiś ca. patanaṃ ca iṣor nopapadyate sati saṃskāre. na hy etad iṣṭam sati kāraṇe kāryaṃ na bhavatīti. vāyunā tatpratibaṃdha iti cet syān mataṃ vāyur atra pratibaṃdhaḥ. pratibaṃdhaviśeṣāc chīghrataratamaprāptikālabhedaḥ patanaṃ copapadyata iti sparśavaddravyasaṃyogād abhāvaḥ karmaṇa iti vacanāt. atrocyate arvākpatanaprasaṃgo jyāvibhāgānaṃtaram evārvāg avarata eva vāyusaṃyogāt sa iṣu patet. atha pratibadhyamāno 'pi vāyunā nārvāk patet na vā kadācit [Tib. 157a] patet na paścād api pated ity arthaḥ. kiṃkāraṇaṃ. vāyor aviśeṣāt. yathā hi samīpe vāyur evaṃ dūre 'pīti.

caturthī viṣamāparihāreṇeti. atyaśanāder viṣamasyāparihāreṇa. kṣīṇa āyuṣi puṇyakṣayasya maraṇe nāsti sāmarthyaṃ. tena tṛtīyā koṭir na prāpnoti. tasmād ubhayakṣaye sati maraṇam ubhayakṣayād iti. ubhayakṣaye satīti yo 'rthaḥ. (Abhidh-k-vy 170) so 'rtha ubhayakṣayād ity ayam artha ukto veditavyaḥ. āyurakṣayād api maraṇaṃ bhavatīti kathaṃ gamyate. sasyādisādharmyāt. sasyādīnāṃ hi bījāvedhaparikṣaye sati satsu pratyayāṃtareṣu kṣetrodakādiṣu dṛṣṭā saṃtānanivṛttir aprāpyaiva phalakālaṃ phalapākakālaṃ vā. bījasya nātisāratvāt. saty api ca sārabījākṣepe salilādisthitivṛddhipratyābhāvād dṛṣṭā saṃtānanivṛttiḥ. sārabījākṣepasthitivṛddhipratyayābhāve 'pi dṛṣṭā. yadā bījākṣepaś ca parisamāpto bhavati salilasya cābhāvaḥ. saty api ca sārabījākṣepe salilādisthitivṛddhipratyaye ca jaṃgamādyupakramakṛtā dṛṣṭā sasyādīnāṃ saṃtānanivṛttir iti. yasyāśrayopaghātād upaghātas tatsaṃtatyadhīnatvād iti. bahirdeśikamatam etat. āśrayasaṃtatipratibaddhaṃ tad āyur iti saṃtatyupanibaddham ity ucyate. kāśmīramate 'pi sa evārthaḥ. śabdamātraṃ tu bhidyate. sāṃtarāyaṃ niraṃtarāyam iti. atha vā saṃtatyupanibaddham iti svasaṃtatyupanibaddhaṃ saṃtānavarty eva tat kevalaṃ na tu sakṛd utpannaṃ tiṣṭhatīti [Tib. 157b] sāṃtarāyam ity ucyate. anenāgamena asty akālamṛtyur iti darśayann āha. sūtre 'py uktaṃ catvāra ātmabhāvapratilaṃbhā iti vistaraḥ. ātmasaṃcetanā ātmanā māraṇaṃ. parasaṃcetanā pareṇa māraṇaṃ. buddhānāṃ ceti vaktavyaṃ. kim. ātmasaṃcetanaiva kramate. svayaṃmṛtyutvāt. anupakramaṇadharmāṇo hi buddhā bhagavaṃto āyurutsargavaśitvalābhinaś ca. prāyeṇeti grahaṇaṃ caturthakoṭyabhihitanārakāṃtarābhavikādiparivarjanārthaṃ. rājarṣayaś cakravartipūrvā pravrajitāḥ. jinadūto yo buddhena bhagavatā dūtaḥ kaścit saṃpreṣitaḥ tadyathā śukaḥ kaścid bhagavatā āmrapālyāḥ preṣito licchavibhiś ca yogyāṃ kurvāṇair dṛṣṭaḥ śarajālenāpūryamāṇo 'pi mārayituṃ na śakyate. yāvad dhi sa dūtakṛtyaṃ na karoti tāvan nātmasaṃcetanā kramate na parasaṃcetanā. jinādiṣṭa iyaṃtaṃ kālam anena jīvitavyam iti ya ādiṣṭo bhagavatā. dharmilādayaḥ pūrvayogavidbhya āgamitavyāḥ. ādiśabdena cānye 'pi tata eva cāgamayitavyāḥ. teṣāṃ nātmasaṃcetanā kramate na parasaṃcetanā. caramabhavikānāṃ ca ye tasminn eva jannani arhattvaṃ prāpnuvaṃti. bodhisattvamātus tatgarbhāyā bodhisattvagarbhāyāḥ. cakravartimātuḥ cakravartigarbhāyā nātmasaṃcetanā [Tib. 158a] na parasaṃcetanā. yadi tarhi sarveṣāṃ rūpārūpyāvacarāṇāṃ nātmasaṃcetanā na parasaṃcetanā atha kasmāt sūtre uktam iti vistaraḥ. tatra cobhayaṃ nāstīti. tatra naivasaṃjñānāsaṃjñāyatane svabhūmika āryamārgo nāsti yāvad eva saṃjñāsamāpattis tāvad ājñāprativedha iti vacanāt. nāpy uparibhūmisāmaṃtaka ūrdhvabhūmyabhāvāt. parabhūmika āryamārga ity ākiṃcanyāyatanabhūmikaḥ.

Abhidh-k-vy 171

āryākiṃcanyasāmmukhyād bhavāgre tv āsravakṣaya

iti vacanāt. paryaṃtagrahaṇāt tarhīti. tarhīty arthāṃtaravivakṣāyāṃ nipātaḥ. tadādisaṃpratyaya iti. tasya paryaṃtasya naivasaṃjñānāsaṃjñāyatanasyādiś catvāri dhyānāni trayaś ca śeṣā ārūpyāḥ. na tu kāmadhātus tadādir asamāhitatvena visādṛśyāt. samāpattito vā dhyānārūpyā eva tadādiḥ. navānupūrvasamāpattaya iti vacanāt. tatra saṃpratyayas tadādisaṃpratyayaḥ. asti kvacid anyatrāpy evaṃ dṛṣṭam iti astīty āha. kvacid ādinā paryaṃta ityādi.tadyathā devā brahmakāyikā iti. devā brahmakāyikāḥ tatparyaṃtagrahaṇāc ca brahmapurohitā mahābrahmāṇaś ca prathamā sukhopapattiḥ. tadyathā devā ābhāsvarā iti. ābhāsvarās tadādigrahānāc ca parīttābhā apramāṇābhāś ca dvitīyā sukhopapattir iti. tisra eva hi sukhopapattaya [Tib. 158b] iṣyaṃte

sukhopapattayas tisro nava tridhyānabhūmaya

iti vacanāt. eṣa hi dṛṣṭāṃtadharma iti. etad dṛṣtāṃtacaritaṃ yad ekam api tatprakāraṃ nirdiśate na sarvaṃ śeṣasaṃpratyayaś ca bhavati. tadyathā anityaḥ śabdaḥ. kṛtakatvāt yathā ghaṭa iti paṭādīny api gṛhyaṃte. tadyathāśabdasya dṛṣṭāṃtavācakatvāt. anupasaṃhāra eṣa iti. adṛṣṭāṃta ity arthaḥ. manuṣyās tadekatyāś ca devā iti. tadeke devāḥ ṣaṭ kāmāvacarā devāḥ prathamābhinirvṛttavarjyāś ca prathamadhyānopapannā devā ity etāvaṃta eva nānātvakāyā nānātvasaṃjñinaḥ sattvā naitadvyatiriktāḥ saṃtīti nāyaṃ tadyathāśabdo dṛṣṭāṃtavācakaḥ. tasmād upadarśanārtha evāyaṃ draṣṭavyaḥ. upadarśanārthatve ca sati tad eva sthitam etat. paryaṃtagrahaṇāt tadādisaṃpratyaya iti.

(II.46cd) viparyayād asaṃskṛta iti. yatraitāni na bhavaṃti. so 'saṃskṛta iti. nanu ca sthitir asaṃskṛtalakṣaṇam asti. nāsaṃskṛtasya sthitir dravyāṃtararūpāsti. dravyāṃtararūpāṇi ceha saṃskṛtalakṣaṇānīṣyaṃta ity acodyam etat. nanu ca trīṇīmānīti vistaraḥ. kathaṃ. sūtre trīṇīmāni bhikṣavaḥ saṃskṛtasya saṃskṛtalakṣaṇāni. katamāni trīṇi. saṃskṛtasya bhikṣava utpādo 'pi prajñāyate. vyayo 'pi prajñāyate. sthityanyathātvam apīti. caturtham apy atra vaktavyaṃ syād iti vaibhāṣikāḥ. kiṃ cātra noktam iti codakaḥ. sthitir iti vaibhāṣikāḥ. yat tarhīdaṃ sthityanyathātvam apīti [Tib. 159a] sthitiśabdo 'tra śrūyate. katham idam ucyate sthitir nokteti codakābhiprāyaḥ. jarāyā eṣa paryāya iti. jareyam uktā sthiter anyathātvaṃ sthityanyathātvam iti. tadyathā jāter utpāda iti paryāyaḥ. anityatāyāś ca vyayaḥ. tathā jarāyāḥ (Abhidh-k-vy 172) sthityanyathātvaṃ paryāya iti. kasmāt punar lakṣaṇacatuṣṭe sati bhagavatā trīṇy evoktānīti. ata āha. ye hi dharmā iti vistaraḥ. udvejanārthaṃ vineyānāṃ jātijarānityatā iti dharmāṇāṃ lakṣaṇāny uktāni. ābhiprāyiko hi sūtranirdeśo na lākṣaṇiko yathābhidharmaḥ. jarānityate punaḥ pratyutpannād atītam iti. saṃcārayati ity adhikāro 'nuvartate. jarānityate pratyutpannād adhvano 'tītam adhvānaṃ saṃcārayataḥ. kasmāt. durbalīkṛtya vighātāt. jarā durbalīkaroti. anityatā nihaṃtīti kṛtvā. nanu cānityataiva dharmaṃ pratyutpannād adhvano 'tītam adhvānaṃ saṃcārayati. na jarā. jarā hi kevalaṃ dharmaṃ durbalīkaroti. kasmād evam ucyate. jarānityate pratyutpannād atītaṃ saṃcārayata iti. āha. durbalīkaraṇaṃ api tadadhvasaṃcārāyaiva vartate. na hy adurbalīkṛtasyādhvasaṃcāro 'stīti jarāpi tatsaṃcāre vyavasthāpyate. asaṃskṛtasyāpi ca svalakṣaṇasthitibhāvād iti. svalakṣaṇe sthitiḥ. sthityā bhāvaḥ. tasmāt sthitibhāvāt. asau sthitiḥ saṃskṛtalakṣaṇaṃ na vyavasthāpitā. sthitir hy asaṃskṛtāvasthāviśeṣalakṣaṇayā sthityā [Tib. 159b] sadṛśīti tasyāsaṃskṛtasya saṃskṛtatvaprasaṃgaparijihīrṣayā na lakṣaṇam uktam ity abhiprāyo bhagavato dharmasvāminaḥ.

anye punaḥ kalpayaṃtīti. sūtre 'pi sthitir ukteti kathayaṃti. sthitiṃ jarāṃ cābhisamasya sthitiś ca sthityanyathātvaṃ ca sthityanyathātvam iti abhisamasya ekaṃ lakṣaṇam uktaṃ sūtre. na vibhāgaśaḥ. kasmāt. trīṇīmāni saṃskṛtalakṣaṇānīti vacanavirodhaprasaṃgāt. kim atra prayojanam ity ata āha. eṣā hy eṣu saṃgāspadam iti vistaraḥ. eṣā hi sthitir eṣu jātyādiṣu saṃgāspadaṃ saṃgasthānaṃ dharmo 'nayā tiṣṭhatīty abhiprāyaḥ śriyam ivaināṃ sthitiṃ kālakarṇīsahitāṃ alakṣṃīsahitāṃ darśayāmāsa bhagavān tasyāṃ sthityām asaṃgārthaṃ. nāsyām āsaṃgaḥ kartavyo yasmād iyam anitatayānubaddhā lakṣmīr ivālakṣmyeti tad ekīyaṃ vyākhyānaṃ. apare tu vyācakṣate. nāsyām āsaṃktavyaṃ yasmād iyaṃ jarayānubaddhā lakṣmīr ivālakṣmyeti. jarayā hy anyathātvalakṣaṇayā asyā ekīkaraṇaṃ nānityatayeti. ataś catvāry eva saṃskṛtalakṣaṇānīti. ubhayor api pakṣayor ayam upasaṃhāraḥ.

(II.47ab) anyair jātyādibhir bhavitavyam iti. jātisāmarthyāt kaścit saṃskṛto dharmo jāyate. jātir api saṃskṛtā. tasmāt tasyā api anyayā jātyā bhavitavyaṃ svātmani vṛttivirodhāt.

sarvaṃ saṃskṛtalakṣaṇair

iti ca siddhaṃtāt. evaṃ jarādayo [Tib. 160a] 'pi yojyāḥ.

jātijātyādayas teṣām

Abhidh-k-vy 173

iti. jātijātyādayaś ca teṣām iti caśabdo luptanirdiṣṭo draṣṭavyaḥ. nanu caikaikasyeti vistaraḥ. ekaikasya lakṣaṇasya caturlakṣaṇī caturṇāṃ lakṣaṇānāṃ samāhāraḥ caturlakṣaṇī prāpnoti. aparyavasānadoṣaś ca aniṣṭhādoṣaś ca. teṣām anulakṣaṇānāṃ punar anyajātyādiprasaṃgāt. jāter jāter jātijāter yāvad antiyatāyā anityatāyā anityatānityatāyāś ca prasaṃgāt.

te 'ṣṭadharmaikavṛttayaḥ.

te iti puṃliṃganirdeśo dharmābhisaṃbaṃdhāt. te jātyādijātijātyādisvabhāvā dharmā yathākramam aṣṭadharmaikavṛttayaḥ. jātyādīnām aṣṭāsu dharmeṣu vṛttiḥ. jātijātyādīnāṃ caikadharme. ātmanavamā hīti lakṣaṇānulakṣaṇāpekṣa evam uktaṃ. na hi yathāsaṃbhavaṃ tatra prāptyādayo bhūtāni bhautikāni vā notpadyaṃte.

kāme 'ṣṭadravyako 'śabdaḥ. sarvaṃ saṃskṛtalakṣaṇaiḥ prāptyā veti

caivamādivacanāt. jātir ātmānaṃ virahayyeti vistaraḥ. svātmani vṛttivirodha ity ataḥ ātmānam virahayya muktvāṣṭau dharmān janayati. katamān aṣṭau. taṃ dharmaṃ rūpaṃ cittaṃ vā sthitiṃ jarām anityatāṃ jātijātiṃ sthitisthitiṃ jarājarām anityatānityatāṃ ca janayati. jātijātis tu tām eva jātiṃ janayati. evaṃ jarānityate api yathāyogaṃ yojye iti. [Tib. 160b] jarā ātmānaṃ virahayya aṣṭau dharmān jarayati. jarājarā punas tām eva jarāṃ. anityatā ātmānaṃ virahayya aṣṭau dharmān vināśayati. anityatānityatā punas tām evānityatām iti.

tad etad ākāśaṃ pāṭyata iti. vibhidyata ity abhiprāyaḥ. sapratighadravyābhāvamātram ākāśaṃ. nākāśaṃ nāma kiṃcid asti. tad vibhaktuṃ yathā na śakyate na yujyate vā. evam ime jātyādayaḥ asaṃto dharmā vibhaktuṃ na śakyaṃte na yujyaṃte vā. tata āha. na hy eta iti vistaraḥ. na hy ete dravyataḥ svalakṣaṇataḥ saṃvidyaṃte yathā vibhajyaṃte. jātir ātmānaṃ virahayyāṣṭau dharmān janayatīty evaṃ vistareṇa vibhajyaṃte yathā rūpādīnāṃ dharmāṇām iti. atrādiśabdena śabdādivedanādicakṣurādīnāṃ grahaṇaṃ. tatra rūpaśabdādi tāvat pratyakṣeṇa cakṣurvijñānādilakṣaṇena pramāṇenopalabhyate. vedanādy api pratyakṣeṇaivopalabhyate svasaṃvedyatvāt. cakṣurādi tu cakṣurvijñānādinānumānenānumīyate. cakṣurvijñānādisaṃniśrayo rūpaprasādaś cakṣurādīni tadbhāvabhāvayos tdbhāvābhāvāt. āgamo 'pi cakṣuṣā rūpāṇi dṛṣṭveti vistaraḥ. evaṃ śrotreṇa śabdāṃ cchrutveti vistareṇa evaṃ gandhādiṣv api yojyaṃ. [Tib. 161a] tathā yatkiṃcid rūpam atītanāgatapratyutpannam (Abhidh-k-vy 174) iti vistaraḥ. evaṃ vedanādiṣv api yojyaṃ. pārasāṃtānikānāṃ tv arūpiṇāṃ vedanādīnām astitvānumānam ātmīyavac charīravikāraṃ dṛṣṭvā tatsaṃpratipatteḥ. āgamo 'pi cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ sahajātā vedānā saṃjñā cetaneti vistaraḥ. jātyādayas tu na cakṣurindriyādipratyakṣā bhavaṃti. na caiṣām astitve samartham anumānam asti. na cāpy āgamo dravyato 'stitve. yat tarhi sūtra uktam iti vistaraḥ. nanu cāyam āgamo 'sti saṃskṛtasyotpādo 'pi prajñāyate iti vistaraḥ. arthaś ca pratisaraṇam uktaṃ bhagavateti. catvārīmāni bhikṣavaḥ pratisaraṇāni. katamāni catvāri. dharmaḥ pratisaraṇaṃ na pudgalaḥ. arthaḥ pratisaraṇaṃ na vyaṃjanaṃ. nītārthasūtraṃ pratisaraṇaṃ. na neyārthaṃ. jñānaṃ pratisaraṇaṃ na vijñānam iti. tathārthapratisaraṇo bhavati. na vyaṃjanapratisaraṇa iti. kaḥ punaḥ asyārtha iti. asyopanyastasya saṃskṛtalakṣaṇasūtrasya. tam artham āha. avidyāṃdhā hi bālā iti vistaraḥ. saṃskāraprabandham ātmata ātmīyataś cādhimuktāḥ kṛtarucayo 'bhiṣvajaṃte ity arthaḥ. saṃskṛtatvaṃ pratītyasamutpannatvam iti paryāyāv etau. sametya saṃbhūya pratyayaiḥ kṛtaṃ saṃskṛtaṃ. taṃ [Tib. 161b] taṃ pratyayaṃ pratītya samutpannaṃ pratītyasamutpannam iti. na tu kṣaṇasyeti. pravāhasyaiva saṃskṛtatvaṃ dyotayitukāma idam āha. na tu kṣaṇasya saṃskṛtatvaṃ. na hi kṣaṇasyotpādādaya utpādavyayasthityanyathātvalakṣaṇā dharmāḥ prajñāyaṃte kṣaṇasya duravadhāratvāt. brūyās tvam aprajñāyamānā apy ete lakṣaṇaṃ bhavitum arhaṃtīty ata āha. na cāprajñāyamānā ete lakṣaṇaṃ bhavitum arhaṃtīti. prajñāyamānam eva hi lakṣaṇaṃ bhavati. tadyathā jalasya balāketi. ata evātreti. ata evātra sūtre prajñāyata iti padagrahaṇam. anyathā hi saṃskṛtasyotpādo 'pi vyayo 'pi sthityanyathātvam apīty evāvakṣyat. saṃskṛtatve lakṣaṇānīti. saṃskṛtam iti lakṣaṇānīty arthapratigrahārthaṃ punaḥ saṃskṛtagrahaṇaṃ. jalabalākāvad iti. vaidharmadṛṣṭāṃto 'yaṃ yathā balākā jalāstitve lakṣaṇaṃ na punar jalasya jalatve lakṣaṇaṃ. maivaṃ vijñāyi. kiṃ. saṃskṛtasya vastunaḥ astitve 'mūni lakṣaṇāni. sādhvasādhutve vā kanyālakṣaṇavad iti. yathā kanyāyāḥ śubhāśubhāni lakṣaṇāni yathākramaṃ sādhvasādhutve lakṣaṇānīti. yadi hy amūni tathā saṃskṛtasya vastuno 'stitve sādhvasādhutve vā lakṣaṇānīṣyeran trīṇīmāni saṃskṛtalakṣaṇānīty ucyeta. saṃskṛtasya saṃskṛtalakṣaṇānīti na kriyeta. kṛtam ca. tena jñāyate saṃskṛtatve lakṣaṇānīti. [Tib. 162a] kathaṃ punar avidyamānā jātyādayaḥ pravāhe vyavasthāpyaṃte prajñāyaṃte vā. na brūmo jātyādayo na saṃvidyaṃta iti. yathā tu dravyarūpeṇa vibhajyaṃte. tathā na saṃvidyaṃta iti brūmaḥ. yathā tarhi bhavatāṃ (Abhidh-k-vy 175) saṃvidyaṃte. tathā kathyatāṃ. ata āha. pravāhasyādir utpāda iti vistaraḥ. nivṛttir vyaya iti. pravāhasyoparatir vyayaḥ. sa eva pravāho 'nuvartamāna iti. sadṛśakṣaṇānuvṛtter anuvartamānaḥ pravāhaḥ. sthitir iti ucyate. tasyāḥ pūrvāparaviśeṣa iti. pūrvasmād aparasya kṣaṇasya viśeṣaḥ. pūrvāparayoḥ kṣaṇayor vā viśeṣaḥ pūrvāparaviśeṣaḥ. evaṃ ca kṛtvoktam iti. pravāharūpān evotpādādīn kṛtvānityopasthitasmṛtitām āyuṣmataḥ suṃdaranandasyārabhyoktaṃ. pravāhagatā hi vedanās tasya viditā ivotpadyaṃte viditā iva tiṣṭhaṃte viditā iva parikṣayaṃ paryādānaṃ gacchaṃti na kṣaṇagatāḥ. kṣaṇasya duravadhāratvād iti. viditasya ca kṣaṇasyāvasthānāsaṃbhavāt. etam evārthaṃ ślokadvayena saṃgṛhṇann āha.

jātir ādiḥ pravāhasyety

ādi sarvam uktaṃ.

sthitis tu sa

iti. sa eva pravāhaḥ sthitiḥ.

tasyaiveti.

tasyaiva pravāhasya.

taduccheda iti.

prabandhocchedaḥ.

kṣaṇikasya hi dharmasyeti

ślokaḥ. kṣaṇiko hi dharmaḥ.

sthitim aṃtareṇa

vinaśyed ity arthaḥ. sthitir astīti manyase cet. sa ca dharmo vyety eva satyām api sthitau. vinaśyaty eva kṣaṇikatvāt. vināśahetvabhāvāt.

tasmād vṛthā tatparikalpanā

niṣprayojanā sthitiparikalpanenety arthaḥ. dvitīyādikṣaṇāvasthānena [Tib. 162b] hi sthitiparikalpanā na vṛthā bhavet. tasmāt pravāha eva sthitiḥ. yasmāt kṣaṇikasya hi dharmasya sthitiparikalpanā vyartheti. evaṃ ca kṛtvāyam apīti. pravāha eva sthitir iti kṛtvety arthaḥ. na hi kṣaṇasyotpannasyāvināśo 'stīti. atra kasyacid evam abhiprāyo bhavet. sthitisadbhāvād ekaṃ kṣaṇam avināśo dharmasyotpannasya. yadi hi sthitir na syāt. so 'py ekaḥ kṣaṇo na syād iti. na. hetupratyayapūrvakatvāt tadastitvasya. asmin satīdaṃ bhavatīti vacanāt. sthitir upagṛhṇātīti cet. syān mataṃ hetupratyayebhya utpadyamānaṃ dharmaṃ sthitir upagṛhṇātīti. yadi sthitir nopagṛhṇīyāt kiṃ syāt. ātmasattā dharmasya na bhavet. (Abhidh-k-vy 176) janikā tarhi sthitiḥ prāpnoti na sthāpikā. saṃtānam avasthāpayatīti cet. hetupratyayeṣu sthityākhyā prasajyate. hetupratyayānāṃ saṃtānahetutvāt. nikāyasabhāgacittaṃ yujyata iti. ekasmiṃ nikāyasabhāge 'nekam api cittaṃ ekam ity ucyate. ekanikāyasabhāgasaṃbhūtatvād ity abhiprāyaḥ. tac cittaṃ yujyata ekasmiṃś citta iti vaktum. anyathā hi katham ekasyaiva cittakṣaṇasya jātiś ca maraṇaṃ cānyathātvaṃ ca syāt.

uttarottarakṣaṇānubandhaḥ sthitir iti. pūrvasya kṣaṇasya uttaraḥ kṣaṇaḥ pratinidhibhūtaḥ sādṛśyāt. ataḥ sa pūrvaḥ kṣaṇo 'dyāpi avatiṣṭhata iveti kṛtvottaraḥ kṣaṇaḥ sthitir ucyate. yadā tarhi sadṛśā utpadyante iti. yadā sadṛśā utpadyante. tadā visadṛśatvaṃ [Tib. 163a] nāsti. visadṛśatvaṃ ca sthityanyathātvam uktam. ataḥ sadṛśotpattau sthityanyathātvaṃ nāstīti avyāpilakṣaṇaṃ syād ity abhiprāyaḥ. kṣiptākṣiptabalidurbalakṣiptasyeti vistaraḥ. kṣiptaṃ ca tad akṣiptaṃ ca kṣiptākṣiptaṃ. balidurbalābhyāṃ kṣiptaṃ balidurbalakṣiptaṃ. kṣiptākṣiptaṃ ca tad balidurbalakṣiptaṃ ca kṣiptākṣiptabalidurbalakṣiptaṃ. kiṃ tat. vajrādi. ādigrahaṇena lohapāsāṇāder grahaṇaṃ. apare punar evaṃ vigrahaṃ kurvanti. kṣiptaś cākṣiptaś ca kṣiptākṣiptau. balidurbalābhyāṃ kṣiptau balidurbalakṣiptau. kṣiptasyaivāyaṃ dvidhābhedaḥ. kṣiptākśiptau ca balidurbalakṣiptau ca kṣiptākṣiptabalidurbalakṣiptaṃ. vajrādir asya vajrādiḥ. asmin vijrahe vajrādi viśeṣaṇaṃ. kṣiptākṣiptabalidurbalakṣiptaṃ viśeṣyaṃ. tasya vajrāder evaṃvidhasya yathāsaṃbhavaṃ cirāśutarapātaḥ. kṣiptasya ciraṃpātaḥ. akṣiptasya cirataraḥ pātaḥ. durbalakṣiptasyāśupātaḥ. balikṣiptasyāśutaraḥ pātaḥ. tasya kālaḥ. kālasya bhedaḥ. cirāśutarapātakālabhedāt. [Tib. 163b] tadbhūtānāṃ vajrādimahābhūtānāṃ. pariṇāmaviśeṣaḥ kṣiptasyānyathāpariṇāmo yena ciraṃpātaḥ. evaṃ yāvad balikṣiptasyānyathāpariṇāmo yenāśutaraḥ pātaḥ. tasya pariṇāmaviśeṣasya siddhiḥ. tasyāḥ pariṇāmaviśeṣasiddheḥ na te nirviśeṣā bhavantīty adhikṛtaṃ. antimasya tarhīti vistaraḥ. śabdasyārciṣaś ca dīpāder yo 'ntyaḥ kṣaṇaḥ saṃtānoparatikāle. nirupadhiśeṣanirvāṇakāle vārhataḥ. tasya ṣaḍāyatanasya uttarakṣaṇābhāvāt sthitir nāsti. sthiter abhāvāt sthityanyathātvaṃ nāstīti avyāpinī lakṣaṇavyavasthā prāpnoti. yeyam uktā tasyā visadṛśatvam sthityanyathātvam iti. yasyāsti sthitiḥ. tasyāvaśyam anyathātvaṃ bhavati. yasya nāsti sthitiḥ. tasya nāsti sthityanyathātvam ity uktaṃ bhavati. saṃbhavaṃ hi praty evam uktaṃ sūtre trīṇīmāni saṃskṛtalakṣaṇānīti. tasmād aṃtyaśabdārciḥkṣaṇaprabhṛtīnām utpādavyayāv eva dve lakṣane iti abhiprīyete. tadanyeṣāṃ tu sthityanyathātvam apīti. apara āha. (Abhidh-k-vy 177) aṃtyānām api śabdārciḥkṣaṇaprabhṛtīnāṃ sthitir asti yat svāvasthānaṃ. tasyāś cānyathātvaṃ pūrvakṣaṇāpekṣam iti. teṣām api trīṇi saṃskṛtalakṣaṇāni vyavasthāpyaṃta iti. katham idānīṃ sa eva dharṃo lakṣyaḥ. tasyaiva ca lakṣaṇam iti. lakṣyalakṣaṇayor [Tib. 164a] jalabalākāvat anyatvaṃ paśyaṃtaś codayaṃti. tad vyabhicārayaṃtaḥ sautrāṃtikā āhuḥ. kathaṃ tāvan mahāpuruṣalakṣaṇānītyādi. mahāpuruṣalakṣaṇāni mahāpuruṣasaṃgṛhītatvān nāto 'nyāni. brūyān na mahāpuruṣalakṣaṇamātraṃ mahāpuruṣaḥ. dharmamātraṃ tv abhūtvā bhavati bhūtvā ca na bhavatīti adṛṣṭāṃta eṣaḥ. atra brūmaḥ. samam evaitat. yathā hi mahāpuruṣalakṣaṇāni mahāpuruṣākhyāni mahāpuruṣalakṣaṇākhyāni ca bhavaṃti. evaṃ saṃskṛto dharmaḥ saṃskṛtaṃ coyate saṃskṛtalakṣaṇaṃ ca. utpādādilakṣaṇena hy avasthāviśeṣeṇa sa dharmo lakṣyate. yadā ca pravāhalakṣaṇavyavasthā kriyate. tadā samudāyibhiḥ samudāyo laṣyate. yathā mahāpuruṣasaṃjñaḥ samudāyo mahāpuruṣalakṣaṇaiḥ samudāyibhir iti. etena sāsnādīni lakṣaṇāni vyākhyātāni. kūṭhinyādīni ceti vistaraḥ. ubhayasiddho 'yaṃ dṛṣṭāṃtaḥ pravacanasiddhatvāt. kaṭhinalakṣaṇo hi pṛthivīdhātur ucyate. na ca pṛthivīdhātor anyat kāṭhinyam. evaṃ sarvatra yojyaṃ. sa eva hi pṛthivīdhātuḥ kaṭhinalakṣyamāṇaḥ kaṭhinalakṣaṇa ucyate. etad eva saṃskṛtam abhūtvābhavadbhūtvācābhavallakṣyamāṇaṃ saṃskṛtalakṣaṇam ucyate. lakṣyata iti lakṣaṇam iti kṛtvā. na ca tat tasmād anyat. yathā cordhvagamaneneti vistaraḥ. ksaṇikavādino vaibhāṣikasya dhūmasyordhvagamanaṃ [Tib. 164b] nānyad asti. sa evordhvadeśāṃtareṣu niraṃtaram utpadyamāna ūrdhvagamanākhyāṃ labhate. tad ūrdhvagamanaṃ tato bhinnam iva lakṣyate. na ca dhūmasya ūrdhvagamanatvam anyad iṣyate. na ca tat tasmād anyat. na ca tad ūrdhvagamanaṃ tasmād dhūmāt anyat. sa evātra nyāya iti. evam utpādo vināśo 'nyathātvaṃ ca tato bhinnam iva lakṣyate. na ca saṃskṛtasya saṃskṛtam anyad bhavatīti. na ca saṃskṛtānāṃ rūpādīnāṃ tāvat saṃskṛtatvaṃ lakṣyate gṛhṇatāpi svabhāvaṃ gṛhṇatāpi rūpādīnāṃ svabhāvaṃ. yāvat prāgabhāvo na jñāyate. yāvat teṣāṃ rūpādīnāṃ prāgutpattyabhāvo na jñāyate. paścāc ca. kim. abhāvaḥ. prāgabhāvaś ca pradhvansābhāvaś ca yāvan na jñāyate. saṃtateś ca viśeṣo yāvan na jñāyate iti vartate. tasmān na tenaiva tal lakṣitaṃ bhavati. na tenaiva saṃskṛtatvena saṃskṛtatvaṃ lakṣyate. kiṃ tarhi. prāgabhāvādibhis tat saṃskṛtatvaṃ lakṣyate. yadi hi rūpādīnāṃ svabhāvaṃ gṛhṇan saṃskṛtam iti gṛhṇīyāt prāgabhāvaṃ paścādabhāvaṃ ca saṃtateś ca viśeṣaṃ ajñātvā tenaiva tal lakṣitaṃ syāt. na tv evaṃ jānīta iti na tenaiva tal lakṣitaṃ bhavati. na ca tebhyo 'pi rūpādibhyo dravyāṃtarāṇy eva jātyādīni vidyaṃte.

Abhidh-k-vy 178

jātir ādiḥ pravāhasyeti

vistareṇa vacanāt. eṣāṃ sahabhūtatvāt jātyādīnāṃ samānakālotpādatvāt. na. kāritrakālabhedād iti. naitad evaṃ. kasmāt. kāritrakālabhedāt. puruṣakārakālabhedād ity arthaḥ. tat pratipādayann āha. anāgatā hi jātiḥ kāritraṃ karotīti vistaraḥ.

kim anāgataṃ [Tib. 165a] dravyato 'sti nāstīti. anāgatam eva tāvad dravyato nāstīti pratipādayiṣyate. kuto 'nāgatā jātiḥ kāritraṃ karotīty abhiprāyaḥ. saty api tu tasminn iti. saty api tu dravyato 'nāgate jātir anāgatāvasthāyāṃ kāritraṃ kurvatī katham anāgatā sidhyati. aprāptakāritraṃ hi anāgatam iti siddhāṃtaḥ. sa virudhyeta. tasmāt tad vaktavyaṃ. kathaṃ vartamānā sidhyatīti. uparatakāritro 'tīta iṣyate. jātiś cānāgataiva. uparatakāritre hi vartamānāvasthāyām evātītā prāpnotīti na vartamānā bhaved iti vartamānalaṣaṇaṃ vaktavyam iti. aparisamāptakāritro vartamāna iti cet. atīto 'py vartamānaḥ syāt. atītasyāpi hi phaladānakāritram iṣyate. yadaivaṃ hy enaṃ sthitir iti vistaraḥ. sthitijarāvināśavṛttayo hy anyonyavipratiṣiddhāḥ. na hi sa eva dharmas tiṣṭhati ca jīryati ca vinaśyati ceti yukto vyavasthāpayituṃ. tasya kṣaṇikatvaṃ bādhyata iti. prathamaṃ sthitiḥ sthāpayati. tato jarā jarayati. tato 'nityatā vināśayati. kṣaṇatrayāvasthānāt. kṣaṇikatvaṃ bādhyata iti. eṣa eva hi naḥ kṣaṇa iti. kāryaparisamāptilakṣaṇo na tūtpattyanaṃtaravināśalakṣaṇa ity arthaḥ. evam apīti vistaraḥ. sahotpannānāṃ krameṇa kāritraṃ na yujyate. kuta etat. sthitis tāvat sthāpayati. na tu tasmin kāle jarā jarayati nāpy anityatā vināśayatīti. punaḥ kenābalīyastvaṃ [Tib. 165b] paścāt kenābalīyastvaṃ yad enāṃ yasmād enāṃ sthitiṃ saha dharmeṇa yasyāsau sthitiḥ. tena dharmeṇa sahānityatā nihaṃti. kṛtakṛtyā punaḥ kartuṃ notsahate jātivad iti. yathā jātiḥ kṛtakṛtyā janyaṃ janayitvā parikṣīṇaśaktir na punar janayati. tathā sthitir api tadvad eva na punaḥ sthāpayatīti. na hi śakyam iti vistaraḥ. na vartamānatām ānītaṃ janyaṃ punar ānetuṃ śakyate 'navasthāprasaṃgāt. śakyaṃ tu khalu sthityā sthāpyam atyaṃtaṃ sthāpayituṃ. sthiter vināśapratibandhalakṣaṇatvāt. te eva jarānityate iti. te eva jarānityate pratibandhaḥ. yena sthitiḥ sthāpyam atyaṃtaṃ sthāpayituṃ na śaknoti. jarā hi sthitiṃ durbalīkaroti durbalām anityatā nihaṃtīti.

ācārya āha. yadīti sarvaṃ. yadi hi te jarānityate balīyasyau syātāṃ pūrvam eva syātāṃ sthitikāritrakāle. yataḥ sā sthitir na labhate kāritraṃ kartuṃ. nivṛttakāritrāyām iti vistaraḥ. yadā nivṛttakāritrā sthitiḥ. tadā te 'pi jarānityate na tiṣṭhataḥ. sa cāpi dharmaḥ. sthitikāritrād dhi teṣāṃ sthitiḥ kalpate. (Abhidh-k-vy 179) tasmāt te 'pi na tiṣṭhataḥ. katham atiṣṭhantyau jarānityate kutra vā dharmiṇy atiṣṭhati kāritraṃ kartum utsahiṣyete. kiṃ vā punas tābhyāṃ jarānityatābhyāṃ kartavyaṃ. sthitisāmarthyād dhi sa dharma utpannamātro na vinaṣṭo 'bhūt. sa tayā uparatakāritrayā sthityāpy upekṣyamāṇo 'sthāpyamāno dhruvaṃ na sthāsyatīti. ayam evāsya vināśo yad idam anavasthānaṃ. kiṃ punar jarānityatābhyāṃ [Tib. 166a] kāryam ity abhiprāyaḥ. na ca tasmād eva tasyānyaprakāratā yujyata iti. yadi sa eva nāsāv anyathā. athānyathā na sa eva. yayor hi anyathātvaṃ. tayor anyatvaṃ dṛṣṭaṃ tadyathā devadattayajñadattayoḥ.

yo 'py āha nikāyāṃtarīya iti āryasaṃmatīyaḥ. sa ghaṭāder mudgarādikṛto vināśa iti manyate kālāṃtarāvasthāyi hi tasya rūpaṃ. cittacaittānāṃ tu kṣaṇikatvaṃ. ata ucyate. cittacaittānāṃ ca kṣaṇikatvābhyupagamāt tadanityatāyāś cittacaittānityatāyā vināśakāraṇānapekṣatvāt svayaṃ vinaśvaratvāt sthityanityate kāritraṃ yugapat kuryātāṃ. ata ekasya cittasya caittasya vā yugapatsthitivinaṣṭatā anyonyaviruddho 'pi saṃprasajyate. evam etat sūtraṃ sunītam iti. yad etat trīṇīmāni bhikṣavaḥ saṃskṛtasya saṃskṛtalakṣaṇānīti.

(II.47cd) sati sāmagrye bhāvāt. asati cābhāvād iti. sati hetupratyayānāṃ sāmagrye bhāvāt janyasya. asati cābhāvāt. na jāteḥ. kiṃ. sāmarthyaṃ paśyāma ity adhikṛtaṃ. na hi hetupratyayasāmagrye 'pi taj janyaṃ kadācid bhavati kadācin na bhavati. atra bhadaṃtānaṃtavarmā āha. yathā cakṣur na vinā ālokādibhiś cakṣurvijñānaṃ janayati. na cātas tadutpattau na kāraṇaṃ. evaṃ jātir na vinā hetupratyayair dharmaṃ janayati. na cātas tadutpattau na kāraṇam iti. atrocyate. [Tib. 166b] asamānam etat. cakṣur hi dṛṣtasāmarthyam satsv ālokādiṣu andhānandhayoś cakṣurvijñānasyānutpattyutpattidarśanāt. na tv evaṃ jātir iti. sūkṣmā api hi dharmaprakṛtaya iti. tadyathā sparśādīnāṃ caitasikānāṃ prakṛtayaḥ svabhāvā duḥparicchedyatvāt sūkṣmāh. asty etad evaṃ. adṛśyamāno 'pi kaścid dharmaḥ kāritreṇa nirdhāryate. na tv evaṃ jātiḥ kāritreṇa nirdhāryate. sparśasya hi kāritraṃ bhagavataivanirdhāritaṃ. yaḥ kaścid vedanāskaṃdhaḥ saṃjñāskaṃdhaḥ saṃskāraskaṃdhaḥ. sarvas sa sparśaṃ pratītyeti vistaraḥ. jātam ity eva tu na syāt asatyāṃ jātāv iti. svalakṣaṇāpekṣā rūpe rūpabuddhiḥ. na tu jātam iti svalakṣaṇāpekṣā jātabuddhiḥ. vedanādiṣv api bhāvāt. tasmād arthāṃtarabhūtajātidravyāpekṣeyaṃ jātabuddhir iti nirdhāryate. ṣaṣṭhīvacanaṃ ca na syāt rūpasyotpāda iti. vaiyadhikaraṇye hi ṣaṣṭhīnirdeśo na sāmānādhikaraṇye. tenāha. yathā rūpasya rūpam iti. vaidharmadṛṣṭāṃta eṣaḥ. yathā rūpaṃ rūpād ananyad iti kṛtvā ṣaṣṭhīnirdeśo na bhavati (Abhidh-k-vy 180) rūpasya rūpam iti. tathā rūpasyotpāda iti na syāt. tasmāj jātinimitto 'yaṃ ṣaṣṭhīnirdeśa iti gamyate. evaṃ yāvad anityatā yathāyogaṃ vaktavyeti. sthitam eva tu na syāt asatyāṃ sthitau. ṣaṣṭhīvacanaṃ ca rūpasya sthitir iti yathā rūpasya rūpam iti. jīrṇam ity eva tu na syāt asatyāṃ jarāyāṃ. ṣaṣṭhīvacanaṃ ca rūpasya [Tib. 167a] jareti yathā rūpasya rūpam iti. tathā vinaṣṭam ity eva tu na syāt asatyām anityatāyāṃ. ṣaṣṭhīvacanaṃ ca rūpasya vināśa iti yathā rūpasya rūpam iti.

tena tarhīti vistaraḥ. yadi jātamityevamādibuddhisiddhyarthaṃ ṣaṣṭhīvidhānārthaṃ ca jātyādayaḥ kalpyaṃte anātmatvam apy eṣṭvyaṃ. na hi nirnimittā anātmabuddhir bhavitum arhati. athānātmatvaṃ prajñaptisad iṣyate. tannimittānātmabuddhiḥ. jātyādy api prajñaptisad eṣṭavyaṃ. tannimittā ca jātyādibuddhir iti. sādhanaṃ cātra. prajñaptisat jātyādi. dravyasad apekṣya gṛhyamāṇatvād. anātmatvavad iti. sattādayo 'pīti. ādiśabdena dravyatvarūpaghaṭatvādi gṛhyate. ekaṃ rūpaṃ dve rūpe mahad aṇu pṛthak saṃyuktaṃ vibhaktaṃ param aparaṃ sadrūpam iti. tathā dravyam etad rūpam idaṃ ghaṭo 'yam ity evamādibuddhisiddhārthaṃ saṃkhyādayo 'pi vaiśeṣikaparikalpitā abhyupagaṃtavyāḥ. ṣaṣthīvidhānārthaṃ ca rūpasya saṃyoga iti. saṃyogagrahaṇam udāharaṇamātraṃ. rūpasya vibhāgaḥ paratvāparatvam ityevamādy api yojyaṃ. eṣā ca ṣaṣṭhī kathaṃ kalpyate rūpasya svabhāva iti. na hi vaibhāṣikāṇāṃ [Tib. 167b] rūpād anyo rūpasya svabhāva iṣṭaḥ. jātam iti. jātam eva na vinaṣṭam ity abhūtvābhāvajñāpanārthaṃ kriyate prajñaptiḥ. bahuvikalpa iti. bahubhedo rūpavedanādibhedāt. tasya viśeṣaṇārthaṃ rūpasyotpāda iti na vedanādīnām utpāda iti viśeṣaṇārthaṃ ṣaṣṭhīṃ kurvaṃti. mānyaḥ pratyāyi rūpasaṃjñaka evotpādo na vedanādisaṃjñaka iti. dṛṣṭāṃtaṃ kathayaṃti. candanasya gandhādayaḥ śilāputrakasya śarīram iti. anarthāṃtarabhāve 'pi ṣaṣṭhīnirdeśaḥ kriyate. gandhādisamūhamātraṃ hi candanam iti bauddhasiddhāntaḥ. vaiśeṣikasiddhāntāpekṣayā tu asiddhaś candana ity aparo dṛṣṭānta upanyasyate. śilāputrakasya śarīram iti. śilāputrakaśarīrayor vaiśeṣikāṇām api siddhānte nārthāntarabhāvo bhavati ca ṣaṣṭhīnirdeśaḥ. arthāntaraparikalpakṛto hi tathā nirdeśaḥ. evaṃ sthityādayo 'pi yathāyogaṃ veditavyā iti. tasmāt prajñaptimātram evedaṃ pravāhāvasthānajñāpanārthaṃ kriyate sthitam iti. sā ca pravāhāvasthānalakṣaṇā sthitir bahuvikalpā. tasyā viśeṣaṇārthaṃ rūpasya sthitir iti ṣaṣṭhīṃ kurvanti. yathā rūpasaṃjñakaiva [Tib. 168a] sthitiḥ pratīyeta mānyā pratyāyīti. tathā prajñaptimātram evaitat pūrvaparaviśeṣajñāpanārthaṃ (Abhidh-k-vy 181) kriyate jīrṇam iti. sā ca pūrvāparaviśeṣalakṣaṇā jarā bahuvikalpā. tasyā viśeṣaṇārthaṃ rūpasya jareti ṣaṣṭhīṃ kurvanti. yathā rūpasaṃjñakaiva jarā pratīyeta mānyā pratyāyīti. tathā prajñaptimātram evaitat pravāhanivṛttijñapanārthaṃ kriyate vinaṣṭam iti. sa ca pravāhanivṛttilakṣaṇo vināśo bahuvikalpaḥ. tasya viśeṣaṇārthaṃ rūpasya vināśa iti ṣaṣṭhīṃ kurvanti. yathā rūpasaṃjñaka eva vināśaḥ pratīyeta mānyaḥ pratyāyīti. sarvatra ca dṛṣṭāntadvayaṃ vaktavyaṃ. tadyathā candanasya gandhādayaḥ śilāputrakasya śarīram iti.

yathā ca dharmatayeti. dharmatā dharmaprakrtiḥ dharmasvabhāvo dharmaśailīty arthaḥ. dharmatā dharmaprakṛtir iti kuta etat. cakṣuḥ samṛddhe śūnyaṃ nityena dhruveṇa śāśvatena avipariṇāmadharmeṇa ātmanātmīyena ca. tat kasya hetoḥ. prakṛtir asyaiṣeti. yathā ca dharmatayā na sarvaṃ jātimad iṣyate ākāśādi. tathā dharmatayā na sarvaṃ jāyata ity eṣṭavyam. na hy atra kiṃcit kārāṇam asti. yat saṃskṛtam eva jātimad bhavati nāsaṃskṛtam iti anyatra dharmatāyāḥ. evam asatyām api jātau saṃskṛtam evotpadyate. nāsaṃskṛtam iti. yathā ca tulyajātimatāṃ keṣāṃcid rūpavedanādīnāṃ tadanye pratyayās tebhyo rūpotpattipratyayebhyo 'nye vedanādyutpattipratyayās tadanye. te tadanye pratyayās tadanyasyotpādane na samarthā bhavanti. tebhyo vedanādibhyo 'nyat tadanyat [Tib. 168b]. kiṃ tad. rūpaṃ. tasya. tadanyasya te vedanādipratyayā utpādane yathā na samarthā bhavanti. evam asaṃskṛtasyākāśāder utpādane sarve 'pi rūpavedanādipratyayā na samarthāḥ syur iti. pūrvaṃ svabhāvaniyamenoktam idānīṃ śaktiniyameneti.

na hi dūṣakāḥ santīti vistaraḥ. yathā na mṛgāḥ santīti yavā nopyaṃte upyanta evety arthaḥ. dvau pratiṣeḍhau prakṛtam arthaṃ gamayataḥ. yathā na makṣikāḥ patantīti modakā na bhakṣyante. kiṃ tarhi. bhakṣyanta eva. tathā na dūṣakās santīti āgamo 'bhidharmaśāstrāṇy apāsyante. tasmād doṣeṣu pratividhātavyaṃ. doṣeṣu paravyavasthāpiteṣu parihāraḥ kartavyaḥ. siddhāntaś cānusartavyo na parityājya ity abhiprāyaḥ.

(II.48ab) nāmakāyādayaḥ saṃjñāvākyākṣarasamuktaya iti. saṃjñāsamuktayo nāmakāyāḥ. vākyasamuktayaḥ padakāyāḥ. akṣarasamuktayo vyaṃjanakāyāḥ. saṃjñākaraṇam iti lokabhāṣeyaṃ. saṃjñākaraṇaṃ nāmadheyam iti paryāyaḥ. tathā hi loke vaktāro bhavanti. devadatta ity asya saṃjñākaraṇam iti. saṃjñāyāḥ karaṇaṃ saṃjñākaraṇaṃ. yena saṃjñā caitasiko dharmaḥ kriyate janyate. saṃjñaiva vā karaṇaṃ saṃjñākaraṇaṃ. saṃjñāgrahaṇaṃ cānyakaraṇanivṛttyarthaṃ. karaṇagrahaṇaṃ caitasikaviśeṣaṇārthaṃ (Abhidh-k-vy 182). yadi hi saṃjñā nāmety ucyeta caitasiko 'pi saṃbhāvyeta. tat punaḥ saṃjñākaraṇaṃ [Tib. 169a] nāma rūpaṃ śabdo raso gandho vety evamādi. vākyaṃ padam iti. padyate gamyate 'neneti. padaṃ tu suptiṅantaṃ padaṃ gṛhyate. tenāha. yāvatārthaparisamāptis tadyathā

anityā bata saṃskārā

iti evamādīti. ādiśabdena

utpādavyayadharmiṇaḥ utpadya hi nirudhyante. teṣāṃ vyupaśamaḥ sukham

ity evamādi. asyā gāthāyā evam arthaṃ vyācakṣate.

anityā bata saṃskārā

iti pratijñā.

utpādavyayadhārmiṇa

iti hetuḥ. yasmād utpādavyayadharmavantas tasmād anityā iti paricchidyante

utpadya hi nirudhyanta

iti dṛṣṭāntaḥ. ya utpadyante nirudhyante ca te anityāḥ. tadyathā ghaṭādayaḥ. tathā ca saṃskārā iti. apare punar vyācakṣate. asiddhahetusādhanārtham etad iti. katham etad gamyate.

utpādavyayadharmiṇas

ta iti yasmād ete utpadya nirudhyamānā dṛṣtā iti. apare varṇayanti.

anityā bata saṃskārā utpādavyayadharmiṇa

iti paryāyadvayam etad ucyate. kasmād ity āha. yasmād

utpadya nirudhyanta

iti hetuvacanaṃ.

teṣāṃ vyupaśamaḥ sukhaṃ

ye hy anityās te duḥkhā atas

teṣāṃ vyupaśamaḥ sukham

iti vineyajanaṃ niyojayati. yena kriyāguṇakālasaṃbandhaviśeṣā gamyante. sāvyayakārakaviśeṣaṇaṃ vākyam iti vākyavido vadanti. tadyathā pacati paṭhati gacchatīti kṛṣṇo gauro [Tib. 169b] rakta iti pacati pakṣyati apākṣīd iti kriyāguṇakālānāṃ saṃbandhaviśeṣā gamyante. tat padaṃ. tathā hi sāmānyavartamānānāṃ padānāṃ yad viśeṣe 'vasthānaṃ sa vākyārtha ity āhuḥ. tad evaṃ svalakṣaṇābhidyotakaṃ nāma kriyādisaṃbandhaviśeṣābhidyotakaṃ padam ity uktaṃ bhavati. vyaṃjanam akṣaram iti varṇa ity arthaḥ. na tu hal eva acām api vyaṃjanakatveneṣṭatvāt.

Abhidh-k-vy 183

nanu cākṣarāṇy api lipyavayavānāṃ nāmānīti. lipayo manuṣyādibhiḥ pattrādiṣu ye likhitāḥ. teṣām akṣarāṇi nāmāni. rūpanāmagrahaṇe rūpapratītivad vyaṃjanagrahaṇe lipipratītiḥ. ato vyaṃjanam api lipyavayavānāṃ nāma bhavatīti lakṣaṇasāṃkaryaṃ. tataś ca yad abhipretaṃ nāmno vyatiriktam anyad eva vyaṃjanam akṣaram iti. tan nopapadyate. na vai lipyavayavānām iti vistaraḥ. viparītam etad iti vyācaṣṭe. yat tu vyaṃjanagrahaṇe lipipratītir iti. tat pratyāyyapratyāyakabhāvena saṃketitatvāt. na tu tannāmabhāvāt.

samuktir iti uca samavāya ity etasya dhātoḥ ktini samuktir iti etad rūpaṃ bhavati. yo 'rthaḥ samavāya iti. so 'rthaḥ samuktir iti. samavāya ity arthaḥ.

nanu ca te iti sautrāntikavacanaṃ. naite vāksvabhāvā iti vistareṇa vaibhāṣikavacanaṃ. na ca ghoṣamātreṇeti. nānakṣarātmakena ghoṣeṇārtho 'vagamyate. kiṃ tarhi. vāṅ nāmni pravartate. tan nāmātmarūpatām iva vāca āpādayad arthatvaṃ dyotayati. tāṃ vācam upādāya padārthaṃ dyotayati. [Tib. 170a] pratyāyayatīty arthaḥ. sautrāntika āha. na vai ghoṣamātraṃ vāg iti vistaraḥ. na vayaṃ ghoṣamātraṃ vāg iti varṇayāmaḥ. kaścid eva tu ghoṣo varṇātmakaḥ. saiva vāk. yo 'rtheṣu kṛtāvadhiḥ kṛtamaryādaḥ. etena saṃketāpekṣaḥ śabdo 'rthaṃ pratyāyayati. na yaḥ kaścic chabda iti darśayati. kṛtasaṃketaḥ śabdo 'rthaṃ pratyāyayatīti. tac caitacchabdamātrāt pratītapadārthakāt sidhyatīti. tac caitadarthadyotanaṃ nāmarahitāc chabdāj jātyādyabhidheyapadārthakāt sidhyatīty ayam asyārtha iti. yady utpādayatīti vistaraḥ. vāci satyāṃ sa cittaviprayukta utpadyata itīṣyate tenāśaṃkyate yady utpādayatīti. evaṃ cet sarvaṃ ghoṣamātraṃ vṛṣabhādigarjitam api nāmotpādayiṣyati. ghoṣasvabhāvā vāg iti kṛtvā. brūyās tvaṃ viśiṣṭa eva ghoṣo yo varṇātmakaḥ saṃbhāvitaḥ. sa eva nāmotpādayatīti. atrocyate. yādṛśo vā ghoṣaviśeṣa iṣyate nāmna utpādakaḥ. sa evārthasya dyotako bhaviṣyati. na tu sa cittaviprayukta ity abhiprāyaḥ. atha prakāśayatīti vistaraḥ. ghoṣeṇotpadyamānena sa cittaviprayukta utpadyate. sa taṃ prakāśayaty arthadyotanāyeti yadīṣyate. atrocyate. sarvaṃ ghoṣamātraṃ nāma prakāśayiṣyatīti pūrvavad vācyaṃ. na khalv api śabdānāṃ sāmagryam astīti. yad anekākṣaraṃ nāma. tadutpattiparikalpo 'nekaśabdāpekṣaḥ. tenaivaṃ vicāryate. ihoccaritapradhvansinaḥ śabdāḥ. tasmād eṣāṃ yugapadavasthānaṃ nāsti. ekasya ca dravyasato [Tib. 170b] dharmasya bhāgaśaḥ khaṇḍaśa utpādo na yukto yathā ghaṭapaṭādeḥ prajñaptisataḥ kalpyata iti katham utpādayantī vāṅ nāmotpādayet. yadā tad utpādayati. tadā (Abhidh-k-vy 184) kathaṃ sā tad utpādayatīti vākyārthaḥ. vartamānā hi vāṅ nāmotpādayanty utpādayet. na ca sarve vācchabdakṣanā yugapadvartamānā bhavanti. yadā hi rūpam iti raśabdo vartamāno bhavati. tadā ūkārapakārākārā anāgatā bhavanti. yadā ūkāro vartamāno bhavati. tadā raśabdo 'tītaḥ. pakārākārāv anāgatāu. evaṃ pakārākārāv api kramaśo yadā vartamānau bhavataḥ. tadetare na vartamānā iti. evam sā vāṅ nāma naivotpādayet. brūyās tvaṃ vartamāno raśabdas tasya rūpanāmnaḥ pūrvaṃ bhāgam utpādyati. ūśabdo 'pi vartamāno dvitīyaṃ bhāgam evaṃ yāvad akāraśabdas tasya caturthabhāgam utpādayatīti. tad ayuktam. ekasya dharmasya bhāgaśa utpādasaṃbhavād iti. uktam etat. kathaṃ tāvad atītāpekṣaḥ paścimo vijñaptikṣaṇa utpādayaty avijñaptim iti. prātimokṣasaṃvarasamādāne kāyavāgvijñaptayaḥ pravartante. tāsāṃ nāsti sāmagryaṃ. atha cātītakāyavāgvijñaptikṣaṇāpekṣaḥ paścimo vijñaptikṣaṇaḥ prātimokṣasaṃvarasaṃgṛhītām avijñaptim utpādayati. evam atītaśabdakṣaṇāpekṣaḥ paścimo vācchabdakṣaṇo nāmotpādayatīti. evaṃ tarhīti vistaraḥ. paścimaśabda eva nāmna utpādāt [Tib. 171a] yo 'pi tam evaikaṃ śṛṇoti yo 'pi paścimam evaikaṃ śabdaṃ śṛṇoti rūpam iti. so 'py arthaṃ pratipadyeta. so 'pi rūpanāmārthaṃ gṛhṇīyāt. tannāmotpatteḥ. na caivaṃ pratipadyate. tasmād ayuktam etat. athāpy evaṃ kalpyetīti vistaraḥ. kṣaṇapratibhāsā varṇavāg vyaṃjanam api tatpratibhāsam iti pakṣāntaram upanyasyate. vāg vyaṃjanaṃ janayati. vyaṃjanaṃ tu nāma janayatīti. atrāpi sa eva prasaṃgo vyaṃjanānāṃ sāmagryābhāvāt. kathaṃ. na khalu vyaṃjanānāṃ sāmagryam asti. na caikasya dharmasya bhāgaśa utpādo yukta iti katham utpādayad vyaṃjanaṃ nāmotpādayet. kathaṃ tāvad atītāpekṣaḥ paścimo vijñaptikṣaṇa utpādayaty avijñaptim. evaṃ tarhi paścima eva vyaṃjane nāmna utpādāt yo 'pi tam evaikaṃ paścimaṃ vyaṃjanotpādakaṃ śabdaṃ śṛṇoti. yo vā tad evaikaṃ paścimaṃ vyaṃjanaṃ śṛṇoti. so 'py arthaṃ pratipadyeta. eṣa eva tu prasaṃgo nāmnaḥ prakāśatve vāca iti. na khalv api śabdānāṃ sāmagryam asti. na caikasya dharmasya bhāgaśaḥ prakāśo yukta iti kathaṃ prakāśayantī vāk nāma prakāsayet. kathaṃ tāvad atītāpekṣaḥ paścimo vijñaptikṣaṇaḥ prakāśayaty avijñaptiṃ. evaṃ tarhi paścima eva śabde nāmnaḥ prakāśād yo 'pi tam evaikaṃ śabdaṃ śṛṇoti. so 'py arthaṃ pratipadyeta. athāpy evaṃ kalpyeta. vāg vyaṃjanaṃ prakāśayati. vyaṃjanaṃ tu nāmeti. atrāpi sa eva prasaṃgo vyaṃjanānāṃ sāmagryabhāvāt. yasya tarhi śabdamātraṃ nāmānekākṣaraṃ ca nāma bhavati na ca śabdānāṃ (Abhidh-k-vy 185) sāmagryam asti. tasya kathaṃ nāmārthaṃ pratyāyayati. [Tib. 171b] sarvākṣarasmṛtyanantaratvāt arthapratipatteḥ. ata eva ca nāntarīyakanyāyena prathamākṣaraśravaṇakāla eva śeṣākṣarānusmṛtibalena kaścid arthaṃ pratipadyata eveti. vyaṃjanasyāpi vāṅ naivotpādikā na prakāśikā yujyata iti. pūrvaṃ śabdasyotpādyaṃ śabdasya vyaṃgyaṃ vā vyaṃjanam abhyupagamya doṣa udgrāhitaḥ. idānīṃ śabdavyatiriktānupalabdheḥ utpādyavyaṃgyatvam api tasya nāstīti tad eva unmūlayati. na tu śabdānāṃ sāmagryabhāvād iti dośo vaktavyaḥ. na hy anekaśabdāpekṣā vyaṃjanapratipattiḥ. api ca ghoṣasvabhāvatvād vācaḥ sarvaṃ ghoṣamātraṃ vyaṃjanam utpādayiṣyati prakāśayiṣyati vā. yādṛśo vā ghoṣaviśeṣa iṣyate vyaṃjanasyotpādakaḥ prakāśako vā. sa eva vyaṃjanārthaṃ kariṣyatīti. athāpy arthasahajaṃ nāma jātyādivad iṣyeteti vistaraḥ. atha sahaje nāmni kalpyamāne vācotpādyaṃ prakāśyaṃ vā nāmety evamādighoṣaprasaṃgo na bhaviṣyatīti matvā pakṣāntaram idaṃ vikalpyate. yathā jātyādīni lakṣaṇāni arthasahajāny eveṣyante nātītānāgatasyārthasya vartamānāni bhavanti. evam eva yadi nāmeṣyate. atītānāgatasyārthasya vartamānaṃ nāma na syāt. tataś cātītānāgatārthavyavahāro na śakyeta kartuṃ. na hy atītānāgataṃ nāmārthaṃ dyotayitum arhati. yathātītānāgatā vāṅ nāma notpādayituṃ vyaṃjayituṃ cārhati. nāmabahutve ca na sahajaṃ nāma paricchidyeta. asaṃskṛtānāṃ [Tib. 172a] cānutpattimattvāt sahajanāma na syād iti aniṣṭir eveyaṃ na kartavyaiveyam iṣṭir ity abhiprāyaḥ.

nāmasaṃniśritā gātheti.

gāthā vākyaṃ. sā nānāni saṃniśritā nāmasūtpanneṣu bhāvāt. tasmāt santi nāmāni vākyaṃ ceti vacanāvakāśo 'stīty āha. tatrārtheṣu kṛtāvadhiḥ śabdo nāmeti vistaraḥ. arthakṛtāvadhiśabdasvabhāvānāṃ nāmnāṃ racanāviśeṣo gāthā. vinyāsaviśeṣa ity arthaḥ. paṃktivad iti. yathā paṃktiḥ pipīlīkādīnāṃ racanāviśeṣo na tato dravyāntaram upapadyate. tadvat. ekakālavartināṃ pakṣipipīlikādīnāṃ racanāviśeṣaḥ paṃktir ity ucyate. kramavartināṃ tu śabdānāṃ na racanāviśeṣaḥ tena vaiṣamyam iti vacanāvakāśam abhisamīkṣya dvitīyo dṛṣṭānta upanyasyate. cittānupūrvyavac cetī. yathānukramavartibhyaś cittebhyo nānyad ānupūrvyam asti. tadvat. apārthikā tatprakḷptir iti. nisprayojanā nāmapadayor arthāntaraparikalpanety arthaḥ. na hi sarve dharmās tarkagamyā iti. kecid eva tarkagamyā na sarve. ye hi tathāgatajñānagocarapatitā eva. na te tarkagamyā ity abhiprāyaḥ.

(II.48cd) cittaviprayuktaprabhedavivakṣayā idam upanyasyate. atha kiṃ pratisaṃyuktā iti vistaraḥ. kasmin dhātau pratisaṃyuktāḥ kiṃ pratisaṃyuktāḥ. (Abhidh-k-vy 186) sattvākhyā asattvākhyā iti kiṃ iti.

kāmarūpāptasattvākhyā niṣyandāvyākṛtā

iti. kāmarūpāptā [Tib. 172b] eva sattvākhyā eva niṣyandā evāvyākṛtā eva cety avadhāraṇaṃ. te tv anabhilāpyā iti. te tv ārūpyāptā nāmakāyādayo 'kathyā vācas tatrābhāvāt. kathaṃ te santīti gamyaṃte. yadā te nābhilapyante. tasmāt kāmarūpāptā eva nārūpyāptā iti vaibhāṣikāḥ. sattvākhyā eva ca sattvaprayatnābhinirvṛttavarṇādisvabhāvatvāt. yaś ca dyotayati. sa taiḥ samanvāgata iti. kutaḥ. punar iyam āśaṃkā. anyonyasya taiḥ samanvāgamaḥ syād iti. asyedaṃ nāmeti vyapadeśāt. yathā cakṣurindriyeṇa draṣṭaiva samanvāgato na dṛśyaḥ sattvaḥ. tathā dyotayitaiva taiḥ samanvāgato na dyotyaḥ. naiṣyandikāḥ sabhāgahetujanitatvāt. na vipākajā icchātaḥ pravṛtteḥ. naupacayikā arūpiṇāṃ cayābhāvād iti. anivṛtāvyākṛtāś ca. na kuśalā nākuśalāḥ. kasmāt. samucchinnakuśalamūlakāmavītarāgāṇām api tatsamanvāgamaprasaṃgāt. itarathā hi yadā samucchinnakuśalamūlaḥ kuśalān dharmān dyotayati. tadāsya kuśaladharmasamanvāgamaḥ syāt. evaṃ kāmavītarāgasyāpy akuśaladharmadyotane yojyaṃ. tasmād anivṛtāvyākṛtā eva. anivṛtāvyākṛtānāṃ kuśalākuśalair avirodhāt.

(II.49) tathā sabhāgateti. [Tib. 173a]

tathāśabdena sattvākhyanaiṣyandikāvyākṛtatvam eva sabhāgatāyā atidiśyate. tridhātvāptāyā apavādarūpeṇa vakṣyamāṇatvāt.

sā tv

iti. tuśabdo viśeṣaṇārthaḥ. nāmakāyādibhyo hi sabhāgatā viśiṣyate. katham ity āha.

vipākāpīti.

vipākajāpīty arthaḥ. na kevalam iyaṃ naiṣyandikī. kiṃ tarhi. vipākajāpīti. na tv aupacayikī tathaiva cayābhāvāt.

āptayo dvidheti

dvidhāśabdena naiṣyaṃdikavipākajatvaprabhedāv eva prāptīnām ucyete. prabhedāntarasyoktatvāt.

lakṣaṇānām api

jātyādīnāṃ tāv eva prabhedāv evam eva vaktavyau.

asamanvāgamo

'prāptiḥ. sānivṛtāvyākṛtāpi na vipākajā. na hi vipākasyāpy asamanvāgamo vipāko bhavitum arhati. tathā hy akuśalasya kuśalasāsravasya ca vipāka iṣyate. na cānayor aprāptir vipāko bhavitum arhati. yo hi buddhipūrvakaś cetanātmakas tatsaṃprayuktasamuttho vā dharmaḥ. sa vipākahetuḥ. na cāsamanvāgama (Abhidh-k-vy 187) evaṃ buddhipūrvakakarṃakṛta iti ato na vipākajaḥ. śeṣam eṣāṃ vaktavyam uktam iti. eṣāṃ prāptilakṣaṇasamāpattyasamanvāgamānāṃ vaktavyaṃ vyākhyātavyam uktaṃ vyākhyātam ity arthaḥ. [Tib. 173b] kiṃ punas tac cheṣam iti. dhātvāptatā sattvāsattvākhyatā kuśalākuśalavyākṛtatā ca. kathaṃ punas tad uktaṃ. prāptes tāvad dhātvāptatoktā

svadhātukā tadāptānām

iti vacanāt. sattvākhyatoktā samanvāgamavacanāt. na hy asattvasaṃkhyātena saṃskṛtena santi samanvāgamāḥ.

prāptyaprāptī svasaṃtānapatitānām

iti vacanāt. kathaṃ kuśalākuśalāvyākṛtatoktā.

śubhādīnāṃ śubhādiketi

vacanāt. lakṣaṇānām api traidhātukapratisaṃyuktatoktā

sarvaṃ saṃskṛtalakṣaṇair

iti vacanāt. sattvāsattvākhyatāpy ata evoktā. sarvasaṃskṛtasahabhūtvāt. ata eva ca kuśalākuśalāvyākṛtatāpy uktā.

caittā dvau saṃvarau teṣāṃ cetaso lakṣaṇāni ca cittānuvartinaḥ kālaphalādiśubhatādibhir

iti vacanāt. asaṃjñisamāpatte rūpadhātvāptatoktā

dhyāne 'ntya

iti vacanāt. kuśalatāpi

śubheti

vacanāt. sattvākhyatāpy ata

evopapadyavedyaiveti

vacanāt. nirodhasamāpatter apy ārūpyadhātvāptatoktā

bhavāgrajeti

vacanāt. kuśalatāpi

śubheti

vacanāt. sattvākhyatāpi ata eva. kuśalasaṃskṛtatvāt. asamanvāgamasya tridhātvāptatoktā

kāmādyāptāmalānāṃ ceti

[Tib. 174a] vacanāt. sattvākhyatā samanvāgamavacanāt. avyākṛtatāpy uktā

akliṣṭāvyākṛtāprāptir

(Abhidh-k-vy 188) iti vacanāt. śeṣayoś cāsaṃjñikajīvitayoḥ. kiṃ. vaktavyam uktam iti vartate. āsaṃjñikasya rūpāptasattvākhyavipākāvyākṛtatoktā

vipākas te bṛhatphalā

iti vacanāt. jīvitasya tridhātvāptatoktā

āyur jīvitam

iti vacanāt. āyuṣaś ca traidhātukatvāt. sattvākhyatāpy uktā

vipāko jīvitam

iti sūtrāt. vipāko hi sattvākhya eva

vipāko 'vyākṛto dharmaḥ sattvākhyo vyākṛtodbhava

iti vacanāt. ata evāsyānivṛtāvyākṛtatāpy ukteti. ācāryeṇa tu yad darśanaṃ vaktavyam uktaṃ. tad vivṛtaṃ. kathaṃ prāptādīnāṃ sattvākhyatoktā. samanvāgamavacanād ityādi.

(II.50) ka ime hetavaḥ ke ca pratyayā iti. hetūnāṃ pratyayānāṃ ca kaḥ prativiśeṣaḥ. na kaścid ity āha. tathā hy uktaṃ bhagavatā. dvau hetū dvau pratyayau samyagdṛṣṭer utpādāya. katamau dvau. parataś ca ghoṣo 'dhyātmaṃ ca yoniśomanaskāra iti. hetuḥ pratyayo nidānaṃ kāraṇaṃ nimittaṃ liṃgaṃ upaniṣad iti paryāyāḥ. upaniṣacchabdas tu kadācid upāṃśau kadācit prāmukhya iti. tadyathāpi sūryopaniṣado devā iti. upāṃśuprayoga upaniṣatprayoga [Tib. 174b] iti. yadi prativiśeṣo nāsti kim arthaṃ hetūnāṃ pratyayānāṃ ca pṛthagnirdeśaḥ. anyenārthaviśeṣeṇa hetunirdeśo 'nyena pratyayanirdeśaḥ. hetunirdeśe hi avighnabhāvasahabhūtvasadṛśatvādir arthaviśeṣa uktaḥ. pratyayanirdeśe tu hetusamanantaratvādibhir aparo 'rthaviśeṣa ukta iti. atha katamasmin sūtre ṣaḍ ḍhetava uktāḥ. sarvo hy abhidharmaḥ sūtrārthaḥ sūtranikaṣaḥ sūtravyākhyānam iti. aṃtarhitaṃ tat sūtram iti vaibhāṣikāḥ. tathā hi ekottarikāgama ā śatād dharmanirdeśa āsīt. idānīṃ tv ā daśakād dṛśyaṃta iti kathayanti. api tu saṃti pratiniyatahetuvācakāni sūtrāṇi. tāny udāhariṣyāmaḥ. cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānam iti kāraṇahetuḥ. jananāvighnabhāvena hy eṣa vyavasthāpyate. imāni trīṇi mārgāṃgāni samyagdṛṣṭim anuparivartante. taiḥ saha jātā vedanā saṃjñā cetanā ceti sahabhūhetuḥ. anyonyānuparivartanaikakṛtyārthena hy eṣa vyavasthāpyate. samanvāgato 'yaṃ pudgalaḥ kuśalair api dharmair akuśalair api yāvad asti cāsyāṇusahagataṃ kuśalamūlam asamucchinnaṃ yato 'sya kuśalamūlād anyat kuśalamūlam utpatsyate (Abhidh-k-vy 189). evam ayaṃ pudgala āyatyāṃ viśuddhidharmā bhaviṣyatīti sabhāgahetuḥ. eṣa hy atītapratyutpannānāṃ dharmāṇāṃ svaphalanirvartanārthena vyavasthāpyate. iyam ucyate darśanamūlikā śraddhāvetyajñānasaṃprayuktā. yad vijānāti. tat [Tib. 175a] prajānātīti saṃprayuktakahetuḥ. ekālaṃbanakṛtyārthena hy eṣa vyavasthāpyate. mithyādṛṣṭeḥ puruṣapudgalasya yac ca kāyakarma taddṛṣṭer yac ca vākkarma yā cetanā yaḥ praṇidhiḥ ye ca saṃskārās tadanvayāḥ. sarve 'py ete dharmā aniṣṭatvāya saṃvartante 'kāntatvāyāpriyatvāyāmanaāpatvāya. tat kasya hetoḥ. dṛṣṭir hy asya pāpikā yad uta mithyādṛṣṭir iti sarvatragahetuḥ. eṣa hi sabhāgavisabhāgakliṣṭadharmaprabaṃdhajanakārthena vyavasthāpyate. iha kṛtasya karmaṇaḥ kuśalasya sāsravasya bhāvanāmayasya tatrotpannā vipākaṃ pratisaṃvedayante. saṃcetanīyasya karmaṇaḥ kṛtasyopacitasya vipāka iti vipākahetuḥ. eṣa hi visadṛśaphalākṣepakatvena vyavasthāpyate. ity ata ete ṣaḍ ḍhetavaḥ sūtrata eva prasiddhā iti

ṣaḍvidho hetur iṣyate

vaibhāṣikair ity abhiprāyaḥ.

(II.51a) svato 'nya

iti ātmano 'nya ity arthaḥ. svātmani vṛttivirodhāt svātmā na hetuḥ. sarvadharmāḥ saṃskṛtāsaṃskṛtāḥ kāraṇahetur iti. kāraṇam eva hetuḥ kāraṇahetuḥ. yo hetur viśeṣasaṃjñayā nocyate sāmānyaṃ hetubhāvaṃ parigṛhyocyate. sa kāraṇahetuḥ. anyeṣu hi viśeṣasaṃjñānirukteṣu hetuṣu yo na viśeṣitaḥ kāraṇaṃ ca. tasya tad viśeṣaṇaṃ bhavati. yathā rūpāyatanam uktam iti. [Tib. 175b] utpādaṃ praty avighnabhāvāvasthānād iti. yasmād utpādaṃ praty utpattimatāṃ svato 'nye dharmā avighnabhāvenāvatiṣṭhante. tasmāt kāraṇahetur ity ucyate.

nanu ca ye 'syājānata iti vistaraḥ. jñānaṃ cen nodayanty ete. udapatsyanta āsravās ta iti vistaro lṛṅy arthaḥ. tenāha. asyājānataḥ anutpannadarśanabhāvanāmārgapudgalasya ye darśanabhāvanāmārgavadhyā rāgādaya āsravā udapatsyaṃta. jānata utpannadarśanadarśanabhāvanāmārgasya pudgalasyāsya tadvadhyās te rāgādayo notpadyante. tataḥ kim ity āha. jñānam eṣāṃ vighnam utpattau karoti darśanabhāvanāmārgasaṃgṛhītaṃ. sūryaprabhā ca jyotiṣāṃ darśanasya vighnam utpattau karotīty adhikṛtaṃ. evaṃ sati kathaṃ svabhāvavarjyāḥ sarvadharmāḥ saṃskṛtasya kāraṇahetur bhavaṃti. yasmād āsravotpattau na jñānaṃ kāraṇahetuḥ. jyotirdarśanotpattau ca sūryaprabhā. evaṃ hi vaktavyaṃ syāt. āsravotpattau svabhāvajñānavarjyāḥ sarvadharmāḥ kāraṇahetuḥ. (Abhidh-k-vy 190) jyotirdarśanotpattau ca svabhāvasūryaprabhāvarjyāḥ sarvadharmāḥ kāraṇahetur iti. utpadyamānasyāvighnabhāvāvasthānād iti. samagreṣu hetupratyayeṣu anantarabhāvī dharma utpadyamāna ucyate. tasyotpadyamānasyotpādaṃ prati sarvadharmā evāvighnabhāvenāvatiṣṭhaṃte. na sarvasyety avagaṃtavyaṃ. jñāne punaḥ sati ta āsravā notpadyamānā bhavaṃti. prāptyādyabhāvena pratyayasāmagryabhāvāt. jyotirdarśanam api pratyayavaikalyād eva [Tib. 176a] notpadyamānam iti yojyaṃ. atas tadavastham idaṃ svabhāvavarjyāḥ sarvadharmāḥ saṃskṛtasya kāraṇahetur bhavaṃtīti. tadyathānupadrotāraṃ bhojakam iti vistaraḥ. anupadravakaraṃ grāmapatim abhisaṃdhāya manuṣyā brūyuḥ. svāminā smaḥ sukhitā iti. kasmāt ta evaṃ vaktāro bhavanti. yasmād asāv upadravakaraṇe samartha upadravaṃ na karoti. tadyathā nirvāṇasyānutpattidharmāṇāṃ ca. kiṃ. kathaṃ hetubhāvaḥ sarvotpattau. nārakādīnāṃ ca nārakatiryagyonyādikānām ārūpyaskaṃdhotpattau kathaṃ hetubhāvaḥ. nārakādigrahaṇaṃ manuṣyādīnāṃ kadācid bhavet upadeśādinety abhiprāyaḥ. asaṃto 'pi hi eva iti. asaṃto 'pi hy ete nirvāṇādayas tathaiva. yathā saṃto vidyamānā vighnaṃ kartum asamarthāḥ syuḥ. ato 'satāṃ satāṃ caiṣām nirvāṇādīnāṃ vighnakaraṇe nirviśiṣṭatvaṃ. asattulyās ta ity arthaḥ. asamarthe 'pīti vistaraḥ. upadravaṃ kartum asamarthe 'pi bhojake grāmīṇās tathā vaktāro bhavanti. svāminā smaḥ sukhitā iti. sa evātra dṛṣṭānto yaḥ prāktanaḥ. ato 'nenaiva dṛṣṭāṃtena vighnayitum asamarthānām api nirvāṇādīnām avighnabhāvāvasthānāt kāraṇahetubhāvaḥ siddhaḥ. kasmāt punar asattulyānāṃ nirvāṇādīnāṃ kāraṇahetutvam [Tib. 176b] iṣyate. na punar asatāṃ śaśaviṣāṇādīnāṃ. asaddṛṣṭāṃtābhāvāt. na hy asantaṃ bhojakam adhikṛtya grāmīṇā bhavaṃti vaktāraḥ. svāminā smaḥ sukhitā iti. na vā śaśaviṣāṇena smaḥ sukhitā iti. acodyam etat. sāmānyena eva nirdeśaḥ iti. yaś ca pradhānaḥ kāraṇahetur yaś cāpradhānaḥ sarvam adhikṛtyoktaṃ.

svato 'nye kāraṇahetur

iti. yo hi pradhāno janakaḥ. sa kāraṇahetuḥ. sa sutarām avighnabhāvenāvatiṣṭhate na kevalam itaraḥ. āhāraḥ śarīrasyotpādane 'pi samartha ity adhikṛtaṃ. āhārasamudayāt kāyasamudaya iti vacanāt. rasādipariṇāmayogāt. bījādayo '; ṃkurādīnām iti. bījāṃkuranālagaṇḍaprasavādīnāṃ utpādane samarthā ity evaṃ.

yas tv evaṃ codayatīti vistaraḥ. kāraṇe sati kāryeṇa bhavitavyam iti matvā codayati. kasmān na sarvasyotpādo yugapad bhavati. yathā ca prāṇātipātakārakaḥ prāṇātipātabhāg bhavati. tathā sarve 'pi kasmān na tadbhājo bhavaṃtīti. (Abhidh-k-vy 191) na kārakabhāveneti. na mukhyavṛttyāsya kāraṇatvam iti darśayati. tena sarvasya tāvad yugapad utpādo na prāpnoti. pratyayasāmagryabhāvenānutpādyamānatvāt. prāṇātipātayogaś ca na bhavaty akārakatvāt. yas tu kārakaḥ. sa prāṇātipātabhāg eva bhavati.

manovijñānam utpadyate kuśalākuśalam iti. kuśalaṃ manovijñanam iti nirvāṇālaṃbanatvāt. nirvāṇālaṃbanāt [Tib. 177a] kuśalād akuśalād vā manovijñānam utpadyate. tataś cakṣurvijñānam iti. evaṃ paraṃparayā tasyāpi nirvāṇasya pratyayībhāvād asti sāmarthyaṃ. kva. cakṣurvijñāna ity adhikṛtaṃ. evam anyasyāpi pratipattavyam iti. nārakādīnām apy ārūpyaskaṃdhotpattau sāmarthyaṃ. katham. amī bata nārakapretādayaḥ paramaduḥkhitā iti nārakādyālaṃbanaṃ manovijñānaṃ kuśalam utpadyate. yataḥ krameṇa śīle vyavasthitasya bhāvanāyāṃ prayogāt ārūpyasamāpattir upapattiś copayadyata. iti.

(II.51b-d) sahabhūr ye mithaḥphalā

iti. hetur iti vartate. sahabhūr hetus te dharmā bhavaṃti. ye dharmā mithaḥphalā ye parasparaphalā ity arthaḥ. sahabhūhetuḥ sahabhuva iti noktaṃ. kasmāt. saṃti hi dharmāḥ kecit sahabhuvo na tu sahabhūhetuḥ. tadyathā nīlādyupādāyarūpaṃ bhūtaiḥ sahabhūr bhavati. na cānyonyaṃ sahabhūhetuḥ. ato

mithaḥphalā

ity arthaparigrahaḥ. idaṃ ca sāvaśeṣaṃ lakṣaṇaṃ. ato vakṣyati. vināpi cānyonyaphalatvena dharmo 'nulakṣaṇānāṃ sababhūhetuḥ. na tāni tasyety upasaṃkhyātavyam iti. upasaṃkhyānakaraṇaṃ ca mahāśāstratāpradarśanārthaṃ. sopasaṃkhyānaṃ hi vyākaraṇādi mahāśāstram dṛśyate.

bhūtavad

iti. tadyathārthe vatipratyayaḥ. evaṃ ca kṛtvā sarvam eva saṃskṛtaṃ sahabhūhetur yathāyogam iti. [Tib. 177b] yasmāt saṃskṛtalakṣaṇāni lakṣyasya sahabhūhetuḥ. so 'pi teṣām. ato yathāyogaṃ yathāsaṃbhavaṃ sarvaṃ saṃskṛtaṃ sahabhūhetuḥ saṃskṛtasya lakṣaṇavattvāt. lakṣyalakṣayoś ca sahabhūhetutvāt. na tu sarvaṃ sarvasya. anyalakṣaṇair asahabhūhetutvād iti yathāyogagrahaṇaṃ.

(II.52a-c) teṣāṃ ca ye jātyādayaś cittasya ceti. teṣāṃ ca cittasaṃprayuktānāṃ cetanādīnāṃ dhyānasaṃvarasyānāsravasaṃvarasya ye jātyādayaś catvāro dharmāś cittānuparivartina ucyante.

Abhidh-k-vy 192

(II.52d) kālaphalādiśubhatādibhir

iti. kālena ca phalādibhiś ca śubhatādibhiś ceti

kālaphalādisubhatādibhiḥ.

kālatas tāvad iti vistaraḥ. cittena sahaite ekotpādā ekasthitaya ekanirodhāś ca. tadbhāvaḥ. tayaikotpādasthitinirodhatayeti. ekam adhvānaṃ patitā ekādhvapatitāḥ. tadbhāvaḥ. tenaikādhvapatitatvena caturtheneti. kālataś cittam anuparivartante. ekaphalatayaikavipākatayaikaniṣyaṃdatayā ca cittam anuparivartante. phalam iha puruṣakāraphalaṃ visaṃyogaphalaṃ ca. vipākaphalaniṣyaṃdayoḥ pṛthaggṛhītatvāt. adhipatiphalaṃ tu sarvasādhāraṇatvāt. na gaṇyate. ayaṃ caikaśabdaḥ saṃkhyāne sādhāraṇe vā ekaphalatayetyādi [Tib. 178a]. pūrvakas tv ekaśabdaḥ sahārthe cittena sahotpādasthitinirodhatayety arthaḥ. na hy atra saṃkhyānārthaḥ saṃbhavati. na hi yaś cittasyotpādaḥ. sa eva cittānuparivartināṃ. yo vā teṣāṃ. sa cittasyeti. evaṃ daśabhiḥ kāraṇair iti. kālataś caturbhir ekotpādatayaikasthititayaikanirodhatayaikādhvapatitatvena ceti. nanu caikotpādasthitinirodhatayeti etenaiva ekādhvapatitam uktaṃ. na sarvam uktaṃ. anutpattikadharmiṇi hi citte te cittānuparivartina ekādhvapatitā bhavaṃti. naikotpādanirodhā iti. tasmād ekādhvapatitatvaṃ caturthaṃ kāraṇaṃ ucyate. ekaphalavipākaniṣyaṃdatayeti tribhiḥ. kuśalākuśalāvyākṛtatayā ceti punas tribhir iti daśabhiḥ. paryāyavṛttiṃ jātiṃ vā praty evam uktaṃ daśabhir iti. na hy ekatra citte daśa kāraṇāni bhavaṃti. na hi kuśale cetasi akuśalāvyākṛte kāraṇe bhavataḥ. na cākuśalāvyākṛte citte anutpattidharmiṇi. avyākṛte citte anutpattidharmiṇi ekādhvapatitatvena ekaphalaniṣyaṃdatābhyāṃ avyākṛtatvena ceti caturbhiḥ. utpattidharmiṇi tv ebhir eva caturbhir ekotpādasthitinirodhatābhiś ceti saptabhiḥ. anāsrave 'py evaṃ. avyākṛtatāṃ tu kevalam apanīya kuśalatā [Tib. 178b] prakṣeptavyā. akuśale tu kuśalasāsrave cānutpattikadharmiṇi akuśalatayā kuśalatayā ca yathāvastu ekādhvapatitatvena ekaphalavipākaniṣyandatābhis ceti paṃcabhiḥ. utpattidharmiṇi tu tasminn ebhir eva paṃcabhir ekotpādasthitinirodhatābhiś cety aṣṭābhiḥ.

sarvālpaṃ cittam iti. sarvebhyo yad alpaparivāraṃ cittaṃ. tat sarvālpam ity ucyate. tat punaḥ katamat. dvitīyadhyānāt prabhṛti ūrdhvam anivṛtāvyākṛtaṃ cittaṃ. tatra vitarkavicārau na staḥ. na cāpi kuśalādimahābhūmikāḥ. kevalamahābhūmikā eva daśa bhavanti. tallakṣaṇānām iti. daśamahābhūmikalakṣaṇānāṃ. na tadanulakṣaṇānāṃ viprakṛṣṭatvāt. svānulakṣaṇānāṃ tu bhavati (Abhidh-k-vy 193) saṃnikṛṣṭatvāt. ata āha. aṣṭānāṃ ca svalakṣaṇānulakṣaṇānām iti. svāny anulakṣaṇāni sthāpayitveti. lakṣaṇeṣu anulakṣaṇānāṃ vyāpāraḥ. na viśiṣte ca citte. nyūnāni tāni. rājāyate hi cittaṃ lakṣaṇānulakṣaṇānām. atas cittam anulakṣaṇānāṃ sahabhūhetuḥ. na tu tāni cittasya. lakṣaṇānāṃ tu citte 'sti vyāpāra iti tāni cittasya sahabhūhetur bhavanti.

caturdaśety apara iti. yathānulakṣaṇānāṃ nāsti dharme vyāpāraḥ. kiṃ tarhi. dharmasya lakṣaṇeṣu. ato na teṣāṃ hetubhāvo dharma iṣyate. tathā saṃprayukteṣv eva tallakṣaṇānāṃ vyāpāraḥ. [Tib. 179a] na citta iti na tāni cittasya sahabhūhetuḥ. cittaṃ tu teṣāṃ rājakalpam iti sahabhūhetur bhavatīty apareṣām abhiprāyaḥ. prakaraṇagrantho hy evaṃ virudhyeta daśānāṃ mahābhūmikānāṃ yāni catvāriṃśal lakṣaṇāni. tāni yadi cittasya sahabhūhetur neṣyeran. yasmāt prakaraṇeṣūktaṃ. catvāry āryasatyāni duḥkhasatyaṃ yāvan mārgasatyaṃ. eṣāṃ kati satkāyadṛṣṭihetukāni na satkāyadṛṣṭer hetuḥ. kati satkāyadṛṣṭer hetur na saktkāyadṛṣṭihetukāni. kati satkāyadṛṣṭihetukāni satkāyadṛṣṭeś ca hetuḥ. kati naiva satkāyadṛṣṭihetukāni na satkāyadṛṣṭer hetuḥ iti praśne kṛte visarjanaṃ karoti. dve naiva satkāyadṛṣṭihetuke na satkāyadṛṣṭer hetuḥ. nirodhasatyaṃ mārgasatyaṃ ca. dvayor bhedaḥ. duḥkhasamudayasatyayor vibhaṃgaḥ. katham iti. duḥkhasatyaṃ syāt satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭer hetuḥ. syāt satkāyadṛṣṭihetukaṃ satkāyadṛṣṭeś ca hetuḥ. syān naiva satkāyadṛṣṭihetukaṃ na satkāyaḍṛṣṭer hetur iti trikoṭikaṃ. dvitīyā koṭir nāsti. tatra satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭer hetuḥ. atītapratyutpannān duḥkhadarśanaprahātavyān anuśayāṃs tatsaṃprayuktaṃ ca duḥkhasatyaṃ sthāpayitvā. [Tib. 179b] atītapratyutpannān samudayadarśanaprahātavyān sarvatragān anuśayān tatsaṃprayuktaṃ ca duḥkhasatyaṃ sthāpayitvā. anāgataṃ ca satkāyadṛṣṭisaṃprayuktaṃ duḥkhasatyaṃ sthāpayitvā. satkāyadṛṣṭes tatsaṃprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitim anityatāṃ ca sthāpayitvā yat tad anyat kliṣṭaṃ duḥkhasatyaṃ. satkāyadṛṣṭihetukaṃ satkāyadṛṣṭeś ca hetur yad etat sthāpitam iti. naiva satkāyahetukaṃ na satkāyadṛṣṭer hetur akliṣṭaṃ duḥkhasatyaṃ. yathā duḥkhasatyaṃ evaṃ samudayasatyam iti prakaraṇagranthaḥ. tasyārthaṃ vivṛṇmahe. ye 'tītapratyutpannā duḥkhadarśanaprahātavyā daśānuśayāḥ satkāyadṛṣṭyādayaḥ. te sthāpitāḥ. tair daśabhir anuśayaiḥ saṃprayuktaṃ duḥkhasatyaṃ vedanādikaṃ sthāpitaṃ. kim atrāsthāpitaṃ. eta evānāgatā daśānuśayās tatsaṃprayuktaṃ ca vedanādikaṃ duḥkhasatyaṃ varjayitvānāgatasatkāyadṛṣṭisaṃprayuktaṃ duḥkhasatyaṃ. tad dhi (Abhidh-k-vy 194) sthāpayiṣyate. anāgataṃ ca satkāyadṛṣṭisaṃprayuktaṃ duḥkhasatyaṃ sthāpayitveti vacanāt. tatprāptijātyādayaś cāsthāpitā varjayitvā satkāyadṛṣṭes tatsaṃprayuktānāṃ [Tib. 180a] ca dharmāṇāṃ jātyādīn. te hi sthāpayiṣyante. satkāyadṛṣṭes tatsaṃprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitim anityatāṃ ca sthāpayitveti vacanāt. tad evaṃ tāvad anāgato 'nuśayas tatsaṃprayuktaṃ ca sthāpitād anyat. tad anyat kliṣṭam ity ucyate satkāyadṛṣṭihetukam. satkāyadṛṣṭihetur asyeti satkāyadṛṣṭihetukaṃ. sabhāgahetunā sarvatragahetunā cātītapratyutpannasatkāyadṛṣṭihetukatvāt. na tu satkāyadṛṣṭer hetuḥ na hy anāgato dharmaḥ sabhāgahetuḥ sarvatragahetur vā vyavasthāpyate. na ca sahabhūhetuḥ saṃprayuktakahetur vātra saṃbhavati. na hi satkāyadṛṣṭiḥ satkāyadṛṣṭyā saha bhavati saṃprayujyate vā. ekasmiṃ kalāpe dvitīyasatkāyadṛṣṭyabhāvāt. na cāpy antagrāhadṛṣṭyādibhiḥ saha bhavati saṃprayujyate vā. pṛthakkalāpatvāt. viprayuktās teṣām atītapratyutpannānāṃ duḥkhadarśanaheyānāṃ prāptayo jātyādayaś cāsthāpitāḥ. te sthāpitakād anye kliṣṭāś ca. te 'pi sarvatragahetunā pūrvotpannasatkāyadṛṣṭihetukā. na tu te satkāyadṛṣṭer hetuḥ. kasmāt. prāptayas tāvad vṛkṣaprapāṭikāvat svasarvatragebhyo bahir avasthitatvān na sarvatragā vyavasthāpyante. sarvatragatvābhāvāc ca [Tib. 180b] na satkāyadṛṣṭeḥ sarvatragahetuḥ. sarvatragajātyādayo 'py yady api sarvatragā iṣṭāḥ.

prāptivarjyāḥ sahabhuvo ye 'py ebhis te 'pi sarvagā

iti siddhāntavacanāt. na tu te cittacaittavat paścimānāṃ cittacaittānāṃ sarvatragahetuḥ. svalakṣyavyāpāraparatvena aprādhānye sati cittacaittāntareṣu sarvatragapuruṣakārābhāvāt. sarvatragavyavasthānaṃ tu teṣāṃ jātyādīnāṃ svasaṃtānasarvatragahetutvāt. tasmān na te satkāyadṛṣṭer hetur iti śāstrārtho lakṣyate. sabhāgahetus tarhi kasmān na bhavati. sabhāgahetuvyavasthā hi puruṣakārāpekṣayāpi. yasya hi dharmasya janane yaḥ puruṣakāravān dharmaḥ. sa tasya sabhāgahetuḥ. idam eva ca jñāpakaṃ yatheṣṭaṃ sabhāgahetuvyavastheti. vibhāṣāyām apy evam uktaṃ. cakṣuś ca cakṣuṣaḥ sabhāgahetur devadattacakṣuṣo devadattacakṣuḥ sabhāgahetuḥ. dakṣiṇaṃ dakṣiṇasya vāmaṃ vāmasya yāvac cakṣurdravyaṃ cakṣurdravyāntarasya. bāhyeṣv api yavo yavasya śāliḥ śāler iti. yadi hi sarvacakṣuḥ sarvasya cakṣuṣaḥ sabhāgahetur iṣyetāvyākṛtatvaṃ tulyam iti kṛtvā naivaṃ viśeṣaṇam ucyeta. tasmān na te satkāyadṛṣṭeḥ sabhāgahetur ity avagantavyaṃ. apare tv āhuḥ. sāvaśeṣam etad bhāṣyaṃ. tasmāt [Tib. 181a] sajātyādikās te 'nuśayās tatsaṃprayuktāś ca dharmāḥ (Abhidh-k-vy 195) sthāpitā veditavyā. ye hi dharmasya tatsaṃprayuktānāṃ ca jātyādayaḥ sahabhūhetur bhavanti. taiḥ sārdhaṃ te dharmāḥ pūrvotpannāḥ sarvatragahetuḥ sabhāgahetur vā bhavanto bhavanti.

prāptivarjyāḥ sahabhuvo ye 'py ebhis ta 'pi sarvagā

iti siddhāntāt. ata evoktaṃ. satkāyasaṃprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitim anityatāṃ ca sthāpayitveti. tasmāj jātyādayo 'pi kecit sthāpitāḥ. ato 'nyad asthāpitam ity avagantavyaṃ. yuktir iha draṣṭavyā. yato yuktiḥ. tato 'vagantavyaṃ. samudayadarśanaprahātavyā api ye sarvatragā atītapratyutpannās tatsaṃprayuktaṃ ca duḥkhasatyaṃ vedanādikaṃ. tat sthāpitaṃ. kim anyat samudayadarśanaprahātavyam asthāpitaṃ. ye sarvatragā anāgatās tatsaṃprayuktaṃ ca duḥkhasatyaṃ vedanādikaṃ. tad asthāpitaṃ. ye 'py asarvatragā rāgādayas traiyadhvikā api. yāś ca teṣāṃ sarveṣāṃ prāptayaḥ. na te sthāpitāḥ. jātyādayas tv ekasmiṃ pakṣe naiva sthāpitāḥ. pakṣāntare tu kecit sthāpitāḥ. kecin na sthāpitāḥ. tad etat sarvam asthāpitaṃ samudayadarśanaprahātavyaṃ [Tib. 181b] sarvatragahetunā satkāyadṛṣṭihetukaṃ bhavati. pūrvotpannasatkāyadṛṣṭihetukatvāt. na tu satkāyadṛṣṭer hetuḥ. sarvatragāṇāṃ tatsahabhuvāṃ cānāgatatvenāsarvatragahetutvāt. asarvatragāṇāṃ ca rāgādīnāṃ tatsahabhuvāṃ ca vedanādīnāṃ jātyādīnāṃ caikasmin pakṣe sarvaprāptīnāṃ cāsarvatragatvāt. nirodhamārgadarśanaprahātavyā bhāvanāprahātavyāś ca kliṣṭā anuśayatatsaṃprayuktatatsamutthajātyādisvabhāvā asthāpitāḥ. te sarvatragahetunā satkāyadṛṣṭihetukāḥ. na tu te satkāyadṛṣṭer hetuḥ. sarvatragahetutvāsaṃbhavād itarahetvayogāc ca. satkāyadṛṣṭihetukaṃ satkāyadṛṣṭeś ca hetur yad etat sthāpitam iti. ye 'tītapratyutpannā duḥkhadarśanaprahātavyā daśānuśayās tatsaṃprayuktaṃ ca duḥkhasatyaṃ yac ca pakṣāntare jātyādikaṃ. tat sabhāgahetunā sarvatragahetunā ca pūrvasatkāyadṛṣṭihetukaṃ. ye ca satkāyadṛṣṭijātyādayas tatsaṃprayuktajātyādayaś ca. te sahabhūhetunā pūrvoktābhyāṃ ca hetubhyāṃ taddhetukāḥ. ye punaḥ satkāyadṛṣṭisaṃprayuktāḥ. te saṃprayuktahetunā ca pūrvoktaiś ca hetubhis taddhetukāḥ. satkāyadṛṣṭeś ca tathaiva hetuḥ. ye 'py atītapratyutpannāḥ samudayadarśanaprahātavyāḥ sarvatragās [Tib. 182a] tatsahabhuvaś ca vedanādayo jātyādayaś ca pakṣāntare. te sarvatragahetunaiva satkāyadṛṣṭihetukāḥ. satkāyadṛṣṭeś ca hetuḥ. pūrvotpannā hi satkāyadṛṣṭis teṣāṃ hetuḥ. te ca pūrvotpannāḥ satkāyadṛṣṭer iti. asaṃkliṣṭaṃ tu duḥkhasatyaṃ kuśalam anivṛtāvyākṛtaṃ ca na satkāyadṛṣṭihetukaṃ na ca satkāyadṛṣṭer hetuḥ. paṃcavidhahetutvasambhavāt. janako (Abhidh-k-vy 196) hy atra hetur adhikriyate. na kāraṇahetuḥ. sādhāraṇatvāt. vipākahetoś cehāyogaḥ. satkāyadṛṣṭer nivṛtāvyākṛtatvenāvipākatvāt. tatra yad etad uktaṃ satkāyadṛṣṭes tatsaṃprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitim anityatāṃ ca sthāpayitveti tad virudhyeta. yadi hi satkāyadṛṣtisaṃprayuktadharmajātyādayo na sahabhūhetur bhaveyuḥ. na te sthāpyeran. ye hi sthāpitāḥ. te satkāyadṛṣṭihetukāḥ. satkāyadṛṣṭeś ca hetur iti. ye tarhi tatsaṃprayuktānām ity etan na paṭhanti. teṣāṃ kathaṃ prakaraṇagrantho virudhyetety adhyāhāryaṃ. te hi satkāyadṛṣṭer jātiṃ jarāṃ sthitim anityatāṃ ca sthāpayitvety evaṃ paṭhanti. tatsaṃprayukteṣv eva tallakṣaṇāni vyāpriyante. na satkāyadṛṣṭau. [Tib. 182b] atas tāni tasyā na sahabhūhetur iti teṣām evaṃvādinām abhiprāyaḥ. tair apy etat paṭhitavyam iti. evam apāṭhe doṣa ity atas tair etat paraṃ paṭhitavyaṃ. tatsaṃprayuktānāṃ ceti. tatsaṃprayuktā hi satkāyadṛṣṭer ātmakalpā ekālambanakṛtyādyarthatvāt. tasmād yathā teṣu tatsaṃprayukteṣv etāni lakṣaṇāni sahabhūhetuḥ. tathā satkāyadṛṣṭāv apīti vaibhāṣikābhiprāyaḥ. arthato vaivaṃ boddhavyam iti. satkāyadṛṣṭigrahaṇena satkāyadṛṣṭisaṃprayuktānām api grahaṇam adhikārānuvṛtter vā tair evaṃ boddhavyaṃ. tatsaṃprayuktānāṃ ceti. kāśmīrā na bahirdeśakā iti darśayati.

sahabhv api tad iti. caittādi. cittasya hi caittās tāni ca lakṣaṇāni sahabhūhetuḥ sahabhūni ca tāni bhavanti. dharmasyānulakṣaṇānīti vistaraḥ. dharmasya jātijātyādīni sahabhūni. na sahabhūhetunā hetur viprakṛṣṭatvāt. jātyādiṣu hi teṣāṃ vyāpāro na dharme. tāni cānyonyaṃ tāni cānulakṣaṇāni anyonyaṃ sahabhūni jātyādiṣu vyāpārāt. na sahabhūhetunā hetuḥ. dharmas tu teṣāṃ sahabhūhetur bhavati. prādhānyāt. sa hi rājeva yātrāyāṃ sabhṛtyaḥ tad bhṛtyavargaṃ sarvaṃ svakalāpam ākarṣann iva pravartate. cittānuparivartyanulakṣanāni ceti. cittānuparivartināṃ caittadhyānānāsravasaṃvarāṇām [Tib. 183a] teṣāṃ ca lakṣaṇānām anulakṣaṇāni ca tathaiva cittasya sahabhūni. na tu sahabhūhetunā hetuḥ. evaśabdo 'rthapradarśanārthaḥ. tāni cānyonyam anuparivartyanulakṣaṇāni sahabhūni. na tu sahabhūhetunā hetuḥ. sapratighaṃ copādāyarūpam anyonyam aṣṭadravyakādiṣu paramāṇuṣu rūpaśabdagandharasaspraṣṭavyātmakaṃ sahabhūḥ. na tu sahabhūhetunā hetuḥ. sapratighagrahaṇam apratighanirāsārthaṃ. apratighaṃ hi dhyānānāsravaṃ saṃvararūpaṃ saptavidhavijñaptisvabhāvaṃ parasparaṃ sahabhūḥ. sahabhūhetunā ca hetur iti. sarvaṃ ca bhūtair iti. sapratighaṃ cāpratighaṃ copādāyarūpaṃ yathāsvabhūtaiḥ sahabhūḥ. na tu sahabhūhetunā hetuḥ. prāptayaś ca sahajāḥ (Abhidh-k-vy 197) prāptimato dharmasya sahotpāde 'pi na sahabhūhetuḥ pūrvaṃpaścātkālajāt prāptīnāṃ. asahabhūtvād eva sahabhūhetutvāprasaṃga iti. sahaja iti viśeṣaṇaṃ. kasmād ity āha. anekaphalavipākaniṣyandatvād iti. yasmāt tāsāṃ prāptimatā saha naikaṃ phalaṃ puruṣakāraphalaṃ vṛkṣaprapāṭikāvat pṛthaksrotatvāt. nāpy ekaṃ vipākaphalaṃ.

nākṣepike samāpattī acitte prāptayo na ca

iti vacanāt. [Tib. 183b] na cāpy ekaniṣyandaphalaṃ prāptīnāṃ hi prātaya eva niṣyandaphalaṃ pṛthaksaṃtānatvāt. cittānuparivartinām evaikaṃ phalaṃ vipākaniṣyandaphalaṃ ceṣyate. na prāptīnāṃ. na tāś cittaiḥ sahacariṣṇavaḥ sahacaraṇaśīlāḥ.

sarvam apy etat syād iti. yat tāvat sahabhūhetunā hetur iti vistareṇa yad uktaṃ. bījādīnām iti. ādiśabdenāṃkuranālakāṇḍādīnāṃ grahaṇaṃ. eṣa nyāyo na dṛṣṭa iti. sahotpannayor hetuphalabhāvalakṣaṇo nyāyo na dṛṣṭaḥ. pūrvaṃ hi bījaṃ paścād aṃkuraḥ. pūrvam abhighātaḥ paścāc chabda iti. tadyathā pradīpaprabhayor aṃkurachāyayoś ca. kiṃ. hetuphalabhāva iti vartate. pradīpaḥ saprabha evotpadyate. na niṣprabhaḥ. aṃkurasyātape utpadyamānasyaiva chāyā bhavati. atha ca pradīpaḥ prabhāyāḥ sahotpannāyā hetur bhavati chāyāyāś cāṃkuraḥ. tadvat. saṃpradhāryaṃ tāvad iti vistaraḥ. asiddho dṛṣṭānta iti parasyābhiprāyaḥ. yasmāt pūrvotpannaiva vartisnehādikā sāmagrī saprabhasya pradīpasyotpattau hetuḥ. pradīpasya prabhāyāś ca saiva sāmagrī hetuḥ. na tu pradīpaḥ prabhāyā hetur iṣyate. evaṃ sacchāyasyāṃkurasyotpattau pūrvotpannaiva sāmagrī bījātapādikā vācyā. niyamata iti. yasya dharmasya bhāve yasya dharmasya bhāvo niyamena na yadṛcchayā. sa hetuḥ. itaro hetumān kāryadharma [Tib. 184a] ity arthaḥ. sahabhuvāṃ ca dharmāṇāṃ. tadyathā bhūtānāṃ caturṇāṃ cittacaittānuparivartināṃ lakṣyalakṣaṇānāṃ caikasya bhāve sarveṣāṃ bhāva ekasya cābhāve sarveṣām abhāva iti yukto hetuphalabhāvaḥ.

syāt tāvat sahotpannānām iti vistaraḥ. sahotpannānāṃ hetuphalabhāva iṣyate. tadyathā cakṣuḥ sahotpannam api cakṣurvijñānena tadutpattau hetur bhavati. parasparaṃ tu kathaṃ. na hi cakṣurvijñānaṃ tasya cakṣuṣo hetur bhavatīti. āha. ata eva kāraṇād bhāvābhāvayos tadvattvād ity arthaḥ. caittādīnāṃ bhāve cittasya bhāvād abhāve cābhāvāt te 'pi cittasya hetavo bhavantīti. evaṃ tarhīti vistaraḥ. yady ekasya bhāve sarveṣāṃ bhāvaḥ sarveṣāṃ cābhāva ekasyety ato 'nyonyaṃ hetuphalabhāvaḥ.

Abhidh-k-vy 198

kāme 'ṣṭadravyaka

ity avinābhāvino 'pi rūparasagandhaspraṣṭavyasvabhāvasyopādāyarūpasyānyonyam eṣa prasaṃgaḥ. anyonyasahabhūhetuprasaṃga ity arthaḥ. bhūtaiś ca sārdham upādāyarūpasya sahabhūhetutvaprasaṃgaḥ. cittānulakṣaṇādīnāṃ ceti. ādiśabdena cittānuparivartyanulakṣaṇānāṃ ca. cittādibhir iti. atrāpy ādiśabdena cittānuparivartyanulakṣaṇānāṃ ca. cittādibhir iti. atrāpy ādiśabdena cittānuparivartibhiś cānyonyahetuprasaṃgaḥ. tenaiva cādiśabdena prāptibhiḥ sahajābhiḥ [Tib. 184b] prāptimatām eṣa prasaṃga iti vaktavyaṃ. tridaṇḍānyonyabalāvasthānavad iti. anyonyabalenāvasthānam anyonyabalāvasthānaṃ. tridaṇdasyānyonyabalāvasthānaṃ tridaṇḍānyonyabalāvasthānaṃ. tadvat. yathā tridanḍasya daṇḍatrayasyānyonyabalenāvasthānaṃ. evaṃ sahabhuvāṃ cittacaittādīnāṃ hetuphalabhāvaḥ sidhyati. mīmāṃsyaṃ tāvad etad iti vistaraḥ. parīkṣyam etat. na siddho 'yaṃ dṛṣṭānta ity abhiprāyaḥ. sahotpannās trayo daṇḍās teṣāṃ balaṃ. tena sahotpannabalena kim eṣāṃ daṇḍānām avasthānaṃ. āhosvitpūrvasāmagrīvaśāt tathotpādaḥ. āhosvid yathaivaiṣām avasthitaḥ pūrvabhūtabhautikasamudāyalakṣaṇasāmagrīvaśāt sahabhāvaḥ. tathaiva paścād api parasparāśritānām utpāda iti. anyad api ca tatra kiṃcid bhavati nānyonyabalam eveti darśayati. kiṃ tad ity āha. sūtrakaṃ daṇḍatrayaṃ niveśitaṃ. śaṃkuko vā kīlako vety arthaḥ. pṛthivī vā dhārikādhastāt. eṣām api nāmeti. eṣām api sahabhuvām anye 'pi sabhāgasarvatragavipākakāraṇahetavaḥ sūtrakādisthānīyā bhavantīti siddhaḥ sahabhūhetuḥ.

(II.53, 54ab) kliṣṭāḥ kliṣṭānām iti. kliṣṭā akuśalā nivṛtāvyākṛtāś ca kliṣṭatvasāmānyena sabhāgahetutvam eṣāṃ. tenākuśalā akuśalānāṃ sabhāgahetuḥ. nivṛtāvyākṛtā [Tib. 185a] nivṛtāvyākṛtānāṃ. akuśalā nivṛtāvyākṛtānāṃ. nivṛtāvyākṛtāś cākuśalānāṃ sabhāgahetur iti darśitaṃ bhavati, avyākṛtā avyākṛtānām iti. anivṛtāvyākṛtā anivṛtāvyākṛtānām ity arthaḥ.

rūpam avyākṛtam avyākṛto rūpaskandhaḥ paṃcānāṃ skandhānāṃ sabhāgahetuḥ. catvāras tu skandhā vedanādayo na rūpasya sabhāgahetur viśiṣṭatvāt. na hi viśiṣṭo nyūnasya sabhāgahetur iṣyate.

samaviśiṣṭayor

iti vacanāt. kuśalākuśalaṃ tu rūpam ābhisaṃskārikatvāt samaṃ viśiṣṭaṃ ceti catvāras tasya sabhāgahetur bhavanti.

kalalaṃ kalalādīnām iti. paṃcagarbhāvasthāḥ kalalārbudapeśīghanapraśākhāvasthāḥ paṃca jātāvasthāḥ bālakumārayuvamadhyavṛddhāvasthā ity ete daśa daśānām avasthānāṃ sabhāgahetuḥ. kalalaṃ kalalāntarasya yāvad (Abhidh-k-vy 199) vārddhasya. arbudam arbudasya yāvad vārddhasya. evaṃ yāvad vārddhaṃ vārddhasyaiva. ekaikāpahrāsena ekaikāparihāreṇaikasmin nikāyasabhāge vaktavyaṃ. anyeṣu samānajātīyeṣu nikāyasabhāgeṣu yadā manuṣyajanmano manuṣyajanmaivotpadyate. tadā daśāpy avasthā daśānām apy avasthānāṃ. vṛddhāvasthāpi yāvad avasthāntarāṇāṃ. sā hi vṛddhāvasthā [Tib. 185b] kṣaṇāntare tajjanmavṛddhāvasthāyāḥ. sabhāgahetuḥ. aṃtyā tu janmāntarakalalādīnāṃ daśānām apy avasthānāṃ sabhāgahetur ity avagantavyaṃ. bāhyeṣv api yavo yavasyeti vistaraḥ. yavo yavasya sabhāgahetur na śāleḥ. śāliḥ śāler eva na yavasyety anena tulye 'py avyākṛtatve svasaṃtāna eva sabhāgahetutvaṃ. nānyasaṃtāne jananaśaktyabhāvād iti darśayati.

atītāni mahābhūtāni anāgatānāṃ mahābhūtānāṃ hetur adhipatir iti. hetupratyayo 'dhipatipratyayaś cety arthaḥ. ayugapadbhāvān na sahabhūhetuḥ. ata evācittacaittatvāc ca na saṃprayuktakahetuḥ. asarvatragatvān na sarvatragahetuḥ. avyākṛtatvān na vipākahetuḥ. pāriśeṣyāt sabhāgahetur evety avagamyate. yadi sadṛśāḥ sadṛśānāṃ sabhāgahetuḥ. evaṃ paścādutpanno 'pi pūrvotpannasya sabhāgahetuḥ prāpnoti. sahotpanno 'pi sahotpannasya. anutpanno 'py anutpannasyety ata āha. te 'pi na sarve. kiṃ tarhi.

agrajāḥ.

agre jātā atītāḥ pratyutpannā vā sabhāgahetuḥ. anāgatā na sabhāgahetur ity arthād uktaṃ bhavati. evam atītāny atītapratyutpannānām iti. pūrvotpannāny [Tib. 186a] atītāni paścādutpannātītānām iti vibhajyavyākhyaṃ. atītapratyutpannāny anāgatānāṃ sabhāgahetuḥ. na tu anāgatāny anāgatānām ity uktam. ato gamyate nāsty anāgataḥ sabhāgahetur iti. na kadācid iti. na kadācin na hetur ity adhikṛtaṃ. hetur evety arthaḥ. tasmād asty anāgataḥ sabhāgahetur ity abhiprāyaḥ. sahabhv iti vistaraḥ. sahabhūsaṃprayuktakavipākahetuṣv abhisaṃdhir abhiprāyaḥ. tena vacanaṃ. tasmāt sahabhūsaṃprayuktakavipāka hetvabhisaṃdhivacanād adoṣo na kadācin na hetur iti vacane. bāhuliko hy eṣa nirdeśa iṣyate. caramām avasthām abhisaṃdhāyeti. antyām anāgatāvasthām abhipretyety arthaḥ. adhvatraye 'pi hetur bhavatīti tasyābhiprāyaḥ. tasyāyam aparihāra iti vistaraḥ. tasya vādino 'yam aparihāraḥ. kasmāt. yasmāt sa dharma utpadyamānāvasthāyāḥ pūrvaṃ sabhāgahetur abhūtvā paścād bhavati. na nityaṃ sabhāgahetur ity arthaḥ. bhavīnām anāgatāvasthānām ekā caramāvasthā sabhāgahetutve niyatībhūtā. tadanyā bahvyas tatrāniyatībhūtāḥ santi. tatra ca sāmānyenoktaṃ na hetur iti. evaṃ kṛtvāyam aparihāraḥ. ekāsyām (Abhidh-k-vy 200) api hy avasthāyāṃ [Tib. 186b] sa na sabhāgahetur iti śakyam evaṃ vaktuṃ syāt. yo dharmo yasya dharmasya samanantara iti. samanantarapratyaya ity arthaḥ. śakyam anayā kalpanayeti. sa dharma utpadyamānāvasthāyāṃ samanantarapratyayatve niyatībhūto bhavati. ataḥ śakyaṃ tāṃ caramāvasthām abhisaṃdhāyety anayā kalpanayā vaktuṃ syān na kadācin na samanantara iti. kasmād evam āha. yadi sa dharmo notpanno bhavatīti. yadi sa dharmo 'nāgato bhavati nāsau samanantarapratyayo bhavatīty arthaḥ. caramāvasthāvādy āha. dvimukhasaṃdarśanārtham iti vistaraḥ. yathā tatra yo dharmo yasya dharmasya hetuḥ. kadācit sa dharmas tasya dharmasya na hetuḥ. āha. na kadācid iti. tathehāpi kartavyaṃ. yo dharmo yasya dharmasya samanantaraḥ. kadācit sa dharmas tasya dharmasya na samanantara iti. āha. na kadācid iti kartavyaṃ. (yadi sa dharmo notpanno bhavatīti) yathā ceha tathā tatreti. kathaṃ. yo dharmo yasya dharmasya samanantaraḥ. kadācit sa dharmas tasya dharmasya na samanantaraḥ. āha. yadi sa dharmo notpanno bhavatīti. evaṃ tatra kartavyaṃ. kathaṃ. yo dharmo yasya dharmasya hetuḥ. kadācit sa dharmas tasya dharmasya na hetuḥ. āha. yadi sa dharmo notpanno bhavatīti. yadi sa dharmo 'nāgato bhavati nāsau hetupratyayo bhavatīty arthaḥ.

atrācārya āha. evaṃ sati ko guṇa iti vistaraḥ. iti dvimukhasaṃdarśanena kaścid guṇo labhyate. [Tib. 187a] naiva hy utpadyamānāvasthāyāṃ sa dharmo hetuḥ samanantaro vā mukhyavṛttyā bhavatīty akauśalam evātra śāstrakārasyaivaṃ saṃbhāvyate. kvacit sāvakāśaṃ bruvataḥ. kvacin niravakāśaṃ. sāvakāśaṃ tāvad yad idam uktaṃ. yo dharmo yasya dharmasya hetuḥ. kadācit sa dharmas tasya dharmasya na hetuḥ. āha. na kadācid iti. kathaṃ na kadācin na hetur ity evam uktvā punar varṇayati. caramāvasthāyāṃ sabhāgahetur iti. niravakāśaṃ yadi sa dharmo notpanno bhavati na samanantaraḥ. utpannas tu samanantara iti. ayam atrābhiprāyārtha aikāntikam arthaṃ vyavasthāpya punar anyathākarotīti. tasmāt pūrvaka evaiṣa parihāraḥ sādhur iti. sahabhūsaṃprayuktakavipākahetvabhisaṃdhivacanād adoṣa iti.

yat tarhīdam uktam iti vistaraḥ. kuta etad āyātaṃ. anāgato naiva sabhāgahetur ity uktaṃ. tad yadi anāgato naiva sabhāgahetuḥ kasmād anāgatā satkāyadṛṣṭiḥ sthāpitā. yad dhi sthāpitaṃ. tat satkāyadṛṣṭihetuṃ satkāyadṛṣṭeś ca hetur iti vyākhyātaṃ. tatra katham anāgatā satkāyadṛṣṭiḥ satkāyadṛṣṭer hetuḥ. na tāvat sahabhūhetuḥ saṃprayuktakahetur vā saṃbhavaty asahabhūtvāt. na vipākahetur avyākṛtatvāt. na kāraṇahetuḥ sādhāraṇatvenāgaṇyamānatvāt. [Tib. 187b] (Abhidh-k-vy 201) pāriśeṣyāt sabhāgahetuḥ sarvatragahetur vā bhavatīti bhavet. iha ca sabhāgahetur eva sarvatragahetuḥ. ato yady anāgatā satkāyadṛṣṭiḥ satkāyadṛṣṭer na sabhāgahetuḥ kasmād asau tṛtīyakoṭyarthaṃ sthāpiteti. vaibhāṣika āha. anāgatasatkāyadṛṣṭisaṃprayuktakaṃ duḥkhasatyaṃ sthāpayitvety evam etad kartavyam iti. satkāyadṛṣṭisaṃprayuktakam eva sthāpayitavyaṃ. na tu satkāyadṛṣṭiḥ. tad dhi vedanādikaṃ sahabhūhetunā saṃprayuktakahetuuā vā satkāyadṛṣṭihetukam satkāyadṛṣṭeś ca hetuḥ. na sabhāgahetunā. vinaṣṭako hy ayam anāgatāṃ satkāyadṛṣṭim iti pāṭhaḥ. paścātpadasthena tacchabdena saha na patḥitavyaḥ. saṃprayuktaduḥkhasatyaviśeṣaṇārthaṃ tu samasyaitat padadvayaṃ paṭhitavyaṃ. anāgatasatkāyadṛṣṭisaṃprayuktakam iti. arthato vaivaṃ boddhavyaṃ yady evaṃ na kriyate pāṭhaḥ. bhāṣyākṣepanirvṛttaḥ pāṭho na tantram ity abhiprāyaḥ. prajñaptibhāṣyaṃ kathaṃ nīyate sarvadharmāś catuṣke niyatā iti. hetau niyatā yasya dharmasya yo dharmo hetuḥ. sa dharmas tasya dharmasya na kadācin na hetuḥ. triṣv api kāleṣu hetur ity arthaḥ. evaṃ phale niyatā yasya dharmasya yo dharmaḥ phalaṃ puruṣakārādi yojyaṃ. evam āśraye niyatā yasya dharmasya [Tib. 188a] cakṣurvijñānāder yo dharma āśrayaś cakṣurādir iti yojyaṃ. evam ālambane niyatā yasya dharmasya cakṣurvijñānāder yo dharma ālambanaṃ rūpādir iti yojyaṃ. tena dharmāṇāṃ hetau niyatatvāt triṣv api kāleṣu sabhāgahetur bhavatīti codakābhiprāyaḥ. sarvahetvanabhisaṃdher adoṣa iti darśayan vaibhāṣika āha. hetur atra saṃprayuktakahetuḥ sahabhūhetuś ca na sabhāgahetuḥ sarvatragahetur vā. anāgatāvasthāyām avyavasthāpitatvāt. na vipākahetuḥ. anāniṃjyasya karmaṇah kasyacid gatyantare 'pi vipākādānāt. phalaṃ puruśakāraphalaṃ adhipatiphalaṃ ca. tayoḥ sahabhūsaṃprayuktakahetvoḥ phalatvāt. vaibhāsikāṇām etan matam. anāgataṃ vidyamānam utpadyata iti. tasmād ayaṃ prasaṃjayati. nanu caivaṃ sati sabhāgahetur abhūtvā anāgatāvasthāyāṃ hetur bhavati vartamānāvasthāyām iti prāptaṃ prasaktam ity arthaḥ. iṣyata evāvasthāṃ prati na dravyam iti. iṣyata eva sabhāgahetoḥ sabhāgahetutvāvasthā pūrvaṃ nāsīd idānīṃ bhavatīti. na tu dravyasvalakṣaṇaṃ pūrvaṃ nāsīd idānīṃ bhavatīti. avasthāphalaṃ hi sāmagryaṃ na dravyaphalam iti. hetupratyayasāmagryā vartamānāvasthāphalaṃ na dravyaṃ. yasmād anāgato 'pi sa dharmo [Tib. 188b] dravyato 'sti. na punaḥ pratyutpanna eveti. codaka āha. kiṃ punaḥ syād iti vistaraḥ. vaibhāṣika āha. śāstre tasya grahaṇaṃ syād iti. tasyānāgatasya sabhāgahetoḥ. na cāsti grahaṇaṃ. na hi tatra śāstre uktaṃ. anāgatāni kuśalamūlāni anāgatānāṃ kuśalamūlānāṃ (Abhidh-k-vy 202) sabhāgahetur iti. codaka āha. ya eva hīti vistaraḥ. codakasyāyam abhiprāyaḥ. yady apy anāgato 'sti sabhāgahetur na tv asau phaladānagrahaṇakriyāyāṃ samarthaḥ. ya eva hi phaladānagrahaṇakriyāsamarthaḥ phalākṣepakriyāsamarthaś ca. tasyaiva sabhāgahetoḥ atītasya vartamānasya ca grahaṇāt. adoṣo 'nāgatasya sabhāgahetor agrahaṇaṃ. tasya phaladānagrahaṇakriyāyām asāmarthyāt. tasmād asty anāgataḥ sabhāgahetuḥ. atha ca śāstre nokta iti. vaibhāṣika āha. naitad astīti vistaraḥ. naitad yujyate. niṣyandaphalena hi saphalaḥ sabhāgahetuḥ.

sabhāgasarvatragayor niṣyandaḥ. niṣyando hetusadṛśa

iti vacanāt. tac cānāgatasyāyuktaṃ. tan niṣyandaphalam ayuktaṃ. kasmāt. pūrvapaścimatābhāvāt. anāgatāvasthāyām idaṃ pūrvam idaṃ paścimam iti na paricchidyate viprakīrṇatvāt. na cāsati pūrvāparabhāve sadṛśaḥ sadṛśasya niṣyando yujyate. atha matam. utpannam atītaṃ vartamānaṃ vā anāgatasya niṣyanda iti. ata āha. na cotpannam anāgatasya niṣyando yujyata iti. yathātītaṃ [Tib. 189a] vartamānasya niṣyando na bhavati. tathānāgatasyāpy utpanno na niṣyando bhavitum arhati. kasmād ity āha. mā bhūd dhetoḥ pūrvaṃ phalam iti doṣāṭ. vipākaphalasya pūrvaṃ saha cāyogād iti. mā bhūd dhetoḥ pūrvaṃ phalam iti pūrvam ayogaḥ. saha cāyogo 'nāgatāvasthāyāṃ. na hi pratyutpannāvasthāyāṃ sahabhūhetor iva vipākahetoḥ sahotpannaṃ phalam upalabhyate. tasmāt. anāgate cādhvani pūrvapaścimatābhāvāt. viprakīrṇatvād anāgatasyādhvano na pūrvaṃ vipākahetuḥ paścād vipākaphalaṃ yujyate. tasmāc ca sabhāgahetuvad vipākahetur apy anāgato na prāpnoti. vaibhāṣika āha. naitad asti yad uktaṃ vipākahetur apy evam iti. na cānyonyaniṣyandatā yuktimatīti. yasya yaḥ sabhāgahetuḥ sadṛśo dharmaḥ. tasya sa eva dharmas tadānīṃ eva kathaṃ niṣyando yokṣyate. na hi putraḥ svasyaiva pitus tadānīm eva pitā bhavatīti. na tv evaṃ vipākahetuḥ. kim. anyonyahetuphalatā na paurvāparyeṇa vinā saṃprasajyate prāpnoti. kasmāt bhinnalakṣaṇatvād dhetuphalayoḥ. hetor anyal lakṣaṇaṃ svabhāva ity arthaḥ. akuśalatā kuśalasāsravatā vā tasya lakṣaṇaṃ. phalasya [Tib. 189b] cānyal lakṣaṇam anivṛtavyākṛtatvaṃ.

vipākahetur aśubhāḥ kuśalāś caiva sāsravāḥ vipāko 'vyākṛto dharma

Abhidh-k-vy 203

iti vacanāt. tasmād iti vistaraḥ. avasthāvyavasthita eva sabhāgahetuḥ. avasthāyāṃ vyavasthitaḥ. atītāvasthaḥ pratyutpannāvasthaś ca sabhāgahetur nānāgatāvasthaḥ. lakṣaṇavyavasthitas tu vipākahetuḥ. lakṣaṇena vyavasthitas triṣv api kāleṣu yathoktalakṣaṇa ity anāgato 'pi vipākahetur na vāryate na pratiṣidhyate. idam iha vicāryate. kim anāgate 'dhvani sadṛśā dharmā viprakīrṇā iti na śakyate paricchetuṃ ayaṃ hetur idam idam asya niṣyandaphalam iti. ato nānāgataḥ sabhāgahetur vyavasthāpyate. āhosvit yo dharmo yasya dharmasya sabhāgahetur bhavet. sa dharmas tasya hetupratyayavaśān niṣyandaphalaṃ bhaved iti. ato 'nāgatas sabhāgahetur na vyavasthāpyate. naitad vyākhyānakārair vicāritaṃ. mama tu pūrvaka evāyaṃ pakṣaḥ pratibhātīti.

kim eṣa niyama iti. kiṃ svabhūmika evety avadhāryate. nānyathāpy astīty abhiprāyaḥ.

anyonyaṃ navabhūmis tu mārga

iti. tuśabdo viśeṣaṇe. mārga iti mārgasatyaṃ vivakṣitaṃ. sāsravān mārgasatyaṃ viśiṣyate. sāsravo hi dharmaḥ svabhūmika eva sabhāgahetuḥ. nānyabhūmikaḥ mārgas tv anyabhūmiko 'pi sabhāgahetuḥ. iha bhūmigrahaṇe sāravānāsravagrahaṇaṃ. dhātugrahaṇe tu sāsravasyaivety [Tib. 190a] ata āha. yat sāsravāṇāṃ mārgasya ca tulye bhūmibhede mārga eva navabhūmiko 'nyonyaṃ sabhāgahetur na sāsrava iti. kuta ity āha. āgantuko hy asau tāsu bhūmiṣu na taddhātupatitaḥ. tadbhūmikābhis tṛṣṇābhir asvīkṛtatvād iti. na hi kāmarūpārūpya(navabhūmisaṃniśrayādhigamyatvāt navabhūmiko na tadbhūmisaṃgṛhītatvāt) caryas tṛṣṇāḥ sāsravān ivānāsravān dharmān svīkurvanti. yadā tarhi nirvāṇaṃ mārgaṃ vābhilaṣati kuśalo 'sau dharmacchandaḥ. na rāgaḥ. tasya varjyatvād iti vacanāt. samānajātīyasyety anāsravajātīyasya. evaṃ tarhi sarvaḥ sarvasya sabhāgahetuḥ prāpnoti. ata āha.

samaviśiṣṭayor

iti.

anyonya-

grahaṇaṃ tarhi kim arthaṃ. ūrdhvabhūmikādharabhūmikayor anyonyam ity evam arthaṃ. ūrdhvabhūmiko 'py adharabhūmikayoḥ samaviśiṣṭayoḥ sabhāgahetur bhavati. adharabhūmiko 'py ūrdhvabhūmikayor iti. tadyatheti vistaraḥ. duḥkhe dharmajñānakśāntis tasyā evānāgatāyāḥ sameti kṛtvā sabhāgahetuḥ. viśiṣṭasya ca duḥkhe dharmajñānasya duḥkhe 'nbvayajñānakṣānter yāvad anutpādajñānasya (Abhidh-k-vy 204). na tu nyūnasya. na hi duḥkhe dharmajñānam anāgatāyāḥ duḥkhe dharmajñānakṣānteḥ sabhāgahetur bhavati. darśanabhāvanāśaikṣamārgās tridvyekeṣām iti. darśanamārgo darśanamārgāntarasya bhāvanāmārgasyāśaikṣamārgasya ca sabhāgahetur iti trayāṇāṃ. bhāvanāmārga bhāvanāmārgāntarasyāśaikṣamārgasya ca sabhāgahetuḥ. na darśanamārgasyeti [Tib. 190b] dvayoḥ. aśaikṣamārgo 'śaikṣamārgāntarasya na darśanamārgabhāvanāmārgayor ity ekasya sabhāgahetuḥ. tatrāpīti. tatra darśanamārgādiṣu mṛdvindriyamārgo darśanamārgasvabhāvo mṛdutīkṣṇendriyamārgasya tatsvabhāvasyaiva. tikṣṇendriyamārgas tīkṣṇdriyamārgasyaiva. na mṛdvindriyamārgasya nyūnatvāt. evaṃ bhāvanāmārgo 'śaikṣamārgaś ca vaktavyaḥ. tad darśayann āha. tadyatheti vistaraḥ. ekasyāpi mṛdvindriyasya pudgalasya ṣaṇmārgāḥ santi. prakṛtitīkṣṇendriyasya trayaḥ. tatra śraddhānusārimārgaḥ śraddhānusārimārgāntarasyātmīyasya sabhāgahetuḥ. dharmānusārimārgasya cātmīyasyānāgatāvasthasya śraddhādhimuktadṛṣṭiprāptasamayavimuktāsamayavimuktamārgāṇāṃ cātmīyāṇāṃ yathāyogam utpattyanutpattidharmāṇāṃ ceti ṣaṇṇāṃ sabhāgahetuḥ. śraddhādhimuktamārgaḥ śraddhādhimuktamārgāntarasya dṛṣṭiprāptasamayavimuktāsamayavimuktamārgāṇāṃ cāpareṣām api trayāṇām iti caturṇāṃ sabhāgahetuḥ. samayavimuktamārgaḥ samayavimuktamārgāntarasyāsamayavimuktamārgasya ceti dvayoḥ sabhāgahetuḥ. na tu śraddhādhimuktamārgaḥ śraddhānusāridharmānusārimārgayor hetuḥ pūrvakālīnatvāt darśanamārgasya. bhāvanāmārgasya ca viśiṣṭatvāt. evam anyatrāpi yojyaṃ. [Tib. 191a] dharmānusārimārgaḥ dharmānusārimārgāntarasya dṛṣṭiprāptāsamayavimuktamārgayoś ceti trayāṇāṃ sabhāgahetuḥ. dṛṣṭiprāptamārgo dṛṣṭiprāptamārgāntarasyāsamayavimuktamārgasya ceti dvayoḥ. asamayavimuktamārgo 'samayavimuktamārgāntarasyaivety ekasya sabhāgahetuḥ. na tu dhamānusārimārgaḥ śraddhānusārimārgasya sabhāgahetuḥ. dharmānusārimārgasyendriyato viśiṣtatvāt. nāpi śraddhādhimuktamārgasyendriyato viśiṣṭatvāt. nāpi samayavimuktamārgasyendriyato viśiṣṭatvāt. samayavimuktamārgas tarhīndriyato viśiṣṭasya dṛṣṭiprāptamārgasya sabhāgahetuḥ prāpnoti. na prāpnoti. aśaikṣamārgasaṃgṛhītatvāt. na hi pūrvakālīnaṃ phalaṃ paścātkālīno hetur iti. dṛṣṭiprāptamārgaḥ punaḥ samayavimuktamārgasya na sabhāgahetur indriyato nyūnatvāt. kathaṃ punar iti vistaraḥ. kathaṃ punar ūrdhvabkūmikasya dvitīyadhyānāt prabhṛti yāvad ākiṃcanyāyatanabhūmikasya darśanamārgasya bhāvanāmārgasya vā aśaikṣamārgasya vā yathāyogam adhobhūmiko mārgo vijñānānamtyāyatanāt (Abhidh-k-vy 205) prabhṛti yāvad anāgamyabhūmiko yathāyogaṃ darśanamārgo bhāvanāmārgo vā aśaikṣamārgo vā samo vā viśiṣṭo vā bhavati. kathaṃcana bhavitavyaṃ. hīnatvād adharāyā bhūmeḥ. [Tib. 191b] indriyato hetūpacayataś ca. indriyatas tāvat samo bhavati viśiṣṭo vā. darśanamārge śraddhānusārimārgaś caturthadhyānabhūmiko 'dharabhūmikasya tasyaiva śraddhānusārimārgasya samaḥ. ubhayor mṛdvindriyatvāt. tasyaivādharabhūmiko dharmānusārimārgo viśiṣṭaḥ. tīkṣṇendriyatvāt. tathā dharmānusārimārgaś caturthadhyānabhūmiko 'dharabhūmikasya dharmānusārimārgasya samaḥ. evam etāv eva śraddhānusāridharmānusārimārgau caturthadhyānabhūmikāv adharabhūmikayor bhāvanāśaikṣamārgayoḥ pratyekaṃ bhūmīndriyabhedabhinnayoḥ samau vā viśiṣṭau veti saṃbhavato yojyau. tathā bhāvanāmārge ākiṃcanyāyatanabhūmikasya śraddhādhimuktamārgasyādharabhūmikaḥ śraddhādhimuktamārgaḥ samaḥ. ubhayor mṛdvindriyatvāt. tasyaivādharabhūmiko dṛṣṭiprāptamārgo viśiṣṭaḥ. tīkṣṇendriyatvāt. tathā tasyaiva samayavimuktamārgo 'dharabhūmikaḥ samaḥ. ubhayor mṛdvindriyatvāt. tasyaivāsamayavimuktamārgo 'dharabhūmiko viśiṣṭaḥ. tīkṣṇendriyatvāt. evam aśaikṣamārge ākiṃcanyāyatanabhūmikasyāśaikṣamārgasyādharabhūmikaḥ samo viśiṣṭo veti yathāyogaṃ yojyam. anayā diśā sarvabhūmayo yojyāḥ kathaṃ hetūpacayataḥ. ūrdhvabhūmikasyādharabhūmiko mārgaḥ samo viśiṣṭo vā bhavatīty ata idam ucyate. tatra [Tib. 192a] darśanādimārgāṇām iti vistaraḥ. ādigrahaṇena bhāvanāśaikṣamārgopasaṃgrahaḥ. ūrdhvabhūmikāyā duḥkhe dharmajñānakṣānteḥ adhobhūmikaṃ duḥkhe dharmajñānaṃ hetūpacayato viśiṣṭaṃ bhavati. duḥkhe dharmajñānād apy ūrdhvabhūmikād adharabhūmikā duḥkhe 'nvayajñānakṣāntir yāvad ūrdhvabhūmikān mārge dharmajñānād adharabhūmikā mārge 'nvayajñānakṣāntir hetūpacayato viśiṣṭā bhavati. ekaikādhikasabhāgahetūpacitatvāt. darśanamārgād ūrdhvabhūmikād adhobhūmiko bhāvanāmārgo hetūpacayato viśiṣṭo bhavati. darśanamārgo hi darśanamārgahetūpacito bhāvanāmārgas tu darśanabhāvanāmārgahetūpacitaḥ. ūrdhvabhūmikābhyāṃ darśanabhāvanāmārgābhyām adharabhūmiko 'śaikṣamārgo hetūpacayato viśiṣṭo bhavati. darśanabhāvanāmārgahetūpacitatvāt. ūrdhvabhūmikasya darśanamārgasyādhobhūmiko darśanamārgo hetūpacayataḥ samānakṣaṇāpekṣayā samo bhavati. evaṃ bhāvanāmārgasya bhāvanāmārgo 'śaikṣamārgasyāśaikṣamārga iti. tad evaṃ kaścid indriyataḥ samo bhavati hetūpacayato viśiṣṭaḥ saty apy adharabhūmikatve. tadyathā prathamadhyānabhūmikāc chraddhānusārimārgād adharabhūmikau śraddhādhimuktasamayavimuktamārgau. kaścid dhetūpacayataḥ samo bhavati indriyato viśiṣṭaḥ. tadyathā (Abhidh-k-vy 206) caturthadhyānabhūmikāc chraddhānusāryādimārgād adhobhūmikadharmānusāryādimārgaḥ samānakṣaṇāpekṣayā. [Tib. 192b] kaścid indriyato hetūpacayataś ca viśiṣṭaḥ. tadyathā caturthadhyānabhūmikāc chraddhānusārimārgād adharabhūmikau dṛṣṭiprāptasamayavimuktamārgau. mṛdumṛdvādīnāṃ cottarottare hetūpacitatarā iti. darśanamārgavarjyāḥ. tasmin mṛdumṛdvādyasaṃbhavāt. tatra mṛdumṛdoḥ prakārād ūrdhvabhūmikād adharabhūmiko 'pi mṛdumadhyo yāvad adhimātramadhyād adhimātrādhimātraḥ samānāsamānakṣaṇāpekṣayā hetūpacayataḥ samo viśiṣṭo vā bhavati. ekaikādhikaprakārahetūpacitatvāt. yad uktaṃ śraddhānusārimārgaḥ ṣaṇṇāṃ sabhāgahetur iti kathaṃ śraddhānusārimārgo dharmānusārimārgasya sabhāgahetur bhavati. na hi tayor ekasaṃtāne saṃmukhībhāvo 'sti. tenāha. yady apy ekasaṃtāne śraddhādharmānusārimārgayor asaṃbhavaḥ. utpannas tv anāgatasya hetur iti. asaṃbhavo hy atrāsaṃmukhībhāvaḥ. na tv abhāvaḥ. santi hi mṛdvindriyāṇāṃ mṛdvindriyamārgavad ātmīyās tīkṣṇendriyamārgā api. dṛṣṭiprāptasamayavimuktamārgās tu tatsaṃtāne saṃmukhībhaveyur api yadīndriyasaṃcāraḥ kriyeta. tasmād utpannaḥ śraddhānusārimārgo 'nutpattidharmiṇo dharmānusārimārgasya śraddhādhimuktadṛṣṭiprāptasamayavimuktāsamayavimuktamārgāṇāṃ ca yathāyogam anāgatānām utpattidharmāṇām anutpattidharmāṇāṃ vā samaviśiṣṭānāṃ sabhāgahetur iti. ācāryavasumitras tv āha. [Tib. 193a] utpannaḥ śraddhānusārimārgo 'nutpannasya dharmānusārimārgasya dṛṣṭiprāptamārgasya vā hetur yadā śraddhānusāryādaya indriyāṇi saṃcaranto dharmānusārimārgādīn saṃmukhīkurvanti. tad ayuktaṃ. na hi śraddhānusārīndriyāṇi saṃcarati. śraddhādhimuktādayas tu saṃcareyuḥ.

prāyogikā iti. prayogena nirvṛttāḥ prāyogikāḥ. prāyogikagrahaṇam upapattipratilaṃbhikanirāsārthaṃ. kāmāvacarāḥ śrutamayā iti. ye buddhavacanaśrutena niryātāḥ. te śrutamayāḥ. cintāmayāś cintāmayānām iti. cintāmayānām eva na śrutamayānāṃ.

tayor eva samaviśiṣṭayor

iti vacanāt. bhāvanāmayabhāvād iti. kāmadhātor asamāhitatvāt bhāvanāmayā na santi. cintāmayābhāvād iti. yadā hi cintayitum ārabhante. tadaiṣāṃ samādhir evopatiṣṭhata iti cintāmayābhāvakāraṇaṃ. teṣām apīti. śrutamayādīnāṃ. mṛdumṛdavaḥ sarveṣām iti. mṛdumṛdavo mṛdumṛdvantarāṇāṃ samānāṃ mṛdumadhyādīnāṃ cānyeṣām aṣṭānāṃ viśiṣṭānām iti sarveṣāṃ sabhāgahetuḥ. mṛdumadhyā aṣṭānāṃ mṛdumṛduprakāram apāsyate 'sya nyūnatvāt. [Tib. 173b] (Abhidh-k-vy 207) eṣā nītir iti. tadyathā mṛdvadhimātrāḥ saptānāṃ madhyamṛdavaḥ saṇṇāṃ yāvad adhimātrādhimātrā adhimātrādhimātrāntarāṇāṃ ekarūpāṇāṃ sabhāgahetur iti. pūrvān pūrvān apāsya teṣāṃ teṣāṃ nyūnatvāt. upapattipratilaṃbhikās tu kuśalā iti. upapattyā pratilaṃbha upapattipratilaṃbhaḥ. sa eśām astīty upapattipratilaṃbhikāḥ. ata iniṭhanāv iti ṭhan. sarve te nava prakārāḥ parasparaṃ sabhāgahetuḥ. mṛdumṛdūnāṃ yāvad adhimātrādhimātrāṇām eva. adhimātrādhimātrā mṛdumṛdūnāṃ yāvad adhimātrādhimātrāṇāṃ sabhāgahetuḥ. na samaviśiṣṭānām eva. anābhisaṃskārikatvāt. ābhisaṃskārikasya hi sabhāgahetor nyūnaṃ phalaṃ neṣyate. nānābhisaṃskārikasya. kliṣṭā apy evam iti. sarve navaprakārāḥ parasparaṃ sabhāgahetur aprāyatnikatvāt. pūrvotpannāḥ sarve samānabhūmikānāṃ paścādvartināṃ sarveṣāṃ sabhāgahetuḥ. nātra samaviśiṣṭate apekṣyete. te yathākramaṃ catustridvyekeṣāṃ sabhāgahetur iti. vipākajā vipākājādīnāṃ caturṇāṃ sabhāgahetuḥ. airyāpathikā airyāpathikādīnāṃ eva trayāṇāṃ. va vipākajānāṃ. teṣām anābhisaṃskārikatvena nyūnatvāt. śailpasthānikā dvayoḥ śailpasthānikanairmāṇikayoḥ. nairmāṇikā nairmāṇikānām eva. [Tib. 194a] na pūrveṣām. uttareṣām uttareṣām ābhisaṃskārikatvāt. nirmāṇacittam api kāmāvacaraṃ caturdhyānaphalam iti. caturṇāṃ dhyānānāṃ phalaṃ prathamadvitīyatṛtīyacaturthadhyānaphalam iti catuṣprakāraṃ kāmāvacaraṃ nirmāṇacittaṃ. tad yathākramaṃ catustridvyekeṣāṃ ca sabhāgahetur iti vartate. prathamadhyānaphalaṃ caturṇāṃ prathamadvitīyatṛtīyacaturthadhyānaphalānāṃ sabhāgahetuḥ. dvitīyadhyānaphalaṃ trayāṇāṃ dvitīyatṛtīyacaturthadhyānaphalānāṃ. tṛtīyadhyānaphalaṃ dvayos tṛtīyacaturthadhyānaphalayoḥ. caturthadhyānaphalaṃ ekasya caturthadhyānaphalāntarasyaiva sabhāgahetuḥ. kā punar atra yuktir yayaivaṃ niyama iti tāṃ yuktiṃ nirdikṣur āha. nottaradhyānaphalaṃ adharadhyānaphalasyeti vistaraḥ. na caturthadhyānaphalaṃ kāmāvacaraṃ nirmāṇacittaṃ prathamadhyānaphalasya kāmāvacarasya nirmāṇacittasya yāvat tṛtīyadhyānadhyānaphalasya kāmāvacarasya nirmāṇacittasya sabhāgahetuḥ. kasmād ity āha. na hy ābhisaṃskārikasya mahāyatnasādhyasya sabhāgahetor hīyamānam amahāyatnasādhyaṃ phalaṃ bhavati. yādṛśena hi yatnaviśeṣeṇa prathamaṃ dhyānaṃ yāvat tṛtīyaṃ dhyānaṃ niṣpādyate. na tādṛśenaiva caturthaṃ dhyānaṃ niṣpādyate. [Tib. 194b] kiṃ tarhi. utkṛṣṭatareṇa yatnaviśeṣeṇa niṣpādyate. tasmāt phalam asyotkṛṣṭatareṇaiva yatnaviśeṣeṇa niṣpādyate ity avagamyate. tena adharadhyānaphalaṃ uttaradhyānaphalasya sabhāgahetuḥ. na tūttaradhyānaphalaṃ adharadhyānaphalasya (Abhidh-k-vy 208). yathā ca caturthadhyānaphalaṃ yojitaṃ. evaṃ tṛtīyadvitīyadhyānaphalam api yojyaṃ. ata evāhur iti. yasmād ābhisaṃskārikasya sabhāgahetor hīyamānaṃ phalaṃ na bhavati. tasmād āhur ity arthaḥ. kim āhur ity āhuḥ. syād utpanna iti vistaraḥ. duḥkhe dharmajñānam anāsravam utpannam anutpattidharmāṇām anāsravāṇāṃ duḥkhe dharmajñānakṣāntināṃ na hetuḥ. duḥkhe dharmajñānakṣāntibhyo duḥkhe dharmajñānasyābhisaṃskārikatvena viśiṣṭatvāt. evaṃ hi tad viśiṣṭaṃ. yat kleśavisaṃyogaprāptyā saha utpadyate. viśiṣṭaṃ ca nyūnasya na hetuḥ. tadyathārhattvāt parihīṇasya aśaikṣo mārgaḥ pūrvotpannaḥ sakṛdāgāmyanāgāmimārgayoḥ paścādutpadyamānayor na sabhāgahetuḥ. syād ekasaṃtānaniyataḥ pūrvapratilabdha iti vistaraḥ. anāgatā duḥkhe dharmajñānakṣāntayaḥ prathama eva kṣaṇe pratilabdhā ekasaṃtānagatāḥ. duḥkhe dharmajñānaṃ dvītiyakṣaṇotpannaṃ. tasya tā na hetuḥ. [Tib. 195a] yasmān na pūrvataraṃ phalaṃ. pūrvataraṃ hi duḥkhe dharmajñānaṃ duḥkhe dharmajñānakṣāntibhyaḥ. tasyotpannatvāt. tāsāṃ cānutpannatvāt. anāgato vā dharmaḥ yasmān na sabhāgahetuḥ. anāgatā duḥkhe dharmajñānakṣāntayaḥ aparimitāḥ pratilabdhā eva na tūtpannāḥ. syāt pūrvotpanna iti vistaraḥ. pūrvaṃ pratilabdhamātro dharmaḥ pṛṣṭo na tūtpannaḥ anutpannaś ca na sabhāgahetur bhavatīti. idānīṃ pūrvotpanno 'pi kim asti na sabhāgahetur iti atiśayarūpeṇa pṛcchyate. adhimātro nyūnasyeti. viśiṣṭo nyūnasyety arthaḥ. tadyathottaraphalaparihīṇasya arhattvaphalaparihīṇasyānāgāmiphalaparihīṇasya vā adharaphalasaṃmukhībhāve 'nāgāmiphalasaṃmukhībhāve sakṛdāgāmiphalasaṃmukhībhāve vā. yo 'rhattvamārgo 'dhimātraḥ pūrvotpannaḥ. sa paścādutpannasyānāgāmiphalasya sakṛdāgāmiphalasya vā na sabhāgahetuḥ. nyūnatvāt. evam anāgāmiphalaparihīṇasya yo 'nāgāmiphalamārgaḥ. sa pūrvotpannaḥ paścādutpannasya sakṛdāgāmiphalasya na sabhāgahetuḥ. nyūnatvāt. duḥkhe dharmajñānaprāptiś ceti vistaraḥ. duḥkhe dharmajñānaprāptir yā pūrvotpannā. sā uttarakṣaṇasahotpannānāṃ uttaraiḥ kṣaṇair duḥkhe 'nvayajñānakṣāntikṣaṇādibhir ā mārge 'nvayajñānakṣānteḥ sahotpannānāṃ duḥkhe [Tib. 195b] dharmajñānakṣāntiprāptīnāṃ na sabhāgahetuḥ. kiṃ kāraṇaṃ. tāsāṃ nyūnatvāt. tasyāś ca viśiṣṭatvāt. kathaṃ punas tāsāṃ nyūnatvaṃ tasyāś ca viśiṣṭatvaṃ. duḥkhe dharmajñānakṣānter duḥkhe dharmajñānaṃ viśiṣṭaṃ tadvadhyakleśaprāpter vimuktatvāt. hetūpacitataratvāc ca. tasmād dhetūpacitatarābhyo 'pi duḥkhe dharmajñānakṣāniprāptibhyo duḥkhe dharmajñānaprāptir viśiṣṭā tāś ca nyūnās tatprāptitvāt. kiṃ ca prathamakṣaṇotpannāyā duḥkhe dharmajñānakṣāntiprāpter duḥkhe dharmajñānaprāptis tasmād eva hetudvayād (Abhidh-k-vy 209) viśiṣṭā. nyūnā ca sā duḥkhe dharmajñānakṣāntiprāptiḥ. atas tatpūrvikā apy anyā uttarakṣaṇasahotpannā duḥkhe dharmajñānakṣāntiprāptayo hetūpacitataratve 'pi nyūnā eveti. tasmān na sā tāsāṃ sabhāgahetur iti.

(II.54cd) saṃprayuktakahetus tu cittacaittā

iti. tuśabdo 'vadhāraṇe bhinnakramaś ca. cittacaittā eva saṃprayuktakahetur iti. evaṃ satīti vistaraḥ. yadi cittacaittā eva saṃprayuktasahetur ity etāvad ucyate bhinnakālajā api bhinnakālajaiḥ saha bhinnasaṃtānajā api ca bhinnasaṃtānajaiḥ saha saṃprayuktakahetuḥ [Tib. 196a] saṃprasajyate. na hi te kālasaṃtānabhinnā na cittacaittā bhavanti. ekākārālambanās tarhīti. yadi cittacaittā ekākārā ekanīlādyākārā ekālambanāś ca ekanīlādyālambanā evaṃ te saṃprayuktakahetur nānyatheti. evaṃ bhinnakālajatvaṃ bhinnasaṃtānajatvaṃ ca vyāvartitaṃ bhavatīty abhiprāyaḥ. evam api sa eva prasaṃgaḥ. bhinnakālasaṃtānajānāṃ anyonyaṃ saṃprayuktakahetutvaprasaṃga iti arthaḥ. saṃbhavati hi bhinnakālasaṃtānajānām api cittacaittānām ekākārālambanatvaṃ. bhinnasaṃtānajānām api prasaṃga iti. bhinnakālajatvam ekaṃ parikṛtaṃ. navacandrādīni hi paśyatāṃ bahūnāṃ ekākārālambanāś cittacaittā vartante.

samāśrayā

iti. samaḥ abhinna āśraya eṣām iti

samāśrayāḥ.

tulyārthe samaśabdagrahaṇe hi jātitulyatvāt sa eva prasaṃgaḥ syāt.

anyonyaphalārtheneti vistaraḥ. yathā sahasārthikānāṃ parasparabalena mārgaprayāṇaṃ. evaṃ cittaṃ caittasya phalaṃ. caitto 'pi cittasyety anyonyaphalam iti tenārthena sahabhūhetuḥ. paṃcabhir iti vistaraḥ. paṃcabhis samatābhiḥ. āśrayālambanākārakāladravyasamatābhir ity arthaḥ. [Tib. 196b] samaprayogārthena samapravṛttyarthena saṃprayuktakahetuḥ. yathā teṣām eva sārthikānām anyonyabalena mārgaṃ gacchatāṃ samo 'nnapānasnānaśayanādiparibhogakriyāyāṃ prayogaḥ. tadvat samaprayogatvam eṣām anyonyaṃ bhavati. ata evāha. ekenāpi hi vinā na sarve saṃprayujyanta iti.

(II.55ab) pūrvasarvagā

iti. pūrve ca te sarvagāś ca sarvapūrvagāḥ. pūrvotpannāḥ sarvagā ity arthaḥ. svabhūmikāḥ pūrvotpannā atītāḥ pratyutpannā vā sarvatragā anuśayāḥ kliṣṭānāṃ kleśasvabhāvasaṃprayuktasamutthānāṃ paścimānāṃ paścādatītapratyutpannānāṃ anāgatānāṃ ca sarvatragahetuḥ. vyākhyāsyāma iti.

Abhidh-k-vy 210

sarvatragā duḥkhahetudṛggheyā dṛṣṭayas tathā vimatiḥ saha tābhiś ca yāvidyāveṇikī ca yety

atra paṃcame kośasthāne nirdekṣyāmaḥ. kliṣṭadharmasāmānyakāraṇatveneti vistaraḥ. yasmād ayaṃ sarvatragahetuḥ kliṣṭānām eva sāmānyena paṃcanikāyānām api bhavati. sabhāgahetus tu kliṣṭānāṃ cākliṣṭānāṃ ca. tasmāt pṛthag vyavasthāpyate. kathaṃ kliṣṭadharmasāmānyakāraṇatvam asyeti pratipādayann āha. nikāyāntarīyāṇām api hetutvād iti. eṣāṃ hi prabhāveneti. eṣāṃ hi sarvatragāṇāṃ prabhāvena anyanaikāyikā anyanikāyabhavāḥ kleśā rāgādaya upajāyante. ke punas te. duḥkhadarśanaprahātavyasya sarvatragahetoḥ [Tib. 197a] samudayanirodhamārgadarśanabhāvanāprahātavyā nikāyāntarīyā bhavanti. samudayadarśanaprahātavyasya sarvatragahetor duḥkhanirodhamārgadarśanabhāvanāprahātavyā nikāyāntarīyā bhavanti. sarvān kleśanikāyān gacchanti bhajante ālambane. sarveṣāṃ vā kleśanikāyānāṃ hetubhāvaṃ gacchantīti sarvatragāḥ. ata evoktaṃ. satkāyadṛṣṭimūlakāḥ sarvakleśāḥ satkāyadṛṣṭiprabhavāḥ satkāyadṛṣṭisamudayā iti. ātmagrāhadvāreṇa rāgamānapratighādisamudācārāt. kim āryapudgalasyāpīti. sarvatragā āryapudgalasya sarva eva prahīṇā darśanaprahātavyatvāt. rāgādayaś ca śaikṣānāṃ samudācaranti. te rāgādayas teṣāṃ na sarvatragahetukā iti manyamāna evaṃ pṛcchati. kliṣṭā dharmā iti. aviśeṣitatvāt pṛthagjanāryasaṃtānajā iti gamyate. yaś ca darśanaprahātavyānāṃ dharmāṇāṃ vipāka iti. arthaparisamāptyartham etad uktaṃ. naitad udāharaṇaṃ. avyākṛtāḥ saṃskṛtā dharmā iti. nivṛtāvyākṛtā anivṛtāvyākṛtāś ca gṛhyante. nivṛtāvyākṛtāḥ kāmadhātau satkāyāntagrāhadṛṣṭitatsaṃprayuktasamutthā dharmā rūpārūpyāvacarās [Tib. 197b] ca kliṣṭā dharmāḥ. saṃskṛtagrahaṇaṃ ākāśāpratisaṃkhyānirodhanirāsārthaṃ.

paramavyākṛte dhruve

iti tayor avyākṛtatvāt. tatra kāmāvacarāḥ kliṣṭā dharmā yathāyogaṃ sabhāgasarvatragasahabhūsaṃprayuktakahetubhūtais tair eva satkāyadṛṣṭyādibhir avyākṛtahetukāḥ. nānyai rāgādibhiḥ. ūrdhvabhūmikās tv anyair apīti sugamam etat. anivṛtāvyākṛtāḥ sabhāgahetunānivṛtāvyākṛtahetukāḥ. akuśalāḥ kāmāvacarā rāgādayaḥ. te ca sarvatragahetunā satkāyadṛṣṭyādihetukāḥ. idam atrodāharaṇaṃ. akuśalāś ceti hy aviśeṣitatvāt darśanaprahātavyā bhāvanāprahātavyāś ca gṛhyante. idam atra dvitīyajñāpakaṃ. yat tad anyat kliṣṭaṃ duḥkhaṃ satyam iti tṛtīyaṃ jñāpakaṃ. tadanyad dhi kliṣṭaṃ duḥkhasatyaṃ darśanaprahātavyaṃ bhāvanāprahātavyaṃ ca aviśeṣitatvāt gṛhyate. sarvatragahetunā (Abhidh-k-vy 211) hi bhāvanāprahātavyaṃ pṛthagjanānām ivāryāṇām api satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭer hetur iti vyākhyātam etat. idaṃ tarhi prajñaptibhāṣyam iti. yady akuśalā avyākṛtahetukā api bhavanti na kevalam akuśalahetukāḥ prajñaptibhāṣyaṃ kathaṃ nīyate. syāt. āryapudgalaḥ kāmavairāgyāt [Tib. 198a] parihīyamāṇo yas tatprathamataḥ kliṣṭāṃ cetanāṃ saṃmukhīkarotīti.kāmavairāgyaparihāṇikāle hi sā āryapudgalasya cetanā sahabhūhetunā ca saṃprayuktakahetunā ca akuśalahetukaiva. nāvyākṛtahetukā satkāyāntagrāhadṛṣṭyoḥ prahīṇatvāt. iti prajñaptibhāṣyārtho lakṣyata iti. anenābhiprāyeṇa codayati. vaibhāṣika āha. aprahīṇaṃ hetum etat saṃdhāyoktam iti. aprahīṇaṃ sahabhūhetuṃ saṃprayuktakahetuṃ ca saṃdhāya abhipretya etat prajñaptibhāṣyam uktaṃ. darśanaprahātavyo hi satkāyadṛṣṭyādikaḥ tasyāś cetanāyā hetuḥ. prahīṇatvāt darśanamārgeṇa noktaḥ prajñaptibhāṣya iti.

(II.55cd) akuśalāḥ kuśalasāsravāś ceti.

akuśalā avaśyaṃ sāsravā eveti na viśeṣyante. kuśalās tu dviprakārāḥ sāsravā anāsravāś ceti. ato viśeṣyante. ye sāsravāḥ kuśalāḥ. te vipākahetur nānāsravā iti. vipākadharmatvād iti. vipaktiprakṛtitvād ity arthaḥ.

durbalatvāt pūtibījavad iti vistaraḥ. yathā pūtīni bījāni abhiṣyanditāny api durbalatvān nāṃkurotpattihetur bhavati. evam avyākṛtā dharmās tṛṣṇābhiṣyanditā api na vipākotpattihetur bhavanti durbalatvāt. anāsravā balavanto 'pi tṛṣṇānabhiṣyanditatvād vipākaṃ [Tib. 198b] na nirvartayaṃti. yathādbhir anabhiṣyanditavāc chuṣkāṇi balavaṃty api sārabījāni nāṃkuraṃ nirvartayaṃti. tadvat. pūrveṣāṃ svaśaktivaikalyam apareṣāṃ sahakārikāraṇāntaravaikalyaṃ. kiṃpratisaṃyuktam iti. kasmiṃ pratisaṃyuktam. kiṃpratisaṃyuktaṃ vipākam apratisaṃyuktāḥ kāmādiṣv apratisaṃyuktā anāsravā abhinirvartayeṣu. pratisaṃyuktena vipākena bhavitavyaṃ. nāpratisaṃyuktena. kāmadhātvādipratisaṃyuktadharmasvabhāvatvāt. śeṣās tv iti vistarah. akuśalāḥ kuśalasāsravāś ca śeṣā ubhayavidhatvāt ubhayaprakāratvāt balavadabhiṣyaṃditaprakāratvād ity arthaḥ. nirvartayaṃti vipākaṃ yathā sārāṇy abhiṣyaṃditāni bījāny aṃkuraṃ. tadvat.

vipākasya hetur iti vistaraḥ. yadi vipāka iti bhāvasādhano ghañ. vipaktir vipāka iti tatra ṣaṣṭhīsamāsaḥ. vipākasya hetur iti. atha vipacyate svayam iti karmasādhano ghañ. tatra karmasādhano vipāka eva hetur vipākahetur iti. kiṃ cātaḥ kaś cāto doṣaḥ. yadi vipākasya hetur iti bhāvasādhanaparigrahaḥ. vipākajaṃ cakṣur ity etan na prāpnoti. na hi cakṣur vipakter jātaṃ. kiṃ tarhi. vipaktihetoḥ karmaṇa ity arghaḥ. na hi vipāko hetuh. atha vipāka eva (Abhidh-k-vy 212) hetur iti karmasādhanaparigrahaḥ. sidhyate tad vipākajaṃ cakṣur iti. karmaiva hi [Tib. 199] vipāko vipacyata iti kṛtvā. kiṃ tu karmaṇo vipāka ity etan na prāpnoti. vipāko hi karmaivocyate na vipaktiḥ. karmaṇo vipāka iti cātra bhāvasādhanārtha iṣṭe na karmasādhanārtha iti. tasmāt karmaṇo vipāka ity etan na prāpnoti. ubhayathāpi yoga ity uktaṃ prāg iti

vipākajaupacayikāḥ. paṃcādhyātmam

iti atroktaṃ vipākahetor jātā vipākajāḥ. madhyapadalopād gorathavad iti bhāvasādhanaparigrahaḥ. phalakālaprāptaṃ vā karma vipāka ity ucyate. vipacyata iti kṛtvā. tasmāj jātā vipākajā iti karmasādhanaparigrahaḥ. phalaṃ tu vipaktir eveti vipākaḥ. phalavivakṣyāyāṃ bhāvasādhana evaṃ parigṛhyata ity arthaḥ. tasmād vipākajaṃ cakṣur iti madhyapadalopāt karmasādhanaparigrahād vā sidhyati. karmaṇo vipāka iti ca sidhyati. bhāvasādhanaparigrahāt. vivakṣitapūrvikā hi śabdapratipattir iti. visadṛśaḥ pāko vipāka iti. hetor visadṛśaṃ phalam ity arthaḥ. hetur hi vyākṛta eva. phalaṃ tu avyākṛtam eveti. sahabhūhetvādīnāṃ tu sadṛśa eva pāka iti viśeṣaṇaṃ. [Tib. 199b] abhidharmaśāstra evaṃ vyutpādyate tenedaṃ praty ādiśyate.

ekaskaṃdhako vipākahetur ekaphala iti vistaraḥ. iha prāptayo vṛkṣaprapāṭikāvac cittādibhyaḥ pṛthag avasthitāḥ. tāsāṃ paripūrakanyāyena pṛthak phalaṃ varṇyate. ekaḥ skaṃdho 'syety ekaskaṃdhako vipākahetuḥ. (kāyavākkarma tajjātyādayaś ca. vākkarmaṇo rūpaskaṃdhasaṃgṛhītatvāt.) yatra skaṃdhe prāptayaḥ. tatraiva ca tajjātyādaya ity ekaskaṃdhakaḥ. yad eva ca prāptīnāṃ phalaṃ tad eva tajjātyādīnām iti. sādhāraṇaphalatvāt ekaphalaḥ. dviskaṃdhaka ekaphalo vipākahetuḥ. kāyavākkarma tajjātyādayaś ca. kāyavākkarmaṇo rūpaskaṃdhasaṃgṛhītatvāt tajjātyādīnāṃ ca caṃskāraskaṃdhasaṃgṛhītatvāt dviskaṃdhakaḥ. ekaphalaś ca. teṣām apṛthakphalatvāt. catuḥskaṃdhaka ekaphalaḥ kuśalākuśalāś cittacaittā iti. te saha jātyādibhir iti. teṣāṃ cittacaittānāṃ yathāyogaṃ vedanāsaṃjñāsaṃskāravijñānaskaṃdhasaṃgṛhītatvāt. jātyādīnaṃ ca saṃskāraskaṃdhasaṃgṛhītatvāc catuḥskaṃdhako vipākahetur ekaphalaḥ sādhāraṇaphalatvāt. na hi cittasyānyat phalam anyac caittādīnām iti asamāhitatvāt. kāmadhātau paṃcaskaṃdhako vipākahetur nāsti. na hy atra rūpaskaṃdhasaṃgṛhītaṃ kāyavākkarma cittacaittair ekaphalaṃ [Tib. 200a] bhavati. pṛthakkalāpatvāt. triskaṃdhakas tu triṣv api dhātuṣu nāsti cittacaittānām avaśyam ekaphalatvāt. yathāyogaṃ catuḥskaṃdhasvabhāvatvāt. (Abhidh-k-vy 213) rūpadhātāv ekaskaṃdhaka iti vistaraḥ. prāptiḥ saha jātyādibhiḥ saṃskāraskaṃdhasaṃgṛhītety ekaskaṃdhakaḥ. tathaiva sādhāraṇaphalatvāt ekaphalaḥ. asaṃjñisamāpattir api saha jātyādibhiḥ tathaiva vaktavyā. vijñapte rūpaskaṃdhasaṃgṛhītatvāt. jātyādīnāṃ ca saṃskāraskaṃdhasvabhāvatvāt. dviskaṃdhaka ekaphalaḥ pūrvavat. kuśale cetasy asamāhite 'nuparivartirūpaṃ nāstīti rūpaskaṃdhavarjitavedanādiskaṃdhasaṃgṛhītatvāt catuḥskaṃdhakaḥ. paṃcaskaṃdhakaḥ samāhite cetasi. anuparivartirūpasya cittādibhir ekavartitvāt. ārūpyadhātāv iti vistaraḥ. tatra sarvam eva rūpaṃ nāstīty ekaskaṃdhakaś catuḥskaṃdhakaś ca vipākahetuḥ. prāptir iti. tatra saha svajātyādibhir ekaskaṃdhakaḥ pūrvavat. nirodhasamāpattir api saha svajātyādibhir ekaskaṃdhako vipākahetur ekaphala iti sugamaṃ.

asti karmeti vistaraḥ. yasya jīvitendriyaṃ vipākaḥ. tasya karmaṇo 'vaśyaṃ tajjīvitendriyaṃ tajjātyādayaś ca viprayuktā vipākaḥ. [Tib. 200b] tac caitat sarvaṃ dharmāyatanasaṃgṛhītam ity ekam āyatanaṃ vipāko vipacyate. yasya manaāyatanaṃ. tasya dve manodharmāyatane. tasya hi manaāyatanasya kalāpe avaśyaṃ vedanādayaḥ sahabhuvo jātyādayaś ca vipākarūpā bhavaṃti. vedanādijātyādayo dharmāyatanasaṃgṛhītā iti te dve manodharmāyatane vipāko vipacyate. evaṃ yasya spraṣṭavyāyatanam iti. tasya spraṣṭavyasyāvaśyaṃ jātyādayas saṃtīti dharmāyatanam api vipacyate. na kevalaṃ spraṣṭavyāyatanam iti dve āyatane tasya vipacyete. yasya kāyāyatanaṃ tasya tṛīṇi. tad eva kāyāyatanaṃ spraṣṭavyāyatanaṃ ca tadāśrayabhūtacatuṣkaṃ. tasyāvaśyaṃ bhūtacatuṣkāśritatvāt. tasya ca jātyādibhir bhavitavyam iti dharmāyatanam api tatra tṛtīyaṃ vipacyate. evam iti vistaraḥ. evaṃ yasya rūpagaṃdharasāyatanānām anyatamad vipākaḥ. tasya trīṇy āyatanāni vipākaḥ. tad evāyatanaṃ rūpādīnām anyatamat spraṣṭavyāyatanaṃ ca tadāśrayabhūtasvabhāvaṃ dharmāyatanaṃ ca tajjātyādisvabhāvam iti. yasya cakṣurāyatanaṃ. tasya catvāri. tad eva cakṣuḥ kāyāyatanaṃ cāvaśyaṃ cakṣuḥkāyapratibaddhavṛttivāt. spraṣṭavyadharmāyatane ca pūrvavat. evaṃ yasyeti vistaraḥ. evaṃ yasya śrotrādīnām [Tib. 201a] anyatamad vipākaḥ. tasyāpi catvāry āyatanāni vipākaḥ. tad eva śrotrādīnām anyatamad āyatanaṃ kāyaspraṣṭavyadharmāyatanāni ca pūrvavat. asti tat karmeti vistaraḥ. paṃca yāvad ekādaśāyatanānīti saṃbhavataḥ. na tu dvādaśāyatanāni vipākaḥ. śabdāyatanasyāvipākasvabhāvatvāt.

atrācāryavasumitro vyākhyāpayati. asti karma yasyaikam eva dharmāyatanaṃ vipāko vipacyata iti nopapadyate. kiṃ kāraṇaṃ. ākṣepakakarmaphalatvāj (Abhidh-k-vy 214) jīviteṃdriyasya. yadi tāvat kāmadhātau jīvitaṃ vipāko vipacyate. karmaṇas tatrāvaśyaṃ kāyajīviteṃdriye bhavataḥ kalalādyavasthāsu anutpanne ṣaḍāyatane. utpanne tu ṣaḍāyatane saptabhir āyatanair bhavitavyaṃ. cakṣurādibhiḥ ṣaḍbhir manaāyatanena ceti. rūpadhātāv api saptabhir ārūpyadhātāv api manodharmaāyatanābhyām avaśyaṃ bhavitavyaṃ. sakalajanmākṣepakaphalatvāj jīviteṃdriyasya. ko vātra dhātur abhipreta iti brūmaḥ. ārūpyadhātuḥ. nanu ca tatrākṣepakakarmaphalatvāj jīviteṃdriyasya avaśyaṃ manaāyatanenāpi bhavitavyaṃ. na ca jīviteṃdriyam eva vipāko vipacyate. vedanāprabhāvitatvād vipākasyeti. vedanayā 'pi tatra bhavitavyam iti. atrocyate. kṣaṇotpattim etat saṃdhāyoktaṃ. yasmiṃ kṣaṇe ārūpyopapannasya [Tib. 201b] vipākajaṃ cittaṃ na samudācarati. tasmin kṣaṇe jīviteṃdriyam eva vipāko vipacyate. vipākasya jīviteṃdriyasyaivotpādān manaāyatanasya cāsamudācārād iti kim arthaṃ tatsamudācāre manaāyatanam aparaṃ na bhavatīti tasya dve manodharmāyatane iti. tad idaṃ vicāryate. bhavaty evaṃ cāksepakasya karmaṇo jīviteṃdriyaṃ vipāka iti. jīviteṃdriye ca vipacyamāne manaāyatanādīny api vipacyaṃte. nāyatanāṃtaravipākaḥ pratiṣidhyate. vipākahetur iha ciṃtyate. asti tat karma yasyaikam eva dharmāyatanaṃ vipacyate. nānyad āyatanam ity etāvad vivakṣitaṃ. atha mataṃ jīviteṃdriyākṣepakasyaiva karmaṇo manaāyatanādīny api vipacyaṃte. naikam āyatanam iti. atra brūmaḥ. tasyaiva karmaṇo 'nye 'pi manaāyatanādayas tatra vartamānā vipāko na punar anyasya karmaṇa iti. kiṃ kṛto 'yaṃ niyamaḥ. asti hi saṃbhavo yad ekasya karmaṇo nikāyasabhāgo vipākaḥ. 'nyasya jīviteṃdriyaṃ. anyasyaiva ca manaāyatanādīni iti. brūyās tvaṃ yathā yasya cakṣurāyatanaṃ. tasya cakṣuḥkāyaspraṣṭavyadharmāyatanānīti vacane yasya cakṣurāyatanaṃ vipākaḥ. tasya kāyāyatanam āvaśyakatvāt. evaṃ manaāyatanādīny api tasyaiva karmaṇo vipāka iti. [Tib. 202a] tan na. kvacid eva kasyacit pratibaddhavṛttitvāt. na hi vinā kāyeṃdriyeṇa cakṣuriṃdriyaprādurbhāvo 'sti. asaty api tu vipāke manasi jīviteṃdriyaprādurbhāvo 'stīti asamam etat. ācāryasaṃghabhadras tv āha. asti karma yasya dharmāyatanam eva vipāko vipacyate. yasya jīviteṃdriyaṃ. yasya cakṣurāyatanaṃ. tasya paṃca. cakṣuḥkāyarūpaspraṣṭavyadharmāyatanāni. evaṃ yāvaj jihvāyatanaṃ. yasya kāyāyatanaṃ. tasya catvāraḥ. kāyarūpaspraṣṭavyadharmāyanānīti. rūpāvinābhāvitvāt rūpāyatanam api tasyaiva cakṣurnirvartakasya (Abhidh-k-vy 215) karmaṇo vipāka iti samayāntaram icchati. ayaṃ tv ācāryo na rūpāyatanam avaśyaṃ tasyaiva karmaṇo vipāka ity aparaṃ pakṣam avalaṃbate. yasya kāyāyatanaṃ. tasya trīṇi. yasya cakṣurāyatanaṃ. tasya catvārīti. na hy anyonyamavinābhāvino jīvitanikāyasabhāgādīny āvaśyakam ekasyaiva karmaṇo vipāka ity abhiprāyaḥ. tāv etau pakṣau vibhāṣyakārair likhitau. tayor yo yasmai rocate. sa tena parigṛhyate. ity alaṃ prasaṃgena.

atha kathaṃ kasyacit karmaṇa ekam āyatanaṃ vipāko vipacyate. kasyacid yāvad ekādaśety ata āha. vicitrāvicitraphalatvāt karmaṇo bāhyabījavad iti vistaraḥ. padmadāḍimanyagrodhādīnāṃ [Tib. 202b] bījāni vicitraphalāni. mūlāṃkuranālapattrakeśarākiṃjalkakarṇikāraiś ca rūpyaṃ hi padmabījādīnāṃ. anekaskaṃdhaśākhāviṭapapattrapallavāṃkurapuṣpaphalasamṛddhāś ca nyagrodhādayaḥ pādapā jaladharāyamāṇā dṛśyaṃte. kānicid avicitraphalāni. tadyathā yavagodhūmādīnāṃ bījāni. ekarūpaphalatvāt. bījadharmataiṣā. ekadhvikasya karmaṇo 'tītasya traiyadhviko vipāko vipacyate atītapratyutpannānāgataḥ. na tu dvaiyadhvikasyāpy atītasya pratyutpannasya caikādhviko 'nāgataḥ. na tu viparyayād iti. bahukṣaṇikasya karmaṇa ekakṣaṇikaḥ. mā bhūd atinyūnaṃ hetoḥ phalam iti vartate. na ca karmaṇā saha vipāko vipacyate. sahotpanne sahabhūsaṃprayuktakahetvor vyāpārāt. vipākahetoś ca visadṛśapākāpekṣatvāt. nāpy anaṃtaraṃ vipāko vipacyate. kiṃ kāraṇaṃ. samanaṃtarapratyayaākṛṣṭatvāt samanaṃtarakṣaṇasya. yasmāt samanaṃtarakṣaṇaḥ samanaṃtarapratyayabalenākṛṣṭo na vipākahetubalena. yady apy asau samanaṃtarapratyayo vipākahetuḥ itthaṃ caitad eva. yasmāt samanaṃtarakṣaṇo vipākahetoḥ samanaṃtarapratyayāt kadācit kuṣalaḥ kadācid akuśalaḥ kadācid avyākṛtaḥ. [Tib. 203a] anyathā hi avyākṛta eva syāt. atha vā samanaṃtarakṣaṇasya avipākasvabhāvasya samanaṃtarapratyayākṛṣṭatvād ity abhiprāyaḥ. pravāhāpekṣo hi vipākahetuḥ cittacaittādipravāhe sati atikrāṃte vipākahetur vipākaṃ dadyāt. dharmataiṣety abhiprāyaḥ.

(II.56ab) uktam eṣām arthato 'dhvaniyama iti. arthata ukto na śabdata ity arthaḥ. dvividhaṃ hi vacanaṃ svaśabdābhitaṃ arthoktaṃ ca. kathaṃ.

sabhāgahetuḥ sadṛśāḥ svanikāyabhuvo 'grajāḥ.

tathā

sarvatragākhyaḥ kliṣṭānāṃ svabhūmau pūrvasarvagā

Abhidh-k-vy 216

iti vacanāt. sabhāgasarvatragahetū atītapratyutpannāv eva sto nānāgatau. aviśeṣavacanād eva sahabhūsaṃprayuktakavipākahetavas traiyadhvikā ity arthata uktāḥ. sabhāgasarvatragahetū eva hi pūrvotpannau. pūrvotpannāv eva ca tāv ity avadhāraṇāt. parasparaphalatvavacanāt. ciṃtādyakuśalādisvābhāvyāc caiṣām anadhvapatitatvaṃ vyāvartitaṃ. sūtryata iti. sūtraṃ sūtrī vā kriyate sūtryate. uktaṃ cātra kāraṇam iti. katham uktaṃ. [Tib. 203b] niṣyaṃdaphalena hi saphalaḥ sabhāgahetuḥ. tac cānāgatasyāyuktaṃ pūrvapaścimatābhāvād iti evamādi. yac caitat kāraṇam uktaṃ sabhāgahetoḥ. sarvatragahetor apy uktarūpaṃ veditavyaṃ. sabhāgahetukalpo hi sarvatragahetuḥ. sabhāgahetur hi kliṣṭaḥ kliṣṭānāṃ. sarvatragahetur api kliṣṭaḥ kliṣṭānām eva. kliṣṭadharmasāmānyakāraṇatvena tv ayaṃ sabhāgahetuḥ pṛthag vyavasthāpyata ity uktam etat. sabhāgahetuvad eva cāyaṃ nānāgataḥ. niṣyaṃdaphalena ca saphala iti. tadvad evāsya vārttā.

tryadhvakās traya

iti. tryadhvakā eva trayas traya eva tryadhvakā iti avadhāraṇāt. kāraṇahetur anyathā bhavati. kathaṃ cānyathā. sarvādhvagaś cadhvavinirmuktaś ceti. svato 'nye hi svabhāvavarjyāḥ sarvadharmāḥ kāraṇahetur iti. ata evam eva bhavati nānyathā.

(II.56cd) hetuḥ phalam iti anyonyāpekṣayaitat dvayam ity ataḥ pṛcchati. kiṃ punas tat phalaṃ yasyaitaddhetavaḥ iti.

saṃskṛtasavisaṃyogaṃ phalam

iti. ākāśāpratisaṃkhyānirodhavarjyāḥ sarvadharmāḥ phalam ity uktaṃ bhavati.

evaṃ tarhīti vistaraḥ. phalatvād asaṃskṛtasya phalam asaṃskṛtam iti kṛtvā [Tib. 204a] hetunā svato 'nyenāsya bhavitavyaṃ. yasya hetos tad asaṃskṛta phalaṃ. hetutvāc cāsaṃskṛtasya svato 'nyenāsya phalena bhavitavyaṃ. yasya phalasya tad asaṃskṛtaṃ hetuḥ. nsaṃskṛtasya te hetuphale. asaṃskṛtaṃ pratisaṃkhyānirodhalakṣaṇaṃ visaṃyogaphalaṃ bhavati. na ca tasya hetur ajanyatvāt. hetuś ca bhavati saṃskṛtotpādāvighnabhāvāvasthānāt. na ca tasya phalaṃ vyavasthāpyate. phalapratigrahaṇadānāsamarthatvāc ca. ata eva ca ṣaḍvidhahetvasaṃbhavād iti vistaraḥ. na sahabhūhetur asya saṃprayuktakahetur vā saṃbhavati. tena kasyacid dharmasyāsahabhavatvāt. asaṃprayogāc ca. na sabhāgahetur asya kaścid bhavati. asaṃskṛtasyāsadṛśatvāt. samānabhūmitvāyogāc ca. ata eva cāsya na sarvatragahetuḥ. asya cākliṣṭatvāt. (Abhidh-k-vy 217) na cāsya vipākahetuḥ. asaṃskṛtasyāvipākasvabhāvatvāt. vipāko hi sattvasaṃkhyāto dhātupatito dharmaḥ. anutpādyatvād eva cāsyaite hetavo na bhavaṃti. anutpādyatvād eva cāsya kāraṇahetur na bhavati. ata evocyate. kasmān mārgo visaṃyogasya kāraṇahetur neṣyate. yasmāt sa utpādāvighnabhāvena vyavasthāpitaḥ. na cāsaṃskṛtam utpattimad iti. anadhvapatitatvāc cāsya hetavo na bhavanti. adhvapatitasya hi dharmasya hetur vyavasthāpyate. [Tib. 204b] evaṃ ṣaḍvidhahetvasaṃbhavān nāsaṃskṛtasya hetuḥ. paṃcavidhaphalāsaṃbhavāc ca nāsaṃskṛtasya phalaṃ. kasmāt. sāmānyatas tāvad adhvavinirmuktasya phalapratigrahaṇadānāsamarthatvāt. tathā hy uktaṃ.

vartamānāḥ phalaṃ paṃca gṛhṇanti. dvau prayacchataḥ ity evamādi. kiṃ ca na tāvad adhipatiphalaṃ bhavati. tad dhi sahotpannaṃ paścādutpannaṃ ceṣyate.

apūrvaḥ saṃskṛtasyaiva saṃskṛto 'dhipateḥ phalam

iti. tac cānutpattimad iti nāsya sahajaṃ paścājjātaṃ vā phalaṃ bhavati. anutpattimattvād eva. na ca niṣyandaphalam. utpattimato hi sadṛśo dharma utpattimān niṣyandaphalam. ata eva ca na puruṣakāraphalaṃ asaṃskṛtasya puruṣakārābhāvāt. yasya hi balena ya utpadyate prāpyate vā. sa tasya puruṣakāraphalaṃ. ata eva ca na visaṃyogaphalaṃ. mārgasyaiva hi balena visaṃyogaḥ prāpyaḥ. na cāsaṃskṛto mārga iti. na cāpi vipākaphalaṃ. vipākahetuvaidharmyāt. sāsravo hi vipākahetuḥ. na cāsaṃskṛtaṃ sāsravam iti. atha vā paṃcavidhahetuvaidharmyāt paṃcavidhaphalāsaṃbhava iti nāsaṃskṛtasya phalaṃ sambhavati. yad mārgo visaṃyogasya kāraṇahetur neṣyate kasyedānīṃ tat phalaṃ. hetumatā hi phalena bhavitavyaṃ kathaṃ vā kena vā prakāreṇa tat phalaṃ. āha. yat tāvad uktaṃ kasyedānīṃ tat phalam iti [Tib. 205a] mārgasya. yad apy uktaṃ kathaṃ vā tat phalam iti phalaṃ tadbalena mārgabalena prāpter ity arthaḥ. atha vaivaṃ padasaṃbandhaḥ. kasya tat phalam iti. mārgasya tat phalaṃ. katham vā tat phalam iti. tadbalena prāpter iti. prāptir eva tarhi mārgasya phalaṃ prāpnoti. tasyām eva prāptau tasya mārgasya sāmarthyāt na visaṃyogaḥ. kiṃ. mārgasya phalam ity adhikṛtaṃ. tatrāsāmarthyād iti. evaṃ tatra visaṃyoge mārgasyāsāmarthyād ity arthaḥ. tasmān na ca tāvad asya mārgaḥ kathaṃcid api hetuḥ. ṣaṇṇāṃ hetūnām anyatamo 'pi hetur asya mārgo na bhavati. phalaṃ cāsya visaṃyogaḥ. prāpyaṃ phalaṃ na janyam ity abhiprāyaḥ. paṃcavidho hi hetur iti kecid icchaṃti. kārako jñāpako vyaṃjako dhvaṃsakaḥ prāpakaś ceti. kārako hetur bījam aṃkurasya. jñāpako dhūmo (Abhidh-k-vy 218) 'gneḥ. vyaṃjako dīpo ghaṭasya. dhvaṃsako mudgaro ghaṭasya. prāpako ratho deśāṃtaraprāpaṇīyasyeti. tad evaṃ mārgaḥ prāpako 'sya. na janako hetuḥ. prāpyaṃ ca visaṃyogaphalaṃ na janyam iti darśitaṃ bhavati. athāsaty adhipatiphala iti vistaraḥ. asaṃskṛtasya yadi phalaṃ syāt adhipatiphalaṃ syāt. tasya kāraṇahetutvena vyavasthāpanāt.

nāsaṃskṛtasya te

iti vacanāt tad apy asya [Tib. 205b] nivāritam iti paricchinne codakaḥ pṛcchati. athāsaty adhipatiphale katham asaṃskṛtaṃ kāraṇahetuḥ. utpattyanāvaraṇabhāvena kāraṇahetuḥ. utpattyanāvaraṇabhāvavacanāt. saṃskṛtam eva pratīdam asaṃskṛtam kāraṇahetur vyavasthāpyate. nāsaṃskṛtaṃ pratīti darśitaṃ bhavati. kasmād asya saṃskṛtavat phalaṃ na vyavasthāpyata ity ata āha. na cāsya phalam asti. adhvavinirmuktasya phalapratigrahaṇadānāsamarthatvād iti. adhvasaṃgṛhītasyaiva hi dharmasya phalapratigrahaṇadānasāmarthyam asti nānyasya. vakṣyati hi

vartamānāḥ phalaṃ paṃca gṛhṇanti dvau prayacchata

iti. uktaṃ tu paryāyeṇa hetur iti. paryāyeṇoktaṃ na svaśabdenety arthaḥ.

te 'py anityā iti. te 'py anityā evety avadhāraṇād arthān na nityo hetur ity uktaṃ bhavati. ālaṃbanapratyayo 'pīti. yathā hetavo 'trānityā uktāḥ. evaṃ pratyayā apy anityā evoktāḥ ye hetavo ye pratyayā iti vacanāt. tasmād asaṃskṛtam ālaṃbanapratyayo na prāpnoti. utpādāyety avadhāraṇād iti. ye hetavo ye pratyayā rūpasyotpādāya. te 'py anityāḥ. na tu ye 'nutpādāya. dvividhā hi pratyayāḥ. janakāś cājanakāś ca. ālambanapratyayaś cājanakaḥ ālambanamātratvāt. ālambanapratyayo hi nirudhyamāne dharme kāritraṃ karoti. vartamānaiś cittacaittair grahaṇāt.

[Tib. 206a] nirudhyamāne kāritraṃ dvau hetū kuruta

iti vacanāt. nanu ca hetavo 'pīti vistaraḥ. hetur api janakaś cājanakaś ca. tasmād asaṃskṛtasyānāvaraṇabhāvamātreṇājanakasyāpikāraṇahetutvāpratiṣedhaḥ. ukta ālambanapratyayaḥ sūtra iti. catasraḥ pratyayatā ity atra sūtre. na tu pratiṣiddhaḥ. dharmatāyā avirodhān na doṣa ity abhiprāyaḥ. sūtrāṇi ca bahūny antarhitāni. mūlasaṃgītibhraṃśāt. atrācāryo na nirbaṃdhaṃ karoti. dharmatāvirodho nāstīti. kiṃ tu asaṃskṛtam eva vicāryate 'sti vā na veti. sarvam evāsaṃskṛtam iti. na kevalaṃ pratisaṃkhyānirodhaḥ. rūpavedanādivad iti. ādiśabdena saṃjñādīnāṃ grahaṇaṃ. yathā rūpād vedanābhāvāntaraṃ vedanāyāś ca saṃjñā yāvat saṃskārebhyo vijñānaṃ. tathā na rūpādibhyaḥ paṃcabhyo (Abhidh-k-vy 219) 'saṃskṛtaṃ bhāvāntaram asti. ato nāsaṃskṛtaṃ dravyam iti sautrāntikāḥ. spraṣṭavyābhāvamātram iti. sapratighadravyābhāvamātram ity arthaḥ. avindanta ity alabhamānāḥ. utpannānuśayajanmanirodhe utpannānām anuśayānāṃ janmanaś ca nirodhe pratisaṃkhyābalena prajñābalena anyasyānuśayasya janmanaś ca anutpādaḥ pratisaṃkhyānirodhaḥ [Tib. 206b]. tad evaṃ anuśayanirodhaḥ samudayasatya nirodho janmanirodho duḥkhasatyanirodha ity uktaṃ bhavati. sopadhiśeṣanirupadhiśeṣanirvāṇavyavasthāpanārthaṃ cobhayanirodhavacanaṃ. sautrāntikanayena ke '; nuśayāḥ. kathaṃ ca teṣāṃ janmanaś ca pratisaṃkhyābalena nirodhaḥ. aṣṭānavater anuśayānāṃ vāsanā 'nuśayaḥ. yasya cānuśayasya yaḥ pratipakṣo mārgaḥ pratisaṃkhyā. tena saha prathame kṣaṇe so 'nuśaya utpadyate. tadbalād dvitīyādiṣu kṣaṇeṣu tasya nirodhaḥ. tadbalād eva ca paunarbhavikasya janmanaḥ apratisaṃdhiko nirodhaḥ. tadyathā nikāyasabhāgaśeṣasyeti vistaraḥ. nikāyasabhāgo manuṣyatvādilakṣaṇaḥ. ātmabhāvo vā paṃcaskandhalakṣaṇaḥ. tasya śeṣas tallakṣaṇa evotpadyamānaḥ. tasya nikāyasabhāgaśeṣayāntarāmaraṇe āyuṣyaparisamāpta eva pratyayavaikalyād yo 'nutpādaḥ. so 'pratisaṃkhyānirodhaḥ. pratyayavaikalyaṃ punar aṃtyānāṃ skaṃdhānāṃ maraṇabhavākhyānāṃ nikāyasabhāgasaṃbandhane yad asāmarthyaṃ upakaraṇādipratyayāsāmagryāt. ato 'sau pratisaṃkhyānirodha iti. sopadhiśeṣo nirvāṇadhātuḥ. duḥkhasyānutpāda iti nirvupadhiśeṣaḥ. so 'pi tu duḥkhasyānutpādaḥ. yo 'pratisaṃkhyānirodha ity uktaḥ. nāntareṇa pratisaṃkhyāṃ sidhyati. utpattikāraṇānuśayavaikalyasya [Tib. 207a] pratisaṃkhyānakṛtatvāt. ataḥ pratisaṃkhyānirodha evāsau. svarasaṃ nirodhād iti. svātmanā nirodhān na prajñāsāmarthyenety arthaḥ. avinaṣṭe tadabhāvād iti. avinaṣṭe tasmiṃ anuśaye tasyāpratisaṃkhyānirodhasyābhāvāt. akṛtotpattipratibandhānām iti. akṛte utpattau pratibandha eṣām iti akṛtotpattipratibandhāḥ. teṣāṃ. ya utpattipratibandhabhāvaḥ. etad atra pratisaṃkhyāyāḥ sāmarthyaṃ. yadi tarhy anutpāda eveti vistaraḥ. prahāṇaṃ hi nirvāṇam abhipretaṃ. anāgatasyaiva cānutpāda iti yadi nirvāṇam ucyate. atītapratyutpannasyotpannatvāt nāsty anutpāda iti katham idam uktaṃ sūtre. atītānāgatapratyutpannasya duḥkhasya prahāṇāya saṃvartante iti tat sūtrapadaṃ kathaṃ nīyate. yasya punar dravyāntaraṃ nirvāṇaṃ. tasyātītapratyutpannayor api tadāsevanādibhir nirvāṇaṃ prāpyata iti sunītam idaṃ sūtraṃ bhavatīti. tadālambanakleśaprahāṇād iti. atītapratyutpannaduḥkhālambanakleśaprahāṇād ity arthaḥ. yo rūpe chandarāga iti. chando 'nāgate 'rthe prārthanā. rāgas tu prāpte 'rthe 'dhyavasānaṃ. vistareṇa yāvad vijñānam iti. yo vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne (Abhidh-k-vy 220)([Tib. 207b] chandarāgaḥ. taṃ prajahīta. chandarāge prahīṇe evaṃ vas tad vijñānaṃ prahīṇaṃ bhaviṣyate. evaṃ triyadhvikasyāpi duḥkhasyeti. chandarāgaprahāṇam eva rūpādiduḥkhaprahāṇaṃ. tasya cānāgatasya chandarāgasyānutpādo bhavati. atas triyadhvikasyāpi duḥkhasya prahāṇaṃ yujyata iti darśayati. eṣa eva naya iti. yady atītānāgatapratyutpannasya kleśasya prahāṇāyeti pāṭhaḥ. tatrāpy eṣa eva naya iti. yaḥ kleśe rāge dveṣe vā chandarāgaḥ. taṃ prajahīteti vistaraḥ. tadālambanakleśaprahāṇād api kleśasya prahāṇaṃ. na svabhāvata eveti traiyadhvikasyāpi kleśasya prahāṇaṃ yujyate ity arthaḥ. atha veti vistaraḥ. pūrvajanmani bhavaḥ paurvajanmikaḥ. ihajanmani bhava aihajanmikaḥ. tad evam aikakṣaṇikaḥ kleśaḥ paryudasto bhavati. katham etat pratyetavyaṃ. paurvajanmikaḥ sarvakleśaḥ sambadhyate aihajanmikaś ca. na punar aikakṣaṇika ity ata āha. yathā tṛṣṇā vicariteṣv iti vistaraḥ. anyatrāpy evaṃ darśanāt evaṃ pratyetavyaṃ. aṣṭādaśa tṛṣṇāvicaritāni katham atīte 'dhvani ekasmiṃ kṣaṇe yojyaṃta iti ato 'tītaṃ janmādhikṛtyoktaṃ. aṣṭādaśa tṛṣṇāvicaritāni. asmīti bhikṣavaḥ satīttham asmīti [Tib. 208a] bhavati. evam asmīti anyathāsmīti sad asmīti asad asmīti bhavati. bhaviṣyāmīty asya bhavati. na bhaviṣyāmītthaṃ bhaviṣyāmi evaṃ bhaviṣyāmi anyathā bhaviṣyāmīty asya bhavati. syām ity asya bhavati. itthaṃ syām evaṃ syāṃ anyathā syām ity asya bhavati. api syām ity asya bhavati. apītthaṃ syām apy evaṃ syām apy anyathā syām ity asya bhavati. evaṃ yāvat pratyutpannaṃ. tathehāpi paurvajanmikaḥ kṛtsnaḥ kleśapravāhaḥ ajhajanmikaś ca saṃbadhyate naikakṣaṇika iti. tad evaṃ prasādhyatābhiprāyaṃ bravīti. tena ca kleśadvayeneti vistaraḥ. paurvajanmikenaihajanmikena ceti kleśadvayenāsyāṃ saṃtatau pratyutpannāyāṃ bījabhāvo vāsanālakṣaṇaṃ sāmarthyam āhito 'nāgate 'syotpattaye. tasya bījabhāvasya prahāṇāt tad api kleśadvayaṃ prahīṇaṃ bhavati. yathā vipākakṣayād vipākopabhogāt karma kṣīṇaṃ bhavatīty upacaryate. tadvat. [Tib. 208b] anāgatasya tarhi kathaṃ prahāṇaṃ vyavasthāpyate. na hi tena saṃtatau bījabhāva āhito yasya prahāṇāt prahāṇaṃ bhaved ity ata āha. anāgatasya punar duḥkhasya kleśasya vā bījabhāvād atyantam anutpḍaḥ prahāṇam iti. bījabhāvaś ca pratisaṃkhyābalena bhavati. na hi niruddhe 'tīte nirodhābhimukhe ca pratyutpanne yatnaḥ pratipakṣotpādane yatnaḥ sārthakaḥ saprayojanam ity arthaḥ. virāgas teṣām agra iti. rāgakṣayo virāgaḥ pratisaṃkhyānirodha ity arthaḥ. katham asatām asann agro bhavitum arhatīti. katham asatām ākāśādīnām asaṃskṛtānām asann asaṃskṛto virāgo 'gro bhavitum arhatīti. asyottaraṃ bravīti. abhāvo 'pi kaścid iti vistaraḥ. dvitīyasya ceti. dvitīyasya samudayasatyasyānaṃtaraṃ (Abhidh-k-vy 221) dṛṣṭaṃ svayaṃ prajñayā uddiṣṭaṃ parebhyo deśanayā trayāṇāṃ pūraṇaṃ tṛtīyaṃ bhavati. kiṃ syād iti. ko dośaḥ syād ity arthaḥ. kiṃ ca punaḥ syād iti. ko guṇaḥ syād ity arthaḥ. kiṃ ca punaḥ syād iti guṇaparipraśna āha. vaibhāṣikapakṣaḥ pālitaḥ syād iti. yat tūktaṃ kiṃ syāt ko doṣaḥ syād iti atrocyate. abhūtaṃ tu parikalpitaṃ syād iti. doṣaḥ syād ity arthaḥ. rūpavedanādivad iti. pratyakṣataḥ. [Tib. 209a] cakṣurādivad iti. karmato numānata ity arthaḥ. asakṛdvyākhyātam etat. vastuna iti. rāgādivastunaḥ. hetuphalādibhāvasaṃbhavād iti. ādiśabdena svasvāmyavayavāvayavisambandhādayo gṛhyante. na hi vastuno nirodhe hetuḥ phalam avayavāvayavītyevamādi. tasyaitarhi prāptiniyama iti vistaraḥ. tasya nirodhasya yo 'yaṃ prāter niyamaḥ. asyaiva nirodhasya prāptir nānyasyeti tasmiṃ prāptiniyame ko hetuḥ. na hi nirodhasya prāptyā sardhaṃ kaścit saṃbandho 'sti hetuphalādibhāvāsaṃbhavāt. dṛṣtadharmanirvāṇaprāpta iti. sopadhiśeṣanirvāṇastha ity arthaḥ. yady abhāvaḥ katham asya prāptiḥ syāt. pratipakṣalābheneti vistaraḥ. āryamārgalābhena kleśasya punarbhavasya cotpāde 'tyantaviruddhasyāśrayasya lābhāt prāptaṃ nirvāṇam ity ucyate. abhāvamātratvam iti. mātraśabdo dravyāntaratvanivṛttyarthaḥ. yat khalv asyeti vistaraḥ. prahāṇaṃ yāvad aprādurbhāva iti paryāyaśabdā ete. aprādurbhāva ity etat sphuṭam ity udāharaṇam uktaṃ. nāsmiṃ prādurbhāva ity ato 'prādurbhāvā ity adhikaraṇasādhanam [Tib. 209b] iti darśayanti. na tu aprādurbhūtir aprādurbhāva iti bhāvasādhanam ity arthaḥ. yata eva tatprāptiḥ parikalpyate yato mārgāt prahāṇaḥ prāptaḥ parikalpyate. tasmiṃ sati mārge prāpte vā duḥkhasyeṣyatām aprādurbhāvaḥ. kim anyena nirvāṇena parikalpitena. vimokṣas tasya cetasa iti. nirupadhiśeṣanirvāṇakāle bhagavataḥ. yathāvastu yathālambanaṃ. saṃyogasya vastu yatra kleśena saṃyujyate. sa vastukā dharmā iti sahetukāḥ. parigrahavastu parigṛhyata iti parigrahaḥ. sa eva vastu parigrahavastu.

(II.57) ante 'bhihitatvād iti. kārikāyā ante vipākahetuḥ paṭhitaḥ. tasya vipākaphalam eva.

pūrvaḥ

kāraṇahetuḥ ślokādau paṭhitatvāt. tasy-

ādhipajaṃ phalaṃ.

adhipatir adhipaḥ. tasmāj jātaṃ adhipajaṃ adhipatiphalam ity arthaḥ. pūrvasyādhipatam iti kecit paṭhanti. adhipater idaṃ phalaṃ ādhipatam iti. ādhipatyam iti tu prāpnoti. dityadityādityapatyuttarapadāṇ ṇya ity apavādāt. (Abhidh-k-vy 222) athāpavādaviṣaye 'py utsargasamāveśa iti bhavet. bhavec ca tadrūpaṃ. etad evādhipatyam iti. yad anāvaraṇabhāvamātrāvasthānaṃ. aṃgībhāvo 'pi vāstīti. pradhānabhāvo 'pi janakabhāvo 'pīty arthaḥ. tad anena dvividhasyāpi kāraṇahetoḥ kārakasya vādhyupekṣakasya vādhipatiphalam [Tib. 210a] astīti darśitaṃ bhavati anyatrāsaṃskṛtāṭ. yasmād vakṣyati.

apūrvaḥ saṃskṛtasyaiva saṃskṛto 'dhipateḥ phalam.

iti. daśānām āyatanānām iti. cakṣūrūpāyatanayor yāvat kāyaspraṣṭavyāya tanayoḥ. cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ yāvat kāyaṃ pratītya spraṣṭavyāni cotpadyate kāyavijñānam iti vacanāt. kāraṇahetur eva cāyaṃ. na hi cakṣurādīny āyatanāni cakṣurvijñānādīnāṃ sahabhūhetvādayaḥ. paṃca hetavaḥ saṃbhavaṃti. manaāyatanaṃ tu manovijñānasya sabhāgahetvādi saṃbhavati. dharmāyatanam api sahabhūsaṃprayuktakahetvādi saṃbhavatīti na kāraṇahetur evety avadhāryate. tasmād daśānām ity uktaṃ na dvādaśānām iti. bhājanaloke ca karmaṇāṃ. kim. aṃgībhāvo 'sti kāraṇahetor ity adhikṛtaṃ. bhājanaloko hi kuśalākuśalakarmajanito 'py avyākṛto 'pi na vipākaphalam iṣyate. sattvākhyo vipāka iti lakṣaṇāt. tasmāt kāraṇahetor etad adhipatiphalaṃ. śrotrādīnām api na kevalaṃ cakṣuṣo 'sti. kiṃ. cakṣurvijñānasyotpattau pāraṃparyeṇādhipatyaṃ. na sākṣāt yathā cakṣuṣaḥ. kathaṃ jñāyata iti āha. śrutvā draṣṭukāmatotpatteḥ. draṣṭukāmatāyāṃ ca cakṣurvijñānam utpadyata ity abhiprāyaḥ. [Tib. 210b] evamādi yojyam iti. ghrātvā draṣṭukāmatotpatter ity ādi yojyaṃ.

sabhāgasarvatragayor niṣyandaḥ

phalam iti vartate. sabhāgasarvatragahetvor eva niṣyandaphalam ity avadhāryate. puruṣakāraphalam api hi tayor anantaraṃ saṃbhavati.

pauruṣaṃ dvayor

iti. puruṣakāraphalam eva sahabhūsaṃprayuktakahetvor ity avadhāraṇaṃ. puruṣakārasya phalaṃ paurusaṃ. puruṣakāraphalam ity arthaḥ. puruṣabhāvāvyatirekāt puruṣakāraḥ puruṣabhāvān na vyatiriktaḥ. puruṣakarmaiva hi puruṣakāro na puruṣād anyaḥ. na hi karma karmavadbhyo 'nyad iṣyate bauddhaiḥ. tasmāt puruṣakārasya yat phalaṃ. tat puruṣasyaiveti pauruṣam ity ucyate. yasya dharmasya yat kāritram iti. yasya dharmasya yat karma yā kriyā. sā tasya puruṣakāra ity arthaḥ. nanu cāntarvyāpārapuruṣābhāve dharmamātraṃ puruṣa iti ato dharmakāra iti prāpnoti. na puruṣakāra ity ata āha. puruṣakāra iva hi puruṣakāraḥ. yathā loke kalpitasya puruṣasya puruṣakāraḥ. (Abhidh-k-vy 223) evaṃ dharmasyāpīti puruṣakāra iva puruṣakāraḥ. dṛṣṭāntaṃ kathayati. kākajaṃghā oṣadhir ityādi. kākajaṃghākārā oṣadhiḥ kākajaṃghety ucyate. mattahastīva yo dṛṣṭaḥ śūro vā. sa manuṣyo mattahastīti. kim anyeṣām [Tib. 211a] iti. hetūnāṃ. anyeṣām apy astīti. sabhāgasarvatragakāraṇahetūnāṃ. anyatra vipākahetoḥ. kasmād ity āha. yasmāt sahotpannaṃ samanantarotpannam vā puruṣakāraphalam iti. sahabhūsaṃprayuktakahetvor hi sahotpannaṃ phalam uktaṃ. tac ca puruṣakāraphalam eva. na hy anyat phalaṃ sahotpannam asti. sabhāgasarvatragahetvor anaṃtarotpannam eva puruṣakāraphalaṃ. kāraṇahetos tūbhayathā. kiṃ punar niṣyandaphalād adhipatiphalād vānyat puruṣakāraphalaṃ. nety ucyate. tad eva hi phalaṃ tattan nāma labhate. tathā hi taddhetusadṛśotpatter niṣyandaphalaṃ. tadbalenotpatteḥ puruṣakāraphalaṃ. avighnabhāvāvasthānenotpatteś cādhipatiphalam iti. na caiva vipākaḥ. kiṃ. sahotpanno vā samanantarotpanno vety adhikṛtaṃ.

(II.58, 59) vipāko 'vyākṛto dharma

iti vistaraḥ.

avyākṛta

eva

sattvākhya

eva

vyākṛtodbhava

evety avadhāraṇaṃ.

avyākṛta

iti anivṛtāvyākṛto vivakṣitaḥ. sattva iti ākhyā yasya. sa

sattvākhyaḥ.

sattvasaṃtānaja ity arthaḥ. vyākṛtād udbhavatīti

vyākṛtodbhavaḥ.

aupacayikanaiṣyandikau tu na vyākṛtād udbhavataḥ. [Tib. 211b] nanu ca indriyamahābhūtopacayo dhyānaviśeṣasamāpannasya bhavati. asāv api vyākṛtād udbhavati. sa vipākaḥ prāpnoti. nirmāṇacittaṃ cāpi. tathaiva samādhicittasaṃbhūtatvāt. naiṣa doṣaḥ.

vyākṛtodbhava

ity ucchabda uttarakālārthaḥ. vyākṛtāt kuśalād akuśalād vā ya uttarakālam eva bhavati na yugapan nāpy anantaraṃ. sa vipāka iti. samādhijas tūpacayaḥ samādhinā saha cānantaraṃ ca bhavati. nirmāṇacittaṃ tv anaṃtaram eva ca bhavati. vipākaś ca samānabhūmika evābhipreta ity etac cobhayaṃ bhinnabhūmikam (Abhidh-k-vy 224) api bhavatīti na vipākasya prasaṃgaḥ.

niṣyando hetusadṛśa

iti. kuśalakliṣṭānivṛtavyākṛtasādṛśyam adhikṛtya. yady evaṃ kuśalasāsravasya hetor anāsravaṃ niṣyandaphalaṃ prāpnoti kuśalasādṛṣyāt. na. nikāyasādṛśyābhāvāt. samānanikāyo hi sabhāgahetur iṣyate. na sarvaḥ. bhūmitaḥ kliṣṭatayā cāsya sādṛśyam iti. asya sarvatragahetoḥ sādṛśyaṃ bhūmitaḥ kliṣṭatayā ca. kena saha. svaphalena. katham iti. bhūmitas tāvat sarvatragahetuḥ kāmāvacaro yāvad bhāvāgrikaḥ. tatphalam api kāmāvacaraṃ yāvad bhāvāgrikam iti. kliṣṭatayā ca sarvatragahetur api kliṣṭaḥ. tatphalam api kliṣṭaṃ. na tu prakārataḥ sādṛśyaṃ yathā sabhāgahetoḥ. [Tib. 212a] yasya tu prakārato 'pi sādṛśyaṃ. yasya sarvatragahetoḥ svaphalena saha prakārato 'pi sādṛśyaṃ. sa sarvatragahetur abhyupagamyate eva sabhāgahetur iti. bhūmikliṣṭatvasādṛśyād dhi sarvatragahetur bhavati. sabhāgahetuś ca sa bhavati prakārato 'pi sādṛśyāt. ata eva catuṣkoṭikaḥ kriyate. ubhayasvabhāvatayā tṛtīyakoṭisaṃbhavāt. prathamā koṭir asarvatragaḥ sabhāgahetur iti. rāgādikaḥ sabhāgahetuḥ. sa hi sabhāgahetur eva svanaikāyikasya kleśasya. na tu sarvatragahetur asarvatragasvabhāvatvāt. dvitīyānyanaikāyikaḥ sarvatragahetur iti. satkāyadṛṣṭyādikaḥ sarvatragaḥ. sa hi sarvatragahetur eva sarvatragasvabhāvatvāt. anyanaikāyikakliṣṭahetutvāc ca. na sabhāgahetuḥ. anyanaikāyike kliṣṭe sabhāgahetutvābhāvāt. tṛtīyā ekanaikāyikaḥ sarvatragahetur iti. satkāyadṛṣṭyādikaḥ sarvatragaḥ. sa hi ekanaikāyikasya kleśasya sabhāgahetuḥ. ekanaikāyikakliṣṭasādṛśyāt. sarvatragahetuś ca saḥ. tasya sarvatragatvād ekanaikāyikakliṣṭahetutvayogena sarvatragahetutvayogāc ca. caturthī etān ākārān sthāpayitveti. trikoṭyuktāṃ dharmaprakārāṃ varjayitvety arthaḥ. tadyathā kliṣṭā dharmāḥ kuśalānāṃ na sabhāgahetur asādṛśyāt. na sarvatragahetuḥ. ata eva kuśalānāṃ cākliṣṭatvāt. [Tib. 212b] evaṃ kuśalāḥ kliṣṭānāṃ yojyaṃ. kliṣṭā api kliṣṭānāṃ na sabhāgahetuḥ. nāpi sarvatragahetur bhavanti. tadyathā rāgādayo 'nyanaikāyikānāṃ kliṣṭānāṃ na sabhāgahetur anyanaikāyikatvāt. na sarvatragahetur asarvatragatvād rāgādīnām iti. sarvatragā api dharmāḥ kliṣṭānām ekanaikāyikānām api na sabhāgahetur na sarvatragahetuḥ. yady anāgatās te bhavantīti yojyaṃ.

visaṃyogaḥ kṣayo dhiyeti.

dhiyā prāpyamāṇo nirodho visaṃyogaphalam ity arthaḥ. teneti. tena kāraṇena. yasmāt kṣayo nirodho dhīḥ prajñā. tena kāraṇena pratisaṃkhyānirodho visaṃyogaphalam ity uktaṃ bhavatīty ācaṣṭe.

Abhidh-k-vy 225

yadbalāj jāyate

iti vistaraḥ. yasya balaṃ yadbalam iti ṣaṣṭhīsamāsaḥ. yasya balāj jāyate

yat

saṃskṛtaṃ.

tat phalaṃ

tasya

puruṣakārajaṃ

puruṣakārāj jātaṃ puruṣakārajaṃ puruṣakāraphalam ity arthaḥ. udāharaṇaṃ kathayati. tadyathā adharabhūmikasya kāmāvacarasya prathamadhyānabhūmikasya vā tatprayogacittasya uparibhūmikaḥ prathamadhyānabhūmiko dvitīyadhyānabūmiko vā samādhiḥ. phalaṃ puruṣakārajam ity adhikṛtaṃ. sāsravasya dharmasya anāsravaḥ. dhyānacittasya nirmāṇacittaṃ tad eva phalaṃ bhavati. [Tib. 213a] ādiśabdenānyad api. tadyathā kāmāvacarān maraṇacittād rūpāvacaraḥ prathamo 'ntarābhavakṣaṇa ity evamādi vijātīyodāharaṇaṃ niṣyandaphalavivecanārthaṃ. adharabhūmikasya hi prayogacittasya uparibhūmikaḥ samādhir na niṣyandaphalaṃ. bhinnabhūmikaṃ hi na hetusadṛśaṃ. nāpi sāsravasya anāsravam iti vaktavyaṃ. na tu sarvaṃ niṣyandaphalaṃ puruṣakāraphalaṃ bhavati yad dhi yasya balāj jāyate sadṛśaṃ samānabhūmikaṃ anaṃtaraṃ ca bhavati. tat tasya puruṣakāraphalaṃ niṣyandaphalaṃ ca bhavati. catuḥkoṭikaṃ cātra bhavati. asti puruṣakāraphalam eva na niṣyandaphalaṃ. yathodāhṛtaṃ. asti niṣyandaphalam eva na puruṣakāraphalaṃ. sabhāgasarvatragahetvor vyavahitaṃ phalaṃ. asty ubhayaṃ. samanantarotpannaṃ sabhāgasarvatragahetvoḥ phalam. asti nobhayaṃ. tadyathā vipākahetor vipākaphalaṃ. pratisaṃkhyānirodho 'pi puruṣakāraphalam iṣyate. na cāsau hetubalāj jāyate nityatvād ity ataḥ kārikāyām anuktaṃ tad upasaṃcaṣṭe. pratisaṃkhyānirodhas tu yadbalāt prāpyata iti vaktavayam iti. pratisaṃkhyābalena hi pratisaṃkhyānirodhaḥ prāpyate. tasmāt sa pratisaṃkhyāyāḥ puruṣakāraphalaṃ [Tib. 213b] bhavati.

apūrva

iti vistaraḥ. apūrvaḥ pūrvotpannād anyaḥ. kaḥ punar asau. sahotpannaḥ paścādutpannaś ca. na hi pūrvaṃ phalaṃ paścād dhetur bhavati. saṃskṛta eva dharmo 'dhipatiphalaṃ nāsaṃskṛtaḥ. saṃskṛtasyaiva nāsaṃskṛtasya. phalapratigrahaṇadānāsamarthatvāt. sarvasyeti. janakasyāvighnabhāvāvasthāyinaś ca. kartuḥ puruṣakāraphalam iti.

yadbalāj jāyate yat tat phalaṃ puruṣakārajam

Abhidh-k-vy 226

iti vacanāt. akartur apy adhipatiphalam iti.

apūrvaḥ saṃskṛtasyaiva saṃskṛto 'dhipateḥ phalam

iti vacanāt. anyeṣām adhipatiphalam eveti. aśilpinām avighnabhāvāvasthāyināṃ tacchilpam adhipatiphalam eva na puruṣakāraphalaṃ. tad evaṃ catuḥkoṭikaṃ bhavati. asti puruṣakāraphalam eva nādhipatiphalaṃ. tadyathā visaṃyogaphalaṃ. asty adhipatiphalam eva na puruṣakāraphalaṃ. udāsīnasya hetor vyavahitaṃ ca phalaṃ. asty ubhayaṃ. sahotpannaṃ anantarotpannaṃ ca kārakasya hetoḥ. asti nobhayaṃ. tadyathā ākāśam apratisaṃkhyānirodhaś ceti.

(II.60) vartamānāḥ phalaṃ paṃceti.

vartamānā eva phalaṃ

gṛhṇantīty

avadhāraṇaṃ. pratigṛhṇantīti. ākṣipanti [Tib. 214a] hetubhāvenāvatiṣṭhanta ity arthaḥ. kāraṇahetur apy evam iti. vartamāna eva phalaṃ pratigṛhṇāti natīto nānāgato vā. sa tu nāvaśyaṃ saphala iti nocyate. hy asaṃskṛtaṃ kāraṇahetur iṣyate. na cāsya phalam asti. anāgataś ca kāraṇahetuḥ. na ca pūrvam utpadyamānena dharmeṇa saphalaḥ.

dvau prayacchata

iti. vartamānāv adhikṛtaṃ. sahabhūsaṃprayuktakahetū vartamānāv eva phalaṃ prayacchataḥ. yuktaṃ tāvad yad atītāv iti. niṣyandaphalena saphalāv etāv uktau.

sabhāgasarvatragayor niṣyanda

iti vacanāt. atha kathaṃ vartamānau niṣyandaphalaṃ prayacchataḥ. na hi tayor vartamānāvasthāyāṃ niṣyando dṛśyate ity ata āha. samanantaranirvartanāt. kiṃ. phalaṃ prayacchata ity adhikṛtaṃ. tau cāpy atītau bhavata iti. hetuphalayor asamavadhānāt. na punas tad eva datta iti. na punas tad eva phalaṃ prayacchata ity arthaḥ. datta iti hy ākhyātapadaṃ dvivacanāntaṃ. vartamānāvasthāyām eva dattatvāt. na hi vartamānatām ānītaṃ punar ānetuṃ śakyate. yadā ca tāv atītau phalaṃ prayacchataḥ. tadaiva tat svaphalaṃ prayacchataḥ. utpadyamānāvasthāyām eva hi phalaṃ nirvartate nānyadā. kevalaṃ tu vyavahitam tat phalam ity avagantavyaṃ. kuśalamūlāni samucchindan yāḥ prāptīḥ sarvapaścād vijahātīti. iha kuśalamūlāni [Tib. 214b] krameṇa samucchidyante. kathaṃ. mithyādṛṣṭir navaprakārā. mṛdumṛdvī yāvad adhimātrādhimātrā. kuśalamūlāny api nava prakārāṇi tadviparyayeṇa mṛdumṛdvyā mithyādṛṣṭyādhimātrādhimātrāṇi kuśalamūlāni samucchidyante yāvad adhimātrādhimātrayā (Abhidh-k-vy 227) mithyādṛṣṭyā mṛdumṛdūni kuśalamūlāni samucchidyante. bhāvanāheyakleśavat. tatrāṃtyāvasthāyāṃ mṛdumṛdūni kuśalamūlāni na samudācaraṃti. prāptayas tu teṣāṃ mṛdumṛdūnāṃ samudācaranti. tāḥ sarvapaścimakās tadā vijahāti. tāsāṃ prāptīnāṃ prāptīr nirodhayatīty arthaḥ. tāḥ prāptayo 'ntyavasthāḥ kuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti. phalaparigrahaṃ karoti. na dadāti svaniṣyandaphalaṃ. kuśalasya kṣaṇāntarasya janyasyābhāvāt. dvitīyā koṭih. dadāti na pratigṛhṇātīti. kuśalamūlāni pratisaṃdadhāno yāḥ sarvaprathamaṃ pratilabhate. yāḥ prāptīḥ sarvapūrvaṃ pratilabhate. tāḥ kuśalaḥ sabhāgahetuḥ phalaṃ dadātīti. prāptiṃ svaniṣyandaṃ janayati. na tu pratigṛhṇāti pūrvam eva pratigṛhītatvāt. ayaṃ tu sāvadyo dvitīyakoṭinirdeśaḥ. kuśalamūlapratisaṃdhānakāle hi navaprakārāṇām api kuśalamūlānāṃ prāptayo 'tītānāgatapratyutpannāḥ samaṃ pratilabhyaṃte. tāsāṃ yā atītāḥ prāptayaḥ. sa kuśalaḥ sabhāgahetuḥ phalaṃ dadāti na pratigṛhṇāti pratigṛhītatvād [Tib. 215a] iti yuktam etat. yās tu vartamānās tathaiva pratilabdhāḥ prāptayaḥ. sa kuśalaḥ sabhāgahetuḥ katham avadhāryate. phalaṃ dadāty eva na pratigṛhṇātīti. sa hi pratigṛhṇāti ca dadāti ceti. evam aviśeṣitatvāt sāvadyo 'yaṃ dvitīyakoṭinirdeśaḥ. tasmād ācarya āha. evaṃ tu vaktavyaṃ syāt. tā eva pratisaṃdadhānasyeti. tā eva prāptayaḥ kuśalaḥ sabhāgahetuḥ phalaṃ dadāty eva svaniṣyandaphaladānāt. na pratigṛhṇāti pūrvapratigṛhītatvāt. tṛtīyā koṭiḥ. phalaṃ pratigṛhṇāti dadāti ceti. asamucchinnakuśalamūlasya śeṣāsv avasthāsv iti. dve avasthe hitvā. yasyām avasthāyāṃ kuśalamūlāni samucchindan yāḥ prāptīḥ sarvapaścād vijahāti. yasyāṃ cāvasthāyāṃ kuśalamūlāni pratisaṃdadhāno yāḥ sarvaprathamaṃ pratilabhate. yathāsmadādīnāṃ kuśalāḥ prāptayaḥ phalaṃ pratigṛhṇanti dadati ceti. visabhāgakṣaṇāntarāvyavahita iti vaktavyaṃ. na vaktavyaṃ. visabhāgakṣaṇāntaravyavadhāne 'pi prāptilakṣaṇasya sabhāgahetoḥ phalapratigrahaṇadānasaṃbhavāt. caturthy etān ākārān sthāpayitvā. tadyathā ūrdhvabhūmeḥ parihīṇasya [Tib. 215b] ūrdhvabhūmikānāṃ kuśalānāṃ yāḥ prāptayaḥ. tāḥ kuśalaḥ sabhāgahetur na phalaṃ pratigṛhṇāti. pūrvaṃ pratigṛhītatvāt. na dadāti. tadbhūmiparihīṇasya tadbhūmikānāṃ kuśalamūlānāṃ dharmāṇāṃ prāptyabhāvāt. evaṃ samucchinnakuśalamūlavasthāyām api vaktavyaṃ.

atrācāryasaṃghabhadra āha. naitad yujyate yad uktam. evaṃ tu vaktavyaṃ syāt. tā eva pratisaṃdadhānasyeti. kasmāt. na hi yās tāḥ sarvapaścādvihīnāḥ. tāsām eva tan niṣyandaphalaṃ. yāḥ pratisaṃdadhānaḥ sarvaprathamaṃ (Abhidh-k-vy 228) pratilabhata iti. pūrvaniruddhasyāpi hi tatprāptisaṃtānasya sa niṣyanda iti. ataḥ kathaṃ phalagrahaṇāt kṛtsna eva tatsabhāgahetur gṛhītaḥ syād iti tadartham evedam ucyate. tasmād yathānyāsa eva sādhv iti. tad eva ubhayatrāpi pāṭhadoṣa udgrāhite kataraḥ pāṭhaḥ śreyān iti. atrābhidharmapāṭha eva śreyān iti paśyāmaḥ. nanu coktam. aviśeṣitatvāt kuśalapratisaṃdhānakāle pratilabdhā vartamānāḥ prāptayaḥ phalaṃ dadati pratigṛhṇanty api. nanu dadaty eva na pratigṛhṇantīti doṣa iti. naiṣa doṣaḥ. kuśalamūlāni pratisaṃdadhāna iti kuśalamūlaprāptyutpadyamānāvasthāyām etad ucyate na vartamānāvasthāyāṃ tatra ca na kāścid api kuśalamūlaprāptayo vartamānā bhavaṃti. tāḥ kathaṃ phalaṃ pratigṛhṇanti dadati ceti [Tib. 216a] śakyate vaktuṃ. atītās tu svasaṃtāne kuśalamūlaprāptayaḥ sarvā api sabhāgahetubhūtāḥ svaniṣyandaphalaṃ tadānīṃ dadaty eva. samanantaranirvartananyāyena. na pratigṛhṇanti. pūrvaṃ pratigṛhītatvāt. ity anayā yuktyābhidharmapāṭham eva samarthayāmaḥ. nanu caivam aviśeṣite pāṭhe anāgatānāṃ kuśalamūlaprāptīnāṃ dvitīyakoṭitvavacanaprasaṃgaḥ. tā api hi tadānīm atītaprāptivat prāpyante. naiṣa doṣaḥ. anāgatānāṃ sabhāgahetutvābhāvāt sabhāgahetoś cehādhikṛtatvāt. evam api na prāptaya eva vaktavyāḥ. yā eva sarvaprathamaṃ pratilabhata iti. evaṃ tu vaktavyaṃ syāt. yān sarvaprathamaṃ pratilabhata iti. yān kuśalān dharmān ity arthaḥ. cittacaittā api hi kuśalapratisaṃdhāne prathamataḥ pratilabhyante. na kevalaṃ tatprāptayaḥ. asty etat. kiṃ tu prāptīnām eva kuśalapratisaṃdhāne āvaśyakatvād evaṃ vacanaṃ. kuśalaprāptayo hi samyagdṛṣṭyā vicikitsayāpi vā kuśalapratisaṃdhāne 'vaśyam utpadyante. cittacaittās tu vicikitsayā kuśalapratisaṃdhāne na tāvad utpadyanta iti prāptaya evotpadyanta iti varṇayamti.

akuśalasyeti vistaraḥ. akuśalo 'pi sabhāgahetuś catuṣkoṭikaḥ. asty akuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti na dadātīti vistareṇa. [Tib. 216b] prathamā koṭiḥ. kāmavairāgyam anuprāpnuvan yāḥ prāptīḥ sarvapaścād vijahāti. tā akuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti na dadāti. kathaṃ kṛtvā. iha kleśo navaprakāraḥ. mārgo 'pi navaprakāraḥ. tatra mṛdumṛdunā mārgeṇādhimātrādhimātraḥ kleśaprakāraḥ prahīyate. yāvad adhimātrādhimātreṇa mṛdumṛduḥ prahīyate. tatprāptayo 'pi tathaiva prahīyante. kāmavairāgyam anuprāpnuvan yā mṛdumṛdūnām akuśalānāṃ prāptīḥ sarvapaścād vijahāti. tā akuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti na dadāti. akuśalaprāptikṣaṇāntarābhāvāt. dvitīyā. kāmavairāgyāt parihīyamāṇo yāḥ sarvaprathamaṃ pratilabhate akuśalānāṃ prāptīḥ. tā akuśalaḥ sabhāgahetuḥ phalaṃ dadāti na pratigṛhṇāti pūrvavad vaktavyaṃ.

Abhidh-k-vy 229

atrācāryo bravīti. evaṃ tu vaktavyaṃ syāt. ta eva parihīyamāṇasyeti. tā eva yāḥ kāmavairāgyam anuprāpnuvan prāptīḥ sarvapaścād vijahātīti. tā hi pratigṛhītatvāt na pratigṛhṇanti. dadaty eva tu kevalaṃ phalaṃ. pūrvapāṭhe tu dvitīyā koṭir na saṃbhavati yathoktaṃ prāk.

atrācāryasaṃghabhadras tathaiva pratyācaṣṭe. naitad yujyata iti. pūrveṇa samānam etat. sarvaṃ prapaṃcayitavyaṃ.

[Tib. 217a] tṛtīyā. kāmavītarāgasya śeṣāsv avasthāsv iti. dve avasthe hitvā. ete eva yathokte prathamadvitīyāvasthe śeṣāsv avasthāsu. yathāsmākaṃ. yā akuśalānāṃ prāptayaḥ. tā akuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti dadāti ca. caturthī. etān ākārān yathoktān sthāpayitvā. tadyathā kāmavītarāgasyaparihāṇadharmaṇo yā akuśalānāṃ prāptayaḥ. so 'kuśalaḥ sabhāgahetur na phalaṃ pratigṛhṇāti. pūrvaṃ pratigṛhītatvāt. na dadāti. tasya prāptyabhāvāt. evaṃ nivṛtāvyākṛtasyāpīti vistaraḥ. evaṃ nivṛtāvyākṛtasyāpi catuḥkoṭikavidhānam. arhattvaprāptito 'rhattvaparihāṇitaś ca yathāyogaṃ yojyaṃ. asti nivṛtāvyākṛtaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti na dadātīti vistaraḥ. prathamā koṭiḥ. arhattvaṃ prāpnuvan yāḥ prāptīh sarvapaścād vijahāti. sa nivṛtāvyākṛtaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti na dadāti. kliṣṭakṣaṇāntarābhāvāt. dvitīyā. arhattvāt parihīyamāṇo yāḥ sarvaprathamaṃ pratilabhate. evaṃ tu vaktavyaṃ syāt. tā eva parihīyamāṇasyeti. evaṃ hi phaladānam evaikam [Tib. 217b] upapāditaṃ bhavati. pūrvapāṭhasamarthanam api tenaivānukrameṇa vaktavyaṃ. tṛtīyā. bhavāgravītarāgasya śeṣāsv avasthāsu. caturthī. etān ākārān sthāpayitvā. tadyathā arhattvaṃ prāptasya yās tridhātukyo nivṛtāvyākṛtānāṃ prāptayaḥ yathāsaṃbhavaṃ. sa nivṛtāvyākṛtaḥ sabhāgahetur na phalaṃ pratigṛhṇāti. pratigṛhītatvāt. na dadāti. prahīṇatvāt. anivṛtāvyākṛtasya paścātpādaka iti. paścātpādakalakṣaṇaṃ vyākhyātam iti na punar ucyate. yo 'nivṛtāvyākṛtaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti dadāty api saḥ. āha. yas tāvad dadāti pratigṛhṇāty api saḥ. anivṛtāvyākṛtasya ā parinirvāṇāt saṃnihitatvāt. syāt pratigṛhṇāti na dadāti. arhataś caramāḥ skandhāḥ sarvopadhiniḥsargeṇānivṛtāvyākṛtaniṣyandābhāvāt. sālambananiyamena tu kṣaṇaśa iti. pūrvam anālambanānāṃ sambhavato niyama uktaḥ sālambananiyamena tu cittacaittānām eva sabhāgahetutvam ucyate kṣaṇaśaḥ kṣaṇāntarāpekṣayā. na tu paryādāya vicchedata ity arthaḥ. kuśalacittānantaram iti vistaraḥ. yadā kuśalcittānantaraṃ kliṣṭam avyākṛtaṃ vā [Tib. 218a] cittaṃ saṃmukhīkaroti. tadā tat kuśalaṃ cittaṃ phalaṃ pratigṛhṇāti yatas tatsaṃtānapatitaṃ vyavahitam anāgataṃ kuśalaṃ phalaṃ bhaviṣyati. anutpattidharmi vā. na dadāti. yasmād (Abhidh-k-vy 230) asyānantaraṃ kuśalam eva nāsti. sadṛśena hi phalena saphalaḥ sabhāgahetur iṣyate. dvitīyā. viparyayād iti. yadā kliṣṭānivṛtāvyākṛtacittānantaraṃ kuśalaṃ cittaṃ saṃmukhīkaroti. tadā yena kuśalena cittena tat kuśalaṃ cittaṃ phalatvena pratigṛhītam āsīt. tad dadāti na tat pratigṛhṇāti. pūrvaṃ pratigṛhītatvāt. tṛtīyā. kuśalacittānantaraṃ kuśalam eveti. saṃmukhīkarotīty adhikṛtaṃ. tat pūrvakaṃ kuśalaṃ cittaṃ dvitīyaṃ cittaṃ phalatvena pratigṛhṇāti dadāti ca. samanantaranirvartanāt. caturthī. etān ākārān sthāpayitveti. yadā kliṣṭāvyākṛtacittānantaraṃ kliṣṭam avyākṛtaṃ vā cittaṃ saṃmukhīkaroti. tadāsau sālambanaḥ kuśalaḥ sabhāgahetur na phalaṃ pratigṛhṇāti. pratigṛhītatvāt. na dadāti. kliṣṭāvyākṛtacittasaṃmukhībhāvāt. evam akuśalādayo 'pi yojyā iti. asti sālaṃbano 'kuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti na dadāti catuḥkoṭikaḥ. prathamā koṭiḥ. akuśalānaṃtaraṃ kuśalam anivṛtāvyākṛtaṃ vā cittaṃ saṃmukhīkaroti. [Tib. 218b] dvitīyā. viparyayāt. tṛtīyā. 'kuśalānantaraṃ akuśalam eva. caturthī etān ākārān sthāpayitvā. ādiśabdena nivṛtāvyākṛtaḥ anivṛtāvyākṛtaś ca sabhāgahetur yojyaḥ. nivṛtasya tāvat prathamā koṭiḥ. nivṛtāvyākṛtacittānantaraṃ kuśalaṃ anivṛtāvyākṛtaṃ vā cittaṃ sammukhīkaroti. dvitīyā. viparyayāt. tṛtīyā. nivṛtāvyākṛtacittānantaraṃ nivṛtāvyākṛtam eva. caturthī. etān ākārān sthāpayitvā. anivṛtasya prathamā koṭiḥ. anivṛtāvyākṛtānantaraṃ kuśalaṃ kliṣṭaṃ vā cittaṃ saṃmukhīkaroti. dvitīya. viparyayāt. tṛtīyā. anivṛtāvyākṛtānantaraṃ anivṛtāvyākṛtam eva. caturthī. etān ākārān sthāpayitvā. tasya bījabhāvopagamanād iti. tasya phalasya hetubhāvopagamanād ity upamā sautrāntikaprakriyaiṣā. kvacit pustake nāsty evaṃpāṭhaḥ. yathā jalamaṇḍalam iti vistaraḥ. yatheti dṛṣṭāntapradarśanaṃ. jalamaṇḍalaṃ vāyamaṇḍalasya pratiṣthāphalaṃ. yāvacchabdena jalamaṇḍalasya kāṃcanamayī pṛthivī. kāṃcanamayyāḥ pṛthivyās tathā sasyauṣadhiprabhṛtayaḥ pratiṣṭhāphalam ity adhikāraḥ. aśubhāyāḥ smṛtyupasthānāny ārabhya yāvād anutpādajñānaṃ. [Tib. 219a] evam anyasyāpy ānāpānasmṛtyādeḥ. prayogasya phalaṃ yojyaṃ. sāmagryāḥ phalaṃ sāmagrīphalaṃ. cakṣurādīnām iti. ādiśabdena cakṣūrūpālokamanaskārāṇāṃ grahaṇaṃ. evaṃ bhāvanāyāḥ phalaṃ bhāvanāphalam iti samāsaḥ. etat tu sarvam iti vistaraḥ. etac caturvidhaṃ phalaṃ puruṣakārādhipatiphalayor antarbhūtaṃ. pratiṣṭhāphalaṃ. adhipatiphalāntarbhūtaṃ. prayogaphalādipuruṣakārādhipatiphalayoḥ.

(II.61, 62ab) kliṣṭā iti vistaraḥ. kleśatatsaṃprayuktatatsamutthāḥ kliṣṭāḥ. vipākahetujātā vipākajāḥ. duḥkhe dharmajñānakṣāntitatsahabhuvaḥ prathamānāsravāḥ.(Abhidh-k-vy 231) tebhyaś ca śeṣāḥ kliṣṭādibhyas tribhyaḥ. vipākavarjyā avyākṛtā airyāpathikaśailpasthānikanairmāṇikāḥ. prathamānāsravakṣaṇavarjyāś ca kuśalā iti. kuśalagrahaṇena sāsravānāsravā gṛhyante. tatra duḥkhe dharmajñānakalāpādayaḥ sarva eva śaikṣāśaikṣamārgā laukikāś ca kuśalāḥ śeṣā ity avagantavyaṃ śeṣāś cātra tṛtīyo rāśiḥ kriyate. tenāha. ta ete caturvidhā dharmāḥ

kliṣṭā vipākajāḥ [Tib. 219b] śeṣāḥ prathamāryā yathākramaṃ vipākaṃ sarvagaṃ hitvā tau sabhāgaṃ ca śeṣajā

iti. vipākam iti vipākahetuṃ. kliṣtā dharmā vipākahetuṃ hitvā śeṣebhyaḥ paṃcabhyaḥ kāraṇasahabhūsabhāgasaṃprayuktakasarvatragebhyo yathāsaṃbhavaṃ jāyante. svabhāvavarjyāt sarvadharmalakṣaṇāt kāraṇahetoḥ. svakalāpacittādilakṣaṇāt sahabhūhetoḥ. pūrvotpannasvasaṃtānakliṣṭalakṣaṇāt sabhāgahetoḥ. svakalāpacittalakṣaṇāt saṃprayuktakahetoḥ. yasmāt te cittacaittasvabhāvāḥ pūrvotpannasatkāyadṛṣṭyādilakṣaṇāt sarvatragahetor jāyante. na tu vipākahetoḥ. vipākaphalena hi saphalo vipākahetuḥ. na ca kliṣṭā dharmā vipākasvabhāvā iti te na tato jāyante. vipākajāḥ sarvatragahetuṃ hitvā śeṣebhyaḥ paṃcabhya eva hetubhyo jāyante. na tu sarvatragahetoḥ. vipākajānām akliṣṭatvāt. sarvatragākhyaḥ kliṣṭānām iti hi sarvatragahetulakṣaṇaṃ. yady api mithyādṛṣṭyādibhyaḥ sarvatragebhyo vipākajā jāyante. na tu sarvatragahetor iti kṛtvā tato jāyante. kiṃ tarhi. vipākahetor iti. śeṣā iti vistaraḥ. śeṣāṇām [Tib. 220a] avipākasvabhāvatvāt. na vipākahetur asti. akliṣṭasvabhāvatvāc ca na sarvatragahetur asti. atas tau vipākasarvatragahetū varjayitvā śeṣebhyaś caturbhyo jāyante. pūrvavad vyākhyānaṃ. prathamānāsravāḥ tau vipākasarvatragahetū pūrvoktau. caśabdenānukṛṣṭau sabhāgahetuṃ ca hitvā śeṣebhyaḥ kāraṇasahabhūsaṃprayuktakahetubhyo yathāsaṃbhavaṃ jāyante. anāsravāṇām avipākasvabhāvatvāt na vipākahetur asti. akliṣṭatvāt na sarvatragahetuḥ. mārgasya pūrvamanutpāditatvāt na sabhāgahetur asti. na hi sāsravā agradharmā anāsravasya kalāpasya sabhāgahetur yujyate. tasmān na tebhyo jāyante.

cittacaittā

iti. saṃprayuktakahetusaṃbhavārthaṃ cittacaittagrahaṇaṃ. prāptijātyādayaś ca cittaviprayuktāḥ. anāsravasaṃvaraś ca rūpisvabhāvo 'nāsraveṣu veditavyaḥ. te cittaviprayuktā rūpiṇaś ca cittacaittebhyo 'nye kliṣtādayaḥ kliṣṭavipākajaśeṣaprathamānāsravasaṃgṛhītāḥ tathaivotpadyante yathā cittacaittāḥ. kevalaṃ tu saṃprayuktakahetunaikena varjitāḥ. teṣām asaṃprayuktakasvabhāvatvāt na saṃprayuktakahetor jāyante. katham iti. kliṣṭā cittaviprayuktarūpiṇo [Tib. 220b] (Abhidh-k-vy 232) vipākasaṃprayuktakahetū hitvā śeṣebhyaś caturbhyo hetubhyo jāyante. vipākajā api saṃprayuktakasarvatragahetū hitvā śeṣebhyaś caturbhya eva. śeṣā vipākasarvatragasaṃprayuktakahetūn hitvā śeṣebhyas tribhyaḥ. prathamānāsravā vipākasarvatragahetū sabhāgahetuṃ ca saṃprayuktakahetuṃ ca hitvā śeṣābhyāṃ hetubhyāṃ jāyaṃta iti. ekahetusaṃbhūto nāstīti. kāraṇasahabhūhetvor avaśyam avinābhāvāt.

(II.62cd, 63) janasya janaikā jātir na hetupratyayair vinety uktaṃ. ato hetuvistaravacanānantaraṃ pṛcchati pratyayāḥ katama iti. pratyayajātiḥ pratyayateti. pratyayaprakāra ity arthaḥ. gotāvat.

cittacaittā

iti vistaraḥ. cittacaittā eva

samanantara

ity avadhāraṇaṃ

acarama-

grahaṇaṃ sottarāṇāṃ samanantaratvāt.

utpanna-

grahaṇaṃ anāgatanirāsārthaṃ. samaś cāyam anantaraś ca pratyaya iti samanantarapratyaya iti. samānārthe saṃśabdaḥ. kāmāvacarasya rūpasyeti. avijñaptirūpasya kadācit kāmāvacaraṃ avijñaptirūpaṃ rūpāvacaraṃ cāvijñaptirūpam utpadyate sāsravadhyānasaṃmukhībhāve gṛhītasamvarasya. kadācit kāmāvacaraṃ cānāsravaṃ cānāsravadhyānasaṃmukhībhāve. na tu kāmāvacaracittānantaraṃ kadācit [Tib. 221a] kāmāvacaraṃ rūpāvacaraṃ ca yugapac cittam utpadyate. kāmāvacaraṃ ca anāsravaṃ cety ākulo rūpasaṃmukhībhāvaḥ.

dvitīyotpatter iti. dvitīyaupacayikotpatteḥ. yadā hi bhuktvā svapiti dhyānam vā samāpadyate. tadāhāraja aupacayikaḥ svapnajaś ca samādhijo vā aupacayika utpadyate.

alpabahutarotpatter iti. kiṃ. rūpaṃ na samanantarapratyaya iti prakṛtaṃ. bhadantaḥ sthaviraḥ sautrāntikaḥ.

kuśalākuśalāvyākṛteṣu citteṣv iti.

savitarkavicāritvāt. kuśale kāmacetasi dvāviṃśatiś caitaśikāh. kaukṛtyam adhikaṃ kvacit. āveṇike tv akuśale dṛṣtiyukte ca viṃśatiḥ. kleśaiś caturbhiḥ krodhādyaiḥ kaukṛtyenaikaviṃśatiḥ. nivṛte 'ṣṭādaśānyatra dvādaśāvyākṛte matā

Abhidh-k-vy 233

ity anena krameṇa kadācid bahubhyaś caittebhyas trayoviṃśater ekaviṃśatir aṣṭādaśa dvādaśa vālpe caittā utpadyante. kadācid alpād bahavo viparyayāt. savitarkavicārādau ca samādhitraye asti savitarkaḥ savicāraḥ samādhiḥ asti avitarko vicāramātraḥ. asty avitarko 'vicāra iti. etasmiṃ samādhitraye caittānām alpabahutarotpattiḥ. ataś ca cittacaittā api na samanantarapratyayāḥ syur iti. asti jātyaṃtaraṃ prati na svajātim [Tib. 221b] iti. asty alpabahutarotpattir jātyantaraṃ prati na svajātiṃ. vitarkavicārādīnāṃ hi kvacic citte jātyantarabhūtānāṃ satāṃ vṛttir avṛttiś ca bhavati. na kadācid bahutarā vedaneti. na hi kadācid vedanaikasmiṃś citte ekā kvacid aparasmiṃ dve tisro veti. rūpasya tu svajātiṃ praty alpabahutarotpattiḥ.

kiṃ punaḥ svajāter eveti. kiṃ vedanā vedanāyā eva samanantaraprutyayaḥ. anekavedanotpattāv asāmarthyāt. evaṃ saṃjñādayaḥ. na parajāteḥ. na vedanā saṃjñādīnāṃ. yataś caittānām alpabahutarotpattir na parigṛhītā bhavet.

sāṃtānasabāgikās tv iti vistaraḥ. cittaṃ cittāntarasya samanantarapratyayaḥ. na vedanāyāḥ. vedanā vedanāntarasya. na cittasyeti. saṃtānasabhāgaḥ sabhāgahetur ity arthaḥ. saṃtānasabhāgena dīvyanti vyavaharanti vā sāṃtānasabhāgikāḥ kecid ābhidharmikāḥ. yadi saṃtānaḥ saṃtānāntarasya sabhāgahetuḥ. akliṣṭānantaraṃ yadā kliṣṭam utpadyate. kathaṃ tatra samanantarapratyayavyavastheti. ata āha. yadā tu akliṣṭānantaram iti vistaraḥ. tasya kleśasya paścādutpannasya pūrvaniruddhakleśaḥ kṣaṇāntaravyavahitaḥ samanantarapratyaya iti vyavasthāpayaṃti. tulyajātīyena cittāntareṇāyavadhānāt. akliṣṭena vyavadhānaṃ tv avyavadhānam eva. atulyajātīyatvāt. [Tib. 222a] tadyathā nirodhasamāpatticittaṃ vyutthānacittasya. cittāntareṇāvyavadhānāt. samāpattidravyeṇa vyavahitam api samanantarapratyayo vyavasthāpyate. tadvat.

traidhātukapratisaṃyuktānāṃ yugapatsaṃmukhībhāvād iti. kāmadhātvavītarāgasyāryasya kāmāvacaryāḥ prāpter anantaraṃ traidhātukāpratisaṃyuktānāṃ prāptaya utpadyante. traidhātukaiḥ kleśaiḥ samanvāgatatvāt. evaṃ tajjātyādayo 'py utpadyante. ity evaṃ vyākulasammukhībhāvāt viprayuktā api saṃskārāḥ prāptijātyādayo na samanantarapratyayaḥ.

kasmād anāgata iti vistaraḥ.

utpannāḥ samanaṃtara iti atītapratyutpannā eva samanantarapratyaya iti pūrvam uktaṃ. ata evaṃ pṛcchati. vyākulatvād iti. vyākulatvād anāgato neṣyate samanantarapratyayaḥ. vyākulatvaṃ punar anāgatasyādhvanaḥ pūrvottarābhāvāt. pūrvottaratāyā abhāvāt. (Abhidh-k-vy 234) vartamāno hi anāgatāt pūrvo vartamānād atīta iti śakyate vaktuṃ. pūrvottarakālayogāt. na tv anāgatasya pūrvapaścimatāsti. ata eva ca vartamāno vartamānasya na samanantarapratyaya iṣyate. pūrvapaścimatāyā abhāvāt tulyavartamānasya na samanantarapratyaya iṣyate. pūrvapaścimatāyā abhāvāt tulyakālatvāt. atītasāṃpratānumānād iti. atītena ca sāṃpratena cānumānāt. atītenānumānam iti darśayann āha. atītaṃ kilādhvānaṃ [Tib. 222b] paśyatīti vistaraḥ. sāṃpratenānumānam iti darśayann āha. idaṃ cāpi saṃpraty evaṃjātīyakam iti vistaraḥ. aparāntaṃ na jānīyād iti. sarvavittvam asya hīyeteti abhiprāyaḥ. phalacihnabhūtaḥ phalaliṃgabhūtaḥ. na sākṣātkārī na sākṣāddarśī.

anāgato neṣyate samanaṃtarapratyayo vyākulatvāt pūrvapaścimatāyā 'bhāvād ity ukte 'yam āha. kasmād agradharmānantaram iti vistaraḥ. tasya vaibhāṣikaḥ parihāram āha. yasya yatpratibaddha utpāda iti vistaraḥ. yasya dharmasya duḥkhe dharmajñānakṣāntyāder yasmiṃ dharme laukikāgradharmādau pratibaddha utpādaḥ. sa tasyānantaram utpadyate. tadyathā bījādīnām aṃkurādayaḥ. aṃkurasya hi bīje pratibaddha utpādaḥ. tasmāt tadanantaram utpadyate. evaṃ kāṇḍādīnāṃ aṃkurādiṣu. vināpi samanantarapratyayenāsaty api samanantarapratyaye. apiśabdāt sati samanantarapratyaye sutarām utpadyata ity abhiprāyaḥ. tasmān nāsti ca kramaniyamāvasthānaṃ tadvat samanantarotpattiniyamaś ca bhavatīti vākyārthaḥ.

kasmād arhataś caramā iti.

acaramā

iti vacanād ayaṃ praśna āgataḥ. anyacittasambandhād iti. yasmāt tadanantaraṃ anyacittaṃ na sambadhnanti. āśrayabhāvaprabhāvitaṃ [Tib. 223a] mana iti. yathā cakṣur utpannaṃ cakṣurvijñānāśrayabhāvenāvasthitaṃ yadi kāraṇāntaravaikalyāc cakṣurvijñānaṃ notpadyate na tatra cakṣur aparādhyate. evam arhato 'pi caramaṃ cittaṃ āśrayabhāvenāvasthitaṃ. kāraṇāntaravaikalyāt tu vijñānāntaraṃ notpadyate iti na tad aparādhyate. tad dhi na kāritraprabhāvitaṃ na jananapuruṣakāraprabhāvitam ity arthaḥ. yadi hi taj jananaprabhāvitaṃ syāt jāyamāna eva sati kārye tan manaḥ syāt. na caivam. ato 'saty api janye tan mano bhavaty eva. kāritraprabhāvitas tu samanantarapratyayaḥ saty eva janye samanantarapratyayo bhavati. nāsati. tena yo dharmaḥ phalaṃ pratigṛhītaḥ tena samanaṃtarapratyayena yo dharmaḥ phalaṃ pratigṛhīto jāyatām etad iti. sa sarvair api dharmair abuddhimadbhiḥ sarvaprāṇibhir vā saṃcintyakāribhir na śakyaḥ pratibanddhuṃ yathā notpadyeta motpādīti.

ye dharmāś cittasamanantarā iti vistaraḥ. samanaṃtarapratyayacittajanitāś (Abhidh-k-vy 235) cittasamanantarāḥ. cittasya samāś ca te 'nantarāś ca te iti cittasamanantarāḥ. atha vā cittaṃ samanaṃtaraṃ. samanaṃtarapratyaya eṣām iti cittasamanantarāḥ. kṣaṇāntarāvyavahitāt tu cittaniraṃtarāḥ. te punaś cittasamanantarāḥ cittacaittā [Tib. 223b] dve ca samāpattī asaṃjñinirodhasamāpattī. nāsaṃjñikaṃ cittasamanantaraṃ śāstre paṭhitaṃ karmasāmarthyotpatteḥ. prathamā koṭir iti vistaraḥ. samāpattivyutthānacittaṃ samāpattipraveśacittajanitam. ataś cittasamanantaraṃ na cittaniraṃtaraṃ. samāpattikṣaṇavyavahitatvāt. dvitīyādayaś ca samāpattikṣaṇāḥ. prathamakṣaṇavarjyā ity arthaḥ. cittasamanaṃtarāḥ. tatpratyayajanitatvāt. na cittanirantarāḥ. yathāyogaṃ prathamādikṣaṇavyavahitatvāt. dvitīyā. prathamasya samāpattikṣaṇasya jātyādayaḥ cittanirantarāḥ. kṣaṇāntaravyavahitatvāt. na tu cittasamanantarāḥ. acittasamanantarasvabhāvatvāt. cittacaittā eva hi saha samāpattidvayena cittasamanantarā iṣṭāḥ. sacittikāvasthāyāṃ ca jātyādayaḥ. teṣām aviśeṣitatvāt sarveṣāṃ cittacaittādīnāṃ jātyādayaḥ. ādigrahaṇena ca sarva eva viprayuktā gṛhyante samāpattidvayaṃ varjayitvā. te ca tathaiva cittaniraṃtarā na cittasamanantarāḥ. pūrvavad vyākhyānaṃ. sacittikāvastheti. yadā cittāc cittāṃtaram utpadyate. tadā paścimāś cittacaittāḥ [Tib. 224a] pūrvakeṇa cittena cittasamanaṃtarāś cittaniraṃtarāś ca bhavaṃti. caturthī. dvitīyādīnāṃ samāpattikṣaṇānāṃ vyutthānacittasya ca jātyādayaḥ na cittasamanantarāḥ. acittasamanantarasvabhāvatvāt. na cittaniraṃtarāḥ. prathamādisamāpattikṣaṇavyavahitatvāt. ye tṛtīyacaturthyau te prathamadvitīye iti vistaraḥ. prathamā koṭiḥ. prathamasamāpattikṣaṇaḥ sacittikā cāvasthā. te hi cittasamanaṃtarāḥ samanaṃtarapratyayajanitatvāt. na samāpattiniraṃtarāḥ. prathamasamāpattikṣaṇasya sarvasamāpattikṣaṇabhāvena na tanniraṃtaratvābhāvāt. sacittikāvasthāyāṃ ca samāpattyabhāvāt. dvitīyā. dvitīyādīnāṃ samāpattikṣaṇānāṃ jātyādayo vyutthānacittasya ca. ime dharmāḥ samāpattiniraṃtara na cittasamanantarāḥ. tṛtīyā. accittikāyāḥ samāpatter vyutthānacittaṃ dvitīyādayaś ca samāpattikṣaṇāḥ. ete cittasamanantarāḥ samāpattinirantarāś ca. caturthī. prathamasya samāpattikṣaṇasya sacittikāyāṃ cāvasthāyāṃ jātyādayaḥ. ime dharmā na cittasamanantarā na samāpattinirantarāḥ. acittasamanantarasvabhāvatvāt. [Tib. 224b] pūrvasamāpattikṣaṇabhāvāc ca.

sasaṃprayogasya sacaitasikasya. tathālakṣaṇatvād iti. ālambyalakṣaṇatvāt. āyatanadravyakṣaṇaniyameneti. āyatanaṃ ca dravyaṃ ca kṣaṇaś ca teṣāṃ niyamaḥ. tenaiva. te cittacaittāḥ svasminsvasmin ālambane niyatāḥ. yathā tāvac cakṣurvijñānaṃ sasaṃprayogaṃ rūpāyatane ālambane niyataṃ na śabdāyatanādau. (Abhidh-k-vy 236) evam āyatananiyamena. tatrāpy āyatane dravyaniyamena nīlarūpe nīlarūpagrāhakam eva cakṣurvijñānaṃ sasaṃprayogaṃ niyataṃ. nānyatra pītādau. evaṃ dravyaniyamena. tatrāpi nīlarūpe ālambane yo nīlarūpakṣaṇo yasyālambanaṃ. sa tasyaiva. nānyasya. ity evaṃ kṣaṇaniyamena. evaṃ śabdāyatanādiṣv api śrotrādivijñānaṃ sasaṃprayogaṃ yojyaṃ. kim āśryaniyamenāpīti. kiṃ cakṣurādyāśrayaniyamenāpy ete cittacaittā niyatāḥ. om ity āha. evam ity arthaḥ.

ālambanapratyayo 'pi sarvadharmā iti manovijñānāpekṣayā. adhiko 'yaṃ pratyaya ity adhipatipratyaya iti. hetupratyayādibhyaḥ. hetupratyayo hi paraṃ paṃca hetavaḥ. ālambanapratyayo hi sahabhuvāṃ na saṃbhavatīti nādhikaḥ. adhikasya vā pratyaya iti. pūrvam adhikaḥ patir adhipatiḥ. sa pratyaya iti [Tib. 225a] samāsaḥ. idānīm adhikasya bhūyasaḥ patir adhipatiḥ. sa pratyaya ity adhipatipratyaya iti samāsaḥ. katham ity āha. sarva iti vistaraḥ. sarvaḥ saṃskṛtāsaṃskṛtaḥ sarvasya saṃskṛtasya svabhāvavarjyasya sālambanasyānālambanasya ca pratyayo 'dhipatipratyayaḥ. ālambanapratyayas tu sālambanasyaiva nānālambanasya. prathame vigrahe pratyayasyādhikyaṃ darśitaṃ. dvitīye pratyayavataḥ.

(II.64) nirudhyamāne kāritram

iti. nirudhyamāna evety avadhāraṇaṃ. mithaḥphalatvāt samāśrayatvāc ca sahabhūsaṃprayutakahetvor yathākramaṃ.

trayo jāyamāna

iti. jāyamāna evety avadhāraṇaṃ.

tato 'nyau tu pratyayau tadviparyayād

iti. samanantarapratyayaḥ pūrvoktas taṃ paścāduktaṃ kāritrakālaniyamam āśrayate. jāyamāne kāritraṃ karotīty arthaḥ. paścādukta ālambanapratyayaḥ pūrvoktaṃ kāritrakālaniyamam āśrayate. nirudhyamāne kāritraṃ karotīty arthaḥ. evaṃ tau

viparyayāt

kāritraṃ kurutaḥ. tenāha. samanantarapratyayo jāyamāne kāritraṃ karoty avakāśadānāt. ālambanapratyayo nirudhyamāne. vartamānaiś cittacaittair vartamānagrahaṇād iti. grahaṇārthena hy ālambanapratyayo vyavasthāpyate. na cātītanāgatāś cittacaittā grāhyam arthaṃ gṛhṇantīti.

etad evāsya kāritram iti. yad anāvaraṇabhāvena sarvasyām avasthāyām avasthānaṃ etad evāsyādhipatipratyayasya kāritram iti sugamatvān nādhipatipratyayasya [Tib. 225b] kāritrakālaniyamaḥ sūcita ity abhiprāyaḥ.

Abhidh-k-vy 237

(65) dvividho hetur iti. saṃprayuktakasarvatragavipākahetūnām asaṃbhavāt. samānabhūmikāḥ kuśalā dharmā iti. nirodhasamāpatter bhāvāgrikāḥ kuśalā dharmāḥ sabhāgahetur hetupratyayaḥ. asaṃjñisamāpatter api caturthadhyānabhūmikāḥ. yeṣāṃ balena te samāpattī bhavataḥ. samanantarapratyayaḥ sasaṃprayogaṃ samāpatticittam iti. sarveṣāṃ nirodhasamāpattikṣaṇānām asaṃjñisamāpattikṣaṇānāṃ ca cittāntareṇāvyavadhānāt. pūrvavad iti. svabhāvavarjyāḥ sarvadharmāḥ. cittābhisaṃskārajatvād iti. cittābhogajatvād ity arthaḥ. cittotpattivibandhanāt na samanaṃtarapratyaya iti. samanantarapratyayasya cittotpattihetutvāt.

dvābhyām anye tv

iti. tuśabdo 'vadhāraṇe bhinnakramaś ca. dvābhyām eva hetvadhipatipratyayābhyām anye vai cittacaittasamāpattidvayavinirmuktā dharmā jāyante. īśvarapuruṣapradhānādikam iti. ādiśabdena kālasvabhāvaparamāṇvādi gṛhyate. nanu cāta eveti. yadi veśvara ekaṃ kāraṇaṃ puruṣa iti vātra pakṣe ko hetur iti hetur mṛgyate. īśvaravyatiriktaṃ hetuṃ kṛtvā tatsiddher iti abhyupagataṃ bhavati. tadabhyupagamāc caikam īśvaraḥ puruṣa iti vā kāraṇaṃ sarvasya jagata iti asya vādasya vyudāsaḥ parityāgaḥ prāpnotīti piṇḍena vākyarthaḥ. [Tib. 226a]

neśvarādeḥ kramādibhir

iti. neśvarāder bhāvā jāyante. kasmāt. kramādibhiḥ. ādigrahaṇena deśakālādīnāṃ grahaṇaṃ. atha vānekakāraṇatvānavasthāprasaṃgād anyapuruṣakālanihnavādīnāṃ grahaṇaṃ. yadi hy ekam eveti vistaraḥ. yadi hy ekam eva kāraṇam īśvaraḥ syāt mahādevo vā vāsudevo vā anyad vā puruṣādi vety arthaḥ. yugapat sarveṇa jagatā bhavitavyaṃ kāraṇasya sadbhāvāt. na hy etad iṣṭaṃ. sati kāraṇe kāryaṃ na bhavatīti. dṛśyate ca bhāvānāṃ kalalādīnām aṃkurādīnāṃ ca kramasaṃbhavaḥ. tasmāt svakāraṇaparaṃparānirvṛtta iti neśvarādikāraṇam iti gamyate. īśvarādyekakāraṇaṃ jagad iti hi pratijānānasya svakāraṇakramotpāditvādilakṣaṇena dharmaviśeṣeṇa tasya sāpakṣālatvaṃ pakṣasyopalakṣyate. sa tarhi chandavaśād iti. sa kramabheda icchāvaśād īśvarasya syāt. katham ity āha. ayam idānīṃ bhāva utpadyatāṃ yāvad ayaṃ paścād utpadyatām iti. evaṃ kramasaṃbhavaś ca bhāvānāṃ īśvaraś ca kāraṇam iti īśvarakāraṇikābhiprāyaḥ. chandabhedād iti vistaraḥ. īśvaracchandabhedāc caikakāraṇatvābhyupagamāc ca prākpakṣavirodhād dharmasvarūpaviparyayaḥ pakṣasyotpadyate. sa cāpīti vistaraḥ. [Tib. 226b] sa cāpi chandabhedo yugapat syāt. taddhetoś chandabhedahetor īśvarasyābhinnatvād ekatvād ity arthaḥ. (Abhidh-k-vy 238) tataś ca eva sa pūrvokto dośo yugapat syād iti. atha manyase. anyad api kāraṇāntaraṃ bhinnaṃ tadutpattau īśvaro 'pekṣata ity ata idam ucyate. kāraṇāntarabhedāpekṣaṇe ce ti vistaraḥ. neśvara eva kāraṇam ity abhyupagame sa eva doṣaḥ. teṣām api ceti vistaraḥ. teṣām api ca kārṇāntarāṇāṃ kramotpattāv iṣyamāṇāyāṃ kāraṇāntarabhedānām api punaḥ kāraṇāntarabhedāpekṣaṇād anavasthāprasaṃgaḥ. teṣām api kāraṇāntarabhedāpekṣaṇaṃ teṣām api kāraṇāntarabhedāpekṣaṇam ity aparyavasānaprasaṃgaḥ syāt. śākyaputrīyam eva nyāyam iti. anādiḥ saṃsāra iti śākyaputrīyaṃ nyāyaṃ nātikrāntaḥ syāt. yaugapadye 'pīti vistaraḥ. athāpi syāt. yaugapadye 'pīśvarachandānāṃ na jagato yaugapadyaṃ. kasmāt. yathāchandaṃ utpādāt. yaś chandaḥ ayam idānīm utpadyatām iti. tasya tasmāc chandād idānīm evotpattiḥ. yaḥ paścād utpadyatām iti. tasya tasmāt paścād utpattiḥ. idaṃ ca paścāt paścāttaram evaṃprakāram iti tasya tasmāt paścāttaraṃ tathaivotpattir iti. tac ca na. teṣāṃ paścād viśeṣābhāvāt. teṣāṃ chandānāṃ paścān na kaścid viśeṣa iti. yathaiva pūrvaṃ nārabhante. tathā paścād api nārabheran. yathā vā paścād ārabhante. tathā pūrvam apīti. atha vā eka evotpādayitā netara iti tesāṃ viśeṣābhāvaḥ. ataḥ prāptam eva bhāvānām īśvaracchandānām [Tib. 227a] iva yaugapadyaṃ. kāraṇāntarāpekṣatve vā chandaviśeṣāṇāṃ pūrvavad dośaḥ. na tasyām īśvaraḥ syād iti. na tasyāṃ prītau īśvaraḥ syād vinopāyena tatkāraṇaśakteḥ. etad īśvarasyeśvaratvaṃ. yad asau kāraṇāntarānapekṣaḥ kuryāt. tathaiva cānyasminn iti. yathā prītāv anīśvaraḥ. evam anyasminn api trailokye neśvara ity anumīyate. yadi ceśvara iti vistaraḥ. narakādiṣu prajāṃ sṛṣṭvā bahubhiś cetibhir upasṛṣṭāṃ. bahubhir anekaiḥ prakārair ītibhir upasargai rogādibhir upasṛṣtām upadrutāṃ prajāṃ sṛṣṭvā yadi prīyeta namo 'stu tasmai ity utprāsavacanam etat. sugītaś ceti vistaraḥ. sūktaś cāyaṃ tam ārabhya tam īśvaram adhikṛtya ślokaḥ śatarudrīye vyāsena

yan nirdahatītyādi.

yasmān nirdahati tasmād

rudra

ity evaṃ sarvatra. anyeṣām iti. bījādīnāṃ aṃkurādiṣu pratyakṣaḥ puruṣakāro nihnutaḥ syāt. kāraṇebhyo 'nyasya vyāpāradarśanād iti. cakṣūrūpālokamanaskārādibhyaś ca eakṣurvijñānādyutpattau bījakṣetrodakādibhyaś cāṃkurādyutpattau anyasya vyāpārānupalabdheḥ. yathā hi cakṣurādīnāṃ cakṣurvijñānādyutpattau bījādīnāṃ cāṃkurādyutpattau vyāpāro dṛśyate. tadbhāve (Abhidh-k-vy 239) bhāvāt tadabhāve cābhāvāt. na tathā cakṣurādibhāve bījādibhāve ca [Tib. 227b] īśvarasyābhāve cakṣurvijñānāṃkurādyabhāvo dṛṣṭaḥ. punaś ca tadbhāve bhāvaḥ. yatas tasyāpi tadutpattau vyāpāro gamyate. atas tadvyāpāradarśanāt saha kāraṇair īśvaraṃ kāraṇaṃ kalpayatāṃ kevalo bhaktivādaḥ syāt. kiṃ ca sahakāriṣu ceti vistaraḥ. yāni sahakārīṇy anyāni tasyeśvarasya. kiṃ teṣv īśvaro neśvaraḥ syāt. tāni hi kāryotpattau svasāmarthyena vyāpriyaṃte. anyeṣu tu sahakāriṣv īśvaraḥ syād iti anyagrahaṇaṃ. ādisarga īśvarahetukaḥ. tathā hi pratyakṣapuruṣakāranihnavo na syāt. kāraṇebhyo 'nyasya vyāpārādarśane cādośo jagataś ceśvaraḥ kāraṇam iti. tasyāpy anyakāraṇānapekṣatvāt. tasyāpy ādisargasyānyakāraṇānapekṣatvāt. īśvara evaikaḥ. kāraṇaṃ nānyad iti. īśvavavad anāditvaprasaṃgaḥ. aniṣṭaṃ caitat tasmān neśvaraḥ kāraṇaṃ.

evaṃ pradhāne 'pi yathāgogaṃ yojyam iti. pradhānam acetanaṃ. tasmāt tatra chandavikalpanāṃ hitvā śeṣapratiṣedhavidhānaṃ yojyaṃ. yady ekam eva kāraṇaṃ pradhānaṃ syāt. yugapat sarveṇa jagatā bhavitavyaṃ syāt. dṛśyate ca bhāvānāṃ kramasaṃbhavaḥ. kāraṇāntarabhedāpekṣaṇe vā na pradhānam eva kāraṇaṃ syāt. teṣām api kramotpattau kāraṇāntarabhedāpekṣanād anavasthāprasaṃgaḥ syād iti vistaraḥ. evaṃ khalv api jagataḥ kāraṇaṃ parigṛhṇatā anyeṣām arthānāṃ pratyakṣaḥ puruṣakāro nihnutaḥ syāt. sahāpi ca kāraṇaiḥ kāraṇaṃ pradhānaṃ kalpayatām [Tib. 228a] kevalo bhaktivādaḥ syāt. kāraṇebhyo 'nyasya vyāpāradarśanāt. sahakāriṣu cānyeṣu kāraṇeṣu tatpradhānam apradhānaṃ syāt. athādisargaḥ pradhānahetukaḥ. tasyāpi mahadādyutpādasvabhāvasyādisargasyādyalakṣaṇatvāt pradhānavat anāditvaprasaṃgaḥ. nityaṃ hi pradhānaṃ pradhānaṃ ca mahataḥ kāraṇam iti pūrvapradhānaṃ pascān mahān iti na sidhyati. prasavadharmi ca pradhānam iti tena nityaṃ pravartitavyaṃ kāraṇāntaranirapekṣatvāt. na hi prakāśaḥ prakāśyam arthaṃ prakāśya punar na prakāśayatīti. svabhāvo hi kṛtārthatāṃ nopekṣate. akṛtabuddhayaḥ paramārthaśāstrair asaṃskṛtabuddhaya ity arthaḥ.

(II.66) dvidhā bhūtāni taddhetur

iti. pūrvotpannāni bhūtāni paścādutpannānāṃ svāsaṃtānikānāṃ sabhāgahetur avinirbhāgavartīni sahabhūhetuḥ. bhūtānuvidhāyitvād iti. bhautikaṃ bhūtāny anuvidhatte. tadvikāre vikārāt. ācāryādiniśrayavad iti. yathābhikṣur ācāryam āśrayate. ādiśabdena upādhyāyaṃ ca niśrayate. tadvat. bhūtāni bhautikaṃ niśrayate. evam eṣām iti vistaraḥ. janmahetutvam eṣāṃ bhūtānām ākhyātaṃ tu bhautikasya tebhya utpatteḥ. vikārahetutvaṃ tadanuvidhāyitvāt. ādhārahetutvaṃ (Abhidh-k-vy 240) ādhārabhāvāt. sthitihetutvam anucchedahetutvāt. vṛddhihetutvam upabṛmhaṇahetutvād iti. aviśeṣavartitvād iti [Tib. 228b] avighnabhāvavasthānenānyeṣām api hetutvād ity arthaḥ. anyonyaṃ cittānuparivartikāyavākkarneti. kāyakarma cittānuparivarti dhyānānāsravasaṃvarasaṃgṛhītaṃ trividhaṃ prāṇātipātādattādānakāmamithyācāraviratibhedena. vākkarmāpi cittānuparivarti dhyānānāsravasaṃvarasaṃgṛhītam eva caturvidhaṃ. mṛṣāvādapaiśunyapāruṣyasaṃbhinnapralāpaviratibhedena. tad evaṃ saptavidhaṃ kāyavākkarmānyonyaṃ sahabhūhetuḥ. prāṇatipātaviratir upādāyarūpaṃ itareṣāṃ ṣaṇṇāṃ sahabhūhetuḥ. tāny api ṣaṭ tasya sahabhūhetur iti sarvaṃ yojyaṃ. nānyad iti. cakṣurādikaṃ sarvam upādāyarūpaṃ prātimokṣasaṃvarādisaṃgṛhītam api yāvan nānyonyaṃ sahabhūhetuḥ pṛthakkalāpatvāt. sabhāgasyeti. kuśalaṃ kuśalasya svāsaṃtānikasya kliṣṭaṃ kliṣṭasyetyādi. yasya kāyavākkarmaṇa iti. vijñaptyavijñaptisvabhāvasya samāhitasyāsamāhitasya vā yathāyogaṃ. ekadhaiva tad iti. vipākahetur evaika ity avadhāraṇaṃ. kāraṇahetos tathaivāgaṇyamānatvāt. pṛthakkalāpatvād iti sahabhūhetvādyayogāt.

(II.67) rūpadhātāv akuśalaṃ nāstīti. sa viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam [Tib. 229a] upasaṃpadya viharatīti vacanāt. tatra rūpadhātāv akuśalaṃ nāsti. akuśalavivekād dhi yaj jātaṃ śubhaṃ. tad vivekam ity ucyate. yathā ca hetuḥ. tathā phalam iti. tatropapattāv api nāsty akuśalam iti gamyate. rūpārūpyadhātau sarva eva kleśopakleśāv avipākatvān nivṛtā eva nākuśalāḥ.

(II.68-71) anantaram iti paścād vakṣyata iti kārikānte. tad iha saṃbandhanīyaṃ. samāpattikāle kuśalam iti. kāmāvacaraprāyogikakuśalacittānantaraṃ prathamadhyānabhūmikaṃ sāmantakīyaṃ maulīyaṃ vā cittam utpadyate. pratisaṃdhikāle nivṛtam iti. kāmāvacaropapattipratilambhikamaraṇacittānantaraṃ rūpāvacaraṃ nivṛtāvyākṛtaṃ cittam utpadyate pratisaṃdhikāle.

upapattibhavaḥ kliṣṭaḥ sarvakleśaiḥ svabhūmikair

iti vacanāt. upapattir atrāntarābhavopapattir abhipretā. evam antarābhavapratisaṃdhir api kliṣṭo veditavyaḥ. catasṛbhir dūratābhir dūra iti. tatreyam āśrayadūratā. yad ārūpyāvacareṇa āśrayeṇa kāmāvacaraḥ kaścid api dharmo na saṃmukhīkriyate. yathā rūpāvacareṇāśrayeṇa kāmāvacaraṃ nirmāṇacittaṃ saṃmukhīkriyata iti. anayāśrayadūratayā kāmadhātor ārūpyā dūre bhavaṃti. ākāradūratā. yad ārūpyāvacareṇa cittena kāmadhātur nākāryate. yathā rūpāvacareṇa audārika ityādibhir ākāraiḥ. ālambanadūratā. yad ārūpyāvacareṇa (Abhidh-k-vy 241) cittena na kāmadhātur ālambyate. yathā rūpāvacareṇa. nanu ca rūpadhātur api nārūpyāvacareṇa cittenālaṃbyate.

na maulāḥ kuṣalārūpyāḥ sāsravādharagocarā

[Tib. 229b] iti vacanāt. tat katham idam ucyate kāmadhātor evārūpyā dūrata iti. satyaṃ na maulārūpyāvacareṇa cittena rūpadhātur adhyālaṃbyate. kiṃ tu ākāśānaṃtyāyatanasāmantakacittena audārikādyākāraiś caturthadhyānam ālaṃbyata iti. ato na kāmadhātor iva rūpadhātor ārūpyā dūre vyavasthāpyaṃte. pratipakṣadūratā. yad ārūpyā na kāmadhātoḥ pratipakṣaḥ. yathā rūpadhātuḥ. ity evam āśrayālambanākārapratipakṣadūratābhir api kāmadhātor ārūpyā dūre bhavaṃti. tasmān na kāmāvacarakuśalānantaraṃ ārūpyāvacaraṃ kuśalam utpadyate. śaikṣam aśaikṣaṃ ceti. kāmāvacaraprāyogikakuśalacittānantaraṃ samāpattikāle labdhapūrvaṃ śaikṣam utpadyate. tathaiva cāśaikṣaṃ. kliṣṭasamāpattyutpīḍitasyeti. kliṣṭayā samāpattyā utpīḍitasya yogino 'dharāyāḥ kuśalāyā bhūmeḥ saṃśrayaṇān nivṛtāvyākṛtād api kuśalaṃ cittam utpadyate. varam adharāpi kuśalā bhūmir nordhvā kliṣṭeti. sarvebhyo rūpārūpyacittebhya iti. kuśalāvyākṛtacittasya maraṇasaṃbhavāt.

tasmāc catvārīti.

tasmād akuśalāc catvāri svabhūmikāny eva. akuśalasyordhvabhūmikuśalaprayogatvāsaṃbhavād aprahāṇāc cordhvabhūmyupapatticittānutpādāt. [Tib. 230a] kuśalaṃ nirmāṇacittād anantaram iti. nirmāṇād vyutthānakāle. tasmād anantaram ekādaśeti. pratisaṃdhisamāpattitadvyutthānanirmāṇapraveśakāleṣv ekādaśacittotpattisaṃbhavaḥ. kathaṃ. svabhūmikāni trīṇi kāmāvacarāṇi ca. vyutthānakāle kuśalaṃ. pratisaṃdhikāle kliṣṭadvayaṃ. anivṛtāvyākṛtaṃ ca nirmāṇacittaṃ. ārūpyāvacaraṃ. ca nivṛtāvyākṛtaṃ pratisaṃdhikāle. kuśalaṃ ca samāpattikāle. śaikṣam aśaikṣaṃ ceti. na tv ārūpyāvacaram anivṛtāvyākṛtam. avaśyākliṣṭatvāt. samāpattyādyayogāc ca. na hi tat prayogalabhyaṃ yathā rūpāvacaraṃ kāmāvacaraṃ ca nirmāṇacittaṃ. kāmāvacaraṃ ca kliṣṭadvayaṃ ārūpyāvacaraṃ cānivṛtāvyākṛtaṃ hitveti. na kāmāvacarāt kliṣṭadvayāt rūpāvacaraṃ kuśalam utpadyate. tasya kliṣṭadvayasya tatprayogānarhatvāt. ata eva ca nārūpyāvacarād anivṛtāvyākṛtāt tad utpadyate. kuśalena ca pratisaṃdhibandhābhāvāt. kāmāvacaraṃ kliṣtadvayaṃ śaikṣāśaikṣe ca sthāpayitveti. na kāmāvacarāt kliṣṭadvayād rūpāvacaraṃ nivṛtāvyākṛtam utpadyate. tadaprahāṇe rūpadhātau pratisaṃdhibandhābhāvena nivṛtāvyākṛtacittasaṃbhavāt. na śaikṣāśaikṣābhyāṃ. tatastyena [Tib. 230b] kliṣṭena vyutthānāsaṃbhavāt. kāmāvacarāṇi (Abhidh-k-vy 242) ceti. trīṇīty adhikṛtaṃ. pratisaṃdhikāle kliṣṭadvayaṃ kliṣṭasamādhyutpīḍitasya ca kuśalaṃ. kāmāvacare ca kliṣṭe ārūpyāvacaraṃ ceti. pratisaṃdhikāle. adharadhātukāni ca kliṣṭāni pratisaṃdhikāle. ārūpyāvacarāt kuśalān naveti. svabhūmikāni trīṇi. rūpāvacaraṃ kuśalaṃ tatsamāpattivyutthānakāle pratilomasamāpattau ca. adharabhūmikāni ca kliṣṭāni pratisaṃdhikāle. śaikṣam aśaikṣaṃ ca. kāmāvacaraṃ kuśalaṃ kāmarūpāvacarānivṛtāvyākṛte hitveti. na kāmāvacareṇa kuśalena tatsamāpatter vyutthānaṃ saṃbhavati ativiprakṛṣṭatvāt. ata eva ca nānivṛtāvyākṛtenāpi apaṭutvāt. ata eva ca na rūpāvacareṇānivṛtāvyākṛtena vyutthānaṃ. na caibhiḥ pratisaṃdhibandho 'stīti naiṣām ata utpattiḥ. tatṣaṇṇām anaṃtaram iti vartate. rūpāvacarāt kuśalād iti. samāpattikāle. śaikṣāśaikṣābhyāṃ ceti. vyutthānakāle. rūpāvacaraṃ kuśalam iti. kliṣṭasamādhyutpīḍitasya. nivṛtaṃ cetyādi. pratisaṃdhikāle. kāmarūpāvacarāṇi kliṣtāni śaikṣāśaikṣe ca hitveti. adhobhūmyavītarāgasya tena [Tib. 231a] pratisaṃdher abhāvāt. śaikṣāśaikṣābhyāṃ ca tena vyutthānāsaṃbhavān na tebhyas tadutpattiḥ. tāny eva catvāry aśaikṣaṃ ceti. trīṇi traidhātukāni kuśalāni vyutthānakāle. śaikṣaṃ ca pravāhe. vajropamānantaraṃ kṣayajñānam iti aśaikṣaṃ ceti. paṃca paṃcakād ata evānantaroktād iti. traidhātukebhyaḥ kuśalebhyaḥ samāpattikāle. vajropamānantarotpattau pravāhe ceti. tasmāc catvārīti. śaikṣaṃ hitvā. na hy aśaikṣāt śaikṣam utpadyate. parihāṇikāle kathaṃ notpadyate. kleśotpādavyavahitatvāt. vyutthitasyaiva parihāṇeś ca.

(II.72, 73) prāyogikaṃ copapattilābhikaṃ ceti. prāyogikaṃ yat prayogāl labhyate. śrutacintābhāvanāmayaṃ triṣu dhātuṣu yathāsaṃbhavaṃ. upapattilābhikaṃ kāmarūpadhātvor antarābhavapratisaṃdhikṣaṇe prathamato yasya prāptir utpadyate. ārūpyadhātau copapattibhave yasya prāptir utpadyate. vipākajam airyāpathikaṃ śailpasthānikaṃ nirmāṇacittaṃ ceti. hetukarmabhedād ayaṃ bhedaḥ. vipākahetor jātaṃ vipākajaṃ. īryāpatheṣu śayanāsanasthiticaṃkramaṇeṣu bhavaṃ airyāpathikaṃ. śilpasthāneṣu bhavaṃ śailpasthānikaṃ. nirmāṇe cittaṃ nirmāṇacittaṃ. nirmite nirmāṇe vā bhavaṃ nairmitaṃ nairmāṇikam iti vā. tad evocyate. punar viṃśatir bhavantīti. katham ity āha. ṣoḍhā kuśalam anivṛtāvyākṛtaṃ ca saptadhā bhittveti. triṣu dhātuṣu prāyogikopapattipratilaṃbhikabhedena [Tib. 231b] kuśalaṃ ṣoḍhā bhittvā. kāmarūpadhātvoś cānivṛtāvyākṛte saptadhā bhittvā. kāmadhātau vipākajairyāpathikaśailpasthānikanairmāṇikabhedena. rūpadhātau ca vipākajairyāpathikanairmāṇikabhedeneti. tāny etāni trayodaśa śeṣāṇi ca saptābhinnāny eva. tadyathā (Abhidh-k-vy 243) kāmāvacaram akuśalaṃ nivṛtāvyākṛtaṃ ca. rūpāvacaraṃ nivṛtāvyākṛtam eva ārūpyāvacaraṃ nivṛtāvykṛtam anivṛtāvyākṛtaṃ ca. śaikṣam aśaikṣaṃ ceti viṃśati cittāni bhavaṃti. īryāpathādyadhāvād iti. īryāpathaśilpasthānanirmāṇābhāvāt. etāni trīṇy ārūpyadhātau na saṃti. ālambanabhūtasya rūpasyābhāvāt. rūpagandharasaspraṣṭavyāny eṣām ālambanam iti. tatra śayyāsanarūpādayaḥ svaśarīrāvayavarūpādayaś cairyāpathikasyālambanaṃ. śailpasthānikasya śilpasthānarūpādayaḥ nairmāṇikasya nirmāṇarūpādayaḥ. śailpasthānikasya tu śabdo 'pīti. tuśabdo viśeṣaṇe apiśabdena rūpādayaḥ. śabdo 'py asyālambanaṃ. śilpopadeśaśabdam ālambya manovijñānena śilpaṃ śikṣate iti. vipākajasyāvacanāt sarve 'pi rūpādaya ālambanam ity avagantavyaṃ. manovijñānāny eveti. manovijñānasvabhāvāny airyāpathikādīni trīṇi. vikalpābhisaṃskaraṇe [Tib. 232a] pravṛttatvāt. vipākajam avacanāt ṣaḍvijñānasvabhāvam iti jñāpitaṃ bhavati. paṃca tu vijñānakāyam airyāpathikaśailpasthānikayoḥ prāyogikā iti. tatprayogāvasthāyāṃ bhavatvāt prāyogikāḥ. yasmāt te dṛṣṭvā yāvat spṛsṭvotpadyaṃta iti. vipākasya prayogo nāsti. karmasāmarthyena svarasavāhitvāt.

airyāpathikābhinirhṛtam iti vistaraḥ. airyāpathikena manovijñānenābhinirhṛtam utpāditaṃ manovijñānam asti dvādaśāyatanālambanaṃ. cakṣurāyatanālambanaṃ yāvad dharmāyatanālaṃbanam anivṛtāvyākṛtasvabhāvam ity apare. tad evaṃ pradarśayaṃti. anyad apy anivṛtāvyākṛtam asti yad airyāpathikādiṣu nāntarbhavatīti. ittham eva ca pratipattavyaṃ. anyathā hi yad vakṣyati

kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat dvitīyādau tad ādyāptam akliṣṭāvyākṛtaṃ ca tat. svabhūmikena nirmāṇaṃ bhāṣaṇaṃ tv adhareṇa cetyādi.

tāni vijñānāni eṣāṃ caturṇāṃ katamena saṃgṛhītāni. na tāvad vipākajāni. ūrdhvopapannānām adharabhūmikavipākāsaṃbhavāt. nairyāpathikādīni. īryāpathādyabhāvāt. ajñānādivāsanācittaṃ ca kva praveśayitavyaṃ bhadantānantavarmaṇā 'pi vibhāṣāvyākhyāna uktam. etac catuṣṭayavyatiriktāny avyākṛtāni vijñānāni [Tib. 232b] santīti. sāvaśeṣam etad bhāṣyam ity avagantavyaṃ.

anyatrābhijñāphalād iti. kāmāvacaraṃ nirmāṇacittaṃ rūpāvacaraprāyogikānantaram evotpadyate. na kāmāvacaraprāyogikānantaraṃ. rūpāvacaraṃ prāyogikaṃ śaikṣam aśaikṣaṃ ceti. samāpattikāle. svebhyaḥ kuśalakliṣṭebhya iti. svābhyāṃ kuśalābhyāṃ kliṣṭābhyāṃ ca. prayogakāle kliṣṭāsadbhāvāt. kleśaparikhinnasya ca prāyogikotpatteḥ. nānivṛtāvyākṛtebhyaḥ durbalānabhisaṃskāritvāt. rūpāvacarābhyāṃ prāyogikakliṣṭābhyām iti. prāyogikāt kliṣṭāt. śaikṣāśaikṣābhyāṃ (Abhidh-k-vy 244) ca vyutthānakāle. kliṣṭāt kliṣṭasamādhyutpīḍitasya. rūpārūpyāvacare ca kliṣṭe iti. pratisaṃdhikāle. saṃbhavati hy upapattipratilaṃbhikacittasya maraṇaṃ. pūrvavad iti. anyatrābhijñāphalād ity arthaḥ. tad dhi rūpāvacaraprāyogikānantaram evety uktaṃ. rūpāvacarābhyāṃ ceti vistareṇa pūrvavad vyākhyānaṃ. akuśalanivṛtāvyākṛtānantaram iti. akuśalānantaraṃ nivṛtāvyākṛtānantaraṃ ceti vibhaktavyaṃ. tulyatvād dhi tad yugapadvacanaṃ. rūpāvacarebhyaś caturbhyaḥ. anyatra prāyogikābhijñāphalābhyām iti. pratisaṃdhikāle. prāyogike 'bhijñāphale ca sthitasya nāsti maraṇam. atas tābhyāṃ tat kliṣṭadvayaṃ notpadyate. śeṣeṣu tu sthitasyāsti maraṇaṃ. [Tib. 233a] atas tebhyas tat kliṣṭadvayam utpadyate. pratisaṃdhikāle. evam anyatrāpy anyatra prāyogikād iti vyākhyeyaṃ. ṣaḍ anyatra prāyogikābhijñāphalābhyām iti. durbalānabhisaṃskārakatvāt. anayor anantaraṃ prāyogikaṃ notpadyate. rūpāvacaraprāyogikānantarotpatteś ca na tābhyām abhijñāphalotpattiḥ. rūpārūpyāvacare ca kliṣṭe iti. pratisaṃdhikāle. śailpasthānikānantaraṃ ṣaḍ iti. tatrasthasya maraṇāsaṃbhavāt airyāpathikavipākajavad iha rūpārūpyāvacarakliṣṭayor asaṃbhavaḥ. svaṃ cābhijñāphalam eveti. pravāhakāle. rūpāvacaraṃ ca prāyogikam iti. tadvyutthāne. na hy apraviśya dhyānaṃ abhijñāphalād vyutthānam astīti. tadapy asmād eva dvayād iti. tad abhijñāphalaṃ pravāhe tatpraveśakāle ca. kāmāvacarakuśale iti. vyutthānakāle. asti hi saṃbhava upapattipratilaṃbhikenāpi samāpattivyutthānaṃ paṭutvāt. ato dvayor api kuśalayor grahaṇaṃ. abhijñāphalaṃ ceti. kāmāvacaraṃ nirmāṇacittaṃ. ārūpyāvacaraṃ prāyogikaṃ śaikṣāśaikṣaṃ ca samāpattikāle. anyatrairyāpathikavipākajābhyām iti. tayor durbalānabhisaṃskārikatvāt. prāyogikakliṣṭābhyām [Tib. 233b] iti. vyutthānakliṣṭasamāpattyutpīḍitakālayoḥ. kāmāvacare kliṣṭe iti pratisaṃdhikāle. anyatrābhijñāphalād iti. nirmāṇacittasya prāyogikānantarotpatteḥ. ārūpyāvacaraṃ kliṣtam iti. pratisaṃdhikāle. kuśalakliṣṭānīti. kuśale ca kliṣṭe ca kuśalakliṣṭānīti samāsaḥ. kuśalādharabhūmikāśrayaṇāt kuśale. kliṣṭe tu pratisaṃdhikāle.kāmāvacarebhya iti vistaraḥ. pratisaṃdhikāle. prāyogikaśailpasthānikābhijñāphaleṣu mṛtyur nāstīti na tebhyaḥ. kāmāvacare kliṣṭe iti. pratisaṃdhikāle. ārūpyāvacaram api kliṣṭam asminn eva svaṃ prāyogikaṃ ato notpadyate. airyāpathikasya durbalānabhisaṃskāritvena prayogānarhatvāt. evaṃ vipākajam iti. yathairyāpathikam uktaṃ. tathedaṃ vipākajānantaraṃ sapta yāvad anyatrābhijñāphalād iti. tāv eva granthārthau. abhijñāphalānantaraṃ dve sve iti. vyutthāne pravāhe ca. tad apy ābhyām eveti. praveśe pravāhe ca. (Abhidh-k-vy 245) rūpāvacaraṃ prāyogikam iti. vyutthānakāle. evaṃ śaikṣam aśaikṣaṃ [Tib. 234a] svāni catvārīti. kuśalaṃ bhavatīti sphuṭaṃ. kliṣṭaṃ āsvādanākāle. 'nivṛtāvyākṛtaṃ tu vyutthānakāle. rūpāvacarāt prāyogikād iti. samāpattikāle. anyatra vipākajād iti. durbalānabhisaṃskāravāhitvād iti kāraṇaṃ vakṣyate. śaikṣāśaikṣābhyāṃ ceti. samāpattikāle. adharadhātukāni ca kliṣṭānīti. rūpāvacarakāmāvacarāṇi pratisaṃdhikāle. prāyogikakliṣṭe iti. prāyogikaṃ kliṣṭasamādhyutpīḍanāt. kliṣtaṃ pratisaṃdhikāle. kāmāvacare 'pi kliṣṭe pratisaṃdhikāla eva. kāmāvacararūpāvacarebhya iti vistaraḥ. taccittasthamaraṇasaṃbhavāt. anyatra prāyogikād iti. vipākajānantaraṃ prāyogikānutpatteḥ. adharāṇi trīṇi kliṣṭānīti. dvidhātukāni pratisaṃdhikāle. kāmāvacaram utpattilābhikam iti. paṭutvād etac chaikṣād vyutthānacittaṃ saṃbhavati. paṭutvād iti kāraṇaṃ vakṣyati. na tu tathā rūpārūpyāvacare upapattilābhike paṭunī iti na te saṃbhavataḥ. śaikṣaṃ pravāhe aśaikṣaṃ ca vajropamānantaraṃ. śaikṣam ekaṃ hitveti. aśaikṣāc chaikṣaṃ notpadyate. tasmād aśaikṣānaṃtaraṃ paṃca. na tu ṣaṭ yathā śaikṣāt. tāni ca paṃca śaikṣavad vaktavyāni [Tib. 234b].

atra viṃśaticittānāṃ samanantarapratyayasya asūtritasya sūtrarūpāḥ saṃgrahaślokāḥ.

prāyogikāc chubhāt kāme daśāṣṭabhyas tad anyathaḥ śubhān navaikādaśatas tat sapta kliṣṭataḥ pṛthak caturdaśabhyaś te 'ṣṭāv airyāpathikavipākajāt te tu saptataḥ ṣaṭ śailpasthānikāt tat tu saptataḥ nairmitād dve dvayoś caitad rūpe prāyogikāc chubāt dvādaśaitat tu daśataḥ śubhād aṣṭāv ayatnajāt tat paṃcabhyo nava kliṣṭāt tad ekādaśataḥ punaḥ vipākajairyāpathikāt sapta tat paṃcato dvayaṃ dve abhijñāphalāc cittād dvābhyām eva tathaiva tat ārūpye yātnikāt sapta kuśalāt ṣaḍbhya eva tat ayātnikāc chubhāt sapta caturbhyas tat punaḥ smṛtaṃ kliṣṭād aṣṭau daśabhyas tat ṣaṭ cittāni vipākajāt caturbhyas tat tu ṣaṭ śaikṣāc caturbhyaḥ punar eva tat. aśaikṣāt paṃca tad api paṃcabhyaḥ samanaṃtaraṃ.

īryāpathaśilpābhisaṃskaraṇapravṛttatvāt. na punar ebhyaḥ prāyogikam utpadyata ity adhikṛtaṃ. ato 'saṃbhavād airyāpathikaśailpasthānikānantaraṃ (Abhidh-k-vy 246) prāyogikaṃ notpadyate. tad anyābhisaṃskaraṇapravṛttatvād ity abhiprāyaḥ. yasmād airyāpathikam īryāpathābhisaṃskaraṇe pravṛttaṃ. gamanādyākāratvāt. śailpasthānikaṃ ca ślipābhisaṃskaraṇe pravṛttam. idaṃ evaṃ karomīdam evaṃ karomītīty evamākārapravṛttatvāt. durbalānabhisaṃskāravāhitvāc ca vipākajānantaraṃ prāyogikaṃ notpadyate. [Tib. 235a] tad dhi vipākajam avyākṛtatvād durbalaṃ. pūrvakarmākṣepāt. ayatnena ca pravṛtter anabhisaṃkāravāhīti. atha vā īryāpathaśilpābhisaṃskaraṇapravṛttatvāt. airyāpathikaśailpasthānikānantaraṃ na prāyogikam utpadyate. durbalānabhisaṃskāravāhitvāc ca airyāpathikaśailpasthānikavipākajānantaraṃ prāyogikaṃ notpadyate. sarveṣām avyākṛtatvena durbalatvāt. anabhisaṃskāravāhitvāc ca vipākajasyaivaikasya airyāpathikaśailpasthānikayor api vā prāyogikābhisaṃskārābhāvāt. anyavyāpāraparatvamātrād dhi tayor abhisaṃskaraṇapravṛttatvam uktaṃ. atha vāyam evāsya vākyasyābhisaṃbandhaḥ. īryāpathaśilpābhisaṃskaraṇapravṛttatvāt. durbalānabhisaṃskāravāhitvāc caitāni vipākajairyāpathikaśailpasthānikāni na prayogikānukūlāni. ato na tadanantaraṃ prāyogikam utpadyata iti saṃbandhanīyaṃ. niṣkramaṇacittaṃ tu anabhisaṃskāravāhīti. prāyogikacittapravāhād yad anyac cittaṃ. tan niṣkramaṇacittaṃ. tena hy asau yogī tataḥ pravāhān niṣkrāmati tadavatāratvāt. niṣkramaṇacittam anbhisaṃskāravāhi anābhogavāhīti yukto 'sya niṣkramaṇacittasya vipākajādīnām anyatamasvabhāvasya [Tib. 235b] prāyogikacittānantaram utpādaḥ. evaṃ tarhīti. yadi na prāyogikānukūlānīti vipākajādibhyo 'nantaraṃ prāyogikaṃ notpadyate. evaṃ tarhi kliṣṭebhyo 'pi prāyogikaṃ notpadyate viguṇatvāt. viguṇo hi kliṣṭo dharmaḥ kuśalasya nānukūla ity arthaḥ tadvirodhitvāt. tathāpīti vistaraḥ. yady api tad viguṇaṃ tathāpi kleśasamudācāraparikhinnasya yoginaḥ tatparijñānāt kleśasamudācāraparijñānād yuktaḥ prāyogikasaṃmukhībhāvaḥ. tatparijñānam eva hi prāyogikaṃ cittam iti. paṭutvād iti. kāmāvacaram utpattipratilaṃbhikaṃ paṭu tac chaikṣādibhyo vyutthānacittaṃ saṃbhavati. ata eva ca kliṣṭasamādhyutpīḍitasya tadāśrayaṇaṃ bhavati. anabhisaṃskāravāhitvāt tu tasya tasmāc chaikṣādīni notpadyante. rūpāvacaraṃ tūpapattipratilaṃbhikaṃ na kāmāvacaravat paṭu. tasmāt kliṣṭasamādhyutpīḍitasya tadāśrayaṇaṃ na bhavati. prāyogikam evāśrīyate. anyonyānantaraṃ cittānām utpādaḥ.

tāni ca manaskāravaśād utpadyaṃta iti ato manaskāropakṣepaḥ. trayo manaskārā iti vistaraḥ. svalakṣaṇasya manasikaraṇaṃ svalakṣaṇamanaskāraḥ. tadyathā rūpaṇālakṣaṇaṃ rūpam ity evamādi. ādiśabdenānubhavanalaksaṇā vedaneti evamādi.[Tib. 236a] anityatvādimanasikaraṇaṃ sāmānyalakṣaṇamanaskāraḥ (Abhidh-k-vy 247) ṣoḍaśākārasaṃprayuktaḥ. anityato yāvan nairyāṇikata iti. adhimuktyā na bhūtārthe manasikaraṇaṃ adhimuktimanaskāraḥ. aśubhāyāṃ yāvat kṛtsnāyatanādiṣu. ādiśabdena ṛddhyādīnām abhinirhāre lagutvādyadhimokṣo gṛhyate. tadyathā maharddhiko mahānubhāvaḥ parīttāṃ pṛthivīsaṃjñām apy adhitiṣṭhati. apramāṇām api saṃjñāṃ. sa ākāṃkṣan pṛthivīṃ calayatīti vistaraḥ. aśubhayā sahagataṃ sambaddhaṃ aśubhāsahagataṃ. etad uktaṃ bhavati. aśubhāmanaskārānantaraṃ smṛtisaṃbodhyaṃgaṃ bhāvayati janayati utpādayatīti. samṛtisaṃbodhyaṃgaṃ hy āryamārga iti asty adhimuktimanaskārānantaraṃ āryamārgotpāda iti darśayati. āha. yadi sāmānyamanaskārānāntaram eva nādhimuktimanaskārānaṃtaram āryamārgaṃ saṃmukhīkaroti. idaṃ kathaṃ nīyate. aśubhāsahagataṃ smṛtisaṃbodhyaṃgaṃ bhāvayatīti. ata idam ucyate. aśubhayā tu cittaṃ damayitveti vistaraḥ. prāyogāvasthāyām aśubhayā cittaṃ damayitvā yāvad avasāne sāmānyamanaskārānantaram āryamārgaṃ saṃmukhīkartoi. ato na sūtravirodha iti. āryamārgānantaram apīti vistaraḥ. na kevalaṃ sāmānyamanaskārānantaraṃ āryamārgaṃ saṃmukhīkaroti. [Tib. 236b] āryamārgānantaram api sāmānyamanaskāram eva saṃmukhīkarotīty apare. syāt tāvad iti vistaraḥ. anāyamyādīti. ādiśabdenānāgamyaprathamadhyānadhyānāntaratribhūmisaṃniśrayeṇa niyāmāvakrāntau tanmārgānantaraṃ trimārgānantaraṃ kāmāvacaraṃ sāmānyamanaskāraṃ śrutamayaṃ cintāmayaṃ vā saṃmukhīkuryāt saṃnikṛṣṭatvāt. atha dvitīyādidhyānasaṃniśrayeṇa dvitīyatṛtīyacaturthadhyānasaṃniśrayeṇa niyāmāvakrāntau katham āryamārgānantaraṃ kathaṃ sāmānyamanaskāraṃ saṃmukhīkaroti. na hi kāmāvacaraḥ śakyaḥ saṃmukhīkartum iti vākyaśeṣaḥ. kasmāt. prathamadhyānavyavahitatvenātiviprakṛṣṭatvāt. brūyās tvaṃ dvitīyādidhyānabhūmikam eva saṃmukhīkarotīti. ata āha. na ca tadbhūmikaḥ pratilabdho 'nyatra nirvedhabhāgīyād iti. dvitīyadhyānādibhūmiko 'nāgamyādibhūmiko vānāsravo mārgo 'nyatra nirvedhabhāgīyān na pratilabdha āsīt. anākārapatitas tu laukiko mārgaḥ pratilabdha āsīt. na tu saḥ. tasmād āryasya vyutthānārthaṃ rocate. nirvedhabhāgīyaṃ tarhi sāmānyamanaskāraṃ saṃmukhīkariṣyatīti. ata āha. na cāryo nirvedhabhāgīyam iti vistaraḥ. kim artham iti cet. ata āha. na hi prāptaphalasya tatprayogasaṃmukhībhāvo yukta iti. prayogasya kṛtārthatvān [Tib. 237a] nihīnatvāc ca nirvedhabhāgīyāni cāryamārgasya prayoga iti. anyo 'py asya tajjātīya iti. yaḥ satyālambanatvān nirvedhabhāgīyajātīyaḥ sāmānyamanaskāro bhāvanāṃ gacchati. anāsravamārgotpattikāle prāpyate ity arthaḥ. kathaṃ. śāntaṃ nirvāṇam iti sāmānyamanaskāraḥ sarvanirvāṇālambanatvāt. (Abhidh-k-vy 248) tat saṃmukhīkariṣyatīti. sarvasaṃskārā anityā iti vā sarvadharmā anātmāna iti vā śāntaṃ nirvāṇam iti vāryamārgānantaraṃ saṃmukhīkariṣyatīti. tad etan na varṇayanti. kasmāt eṣāṃ tajjātīyānāṃ sāmānyamanaskārāṇāṃ nirvedhabhāgīyapratibaddhabhāvanatvāt. na kilaiṣām anāsravamārgapratibaddhābhāveneti. anāgamyaṃ niśrityeti vistaraḥ. tadbhūmikam iti. anāgamyabhūmikaṃ. tadbhūmikaṃ bhāvāgrikaṃ veti. ākiṃcanyāyatanabhūmikaṃ bhāvāgrikaṃ vā yadi bhavāgropapanno bhavati. śeṣāsu bhūmiṣu svabhūmikam eva vyutthānacittaṃ. nānyabhūmikaṃ. anyabhūmikasya prayogasādhyatvāt. svabhūmikam anabhisaṃskāreṇa bhavatīti. prayogapratibaddhatvād iti. kasya. āryamārgasya. mārgānantaraṃ tūpapattipratilaṃbhikasyāpi kāmāvacarasya saṃmukhībhāva ity adhikṛtaṃ.

(II.74) kliṣṭe tridhātuke lābhaḥ ṣaṇṇāṃ ṣaṇṇāṃ dvayor

iti. yathāsaṃkhyena [Tib. 237b] nirdeśaḥ. kāmāvacare kliṣte ṣaṇṇāṃ cittānāṃ lābhaḥ. pratilaṃbha ity arthaḥ. rūpāvacare ṣaṇṇāṃ. ārūpyāvacare dvayor iti. tenāha. kāmāvacare hi kliṣṭa iti vistaraḥ. tair asamanvāgatasyeti. taiḥ ṣaḍbhiś cittair asamanvāgatasya pudgalasya. kathaṃ. iha kuśalapratisaṃdhānaṃ samyagdṛṣṭyā vā vicikitsayā vā. tad yadi vicikitsayā pratisaṃdhatte. tatra vicikitsāsaṃprayukte kliṣṭe citte saṃmukhībhūte yadā rūpadhātor ārūpyadhātor vā kāmadhātuṃ pratyāgacchati. tadāsyāntarābhavapratisaṃdhicitte 'vaśyakliṣṭe tasya kuśalasya lābhas tenāsamanvāgatasyeti. akuśalanivṛtāvyākṛtayor iti vistaraḥ. akuśalaṃ ca nivṛtāvyākṛtaṃ ca kāmāvacaram eva adhikārād rūpāvacarasya ca nivṛtasya pṛthakpāṭhāt. tayor akuśalanivṛtāvyākṛtayo rūpāvacarasya kliṣtasya. kiṃ. lābha iti prakṛtaṃ. kathaṃ lābha ity āha. dhātupratyāgamanāt parihāṇitaś ceti. yadā rūpadhātor ārūpyadhātor vā kāmadhātuṃ pratyāgacchati. tadāsyāṃtarābhavapratisaṃdhicitte 'vaśyaṃ kliṣṭe 'kuśalanivṛtāvyākṛtayor anyatarasmiṃ saṃmukhībhūte tayor akuśalanivṛtāvyākṛtayor lābho bhavati pūrvavihīnatvāt tenāsamanvāgatasya. parihāṇitaś ca. [Tib. 238a] yadā ca kāmavairāgyāt parihīyate. tadāsya kliṣṭe parihāṇicitte saṃmukhībhūte tayoḥ kliṣṭayor lābhas tenāsamanvāgatasya. rūpāvacarasya ca kliṣṭasya dhātupratyāgamanāt. yadārūpyadhātoḥ kāmadhātuṃ pratyāgacchati. tadāsyāntarābhavapratisaṃdhicitte 'vaśyaṃ kliṣṭe rūpāvacarasya kliṣṭasya pūrvavihīnasya lābho bhavati tenāsamanvāgatasya. parihāṇitaś ca. yadā rūpavairāgyāt parihīyate kāmāvacareṇa cittena. tadāsya vairāgyatyaktasya rūpāvacarasya kliṣṭasya lābho bhavati tenāsamanvāgatasya. (Abhidh-k-vy 249) ārūpyāvacarasya kliṣṭasya parihāṇitaḥ. yadā kāmāvacareṇa cittenārūpyavairāgyāt parihīyate. tadāsyārūpyāvacarasya kliṣṭasya lābho bhavati tenāsamanvāgatasya. śaikṣasya ca parihāṇita ity adhikṛtaṃ. yadā kāmāvacareṇa cittenārhattvāt parihīyate. tadāsya śaikṣacittasya lābho bhavati tenāsmanvāgatasya. evaṃ tāvat kāmāvacare kliṣṭe citte saṃmukhībhūte ṣaṇṇāṃ cittānāṃ lābha uktas tair asamanvāgatasya. rūpāvacare kliṣte citte saṃmukhībhūte ṣaṇṇāṃ lābhaḥ tair asamanvāgatasya. rūpāvacarāṇām iti vistaraḥ. yadārūpyadhāto rūpadhātuṃ pratyāgacchati. tadāsya rūpāvacarāntarābhavapratisaṃdhicitte 'vaśyaṃ kliṣṭe rūpāvacarāṇāṃ trayāṇāṃ kuśalasyopapattipratilaṃbhikasya [Tib. 238b] kliṣṭasyānivṛtāvyākṛtasya ca. nirmāṇacittasyāgrajaprāptisadbhāvāt. kāmāvacarasya cānivṛtāvyākṛtasya nirmāṇacittasyaiva. ārūpyāvacarasya kliṣṭasya śaikṣasya ca lābhaḥ. parihāṇito rūpāvacareṇa cittenārhattvāt parihīyamāṇasya tadasamanvāgatasya. evaṃ rūpāvacare 'pi kliṣṭe ṣaṇṇāṃ lābha uktaḥ. ārūpyāvacare tu kliṣṭe dvayor lābhas tābhyām asamanvāgatasya. parihāṇita ārūpyāvacareṇa cittenārhattvāt parihīyamāṇasyaiva kliṣṭasya yasyaikadeśaḥ saṃmukhībhūtaḥ śaikṣasya ceti.

rūpāvacare kuśale trayāṇām

iti. kuśala iti jātinirdeśaḥ. kuśale kasmiṃścid rūpāvacare trayāṇāṃ lābhaḥ saṃbhavaḥ. katham. ādye tāvad rūpāvacare kuśale citte saṃmukhībhūte tasyaiva kuśalasya rūpāvacarasya lābhas tenāsamanvāgatasya. mauladhyānasaṃgṛhīte tu kuśale citte saṃmukhībhūte kāmāvacararūpāvacarayor anivṛtāvyākṛtayor nirmāṇacittayor lābhaḥ tābhyām asamanvāgatasya. ity evaṃ kuśale rūpāvacare citte saṃmukhībhūte trayāṇāṃ lābha ity ucyate. na tu yugapallābha iti.

śaikṣe caturṇām

iti. śaikṣe citte saṃmukhībhūte duḥkhe dharmajñānakṣāṃticitte tasyaiva śaikṣasya duḥkhe dharmajñānakṣāṃtikalāpasvabhāvasya lābhas tenāsamanvāgatasya. kāmarūpāvacarayoś cānivṛtavyākṛtayor [Tib. 239a] ārūpyāvacarasya ca kuśalasya. kasmiṃ kalāpa ity āha. āryamārgeṇa kāmarūpadhātuvairāgye. katham iti. yadāyam anāgamyabhūmikenāryamārgeṇa kāmavairāgyaṃ karoti. tadā navamavimuktimārgasaṃgṛhīte śaikṣe citte saṃmukhībhūte kāmarūpāvacarayor anivṛtāvyākṛtayor nirmāṇacittayor lābhas tābhyām asamanvāgatasya. yadā tu ṣaḍbhūmikānām āryamārgāṇām anyatamena rūpavairāgyaṃ karoti. tadādyaprakāracitte śaikṣe saṃmukhībhūte 'tītānāgataprāptinyāyenārūpyāvacarasya kuśalasya lābhas tenāsamanvāgatasya. āryamārgagrahaṇaṃ sāsravacittanirāsārthaṃ. śaikṣe citte saṃbhūte 'yaṃ lābho varṇyate.

Abhidh-k-vy 250

atrācāryaguṇamatir vyācaṣṭe.

śaikṣe caturṇāṃ

tasyaiva śaikṣasya kāmarūpāvacarayoś cānivṛtāvyākṛtayor arūpyāvacarasya ca kuśalasyeti. katham ity ato bravīti. āryamārgeṇa kāmarūpavairāgye yadāyam anāgamyabhūmikenāryamārgeṇa kāmadhātuvairāgyaṃ karoti. tadā yo navamo vimuktimārgaḥ. tasmiṃ mauladhyānabhūmikam apūrvakaṃ śaikṣaṃ labhata iti śaikṣasya lābha ucyate. kāmarūpāvacarayoś cānivṛtāvyākṛtayor nirmāṇacittayor eva tasmiṃ lābhaḥ. ṣaḍbhūmikena tv āryamārgeṇa [Tib. 239b] kāmarūpavairāgye yo navamo vimuktimārgaḥ. tasminn ārūpyāvacaraṃ kuṣalaṃ pratilabhata iti. tacchiṣyo 'py ācāryavasumitras tam evārthaṃ tena vākyena tair eva padavyaṃjanair likhati. tad etad ayuktaṃ vyākhyānaṃ. na hy evaṃ ekavākyena vyākhyātārtho ghaṭate. vākyabhedena ghaṭate. tasyaiva śaikṣasya lābha ity etad ekaṃ vākyaṃ. kāmarūpāvacarayoś ca yāvat kāmarūpadhātuvairāgya ity aparaṃ vākyam. āryamārgeṇa kāmarūpadhātuvairāgya ity etena viśeṣeṇa tasyaiva śaikṣasyety etat pūrvoktaṃ na viśeṣyaṃ vākyāntaratvāt. atadvato hy ayaṃ cittalābho varṇyate.

cittalābho hy atadvata

iti vacanāt. kathaṃ. navame vimuktimārge śaikṣacittavataḥ pudgalasya śaikṣacittalābho vyavasthāpyate. nanu coktaṃ mauladhyānabhūmikam apūrvaṃ śaikṣaṃ labhyata iti. na atiprasaṃgāt. rūpāvacaram api kuśalaṃ cittaṃ mauladhyānabhūmikam apūrvaṃ pratilabhyata iti tasyāpi lābha iti prasajyeta. ācāryavasumitra āha. śaikṣacittasthitasya kāmadhātuvairāgye kuśalam uṣmagatāvasthāyām eva rūpāvacaraṃ niyāmavākrāntau labdham iti kṛtvā na gaṇyata iti. tad ayuktaṃ śaikṣasyāpy agaṇanāprāpteḥ. śaikṣam api hi darśanamārgāvasthāyāṃ labdham iti na bhavatā tathā sthāpayitavyam iti prāpnoti. ataś cedam apavyākhyānam iti niścīyate. yasmād ācāryeṇaiva [Tib. 240a] miśraślokavyākhyāna evaṃ likhitaṃ. śaikṣasyāśaikṣasya ca niyamāvakrāntyarhattvayor iti.

śeṣaṃ kṛtaśeṣitam

iti. prātipadikadhāturūpam etad iti darśayati. yatra citte lābho na vyākhyātaḥ. tatra tasyaiva lābha iti. kathaṃ kṛtvā. kāmāvacare tāvat kuśalacitta iyatāṃ cittānāṃ lābha iti na vyākhyātaḥ. tatra tasyaiva lābho nānyeṣāṃ. tadyathā samyagdṛṣṭyā kuśalamūlapratisaṃdhāne kāmāvacare kuśale citte saṃmukhībhūte tasyaiva kuśalasya cittasya lābhaḥ tenāsamanvāgatasya. nānyeṣāṃ kliṣṭānāṃ. (Abhidh-k-vy 251) traidhātukānām api pūrvapratilabdhatvāt. na kāmāvacarasyānivṛtāvyākṛtasya. vipākajādīnāṃ sahajaprāptitvāt. nirmāṇacittasya prāptyabhāvāt. na rūpārūpyāvacarāṇāṃ kuśalādīnāṃ śaikṣaśaikṣayoś ca prāptyabhāvāt. anivṛtāvyākṛte 'pi kāmāvacare citte lābho na vyākhyātaḥ. tatra tasyaiva lābhaḥ tenāsamanvāgatasya.

avyākṛtāptiḥ sahajeti

kṛtvā. nanyeṣāṃ kuśalādīnāṃ pūrvapratilabdhatvāt. tathaiva keṣāṃcit prāptyabhāvāc ca. nirmāṇacitte tu saṃmukhībhūte na kasyacil lābha iti na vaktavyaṃ. yatra hi kliṣṭe 'nyatra vā kasyacil lābho nāsti. na tad ucyate. kliṣṭa eva hi traidhātuke ṣaṇṇāṃ yāvad dvayor lābho na tv avaśyam ity avadhāraṇaṃ. rūpāvacare 'py [Tib. 240b] anivṛtāvyākṛte saṃmukhībhūte tasyaiva lābhaḥ. nānyeṣāṃ pūrvavad vaktavyaṃ. tathārūpyāvacare ākāśānantyāyatanasāmantakādyaprakārasaṃgṛhīte kuśalacitte saṃmukhībhūte tasyaiva lābhas tenāsamanvāgatasya. nānyeṣāṃ keṣāṃcit. pūrvapratilabdhatvāt keṣāṃcit prāptyabhāvāt. evaṃ anivṛtāvyākṛte śaikṣe ca.

anye punar abhedenāhur iti. ke. miśrakakārā. abhedeneti traidhātukānāṃ kliṣṭādīnām apṛthakkaraṇāt.

ṣaṇṇāṃ tu kuśale citte

iti. yad uktaṃ. tan nyūnaṃ lakṣaṇaṃ. kuśalaṃ hi traidhātukaṃ sāsravam anāsravaṃ ca. tatra saptānāṃ kaśale citte iti vaktavyṃ na ṣaṇṇām iti tad darśayann āha. kāmāvacarasyeti vistaraḥ. kuśalamūlepratisaṃdhānād iti vyākhyātam etat. anivṛtāvyākṛtayor vairāgyata iti. laukikena lokottareṇa vā mārgeṇa kāmadhātor vairāgye navame vimuktimārge kāmarūpāvacarayor nirmāṇacittayor lābhas tābhyām asamanvāgatasya. rūpārāpyāvacarayoḥ kuśalayos tatastyasamādhilābhata iti. yadā rūpāvacaram anāgamyaṃ prathamato labhate. tadā rūpāvacarasya kuśalasya lābhaḥ. yadākāśānaṃtyāyatanasāmantakaṃ prathamato labhate. tadārūpyāvacarasya kuśalasya lābhaḥ. [Tib. 241a] śaikṣasya cāśaikṣasya ca niyamāvakrāntyarhattvayor iti. yadā niyamam avakrāmati. tadā śaikṣasya duḥkhe dharmajñānakṣāntikalāpasya lāghaḥ. yadārhattvaṃ prāpnoti. tadāśaikṣasya kṣayajñānakalāpasya lābhaḥ. ity āsv avasthāsv amībhiś cittair yathoktaiḥ saptabhir asamanvāgataḥ samanvāgamanaṃ pratilabhate. śeṣam ata eva vyākhyānād upadhāryam iti. ata eva madīyād vyākhyānāc cheṣam avagantavyaṃ.

kliṣṭe citte navānāṃ hi lābha

ity ekaṃ.

tasyaivavyākṛte khalv

Abhidh-k-vy 252

iti dvitīyam. ity etac cheṣaṃ. kathaṃ. kliṣṭe tridhātuke citte navānāṃ lābhaḥ. kāmāvacarāṇāṃ caturṇāṃ rūpāvacarāṇāṃ trayāṇām ārūyāvacarasya nivṛtasya śaikṣasya ceti navānāṃ yathāyogaṃ lābhaḥ tair asamanvāgatasya. ko 'yaṃ yathāyogārthaḥ. kāmāvacaro ca kliṣṭe kuśalamūlapratisaṃdhānena vā dhātupratyāgamanena vā kāmāvacarasya kuśalasya lābhaḥ. akuśalanivṛtāvyākṛtayoś ca dhātupratyāgamanena parihāṇyā vā lābhaḥ. rūpāvacara eva klṣṭe rūpāvacarasya kuśalasya kāmāvacararūpāvacarayoś cānivṛtāvyākṛtayor nirmāṇacittayor dhātupratyāgamanāl lābhaḥ. kāmāvacare rūpāvacare vā kliṣṭe rūpāvacarasya vā kliṣṭasya vā dhātupratyāgamanāt parihāṇito vā lābhaḥ. kāmāvacare rūpāvacare ārūpyāvacare vā kliṣṭe [Tib. 241b] ārūpyāvacarakliṣṭaśaikṣayoḥ parihāṇito lābhaḥ. iti yathāyogārthaḥ.

tasyaivāvyākṛte khalv

iti. yac cheṣaṃ. tat tulyam iti pūrvavat. avyākṛtānāṃ hi traidhātukānām anyatamasmiṃ saṃmukhībhūte tasyaivāvyākṛtasya lābhaḥ. tenatenāsamanvāgatasya.

avyākṛtāptiḥ sahajeti

siddhāntāt. saṃgrahaśloka iti. sarvam

upapattau

dhātupratyāgamanād iti vacanāt.

samāpattau

tasyaiva kuśalasyaivamādivacanāt. tatastyasamādhilābhata iti vacanāt.

vairāgye

kāmarūpadhātuvairāgye iti vacanāt.

parihāṇau

parihāṇita iti vacanāt.

kuśalapratisaṃdhau ceti

vicikitsayā samyagdṛṣṭyā ca kuśalamūlapratisaṃdhānād iti vacanāt.

cittalābhaḥ

cittapratilaṃbhaḥ.

atadvataḥ

pudgalasya tair asamanvāgatasyeti vacanād iti.

ācāryayaśomitrakṛtāyām abhidharmakośavyākhyāyām indriyanirdeśo nāma dvitīyaṃ kośasthānaṃ samāptaṃ.

Abhidh-k-vy 253

III (lokanirdeśo nāma tṛtīyaṃ kośasthānam)

(III.1-3) idam idānīṃ vaktavyam iti. dvitīyasya tṛtīyasya ca kośasthānasya sambandhapradarśanārtham idam uktaṃ. kāmarūpārūpyadhātunaiyamyena cittādīnāṃ kṛto nirdeśa iti. niyamasya bhāvo naiyamyaṃ niyama eva vā naiyamyaṃ. tena cittādīnāṃ kṛto nirdeśaḥ.

kuśalākuśalaṃ kāme [Tib. 242a] nivṛtānivṛtaṃ manaḥ. rūpārūpyeṣv akuśalād anyatreti

vācanāt. ādiśabdena caittādīnāṃ grahaṇaṃ.

savitarkavicāratvāt kuśale kāmacetasi. kaukṛtyamiddhākuśalāny ādye na santy ataḥ dhyānāntare vitarkaś ca vicāraś cāpy ataḥ param

iti vacanāt. indriyāṇāṃ kāmādinaiyamyena kṛto nirdeśaḥ.

kāmāptam amalaṃ hitvā rūpāptam strīpum indriye. duḥkhe ca hitvārūyāptaṃ sukhe cāpohye rūpi ceti

vacanāt. tena kāmarūpārūpyadhātavo 'nuktalakṣaṇā ity ataḥ pṛcchati. tatra katame te kāmarūpārūpyadhātava iti. ata idam ucyate.

narakapretatiryaṃ ca

iti vistaraḥ. catasro gataya iti. narakapretatiryagmanuṣyagatayaś catasraḥ sākalyena kāmadhātāv antargatāḥ. devagatis tu na sākalyena. kiṃ tarhi. ṣaḍ devanikāyā iti darśayati. tatra nīryanta iti nṝ naye. na raṃjayantīti raṃjeḥ. narer iti ri gatireṣaṇayor ity asya pratiṣedhapūrvasya rūpaṃ. nīryante 'smiṃ sattvā apuṇyeneti narakāḥ. na raṃjayanta iti narakā ity apare. narer āsādanārthasyaitad rūpaṃ. na raṃjayati prāvaṃti nāspṛhayaṃti trāṇaṃ iti narakā iti ācāryasaṃghabhabhadraḥ. bhṛśamito 'punarāvṛtter itāḥ pretāḥ. pipāsayā (Abhidh-k-vy 254) parītā ity apare. tiryaggamanāt

tiryaṃca.

manasa udbhūtatvān manuṣyāḥ. [Tib. 242b] manor apatyā iti laukikāḥ. dyaur oko yeṣām iti

divaukasaḥ.

kāmaprabhāvito dhātuḥ kāmadhātur iti vakṣyati. catvāro mahārājāno lokapālā virūḍhako virūpākṣo dhṛtarāṣṭro vaiśravaṇaś ca. teṣu bhavāś cāturmahārājikās tanmadhyagatā ity arthaḥ. tadyathā deveṣūpapadyate devamadhye utpadyata ity arthaḥ. caturmahārājasthāne bhavāś cāturmahārājikā madhyapadalopā gorathavad ity apare. sahakṛtasukṛtair atropapadyaṃta iti trayastriṃśāḥ. samānapuṇyair ity arthaḥ. aṣṭau vasavā dvāv aśvinau ekādaśa rudrā dvādaśādityā iti tāvatpramukhatvāt trayastriṃśā iti laukikāḥ. tadanusāreṇa pravacane 'pi tathā nāmavyavahāra ity apare. duḥkhāt yātāḥ puṇyeneti yāmāḥ. duḥkhāni vā yāmayantīti yāmāḥ. tuṣā tuṣṭyā itāḥ. tuṣo vā vidyante eṣām iti tuṣitāḥ. svayaṃkṛte nirmāṇe ratir eṣām iti nirmāṇaratayaḥ. paranirmitān bhogān vaśe vartayituṃ śīlam eṣām iti paranirmitavaśavartinaḥ. sthānānīti vākyaśeṣa iti. yāni viṃśatisthānāni. sa kāmadhātuḥ. yadi tu viṃśatisthāno viṃśatir iti uttarapadalopaḥ kriyeta. tadyathā pītatoyā aśvāḥ pītā iti [Tib. 243a] sutarāṃ śliṣyati. saṃjīvo yatra sattvān mriyamāṇān vāyavo jīvayaṃti. kālasūtrā yatra kālasūtrāṇi pātayitvā sattvās takṣyaṃte. saṃghāto yatra meṣākṛtayaḥ parvatādaya ubhayata āpatantaḥ sattvān pīḍayanti. rauravo yatra sattvā yātyamānāḥ paramavikṛtaṃ rudaṃti. yatra tu viśeṣeṇa sa mahārauravaḥ. tapano yatrāgnyādibhis tapyante sattvāḥ. yatra tu viśeṣeṇa sa pratāpanaḥ. avīcir yatrātimātrāgnijvālāliṃgitānāṃ sattvānāṃ sukhavīcir antaraṃ nāsti. jambūdvīpo jambūcihno dvīpaḥ. pūrvavidehaḥ sumeroḥ pūrveṇa. avaragodānīyaḥ paścimena. uttarakurur uttareṇa. evaṃ nāmāna ete dvīpā lokapratītāḥ. ṣaṭ cānantaroktā devanikāyāḥ. ity etāni viṃśatiḥ sthānānīti. aṣtau narakāś catvāro dvīpāḥ ṣaṭ cānantaroktāś cāturmahārājikādayaḥ pretās tiryañcaś cābhinnā iti viṃśatisthānaḥ kāmadhātuḥ. yāvad vāyumaṇḍalam iti. adhastād yatrāpmaṇḍalaṃ tiṣṭhati.

rūpadhātur

iti. rūpaprabhāvito dhātuḥ.

pṛthakpṛthag dhyānaṃ tribhūmikaṃ tatra. caturthaṃ tu aṣṭabhūmikam

iti. tatra rūpadhātau sarveṣām api dhyānānāṃ mṛdumadhyādhimātrabhedena pratyekaṃ tribhūmikaṃ. [Tib. 243b] brahmakāyikāḥ brahmapurohitāḥ mahābrahmāṇa (Abhidh-k-vy 255) iti prathamaṃ. parīttābhā āpramāṇābhā ābhāsvarā iti dvitīyaṃ. parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā iti tṛtīyaṃ. anabhrakāḥ puṇyaprasavā bṛhatphalā iti caturthaṃ. tasya tv adhimātrasyaivānāsravadhyānavyavakiraṇena mṛdumadhyādhimātradhimātratarādhimātratamabhedabhinnena punaḥ paṃca sthānāntarāṇi. abṛhā atapāḥ sudṛṣāḥ sudarśanā ākaniṣṭhāś ceti. ataś caturthaṃ dhyānam aṣṭabhūmikam ity ucyate. tatra bṛhatkuśalamūlaniryātatvād brahmā. kaś cāsau. yo mahābrahmety ucyate. dhyānāṃtaralābhāt paścāt pūrvaṃ cyutyupapattilābhāt pramāṇādiviśeṣādibhiś cāsya mahān. tasya kāyo nivāsa eṣāṃ vidyate iti brahmakāyikāḥ. brahmā purodhīyate eṣām iti brahmapurohitāḥ. āyurvarṇādibhir viśeṣair mahābrahmā eṣām iti mahābrahmāṇaḥ. parīttaiṣām ābhābhāsvarabhūmim apekṣyeti parīttābhāḥ. nābhāpramāṇam eṣām śakyaṃ pramātum ity apramāṇābhāḥ. kṛtsnasthānāntarodbhāsanād ābhāsvarāḥ. manobhūmikaṃ sukhaṃ śubham ity ucyate. tad eṣām anyabhūmim apekṣya parīttam iti parīttaśubhāḥ. apramāṇaṃ śubham eṣām apramāṇaśubhāḥ. śubhaṃ kṛtsnam eṣām iti śubhakṛtsnāḥ. [Tib. 244a] na tadutkṛṣṭataram anyatrāsti sukham ity abhiprāyaḥ. abhravad eṣāṃ bbūmisaṃbaṃdho nāstīty anabhrakāḥ. saha sattvena tadvimānodayavyayād iti vacanān naiṣām upari bhūmyantaram astīti anabhrakāḥ. abhram iva hy upari na bhūmisaṃbandha ity apare. āniṃjyakarmasaṃbhūtatvāt puṇyebhyaḥ prasava eṣām iti puṇyaprasavāḥ. sthānāntarapratibaddhaṃ pārthagjanikaṃ sarvotkṛṣṭaṃ bṛhad eṣāṃ phalam udbhavatīti bṛhatphalāḥ. pṛthagjanāmiśratvāc chuddha āvāsa eṣām iti śuddhāvāsāḥ. śuddhāvāsāṃtarebhyo 'nutkṛṣṭatvād abṛṃhitā ity abṛhāḥ. nālpena vā kālenātmanaḥ sthānaṃ bṛṃhaṃti jahatīty abṛhāḥ. viśiṣṭasamādhilābhān nātra kleśās tapaṃtīty atapāḥ. kalyāṇāśayatvād vā na parāṃs tāpayaṃtīty atapāḥ. pariśuddhadarśanatvāt suṣṭhu paśyantīti sudṛśāḥ. śobhanadarśanatvāt sudarśanāḥ. tadutkṛṣṭatarabhūmyantarābhāvān naite kaniṣṭhā ity akaniṣṭhāḥ jyeṣṭhatvāt. sthānina ete nirdiṣṭāḥ. katham idam ucyate ity etāni saptadaśa sthānānīti. sthāniśabdena sthānanirdeśād adoṣa eva. evaṃ bahirdeśakanayena saptadaśa sthānāni rūpadhātuḥ. ṣoḍaśeti kāśmīrāḥ. ṣoḍaśa sthānāni rūpadhātur iti kāśmīrāḥ. [Tib. 244b] parigaṇa iveti. pariṣaṇḍa iva. āṭavikakoṭṭa ity apare. na tu bhūmyaṃtaram iti. na tu bhūmyaṃtarasaṃbaṃdham iti. atītānāgatāvijñaptyarūpiṇo hi dharmā adeśasthā iti. atītanāgatā rūpiṇo 'py adeśasthāḥ. avijñaptiḥ rūpiṇī vartamānāpy adeśasthā. arūpiṇo vedanādayas tathaiva vartamānā apy adeśasthāḥ. kiṃ aṃgātītānāgatāḥ.

upapattyā caturvidha

Abhidh-k-vy 256

iti karmanirvṛttā janmāntare skandhapravṛttir upapattiḥ. tayā. ārūpyadhātuś caturvidhaś catuḥprakāraḥ. yad utākāśānaṃtyāyatanam iti vistaraḥ. anantam ākāśam iti samāpattiprapogakālākārād ākāśānaṃtyaṃ tasya tad eva cāyatanam. evam anantaṃ vijñānaṃ nāsti kiṃcid iti tadākārād vijñānānaṃtyāyatanam ākiṃcanyāyatanaṃ cocyate. saṃjñā gaṇḍaḥ saṃjñā śalyaḥ āsaṃjñikaṃ sammoha iti saṃjnāmāndyotpatter naivasaṃjñānāsaṃjñāyatanam ity ucyate. na tv eṣāṃ deśakṛtam anuttarādharyam ity adeśasthatvāt.

yathā rūpiṇām iti vistaraḥ. kiṃkṛteyam āśaṃkā. iha nairātmye sati cittacaittānāṃ kāmarūpadhātvo rūpaniśrayā [Tib. 245a] pravṛttiḥ kalpyeta. ārūpyeṣu tu rūpaṃ nāstīti. tatra cittacaittapravṛttyā na bhavitavyam ity āśaṃkānivṛttyartham idam ucyate.

nikāyaṃ jīvitaṃ cātra niśritā cittasaṃtatir

iti. caśabdena pṛthagjanatvasamanvāgamaprāptijātyādayaḥ saṃgṛhyaṃte. durbalatvād iti. kasyacit saṃtateḥ. rūpiṇāṃ sattvānāṃ durbalā cittasaṃtatir avibhūtarūpasaṃjñatvād vinā rūpeṇa na vartate. tato rūpaṃ niśritya vartate. tasyāḥ kena balavattvam iti. tasyā ārūpyāvacaryāḥ kena kāraṇena balavattvam. ata āha. samāpattiviśeṣajatvād iti vistaraḥ. vibhūtarūpasaṃjñeti. vigatarūpasaṃjñety arthaḥ. atas tajjā ārūpyā cittasaṃtatir api rūpanirapekṣā pravartate. tata eva tarhi balavattvāt samāpattiviśeṣajanitatvāt pravartiṣyate. kiṃcid aniśrityety abhiprāyaḥ. yathā rūpiṇām iti vistaraḥ. yathā rūpiṇāṃ rūpaniśrite nikāyasabhāgajīvitendriye. evam arūpiṇāṃ kiṃ niśrite iti vākyārthaḥ. tad etat dvayam anyonyam iti. nikāyasabhāgo jīvitendriyaṃ niśritya pravartate. jīvitendriyaṃ ca nikāyasabhāgam iti. kim arthaṃ na tad eva dvayam anyonyam iti. kiṃ rūpaniśrayeṇeti abhiprāyaḥ. tatredānīm iti. [Tib. 245b] tatrārūpyadhātau kena balavattvaṃ tayor nikāyasabhāgajīvitendriyayoḥ. tad etac cittasaṃtatau samānam iti. asāv api cittasaṃtatiḥ samāpattiviśeṣāj jātā bhavatīti na dvayaṃ niśritya pravartiṣyati. anāśritaiva pravartiṣyata iti. cittacaitteṣu vā samānam iti prakṛtaṃ. kiṃ punaḥ samānaṃ anyonyaniśrayatvaṃ. yathā nikāyasabhāgo jīvitendriyaṃ niśritya pravartate. jīvitendriyaṃ ca nikāyasabhāgaṃ niśritya pravartate. tathā cittaṃ niśritya caittāḥ pratvartiṣyaṃte. caittāṃś ca niśritya cittaṃ pravartiṣyata iti. tadanyāśrayakalpanā niḥprayojaneti. yasyāś cittasaṃtater iti vistaraḥ. cittasaṃtater ākṣepāya hetur ākṣepahetuḥ karmakleśalakṣaṇaḥ. vigatā tṛṣṇāsyeti vītatṛṣṇaḥ. na vītatṛṣṇo 'vītatṛṣṇaḥ. kva. rūpe. tasyāś cittasaṃtateḥ saha rūpeṇa saṃbhavād rūpaṃ niśrītya (Abhidh-k-vy 257) pravṛttiḥ. hetos tadvimukhatvād iti. ākṣepaheto rūpavimukhatvād ity arthaḥ.

vajravālakavad iti. vajreṇa pratisaṃyukto vālako 'ṅgulīyakaḥ kaṭako vā vajravālakaḥ. maricapānakavac ca. yathā maricaiḥ pratisaṃyuktaṃ pānakaṃ maricapānakaṃ. madhyapadalopāt. tadvat. kāmapratisaṃyukto dhātuḥ kāmadhātur ityādiḥ. [Tib. 246a] rūpaṇīyo veti. bādhanīya ity arthaḥ. rūpayogāc ca sa śakyate bādhituṃ. tadbhāva ārūpyam iti. yadā dhātūttarapadam etad bhavati. tadārūpyadhātur iti yujyate. yadā tu niruttarapada ārūpyaśabdaprayogaḥ. tadyathā atikramya rūpāṇy ārūpyā iti. tadā ārūpā evārūpyā iti svārthe taddhitāt parigrahaḥ kāryaḥ. ārūpye vā sādhava ārūpyā iti paśyāmi. kāmānāṃ vā dhātur iti ṣaṣṭhīsamāsenaiva sādhayati vināpi pratisaṃyuktaśabdalopena. kaś cāsau kāmānāṃ dhātur ity āha. kāmān yo dadhātīti. evaṃ rūpārūpyadhātū veditavyāv iti. rūpāṇāṃ dhātuḥ rūpadhātur iti. rūpāṇi yo dadhātīti. ārūpyasya dhātur ārūpyadhātur ārūpyaṃ yo dadhātīti. kavaḍīkārāhāramaithunopasaṃhita rāga iti. kavaḍīkriyate iti kavaḍīkāraḥ. sa evāhāraḥ. kavaḍīkārāhāraḥ. mithune bhavo maithunaṃ. dvandvāliṃganādi. kavaḍīkārāhāramaithunābhyām upasaṃhitaḥ saṃbaddho janita iti vā kavaḍīkārāhāramaithunopasaṃhitaḥ. rāgaḥ kāmaḥ. kāmyate 'neneti kāma iti kṛtvā. katham evaṃ gamyata iti sthaviraśāriputrabhāṣitayā gāthayā tam arthaṃ darśayati.

[Tib. 246b] na te kāmā yānīti

vistaraḥ. ājīvakena yad uktaṃ gāthāṃtareṇa

bhikṣoḥ kāmavitarkaṃ kalpayataḥ kāmabhogitvam

iti. tad abhyupagataṃ sthavireṇa. trividho hi kāmopabhogaḥ. kāyena vācā manasā ca. tatrāvītarāgo manasā kāmopabhogitve 'pi sati nābhikṣur bhavati. kevalaṃ tv asya śīlam apariśuddhaṃ vartate. yas tu kāyena vācā tāthāgatīṃ śikṣāpadabandhalekhāṃ laṃghayitvā kāmāṃ paribhuṃkte. sa kāmopabhogy abhikṣur bhavatīti. tasmāt sa doṣāntaram āha.

te cet kāmā

iti vistaraḥ. yadi tava

citrā

rūpādayo viṣayāḥ

kāmā

iti pakṣaḥ śāstā te avītarāga ity abhyupagataḥ. tena

śāstāpi te bhavitā

bhaviṣyati

Abhidh-k-vy 258

kāmabhogī dṛṣṭvaiva rūpāṇi manoramāṇi.

kāyenāpy upabhuṃjāno 'pi tān viṣayān iti prasaktaṃ. na caivam iṣyate. tasmāt

saṃkalparāgaḥ puruṣasya kāma

iti siddhaṃ.

kecaneti. kecid ity arthaḥ. nety āheti. pratiṣedhayati. yasmād dhātvantaradharmā dhātvantare samudācaraṃty adhātupatitāś ca. kāmadhātau hi traidhātukānāsravā dharmāḥ samudācaraṃti. evaṃ rūpadhātau kāmāvacaraṃ hi nirmāṇacittaṃ tatra samudācarati. ārūpyadhātāv ārūpyāvacarā [Tib. 247a] anāsravāś ca. tasmāt pratiṣedhayati neti. kiṃ tarhi. yeṣu kāmarūpārūpyarāgā anuśerate. yeṣu kāmarāgo 'nuśete ālaṃbanataḥ saṃprayogato vā yathāsaṃbhavaṃ. te kāmapratisaṃyuktāḥ. yeṣu rūpārūpyarāgāv anuśayāte. te yathākramaṃ rūpārūpyapratisaṃyuktā iti. idam idānīṃ tad aśvabandhīyam iti. aśvaś cāśvabandhaś cāśvabandhaṃ. aśvabandham ivāśvabandhīyaṃ. atha vāśvabandhasyedam aśvabandhīyam aśvabandhīyam iti. kasyāyam aśvabandha iti kaścit pṛcchati. tasyetaraḥ kathayati. yasyāyam aśva iti. sa punaḥ pṛcchati. kasyāyam aśva iti. itaraḥ punaḥ kathayati. yasyāyam aśvabandha iti. ubhayam api na jñāyate. aśvabandho 'śva iti ca. yathedam ubhayam asiddhenānyonyena na paricchidyate. tathehāpi na rāgair dhātavaḥ sādhyaṃte. dhātubhiś ca rāgā ity ubhayam apy etan na sidhyati. kṛtanirdeśāni hi sthānāni kāmadhātāv iti.

narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ kāmadhātuḥ sa narakadvīpabhedena viṃśatir

iti kāmadhātau kṛtanirdeśāni sthānāni. teṣu sthāneṣv avītarāgasya yo rāgaḥ. sa kāmarāga iti. evaṃrūpārūpyarāgāv iti. kṛtanirdeśāni hi sthānāni. kāmadhātor

ūrdhvam sapadaśa sthāno [Tib. 247b] rūpadhātur

iti. teṣv avītarāgasya yo rāgaḥ. sa rūparāgaḥ. tathā kṛtanirdeśopapattir ārūpyadhātoḥ.

ārūpyadhātur asthāna upapattyā caturvidha

iti. teṣv avītarāgasya yo rāgaḥ. sa ārūpyarāga iti. yathāyogam iti. sthānanirdeśāpekṣaṃ. dhyānārūpyeṣu rāga iti. samāpattyupapattidhyāneṣu rāgo rūparāgaḥ. evam ārūpyarāgaḥ. nirmāṇacitte kathaṃ kāmarāga iti. kāmāvacare nirmāṇacitte dhyānaphale kathaṃ kāmavītarāgāṇāṃ kāmarāgaḥ yatas tasya kāmāvacaratvaṃ. yadā hy asāv avītarāgaḥ. tadā nirmāṇacittaṃ na samudācarati. yadā nirmāṇacittaṃ samudācarati. tadā na tasya rāga utpadyate. (Abhidh-k-vy 259) katham asya kāmarāgeṇa vinā kāmāvacaratvaṃ vyavasthāpyate ity arthaḥ. śrutvā parihāya ca tadāsvādanād iti. śrutvā tat parato nirmāṇacitte 'sya rāga utpadyate. parihāya vā ātmīyān nirmāṇacittāt. tasyāsvādanād iti. evaṃdhyāyinaḥ kāmāvacareṇa nirmāṇacittena kāmāvacaraṃ nirmāṇaṃ nirmiṇvantīti śrutvā tadālambano rāga utpadyate. anusmṛtya cātmīyaṃ tatra rāga utpadyate. nirmāṇavaśeneti. manoharaṃ nirmāṇaṃ dṛṣṭvā [Tib. 248a] nirmāpake citte nirmāpakasya vā citte rāgaḥ darśayatītthaṃ nirmāṇacittaṃ yasyedṛśaṃ nirmāṇam iti. gandharasanirmāṇād veti. yat kāmāvacaranirmāṇanirmāpakaṃ. kāmāvacaraṃ tac cittaṃ. kāmāvacaradharmahetutvāt. ghaṭahetucittavat. yat tu na kāmāvacaraṃ. na tat kāmāvacaradharmahetuḥ. tadyathā rūpāvacaraṃ cittam. ata evāha. rūpāvacareṇa tayor anirmāṇād iti. kasmāt punaḥ rūpāvacareṇa cittena tayor gandharasayor anirmāṇaṃ. tayor gandharasayoḥ kavaḍīkārāhārasvabhāvatvāt. rūpadhātūpapannaṃ ca tadvītarāgatvād iti.

īṣādhāra iti. īṣāpramāṇavarṣādhāraḥ. nāsti vīcir vā antarikā veti. nairantaryaṃ darśayati. na tūktam ūrdhvam adhaś ceti. ato lokadhātūnāṃ tiryag evāsthānam iti darśayati.

(III.4) paṃcamyāś ca pradeśa iti. devagateḥ ṣaṭ kāmāvacarā devā uktāḥ. śeṣā rūpārūpyāvacarāḥ. anyathā hi gatisaṃbhedaḥ syād iti. gatimiśratā. yadi kuśalakliṣṭā api syuḥ gatisaṃbhedaḥ syāt. manuṣyo narakasamvartanīyaṃ karma karoti. yāvad devopapattisamvartanīyam. ity ato manuṣyagatir narakagatir api syāt. yāvad devagatir api. teṣāṃ karmaṇāṃ tadgatiparyāpannatvāt. kāmadhātūpapannaś cordhvabhūmikaiḥ kleśaiḥ samanvāgataḥ kāmāvacareṇa ca [Tib. 248b] sārvagatikena kliṣṭena samanvāgata iti. sa eva manuṣyo nārako yāvad deva iti syāt. sattvākhyā eveti. karmānurūpeṇātmabhāvatas tadgamanāt. ata evoktaṃ.

yathākarma gamiṣyaṃti puṇyapāpaphalopagā

iti. na bhājanasvabhāvā iti. na cāntarābhavasvabhāvā iti. asya pratipādanārthaṃ jñāpakam ānayaṃti prajñaptiṣūktam iti vistaraḥ. sahetukāḥ sagamanā iti. hetuḥ karmabhavaḥ. gamanam antarābhavaḥ. gamyate 'neneti kṛtvā. gatis tu gamyata iti gatiḥ. taddhetoḥ karmabhavasya tābhyo bahiṣkaraṇāt. kuśalākuśalasya karmabhavasya tābhyo gatibhyo bahiṣkaraṇāt. kaśmīre bhavāḥ kāśmīrakāś ca sūtraṃ paṭhantīti. muktakaṃ tat sūtraṃ te eva paṭhanti nānya ity abhiprāyaḥ. nārakāṇām iti vistaraḥ. narakānukūlā nārakāḥ. teṣām iti vistaraḥ. kāyavāṅmanovaṃkānāṃ śāṭhyasamutthitānāṃ karmaṇāṃ doṣakaṣāyāṇāṃ (Abhidh-k-vy 260) dveṣarāgasamutthitānāṃ. ato 'py anivṛtāvyākṛtā eva gataya iti. yasmād uktaṃ nirvṛtte vipāke nārake iti saṃkhyāṃ gacchatīti. gatiṣu sarve 'nuśayā anuśerata iti prakaraṇagranthaḥ parihāryaḥ. vaktavyaḥ parihāra ity arthaḥ. virodhaprasaṃgāt. yadi hi paṃca prakārā dharmā gatisvabhāvā bhaveyuḥ. evaṃ sarve 'nuśayā [Tib. 249a] anuśayīran. yadi tv anivṛtāvyākṛtā eva gatayaḥ syuḥ. evaṃ vaktavyaṃ syāt. bhāvanāprahātavyāḥ sarvatragāś ceti. anivṛtāvyākṛtā hi saṃskṛtā dharmā bhāvanāprahātavyā eva. teṣu ca bhāvanāprahātavyāḥ sarvatragāś cānuśayā anuśerate ālambanataḥ prayogato vā. nānye. tena jñāyate nānivṛtāvyākṛtā eva gataya iti. saṃdhicittāni hi gatīnāṃ paṃca prakārāṇīti. saṃdhicittāni gatīnāṃ praveśāḥ. teṣāṃ paṃcaprakāratvāt. duḥkhadarśanaprahātavyaṃ yāvad bhāvanāprahātavyam iti. tatra sarve 'nuśayā anuśerata iti yuktaṃ. grāmopavicāragrahaṇavad iti. grāmaparisāmantakagrahaṇavad ity arthaḥ. paṃcasu kaṣāyeṣv iti. paṃca kaṣāyāḥ. āyuḥkaṣāyaḥ kleśakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaḥ sattvakaṣāyaś ca. teṣu. kleśadṛṣṭikaṣāyau pṛthag uktau. kleśakaṣāyād dṛṣṭikaṣāyaḥ pṛthag ukta ity arthaḥ. anayoḥ pṛthagvacanaṃ gṛhasthapravrajitapakṣādhikārāt. gatihetujñāpanārtham iti. gatīnāṃ karmodbhavo hetur iti. antarābhave 'py eṣa prasaṃga iti. evam antarābhavo 'pi gatiś ca syāt. pṛthak cāsya vacanaṃ syāt gatigamanajñāpanārtham iti. gacchaṃti tām iti. karmasādhanaparigrahaḥ [Tib. 249b]. na cāntarābhava evaṃ yujyata iti na gatiḥ. ārūpyā apīti vistaraḥ. ārūpyā na gatiḥ syuḥ. cyutideśa evotpādāt. ārūpyagā hi yatra cyavante vihāre vā vṛkṣamūle vā yāvac caturthyāṃ dhyānabhūmau. tatraivotpadyanta iti. antarābhavavan na gatis syāt. evaṃ tarhīti. pūrvapakṣaṃ parityajya pakṣāṃtaram āśriyaṃte. gatyor antarā aṃtarāle bhavatīti aṃtarābhava ity anvārthasaṃjñākaraṇān nāntarābhavo gatir iti. vaibhāṣikā āhuḥ. yat tarhīti vistaraḥ. nirvṛtte vipāka iti vipākaśabdavacanād vipākasvabhāvā gatir iti tadabhiprāyaḥ. itara āha. nirvṛtte vipāke nāraka iti nārako vyavasthāpyate. na tūktaṃ vipāka eveti. na tūktaṃ vipākasvabhāvaiva gatir iti. kiṃ tarhi. vipākavipākasvabhāvā gatiḥ. tasmāt kuśalakliṣṭā api gatayo bhavantīty abhiprāyaḥ. vaibhāṣikaḥ punar āha. yat tarhy uktaṃ tatreti vistaraḥ. anyatra tebhyo dharmebhya iti. vipākajebhya ity abhiprāyaḥ. na tu skandhāntarapratiṣedhaṃ karotīty adhikṛtaṃ. tāś ceti vistaraḥ. avyākṛtatvapakṣe 'pi dvaividhyaṃ. aupacayikasvabhāvā apīti. apiśabdād vipākasvabhāvā apīti. yathoktaṃ

vipāko jīvitaṃ [Tib. 250a] dvedhā dvādaśeti.

(Abhidh-k-vy 261) naiṣyandikās tu na gṛhyante. vipākasvabhāvā evety ācāryasaṃghabhadraḥ pūrvam eva pakṣam icchati.

(III.5, 6ab) kāmāvacarāḥ ṣaṭ prathamadhyāṇikāś ca. katame te. bahirdeśakanayena brahmakāyikāḥ brahmapurohitā mahābrahmāṇaś ca prathamābhinirvṛttavarjyāḥ. kāśmīranayena punaḥ brahmakāyikā brahmapurohitāś ca prathamābhinirvṛttavarjyāḥ. brahmapurohiteṣy eva hi teṣāṃ nayena mahābrahmāṇo na sthānāntaranayāḥ. anekavarṇaliṃgasaṃsthānatvād iti. varṇo nīlatvādiḥ. liṃgaṃ vastrābharaṇādi. saṃsthānaṃ dairghyādi.

āroha unnatatā. pariṇāhas tiryakpramāṇaṃ. ākṛtivigrahaḥ ākṛtilakṣaṇo vigraha ākṛtivigrahaḥ. evaṃ viśeṣite vedānādīnāṃ vigrahaḥ paryudasto bhavati. nāsāv ākṛtilakṣaṇa iti. vigrahaḥ punaḥ śarīraṃ. vāgbhāṣā vāguccāraṇaṃ. katham idānīm iti vistaraḥ. prathamadhyānapratyāgamanena tair dvitīyaṃ tyaktam. tadbhūmikaṃ dvitīyadhyānabhūmikaṃ. pūrvanivāsaṃ katham anvasmārṣuḥ. na tāvat prathamadhyānabhūmikena cittena tadaviṣayatvāt. na dvitīyadhyānabhūmikena tasyālabdhatvāt. punar labdham iti cet. ata āha. labdhāyāṃ ceti vistaraḥ. śīlavrataparāmarśadṛṣṭir mahābrahmālambanā prathamadhyānabhūmikaiva yujyate. sā ca dvitīyadhyānalābhāt prahīṇā na samudācarati. dvtīyadhyānabhūmiketi [Tib. 250b] cet. na. adharālambanatvāyogāt. na hy adharabhūmyālambanaḥ kaścid api kleśa iṣyate. antarābhavasthā adrākṣur iti. antarābhavasthās te taṃ mahābrahmāṇaṃ dṛṣṭvaivam ūcuḥ. imaṃ vayaṃ sattvam adrākṣmeti. ayam api pakṣo na ghaṭate. tathā hi tatrāpy antarābhave dīrgham adhvānam avasthātuṃ na saṃbhavaty upapattipratibandhābhāvāt śuklaśoṇitānapekṣatvāt. teṣāṃ kathaṃ bhavatīyaṃ buddhir imaṃ vayaṃ sattvam adrākṣma dīrghāyuṣaṃ dīrgham adhvānaṃ tiṣṭhantam iti. dīrghādhvāvasthānāvabodho na prāpnotīty arthaḥ. tasmāt tatrasthā eveti vistaraḥ. prathamadhyānabhūmisthā eva tasya mahābrahmaṇaḥ pūrvavṛttāntaṃ samanusmarantaḥ utpadyamānāvasthāyām eva taṃ mahābrahmāṇaṃ pūrvotpannaṃ dīrgham adhvānaṃ tiṣṭhantaṃ dṛṣṭavantaḥ. dṛṣṭvā ca paścād uttarakālam adrākṣmety eṣām babhūva. buddhir iti vākyaśeṣaḥ. evaṃ tu satīdam aparihṛtaṃ bhavet. asya ca sattvasyaivaṃ cetasaḥ praṇidhiḥ. vayaṃ copapannā iti. upapattipratilaṃbhikena prathamadhyānabhūmikena tasya mahābrahmaṇa evaṃ cetasaḥ praṇidhim anvasmārṣuḥ. samānabhūmikatvāt. ity adoṣa eṣaḥ. tatsakāśaṃ śravaṇād vā.

nanu ca śubhakṛtsneṣv apy eṣa prasaṃgaḥ. ekatvakāyā nānātvasaṃjñina iti. kathaṃ. yathoktaṃ. te hi maulyāṃ bhūmau sukhendriyaparikhinnāḥ (Abhidh-k-vy 262) sāmantakopekṣendriyaṃ saṃmukhīkurvaṃtīti vistareṇa [Tib. 251a] vaktavyaṃ syāt. te caikatvakāyā ekatvasaṃjñina iti paścād vakṣyate. tena sukheneti. tṛtīyadhyānabhūmikena. cetasa utplāvakatvād iti. audbilyakaratvāt. indrasukheneti dvitīyadhyāna. āgamavyapagamasaṃjñitvāt. aciropapannānām āgamasaṃjñitvāt. ciropapannānāṃ vyapagamasaṃjñitvāt. atha vāciropapannānām āgamasaṃjñitvāc ciropapannānām āgamavyapagamasaṃjñitvāt. bhītabhītasaṃjñitvāt. yathākramam aciraciropapannatvāt te nānātvasaṃjñinaḥ. na sukhāduḥkhāsukhasaṃjñitvāt yathoktaṃ vaibhāṣikair iti.

prathame dhyāne kliṣṭayā saṃjñayeti. śīlavrataparāmarśasaṃparayuktayā akāraṇe kāraṇābhiniviṣṭatvāt. dvitīye kuśalayā saṃjñayeti. sāmantakamaulasaṃgṛhītatvāt. tṛtīye vipākajayā saṃjñayeti. vipākajasukhasaṃprayogāt.

ārūpyās trayo yathāsūtram iti. arūpiṇaḥ santi sattvā ye sarvaśo rūpasaṃjñānāṃ samatikramād anantam ākāśam ity ākāśānaṃtyāyatanam upasaṃpadya viharaṃti. tadyathā devā ākāśānaṃtyāyatanopagāḥ. iyaṃ paṃcamī vijñānasthitiḥ. arūpiṇaḥ santi sattvā ye sarvaśa ākāśānaṃtyāyatanaṃ samatikramyānaṃtyaṃ vijñānam iti vijñānānaṃtyāyatanam [Tib. 251b] upasaṃpadya viharaṃti. tadyathā vijñānānaṃtyāyatanopagā devāḥ. iyaṃ ṣaṣṭhī vijñānasthitiḥ. arūpiṇaḥ santi sattvā ye sarvaśo vijñānānaṃtyāyatanaṃ samatikramya nāsti kiṃcid ity ākiṃcanyāyatanam upasaṃpadya viharaṃti. tadyathākiṃcanyāyatanopagā devāḥ. iyaṃ saptamī vijñānasthitir iti.

paṃca skaṃdhāś catvāraś ca yathāyogam iti. ākāśānaṃtyāyatanāditrayapratisaṃyuktāś catuḥskandhāḥ. anyapratisaṃyuktāḥ paṃcaskaṃdhāḥ.

śeṣaṃ tatparibhedavad

iti. paribhidyate 'neneti paribhedaḥ. tasya vijñānasya paribhedas tatparibhedaḥ. so 'smin vidyata iti tatparibhedavat. śeṣaṃ durgatyādi. apāyeṣu cobhayaṃ nāstīti. nehasathānāṃ gaṃtukāmatā. na tatrasthānāṃ vyuccalitukāmatā. apaṭupracāratvād iti. cittacaittānām atra mandapracāratvāt. abalavad vijñānaṃ na tiṣṭhatīti yuktaṃ vaktuṃ. (III.6cd, 7ab) bhavāgrāsaṃjñisattvāś ca sattvāvāsā naveti.

sūtra uktaṃ. nava sattvāvāsāḥ. katame nava. rūpiṇaḥ santi sattvā nānātvakāyā nānātvasaṃjñinaḥ. tadyathā manuṣyāḥ tadekatyāś ca devāḥ. ayaṃ prathamaḥ sattvāvāsaḥ dvitīyatṛtīyacaturthā api yathā vijñānasthitiṣu. tathā vaktavyāḥ. ayaṃ tu viśeṣaḥ. [Tib. 252a] rūpiṇaḥ saṃti sattvā asaṃjñino 'pratisaṃjñinaḥ. tadyathā devā asaṃjñisattvāḥ. ayaṃ paṃcamaḥ sattvāvāsaḥ. (Abhidh-k-vy 263) ārūpyāṇāṃ ca sattvāvāsānāṃ trayo vijñānasthitivad vaktavyāḥ. caturthas tv ārūpyaḥ arūpiṇaḥ saṃti sattvāḥ sarvaśa ākiṃcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharaṃti. tadyathā devā naivasaṃjñānāsaṃjñāyatanopagāḥ. ayaṃ navamaḥ sattvāvāsa iti. asaṃjñisattvebhyo ye 'nye caturthadhyānopagāḥ kiṃ te sattvāvāsā uta neti. nety āhuḥ. kasmād evam uktam ācāryeṇa ke punar anye. apāyā iti. mukhamātram etad uktaṃ. asaṃjñisattvāsaṃgṛhītāś caturthadhyānopagā ity api vaktavyam. ihāpi tad eva kāraṇaṃ vaktavyaṃ yad vijñānaṣthitiṣūktaṃ. ihasthānāṃ hy apāyagamanaprārthanā nāsti. tatrasthānāṃ ca na vastukāmateti. nāpāyāḥ sattvāvāsāḥ. asaṃjñisattvāsaṃgṛhīteṣu bṛhatphaleṣu yady apīhasthānāṃ gamanaprārthanāsti. tatrasthānāṃ pṛthagjanānām āsaṃjñikapravivikṣā bhavati. āryāṇāṃ tv anabhrakapuṇyaprasaveṣv api śuddhāvāsārūpyapravivikṣā. parinirvātukāmatā ca śuddhāvāsānām api. iti [Tib. 252b] na teṣāṃ tatrāvasthāne buddhiḥ. ato na te sattvāvāsā ity ācāryasaṃghabhadraḥ. anye punar vyācakṣate. ke punar anye. apāyā iti apāyānām eva vacanād anabhrakādayaḥ sattvāvāsā iṣṭā ācāryasyeti. tair yuktir anveṣṭavyā. baṃdhanasthānavad iti. yathā baṃdhanasthānāni na sattvāvāsāḥ anicchāvasanāt. evam apāyā iti.

(III.7cd, 8ab) rūpopagā vijñānasthitir iti. vijñānaṃ tiṣṭhaty asyām iti vijñānasthitiḥ. upagacchatīti upagā. vijñānasya samīpacāriṇīty arthaḥ. rūpaṃ ca tad upagā ca sā rūpopagā. evaṃ yāvat saṃskārāś ca te upagā ca saṃskāropageti. bhagavadviśeṣas tu vyācaṣṭe. rūpopagā vijñānasthitir yāvat saṃskāropageti sautrāntikānāṃ nayenocyate. tatra vijñānasthitir bhavasaṃtatyanucchedaḥ. rūpam upagam asyā vijñānasthiteḥ. seyaṃ rūpopagā. upagam iti upagamyate tadātmīyata iti. evaṃ yāvat saṃskārā upagā asyā vijñānasthiteḥ. seyaṃ saṃskāropagā. atha vā tṛṣṇā sthitiḥ. tiṣṭhaty anayā vijñānaṃ. punarbhavasaṃtatyanucchedāt. iti kṛtvā vijñānasya sthitir vijñānasthitiḥ. sā rūpam upagacchati tadabhiṣvaṅgata iti rūpopagā. evaṃ yāvat saṃskāropagā. vaibhāṣikāṇāṃ punar nayena kārakārtho na śakyate yojayitum [Tib. 253a] iti dūṣayati. atra brūmaḥ. dvividhe 'py asmin vyākhyāne rūpādivyatiriktā vijñānasthitir uktā. tā hi

catvāraḥ sāsravāḥ skandhā

iti

catuṣkoṭis tu saṃgraha

ity etat sarvaṃ nirastaṃ bhavatīti doṣāṃtaraṃ. tasmāt pūrvakam eva vyākhyānaṃ (Abhidh-k-vy 264) sādhu. etad vaibhāṣikavyākhyānaṃ varṇayāmo na tair evaṃ vyākhyātaṃ. rūpam upagacchatīti rūpopagā vijñānasthitir ityādi. apare punar vyācakṣate. rūpopagā vijñānasthitir iti. rūpasvabhāvety arthaḥ. yathānyatroktaṃ. khakkhaṭakharagatam iti. svabhāvārtho gatyartha ity abhiprāyaḥ. sthātuḥ parivarjanena. anyo loke sthātā devadattādir anyā sthitiḥ sthānaṃ gṛhādikam ity arthaḥ. vijñānaṃ vāhayati pravartayatīty arthaḥ. naunāvikanyāyena. yathā nāviko nāvaṃ vāhayati. tadvat. na tu vijñānaṃ vijñānam evābhirūhya vāhayatīty arthaḥ. ekasaṃtāne vijñānadvayāsamavadhānaṃ. parasaṃtānavijñānaṃ tu yady api yugapad bhavati. na tu taditarasya samīpe vartata iti na tat tasya sthitir bhavati.

nandī saumanasyaṃ. sapta ca vijñānasthitayaḥ paṃcaskaṃdhasvabhāvāḥ tat katham iti. saptasu vijñānasthitiṣu paṃcaskaṃdhasvabhāvatveneṣṭāsu tat kathaṃ vijñānaṃ na vijñānasthitir [Tib. 253b] iṣṭam iti. evaṃ tarhīti vistaraḥ. abhedenaikapiṇḍarūpeṇa rūpādīnāṃ skaṃdhānām upapattyāyatanasaṃgṛhīteṣu skaṃdheṣu manuṣyādinikāyasabhāgasaṃgṛhīteṣu. sābhirāmāyāṃ sabhiratyāṃ. vijñānapravṛttau vijñānaṃ vijñānasthitiḥ saptavijñanasthitideśanāyām abhiprīyate. pratyekaṃ tv ekamekaṃ skaṃdhaṃ prati yathā rūpādayo vijñānasya saṃkleśāya bhavaṃti. āśrayasaṃprayogasahabhūbhāvenopagatatvāt. naivaṃ kevalaṃ pṛthag vijñānaṃ. kiṃ. saṃkleśāya bhavatīty adhikṛtaṃ. kasmāt. yugapadāśrayatvādyayogāt. tasmāc caturvijñanasthitideśanāyāṃ kevalaṃ pṛthag vijñānaṃ na sthitiḥ proktam. tathā vineyajanāpekṣayā hy ekatra sūtre 'nyathā vijñānasthitir uktā. anyatra cānyatheti. ata āha. api ca kṣetrabhāveneti vistaraḥ. vijñānasya kṣetrabhāvena catasro vijñānasthitayo rūpavedanāsaṃjñāsaṃskārasvabhāvā deśitāḥ. vijñānaṃ bījabhāvena vapanīyarūpeṇa sopādānaṃ svabhūmikayā tṛṣṇayā satṛṣṇaṃ. kṛtsnam eva saṃtānagataṃ deśitam iti. na punar bījaṃ bījasya kṣetrabhāvena vyavasthāpayāṃ babhūva bhagavān. na hi loke bījaṃ kṣetrabhāvena vyavasthāpyate. ye ca dharmā iti vistaraḥ. [Tib. 254a] ye ca dharmā vijñānasya sahavartino rūpādayaḥ. ta eva kṣetrabhāvena sādhutarā bhavaṃti. sahavarti hi bījasya kṣetraṃ loke dṛśyate. vijñānaṃ tu vijñānena saha na vartate yugapadabhāvāt. atītānāgatās tarhi rūpādayo na vijñānasthitayaḥ prāpnuvaṃti. te 'py atītānāgatā yathāsvam atītānāgatānāṃ vijñānānāṃ sthitayo bbhavaṃti. tasmāt svabhūmau sarva eva sāsravā rūpādayo vijñānasthitayo bhavantīty avagantavyaṃ.

prathamā koṭir iti vistaraḥ. saptasu yad vijñānam iti. paṃcaskaṃdhasvabhāvatvāt saptānāṃ vijñānasthitīnāṃ. tatra vijñānaṃ saṃgṛhītaṃ. na catasṛṣu. (Abhidh-k-vy 265) vijñānasya tatrāgrahaṇāt. vijñānavarjyāḥ skaṃdhā iti. apāyādiṣv api vijñānaṃ na catasṛṣu saṃgṛhītaṃ. na saptasu apāyādiṣu vijñānaparibhedenāgrahaṇāt. saptasu catvāraḥ skaṃdhā iti. saptasu vijñānasthitiṣu ye vijñānavarjyāś catvāraḥ skamdhā uktāḥ. te catasṛṣv api vijñānasthitiṣu saṃgṛhītāḥ. ubhayātrāpi saṃgṛhītāḥ ity tṛtīyā koṭiḥ. caturthy etān ākārān sthāpayitveti. apāyeṣu caturthe dhyāne bhavāgre ca yad vijñānam anāsravāś ca dharmāḥ.

(III.8cd, 9) yac caitad gatyādibhedabhinnam iti. ādiśabdena [Tib. 254b] bhājanāṃtarābhavabhūmyādir gṛhyate. jarāyur yena mātuḥ kukṣau garbho veṣṭitas tiṣṭhati. tasmāj jātā jarāyujāḥ. bhūtasaṃsvedajā iti. bhūtānāṃ pṛthivyādīnāṃ saṃsvedād dravatvalakṣaṇāj jātā bhūtasaṃsvedajāḥ. avikalāś cakṣurindriyādyavaikalyāt. ahīnendriyāḥ kāṇavibhrāntāder abhāvāt. sarvāṅgair upetā hastapādādibhiḥ. sarvaiś ca pratyaṃgair aṃgulyādibhir upetāḥ. sakṛd upajāyaṃte. na kalalādyanupūrvyā aṇḍājādivat. upapādane upapattau sādhukāritvāt. śuklaśoṇitādyanupādānena sakṛd upajātatvāt. upapādukā ity ucyaṃte. krauṃcīnirjātāv iti vistaraḥ. bhinnayānapātrau kila vaṇijau samudratīre krauṃcīṃ samabhigatau. tato nirjātau śailopaśailau sthavirāv iti. paṃcālarājasyeti. tasya mahādevyāḥ paṃcāṇḍaśatāni jātāni. tena rājñā maṃjūṣāyāṃ prakṣipya gaṃgāyām avavāhitāni. licchavirājena sāṃtaḥpureṇa snāyatā sā maṃjūṣohyamānā dṛṣṭā udghāṭitā ca. tasyāṃ paṃcaśatāni dārakāṇāṃ dṛṣṭāni gṛhītāni ceti. māṃdhātṛprabhṛtayaḥ saṃsvedajāḥ. kathaṃ. upoṣadhasya kila rājño mūrdhni piṭako jātaḥ. tasya vṛddher anvayāt paripākānvayāt paribhedānvayād dārako jātah. so 'yaṃ māndhāteti saṃsvedajo bhavati. rājñaḥ khalv api māṃdhātur jānūpari piṭakau jātau [Tib. 255a] tayor vṛddher anvayāt pūrvavad yāvad dārakau jātau. tāv imau cārūpacārau. brahmadattasya kila rājña urasi piṭako jātaḥ. tasya vṛddher anvayāt pūrvavad yāvad dārikā jātā. seyaṃ. kapotamālinīti. āmrapāly api kadalīstaṃbhāj jāteti śrūyate. prāthamakalpikā iti.

prāg āsan rūpivat sattvā

iti vacanāt. suparṇī garuḍaḥ. pretānāṃ jarāyujatvasiddhyartham ucyate. āyuṣmata iti vistaraḥ. kathaṃ gamyate jarāyujatvasiddhyartham iti.

rātrau paṃcatāṃ janitveti

vacanāt. nanu ca sutarām upapādukatvasiddhyartham iti gamyate. paṃca rātrau

divā paṃca tathāparān. nāsti tṛptis tathāpi me

iti vacanāt. jarāyujair hi bhakṣitais tṛptir bhavet. jarāyujasiddhyartham eva. nopapādukasiddhyarthaṃ. rātrau paṃcānāṃ sakṛjjanma divā capareṣāṃ (Abhidh-k-vy 266) paṃcānāṃ na virudhyate. tāvatkālena tadātmabhāvaparipūritaḥ. krameṇāpi ca rātrau paṃcānāṃ divāpareṣāṃ paṃcānāṃ janma na virudhyate. sattvajātiḥ sā tādṛśī karmaṇāṃ cāciṃtyo vipāka iti. abhipravṛddhajighāṃsādoṣatvāt tu nāpi tṛptir astīti.

prāptopapattivaśitvo 'pīty anena jarāyujopapattau karmabalātkārayogaṃ darśayati. yathānyatīrthyā apabhāṣanta iti. anyatīrthyā maskariprabhṛtayaḥ. yathoktaṃ nirgranthaśāstre ṛddhiṃ bhadanta ko [Tib. 255b] darśayti. māyāvī gautama iti. tathā bhagavantam evoddiśyānyatroktaṃ. kalpaśatasyātyayād evaṃvidho loke māyāvī prādurbhūya māyayā lokaṃ bhakṣayatīti. upajīvatīty arthaḥ. bāhyabījābhāvād iti. bāhyasya śukaśoṇitakardamāder abhāvād ity arthaḥ ādhiṣṭhānikīm iti. yad adhitiṣṭhati idam evaṃ bhavatv iti tad adhiṣṭhānaṃ. tat prayojanam asyās tatra vā bhavā ṛddhir ādhiṣṭhānikī. tām icchatāṃ bauddhānāṃ na yukta eṣa parihāra iti. katamaḥ. ya uktaḥ. śarīradhātūnām avasthāpanārtham iti.

praśnāt praśnāntaram utpadyata iti. atha kimarthaṃ caramabhaviko bodhisattva iti praśna ukto vistareṇa. tatra coktaṃ. śarīradhātūnām avasthāpanārtham iti vistaraḥ. tasmāt praśnād idaṃ praśnāntaram upajāyate. yady upapādukānām iti vistaraḥ. kāyanidhanaṃ kāyanāśaḥ. upapādukaḥ suparṇī upapādukaṃ nāgam iti viśeṣaṇadvayaṃ kimarthaṃ. kim anupapādukā api suparṇino nāgāś ca santi. santīty āhuḥ. caturvidhā hi garuḍā nāgāś cāṃḍajādibhedāt. teṣām upapādukā uttamāḥ. saṃsvedajā upottamāḥ. jarāyujā madhyāḥ aṇḍajā jaghanyāḥ. tatropapādukaḥ suparṇī sarvān upapādukādīn uddharati bhakṣārthaṃ. saṃsvedajas trīn saṃsvedajādīn. jarāyujo dvau jarāyujāṇḍajau. [Tib. 256a] aṇḍajo 'ṇḍajam eveti varṇayanti. yāvan na mṛta iti. yadā jīvati. tadā tan māṃsādi nāntardhīyata iti nidarśitaṃ bhavati. na punar mṛtasyāsya tṛpyatīti. na punar mṛtenānena tṛpyatīty arthaḥ. tṛpipūrau vibhāṣeti vibhāṣāṣaṣṭhīṣyate. tasya mṛtasyākāśasyeva bhakṣitasya mānsapiṇḍāntardhānān na tṛpyatīty avagantavyaṃ.

sā hi dve gatī iti narakagatir devagatiś ca. tisṛṇāṃ ca pradeśa iti. tiryakpretamanuṣyagatīnāṃ.

(III.10) gatyantarālatvāt. gatyor antarālatvāt. nanu cāvyākṛtaiva gatir iṣyate. upapattibhavaś caikāṃtena kliṣṭaḥ. maraṇabhavo 'pi kadācit kuśalaḥ kliṣṭo vā bhavati. na gatiḥ. kathaṃ tayor gatiśabdam adhyāropya gatyantarālatvād ity ucyate. naiṣa doṣaḥ. maraṇopapattibhavayor anivṛtāvyākṛtānāṃ nikāyasabhāgajīvitendriyajātyādīnāṃ (Abhidh-k-vy 267) gatisvabhāvānāṃ tatkāle vidyamānatvāt. kāmarūpadhātvoś ca kāyendriyasyāpy avaśyaṃ bhāvāt. na copapattivan maraṇabhavo 'vaśyaṃ kliṣṭo nāpy avaśyaṃ kuśalaḥ. tasmāt teṣu gatiśabdam āropya gatyaṃtarālatvād ity uktaṃ. pade gatyarthatvād iti. pada gatāv iti paṭhyate. tenopapannaśabdasyopagatārthaṃ darśayati.

nopapanno 'ntarābhavaḥ.

kiṃ tarhi. upapadyamāna iti. abhivyaktiḥ samāptiś ceti. ākṣepakeṇa karmaṇā nikāyasabhāgasyābhivyaktiḥ paripūrakaiḥ parisamāptiḥ. [Tib. 256b] sarvasmiṃ janmani karmadvayasya vyāpārāt.

ekaṃ janmākṣipaty ekam anekaṃ paripūrakam

iti vacanāt. atha vā yatra deśe ākṣiptasya karmaṇā nāmarūpasya vipākasya prādurbhāvo 'bhivyaktiḥ. ṣaḍāyatanapūrtiś ca samāptiḥ. sa deśo 'vagantavyaḥ.

(III.11, 12) vrīhisaṃtānasādharmyād

iti vistaraḥ. saṃbadhnaṃs tānaḥ saṃtāno vrīheḥ saṃtāno vrīhisaṃtānaḥ. tena sādharmyād na vicchinnasya bhavasyodbhavo bhavati. yato 'paiti. yatra cotpadyate. tadantarālasaṃtānavartirūpapūrvakam upapattibhavarūpaṃ. svopādānarūpasaṃtānarūpasvabhāvatvāt. vrīhisaṃtānapaścāttararūpavat. saṃtānavartināṃ hi dharmāṇām avicchedena deśāntarotpattyā deśāntareṣu prādurbhāvo dṛṣṭaḥ. tadyathā vrīhisaṃtānasya. vrīhisaṃtānapaścāttararūpaṃ hi yato deśāntarād apaiti. yatra ca deśāṃtara utpadyate. tadantarālasaṃtānavartirūpapūrvakam utpadyate. kṣaṇikavādināṃ hy ayam asmākaṃ siddhāntaḥ. yadā grāmād grāmāṃtaraṃ nīyate vrīhiḥ. na sa viṛhiḥ pūrvatra grāme nirudhya tadgrāmāntarāle 'nutpadyamāno 'nekayojanāntarite 'pi grāmāntara utpadyate. kiṃ tarhi. nirantarākāśadeśotpādanirodhakrameṇotpadyate grāmāntare. tac ca svopādānarūpasaṃtānarūpasvabhāvaṃ. tathopapattibhavarūpam apy utpadyata iti. atrācāryaguṇamatiḥ saha śiṣyeṇācāryavasumitreṇa svanikāyānurāgabhāvitamatir vyākhyānavyāpāram apāsya pratyavasthānapara eva vartate. vayam iha śāstrārthavivaraṇaṃ praty [Tib. 257a] ādriyāmahe. na tad dūṣaṇaṃ. niḥsāratvāt bahuvaktavyabhayāc ca. bhaviṣṇur bhavanaśīlaḥ. vicchinno 'pīti vistaraḥ. ādarśādiṣu bimbāt pratibimbam iti. ādarśodakādiṣu bimbān mukhāt pratibimbaṃ mukhacchāyārūpaṃ vicchinnam utpadyamānaṃ dṛṣṭam ity anenānaikāntikatām udgrāhayati. pratisādhanaṃ vā karoti. yato 'paiti. yatra cotpadyate. na tadantarālasaṃtānavartirūpapūrvakam upapattibhavarūpaṃ. svopādānarūpasaṃtānarūpasvabhāvatvāt. (Abhidh-k-vy 268) pratibimbarūpavad iti. pratibimbaṃ nāmānyad evotpadyate dharmāntaram ity asiddham etad iti. bimbasāmarthyād eva tatrārśādiṣu pratibimbākāraṃ bhrāntaṃ vijñānam utpadyata ity ācāryasyābhiprāyaḥ. na tatra pratibhiṃbaṃ nāma kiṃcid astīty anena dharmyasiddhiṃ nāma dṛṣṭāntadoṣaṃ darśayati. tasmān nānaikāntatāsti. na caitat pratisādhanaṃ sādhv iti. siddhāv api ca satyām

asāmyād anidarśanam

iti. pratibimbasya dravyasattvena siddhāv api satyām asāmyād dārṣṭāntikenānidarśanam anudāharaṇaṃ pratibimbakam iti. kathaṃ tāvad asiddham iti. tāvacchabdaḥ krame. asiddhatāyuktiṃ tāvad darśayann āha.

sahaikatra dvayābhāvād

iti vistaraḥ. tatraiva hi ādarśadeśe ādarśarūpaṃ dṛśyate pārśvasthitena na pratibimbakaṃ. pratibiṃbakaṃ ca tatraiva dṛśyate 'bhimukhāvasthitena nādarśarūpaṃ. na caikatradeśe upādāyarūpadvayasyāsti [Tib. 257b] sahabhāvaḥ. kiṃ kāraṇaṃ. āśrayabhūtabhedāt. āśrayabhūtāni hi taryor bhinnānīti. nāsty ādarśarūpāśrayabhūtair avaṣṭabdhe deśe pratibimbakarūpāśrayabhūtānāṃ tatrāvakāśaḥ. ato nopādāyarūpadvayasyāsti saṃbhavaḥ. tad evaṃ yugapad vijñānadvayasyābhāvāt. upādāyarūpadvayasya caikatra sahabhāvābhāvāt. na tat kiṃcid astīti darśayati. yatraiva hi deśe ādarśarūpaṃ dṛśyate. iti bhimbakaṃ ca tatraiva. na tv anyatra. ko doṣa ity āha. na caikatra rūpadvayasyāsti sahabhāva iti. pūrvavad vādcyaṃ. atha vā

sahaikatra dvayābhāvād

ity asya sūtrasyāyam arthaḥ. ekatra rūpe puruṣadvayasya paśyata evābhāvāt sahadarśanasya pratibimbam asiddham iti vākyadhyāhāraḥ. katham ity āha. digbhedavyavasthitaiḥ puruṣair ekair uttaradigvyavasthitair itarair dakṣiṇadigvyavasthitaiḥ. ekasmiṃ vāpyambudeśe ekasmiṃs taṭākajaladeśe. svābhimukhadeśasthitānāṃ rūpāṇāṃ dakṣiṇataṭordhvasthitāni rūpāṇy uttaradigvyavasthitapuruṣasvābhimukhasthāni uttarataṭordhvasthitāny api rūpāṇi dakṣiṇadigvyavasthitapuruṣasvābhimukhasthāni. teṣām ubhayeṣāṃ. kiṃ pratibimbakaṃ anyonyam upalabhyate. uttaradigvyavasthitair dakṣiṇataṭādhaḥ pratibimbakam upalabhyate. dakṣiṇadigvyavasthitair apy uttarataṭādhaḥ pratibiṃbakam upalabhyate. evam anyonyam upalabhyate. na tūbhayaṃ [Tib. 258a] yugapad upalabhyate iti vākyārthaḥ. na hi svataṭādhaḥ pratibiṃbakaṃ ekataṭasthaiḥ samantato 'pi vāpījalaṃ paśyadbhir upalabhyate. tataḥ kim iti ced ata āha. na tv ekatra rūpe ghaṭe paṭe vā dvayoḥ paśyatoḥ puruṣayoḥ sahadarśanaṃ (Abhidh-k-vy 269) na bhavati. bhavaty evety arthaḥ. iha tu na bhavati sahadarśanam ity ato na tatra rūpāntarotpattir yukteti. atha vāsyāyam arthaḥ. chāyātapayoś ca dvayos sahaikatrabhāvo na dṛṣṭo loke. yatra chāyā bhavati maṇḍape 'nyatra vā. na tatrātapaḥ. yatra vātapo bhavaty abhyavakāśe. na tatra chāyā. upalabhyate ca chāyāstha ādarśe sūryasya pratibimbakam iti. kathaṃ. taṭāke sūryapratibiṃbakam utpadyate. tattaṭākataṭasthe ca chāyāvati maṇḍape ādarśaḥ sthāpyate. tatrādarśake taṭākasthasya sūryapratibiṃbakasyāparaṃ pratibiṃbakam utpadyate. taṭāke ca yat sūryapratibhimbakaṃ. tat sūryasamuttham ity avaśyam. ātapasvabhāvam ity abhyupagaṃtavyaṃ. yac cāparam ādarśe pratibimbakaṃ. tad ātapasvabhāvapratibiṃbakasamuttham ity etad apy avaśyam ātapasvabhāvam abhyupagaṃtavyam. evaṃ sati chāyātapayoḥ sahasvabhāvaḥ syāt. na cānyatra loke chāyātapayoḥ sahabhāva iti. na yukto 'sya pratibiṃbakasya tatra prādurbhāvaḥ. kūpa ivodakam iti. yathā kūpe dūrāntargatam udakam [Tib. 258b] dṛśyate. tathā candrapratibimbakam apy atraivāntargataṃ dṛśyate. na cādarśas tāvad vastuphalo 'sti. tac ca tatrotpadyamānaṃ. tac ca pratibiṃbakam ādaśa evotpadyamānaṃ. nānyatrādhastād upalabhyeta. upalabhyate ca. ato nāsty eva tat kiṃcit. sāmagryās tu bimbādarśādilakṣaṇāyāḥ. sa tasyāḥ prabhāvo yat tathā darśanaṃ bhavati. acintyo hi dharmāṇāṃ śaktibhedaḥ. ayaso 'yaskāntābhigamanadarśanāt. na kāṣṭhādīnāṃ yathā. candrakāntāc candrodaye 'psaṃbhavaprakṣaraṇadarśanaṃ. nāṃgārādīnām. ity evamādi vaktavyaṃ. ādarśasaṃtānasambaddhatvād iti. na biṃbasaṃtānabhūtaṃ pratibimbam. ādarśasaṃbaddhatvāt. ādarśarūpavat. sahabhāvāc ca. bimbasamānakālarūpāntaravat. tad evaṃ yathā maraṇabhavasyopapattibhavaḥ saṃtānabhūtaḥ. naivaṃ bimbasya pratibimbakam iti. sādhanānanvitaḥ pratibimbakadṛṣṭāntaḥ. vrīhisaṃtānapaścāttararūpadṛṣṭāntas tu svasaṃtānapūrvarūpasaṃtānabhūta iti. tasmād asāmyaṃ dṛṣṭāntasya pratibiṃbasya ceti.

dvayodayād

iti vistaraḥ. dvayenodayo dvayodayaḥ. tasmād bimbāc cādarśāc cety arthaḥ. yat pradhānaṃ kāraṇam ādarśādi. tad āśrityotpadyate pratibimbaṃ. ādarśādi hi pratibhimbasya pradhānaṃ kāraṇaṃ tadanuvidhānāt. tadyathā yady asis tiryagavasthito bhavati. pratibimbam api tiryag āyataṃ ca dṛśyate. yady [Tib. 259a] ūrdhvam avasthito bhavati. pratibimbam api tathaiva dṛśyate. na caivam upapattibhavasyāpi dvābhyāṃ kāraṇābhyāṃ saṃbhavaḥ maraṇabhavāc cānyataś (Abhidh-k-vy 270) ca pradhānabhūtād ādarśasthānīyāt. bāhyaṃ śuklaśoṇitaṃ pradhānakāraṇam iti cet. na. acetanatvāt. upapādukānāṃ ca tadabhāvāt. ato 'py ayam asamāno dṛṣṭāntaḥ. kim anena darśitaṃ bhavati. uktālitaviśeṣaṇe hetāv ayam atulyo dṛṣṭāntaḥ iti. katham iti. yato 'paiti. yatra cotpadyate. tadantarālasaṃtānavartirūpapūrvakam upapattibhavarūpam. advayotpannasvopādānarūpasaṃtānarūpasvabhāvatvāt. vrīhisaṃtānapaścāttararūpavad iti. tad evaṃ sati nāsya sādhanasyānaikāntikatā śakyam udgrāhayituṃ. nāpi pratisādhanaṃ kartum ity uktaṃ bhavati. āgamenāntarābhavasyāstitvaṃ sādhayann āha.

kaṇṭhokteś cāstīti

svaśabdābhidhānād ity arthaḥ. naitat sūtraṃ tair āmnāyata iti. tair nikāyāntarīyaiḥ. kasmān nāmnāyate. tadāgameṣv abhāvāt. nikāyantarāgamaprasiddhaṃ kim iti na pramāṇaṃ kriyate. mūlasaṃgītibhraṃśena samāropitasūtrāśaṃkitatvāt. trayāṇāṃ sthānānām iti. trayāṇāṃ hetūnāṃ. mātā kalyā mātā nīrogā. ṛtumatī rajasvalā. tad etad ubhayaṃ prathamaṃ sthānaṃ bhavati. raktau saṃnipatitāv iti. maithunadharmaṃ kurvantau. idaṃ dvitīyaṃ sthānaṃ. gandharvaś ca pratyupasthita iti tṛtīyaṃ. skaṃdhabhedaś ca pratyupasthita [Tib. 259b] iti maraṇabhavaḥ. paṃcānāgāminaḥ sapta satpuruṣagatayaḥ pudgalanirdeśakośasthāne vakṣyaṃte. upapadyādayo 'pīti. upapadyā nāma te devā ity evamādayaḥ saṃprasajyante. sapta satpuruṣagataya iti. eta eva paṃcāntarāparinirvāyiṇaṃ tridhā bhittvā sapta bhavaṃti. tenāhāntarāparinirvāyiṇas traya uktāḥ kāladeśaprakarṣabhedeneti. kālaprakarṣabhedena deśaprakarṣabhedena ca yathāyogaṃ. sūtraṃ cātra paṭhyate. śrāvastyāṃ nidānaṃ. tatra bhagavān bhikṣūn āmantrayate sma. sapta vo 'haṃ bhikṣavaḥ satpuruṣagatīr deśayiṣyāmy anupādāya ca parinirvāṇaṃ. tac chruṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye. sapta satpuruṣagatayaḥ katamāḥ. iha bhikṣur evaṃ pratipanno bhavati. no ca syāṃ no ca me syāt na bhaviṣyāmi na me bhaviṣyati yad asti yad bhūtaṃ tat prajahāmīty upekṣāṃ pratilabhate. sa bhave 'smin na rajyate. sa bhave 'smin na sajyate. athottaraṃ padaṃ śāntaṃ prajñayā pratividhyati. tac cānena padaṃ kāyena sākṣātkṛtaṃ bhavati. evaṃ pratipannasya bhikṣoḥ kā gatiḥ syāt. kopapattiḥ. ko 'bhisaṃparāya iti syuḥ praṣṭāraḥ. tadyathā bhikṣavaḥ parīttaḥ śakalikāgnir abhinivartamāna eva nirvāyāt. evam eva tasya tāvan mānāvaśeṣam [Tib. 260a] aprahīṇaṃ bhavaty aparijñātaṃ. tasya tāvan mānāvaśeṣasyāprahāṇād aparijñānāt paṃcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād antarāparinirvāyī bhavati. iyaṃ prathamā satpuruṣagatir ākhyātā. (Abhidh-k-vy 271) punar aparam bhikṣur evaṃ pratipanno bhavati. no ca syām iti pūrvavat yāvat syuḥ praṣṭāra iti. tadyathāyoguḍānāṃ vāyasphālānāṃ vā pradīptāgnisaṃprataptānām ayoghanena hanyamānānām ayasprapāṭikā utpataṃty eva nirvāyāt. evam eva tasya pūrvavat yāvat paṃcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād antarāparinirvāyī bhavati. iyaṃ dvitīyā satpuruṣagatiḥ. punar aparaṃ bhikṣur evaṃ pratipanno bhavati. pūrvavad yāvad ayasprapāṭikā utplutyāpatitvaiva pṛthivyāṃ nirvāyāt. evam eva tasya pūrvavat yāvad antarāparinirvāyī bhavati. iyaṃ tṛtīyā satpuruṣagatiḥ. punar aparaṃ bhikṣur evaṃ pratipanno bhavatīti pūrvavat yāvad ayasprapāṭikā utplutya patitamātraiva pṛthivyāṃ nirvāyāt. evam eva tasya pūrvavad yāvat paṃcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād upapadyaparinirvāyī bhavati. iyaṃ caturthī satpuruṣagatiḥ. punar aparaṃ bhikṣur evaṃ pratipanna iti pūrvavad yāvad ayasprapāṭikā utplutya parītte tṛṇakāṣṭhe nipatet. sā tatra dhūmam api kuryāt. arcir api saṃjanayet. sā tatra dhūmam api [Tib. 260b] kṛtvārcir api saṃjanayya tad eva parīttaṃ tṛṇakāṣṭhaṃ dagdhvā paryādāya nirupādānā nirvāyāt. evam eva tasya pūrvavad yāvat paṃcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād anabhisaṃskāraparinirvāyī bhavati. iyaṃ paṃcamī satpuruṣagatiḥ. punar aparaṃ bhikṣur evaṃ pratipanna iti pūrvavad yāvad ayasprapāṭikā utplutya mahati vipule tṛṇakāṣṭhe nipatet. sā tatra dhūmam api kuryāt. arcir api saṃjanayet. sā tatra dhūmam api kṛtvārcir api saṃjanayya tad eva mahad vipulaṃ tṛṇakāṣṭhaṃ dagdhvā paryādāya nirupādānā nirvāyāt. evam eva tasya pūrvavad yāvat paṃcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇāt sābhisaṃskāraparinirvāyī bhavati. iyaṃ ṣaṣṭhī satpuruṣagatiḥ. punar aparaṃ bhikṣur evaṃ pratipanna iti pūrvavad yāvad ayasprapāṭikā utplutya mahati vipule tṛṇākāṣṭhe nipatet. sā tatra dhūmam api kuryāt arcir api saṃjanayet. sā tatra dhūmam api kṛtvārcir api saṃjanayya tad eva mahad vipulaṃ tṛṇakāṣṭhaṃ dagdhvā grāmam api dahed grāmapradeśam api nagaram api nagarapradeśam api janapadam api janapadapradeśam api kakṣam api dāvam api dvīpam api ṣaṇḍam api dahet. grāmam api dagdhvā yāvad ṣaṇḍam api dagdhvā mārgāntam āgamya udakāntaṃ vālpaharitakaṃ yā pṛthivīpradeśam āgamya paryādāya [Tib. 261b] nirupādānā nirvāyāt. evam eva tasya pūrvavad yāvat paṃcānām avarabhgīyānāṃ saṃyojanānāṃ prahāṇāt ūrdhvaṃsrotā bhavati. iyaṃ saptamī satpuruṣapatir ākhyātā. anupādāya parinirvāṇaṃ katamat. iha bhikṣur evaṃ pratipanna iti pūrvavad yāvat syuḥ praṣṭāra iti. tasyaivaṃ pratipannasya bhikṣor na pūrvasyāṃ diśi gatiṃ vadāmi na dakṣiṇasyāṃ na paścimāyāṃ nottarasyāṃ nordhvaṃ nādho nānuvidikṣu (Abhidh-k-vy 272) nānyatra. dṛṣṭa eva dharme niśchāyaṃ parinirvṛtaṃ śītībhūtaṃ brahmībhūtam iti. idam ucyate 'nupādāya parinirvāṇaṃ. sapta vo 'haṃ bhikṣavaḥ satpuruṣagatīr deśayiṣyāmy anupādāya ca parinirvāṇam iti yad uktam. idam etatprayuktaṃ. anye punar āhur iti vistaraḥ. āyuṣaḥ pramāṇaṃ. tasyāntaraṃ tasminn āyuḥpramāṇāntare 'parisamāpta āyuṣīty arthaḥ. devasamīpāntare vā. devānām antikaṃ devānāṃ samīpam. devasamīpaṃ gatasyāntare yaḥ kleśān prajahāti. so 'ntarāparinirvāyī. sa punar dhātugato vā parinirvāti. yaḥ kleśabījāvasthāyām upapannamātraḥ. asamudācārakleśa ity arthaḥ. saṃjñāgato viṣayasaṃjñāsamudācārāvasthāyāṃ yaḥ parinirvāti. dhātugatāc ciratareṇāyaṃ [Tib. 261b] parinirvāti. vitarkagato vā vitarkasamudācārāvasthāyāṃ yaḥ parinirvāti. ayam api saṃjñāgatāc ciratareṇa parinirvāti. tena trividho bhavaty antarāparinirvāyī yathoktena dṛṣṭāntatrayeṇa. prathamo vā nikāyasabhāgaparigrahaṃ kṛtvā jātamātra ity arthaḥ. yaṃ praty eṣa parīttaḥ śakalikāgnir iti dṛṣṭāntaḥ. dvitīyo devasamṛddhiṃ cānubhūya parinirvātīti. yaṃ praty eṣa dṛṣṭāntaḥ. tadyathāyasprapātiketi. tṛtīyo dharmasaṃgītim anupraviśya dharmasāṃkathyam anupraviśya parinirvāti. yaṃ praty eṣa dṛṣṭāntaḥ. tadyathāyasprapāṭikā utplutya pṛthivyām apatitvaiva nirvāyāt. tad evaṃ vināpy antarābhavena yathāntarāparinirvāyī bhavati. yathā ca tasya dṛṣṭāntatrayeṇa trividho bhedaḥ. tathā sādhitaṃ nikāyāntarīyaiḥ. tasmiṃ sādhite idaṃ codyeta yadi dharmasaṃgītim anupraviśya yaḥ parinirvāti. so 'ntarāparinirvāyīṣyate kīdṛśa upapadyaparinirvāyī bhaviṣyatīty ata āha. upapadyaparinirvāyī punaḥ prakarṣayuktāṃ saṃgītim anupraviśya parinirvātīti. prakarṣayogād utpattyartho bhavatīty abhiprāyaḥ. saṃgītianupraveśasāmānyān [Tib. 262a] naiṣa bhedo yujyata iti vacanāvakāśaṃ matvā punar āha. bhūyasā vāyur upahatyeti. āyuṣo bahu kṣayitvā parinirvātīty arthaḥ.

ta eta iti vistaraḥ. ta ete sarve 'pi dhātugatādayas trayaḥ śakālikādibhir dṛṣṭāntair na saṃbadhyaṃte. kasmāt. deśagativiśeṣābhāvāt. deśagater viśeṣasyābhāvāt. na hy eṣāṃ deśagativiśeṣo 'sti. tatraiva deśe parinirvāṇāt. sūtroktānāṃ trayāṇāṃ dṛṣṭāntānāṃ daśagativiśeṣo 'stīti. naibhir ete sambadhyaṃte. ārūpyeṣv api ceti vistaraḥ. yadi caivam upapadyaparinirvāyiṇa evāntarāparinirvāyitvena vyavasthāpyeran. ārūpyeṣv api te tathaiva paṭhyeran. tatrāyuḥpramāṇāntare parinirvāṇāt. na caivam. ato naivaṃ sūtrārthaḥ. āyuḥpramāṇāntare vetyādiḥ. kathaṃ punar gamyate. nārūpyeṣv antarāparinirvāyī paṭhyata ity āha

dhyānaiś catasro daśikā

Abhidh-k-vy 273

iti vistaraḥ. dhyānaiś caturbhiś catasro daśikā sūtrārthānāṃ. prathamasya dhyānasyaikā daśikā yāvac caturthasyaikā daśikā. tāḥ kṛtvā.

ārūpyais saptikātrayaṃ

iti. ākāśavijñānākiṃcanyāyatanais tisraḥ saptikāḥ. tāsāṃ trayam. antarābhavābhāvād upapattisthānatrayābhāvena ca dvayābhāvāt. tat kṛtvā. naivasaṃjñānāsaṃjñāyatanena [Tib. 262b]

ṣaṭkikā.

teṣām eva trayāṇāṃ ūrdhvaṃ srotasaś cābhāvāt. tāṃ ca kṛtvā vargo bhavati

samudito

baddha ity arthaḥ. katham. iha bhikṣur yair ākārair yair liṃgair yair nimittair viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. sa na haiva tān ākārān tāni liṃgāni tāni nimittāni manasikaroti. api tu yat tatropalabhate rūpagataṃ vā vedanāgataṃ vā saṃjñāgataṃ vā saṃskāragataṃ vā vijñānagataṃ vā. sa tāṃ dharmān rogato manasikaroti. gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato 'nātmato manasikaroti. sa tān dharmān rogato manasikṛtya yāvad anātmato manasikṛtya tebhyo dharmebhyaś cittam udvejayati uttāsayati prativārayati. sa tebhyo dharmebhyaś cittam udvejyottrāsya prativārya amṛte dhātāv upasaṃharati. etac chāṃtam etat praṇītaṃ. yad uta sarvopadhipratinisargas tṛṣṇākṣayo virāgo nirodho nirvāṇam iti. 1. etad eva ca sūtram uktvāyaṃ viśeṣaḥ. tasyaivaṃ jānata evaṃ paśyataḥ kāmāsravāc cittaṃ vimucyate bhavāsravād avidyāsravāc cittaṃ vimucyate. vimuktasya vimukto 'smīti jñānadarśanaṃ bhavati kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ prajānāmīti. 2. etad eva ca sūtram uktvā no tu vimucyate. api tu tenaiva dharmacchandena [Tib. 263a] tenaiva dharmasnehena tenaiva dharmapremnā tayaiva dharmābhiratyā antarāparinirvāyī bhavati. 3. na haivāntarāparinirvāyī bhavati. api tūpapadyaparinirvāyī bhavati. 4. na haivopapadyaparinirvāyī bhavati. api tv anabhisaṃskāraparinirvāyī bhavati. 5. na haivānabhisaṃskāraparinirvāyī bhavati. api tu sābhisaṃskāraparinirvāyī bhavati. 6. na haiva sābhisaṃskāraparinirvāyī bhavati. api tūrdhvaṃsrotā bhavati. 7. na haivordhvaṃsrotā bhavati. api tu tenaiva dharmacchandena pūrvavat yāvat tayaiva dharmabhiratyā mahābrahmaṇāṃ devānāṃ sabhāgatāyām upapadyate. 8. na haiva mahābrahmaṇāṃ devānāṃ sabhāgatāyām upapadyate. api tu tenaiva dharmacchandena pūrvavat yāvat tayaiva dharmābhiratyā brahmapurohitānāṃ (Abhidh-k-vy 274) devānāṃ sabhāgatāyām upapadyate. 9. na haiva brahmapurohitānāṃ devānāṃ sabhāgatāyām upapadyate. api tu tenaiva dharmacchandena pūrvavat yāvat tayaiva dharmābhiratyā brahmakāyikānāṃ devānāṃ sabhāgatāyām upapadyate. 10. iha bhikṣur yair ākārair yair liṃgair yair nimitair vitarkavicārāṇāṃ vyupaśamād adhyātmasaṃprasādāc cetasa ekotībhāvād avitarkam [Tib. 263b] avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati. sa na haiva tān ākārān tāni liṃgāni tāni nimittāni manasikaroti. api tu tatropalabhate pūrvavad granthaḥ. yāvad virāgo nirodho nirvāṇaṃ. 1. etad eva sūtram uktvā tasyaivaṃ jānata evaṃ paśyataḥ kāmāsravāc cittaṃ vimucyate. bhavāsravād avidyāsravāt pūrvavat yāvat kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ prajānāmīti. 2. etad eva sūtram uktvā no tu vimucyate. api tu tenaiva dharmacchandena pūrvavat. yāvat tayaiva dharmābhiratyā antarāparinirvāyī bhavati. 3. na haivāntarāparinirvāyī bhavati. api tūpapadyaparinirvāyī bhavati. 4. na haivopapadyaparinirvāyī bhavati api tv anabhisaṃskāraparinirvāyī bhavati. 5. na haivānabhisaṃskāraparinirvāyī bhavati. api tu sābhisaṃkāraparinirvāyī bhavati. 6. na haiva sābhisaṃskāraparinirvāyī bhavati. api tūrdhvaṃsrotā bhavati. 7. na haivordhvaṃsrotā bhavati. api tu tenaiva dharmacchandena pūrvavat yāvat tayaiva dharmābhiratyā ābhāsvarāṇāṃ devānāṃ sabhāgatāyām upapadyate. 8. na haivābhāsvarāṇāṃ devānāṃ sabhāgatāyām upapadyate. api tu tenaiva dharmacchandena yāvat tayaiva dharmābhiratyā apramāṇābhānāṃ devānāṃ sabhāgatāyām upapadyate. 9. na haivāpramāṇābhānāṃ devānāṃ sabhāgatāyāṃ upapadyate. api tu tenaiva dharmacchandena pūrvavad yāvat tayaiva dharmābhiratyā parīttābhānāṃ devānāṃ sabhāgatāyām upapadyate. 10. iha bhikṣur yair ākārair yair liṃgair yair nimittaiḥ prītivirāgād upekṣako viharati. smṛtaḥ saṃprajānan sukhaṃ ca kāyena pratisaṃvedayate. yat tad āryā ācakṣate upekṣakaḥ smṛtimāṃ sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sa na haiva tān ākārāṃs tāni liṃgāni tāni nimittāni manasikaroti pūrvavat [Tib. 264a] sarvāṇi sūtrāṇi. kevalaṃ tu nikāyasabhāgatāyāṃ viśeṣaḥ. na haivordhvaṃsrotā bhavati. api tu tenaiva dharmacchandena pūrvavad yāvad chubhakṛtsnānāṃ devānāṃ sabhāgatāyām upapadyate. 8. na haiva śubhakṛtsnānāṃ devānāṃ sabhāgatāyām upapadyate. api tenaiva pūrvavat apramāṇaśubhānāṃ devānāṃ sabhāgatāyām upapadyate. 9. na haivāpramāṇaśubhānāṃ devānāṃ sabhāgatāyām upayadyate. api tu tenaiva pūrvavat parīttaśubhānāṃ devānāṃ sabhāgatāyām upapadyate. 10. iha bhikṣur yair ākārair yair liṃgair yair nimittaiḥ sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor (Abhidh-k-vy 275) astaṃgamāt. aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati. sa na haiva tān ākārāṃs tāni liṃgāni vistareṇa sarvāṇi sūtrāṇi pūrvavad vaktavyāni. devanikāyopapattayas tu viśeṣyante. yāvat tayaiva dharmābhiratyā bṛhatphalānāṃ devānāṃ sabhāgatāyām upapadyate. na haiva pūrvavat puṇyaprasavānāṃ devānāṃ sabhāgatāyām upapadyate. na haiva pūrvavad anabhrakāṇāṃ devānāṃ sabhāgatāyām upapadyate. 10. iha bhikṣur yair ākārair yair liṃgair yair nimittaiḥ sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāṃ astaṃgamāt [Tib. 264b] nānātvasaṃjñānām amanasikārāt anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati. sa na haiva tān ākārān iti pūrvavat. kevalaṃ tu rūpagatam iti na paṭhitavyaṃ. tatra rūpābhāvāt. yāvan nirodho nirvāṇam iti. 1. etad eva sūtram uktvāyaṃ viśeṣaḥ. tasyaivaṃ jānata iti pūrvavat yāvan nāparam asmād bhavaṃ prajānāmīti. 2. etad evoktvā no vimucyate. api tu tenaiva dharmacchandena yāvat tayaiva dharmābhiratyā upapadyaparinirvāyī bhavati. 3. na haivopapadyaparinirvāyī bhavati. api tu tenaiva yāvad anabhisaṃskāraparinirvāyī bhavati. 4. na haivānabhisaṃskāraparinirvāyī bhavatīti sarvam uktvā yāvad ūrdhvaṃsrotā na bhavati. api tu tenaiva pūrvavat. yāvat tayaiva dharmābhiratyā ākāśānaṃtyāyatanopagānāṃ devānāṃ sabhāgatāyām upapadyate. 7. iha bhikṣur yair ākārair yair liṃgair yair nimittaiḥ sarvaśa ākāśānaṃtyāyatanaṃ samatikramyānaṃtaṃ vijñānam iti vijñānānaṃtyāyatanam upasaṃpadya viharati. sa na haiva tān ākārān ity ākāśānaṃtyāyatanavat sapta sūtrāṇi vaktavyāni. kevalaṃ tu vijñānānaṃtyāyatanopagānāṃ devānāṃ sabhāgatāyām upapadyata iti viśeṣaḥ. 7. punar aparam iha bhikṣur yair ākārair [Tib. 265a] yair liṃgair yair nimittaiḥ sarvaśo vijñānānaṃtyāyatanaṃ samatikramya nāsti kiṃcid ity ākiṃcanyāyatanam upasaṃpadya viharati. sa na haiva tān ākārān iti pūrvavat sapta sūtrāṇi. 7. punar aparam iha bhikṣur yair iti yāvat sarvaśaḥ ākiṃcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati. pūrvavat sarvāṇi sūtrāṇi vaktavyāny ūrdhvaṃsrotasaṃ tv ekam apanīya. 6. tad evaṃ caturbhir dhyānair amṛtadhātucittopasaṃhāracittavimuktyantaropapadyānabhisaṃskārasābhisaṃskāraparinirvāṇordhvagamanatryupapattisthānopapattisvabhāvāś catasraḥ sūtrārthadaśikā uktāḥ. tribhis tv ādyair ārūpyair amṛtadhātucittopasaṃhāracittavimuktyupapadyānabhisaṃskārasābhisaṃskāraparinirvāṇordhvagamanopapattisthānopapattisvabhāvās tisraḥ sūtrārthasaptikāḥ. naivasaṃjñānāsaṃjñāyatanenordhvagamanaṃ parihāya ṣaṭkikā coktā. ato yo 'sāv (Abhidh-k-vy 276) antarāparinirvāyī. nāsāv āyuṣpramāṇāntarāparinirvāyīti yujyate vaktum. ārūpyeṣv api hy antarāmaraṇasaṃbhavaḥ.

kuruvarjyo 'ntarāmṛtyur

iti vacanāt. tasmāt āgamato 'pi siddho 'ntarābhavo na kevalaṃ yuktita ity apiśabdaḥ [Tib. 265b]. dūṣīmāra iti. krakucchandasya tathāgatasya viduraṃ nāma śrāvakaṃ dūṣī nāma māras tadānīṃ śirasi muṣṭinābhighnan tenāṃgīkṛtaḥ. tatkṣaṇa eva ca svaśarīreṇaivāvīcau mahānarake prapatita iti. svaśarīreṇaiveti vacanān nāsty antarābhava ity abhiprāyaḥ. sa hi jīvann eva nārakībhir jvālābhir iti. jīvann evāsau māro narakotthitābhir agnijvālābhir āliṃgitatvāt svaśarīrāvasthāduḥkhotpatteḥ. svaśarīreṇaiva prapatita ity uktaḥ. na tu kālam akṛtvāntarābhavāvasthānaṃ. narakopapattibhavṝāvasthāṃ ca na gatavān ity abhiprāyaḥ. atyudīrṇaparipūrṇānīti. kṣetrāśayaviśeṣayogād atyudīrṇāni. upacitatvāt paripūrṇāni. samanaṃtaraṃ narakeṣūpapadyata iti. samanantaravacanān nāsty antarābhava ity abhiprāyaḥ. anyāṃ gatim agatveti. upapattyantarapratiṣedhaparam etad vākyaṃ. nāntarābhavapratiṣedhaparam ity abhiprāyaḥ. paṃcaiveti. yadi yathārutaṃ kalpyate. paṃcabhir evānantarryaiḥ kṛtaiḥ na tv ekena dvābhyāṃ vā narakagamanaṃ bhavatīty etat prāpnoti. paṃceti rutāt kriyānantaraṃ cānantaryakriyānantaraṃ ca narakeṣūpapanna iti prāpnoti. yāni kṛtvopacitya samanantaraṃ narakeṣūpapadyata iti rutān na kālāntaraṃ [Tib. 266b] jīvitvā. ko vāntarābhavasyopapadyamānatvaṃ necchatīti. viprakṛtāvasthāvacanāt. upapattyabhimukho hy upapadyamāna ity abhiprāyaḥ. na tu brūma upapanno bhavatīti. na tūpapadyata ity etat padam upapannārtham iti brūmaḥ. tasmād adoṣa eṣsḥ.

upanītavayā iti vistaraḥ. mṛtyusamīpam upanītaṃ vayo yena. so 'yam upanītavayāḥ.

dvijety

āmantraṇaṃ. kaścij jīrṇo brāhmaṇa āmantritaḥ.

vāso 'pi hi nāsti te 'ntareti.

idam atra jñāpakam. antarābhavābhāva ity abhiprāyaḥ.

pātheyaṃ

pathyaudanaṃ

ca na vidyate tava

(Abhidh-k-vy 277) pāralaukikaḥ kuśalasaṃbhāras tava nāstīty abhiprāyaḥ. manuṣyeṣv antarāvāso nāstīti. maraṇagatasya te sato manuṣyeṣv antarāvāso nāsti. yatheha kasyacit pratiṣṭhamānasyety abhiprāyaḥ. gamanaviṣṭhānād iti. gamanavirāmāt. ayam atrābhiprāyo yathā tvayā varṇyate. asty antarābhava iti. nāyam abhiprāyo yathā mayā varṇyate. nāsty antarābhava iti. kuta etat. kuto hetor etad bhavati. tulya eṣa bhavato 'py anuyogaḥ. samāna eṣa bhavato 'pi praśna ity arthaḥ. yathoktasūtravirodhād iti. dūṣīmārasūtrādyavirodhāt. na bhavaty etat sūtram antarābhavasyābhāve jñāpakaṃ. jñapakaṃ hi nāmāgatikā gatir [Tib. 266b] iti. yasyā gater anyā gatir nāsti. asāv agatikā gatiḥ. etad uktaṃ bhavati. yadi yaj jñāpakaṃ sūtraṃ. gāthā vā. yesyārthasya dyotanārtham ucyate. yadi tam evārthaṃ dyotayati. nānyad apy arthāntaraṃ tadviruddhaṃ. taj jñāpakam ananyagatikam iti.

(III.13) aiṣyatpūrvakālabhavākṛtir

iti. ā eṣyad aiṣyat. aiṣyataḥ pūrvakālabhavasyevākṛtir asyeti. aiṣyatpūrvakālabhavākṛtiḥ. kasmāt.

ekākṣepāt.

yasmād aiṣyantī gatis tatprāpakaś cāntarābhavas tenaivaikena karmaṇākṣipyate. śunīprabhṛtīnām iti. śunīsūkarīprabhṛtīnāṃ. paṃcagatika iti. paṃcagatigāmīty arthaḥ. yadi garbhastho 'pi mriyeta tasya nārako 'ntarābhavo mātuḥ kukṣiṃ nirdahet. nārako hi pradīpo bhavati. tadrūpaś cāntarābhava iti. pūrvakālabhave 'pīti vistaraḥ. nārakapūrvakālabhavāvasthā api nārakā na nityaṃ prajvalitā bhavanty utsadeṣu kukūlādiṣu bhramaṃtaḥ. kim aṃgāntarābhavikāḥ. astu vā prajvalita iti. nārako 'ntarābhavaḥ. kukṣāv asaṃśleṣād iti. antarābhavānām acchatvād ātmabhāvasyānyonyaṃ asaṃśleṣān na dāhaḥ. karmapratibandhāc ca. tatkarmapratibandhān na dāha iti kṛtvā. ata eva śunīprabhṛtīnāṃ kukṣer adāhaḥ. koṭīśataṃ cāturdvīpakānām avabhāsitam iti. yataḥ pūrṇayūna iva bodhisattvasyāntarābhavaḥ [Tib. 267a] salakṣaṇānuvyaṃjanaś cāto 'ṃtarābhavasthena tena mātuḥ kukṣiṃ praveṣtum icchatā trisāhasramahāsāhasro lokadhātuḥ svakṣetram iti kṛtvāvabhāsitaḥ.

pāṃṇḍaraṃ gajapoṭam iti. yady

aiṣyatpūrvakālabhavākṛtir

antarābhavaḥ. kasmād bodhisattvasya mātā gajapotam evaṃrūpam adrākṣīt. nimittamātraṃ tat. tasya bodhisattvasya tiryagyoneś ciravyāvartitatvāt. yataḥ prabhṛti lakṣaṇavipākāni karmāṇy ārabhate kartuṃ kalpaśate śeṣe tataḥ prabhṛti tasya sarvā durgatayo vyāvṛttāḥ. tadyathā kṛkī rājā daśa svapnān adrākṣīt. (Abhidh-k-vy 278) bhaviṣyato 'rthasya nimittamātram iti. daśa svapnā vinaye paṭhyante. kṛkiṇā kila rājñā daśa svapnā dṛṣtāḥ. hastī vātāyanena nirgatya pucche saktah. kūpas tṛṣitasya pṛṣṭato '; nudhāvati. saktuprasthena muktāprastho labhyate. candanaṃ kāṣṭhārgheṇa vikrīyate. ārāmāḥ puṣpaphalasaṃpannāḥ sarvaṃ ca puṣpaphalam adattādāyibhir hriyate. kalabhair gandhahastinas trāsyante. aśucimrakṣito markaṭaḥ parān upaliṃpati. markaṭābhiṣeko vartate. paṭako 'ṣṭādaśabhir janair ākṛṣyate. mahājanakāya ekatra kalahabhaṇḍanavigrahavivādenānyonyavighātam āpanna iti. tena ca te bhagavate kāśyapāya tathāgatāya niveditāḥ. [Tib. 267b] bhagavatā ca vyākṛtāḥ. bhaviṣyaty anāgate 'dhvani sākyamunir nāma tathāgataḥ. tasya śrāvakā vistīrṇasvajanabaṃdhuvargaṃ prahāya pravrajitāḥ vihāreṣu gṛhasaṃjñām utpādya saṃgaṃ kariṣyanti hastino vātāyananirgamanapucchalagnavat. kūpasvapnena tacchrāvakā eva brāhmaṇagṛhapatīnām abhyupetya dharmaṃ deśayiṣyaṃti. teṣām śrotukāmatā na saṃsthāsyata ity etad darśayati. saktumuktāprasthasvapnena tacchrāvakā eva saktubhikṣāyā apy arthāyendriyabalabodhyaṃgādīni prakāśayiṣyaṃti. cendanasvapnena tacchrāvakā evābhāvitakāyaśīlaprajñāḥ tīrthyamatāni gṛhītvā buddhavacanena samānīkariṣyantīty etad darśayati. ārāmasvapnena tacchrāvakā evāvāsam āśrayaṃ kṛtvā yat tad bhaviṣyati saṃghasya puṣpaṃ vā phalaṃ vādhikaṃ vā tad vikrīya vikrīya jīvikāṃ kalpayiṣyanti. tena ca gṛhiṇaḥ pratisaṃstariṣyantīty etad darśayati. kalabhasvapnena tacchrāvakā eva duḥśīlaḥ pāpadharmāṇo bhaviṣyanti. ye te bhikṣavaḥ sthavirāḥ śīlavaṃtaḥ kalyāṇadharmāṇaḥ. tān āvāsebhyaḥ pravāsayiṣyaṃtīty etad darśayati. aśucimraksitamarkaṭasvapnena tacchrāvakā eva duḥśīlāḥ pāpadharmāṇaḥ santo ye te bhikṣavaḥ kalyāṇāḥ. tān asadbhir doṣaiś codayiṣyantīty etad darśayati. markaṭābhiṣekasvapnena tacchrāvakā eva sāmantikābhiṣekaṃ vīhāreṣu [Tib. 268a] kariṣyanti. loke 'pi ca paṇḍakā adhirājyaṃ kārayiṣyantīty etad darśayati. paṭasvapnena tacchāsanam evāṣṭādaśadhābhedaṃ gamiṣyati. na ca vimuktipaṭaḥ khaṇḍayiṣyata ity etad darśayati. kalahasvapnena tacchrāvakā eva nikāyaparigrahāt parasparaṃ vivādam āpatsyanta ity etad darśayatīti. saṃgrahaślokaḥ.

karikūpasaktucandanakalabhārāmās tathā kaper abhiṣekaḥ aśucikapiḥ paṭakalahāv iti daśa dṛṣṭā nṛpeṇa kṛkiṇā svapnāḥ.

apatrāpyotsadavāt apatrāpyotkaṭatvāt.

upapattibhavaḥ pratisandhikṣaṇa eva. tasmāt pareṇa pratisaṃdhikṣaṇād (Abhidh-k-vy 279) anyo bhavaḥ pūrvakālabhavaḥ.

rūpiṣu cet sattveṣūpapadyata iti. ārūpyadhātāv antarābhavābhāvād idaṃ viśeṣavacanaṃ.

(III.14, 15) samānajātīyair

iti. nārako 'ntarābhavo nārakair evāntarābhavair dṛśyate. evaṃ yāvad devāntarābhavo devāntarābhavair eveti. suviśuddham iti. ekādaśadivyacakṣurapakṣālavarjitaṃ. te punar apakṣālā vicikitsā amanasikāraḥ kāyadauṣṭhulyaṃ styānamiddhaṃ auddhatyaṃ abhyārabhyavīryam audbilyaṃ chaṃbhitatvaṃ nānātvasaṃjñā abhijalpaḥ. abhidhyāyitatvaṃ jñeyeṣu yathāsūtraṃ. abhijñāmayam [Tib. 268b] iti. abhijñāsvabhāvabhāvanāmayam ity arthaḥ. upapattipratilaṃbhikam api devādīnāṃ divyam iṣyate. na tu suviśuddhaṃ.

devāntarābhavika iti vistaraḥ. apara āhuḥ. na samānajātīyair evāntarābhavo dṛśyate. kiṃ tarhi. devāntarābhavikaḥ sarvān devāntarābhavikādīn paśyati. manuṣyapretatiryaṅnārakāntarābhavikāḥ pūrvaṃpūrvam apāsya. kathaṃ. manuṣyāntarābhaviko devāntarābhavikaṃ pūrvam apāsya manuṣyapretatiryaṅnārakāntarābhavikān paśyati. pretāntarābhaviko devamanuṣyāntarābhavikau pūrvāv apāsya pretatiryaṅnārakāntarābhavikān paśyati. evaṃ yāvan nārakāntarābhaviko devāntarābhavikādīn pūrvān apāsya nārakāntarābhavikān eva paśyati. gatīnām uttarottaranikṛṣṭatvād iti.

ata eva gandharva iti. yato gandhagato gandharvaḥ. gandham arvati bhakṣayati gandharva ity arthaḥ. dhātūnām anekārthatvāt. ayam arvati na kevalaṃ gatyarthe vartate. kiṃ tarhi. bhojanarthe 'pīti gatyarthaparigarahe 'py adoṣaḥ. gandham arvati gacchati bhoktum iti gandharva iti. hrasvatvaṃ śakandhukarkandhuvad iti. kṛdanta iti. pararūpanipātanāt. śakandhukarkandhur iti pararūpasiddhir yathā. tathehapi gandharva iti. alpeśākhyo 'nudāro hīnajātīya ity arthaḥ. īṣṭa itīśaḥ. alpa īśo 'lpeśaḥ. alpeśa ity ākhyā yasya so 'lpeśākhyaḥ. viparyayān maheśākhyaḥ.

ekanikāyasabhāgatvād iti. yaś ca pūrvakālabhavo yaś cāntarābhavas tatprāpakaḥ. tayor eka eva nikāyasabhāgaḥ ata ekanikāyasabhāgatvāt. [Tib. 269a] yenaiva karmaṇāyuṣyeṇa pūrvakālabhavasyāyur ākṣipyate. tenaivāntarābhavasya. itarathā hi. yadi tasyāntarābhavāyuṣaḥ pṛthagākṣepaḥ syāt. tasyāpy āyuṣah āntarābhavikasya kṣayān maraṇabhavaḥ prasajyet pūrvakālabhavavat. tasmān nāsti niyama iti bhadantaḥ. te taṃ gandhaṃ ghrātvā gandharasābhigṛddhā iti vistaraḥ. te kṣudrajantavas taṃ gandhaṃ ghrātvā tatsahacaraṃ (Abhidh-k-vy 280) cānubhūtaṃ rasam anusmṛtya gandharasābhigṛddhāḥ kālaṃ kurvantaḥ kriminikāyasabhāgotpādakaṃ karma vibodhya. tayā gaṃdharasatṛṣṇayā vipākābhimukhaṃ kṛtvāntarābhavasaṃtatyā krimiṣūpajāyanta iti. tatpatyayapracura eva kāla iti. krimipratyayapracure kāle tatsamvartanīyāni karmāṇi krimisamvartanīyāni vipākābhinirvṛttau vṛttiṃ labhaṃte. vipākadānāyābhimukhībhavantīty arthaḥ.

sāmagrīṃ prāpya kālaṃ ca phalaṃti khalu dehinām

iti vacanāt. nānyatra. nātatpracure kāle. nānyasyām iti. nālpāyuṣi.

cakravartisamutpattir nādho 'śītisahasrakād

iti vacanāt. ata eveti. yasmād vidyamānāny api cakravartisamvartanīyāni karmāṇi vipākābhinirvṛttau kadācid eva vṛttiṃ labhante. bahupratyayāpekṣitvāt. saṃbhavaiṣitvād upapattyabhilāṣitvāt. karmāṇy eva pratyayānāṃ sāmagrīm āvahantīti. karmādhipatyenāśvādīnāṃ prasiddhaṃ kālam atikramya [Tib. 269b] kālāntare 'pi maithunaṃ bhavatīti. ekakarmākṣepād iti. yenaiva karmaṇā gavādinikāyasabhāga ākṣipyate. tenaiva karmaṇā tadantarābhava ākṣipyate. ity ato vaktavyam etat. yad uktaṃ yenānyatra kāle goṣūpapattavyaḥ. sa gavayeṣūpapadyata iti vistareṇa. na nikāyabhedād ekākṣepakatvaṃ hīyate. tatkarmaṇa ekajātīyatvāt. gavyākṛtisaṃsthānāntaraparityāgāc ca. gatiniyatānāṃ hi karmaṇām upapattivaicitryaṃ drṣṭaṃ. kalmāṣapādādivad iti nāsty eṣa doṣa ity ācāryasaṃghabhadraḥ.

viparyastamatir

iti. anunayasahagatena vā pratighasahagatena vā cittena yathā viparyastamatir bhavati. tad darśayann āha. tatrāsya pitror ity vistaraḥ. mātāpitros tāṃ vipratipattiṃ dvīndriyasamāpattilakṣaṇāṃ. puṃsaḥ sataḥ puruṣasyāntarābhavasya puṃsāyaṃ pauṃsno rāga utpadyate mātari bhāryāyām iva. striyā ayaṃ straiṇo rāga utpadyate pitari bhartarīva. viparyayāt pratigha iti. puṃsaḥ sataḥ pauṃsnaḥ pratigha īrṣyotthānabhūta utpadyate pitari pratisapatnapuruṣa iva. striyās satyāḥ straiṇaḥ pratigha utpadyate mātari pratisapatnyām iva. sa tābhyām eva viparyastābhyāṃ cittābhyāṃ viparyasto raṃtukāmanatayā maithunakarmakāmanatayā taṃ deśaṃ indriyadvayasthānam āśliṣya tām avasthāṃ vipratipattyavasthām ātmany adhimucyate. mayaitat karma kriyata iti. tasmiṃś cāśucau śuklaśoṇite garbhasthānasaṃprāpte āmāśayapakvāśayāntarāsthānasaṃprāpte [Tib. 270a] abhiniviśate pratitiṣṭhatīty arthaḥ. pṛṣṭhābhimukha utkuṭuka iti. maithunakriyātmābhimānakriyāyogāt. āpyāyamāno vardhamānaḥ. etāny (Abhidh-k-vy 281) eveti. śuklaśoṇitamahābhūtāni. bhūtāntarāṇy eveti. śuklaśoṇitavyatiriktāni. bījāṃkuranirodhotpādanyāyenaikasminn eva kṣaṇe bījaṃ nirudhyate 'ṃkuraś cotpadyate. tulādaṇḍanāmonnāmavan nāśotpādayoḥ samakālatvāt. yat tat kalalam ity ākhyāyata iti.

kalalaṃ prathamaṃ bhavati. kalalāj jāyate 'rbudam

ityādivacanāt. evaṃ ca kṛtvā sūtrapadam iti. valmīka iti bhikṣo asya kāyasyaitad adhivacanaṃ rūpiṇaḥ audārikasya cāturmahābhūtasya odanakulmāṣopacitasya mātāpitraśucikalalasaṃbhūtasyeti vistaraḥ. mātāpitraśucy eva kalalaṃ. tataḥ saṃbhūtasyety arthaḥ. kaṭasir iti. śmaśānaṃ. rudhirabindur upātta iti. idam udāharaṇaṃ. asya kāyendriyabhāvāpattitaḥ. bhūtāntarāṇy va śuklaśoṇitavyatiriktāni. tadyathā parṇakrimer iti. yathā parṇakrimeḥ parṇamahābhūtāny upaniśritya bhūtāntarāṇi karmabhir jāyante. yānīndriyasvabhāvam āpadyaṃte. na parṇamahābhūtāni. bahutvāt tatkrimīṇāṃ. khaṇḍaśaḥ pattrasyādarśanāc ca. sūtrapadaṃ kathaṃ tarhi nīyate mātāpitraśucikalalasaṃbhūtasyety ata āha. aśucisaṃniśrayotpattyabhisaṃdhivacanāt te kalalasya sūtrāvirodha [Tib. 270b] iti. aśucisaṃniśrayeṇotpattir bhūtāntarāṇāṃ. tatrābhisaṃdhir abhiprāyaḥ. tena vacanaṃ kalalasya. tasmān mātāpitraśucikalalasaṃbhūtasyety asya sūtrasyāvirodhaḥ. etad uktaṃ bhavati. śuklaśoṇitasaṃniśrayeṇa kalalākhyāni bhūtāṃtarāṇi śuklaśoṇitasamakālāny utpadyanto sendriyāṇi. yathā parṇasaṃniśrayeṇa parṇasamānakālāni sendriyāṇi krimimahābhūtāny utpadyanta iti.

anyatra tu yathāyogaṃ vaktavyam ity āhur iti. anyatra saṃsvedajaupapādukayor yonyor yathāyogaṃ vyākhyeyam ity āhur abhidharmācāryāḥ. tatra cāyaṃ yogo dṛśyeta iti. ācāryo bhavīti.

śaityaṃ ca narakeṣv iti śītanarakopapattikāle. yadavastha iti. aurabhrikādyavasthaḥ. yathā bhūtena tadvedyaṃ kṛtaṃ prāk karma tādṛśān sattvān svapna iva prekṣya narake sa dhāvati pārvācāryāḥ yogācārā āryāsaṃgaprabhṛtayaḥ.

āsanād ivottiṣṭhann iti. ūrdhvopapattisthānagamanāt. manuṣyādivad iti. yathā manuṣyas tiryak pretaś ca gacchati. tadvat.

ṛṣīṇām ativaktāra

iti. adhikṣeptāro 'pavaditāra ity arthaḥ.

Abhidh-k-vy 282

(III.16, 17) nityam aṇḍaja

iti nityagrahaṇāt

sarvāṇi mūḍha

ity atra nāsti niyamaḥ. bhavati tu saṃprajānann api. pratilomaṃ nirdiṣṭā iti. sūtre hi yaḥ sarvāṇy asaṃprajānan karoti. eṣā prathamā garbhāvakrāntir uktā. tisras tu yathā nirdiṣṭānupūrvikā eveti. yo 'pi janiṣyate. so 'py aṇḍaja [Tib. 271a] iti. aṇḍāj janiṣyate 'ṇḍaja ity abhiprāyaḥ. āvaśyako hy abhūtārtho bhūtavad ucyate. tadyathā vartamānasāmīpye vartamānavad vā. āśaṃsāyāṃ bhūtavac ceti. {yathābhūtena tadvedyaṃ kṛtaṃ prāk karma tādṛśān sattvān svapna iva prekṣya narake sa dhāvati.} kaścit kasmaicid vaktā bhavet. āgacchaṃtam evāgatam māṃ viddhīti. tasmād adośa eṣaḥ. aṇḍāj jāto janiṣyate jāyate cety aṇḍajaḥ. anyebhyo 'pi ḍrśyata iti vacanāt. tasmād aduṣṭam etad ity ācāryasaṃghabhadraḥ. atha vā bhāvinyāpi saṃjñayeti. bhaviṣyaṃtyāpi saṃjñayā nirdeśaḥ kriyate. tadyathā saṃskṛtam abhisaṃskarotīti. janitāvasthāyāṃ saṃskṛtaṃ bhavati. na janyamānāvasthāyāṃ. na hi saṃskṛtasya punaḥ saṃskāro yujyate. bhaviṣyantyā tu saṃjñayā tathā nirdeśaḥ kriyate. evam odanaṃ pacatītyādiyojyaṃ. kathaṃ punar asaṃprajānan mātuḥ kukṣiṃ praviśatīti vistaraḥ saṃnikṛṣṭāvasthā upapattideśasya

viparyastamatir yātīti.

viprakṛṣṭāvasthā adhimokṣo 'dhimuktiḥ tathā tiṣṭhāmi niryāmīti. kathaṃ. tathā tiṣṭhato 'py eṣu tiṣṭhāmīti. niṣkrāmato 'py ebhyo niryāmīti. ayam anayor viparyāsayor viśeṣa iti. apare punar āhuḥ. na kevalaṃ rāgadveṣābhyām [Tib. 271b] eva viparyastamatir utpattideśaṃ gacchati. kiṃ tarhi. anyathāpi. katham iti. vāto vāti devo varṣatītyadi. tathārāmaṃ praviśāmy udyānaṃ cetyādi.saṃprajānaṃs tu samyak prajānāti. mātuḥ kukṣiṃ praviśāmīty evamādi. yadi samyak prajānāti kathaṃ kliṣṭenaiva cittena pratisaṃdhibandho vyavasthāpyate. mātṛsnehādiyogāt kliṣṭaṃ cittaṃ bhavati. apara āha. mātuḥ kukṣiṃ praviśala evaṃ viparītau saṃjñādhimokṣāv iti. upapannamātrāvasthāyām etad bhavati vāto vāti yāvad vṛkṣamūlaṃ copasarpāmi kuḍyamūlaṃ ceti. tiṣṭhato 'py eṣu tiṣṭhāmīti. niṣkrāmato 'py ebhyo niryāmīty evamādi. tatra prathameti vistaraḥ. prathamā cakravartinaḥ. yeyaṃ.

saṃprajānan viśaty eka

Abhidh-k-vy 283

iti. dvitīyā pratyekabuddhasya. yeyaṃ

tiṣṭhaty apy apara

iti. tṛtīyā buddhasya. yeyam

aparaḥ niṣkrāmaty apīti.

atrāpi bhāvinyeti. te na cakravartyādayas tadānīm iti kṛtvā. ta evaṃ tv ete cakravartyādaya iti paryāyamātram etad uktam. arthas tu sa evety abhiprāyaḥ.

(III.18, 19) saṃketā hetuphalasambandhavyavasthāḥ.

[Tib. 272a] kleśakarmābhisaṃskṛtam

iti. kleśakarmaparibhāvitam ity arthaḥ.

pradīpavad

iti. saṃtatinyāyasaṃcāri skaṃdhapaṃcakaṃ. kṣaṇikatvāt. pradīpavad iti darśayati.

yathākṣepam

iti. ākṣepas tāvatkālaprabandhaḥ. etac ca viśeṣaṇam āyuṣyasyāyuḥsamvartanīyasya karmaṇo bhedāt.

vyaṃjanāny anupūrvaśa

iti. vyaṃjanāni cakṣurādyadhiṣṭhānāni. tair hi cakṣurādīny abhivyajyante. tasmin varcaḥkūpa iveti. mahākāyanāḍīvraṇa iti. nindāvacanam etat. nāḍī vraṇa iva nāḍīvraṇa iti. ugro durgandha ugradurgandhiḥ. andhakāraś cāsāv ālokarahitatvāt. samalānāṃ ca palvalo 'sau palvala iveti kṛtvā. tasmin satatapratikriye nityakartavyaśauce. śukreṇa pauṃsnena. śoṇitena straiṇena. lasīkayā dravaviśeṣalakṣaṇayā. malena ca saṃklinne samantāt klinne. viklinne viśeṣeṇa klinne. kvathite pūtau picchile ca. tasmiṃ hastau saṃpraveśyāṃgam angaṃ hastapādādikaṃ nikṛtya cchittvā pratyāharanti pratyākarṣayaṃti. taruṇaṃ vraṇaṃ sarujaṃ. taruṇavraṇam ivātmānam ācaraṃs taruṇavraṇāyamānaṃ. taruṇavraṇāyamāna ātmāsyeti taruṇavraṇāyamānātmānam bālakaṃ. śastraṃ ca kṣāraṃ ca śastrakṣāraṃ. tad ivātmānam ācaraṃ śastrakṣārāyamāṇaḥ. śastrakṣārāyamāṇaḥ [Tib. 272b] saṃsparśo 'nayor iti śastrakṣārāyamāṇasaṃsparśau pāṇī. tābhyāṃ parigṛhya snāpayaṃti. tasya vṛddher anvayād anugamāt.

tasyāhetukatvam iti. āder ahetukatvaṃ. sati cāsyāhetukatve. tadvad eva sarvam ahetukaṃ prāduḥ syāt. dṛṣṭaṃ cāṃkuraādiṣu bījādīnāṃ sāmarthyaṃ. (Abhidh-k-vy 284) aṃkuranālakāṇḍapattrādiṣu bījāṃkuranālakāṇḍādīnāṃ sāmarthyam utpādanāya. kasmāt. deśakālapratiniyamāt. deśakālayos tu pratiniyamāt. tatra deśapratiniyamo bījādisaṃbaddha eva deśa utpatteḥ. kālapratiniyamo bījānantaram utpatteḥ. agnyādīnāṃ vāgniśītoṣṇābhighātacakṣurādīnāṃ pākajādiṣa pākajasukhaduḥkhaśabdacakṣurvijñānādiṣu ḍṛṣṭam sāmarthyaṃ deśakālapratiniyamāt. yadi hi nirhetukaḥ prādurbhāvaḥ syāt. bījādīnām aṃkurādiṣu agnyādīnāṃ ca pākajādiṣu deśakālapratiniyamenotpattiṃ prati sāmarthyaṃ na syāt. sarvaṃ sarvatra sarvadotpadyeta. na caivaṃ dṛṣṭam ity ato nāsti nirhetukaḥ prādurbhāvaḥ. nityakāraṇāstitvavādaḥ prāg eva paryudastaḥ.

neśvarādeḥ kramādibhir

iti vacanāt.

(III.20) śeṣāṇy aṣtau madhya iti. vijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavāṃgāni. [Tib. 273a] nāpi rūpārūpyāvacara iti. rūpāvacarasya vijñānāṃgakāla eva nāmarūpaṣaḍāyatanāṃgayoḥ sadbhāvāt. na madhye 'ṣṭāv aṃgāni. ārūpyāvacarasya ca nāmarūpaṣaḍāyatanāṃgayor abhāvāt. mahānidānaparyāyasūtre. vijñānaṃ ced ānanda mātuḥ kukṣiṃ nāvakrāmed api tu tan nāmarūpaṃ kalalatvāyābhisaṃmūrchet. no bhadantetyādi tat sūtraṃ paṭhyate. mātuḥ kukṣyavakramaṇaṃ hi kāmadhātāv eveti. saphalahetukayoḥ pūrvāparāntayor grahaṇād iti. yathākramam etat. pūrvāntasya saphalasya grahaṇād aparāntasya ca sahetukasya grahaṇād iti. tatra pūrvānte hetur avidyā saṃskārāś ca. tasya phalaṃ paṃcāṃgāni. vijñānaṃ yāvad vedaneti. aparānte jātir jarāmaraṇaṃ ceti phalaṃ. tasya trīṇy aṃgāni hetavas tṛṣṇopādānabhavāḥ. tad evaṃ saptāṃgāni paurvāntikaḥ paṃcāṃgāny aparāṃtika iti vyākhyātaṃ bhavati.

(III.21-24) atha ka ime 'vidyādaya iti. kim avidyaiva kevalā utāho sarvakleśāḥ āhosvit kleśāvastheti saṃdehe pṛcchati. sāhacaryād iti. yasmād avidyāsahacāriṇaḥ kleśāḥ. tadvaśena teṣāṃ samudācārāc ca. yasmāc cāvidyāvaśena teṣāṃ kleśānāṃ samudācāraḥ. sa punas [Tib. 273b] tadanuvṛttiḥ. mūḍhasya hi kleśasamudācāro nāmūḍhasya. rājāgamanavacana iti vistaraḥ. yathā rājāgacchatīty ukte. tadanuyātṛkāṇāṃ bhṛtyānām āgamanasiddhiḥ. sāhacaryāt tadvaśena teṣāṃ samudācārāt. tadvad etat. tad evam avidyāvaśād. avidyāṃgaḥ kleśadaśety arthaḥ. tasmād uktaṃ

pūrvakleśadaśāvidyeti.

Abhidh-k-vy 285

na tūktaṃ pūrvāvidyādaśāvidyeti. puṇyādikarmāvastheti. puṇyāpuṇyā karmāvasthety arthaḥ. prāk caturāyatanotpādād iti vaktavya iti. manaḥkāyāyatanayor upapattibhava evotpādāt. tadā tadvyavasthāpanād iti. cakṣurādyāyatanotpattikāle kāyamanaāyatanayor vyavasthāpanād ity arthaḥ.

tat pūrvaṃ trikasaṃgamād

iti. tat ṣaḍāyatanāṃgaṃ prāk trikasaṃgamāt. prāg indriyaviṣayavijñānatrikasaṃnipātād ity arthaḥ.

sparśaḥ prāg

iti. ṣaḍindriyaviṣayavijñānasaṃnipātaḥ sparśo jātāvasthāyāṃ vyavasthāpyate. paripūrṇaṣaḍāyatanasamnipātasadbhāvāt. ā kutaḥ. prāk sukhaduḥkhāduḥkhāsukhavedanākāraṇeṣu jñānaśaktitaḥ. sa bālo yāvat sukhāyā vedanāyā etat kāraṇaṃ duḥkhāyā etat kāraṇaṃ aduḥkhāsukhāyāś [Tib. 274b] caitat kāraṇam iti paricchede na śakto bhavati. sāvasthā sparśa ity ucyate. tathā hi bālako 'gnim api spṛśed duḥkhasyaitat kāraṇam ity aparicchindan. paricchede sāmarthye sati

vittir

vedanety arthaḥ. ā kutaḥ.

prāṅ maithunād

yāvan maithunarāgo na samudācarati. sāvasthā vedanety ucyate. vedanāprakarṣiṇī hi sāvasthā. vedanākāraṇavedanāt.

tṛṣṇā bhogamaithunarāgiṇa

iti. bhogeṣu rūpādikāmaguṇalakṣaṇeṣu. maithune ca lokapratīte rāgiṇaḥ pudgalasya. tadrāgasamudācārāvasthā tṛṣṇety ucyate. paryeṣṭim āpanna iti. eṣa ity etasya dhātor etad rūpaṃ. upādīyate viṣaya ātmabhāvo 'nenety upādānaṃ caturvidhaḥ kleśaḥ. sāvasthopādānam ity ucyate.

sa bhaviṣyadbhavaphalam

iti. sa iti paridhāvato nirdeśaḥ. bhaviṣyadbhavaḥ phalam asyeti bhaviṣyadbhavaphalaṃ.

karma

paunarbhavikam ity arthaḥ.

tad bhava

iti. bhavaty aneneti bhavaḥ karmaparyāyaḥ.

jarāmaraṇam ā vida

ity ā vidaḥ ā vedanāṃgāt. jarāmaraṇaṃ nāmarūpādicaturaṃgasvabhāvaṃ. vineyajanodvejanārthaṃ bhagavatā jarāmaraṇaśabdena catvāry aṃgāny uktāni. (Abhidh-k-vy 286) yo bhikṣavo rūpasyotpādaḥ. sa jarāmaraṇasyotpādaḥ. evaṃ yāvad vijñānasyeti.

kṣaṇikaḥ kṣaṇe bhavaḥ. kṣaṇo 'syastīti vā [Tib. 274b] kṣaṇikaḥ. prakarṣeṇa dīvyati carati vā prākarṣikaḥ. prabandhayukta ity arthaḥ. evaṃ sāṃbaṃdhikaḥ hetuphalasambandhayukta ity arthaḥ. evam āvasthikaḥ. dvādaśa paṃcaskaṃdhikā avasthā ity arthaḥ. vijñānasahabhuva iti vistaraḥ. rūpam atra sahabhūvijñaptyavijñaptyādi. saṃjñādiskaṃdhatrayaṃ nāma. nāmarūpavyavasthitānīndriyāṇi. tatpratibaddhavṛttitvād indriyāṇām. āśrayatvena vā tāni nāmni vyavasthitānīti. ṣaḍāyatanābhinipātaḥ sparśa iti. cakṣurādīnāṃ svasmiṃ viṣaye pravṛttir abhinipātaḥ. sa tu saṃbhavataḥ. yasya tadānīm abhinipātaḥ saṃbhavati. sa tasya sparśa iti veditavyaḥ. tatsaṃprayuktāni paryavasthānāny upādānaṃ. tayā tṛṣṇayā saṃprayuktāny āhrīkyānapatrāpyādīni paryavasthānāni tad upādānaṃ. tatsamuttham iti. tṛṣṇāsamutthaṃ. cetanāsamuttham ity apare. unmajjanam utpādaḥ paripāko jareti. phalākṣepasāmarthyopaghātaḥ. pūrvakṣaṇāpekṣayā vā. bhaṅgo maraṇam iti. tatkṣaṇavināśaḥ. bhaṃgābhimukhyaṃ bhaṃga ity apare. kṣaṇikaḥ sāṃbandhikaś ca yathā prakaraṇeṣu iti. kathaṃ. prakaraṇeṣu pratītyasamutpādaḥ katamaḥ. sarve saṃskṛtā dharmā [Tib. 275a] iti. tatra saṃskṛtānāṃ dharmāṇāṃ pratikṣaṇaṃ vināśayogāt kṣaṇikaḥ pratītyasamutpādaḥ. hetuphalabhūtobhayakṣaṇasaṃbandhāt sāṃbandhikaḥ. nirantarajanmatrayasaṃbaddhā iti. dvādaśa paṃcaskaṃdhikā avasthā atītānāgatapratyutpannajanmasaṃbaddhāḥ āvasthikaḥ pratītyasamutpādaḥ. niraṃtaragrahaṇaṃ trikāṇḍaprasiddhyarthaṃ. sa eva prākarṣika iti. sa evāvasthikaḥ prakarṣayogāt. prākarṣikaḥ. anekakṣaṇikatvād anekajanmikatvād vā.

(III.25ab) ābhiprāyika iti. abhiprāye bhava ābhiprāyikaḥ. vineyābhiprāyavaśāt tathā deśita ity arthaḥ. lākṣaṇiko 'bhidharme lakṣaṇapradhānatvāt. prakaraṇeṣu hi sarvasaṃskṛtagrahaṇāt sattvāsattvākhyaḥ pratītyasamutpāda uktaḥ. sarvasaṃskṛtahetutvayogāt. vineyasammohavinivṛttihetuḥ sattvākhya eva dvādaśāṃgaḥ pratītyasamutpādo deśitaḥ.

(III.25cd) ata āha.

pūrvāparāntamadhyeṣu sammohavinivṛttaya

iti. ata eva ca trikāṇḍa iti. kāṇḍa iti bhāgaḥ. ko nv aham abhūvam iti. devo manuṣya iti vā. kathaṃ nv aham abhūvam iti. kena prakāreṇa kayā yuktyety arthaḥ. kiṃ bhaviṣyāmy anāgate 'dhvanīti vistaraḥ. kiṃ nu bhaviṣyāmy (Abhidh-k-vy 287) anāgate [Tib. 275b] 'dhvani. āho svin na bhaviṣyāmi. ko nu bhaviṣyāmi. kathaṃ nu bhaviṣyāmīti. kena prakāreṇa kayā yuktyety arthaḥ. kiṃ svid idam iti. ātmabhāvadravyam anveṣate. kathaṃ svid idam iti. kena prakāreṇa kayā yuktyeti. tad evātmabhāvadravyaṃ nāvadhārayati. ke santa iti. ke vayam idānīṃ vidyamānāḥ. ke bhaviṣyāma ity evaṃ nāvadhārayati. sūtre yathākramam iti. avidyā saṃskārāś ca pūrvāntasammohavyāvartanārthaṃ. jātir jarāmaraṇaṃ cāparāntasammohavyāvartanārthaṃ. vijñānaṃ yāvad bhavaś ca madhyasaṃmohavyāvartanārtham iti. tathā hi sūtre evoktam iti vistaraḥ. sūtre 'py evamevaṃ darśitam iti. sūtreṇa svavyākhyānaṃ samarthayati. sa na pūrvāṃtaṃ pratisarati. kiṃ nv aham abhūvam atīte 'dhvanīti vistaraḥ. sa na pūrvāntaṃ pratidhāvati. kiṃ nv aham abhūvam atīte 'dhvanīti. pratītyasamutpādayathābhūtadarśanena naivam atīte 'dhvani saṃmuhyate ity arthaḥ. vistaraśabdena sa nāparāntaṃ pratisarati. kiṃ nu bhaviṣyāmy anāgate 'dhvanīti vistaraḥ tathā na sa madhyāntaṃ pratisarati. kiṃ svid idam iti vistaraḥ.

tṛṣṇopādānabhavā apīti. sarve tṛṣnopādānabhavā aparāṃtasaṃmohavyāvartanārthaṃ. na madhyasaṃmohavyāvartanārthaṃ. yathā pūrvam upadiṣṭaṃ vijñānaṃ yāvad bhavaś ceti. [Tib. 276a] kā punar atra yuktir ity āha. tasyaiva hy ete hetava iti. yasmād aparāntasyaivaite hetava iti.

(III.26) kleśakarmāśrayatvād iti. vijñānādīni saptāṃgāni vastūny adhiṣṭhānāni kleśakarmaṇām ity arthaḥ. phalaṃ tatheti. saptaivāṃgāni vijñānanāmarūpaṣaḍāyatanasparśavedanāṃgāni avidyāsaṃskārāṇāṃ phalāni. jātir jarāmaraṇaṃ ca tṛsṇopādānabhavānāṃ phalāni. paṃca hetubhūtānīti. avidyāsaṃskāratṛṣṇopādānabhavāḥ. karmakleśasvabhāvatvād iti. avidyātṛṣnopādānāni kleśasvabhāvāni. saṃskārā bhavaś ca karmasvabhāvāḥ.

vastunaḥ paṃcadhābhedād iti. vijñānanāmarūpaṣaḍāyatanasparśavedanā iti. kleśasya ca dvidheti. tṛṣṇopādānam iti. anāgate 'dhvani phalaṃ saṃkṣiptaṃ dvidhābhedād iti. jātir jarāmaraṇam iti. atīte 'dhvani hetuḥ saṃkṣiptaḥ ekamukhakleśopadeśāt. avidyāmukhakleśopadeśād ity arthaḥ. na punar anāgate 'dhvani phalam evaṃ paṃcadhā viśālitaṃ. atīte cādhvani naivaṃ dvidhā hetur viśālita iti.

(III.27) yasmād upadarśito 'tra bhagavateti. kaḥ.

kleśāt kleśa

ity evamādiko [Tib. 276b]

bhavaṃgānām ayaṃ nayaḥ. tato vastv

Abhidh-k-vy 288

iti. tataḥ kriyāyāḥ.

tataḥ punar vastv

iti. tato vastunaḥ vastu.

kleśāś ca jāyanta

iti. vastuna ity adhikṛtaṃ. jāyanta ity atretikaraṇo 'dhyāhāryaḥ. vastunaḥ kleśād veti jñāpitam iti. iti kleśo vastuna utpadyamāno dṛṣṭo vedanāyās tṛṣṇeti. kleśād api tathā kleśo dṛṣṭas tṛṣṇāyā upādānam iti. avidyā ca pūrvāntasarvakleśasvabhāvākhyātā. tad yady upādānaṃ tṛṣṇāyās tad utpadyate iti gamyate. atha tṛṣṇā tadvastuna utpadyata iti gamyate. tasmād avidyā kleśasvabhāvā satī vastunaḥ kleśād veti jñāpitaṃ bhavati. jarāmaraṇaṃ caturaṃgasvabhāvaṃ vastv iti vyākhyātaṃ. vastunaś ceha kleśa utpadyamāno dṛṣṭo vedanāpratyayā tṛṣṇeti. tasmāt tataḥ kleśo bhāvī bhaviṣyatīti jñāpitaṃ bhavati. nātra punaḥ kimcid upasaṃkhyeyam evaṃ jñāpitatvāt. kathaṃ punar evaṃ nayo darśita iti gamyata ity āha. evam asya kevalasya mahato duḥkhaskaṃdhasya samudayo bhavatīti vacanāt. anyathā hi kim asya sāmarthyam syād iti. yady ayaṃ yathokto nayo na syāt.

kleśāt kleśaḥ kriyā caiva tato vastu tataḥ punaḥ vastu kleśāś ca jāyanta

ity etāvad eva brūyāt. avidyāpratyayāḥ saṃskārā yāvaj jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ [Tib. 277a] saṃbhavantīti idaṃ na brūyāt. evam asya kevalasya mahato duḥkhaskaṃdhasya samudayo bhavatīti. samudaya utpāda ity anarthāṃtaraṃ. tasmād yathoktaprakārābhidyotakam asya sāmarthyam iti gamyate.

ayoniśomanaskārahetukāvidyoktā sūtrāṃtara iti. sahetusapratyayasanidānasūtre. katham. avidyā bhikṣavaḥ sahetukā sapratyayā sanidānā. kaś ca bhikṣavo 'viydyāyā hetuḥ kaḥ pratyayaḥ kiṃ nidānaṃ. avidyāyā bhikṣavo 'yoniśomanaskāro hetur ayoniśomanaskāraḥ pratyayo 'yoniśomanaskāro nidānam iti sūtre vacanāt. avidyāhetukaś cāyoniśomanaskāra iti. sūtrāntara ukta ity adhikṛtam. cakṣuḥ pratītya rūpāṇi cotpadyate āvilo manaskāro mohaja iti sūtre vacanāt. kim arthaṃ tasyehāvacanaṃ. kathaṃ na bhavāṃgāntaraṃ bhavatīty ata āha. sa cehāpy upādānāntarbhūtatvād ukto bhavatīti. sa ity āvilo manaskāraḥ. (Abhidh-k-vy 289) iheti pratītyasamutpādasūtre. katham [Tib. 277b] uktaḥ. upādānāntarbhūtatvāt. tathā hy upādānaṃ bhogānāṃ prāptaye kleśasamudācārāvasthā. tatra cāyoniśomanaskāro viparītacetasa ābhogo 'ntarbhūta ity ukto bhavati. ato nāsty ahetukatvam avidyāyāḥ. na cāṃgāntaram upasaṃkhyātavyaṃ dvādaśebhyo 'vidyādibhyaḥ. na cānavasthāprasaṃgo 'vidyāhetukatvād ayoniśomanaskārasya. ity apara iti. sthaviro vasubandhur ācāryamanorathopādhyāya evam āha. ācārya āha. katham iti vistaraḥ. katham ayoniśomanaskārasyopādāne 'ntarbhāvaḥ. na hy ayoniśomanaskāra upādānasvabhāvaḥ. yadi saṃprayogataḥ. yady ayoniśomanaskāra upādānena saṃprayujyate ity ato bhavatāsyopādāne 'ntarbhāva iṣyate. tṛṣṇāvidyayor api pratītyasamutpādāṃgayos tasyāyoniśomanaskārasyāntarbhāvaḥ prāpnoti. ṭṛṣṇāvidyābhyām api hy asau saṃprayujyata iti. tataś caivaṃ vaktavyaṃ syāt. sa cehāpy avidyātṛṣnopādānāntarbhūtatvād ukto bhavatīti. na tv evaṃ vaktavyaṃ. sa cehāpy upādānāntarbhūtatvād ukto bhavatīti. naivam upādānāntarbhāvāvadhāraṇaṃ kartavyam ity abhiprāyaḥ. saty api cāntarbhāva iti. asaṃbhavaṃtam apy antarbhāvam abhyupetya brūmaḥ. katham ayoniśomanaskāro hetur avidyāyā iti vijñāpitaṃ bhavati. [Tib. 278a] na hi tathā sūtre vacanam asti. yadi hy antarbhāveneti vistaraḥ. yadi yasmād upādāne 'ntarbhavaty ayoniśomanaskāraḥ. tasmād ayoniśomanaskāro hetur avidyāyā iti vijñāpitaṃ bhavati. na ca tadaṃgāntaraṃ vaktavyaṃ. upādānavacanād eva tatsiddheḥ. tṛṣṇāvidye api tarhy upādāne 'ntarbhavatah. atas tayor api tatrāntarbhāvād aṃgāntaratvaṃ śakyam akartum. upādānavacanād eva tatsiddheḥ. ukte ca pṛthaktṛṣṇāvidyāṃge. tasmād aparihāra eṣaḥ.

anyaḥ punar āheti bhadantaśrīlātaḥ. ayoniśomanaskāro hetur avidyāyā uktaḥ sūtrāntara iti. sahetusapratyayasanidānasūtre. avidyāpi bhikṣavaḥ sahetukā sapratyayā sanidāneti vistareṇa. sa cāpīti vistaraḥ. sa cāpy ayoniśomanaskāraḥ sparśakāle nirdiṣṭaḥ. katham ity āha. cakṣuḥ pratītya rūpāṇi cotpadyate āvilo manaskāro mohaja iti. sparśakālo yo 'yaṃ cakṣurvijñānotpattikālaḥ. āvilo manaskāraḥ ayoniśaḥ pravṛttatvān mohajatvād vā. mohāj jāto mohaja iti. avidyāsaṃsparśajaṃ veditam iti. avidyāsaṃprayuktāt sparśāj jātaṃ avidyāsaṃsparśajaṃ veditaṃ. yatra veditam avidyāsaṃsparśajam. [Tib. 278b] avaśyaṃ tatrāvidyā saṃprayujyate. na hi veditam asaṃprayuktam avidyayā tṛṣṇāhetur bhavatīti. tad evaṃ sparśakāle bhavann ayoniśomanaskāro vedanāsahavartinyā avidyāyāḥ pratyayabhāvena siddha iti. jñāpitam idaṃ bhavaty (Abhidh-k-vy 290) ayoniśomanaskārahetukāvidyeti. ato nāsty ahetukatvam avidyāyāḥ. ayoniśomanaskārahetukatvāt. na cāṃgāntaram upasaṃkhyeyaṃ dvādaśabhyo 'nyat. yasmāt sparśakāle bhavann ayoniśomanaskāro vedanāsahavartinyā avidyāyāḥ pratyayabhāvena siddha iti. na cāpy anavasthāprasaṃgaḥ. tasyāpy ayoniśomanaskārasya punar mohajavacanāt. āvilo manaskāro mohaja iti. tad etac cakrakam uktaṃ bhavati. ayoniśomanaskārād avidyā. avidyāyāś cāyoniśomanaskāra iti.

evaṃ punaḥ parihāram ācāryaḥ sadoṣaṃ paśyaṃs tasya doṣasyābhivyaktyarthaṃ prasaṃgam ārabhate. tat tarhīti vistaraḥ. tad yathoktam ayoniśomanaskāro hetur avidyāyā iti vistareṇa sūtrato yuktyā vā. tarhīti arthāntaravivakṣāyāṃ. idānīmartha iti bhagavadviśeṣaḥ. etad anyatra sūtra uktam iha punaḥ pratītyasamutpādasūtre vaktavyaṃ. na vaktavyam iti [Tib. 279a] bhadantaśrīlātaḥ. kayā yuktyeti pṛṣṭaḥ. bhadantaśrīlāta āha. na hīti vistaraḥ. arhatām asti vedanā. na ca sā tṛṣṇāyāḥ pratyayībhavatīti. savidyaiva vedanā tṛṣṇāpratyaya iti gamyate. na cāviparītaḥ sparśaḥ kliṣtāyā vedanāyāḥ pratyayībhavatīti prakṛtaṃ. na ca punar niravidyasyārhato viparītaḥ sparśa iti. sparśo 'pi sāvidya eveti gamyate. yo vedanāyāḥ pratyaya uktaḥ pratītyasamutpādasūtre. avidyā cāsya sparśasya hetur iti gamyate. ity anayā yuktyā pṛatītyasamutpādasūtre sāvidyasparśapratyayā vedanā. sāvidyavedanāpratyayā ca tṛṣṇeti gamyate. ato yuktyā yathoktayā. sa cāpi sparśakāle nirdiṣṭa iti vistareṇātra pratītyasamutpāde siddhaṃ bhavaty ayoniśomanaskāro hetur avidyāyā iti. atra codyate. yadi tarhi niravidyā vedanā tṛṣṇāyaḥ pratyayo na bhavatītyādivacanena svagatayaiva yuktyā ayoniśomanaskāro hetur avidyāyā avidyā cāyoniśomanaskārasya hetur iti gamyate. kim sūtrāntarāpāśrayeṇāvidyāyoniśomanaskārayor anyonyahetukatvapradarśanena prayojanam iti. atrocyate. satyam asty etat. kiṃ tu yuktimātram idaṃ pratītyasamutpādasūtre. na kaṇṭhoktiḥ. ataḥ sūtrāntare kaṇṭhoktyeyaṃ [Tib. 279b] yuktir vyavasthāpyata iti tat sūtrāntaropanyāsaprayojanam avagaṃtavyaṃ. atiprasaṃga evaṃ prāpnotīti śāstrakāraḥ. katham atiprasaṃga ity āha. avidyāsparśajaṃ veditaṃ pratītyotpannā tṛṣṇeti sūtrāntare nirdiṣṭaṃ. na ca niravidyaveditasyārhato vedanā tṛṣṇāyāḥ pratyayo bhavati. na cāviparītaḥ sparśaḥ kliṣṭāyā vedanāyāḥ. na ca niravidyasyārhato viparītaḥ sparśa ity anayā yuktyā etad apy aṃgadvayaṃ sparśavedanākhyaṃ iha pratītyasamutpādasūtre 'nucyamānam apy anyatropadiṣṭatvād gamyate ity etasyāpy aṃgadvayasyāvacanaṃ prāptaṃ. tathā sūtrāntara upadiṣṭaṃ. sa puṇyāṃś cet saṃskārān abhisaṃskaroti (Abhidh-k-vy 291) puṇyopagam asya vijñānaṃ bhavati. evam apuṇyopagam āniṃjyopagaṃ ca. na ca niravidyasaṃskārasyārhataḥ puṇyopagaṃ vijñānaṃ yāvad āniṃjyopagaṃ vijñānam iti. etad api saṃskārāṃgaṃ yuktyā siddhaṃ. na vaktavyam atreti prāptaṃ. tathā jātim antareṇa jarāmaraṇaṃ na bhavatīti yuktyā gamyata iti. jātyaṃgaṃ na vaktavyaṃ syāt. ityādiprasaṃgaḥ prāpnoti.

acodyam eva tv etad iti vistareṇācāryaḥ svamatam āha. kathaṃ paralokād ihaloka iti vistaraḥ. tatrāvidyāsaṃskārābhyām [Tib. 280a] ihalokaḥ sambadhyate. sa cehaloko vijñānanāmarūpaṣaḍāyatanasparśavedanāṃgāni. tṛṣṇopādānabhavaiḥ paralokaḥ saṃbadhyate. sa ca paraloko jātir jarāmaraṇaṃ ca. ity etāvato 'rthasyātra pratītyasamutpādasūtre vineyebhyo vivakṣitatvāt. etasya cārthasya pūrvam evoktatvāt.

pūrvāparantamadhyeṣu saṃmohavinivartaya

ity anena uktatvāt. acodyam eva tv etat vistareṇa yāvan na cāparipūrṇo nirdeśa ity abhisambandhaḥ.

ubhayaṃ hi sarve saṃskṛtā dharmā iti. traiyadhvikāḥ sarve saṃskṛtā dharmāḥ pratītyasamutpādaḥ. ata eva ca pratītyasamutpannā iti na kaścid viśeṣaḥ. kathaṃ tāvad akṛtā iti. bhāvinyā saṃjñayā yathānāgatāḥ saṃskṛtā ucyante. tathā pratītyasamutpannā ity abhiprāyaḥ. ābhisaṃskārikayā cetanayeti. sarvacetanānāṃ svalakṣaṇam abhidyotayann ābhisaṃskārikayety āha. sā hi vipākābhisaṃskaraṇād ābhisaṃskārikā. tayā cetitatvāt praṇihitatvāt. devo bhaviṣyāmi manuṣyo bhaviṣyāmīty evamādi. ato 'nāgatāḥ saṃskṛtā ucyante. na tu bhāvinyā saṃjñayeti tam abhiprāyaṃ vihanti. anāsravāḥ katham iti. ye sāsravā anāgatā evaṃ cetayituṃ yujyante. [Tib. 280b] ye tv anāsravā anāgatāḥ. te kathaṃ cetayituṃ yujyaṃte. codaka āha. te 'pi cetitāḥ kuśalayā cetanayā. prāptiṃ prati anāsravā dharmāḥ prāpyerann iti. nirvāṇe 'pi prasaṃga iti. nirvāṇam api saṃskṛtatvaṃ prasajyate. prāptiṃ prati cetitatvān nirvāṇaṃ prāpyeteti. tad evam anenārthenānāgatānāṃ saṃskṛtatvavyavasthāpane doṣa iti vidhyaṃtaram upanyasyate. tajjātīyatvād iti vistaraḥ. yathā na ca tāvad rūpyate yad anāgataṃ rūpaṃ rūpyamāṇarūpajātīyatvād rūpam ity atideśaḥ. tathā pratītyasamutpannadharmajātīyatvād anāgatā api dharmāḥ pratītyasamutpannā ity atideśa eṣām anāgatānāṃ bhavatīti.

(III.28ab) hetuphalabhāvād iti. yasmāt tad evāṃgaṃ hetus tad eva phalaṃ. na caivaṃ saty avyavasthānaṃ bhavatīti. pārāpāravat. hetuphalavad iti. nāvyavasthitaḥ pratītyasamutpādaḥ pratītyasamutpannaś ca bhinnāpekṣatvāt. hetuphalavat (Abhidh-k-vy 292) pitṛputravad vā. tatra hetuphalaṃ. tadyathā bījāṃkurādi. yathā yad apekṣya hetur vyavasthāpyate. na tad apekṣya phalaṃ. yad apekṣya phalaṃ vyavasthāpyate. na tad apekṣya hetuḥ. kiṃ tarhi. phalam [Tib. 281a] apekṣya hetur vyavasthāpyate. hetuṃ cāpekṣya phalam iti. yathā ca yam apekṣya pitā. na tam apekṣya putraḥ. yam apekṣya putraḥ. na tam apekṣya pitā. kiṃ tarhi. tatputram apekṣya piteti. pitaraṃ cāpekṣya putra iti. na ca tad avyavasthitaṃ. tadvad etat.

kilety asaṃbhāvanāyāṃ. prathamā koṭir anāgatā dharmā iti. anyadharmahetutvāt pratītyasamutpādaḥ samutpadyate 'smād iti kṛtvā. na pratītyasamutpannāḥ anutpannatvāt. dvitīyārhataś caramā iti. utpannatvāt. tataḥ phalānutpatteś ca. tṛtīyā tadanya iti. arhataś caramebhyo 'nye 'tītapratyutpannā dharmāḥ. caturthy asaṃskṛtā iti. tatphalābhāvād anutpattimattvāc ca.

kiṃ khalv etā iṣṭaya ucyanta iti. āvasthikaḥ pratītyasamutpādaḥ syāt pratītyasamutpādo na pratītyasamutpannā ity evamādyāḥ. pūrvante 'jñānam iti. yasmād avidyaivoktā nānye skandhāḥ. tasmād avidyaivāṃgam iti. nītārtham etad iti darśayati. nītārtham iti vibhaktārthaṃ. hastipadopamā sūtraṃ. saṃti ca tatrānye 'pi rūpādaya iti. teṣu keśaromādiṣu. na pṛthivīdhātumātram eveti. [Tib. 281b] evam atrāpi yathāpradhānaṃ nirdeśaḥ syād iti. evam atrāpi pratītyasamutpādasūtre. dvādaśasu paṃcaskaṃdhikāsv avasthāsu yatra yasya prādhānyaṃ. tatra tasyatasya nirdeśaḥ syāt. avidyāpradhānāyām avidyeti nirdeśaḥ syāt. saṃskārādipradhānāsu avasthāsu saṃskārādīnāṃ nirdeśaḥ syāt. saṃti ca tatrāṇye 'pi rūpavedanādayo dharmā iti. na hi tatreti vistaraḥ. na hi tatra sūtre keśādayaḥ pṛthivīdhātunā nirdiśyante. keśādayaḥ katame pṛthivīdhātur iti. yata eṣāṃ keśādīnāṃ aparipūrṇo nirdeśaḥ syāt. santi hi tatrānye 'pi rūpādaya iti. rūpādisvabhāvā api keśādayo na kevalaṃ pṛthivīdhātusvabhāvā iti. api tu keśādibhir eva pṛthivīdhātur nirdiśyate. pṛthivīdhātuḥ katamaḥ. keśaromāṇīti. na ca keśādīn abhyatītyāpy atikramyāpy asti pṛthivīdhātur ādhyātmika iti. saṃpūrṇa evāsya pṛthivīdhātor nirdeśaḥ. evam ihāpy avidyādīnāṃ evam ihāpi sūtre 'vidyāsaṃskāravijñānādīnāṃ paripūrṇa eva nirdeśo na sāvaśeṣaḥ. aśrusiṃghāṇakādiṣv iti. aśrusiṃghāṇakādīni na tatra sūtre paṭhyante. tasmān na tadgataḥ pṛthivīdhātur ukta iti sāvaśeṣaḥ evety [Tib. 282a] darśayati. bhavatu vā tathaiveti vistaraḥ. yathā pṛthivīdhātor aśrusiṃghāṇakādiṣv avaśeṣam anuktatvāt. tathaivāvidyāvaśeṣam astu yadi śakyate (Abhidh-k-vy 293) darśayitum. na śakyate darśayitum iti manyamāno yadiśabdaṃ prayuṃkte. pūrvānte 'jñānam aparānte 'jñānaṃ madhyānte 'jñānaṃ buddhe 'jñānaṃ dharme 'jñānaṃ saṃghe 'jñānam ity evamādīnāṃ sarveṣām ajñānasthānānām uktatvāt. jātyaṃtarasya tu vedanāder avidyāyāṃ kiṃ kṛtaḥ prakṣepaḥ paṃcaskaṃdhikāvasthāvidyeti. na hi vedanādīnāṃ avidyātvaṃ yujyata iti. bhāvābhāvaniyama iti. yasya bhāvābhāvayor yasya bhāvābhāvau yathāsaṃkhyena niyatau tad evāṃgaṃ. avidyābhāve saṃskārāṇāṃ bhāvas tadabhāve teṣām abhāva ity avidyaivāṃgaṃ. na vedanādi. na hi vedanādisadbhāve 'rhatāṃ saṃskārā bhavaṃti. ye vijñānāṃgajanakā ity arthaḥ. tasmād āha. saty api ca paṃcaskaṃdhake saṃskārā na bhavaṃtīti vistaraḥ. saty api ca paṃcaskaṃdhake 'rhattvāvasthāyāṃ. puṇyopagaṃ yāvad āniṃjyopagaṃ ca vijñānaṃ na bhavati. pratisaṃdhivijñānaṃ na bhavatīty arthaḥ. tāṃtām upapattiṃ gacchatīty upagaṃ. puṇyopagaṃ vijñānaṃ puṇyopagaṃ. [Tib. 282b] evaṃ yāvad āniṃjyopagaṃ. tathā saty api paṃcaskaṃdhake niravidyāvasthāyāṃ tṛṣṇopādānādayaś ca na bhavantīti. yathānirdeśa eva sūtrārthaḥ. yathāsaṃkīrtitānām evāvidyādīnāṃ grahaṇam ity arthaḥ. ato vidyamānā anye skaṃdhā na pratyayāḥ saṃskārādīnām iti na te 'ṃgaṃ. evaṃ mayā śrutam ityādi. bhagavān rājagṛhe viharati gṛdhrakūṭe parvate bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ. saṃbahulaiś ca bodhisattvair iti. āyuṣamāṃ cchāriputro maitreyaṃ bodhisattvam etad avocat. śālistambham avalokya bhikṣubhyaḥ sūtram idam uktaṃ. yo bhikṣavaḥ pratītyasamutpādaṃ paśyati. sa dharmaṃ paśyati. yo dharmaṃ paśyati. sa buddhaṃ paśyatīty uktvā bhagavāṃs tūṣṇīṃbabhūva. tad asya bhagavatā bhāṣitasya sūtrasya ko 'rthaḥ. pratītyasamutpādaḥ katamaḥ. dharmaḥ katamaḥ. buddhaḥ katamaḥ. kathaṃ ca pratītyasamutpādaṃ paśyan dharmaṃ paśyatītyādi. tatra pratītyasamutpādo nāma idam avidyetyādi. idaṃ cābhisaṃdhāyedam uktaṃ tatra sūtre. utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaiveyaṃ dharmatā dharmasthititā dharmaniyāmatā [Tib. 283a] tathatā avitathatā ananyatathatā bhūtatā satyatā tattvam aviparītatāviparyastatety evamādi bhagavanmaitreyavacanaṃ. yady anāgatā na pratītyasamutpannā iti. yad uktaṃ prathamā koṭir anāgatā dharmā iti. sūtraṃ virudhyata iti. jātijarāmaraṇayoḥ pratītyasamutpannatvaṃ na syāt. uktaṃ ca avidyā yāvaj jātijarāmaraṇam iti. atha veti vistaraḥ. atha jātijarāmaraṇāṃge 'pi pratītyasamutpanne iṣṭe. tayor (Abhidh-k-vy 294) anāgatādhvavyavasthānaṃ naiṣṭavyam iti kṛtvā. trikāṇḍavyavasthā bhidyate.

pūrvāparāntayor dve dve madhye 'ṣṭāv

iti.

nikāyāntarīyā ity āryamahīśāsakāḥ. utpādasya saṃskṛtalakṣaṇatvād iti. yo 'yam utpādaḥ pratītyasamutpāda iti nikāyāntarīyair nityaḥ parikalpyate. sa saṃskṛtalakṣaṇam uktaṃ. trīṇīmāni saṃskṛtasya saṃskṛtalakṣaṇāni. saṃskṛtasyotpādo 'pi prajñāyate vyayo 'pi sthityanyathātvam apīti. saṃskṛtalakṣaṇatvāc cānityam ity abhiprāyaḥ. brūyās tvaṃ lakṣaṇam api nityaṃ bhavatīti. ata āha. na ca nityaṃ bhāvāṃtaram anityasya lakṣaṇaṃ yujyata iti. na hi nirvāṇam [Tib. 283b] ākāśaṃ vā kasyacid anityasya lakṣaṇaṃ bhavati. prāg utpatter hi lakṣyasya tad astīti kasya laskṣaṇaṃ. vinaṣṭe ca lakṣye kasyeti na yujyate. utpādaś ceti vistaraḥ. utpādaś ca nāmābhūtvābhāvalakṣaṇaḥ. sautrāntikanayenotpattir dharmasya tadānīṃtanaiva bhavatīti. ko'syotpādasyāsaṃskṛtasya tvanmatenāvidyādibhir abhisaṃbandhaḥ. yathaudanena pākasyāsti sambandhaḥ kartṛkriyālakṣaṇa ity odanasya pāka ity ucyate. na hy ākāśarūpayor abhisambandha utpattyutpattṛlakṣaṇo 'sti. yena rūpasyākāśam ity ucyate. evaṃ ko 'syavidyādibhir abhisaṃbandhaḥ. yatas teṣām avidyādīnāṃ pratītyasamutpāda ity ucyate. padārthaś cāsambandho bhavatīti. pratyayaṃ prāpya samudbhavaḥ pratītyasamutpādaḥ iti padārthaḥ. sa kathaṃ nityaś ca nāma pratītyasamutpādaś ceit.

pratiḥ prāptyartha iti. prāptidyotaka ity arthaḥ. itir gatāv iti. dhātvarthaḥ. pariṇāmād iti. anekārthā hi dhātavaḥ. pratiś copasargaḥ prāptidyotaka ity ayam itir gatyartham ujjhitvā prāptyartham āpadyate. padiḥ sattārtha iti. padiḥ sattāyām iti. teneti kāraṇena. pūrvakālāyāṃ kriyāyāṃ ktvāvidher iti. samānakartṛkayoḥ pūrvakāla iti vacanāt. na cāsau pūrvam utpādāt [Tib. 284a] kaścid astīti sautrāṃtikamatena. na cāpy akartṛkāsti kriyeti. kartari sati kriyāyā vyavasthāpanāt. āha cātreti. etad vaiyākaraṇacodyaṃ ślokenopanibadhnāty ācāryaḥ.

yadi pūrvam utpādāt pratyeti

prāpnoty

asattvān na yujyate.

na hy avidyamānaḥ kartā snānādikriyāṃ kurvan dṛṣṭa iti.

Abhidh-k-vy 295

saha ced

atha manyase pratītyakriyāṃ samutpādakriyāṃ ca saha karotīty evaṃ.

ktvā na siddho 'tra

ktvāpratyayaḥ. kasmāt.

pūrvakālavidhānataḥ

pūrvasmiṃ kāle vidhānaṃ ktvāpratyayasya. samānakartṛkayoḥ pūrvakāla iti vacanāt ktvāpratyayo na siddho bhavet. punar utpattāv iti. utpannasya punar utpattau kalpyamānāyām anavasthāprasaṃgaḥ. dvitīye tṛtīye kṣaṇe punaḥpunar utpadyata ity aniṣṭhāprasaṃgaḥ. athānāgata iti vistaraḥ. alabdhātmako 'nāgata iti katham asato 'labdhātmabhāvasya kartṛtvaṃ sidhyati. akartṛkā vā kriyā kathaṃ sidhyati. yata evam ato yadavastha utpadyate śābdikasya śabdavidaḥ. tadavastha eva mama pratyeti. kimavasthaś ceti. kāvasthāsyeti kimavasthaḥ. utpādābhimukho 'nāgata iti. na sarvo 'nāgata utpadyate. kiṃ tarhi. utpādābhimukhaḥ. utpāde 'bhimukhaḥ. utpitsur ity arthaḥ. tadavastha eva [Tib. 284b] utpādābimukhāvastha eva. pratyetīty ucyate. aniṣpannaṃ cedam iti vistaraḥ. śābdikānām idam śābdakīyaṃ kartuḥ kriyāyāś ca vyavasthānaṃ. kasmāt. bhavituḥ kartṛrūpakalpitād arthāt kriyārūpakalpitāyā bhūter anyatvadarśanāt. tasmād acchalaṃ bhavaty utpadyate pratyetīty evamādiṣu.

āha cātreti. tatsiddhāntena prakriyāṃ darśayati.

asann utpadyate yadvad

iti vistaraḥ. asann abhāvaḥ alabdhātmakaḥ utpadyate yathā.

pratyety api tathā.

asann ity arthaḥ.

atha san

atha labdhātmaka utpadyata iti kalpyate.

utpanna utpadyata ity aniṣṭhā.

utpanno 'pi punar utpadyate ity anavasthānād anyadaniṣṭhā prāpnoti. tathā hi sāṃkhyamatānusāreṇa sata evotpādā nāsata iti tad etad adhikṛtya bravīti.

san purāpi veti.

vāśabdo matavikalpārthaḥ. yadi bhavatāṃ sann utpadyata iti pakṣaḥ. asmākam api sann utpadyate. vaibhāṣikanayenānāgatānām astitvāt. sautrāntikanayena ca janakadharmabījasadbhāvāt. tataḥ kim idam ucyate. na cāsau pūrvam utpādāt kaścid asti. yaḥ pratītyottarakālam utpadyata iti. atha vā yadi tarhi sann evotpadyate. pūrvam eva ghaṭo mṛtpiṇḍādīn anapekṣya svataḥ (Abhidh-k-vy 296) prasiddho 'stīti prāpnoti. apare punar vyācakṣate.

aniṣṭhā [Tib. 285a] san purāpi veti.

atha mā bhūd aniṣṭheti. asann utpadyate iti pratipadyate. punas tad evopatiṣṭhate.

asann utpadyate yadvat pratyety api tatheti

siddho naḥ pakṣa iti pūrvavad vācyaṃ. yad apy uktam ekasya hi kartur dvayoḥ kriyayoḥ pūrvakālāyāṃ kriyāyāṃ ktvāvidhir bhavatīti tad vyabhicārayann āha.

sahabhāve 'pi ca ktvāstīti

vistaraḥ. samānakālāyām api kriyāyāṃ ktvāvidhir dṛṣṭaḥ. tadyathā

dīpaṃ prāpya tamo gatam

iti. atra na pūrvaṃ tamo dīpaṃ prāpnoti paścād gacchati vinaśyati ity arthaḥ. kiṃ tarhi. tasminn eva kāle tamo dīpaṃ prāpnuvad vinaśyati. atha mataṃ. samanaṃtaram eva tan na yugapad iti. ataḥ punar idam ucyate.

āsyaṃ vyādāya śete veti.

na hy asau pūrvaṃ mukhaṃ vyādadāti vidārayati paścāc chete. kiṃ tarhi. yo mukhaṃ vyādadac chete. sa mukhaṃ vyādāya śeta ity ucyate. atha mataṃ. pūrvam asau mukhaṃ vyādadāti. paścāc chete iti. ata āha.

paścāc cet kiṃ na samvṛte.

yaḥ kaścin mukhaṃ vyādāpānaṃtaraṃ ca saṃvṛtya śete. sa mukhaṃ vyādāya śeta ity ucyeta na cocyate. tena jñāyate. yo mukhaṃ vyādadac chete. sa mukhaṃ vyādāya śete ity ucyate iti.

anye punar iti. bhadantaśrīlātaḥ pratir vīpsārtha iti. nānāvācinām adhikaraṇānāṃ sarveṣāṃ kriyāguṇābhyāṃ vyāptum icchā vīpsā. tām ayaṃ pratir dyotayati. [Tib. 285b] itau gatau sādhava ityāḥ. tatra sādhur iti yatpratyayaḥ. itau vinaṣṭau sādhavaḥ. anavasthāyina ity arthaḥ. samupasargaḥ samavāyārthaṃ dyotayati. utpūrvaḥ padiḥ prādurbhāvārthaḥ. dhātvarthapariṇāmāt. tāṃ tāṃ sāmagrīṃ pratīti. prater vīpsārthatāṃ darśayati. ityānāṃ vinaśvarāṇāṃ samavāyenotpādaḥ pratītyasamutpādaḥ. na kaścid dharma eka utpadyate sahotpādaniyamāt. rūpādīnāṃ

kāme 'ṣṭadravyako 'śabdaḥ paramāṇuḥ

yāvac

cittacaittāḥ sahavaśyam

iti niyamāt. eṣā tu kalpaneti vistaraḥ. pratir vīpsārtha ity evamādikā kalpanātraiva (Abhidh-k-vy 297) pratītyasamutpādasūtre yujyate. iha kathaṃ bhaviṣyati cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānam iti. na hi pratītyānāṃ cakṣūṃṣi pratītyacakṣūṃṣīti samāsaḥ saṃbhavaty arthāyogāt. cākṣur hi pratītya prāpya rūpāṇi cotpadyate cakṣurvijñānam ity ayam artho gamyate. tena tadavastham eva tac codyaṃ na yukta eṣa padārtha iti vistareṇa yad uktaṃ. katham. ekasya hi kartur dvayoḥ kriyayoḥ pūrvakālāyāṃ kriyāyāṃ ktvāvidhir bhavati. snātvā bhuṃkte iti. na ca pūrvam utpādāc cakṣurvijñānam asti. yac cakṣuḥ pūrvaṃ pratītya rūpāṇi cottarakālam utpadyate. na cāpy akartṛkā kriyeti.

avadhāraṇārthaṃ paryāyadvayam āha. asmin satīty etāvaty [Tib. 286a] ucyamāne. na kevalam avidyāyāṃ satyāṃ saṃskārā bhavaṃti. anyasminn api satīti gamyeta. yathā cakṣuṣi sati cakṣurvijñānaṃ bhavatīti. na cakṣuṣy eva satīty avadhāryate. tena rūpe 'pi satīti gamyate. dvitīyena tu paryāyeṇasyotpādād idam utpadyate ity anena pūrvaparyāyam evāvadhārayati. asyaivotpādād idam utpadyate. nānyasmād iti. aṃgaparaṃparāṃ vā darśayitum iti. asminn aṃge sati. avidyāṃge satīdaṃ saṃskārāṃgaṃ bhavati. asya punar aṃgasya saṃskārāṃgasyotpādād idaṃ vijñānāṃgam utpadyata iti. evam itareṣām apy aṃgānāṃ paraṃparā vaktavyā. janmaparaṃparāṃ vā. kiṃ. darśayituṃ paryāyadvayam āheti vartate. sākṣād iti vistaraḥ. sākṣāt pāraṃparyeṇa saṃtatyāvidyādīnāṃ pratyayabhāvaṃ darśayituṃ paryāyadvayam āha. asmin satīdaṃ bhavatīti sākṣāt pratyayabhāvaṃ darśayati. asyotpādād idam utpadyata iti pāraṃparyeṇa. tatra sākṣād yadāvidyāyāḥ samanaṃtaraṃ kliṣṭāḥ saṃskārā utpadyante. pāraṃparyeṇa tu yadā kuśalā utpadyaṃte. kuśalāvasthāyām avidyāyā abhāvāt. kiṃ ca. avidyā saṃskārāṇāṃ sākṣāt pratyayo vijñānādīnāṃ pāraṃparyeṇa. tad uktaṃ bhavati. avidyāṃge sati saṃskārāṃgaṃ bhavaty asya saṃskārāṃgasyotpādād idam utpadyate vijñānāṃgaṃ sākṣād avidyāpratyayaṃ pāraṃparyeṇeti. [Tib. 286b] etat sarvam ācāryamataṃ. pratiṣedhārtham ity apara iti sthaviravasuvarmā. nāsati hetau bhāvo bhavatīty ahetuvādapratiṣedhārthaṃ prathamena paryāyeṇa. nityahetuvādapratiṣedhārthaṃ na cānutpattimato nityāt prakṛtipuruṣādikāt kiṃcid utpadyata iti dvitīyena. ācārya āha. asyāṃ tu kalpanāyām iti vistaraḥ. pūrvapadasya grahaṇam anarthakam iti. asmin satīdaṃ bhavatīty asya. ubhayavādapratiṣedhasiddher iti. asyotpādād idam utpadyate ity anenaiva paryāyeṇa. hetor astitvam utpattimataś ca hetutvam ity ubhayasyāhetutvanityahetutvalakṣaṇasya vādasya pratiṣedhasiddhitaḥ pūrvaparyāyasyānarthakyaṃ prāpnoti. saṃti tarhi kecid iti vistaraḥ. santi kecid (Abhidh-k-vy 298) vādinaḥ. ya ātmani saty āśrayabhūte avidyāyā āśrayabhūte saṃskārādīnāṃ saṃskāravijñānanāmarūpādīnāṃ bhāvam utpādaṃ kalpayaṃti. avidyādīnāṃ cāvidyāsaṃskārādīnāṃ utpādāt tadutpattiṃ saṃskārādyutpattiṃ kalpayantīty adhikṛtaṃ. ataḥ kāraṇāt teṣāṃ vādināṃ kalpanāṃ paryudāsayituṃ pratiṣeddhum idaṃ nirdhārayāṃ babhūvāmredayāṃ babhūva. kim ity āha. yasyaivotpādāt yāvat skaṃdhasya samudayo bhavatīti. yasyaivotpādād yad utpadyate. tasminn eva sati tad bhavati. nānyasminn ātmani. yad utāvidyāpratyayāḥ saṃskārāḥ. [Tib. 287a] avidyāyām eva satyāṃ saṃskārā bhavaṃti. nānyasmin yāvad evam asya kevalasya mahato duḥkhaskaṃdhasya samudayo bhavati. kathaṃ. jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavaṃti. evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati. jātyām eva satyāṃ jarāmaraṇādayaḥ saṃbhavaṃti. nānyasminn ātmani. anyathā hy asmin satīdaṃ bhavatīty ucyamāne vaktāras syuḥ. ātmani saty āśrayabhūte avidyādiṣu satsu saṃskārādayo bhavantīti. atha punar dvitīyam eva paryāyaṃ brūyād asyotpādād idam utpadyata iti. evam api tathaiva kalpeyuḥ. satyam avidyādīnām utpādāt saṃskārādaya utpadyante. ātmani tu saty āśrayabhūta iti. ataḥ paryāyadvayena nirdhārayati. yasyotpādād yad utpadyate. tasminn eva sati tad bhavati. nānyasmin ātmani saty āśrayabhūta iti. ācāryā iti pūrvācāryāḥ. aprahīṇajñāpanārtham utpattijñāpanārthaṃ ca. avidyāyāṃ satyām aprahīṇāyāṃ saṃskārā bhavaṃti. na prahīyanta iti prathamena paryāyeṇa darśayati. tasyā evotpādād utpadyanta iti dvitīyena darśayati. evaṃ yāvaj jātyāṃ satyāṃ aprahīṇāyāṃ jarāmaranādayo bhavaṃti. na prahīyaṃte. tasyā evotpādād utpadyanta iti. sthityutpattisaṃdarśanārtham ity apara [Tib. 287b] iti bhadantaśrīlātaḥ. tadarthaṃ paryāyadvayam āheti. yāvat kāraṇasrotas tāvat kāryasroto bhavatīti prathamena paryāyeṇa. kāraṇasyaivotpādāt kāryam utpadyata iti dvitīyena. utpāde tv adhikṛta iti. pratītyasamutpādaṃ vo bhikṣavo deśayiṣyāmīty adhikṛte. kaḥ prasaṃgaḥ kaḥ prastāvaḥ sthitivacanasya. asmin satīdaṃ bhavatīty anena yāvat kāraṇasrotas tiṣṭhati tāvat kāryasrotas tiṣṭhatīti evam asya sthityartho varṇyata iti. bhinnakramaṃ ca bhagavān kim arthaṃ ācakṣīt. utpattir hi prathamaṃ bhavati. paścāt sthitiḥ. utpattipratibaddhā sthitir iti kṛtvā. asyotpādād idam utpadyata iti pūrvaṃ vaktavyaṃ syāt. paścād idam asmin satīdaṃ bhavati. na tv evam. ato nāyam artha iti. punar āheti. sa eva bhadantaśrīlātaḥ. ācāryaḥ pratyāha. eṣa ced iti vistaraḥ. asmin satīdaṃ na bhavatīty evāvakṣyad iti. nātraivābhāvanirdeśo yuktarūpa iti darśayati. pūrvaṃ ca kāryasyotpādam iti. asyotpādād idam utpadyata iti pūrvam avakṣyat. utpādapūrvakatvād (Abhidh-k-vy 299) vināśasya.

sūtra uktaṃ jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavantīti jarāmaraṇasaṃgṛhītā evaṃ te. nāṃgāṃtaram ity avagantavyaṃ. [Tib. 288a] tatra sattvāsattvasaṃkhyātasya viṣayasya pariṇāmād ātmabhāvapariṇāmāc caite bhavaṃti. daurmanasyasaṃprayukto vitarkaḥ śokaḥ. śokasamutthitapralāpaḥ paridevaḥ. duḥkhadaurmanasye vyākhyāte. vicchinnavegaṃ daurmanasyam upāyāsaḥ. śokaparidevapūrvakaḥ śrama upāyāsa ity apare. bālo hīti vistaraḥ. bālaḥ pṛthagjanaḥ saṃskāramātram iti. mātragrahaṇam ātmapratiṣedhārtham. aprajānann ity āveṇikīm avidyāṃ darśayati. ātmadṛṣṭy asmimānābhiniviṣṭaḥ pratiṣṭhitaḥ kāyādibhiḥ kāyavāṅmanobhis trividhaṃ karma puṇyāpuṇyāniṃjyalakṣaṇam ārabhate. āniṃjyam iti. igiḥ prakṛtyantaraṃ tasyaivaitad rūpaṃ. ejater etat rūpam āneṃjyam iti vā pāṭhaḥ. āyatisukhārthaṃ puṇyam iti. anāgatajanmasukhārthaṃ. kiṃ. kāmāvacaraṃ kuśalaṃ karma. sukhaduḥkhāsukhārtham āniṃjyam iti. rūpārūpyāvacaraṃ kuśalaṃ. sukhārtham ā tṛtīyād dhyānāt. tasmād ūrdhvam aduḥkāsukhārthaṃ. aihikasukhārtham apuṇyam iti. ihasukhāpekṣayā tat kṛtaṃ nāyatisukhāpekṣayety arthaḥ. karmākṣepavaśād yathoktaṃ karmāvedhavaśāt. tāṃtāṃ gatiṃ narakādikāṃ gacchati. jvālāgamanayogena. yathā dīrghā tṛṇānusaktā jvālā [Tib. 288b] gacchatīty ucyate. tathā vijñānasaṃtatibhir antarābhavasambandhād antarābhavasaṃbandhenātiviprakṛṭadeśām api tāṃtāṃ gatiṃ gacchati. evaṃ ca kṛtveti. yadi saṃskārapratyayaṃ antarābhavapratisaṃdhicittam upādāya yāvad upapattikṣaṇaḥ sarvāsau vijñānasaṃtatiḥ ṣaṇṇāṃ vijñānakāyānāṃ saṃskārapratyayaṃ vijñānam abhipretaṃ tad upapannaṃ bhavati. vijñānāṃganirdeśe vijñānāṃgasya tṛtīyasya nirdeśe. vijñānaṃ katamat. ṣaḍ vijñānakāyā iti. anyathā hi yadi ṣaṇṇāṃ vijñānakāyānāṃ saṃtatir nābhipretā syāt. saṃskārapratyayaṃ vijñānaṃ pratisaṃdhicittam evābhipretaṃ syāt. atra ṣaḍ vijñānakāyā iti noktaṃ syāt. evaṃ tu vaktavyaṃ syāt. vijñānaṃ katmat. manovijñānam iti. na hi pratisaṃdhikṣaṇe paṃcavijñānakāyasaṃbhavo 'sti. manovijñānenaiva pratisaṃdhibandhāt.

chedasaṃdhānavairāgyahānicyutyupapattayaḥ manovijñṇa eveṣṭā

iti vacanāt. vibhaṃga evaṃ nirdeśād iti. pratītyasmutpādasūtre nāmarūpavibhaṃga evaṃ nirdeśāt. nāma katamat. catvāro 'rūpiṇaḥ skandhā iti. rūpaṃ katamat. yatkimcid rūpam iti vistareṇa. yāvad yac cedaṃ rūpaṃ yac ca nāma. (Abhidh-k-vy 300) tad ubhayaṃ nāmarūpam ity ucyata [Tib. 289a] iti. kāmatṛṣṇeti. kāmāvacarī tṛṣṇā. rūpatṛṣṇeti. yā sukhāyāṃ triṣu dhyāneṣu. aduḥkhāsukhāyāṃ caturthe. aduḥkhāsukhāyām ārūpyatṛṣṇeti. ārūpyāvacarī. kāmādīnām upādānam iti. kāmyanta iti kāmāḥ. guṇyanta iti guṇāḥ. kāmā eva guṇāḥ kāmaguṇāḥ. ke punas te. rūpaśabdagandharasaspraṣṭavyāni. dṛṣṭayo dvāṣaṣṭi yathā brahmajāla iti. brahmajālasūtradarśanena tā dṛṣṭayo boddhavyāḥ. kukkuragovratādīnīti. ādiśabdena mṛgavratādīni gṛhyante. nirgranthādīnām iti. ādiśabdena pāṇḍarabhikṣvādīnāṃ grahaṇaṃ. brāhṃaṇetyādivistaraḥ. brāhmaṇānāṃ daṇḍājinaṃ pāśupatānāṃ jaṭābhasma. parivrājakānāṃ tridaṇḍamauṇḍyaṃ ādiśabdadvayena kāpālikādīnāṃ kapāladhāraṇādīni gṛhyante. tatsamādānaṃ śīlavratopādānaṃ. ātmeti vādo 'sminn ity ātmavādaḥ. yathoktaṃ. ye kecic chramaṇā brāhmaṇā vā ātmeti samanupaśyantaḥ. [Tib. 289b] samanupśyaṃti sarve ta imān eva paṃcopādānaskandhān iti vistaraḥ. ātmadṛṣṭyasmimānāv ity apara ātmavādam āhuḥ. ātmano hy asattvād ātmavādopādānām iti vādaśabdopanyāse prayojanaṃ darśayati. bālo 'śrutavān pṛthagjana iti. yasya pūrvābhyāsavāsanānirjātopapattilābhikā prajñā nāsti. sa bālaḥ. yasyāgamajā nāsti. so 'śrutavān. yasyādhigamajā satyābhisamayajā nāsti. sa pṛthagjanaḥ. prajñaptim anupatita iti. yathā saṃjñā yathā ca vyavahāraḥ. tathānugata ity arthaḥ. teṣām iti kāmādīnāṃ. chandarāga iti. aprāpteṣu viṣayeṣu prārthanā chandaḥ. prāpteṣu rāgaḥ. teṣu kāmādiṣu yaḥ chandarāgaḥ. tad upādānaṃ. na tu

yathoktā eva sāvidyā dvidhā dṛṣṭivivecanād upādānānīty

abhiprāyaḥ. paunarbhavikam iti punarbhavaphalaṃ. idam atra bhavasyeti. idam atra bhavasya svalakṣaṇaṃ svabhāva ity arthaḥ. vijñānāvakrāntiyogeneti. jvālāgamanayogenāntarābhavasaṃbandhād anāgataṃ janma jātiḥ paṃcaskaṃdhikā nāmarūpasvabhāvatvāt. jarāmaraṇaṃ yathā nirdiṣṭaṃ sūtra iti. jarā katamā. yat tat khālityaṃ [Tib. 290a] pālityaṃ iti vistaraḥ. maraṇaṃ katamat. yā teṣāṃteṣāṃ sattvānāṃ tasmāttasmāc cyutiś cyavanam iti vistaraḥ. kevalasyātmarahitasyety arthaṃ darśayati. mahata ity anādyantasya. duḥkhaskandhasyeti duḥkhasamūhasya. sa eva tu vaibhāṣikanyāyo yaḥ pūrvam ukta (Abhidh-k-vy 301) iti. dvādaśa paṃcaskaṃdhikā avasthā dvādaśaṃgānīti.

(III.28cd) yā na vidyā. cakṣurādiṣv api prasaṃga iti. cakṣuḥśrotrādīny avidyā prasajyante. tāny api hi na vidyeti kṛtvā. na kiṃcid syād iti. yadi vidyāyā abhāvo 'vidyā adravyaṃ syād ity arthaḥ. na caitad yuktam iti. pratyayabhāvenopadeśāt. tadvipakṣa iti. virodhe nañ iti darśayati. na tu yaḥ kaścid anyo mitrād iti. na paryudāsamātra iti darśayati. nāpi mitrabhāva iti. nābhāvārtha iti darśayati. adharmānārthakāryādayaś ceti. ādiśabdenāyuktyavyavahārāmanuṣyādayo gṛhyaṃte. dharmādipratidvandvabhūtā iti. dharmārthakāryayuktivyavahāramanuṣyādipratidvandvabhūtāḥ. na tu ye kecid anye dharmādibhyaś [Tib. 290b] cakṣurādayaḥ. nāpi dharmādyabhāvaḥ. evam avidyāpīti vistaraḥ. kuta etat. pratyayabhāvenopadeśāt. avidyāpratyayāḥ saṃskārā iti. na cāvidyāyā anyeṣāṃ cakṣurādīnāṃ pratyayabhāvenopadeśo yuktaḥ. arhatāṃ saṃskārasaṃbhavāt. na cābhavasya. śaśaviṣāṇādīnāṃ apratyayatvāt.

(III.29) saṃyojanaṃ yāvad yogaś cāvidyocyata iti. avidyāsaṃyojanaṃ yāvad avidyāyoga iti sūtreṣūcyate. na cābhāvamātraṃ tathā bhavitum arhatīti. na saṃyojanādi bhavitum arhatīty arthaḥ. na cāpi cakṣurādayas tathā bhavitum arhaṃtīty adhikṛtaṃ. sā ca dṛṣṭisvabhāveti nāvidyā yujyata iti. dṛṣṭyavidyayoḥ saṃyojanāditvena pṛthakpāṭhāt. yā tarhi na dṛṣṭir iti. yā kliṣṭā prajñā rāgādisaṃprayuktā.

dṛṣṭes tatsaṃprayuktatvād

iti. avidyāsaṃprayuktatvād ity arthaḥ. kathaṃ ca dṛṣṭir avidyayā saṃprayuktā. yasmād avidyālakṣaṇo mohaḥ kleśamahābhūmau paṭhyate. kleśamahābhūmikāś ca sarve 'pi mahābhūmikaiḥ saha saṃprayujyanta iti. dṛṣṭyā satkāyadṛṣṭyādikayā prajñāsvabhāvayā avidyā saṃprayujyata iti gamyate. tasmān nāvidyā prajñā. dvayoḥ prajñādravyayor [Tib. 291a] asaṃprayogāt. avidyopakliṣṭā prajñā na viśudhyatīti. etad udāharaṇaṃ. yenāvidyā prajñāyā arthāntarabhūteti. na ca saiva prajñā tasyāḥ prajñāyā upakleśo yukta iti. prajñopakleśadeśanāyāṃ prajñāyā arthāntarabhūtā avidyā. upakleśatvena nirdiṣṭatvāt. rāgavat. ata āha. yathā cittasyānya iti vistaraḥ. vyavakīryamāṇā na viśudhyatīti. antarāntarotpadyamānayā kliṣṭayā prajñayā vyavakīryamāṇā kṣaṇāntarotpannā kuśalā prajñā na viśudhyatīty arthaḥ. kiṃ tad avaśyaṃ rāgaparyavasthitam iti. rāgasaṃprayuktam ity arthaḥ. upahataṃ tu tat tathā rāgeṇeti. na samudācaratā rāgeṇa. vāsanādhānena tad upahataṃ bhavati. tāṃ vāsanāṃ tad dauṣṭhulyaṃ vyāvartayato yoginaḥ tac cittaṃ vimucyate. evam avidyopahatā kliṣṭā prajñā na śudhyatīti. ataḥ prajñā cāvidyā ca na doṣa iti darśayati. ko hi parikalpayan (Abhidh-k-vy 302) vāryata iti. parikalpanāmātram etad āgamanirapekṣam iti kathayati.

yo 'pi manyate sarvakleśā avidyeti. bhadantaśrīlātaḥ. evaṃ manyate. avidyeti sarvakleśānām iyaṃ sāmānyasaṃjñā. [Tib. 291b] na rāgādikleśavyatiriktāvidyā nāmāstīti. kasmāt evaṃ manyate. buddhasūtrāt. na ca prajānāti na ca prajānātīty āyuṣman mahākauṣṭhila tasmād avidyocyata iti. satkāyadṛṣṭyādayo 'pi kleśā ajñānasvarūpā viparītagrahaṇata iti. tasyāpy ata eveti vistaraḥ. tasya bhadantasyāta eva pratiṣedhavacanād vyudāsaḥ. pratiṣedhas tanmatasyety adhyāhāryaṃ. katham ity āhā. sarvakleśasvabhāvā hi satī saṃyojanādiṣu pṛthaṅ nocyeta. anunayasaṃyojanādiṣv avidyāsaṃyojanam iti pṛthaṅ nocyeta. śeṣasaṃyojanāvyatirekāt. rāgo baṃdhanaṃ dveṣo bandhanam ity uktvā moho bandhanam iti. kāmarāgānuśaya ityādi uktvā avidyānuśaya iti. ogheṣv avidyaugha iti. yogeṣv avidyāyoga iti pṛthaṅ naivocyeta. kasmāt. parasparāsaṃprayogāt. na hi dṛṣṭir dṛṣṭyā saṃprayujyate. rāgo vā rāgeṇa. dṛṣṭyādisaṃprayuktā cāvidyoktā. kleśamahābhūmikatvena mahābhūmikasaṃprayoganiyamāt. cittam api cāvidyopakliṣṭam evoktaṃ bhavet. [Tib. 292a] rāgopakliṣṭaṃ cittaṃ na vimucyata iti noktaṃ bhavet. avidyopakliṣṭatvavacanenaiva rāgādyupakliṣṭatvasiddheḥ. atha mataṃ viśeṣaṇārthaṃ tathoktam iti. rāgalakṣaṇayāvidyayopakliṣṭacittaṃ na vimucyata iti. prajñāyām api viśeṣaṇaṃ kartavyaṃ syāt. rāgeṇa pratighena mānena veti mā bhūt sarvakleśagrahaṇaprasaṃga iti. iṣṭa iti cet. citte 'pi na viśeṣaṇaṃ kartavyaṃ syāt. avidyopakliṣṭaṃ cittaṃ na vimucyata ity evam eva tu vaktavyaṃ syāt.

saṃprakhyānaṃ prajñā jñānam ity eko 'rthaḥ. tathaiva dośo yathāvidyāyām iti. athāsaṃprakhyānam iti ko 'rthaḥ. yan va saṃprakhyānaṃ. cakṣurādiṣv api prasaṃgaḥ. saṃprakhyānābhāvas tarhi. evaṃ sati na kiṃ cit syāt. na caitad yuktam iti. atha saṃprakhyānavipakṣabhūtaṃ dharmāntaraṃ. tad idaṃ tathaiva na jñāyate. yathaivāvidyā. kiṃ tad iti. evaṃjātīyako 'pīti vistaraḥ. evaṃjātīyakaḥ karmaprabhāvita ity arthaḥ. tasmād avidyāyāḥ karmaṇaḥ kāritreṇa svabhāvo vijñātavyaḥ. asty asau kaścid dharma yo vidyāvipakṣa iti vidyāvipakṣatvaṃ tasyāḥ karmeti. [Tib. 292b] tadyathā cakṣuḥ katamat. yo rūpaprasādaś cakṣurvijñānasyāśraya iti. nanu ca rūpaprasāda iti svabhāvaprabhāvito 'sya nirdeśa iti. na. apratyakṣatvāt. nityaṃ cakṣurvijñānānumeyatvāc ca. asmīti sattvamayateti. avijñātārtham etat. na tena sthavireṇāsyābhidheyam avadhāritaṃ. mayatā punaḥ sautrāṃtikair avidyā prakārabhinnā varṇyate. māno vā. yāsau sūtra ukteti vistaraḥ. mayatānām ity avidyānāṃ prakārabhinnānāṃ (Abhidh-k-vy 303) nāmeti grahaṇaṃ. tṛṣṇādīnāṃ pṛthagupadeśād iti bhadantadharmatrātasyābhiprāyaḥ. ācārya āha. asty eṣā mayatā. asti sūtre uktā mayatā. tatra jātinirdeśād ekavacanaṃ. sā tv avidyeti. kutaḥ kāraṇād etat paricchidyate. sāvidyeti. bhadantadharmatrātaḥ svābhiprāyaṃ vivṛṇoti. yata eṣā nānyaḥ kleśaḥ śakyate vaktum iti. kasmān na śakyate. tṛṣṇādṛṣṭyasmimānānāṃ pṛthagukteḥ. ācārya āha. nanu cānyo māna eva syād iti. asmimānād anyaḥ ṣaṇṇām anyatamaḥ sa ca mayatā. navidyety abhiprāyaḥ. atra tu punar vicāryamāṇe bahu vaktavyaṃ jāyata iti. atra punar vicāryamāṇe 'vidyāṃge [Tib. 293a] bahur ayaṃ grantho jāyate. yathoktam iti. tasmāt tiṣṭhatv etad etāvad evāstv iti. atha vānyo māṇa eva syāt. na punar avidyeti. kuta etad ity evamādike punar vicāre kriyamāṇe. uttarapratyuttaravacanena bahu vaktavyaṃ jāyate. tasmāt tiṣṭhatv etad alaṃ vicārāntareṇety arthaḥ.

(III.30a) atha nāmarūpam iti. avidyāṃganirdeśānantaraṃ saṃskārāṃgaṃ nirdeṣṭavyaṃ. tadanu vijñānāṃgaṃ. kim ity etad atikramyopanyaste. etad artham atra vakṣyaty ācāryaḥ.

uktaṃ ca vakṣyate cānyad

iti. rūpaṃ vistareṇoktam iti.

rūpaṃ paṃcendriyāṇy arthāḥ paṃcavijñaptir eva cety

atra. nāmendriyārthavaśeneti vistaraḥ. nāmavaśena indriyavaśena arthavaśena cārtheṣu rūpādiṣu namatīti nāma. katamasya nāmno vaśeneti. nāmadvaividhyāt pṛcchati. ācāryas tv ācaṣṭe. yad idaṃ loke pratītim iti vistaraḥ. gaur aśva iti. samudāyapratyāyakam. rūpaṃ rasa iti. ekārthapratyāyakaṃ. tad etad vedanādiskaṃdhacatuṣkaṃ nāmaśabdenocyate. yasmāt tannāmavaśena saṃjñākaraṇavaśenārtheṣv apratyakṣeṣv api vā namati pravartate. asya nāmno 'yam artha iti. indriyārthavaśena tu pratyakṣeṣu rupādiṣu namati utpadyate ity arthaḥ. [Tib. 293b] nāmni cāpy arthavaśena namati. asyārthasyedaṃ nāmeti. etasya punaḥ kena nāmatvam iti. etasya saṃjñākaraṇalakṣaṇasya nāmnaḥ kena kāraṇena nāmatvaṃ. teṣu teṣv artheṣu tasya nāmno namanād iti. yasmāt teṣv artheṣu catuḥskandhalakṣaṇaṃ nāma tan nāma namayati pravartayati. tasmād etasya nāmatvaṃ. namayatīti nāmeti kṛtvā. iha nikṣipta iti vistaraḥ. maraṇakāle nikṣipte kāye upapattyantare namanād gamanād arūpiṇo vedanādayaḥ skandhā nāmety ucyante. yathoktaṃ. mṛtasya khalu kālaṃ gatasya jñātaya imaṃ pūtikāyam agninā vā dahaṃti udake vā plāvayanti bhūmau vā nikhananti vātātapābhyāṃ vā pariśoṣaṃ parikṣayaṃ paryādānāṃ gacchati. yat punar idam ucyate. cittam iti (Abhidh-k-vy 304) vā mana iti vā vijñānam iti vā śraddhāparibhāvitaṃ śīlatyāgaśrutaprajñāparibhāvitaṃ. tad ūrdhvagāmi bhavati viśeṣagāmy āyatyāṃ svargopagam iti.

(III.30b) ṣaḍāyatanam uktam iti.

tadvijñānāśrayā rūpaprasādāś cakṣurādayaḥ. vijñānaṃ prativijñaptir manaāyatanaṃ ca tad

ity atra. manaindriyasya punar niruddhasya anāgatena dharmeṇa rūpādinā utpatsyamānena vartamānena manovijñānena kathaṃ saṃnipātaḥ. yaḥ kāryakāraṇabhāvaḥ. kāryaṃ manovijñānaṃ. kāraṇaṃ manaindriyaṃ. dharmaś ca rūpādiḥ. [Tib. 294a] ekakāryārtho veti. ekakāryam evārtha ekakāryārthaḥ. ekakāryatvam ity arthaḥ. katham ekakāryārtha ity āha. sarve ca te trayo 'pi manaindriyādayaḥ sparśotpattau praguṇā anukūlā bhavantīti.

ṣaṭṣaṭko dharmaparyāya iti. ṣaṭṣaṭkāny asminn iti ṣaṭṣatkaḥ. ādhyātmikabāhyavijñānasparśavedanātṛṣṇāṣaṭkasaṃbhavāt. ṣaṭ sparśakāyā iti jñāpakaṃ. ananyatve hi satīndriyārthavijñāneṣūkteṣu sparśakāyavacanaṃ punar uktaṃ syāt. tataś ca ṣaṭṣaṭkatvaṃ hīyate. mā bhūd dharmāyatanād vedanātṛṣṇayoḥ. pṛthagbhāva iti. yadi pṛthaṅnirdeśāt pṛthagbhāvo bhavet. vedanātṛṣṇe api dharmāyatanāt pṛthaṅ nirdiṣṭe. tayor api vedanātṛṣṇayor dharmāyatanāt pṛthagbhāvaḥ syāt. na ca tayoḥ pṛthagbhāva iṣyate. dharmāyatanāntarbhāvāt. naiṣa doṣa iti vistaraḥ. naiṣa doṣa iti yathoktas tadvyatiriktasyāpi vedanātṛṣṇāvyatiriktasyāpi dharmāyatanasya saṃjñādisvabhāvasya bhāvād astitvāt. na caivam iti vistaraḥ. na caivaṃ bhavatas trayānāṃ saṃnipātaḥ sparśa ity evaṃ bruvāṇasya [Tib. 294b] sparśabhūtād indriyārthavijñānatrayād anyad asparśabhūtaṃ trayam indriyārthavijñānatrayam asti. yasya śeṣasyātra sūtre grahaṇaṃ syāt. ṣaṭ sparśakāyā iti prayojanavaśād apṛthagbhāve 'pi sparśabhūtāt trayāt. tasmād apṛthagbhāve 'pi vedanātṛṣṇayoḥ pṛthaṅnirdeśo yukto vineyakāryavaśāt. na tu bhavataḥ saṃnipātamātrasparśavādinaḥ kenacid api prayojanena ṣaṭ sparśakāyā iti pṛthaṅnirdeśo yuktaḥ. yasmāt ṣaṭ sparśakāyā iti vacanenendriyārthavijñānatrayam uktam iti tadavacanaṃ prāptam ity ataḥ ṣaṭṣaṭko dharmaparyāyā iti na sidhyet. mama tu sidhyati. sparśavedanātṛṣṇāṣaṭkavacane 'pi tadvyatiriktadharmāyatanādyarthendriyavijñānaṣaṭkasaṃbhavāt. tasmāt ṣaṭ sparśakāyā iti pṛthaṅnirdeśād asti cittasaṃprayuktaṃ sparśākhyaṃ dharmāntaram iti siddhaṃ. atha brūyād asau. indriyārthāv avijñānakau nirdiṣṭāv asmin sūtre. ṣaḍ ādhyātmikāni ṣaṭ bāhyānīti vacanāt. ata indriyaviṣayavijñanatrayaṃ sparśabhūtam ity asya śeṣasya jñāpanārtham atra grahaṇaṃ syāt. ṣaṭ (Abhidh-k-vy 305) sparśakāyā iti. asya samādheḥ pratiṣedhārtham idam ārabhyate. yady apīndriyārthau syātām avijñānakau. tatsabhāgāv ity arthaḥ. na tu punar vijñānam anindriyārthakaṃ. avaśyaṃ hi vijñānaṃ sendriyārthakaṃ bhavati. tac ca vijñānam apadiṣṭam atra ṣaḍ vijñānakāyā iti. [Tib. 295a] tasmāt triṣu nirdiṣṭeṣu indriyārthavijñāneṣu ṣaḍvijñānakāyavacanena punaḥ sparśagrahaṇam anarthakaṃ prāpnoti. ṣaṭ sparśakāyā iti. ataḥ saṃnipātād anyaḥ sparśa iti siddhaṃ. atra bhadantaśrīlāta āha. na khalv iti vistaraḥ. pūrvotpanne cakṣūrūpe kāraṇaṃ. na tu vijñānasahotpanne. nāpi sarvacakṣurvijñānam iti. paścād utpannaṃ pūrvayoś cakṣūrūpayoḥ. na sahotpannayoḥ. ato yeṣāṃ kāryakāraṇabhāvaḥ. te vijñānendriyaviṣayāḥ sparśabhāvena vyavasthitāḥ. ṣaṭ sparśakāyā ity asmin sūtre. tad idam anyathā na jñāpitaṃ syāt.

na vā evaṃ pathanti. vai iti nipātaḥ. na vai evaṃ paṭhantīty arthaḥ. kathaṃ punaḥ paṭhanti. ya eṣāṃ dharmāṇāṃ saṃgateḥ saṃnipātāt samavāyād utpannaḥ. sa sparśa iti paṭhanti. kāraṇe vā kāryopacāro 'yam iti. saṃgatau saṃnipāte samavāye kāraṇe kāryopacāraḥ sparśa iti. yathā

sukho buddhānām utpāda

iti. atibahuvistaeṇa prakāreṇa visartuṃ śīlam asyā iti atibahuvistaraprakāravisāriṇī.

(III.30cd) adhivacanam ucyate nāmeti. adhyucyate 'nenety adhivacanaṃ. vāṅ nāmni pravartate. nāmārthaṃ [Tib. 295b] dyotayatīty adhivacanaṃ nāma. tad kila nāmasya manovijñanasaṃprayuktasyādhikaṃ bāhulyenālambanam. ato 'dhivacanasaṃsparśa iti. sparśaḥ saṃsparśa ity eko 'rthaḥ. manovijñānena nīlaṃ vijānātīti. abhidheyaṃ vijānātīty arthaḥ. nīlam iti ca vijānātīti. asyārthasyedaṃ nāmeti vijānāti. eka āśrayaprabhāvita iti. prathama āśrayeṇa prabhāvitaḥ pratighāśrayaḥ saṃsparśaḥ pratighasya vā saṃsparśaḥ pratighasaṃsparśaḥ. ālaṃbanaprabhāvita iti. adhivacanād ālambanasaṃsparśaḥ adhivacane vā saṃsparśaḥ adhivacanasaṃsparśa iti.

vacanam adhikṛtya vacanam avadhāryārtheṣu rūpādiṣu manovijñānasya pravṛttiḥ. na paṃcānāṃ cakṣurvijñānādīnāṃ vacanam adhikṛtyārtheṣu pravṛttiḥ. atas tad evādhivacanaṃ manovijñānaṃ vacane pravartate 'dhivacanam iti. tena saṃprayuktas tasya vā saṃsparśasyādhivacanasaṃsparśaḥ. tena cāyaṃ dvitīyaḥ saṃsparśaḥ saṃprayogaprabhāvita ity ucyate.

(III.31) vidyāvidyetarasparśā

Abhidh-k-vy 306

iti. vidyāvidyetaraś ca vidyāvidyetare. te eva sparśā

vidyāvidyetarasparśāḥ.

vidyāhvaḥ avidyāhvaḥ tābhyām itaraś cety arthaḥ. vidyety anāsravā prajñā. avidyā kliṣṭam ajñānam. naivavidyānāvidyā yā kuśalasāsravā yā cānivṛtāvyākṛtā prajñā. [Tib. 296a] tatsaṃprayuktā ete yathākramaṃ saṃsparśā veditavyāḥ. punar avidyāsaṃsparśasyeti. vistaraḥ. avidyāsaṃsparśasya sarvakleśasaṃprayuktasyābhīkṣṇasamudācārī nityasamudācārī ekadeśaḥ. tasya grahaṇād dvau sparśau bhavato

vyāpādānunayasparśau. sukhavedyādayas traya

iti. sukhasya vedaḥ sukhavedaḥ. sukhavede sādhuḥ sukhavedyaḥ. sukhaṃ yā vedyam asminn iti sukhavedyaḥ. sa ādir eṣām iti sukhavedyādayaḥ. sukhavedanādihitatvād iti. sukhavedanāyai hitaḥ sukhavedanīyaḥ. prāk krītāc chaḥ. vedyate tad vedayituṃ vā śakyam iti. vedyata iti karmamātre kṛtya iti darśayati. vedayituṃ śakyam ity arhe kṛtyatṛcaś cety asminn arthe kṛtya iti darśayati. ta ete ṣoḍaśeti. cakṣuḥsaṃsparśo yāvan manaḥsaṃsparśa iti ṣaṭ. punaḥ pratighasaṃsparśo 'dhivacanasaṃsparśo vidyāsaṃsparśo 'vidyāsaṃsparśo naivavidyānāvidyāsaṃsparśo vyāpādasaṃsparśo 'nunayasaṃsparśaḥ sukhavedanīyo duḥkhavedanīyo 'duḥkhāsukhavedanīyaś ca sparśa iti ṣoḍaśa.

(III.32ab) uktaḥ sparśo vedanā vaktavyeti.

nanu ca vedanāpy uktā

vedanānubhava

iti. athoktam apy ucyate. na tarhīdaṃ vaktavyaṃ. yac coktaṃ yac ca vakṣyamāṇaṃ. tan na vakṣyāmīti.

uktaṃ ca vakṣyate cānyad

[Tib. 296b] iti vācanāt. prakāranirdeśād adoṣaḥ. pūrvaṃ laksaṇam uktam idānīṃ prakāra iti.

jāte hīti vistaraḥ. jāte hi janye dharme dharmasya janakasya nāsti sāmarthyam sahotpannatvāt. pratijñāviśiṣṭam iti. pratijñāyā aviśiṣṭam etat sādhanam ity arthaḥ. yadi pratijñāviśiṣṭaṃ sādhanaṃ neṣyate. anyonyajanakaprasaṃgāt (Abhidh-k-vy 307) tarhi. kiṃ. kathaṃ sahotpannayor janyajanakabhāvaḥ sidhyatīty adhikṛtam. anena pratijñādoṣa udgrāhyate. asti sahotpannayor janyajanakabhāva iti pratijñā pūrvābhyupagamavirodhinīti. iṣṭatvād adoṣa iti. purvābhyupagamaṃ darśayati. iṣtam idaṃ. sūtre tv aniṣṭam iti. iṣṭam idam abhidharme

sahabhūr ye mithaḥphalā

iti. sūtre tv aniṣṭaṃ. tat pratipādayann āha. cakṣuḥsaṃsparśaṃ pratītyotpadyate cakṣuḥsaṃsparśajā vedaneti. sūtraprāmāṇyenānyonyaphalatvaṃ bhaṃktvā sahotpannakāryakāraṇabhāvabibhaṃkṣayā āha. janakadharmātikramāc cāyuktam iti. janakasyāyaṃ dharmaḥ prasiddho yā bhinnakālatā. tadyathā pūrvaṃ bījaṃ paścād aṃkura ityādi. tatrāpi [Tib. 297a] pūrvam indriyārthau paścād vijñānam iti. prathamakṣaṇotpannāv indriyārthau vijñānaṃ tu dvitīye kṣaṇa iti. yathā tarhi chāyāṃkurayor iti. kiṃ. sahotpannayor janyajanakabhāvaḥ. utpanna eva hy aṃkuraś chāyāṃ janayati. na prathame kṣaṇe 'ṃkuro niśchāyo bhavati dvitīye sacchāya iti. evaṃ sparśavedanayor apīti. anayor api chāyāṃukurayoḥ pūrvasāmagrī hetur iti śakyaṃ vaktuṃ. sahabhūhetunirdeśe tv ayam artha ukta iti na punar ucyate.

sparśād uttarakālaṃ vedanety apara iti bhadantaśrīlātaḥ. so 'sau trayāṇāṃ saṃnipātaḥ sparśa iti. yo 'yaṃ janakajanitabhāvaḥ. vedanā tṛtīye kṣaṇe iti. indriyārthakṣaṇaḥ prathamaḥ vijñānotpattikṣaṇo dvitīyo vedanotpattikṣaṇas tṛtīya iti. na sarvatra vijñāne vedanā prāpnotīti. vijñānakṣaṇe dvitīye vedanāyā abhāvāt. na ca sarvavijñānaṃ sparśaḥ. vedanākṣaṇe tṛtīye vijñānaṃ na sparśaḥ. pūrvadvitīyakṣaṇayoḥ sparśa eva vidhīyate. pūrvasparśahetukā hy uttarasparśe vedanā. yo 'yam idānīṃ dvitīyaḥ kṣaṇaḥ sparśabhāvenoktaḥ. tatra pūrvasparśahetukā prathamakṣaṇavijñānahetukā [Tib. 297b] vedanotpadyate. tatsparśapūrvikāpy anyasminn ity evaṃ sarvatra vijñāne vedanā prāpnoti. sarvaṃ ca vijñānaṃ sparśa iti. te ca sparśāḥ savedanakā iti bhinnālambanayor iti vistaraḥ. bhinnam ālambanam anayoḥ. tau bhinnālambanau. pūrvasya rūpam ālambanam uttarasya śabdaḥ tayor bhinnālambanayoḥ pūrvasparśahetukā rūpālambanasparśahetukā uttaratra sparśe śabdālambane yad vedanotpadyate. ity etad ayuktaṃ. kathaṃ hi nāmeti doṣam āviṣkaroti. anyajātīyālambanasparśasaṃbhūtā rūpaprakārālambanāt sparśāt saṃbhūtā vedanā anyālambanā bhaviṣyati. śabdālaṃbanā bhaviṣyati. vidhurakāraṇatvāt kāryasyāsaṃbhāvanā. yadā hi rūpālambanāt sparśāt saṃbhūtā vedanā rūpālambanaiva vedanā bhaviṣyati. tadā pūrvasparśahetukottaratra sparśe vedaneti yuktaṃ. yadā tu rūpālambanāt (Abhidh-k-vy 308) sparśāc chabdālambanā vedanotpadyate. tadā katham etad yokṣyate. kāraṇānurūpaṃ hi loke kāryaṃ dṛśyate. atha mataṃ rūpālambanāt sparśāt saṃbhūtā vedanā śabdālambanasparśasaṃprayuktāpi rūpālambanā bhavatīti. ata idam āha. yena vā cittena saṃprayuktā. tato bhinnālambaneti. tataḥ śabdālambanāc cittād bhinnālambanā. [Tib. 298a] yata utpannā rūpālambanā. tena samālambanety arthaḥ. kathaṃ cāsau tena saṃprayuktety ucyate. samaṃ prayuktā hi saṃprayuktā. yady abhinnāśrayatvāt kathaṃ śrotrāśrayotpannā satī rūpālambanā bhaviṣyati. kathaṃ na bhaviṣyati. cittacaittānām āśrayeṇaikaviṣayapravṛttatvāt. tasmād anyatarālambanatve 'pi vedanāyā doṣaḥ. sa doṣaḥ pradarśyate. yadi tāvad rūpālambanāt sparśād utpannā vedanā śabdādyālambanāntaram ālambate. sa rūpālambanaḥ sparśaḥ sukhavedanīyo yāvad aduḥkhāsukhavedanīya iti na prāpnoti. ekālambanayā tu vedanayā tathā nirdeśo yukta iti. astu tarhīti vistaraḥ. yady evaṃ doṣo 'stu tarhi. tasmiṃ kāle. kasmiṃ kāle. śabdālaṃbanakāle. sparśabhūtaṃ vijñānam avedanakaṃ. tasmāc ca śabdālambanād yat pūrvaṃ vijñānaṃ savedanakaṃ tan na sparśaḥ. evaṃ hi nirdoṣaṃ bhavatīti. anyathā hi yadi pūrvotpannaṃ savedanakaṃ vijñānaṃ sparśaḥ syāt. tadaivaṃ sparśapratyayā vedaneti yathokto doṣaḥ syāt. punaḥ kāraṇaṃ. kiṃcid vijñānam avedanakaṃ. kiṃcic ca na sparśaḥ pratyayavaidhuryāt. vidhurā hi pratyatā vipratibhandhenāvasthitāḥ. na hi sarvaḥ samanantarapratyayo vedanāpratyayaṃ sparśabhūtaṃ vijñānaṃ [Tib. 298b] janayituṃ samartha iti. tad evaṃ tasya bhinnālambanaṃ vijñānam ekāntenāvedanakaṃ. tadutpādakaṃ cāsparśabhūtaṃ. yadi tu rūpālambanāc cakṣurvijñānād anantaraṃ rūpālambanam eva cakṣurvijñānam utpadyate. manovijñānaṃ vā. tat savedanakaṃ pūrvotpannaṃ sparśa iti. evaṃ satīti. mahābhūmikaniyamo bhidyata iti. sparśavedanayoḥ paryāyeṇa niyamāt. tisrā bhūmaya iti. savitarkā savicārā kāmadhātuḥ prathamaṃ ca dhyānam. avitarkā vicāramātrā dhyānāntaram. avitarkā avicārā dvitīyād dhyānāt prabhṛti yāvad bhavāgraṃ. kuśalā bhūmiḥ kuśalā dharmāḥ. evam akuśalā avyākṛtāḥ. śaikṣī bhūmiḥ śaikṣasyānāsravā dharmāḥ. aśaikṣī aśaikṣasyānāsravā dharmāḥ. naiva śaikṣīnāśaikṣī bhūmiḥ sāsravā dharmāḥ. asaṃskṛtā iha nocyante. caittasambandhāt. tad ya etasyām iti vistaraḥ. tad iti vākyopanyāse. ya iti ye caitasikāḥ. etasyāṃ sarvasyāṃ bhūmāv iti. savitarkasavicārāyāṃ bhūmau. yāvan naivaśaikṣīnāśaikṣyāṃ bhūmau. te mahābhūmikāḥ vedanācetanādayo yathoktāḥ. (Abhidh-k-vy 309) ye kuśalāyām eva bhūmau. [Tib. 299a] te kuśalamahābhūmikāḥ śraddhādayaḥ. ye kliṣtāyām eva. te kleśamahābhūmikāḥ. avidyādayo yathoktā eva. te punar yathāsaṃbhavam iti vistaraḥ. te punar mahābhūmikādayaḥ. ye yasyāṃ saṃbhavanti. te tasyāṃ paryāyeṇa. na tu sarve yugapat. ity apare. tadyathā vedanā sarvāsu bhūmiṣu bhavaty api na yugapat saṃjñācetanāsparśamanaskārādibhir bhavati. tathā sparśo vedanādibhiḥ. tathā kuśalāyāṃ vitarkādaya ityevamādikaṃ. apare punar evaṃ vyācakṣate. yathā paṃcaskaṃdhake likhitaṃ. tathedaṃ grahītavyam iti. tadyathā chandaḥ katamaḥ. abhipretavastuny abhilāṣaḥ. anabhiprete nāsti chanda ity abhiprāyaḥ. adhimokṣaḥ katamaḥ. niścite vastuni tathaivāvadhāraṇaṃ. smṛtiḥ katamā. saṃstute vastuny asaṃpramoṣaḥ. cetaso 'bhilapanatā. samādhiḥ katamaḥ. upaparīkṣye vastuni cittasyaikāgratā. prajñā katamā. tatraiva pravicayo yogāyogavihito 'nyathā cety evamādiḥ paṃcaskaṃdhakagrantho draṣṭavyaḥ. tatra hy uktaṃ paṃca sarvatragāḥ. vedanāsaṃjñāsparśamanaskāracetanāḥ. paṃca pratiniyataviṣayāḥ. chandādhimokṣasmṛtisamādhiprajñā [Tib. 299b] ity evamādi. akuśalamahābhūmikās tu pāṭhaprasaṃgenāsaṃhitā iti. sūtrādiṣu pāṭhāt. kuśalam akuśalam avyākṛtam ity evaṃ pāṭhaprasaṃgenāsaṃhitāḥ. adhyāropitāḥ paścād ity arthaḥ. pūrvaṃ na paṭhyaṃte sma. prakaraṇapāde mahābhūmikāḥ kuśalamahābhūmikāḥ kleśamahābhūmikāḥ parīttakleśamahābhūmikāś ceti caturvidhā paṭhyante. sahajātā ity ucyante. na sparśasahajātā iti. aviśeṣitatvād ete vedanādayaḥ parasparasahajātāḥ. na tu sparśenety arthaparigraheṇa parihartavyaṃ sūtram ity arthaḥ. maitrīsahagatam iti. ayaṃ sahaśabdo nāvaśyaṃ yugapadbhāve samanaṃtare 'pi dṛṣṭaḥ. na hi maitryāḥ smṛtisaṃbodhyaṃgasya ca samavadhānam asti. naitryā ekāntasāsravatvāt. smṛtisaṃbodhyaṃgasya caikāntānāsravatvāt. tasmād ajñāpakam etat. saṃdṛṣṭā iti. sahotpannā ity abhiprāyaḥ. tatra hi sūtra iti. yatraivoktaṃ. yā vedanā yā cetanā yā ca saṃjñeti vistareṇa. tatra sūtra ity arthaḥ. tan na vijñāyata iti vistaraḥ. kiṃ tāvad ayam eṣāṃ vedanādīnāṃ ālambananiyamaḥ ālambane niyamaḥ. yad evālambanaṃ vedayate. tad eva cetayate yāvad vijñānaṃ vijānātīti. [Tib. 300a] utāho kṣaṇaniyamaḥ yasminn eva kṣaṇe vedayate. tasminn eva yāvad vijānātīti. vayaṃ brūmaḥ. ālambananiyamo 'yam iti. tasmān na sūtravirodha ity abhiprāyaḥ. ācārya āha. tatraiva sūtre āyuruṣmaṇoḥ sāhabhāvye saṃsṛṣṭavacanāt siddhaḥ kṣaṇaniyama iti. āyur uṣmā ca saṃsṛṣṭau. imau dharmau na visaṃsṛṣṭāv iti. āyuruṣmaṇoḥ (Abhidh-k-vy 310) sahotpannatoktā bhavati. tayor anālambanatvāt. tad evaṃ sādhitaṃ bhavati. avaśyaṃ sahotpannāni vedanāsaṃjñācetanāvijñānāni. tatra sūtre saṃsṛṣṭavacanenoktatvāt. āyuruṣmavad iti. tad katham iti vistaraḥ. tat kathaṃ vijñānaṃ cāsti. na ca trayāṇām indriyaviṣayavijñānānāṃ saṃnipātaḥ. tasmād avaśyaṃ vijñānāstitve saṃnipāto 'bhyupagantavyaḥ. saṃnipātaś ca te sparśa iti. tenedaṃ te virudhyate. na sarvavijñānaṃ sparśa iti. saṃnipāto vā na sparśa iti. punaḥsaṃdhikaraṇaṃ cātra draṣṭavyam iti. pūrvatrāsiddham iti sakāralopasyāsiddhatvād guṇo na prāpnoti. parihāras tu. īṣadarthe 'yaṃ nañ draṣṭavyaḥ. īṣatsiddham asiddham ity ataḥ siddhatvāt sakāralopasya guṇo bhavati. saiṣa dāśarathī rāma iti yathā.

(III.32cd) ṣaṭ saumanasyopavicārā iti vistaraḥ. cakṣuṣā rūpāṇi dṛṣṭvā saunanasyasthānīyāni rūpāṇi upavicarati. śrotreṇa śabdān śrutvā saumnanasyasthānīyāṃ śabdān upavicarati. evaṃ yāvan manasā dharmān vijñāya saumanasyasthānīyān [Tib. 300b] dharmān upavicarati. evaṃ cakṣuṣā rūpāṇi dṛṣṭvā daurmanasyasthānīyāny upekṣāsthānīyāni ceti vistareṇa yojyaṃ. trayo bhaviṣyantīti. saumanasyadaurmanasyopekṣāsvabhāvatraividhyāt. eka iti. manovijñānamātrasaṃprayogāt. ṣaḍ iti. rūpādiviśayaṣaṭkabhedāt. tribhir api sthāpaneti. yad vedanādravyaṃ manovijñānamātrasaṃprayuktam ekaṃ. tat saumanasyādisvabhāvatrayabhedāt tridhā bhidyate. tat punaḥ pratyekaṃ viṣayaṣaṭkabhedāt ṣoḍhā bhidyate. ity aṣṭādaśa bhavaṃti. svabhāvavyavasthāpanāyām asatyāṃ saumanasyadaurmanasyopekṣopavicārā na syāt. saṃprayogavyavasthāpanāyām asatyāṃ manopavicārā ity eva na syāt. aṣṭādaśavyatiriktāś ca syuḥ. rūpādiviṣayaṣaṭkālambanavyavasthāpanāyām asatyāṃ pratyekaṃ saumanasyādiṣodhābhedenāṣṭādaśa manopavicārā iti na syāt. tasmāt tribhir api vyavasthāpaneti siddhaṃ. asaṃbhinnālambanā iti. asaṃmiśrālambanāḥ. trayo dharmopavicārā ubhayatheti. ye rūpādiviṣayapaṃcakavyatiriktadharmālambanāḥ. te dharmopavicārā asaṃbhinnālambanāḥ. ye tu rūpādīnāṃ ṣaṇṇāṃ viṣayāṇāṃ dvau tṛīn [Tib. 301a] yāvat ṣaḍ api viṣayān ālambante. te saṃbhinnālambanāḥ.

manaḥ kileti. kilaśabdaḥ paramatadyotakaḥ. manaḥ kila pratītyāśritya viṣayān upavicaranty ālambanta ity arthaḥ. upavicārayantīti pravartayanti. katham ity āha. vedanāvaśena manaso viṣayeṣu punaḥpunar vicāraṇād iti punaḥpunar ity upaśabdasyārthaḥ.

nāpy upavicāriketi. asantīrikety arthaḥ. ayoga ity asaṃbhavaḥ. yadi mana evāśritā vedanā manopavicāraḥ. tṛīye dhyāne yat sukhaṃ. tan mana evāśritaṃ. (Abhidh-k-vy 311) na cakṣurindriyādyāśritam iti. tasya kasmān manopavicāreṣv agrahaṇaṃ. āditaḥ kileti viṣtaraḥ. ādāv āditaḥ. kileti paramate. kāmadhātau manobhūmikaṃ sukḥaṃ nāsti. tasmān na tan manopavicāraḥ. ataḥ paścād api tṛtīye dhyāne sukhendriyasya manaāśritatve 'pi manopavicāreṣv agrahaṇaṃ. yathā saumanasyopavicārasya pratidvaṃdvena daurmanasyopavicāraḥ. naivaṃ. sukhopavicārasya pratidvaṃdvena duḥkhopavicāro 'sti. manovijñānanāśritatvād duḥkhasya. ataḥ sarvatra tat sukhaṃ na manopavicāra iti.

saumanasyasthānīyānīti. saumanasyajanakāni. paṃceti vistaraḥ. [Tib. 301b] paṃcabhir vijñānakāyair abhinirhṛtatvam utpāditatvam abhisaṃdhāya cetasikṛtvā etad uktaṃ cakṣuṣā rūpāṇīti vistareṇa. manobhūmikās tv ete. tadyathā aśubhā. cakṣurvijñānābhinirhṛtā ca pūrvaṃ vinīlakādidarśanāt. manobhūmikā ca samāhitatvāt. api tv iti. cakṣuṣā rūpāṇi dṛṣṭvā yāvat kāyena spraṣṭavyāni spṛṣṭveti vacanād acodyam etat. yadi cakṣuṣā rūpāṇi paśyan saumanasyasthānīyāni rūpāṇy upavicaratīty uktaṃ syāt. yāvat kāyena spraṣṭavyāni spṛśann iti. syāc codyaṃ. na tv evam uktam ity acodyam evaitat. yo 'py adṛṣṭveti vistaraḥ. yo 'pi śrutvā parato manasopavicaraty ālambate. te 'pi tasya manopavicārāḥ. itarathā hīti vistaraḥ. rūpadhātvālambanā rūpādyupavicārā na syuḥ. kāmadhātūpapannena rūpāvacarāṇāṃ rūpādīnām apratyakṣīkṛtatvāt. kāmadhātvālambanāś ca gandharasaspraṣṭavyopavicārā rūpadhātūpannasya na syuḥ. tasya gaṃdhādīnām aviṣayatvāt. yathā tu vyaktataraṃ. tathoktam iti. pratyakṣīkṛtarūpādyālambanānāṃ manopavicārāṇāṃ vyaktataratvāt. yo 'pi rūpāṇi dṛṣṭvā tatsahacarāṃ chandān upavicarati. so 'pi tasya manopavicāraḥ. yathā tv anākulaṃ. tathoktaṃ. kathaṃ cānākulam ity āha. indriyārthavyavacchedata [Tib. 302a] iti. cakṣurādīndriyavyavacchedena. rūpādyarthavyavacchedena coktam iti. anyathā hy ākulaṃ syāt. eakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyāṃ chandān upavicaratīty evamādi.

asti saṃtānaṃ niyamyeti. kasyacit sattvasya saṃtānam avekṣya. yad asya kiṃcitsaumanasyasthānīyam eva. yāvad upekṣāsthānīyam eva. na tv ālambanaṃ. kiṃ. niyamya. kiṃkāraṇaṃ. tad eva hy ālambanaṃ kasyacit saumanasyasthānīyaṃ. kasyacin neti.

(III.33-35ab) evaṃ yāvad ārūpapratisaṃyuktā iti kati rūpapratisaṃyuktāḥ. teṣāṃ ca kati kimālambanāḥ. katy ārūpyapratisaṃyuktāḥ. teṣāṃ ca kati kimālambanā iti.

kāme svālambanāḥ sarva

Abhidh-k-vy 312

iti. kāme kāmāvacarāṇāṃ manopavicārāḥ sarve 'ṣṭādaśa santi. sa eva ca kāmadhātuḥ teṣāṃ sarveṣām ālambanaṃ. svo dhātur ālambanam eṣām iti svālambanā iti kārikāpadavigrahaḥ

rūpī dvādaśagocara iti. rūpī dhātuḥ kāmāvacarāṇāṃ dvādaśānāṃ manopavicārāṇāṃ gocaraḥ. ṣaḍ gandharasopavicārān apāsyeti. dvau gandharasāv ālambanau saumanasyopavicārau hitvā dvau gandharasālambanau daurmanasyopavicārau hitvā dvau tadālambanāv eva copekṣopavicārau hitveti. [Tib. 302b] kasmāt. tatra rūpadhātau tayor gandharasayor abhāvāt.

vinā gandharasaghrāṇajihvāvijñānadhātubhir

iti vacanāt.

trayāṇām uttara

iti. trayāṇāṃ saumanasyadaurmanasyopekṣādharmopavicārāṇāṃ kāmāvacarāṇām uttaro dhātur ārūpyadhātur ālambanaṃ. tatra rūpādyabhāvāt.

dhyānadvaye dvādaśeti.

daurmanasyopavicārāṇāṃ ṣaṇṇāṃ abhāvāt.

svo 'ṣṭālambanam

iti. aṣṭānām ālambanam aṣṭālambanaṃ. gandharasopavicārāṃś caturo hitveti. saumanasyopekṣopavicārau gandhālambanau dvau rasālambanau ca dvau hitvety arthaḥ. tatra tayor abhāvāt.

ārūpyā dvayor

iti. saumanasyopekṣādharmopavicārayoḥ prathamadvitīyadhyānabhūmikayor ārūpyadhātur ālambanaṃ. rūpādyabhāvāt. ṣaḍ upekṣopavicārā eva santi nānya iti. rūpaśabdagandharasaspraṣṭavyadharmālambanā upekṣopavicārā eva santi. saumanasyopavicārāṇām api tṛtīye caturthe cābhāvāt. gandharasālambanau tu tatra kāmāvacaragandharasālambanāv ity avagantavyaṃ.

tatra catvārā iti. ākāśānaṃtyāyatanasāmantakānantaryamārgasya caturthadhyānālambanatvāt. tatra ca rūpaśabdaspraṣṭavyadharmasadbhāvāt. yeṣāṃ tad vyavacchinnālambanam astīti. yeṣām ācāryāṇāṃ matena tad ākāśānaṃtyāyatanasāmaṃtakaṃ [Tib. 303a] vyavacchinnālambanaṃ pṛthakpṛthag rūpādyālambanam asamastālambanam ity arthaḥ. audārikādibhir ākārais tac caturthadhyānam ālambata iti ekeṣām ācāryāṇāṃ matam. yeṣām ācāryāṇāṃ matena paripiṇḍitālambanam eva tad ākāśānaṃtyāyatanasāmantakaṃ caturthadhyānabhūmikaskandhapaṃcakālambanam iti mataṃ. teṣām ācāryāṇāṃ. tatraika eva (Abhidh-k-vy 313) saṃmiśrālambano dharmopavicāra iti.

eka ūrdhvaga

iti. keṣāṃ pakṣe. yeṣāṃ

catvāro 'rūpisāmanta

iti pakṣaḥ. na hi maulānām iti vistaraḥ. maulānām ārūpyāṇām adharo dhātur nālambanam adharabhūmikaṃ sāsravaṃ vastu nālambanam ity arthaḥ. paścāt pravedayiṣyāmīti.

na maulāḥ kuśalārūpyāḥ sāsravādharagocarā

iti.

(III.35c) prathameti vistaraḥ. prathamadvitīyadhyānabhūmikair aṣṭābhiḥ samanvāgataḥ tṛtīyacaturthadhyānabhūmikaiś caturbhiḥ. katamair ity āha. kliṣṭaiḥ. gandharasālaṃbanān paryudasya. tatra gandharasābhāvāt. kathaṃ. prathamadvitīyayor dhyānayor dvādaśopavicārāḥ santīty uktaṃ. saumanasyopekṣopavicārāṇāṃ ṣaḍviṣayālambanavyavasthāpanāt. tatra svabhūmyālambanā rūpaśabdaspraṣṭavyadharmālambanāḥ saumanasyopavicārāś catvāraḥ kliṣṭāḥ. ye copekṣopavicārāḥ kliṣṭā eva catvāraḥ. taiḥ kāmadhātūpapanno rūpāvacarakuśalalābhī [Tib. 303]b samanvāgataḥ. adharabhūmyupapanno hy ūrdhvabhūmikaiḥ kliṣṭaiḥ samanvāgato bhavati. na tu viśiṣṭaiś caturbhir gandharasālambanaiḥ. teṣām akliṣṭatvāt. rūpāvacarakuśalālābhitvāt. ca. nāsty akliṣṭarūpāvacaradharmalābha iti. na taiḥ samanvāgataḥ. tṛtīyacaturthadhyānabhūmikā api ṣaḍ evopekṣopavicārā uktāḥ. teṣāṃ ye svabhūmyālambanāḥ kliṣṭāḥ. taiḥ samanvāgatas tathā. yau tu gaṃdharasālambanau. na tau kliṣṭau. ataḥ pūrvoktenaiva nyāyena na tābhyāṃ samanvāgataḥ. kliṣṭenaiveti. nākliṣṭena kuśalasyābhāvāt. lābhī rūpāvacarasyeti vistaraḥ. kāmadhātūpapanna eva lābhī rūpāvacarasya kuśalasya cittasyānāgamyasaṃgṛhītasyāvītarāgaḥ kāmadhātoḥ sarvaiḥ kāmāvacarair aṣṭādaśabhir api samanvāgataḥ. prathamadhyānabhūmikair daśabhir iti. kathaṃ daśabhir ity āha. saumanasyopavicāraiḥ kliṣṭair gaṃdharasālambanāv apāsyeti. saumanasyopavicārāḥ sāmaṃtakeṣu na bhavaṃti. sāmantakānām upekṣendriyasaṃprayogitvāt. ato maulasaṃgṛhītair eva saumanasyopavicāraiḥ kliṣṭaiḥ svabhūmyālambanaiś caturbhiḥ. samanvāgataḥ. na tu gandharasālambanābhyāṃ. maulakuśalālābhenākliṣṭalābhābhāvāt. na hi kliṣṭaṃ dhyānam adharālambanam asti. ṣaḍbhir upekṣopavicārair anāgamyabhūmikair iti. atrāviśeṣābhidhānād upekṣopavicāraiḥ [Tib. 304a] kliṣṭair api caturbhiḥ samanvāgataḥ sāmantakasaṃgṛhītaiḥ. ṣaḍbhiś copekṣopavicāraiḥ kuśalaiḥ (Abhidh-k-vy 314) kāmadhātvālambanaiḥ svabhūmyālambanair api. dvitīyatṛtīyacaturthadhyānārūpyajaiḥ pūrvavad iti. kathaṃ. sa eva kāmadhātāv upapanno lābhī rūpāvacarasya kuśalasya cittasyāvītarāgo dvitīyadhyānabhūmikair aṣṭābhiḥ. yair eva. alābhī gandharasālambanān apāsya. trtīyacaturthadhyānabhūmikaiś caturbhiḥ kliṣṭair eva. gandharasālambanau paryudasya. ārūpyāvacareṇaikena kliṣṭenaiva. anayā vartanyā mārgeṇa śeṣam anugantavyaṃ. kathaṃ. prathamadhyānopapanno dvitīyadhyānabhūmikasya kuśalasya cittasyālābhī prathamadhyānabhūmikaiḥ sarvaiḥ samanvāgataḥ. dvitīyadhyānabhūmikaiḥ kliṣṭair aṣṭābhiḥ. tṛtīyacaturthadhyānārūpyajaiḥ pūrvavat. lābhī dvitīyadhyānabhūmikasya kuśalacittasya tadbhūmyavītarāgaḥ sarvaiḥ prathamadhyānabhūmikaiḥ. dvitīyadhyānabhūmikaiṛ aṣṭābhiḥ. caturbhiḥ saumanasyopavicāraiḥ kliṣṭaiḥ. gandharasālambnāv apāsya. caturbhiś copekṣopavicārair dvitīyadhyānasāmantakasaṃgṛhītaiḥ. tṛtīyadhyānabhūmikais caturbhiḥ kliṣṭaiḥ. gandharasālambanau paryudasya. evaṃ caturthadhyānabhūmikaiḥ. ārūpyāvacareṇaikena kliṣṭenaiva. dvitīyadhyānopapannas tṛtīyadhyānabhūmikasya kuśalasya cittasyālābhī [Tib. 304a] dvitīyadhyānabhūmikaiḥ sarvaiḥ samanvāgataḥ. tṛtīyadhyānabhūmikaiś caturbhiḥ kliṣṭaiḥ. caturthadhyānārūpyajaiḥ pūrvavat. lābhī tṛtīyadhyānabhūmikasya kuśalacittasya tadbhūmyavītarāgaḥ sarvair dvitīyadhyānabhūmikaiḥ. tṛtīyadhyānabhūmikaiś caturbhir upekṣopavicāraiḥ kliṣṭair gandharasālambanāv apāsya. caturbhiś copekṣopavicārais tṛtīyadhyānasāmantakasaṃgṛhītaiḥ. caturthadhyānārūpyajaiḥ pūrvavat. eṣā dik. anayā diśā tṛtīyādiṣv api dhyāneṣūpapannasya svabhūmyūrdhvabhūmikair upekṣopavicārair eva kliṣṭaiḥ kuśalaiś ca samanvāgamo yathāsaṃbhavaṃ yojyaḥ. upekṣādharmopavicāreneti. kāmāvacarasya nirmāṇacittasyopekṣāsaṃprayogitvāt.

apara āheti. ayam eva śāstrakāraḥ. na hi yo yasmād iti vistaraḥ. yaḥ pudgalaḥ yasmād rūpāder vītarāgaḥ. na sa tad rūpādy ālambanam upavicarati. katham upavicarati. tatrānunīyate vā. pratihanyate vā. apratisaṃkhyāya vopekṣata ity evaṃ. yadāpratisaṃkhyāyopekṣate nābhujati. tadā 'kuśalatvam. ato 'pratisaṃkhyāyeti viśeṣaṇam. ataḥ sāsravā api na sarve. kiṃ tarhi. sāṃkleśikāḥ. saṃkleśe bhavāḥ sāṃkleśikāḥ. saṃkleśānukūlāḥ. yaiḥ saumanasyādibhir mano viṣayān upavicarati. yeṣāṃ pratipakṣeṇa ṣaṭ sātatā vihārā iti. yeṣāṃ sāṃkleśikānāṃ prativyūhena. satataṃbhavāḥ sātatāḥ. vihārā yogaviśeṣā bhavaṃti. te ca ṣaṭ. katham ity āha. cakṣuṣā rūpāṇi dṛṣṭvā naiva sumanā [Tib. 305a] bhavati. nānunīyate. na durmanā na pratihanyate. upekṣako bhavati (Abhidh-k-vy 315) nābhujati. kathaṃ nābhujati. kim apratisaṃkhyāyāho svit pratisaṃkhyāyeti. viśeṣayann āha. smṛtimān saṃprajānann iti. smṛtisaṃprayuktayā prajñayā pratisamīkṣamāṇa ity arthaḥ. evaṃ yāvan manasā dharmān vijñāyeti. viṣayaṣaṭkabhedāt ṣaṭ sātatā iti. na hy arhata iti vistaraḥ. arhato laukikaṃ kuśalaṃ sāsravaṃ dharmālambanaṃ dharmāyatanālambanam adhigamadharmālaṃbanaṃ vā saumanasyam asti. tasya hi buddhasāṃtānikāṃ guṇān saṃmukhīkurvataḥ kuśalam saumanasyam utpadyate. na tasyaiṣa pratiṣedho yujyate. kasya tarhi. yat tu tatsāṃkleśikaṃ manasa upavicārabhūtaṃ. tasyaiṣa pratiṣedho lakṣyate. tasmāt sāsravā api na sarve saumanasyādaya upavicārā iti. atra bhadantānaṃtavarmā āha. ayuktam etat. kasmāt. sūtre 'nyathānirdeśāt. sūtre hi bhagavatā na sāṃkleśikā evopavicārā uktāḥ. evaṃ hy āha. tatra bhikṣavo ya ime ṣaṭ saumanasyopavicārāḥ. tān āśritya tān pratiṣṭhāya. ya ime ṣaṭ saumanasyopavicārāḥ. tān prajahīta. tatra bhikṣavo ya ime ṣaḍ upekṣopavicārāḥ. tān āśritya tān pratiṣṭhāya. ya ime ṣaḍ upekṣopavicārāḥ. tān prajahīta. dve bhikṣavo upekṣe. nānātvasaṃniśritā ekatvasaṃniśritā ca. tatra bhikṣavo yeyam ekatvasaṃniśritā upekṣā. tām āśritya tām adhiṣṭhāya. yeyaṃ nānātvasaṃniśritā upekṣā. tāṃ [Tib. 305b] prajahīteti. etasmāt sūtrāj jñāyate. na sāṃkleśikā eva saumanasyādaya upavicārā iti. tad etad ajñāpakaṃ. prahāṇavacane 'pi sāṃkleśikatvavinivṛtteḥ. na hītareṇetarasya saṃniśrayaprahāṇavacane 'pi saty eṣāṃ manopavicārāṇāṃ sāṃkleśikatvaṃ vinivartate. anyathāsaṃbhavāt. evaṃ āha. mānaṃ niśritya māna eva prahātavya iti. na tu jātu kvacin māno vyavadānikaḥ saṃbhavati. tasmāt kleśānāṃ parasparavirodhena vṛtter vṛttyantarasya cāpekṣayā guṇavattvāt. gurulāghavaṃ abhisaṃdhāya sūtre vacanād adoṣaḥ. nandādayo 'tra nidarśanaṃ. ataś caitad evaṃ. yad upekṣopavicārāṇām upekṣopavicārān eva prahāṇāya saṃniśrayatvena dideśa bhagavān. dve bhikṣava upekṣe ityādivacanāt. nanu ca gardhāśritanaiṣkramyāśritabhedena ṣaṭtriṃśac chāstṛpadānīti vacanāt siddham eṣāṃ sāṃkleśikavyavadānikatvaṃ vaibhāṣikamatānusārāt. adoṣaḥ. ācāryasyāpi manopavicāravyatiriktās tatra saumanasyādayas saṃti. punas ta eveti vistaraḥ. ta evāṣṭādaśopavicārāḥ kecid bhavāśritā adhiṣvaṃgāśritāḥ. kecin naiṣkramyāśritāḥ. naiṣkramyaṃ niṣkramabhāvaḥ saṃkleśāt saṃsāraduḥkhād vā. gardhanaiṣkramyāśritabhedena. dvāv aṣṭādaśakau ṣaṭtriṃṣac chāstṛpadāni. tadbhedasya teṣāṃ manopavicārānāṃ dvidhābhedasya (Abhidh-k-vy 316) śāstrā buddhena gamitatvād deśitatvād yathāsūtraṃ.

[Tib. 306a] (36, 37) kleśakarmavastūnīti prajñāpitam iti.

kleśās trīṇi dvayaṃ karma sapta vastv

iti vacanāt.

evaṃ karmāṇi vipākotpattāv iti. āsannaṃ kāraṇam ity adhikṛtaṃ. kleśo 'pi hi kāraṇaṃ vipākasya. tat tu viprakṛṣṭaṃ.

(III.38) te ca vyākhyātā iti.

mṛtyūpapattibhavayor antarābhavatīha yaḥ. sa punarmaraṇāt pūrvam upapattikṣaṇāt para

iti. vacanāt vyākhyātāḥ. na paryavasthānaiḥ svataṃtrair iti. īrṣyāmātsaryakrodhamrakṣaiḥ. svātantryam eṣām. avidyānirmuktair anyakleśair asaṃprayogāt. avidyā hi sarvatraiva vidyata iti. na tatsaṃprayogenāsvātantryaṃ. āhrīkyādibhis tv anyakleśasaṃprayuktaiḥ pratisaṃdhibaṃdho na pratiṣidhyate. yady api sāvasthā mandiketi vistaraḥ. yady api sā maraṇāvasthā cittacaittasamudācārasyāpaṭutvāt.

upekṣāyāṃ cyutodbhavāv

iti vedanāmāndyāt. yas tu pudgalo yatra kleśe 'bhīkṣṇaṃ satataṃ caritaḥ pravṛttaḥ āsannaś ca maraṇakālasya pudgalasya. tadānīṃ maraṇakāle sa eva kleśaḥ samudācarati samutthāya mithyāḍrṣṭyādir api. pūrvāvedhāt pūrvākṣepāt. pūrvābhyāsād ity arthaḥ. atha vā yo 'sau tadānīṃ kleśa upatiṣṭhate. tasya pūrvaṃ phalabhāvena parigrahāvedhāt ākṣepāt. sa tadānīm upatiṣṭhata iti. kāmarūpadhātvor [Tib. 306b] aparisaṃkhyānāt. sarva eva catvāro bhavāḥ santīti. traya evārūpyeṣu

ārūpyeṣv eva ca traya

iti avadhāraṇāt. anayor itarayor dhātvor bhavacatuṣṭayaṃ tu jñātaṃ bhavati.

(III.39-41) niṣyandābhāvād iti. mūtrapurīṣābhāvād ity arthaḥ. sūkṣmāṇāṃ vā sūkṣmā iti. sūkṣmāṇāṃ sa sūkṣma āhāraḥ. bālakā jātamātrāḥ. svedajantukādayo yūkādayaḥ. ādiśabdena garbhasthāḥ. kavaḍīkārāhārāḥ

kāma

iti. kāmadhātāv eva kavaḍīkārāhāra ity avadhāraṇaṃ. kasmād ity āha. tadvītarāgāṇāṃ kavaḍīkārāhāravītarāgāṇāṃ tatra rūpārūpyadhātvor upapatteḥ. kavaḍīkṛṭyābhyavaharaṇāt piṇḍīkṛtya gilanāt kavaḍīkāraḥ.

kavaḍīkṛtyābhyavaharaṇaṃ punar mukhena nāsikayā grāsavyavacchedād iti gandharasaspraṣṭavyāyatanāni sarvāṇy eva kavaḍīkāra ity ukte pṛcchati chāyātapajvālāprabhāsu (Abhidh-k-vy 317) teṣāṃ gandhādīnāṃ katham āhāratvaṃ. na hi tatratyānāṃ gaṃdhādīnāṃ kavaḍīkṛtyābhyavaharaṇam astīti. bāhulyena kila eṣa nirdeśa iti. na tatratyānāṃ gandhādīnāṃ kavaḍīkāratvam iti pratipadyate. bāhulikas tu nirdeśaḥ

kāme tryāyatanātmaka

iti. kilaśabdaḥ paramatena svābhiprāyo 'dhikriyate. yāny api tv iti vistaraḥ. yāny api tu nābhyavahriyaṃte chāyādiṣu sthitiṃ cāharaṃti yāpanāṃ cāharaṃtī. tāny api sūkṣma āhāraḥ. snānābhyaṃgavat. yathā snānaṃ cābhyaṃgaś ca na kavaḍīkṛtyābhyavahriyate. āhāraś ca. tadvad iti.

svākṣamuktānanugrahād [Tib. 307a]

iti. svākṣasya svendriyasya tenānanugrahāt. muktānāṃ ca. kāmadhātor anāgāmyarhatām ananugrahāt. na rūpāyatanam āhāraḥ. rūpāyatanaṃ cābhyavahārakāla iti. yasmin kāle antarmukhapraviṣṭa āhāro bhujyate cakṣurviṣayātītaḥ. tasmiṃ kāle svam indriyaṃ cakṣurindriyaṃ tanmahābhūtāni ca tasyendriyasya. yāni mahābhūtāni āśrayaḥ. tāni nānugṛhṇāti tad rūpāyatanaṃ. kuta evānyānīndriyāṇi śrotrādīny anugrahīṣyati. aviṣayatvāt. aviṣayo hi śrotrādīnāṃ rūpāyatanaṃ. dṛśyamānaṃ tarhi bhojanakāle 'nugrahīṣyatīty ata āha. yadāpi ca dṛśyamāna iti vistaraḥ. atha katham idaṃ gamyate. tadāpi tadālambanaḥ sukhavedanīyaḥ sparśa āhāro na rūpam iti. ata āha. muktānām iti vistaraḥ. yadi tad dṛṣyamānam āhārakṛtyaṃ kuryāt. muktānām anāgāmyarhatāṃ kavaḍīkārāhāravītarāgāṇāṃ sumanojñam apy āhāraṃ paśyatāṃ anugrahaṃ kuryāt. yathā gandharasaspraṣṭavyāyatanāni indriyamahābhūtānām anugrahaṃ kurvanty abhyavahārakāle. tasmāt tadālambanaḥ sukhavedanīyaḥ sparśa āhāro bhavatīti siddhaṃ.

sparśasaṃcetanāvijñā

iti vijñety ādantam etat. prajñeti yathā. vijñānam ity arthaḥ. kavaḍīkārāhāras tryāyatanātmakatvāt sāsrava iti siddhaḥ.

trayas tu

sparśādayaḥ sāsravā anāsravāś ca saṃbhavantīti atas ta eva viśeṣitāḥ

sāsravā

iti.

na caivam anāsravā dharmā iti. na caivaṃ te bhūtānāṃ sthitaye yāpanāyai [Tib. 307b] sambhavaiṣiṇāṃ cānugrahāyeti. manonirjātatvād iti. nirvṛtter iti na tūpapatteḥ. mana ity avadhāraṇaṃ. ata eva bravīti. śuklaśoṇitādikaṃ kiṃcid bāhyam anupādāya bhāvād iti. ādiśabdena kardamapuṣpādīnāṃ grahaṇaṃ. (Abhidh-k-vy 318) upapattyabhimukhatvāt abhinirvṛttir iti. upapattyabhimukhī nirvṛttir janmāsyeti abhinirvṛttiḥ. savyābādham iti saduḥkhaṃ. savyābādham abhinirvartyeti. idam atra jñāpakaṃ. antarābhavo 'bhinirvṛttir iti. tathāsti pudgala iti vistaraḥ. asmāt sūtrāc catuṣkoṭikād abhinirvṛttir antarābhava iti. asti pudgalo yasyābhinirvṛttisaṃyojanaṃ prahīṇaṃ nopapattisaṃyojanaṃ prahīṇaṃ nopapattisaṃyojanaṃ. asti yasyopapattisaṃyojanaṃ prahīṇaṃ nābhinirvṛttisaṃyojanaṃ. asti yasyābhinirvṛttisaṃyojanaṃ ca prahīṇaṃ upapattisaṃyojanaṃ ca. asti yasya naivābhinirvṛttisaṃyojanaṃ prahīṇaṃ nopapattisaṃyojanaṃ. dvidhātuvītarāgasyeti. kāmarūpadhātuvītarāgasyeti. anāgāmina iti viśeṣaṇaṃ. pṛthagjanānāṃ antarābhavasaṃyojanasyātyantāprahāṇāt. tad dhi bhikṣavaḥ prahīṇaṃ yad āryayā prajñayā prahīṇam iti vacanāt. tasya ca punarbhāvitvāt. tatra prathamā koṭir dvidhātuvītarāgasyānāgāminaḥ. dvitīyāntarāparinirvāyiṇaḥ. tṛtīyārhataḥ. caturthī tadanyeṣām asmadādeḥ. [Tib. 308a] pṛthagjanasya āryasya cāvītarāgasya kāmadhātuvītarāgasya rūpadhātāv upapadyamānasya ceti. bhūtā vārhanta iti. pūrvam evoktaḥ paryāyaḥ. bhūtā utpannāḥ saṃbhavaiṣiṇo 'ntarābhavikā iti. idānīm ayam aparaḥ paryāyaḥ. bhūtā arhantas traidhātukavītarāgatvāt. saṃbhavaiṣiṇaḥ satṛṣṇāḥ. traidhātuke saṃbhavaiṣitvāt.

sthitaya iti. avasthāpanāya. anugrahāyeti. punarbhavāya saṃbhavāyety arthaḥ.

sarve 'py ubhayatheti. sarve 'pi catvāra āhārāḥ. bhūtānāṃ sattvānāṃ sthitaye 'nugrahāya ca. tathā saṃbhavaiṣiṇām iti. yuktaṃ tāvan manaḥsaṃcetanā karmasvabhāvatvāt. tatprabhāvitaṃ ca vijñānaṃ bījaṃ. sparśo 'pi tatsaṃprayukto bhavaty anugrahāyeti. kavaḍīkāras tu kathaṃ saṃbhavaiṣinām anugrahāyeti. ata ucyate. kavaḍīkāro 'pi hīti vistaraḥ. tadrāgiṇām iti. kavaḍīkārarāgiṇāṃ. punarbhavāya saṃvartata iti asya jñāpanārtham idaṃ sūtrapadam upanyasyate. uktaṃ hi bhagavateti vistaraḥ. tatra rogādibhiḥ paṃca upādānaskaṃdhā uktāḥ. tasya rogasya catvāra āhārā mūlaṃ. mūlaṃ ca hetur iti anena kavaḍīkāro 'pi tadrāgiṇāṃ punarbhavāya saṃvartata iti siddhaṃ. anye punar jarāmaraṇasya pratyaya ity etad evodāharaṇaṃ bruvate. asmāj janmanaḥ pareṇa jarāmaraṇaṃ vyavasthāpitam ity abhiprāyaḥ. kavaḍīkāro 'pi bhūtānāṃ sattvānām ihasthitaya iti yuktaṃ pratyakṣatvāt. [Tib. 308b] tathā sukhavedanīyaḥ sparśo vijñānaṃ cānugrāhakam ity uktaṃ. atha manaḥsaṃcetanā katham iti. ata idam ucyate. manaḥsaṃcetanāpi ceti vistaraḥ. ata eva manaḥsaṃcetanāgrahaṇena sparśavijñāne api gṛhīte bhavataḥ. tatsaṃprayogitvāt. pradrutā iti prasṛtāḥ. saṃgītiparyāya ity abhidharmaśāstre.

Abhidh-k-vy 319

teṣāṃ puṣṭaye sparśa iti. sukhavedanīyenānugrahāt. yaḥ kaścid vedanāskaṃdhaḥ saṃjñāskaṃdhaḥ. sarvaḥ sa sparśaṃ pratītyeti vacanāt. manaḥsaṃcetanāyāḥ punarbhavasyākṣepa iti. tasyāḥ karmasvabhāvatvāt. kathaṃ ca punas tayā punarbhava ākṣipyate. tadutpattipratyayaparasparānukūlyāvasthānāt. karmaparibhāvitād vijñānabījād abhinirvṛttir iti. bījād ivāṃkurasya punarbhavasyotpāda ity arthaḥ.

yaḥ kavaḍīkāraḥ sa āhāra iti praśne āha. syāt kavaḍīkāro nāhāraḥ. syād āhāro na kavaḍīkāraḥ. syād ubhayaṃ. syān nobhayam iti catuṣkoṭikaṃ. dvitīyā koṭis traya āhārā iti. manaḥsaṃcetanāsparśavijñānāni. caturthī etān ākārān sthāpayitveti. śabdo duḥkhavedanāsaṃprayuktāś ca sarve cittacaittāḥ. evaṃ sparśādibhir api yathāyogaṃ catuṣkoṭikāni kartavyānīti. yaḥ kaścit sparśaḥ. sarvaḥ sa āhāraḥ. syāt sparśo nāhāra iti catuṣkoṭikaṃ. evaṃ yā kācin manaḥsaṃcetanā. sarvā sā āhāraḥ. syāt manaḥsaṃcetanā nāhāra iti catuṣkoṭikaṃ. tathā [Tib. 309a] yat kiṃcid vijñānaṃ. sarvaṃ tad āhāraḥ. syād vijñānaṃ nāhāra iti catuṣkoṭikam. sparśasya tāvat prathamā koṭiḥ. yaṃ sparśaṃ pratītyendriyāṇām apacayo bhavati. mahābhūtānāṃ ca paribhedaḥ. dvitīyā traya āhārāḥ. tṛtīyā yaṃ sparśaṃ pratītya indriyāṇām upacayo bhavati. mahābhūtānāṃ ca vṛddhiḥ. caturthī etān ākārān sthāpayitveti. evaṃ yāvad vijñānaṃ catuṣkoṭikaṃ. prathamā koṭiḥ yad vijñānaṃ pratītyendriyāṇām apacayo bhavati mahābhūtānāṃ paribhedaḥ. dvitīyā koṭis traya āhārāḥ vijñānavarjyāḥ. tṛtīyā yad vijñānaṃ pratītya indriyāṇām upacayo bhavati. mahābhūtānāṃ ca vṛddhiḥ. caturthy etān akārān sthāpayitvā.

syāt sparśādīn pratītyeti vistareṇa aparaḥ praśnaḥ. sparśādīn iti sparśacetanāvijñānadharmān iti evaṃ netavyaṃ. evaṃ ca granthaḥ kartavyaḥ. syāt sparśādīn pratītyendrīyāṇām upacayo bhavati. mahābhūtānāṃ ca vṛddhiḥ. na ca te āhārāḥ. syāt. anyabhūmikān anāsravāṃś ca. pratītyety abhisaṃbaṃdhāt dvitīyāprayogaḥ. yo 'pi paribhukta iti vistaraḥ. kena saṃbandhenedam uktaṃ. anyabhūmikān anāsravāṃś ca pratītyānāhāra ity ukte 'rthād etad uktaṃ bhavati. svabhūmikān sāsravāṃ pratītya āhāra iti. yaṃ ceha paribhukta iti. kavaḍīkāro bhoktur bādhām ādadhāti. sa kim āhāraḥ. so 'py āhāraḥ. āpāte bhojanavelāyām anugrahāt.

sarvāsu sarvaḥ. evaṃ yoniṣv iti. kāmadhātau [Tib. 309b] paṃcānāṃ gatīnāṃ catasṛṇāṃ ca yonīnāṃ sadbhāvāt. catuḥkoṭikaṃ bādhyate. prakaraṇagranthaś ceti. prathame catuṣkoṭike yeyaṃ tṛtīyā koṭiḥ. yaṃ kavaḍīkāraṃ pratītyendriyāṇām upacayo bhavati. mahābhūtānāṃ ca vṛddhir iti asyā bādhāc catuṣkoṭikaṃ bādhyate. na kevalam upacayakaraḥ. kiṃ tarhi. apacayakaro 'pi kavaḍīkārāhāra (Abhidh-k-vy 320) iti. prakaraṇagranthaś ca kiṃ bādhyate. kīdṛśaḥ prakaraṇagrantha iti. tad darśayann āha. kavaḍīikārāhāraḥ katamaḥ yam kavaḍīkāraṃ pratītyendriyāṇām upacayo bhavati vistareṇa yāvad vijñānam iti. upacayāhārābhisaṃdhivacanād avirodha iti. upacayāhārābhiprāyeṇa catuṣkoṭikavacanaṃ prakaraṇagranthavacanaṃ ca. tasmāt. tayor avirodhaḥ. yo hy upacayāya. sa mukhyaḥ. āhāralakṣaṇaprāptatvād iti. kavaḍīkārāhāralakṣaṇaprāptatvāt. katham ity āha. so 'pi hi jighatsāṃ pipāsāṃ ca pratihantuṃ samartha iti. pradīptāyasaguḍalakṣaṇa āhāro jighatsāpratighāte samarthaḥ. kvathitatāmralakṣaṇaḥ pipāsāpratighāte iti yojyaṃ.

kavaḍīkārāhāraprasaṃgenedam ucyate. uktaṃ bhagavatā yaś ca bāhyakānām iti vistaraḥ. jaṃbudvīpo jambuṣaṇḍaḥ. tathā hy uktaṃ bhagavatā. yāḥ kāścij jambuṣaṇḍāt sravaṃtyaḥ. sarvāḥ samudranimnāḥ samudrapravaṇāḥ samudraprāgbhārā iti. tannivāsino jambuṣaṇḍagatāḥ. kukṣimanto bhojanaśaktyupetā akalalādyavasthā ity abhiprāyaḥ. tad etad ayuktam. ekam iti vacanād iti. yadi jaṃbūdvīpanivāsinaḥ kukṣimanto jaṃbuṣaṇḍagatā [Tib. 310a] iśyeran. yaś ca jambuṣaṇḍagatān pṛthagjanān iti vaktavyaṃ syāt. uktaṃ ca yaś caikaṃ jaṃbuṣaṇḍagatam iti. tasmād ayam artho na ghaṭate. kaś cātra viśeṣa iti. kim atrāścaryaṃ yad bahūṃ bhojayitvā bahu puṇyaṃ syāt. na tv alpīyasaḥ śatamātrān vītarāgān ity arthaḥ. saṃnikṛṣto bodhisattva iti. āsannābhisambodhiḥ.

bodhisattvaḥ kuto yāvat. yato lakṣaṇakarmakṛd

ity abhiprāyaḥ. na tv iyam anvarthā saṃjñeti. nārthānugatā. nārthavācakaṃ padam ity arthaḥ. nāpi paribhāṣitā artham anapekṣya. bodhisattva eva tv eṣa jaṃbuṣaṇḍagata iti. kṛṣigrāmakaṃ vyavalokanāya nirgataḥ sarvārthasiddho bodhisattvo jaṃbūvṛkṣamūle niṣaṇṇaḥ prathamaṃ dhyānam utpāditavān. ata āha. sa hi pṛthagjanaḥ kāmavairāgyasambandheneti. sa cāpi hi bodhisattvaḥ pṛthagjanaḥ kāmavītarāgaś ca. bāhyakāś ca tathaiva kāmavītarāgāḥ pṛthagjanāś ca. anena sambandhena tebhyo bāhyakebhyo bahutareṇa dānaphalena viśiṣyamāṇa ity evam uktaḥ. sa tebhyo bāhyakebhyo 'nantebhyo viśiṣyamāṇo

bodhisattvāya cāmeyā anāryebhyo 'pi dakṣiṇā

iti vacanāt. śatagrahaṇaṃ tu pūrvādhikārād iti. tatraiva sūtre śatādhikāro 'dhikṛtaḥ. yaś ca tiryagyonigatānāṃ śatāya dānaṃ dadyāt. yaś caikasmai duḥśīlāya manuṣyabhūtāya [Tib. 310b] dānaṃ dadyāt. tataḥ śataguṇo vipākaḥ (Abhidh-k-vy 321) pratikāṃkṣitavyaḥ. yāvad yaś ca bāhyakānām iti vistaraḥ. itthaṃ caitad evam iti. itthaṃ caitad evaṃ bodhisattva eva tv eṣa jambuṣaṇḍe niṣaṇṇo yujyata iti. yad enaṃ bodhisattvam apāsya. bāhyakebhya eva srotaāpattiphalapratipannakaṃ viśeṣayāṃ babhūveti. bāhyakebhyo vītarāgebhyaḥ srotaāpattiphalapratipannakāya dānam aprameyataraṃ. srotaāpannāya tato 'prameyataraṃ. sakṛdāgāmiphalapratipannakāyeti vistaraḥ. yadi nirvedhabhāgī jaṃbuṣaṇḍagato 'bhaviṣyat. jaṃbuṣaṇḍagatād eva vyaśeṣayiṣyat. kathaṃ. yaś ca jaṃbuṣaṇḍagatānāṃ śataṃ bhojayet. yaś caikaṃ srotaāpattiphalasākṣātkriyāyai pratipannakaṃ. ato dānād idaṃ mahāphalataram iti. na tv evaṃ. srotaāpattiphalapratipannakādibhyo viśiṣṭataratvād ato bodhisattva eva tv eṣa jaṃbuṣaṇḍagato yujyate.

(III.42-44ab) āyuḥkṣayādibhir iti. asty āyuḥkṣayān maraṇaṃ na puṇyakṣayāt. asti puṇyakṣayān nāyuḥkṣayād ityādi.

chedasaṃdhānavairāgya

iti vistaraḥ. kuśalamūlasamucchedo mithyādṛṣṭyā. sā ca mānasy eva. saṃtīrakatvāt. kuśalamūlapratisaṃdhānaṃ samyagdṛṣṭyā vicikitsayā vā. te ca mānasyau. dhātubhūmivairāgyaṃ dhātuto bhūmito vā [Tib. 311a] vairāgyaṃ manovijñāna eva. samāhita eva citte labhyatvāt. parihāṇir ayoniśomanasikārapravartitā. manovijñānena cāyoniśomanasikāro vikalpa iti. cyutiḥ saṃkṣiptapaṃcendriyapracārasya pravāhacchedānukūle vijñāne bhavati. upapattir api viparyastamater bhavatīti manovijñāna eva yujyate. antarābhavapratisaṃdhir apy uktarūpa iti. pratisaṃdhisāmānyād anukto 'py uktakalpa iti nocyata ity abhiprāyaḥ. cyutir eva

cyutaṃ.

ekārthatāṃ darśayati. bhāve ktotpannatvāt. itare hi vadane paṭvyāv iti sukhaduḥkhe.

visabhāgabhūmikatvād iti. samāhitaṃ cittaṃ samāhitabhūmikatvāt visabhāgaṃ kāmadhātoḥ. ataś cyuticittam upapatticittam vā na yujyate. yadā tarhi rūpadhātāv eva mriyate upapadyate vā. tadā samāhitabhūmikaṃ cittaṃ tad bhaviṣyatīty ata āha. ābhisaṃskārikatvād iti. abhisaṃskāro yatnaḥ. abhisaṃskāreṇa nirvṛttam ābhisaṃskārikaṃ. tadbhāvaḥ. tasmāt. na tad ābhisaṃskārikaṃ cyuticittam upapatticittaṃ vā yujyate. maraṇāvasthāyā apaṭutvāt. anugrāhakatvāc ca. yasmāc ca samāhitaṃ cittam auugrāhakaṃ. na cchedānukūlaṃ. ato 'pi samāhitacittasya cyutir nāsti. nāpy acittakasyeti vistaraḥ. nāpy acittakasya. [Tib. 311b] kiṃ. cyutiḥ. upapattir veti prakṛtaṃ. acittako nirodhasamāpattisamāpanno (Abhidh-k-vy 322) 'saṃjñisamāpattisamāpannaḥ tadvipāke vāvasthitaḥ. so 'cittaka upakrantuṃ mārayituṃ na śakyate śastrādibhiḥ. ato nācittakasyāsti cyutiḥ. yadā cāsyāśrayo vipariṇantum ārabheteti. śastreṇāgninā vopakramān nirodhasamāpattiṃ asaṃjñisamāpattiṃ vā samāpannasya asaṃjñisamāpatter vipāke sthitasya vipākāvedhaparisamāpter avaśyam asya tadānīm āśrayapratibaddhaṃ cittaṃ āśraye bījabhāvenāsti. tat sammukhībhūya paścāt pracyaveta. kaḥ pracyaveta. pudgalaḥ. yadi pudgalo 'dhikriyet. asamānakartṛkatvāt ktvāvidhir na prāpnoti. cittaṃ tarhi pracyaveta. atha vaivam abhisaṃbandhaḥ. yadā cāśrayo vipariṇaṃtum anyathātvam āpattum ārabheta. avaśyam asya pudgalasya tadāśrayapratibaddhaṃ bījabhāvenāvasthitaṃ cittaṃ sammukhībhūya samudācarya pariṇantum ārabheta. paścāt pracyaveta pudgala iti. atha vā saṃmukhībhūyeti saṃmukhībhāvyety arthe ṇilopāt.

asti parṇaruho vāto asti parṇaśuṣo 'para

iti yathā. upapattau cāyuktaṃ acittakatvaṃ. kasmāt. cittacchedahetvabhāvāt. avaśyaṃ kliṣṭatayā pratisaṃdhicittasya nirodhasamāpattyādyasaṃbhavāt. vinā ca kleśenānupapatteḥ. sarvakleśair hi tadbhūmikair upapattipratisaṃdhibandho bhavati. na ca cittam antareṇa kleśāḥ kadācid api bhavantīti. ato 'pi nāsti acittakasyopattih.

maraṇabhavas triprakāra ity uktam iti.

upapattibhavaḥ kliṣṭaḥ sarvakleśaiḥ svabhūmikair

iti. upapattibhava eva [Tib. 312a] kliṣṭa ity avadhāraṇāt. maraṇapūrvāṃtakālāntarābhavās triprakārāḥ kuśalākuśalāvyākṛtā uktāḥ. atha vā

nirodhayaty uparamann ārūpye jīvitaṃ manaḥ upekṣāṃ ceti

vistareṇa yāvac

chubho sarvatra paṃca cety

uktaṃ. ato maraṇabhavas triprakāra ity utsargaḥ. arhaṃs tu

nirvāty avyākṛtadvaye

ity evam apavādaḥ. asti cet kāmadhātau vipāka upekṣeti.

adho 'pi madhyam asty eke

iti ekīyamatena. nāsti ced iti.

ataḥ param aduḥkhāsukhaṃ vedyam

ity aparamatena. airyāpathika eveti. airyāpathikajātīyaṃ tad yatra nirvāti.

Abhidh-k-vy 323

vipākajairyāpathikaśailpasthānikanirmitaṃ caturdhāvyākṛtaṃ kāma

iti. na etāvad evāvyākṛtam iṣyata iti vyākhyātam etat. tad dhi cittacchedānukūlam iti. apratisaṃdhikacittacchedānukūlaṃ. durbalatvāt. paramāpaṭutvād ity arthaḥ. sapratisaṃdhikacittacchede kuśalākuśalam api cittaṃ saṃbhavati.

teṣāṃ yathāsaṃkhyam iti. pādayor apāyagāmināṃ vijñānaṃ saṃnirudhyate. nābhyāṃ manuṣyagāmināṃ. hṛdaye devagāmināṃ. arūpitvād adeśasthaṃ vijñānaṃ kathaṃ teṣu nirudhyata iti. ata āha. kāyendriyasya teṣu nirodhād iti. teṣu pādādiṣu kāyendriyapratibaddhavṛtti hi kāmadhātau rūpadhātau ca vijñānam iti. [Tib. 312b] teṣām api hṛdaye vijñānaṃ nirudhyata iti. yathāsaṃkhyanirdeśād evāyam artho labhyate. kathaṃ. hṛdayaṃ ca hṛdayaṃ ca hṛdaye. pādaś ca nābhiś ca hṛdaye ceti

pādanābhihṛdayānīti

catvāro 'rthāḥ. adhogaś ca nṛgaś ca suragaś ca ajagaś cety eto 'pi catvāro 'rthāḥ. tena yathāsaṃkhyasiddhiḥ.

prāyeṇeti grahaṇam devādīnāṃ sukhamṛtyutvāt. na tu punas tāni kāṣṭhānīva cchidyante. kiṃ tarhīti. tīvrābhir vedanābhiś chidyanta iveti. chinnavad vā na punaś ceṣṭanta iti chinnānīty ucyaṃte iti. chinnāṃgapratyaṃgavat na punaś ceṣṭaṃta iti chinnānīty ucyante. saiṣā kālpanikī chedavṛttiḥ. marmaṇāṃ dvidhābhāvakaraṇāt. aptejovāyunāṃ anyatamenety ukte pṛcchati. kasmāt na pṛthivīdhātuneti. aptejovāyudhātupradhānā yathāyogam iti. yathāsaṃbhavaṃ abdhātupradhānaḥ śleṣmā. tejodhātupradhānaṃ pittaṃ. vāyudhātupradhāno vāyuśeṣa iti. bhājanalokasaṃvratanīsādharmyeṇety apara iti. tisro bhājanasaṃvartanyaḥ tejaḥsaṃvartanī apsaṃvartanī vāyusaṃvartanī ca. tāsāṃ ca sādharmyeṇa aptejovāyudhātūnām anyatameneti vistareṇoktam iti.

(III.44cd) katham ārād yātā. ātyantikavisaṃyogaprāptilābhāt. pṛthagjanānāṃ tv asti visaṃyogaprāptilābhaḥ. na tv ātyaṃtika iti te na ārād yātā eveti. te hi mithyātve 'pi niyatā bhaveyur iti. yady ānantaryāṇi kuryur ity arthaḥ. na ca ta iti vistaraḥ. [Tib. 313a] na ca te mokṣabhāgīyalābhinaḥ kālaniyamena samyaktve niyatāḥ. yathā saptakṛtvaḥparamādayaḥ. ādiśabdena kulaṃkulaikavīcikādayo gṛhyante. kālaniyamaś caiṣāṃ pudgalanirdeśe vakṣyate. niyatebhyo dvayebhya ebhyo 'nye 'niyatāḥ. pratyayāpekṣaṃ hīti vistaraḥ. yadi samyaktve pratyayaṃ labhante. samyaktve niyatāḥ. atha mithyātve. mithyātve niyatāḥ. athobhayasmiṃ na pratyayaṃ labhante. anubhayabhāktve 'pi.

Abhidh-k-vy 324

(III.45-47) uktaḥ sattvalokaḥ avidyādikramanirdeśena.

uśaṃtīti

icchantīty arthaḥ.

lakṣaṣoḍaśakodvedham asaṃkhyaṃ vāyumaṇḍalaṃ

lakṣaṣoḍaśakaṃ vedhanabhāvana. pariṇāhenāsaṃkhyam iti. samantaparikṣepeṇāsaṃkhyam ity arthaḥ. karmādhipatyena karmasāmarthyena. tatra nidarśanaṃ. yathā bhuktaṃ pītaṃ cānnaṃ ca yathāsaṃkhyena nāpakvaṃ pakvāśayaṃ patati. pakvam eva pakvasthānaṃ gacchatīty arthaḥ. kusūlanyāyena koṣṭhanyāyena. samantāt prākāravad āsthitam ity arthaḥ. pakvakṣīraśarībhāvayogena pakvakṣīraśarībhāvanyāyena. yathā pakvasya kṣīrasya śarī. strīliṃganirdeśaḥ śara ity arthaḥ. atha vā śarasya bhāvaḥ śarībhāvaḥ strīprayogaḥ. yathāsau śaro ghanībhāvena bhavati. evaṃ jalasyopariṣṭhāt kāṃcanamayī bhūmir iti. śeṣaṃ trayo lakṣāḥ sahasrāṇi ca viṃśatir iti. viṃśatisahasrottarāṇām ekādaśānāṃ lakṣāṇām aṣṭāv apanīya etāvac cheṣaṃ bhavati.

tiryak trīṇi sahasrāṇīti.

vistaraḥ. caturdvīpakasya etat parimāṇam ucyate. na trisāhasramahāsāhasrasya. samānaṃ hy etad ubhayam. etad iti. jalakāṃcanamaṇḍalaṃ.

[Tib. 313b] samantatas tu triguṇam

iti. samantaparikṣepeṇa triguṇam etad ubhayaṃ. sarvasya parimaṇḍalasyeyaṃ sthitiḥ. yad asya tiryakpramāṇasya triguṇam eva samantaparikṣiptasya pramāṇam iti.

(48-51) tena caturdvīpakaś cakrīkṛta iti. cakraṃ kṛtaś cakrīkṛtaḥ. cakrākāratāṃ gamitaḥ. ata eva cakravāḍa ity ucyate.

śastrakam

iti ayomayoḥ. yathāsaṃkhyaṃ caturṣu pārśveṣv iti. uttarakurupārśvasuvarṇamayaṃ pūrvavidehapārśvaṃ rūpyamayaṃ. jaṃbūdvipapārśvaṃ vaiḍūrya mayaṃ. avaragodānīpārśvaṃ sphaṭikamayaṃ.

nānāvidhabījagarbhāḥ. nānāprakārasāmarthyayuktāḥ. bahuvidhaprabhāvabhinnair vāyubhir iti. tadutpādane 'nekaprakārasāmarthyabhinnair vāyubhir ity arthaḥ. asamādhāneneti. ayugapadbhāvenety arthaḥ. na hi yadā kāryaṃ. tadā kāraṇaṃ tiṣṭhati. na hi avasthitasya dravyasyeti. rūparasādyātmakasya. dharmāntaranivṛttāv iti. kṣīranivṛttau. dharmāntaraprādurbhāva iti. dadhijanma. sa eva dharmī. neti. rūpādyātmakakṣīrādidharmebhyo 'nyo dharma utpādavyaye 'py anutpanno 'vinaṣṭaḥ. pariṇāma iti. kṣīranivṛttau dadhibhāvaḥ. tad eva cedam iti. kṣīram eva dadhi. na cedaṃ tatheti. na (Abhidh-k-vy 325) cedaṃ dadhi kṣīram. tad evedam iti. yat pariṇāmenety uktaṃ. na cedaṃ tatheti. tasyaiva dravyasyānyathībhāvamātraṃ pariṇāma iti vacanāt. apūrvaiṣā vāco yuktir iti. svavacanaviruddhety abhiprāyaḥ. pūrvottarayor hi kṣaṇayor anyathātvam iṣyate. yayoś cānyathātvaṃ tayor anyatvaṃ dṛṣṭaṃ. tadyathā devadattayajñadattayoḥ. tasmāt kāryakāraṇayor anyatvena bhavitavyaṃ.

suvarṇādaya iti. suvarṇarūpyamaṇimṛdādayaḥ. ṣaṣṭiyojanaśatasahasrasamucchrāya iti. ṣaṣṭyadhiko yojanalakṣa ucchrāya ity arthaḥ.

(52, 53) aṣṭāṃgopetasyeti.

śītalācchalaghusvādumṛduniḥpūtigaṃdhikaṃ [Tib. 314a] pītaṃ na bādhate kukṣiṃ na kaṇṭhaṃ kṣiṇoti taj jalam

iti aṣṭāṃgasaṃgrahaślokaḥ. pārśvatas tu triguṇo bhavati yugaṃdharatīreṇa gaṇyamāna iti. sa ābhyaṃtaraḥ samudro yugaṃdharapārśvenāyāṃataḥ saṃkhyāyamānas triguṇa iti kṛtvā. catvāriṃśadyojanasahasrādhikalakṣadvayam āyāmo bhavati yugaṃdharapārśve. aśītir ekā tadubhayataś cetarayor diśos tatsīmānadīvaipulyayogena apare dve aśītīti tisro 'śītayaḥ. catvāriṃśadadhikaṃ lakṣadvayaṃ bhavatīti.

lakṣatrayaṃ sahasrāṇi viṃśatir dve ceti.

nimindharagiricakravāḍayor aṃtare ekasyāṃ diśi bāhyasya samudrasya tatparimāṇam uktaṃ. atra sahasram ekaṃ dve śate cānye ardhāṣṭāśītir eveti vaktavyaṃ. nyūnatvāt. evam aparasyām diśi vaktavyam. evaṃ dvayoḥ sahasrayoḥ paṃcasu śateṣu paṃcasaptatau ca yojanānāṃ prakṣipteṣu sa ādhāraḥ pūrito bhavati. ya uktaḥ

tiryak trīṇi sahasrāṇi sārdhaṃ śatacatuṣṭayaṃ lakṣadvādaśakaṃ caiva jalakāṃcanamaṇḍalam

iti. anayā caturdvīpasaṃkhyayā yathāvinyāsam atiricyamānatvāt. tad idaṃ parihriyate. naiṣa doṣaḥ. cakravāḍabahirjalakāṃcanamaṇḍalasya etāvatātiricyamānatvāt. na tarhi caturdvīpakaḥ tena cakravāḍena cakrīkṛtaḥ. uparibhūmir anena cakrīkṛtā. na jalamaṇḍalam ity avagantavyaṃ. apara āha. na sumervādayaḥ parvatā atyantacchinnataṭīsamucchrāyaghanā bhavaṃti. kiṃ tarhi. parvatākāranyāyena kiṃcidatiricyamānādharabhāgā durlakṣaviśeṣatvāt.

samocchrāyaghanāś ca ta

ity uktvā. atas [Tib. 314b] taistaiḥ kiṃcidatiricyamānair adhobhāgais tad ādheyaṃ (Abhidh-k-vy 326) sumervādikaṃ ādhāraṃ jalakāṃcanamaṇḍalātmakam vyāpnotīty avirodha eṣa iti.

(III.54-57) anya iti vistaraḥ. na bodhisattvāśrayād anya āśrayo vajrāsanapradeśād vānyaḥ pradeśas taṃ vajropamaṃ samādhiṃ soḍhuṃ samartha iti. yaś ca dvīpo yadākṛtir iti. pratyakṣam etat. bhūmivaśāt sattvānāṃ vaicitryaṃ. himavadvindhyavāsināṃ kirātaśabarāṇāṃ gauraśyāmate dṛśyate.

dehā videhāḥ kurava

iti. sthānināṃ bahutvāt sthānasyāpi bahuvacananirdeśaḥ. eko rākṣasair iti. cāmarāvaracāmarayor anyataraḥ.

(III.58) kīṭādrinavakād

iti. kīṭākṛtīnāṃ parvatānāṃ navakāt. tadadhikāreṇāyaṃ jaṃbūdvīpa iti. jaṃbūvṛkṣādhikāreṇa. jambuvṛkṣacihno dvīpo jambudvīpaḥ. phalādhikāreṇa veti. jaṃbvā vā. lup ceti phalam api jambūḥ. tatphalacihno jambūdvīpa ity arthaḥ.

(III.59, 60) catuskandhā

iti. catuḥprākārā ity arthaḥ. catuḥsaṃniveśā ity apare.

ayaḥprākāraparyantā

iti. ayaḥprākāraparikṣiptā ity arthaḥ.

ayasā prativarjitā

iti. ayasopariṣṭhāc chāditāḥ. ayasāpithitadvārā ity apare.

sphuṭā

iti vyāptāḥ. pūrvavad iti. utkṣipte pāde punar api saṃjāyate tvaṅmānsaśoṇitam ity arthaḥ.

[Tib. 315a] kṣuramārgādikaṃ trayam

iti. kṣuramārgāsipattravanaśālmalīvanaṃ ceti trayaḥ. śyāmalaśabalāś ca śvāno bhakṣayantīti. asipattravanāntarbhūtāḥ. ayastuṇḍāś ca vāyasā iti. śālmalīvanāntarbhūtāḥ. prāsā bhindipālādayaḥ. adhikayātanāsthānatvād utsadā iti. ucchabdo 'dhikārthaḥ. adhikaṃ sīdyante 'treti utsadāḥ. kathaṃ punar yātanādhikyam ity āha. narakeṣv iti vistaraḥ. apara iti. sthaviramanorathaḥ. sa ūrdhvārthaṃ ucchabdam iti. tenāhā narakāvarodhād avīcyādinarakāvarodhāt ūrdhvam eṣu kukūlādiṣu sīdanti. atas tadutsadā iti.

praśnāt praśnāntaram iti. ṣoḍaśotsadāḥ katama ity uktvā. caturtha utsado (Abhidh-k-vy 327) vaitaraṇī. yasyāṃ te sattvāḥ asiśaktiprāsahastaiḥ puruṣair ubhābhyāṃ tīrābhyāṃ prativāryamāṇād ūrdhvam api gacchantaḥ svidyante pacyanta iti. tasmād idaṃ praśnāntaraṃ upajāyate. kiṃ te narakapālā iti vistaraḥ. vivartanīvāyuvad iti yathā vivartanyāṃ vāyavo bhājanalokābhinirvṛttaye ceṣṭante. tadlat te bhūtabhautikamātrā narakapālā iti.

yamarākṣasā

iti. pāpakarmāṇaḥ sattvā narakapālā jāyaṃta ity arthaḥ. ye te yameneti. ye te yamena devadūtīyasūtroktenānuśāsanenānuśiṣṭāḥ. tāṃ sattvān narakasthāneṣu prakṣipanti yamarājadhānīnivāsinaḥ. ta ete yamarākṣasā uktāḥ. na tu ye kāraṇā yātanāḥ kārayaṃti asiśaktiprāsahastādayaḥ [Tib. 315b]. tasyedānīṃ karmaṇaḥ kva vipāka iti. narakapālānāṃ narakakṛtasya karmaṇaḥ kva vipākaḥ. teṣv eveti vistaraḥ. yeṣv ānaṃtaryakāriṇāṃ vipākāvakāśaḥ. teṣu narakeṣu teṣāṃ narakapālānāṃ ko vipratibandhaḥ. etad uktaṃ bhavati. teṣām api tāvad ānantaryakāriṇāṃ mahadānantaryakarmaṇo vipākasyātimahato narakeṣv avakāśo 'sti. kim aṃga punar narakapālānāṃ yat karma tatkāraṇāḥ kārayatām iti. kṛtāvadhitvāt kṛtamaryādatvāt narakapālān prati. ete na dagdhavyā iti. bhūtaviśeṣanirvṛtter vā. bhūtaviśeṣās tādṛśās teṣāṃ karmabhir abhinirvṛttāḥ. yat tenāgninā na dahyante.

kāyaśabdavikārānurūpāṇīti. kāyavikārānurūpāṇi arbudo nirbuda utpalaḥ padmo mahāpadmaś ceti nāmāni. arbudādyākārakāyatvāt tatratyānāṃ sattvānāṃ. śabdavikārānurūpāṇi aṭhaṭhaḥ hahavaḥ huhuva ity etāni nāmāni.

ata eveti. dhānyarāśivad adhoviśālatvāt. bahir iti nāntargataḥ.

(III.61-63) taijasaṃ sūryakāntātmakaṃ āpyaṃ candrakāntātmakaṃ. yathāsaṃbhavam iti. tadubhayamaṇḍalaṃ dṛṣṭyādīnāṃ deśakālāvasthāntarānurūpyeṇa anugrahārtham upaghātārthaṃ ca. evam anyeṣv api yojyam iti. kathaṃ. yadā pūrvavidehe rātraḥ. tadā jaṃbūdvīpe [Tib. 316a] sūryāstaṃgamanam avaragodānīye madhyāhnaḥ uttarakurāv udaya ity evam anyatrāpi yojyaṃ.

prāvṛṇmāse dvitīye 'ntyanavamyām

iti. prāvṛṇmāsāś catvāraḥ śrāvaṇo yāvat kārttikaḥ. sarve ca māsāḥ kṛṣṇapakṣādyāḥ. tatra bhādrapadaśuklapakṣanavamyāṃ rātrir vardhate.

hemantakānāṃ caturthe hīyate.

hemantīmāsāś catvāro mārgaśīrṣādyāḥ phālgunāntāḥ. tatra phālgunaśuklapakṣanavamyāṃ hīyate nilavaṃlavaṃla. kāladhvanor atyantasaṃyoge dvitīyā.

(Abhidh-k-vy 328) aparapārśve chāyā patantī vikalaṃ maṇḍalaṃ darśayatīti. tadyathā staṃbhe pradīpacchāyā patantī. yathāyathā staṃbha āsanno bhavati. tathātathā staṃbhaḥ svachāyayā chādyate. dūre hi vartamāne pradīpe paripūrṇastaṃbho dṛśyate. kiṃcid āsanne kiṃcit kṣīyate yāvad āsanne staṃbho naṣṭarūpo vartate. tadvad etat. vāhayogaḥ sa tādṛśa iti. punas tiryag avanāmonnāmayogenādhobhāgaś candramaṇḍalasya kṣīyate. ūrdhvaṃ vardhate ceti yogācārāḥ. cāturmahārājakāyikā iti caturmahārājānāṃ kāyaḥ. tatra bhavāś cāturmahārājakāyikāḥ. sumerupariṣaṇḍādīnīti. ādiśabdena yugaṃdharādīni.

(III.64, 65) daśasāhasrikāntarā

iti. yojanadaśasahasrapramāṇāntarā ity arthaḥ. ardham ākṣiptam iti. ardham avaṣṭabdhaṃ.

sadāmadā

iti. sadāmattā iti vaktavye ślokabandhānuguṇyena sadāmadā ity uktam arthaikatvāt. caturthyāṃ catvāro mahārājānaḥ svayaṃ prativasantīti. dhṛtarāṣṭraḥ pūrvadigbhāge. [Tib. 316b] virūḍhako dakṣiṇe. virūpakṣaḥ paścime. vaiśramaṇa uttarasminn ity anukramo 'vagantavyaḥ. cāturmahārājikā devā ity uktam iti. yasmāc caturthyāṃ pariṣaṇḍāyāṃ catvāro mahārājānaḥ svayaṃ prativasaṃti. ata evam uktaṃ mahārājikā devā iti. mahārājeṣu bhavā iti kṛtvā mahiṣṭho mahattamaḥ.

(III.66-69) sa viṃśatisahasradig

iti. yady evaṃ katham idam uktaṃ

samocchrāyaghanāś ca ta.

iti. madhyabhāgam evābhisamīkṣyaivam uktam iti teṣām abhiprāyaḥ.

adhyardham

iti. adhikam ardham asminn iti adhyardhaṃ. adhyardhaṃ yojanam asyety

adhyardhayojanaṃ.

samucchrāyeṇeti adhyāhāryaṃ. dhātuśatena raṃgaśatena. nānāratnasthānavidhānasaṃpadeti. nānāratnavidhānasampadā nānāsthānavidhānasampadā ca. sarvānyabhavanānāṃ śriyas tāsāṃ mahimāno mahattvāni. hrepaṇo lajjano lajjājanaka ity arthaḥ. dairghyeṇārdhatṛtīyaṃ yojanaśataṃ pārśvam iti. ekaṃ pārśvam etatpramāṇaṃ. yāvac caturtham apy etatpramāṇam iti.

subhūmīnīti.

śobhanā bhūmaya eṣām iti

subhūmīni krīḍāsthānāni.

Abhidh-k-vy 329

caturdiśam

iti. catasro diśo 'syeti

caturdiśaṃ

kriyāviśeṣaṇaṃ. bhāgurimatena dikchabdo 'kāranto bhavati. viṃśatiyojanāny atikramya kṛīḍāsthānāni bhavantīti. viṃśatiyojanāny antaritānīty ucyate. trāyastriṃśānām iti. trayastriṃśās teṣu bhavās trāyastriṃśāḥ. teṣāṃ. kāmaratiprakarṣālayaḥ kāmarativiśeṣasthānaṃ. vṛkṣānatikramaṃ [Tib. 317a] saṃdhāyoktam iti. taṃ kovidāravṛkṣam anatikramya sa gandho vartate. tasya paṃcāśadyojanāni śākhāpattrapalāśam iti evaṃ vṛkṣānatikramaṃ saṃdhāyoktaṃ paṃcāśadyojanāni prativātaṃ gandho vātīti. atrottaram āhuḥ. na hi nāma prativātaṃ vāto bhavati. yatraivotpadyate. tatraiva dhvansyate. na deśāntare saṃtānaṃ saṃtanoti. uktaṃ ca paṃcāśadyojanāni prativātam iti. tasmād asamādhir eṣaḥ. tasmāt samādhyantaram idam āha. tasyaiva tv iti vistaraḥ. kiṃ punaḥ kāraṇaṃ yojanaśatam atra vātaṃ gaṃdho vāti prativātaṃ tu paṃcāśat. na tataḥ pareṇeti ata āha. mandataratamasamāraṃbhāt tv iti vistaraḥ. mṛdumārutapratibadhyamānatayā mandataratamasamāraṃbhaḥ. tataś ca sa gandhasaṃtāna āśv eva samucchidyate. ataḥ kāraṇāt na tathā viprakṛṣṭam adhvānaṃ yojanaśatapramāṇaṃ prasarpatīti.

utāho vāyur adhivāsito jāyata iti. yathā tileṣu puṣpagaṃdhād gandhāntaram utpadyate 'nyad eva na sa pauṣpo gandha ity āha. yadi paṃcāśadyojanaṃ prativātagandho vāti. yat tarhi bhagavatoktaṃ

na puṣpagandhaḥ prativātam etīti.

vistaraḥ.

mauliko gandho

mustādiḥ.

kṛtyākṛtyaṃ samarthayanta iti. kāryākāryaṃ saṃpratīcchanti saṃpradhārayantīty arthaḥ.

(III.70ab) samāsena yeṣāṃ bhājanaṃ prajñāyata iti. bhājanaṃ sthānaṃ. vistareṇānye 'pi devāḥ krīḍāpramoṣakaprahāsakādayaḥ santīti. ataḥ samāsenoktaṃ.

(III.70cd) dvaṃdvena [Tib. 317b] yāvad īkṣitena maithunam eṣām iti

dvaṃdvāliṃganapāṇyāptihasitekṣitamaithunāḥ.

saṛveṣāṃ samāpattyeti. ṣaṇṇām api kāmabhujāṃ dvaṃdvasamāpattyā paridāhavigamaḥ. kālaparimāṇaṃ tu prajñaptāv uktam iti. yāvatā kālena dvaṃdvāliṃganapāṇyāptihasitekṣitāni bhavaṃti. tāvatā kālena eṣāṃ bhūmisambandhavāsināṃ yāmatuṣitanirmāṇaratiparanirmitavaśavartināṃ yathākramaṃ dvaṃdvasamāpattir (Abhidh-k-vy 330) iti vaibhāṣikāḥ. yāvadyāvad iti vistaraḥ. yāvadyāvat pareṇa paratareṇa viṣayāṇāṃ tīvrataratvāt rāgo 'pi tīvrataraḥ. tāvattāvan maithunakāra ity abhiprāyaḥ.

(III.71cd) te punaś catvāro devanikāyā iti. cāturmahārājakāyikā yāvat tuṣitāḥ. yathotpannaparibhogaḥ sa eṣām astīti yathotpannaparibhoginaḥ. tadbhāvaḥ. tasmāt. yathecchayātmanirmitaṃ. tasya paribhogaḥ. pūrvavat. yathecchātmaparanirmitaparibhogitvād iti. ātmanā pareṇa ca nirmite. yathecchayātmaparanirmite. tayoḥ paribhogaḥ pūrvavat. yathecchaparanirmitaparibhogitvād iti kecit paṭhanti. tatra pāṭhe evaṃ vigrahaḥ. paranirmitaṃ yathecchaṃ paranirmitaṃ. tasya paribhoga iti. pūrvavat. nirmāṇaratīnāṃ paranirmitāṃ kāmān paribhoktuṃ na samṛdhyati. tad evaṃ paranirmitavaśavartināṃ nirmāṇaratibhyo [Tib. 318a] viśeṣaḥ pradarśito bhavati. bāhyarūpādiviṣayanirmāṇaṃ cātra veditavyaṃ. vivekajena prathamadhyānabhūmikena. akuśalaviviktatvāt. samādhijena ca dvitīyadhyānabhūmikena. vitarkavicāravigamāt. prītisukheneti. prītilakṣaṇena sukhena. niḥprītikena ca sukhena. saumanasyavigamāt. sukhaṃ viharanta iti. sukham iti kriyāviśeṣaṇaṃ. sukhopapattitvaṃ vicāryam iti. sukhābhāvān na dhyānāntaraṃ sukhopapattir iti śakyaṃ vaktuṃ. kuśalavipākatvena sukhakalpatvāt sukhopapattir iti na śakyaṃ vyavasthāpayituṃ. caturthe 'pi dhyāne sukhopapattiprasaṃga iti cet. na. tasyāṃ bhūmau sukhābhāvāt. tasmād vicāryaṃ saṃpradhāryam etad iti bhāvaḥ.

(III.72cd) evaṃ śeṣā iti. ṛddhyā vā yāmās tuṣitāṃ gaccheyuḥ. yadi ṛddhimatā nīyeran. devena vā tatratyena. samānabhūmikās tu cāturmahārājakāyikāḥ trayastriṃśāṃ gacchanti. āgataṃ tūrdhvopapannaṃ paśyed iti. samānabhūmikaṃ nordhvabhūmikam iti. prathamadhyānopapanno na dvitīyadhyānopapannam ityādi. tadicchayeti. ūrdhvopapanecchayā. ihatyam iveti. ihabhava ihatyaḥ. adhobhūmika ity arthaḥ. ihatyam iva paśyed iti nikāyāntarīyāḥ. yathā spraṣṭavyam ity udāharaṇamātram etat. [Tib. 318b] yathā śabda ity etad api gamyeta.

caturṇāṃ kāmāvacarāṇāṃ yāmādisthānānāṃ. dviguṇottaram iti. yāmasthānād dviguṇaṃ tuṣitasthānam ityādi. caturthaṃ tv aparimāṇam iti. tārakāvat atalavāṭakapratibaddhavimānatvāt aparimāṇatvasaṃbhava ity abhiprāyaḥ.

(III.73, 74) sahasraṃ brahmalokānām iti. brahmakāyikabrahmapurohitamahābrahmaṇām ity arthaḥ. loke tathā pratītatvāt.

Abhidh-k-vy 331

cūlika

iti. mahato lokadhātoś cūḍābhūtatvāt cūlika ity ucyate. saṃbhavo hi vivarta iti. vividhavartanaṃ vivartaḥ. vividhā vā vartante 'sminn iti vivartaḥ. saṃvartanaṃ saṃvartaḥ. samvartante vāsminn iti saṃvartaḥ. tasmiṃ hi kāle sattvā ekasmin dhyāne dvitīye tṛtīye caturthe vā saṃvartante saṃgacchanta iti.

vivartate ca saṃvṛtta āste saṃvartate samam

iti uttaratra vyākhyāsyāmaḥ.

(III.75-77ab) jāmbūdvīpāḥ pramāṇena catuḥsārdhatrihastakā

iti. sārdhatrihastapramāṇaśarīrāḥ. kecit tu caturhastapramāṇaśarīrāḥ.

pūrvagodottarāhvayā

iti. pūrvo goda uttara iti cāhvaya eṣāṃ. te

pūrvagodottarāhvayāḥ.

teṣāṃ yathāsaṃkhyaṃ aṣṭahastapramāṇāḥ pūrvavidehakāḥ ṣoḍaśahastapramāṇāḥ godānīyāḥ dvātriṃśaddhastapramāṇakā auttarakauravā iti.

pādavṛddhyeti

vistaraḥ.

yāvat sārdhakrośa

iti vakṣyamāṇatvāt pāda iti krośasyeti gamyate. krośacaturthabhāgamātraṃ ca śarīraṃ [Tib. 319a] cāturmahārājakāyikānāṃ. dvipādamātraṃ trāyastriṃśānāṃ yāvad adhyardhakrośamātraṃ paranirmitavaśavartināṃ. yojanatrayeṇa hīnaṃ dviguṇam iti. dviguṇaṃ kṛtvā tṛīṇi yojanāny apaneyāni. paṃcaviṃśayojanaśatam anabhrakāṇāṃ śarīrapraṃāṇam iti. puṇyaprasavānām iti. puṇyaprasavānām ardhatṛtīyaṃ yojanaśataṃ śarīrapramāṇaṃ. bṛhatphalānāṃ paṃcayojanaśatānīti gaṇayitavyaṃ.

(III.77cd-80) kumudapadmavad iti. yatheha kumudāni ahani saṃkucanti rātrau vikasanti. padmāni tu viparyayeṇa. tathā tatra keṣāṃcid eva puṣpāṇāṃ saṃkocād ahani ca vikāsād ahorātravyavasthānaṃ. śakunīnāṃ ca kūjanākūjanāt. akūjanād rātriḥ kūjanāt prabhātaṃ. viparyayeṇa vā yathāśakunijāti. middhāpagamopagamāc ca. middhopagamād rātriḥ prajñāyate. middhāpagamāt prabhātam iti.

adhikādhikam

iti. viṃśatir adhikaṃ. adhikaṃ bhavatīty arthaḥ. tenāha. evam teṣāṃ yathākramaṃ catvāriṃśat ṣaṣṭir aśītiḥ kalpasahasrāṇy āyuḥpramāṇam iti. vijñānānaṃtyāyatane (Abhidh-k-vy 332) catvāriṃśat. ākiṃcanyāyatane ṣaṣṭiḥ. bhavagre 'śītir iti. tasmād adho mahākalpasyārdham iti vistaraḥ. aśītir antarakalpā mahākalpaḥ. tasyārdhaṃ catvāriṃśad antarakalpāḥ. tasya mahākalpārdhasya kalpīkṛtasya yad ardhaṃ viṃśatir antarakalpāḥ. tad brahmakāyikānāṃ āyuḥpramāṇaṃ. [Tib. 319b] yat tadardhakalpīkṛtaṃ catvāriṃśad antarakalpāḥ. tad brahmapurohitānām āyuḥpramāṇaṃ. tad evam ātmīyārdhaṃ mahābrahmaṇa āyuḥpramāṇaṃ. sa hy adhyardhaḥ kalpa ity ucyate ṣaṣṭyantarakalpasaṃkhyā. mahābrahmādīnām iti. ādiśabdena brahmapurohitānāṃ brahmakāyikānāṃ ca prātilomyena grahaṇaṃ.

ardham adhas tata

iti parīttābhād devanikāyād iti nirdeśāpekṣaṇāt.

(III.81-83) teṣām āyuḥpramāṇam uktam iti. teṣāṃ mahābrahmaṇāṃ brahmapurohitānāṃ brahmakāyikānāṃ.

kāmadevāyuṣā tulyā

iti vistaraḥ. cāturmahārājakāyikānāṃ yad āyuḥpramāṇam uktaṃ. sa saṃjīve ahorātraḥ. evaṃ yāvad yat paranirmitavaśavartinām āyuḥpramāṇam uktaṃ. sa tapane ahorātraḥ.

kāmadevavad

iti. kāmadevānām iva

kāmadevavat.

tatra tasyeveti vatiḥ. tena yāvat dvādaśamāsakeneti tena tatratyenāhorātreṇa teṣāṃ triṃśadrātrakeṇa māsena dvādśamāsakena samvatsareṇa tatratyāni divyāni paṃca varṣaśatāny āyur ityādi. evam anyeṣv api yathāyogaṃ yojyam iti. yad yāmānām āyuḥpramāṇaṃ. tat saṃghāte mahānarake ekaṃ rātriṃdivam. tena rātridivena tasmin varṣasahasradvayam āyuḥpramāṇaṃ. evam anyeṣv api yathāyogaṃ yojyaṃ. aṣṭāv ime bhikṣava iti. aṣṭāv ime bhikṣavaḥ nāgā mahānāgāḥ kalpasthā dharaṇiṃdharāḥ apratyuddhāryāḥ suparṇinaḥ pakṣirājasya devāsuram api [Tib. 320a] saṃgrāmam anubhavanty api pratyanubhavanty api. te punaḥ katame. tadyathā nando nāgarājaḥ upanando nāgarājaḥ aśvatarī nāgarājaḥ mucilindo nāgarājaḥ manasvī nāgarājaḥ dhṛtarāṣṭro nāgarājo mahākālo nāgarāja elapattro nāgarāja iti. cūlikābaddha iti śikhābaddhaḥ.

(III.84ab) ekajātipratibaddhasyeti. ekajanmapratibadhabuddhatvasya. caramabhavikasyeti antyajanmanaḥ, yena tasminn eva janmani arhattvaṃ sākṣāt (Abhidh-k-vy 333) kartavyam. tasya nāsty antareṇa kālakriyā yāvad arhattvaṃ na prāpnoti. śraddhānusāridharmānusāriṇoḥ nāsty antareṇa kālakriyā yāvac chraddhādhimuktadṛṣṭiprāptau na bhavataḥ. tadgarbhayor iti. bodhisattvacakravartigarbhayoḥ. tanmātror nāsty antareṇa kālakriyā yāvan na tau jāyete. evamādīnām iti. ādiśabdena nirodhāsaṃjñisamāpattisamāpannānāṃ maitryādisamāpannānāṃ ca nāsty antareṇa kālakriyā yāvat tasmāt samādher na vyuttiṣṭhante.

(III.85, 86) caturviṃśatir aṃgulyo hasta

iti. abhidharmavacanakāle yaḥ puruṣahastaḥ. sa grahītavyaḥ. yena cāturdvīpakādiparimāṇavyavasthānaṃ.

(III.87, 88) hemantānām iti. yathā varṣā ity ekasminn apy arthe bahuvacanaṃ prasiddhaṃ. evaṃ hemantā grīṣmā iti draṣṭavyaṃ. pravacane traya eva rtavo na yathā loke ṣaḍ iti. śiśiro hi śītasāmānyād dhemanta ity uktaḥ. vasanto 'py uṣṇasāmānyād grīṣma ity uktaḥ. śarad api vṛṣṭisāmānyād [Tib. 320b] varṣā ity ukteti.

hemantagrīṣmavarṣāṇām

iti. sarvabauddhānāṃ hemantāḥ prathama ṛtuḥ. grīṣmā dvitīyaḥ. varṣās tṛtīyaḥ. tatrādhikam ardham asyeti adhyardho māsaḥ. tasminn

adhyardhamāsi nirgate.

mārgaśīrṣe sapauṣardhe 'tikrānte.

śeṣe 'rdhamāse.

pauṣasyardhe 'vaśiṣṭe kṛṣṇacaturdaśyām.

ūnarātro vidvadbhir

bauddhair

nipātyate

tyajyate ity arthaḥ. cāturdaśiko 'tra bhikṣubhiḥ poṣadhaḥ kriyate. evaṃ māghe phālgunārdhe 'tikrānte śeṣe 'rdhamāse phālgunāvaśiṣṭe punar apara ūnarātro nipātyate. tathā grīṣmeṣu vaiśākhakṛṣṇacaturdaśyāṃ āṣāḍhacaturdaśyāṃ cāparāv ūnarātrau nipātyete. varṣeṣv api bhādrapadakṛṣṇacaturdaśyāṃ kārttikakṛṣṇacaturdaśyāṃ cāparāv ūnarātrau nipātyete.

(III.89-92) gatisaṃvartanīti. narakādyāḥ paṃca gatayo gatyekadeśe devagatau saṃvartante. ekasthībhavantīty arthaḥ. dhātusaṃvartanī ceti. kāmadhātuḥ rūpadhātau saṃvartata iti. sattvasaṃvartanīti. yadā sattvā eva samvartante dhyāneṣv ekasthībhavanti. na tu tāvad bhājanāni saṃvartante. vinaśyantīty arthaḥ. bhājanasamvartanīti. yadā bhājanāny eva samvartante na tu sattvāḥ. ekasyāpi sattvasya tatrābhāvāt. yad ayaṃ loka iti vistaraḥ. yad ayaṃ (Abhidh-k-vy 334) loko viṃśatim antarakalpān vivṛtto jātaḥ. yāvan narakotpattiprabhṛti niryātaṃ. [Tib. 321a] tan niṣṭhitaṃ vaktavyam ity arthaḥ. tat pratipannaṃ vaktavyam iti tat saṃvartanam ārabdhaṃ vaktavyam ity arthaḥ. evaṃ tiryaksaṃvartanī pretasaṃvartanī ca vaktavyeti. yadā tiryakṣv ekasattvo 'pi nāvaśiṣṭo bhavati. iyatā 'yaṃ lokaḥ samvṛtto bhavati tiryaksamvartanyā. yasya tadānīṃ niyataṃ tiryagvedanīyaṃ karma dhriyate. sa lokadhātvantaratiryakṣu kṣipyate. evaṃ pretasaṃvartanī yojyā yadā preteṣv iti vistareṇa. manuṣyasahacariṣṇava iti. manuṣyasahacaraṇaśīlāḥ. gomahiṣādayaḥ. dharmatāpratilaṃbhikam iti. dharmatā nāma kuśalānāṃ dharmāṇāṃ tadānīṃ pariṇāmaviśeṣaḥ. tayā pratilaṃbho 'syāstīti dharmatāpratilaṃbhikaṃ. yan manuṣyeṣv iti. jambūdvīpamanuṣyeṣv ity abhiprāyaḥ. evaṃ pūrvavidehagodānīyasamvartanyau yojyau. uttarakurusaṃvartanī tv evaṃ vaktavyā bhaveti. sa kālo yad uttarakurau manuṣyāś cyavanta eva nopapadyante. yadā tatraikasattvo pi nāvaśiṣṭo bhavati. iyatāyaṃ lokaḥ saṃvṛtto bhavati uttarakurusamvartanyeti. kasmād evaṃ vaktavyā. na tu jaṃbudvīpasamvartanyādivad ity āha. tatra vairāgyābhāvāt. tatrottarakurau vairāgyābhāvāt. ita eva sāmantakād iti. cāturdvīpakasāmantakād ity arthaḥ. tadākṣepake karmaṇi parikṣīṇa iti. bhājanākṣepake bhājanotpādake parikṣīṇa ity arthaḥ. brāhmaṃ vimānaṃ nirdahad arciḥ paraiti [Tib. 321b] gacchatīty arthaḥ. tac ca tadbhūmikam evārcir iti. prathamadhyānabhūmikaṃ. kasmād ity āha. na hi visabhāgā visadṛśāḥ apakṣālā upadravāḥ agnyādayaḥ kramante tāpayanta ity arthaḥ. āha. yady evaṃ kim idam ucyate. tasmād eva ceti vistareṇety ata ucyate. tadsambaddhasaṃbhūtatvād iti vistaraḥ. tena kāmāvacareṇārciṣā sambaddhaṃ saṃbhūtaṃ rūpāvacaram arciḥ. tadbhāvaḥ. tasmād iti. evam anyasyām iti. yathā tejaḥsamvartanyām uktam evam anyasyām apy apsaṃvartanyāṃ vāyuṣaṃvartanyāṃ ca yathāsaṃbhavaṃ veditavyaṃ. kathaṃ kṛtvā. narakādisaṃvartanīṃ pūrvavad uktvā yāvad iyatāyaṃ lokaḥ samvṛtto bhavati sattvasamvartanyā. tataḥ śūnye bhājane sahajo 'bdhātuḥ saṃbhavati. yas taṃ bhājanalokaṃ lavaṇam iva vilopayati. sa kāmāvacaro 'bdhātuḥ prathamadhyānabhūmikaṃ abdhātuṃ saṃbadhnāti. sa ca dvitīyadhyānabhūmikaṃ sambadhnāti. sa cābdhātus tribhūmiko 'pi svenasvena bhājanena sahāntardhīyate. evaṃ vāyusaṃvartanyāṃ sahajo vāyuḥ saṃbhavatīti vaktavyaṃ. katham iti. pūrvavad uktvā yāvat sahajo vāyudhātuḥ saṃbhavatīti. yas taṃ bhājanalokaṃ kāmāvacaraṃ yāvat tṛtīyadhyānabhūmikaṃ krameṇa pāṃsurāśim iva (Abhidh-k-vy 335) vikarati vidhvaṃsayati. yāvat tenaiva sārdham antardhīyate.

vivartakalpaṃ vistareṇa vaktukāma āha. tathā hi samvṛtto loka iti vistaraḥ. tatheti yathā varṇitaṃ. tadeti vistaraḥ. [Tib. 322a] yadākāśe mandamandā vāyavaḥ spandante. tadā prabhṛti yad ayaṃ loko viṃśatim antarakalpān saṃvṛtto 'sthāt. tan niryātaṃ parisamāptaṃ vaktavyaṃ. tad upayātaṃ vaktavyam iti. tad ārabdhaṃ vaktavyam ity arthaḥ. yathoktakramavidhānam iti. yathoktena krameṇa vidhānena ca sarvaṃ jāyate. yathoktaḥ kramo vāyumaṇḍalaṃ apmaṇḍalam tataḥ kāṃcanamayī pṛthivī tataḥ sumervādayaś ceti. yathoktaṃ vidhānaṃ yasya yad vidhānam uktaṃ āyāmodvedhapariṇāhasaṃsthānalakṣaṇaṃ. tat tathā sarvaṃ jāyate. prathamaṃ tu brāhmam iti vistaraḥ. yat paścāt saṃvartate. tat pūrvaṃ vivartata iti sthitiḥ. tenāha. prathamaṃ tu brāhmaṃ vimānam utpadyate. tato yāvad yāmīyam iti. yāvacchabdena brahmavimānānantaraṃ paranirmitavaśavartivimānaṃ tadanaṃtaraṃ nirmāṇarativimānaṃ tato 'nantaraṃ yāvad yāmīyaṃ vimānam utpadyate. tato yāmīyavimānotpattyanantaraṃ vāyumaṇḍalādīnīti. yad uta bhājanavivartanyeti na sattvavivartanyeti darśayati. śūnye brāhme vimāne utpadyata iti mahābrahmā. anye 'pi ca sattvā iti tadparivārāḥ. tataś cyutvā brahmapurohiteṣv iti. tata ābhāsvarebhyaḥ. tan niryātaṃ bhavatīti. tad vivartanaṃ lokasya parisamāptaṃ bhavatīty arthaḥ.

tad upayātaṃ bhavatīti. ārabdhaṃ vivṛttāvasthānam ity arthaḥ. ekānnaviṃśatir antarakalpā aparimitāyuṣām [Tib. 322b] iti. eko 'ntarakalpo brahmalokavimānādibhājananirvṛttyātikrānta iti ekonaviṃśatir avaśiṣṭā antarakalpā aparimitāyuṣāṃ mānuṣyāṇāṃ atikrāmanti ā narakasattvaprādurbhāvāt. sā ca vivartamānāvasthātikrāntā evāvagantavyā. prādurbhūte nārake sattve vivṛttāvasthā prārabdhā. seyam ucyate. aparimitāyuṣām eva hrasatāṃ yāvad daśavarṣāyuṣām eko vivṛttavasthāntarakalpaḥ. tenāha. so 'sau vivṛttānāṃ tiṣṭhatāṃ prahamāntarakalpa iti. tato 'ṣṭādaśa

utkarṣā apakarṣāś ca.

tatas tu

utkarṣa eka

iti. viṃśatyantarakalpaparimāṇā vivṛttavasthāvagantavyā.

paṃcaskaṃdhasvabhāvaḥ kalpaḥ

ta evādhvā kathāvastv

iti. muktakam iti. na caturāgamāntargatam ity arthaḥ. aṣṭkaṃ madhyād (Abhidh-k-vy 336) vismṛtam iti. aṣṭau sthānāni kvāpi pradeśe pramuṣitatvāt na paṭhitāni. tenātra dvāpaṃcāśāt sthānāni bhavaṃti. ṣaṣṭyā ca saṃkhyāsthānair bhavitavyaṃ. tāny aṣṭakāni svayaṃ kānicin nāmāni kṛtvā paṭhitavyāni. yena ṣaṣṭisaṃkhyāsthānāni paripūrṇāni bhaveyuḥ. asaṃkhyā iti. asaṃkhyeyāḥ. saṃkhyānenāsaṃkhyeyāḥ asaṃkhyā iti. bahuvacananirdeśād anuktā api taddhitā bhavaṃti. yady evaṃ

tadasaṃkhyatrayodbhavam

iti katham uktaṃ. naiṣa doṣaḥ. nāsti saṃkhyāpareṇaiṣv iti asaṃkhyāḥ asaṃkhyeyāḥ kalpāḥ. asaṃkhyāś cāsaṃkhyāś ca asaṃkhyāś ceti asaṃkhyāḥ. teṣāṃ trayaṃ. teṣāṃ kalpānāṃ asaṃkhyatrayodbhavatīti

tadasaṃkhyatrayodbhavaṃ

buddhatvam

iti evaṃ tad vyākhyātavyaṃ.

tasyābhimatatvād iti. tasya parārthasyābhimatatvāt. yo hy abhimataḥ. sa svārtho dṛṣṭa iti. [Tib. 323a] taddhetor iti. ātmasnehahetoḥ. ātmasnehaṃ tebhya iti vistaraḥ. ātmasnehaṃ tebhyaḥ svāsāṃtānikebhyaḥ saṃskārebhyo nivartya apekṣāṃ karuṇālakṣaṇāṃ vardhayitvā taddhetor apekṣāhetor duḥkhāny udvahantīti saṃbhāvyaṃ pratipattavyaṃ.

madhyo duḥkhanivṛttim eveti.

pratyekabuddhaḥ śrāvako duḥkhanivṛttim eva mokṣam eva prārthayate.

na sukhaṃ.

sāṃsārikaṃ. kutaḥ.

duḥkhāspadaṃ tad yataḥ.

yasmāt tat sāṃsārikaṃ sukhaṃ duḥkhasthānaṃ bhavati.

śreṣṭo

bodhisattvaḥ

svasaṃtatigatair duḥkhaiḥ pareṣāṃ sukham

ābhyudayikaṃ.

duḥkhātyantanivṛttim eva ca

niḥśreyasasvabhāvāṃ pareṣāṃ prārthayate. atha vā

pareṣāṃ sukham

ābhyudayikanaiḥśreyasikaṃ prārthayate.

duḥkhātyantanivṛttim eva ca

buddhalakṣaṇām ātmīyāṃ parahitakriyopāyabhūtāṃ prārthayate. kasmād ity āha.

Abhidh-k-vy 337

yatas tadduḥkhaduḥkhy eva sa

iti. yasmāt paraduḥkhaiḥ. sa bodhisattvo duḥkhī bhavati. ata eva sukhaṃ dviprakāraṃ prārthayata iti.

(III.93) apakarṣasyādhastād iti vistaraḥ. varṣaśatasyādhastāt paṃca kaṣāyā abhyutsadā bhavanti. abhyadhiko bhavantīty arthaḥ. varṣaśate 'py utsadā na tv abhyutsadā yathādhastāt. āyuḥkaṣāya iti. kiṭṭabhūtaṃ pratyavaraṃ kaṣāyaḥ. āyur eva kaṣāya āyuḥkaṣāyaḥ. evaṃ kalpakaṣāyādayaḥ. yathākramam iti. jīvitavipattir āyuḥkaṣāyeṇa. upakaraṇavipattiḥ kalpakaṣāyeṇa. dhānyapuṣpaphalauṣadhādīny upakaraṇāni alparasavīryavipākaprabhāvāni. hi tāni bhavaṃti. naiva vā bhavaṃti. dvābhyāṃ kuśalapakṣavipattir [Tib. 323b] iti. kleśakaṣāyeṇa dṛṣṭikaṣāyeṇa ca kuśalapakṣasya vipattiḥ. katham ity āha. kāmasukhallikātmaklamathānuyogādhikārād iti. kāmasukham eva kāmasukhallikā. kāmasukhalīnateti vā kāmatṛṣṇā vā kāmasukhallikā yayā kāmasukhe sajyate. ātmaklamatha ātmopatāpaḥ ātmapīḍety arthaḥ. kāmasukhallikātmaklamathayor anuyogo 'nusevanaṃ. tasyādhikāraḥ. tasmāt. tad uktaṃ. kāmasukhallikānuyogam ātmaklamathānuyogaṃ vādhikṛtyārabhya kleśadṛṣṭikaṣāyābhyāṃ kuśalapakṣavipattir bhavatīti. evaṃ tāvad aviśeṣeṇa. gṛhipravrajitapakṣayor vā. gṛhipakṣasya kleśakaṣāyeṇa kuśalapakṣavipattiḥ. pravrajitapakṣasya dṛṣṭikaṣāyeṇa. yathākramaṃ kāmapradhānā gṛhiṇaḥ dṛṣṭipradhānāḥ pravrajitā iti. ekeneti sattvakaṣāyeṇa.

dvividhā hi pratyekabuddhā iti. yasmād vargacāriṇo 'pi pratyekabuddhāḥ śrāvakapūrviṇo bhavaṃti. na kevalaṃ khaḍgaviṣāṇakalpāḥ. tasmād utkarṣe 'pi teṣām utpattir na virudhyate. ye hi utpāditasrotaāpattiphalasakṛdāgāmiphalāḥ aṃtarhite buddhaśāsane svayam arhattvam adhigacchaṃti. te vargacāriṇaḥ. te ca pūrvabuddhotpādakāla eva prākṛtasamvegatvān na punaḥ samvejanīyā iti. tadīryāpathasaṃdarśanād iti. pratyekabuddheryāpathasaṃdarśanāt paryaṃkabandhasamādhirūpasaṃdarśanāt. na cāryās santaḥ kaṣṭāni tapāṃsi tapyerann [Tib. 324a] iti. satyadarśanakāla eva śīlavrataparāmarśadṛṣṭeḥ prahīṇatvāt. śīlavrataparāmarśapūrvakatvāc ca kaṣṭatapaḥkriyāyāḥ. khaḍgaviṣāṇakalpā iti. yathā khaḍgaviṣāṇā advitīyā bhavaṃti. evaṃ te gṛhasthapravrajitaiḥ anyaiś ca pratyekabuddhair asaṃsṛṣṭavihāriṇa iti. khaḍgaviṣāṇakalpā ity ucyante.

kalpaśatānvaya

iti. kalpaśatakṛtabodhihetur ity arthaḥ. ata eva vyācaṣṭe. mahākalpānāṃ (Abhidh-k-vy 338) śataṃ bodhisaṃbhāreṣu śīlasamādhiprajñālakṣaṇeṣu caritaḥ kṛtaprayoga iti. śakyaṃ ca tair iti vistaraḥ. athāpi te pratisaṃvitprāptā na bhaveyuḥ. tathāpi taiḥ praṇidhijñānena pūrvabuddhānām anuśāsanam anusmṛtya dharmo deśayituṃ śakyate. ṛddher āviḥkaraṇād iti. ākāśagamanādikāyāḥ sattvānugrahārthaṃ prakāśanāt. nāpi sattvānām abhavyatvāt. dharmaṃ na deśayantīti vākyaśeṣaḥ. kasmād ity āha. tathā hīti vistaraḥ. yasmād dhi laukikavītarāgās tadānīṃ saṃvidyaṃte. tasmāl lokottaravītarāgā api saṃbhaveyur ity abhiprāyaḥ. yady ete na hetavo dharmadeśanāyā akaraṇe. kas tarhi hetur ity āha. kiṃ tarhīti vistaraḥ. pūrvābhyāsavaśena asaṃsargābhyāsavaśenālpotsukhatādhimuktatvāt. tatkṛtarucitvād ity arthaḥ. gaṇaparikarṣaṇaprasaṃgaparihārārthaṃ ca notsahante gaṃbhīradharmagrahaṇāya pareṣāṃ vyāpartuṃ. tathā vyāpāre hi sati gaṇaḥ parikraṣṭavyaḥ syāt. gaṇaparikarṣaṇaprasaṃgaṃ punaḥ [Tib. 324b] kasmāt pariharanti. vyākṣepasaṃsargabhīrutvāt. vyākṣepasaṃsargābhyāṃ bhīrutvāt. vyākṣepo 'bhipretasamādhyādikarmaṇy apravṛttiḥ. saṃsargo 'nyasaṃparkaḥ. vyākṣepasaṃsargabhīrutvaṃ punaḥ pūrvābhyāsavaśāt.

(III.94, 95) eṣa prājñaptika iti prajñaptiśāstranirdeśaḥ. caturvidhās cakravartina iti. sūtre tu suvarṇacakravarty evoktaḥ prādhānyāt. asthānaṃ vartamānakālāpekṣayā. anavakāśaḥ anāgatāpekṣayā. anāgate 'py adhvani saṃbhavāt yugapad dvayor iti. apūrvācaramāv iti.naikaḥ pūrvo nāparaḥ paścāt. kiṃ tarhi. sahety arthaḥ. samasama iti vīpsā. atha vā samaiḥ sarvasattveṣu buddhair bhagavadbhiḥ sama iti samasamaḥ. tāvato 'nabhisaṃskāreṇeti. tāvato lokadhātor anābhogena darśanāt. nikāyāntarīyā iti mahāsāṃghikaprabhṛtayaḥ. na caikatreti lokadhātau. puruṣāyuṣam iti. puruṣasyāyuḥ puruṣāyuṣaṃ. tad bibhrateti vartate. idam indriyam iti śraddhādi. asyāṃgasyeti. asya pratyayasya. kim idam ekaṃ lokadhātum adhikṛtyeti. ekacāturdvīpakaṃ trisāhasramahāsāhasraṃ vā lokadhātum adhikṛtyaitad uktam ity abhiprāyaḥ. cakravartino 'pi ceti vistaraḥ. asthānam anavakāśo yad apūrvacaramau dvau tathāgatau loka utpadyeyātām iti nānena vacanena lokadhātvantarotpādapratiṣedhaḥ. tathāgatānāṃ tathoktatvāt. [Tib. 325a] tadyathā cakravartināṃ. cakravartino 'pi hi tathoktāḥ. asthānam anavakāśo yad apūrvacaramau dvau cakravartinau loka utpadyeyātām iti. janāḥ prākṛtamanuṣyāḥ. manuṣyāś tu matimantaḥ. śastrāṇy āvahanti utkṣipanti. gṛhapatiratnaṃ kośādhyakṣajātīyaḥ. pariṇāyakaratnaṃ balādhyakṣajātīyaḥ. tadsambandhajātīyam iti. tena (Abhidh-k-vy 339) cakravartinā sambaddhaḥ. tatsaṃbaddhasya tatsaṃbandhena vā samvartanaṃ tasmai hitaṃ tadanukūlaṃ tatsambaddhasamvartanīyam iti. yena sattvena karmopacitaṃ. tasminn utpanne cakravartini. svāny evainaṃ sattvaṃ karmāṇy utpādayanti. na tu sattvaś cakravartikuśalavipākotpattipratyayabhāvam āpadyate. sa ca kuśalavipākaś cakravartina evety avagantavyaṃ. deśasthatarāṇīti abhraṣṭasthānāni. uttaptatarāṇi prabhāsvarāṇi. saṃpūrṇatarāṇi akhaṇḍarūpāṇi. cakravartirājaprastāvenedaṃ vicāryate.

(III.96) kiṃ khalu yāvat sarājakā iti. rūpāvacarā ivāsann ity asyārthasya pratipādanāya sūtram ānayati. sūtra uktam iti vistaraḥ. dṛśyarūpatvād rūpiṇaḥ. upapādukatvān manomayāḥ. hastapādatadaṃgulyādyupetatvāt sarvaṃgapratyaṃyopetaḥ. samagrendriyatvāt avikalāḥ. kāṇavibrāntādyabhāvād ahīnendriyāḥ. darśanīyasaṃsthānatvāt śubhāḥ. ramaṇīyavarṇatvāt varṇasthāyinaḥ. ādityādiprabhānapekṣatvāt svayaṃprabhāḥ. karmarddhisaṃyogenākāśacaratvāt vihāyasaṃgamāḥ. kavaḍīkārāhārānapekṣatvāt [Tib. 325b] prītibhakṣāḥ. prītyāhārā iti paryāyau. tathā dīghāyuṣo dīrgham adhvānaṃ tiṣṭhantīti. madhusvādurasa iti. madhuna iva svāduraso 'sya rasa iti. ayoniśomanaskārasya grāhabhūtasya grāsatāṃ gatānāṃ sattvānāṃ kāma eva grahaḥ. tenāveśas tasyāraṃbha iti. sāyamāśārtham iti. aparahṇabhojanārthaṃ. prātarāśārtham iti. prātarbhojanārtham. saṃnidhikāraḥ saṃgrahaḥ. kṣetrāṇi vibhajya akṛṣṭoptena śālinā tadvṛttikalpanāt. kṣatriyādisaṃjñānāṃ nairuktena vidhinā siddhiḥ.

(III.97) niryāṇam

iti parisamāptiḥ. adharmarāgaraktā iti. kāmamithyācārarāgādhyavasitāḥ. viṣamalobhābhibhūtā iti. viṣamalobhaḥ parakīyasvīkaraṇecchā cauryād balād vā. tenābhibhūtāḥ. mithyādharmaparītā iti viparītadharmaparidīpakāḥ. amātṛjñā apitṛjñā iti vistaraḥ. punaḥ kalpasya niryāṇakāla iti. kalpasya niryāṇāni trīṇy ucyante. śastrarogadurbhikṣāṇi. kim ekasya daśavarṣāyuḥkalpasya trīṇi niryāṇāni krameṇa bhavaṃti. āhosvid ekaikasya ekaikaṃ krameṇeti. eka tāvad āhuḥ. ekaikam iti. apare punar āhuḥ. ekasya krameṇa trīṇi bhavaṃti. pūrvaṃ durbhikṣaṃ tadanantaro rogaḥ tadanaṃtaraṃ śastram iti. pūrvakas tu pakṣa iṣṭa iti paśyāmaḥ. tair eva doṣair iti adharmādirāgādibhiḥ. amanuṣyāḥ piśācādaya ītiṃ vyādhyādikām utsṛjaṃti. ojo vā haraṃti. prabhāvato vā puṣpaphalauṣadhiprabhṛtīnāṃ mahābhūtāni dūṣayaṃti. [Tib. 326a] yatas teṣām asādhyā vyādhayaḥ prādurbhavanti. yato mriyante. tadā ceti vistaraḥ. yadeha. jambūdvīpe (Abhidh-k-vy 340) śastrakaḥ prāṇātipātaḥ. tadā dvayor dvīpayoḥ pūrvavidehāvaragodānīyayor vyāpāda udrekaprāpto bhavati. yadeha rogaḥ. tadā tayor daurbalyaṃ. yadeha durbhikṣaṃ. tadā tayor jighatsāpipāse.

(III.98, 99) tīrthakārāḥ. kaṇabhukprabhṛtayaḥ. vāyur bījam uktam iti. bahuvidhaprabhāvabhinnair vāyubhir abhimathyamānā iti vacanāt. tasya nimittam iti. rūpāvacaro vāyur avinaṣṭaḥ kāmāvacarasya vivartakāle prathamakṣaṇotpannasya vāyor nimittaṃ. bījāny āhriyaṃte iti. paṃca bījajātāni mūlabījādīni. mūlabījaṃ phalubījaṃ bījabījaṃ agrabījaṃ skaṃdhabījaṃ. evam apīti. yady apy āhriyante bījāni na te sthūlabhāvānāṃ bījādibhyo bījāṃkuragaṇḍādibhyo 'ṃkurādīnām aṃkurakāṇḍādīnām utpattim icchanti. bījādīni hi teṣāṃ nimittakāraṇāni na samavāyikāraṇāni. samavāyikāraṇaiś ca bhavitavyaṃ. ata āha. kiṃ tarhi. svebhya evāvayavebhya iti vistaraḥ. tadyathāṃkurādyavayavī aṃkurādyavayavebhyaḥ. teṣām api aṃkurādyavayavānāṃ svebhya evāvayavebhyaḥ. teṣām api svebhya eveti evaṃ yāvat paramāṇubhyaḥ. anyatra paramāṇūpasarpaṇād iti. na janane bījādīnāṃ sāmarthyaṃ kiṃcid asti. aṃkurādiparamāṇūpasarpaṇāt tu teṣāṃ sāmarthyam iṣyata ity abhiprāyaḥ. aniyamo [Tib. 326b] hi syād iti. tantvādibhyo 'pi kaṭādyutpattiḥ syād ity arthaḥ. śaktiniyamād iti. yathā bījādīnāṃ sāmarthyaniyamān na aniyamo bhaviṣyati. śabdapākajotpattivat. yathā śabdo 'bhighātādibhyo vijātīyebhya utpadyate. atha ca na yataḥ kutaścid gandharasāder vijātīyād utpadyate. abhighātādīnām eva vijātīyānāṃ tadutpādane sāmarthyāt. tathā pākajā rūpādayo vijātīyād agnyāder utpadyaṃte. atha ca na yataḥ kutaścid vijātīyāc cakṣurāder utpadyaṃte. agnyāder eva tadutpādane sāmarthyāt. vaiśeṣika āha. citro vai guṇadharmaḥ svajātīyebhyo vijātīyebhyaś cotpadyate. svajātīyebhyas tāvat. rūparasagandhasparśādayaḥ kāraṇapūrvāḥ rūparasagandhasparśādibhya evotpadyaṃte. vijātīyebhyo 'pi saṃyogavibhāgapākajādayaḥ karmādibhyaḥ. tad evaṃ guṇadharmo dravyadharmaṃ prati anudāharaṇaṃ. ta eva hi te tatheti vistaraḥ. vīraṇādaya eva hi te tathā tena prakāreṇa kaṭādirūpeṇa saṃniviṣṭā vyavasthitāḥ. tāṃ kaṭasaṃjñāṃ labhante. pipīlikādipaṃktivat. yathā pipīlikāḥ. tathā saṃniviṣṭāḥ paṃktir iti saṃjñāṃ labhante. na ca tābhyo 'nyat paṃktidravyam asti bhavatām api siddhānte. kathaṃ gamyate tāni vīraṇādīni tathāsaṃniviṣṭāni kaṭādisaṃjñāṃ labhante. na punas tebhyo dravyāntarāṇīti. ata āha. ekatantusaṃyoge paṭasyānupalaṃbhāt. ārabdhakārye hy ekasmiṃ taṃtau cakṣuḥsaṃsparśābhyāṃ (Abhidh-k-vy 341) [Tib. 327a] saṃyukte bhavanmatena paṭo 'pi ca tābhyāṃ saṃnikṛṣṭa iti asāv api tathaivopalabhyeta. yadi brūyāt. pratibandhāt tasyānupalabdhir iti. ata āha. ko hi tadā sato vidyamānasya paṭasyopalabdhau pratibandha iti. nāsti pratibandha ity abhiprāyaḥ. tasmān na paṭo nāma dravyāntaram astīti. syān mataṃ. ekaikasmin tantau pradeśena paṭo vartate na sarvātmanā vartata iti. ata ucyate. akṛtsnavṛttav iti vistaraḥ. akṛtsnavṛttau paṭasya kalpamānāyāṃ paṭabhāgo 'traikaikasmin tantau syān na paṭas tataḥ. kim iti cet. ata āha. samūhamātraṃ ca paṭaḥ syād iti vartate. ekasmin tantāv eko bhāgo aparasminn apara iti tantuvartināṃ bahūnāṃ bhāgānāṃ samudāyaḥ paṭa iti ca prāpnoti. na ceṣyate. kaś ca tantubhyo 'nyaḥ paṭabhāga iti. kaṇabhugbhaktāḥ praṣṭavyāḥ yena bhāgenāyam indriyasaṃnikṛṣṭe tantau varteta. tasmād etām api kalpanāṃ kalpayitvā nāto 'nyaḥ paṭaḥ sidhyati. syān matam. ekaikasminn api tantau paṭo vartate. paṭopalabdhes tu paṭendriyasaṃnikarṣaḥ. paṭasyānekāśrayasaṃyogāpekṣo nimittam iti. ato 'nekāśrayasaṃyogāpekṣāyām upalabdhau kalpyamānāyāṃ daśāmātrasaṃghāte gṛhyamāṇe paṭa upalabhyeta. na tūpalabhyate. paṭamadhyabhāgādyadarśanāt. atha mataṃ. naiva tadānīm apīndriyeṇa madhyādibhāgāḥ saṃprayujyanta iti. ato daśāmātrasaṃhāte paṭopalabdhir na bhavatīti. tata idam abhidhīyate. na vā kadācid iti vistaraḥ. na vā kadācit paṭopalabdhiḥ syāt. madhyaparabhāgānām indriyeṇāsaṃnikarṣāt. [Tib. 327b] naiva hi saṃbhavo 'sti yat tadāraṃbhakāḥ madhyaparabhāgāḥ sarva evendriyeṇa saṃnikṛṣyeran. tathā ca sati tantvādiṣv apy eṣa prasaṃga iti na ca kiṃcid api kāryam upalabhyeta. kiṃ ca kramasaṃnikarṣe ceti vistaraḥ. yadā krameṇa cakṣuḥ saṃsparśanendriyaṃ vā paṭaṃ gṛhṇīyāt. tadā paṭagrahaṇaṃ na syāt. yugapad anekāśryasaṃyogabhāvāc cakṣuḥsparśanendriyayoḥ. evam anyeṣām api avayavānāṃ grahaṇaṃ na syāt. tasmād iti vistaraḥ. yasmāt krameṇa paṭabuddhiḥ kaṭabuddhir vā. tasmād avayaveṣv eva paṭāvayaveṣu kaṭāvayaveṣu vā tadbuddhiḥ paṭabuddhiḥ kaṭabuddhir vā vikalpavaśād bhavati. alātacakravat. yathālāte śīghrasaṃcārāt tatratatrotpadyamāne alātacakrabuddhir bhavati. tadvat. sādhanaṃ cātra. na dravyasat paṭaḥ. avayavagrahaṇasṝāpekṣagrahaṇatvāt. alātacakravat. bhinnarūpajātikriyāsv iti vistaraḥ. bhinnarūpeṣu tantuṣu nīlapītādibhedāt. bhinnajātiṣu dukūlakarpāsādibhedāt. bhinnakriyeṣūrdhvadhogamabhedāt. paṭasya rūpādyasaṃbhavāt. kīdṛśaṃ tatra rūpaṃ bhavatu (Abhidh-k-vy 342) jātiḥ kriyā vā. syād eṣā buddhiḥ citram asya rūpādīti. tad evaṃ citrarūpāditve kalpyamāne vijātīyāraṃbho 'pi syāt. tantuvīraṇayor api kaṭāraṃbhaḥ syāt. tathā sati dharmaviśeṣaviparyayaḥ prāpnoti. atyantavijātīyāraṃbhakatvaṃ dravyāṇāṃ [Tib. 328a] prāpnotīty arthaḥ. avicitre ca pārśvāntare ekapārśvavicitrasya paṭasyādarśanaṃ syāt. tasya citrarūpābhimatatvāt. rūpadarśane hi tadāśrayadravyopalabdhir iṣyate vaiśeṣikaiḥ. mahaty anekadravyavattvād rūpāc copalabdhiḥ. rūpasaṃskārābhāvāt vāyor anupalabdhir iti vacanāt. cittrarūpadarśanaṃ vā acitre pārśve syāt yadi paṭo dṛśyeta. citraṃ hi tasya rūpam iṣyate. kriyāpi citrety aticitram iti. ekaṃ tad dravyaṃ vicitrakriyam iti na yujyate. kriyāvaicitrye hi kriyāvad abhimatānāṃ dravyāṇām anyatvam iṣyate.

tāpaprakāśabhede ceti vistaraḥ. agniprabhālakṣaṇasya avayavina ādimadhyānteṣu āraṃbhakeṣu tāpaprakāśabhede sparśanabhedo dṛṣṭaḥ. sa ca tadbhedas tatra yathākramaṃ tīvramadhyamandatā. tasyāvayavinaḥ prabhādravyasya tau rūpasparśau nopapadyete. na hy ekasyāvayavina anekaṃ rūpaṃ sparśo vā yujyate. tena nāvayavebhyo 'vayavi dravyam anyad astīti. atha mataṃ. yadi tantvādibhyo 'vayavebhyo na paṭādyavayavī vyatirikto 'sti. paramāṇūnām atīndriyatvāt. na ca tair avayavaiḥ aindriyaka ārabdha iti. kṛtsnaṃ jagad apratyakṣaṃ syāt. pratyakṣaṃ ca gavādi dṛśyate. tasmād atīndriyaiḥ paramāṇubhir arthāntaram anyad aindriyakam ārabdham iti siddham ity atrocyate. paramāṇvatīndriyatve 'pīti [Tib. 328b] vistaraḥ. yathā bhavatāṃ vaiśeṣikāṇām atīndriyatve 'pi samastānāṃ kāryāraṃbhakatvaṃ na vyastānām. evam asmākam api samastānām eva pratyakṣatvaṃ na vyastānāṃ asaty apy avayavini arthāntarabhūte. yathā cakṣurādīnāṃ cakṣūrūpālokamanaskārāṇāṃ samastānāṃ cakṣurvijñānotpattau kāraṇatvaṃ naikaikasya. evaṃ paramāṇūnām atīndriyatve 'pi samastānāṃ pratyakṣatvaṃ naikaikasya. taimirikāṇāṃ ca puruṣāṇāṃ vikīrṇānām asaṃyuktānāṃ keśānāṃ samūha upalabhyate anārabdhe 'py avayavini. na tv ekaikaḥ keśaḥ. teṣāṃ taimirikāṇāṃ paramāṇuvad ekaḥ keśo 'tīndriyaḥ. ity ato nāsti te 'nyad dravyaṃ.

tad evam avayavinaṃ pratiṣidhya rūpādibhyo guṃebhyaḥ arthāntaraṃ guṇināṃ pratiṣeddhukāma āha. rūpādiṣv eva ceti vistaraḥ. rūpādiṣv eva paramāṇur iti saṃjñāviniveśaḥ. tadvināśe rūpādivināśe siddhaḥ paramāṇuvināśa iti. vaiśeṣikā āhuḥ. dravyaṃ hi paramāṇuḥ. anyac ca rūpādibhyo dravyaṃ. rūpagandharasasparśavatī pṛthivī ity evamādisiddhāntavacanāt. aprayuktam (Abhidh-k-vy 343) asyānyatvaṃ yasmān na kenacit paricchidyante imāni pṛthivyaptejāṃsi. ime eṣāṃ pṛthivyādīnāṃ rūpādayo rūparasagandhasparśā guṇā iti. brūyāt atīndriyāṇi tāny ato na nirdhāryanta [Tib. 329a] ity ata āha. cakṣuḥsparśanagrāhyāṇi ca tāni pṛthyvyādīni pratijñāyanta iti. dagdheṣu ceti viṣtaraḥ. ūrṇādīny avayavidravyāṇi na dahyanta iti pailukāḥ. tad uktaṃ bhavati. prāktanaguṇanivṛttau pākajaguṇotpattau tadāśrayās tu dravyāṇi tadavasthānāny eva bhavantīti. tathaivorṇādibuddhiḥ syāt. na ca bhavati. tasmāt taddravyabuddhyabhāvāt. rūpādiṣv eva tadbhuddhir na dravye arthāntarabhūta iti. yadi hi ūrṇādidravyaṃ rūpādibhyo 'nyat syāt tat tadavasthānaṃ bhavatīti rūpādīny evāgnisaṃbandhād uṣṇena niruddhānīty ūrṇādibuddhiḥ syāt. na ca bhavati. tasmād rūpādiṣv evorṇādibuddhiḥ. vaiśeṣikā āhuḥ. yadi rūpādimātraṃ ghaṭaḥ syād agnisaṃbandhād rūpādīni pākajādīny anyāny utpadyanta iti sa evāyaṃ ghaṭa iti na parijñāyeta. yasya tu pākād rūpādīny evotpadyante nirudhyante ceti sa eva ghaṭas tadavasthāno bhavatīti tasya tatparijñānaṃ yujyata ity ata idam ucyate. pākajotpattau ghaṭaparijñānaṃ. saṃsthānasāmānyād iti. rūpādyākṛtisāmānyād ity arthaḥ. paṃktivat. yathā na vas tat pipīlikānāṃ tadvyatiriktaṃ paṃktidravyaṃ nāmāsti. atha ca pūrvapaṃktisaṃsthānasāmānyād anyasyām iti tatparijñānaṃ bhavati. saiveyaṃ pipīlikānāṃ paṃktir iti. [Tib. 329b] āha. katham etad gamyate. saṃsthānasāmānyāt parijñānaṃ na tu tādavasthyād iti. atrocyate. cihnam apaśyato 'parijñānād iti. yasmāt khaṇḍanimnonnatādicihnam apaśyatas tatparijñānaṃ na bhavati. ataḥ saṃsthānasāmānyād iti siddhaṃ.

sā ceti vistaraḥ. sā ca prītiḥ prasrabdhiyogena. prīter manasaḥ prasrabdhir jāyata. iti prasrabdhiyogenāśrayamṛdukaraṇāt apkalpā. ata eva ceti vistaraḥ. āśrayamṛdukaraṇāt. tasmin dvitīye samāpattidhyāne kṛtsnasya kāyasthairyasyāpagamāt. duḥkhendriyanirodha uktaḥ. sukhasya ca prahāṇāt. duḥkhasya ca prahāṇāt. pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya (Abhidh-k-vy 344) viharatīti vacanāt. ādhyātmikāpakṣālarahitatvād iti. ye vitarkavicārādayo 'ṣṭāv ādhyātmikāpakṣālāḥ. vitarkavicārau cāsū ca sukhādi ca catuṣṭayam iti. tadrahitatvād ity arthaḥ. ānejyam iti. ejṛ kampana ity asya dhātor etad rūpam ānejyam iti. yadā tv āniṃjyam iti pāṭhaḥ. tadā igeḥ prakṛtyantarasyaitad rūpam draṣṭavyaṃ. na taiḥ śuddhāvāsakāyikaiḥ śakyam ārūpyān praveṣṭuṃ. vipaśyanācaritatvāt. śamathacaritāś cārūpyāḥ. nāpy anyatra gantum adharāṃ bhūmiṃ. viśeṣagāmitvāt. etena krameṇeti. yathoktena saptānāṃ tejaḥsaṃvartanīnāṃ anantaram adbhiḥ saṃvartanī bhavaty ekā. punaḥ saptānāṃ tejaḥsaṃvartanīnām anaṃtaram adbhiḥ [Tib. 330a] saṃvartanī bhavati dvitīyā. evaṃ yāvat saptamy adbhiḥ saṃvartanī.

evaṃ gate 'dbhiḥ saptake punaḥ tejasā saptakaḥ.

tataḥ paścād ekā vāyusaṃvartanī bhavati. kiṃkāraṇaṃ yathāvarṇitaṃ bahunā kālaprakarṣaṇenāpsaṃvartanī bhavati. tato 'pi bahutareṇa vāyusaṃvartanīty ata idam ucyate. yathaiva hi teṣām iti vistaraḥ. yathā prathamadhyānāt dvitīyadhyānasamāpattiviśeṣāt ātmabhāvānāṃ dvitīyadhyānabhūmikānāṃ sthitiviśeṣaḥ. ardhamahākalpārdhaṃ prathamadhyānopapannānām āyuḥpramāṇaṃ. kalpadvayaṃ dvitīyadhyānopapannānām iti. tathā bhājanānām api. kiṃ. sthitiviśeṣa iti. evaṃ dvitīyād api tṛtīyadhyānasya viśeṣo vaktavyaḥ. evaṃ ca kṛtveti. yasmād aṣṭakṛtvas tejaḥsaṃvartanīsaptakā iti ṣaṭpaṃcāśat tejaḥsaṃvartanyo bhavanti saptāpsaṃvartanyaḥ ekā vāyusaṃvartanīti catuḥṣaṣṭisaṃvartanyo bhavanti. tasmād yad uktaṃ prajñaptibhāṣye catuḥṣaṣṭiḥ kalpāḥ śubhakṛtsnānām āyuhpramāṇam iti. tat sūktaṃ bhavati. yathā

ūrdhvaṃ tu parīttābhedhyaḥ āśrayaḥ dviguṇadviguṇaḥ

ity atroktaṃ śubhakṛtsnānāṃ catuḥṣaṣṭiyojanānāṃ śarīrapramāṇaṃ. śarīrapramāṇena ca teṣām āyuḥpramāṇam uktaṃ.

āyus tu kalpaiḥ svāśrayaṃ

iti vacanāt. ekaikā saṃvartanī mahākalpa iti kṛtvā. iyatā hi kālena teṣām āyuṣah parisamāptir iti.

ācāryayaśomitrakṛtāyāṃ sphuṭarthāyām abhidharmakośe vyākhyāyāṃ tṛtīyaṃ kośasthānaṃ. 3.

Abhidh-k-vy 345

IV karmanirdeśa

(IV.1) [Tib. 1b] tīrthakaravipratipattyā samutpāditasaṃdehaḥ pṛcchati. atha yad etad iti vistaraḥ. tatra sattvavaicitryaṃ dhātugatiyonyādibhedena. bhājanavaicitryaṃ merudvīpādibhedena. vyāmiśrakāriṇām iti. kuśalākuśalakarmakāriṇāṃ. atha kasmāt teṣām āśrayā ramyā na bhavanti [Tib. 2a] bhogās tu ramyā iti. sati caivaṃ viṣayopabhogaḥ saṃbhavati. āśrayaramyatve hi kasya pratīkārasya viṣayopabhogaḥ syāt. avyāmiśrakāriṇām iti. rūpāvacarāṇāṃ. kāmāvacarā api devā avyāmiśrakārikalpā āśrayaviṣayaramyāḥ. ramyatā hetukarmadvayakāritvāt.

cetayitvā ceti. evaṃ cedaṃ kariṣyāmīti. [Tib. 2b] svabhāvataś ced vākkarmaikam iti. vā eva karmeti kṛtvā. itarayos tu na karmatvaṃ. kāyena kāyasya vā karma kāyakarma. evaṃ manaskarma. iti na svabhāvataḥ karma. tribhiḥ kāraṇair iti. āśrayataḥ svabhāvataḥ samutthānataś ceti. trayāṇām iti. kāyavāṅmanaskarmaṇām. āśrayataḥ kāyakarma. kāyāśrayaṃ karma kāyakarmeti. svabhāvato vākkarma. vāg eva karmeti. samutthānato manaskarma. manaḥsamutthitam iti kṛtvā.

(IV.2cd-4) gatir ity apara iti. vātsīputrīyāḥ. ātmalābho 'nantaravināśīti. kṣaṇasyānantarakṣaṇa [Tib. 3a] iti nairuktena vidhinā ātmalābho 'nantaravināśī kṣaṇaśabdenābhidhīyate. atha vā kālaparyantaḥ kṣaṇaḥ. svāvasthānaḥ. so 'syāstīti ksaṇikaḥ. ata iniṭhanāv iti ṭhan. saṃskṛtasyāvaśyaṃ vyayād iti. utpattyanantaravināśirūpaṃ. cittacaittavat. ākasmiko hi bhāvānāṃ vināśa iti. akasmādbhava ākasmikaḥ ahetuka ity arthaḥ. sādhanaṃ cātra. ahetuko vināśaḥ. abhāvatvāt. atyantabhāvavat. dṛṣṭo vai kāṣṭhādīnām iti vistaraḥ [Tib. 3b] ādiśabdena (Abhidh-k-vy 346) rūpādīnāṃ grahaṇaṃ. dṛṣṭo 'gnisaṃyogād vināśa iti. pratyakṣadvārāpatito dharmasvarūpaviparyaya iti pratijñādoṣaṃ darśayati. ata evāha. na ca dṛṣṭād gariṣṭhaṃ pramāṇam iti. na pratyakṣād gurutamaṃ pramāṇam astīty arthaḥ.

ācāryaḥ pratyakṣābhimānaṃ pareṣāṃ darśayann āha. kathaṃ tāvad bhavān yāvan manyata iti. na hi kāṣṭhādivināśo rūpādivat pratyakṣata upalabhyate. akṣaṇikavādinas ta āhuḥ. teṣāṃ punar adarśanād iti. teṣāṃ kāṣṭhādīnām adarśanāt. tad evam anumānataḥ siddhiṃ darśayati. agnisaṃyogahetukaḥ kāṣṭhādivināśaḥ. tadāpāte bhāvāt. yasya yadāpāte bhāvaḥ. sa taddhetukaḥ. tadyathā bījāpāte bhāvyo 'ṃkuraḥ. saṃpradhāryaṃ tāvad etad iti. naikāntikatām udbhāvayati. na hi yasyāpāte [Tib. 4a] yo vināśo bhavati. sa taddhetuka iti. vāyusaṃyogapāte hi sati pradīpasya vināśaḥ. na ca sa vināśo vāyusaṃyogakṛtaḥ. kṣaṇikatvābhyupagamād dhi pradīpasyākasmiko vināśa iṣyate. sa hi utpannapradhvaṃsitatvāt svayaṃ vinaṣṭaḥ pradīpaḥ. vāyupratibandhād anyasyānutpattau na dṛśyate. na tena vināśa iti. tathā ghaṇṭāśabdakṣaṇika iṣyate. pāṇisaṃyogapāte ca sati ghaṇṭāśabdasya vināśaḥ. na sa tatkṛtaḥ. kṣaṇikatvād dhi svayaṃ vinaṣṭo ghaṇṭāśabdaḥ. tatpratibandhatvād anyasyānutpattau na dṛśyate. na tena vināśa iti. tasmād anumānasādhyo 'yam arthaḥ. na pratyakṣasiddha ity abhiprāyaḥ. tasmād anaikāntikam etat. yasya pāte yaḥ kaścid vināśaḥ. sa tatkṛta iti. kiṃ punar atrānumānam iti. atrāhetuko vināśa ity etasminn arthe kim anumānam iti. uktaṃ tāvad akāryatvād abhāvasyeti. ahetuko vināśaḥ. akāryatvāt. ākāśavat. akāryaś cāsau. abhāvasvabhāvatvāt. [Tib. 4b] atyantābhāvavat.

na kasyacid ahetor

iti. na kasyacid akasmād ity arthaḥ. utpādavad iti viparītopamānaṃ. yathotpāda ātmalābhalakṣaṇaḥ sahetuka eva. nāhetukaḥ. tadvināśaḥ syāt. na caivaṃ bhavati. katham ity āha. kṣaṇikānāṃ ca buddhiśabdārciṣāṃ dṛṣṭa ākasmiko vināśaḥ. tad evam anumānāpatito dharmasvarūpaviparyayaḥ. ākasmikaḥ kāṣṭhādīnāṃ vināśaḥ. vināśasvābhāvyāt. buddhyādivināśavad iti.

yas tu manyata iti vaiśeṣikāḥ. pūrvā buddhir uttarayā buddhyā utpannayā vināśyate. anyā tu buddhiḥ pūrvayā buddhyā vināśyate. evaṃ śabdo 'pi vācyaḥ. āha. na yuktam etat. kasmāt. buddhyor asamavadhānāt. ayugapadbhāvād ity arthaḥ. na hy asantaṃ nāśyaṃ hetur vināśayatīti. kathaṃ gamyate buddhyor asamavadhānam iti. ata āha. na hi saṃśayaniścayajñānayor yuktasamavadhānam iti (Abhidh-k-vy 347) vistaraḥ. svasaṃvedyam etat. yadā saṃśayajñānam. na tadā niścayajñānam. yadā niścayajñānaṃ. na tadā saṃśayajñānam iti. evaṃ sukhaduḥkhayo rāgadveṣayoś cāsamavadhānam iti yojayaṃ. yathā ca viruddhayor asamavadhānam. evam [Tib. 5a] aviruddhayor api jñānayor asamavadhānaṃ bhavatīti. yadā ceti vistaraḥ. athāpi samavadhānaṃ syād iti. tathāpy apaṭubuddhiśabdau paṭū na hiṃsyātāṃ. durbalasamānajātīyatvāt. na hi durbalasamānajātīyo balavantaṃ hiṃsan dṛṣṭaḥ. asamānas tu durbalo 'pi hiṃsyāt. tadyathā udakaṃ tejaḥ.

yo 'py arciṣaṃ avasthānahetvabhāvād iti. avasthānahetvabhāvād bhāvānāṃ vināśa iti. sthaviravasubandhuprabhṛtibhir ayaṃ hetur uktaḥ. sa cāyuktaḥ. na hy abhāvaḥ kāraṇaṃ bhavitum arhatīti. dharmadharmavaśād veti vaiśeṣikaḥ. taṃ pratyāha. na cāpy utpādavināśahetvor iti. utpādavināśahetvor adharmasya. kṣaṇa eva kṣaṇa iti. mukhye kṣaṇe. naupacārike kṣaṇa ity arthaḥ. atha vā kṣaṇa eva kṣaṇa iti. kṣaṇe kṣaṇa evety arthaḥ. vṛttilābhapratibandhau vṛttilābho vṛttipratibandhaś ca kṣaṇekṣaṇe bhavituṃ nārhataḥ. kathaṃ kṛtvā. yasyārciṣaḥ utpattāv anugraho bhavati caitrasya maitrasya vā. tasya dharma utpalabdhavṛttiḥ tad utpādayatīty evam utpādahetuḥ. vināśahetur api. yadi tadvināśas tasyānugrahaṃ karoti andhakārāvasthāyām. evam adharmo 'pi. yasyārcirutpattāv apakāro bhavati. [Tib. 5b] tasyādharmo labdhavṛttis tad utpadayati. vināśahetur api. yadi tadvināśas tasyāpy apakāraṃ karoti andhakārāvasthāyām. iti tayor vṛttilābhād arciṣām utpattir bhavati. na ca vṛttilābhaṃ tayor apratibadhya tābhyām eva tasminn eva kṣaṇe teṣāṃ vināśa iti. kṣaṇekṣaṇe vṛttilābhapratibandhau na dvayor yujyete. śakyaś caiṣa kāraṇaparikalpa iti vistaraḥ. dharmādharmavināśa iti kāraṇaparikalpaḥ sarvatra saṃskṛte dvyaṇukādau anityeṣu rūpādiṣu karmaṇi ca śakyate kartuṃ. ato na vaktavyam etat. agnisaṃyogāt kāṣṭhādīnāṃ vināśa ity evamādi. tataś ca sarvasaṃskṛtasya kṣaṇikasiddhiḥ. dharmādharmayos tadvināśakāraṇāntarānapekṣatvād ity alaṃ vivādena.

tat eva tādṛśād veti. yadi agnisaṃyogaḥ śyāmatāṃ ghaṭasya nivartya raktatāṃ janayati. sa eva raktatāṃ nivartya raktataratāṃ janayatīti kalpyate. (Abhidh-k-vy 348) hetur eva vināśakaḥ syāt. atha jvālānāṃ kṣaṇikatvād anyas tatsaṃyogo janako 'nyo 'pi vināśaka iti kalpyate. hetvaviśiṣṭo vināśakaḥ syāt. na ca yuktam iti sarvaṃ. jvālāntareṣu ca tāvad dhetubhede 'pi parikalpanāṃ parikalpayeyuḥ vaiśeṣikāḥ. kṣaṇikatvāt. jvālānām anyā janikāḥ. [Tib. 6a] anyā vināśikā iti. kṣārayāvadbhūmisambandhāt tu pākajaviśeṣotpattau kāṃ kalpanāṃ kalpayeyuḥ. na hi teṣāṃ kṣārādayaḥ kṣaṇikāḥ. tatra hetur eva vināśakaḥ syāt. yat tarhi āpa iti vistaraḥ. yady agnisaṃyoge 'py āpo na vināśyante. kathaṃ tarhy āpaḥ kvāthyamānāḥ kṣīyanta ity abhiprāyaḥ. tejodhātur iti. tadavinirbhāgasaṃvardhanaṃ. yasya prabhāvād apāṃ saṃhātaḥ kṣāmakṣāmo jāyata iti. kāraṇaviśeṣāt kāryaviśeṣa iti. kṣāmakṣāmataro jāyate. yāvad atikṣāmatāṃ gato 'nte na punaḥ saṃtānaṃ saṃtanoti. kāryaṃ karoti na tv abhāvaṃ karotīty arthaḥ. bhaṃguratvād iti vistaraḥ. bhaṃgaśīlatvāt svayaṃ vinaśyanto 'nyenājanitā vināśāḥ. santa utpannamātrād ekakṣaṇalabdhātmāno bhavanto vinaśyanti. tṛṇajvālāvad iti. yathā tṛṇajvālāyāḥ kṣaṇikatve 'pi deśantareṣu nirantarotpattau gatyabhimānaḥ. tṛṇaṃ dahantīti. jvālā gacchantīti. tadvat. sādhanaṃ ca. avidyamānagatayo deśāntare nirantaram utpadyamānā rūpādayo bhāvāḥ. kṣaṇikatvāt. tṛṇajvālāvat [Tib. 6]. saṃsthānaṃ kāyavijñāptir iti vaibhāṣikavacanaṃ.

ekadiṅmukha

iti. ekā diṅ mukham asyeti ekadiṅmukhaṃ. tasmin. bhūyasi bahutare. evaṃ sarvam iti. ūrdhvaikadiṅmukhe bhūyasi utpanna unnatam iti prajñapyate. adho bhūyasy avanatam iti. eṣā dik. tadyathā alātam iti. na dravyasat saṃsthānaṃ. varṇagrahaṇāt pakṣagrahaṇatvāt. alātacakravad iti. atha vā na dravyaṃ saṃsthānam. anyarūpagrahaṇāt pakṣagrahaṇatvāt. dhānyarāśivad iti. dvābhyām asaya grahaṇaṃ prāpnuyād ity ukte vaibhāṣiko brūyāt. na dīrghatvādeḥ kāyendriyeṇa grahaṇaṃ. kiṃ tarhi. spraṣṭavyāvayaveṣv eva. tathā saṃniviṣṭeṣu dīrghādigrahaṇaṃ bhavati. ato na dvābhyām asya grahaṇaṃ prāpnotīty ata idam ucyate. yathā vā spraṣṭavya iti vistaraḥ. ko 'rthaḥ. yathā (Abhidh-k-vy 349) spraṣṭavye dīrghahrasvādigrahaṇaṃ. na ca spraṣṭavyāyatanasaṃgṛhītaṃ saṃsthānaṃ. tathā varṇe 'pi saṃbhāvyatāṃ dīrghādigrahaṇaṃ. na ca rūpāyatanasaṃgṛhītaṃ saṃsthānam. arthāntarabhūtaṃ syād ity arthaḥ. punar vaibhāṣika āha. smṛtimātraṃ tatra iti vistaraḥ. smṛtimātraṃ tatra saṃsthāne. sparśasāhacaryāt ślakṣṇatvādibhiḥ sparśaiḥ sahacarabhāvāt. [Tib. 7a] na tu sākṣādgrahaṇaṃ dīrghādisaṃsthānasya. yathāgnirūpaṃ dṛṣṭvā tasyāgner uṣṇatāyāṃ smṛtir bhavati. sāhacaryāt. puṣpasya ca caṃpakasya ca gandhaṃ ghrātvā tadvarṇe 'pi smṛtiḥ. sāhacaryāt. āha. yuktam atreti vistaraḥ. yuktam atrāgnāv avyabhicārāt uṣṇatāyāś ca varṇasya ca. anyenānyasmaraṇam agnirūpeṇoṣṇatāyāḥ. puṣpagandhena ca tadvarṇasya. na tu kiṃcid iti vistaraḥ. na tu kiṃcit spraṣṭavyaṃ ślakṣṇatvādi kvacid iti saṃsthāne dīrghādau niyataṃ. yato 'tra saṃsthāne spraṣṭavyaṃ spṛṣṭvā samaraṇaṃ niyamena syāt. yatra hy agnirūpaṃ. tatra taduṣṇatayā bhavitavyaṃ. yatra ca campakagandhaḥ. tatra tadrūpeṇa bhavitavyaṃ. na tu yatra ślakṣṇatvaṃ karkaśatvaṃ vā tatra dīrghatvena hrasvatvena vā bhavitavyaṃ. tasmād taduṣṇatārūpayor niyamena yujyate saṃsthāne tu niyamena smaraṇaṃ na prāpnoti. tathāsaty api sāhacaryaniyame spraṣṭavyasaṃsthānayoḥ saṃsthāne smaraṇaṃ niyamena syāt. varṇe 'pi syāt smaraṇaṃ niyameneti vartate. tad evaṃ spraṣṭavyaṃ spṛṣṭvā smared ity arthaḥ. athāniyamena varṇasmaraṇaṃ bhavati varṇavad vā saṃsthāne 'py aniyamena syāt. dīrghe hrasvam iti. hrasve dīrgham iti. kiṃkāraṇaṃ. varṇe hy aniyamena smaraṇaṃ bhavati spraṣṭavyāt. kadācid rakte pītam iti pīte [Tib. 7b] raktam iti. na caivaṃ bhavati. katham evaṃ na bhavati. yathā varne saṃsmaraṇaṃ na niyamena bhavati. tathā saṃsthāne 'py aniyameneti. kiṃ tarhi. varṇe smaraṇaṃ na niyamena bhavati. saṃsthāne punar niyamenety ayuktam asya saṃsthānasya spraṣṭavyāt smaraṇaṃ. kathaṃ tarhi dīrghabuddhir hrasvabuddhir vā bhavati. uktam etat. ekadiṅmukhe bhūyasi varṇe vā spraṣṭavye vā gṛhyamāṇe dīrghavikalpabuddhir alpīyasi hrasvavikalpabuddhir ity evamādy avagantavyaṃ. citrāntareṇa veti vistaraḥ. citrāntareṇa vānekavarṇasaṃsthāne bahubhiḥ prakārair dṛśyamānenānekasaṃsthānaṃ dṛśyate dīrghādi. ato 'nekasaṃsthānadarśanād (Abhidh-k-vy 350) bahūnāṃ saṃsthānānām ekadeśaṃ prāpnuyāt. yatraiva dīrghatvaṃ. tatraiva hrasvādigrahaṇāt. tac cāyuktaṃ varṇavat. yathā hi varṇaḥ sapratighatvād ekadeśo na bhavati. tathā saṃsthānam apīti. tathā ca sati dravyato 'sti saṃsthānam iti sapakṣālaḥ pakṣo bhavati. dharmiviśeṣaviparyayāt. na cāṇau tad iti. yathā nīlādirūpaṃ aṣṭadravyakādāv aṇau vidyate. na caivam aṇau saṃsthānaṃ dīrghādi vidyate. kathaṃ punar gamyate. saṃsthānaṃ paramāṇau nāstīti. dīrghasaṃsthāne 'pacīyamāne dīrghabuddhyabhāvāt. dīrghaṃ hi daṇḍam upalabhya tasminn evāpacīyamāne dīrghabuddhir na nivartet. na hi nīlādidravyam upalabhyapacīyamāne tasmin pītabuddhir bhavati. dīrghadravye tv apacīyamāne hrasvabuddhir bhavati. na dīrghabuddhiḥ. na ca yuktaṃ vaktuṃ. tad eva saṃsthānaṃ dīrghādihrasvādibuddhiṃ janayatīti. [Tib. 8a] tasmād bahuṣv eveti sarvaṃ. atha matam iti vistaraḥ. saṃsṭhānaparamāṇava eva tathā saṃniviṣṭā ekadiṅmukhādikrameṇa dīrghādisaṃjñā bhavanti. na hy atatsvabhāvāḥ tathā saṃniviṣṭhāḥ samānās tāṃ saṃjñām upalabdhum arhatīty abhiprāyaḥ. na ca saṃsthānāvayavānāṃ varṇādivat svabhāvaḥ siddha iti. varṇāvayavāḥ prasiddhasvabhāvāḥ. pratyavayavaṃ nīlāditvato grahaṇāt. na caivaṃ saṃsthānaparamāṇavaḥ pratyavayavaṃ dīrghāditvato gṛhyante. tasmān na prasiddhasvabhāvāḥ. yadi tu naiva te dīrghādisvabhāvāḥ. saṃniveśaviśeṣāt tu dīrghādibuddhihetavo bhavanti. varṇādiparamāṇava eva saṃniveśaviśeṣā dīrghādibuddhihetavo bhavantīti kiṃ neṣyate. yat tarhi varṇatvābhinna iti. yadi varṇasaṃniveśamātraṃ saṃsthānaṃ syāt. varṇābhede saṃsthānabhedo na syāt. mṛdbhājanānāṃ kuṇḍādīnām anarthāntarabhāvāt. nanu coktam iti vistaraḥ. yathā saṃniviṣṭavarṇe dīrghādisaṃjñā prajñapyate. ekadiṅmukhe ca varṇa iti vistareṇa. yathā ca pipīlikādīnām iti vistaraḥ. yathā ca pipīlikādaya [Tib. 8b] ekarūpā bhavanti. teṣāṃ ca paṃktir ity asmin deśe 'nyādṛśy anyasminn anyādṛśī. evaṃ cakrādīnāṃ bheda ity evamādi. tathā varṇābhede 'pi saṃsthānabhedaḥ syāt. tarhi tamasīti vistaraḥ. yat tarhi tamasi varṇam apaśyaṃtaḥ sthāṇupuruṣahastyādīnāṃ dīrghahrasvatva parimaṇḍalādīni paśyanti. tat katham iti vākyaśeṣaḥ. yadi tarhi varṇāj jātyantaraṃ saṃsthānaṃ na syāt. yathā varṇaṃ nīlaṃ pītam iti vā na paśyanti. tathā saṃsthānam api dīrghaṃ hrasvam iti na paśyeyuḥ. paśyanti ca kadācit. ato jātyantaraṃ saṃsthānam iti. paṃktisenāparikalpavad iti. yathā tamasy avyaktaṃ (Abhidh-k-vy 351) pakṣiṇaḥ pipīlikā vā dṛṣṭvā dīrghā paṃktir iti parikalpayaṃti yathā vā tamasy eva hastyādīn avyaktaṃ dṛṣṭvā parimaṇḍala iyaṃ senā vyavasthiteti parikalpayanti. tadvat. veviditaṃ caitad evam iti. yathedānīm uktam asaty api jātyantare saṃsthāne varṇam eva te tatrāvyaktaṃ dṛṣṭvā dīrghādiparikalpaṃ kurvanti. yat kadācid iti vistaraḥ. anirdhāryamāṇaparicchedam iti. anirdhāryamāṇasaṃsthānaṃ saṃghātamātram avyaktam alakṣyamāṇanīlatvādikaṃ dṛśyate. na ca varṇasaṃsthānavyatiriktaṃ rūpāyatanam astīti. yathā nānyat kiṃcid dravyaṃ [Tib. 9a] kalpyate. tadvat saṃsthānam api na varṇavyatiriktaṃ kalpayitavyaṃ.

tatra bhavanta iti. te bhavanta ity arthaḥ. itarābhyo 'pi dṛśyanta iti vacanāt. kathaṃ kāyakarma prajñāpayantīti. prajñaptisattvāt kāyakarmayoga iti manyamānaḥ pṛcchati. kāyādhiṣṭhānam iti. kāyālambanam ity arthaḥ. yasya hi kāyaḥ pravartyaḥ. tat kāyādhiṣṭhānaṃ karma. tenāha. yā cetanā kāyasya tatratatra pranetrīti. yathāyogaṃ veditavye iti. vāgadhiṣṭhānaṃ karma vākkarma. manaskarma tu manasaḥ karma. manasā vā saṃprayuktaṃ karma manaskarma. tena yathāyogam ity uktaṃ. vijñaptyabhāvād iti vistaraḥ. yadi vijñaptir na syāt. avijñaptir api kāmāvacarī na syāt. vijñaptyadhīnā hi kāmāvacary avijñaptir na cittānuparivartinīti. sā caivaṃ nāstīti. mahānto doṣā anuṣajyante. samvarāsamvarābhāvadoṣaḥ saptaupadhikapuṇyakriyāvastupuṇyavṛddhyabhāvadoṣa ity evam ādayo 'nuṣaṃgāḥ. anuṣaṃgāṇāṃ punaḥ pratyanuṣaṃgā iti. tatparihārā bhaviṣyantīti arthaḥ. kāyakarmasaṃśabditād iti. kāyādhiṣṭhānād ity arthaḥ. samāhitāvijñaptivad iti. yathā samāhitāvijñaptiś [Tib. 9b] cittānuparivartinī. evaṃ prātimokṣasamvarādilakṣaṇāpy avijñaptiḥ syāt. sautrāntikā āhuḥ. naivaṃ bhaviṣyati. na cittānuparivartinī bhaviṣyati. cetanāviśeṣeṇāsamāhitena tadākṣepaviśeṣād asamāhitāyā avijñapter ākṣepād ity arthaḥ. sāpi ca vijñaptir bhavadīyā satī vidyamānā avijñapter ākṣepe utpādanacetanāyā balaṃ sāmarthyaṃ nibhālayate apekṣate. kasmāt. jaḍatvād apaṭutvāc cetanābalam antareṇa tām avijñaptiṃ janayituṃ na śaknoti. na hy asatyāṃ samādānacetanāyāṃ yadṛcchotpannā vijñaptir avijñaptiṃ janayati.

vāgvijñaptis tv

iti. tuśabdo viśeṣaṇena. yathā kāyavijñaptiḥ saṃsthānātmikā na tathā vāgvijñaptiḥ. kiṃ tarhi. vāgātmako dhvanir varṇātmakaḥ śabda ity arthaḥ.

Abhidh-k-vy 352

avijñaptiḥ pūrvam evokteti. te tu vijñaptyavijñapti

ity uktaṃ. tatra vijñaptir uktā avijñaptir vaktavyā. sā ca pūrvam evoktā.

vikṣiptācittakasyeti

vacanāt. sāpi dravyato nāsti sāpy avijñaptir dravyato nāsti. na kevalā vijñaptir ity apiśabdaḥ. abhyupetyākaraṇamātratvād [Tib. 10a] iti. imaṃ divasaṃ upādāya prāṇātipātādibhyaḥ prativiramāmīty abhyupetya. tasmāt pareṇa teṣām akaraṇamātram avijñaptir ity evaṃ dravyato nāstīti sautrāntikāḥ. teṣāṃ cātītānāṃ mahābhūtānāṃ. na hy atītānāṃ pratyutpannasvabhāvo 'sti. paṃcame ca kośasthāna etad darśayiṣyata iti. katham avidyamānāny asyā āśraya ity ato na dravyato 'sti. rūpalakṣaṇabhāvāc ca. rūpyata iti rūpalakṣaṇaṃ. tac cāsyā apratighatvān nāsti. tasmān na dravyato 'sti.

(IV.5ab) trividheti

vistaraḥ. trividhaṃ ca tad amalaṃ ca trividhāmalarūpaṃ. tasyoktiḥ. akurvataḥ panthā akurvatpathaḥ. pareṇa kārayataḥ svayam akurvataḥ karma ity arthaḥ. trividhāmalarūpoktiś ca vṛddhiś cākurvatpathaś cādir eṣāṃ. tānīmāni

trividhāmalarūpoktivṛddhyakurvatpathādīni.

ādiśabdena dharmo bhikṣo ity atrārūpīty avacanaṃ. āryāṣṭāṃgavacanaṃ. prātimokṣasamvarasetuvacanaṃ ca gṛhyate. rūpasya rūpasaṃgraha iti. rūpasya rūpeṇaiva saṃgraho bhavati. nānyair vedanādibhiḥ. asti rūpaṃ sanidarśanaṃ sapratighaṃ. yac cakṣurvijñānavijñeyaṃ rūpam. [Tib. 10b] asty anidarśanaṃ sapratighaṃ. yāni cakṣurādīni. tat punar nava rūpyāyatanāni. asti rūpam anidarśanam apratighaṃ. yan manovijñānavijñeyaṃ avijñaptirūpaṃ dharmāyatanasaṃgṛhītaṃ. nāvijñaptiṃ virahayyeti vistaraḥ. avijñaptiṃ muktvā nāsti rūpam anidarśanam apratighaṃ yad rūpasaṃgrahasūtra uktaṃ. nāpy anāsravam asti rūpam avijñaptiviraheyyeti vartate. na hi mārgasatyasamāpannasya kāyavāgvijñaptirūpaṃ yujyate. saptabhir aupadhikair iti. upadhir ārāmavihārādiḥ. tatrabhavam aupadhikaṃ. tasyopadher abhāvān niraupadhikaṃ. satatam abhīkṣṇaṃ. samitaṃ nirantaraṃ. atra sūtraṃ. bhagavān kauśāṃbyāṃ viharati sma. ghoṣirārāme. athāyuṣmān mahācundo (Abhidh-k-vy 353) yena bhagavāṃs tenopasaṃkrāntaḥ. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt. ekānte sthita āyuṣmān mahācundo bhagavantam etad avocat. labhyaṃ bhadanta aupadhikaṃ puṇyakriyāvastu prajñapayituṃ mahāphalaṃ mahānuśaṃsaṃ mahādyutikaṃ mahāvaistārikaṃ. labhyaṃ cundeti bhagavāṃs tasyāvocat. saptemāni cundaupadhikāni puṇyakriyāvastūni mahāphalāni yāvan mahāvaistārikāṇi. [Tib. 11a] yaiḥ samanvāgatasya śrāddhasya kulaputrasya vā kuladuhitur vā carato vā tiṣṭhato vā svapato vā jāgrato vā satatasamitam abhivardhata eva puṇyam upajāyata eva puṇyaṃ. katamāni sapta. iha cunda śrāddhaḥ kulaputro vā kuladuhitā vā cāturdiśāya bhikṣusaṃghāyārāmaṃ pratipādayati. idaṃ cunda prathamam aupadhikaṃ puṇyakriyāvastu mahāphalaṃ yāvan mahāvaistārikaṃ. yena samanvāgatasya kulaputrasya vā vistareṇa yāvad upajāyata eva puṇyaṃ. punar aparaṃ cunda śrāddhaḥ kulaputro vā kuladuhitā vā tasminn evārāme vihāraṃ pratiṣṭhāpayati. idaṃ dvitīyam aupadhikaṃ puṇyakriyāvastu mahāphalaṃ yāvad upajāyata eva puṇyaṃ. punar aparaṃ cunda śrāddhaḥ kulaputro vā kuladuhitā vā tasminn eva vihāre śayanāsanaṃ prayacchati. tadyathā. mañcaṃ pīṭhaṃ bṛṣīṃ koccavaṃ bimbopadhānaṃ caturaśrakaṃ dadāti. idaṃ cunda tṛtīyam aupadhikaṃ puṇyakriyāvastu pūrvavat. punar aparaṃ cunda śrāddhaḥ kulaputro kuladuhitā vā tasminn eva vihāre dhruvabhikṣāṃ prajñāpayaty anukūlayajñām. idaṃ cunda caturtham aupadhikaṃ puṇyakriyāvastu mahāphalaṃ pūrvavat. punar aparaṃ cunda śrāddhaḥ kulaputro vā kuladuhitā vā āgantukāya gamikāya vā dānaṃ dadāti. idaṃ cunda paṃcamam aupadhikaṃ [Tib. 11b] puṇyakriyāvastu pūrvavat. punar aparaṃ cunda śrāddhaḥ kulaputro vā kuladuhitā vā glānāya glānopasthāyakāya vā dānaṃ dadāti. idaṃ. ṣaṣṭham aupadhikaṃ puṇyakriyāvastu pūrvavat. punar aparaṃ cunda śrāddhaḥ kulaputro vā kuladuhitā vā yās tā bhavanti śītalikā vā vaddalikā vā vātalikā vā varṣalikā vā. tadrūpāsu śītalikāsu yāvad varṣalikāsu bhaktāni vā tarpaṇāni vā yavāgūpānāni vā tāni saṃghāyābhinirhṛtyānuprayacchati. idam āryā asmākam anārdragātrāḥ anabhivṛṣṭacīvarāḥ paribhujya sukhaṃ sparśaṃ viharaṃtu. idaṃ ca cunda saptamam aupadhikaṃ puṇyakriyāvastu mahāphalaṃ. yāvad upajāyata eva puṇyam. ebhiḥ saptabhir aupadhikaiḥ puṇyakriyāvastubhiḥ samanvāgatasya śrāddhasya kulaputrasya vā kuladuhitur vā na labhyaṃ puṇyasya pramāṇam udgrahītuṃ. etāvat puṇyaṃ vā puṇyaphalaṃ vā puṇyavipākaṃ vā. api tu bahutvāt puṇyasya mahāpuṇyaskaṃdha iti saṃkhyāṃ (Abhidh-k-vy 354) gacchatīty evamādi. dvir apy āyuṣmān mahācundo bhagavantam etad avocat. labhyaṃ bhadanta niraupadhikaṃ puṇyakriyāvastu prajñapayituṃ mahāphalaṃ yāvan mahāvaistārikaṃ. labhyaṃ cundeti bhagavāṃs tasyāvocat. saptemāni cunda [Tib. 12a] niraupadhikāni puṇyakriyāvastūni. yaiḥ samanvāgatasya śrāddhasya kulaputrasya vā kuladuhitur vā carato vā tiṣṭhato vā vistareṇa yāvad upajāyata eva puṇyaṃ. katamāni sapta. iha cunda śrāddhaḥ kulaputro vā kuladuhitā vā śṛṇoti tathāgataṃ vā tathāgataśrāvakaṃ vā amukaṃ grāmakṣetram upaniśritya viharatīti. śrutvā ca punar adhigacchati prītiprāmodyam udāraṃ kuśalaṃ naiṣkramopasaṃhitaṃ. idaṃ cunda prathamaṃ niraupadhikaṃ puṇyakriyāvastu pūrvavat. yāvad upajāyata eva puṇyaṃ. punar aparaṃ cunda śrāddhaḥ kulaputro vā kuladuhitā vā śṛṇoti tathāgataṃ vā tathāgataśrāvakaṃ vā udyuktam āgamanāya. śrutvā ca punar adhigacchatīti pūrvavat. idaṃ cunda dvitīyaṃ niraupadhikaṃ puṇyakriyāvastu. punar aparaṃ cunda śrāddhaḥ kulaputro vā kuladuhitā vā śṛṇoti tam eva tathāgataṃ vā tathāgataśrāvakaṃ vā adhvānamārgapratipannaṃ tad eva grāmakṣetram anuprāptaṃ. śrutvā ca punar adhigacchatīti pūrvavat. idaṃ cunda tṛtīyaṃ niraupadhikaṃ puṇyakriyāvastu. yāvad upajāyata eva puṇyaṃ. [Tib. 12b] punar aparaṃ cunda śrāddhaḥ kulaputro vā kuladuhitā vā śṛṇoti tathāgataṃ vā tathāgataśrāvakaṃ vā tad eva grāmakṣetram anuprāptaṃ. śrutvā ca punar adhigacchatīti pūrvavat. idaṃ cunda caturthaṃ niraupadhikaṃ puṇyakriyāvastu pūrvavat. yavad upajāyata eva puṇyaṃ. punar aparaṃ śrāddhaḥ kulaputro vā kuladuhitā vā tam eva tathāgataṃ vā tathāgataśrāvakaṃ vā darśanāyopasaṃkrāmati. dṛṣṭvā ca punaḥ adhigacchatīti pūrvavat. idaṃ cunda pañcamaṃ niraupadhikaṃ puṇyakriyāvastu. punar aparaṃ cunda śrāddhaḥ kulaputro vā kuladuhitā vā tasyaiva tathāgatasya vā tathāgataśrāvakasya vā antikād dharmaṃ śṛṇoti. śrutvā ca punar adhigacchatīti. pūrvavat. idaṃ cunda ṣaṣṭhaṃ niraupadhikaṃ puṇyakriyāvastu. punar aparaṃ śrāddhaḥ kulaputro vā kuladuhitā vā tasyaiva tathāgatasya vā tathāgataśrāvakasya vā antikād dharmaṃ śṛṇoti. śrutvā ca buddhaśaraṇaṃ gacchati dharmaśaraṇaṃ gacchati saṃghaśaraṇaṃ gacchati. śikṣāpadāni ca pratigṛhṇāti. idaṃ cunda saptamaṃ niraupadhikaṃ puṇyakriyāvastu mahāphalam iti pūrvavat. bahugranthabhayān na sarvaṃ likhitaṃ. na hy ājñāpanavijñapteḥ karmapatha upayujyate. tasya prāṇātipātādikarmaṇo 'kṛtatvāt. syān mataṃ. kṛte tasmin karmaṇi tadājñāpanavijñapteḥ [Tib. 13a] karmapatho bhaviṣyatīti. atra idam ucyate. kṛte 'pi ca tasyāḥ svabhāvāviśeṣād iti. pareṇa kṛte 'pi tasmin (Abhidh-k-vy 355) karmaṇi tasyā ājñāpanavijñapter na kaścit svabhāvaviśeṣo 'sti. yena tadānīṃ karmapathaḥ syāt. tasmāt pūrvavat. tasyāḥ svabhāvāviśeṣāt. yathaiva pūrvavat karmapatho na vyavasthāpyate. tathaiva paścād ity ato 'stīty abhyupagantavyā yāsau tadānīm utpadyate karmapathasaṃgṛhīteti. ekādaśabhir āyatanair asaṃgṛhītam iti. dharmāyatanavarjyaiḥ. vākkarmāntājīvānām ayogād iti. vijñaptisvabhāvānām evāsaṃbhavād ity arthaḥ. yat tarhīdam uktam iti vistaraḥ. ko 'syabhisaṃbandhaḥ. yadi vā mataṃ. yady avijñaptir na syād aṣṭaṃgo 'yaṃ mārgo na syāt. tatra vijñaptyayogāt. tasmād asty avijñaptir iti. yat tarhīdam uktam iti vistareṇoktvā yāvat samyaksamādhir iti kim artham evam ucyate. pūrvam eva cāsyeti sarvaṃ. mārgasya samāpattikālāt pūrvam ity arthaḥ. vijñaptirūpās ta uktā ity abhiprāyaḥ. vaibhāṣikāḥ pariharanti. laukihamārgavairāgyam iti vistaraḥ. laukikamārgavairāgyāvasthāyāṃ vāgādisvabhāvaṃ [Tib. 13b] vijñāptirūpam. etad abhisaṃdhāyaitad uktaṃ. na tu mārgakāle tatsaṃgṛhītaṃ vāgādyavijñaptirūpaṃ nāstīti.

samādhiviṣayarūpam iti. samādher ālambanam asthisaṃkalādi. deśanāvaraṇād apratigham iti. yad rūpaṃ deśam āvṛṇoti. tat pratighaṃ. viparyayād apratigham iti siddhaṃ. katham idānīṃ tad rūpam iti. yadi na rūpayituṃ śakyata ity abhiprāyaḥ. etad avijñaptau samānaṃ. avijñaptir api vā deśaṃ nāvṛṇotīti tulyaṃ. anāsrave samādhau anāsravam iti. mārgaṃ saṃmukhīkurvāṇo yogācāras tadrūpam āśayaṃ cāśrayaṃ ca pratilabhate. yat samyagdṛṣṭivad anāsravaṃ śīlaṃ pratilabhate. yasmin sati prakṛtiśīlatāyāṃ saṃtiṣṭhate. atha vā. anāsrave 'pi samādhau tad evaṃvidhaṃ rūpaṃ ta ācāryā icchanti. arhato yad rūpaṃ bāhyaṃ cety apara iti. apara ācāryā varṇayanti. arhato yad rūpaṃ cakṣurāyatanādi. bāhyaṃ ca kāṣṭhakuḍyādi. tad anāsravaṃ rūpaṃ. kutaḥ. āsravāṇām aniśrayatvāt. na hy arhatsāṃtānikaṃ rūpaṃ bāhyaṃ cāsravāṇāṃ kleśānāṃ niśraya iti. yady evaṃ yat tarhy aviśeṣeṇa sūtra uktaṃ sāsravā dharmāḥ katame. yāvad eva ckaṣur yāvad eva rūpāṇīti [Tib. 14a] vistaraḥ. tat punar āsravāṇām apratipakṣatvāt sāsravam uktaṃ. cittacaittaviśeṣā hi āsravapratipakṣa iti. paryāyeṇa tarhīti vistaraḥ. tad evārhato rūpaṃ bāhyaṃ cāsravāṇām apratipakṣatvāt sāsravam āsravāṇām aniśrayatvād anāsravam iti. tathā ca laksaṇasaṃkaraḥ syād iti doṣaḥ. yāni rūpāṇīti. yāni rūpāṇy āyatanānīty arthaḥ. vistareṇa yāvad ye dharmāḥ sāsravāḥ sopādānīyāś cetaḥkhilamrakṣavastv iti vacanāt. santy anāsravāṇi rūpāyatanānīti. tāni punaḥ katamāni sāsravāṇi sopādānīyāni. (Abhidh-k-vy 356) pṛthagjanarūpāṇi. āsravāṇāṃ niśrayatvāt tadapratipakṣatvāc ca. katamāny anāsravāṇi. yāny arhato rūpāṇi bāhyāni ca. āsravāṇām aniśrayatvāt. dharmatā hy eṣeti. dharmāṇām anādikālikā śaktiḥ. guṇaviśeṣād iti. dhyānāpramāṇādiguṇaviśeṣāt. anugrahaviśeṣāc ceti. śarīrasya varṇabalādiviśeṣāt. tadālambaneti vistaraḥ. sapratigrāhakam ālambanam asyāḥ. seyaṃ tadālambanā dānacetanā. [Tib. 14b] tayā paribhāvitāḥ saṃtatayaḥ sūkṣmaṃ pariṇāmaviśeṣaṃ phalotpattinimitaṃ prāpnuvanti. kathaṃ bhaviṣyatīti. bahutaraphalābhiniṣpattaye kathaṃ bhaviṣyatīty abhiprāyaḥ. na hy atra dātṝṇāṃ dāyāḥ paribhujyante. yatparibhogāt bhoktṝṇāṃ guṇaviśeṣād anugrahaviśeṣāc cānyamanasām api dātṝṇām iti vistareṇa yāvat samarthā bhavaṃti. yāvad upajāyata eva puṇyam iti vā. tadālambanecetanābhyāsād iti. tathāgatatacchrāvakālambanacetanābhyāsāt. saṃtatayaḥ sūkṣmaṃ pariṇāmaviśeṣaṃ prāpnuvanti. yenāyatyāṃ bahutaraphalābhiniṣpattaye samarthā bhavanti. caratas tiṣṭhato jāgrato yuktam evaṃ svapatas tu katham ity ata āha. svapneṣv api tāś cetanā anuṣaṅgiṇyo bhavantīti. avijñaptivādinas tu vaibhāṣikasya niraupadhike puṇyakriyāvastuni yatra vijñaptir nāsti. kevalaṃ taṃ śrutvādhigacchati prītiprāmodyam udāraṃ kuśalaṃ. tatra katham avijñaptiḥ syāt. tasya śrotur vijñaptisamādhyor asaṃbhavāt. avijñaptir hi vijñapteḥ samādher vā saṃbhavet. aupadhikeṣv apīti vistaraḥ. ārāmadānādiṣv [Tib. 15a] api. tadālambanacetanābhyāsāt. pratigrāhaka ālambanam asyāś cetanāyā iti pūrvavat. āha. yady aupadhikeṣv api evam abhīkṣṇaṃ tadālambanacetanābhyāsāt. yat tarhi sūtram iti vistaraḥ. apramāṇaṃ cetaḥsamādhiṃ iti. maitryādisaṃprayuktaṃ. cetanāviśeṣa iti. etadālambanacetanasyāpi dāyakasyāpramāṇaḥ puṇyabhiṣyando 'stīti darśayati. kriyāphalaparisamāptāv iti. maulakarmapathaprayogaḥ kriyā. maulakarmapathaḥ phalaṃ tasya parisamāptau. eṣa eva nyāya iti. svayaṃprayogeṇa pareṣām upaghātaviśeṣāt kartuḥ sūkṣmaḥ saṃtatipariṇāmaviśeṣo jāyata iti sarvaṃ. kārye kāraṇopacārād iti. saṃtatipariṇāmaviśeṣaḥ karmapatho bhavatīti saṃtatipariṇāmaviśeṣaḥ kāryaṃ. karmapathaḥ kāraṇaṃ. yo 'sau kāyavācoḥ prayogaḥ. sa hi cetanālakṣaṇasya karmaṇaḥ panthā iti. tasmin kārye karmapatha iti kāraṇopacāraḥ. kāyikavācikatvaṃ tu tasya saṃtatipariṇāmaviśeṣasya. tatkriyāphalatvāt. kāyavākkriyāyāḥ phalatvād ity arthaḥ. yathā avijñaptivādinām avijñaptir [Tib. 15b] iti. yathā vaibhāṣikāṇām avijñaptivādinām avijñaptiḥ karmapatha ity ākhyāyate. kārye kāraṇopacārāt. kāyikavācikatvaṃ tu tatkriyāphalatvād iti. avijñaptir (Abhidh-k-vy 357) adravyam iti prakārāntareṇa darśayan bhadanta āha. upātteṣu skandheṣv iti vistaraḥ. sattvasaṃkhyāteṣu vartamāneṣu skandheṣu trikālayā cetanayā prāṇātipātāvadyena spṛśyate ghātaka iti. kathaṃ trikālayety āha. haniṣyāmi hanmi hatam iti cāsya yadā bhavatīti. tad evam atra cetanaiva karmety uktaṃ bhavati. ācāryo bhadantamataṃ kenacid bhāgenābhipretaṃ kenacid bhāgenānabhipretaṃ darśayann āha. na tv iyateti vistaraḥ. yadi kaścid evaṃ prayojayet. manmātaraṃ mārayeti. uccalite ca mārake tasyaivaṃ bhavet. hatā tena manmāteti. tasya hatābhimānina ānantaryakarma syāt. na ceṣyate. tasmāt svayaṃ ghnann iti bhadantena viśeṣyaṃ vaktavyam. tat evāha. svayaṃ tu ghnata iti vistaraḥ. etāvāṃś cetanāsamudācāra iti. haniṣyāmi hanmi hatam iti. yuktarūpa iti. yukta eva yuktarūpa iti. svārthe rūpapratyayaḥ. nāmadheyavat. [Tib. 16a] yathā nāmaiva nāmadheyam ity eke vyācakṣate. praśastarūpo yuktarūpaḥ. yuktaṃ vā rūpaṃ svabhāvo 'syeti yuktarūpaḥ. tathaivasaṃjñāyamāna iti. yathaivāvijñaptir duravabodhā. tathaiva saṃtatipariṇāmaviśeṣo 'pīti. cittānvayakāyaprayogeṇeti. cittapūrvakeṇa kāyaprayogeṇety arthaḥ. tābhyāṃ pṛthagbhūtam iti. cittakāyābhyāṃ pṛthagbhūtaṃ. yatkṛtaprayogasaṃbhūteti. yena kṛto yatkṛtaḥ. yatkṛtāt prayogāt saṃbhūtā. kriyāparisamāptiḥ karmapathaparisamāptiḥ. tasyaiva cittacaittasya prayoktus tannimittas tatprayoganimittaḥ saṃtatipariṇāmo bhavatīti. bhavati paritoṣo 'smākam iti vākyaśeṣaḥ. cittacaittasaṃtānāc cāyatyāṃ phalotpatteḥ. nāvijñaptiḥ. kiṃ. bhavati paritoṣa iti vartate. vijñaptyabhāvād ity evamādīni. samutthāpakasya dharmasyābhāvāt samutthāpyasya dharmasyābhāva ity arthaḥ. avijñaptir dravyato nāstīti sādhitam etat. ādiśabdenābhyupetyākaraṇamātratvāt. atītāni mahābhūtāny [Tib. 16b] upādāya prajñapteḥ. teṣām avidyamānatvādi. tad evāstu. dharmāyatanaparyāpannam iti. yad dhyāyināṃ samādhiviṣayarūpaṃ samādhiprabhāvād utpadyata ity uktaṃ tad dhy anidarśanaṃ cāpratighaṃ ca. aṃga tāvad ācakṣeti. aṃgāprātilomya iti paṭhyate. hanta tāvad ācakṣeti. ehi tāvad ācakṣety artha ity apare. ato nimitta iti vistaraḥ. yata evam. ato nimitte 'vijñaptau naimittikopacārāt. samyagādyupacārāt. avijñaptau tadā vyākriyate. samyagvākkarmantājīvākhyā kriyata ity arthaḥ. āśayaṃ cāśrayaṃ ceti. āśayaḥ prāṇātipātādyakaraṇāśayaḥ. śraddhādyāśayo vā. āśraya āśrayaparāvṛttiḥ. (Abhidh-k-vy 358) ato nimitte āśaye āśraye ca naimittikopacāraṃ. samyagvāgādyupacāraṃ kṛtvāṣṭau mārgāṃgāni vyavasthāpyanta iti. tad akriyāmātram iti. mithyāvāgādyakriyāmātraṃ. katamat tad ity āha. yad asāv iti vistaraḥ. yady akriyāmātram aṃgaṃ kathaṃ tad anāsravam ity āha. tac cānāsravamārgasaṃniśrayalābhād anāsravam iti. yady akriyāmātram aṃgaṃ. tathādravyasat. katham aṣṭāv aṃgāni bhavantīty āha. na hi sarvatreti [Tib. 17a] vistaraḥ. vidhipūrvam iti. śīlagrahaṇavidhipūrvaṃ. anyacitto na saṃvṛtaḥ syād iti cet. yadi sā cetanā saṃvaraḥ. tasmāc cetanācittād anyacitto na saṃvṛtaḥ syāt. yathā cetanā yā kāyavācau saṃvṛṇoti nāsau tadānīm astīti. na tadbhāvanayeti vistaraḥ. naitad evaṃ. tadbhāvanayā cittasaṃtānabhāvanayā kriyākāle prāṇātipātādicitte pratyupasthite smarataḥ ahaṃprāṇātipātādibhyaḥ prativirata iti pratyupasthitasmṛteḥ. tatpratyupasthānād yayā cetanayā kāyavācau saṃvṛṇoti. tasyāḥ sammukhībhāvāt. ityartham eva tasyāḥ samādānam iti. katham. ayam akriyāpratijñām anusmṛtya dauḥśīlyaṃ na kuryād iti. na kaścin muṣitasmṛtiḥ śikṣāṃ bhidyād iti. yāsāv avijñaptiḥ setubhūtā dauḥśīlyaṃ pratibadhnāti. sā tadānīṃ vidyata iti.

(IV.5cd) na hi saiva sāmagrīti vistaraḥ. na saiva pṛthivīdhātvādīnāṃ mahābhūtānāṃ vijñaptyāśrayāṇāṃ sāmagrī sūkṣmaphalā cānidarśanāpratighavijñaptiphalatvāt audārikaphalā ca sanidarśanasapratighavijñaptiphalatvād yujyate. tasmād [Tib. 17b] anyāny eva mahābhūtāni upādāyāvijñaptir utpadyate.

(IV.6ab) yadātanī vijñaptir iti vistaraḥ. yadābhavā vijñaptir yadātanī vijñaptiḥ. evaṃ tadātanāni mahābhūtāni. yatkālasaṃbhūtā vijñaptiḥ kiṃ tatkālasaṃbhūtāny eva mahābhūtāny upādāyāvijñaptir utpadyate. sarvam iti. sarvam upādāyarūpaṃ vijñaptir avijñaptir dhyānānāsravasaṃgṛhītā cakṣuḥśrotrarūpaśabdādi caivaṃ samānakālāny eva mahābhūtāny upādāya vartate. prāyeṇeti grahaṇaṃ kiṃcit kāmāvacaryavijñaptinirāsārthaṃ. ata evāha. kiṃcid vartamānam anāgataṃ atītāni mahābhūtāny upādāyeti. kiṃcid upādāyarūpaṃ vartamānam atītāni mahābhūtāny upādāya vartate. kiṃcid anāgatam upādāyarūpam atītāni mahābhūtāny upādāya vartate. kiṃ punas tad upādāyarūpaṃ yad evaṃ bhūtam iti darśayann āha.

kṣaṇād ūdhvam avijñaptiḥ kāmāptātītabhūtajeti.

kāmāvacarasamvarādigrahaṇakāle avijñaptiḥ sahajāni mahābhūtāny upādāyotpadyate. evam anyāpy avijñaptis tāny evopādāyotpadyate. yasmāt tāny asyā āśrayārthena saṃbhavanti. yathānyeṣām upādāyarūpāṇāṃ pratyutpannāni (Abhidh-k-vy 359) mahābhūtāny āśrayaḥ [Tib. 18a] evaṃ tasyā atītāny āśrayaḥ. pravṛttyanuvṛttikāraṇatvād yathākramam iti. atītāni mahābhūtāni pravṛttikāraṇatvāt ākṣepakāraṇatvāt āśrayārthena bhavanti. pratyutpannāni śarīramahābhūtāny anuvṛttikāraṇatvād adhiṣṭhānakāraṇatvāt saṃniśrayārthena bhavanti. cakrasyeveti vistaraḥ. yathā cakrasya pāṇyāvedhaḥ. evam asyāḥ pravṛttikāraṇaṃ. yathā bhūmipradeśaḥ. evam anupravṛttikāraṇaṃ.

(IV.6cd) kālaniyamam uktvā bhūminiyamaṃ pṛcchati. atha kutastyānīti vistaraḥ. yāvac caturthadhyānabhūmikam iti. ārūpyeṣu bhūtabhautikānām abhāvāt. dhātvapatitatvād iti. anāsravasya kāyavākkarmaṇo dhātvapratisaṃyuktatvāt. nāsti niyamata ity abhiprāyaḥ. anāsravāṇi tarhi mahābhūtāny upādāya kasmān na bhavatīty ata āha. anāsravāṇāṃ ca mahābhūtānām abhāvād iti. kiṃ punar asyā mahābhūtaiḥ kāryam ity ata āha. tadbalena cotpatter iti. mahābhūtabalena cotpatter ity arthaḥ. atha cittabalenaiva tadutpattiḥ kasmān na bhavati. anupādāyarūpatvaprasaṃgāt.

(IV.7, 8) avijñaptir anaupāttiketi. amūrtatvāc cittacaittādhiṣṭhānabhāvāyogāt.

naiṣyandikī ceti.

[Tib. 18b] kuśalākuśalatvāt na vipākajā

nāvyākṛtāsty avijñaptir

iti vacanāt. vipākajasya cāvyākṛtatvād

vipāko 'vyākṛto dharma

iti vacanāt. naupacayikī upacayābhāvāt. pāriśeṣyān naiṣyandikī.

sattvākhyā

sattvasaṃtānapatitatvāt.

niṣyandopāttabhūtajeti.

naiṣyandikopāttamahābhūtajā. samutthāpakacittāpekṣatvāt asamāhitacittavijñaptyadhikārāc ca. na svapnasamādhyādyaupacayikamahābhūtajā. ata eva ca na vipākajamahābhūtajā.

samādhijeti

vistaraḥ. sāsravānāsravasamādhijatvāt. dhyānānāsravajasamvarāvijñaptiḥ samādhijety ucyate. anupāttāni ca mahābhūtāny upādāyeti. samāhitacittavaśena tatra śarīre cittānuvṛttitvāt. upāttāni hi mahābhūtāni nirodhasamāpattyādyavasthāsu (Abhidh-k-vy 360) cittam antareṇāpi vartante. yāvat saṃbhinnapralāpād iti. yāvacchabdenādattādānāt kāmamithyācārān [Tib. 19a] mṛṣāvādāt paiśunyāt pāruṣyāt saṃbhinnapralāpād iti. cittavat bhūtābhedāt. yathā tadutpādakaṃ cittam abhinnam. evaṃ bhūtāny api tadutpādakāny abhinnāny eva. na cādhārārthenāvijñapter mahābhūtāny āśrayaḥ. kiṃ tarhi. tatpravartanārthena. tasmād

abhinnabhūjeti

vacanaṃ na virudhyati. prātimokṣasamvare tv anyānyānīti. acittānuparivartanīyatvāt. vijñaptis tu naiṣyandikīti. ākṣepavaśenānuvṛtteḥ. upāttā tu kāyikīti. na vācikīty arthaḥ. kāyikī hi kāyamahābhūtāvinirbhāgavartitvāt tadāśrayabhūtānām upāttā. na tu vācikī. tadvinirbhāgavartitvāt.

atra codayanti. śāstraviruddham etad. evaṃ hy āha. yānīmāny upāsakasya pañca śikṣāpadāni. eṣāṃ katy upāttāni. katy anupāttāni. āha. sarvāṇy anupāttānīti. avijñaptilakṣaṇaśikṣāpadābhisaṃdhivacanād bāhulikatvād vā tathānirdeśasyety adoṣaḥ.

punaḥprabandhād avaibhāṣikīyam [Tib. 19b] iti. ekasaṃsthānotpattāv itarasaṃsthānānivṛtteḥ. kathaṃ vistareṇa yāvat saṃsthānadvayaṃ sidhyatīti. anyonyāvakāśadānāt. tanmahābhūtair abhivyāpanād iti. vijñaptyāśrayair mahābhūtair aṅgasyābhivyāpanāt. anabhivyāpane ca punar vijñaptimahābhūtaiḥ kathaṃ kṛtsnenāṃgena vijñāpayet. na hi śakyate vaktuṃ. kāyaikadeśenāsau vijñāpayati. na sarvakāyeneti. vijñaptyāśrayāṇi mahābhūtāni tadaṃgaṃ na vyāpyāvatiṣṭhanta iti. suṣiratvāt kāyasyāsti teṣām avakāśa iti. abhivyāpane 'pi na mahīyasāṅgena bhavitavyaṃ. suṣiratvena kāyānupraveśāt. pīnena tarhi guruṇā vā tenāṃgena na bhavitavyaṃ. sūkṣmatvāt.

(IV.9, 10ab) dvividhaṃ trividhaṃ paṃcavidhaṃ coktam iti.

cetanā tatkṛtaṃ ca tad

iti vacanāt. dvividham uktaṃ.

cetanā mānasaṃ karma tajje vākkāyakarmaṇī

iti vacanāt. trividham uktaṃ.

te tu vijñaptyavijñaptī

iti. kāyavākkarmaṇo vijñaptyavijñaptitve bhedāt. cetanātmanaḥ karmaṇaś ca pañcasattvāt pañcavidham uktaṃ.

nāvyākṛtāsty avijñaptir

Abhidh-k-vy 361

iti. [Tib. 20a] kuśalākuśalaivāvijñaptir ity arthād uktaṃ bhavati. balavat karmeti. avijñaptilakṣaṇaṃ.

kāme 'pīti.

apiśabdād iticaśabdārthenāpiśabdena kāma ity ākṛṣyate.

anāsravāvijñaptivad iti. yathā na ca tāvad anāsravāyā avijñapter anāsravāṇi mahābhūtāni. atha ca punar yasyāṃ bhūmau jātas tām utpādayati. tadbhūmikāni mahābhūtāny upādāyotpadyate. evaṃ na ca tāvad ārūpyāṇi mahābhūtāni syuḥ. atha ca punar yasyāṃ bhūmau jāta ārūpyām utpādayati. tadbhūmikāni mahābhūtāny upādāyārūpyāvacary avijñaptir bhaviṣyatīti. na. tasyā dhātvapatitatvād iti. nehāsāmyāt. yasmād avijñaptir anāsravā dhātvapatitā kāmarūpārūpyāvacarīti. tṛṣṇābhir asvīkṛtatvāt tasyā dhātuto bhūmito vā naiva sabhāgāni nāpi visabhāgāni mahābhūtāni bhavantīty ato yatrajātas tatrajāni mahābhūtāny upādāyotpadyate. ārūpyāvacarī tv avijñaptir nārhati kāmarūpāvacarāṇi visabhāgāni mahābhūtāny upādāya bhavituṃ. dhātupatitavād ity abhiprāyaḥ. kiṃ ca. sarvarūpavaimukhyāc cārūpyasamāpattir nālaṃ rūpotpattaye. rūpabhūmikā tv anāsravā samāpaṭtir alaṃ [Tib. 20b] rūpotpattaye 'vijñaptyutpattaye ity arthaḥ. kasmāt. sarvarūpavaimukhyād ity abhiprāyaḥ. kathaṃ cārūpyasamāpatteḥ sarvarūpaṃ vaimukhyam ity ato bravīti. vibhūtarūpasaṃjñatvād iti. vigatarūpasaṃjñatvād ity arthaḥ. dauḥśīlyapratipakṣeṇa śīlam iti vistaraḥ. dauḥśīlyaṃ kāmāvacaram akuśalasamutthānatvāt. tasya rūpabhūmikaṃ śīlam avijñaptilakṣaṇaṃ pratipakṣa iti yujyate. ārūpyāvacaram apy evaṃ bhaviṣyatīti ced ata āha. ārūpyāś ca kāmadhātor iti vistaraḥ. ārūpyāḥ kāmadhātoś catasṛbhir dūratābhir dūre. dūratvāc cārūpyasaṃgṛhītaṃ śīlaṃ kāmadhātupratipakṣe na kalpate. catasraś ca dūratā vyākhyātāḥ purastād iti na punar vyākhyāyante. pratipakṣadūratā cātrodāharaṇaṃ.

vijñaptiḥ savicārayor

iti. savicārayor eva bhūmyor ity avadhāraṇārtha āraṃbhaḥ. vitarkya vicārya vācaṃ bhāṣata iti vitarkavicārapūrvakatvāt kāyavākkarmaṇoḥ.

kāme 'pi nivṛtā nāstīti.

na kevalam avicārāsu bhūmiṣv iti darśayati. brahmaloka evāstīty uktaṃ bhavati. tata ūrdhvam iti. brahmalokād ūrdhvaṃ. bāhyamahādhūtahetukam iti. vāyuprabhṛtīnāṃ [Tib. 21a] śabdāyatanaṃ. vijñaptiśabdapratiṣedhaparam etad vacanaṃ (Abhidh-k-vy 362). na tu bāhyamahābhūtahetukam eva. pāṇyādyaṅgaśabdo 'pi hi dvitīyādiṣu dhyāneṣu saṃbhavati. anyathā hi śāstravirodhaḥ syāt. tathā hi śāstra uktaṃ. śabdadhātunā kaḥ samanvāgataḥ. āha. kāmarūpāvacaraḥ. ko 'samanvāgatah. āha. ārūpyāvacara iti. na hi bāhyenāsattvasaṃkhyātena samanvāgato yujyate.

prāptyaprāptī svasaṃtānapatitānām

iti vacanāt. asyaiva ca doṣaparihārārtham anye punar āhur iti. dvitīyādiṣv api dhyāneṣu vijñaptir astīti. kiṃbhūmikā. prathamadhyānabhūmikā. vaibhāṣikapakṣa evāyaṃ. na pakṣāntaraṃ.

kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat dvitīyādau tadā vyāptam akliṣṭavyākṛtaṃ ca tad

iti siddhāntāt. evaṃ tarhi dvitīyādidhyānabhūmikā bhavati pakṣāntaraṃ. sā tu kiṃ vyākṛtā utāvyākṛtety āha. anivṛtāvyākṛtā. na tu kuśalā na kliṣṭeti. parasparasaṃbhāṣaṇādikurvatāṃ tatastyānām avyākṛtā vijñaptir bhavati. [Tib. 21b kiṃkāraṇaṃ na kuśalā na kliṣṭāstīty āha. na hi teṣūpapanna iti vistaraḥ. na hi dvitīyādiṣu dhyāneṣūpapannaḥ tathājātīyaṃ kuśalakliṣṭajātīyam adhobhūmikaṃ cittaṃ saṃmukhīkaroti. yena cittena kuśalāṃ kliṣṭāṃ vā vijñaptiṃ samutthāpayet. kiṃkāraṇam iti āha. nyūnatvāt prahīṇatvāc ceti. kuśalam adhobhūmikaṃ nyūnatvān na saṃmukhīkaroti. prahīṇatvāc ceti na kliṣṭam. arthād etad uktaṃ bhavati. avyākṛtam adhobhūmikaṃ cittaṃ saṃmukhīkaroti. tena tāṃ samutthāpayatīti. etad uktaṃ bhavati. adhobhūmikena cittenordhvabhūmikā vijñaptir utthāpyata iti. tad evaṃ necchanti vaibhāṣikāḥ. prathamadhyānikaiva hi sā vijñaptiḥ prathamadhyānabhūmikacittasamutthāpitatvāt. tasmād āha. pūrvam eva tu varṇayantīti.

tac ca kāmadhātāv iti. tac ca bhāvanāprahātavyaṃ nivṛtavyākṛtaṃ cittaṃ kāmadhātau nāsti. satkāyāntagrāhadṛṣṭisaṃprayuktam eva hi kāmadhātau nivṛtāvyākṛtaṃ cittam iṣyate. tena ca na vijñaptiḥ samutthāpyate. antarmukhapravṛttatvāt.

(IV.10cd, 11) svabhāvata ity ātmataḥ. paramakṣematvād iti. akṣemaleśānubandhabhāvāt. [Tib. 22a] yad dhi svabhāvasaṃprayogasamutthānataḥ kuśalaṃ na tat paramakṣemam ity uktaṃ bhavati. asaṃprayuktānāṃ kuśalatvābhāvād iti. kuśalamūlādibhir asaṃprayuktānāṃ caittādīnāṃ kuśalatvābhāvāt. tatsaṃprayogakuśalatvasiddhiḥ. tair eva kuśalamūlādisaṃprayuktair ity ādiśabdena hryapatrāpyayor grahaṇaṃ. auṣadhipānīyasaṃbhūtakṣīravad iti. pītauṣadhapānīyāyā (Abhidh-k-vy 363) gor yat kṣīraṃ. tad auṣadhapānīyasaṃbhūtaṃ. prāptīnāṃ tv iti vistaraḥ. prāptīnāṃ kuśalānāṃ visabhāgacittasamutthāpitānāṃ. visabhāgaṃ cittaṃ kuśalād anyat. vicikitsayā kuśalamūlapratisaṃdhāne yāḥ kuśalānāṃ prāptayaḥ. tāsāṃ kuśalatvaṃ. na tāvat parinirvāṇavat paramārthakṣematvāt. nāpy alobhādivat svabhāvataḥ kuśalam atatsvabhāvatvāt. nāpi vedanādivat saṃprayogato viprayuktatvāt. nāpi samutthānatas tatsamutthānacittasya [Tib. 22b] kliṣṭatvāt. evaṃ punarbhavapratisaṃdhāv api upapattipratilaṃbhikakuśalaprāptayo vaktavyāḥ. kathaṃ tāsāṃ kuśalatvam iti vaktavyam etat. kartavyo 'tra yatna ity abhiprāyaḥ. atra pariharanti. kuśalamūlasamutthāpanīyatvād anāgatāvasthāyām eva tāḥ kuśalamūlā bhavanti. kliṣṭena cittena tatprāptivibandho 'panīyate. na tatkuśalatvam āpadyata iti.

sarvaduḥkhapravṛttyātmakatveneti. sarvasya duḥkhasya pravṛttir ātmā svabhāvo 'syeti sarvaduḥkhapravṛttyātmakaḥ. tadbhāvena. paramārthenākṣemaḥ saṃsāraḥ. kāyavākkarmajātyādiprāptaya iti. kāyavākkarmāṇi vijñaptyavijñaptisvabhāvāny asamvaranaivasamvaranāsamvarasaṃgṛhītāni. jātyādayo jātijarāsthityanityatālakṣaṇālakṣaṇasvabhāvaḥ. prāptayo 'kuśalānāṃ. vyādhyapathyauṣadhādibhir upameyā iti. saṃsāro vyādhinopameyaḥ. vyādhisaṃsāra ity arthaḥ. lobhādīny apathyauṣadhenopameyāni. anyasaṃprayogasamutthānāpekṣatvāt. tatsaṃprayuktā apathyauṣadhimiśrapānīyena. kāyavākkarmajātyādiprāptayo [Tib. 23a] 'pathyauṣadhapānīyasaṃbhūtakṣīreṇopameyāḥ. evaṃ tarhīti vistaraḥ. yadi paramārthenākuśalaḥ saṃsāraḥ. na kiṃcit sāsravam avyākṛtaṃ bhaviṣyati kuśalaṃ vā. saṃsārābhyantaratvāt sāsravasya. paramārthata evam uktam iti abhyupagatam etat sarvaṃ saṃsāraparyāpannam akuśalam iti. vipākaṃ tu pratīti vistaraḥ. yad vipākaṃ prati na vyākriyate. savipākam etad iti. tad avyākṛtam ity ucyate. tad uktaṃ bhavati. yat sāsravaṃ. tad akuśalaṃ paramākṣematvāt. vipākaṃ praty avyākaraṇārthāvyākṛtam iti. kuśalam api. tathaivākuśalam. iṣṭavipākatvāt kuśalam ity avagantavyaṃ.

yadi samuttānavaśād iti vistaraḥ. cetanāyā eva kuśalākuśalatvam ity anenābhiprāyeṇa. kāyavākkarmaṇaḥ kuśalākuśalatvaṃ vicārayati. kiṃ na mahābhūtānām iti. kuśalākuśalatvaṃ. kuśalākuśalena hi cittena kāyavākkarma tanmahābhūtāni samutthāpyate. vaibhāṣika āha. karmaṇi hi kartur abhiprāyo na mahābhūteṣu na mahābhūtāni kuryām iti. kiṃ tarhi. idaṃ karma kuryām iti. na karmavan mahābhūtānāṃ kuśalākuśalatvam iti. [Tib. 23b] ācārya āha. (Abhidh-k-vy 364) samāhitasya kartur avijñaptau nāsty abhiprāyaḥ. avijñaptiṃ kuryāṃ iti. na cāsamāhitaṃ cittaṃ tasyāḥ samutthāpakam asti. yad evam abhiprāyaṃ kuryāt. visabhāgatvāt visadṛśatvāt bhūmito 'samādhānād vā. kathaṃ tasyāḥ samāhitāyā avijñapteḥ kuśalatvaṃ. mahābhūtavat tasyāḥ kuśalatvaṃ na syād ity abhiprāyaḥ. divyayor api vā cakṣuḥśrotrayoḥ kuśalatvaprasaṃga iti. yady antareṇāpi tadabhiprāyam avijñapteḥ kuśalam iti. atha vā ayam asyābhisambandhaḥ. yadi visabhāgāsamāhitacittavaśena tasyāḥ kuśalatvaṃ. divyayor api cakṣuḥśrotrayoḥ kuśalatvaprasaṃgaḥ. prayogakāle tadabhiprāyasaṃbhavāt. na ca tayoḥ kuśalam asty

avyākṛte śrotracakṣurabhijñe iti vacanāt.

(IV.12-14) yad uktaṃ darśanaprahātavyaṃ cittaṃ vijñapter asamutthāpakam iti. darśanaprahātavyasyāṃtarmukhapravṛttatvād ity evaṃ bruvatāṃ kiṃ tarhi bhagavatoktam iti virudhyate. tad bhagavatoktam iti vākyārthaḥ. kiṃ tad ity ucyate. tato mithyādṛṣṭer iti vistaraḥ. kathaṃ mithyādṛṣṭer darśanaprahātavyāyāḥ [Tib. 24a] mithyāvāk vijñaptisvabhāvā mithyākarmāntaś ca tatsvabhāva evety uktam iti.

hetutatkṣaṇotthānasaṃjñitam

iti. hetutthānaṃ ca tatkṣaṇotthānaṃ ca hetutatkṣaṇotthānaṃ. hetutatkṣaṇotthānam iti saṃjñitaṃ

hetutatkṣaṇotthānasaṃjñitaṃ. saṃjñitam

iti saṃjñīkṛtaṃ. atha vā hetutatkṣaṇotthānaṃ saṃjñāsyeti hetutatkṣaṇotthānasaṃjñaṃ. hetutatkṣaṇotthānasaṃjñīkṛtaṃ

hetutatkṣaṇotthānasaṃjñitaṃ.

hetusamutthānam iti. samuttiṣṭhate 'neneti samutthānaṃ. hetuś ca sa samutthānaṃ ca tat hetusamutthānaṃ. tatkṣaṇasamutthānam iti. sa kṣaṇaḥ kriyākṣaṇaḥ. tatkṣaṇe samutthānaṃ tatkṣaṇasamutthānaṃ. tatraiva kṣaṇe samutthānasadbhāvāt. tatraiva kriyākṣaṇe tatkṣaṇasamutthānasya bhāvād ity arthaḥ. ākṣepakatvād ity utpādakatvāt. kim idānīm iti vistaraḥ. tasya tatkṣaṇasamutthānasya tasyāṃ vijñapanakriyāyāṃ sāmarthyaṃ. yena tadānīṃ tadanuvartakam ity ucyate. tena hīti vistaraḥ. tena hi tatkṣaṇasamutthānena vinā asau vijñaptir mṛtasyeva na syād ākṣiptā satī hetusamutthānena janitāpi satī. tadyathā. kaścid grāmaṃ gamiṣyāmīty ākṣiptakriyāntarā mriyet. tasyānuvartakacittābhāvād (Abhidh-k-vy 365) gamanaṃ na bhavati. tadvat. acittakasya tarhīti [Tib. 24b] vistaraḥ. yadi tatkṣaṇasamutthānena vināsau mṛtasyeva na syāt. nirodhasamāpattilābhinaḥ kasyacid upasaṃpādyamānasya kāyavijñaptim ābadhnataḥ tatkālopasthitanirodhasamāpattitvād acittakasya saṃvarotpattau karmavācanāvasānakālīnāyāṃ tatsaṃvarāntargatā kāyavijñaptiḥ kathaṃ bhavati. katham utpadyate tatkṣaṇasamutthānaṃ vinety arthaḥ. evaṃ virodhite samādhyaṃtaraḥ śrīyate. sphuṭatarā tarhīti. tatkṣaṇasamutthānena sacittakasya vyaktatarā vijñaptir bhavatīty etat tasya sāmarthyaṃ.

pravartakaṃ dṛṣṭiheyam

iti. pravartakam eva dṛṣṭiheyam ity avadhāryate. kathaṃ punas tat pravartakam ity āha. tatsamutthāpakayor vitarkavicārayor nidānabhūtatvāt hetubhūtatvāt. vijñapteḥ pravartakam iti. na tv anuvartakam iti vistaraḥ. yat tad bahirmukhaṃ cittam anuvartakaṃ. tasya yo vijñaptikriyākālaḥ. tasmiṃ tadabhāvāt. tasya darśanaprahātavyasya pravartakasyābhāvād ity arthaḥ. atas tan nānuvartakaṃ. ayaṃ cānyo doṣaḥ. tatsamutthāpitaṃ ca rūpam iti vistaraḥ. yadi tad anuvartakaṃ syād darśanaprahātavyaṃ. tena darśanaprahātavyena samutthāpitaṃ kāyavāgvijñaptirūpaṃ darśanaprahātavyaṃ syāt. yathā bhāvanāprahātavyena cittena samutthāpitaṃ [Tib. 25a] kāyavākkarma bhāvanāprahātavyam iti. kiṃ syād iti codakaḥ. abhidharmo bādhitaḥ syād iti vaibhāṣikaḥ.

na dṛṣtiheyam akliṣṭaṃ na rūpam

iti vacanāt. kiṃ ca vidyāvidyābhyāṃ cāvirodhāt. vidyayā darśanamārgeṇa satkāyadṛṣṭyādivat tasya rūpasyāvirodhāt. aprahāṇād ity arthaḥ. dṛṣṭasatyānām api tatsamanvāgatatvān nāsti rūpaṃ darśanaprahātavyaṃ. avidyayā cāvirodhāt. kiṃ cāvidyayāpi rūpaṃ na virudhyate. na hi kliṣṭākliṣṭarūpasamudācārāvasthāyāṃ tatprāptipravāhe vā saty avidyā na bhavati avidyāyāṃ ca satyāṃ tan na bhavati. yathā anāsravo mārgo 'vidyayā virudhyate. pṛthagjanāvasthāyāṃ tadanutpādāt. tadutpāde vāryavasthāyāṃ kasyāścid avidyāyāḥ prahāṇāt. tad evam anāsravavad aprahātavyam api na bhavati. na ced aprahātavyaṃ. nāpi darśanaprahātavyaṃ. pāriśeṣyād bhāvanāprahātavyam iti siddhaṃ. itara āha. [Tib. 25b] sādhya eṣa pakṣo vidyayā rūpaṃ na virudhyata iti. yo hi darśanaprahātavyaṃ rūpam icchati. sa kathaṃ vidyayā rūpasyāvirodhaṃ grahīṣyati. vaibhāṣika āha. bhūtāny apīti vistaraḥ. yadi tad rūpaṃ darśanaprahātavyacittasamutthāpitaṃ (Abhidh-k-vy 366) darśanaprahātavyaṃ syāt. tadāśrayabhūtāny api tarhi darśanaprahātavyāni syuḥ. kasmāt. samānacittotthāpitatvāt. yena hi darśanaprahātavyena cittena tad rūpaṃ samutthāpitaṃ. tenaiva tadāśrayabhūtāny apīti. na ca tāni tathā bhavitum arhanti. akliṣṭāvyākṛtatvāt. darśanaprahātavyānāṃ ca kliṣṭatvāt. itara āha. naivaṃ bhaviṣyati. darśanaprahātavyāni syur iti. katham ity āha. yathā na kuśalākuśalāni bhavanti. yathā yena cittena kuśalākuśalena kuśalākuśalaṃ rūpaṃ samutthāpitaṃ. tenaiva tadāśrayabhūtāni samutthāpitāni. tac ca kāyavākkarmasvabhāvaṃ rūpaṃ kuśalākuśalaṃ. na tadāśrayabhūtānīti. tadvat. sa eva punaḥ parāvṛtyāha. atha vā punar bhavaṃtu darśanaprahātavyānīti. vaibhāṣika āha. naivaṃ śakyaṃ bhavitum. darśanaprahātavyānīti vākyaśeṣaḥ. kasmāt. akliṣṭasya [Tib. 26a] dharmasya vidyāvidyābhyām avirodhāt. na hy akliṣṭo dharmaḥ anivṛtāvyākṛtaḥ kuśalasāsravaś ca vidyayānāsraveṇa mārgeṇa virudhyate. yathā kliṣṭā dharmāḥ prāpticchedād virudhyaṃte. tadālambanakleśaprāpticchedāt tu virodho na pratiṣidhyate. nāpy avidyayā virudhyate. prāpticchedena tadālambanakleśaprahātavyena ca. bhūtāni cākliṣṭāni. tatra yad uktam atha vā punar bhavaṃtv iti. tad ayuktaṃ. tad evam atra sādhanam uttiṣṭhate. na darśanaprahātavyāni kliṣṭarūpāśrayamahābhūtāni. akliṣṭatvāt. akliṣṭacittacaittadharmavad iti. tad evaṃ vaibhāṣikaḥ

pravartakaṃ dṛṣṭiheyaṃ vijñānam

iti sacodyaparihāraṃ pratiṣṭhāpya nigamayati. ato hetusamutthānam iti vistaraḥ. yad uktaṃ mithyādṛṣṭer mithyāsaṃkalpo yāvat mithyākarmānta iti. tasya sūtrasya na virodho bhavatīti. pravartakaṃ cānuvartakaṃ ceti. antarbahirmukhapravṛttatvāt.

paṃcakaṃ tv anuvartakam

ity avadhāraṇam avikalpakatvāt.

[Tib. 26b] nobhayam anāsravam iti. na pravartakaṃ. nāpy anuvartakaṃ. samāhitāntarmukhapravṛttatvāt.

amlāyamāneti. ahīyamānā. cānaṭpratyayantaś cāyaṃ śabdaḥ. kuśalaikatānā iti. kuśalaikaprabandhā ity arthaḥ. buddho bhagavān nāga ity uktaḥ sūtre. kathaṃ. tathāgata udāyin sadevake loke samāraka iti vistareṇoktvāha āgo na karoti kāyena vācā manasā. tasmān nāga ity ucyate iti. āgo na karotīty aparādhaṃ na karotīty arthaḥ. anicchayāsyeti. anicchayāsya buddhasya cittasyāvisaraṇād viṣayeṣv agamanād evam uktaṃ.

Abhidh-k-vy 367

caran samāhito nāga

iti vistaraḥ. caturṣv īryāpatheṣu caraṃ carāmīti. yāvan niṣīdam niṣīdāmīty upasthitasmṛtitvān nityasamāhitaḥ sa ucyate.

nirabhisaṃskāravāhitvād iti. abhāvo hi saṃskārasya prayatnasya nirabhisaṃskāraṃ. nirabhisaṃskāraṃ vahatīti nirabhisaṃskāravāhī. tadbhāvaḥ. tasmād iti.

na vā sarvaṃ darśanaprahātavyaṃ pravartakam iti. syād etad evaṃ. yadi sarvaṃ darśanaprahātavyaṃ pravartakam iṣyeta. na tu sarvaṃ. kiṃ tarhi. mithyādṛṣṭyādikam eva pravartakaṃ vijñapter na satkāyadṛṣṭyādikam [Tib. 27a] ity ata āha. na vā sarvam iti viśeṣaṇaṃ vaktavyam īdṛśaṃ pravartakam īdṛśaṃ neti. akuśalāvyākṛtacittasyeti. upasaṃpādyamānasya kenacid yogenākuśalāvyākṛtacittasya. prātimokṣasamvaravijñaptir aṃjalyādikā kuśalā na prāpnoti. tadanuvartakacittam akuśalāvyākṛtam iti kṛtvā. yathā pravartakam iti vistaraḥ. yathā pravartakaṃ cittaṃ bhāvanāprahātavyam. tathā vijñaptir vyavasthāpyate. na tu yathā darśanaprahātavyaṃ pravartakaṃ tathā vyavasthāpyate. kasmāt. bhāvanāheyenāntaritatvāt. yasmāt tatpravartakaṃ darśanaprahātavyaṃ bhāvanāheyena pravartakenāntaritaṃ. kathaṃ kṛtvā. tadyathāsty ātmeti mayā pareṣāṃ gamayitavyam iti pūrvam evāvadhārya tato vāksamutpādakena cittena bahirmukhapravṛttena bhāvanāprahātavyena savitarkeṇa savicāreṇa vācaṃ bhāṣate. asty ātmety evamādi. ato yathā pravartakam iti vistaraḥ. tad evam avaśyaṃ darśanaprahātavyasya pravartakasyānantaraṃ pravartakam eva bhāvanāprahātavyaṃ kuśalam [Tib. 27b] akuśalam avyākṛtaṃ cotpadyate. tadvaśāc ca vijñapteḥ kuśalāditvam iti. evaṃ tu vaktavyam iti vistaraḥ. evaṃ tu vaktavyam anyavyavahitaṃ bhāvanāheyavyavahitaṃ hetusamutthānaṃ saṃdhāyoktam iti. paraṃparāhetusamutthānaṃ saṃdhāyety arthaḥ.

(IV.15ab) avijñaptis tridheti

vistaraḥ. trividhety uddiśya.

saṃvorāsaṃvaretareti

vivṛṇoti. saṃvaraś ca saḥ. asaṃvaraś ca saḥ. saṃvarāsaṃvaraḥ. saṃvarāsaṃvaraś ca saḥ. itarā ca sā.

saṃvarasaṃvaretareti

samāsaḥ.

(IV.16) pratiniyatalakṣaṇatvād iti. bhikṣusaṃvarasyānyal lakṣaṇam evaṃ yāvad upavāsasaṃvarasyānyal lakṣaṇaṃ. tathā hi vakṣyati.

paṃcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt Abhidh-k-vy 368 upāsakopavāsasthaśramaṇoddeśabhikṣuteti.

aṣṭavidhatve tu sāṃkaryasaṃbhavaḥ. ya eva hi bhikṣusamvaraḥ. sa eva bhikṣuṇīsamvara ity evamādi. śrāmaṇerī ca punaḥ śikṣamāṇā ceti. śrāmaṇerī parivṛttavyaṃjanā śramaṇero bhavati. śikṣamāṇā cāpi parivṛttavyaṃjanā śrāmaṇera eva bhavati. kim evaṃ neṣyate. parivṛttavyaṃjano bhikṣur bhikṣusaṃvaraṃ ca tyajati. bhikṣuṇīsaṃvaraṃ ca pratilabhata ity ata āha. na ca vyaṃjanaparivṛttāv iti vistaraḥ. na bhikṣubhikṣuṇīvyaṃjanaprādurbhāve pārvasaṃvaratyāgakāraṇam asti.

[Tib. 28a] prātimokṣadamatyāgaḥ śikṣānikṣepaṇāc cyuteḥ ubhayavyaṃjanotpatter mūlacchedān niśātyayād

ity atra yat kāraṇam uktaṃ. nāpy apūrvasaṃvarapratilaṃbhe kāraṇam astīti vartate. yad uktaṃ

prātimokṣākhyaḥ paravijñāpanādibhir

iti. ato vijñāyate na bhikṣusaṃvarād anyo bhikṣuṇīsaṃvara iti. evaṃ śrāmaṇerādīnām api vaktavyaṃ. tasmād abhinno 'nanyaś caturṇāṃ bhikṣuṇīśikṣamāṇāśrāmaṇeryupāsikāsaṃvarāṇāṃ tribhyo bhikṣuśrāmaṇeropāsakasaṃvarebhyaḥ svabhāvaḥ.

kiṃ te saṃvarā iti vistaraḥ. yathā paṃcasaṃkhyāyām anyāni paṃca prakṣipya paṃcavṛddhiyogād daśa bhavanti. paṃcadaśasaṃkhyāyāṃ cānyāni paṃca prakṣipya viṃśatir bhavaṃti. dīnārasateravac ca. yathā pūrvako dīnāro dvitīyena saha satero bhavati. tathā hi loke ekadīnāramūlyena dvitīyaṃ dīnāraṃ dīnāramūlyaṃ vā tena pūrvakeṇa dīnāramūlyena sahādhikam apekṣya kaścid vaktā bhavet. dīnārasatero mayā labdha iti. dīnāradvayaṃ mayā labdham ity arthaḥ. kim evam eta upāsakaśrāmaṇerabhikṣusaṃvarāḥ virativṛddhiyogāt prāṇātipātādiviratiṣu tathaivāvasthitāsu punar nṛtyagītaviratyādīnām apūrvāṇāṃ viratīnāṃ [Tib. 28b] vṛddhiyogād anyonya ucyaṃte. anya upāsakasaṃvarāc chrāmaṇerasaṃvaraḥ śrāmaṇerasaṃvarāc cānyo bhikṣusaṃvara iti ekadeśaviśeṣayogād anyonyavyavasthety arthaḥ. āho svit pṛthag eva te sakalā upajāyante. anyāḥ prāṇātipātādivirataya upāsakasya. tato 'nyāḥ śrāmaṇerasya. tato 'nyāś ca bhikṣoḥ. ity ekasmiṃ bhikṣusaṃtāne tisraḥ prāṇātipātādiviratayaḥ. evam adattādānaviratayaḥ. ity evamādi. evaṃ śeṣā iti. nṛtyagītaviratyādayaḥ.

madapramādebhya iti. uccaśayanādimadyapānādibhyaḥ. bahutarebhyaḥ (Abhidh-k-vy 369) prāṇātipātādīnāṃ nidānebhya iti. upāsakāc chrāmaṇero bahutarebhyaḥ prāṇātipātādinidānebhyo nivartate. tadyathā vikālabhojanaṃ prāṇātipātanidānaṃ bhavet. tasmāc chrāmaṇero nivartate. nopāsaka ity evamādi yojyaṃ. evaṃ cāsati. evaṃ ca yadi na syād ity arthaḥ. bhikṣusaṃvaraṃ pratyācakṣāṇas tyajaṃs trīn api upāsakasaṃvarādīn vijahyāt. dvayor upāsakaśrāmaṇerasaṃvarayos tatra bhikṣusaṃvare 'ntarbhāvāt.

(IV.17) viratisamādānād iti. vijñaptyavijñaptiviratir [Tib. 29a] iti vakṣyati.

(IV.18) samāpādanād iti. pratisaṃsthāpanād ity arthaḥ. pāpakarmaṇo hi sattveṣu viṣamaṃ saṃpravartate. sāpi tu vijñapticittābhyāṃ kriyata iti. vijñaptyā ca kriyate prātimokṣasaṃvarasaṃgṛhītā avijñaptiś cittena ca kriyate dhyānānāsravasaṃvarasaṃgṛhītā avijñaptiḥ. samādhinā kriyata ity arthaḥ. tad evaṃ kriyata iti kriyeti karmasādhanaṃ.

kriyāhetutvād iti. kriyāyā hetutvāt. saṃvarastho hy saṃvaraparirakṣaṇārthaṃ kriyāṃ vijñaptilakṣaṇām ārabhate. kriyāphalatvāc ceti. vijñaptilakṣaṇāyāḥ kriyāyāḥ phalatvād ity arthaḥ. samādhisaṃbhūtā kathaṃ kriyā bhavati. samādhijāyāś cetanāyāḥ phalatvāt sāpi kriyā. prātimokṣasaṃvarādhikārād vā. na tatra cittāḥ.

evaṃ tāvad aviśeṣeṇa prātimokṣasaṃvaraḥ saṃśabdyata iti. ādyo 'pi kṣaṇo dvitīyādayo 'pi ca kṣaṇāḥ prātimokṣasaṃvara ity ucyate. prātimokṣasvabhāvas tv ādyakṣaṇa eva. tadartham āha. punaḥ ādye vijñaptyavjñaptī prātimokṣa ity ucyate. pāpasya tena pratimokṣaṇād iti. prathamenaiva kṣaṇena pāpaṃ pratimokṣate. [Tib. 29b] utsṛjyate tyajata ity arthaḥ. pratimokṣa iti prāpte prātimokṣa iti vacanaṃ svārthe vṛddhividhānāt. svārthe pratyaye kṛte vṛddhikaraṇād ity arthaḥ. vaikṛtavaiśasavat. yathā vikṛtam eva vaikṛtam. viśasam eva māraṇaṃ vaiśasaṃ. evaṃ pratimokṣa eva prātimokṣa iti. prātimokṣasaṃvara ity apīti. prātimokṣaś cāsau saṃvaraś ca. kāyavācoḥ saṃvaraṇārtha ity arthaḥ. karmapatha ity apy ucyata iti. maulaḥ karmapatha ity arthaḥ. dvitīyādiṣu kṣaṇeṣu prātimokṣasaṃvara eva. prātimokṣajātīyaḥ prātimokṣād vā jātaḥ saṃvaraḥ prātimokṣasaṃvaraḥ. na prātimokṣaḥ. yasmāt na tena pāpaṃ pratimokṣate. prathamakṣaṇa eva pratimokṣitatvāt.

(IV.19) aṣṭāv eva nikāyā ity avadhāraṇe pṛcchati. kiṃ khalu bāhyakānām iti vistaraḥ. samādānaśīlam iti viśeṣaṇaṃ. śīladvaividhyāt. dvividhaṃ hi śīlaṃ. samādānaśīlaṃ dharmatāpratilaṃbhikaṃ ca. tatra samādānśīlaṃ yad gṛhyate. (Abhidh-k-vy 370) idaṃ cedaṃ ca na kariṣyāmīti. dharmatāpratilaṃbhikaṃ dhyānasaṃvaro 'nāsravasaṃvaraś ca. bhavasaṃniśritatvād iti. mokṣārthinām api teṣāṃ mithyādṛṣṭyādyupahatatvāt. bhavaviśeṣa eva ca teṣāṃ keṣāṃcin mokṣa iti. bhavasaṃniśritam eva śīlaṃ. tato 'sti teṣāṃ samādānaśīlaṃ. na prātimokṣasaṃvara iti. sāmantakam apy atra dhyānaṃ kṛtvocyata iti. yasmāt sāṃantake 'pi dhyānasaṃvaro 'nāsravasaṃvaraś [Tib. 30a] ceṣyate. tasmād dhyānasāmantakam apy atra dhyānaśabdenocyata itīṣyate. apiśabdān maulam api gṛhyata eva. sahabhūhetāv ucyamāna iti.

caittā dvau saṃvarau teṣām

ity atra. trayāṇām iti. prātimokṣasaṃvaradhyānasaṃvarānāsravasaṃvarāṇāṃ.

anyacittācittakasyāpy anuvṛtter iti.

vikṣiptācittakasyāpīti

vacanāt.

(IV.20ab) anāgamya

iti grahaṇaṃ kāmāvacarasyaiva dauḥśīlyasya pratipakṣatvāt. ānaṃtaryamārgeṣv iti. teṣāṃ prahāṇamārgatvāt. tatsamutthāpakānām iti. dauḥśīlyasamutthāpakānām. ata eveti. yasmād anāgamyānantaryamārgeṣv eva tadvyavasthānaṃ. tasmāc catuḥkoṭikaṃ kriyate. prathamā koṭir anāgamyānantaryamārgavarjyo dhyānasaṃvaraḥ. anāgamyabhūmikeṣu vimuktiprayogaviśeṣamārgeṣu maulaprathamadhyānādiṣu vā caturthād dhyānād ānantaryavimuktiprayogaviśeṣamārgeṣu yo dhyānasaṃvaraḥ. ayaṃ dhyānasaṃvaro na prahāṇasaṃvaraḥ. [Tib. 30b] tena dauḥśīlyasya tatsamutthāpakānāṃ ca kleśānām aprahāṇāt. dvitīyānāgamyānantaryamārgeṣv anāsravasaṃvaraḥ. ayaṃ prahāṇasaṃvaraḥ tenaiva dauḥśīlyādiprahāṇāt. na dhyānasaṃvaro 'nāsravatvāt. tṛtīyānāgamyānantaryamārgeṣu sāsravasaṃvaraḥ ayaṃ prahāṇasaṃvaraś ca tena dauḥśīlyādiprahāṇāt. dhyānasaṃvaraś ca sāsravasamādhijatvāt. caturthī anāgamyānantaryamārgavarjyo 'nāsravasaṃvaraḥ. ayaṃ na dhyānasaṃvaro 'nāsravatvāt. nāpi prahāṇasaṃvaras tena dauḥśīlyādyaprahāṇāt. sa punas tathaivānāgamyabhūmikeṣu vimuktiprayogaviśeṣamārgeṣu vistareṇa yo 'nāsravasaṃvaraḥ. saṃvaraniyamenaivam uktam. anyathāpy anye dharmā vaktavyāḥ syuḥ. evaṃ syād anāsravasaṃvaro na prahāṇasaṃvara iti catuṣkoṭikaṃ. prathamā koṭir anāgamyānantaryamārgavarjyo 'nāsravasaṃvaraḥ.

(IV.20cd) manaḥsaṃvaro 'pi smṛtisaṃprajñānasvabhāvaḥ indriyasaṃvaro 'pi smṛtisaṃprajñānasvabhāva iti dvisvabhāvajñāpanārthaṃ [Tib. 31] dvigrahaṇaṃ. (Abhidh-k-vy 371) dvivacananirdeśād eva hi dvitvasiddhiḥ. kathaṃ punar gamyate. etāv evaṃsvabhāvād iti. āgamāt. anyatarā kila devatā bhikṣuṃ viṣayeṣv indriyāṇi vicārayantam avocat. bhikṣo bhikṣo vraṇaṃ mā kārṣīd iti. bhikṣur āha. pidhāsyāmi devate. devatāha. kuṃbhamātraṃ bhikṣo vraṇaṃ kṛtvā kena pidhāsyasi. bhikṣur āha. smṛtyā devate pidhāsyāmi. saṃprajanyena ceti.

(IV.21, 22) sa yāvat tām avijñaptiṃ na tyajatīti. śikṣānikṣepādi.

pūrvāt kṣaṇād ūrdhvam atītayeti.

prathame kṣaṇe vartamānasyaiva samanvāgato bhavatīty uktaṃ bhavati.

dhyānasaṃvaravān sadā atītājātayeti.

dhyānasaṃvaravān kiṃ pṛthagjano 'thāryaḥ. ubhaya ity āha. aviśeṣitatvāt. so 'tītānāgatayā avijñaptyā samanvāgataḥ. kiṃlakṣaṇayā. dhyānasaṃvarādhikārād dhyānasaṃvaralakṣaṇayeti gamyate. sa janmāntaratyaktam iti. udāharaṇapradarśanaparam etat. idaṃ janma tyaktam api hi gṛhyate.

āryas tu prathame nābhyatītayeti.

āryaḥ sadātītājātayā avijñaptyā [Tib. 31b] samanvāgataḥ. kiṃlakṣaṇayā. anāsravayā. āryādhikārāt. ata evāha. āryapudgalo 'py evam anāsravayeti. ayaṃ tu viśeṣa iti. tuśabdārthaṃ darśayati. sa ca bhinnakramaḥ. prathame tu kṣaṇe duḥkhadharmajñānakṣāntikṣaṇe nābhyatītayā avijñaptyā samanvāgata ity arthaḥ. kasmāt. anādimati saṃsāre mārgasya pūrvam anutpāditatvāt. nanu ca phalaprāptikāla indriyasaṃcārakāle 'pi vā pūrvamārgatyāge naivātītayā avijñaptyā samanvāgama iṣyate. evaṃ tarhi sa cāpi phalamārgasya prathamakṣaṇo bhavati. tatra nātītayāvijñaptyā samanvāgato bhavati. phalamārgasya pūrvam anutpāditatvād iti vyākhyātavyaṃ. ācāryavasumitras tv asya codyasya parihāram āha. anāsravasaṃvaro 'tra prakṛtaḥ. sa ca duḥkhadharmajñānakṣāntikāla eva labdhaḥ. atas tena prathame kṣaṇe nātītena samanvāgato dvitīyādiṣv atītānāgateneti. ūrdhvaṃ tu yo mārgāntaralābhaḥ. tatrānāsravasaṃvarasādṛśyam astīti na tad ucyata iti. tad iha sādṛśyam astīti na budhyāmahe. kiṃ sāsravasaṃvaro 'stīty apekṣyedam ucyate. āho svid anāsravo 'stīti. yadi sāsravo 'stīty abhiprīyate. [Tib. 32a] duḥkhadharmajñānakṣāntikāle 'pi so 'stīti nātītayā samanvāgata iti pratiṣedhānupapattiḥ. atha phalaprāptikāle 'tītānāsravasaṃvaro 'stīty abhiprīyate. vihīnaḥ sa katham astīti śakyaṃ vaktum iti cintyo 'syābhiprāyaḥ.

samāhitāryamārgasthāv

iti. samāhitamārgasthaś ca laukikasamāhitamārgasthaḥ āryamārgasthaś ca

Abhidh-k-vy 372

samāhitāryamārgasthau.

dhyānānāsravasaṃvarānvitāv ity arthaḥ. atra cāryamārgābhirūḍha āryamārgastho veditavyo nausthanāyena. tadyathā yo nāvam abhirūḍhaḥ. sa nausthaḥ. evaṃ ya āryamārgam abhirūḍhaḥ samāpannaḥ. sa āryamārgasthaḥ. anyathā hy āryamārgasamanvito 'py āryamārgastha iti kṛtvā. prakṛtistho 'py āryo vartamānayā anāsravayā avijñaptyā samanvāgata iti prāpnoti. anyaḥ punar evaṃprasaṃgaṃ pariharan vyācaṣṭe. ekaśeṣo 'tra kriyate. samāhitaś ca samāhitāryamārgaś ca mārgau samāhitāryamārgau. tayoḥ sthitau

samāhitāryamārgasthau.

tau yathākramaṃ vartamānayā dhyānasaṃvarāvijñaptyānāsrava[Tib. 32b] saṃvarāvijñaptyā ca samanvāgatau. na tu vyutthitau. na tu tanmārgavyutthitau tayā vartamānayā samanvāgatau. tasyāś cittānuparivartanīyatvāt. evaṃ vyākhyāyate. yac coditam ācāryasaṃghabhadreṇa. katham avijñapteḥ pratyutpannatā āryamārgasthavacanād eva gamyate. tatsamāpanna evāyaṃ. na punas tatsamanvāgamavacanaprasaṃga iti cet. na. dhyānādhikārāt. tatravijñaptyabhāvāc ca.

(IV.23ab) yo naivasaṃvaraṇāsaṃvare sthitas sa madhyastha iti. yo na bhikṣvādiḥ. na ca kaivartādiḥ. sa madhyasthaḥ. dauḥśīlyaśīlāṃgādisaṃgṛhīteti. dauḥśīlyaṃ prāṇātipātādi. śīlāṃgaṃ prāṇātipātaviratyādi. yan nasaṃvaraṇāsaṃvarasaṃgṛhītam. ādiśabdena stūpavandanākhaṭacapeṭādikriyāvijñaptir gṛhyate.

(IV.23cd,24ab) asaṃvarasaṃvarasthau pudgalāv akuśalakuśaladharmapratiṣṭhitāv ity anayor viparyayam asaṃbhāvayan pṛcchati. kim asaṃvarastha iti vistaraḥ. tau yāvad anuvartete iti.

prasādakleśavegau.

anyeṣv atītayāpīti. dvitīyakṣaṇādiṣu atītayā.

(IV.24cd, 25ab) kṣaṇād ūrdhvam ā tyāgād [Tib. 33a] iti. yo yasyās tyāgas tasmād ā tyāgāt tayātītayā vijñaptyā samanvāgataḥ. kathaṃ. saṃvaralakṣaṇāyās tāvad vijñaptes tyāgaḥ śikṣānikṣepādibhiḥ. tasmād ā tyāgād anayātītayā vijñaptyā samanvāgataḥ. asaṃvaralakṣaṇāyāḥ saṃvarasamādānādibhis tyāgaḥ. tesmād ā tyāgād anayā samanvāgataḥ. naivasaṃvaranāsaṃvaralakṣaṇāyāḥ prasādakleśavegacchedādibhis tyāgaḥ. tasmād ā tyāgād anayā samanvāgata iti. yo hi saṃvarādyavijñaptisamanvāgataḥ. so 'vaśyaṃ maulakarmapathasvabhāvayā kṣaṇād ūrdhvam atītayāvijñaptyā samanvāgataḥ. anāgatayā tu vijñaptyā na kaścit (Abhidh-k-vy 373) samanvāgata iti. cittānanuparivartanīyatvāt. cittasyāpīti. cittasyāpi tarhi nivṛtāvyākṛtasya mā bhūt prāptiḥ. anubandhinī mā bhūd ity arthaḥ. kasmād ity āha. jaḍā hi vijñaptir anālambanatvāt. parataṃtra ca cittaparatantratvāt. na caivaṃ cittam iti. na jaḍaṃ. na parataṃtraṃ cety arthaḥ. kasmāt. tadviparyayāt sā durbalena nivṛtāvyākṛtena cittenotthāpitā durbalatarā bhavatīti.

(IV.25cd) maulasaṃgṛhītatvād [Tib. 33b] iti. cetanāyāḥ tadarthatvāt.

(IV.26) vijñaptyaivānvitaḥ kurvan madhyastho mṛducetana

iti. madhyasthagrahaṇaṃ saṃvarāsaṃvarasthanirāsārthaṃ. saṃvarāsaṃvarasthā hi vijñaptyavijñaptibhyām avaśyaṃ samanvāgatāḥ. mṛducetanagrahaṇaṃ tīvracetananirāsārthaṃ. tīvracetanā hi vijñaptiṃ kurvann avijñaptiṃ samutthāpayet. prāg evāvyākṛtam iti. mṛdvyā cetanayā prāg evāvyākṛtaṃ kurvan. yatra hi mṛdvyā cetanayā kuśalam akuśalaṃ vā kurvan naivasaṃvaranāsaṃvare sthito vijñaptyaiva samanvāgato bhavati avijñapter anutpādāt. prāg evāvyākṛtaṃ kurvan sutarāṃ vijñaptyaivāsau samanvāgato nāvijñaptyā. avijñaptyutpādāśaṃkāyā abhāvāt. anyatreti vistaraḥ. anyatra saptabhya aupadhikebhyaḥ puṇyakriyāvastubhyaḥ. karmapathebhyaś ca prāṇātipātādibhyaḥ. tatra hy avyākṛtam api kurvann avijñaptyā samanvāgato bhavati. satatasamitaṃ carato vā tiṣṭhato vā vistareṇa yāvad upajāyata eva puṇyam iti sūtre vacanāt. prāṇātipātādīṃś ca karmapathāṃ mṛducetanayāpi kurvan avijñaptyā samanvāgato bhavati. [Tib. 34a] yenāryapudgaleneti vistaraḥ. parivṛttajanmanāryapudgalena yadā na tāvad vijñaptaṃ bhavati. kalalādyavasthāyām ārūpyopapattau ca. vijñaptaṃ vā punar vihīnam avyākṛtacittotthāpitavijñaptivihīnāc ca. na hi tasyāḥ prāptir anubandhinī bhavati. kṛtastūpādikasya vā. tadvastucchedāt. sa hi tadānīm avijñaptim api parityajati prāg eva vijñaptim iti. āsv avasthāsu janmāntaraparivṛttāv āryapudgalo 'nāsravayaivāvijñaptyā janmāntaralabdhayā samanvāgato na vijñaptyā. nanu ca pṛthagjanasyāpy ayaṃ vidhiḥ saṃbhavati. saṃbhavati. anāvaśyakatvāt tu pṛthagjano noktaḥ. yo hi dhyānalābhī parivṛttajanmāntaraḥ rūpadhātāv akṛtavijñaptiḥ kṛtavijñaptivihīno vā. sa eva tathā saṃbhavati nānya iti. kāmāvacarasattvābhisaṃdhivacanād vā. atha vā udāharaṇarūpa āryapudgala uktas tena pṛthagjano 'pi tathā grahītavyaḥ. ata eva

vijñaptyaivānvitaḥ kurvan madhyastho mṛducetana

Abhidh-k-vy 374

ity atrokto 'nyatraupadhikapuṇyakriyāvastukarmapathebhya iti. sāvaśeṣam etad vacanam iti kṛtvā. evaṃ dve koṭī sūtrite prathamadvitīye [Tib. 34b] tṛtīyacaturthyau tu yojye. tṛtīyā saṃvarāsaṃvaramadhyasthās tīvrayā cetanayā kuśalam akuśalaṃ vā kurvantaḥ. caturthī yena janmāntaraparivṛttau pṛthagjanena na tāvad vijñaptaṃ bhavati. vijñaptaṃ vā vihīnam iti.

(IV.27) sahabhūtatvād iti. yasmād dhyānacittena saha bhavati dhyānasaṃvaraḥ. paro vijñāpayatīti pratyāpayati. pudgalād anya iti. śrāmaṇeraśrāmaṇeryupāsakopāsikopavāsasaṃvarāḥ. niyāmāvakrāntyā āryamārgāvatāraṇena. paṃcakānām ājñātakauṇḍinyādīnāṃ. ehibhikṣukayeti ehi bhikṣo cara brahmacaryam iti bhagavato vacane. ehīti coktaḥ sugatena tāyinā muṇḍaś ca kāṣāyadharo babhūveti. śāstur abhyupagamān mahākāśyapasyeti. mahākāśyapaḥ kila yāṃyāṃ devatāpratimāṃ vandate. sāsā sphuṭati. tasya mahānubhāvāt. sa bhagavantam upasaṃkramya na vandate. māsya rūpavināśo bhūd iti. tam abhiprāyaṃ viditvā bhagavāṃś codayati sma. vandasva kāśyapa tathāgatam iti. tena bhagavān vanditaḥ. tataḥ sa bhagavato rūpam avikopitaṃ dṛṣṭvā ayaṃ me śāsteti sa bhagavantam abhyupagatād [Tib. 35]a asyopasaṃpad iti. praśnārādhanena sodāyina iti. sodāyinā praśnavisarjanena bhagavān ārādhitas tenārādhanena tasyopasaṃpat. gurudharmābhyupagameneti. aṣṭau gurudharmāḥ. bhikṣor antikād bhikṣuṇīnām upasaṃpat bhikṣuṇībhāvaḥ. anvardhamāsam avavādo grāhyo bhikṣor antikāt. abhikṣuke āvāse varṣā nopagantavyā. pravāraṇāyām ubhayasaṃghas tribhiḥ sthānaiḥ pravārayitavyaḥ. na codayitavyo bhikṣur āpattim āpannaḥ nākroṣṭavyaḥ. gurudharmāpattau mānāpyam ardhamāsaṃ caritavyaṃ. varṣaśatopasaṃpannayāpy bhikṣuṇyā tatkṣaṇopasaṃpanno bhikṣur vandyaḥ. na ca bhikṣuṇyā kvacid bhikṣuś codayitavyaḥ. ity evamādayaḥ. eṣām abhyupagamena tasyā upasaṃpat. dūtena dharmadinnāyā iti. tayā kilāntaḥpuragatayaiva pravrajyārthaṃ buddhāya dūtaḥ preṣita iti. vinayadharapañcameneti. catvāro bhikṣavaḥ saṃghaḥ. tatra jñaptivācakena paṃcamenopasaṃpādyate pratyantikeṣu janapadeṣu. madhyameṣu tu janapadeṣu daśamena jñaptivācakenopasaṃpādyate. ṣaṣṭibhadravargapūgopasaṃpāditānām [Tib. 35b] iti. bhadro varga eṣām iti. bhadravargāṇāṃ ṣaṣṭiḥ kulaputrāḥ. teṣāṃ pūgena samūhenopasaṃpāditānāṃ. śaraṇagamanatraivācikena buddhaśaraṇaṃ gacchāma iti trirvacanenopasaṃpat. teṣāṃ nāvaśyaṃ vijñaptyadhīna iti. teṣāṃ vinayadharāṇām idam mataṃ. nāvaśyaṃ vijñaptyadhīnaḥ prātimokṣasaṃvara (Abhidh-k-vy 375) iti. buddhaprabhṛtīnām avijñaptidhīnatvāt. atha vā teṣām iti yeṣāṃ vijñaptir nāsty upasaṃpatkriyāyāṃ.

(IV.28ab) saṃvṛter

iti saṃvarasya. kālo nityaḥ padārtho 'stīty eke. tadāśaṃkayā pṛcchati. kālo nāma ka eṣa dharma iti. kāla ity asyābhidhānasya kim abhidheyam ity arthaḥ. saṃskāraparidīpanādhivacanam etad iti. saṃskārāṇām atītānāgatapratyutpannānām abhidyotakaṃ nāmeti. tadyathātītaḥ kālo yāvat pratyutpanna iti traiyadhvikāḥ saṃskārā eva gamyaṃte. tena ca tatrāprayogād iti. tena visabhāgenāśrayeṇa tatra samādāne aprayogāt. asmaraṇāc ca tenāśrayeṇa tatsamādānaṃ na samarati. vaibhāṣika āha. kutas tv etad evaṃ tarkyate. yathānantaram uktaṃ. ācārya āha. pareṇāpi saṃvarotpattau yuktyavirodhād iti. nātra yuktir virudhyate. yathā jīvitād ūrdhvaṃ saty api samādāne [Tib. 36a] saṃvarotpattau yuktivirodho visabhāgāśrayatvād ity evamādi. na kālāntaravipannam eti ahorātrādiyāvatkriyāśayena.

(IV.28cd) avijñaptivad asaṃvaro 'pi nāsti dravyata iti. yathā nāsty avijñaptir dravyata iti pratipāditaṃ. tathā asaṃvaro 'pi na dravyato 'sti. cetanāvyatirikta ity abhiprāyaḥ. pāpakriyābhisaṃdhir iti. pāpakriyābhiprāya ity arthaḥ. sānubandha iti savāsana ity arthaḥ. savāsanaś cetanāviśeṣo 'saṃvara ity arthaḥ. yato 'nubandhāt tadvān asaṃvaravān ity ucyate. asaṃvarika ity arthaḥ. tasyānirākṛtatvāt. tasyābhisaṃdheḥ sānubandhasyānirākṛtatvāt. tadviruddhayā cetanayānupahatatvād ity arthaḥ.

(IV.29) sa bhuktvāpi gṛhṇīyād iti. sūryodaya eva saṃvara uttiṣṭhate. samādānaniyamacittasyotthāpakatvāt. bhuktvāgrahaṇaṃ tv abhivyaktyarthaṃ. kapotakam iti. aṃguṣṭharahitasyāṃgulicatuṣkasyeturahastāṃguṣṭhapradeśinyor antarālavinyasanāt kapotakaḥ.

(IV.30) śīlaṃ

pārājikābhāvaḥ saṃghavaśeṣādyabhāvaḥ.

vratam

iti niyamaḥ. tadabhāvād ity akālabhojanāt. ubhayaṃ na syād iti. smṛtiḥ saṃvegaś ca.

na tu teṣām iti vistareṇācāryo vaibhāṣikamataṃ yuktyā [Tib. 36b] virodhayati. na tu teṣām eva samyagdṛṣṭyādīnāṃ samyagdṛṣṭidharmapravicayasaṃbodhyaṃgasamādhīnāṃ. ta eva samyagdṛṣṭyādayo 'ṅgatvāga kalpaṃte. yujyanta ity arthaḥ. kasmāt. yuktivirodhāt. pūrvakāḥ samyagdṛṣṭyādaya (Abhidh-k-vy 376) uttareṣāṃ samyagdṛṣṭyādīnām aṅgaṃ yadi syur iti vyavasthāpyate. evam asyāṃ kalpanāyāṃ prathamakṣaṇotpanna āryamārgo nāṣṭāṃgaḥ syāt. na hi tatra pūrvotpannā samyagdṛṣṭir aṅgam astīti. saptāṅgaḥ syāt. bodhyaṃgeṣv api paścimaḥ kṣaṇo na bodhyaṃgaṃ syāt. na hy anyā pareṇa bodhir asti yasyās tad aṅgaṃ syāt. atha matam anāgatāyā bodhes tad aṃgam iti. anāgatabodhir na syāt. evaṃ samādhir yojyaḥ.

(IV.31ab) anyatrājñānād iti. dātur grahītur vā vismaraṇād avyutpatteś ca. saṃdigdhasya vipannāśayasya vānādarapūrvakaṃ śaraṇam avagacchataḥ saṃvaro notpadyata iti. gṛhīti. uddeśapadam. avadātavasana iti. nirdeśapadaṃ. puruṣa iti. uddeśapadaṃ. puruṣendriyeṇa samanvāgata iti. tannirdeśapadaṃ. yadi na vinā saṃvareṇopāsako bhavati. yat tarhi sūtra uktaṃ. tad uktam iyatopāsako bhavatīti. tat katham iti vākyaśeṣaḥ. āha. nāsty atra sūtravirodha iti. [Tib. 37a mahānāmasūtrasya.

(IV.31cd) uktis tu bhikṣuvad

iti. upāsakaśikṣāpadoktiḥ bhikṣur iva. yathaiva hi bhikṣur labdhasaṃvaro 'pi jñapticaturthena karmaṇā śikṣāpadāni yathāsthūlaṃ grāhyate pratyāyyate itaś cāmutaś ca pārājikādibhyas tava saṃvaraḥ. anyāni ca te sabrahmacāriṇaḥ kathayiṣyantīti. śrāmaṇeraś ca. kiṃ. śikṣāpadāni grāhyate labdhasaṃvaro 'pi pūrvaṃ. yadaiva hi tenābhyupagatam aham evaṃnāmā taṃ bhagavantaṃ tathāgatam arhantaṃ samyaksaṃbuddha śākyamuniṃ śākyādhirājaṃ pravrajitam anupravrajāmi. gṛhasthaliṃgaṃ parityajāmi. pravrajyāliṃgaṃ samādadāmi. śramaṇoddeśaṃ māṃ dhāraya. evaṃ yāvat trir apīti. tathopāsako 'pi buddhaśaraṇaṃ gacchāmi. yāvat saṃghaśaraṇaṃ gacchāmi. dvir api trir api. ity anena labdhasaṃvaro 'pi punaḥ śikṣāpadāni grāhyate. prāṇātipātaṃ prahāya prāṇātipātāt prativiramāmīti vistareṇa.

(IV.32abc) ekadeśakārī. ya ekaṃ śikṣāpadaṃ rakṣati. pradeśakārī. yo dve rakṣati. yadbhūyaskārī. yas trīṇi catvāri vā rakṣati. paripūrṇakārī. yaḥ paṃcāpi rakṣati. sa tatkārīty ukta iti. ekadeśakārī yāvat paripūrṇakārīty [Tib. 37b] arthaḥ. na hy evaṃ sūtrapāṭha iti. na hy evaṃ mahānāmasūtrapāṭho yāvajjīvaprāṇāpetam ity uktaḥ. yathā mahānāmasūtrapāṭha iti. kiyatā bhadanta upāsako bhavati. yataś ca mahānāman gṛhī vistareṇa yāvad upāsakaṃ māṃ dhārayeti. iyatopāsako bhavatīti. yatra tv eṣa pāṭha iti. yatra sūtrāntare eṣa pāṭhaḥ. yāvajjīvaṃ prāṇāpetaṃ śaraṇagatam abhiprasannam iti. tatas te dṛṣṭasatyāḥ pudgalāḥ avetyaprasādānvayam avetyaprasādahetukaṃ prāṇair api (Abhidh-k-vy 377) jīvitahetor api saddharmopagamanaṃ darśayati. abhavyā vayam enaṃ dharmaṃ parityaktum iti. na tv eṣa lakṣaṇāpadeśaḥ saṃvarasya. na tv anena sūtreṇa lakṣaṇam apadiśyata ity arthaḥ. prāṇāpetaṃ tu na kvacit paṭhyata iti. nāpi mahānāmasūtre. nāpi dṛṣṭasatyasūtre. kaś caitad aparisphuṭārthaṃ paṭhed iti. madhyapadalopavikalpān na jñāyate. kiṃ prāṇebhyo 'petaṃ prāṇair vā 'petaṃ prāṇapetaṃ. utāho prāṇātipātādibhyo 'petaṃ prāṇāpetam iti. praśna eva na yujyata iti. yo 'yaṃ praśnaḥ kiyatā bhadantopāsaka ekadeśakārī bhavati. yāvat paripūrṇakārīti. eṣa praśno na yujyate. kuto visarjanam iti. iha mahānāmann upāsakaḥ [Tib. 38a] prāṇātipātaṃ prahāya prāṇātipātāt prativirato bhavati. iyatā mahānāmann upāsakaḥ śikṣāyām ekadeśakārī bhavati. viśtareṇa dvābhyāṃ śikṣāpadābhyāṃ prativirataḥ pradeśakārī bhavati. tribhyaḥ prativirataḥ caturbhyo vā yadbhūyaskārī bhavati. paṃcabhyaḥ prativirataḥ paripūrṇakārī bhavatīty etad visarjanaṃ suṣṭhu na yujyate. tanmātraśikṣāksamāṃ praty eṣa praśno yujyate iti. ekasya śikṣāpadasya dvayos tataḥ pareṇa vā kṣamām iti. vināpi saṃvareṇopāsakaḥ prajñapita iti. mahānāmasūtre. yataḥ khalu mahānāmaṃ gṛhī avadātavasana ity evamādinā.

(IV.32d) arhato 'pi mṛduḥ prātimokṣasaṃvaraḥ syād iti. yadi samutthāpakam asya cittaṃ mṛdu syāt. pṛthagjanasyādhimātra iti. yady asyādhimātraṃ cittam iti.

anyatrājñānād iti. dātur grahītuś ca. tadanādaratas tu śaraṇagamanair vinā na syād upāsaka iti.

(IV.33) buddhakarakān iti. buddhaprajñaptihetūn. ata evāha. yeṣāṃ prādhānyena sa ātmabhāvo buddha ity ucyate. anye 'pi hi guṇā aprādhānyenāśritā bhavati. yeṣāṃ vā lābheneti. kṣayajñānādayaḥ saparivārā iti. ādiśabdenānutpādajñānam aśaikṣī ca samyagdṛṣṭir gṛhyate. saparivāragrahaṇenānāsravāḥ paṃca skaṃdhā gṛhyante. rūpakāyasya pūrvaṃ paścāc cāviśeṣād iti. kiṃ. na rūpakāyaṃ [Tib. 38b] śaraṇaṃ gacchatīti saṃbandhaḥ. yādṛśo bodhisattvāvasthāyāṃ rūpakāyas tādṛśaḥ paścād apīti.

lakṣaṇataḥ sarvabuddhān iti. na kaṇṭhoktita ity abhiprāyaḥ. mārgasyāvilakṣaṇatvād iti. laukikasya mārgasya puṇyajñānasaṃbhāralakṣaṇasya lokottarasya ca kṣayajñānādilakṣaṇasyāvilakṣaṇatvāt tulyatvāt. nāyurjātyādilakṣaṇānām. atas tulyalakṣaṇāḥ sarve buddhā iti.

saṃghībhavanty abhedyatvād iti. sadevakenāpi lokena mārgaṃ praty abhedyatvāt saṃghībhavaṃti. samagrarūpā bhavantīti. lakṣaṇata iti. pūrvavad (Abhidh-k-vy 378) vyākhyātavyaṃ. yo 'sau bhaviṣyatīti vistaraḥ. tatra bhagavāṃs trapusabhallikau vaṇijāv āmaṃtrayate sma. etaṃ yuvāṃ buddhaṃ śaraṇaṃ gacchataṃ. dharmaṃ ca. yo 'sau bhaviṣyaty anāgate 'dhvani saṃgho nāma tam api śaraṇaṃ gacchatam iti. yadā saṃgho nāsti tadaivam uktam anāgatam eva saṃgham adhikṛtya. tat kathaṃ sarvasaṃghān asau śaraṇaṃ gacchatīty anena virudhyate. tatpratyakṣabhāvina iti. yat saṃgharatnaṃ tayos bhallikayor dharmacakrapravartanānantaraṃ pratyakṣībhaviṣyatti. tasyodbhāvanārthaguṇataḥ [Tib. 39a] prakāśanārthaṃ sa evādhikṛto bhaviṣyatīty arthaḥ.

śāṃtyekalakṣaṇatvād iti. svaparasāṃtānikānāṃ kleśānāṃ duḥkhasya ca yā śāntiḥ. tal lakṣaṇam asyeti śāntyekalakṣaṇaṃ nirvāṇaṃ. tadbhāvaḥ. tasmāt. asau sarvaṃ nirvāṇaṃ gacchati.

āśrayavipādanād iti. teṣām aśaikṣāṇāṃ ya āśrayo rūpaskandhaḥ. tasya vipādanād vikopanāt tadāśrayiṇo 'pi te buddhakarakā dharmā vipāditā bhavaṃti. śāstraṃ tu naivam iti vistaraḥ. abhidharmaśāstraṃ naivaṃ vācakaṃ. naivaṃ darśakaṃ. aśaikṣā dharmā eva buddha iti. kiṃ tarhi. buddhakarakā iti. ke te buddhakarakāḥ ye buddhatvasya buddhaprajñapteś ca hetavo laukikalokottarā dharmāḥ. te buddha iti. ata āśrayasya laukikapaṃcaskandhalakṣaṇasya buddhatvāpratiṣedhād acodyam evaitat. yad uktaṃ yady aśaikṣā dharmā eva buddhaḥ kathaṃ tathāgatasyāntike duṣṭacittarudhirotpādanād ānantaryaṃ bhavatīti. anyathā hīti vistaraḥ. yady aśaikṣā dharmā buddhaḥ. [Tib. 39b] śaikṣāśaikṣā eva dharmāḥ saṃghaḥ. laukikacittastho na buddhaḥ syān na saṃghaḥ. kasmāt. na hi laukikaṃ aśaikṣā dharmāḥ śaikṣāśaikṣāś ceti. yadi vā śaikṣā dharmā eva buddhakarakā budddhaḥ syāt nāśrayo 'pi. śīlam eva sa bhikṣusaṃvarākhyaṃ bhikṣukarakaṃ bhikṣuḥ syāt. nāśrayaḥ. āha. yady āśrayasyāpi buddhatvaṃ kasmād evam āha śāstre. yo buddhaṃ śaraṇaṃ gacchati. aśaikṣān asau buddhakarakān dharmān śaraṇaṃ gacchatīty aśaikṣadharmān evāvadhārayati. evaṃ vaibhāṣikeṇokte ācāryo dṛṣṭāntena samādhim āha. yathā tu yo bhikṣuṃ pūjayatīti vistaraḥ. yathā tu yo bhikṣuṃ pūjayati śīlamukhena. bhikṣukarakam asau śīlaṃ pūjayati. na ca punaḥ śīlam eva bhikṣuḥ. evaṃ yo buddhaṃ śaraṇaṃ gacchaty aśaikṣamukhena. aśaikṣān asau buddhakarakān dharmāṃ śaraṇaṃ gacchati. na punaḥ svasaṃtānikā aśaikṣā eva dharmā buddhaḥ. tasmād adoṣa eṣaḥ. yo buddhaṃ śaraṇaṃ gacchati. aśaikṣān asau buddhakarakān dharmāṃś charaṇaṃ gacchatīti.

Abhidh-k-vy 379

so 'ṣṭādaśāveṇikān iti. teṣām asādhāraṇatvād ity abhiprāyaḥ.

vāgvijñaptisvabhāvānīti. grahaṇakālam adhikṛtya.

caityavṛkṣāṃs [Tib. 40a] ceti.

caityakalpitā vṛkṣāś caityavṛkṣāḥ. tān iti. ata eveti. yasmād

etac charaṇam āgamya sarvaduḥkhāt pramucyate.

ataḥ sarvasaṃvarasamādāneṣu upāsakādisaṃvarasamādāneṣu dvārabhūtānīty arthaḥ.

(IV.34ab) āpāyikatvāc ca. yasmāc ca kāmamithyācāra ekāṃtenāpāyikaḥ apāyasaṃvartanīyaḥ. na tathābrahmacaryaṃ. akriyāniyamo hy akaraṇasaṃvara iti. akriyāyām akaraṇe niyama ekāṃtatā akriyāniyamaḥ. so 'karaṇasaṃvaraḥ. akaraṇalakṣaṇaḥ saṃvaraḥ. na samādānikasaṃvara ity arthaḥ. sa ca sautrāṃtikanayenāvasthāviśeṣa eva. vaibhāṣikanayena tu śīlāṃgam avijñaptir iti.

(IV.34cd) ya upāsakāḥ saṃta iti vistaraḥ. ye gṛhītapaṃcaśikṣāpadāḥ saṃto bhāryāḥ pariṇayanti vivāhayaṃti. kiṃ tair upāsakais tābhyo 'pi strībhyaḥ saṃvaraḥ pratilabdhaḥ. pratilabdhapūrvaka ity arthaḥ. atha na pratilabdha ity adhikṛtaṃ. vaibhāṣika āha. pratilabdha iti. mā bhūt prādeśika iti sarvāgamyāt prativirateḥ. kāmamithyācārāt prativiramāmīti agamyācārāt prativiramāmi. na tv asmāt saṃtānāgamyācarāt prativiramāmīty abhiprāyaḥ. ata evāha.

na tv atra saṃtāna

iti vistaraḥ.

(IV.35cd) pratikṣepaṇasāvadyam

[Tib. 40b] iti. pratiṣedhasāvadyaṃ. bhagavatpratiṣiddhaṃ karmācarataḥ pāpaṃ bhavati. bhagavacchāsanānādarāt. na tat kliṣṭaṃ yad amadanīyamātrāṃ viditvā pibatīty ābhidhārmikeṇokte. prakṛtisāvadyaṃ madyam iti vinayadharāḥ sādhayaṃti. prakṛtisavadyam upāle sthāpayitveti. prakṛtisāvadyena karmaṇā na cikitsyaḥ. prajñaptisavadyena tu cikitsanīya ity abhiprāyaḥ. śākyeṣu glāneṣu madyapānaṃ nābhyanujñātam. ato gamyate prakṛtisāvadyaṃ tad iti. yadi hi hat prajñaptisāvadyaṃ syāt glānaśākyopasthānāya tad anujñāyate. na cānujñāyate. tena tat prakṛtisāvadyam iti. idaṃ coktaṃ māṃ śāstāram uddiśadbhiḥ śākyamunir naḥ śāstety upadiśadbhiḥ kuśāgreṇāpi madyaṃ na pātavyam iti. prakṛtisāvadyaṃ tad iti bhagavatā tat pratiṣiddhaṃ. na tu madanīyam ity avetya. kuśāgramātrasya madyasyāmadanīyatvāt. āryaiś ceti vistaraḥ. prakṛtisāvadyaṃ (Abhidh-k-vy 380) madyaṃ. janmāṃtaragatair apy āryair anadhyācārāt. prāṇivadhādivad iti sādhanaṃ. kāyaduścaritavacanāc cety [Tib. 41a] aparaṃ sādhanaṃ. prakṛtisāvadyaṃ madyaṃ. kāyaduścaritavacanāt. prāṇivadhādivat. caturvidhaṃ hi nandikasūtrādiṣu kāyaduścaritam uktam. prāṇātipātaḥ adattādānaṃ kāmamithyācāraḥ surāmaireyamadyapramādasthānam iti. utsargavihitasyāpīti vistaraḥ. anena bhagavadvacanasya pūrvāparavirodhaṃ pariharaṃti. kathaṃ. bhadaṃteti vistareṇa madyapānasya sāmānyavacanam utsargaḥ. śākyeṣu glāneṣu madyapānaṃ nābhyanujñātam ity apavāda iti. madyapānaṃ glānāvasthāyām api nānujñātam iti gamyate. apavādaḥ punaḥ prasaṃgaparihārārthaṃ. sakṛtpītaṃ hi madyaṃ vyasanībhavet. uktaṃ hi bhagavatā. trīṇi sthānāni pratiṣedhamāṇasya nāsti tṛptir vā. alaṃtā vā. paryāptir vā. madyam abrahmacaryaṃ styānamiddhaṃ ceti. prasaṃgaparihāraḥ kasmād ity āha. madanīyamātrāniyamāt. saiva hi mātrā dravyakālaprakṛtiśarīrāvasthā apekṣya madanīyā cāmadanīyā ca bhavati. ata eva ca kuśāgrapānapratiṣedha ity atiśayavacanaṃ. tad evaṃ na prakṛtisāvadyam iti manasikṛtvā bhagavatā tatpariharaṇīyam uktaṃ. [Tib. 41b] kiṃ tarhi. prasaṃgadoṣād iti darśitaṃ. āryair anadhyācaraṇaṃ hrīmattvād iti. paṃca śaikṣāṇi balāni sūtre paṭhyaṃte. katamāni paṃca. śraddhābalaṃ vīryabalaṃ hrībalam apatrāpyabalaṃ prajñābalaṃ ceti. ato hrīmattvān na pibaṃti. na tu prakṛtisāvadyatvāt. yadi hrīmattvāt tad anadhyācaraṇam ajñātam udakādivat kasmān na pibaṃtīty ata āha. tena ca smṛtināśād iti. madyaṃ hi pibataḥ kāryākāryasmṛtir naśyatīti. yady evam alpakaṃ tu pibaṃtu. yāvatyā mātrayā smṛtir naśyatīty ata āha. alpakasyāpy apānam. aniyamāt. viṣavad iti. yathā kālaprakṛtiśaktiyogād alpam api viṣaṃ kadācin mārayati. evaṃ madyam api madayatīti. duścaritavacanaṃ pramādasthānatvād iti. madenākuśalaparihārāt. kuśalakaraṇāc ca. atra pramādasthānagrahaṇaṃ nānyeṣv iti. atraiva śikṣāpade pramādasthānagrahaṇaṃ surāmaireyamadyapramādasthānaṃ prahāya surāmaireyamadyapramādasthānāt prativiramāmīti vacanāt. nānyeṣu śikṣāpadeṣu prāṇātipātaviratyādiṣu pramādasthānagrahaṇaṃ. prāṇātipātapramādasthānaṃ prahāya prāṇātipātapramādasthānāt prativiramāmīti [Tib. 42a] pramādasthānaṃ na paṭhyate. kiṃ tarhi. prāṇātipātaṃ prahāya prāṇātipātāt prativiramāmīti. evam adattādānādi yojyaṃ. kasmād ity āha. teṣāṃ prakṛtisāvadyatvāt. teṣāṃ prāṇātipātaviratyādīnāṃ śikṣāpadānāṃ prakṛtisāvadyatvāt. tad uktaṃ bhavati. pramādasthānam etad iti madyapānāt prativirantavyaṃ. na tu prakṛtisāvadyam etad iti. atyāseviteneti vistaraḥ. (Abhidh-k-vy 381) surāmaireyamadyapramādasthānenāsevitena bhāvitena bahulīkṛtena kāyasya bhedān narakeṣūpapadyata iti nandikasūtre vacanāt. atyāsevitena madyapānena durgatigamanābhidhānaṃ tatprasaṃgena madyapānaprasaṃgena abhīkṣṇam ajasram akuśalasaṃtatipravṛtteḥ. akuśalānāṃ yā saṃtatiḥ. tasyāḥ pravṛtteḥ. āpāyikasyāpāyaprayojanasyāpūrvasya karmaṇa ākṣepād āvedhaḥ. yataḥ. vṛttilābhād vā phaladānāya vā pūrvopacitasya karmaṇo maraṇāvasthāyāṃ vṛttilābhaḥ. yataḥ. tasmād ākṣepāt vṛttilābhād vā durgatigamanābhidhānam iti saṃbandhanīyaṃ. annāsava iti. taṇḍulakṛtaḥ. dravāsava iti. ikṣurasādikṛtaḥ. te veti vistaraḥ. surāmaireye kadācid aprāptamadyabhāve [Tib. 42b] . yadā nave bhavataḥ. kadācit pracyutamadyabhāve. yadā atipurāṇe bhavataḥ. ity ato madyagrahaṇaṃ. yadi madanīyaṃ. tato doṣa ity abhiprāyaḥ. pūgaphalakodravādayo 'pīti. ādiśabdena niṣpāvādayo gṛhyaṃte. madyapāne nāmadyatve 'py adoṣaḥ. surāmaireye na bhavata iti. surāmaireyasvabhāvasya madyasya pāne doṣa ity arthaḥ. sarvapramādāspadatvād iti. sarvapramādānāṃ sarvasmṛtipramoṣāṇāṃ prāṇātipātādyakuśalānāṃ hetubhūtānāṃ sthānam āspadaṃ pratiṣṭheti pramādasthānaṃ madyapānam.

(IV.36) yata eko labhyate iti. yato maulādibhyaḥ sattvāsattvākhyebhyaś ca. prātimokṣasaṃvaro labhyate. tataḥ śeṣau dhyānānāsravasaṃvarau. maulaprayogapṛṣṭhebhya iti. maulaprayogapṛṣṭhebhyo 'kuśalebhyaḥ karmabhyaḥ. maulaprayogapṛṣṭhasvabhāvās trayāṇāṃ yathākramaṃ pratipakṣabhūtāḥ prātimokṣasaṃvarākhyā vijñaptyavijñaptayo labhyaṃte. sattvāsattvākhyebhyo vastubhyaḥ prāṇivanaspatyādyadhiṣṭhānalakṣaṇebhyaḥ. prakṛtipratikṣepaṇasāvadyebhyaś ca karmabhyaḥ prāṇātipātavanaspatibhaṃgādilakṣaṇebhyaḥ. tad etad ubhayam apy ubhayādhiṣṭhānaṃ bhavati. prakṛtisāvadyam api sattvādhiṣṭhānam asattvādhiṣṭhānaṃ ca. prajñaptisāvadyam api sattvādhiṣṭhānam asattvādhiṣṭhānaṃ ca. [Tib. 43a] na punar evaṃ grahītavyaṃ. prakṛtisāvadyaṃ sattvādhiṣṭhānaṃ pratikṣepaṇasāvadyam asattvādhiṣṭhānam iti. tatra tāvat prakṛtisāvadyaṃ sattvādhiṣṭhānaṃ prāṇivadhādi. prajñaptisāvadyam api sattvādhiṣṭhānaṃ bhikṣoḥ strīhastādigrahaṇaṃ. sahāgāraśayyādi ca. prakṛtisāvadyam asattvādhiṣṭhānaṃ jātarūpādyapaharaṇaṃ. prajñaptisāvadyam asattvādhiṣṭhānaṃ vṛkṣapattrādicchedo bhikṣoḥ. āhārādiṣu ca vinayokta upadeśaḥ. sattvādhiṣṭhānapravṛttatvād iti. sattvaprajñaptyadhiṣṭhānapravṛttatvād ity abhiprāyaḥ. vartamānā eva hi dharmāḥ sattvaprajñaptyadhiṣṭhānā nātītā nānāgatāḥ. teṣāṃ (Abhidh-k-vy 382) nirupākhyakalpatvāt. ata evāha. nātītānāgatehyaḥ. teṣām asattvasaṃkhyātatvād iti. nanu cāsattvaprajñaptiadhiṣṭhhānapravṛtto 'pi prātimokṣasaṃvaro bhavati. sattvāsattvākhyebhyaḥ prāpyata iti vacanāt. sa cāpy evaṃ na pratiṣidhyate. yathaiva hi sattvākhyebhyo vartamānebhye eva labhyata ity ucyate. tathā vartamānebhya evāsattvākhyebhyo 'pi labhyata iti vaktavyaṃ. vartamānādhiṣṭhanatām eva hy anena vacanenātidiṣati. na prayogapṛṣṭhebhya iti. samāhitāvasthāyām ekāṃtamaulatvāt. asamāhitāvasthāyāṃ ca na saṃvarābhāvāt. kuta eva prajñaptisāvadebhya iti. abhyupagamābhāvāt. sarvakālebhyaś ceti. atītānāgatayor api saṃvarayor lābhāt tatsahabhūcittavat.

ata eveti. yasmād [Tib. 43b] ete saṃvarā evaṃ labhyaṃte. yathā vistareṇoktam. ataś catuṣkoṭikaṃ kriyate. vistara iti. saṃti tāni skandhadhātvāyatanāni. yebhyo dhyānānāsravasaṃvarau labhyete. na prātimokṣasaṃvaraḥ. saṃti tāni. yebhyaḥ prātimokṣasaṃvaro na dhyānānāsravasaṃvarau. saṃti tāni. yebhya ubhayaṃ labhyate. saṃti tāni. yebhyo nobhayaṃ labhyata iti. vistarārthaḥ. prathamā koṭiḥ. vartamānebhyaḥ prāṇātipātādikarmapathaprayogapṛṣthebhyaḥ pratikṣepaṇasāvadyāc ca vṛkṣabhaṃgādikād yaḥ saṃvaraḥ. sa prātimokṣasaṃvaraḥ.

sarvobhayebhya

iti vacanāt. prayogapṛṣṭhatvāt tu na dhyānānāsravasaṃvarau. dvitīya. atītānāgatebhyo maulebhyaḥ karmapathebhyaḥ prāṇātipātādibhyaḥ kāyavācikebhyaḥ saptabhyaḥ saṃvaro yaḥ. tau dhyānānāsravasaṃvarau.

maulebhyaḥ sarvakālebhya

ity vacanāt. na prātimokṣasaṃvaraḥ. atītānāgatatvāt. tṛtīyā. pratyutpannebhyaḥ maulebhyaḥ karmapathebhya iti. pratyutpannakarmapathatvāt prātimokṣasaṃvaro bhavati. maulakarmapathatvāc ca dhyānānāsravasaṃvarau. caturthī atītanāgatebhyaḥ sāmaṃtakapṛṣṭhebhya iti. atītānāgatatvān na prātimokṣasaṃvaraḥ. sāmaṃtakapṛṣṭhatvān na dhyānānāsravasaṃvarau [Tib. 44b] svasaṃtāne vartamānebhyaḥ karmapathebhyaḥ saṃvaro na yujyata iti paśyann āha. na tu saṃvaralābhakāle vartamānāḥ karmapathāḥ saṃtīti. vartamānādhiṣṭhānebhyas tebhyaḥ karmapathebhya iti vaktavyam iti śikṣayaty ācāryaḥ. yato vastunaḥ prativiramati. tasya vartamānatvāsaṃbhavāt. nātītavartamānānām iti. utpannatvād eṣāṃ saṃvaraṇaṃ na yujyate. na hy utpannānām anutpattiḥ śakyate kartuṃ. anāgatānāṃ tu śakyata iti. teṣām eva saṃvaraṇaṃ yujyata ity ācāryābhiprāyaḥ (Abhidh-k-vy 383). vaibhāṣikāṇāṃ tu tathāvacane 'yam abhiprāyo lakṣyate. prāṇātipātādiprayogamaulapṛṣṭhānāṃ yathākramaṃ saṃvaraṇāya prātimokṣasaṃvaraprayogamaulapṛṣṭhāni pravartaṃte. naitāni pravartiṣyaṃta iti. arthata evaitāni pratipakṣabhūtāni tāni rundhantīvotpadyaṃte. prayogaḥ prayogam evaṃ bhavītīva tvām ahaṃ saṃvṛṇomi. mā tvam utthā iti. evaṃ yāvat. pṛṣṭhaḥ pṛṣṭham evaṃ bravītīveti yojyaṃ. tathā skandhadhātvāyatanānāṃ karmapathaprayogamaulapṛṣṭhasvabhāvānāṃ vartamānānāṃ rundhāno vartamānebhyas tebhyo labhyate. prātimokṣasaṃvara ity ucyata iti. tasmān naivaṃ vaktavyam iti.

(IV.37) kaścit sarvebhya iti vistaraḥ. bhikṣusaṃvaraḥ sarvebhyaḥ karmapathebhyo labhyate. sarvakarmapathā varjanīyā ity arthaḥ. kaścic caturbhyaḥ. tato 'nyaḥ. [Tib. 44b] tato bhikṣusaṃvarād anyaḥ. saṃvaraḥ śrāmaṇerādisaṃvaraś caturbhya evāṃgebhyo labhyate. kāyikebhyaḥ prāṇātipātādibhyas tribhyo vācikāc ca mṛṣāvādāt. yady alobhādveṣāmohāḥ kāraṇānīti. saṃvarakāraṇāni dvihdā iṣyaṃte. alobhādveṣāmohā vā kāraṇāni. mṛdumadhyādhimātrāṇi vā cittānīti. yadi pūrvaḥ paryāyo 'bhiprīyate. sarvaiḥ kāraṇair alobhādisvabhāvair labhyate saṃvaraḥ. kuśale samutthāpake cetasi teṣāṃ yugapat bhāvāt. yadi mṛdvādīni cittāni kāraṇānīṣyaṃte. ekena kāraṇena labhyate. teṣām ayugapat bhāvāt. paścimaṃ paryāyam iti. mṛdvādikāraṇapakṣaṃ. asti saṃvarasthāyīti vistaraḥ. sarvasattveṣu saṃvṛtaḥ sarvasattvānugate kalyāṇāśaye sati saṃvarotpatteḥ. na sarvāṃgair upāsakādisaṃvarasya sarvāṃgāprativiratatvāt. na sarvakāraṇair mṛdvādīnāṃ kāraṇatvena yugapad asaṃbhavāt. bhikṣusaṃvaras tu sarvāṃgair api. sarvāṃgaprativiratatvāt. yas trividhena cittena trīn saṃvarān samādatta iti. tadyathā mṛdunā cittena upāsakasaṃvaraṃ samādatte. madhyena śrāmaṇerasaṃvaram. [Tib. 45a] adhimātreṇa bhikṣusaṃvaram iti. sarvakāraṇaiś ca na tu sarvāṃgair iti. upāsakādisaṃvarāṇām ekaikasya mṛdvādyekaikakāraṇatvāt. tathā gṛhṇata iti. paṃcaniyamakriyayā gṛhṇataḥ.

katham aśakyebhya iti. ye haṃtum eva na śakyāḥ. tebhyo 'śakyebhyaḥ sattvebhyaḥ kathaṃ saṃvaralābhaḥ. atrācāryaḥ samādhim āha. sarvasattvajīvitānupaghātādhyāśayenābhyupagamād iti. sarvasattvānāṃ jīvitasyānupaghātenādhyāśayena saṃvarābhyupagamāt. vaibhāṣikā apy asyaiva praśnasya parihārāṃtaram āhuḥ. yadi punaḥ śakyebhya eveti vistaraḥ. cayāpacayayuktaḥ syāt. śakyatām āgateṣu satteṣu saṃvaraś cīyeta. asakyatām āgateṣv apacīyeta. (Abhidh-k-vy 384) śakyāśakyānāṃ manuṣyādidevādīnām itaretarasaṃcārāt. devādayo manuṣyādīn saṃcaraṃti. manuṣyādayaś devādīn iti. imaṃ vaibhāṣikaparihāraṃ sāvakāśaṃ paśyann ācārya āha. naivaṃ bhaviṣyatīti vistaraḥ. naivaṃ cayāpacayayuktaḥ saṃvaro bhaviṣyati. kathaṃ kṛtvā. yathā hy apūrvatṛṇādyutpattau. śoṣe vā tṛṇādīnāṃ. yady api tṛṇādibhyo 'pi saṃvaro labhyate. tathāpi saṃvarasya vṛddhihrāsau na bhavataḥ. [Tib. 45b] evaṃ śakyāśakyasaṃcāre 'pi na syātāṃ vṛddhihrāsau cayāpacayāv ity arthaḥ. tasmāc chakyebhya eva saṃvaro labhyate. na cāyaṃ doṣaḥ syād iti. vaibhāṣikā āhuḥ. na sattvānām iti vistaraḥ. na tad evaṃ. yathā hy apūrvatṛṇādyutpattāv iti vistareṇa yad uktaṃ. kiṃ kāraṇaṃ. sattvānāṃ pūrvaṃ saṃcārāt paścāc ca bhāvāt. tṛṇagulmalatādīnāṃ pūrvaṃ paścāc cābhāvāt. ato na tṛṇādidṛṣṭāṃtena cayāpacayadoṣo nivāryate. evaṃ vaidharmyamātram uktaṃ. na sādhyasādhanārtha iti. ācāryaḥ punar āha. yadā parinirvṛtā na saṃty eveti vistaraḥ. tasmāt pūrvaka eva hetuḥ sādhur iti. sarvasattvajīvitānupaghātādhyāśayenābhyupagamād iti. ata śakyāśakyebhyaḥ saṃvaro labhyata iti siddhaṃ. evaṃ tarhi yadi sarvasattvebhyo labhyate prātimokṣasaṃvaraḥ. pūrvabuddhaparinirvṛtebhyas tasyālābhāc chīlanyūnatā syāt. sattvānāṃ pūrvebhyo nyūnatvāt. ācārya āha. sarveṣāṃ buddhānāṃ pūrvaṃ paścāc cotpannānām aviśeṣeṇa sarvasattvebhyo lābhāt. yadi hi te py aparinirvṛtā abhaviṣyan. saṃprati tebhyo 'pi te 'lapsyaṃta iti.

sarvakarmapathebhya iti. kāyikavācikebhyaḥ. nāsti hi vikalenāsaṃvareṇeti. prāṇātipātenaiva [tib 46a] nādattādānenety evamādi. mṛdunaivāsaṃvareṇa samanvāgata iti. pūrvapratilabdhatvāt. adhimātrayā tu prāṇātipātavijñaptyā. kiṃ. samanvāgata iti vartate. na vipākaphalaviśeṣa iti. evaṃ madhyādhimātreṇa yojyam iti. yo madhyena cittenāsaṃvaraṃ pratilabhate. so 'dhimātreṇāpi cittena prāṇino jīvitād vyavaropayan madhyenaivāsaṃvareṇa samanvāgato bhavati. adhimātrayā tu prāṇātipātavijñaptyā. evaṃ yo 'dhimātreṇa yāvad adhimātreṇaivāsaṃvareṇa samanvāgato bhavati. adhimātrayā ca prāṇātipātavijñaptyā. ittham api ca yojyaṃ. yo 'dhimātracittenāsaṃvaraṃ pratilabhate. sa mṛdunāpi cittena prāṇino jīvitād vyavaropayan adhimātrenaivāsaṃvareṇa samanvāgato bhavati. mṛdvyā tu prāṇātipātavijñaptyety evamādi.

nāgabaṃdhā hastipakāḥ. vāgurikā iti. paṃpā nāma prāṇijātir vāgurākhyā. tāṃ ghnantīti vāgurikāḥ. arthata āsaṃvarikā iti. rājānaś cādhikaraṇasthāś ca (Abhidh-k-vy 385) daṇḍanetṛtvād ihāpaṭhitā api āsaṃvarikā eva draṣṭavyāḥ. evam anye 'pi yojyā iti. kurkuṭāṃ ghnaṃtīti. kaurkuṭikā ity evamādīni. yuktas tāvad iti vistareṇoktvā yāvat katham asaṃvaraḥ sarvasattvedhyo yujyata iti praśnite. vaibhāṣikaḥ parihāram āha. mātrādīn api hīti vistaraḥ. ācārya āha. na hi tāvat [Tib. 46b] ta eva ta iti. te mātrādaya iti jānānā hanyur ity aghātyebhyas tebhyo 'saṃvaraḥ kathaṃ yujyate. kiṃ cāryībhūtānāṃ punaḥ paśūbhavituṃ nāsty avakāśaḥ. teṣām urabhrādyupapattyasaṃbhavāt. tebhyaḥ katham asaṃvaraḥ syāt. yadi vānāgatātmabhāvāpekṣayā urabhrādayo bhaviṣyaṃtīti vartamānān mātrāder asaṃvaraḥ syāt. urabhrān api te aurabhrikāḥ putrībhūtān anāgate janmani sarvathā na hanyur iti. na syāt tebhya urabhrebhyo 'saṃvaraḥ. vaibhāṣika āha. kathaṃ hi nāma jighāṃsatām iti vistaraḥ. ācārya āha. etan mātrādiṣu samānam iti vistaraḥ. kathaṃ hi nāmājighāṃsatāṃ putrādibhūtānām aurabhrikādīnāṃ tebhyo mātrādibhyaḥ syād asaṃvara iti.

vikalaḥ karmapathāṃgataḥ. prādeśiko 'pi syāt. ekasyāpy aṃgasya aviramāt. sattvadeśakālasamayaniyamayogena pradeśaviratatvāt. saṃvaraś ca tathaiva. vikalo 'pi prādeśiko 'pi syāt. anyatrāṣṭavidhāt pūrvoktāt prātimokṣasaṃvarāt. kasmād ity āha. tanmātraśīladauḥśīlyapratibandhād iti. asaṃvaras tanmātraṃ śīlaṃ pratibadhnāti. saṃvaraś ca tanmātraṃ dauḥśīlyaṃ pratibadhnātīti.

(IV.38) tatkulīnair iti. āsaṃvarikakulīnaiḥ.

kṣetrādānādarehanād [Tib. 47a]

iti. ādareṇa īhanaṃ kriyāraṃbhaḥ. kṣetraṃ cādānaṃ cādarehanaṃ ceti samāsaḥ. tasmād avijñaptir utpadyate. tithīti vistaraḥ. tithibhaktaṃ. yāvad ardhamāsabhaktam ity arthagatiḥ. ādiśabdena maṇḍalakaraṇādi gṛhyate. ādareṇa vā tadrūpeṇeti.tīvrakleśatayā. tīvraprasādatayā cety arthaḥ.

(IV.39, 40) samādānaviruddhavijñaptyutpādād iti. yāvajjīvaṃ prāṇātipātādibhyaḥ prativiramāmīti yat samādānaṃ. tena viruddhāyā vijñapter utpādāt. iti prathamena kāraṇena prātimokṣasaṃvaratyāgaḥ. āśrayatyāgād iti. yenāśrayeṇa saṃvaro gṛhītaḥ. tasya tyāgān maraṇād iti. dvitīyena kāraṇena tattyāgaḥ. āśrayavikopanād iti. yādṛśenāśrayeṇa saṃvara upāttaḥ. tādṛśo na bhavati. vikopanāt. iti tṛtīyena kāraṇena tattyāgaḥ. nidānacchedād iti. nidānaṃ kuśalamūlāni. tasya cchedāt. caturthena kāraṇena tattyāgaḥ. tāvad evākṣepāc ceti. upavāsasaṃvarasyāhorātram ākṣepaḥ. iti paṃcamena kāraṇena tasyopavāsasaṃvarasya tyāgaḥ. pūrvoktaiś ca caturbhiḥ kāraṇair iti.

patanīyena ceti. ebhiś ca yathoktaiḥ paṃcabhiḥ kāraṇaiḥ patanīyena ceti. (Abhidh-k-vy 386) pataṃty aneneti patanīyaṃ. tac caturvidhaṃ. abrahmacaryaṃ. yathoktapramāṇam adattādānaṃ. [Tib. 47b] manuṣyavadhaḥ. uttarimanuṣyadharmamṛṣāvādaś ceti.

dhanarṇavat tu kāśmīrair āpannasyeṣyate.

āgamād yuktitaś ca. tatrāyam āgamaḥ. vinaya uktaṃ. duḥśīlaś cet bhikṣur bhikṣuṇīm anuśāsti. saṃghāvaśeṣam āpadyata iti. āpannapārājiko hi bhikṣur duḥśīlo 'bhipretaḥ. nānāpannapārājikaḥ. prakṛtisthaḥ śīlavān iti viparyayeṇa vacanād ato 'vagamyate. asty asya duḥśīlasyāpi sato bhikṣubhāvaḥ. yasmāt saṃghāvaśeṣam āpadyata ity uktam iti. yuktir api na hy ekadeśakṣobhāt sakalasaṃvaratyāgo yukta iti. na maulīm apy āpattim āpannasyeti. patanīyām apy āpattim āpannasyety arthaḥ. naiva cānyāpattim iti. saṃghāvaśeṣādikaṃ. āviṣkṛtāyām iti. deśitāyāṃ.

yat tarhi bhagavatoktam iti vistareṇa yāvat parājitam iti. tat katham iti vākyādhyāhāraḥ. paramārthabhikṣutvaṃ saṃdhāyaitad uktam iti. satyadarśanabhavyatvena tasyāpannasya paramārthabhikṣutvāprāpteḥ. bahukleśebhyo nandaprabhṛtibhyaḥ. maulyāpy āpattyā na bhikṣutvaṃ naśyatīti viditvā tāṃ kuryur iti vākyārthaḥ [Tib. 48a] saṃjñābhikṣur iti. yasyānupasaṃpannasya bhikṣur iti nāma. pratijñābhikṣur iti. abrahmacaryādipravṛttau duḥśīlaḥ. bhikṣata iti bhikṣur iti. yācanakaḥ. bhinnakleśatvād bhikṣur iti. arhan. asmiṃs tv artha iti. yat yat bhagavatoktam abhikṣur bhavaty aśramaṇa iti vistareṇa. etasminn arthe. yathoktebhyaś caturbhyo bhikṣubhyo 'nya evāyaṃ paṃcamo jñapticaturthopasaṃpanno bhikṣur iti. yad apy uktaṃ paramārthabhikṣutvaṃ saṃdhāyaitad uktaṃ. tat pratyāha. na cāsau pūrvaṃ paramārthabhikṣur āsīt. yataḥ paścād abhikṣur bhavet. abhikṣur bhavaty aśramaṇa iti vacanāt. ity upamāṃ kurvateti. mastakacchinnatālopamāṃ kurvatā śāstraiva datto 'nuyoga iti saṃbaṃdhanīyaṃ. parihṛtaḥ praśna ity arthaḥ. ekagrāsaparibhoga āhārasya. ekapārṣṇipradeśaparibhogo vihārasyeti sambhdhaḥ. sarvabhikṣusaṃbhogabahiṣkṛtaś ca śāstreti. sarvasmāt bhikṣubhis saha saṃbhogād ekapaṃktibhojanādikād bahiṣkṛto buddhena. nāśayata kāraṇḍavakam iti. kāraṇḍavako yavākṛtitvād yavas tṛṇaviśeṣaḥ. yo yavadūṣīty ucyate. evam asāv abhikṣur bhikṣvākṛtir [Tib. 48b] iti. kaśaṃbakam nāma pūtikāṣṭham. evam asau pūtibhūto bhikṣuḥ. taṃ śīlavatsaṃghād yūyam apakarṣateti bhagavāṃ (Abhidh-k-vy 387) bhikṣūn ājñāpayāmāsa. athotplāvinaṃ vāhayateti. utplāvī nāma vrīhimadhye 'bhyaṃtarataṇḍulahīno vṛīhir eva. tathāsau śīlasārahīno bhikṣvākṛtiḥ. taṃ pravāhayata. niṣkrāmayatety arthaḥ. mārgajinaḥ śaikṣo 'śaikṣaḥ. mārgadaiśiko buddhaḥ. mārge jīvati śīlavāṃ bhikṣur mārganimittaṃ jīvanāt. mārgadūṣī duḥśīlaḥ. idam atrodāharaṇaṃ. dagdhakāṣṭheti vistaraḥ. yathā yad dagdhaṃ. na tat kāṣṭhaṃ. pūrvakāṣṭhākṛtimātrāvaśeṣasādharmyāt. tad dagdhaṃ kāṣṭham ity ucyate. hradaś ca śuṣko 'pi hrada ity ucyate. śukanāsā gṛhādiṣu rūpakārakṛtā. śukanāsākṛtitvāc chukanāsety ucyate. evam asau bhikṣvākṛtisāmānyamātrāvaśeṣāc chramaṇa uktaḥ. pūtibījam aṃkurājanakatvād abījam api bījam ity ucyate. tadākāramātrāvaśeṣatvād alātacakraṃ cakram iti. cakrākṛtitvāt. mṛtasattvaś cāsattvo 'pi sattva ity ucyate. sattvākṛtimātrāvaśeṣatvāt. tadvad eṣa draṣṭavyaḥ. śikṣādattako nāma bhikṣur adhimātrarāgatayā [Tib. 49a] striyā abhrahmacaryaṃ kṛtvā. tadanaṃtaram eva jātasaṃvegaḥ kaṣṭaṃ mayā kṛtam ity ekasminn api praticchādanacitte 'nutpanne bhikṣusaṃgham upagamyāviṣkarotīdaṃ mayā pāpaṃ kṛtam iti. sa āryasaṃghopadeśāt sarvabhikṣunavakāṃtikatvādi daṇḍakarma kurvāṇaḥ śikṣādattaka ity ucyate. tad yadi dauḥśīlyād abhikṣur eva syāt. sa na syāt. na hi tasya punar upasaṃpādanaṃ kriyate. bhikṣuś ca sa vyavasthāpyate. tasmān na dauḥśīlyād abhikṣutvam iti. na brūma iti vistaraḥ. na vayaṃ brūmaḥ. sahādhyāpattyā abrahmacaryād eva sarvaḥ pārājiko bhavati. kiṃ tarhi. praticchādanacittena. kiṃ na punaḥ pravrājyate. anikṣiptaśikṣa ity adhyāhāryaṃ. tīvrānapatrāpyavipāditatvāt. tīvreṇānapatrāpyeṇa vipāditāsya saṃtatiḥ. tasyāḥ saṃtater evaṃ vipāditatvāt saṃvarasyābhavyatvaṃ. tasmān na punaḥ pravrājyata ity adhikāraḥ. na tu khalu bhikṣubhāvāpekṣayā. na tu khalu tasya bhikṣubhāvo 'stīty apekṣayā na pravrājyate. tathā hy asau parājayiko nikṣiptaśikṣo pi na pravrājyate. tīvrānapatrāpyavipāditatvāt saṃtateḥ.

(IV.41) dhyānāptam

iti. rūpasvabhāvaṃ kuśalam arūpasvabhāvaṃ cābhipretaṃ. ata eva ca sarvam eveti vyācaṣṭe. dvābhyām iti. upapattito vā. parihāṇito vā. [Tib. 49b] tenāha upapattito veti vistaraḥ. ūrdhvam upapadyamāno 'dharaṃ parityajati. adhaś copapadyamāna uparibhūmikam iti. parihāṇito vā samāpatteḥ tatsamāpattisaṃgṛhītaṃ kuśalaṃ tyajyate. nikāyasabhāgatyāgāc ca kiṃcid iti. nirvedhabhāgīyaṃ yat pṛthagjanāvasthāyām utpāditaṃ yāvat kṣāṃtir iti. tad asaty api bhūmisaṃcāre nikāyasabhāgatyāgena tyajyate. yadā kāmadhātau mṛtvā tatraivopapadyate (Abhidh-k-vy 388). vakṣyati hi

bhūmityāgāt tyajaty āryas tāny anāryas tu mṛtyuta

iti. pūrvako mārga iti. prayogānaṃtaryavimuktimārgasvabhāvaḥ pratipannakamārgaḥ. phalaṃ phalaviśiṣṭo veti. uttaro mārgo 'dhikṛtaḥ. tadyathā 'nāgāmī yady anāgāmiphalāt parihīyate. tenānāgāmiphalam uttaro mārgas tyajyate. yadi tv anāgāmī dvitīyaṃ dhyānaṃ labhate. tasmāc ca parihīyate. sa tasya phalaviśiṣṭo mārgo dvitīyadhyānabhūmikas tyajyate.

(IV.42ab) hetupratyayabaleneti. sabhāgahetubalena. parato ghoṣabalena cety arthaḥ. dhyānasaṃvaraṃ vā labhata iti. anāsravasaṃvaraṃ vā labhata iti nocyate. dhyānasaṃvarapūrvotpādenaiva tattyāgāt. akaraṇāśnyata iti. etat karma na kariṣyāmīty āśayato 'pi śastrajālatyāge vinā saṃvaragrahaṇenāsaṃvaracchedo na bhavati. tadyathā roganidānaparihāre 'pi tasya pravṛddhasya rogasyauṣadhena vinā [Tib. 50a] vinivṛttir na bhavati. tadvat. tad uktaṃ bhavati. asaṃvaratyāgecchāyāṃ saṃvaro grahītavyo nānyatheti. tallābhasyeti. asaṃvaralābhasya.

(IV.42cd) katham avijñaptir iti. vijñaptir apīti vaktavyaṃ. svasamutthāpitāyā atītāyā vijñaptes tatkāla eva prāpticchedāt.

vegādānakriyārthāyurmūlacchedais tu madhyama

iti ca paṭhitavyaṃ. naivasaṃvaranāsaṃvara ity arthaḥ. athāpy avijñaptir api kevalocyate. tatra vijñapter avacane kāraṇaṃ vaktavyam ity ucyate. vijñapter anāvaśyakatvāt. tathā hi vakṣyati.

aśubhāḥ ṣaḍ avijñaptir dvidhaika

iti. avijñaptivacanena ca vijñaptivacanasiddhes tadavacanaṃ.

anye tv āhuḥ. na niruddhāyā naivasaṃvaranāsaṃvarasaṃgṛhītāyā vijñapter anubaṃdhinī prāptir ity ata etadavijñapter eva tyāgakāraṇam ucyata iti.

kuṃbhakāracakreṣugativad iti. yathā kuṃbhakāracakrasya iṣoś ca gatiḥ. yena kāraṇena saṃskāraviśeṣeṇa ākṣipto bhavati. tasya cchedāt sāpi cchidyate. tadvat. alaṃ samādāneneti pratyākhyānavacanena. yathāsamāttam akurvata iti. tadyathā buddham avanditvā. maṇḍalakam akṛtvā vā [Tib. 50b] na bhokṣya iti. tad akṛtvā bhuṃjānasya sā madhyamā avijñaptiś chidyate. yaṃtrajālādīti ādiśabdena śastraviṣādi gṛhyate. kuśalamūlāni samucchettum (Abhidh-k-vy 389) ārabhata iti. kuśalamūlasamucchedaprāraṃbhāvasthāyām eva cchidyate. na samucchedāvasthayām iti darśayati.

(IV.43) kuśalarūpam

iti. arūpagrahaṇaṃ rūpacchedasyoktatvāt.

mūlacchedordhvajanmata

iti. atra vairāgyataś ca kiṃcid iti vaktavyaṃ. yathā kuśalaṃ daurmanasyendriyam iti. sarvam eveti. kāmarūpārūpyāvacaraṃ. yaḥ prahāṇamārga iti. darśanamārgo bhāvanāmārgaś ca. laukiko vā lokottaro vā yathāsaṃbhavaṃ. asau saparivāra iti. asāv upakleśaprakāraḥ satatsahabhūprāptyanucaraḥ upakleśaprakārasyeti grahaṇaṃ kleśasyāpy upakleśatvena sarvasaṃgrahārthaṃ. tathā hi śāstra uktaṃ. ye yāvat kleśā upakleśā api te syur upakleśā na kleśa iti.

(IV.44, 45) ubhayāśraya iti vistaraḥ. strīpuruṣāśayasya kleśasyādhimātratayā. pratisaṃkhyānasya tatpratipakṣabhāvanālakṣaṇasyākṣamatvāt. tīvrasya ca hrīvyapatrāpyasyābhāvād eṣāṃ saṃvaro nāstīti. pratidvaṃdvabhāvād iti. yasmāt saṃvarasyāsaṃvaraḥ [Tib. 51a] pratidvaṃdvabhūtaḥ. tasmāt yatraiva saṃvaraḥ. tatraivasaṃvara iti. teṣāṃ ṣaṇḍhādīnām asaṃvarābhāvo dvitīyaṃ kāraṇaṃ. samādānasamādhyabhāvād iti. samādānabhāvāt prātimokṣasaṃvaro nāsti. samādhyabhāvāc ca dhyānānāsravaṣaṃvarau na staḥ. tadabhāvas tu māṃdyena kuśaleṣv avyutpatteḥ. pāpakriyāśayābhāvāc cāsaṃvaro nāsti. yadyogād yadvipādanāc ceti. yena hrīvyapatrāpyeṇa yogād yasya hrīvyapatrāpyasya vipādanāc ca. yathākramaṃ saṃvarasaṃvarau syātāṃ. tat tīvraṃ hrīvyapatrāpyam āpāyikānāṃ nāstīti. yady āpāyikānāṃ saṃvarāsaṃvarau na staḥ. yat tarhi sūtra uktam iti yistaraḥ. tat kathaṃ. prātimokṣasaṃvaro manuṣyāṇām eva. na devānām. asaṃvegāt. dhyānānāsravasaṃvarau tu hetukarmadharmabhāvanād yathāsaṃbhavaṃ.

(IV.46ab) tatkālam atyaṃtaṃ ceti. yad iṣṭavipākaṃ. tat tatkālaṃ. duḥkhaparitrāṇāt kṣemaṃ. yan nirvāṇaprāpakaṃ. tad atyaṃtaṃ duḥkhaparitrāṇāt kṣemaṃ. parinirvṛtasya yan nityakālaṃ duḥkhaṃ nāsti.

(IV.46cd, 47) nanu ca trīṇi dhyānāni seṃjitāny uktāni bhagavatā. yad atra vitarkitam vicāritam ity evam ādi. idam atrāryā iṃjitam ity āhur iti. ādiśabdena dvitīya uktaṃ. yad atra prītir avigatā. idam atrāryā iṃjitam āhuḥ. tṛtīye 'pi yad atra sukhaṃ [Tib. 51b] sukham iti cetasa ābhogaḥ. idam atrāryā iṃjitam ity āhur iti. atha kasmāt sarvam eva rūpārūpyāvacaraṃ kuśalaṃ karmāniṃjyam (Abhidh-k-vy 390) uktam ity āha. āniṃjyapratyayagāminam iti. āniṃjyānukūlabhāginaṃ. akaṃpyānukūlabhāginaṃ mārgam ārabhyety arthaḥ. kiṃ punaḥ kāraṇaṃ samādhisapakṣālatayā seṃjitam evānyatrāniṃjyam uktam ity āha.

tadbhūmiṣu yataḥ karma vipākaṃ prati neṃjatīti.

bhogādi saṃvartanīyam iti. bhogo dravyasaṃpat. ādiśabdena saurūpyasausvaryādi gṛhyate. tad eveti vistaraḥ. yat tad deveṣu vipacyeta. tat bahulīkṛtam evaṃ śīlamayaṃ bhāvanāmayaṃ. tasya caivaṃ bhavati. aho batāhaṃ devasubhagānāṃ manuṣyasubhagānāṃ vā sabhāgatāyām upapadyeyeti. yāvat sa tatra upapadyata iti.

(IV.48-50) kāmadhātus trīṇi ca dhyānānīti. kṃadhātuprathamadhyānayoḥ [Tib. 52a] kāyikaṃ sukhaṃ caitasikaṃ ca saumanasyaṃ sukhā vedanā. dvitīye dhyāne saumanasyaṃ sukhā vedanā. tṛtīye dhyāne caitasikaṃ sukham iti. tadbhāvajñāpanārtham iti. tacchabdena duḥkham abhisaṃbadhyate. tasya duḥkhasya kāmadhātāv evāstitvajñāpanārtham ihagrahaṇaṃ. sasaṃbhārair iti. saṃbhriyate utpādyate 'neneti saṃbhāraḥ. indriyaviṣayāśrayalakṣaṇaḥ. tena sasaṃbhārā vedanā phalaṃ.

dhyānāṃtaravipākata

iti. dhyānāṃtarakarmaṇo dhyānāṃtarotpattau vipākena veditena bhavitavyaṃ. tatra sukhā duḥkhā vā vedanā nāsti. nāsti. tasmād asyāduḥkhāsukhā vedanā vipāka iti. caturthād dhyānād adho 'py aduḥkhāsukhavedanīyaṃ karmāstīti. dhyānāṃtare vā kasyacit karmaṇo 'nyasya vipāko vedanā na syān na saṃbhavati. na hi sukhavedanīyasya maulaprathamadhyānabhūmikasya karmaṇo dhyānāṃtare sa vipāka iti yujyate vaktuṃ. savitarkatvena dhyānāṃtarato maulasya nihīnatvāt. nāpi kāmāvacarasya duḥkhavedanīyasya karmaṇo bhūmyaṃtaratvāt. ata eva caturthadhyānādibhūmikasya. tato vītarāgatvāc ca.

Abhidh-k-vy 391

etaddoṣaparijihīrṣayā dhyānāṃtarakarmaṇo dhyāna eva sukhendriyaṃ vipāka ity eke bruvate.

[Tib. 52b] naiva tasya dhyānāṃtarakarmaṇo vedanā vipākaḥ. kiṃ tarhi rūpādīty apare. kiṃ teṣāṃ dhyānāṃtaropapattau vedanā nāsti. asti. na tu sā vipākasvabhāvā. kiṃ tarhi. naiṣyandikīti.

atrācārya āha. tadetad ucchāstraṃ. yad etad uktaṃ. dhyānāṃtarakarmaṇo dhyāna eva sukhendriyaṃ vipāka iti. yac coktaṃ. naiva tasya vedanā vipāka iti. tad etad ubhayam apy ucchāstraṃ. tat pratipādayann āha. śāstre hi paṭhitam iti vistaraḥ. avitarkasya karmaṇa iti. dhyānāṃtarakarmaṇa ity arthah. ataḥ kuśalasyāvitarkasya karmaṇaś caitasiky eva vedanā vipāko vipacyata ity avadhāraṇān na tasya karmaṇo dhyāna eva sukhendriyaṃ vipāko nāpi vedanāto 'nya iti gamyate. avitarkaṃ hi karma dhyānāṃtarāt prabhṛty ūrdhvam iti.

apūrvacarama

iti. na pūrvaṃ na paścāt. yugapad ity arthaḥ. sukhavedanīyasya rūpam iti cakṣurādikaṃ. duḥkhavedanīyasya cittacaittā iti. paṃcavijñānakāyikāḥ. daurmanasyasyāvipākatvāt. aduḥkhāsukhavedanīyasya cittaviprayuktā iti. jīvitendriyādayaḥ [Tib. 53a] na hi kāmadhātor anyatreti. duḥkhavedanīyasya karmaṇo 'nyatrabhāvāt.

kim idānīṃ tad iti. aduḥkhāsukhavedanīyaṃ. evaṃ tarhīti vistaraḥ. yady adho 'pi caturthād dhyānād aduḥkhāsukhavedanīyaṃ karmāsti kuśalaṃ.

sukhavedyaṃ śubhaṃ dhyānād ā tṛtīyād

ity asya virodhaḥ. na hi kevalaṃ sukhavedanīyaṃ kuśalam ā tṛtīyād dhyānāt. kiṃ tarhi. aduḥkhāsukhavedanīyam apy astīti. iṣṭavipākaṃ ca kuśalam ity asya virodhaḥ. na hi kevalam iṣṭavipākaṃ kuśalam iṣṭāniṣṭaviparītavipākam api kuśalam astīti. bāhulika eṣa nirdeśa iti. bāhulyenaivaṃ nirdiṣṭam ity arthaḥ.

sukhavedyaṃ śubhaṃ dhyānād ā tṛtīyād

iti. iṣṭavipākaṃ ca kuśalam iti.

katham punar avedanāsvabhāvam iti. sukham anubhūyate. na karmety evam abhisamīkṣya pṛcchati. sukhavedanāhitaṃ sukhavedanīyam iti. sukhavedanotpattyanukūlam ity arthaḥ. sukho 'sya vedanīya iti veti. sukho 'sya vipāko 'nubhavanīya ity arthaḥ. snānīyakaṣāyavad [Tib. 53b] iti. yathā yena snāti. sa snānīyaḥ kaṣāyaḥ. evaṃ yena sukhaṃ vipākaṃ vedayate. tat karma (Abhidh-k-vy 392) vedanīyaṃ. sukhasya vipākasya vedanīyaṃ karma sukhavedanīyaṃ. karaṇe 'pi kṛtyavidhānāt. etad evaṃ duḥkhavedanīyam iti. duḥkhavedanāhitaṃ duḥkhavedanīyam iti vistarṇa pūrvavad yojyaṃ. evam aduḥkhāsukhavedanīyam api.

svabhāvavedanīyateti. svabhāvavedanānubhavalakṣaṇena vedanīyasvabhāvaḥ. evaṃ yāvat saṃmukhībhāvena vedanīyateti yojyaṃ. sukhavedanīyaḥ sparśa iti. sukhavedanāhitaṃ sukhaṃ vedanīyam asminn iti sukhavedanīyaḥ sparśaḥ. ālambanavedanīyateti. vedanīyā viṣayāḥ. ālambanīyā ity arthaḥ. rūpapratisaṃvedī no tu rūparāgapratisaṃvadīti. rūpaṃ pratyanubhavati. no tu rūparāgaṃ pratyanubhavatīty arthaḥ. atha vā no tu sa rūpaṃ rāgeṇa pratyanubhavaty ālaṃbata iti. dṛṣṭadharmavedanīyam iti. dṛṣṭe janmani vedanīyaṃ vipākalakṣaṇam asyeti dṛṣṭadharmavedanīyaṃ karmeti vistaraḥ. yasmin samaya iti vistaraḥ. yasmin samaye sukhāṃ vedanāṃ vedayate anubhavati. dve asya vedanā duḥkhā aduḥkhāsukhā ca tasmin samaye [Tib. 54a] niruddhe bhavata iti.

(IV.51) āraṃbhavaśād iti. dṛṣṭa eva janmani vipākāraṃbhād ity arthaḥ. tannāmavyavasthānam iti. dṛṣṭadharmavedanīyam ity evaṃnāmavyavasthānam ity arthaḥ.

asti hīti vistaraḥ. saṃnikṛṣṭaphalasya karmaṇaḥ suvarcalādṛṣṭāṃtaḥ. viprakṛṣṭaphalasya yavagodhūmādayaḥ.

dārṣṭāṃtikāḥ sautrāṃtikāḥ. teṣām evaṃ prathamadvitīye koṭyau varṇayatāṃ karmāṣṭavidhaṃ. dṛṣṭadharmavedanīyaṃ niyatam aniyataṃ ca vipākaṃ prati. evaṃ yāvad aniyatavedanīyam iti. upapadyavedanīyaṃ niyatam aniyataṃ ca vipākaṃ prati. aparaparyāyavedanīyam api niyatam aniyataṃ ca. aniyatavedanīyam api yo dṛṣṭadharmādyaniyatavedanīyaṃ. tan niyatam aniyataṃ ca. ity aṣṭavidhaṃ.

(IV.52, 53) caturvidhaṃ karmākṣiped iti. dṛṣṭadharmādivedanīyaṃ caturvidhaṃ karmākṣiped ity arthaḥ. katham ity āha. syāt triṣu prāṇātipātādattādānamṛṣāvādeṣu paraṃ prayojya kāmamithyācāre svayam ātmanā prayuktaḥ. teṣāṃ karmanāṃ yugapatparisamāptau. ekaṃ dṛṣṭadharmavedanīyam aparam upapadyavedanīyam aparaṃ cāparaparyāyavedanīyam anyac cāniyatavedanīyam iti.

kuśalānām akuśalānāṃ ca yathāsaṃbhavam iti. yatrākuśalasya saṃbhavaḥ kāmadhātāv eva nānyatra.

sarvāsu gatiṣv

Abhidh-k-vy 393

ity [Tib. 54b] asyotsargasyāyam apavādaḥ. śubhasya narake trividheti. tridhaivety avadhāraṇaṃ. narakeṣu kuśalasya karmaṇas trividhasyaivākṣepaḥ. na caturvidhasya. dṛṣṭadharmavedanīyaṃ sthāpayitvā. atra narakeṣv iṣṭavipākābhāvāt. śubhagrahaṇam aśubhanirāsārthaṃ. akuśalasya hi caturvidhasyāpi narakeṣv ākṣepaḥ saṃbhavati.

yadviraktaḥ sthiro bāla

iti.

yato virakto yadvirakta iti samāsaḥ. sthiragrahaṇaṃ parihāṇadharmaṇo nirāsārthaṃ. tasya hi tasyāṃ bhūmāv upapadyavedanīyaṃ karma saṃbhavati. bālagrahaṇam āryanivṛttyarthaṃ. āryasya hi tatropapadyavedanīyaṃ aparaparyāyavedanīyaṃ ca na saṃbhavati. anāgāmitvāt.

nāryo 'nyavedyakṛd apīti

nāparaparyāyavedanīyakṛd api. nopapadyavedanīyakṛd apīty arthaḥ. tatra yuktiṃ darśayann āha. na hy asau bhavyaḥ punar ādhastīṃ bhūmim āyātum iti. na hy asāv āryo 'parihāṇadharmā yato vītarāgaḥ. tata ādhastīm adhastātbhavāṃ bhūmim āyātuṃ bhavyaḥ. parihāṇadharmā tu bhavyaḥ. tadyathā. āryo bhavāgralābhī parihāṇadharmā yaḥ parihāya rūpadhātāv upapadyeta. tasyopapadyavedanīyam aparaparyāyavedanīyaṃ cāpi saṃbhavati yathoktam udāyisūtre. aniyataṃ kuryād iti. aniyatavedanīyam aparihāṇadharmāpy āryo dṛṣṭadharmavedanīyaṃ ca yatropapannaḥ. [Tib. 55a] tatra kuryāt. kāmadhātor bhavāgrād vā vītarāga iti. kāmavītarāgo 'nāgāmī. bhavāgravītarāgo 'rhan. tayor iti kāmadhātubhavāgrayoḥ. paścāt pravedayiṣyāma iti.

mriyate na phalabhraṣṭa

ityādi.

(IV.54) aṃtarābhavavedanīyaṃ ca. kiṃ. niyatam aniyataṃ ceti. yan niyatam ekādaśavidham uktaṃ. dṛṣṭadharmavedanīyaṃ yat tad iti. kalalavedanīyaṃ niyataṃ yāvad aṃtarābhavavedanīyaṃ niyatam iti. yāś ca tadanvayā daśāvasthā iti. aṃtarābhavapūrvikā ity arthaḥ. ata evānyad aṃtarābhavavedanīyaṃ karma noktam iti. caturvidhaṃ karma. dṛṣṭadharmavedanīyam upapadyavedanīyam aparaparyāyavedanīyaṃ aniyatavedanīyaṃ cety atra noktam. upapadyavedanīyenaiva tasyāntarābhavasyākṣepāt.

(IV.55) niyatāniyataṃ karmety uktam ato bravīti. kīdṛśaṃ punaḥ karma niyatam (Abhidh-k-vy 394) iti vistaraḥ. phalasamāpattiviśeṣaprāpta iti. darśanamārgaphalaprāpto 'rhattvaphalaprāptaś ca phalaviśeṣaprāpta iṣyate. viśeṣagrahaṇam anāsravamārgaprāpyaphalagrahaṇārthaṃ. samāpattiviśeṣaprāpto nirodhāraṇāmaitrīsamāpattilābhī. atrāpi viśeṣagrahaṇaṃ [Tib. 55b] tadanyalaukikasamāpattiviśeṣaṇārthaṃ. yathā tathā ceti. yadi puṇyabuddhyā yadi dveṣādinā. yo 'pi hi pārasikaḥ puṇyabuddhyā mātaraṃ mārayati. pitaraṃ vā. tad akuśalam ānaṃtaryaṃ karma niyataṃ saṃpadyate. nānyad iti. yad ato viparītaṃ mandakleśaprasādakṛtam ityādi.

(IV.56) saṃghastrīvādasamudācārād iti. bhikṣuṇā kila kenacid vyavahāraparājitena saṃghaḥ striyo yūyam iti samudācaritaḥ. tasya dṛṣṭa eva dharme puruṣavyaṃjanam aṃtarhitaṃ. strīvyaṃjanaṃ ca prādurbhūtam iti. tad idaṃ kṣetraviśeṣād dṛṣṭadharmavedanīyaṃ bhavati. āśayaviśeṣād iti. śaṃṭhena gavām apuṃstvaṃ kariṣyamāṇam abhivīkṣya mamedṛśam apuṃstve duḥkham iti tīvreṇāśayena teṣāṃ gavām apuṃstvaṃ pratimokṣitaṃ. tasya dṛṣṭa eva dharme puruṣendriyaṃ prādurbhūtam. idam āśayaviśeṣād dṛṣṭadharmavedanīyaṃ karma saṃvṛttaṃ. tadbhūmyatyaṃtavairāgyād

iti. tato bhūmer atyaṃtavairāgyāt tad adṛṣṭadharmavedanīyam api karma dṛṣṭadharmavedanīyaṃ saṃpadyate. yathānāgāmyarhatām avītarāgāvasthākṛtaṃ. punar adharabhūmyanāgamanād anupādāya ca parinirvāṇāt. na tv avasthāyām iti. yad aniyataṃ dṛṣṭadharmādyavasthāsu. na cāniyataṃ vipāke. niyatatvāt. tad eva dṛṣṭadharmavedanīyaṃ bhavati. ata evāha. yat punar avasthāṃtare dṛṣṭadharmādike niyatam. tasya tatraivavasthāṃtare vipākaḥ. [Tib. 56a] tadvato 'tyaṃtavairāgyāsaṃbhavād iti. evam avasthāṃtaraniyatavipākena karmaṇā tadvatpudgalasyātyaṃtaṃ tasyā bhūmer vairāgyāsaṃbhavād ity arthaḥ.

(IV.57) kṣetraviśeṣād ity uktam ataḥ pṛcchati. kīdṛśaṃ punaḥ kṣetram iti. araṇāvyutthitasyeti vistaraḥ. apramāṇeṣu sattveṣu araṇayā hito 'dhyāśayo 'bhiprāyaḥ. tenānugatā. atyudagreṇa tīkṣṇena. apramāṇena puṇyena paribhāvitānugatā ca saṃtatir vartate. araṇām uttaratra vakṣyati.

araṇāpraṇidhijñānam

ity atra. maitrīvyutthitasyeti vistaraḥ. apramāṇeṣu sattveṣu sukham utpadyatām (Abhidh-k-vy 395) ity adhyāśayaḥ. tenānugatā. atyudagreti sarvaṃ pūrvavat. pratyagrāśrayaparivṛttinirmaleti. pratyagrābhinavā. aciravyutthitatvāt. pratyagrāśrayasya śarīrasya parivṛttyā nirmalā saṃtatiḥ. eteṣu pudgaleṣu kṛtānāṃ karāpakārāṇām upakārāpakārāṇāṃ kuśalākuśalānāṃ. phalaṃ dṛṣṭa eva dharma ihaiva janmani prāpyata iti. sadyo'rthaṃ darśayati. sadya iveti kṛtvā. śeṣasya tv iti vistaraḥ. śeṣo bhāvanāmārgaḥ sakṛdāgāmyanāgāmiphalaprāpakaḥ. aparipūrṇaḥ svabhāvaḥ phalaṃ vāsyety aparipūrṇasvabhāvaphalaḥ. tasya bhāvaḥ. [Tib. 56b] tasmāt. aparipūrṇasvabhāvaphalatvāt. kā punas tasya paripūrṇasvabhāvatā paripūrṇaphalatā ca. aśaikṣatvaṃ paripūrṇasvabhāvatā. sa hi mārgo 'śaikṣasvabhāvaḥ. yenārhattvaṃ prāpyate. paripūrṇaphalatāpy arthattvaprāptiḥ. sa hi phalamārgas tribhiḥ phalaiḥ phalavān iti. atha vā kṣayajñānasaṃgṛhīto mārgaḥ paripūrṇasvabhāvaphalaḥ. paripūrṇasvabhāvo yasmād aśaikṣamārgaḥ. paripūrṇaphalo niravaśeṣaphalatvāt. tadvyutthitānām iti. śeṣabhāvanāmārgavyutthitānāṃ. na te tadvyutthitās tathā puṇyakṣetraṃ bhavaṃti. yathārhattvavyutthitāḥ. prāg eva laukikamārgavyutthitāḥ. bhāvanāprahātavyānāṃ hi kleśānāṃ sāvaśeṣaniravaśeṣaprahāṇād ayaṃ viśeṣa ukta ity avagaṃtavyaṃ.

(IV.58) tasyā avaśyaṃ savitarkasavicāratvād iti.

savitarkavicārā hi paṃca vijñānadhātava

iti niyamāt. vitarkavicārayoś cādhyānāṃtarādisvabhāvāt. na cāvitarkasya karmaṇaḥ savitarka vicāro 'dharabhūmiko vipāko yujyata iti. tasya hi duḥkhā vedanā vipāka iti vistaraḥ. tasyākuśalasya duḥkhā vedanā vipāka iṣyate. tasyāniṣṭaphalatvāt. [Tib. 57a] caitasikī ca duḥkhā vedanā daurmanasyaṃ nānyad asti. na ca daurmanasyaṃ vipāka iti vyākhyātam etad iti. indriyanirdeśe

vipāko jīvitaṃ dvedhā dvādaśāṃtyāṣṭakād ṛte daurmanasyāc ceti.

(IV.59) daurmanasyaṃ na vipāka ity etad amṛṣyann āha. yat tarhīti vistaraḥ. yadi daurmanasyaṃ na vipākaḥ. yat tarhi sattvānāṃ cittakṣepo bhavati. katamasminn asau citte bhavati kena vā kāraṇeneti. tasyāyam abhiprāyaḥ. cittakṣepo na paṃcasu vijñānakāyeṣu. teṣām avikalpakatvāt. sa cākuśalaketuko 'niṣṭatvāt. ity ato vipākena daurmanasyena bhavitavyam iti. avikalpakatvād iti. abhinirūpaṇānusmaraṇavikalpābhyām avikalpakatvāt paṃcānāṃ vijñānakāyānāṃ (Abhidh-k-vy 396). cittakṣepasya cāsadvikalpalakṣaṇatvāt. agniṃ vā dāveṣūtsṛjaṃtīti. dāvas tṛṇādigahanāṃvito deśaviśeṣaḥ. anyena vā kenacid iti. aniṣṭavedanādinā. vāsiṣṭhīprabhṛtīnām iti. bhagavān mithilikāyāṃ viharati sma. mithilāmravaṇe. tena khalu punaḥ samayena vasiṣṭhasagotrāyā brāhmaṇyāḥ ṣaṭ putrāḥ kālagatāḥ. sā teṣāṃ kālakriyayā nagnonmattā kṣiptacittā tenatenānuhiṇḍaṃtī yena mithilāmravaṇaṃ tenopasaṃkrāṃtā. tena khalu punaḥ samayena bhagavān anekaśatāyā bhikṣuparṣadaḥ purastān niṣaṇṇo dharmaṃ deśayati sma. adrākṣīd vasiṣṭhasagotrā [Tib. 57b] brāhmaṇī bhagavaṃtaṃ dūrād eva. dṛṣṭvā ca punar jehrīyamāṇarūpā utkuṭakāsthāt. smṛtiṃ ca labdhavatī. adrākṣīt bhagavān vasiṣṭhasagotrāṃ brāhmaṇīṃ dūrād eva. dṛṣṭvā ca punar āyuṣmaṃtam ānandam āmaṃtrayate sma. anuprayacchānanda vasiṣṭhasagotrāyai brāhmaṇyai uttarāsaṃgaṃ. dharmam asyai deśayiṣyāmi. āyuṣmān ānando vasiṣṭhasagotrāyai brāhmaṇyai uttarāsaṃgam adāt. atha vasiṣṭhasagotrā brāhmaṇī uttarāsaṃgaṃ prāvṛtya yena bhagavāṃs tenopasaṃkrāṃtā. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikaṃte niṣaṇṇā. ekāṃtaniṣaṇṇāṃ vasiṣṭhasagotrāṃ brāhmaṇīṃ dharmyayā kathayā saṃdarśayati. samādāpayati. samuttejayati. saṃpraharṣayatīty evamādi. vistaragraṃthabhayāt sarvasūtraṃ na likhitaṃ. ayaṃ tatrārthaḥ bhagavāṃs tasyai dānakathādi kṛtvā. catvāry āryasatyāni deśitavān. yāvat tayā srotaāpattiphalam adhigatam. adhigamya ca bhagavato 'ṃtikāt prakrāntā. tasyā apareṇa samayena saptamaḥ putraḥ kālagataḥ. sā tatkālakriyayā na śocati. tām aśocaṃtīṃ svabhartābravīt. tvaṃ pūrvaṃ putramaraṇena paritaptāsi. idānīṃ nāsi paritaptā. nūnaṃ te putrās tvayā bhakṣitāḥ. yato na paritapyasa iti. sā taṃ pratyuvāca.

putrapautrasahasrāṇi jñātisaṃghaśatāni ca dīrghe 'dhvani mayā brahmaṃ khāditāni tathā tvayā. putrapautrasahsrāṇāṃ parimāṇaṃ na vidyate anyonyaṃ khādyamānānāṃ [Tib. 58a] tāsutāsūpapattiṣu. kaḥ śocet paritapyeta parideveta vā punaḥ jñātvā niḥsaraṇaṃ loke jāteś ca maraṇasya ca. sāhaṃ niḥsaraṇaṃ jñātvā jāteś ca maraṇasya ca na śocāmi na tapyāmi kṛte buddhasya śāsana

ity evamādi. kathaṃ na caitasikī vedanā vipākaḥ prāpnoti. tasyākuśalasya karmaṇa iti vākyaśeṣaḥ. mahābhūtānāṃ prakopo vipāka iti. vipaktir vipākaḥ. tasmāj jātam ato vipākajaṃ cittam. ata eva sa ca karmavipākaja ity uktaṃ. (Abhidh-k-vy 397) na tūktaṃ. sa ca karmaja iti. evaṃ cedaṃ iti vistaraḥ. yasmāt karmajena yāvat bhraṣṭasmṛtikaṃ cittaṃ vartate. tasmād idaṃ catuṣkoṭikaṃ yujyata iti. ubhayaṃ kṣiptacittasya kliṣṭaṃ cittam ity eva tatrodāharaṇaṃ. na hi kliṣṭaṃ cittaṃ vipāko yujyate.

vipāko 'vyākṛto dharma

iti vacanāt. abhinunnā abhipīḍitāḥ. hācittaparidevakaś cātra nāraka ihodāhāryaḥ. kṣiptacittā nārakā bhavaṃtīti. anyatra buddhād iti. mahāpuṇyasaṃbhāratvān na buddhasya. tadvat bhūtavaiṣamyenāpi cittaṃ kṣipyate. na karmaṇeti. kiṃ. āryāṇāṃ kṣipyate cittaṃ anyatra bhūtavaiṣamyād eva. kiṃ kāraṇam ity āha. niyatasya karmaṇaḥ pūrvaṃ pṛthagjanāvasthāyām [Tib. 58b] eva vipākāt. aniyatasyāvipākād āryāvasthāyāṃ. ata eva caitad aniyatam ity ucyate. paṃcabhayasamatikramād iti. paṃca bhayāni. ājīvikābhayam aślokabhayaṃ pariṣacchāradyabhayaṃ maraṇabhayaṃ durgatibhayaṃ ca. tatrāślokabhayam akīrtibhayaṃ. parṣacchāradyabhayaṃ sabhāyāṃ sāṃkucityaṃ. aprasādikasyeti. aprasadanīyasya karmaṇaḥ. dharmatābhijñatvād iti. sarvaṃ sāsravaṃ duḥkhaṃ. sarve saṃskārā anityāḥ. sarvā dharmā anātmāna iti. dharmasvabhāvābhijñatvāt.

(IV.60ab) kuṭilānvayatvād iti. kuṭilahetukatvāt. sādhyam hi kauṭilyaṃ. raṃjanānvayatvād iti yathā kaṣāyo raṃjanahetuḥ. tathāpīty atas tatsādharmyād evam uktaṃ.

(IV.60cd, 61) kāmāptam ity

anena śubhaṃ viśeṣyate. nāśubhaṃ. tasyāvaśyaṃ kāmāptatvāt. ārūpyāptaṃ kasmān nocyata iti. tad api hy akuśalena na vyatibhidyate. na vyatimiśryata ity arthaḥ. yatra kileti vistaraḥ. kilaśabdaḥ paramate. yatra kilāṃtarābhaviko aṃtarābhave bhavo vipākaḥ. evam aupapattibhaviko 'pi. trividhasya ca kāyavāṅmanaskarmaṇo vipāko dhyānasaṃvarasaṃgṛhītayoḥ kāyavākkarmaṇoḥ dvitīyādiṣv api dhyāneṣu sadbhāvād asti. tatraivoktaṃ śuklaṃ śuklavipākam [Tib. 59a] iti. tad api tūktaṃ sātrāṃtara iti. tad apy ārūpyāptaṃ. asti karma śuklaṃ śuklavipākaṃ. tadyathā prathame dhyāne. evaṃ yāvat bhavāgra iti. anena svābhiprāyaṃ darśayati. yena kilaśabdaṃ prayuktavān. saṃtānata etad vyavasthāpitam iti. ekasmin saṃtāne kuśalaṃ cākuśalaṃ ca samudācaratīti kṛtvā kuśalam akuśalena vyavakīryate. anyonyavirodhād iti. kuśalam akuśalena virudhyate. akuśalaṃ ca kuśaleneti. dvirūpatā na (Abhidh-k-vy 398) yujyate.

nāvaśyam akuśalaṃ kuśalena vyavakīryata iti vistaraḥ. vyavakīryate na tv avaśyaṃ. yasmāt kāmadhātau pratipakṣabhūtasya samādher abhāvād akuśalasya balavattvaṃ. ata eva ca kuśalasya durbalatvaṃ. tathā hi kāmadhātau mithyādṛṣṭyā kuśalamūlasamucchedo bhavati. na tu samyagdṛṣṭyā mithyādṛṣṭisamucchedo bhavati.

ābhiprāyiko hy eṣo 'śuklaśabda iti. vipākaśuklatābhāvād aśuklaṃ. na tu naiva śuklam ity arthaḥ. api ca yac chuklam uktaṃ. tan na bhavatīty aśuklaṃ. mahatyāṃ śūnyatāyām iti. mahāśūnyatārthasūtre. anivṛtāvyākṛtāś ca śuklāḥ. akliṣṭatvāt. avipākaṃ dhātvapatitatvād [Tib. 59b] iti. anāsravā dharmāḥ na dhātupatitāḥ. dhātupatitaś ca vijpāka ity ato 'nāsravaṃ karmavipākaṃ. kasmād ity āha. pravṛttivirodhata iti. anāsravaṃ hi karma dhātupatitānāṃ dharmāṇāṃ pravṛttiṃ viruṇaddhi. na tu janayatīty avipākaṃ.

(IV.62, 63) karmakarmakṣayāyeti. dviḥ karmagrahaṇaṃ yat tat karmāstīty apadiṣṭaṃ. tat karma sat saṃvidyamānam apracyutasvabhāvaṃ karmakṣayāya saṃvartata ity asya caturthasya karmaṇo dyotanārthaṃ. atha vā. vīpsāprayoga eṣaḥ. karmaṇaḥ karmaṇaḥ kṣayāya saṃvartata ity arthaḥ. eatasṛṣv iti vistaraḥ. dharmakṣāṃtigrahaṇaṃ kāmavairāgye cānaṃtaryamārgagrahaṇaṃ kāmāvacarasya kṛṣṇasya karmaṇaḥ prahāṇamārgatvāt. anāsravamārgasyaivehādhikṛtatvāl laukikā ānaṃtaryamārgās tatprahāṇabhūtā api na gṛhyaṃte.

śuklasya dhyānavairāgyeṣv

iti. kuśalasyaivety avadhāryate. tatra kṛṣṇābhāvāt. kliṣṭasaṃskāraprahāṇam aṣṭābhiḥ. navamena tu kuśalasyāpi.

na hi tasya svabhāvaprahāṇam iti. prāpticchedaprahāṇaṃ. prahīṇasyāpi kuśalasya saṃmukhībhāvāt. tadālambanakleśaprahāṇād iti. tadālaṃbanasya kleśasya prahāṇāt tasya kuśalasya prahāṇaṃ bhavati. tadālaṃbanakleśaprahānaṃ ca navamasya tadālaṃbanakleśaprakārasya prahāṇe sati bhavatīti. navamānaṃtaryamārgacetanaiva kṛṣṇaśuklasya [Tib. 60a] karmaṇaḥ kṣayāya bhavati. tadā hi navamasya kleśaprakārasya prāpticchede visaṃyogaprāptir utpadyate. tasya ca kṛṣṇaśuklasya karmaṇo 'nyasyāpi cānivṛtavyākṛtasya sāsravasya dharmasya visaṃyogaprāptir utpadyata iti varṇayaṃti. evaṃ caturdhyānavairāgyeṣv api vaktavyaṃ.

tena tadvedanīyam iti. tena narakagatinaiyamyakāraṇena. tadvedanīyaṃ (Abhidh-k-vy 399) narakavedanīyam arthaḥ. ato 'nyatreti vistaraḥ. tato narakagater anyatra kāmadhātau manuṣyādigatau akuśalasya kuśalasya ca karmaṇo vipākas tena gatinaiyamyakāraṇena. tadanyakāmadhātuvedanīyam ubhayam apy aviśeṣya miśrīkṛtya kṛṣṇaśuklam ity uktaṃ. na punar evaṃ grahītavyaṃ. kuśalam api kṛṣṇaśuklam. evam akuśalam apīti.

kuśalenāmiśratvād iti. na hi kuśalaṃ darśanaprahātavyam asti.

na dṛṣṭiheyam akliṣṭam

iti niyamāt. atra codyate. kāmāvacaraṃ

dṛggheyaṃ kṛṣṇam

iti viśeṣyaṃ vaktavyam. itarathā hi rūpārūpyāvacarasyāpi darśanaheyasya kṛṣṇavipākatvavacanaprasaṃga iti. na vaktavyam.

anyat kṛṣṇaśuklaṃ tu kāmajam

iti. kāmajam ity asyobhayaviśeṣaṇatvāt. kāmajaṃ dṛggheyaṃ kṛṣṇaṃ. kāmajam anyat kṛṣṇaśuklam [Tib. 60b] iti. tad dhīti vistaraḥ. tad dhi kāmāvacaraṃ bhavanāprahātavyaṃ. kuśalaṃ cākuśalaṃ ca saṃbhavati. tan miśrīkṛtyobhayam api kṛṣṇaśuklam ity uktaṃ. na punaḥ pratyekaṃ.

(IV.65) trīṇi mauneyānīti. munitā vā munikarma vā mauneyaṃ kāpeyavat.

maunatrayam

iti. muner idam maunaṃ. aśaikṣa iti vistaraḥ. aśaikṣaṃ kāyakarmāvijñaptisvabhāvaṃ kāyamaunam. evaṃ vāṅmaunaṃ. atha kasmād avijñaptir eva gṛhyate. na punar vijñaptir api. vijñapteḥ sāsravatvenāśaikṣatvāsaṃbhavāt. mana eva manomaunam iti. svārthe vṛddhividhānāt. cittaṃ hi paramārthamunir iti. sarvakleśajalpoparater iti kāraṇaṃ vakṣyate. tat kilakāyavākkarmabhyām aśaikṣābhyām anumīyate aśaikṣām iti. kathaṃ tathāgato 'numātavyaḥ. praśāṃtena kāyakarmaṇā praśāṃtena vākkarmaṇeti sūtre vacanāt. kilaśabdena vaibhāṣikamataṃ dyotayitvācāryaḥ svamataṃ āha. api khalv iti vistaraḥ. cittāvijñaptyabhāvād iti. yasmāc cittasyavijñaptir nāsty ato na manaskarma viratisvabhāvaṃ. viramārthena ca maunam iti. viramo viratiḥ. sarvākuśalaviramārthena [Tib. 61a] maunam ity abhiprāyaḥ. ato mano eva sarvākuśalebhyo virataṃ maunam ity ucyate. sarvakleśajalpoparater iti. vitathālaṃbanajalpanāt kleśā jalpā ity ucyaṃte. te cārhata uparatā ity arhan paramārthamuniḥ.

śauceyānīti.

śucibhāvaḥ śauceyaṃ. śaucam ity arthaḥ.

Abhidh-k-vy 400

sarva-

grahaṇaṃ sāsravānāsravasucaritaparigrahārthaṃ. tāvatkālam atyaṃtaṃ ceti. tāvatkāladuścaritamalāpakarṣakaṃ sāsraveṇa sucaritatrayeṇa. atyaṃtam anāsraveṇa. tad dhi bhikṣavaḥ prahīṇaṃ yad āryayā prajñayeti sūtrāt. mithyāmaunaśaucādhimuktānāṃ vivecanārtham iti. tūṣṇīṃbhāvamātreṇa śuddhidarśino mithyāmaunādhimuktāḥ. kāyamalāpakarṣaṇamātreṇa śuddhidarśino mithyāśaucādhimuktāḥ. teṣāṃ vivecanaṃ tato darśanāt pracyāvanaṃ. tadartham etānīti

(IV.66) saṃcetanīyasūtre vacanād iti. saṃcetanīyaṃ karma kṛtvopacitya narakeṣūpapadyate. kathaṃ ca bhikṣavaḥ saṃcetanīyaṃ karma kṛtaṃ bhavaty upacitaṃ. iha bhikṣava ekatyaḥ saṃciṃtya trividhaṃ karma kāyena karma karoty upacinoti caturvidhaṃ vācā trividhaṃ manaseti vistareṇoktvāha [Tib. 61b]. kathaṃ bhikṣavas trividhaṃ manasā saṃcetanīyaṃ karma kṛtaṃ bhavaty upacitaṃ. yathāpīhaikatyo 'bhidhyālur bhavati. vyāpannacittaḥ. yāvan mithyādṛṣṭiḥ. khalu bhikṣava ihaikatyo bhavati viparītadarśīti vistaraḥ. na cānyad abhidhyādivyatiriktaṃ tatra manaskarmoktam ity abhidyādaya eva manaskarmeti dārṣṭāṃtikāḥ sautrāṃtikaviśeṣā ity arthaḥ.

evaṃ tu sati karmakleśayor aikyaṃ syād iti. abhidhyāvyāpādamithyādṛṣṭayaḥ kleśāḥ. ta eva karmeti. tad aikyaṃ syāt. naitad asti. kaścit kleśo 'pi karma syād iti. cetanā karma cetayitvā ceti vacanāt. yady evaṃ saṃcetanīyasūtraṃ kathaṃ nīyata ity āha. sūtre tv iti vistaraḥ. sūtre tu cetanāyās tanmukhenābhidhyādimukhena pravṛttes tair abhidhyādibhis tāṃ cetanāṃ darśayati. abhidhyāluḥ khalu bhikṣavo bhavatīti vistareṇa. anyathā cetanāmataṃ bhikṣavaḥ karma vadāmi cetayitvā cety etad virudhyate. karmakleśayoś caikye abhidharmavirodhaḥ syāt. parānugrahopaghābhisaṃdhyabhāva iti vistaraḥ. pareṣām anugrahopaghātayor abhisaṃdhyabhāve kathaṃ samyagdṛṣṭimithyādṛṣṭyor yathākramaṃ [Tib. 62a] kuśalākuśalatvam iti. ato bravīti. tanmūlatvād iti. yasmāt parānugrahābhisaṃdheḥ paropaghātābhisaṃdheś ca samyagdṛṣṭimithyādṛṣṭī mūlaṃ kāraṇam ity arthaḥ. atas tayoḥ kuśalākuśalatvaṃ.

(IV.67) yathāyogam iti yathāsaṃbhavaṃ. katham ity āha. kuśalāḥ sucaritedhyaḥ akuśalā duścaritebhyaś ceti. kliṣṭaś cānyo 'pīti. vadhabaṃdhanādi. tasya nātyaudārikatvād iti. tasya prayogapṛṣṭhabhūtasya klṣṭasyānyasyāpi (Abhidh-k-vy 401) anatyaudārikatvāt. manoduścaritasya ca pradeśaś cetanā. na saṃgṛhīteti vartate. madyādiviratidānejyādika iti. prathamenādiśabdena tāḍanabaṃdhanādiviratir gṛhyate. dvitīyenāpi snapanodvartanaviṣamahastapradānādir gṛhyate. priyavacanādika ity. ādiśabdena dharmadeśanāmārgakathanādir gṛhyate. manaḥsucaritasya cetanā na saṃgṛhīteti vartate.

(IV.68) ṣaḍ avijñaptir

iti. ṣaḍ avijñaptir avaśyaṃ. na tv avijñaptir eva ṣaḍ ity avadhāraṇaṃ. maulavijñaptyabhāvād iti. yasmān maulī karmapathasaṃgṛhītā vijñaptir nāsti. ājñāpanavijñaptis tv asti prayogasamgṛhīteti vaibhāṣikasiddhāṃtaḥ.

[Tib. 62b] dvidhaika iti. dvidhaivaika ity avadhāraṇārtha āraṃbhaḥ. tatkālamaraṇa iti. vijñaptikālamaraṇe. kālāṃtaramaraṇe tv avijñaptir eva bhavati.

dvividhāḥ sapta kuśalā

iti. dvividhā evety avadhāraṇaṃ. vijñaptyadhīnatvāt samādānaśīlasyeti. śīlaṃ hi dvividhaṃ. samādānaśīlaṃ prātimokṣasaṃvaro dharmatāśīlaṃ ca dhyānānāsravasaṃvarau. samādānaśīlaṃ vijñaptyadhīnaṃ. tad dhi parasmād ādīyate. dharmatāśīlaṃ tu na vijñaptyadhīnaṃ. cittamātradhīnatvāt. ata evāha.

avijñaptiḥ samādhijā

iti.

(IV.69abc) sāmaṃtakās tu vijñaptir

iti. kāmāvacarakarmapathaprayogā avaśyaṃ vijñaptiḥ. na tv avaśyam avijñaptir ity ata evāha.

avijñaptir bhaven na veti.

paryavasthāneneti. āhrīkyādinā. ghanaraseneti. ghanavegena. tasyānudharmaṃ ceṣṭeteti. tasya karmapathasyānudharmam anu sadṛśaṃ karma. tadyathā mṛte 'pi prāṇini punaḥ prahāradānaṃ koṣaṇaṃ mānsacchedanam ity evamādi. dvau kṣiṇātīti śabdau. parasya carmāpanayanam arthaḥ. pūrvasyārthāṃtaraṃ draṣṭavyaṃ. phalaparipūritaś ceti. prayogasya maulaḥ karmapathaḥ phalaparipūriḥ. yo hy prayujyate maulaṃ karmapathaṃ [Tib. 63a] na janayati. tasya prayogaphalam asti na tu phalaparipūriḥ. evam anyeṣv apīti. yathā tāvad iha kaścit parasvaṃ hartukāmo maṃcād utthiṣṭhati śastraṃ gṛhṇāti. paragṛhaṃ gacchati. supto na vety ākarṇayati. parasvaṃ spṛśati. yāvan (Abhidh-k-vy 402) na sthānāt pracyāvayati. tāvat prayogaḥ. yasmiṃs tu kṣaṇe sthānāt pracyāvayati. tatra yā vijñaptis tatkṣaṇikā cāvijñaptir ayaṃ maulaḥ karmapathaḥ. dvābhyām hi kāraṇābhyām adattādānāvadyena spṛśyate prayogataḥ phalaparipūritaś ca. tataḥ param avijñaptikṣaṇāḥ pṛṣṭhaṃ bhavaṃti. yāvat tatparasvaṃ vibhajate. vikrīṇīte. gopāyati. anukīrtayati vā tāvad asya vijñaptikṣaṇā api pṛṣṭhaṃ bhavaṃtīti. evam anyeṣv api paṃcasu yathāsaṃbhavaṃ yojyaṃ.

maraṇabhavastha iti. amṛta eva. na caiṣa siddhāṃta iti.

samaṃ prāk ca mṛtasyāsti na maulo 'nyāśrayodayād

iti siddhāṃtāt. tan na vaktavyam iti. vyaparopayatīti. viprakṛtāvasthāyām ayogāt. evaṃ tu vaktavyaṃ syāt. mṛte prāṇini yā vijñaptis tatkṣaṇikā cāvijñaptiḥ. syaṃ maulaḥ karmapatha iti. yac cāpīdam iti vistaraḥ. vaibhāṣikair asya śāstravākyasyaivam artho vyākhyātaḥ. atra śāstre prayogaśabdena pṛṣṭham uktam iti. prayoga iva prayogaḥ. prayogasadṛśī kriyety arthaḥ. asyārthasya virodhaḥ. [Tib. 63b] kasmāt. maulasyaiva tadānīm aniruddhāt. mṛte prāṇini maulakarmapathavyavasthāpanād ity atrābhiprāyaḥ. vaibhāṣika āha. yathā na doṣas tathāstv iti. kathaṃ ca na doṣa ity ācāryaḥ. vaibhāṣikaḥ punar āha. maula evātra prayogaśabdenokta iti. kutra. yo 'yaṃ praśnaḥ syāt prāṇī hataḥ prānātipātaś cāniruddha ity atra. pṛṣṭhaṃ prayogaśabdenoktam iti kim ayaṃ pakṣaḥ parityakta eva. sa ca na parityakta eva. ubhayam api hi saṃbhavati. yadi maraṇabhavānaṃtarakṣaṇavartī prāṇī bhavaty atra prayogaśabdena maula ukta itīṣyate. tataḥ pareṇa tu pṛṣṭha iti. ācārya āha. vijñaptis tarhi tadā kathaṃ maulaḥ karmapatho bhavatīti. mṛte hi prāṇini vijñaptir akiṃcitkarī. na hi tena vijñaptiprahāreṇa mṛtasya māraṇaṃ punar astīti manyāmāno 'yaṃ pṛcchati. kasmād avjñaptiṃ na pṛcchati. yasmād asāv anidarśanatvād apratighatvāc ca prahārākhyā na bhavati. kathaṃ ca na bhavitavyam iti vaibhāṣikeṇokte. svābhiprāyam ācāryo vivṛṇoti. asāmarthyād iti. prāṇini mṛte tasyāḥ sāmarthyaṃ na dṛśyata iti vaibhāṣika āha. avijñaptir idānīṃ kathaṃ bhavaty asati sāmarthye maulaḥ karmapatha iti. yasmād evam avijñaptir asāmarthye 'pi maulaḥ karmapatho bhavati. tasmāt prayogaphalaparipūrikāle maulakarmapathaparisamāptikāle prāṇino mṛtatvāvasthāyāṃ. tad ubhayaṃ vijñaptyavijñaptyākhyaṃ [Tib. 64a] karmapathaḥ syād yujyetety arthaḥ.

evam anyeṣv api yathāyogaṃ yojyam iti. yathā parasvaṃ hartukāmaḥ kāryasiddhaye parakīyaṃ hṛtvā tena paśunā baliṃ kuryāt. dāreṣu cāsya vipratipadyeta (Abhidh-k-vy 403) tair eva tadapahārārthaṃ. anṛtapiśunaparuṣasāṃtvabhedaiś cāsya mitrabhedaṃ kuryāt. yāny asya paritrāṇāya kalperan. abhidhyāṃ ca tatsve kuryāt. taddravyasvāmini ca vyāpādaṃ mithyādṛṣṭiṃ bṛṃhayet. evaṃ kāmamithyācārādiṣu yathāsaṃbhavaṃ yojyaṃ. eṣā dik.

(IV.69d, 70ab) nātra sarveṣāṃ karmapathānām lobhādibhir niṣṭeti. na ca sarveṣāṃ lobhena. kiṃ tarhi. keṣāṃcid eva kāmamithyācārādīnāṃ. nāpi sarveṣāṃ vyāpādena. kiṃ tarhi. keṣāṃcid eva prāṇātipātādīnāṃ. evaṃ na sarveṣāṃ mohena. kiṃ tarhi. keṣāṃcid eva mithyādṛṣṭyādīnām eveti. tryaṃbukāḥ varatāḥ. ādiśabdena vyāghrādayaḥ. yaś ca mithyādṛṣṭipravartita iti. nāsti paraloka iti kṛtvā nirapekṣo haṃti. ayam api mohajaḥ. anyalābhasatkārayaśo'rtham iti. anyalābhasyārthe parasvaṃ harati. yathāśvahārikaḥ. satkārasya yaśavo vārthaṃ harati. idam api lobhajam adattādānaṃ. [Tib. 64b] yac ca mithyādṛṣṭipravartitaṃ. tad api mohajam adattādānaṃ. tatra mohaprādhānyāt. upaiti mātaram abrahmacaryārthe. upasvasāram upaitīti vartate. upasvasāraṃ bhaginīm ity arthaḥ. upasagotrām upaiti. samānagotrām ity arthaḥ. upahāyajamānaḥ. ye cāhur iti vistaraḥ. udūkhalāditulyo mātṛgrāmaḥ. yathodūkhalādayaḥ sādhāraṇā upabhogyāḥ. evaṃ strījanaḥ. tasmān na doṣo 'sty abhigacchatām iti. mṛṣāvādādayo lobhajāḥ dveṣajāś ca pūrvavad iti. mṛṣāvādapaiśunyapāruṣyasaṃbhinnapralāpāḥ lobhajāḥ anyalābhasatkārayaśo'rthaṃ vā. ātmasuhṛtparitrāṇārthaṃ vā. dveṣajāḥ vairaniryātanārthaṃ.

na marmayuktaṃ.

na parihāsayuktaṃ. mithyādṛṣṭipravartita iti. nāsti paraloka iti nirmaryādaya yo mṛṣāvādo 'yaṃ mohajaḥ. paiśunyādayas tu. paiśunyapāruṣyābaddhapralāpāḥ mṛṣāvādavan modhajāḥ. yaś ceti vistaraḥ. yaś ca vedasāṃkhyavaiśeṣikādyasatpralāpaḥ. sa cāpi mohajaḥ saṃbhinnapralāpaḥ.

(IV.70cd) tasya ceti. kuśalacittasya. nānāvāsaṃ praviśatīti. [Tib. 65a] maṇḍalaṃ praviśatīty arthaḥ. nānāvāsā hi tasmin mahāsīmāmaṇḍale bhavaṃti. tṛtīye karmavācana iti. jñapticaturthena karmaṇā śrāmaṇera upasaṃpādyate. tatra jñaptyā idaṃnāmānam upasaṃpādayet saṃgha iti. liṅṅartha ucyate. karmavācanena laḍartha ucyate. imaṃ saṃgha upasaṃpādayatīti. tatra karmavācanaṃ trir ucyate. tṛtīyasya karmavācanasyāparisamāpteḥ prayogaḥ karmapathasyāvagaṃtavyaḥ. tasyāvasāne tu yā vijñaptis tatkṣaṇikā vāvijñaptir (Abhidh-k-vy 404) ayaṃ maulaḥ karmapathaḥ. tata ūrdhvaṃ yāvan niśrayā ārocyaṃta iti. catvāro niśrayāś cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyalakṣaṇā yathoktena vidhinā tasyopasaṃpāditasyārocyaṃte. tadadhiṣṭhānaṃ ca vijñapayati. niśrayādhiṣṭhānaṃ ca vijñaptiṃ karotīty arthaḥ. avijñaptiś ca yāvad anuvartate. yāvat saṃvaro na tyajyata ity arthaḥ. idaṃ pṛṣṭhaṃ.

(IV.71, 72ab) vadhavyāpādapāruṣyaniṣṭhā dveṣeṇeti.

dveṣeṇaivety avadhāraṇaṃ. parityāgaparuṣacittasaṃmukhībhāvād iti. parityāgacittasaṃmukhībhāvāt prāṇātipātasya niṣṭhā dveṣeṇa. paruṣacittasaṃmukhībhāvāt tu vyāpādapāruṣyayoḥ.

[Tib. 65b] (72cd) caturbhiḥ kāṇḍair uktā iti. caturbhir bhāgair uktāḥ. kathaṃ.

vadhavyāpādapāruṣyaniṣṭhā dveṣeṇety

ekaḥ kāṇḍaḥ.

lobhataḥ parastrīgamanābhidhyādattādānasamāpanam

iti dvitīyaḥ.

mithyādṛṣṭes tu moheneti

tṛtīyah.

śeṣāṇāṃ tribhir iṣyata

iti caturthaḥ kāṇḍaḥ. bhogādhiṣṭhānā iti. viṣayādhiṣṭhānāḥ. nāmarūpādhiṣṭhāneti. paṃcaskandhādhiṣṭhānety arthaḥ. nāma hi vedanādayaḥ skaṃdhāḥ rūpaṃ rūpaskaṃdhaḥ. adhiṣṭhānam adhikaraṇaṃ viṣaya ity anarthāṃtaraṃ. nāmakāyādhiṣṭhānā mṛṣāvādādayo vāgnāmni pravartata iti kṛtvā. (IV.73ab) na maula

iti pratiṣedhāt pṛṣṭham api na bhavatīti gamyate. maulapūrvatvāt pṛṣṭhasya. na ca prāṇātipātāvadyena spṛśyata iti. na maulenety abhiprāyaḥ.

anyāśrayodayād

iti. visabhāgāśrayodayād ity arthaḥ.

(IV.73cd) arthato hi te 'nyonyaṃ prayoktāra iti. na vācā te 'nyonyaṃ prayoktāraḥ. kiṃ tarhi. prāṇātipātakaraṇābhyupagamād [Tib. 66a] arthata iti ekakāryatvāt.

(IV.74ab) saṃjñāya paricchidyety arthaḥ. nānyaṃ bhramitveti. na bhrāṃtyānyaṃ mārayatīty arthaḥ.

kṣaṇikeṣu skaṃdheṣv iti. svarasenaiva vinaśvarāṇāṃ skaṃdhānāṃ katham (Abhidh-k-vy 405) anyenaiṣāṃ nirodhaḥ kriyata ity abhiprāyaḥ. prāṇo nāma vāyuḥ. kāyacittasaṃniśrito vartata iti. kathaṃ cittasaṃniśrito vāyuḥ pravartate. cittapratibaddhavṛttitvāt. tathā hi nirodhāsaṃjñisamāpattisamāpannasya mṛtasya ca na pravartate. śāstre 'py uktaṃ. ya ime āśvāsapraśvāsāḥ. kiṃ te kāyasaṃniśritā vartaṃta iti vaktavyaṃ. cittasaṃniśritā vartaṃta iti vaktavyaṃ. naiva kāyacittasaṃniśritā vartaṃta iti vaktavyaṃ. kāyacittasaṃniśritā vartanta iti vaktavyam. āha. kāyacittasaṃniśritā vartaṃta iti vaktavyam iti vistaraḥ. tam api pātayatīti. taṃ prāṇaṃ vināśayatīty arthaḥ. utpannasya svarasanirodhād anāgatasyotpattiṃ pratibadhnan nirodhayatīty ucyate. yathā pradīpaṃ nirodhayati. ghaṇṭāsvanaṃ vā. kṣaṇikam api saṃtaṃ. kathaṃ ca sa nirodhayati. anāgatasyotpattipratibaṃdhāt. jīvitendriyaṃ vā prāṇa iti. cittaviprayuktasvabhāvam enaṃ darśayati.

kasya taj jīvitaṃ. yas tadabhāvān mṛta iti. yaḥ prāṇī jīvitasyābhāvān mṛto bhavati. sa bauddhānāṃ nāsti nairātmyavāditvāt. [Tib. 66b] ata evaṃ pṛcchati. kasyeti ṣaṣṭhīṃ. pudgalavāde pudgalapratiṣedhaprakaraṇe. asaty ātmani kasyeyaṃ smṛtiḥ. kim athaiṣā ṣaṣṭhīty atra pradeśe ciṃtayiṣyāmi. āstāṃ tāvad etat sāmānyāsikam ity abhiprāyaḥ. tasmāt sendriyaḥ kāyo jīvatīti. sendriyasyaiva kāyasya taj jīvitaṃ. nātmana iti darśayati. sa eva cānindriyo mṛta iti.

abuddhipūrvād iti vistaraḥ. asaṃcintyakṛtād api prāṇipātāt kartur adharmo yathāgnisaṃsparśād abuddhipūrvād asaṃciṃtyakṛtād dāha iti. nirgraṃthā nagnāṭakāḥ. teṣāṃ nirgraṃthānām evaṃ vādināṃ abuddhipūrve 'pi parastrīdarśanasaṃsparśana eṣa prasaṃgaḥ. pāpaprasaṃga ity arthaḥ. agnidṛṣṭāṃtāt. nirgraṃthaśiroluṃcane ca nirgraṃthaśiraḥkeśotpāṭane ca. duḥkhotpādanabuddhyabhāve 'py adharmaprasaṃgaḥ. agnidāhavat. kaṣṭatapodeśane ca. nirgraṃthaśāstur adharmaprasaṃgo buddhyanapekṣāyāṃ. parasya duḥkhotpādanam adharmāya bhavatīti kṛtvā. tadviṣūcikāmaraṇe ca. nirgraṃthānāṃ viṣūcikayā ajīrṇena maraṇe. dātur annadātur adharmaprasaṃgaḥ. annadānena maraṇakāraṇāt. abuddhipūrvo 'pi hi prāṇivadhaḥ kāraṇam adharmasyeti. mātṛgarbhasthayoś ca. mātur garbhasthasya cānyonyaduḥkhanimittatvād adharmapraṣaṃgaḥ. tata evāgnidṛṣṭāṃtāt. vadhyasyāpi ca tatkriyāsaṃbaṃdhāt. prāṇātipātakriyāsaṃbaṃdhāt [Tib. 67a]. adharmaprasaṃgaḥ. vadhye hi sati prāṇātipātakriyā vadhakasya bhavati. agnisvāśrayadāhavat. agnir hi na kevalam anyajanaṃ dahati. kiṃ tarhi. svāśrayam api indhanaṃ dahatīti. tadvat. na hi teṣāṃ cetanāviśeṣo 'pekṣyate. kārayataś ca pareṇa vadhādi (Abhidh-k-vy 406) adharmasyāprasaṃgaḥ. pareṇāgniṃ saparśayataḥ sparśayitus tenādāhavat. āgneyadharmābhyupagamāt. acetanānāṃ ca kāṣṭhādīnāṃ kāṣṭhaloṣṭavaṃśādīnāṃ. gṛhapāte tatrāṃtaḥsthitānāṃ prāṇināṃ vadhāt. pāpaprasaṃgaḥ. na hi buddhiviśeṣaḥ pramāṇīkriyate. na vā dṛṣṭāṃtamātrād ahetukāt. siddhir asyārthasyeti.

(IV.74cd) anyatra saṃjñāvibhramād iti. yadi devadattadravyaṃ harāmīty abhiprāyamāṇo yajñadattadravyaṃ harati. nādattādānam ity abhiprāyaḥ.

parinirvāṇakāle parigṛhītam iti. dātṛjanapuṇyānugrahārthaṃ. aparigrahe hi stūpe dānam aphalaṃ syāt. pratigrāhakābhāvāt. parivartakaṃ mṛtasya bhikṣoś cīvarādidravyaṃ. kṛte karmaṇi jñaptikarmaṇi.

(IV.75ab) garbhiṇīgamane garbhoparodhaḥ. pāyayaṃtī stanyopabhogāvasthāputrikā strī. abrahmacaryakaraṇe hi tasyāḥ stanyaṃ kṣīyate. bālakasya vā puṣṭaye tat stanyaṃ na bhavatīti.

[Tib. 67b] prāṇātipātavad iti. yathā devadattaṃ mārayāmīty abhiprāyeṇa yajñadattaṃ mārayato na prāṇātipāto bhavati. tadvad. ihānyasmiṃ vastuni prayogo 'bhipreto 'nyac ca vastu paribhuktam iti. na syāt kāmamithyācāra ity apare.

aṃtato rājña iti. yady anyaḥ kaścid rakṣitā nāsti. aṃtataḥ sarvapaścād rājño 'ṃtikāt sa kāmamithyācāraḥ. tasya hi tan na marṣaṇīyam iti.

(IV.75cd) āhosvid abhijñātuṃ samartha iti. yo 'pi hy artham abhijñātuṃ samarthaḥ. so 'py arthābhijña iti śakyate vaktum. artham abhijānīta iti viprakṛtāvasthāyām abhipretatvāt. manovijñānaviṣayatvād vākyārthasyeti. nāsty atra devadatto 'sti vety ucyamāne śabdaḥ śrotrā vijñāyate. tadanaṃtaraṃ tu cakṣurādisamūho devadatto vākyārtho vikalpena manovijñānena vijñāyate. tenāvijñaptir eva maulaḥ karmapathaḥ syāt. vāgvijñapteḥ śrotravijñānena saha nirodhāt. iṣyate ca vijñaptyavijñaptisvabhāvo maulaḥ karmapatha iti.

(IV.76) mṛtakalpāni. ata eteṣu matākhyeti. nairuktaṃ vidhim ālaṃbhya vaibhāṣikā vyācakṣate. svendriyaiḥ prāptā matā ity ācāryasaṃghabhadraḥ. vistareṇa yāvan manasā dharmā iti. ye tvayā ghrāṇena gandhā na ghrātāḥ. jihvayā rasā nāsvāditāḥ. kāyena spraṣṭavyāni [Tib. 68b] na spṛṣṭāni. yāvad ye tvayā manasā dharmā na vijñātā iti. triṣu viṣayeṣu rūpaśabdadharmeṣu dṛṣṭaśrutavijñātāpadeśād yathākramaṃ. gandhādiṣu gaṃdharasaspraṣṭavyeṣu matākhyā gamyate. te mataśabdenocyaṃte. evaṃ cāniṣyamāṇe gaṃdhādiṣu matākhyety aniṣyamāṇe. dṛṣṭādibhāvabāhyatvāt. gandhādīnām arūpalakṣaṇatvena (Abhidh-k-vy 407) dṛṣṭabhāvabāhyatvād aśabdadharmāyatanalakṣaṇatvena ca śrutavijñātabhāvabāhyatvāt. gaṃdhādiṣu vyavahāro na syāt. dṛṣṭa iti vā yāvad vijñāta iti vety eṣā yuktiḥ. teṣu matākhyeti. ācārya āha. sūtraṃ tāvad iti vistaraḥ. anyārthatvād iti. yasmāt sūtrasyānya evārthaḥ. sūtrārthaṃ bravīti. atra ca te tava ṣaḍvidhe viṣaye rūpādau. caturṣu dṛṣṭādivyavahāreṣu. dṛṣṭaśrutamatavijñātavyavahāreṣu. dṛṣṭādivyavahāramātraṃ bhaviṣyatīti. rūpe dṛṣṭam iti vyavahāro bhaviṣyati. yāvad vijñātam iti. evaṃ śabdāḍiṣu. atra ca te mālakīmātar dṛṣṭe viṣayaṣaṭke dṛṣṭamātraṃ bhaviṣyati. śrute viṣayaṣaṭke. mate vijñāte viṣayaṣaṭke eva vijñātamātram ity evaṃ tat sūtrapadaṃ vyākhyāyata ity abhiprāyaḥ. na hi priyāpriyanimittādhyāropas tava bhaviṣyatīti sūtrārthaḥ. [Tib. 68b] nanu ca yāni tvayā cakṣuṣā rūpāṇi na dṛṣṭānīty evoktāni. na tu na śrutāni yāvan na vijñātānīty evoktāni. evaṃ śabdā na śrutā ity evoktāḥ. na tu na dṛṣṭā yāvan na vijñātā ity uktāḥ. evaṃ yāvad dharmā na vijñātā ity evoktāḥ. na tu na dṛṣṭā yāvan na spṛṣṭā iti. naiṣa doṣaḥ. udāharaṇarūpam etad uktaṃ bhagavatā. yathā hi rūpāṇi na dṛṣṭānīty uktāni. tathā na śrutāni. yāvan na vijñātānīti vaktavyāni. evaṃ śabdādiṣu vaktavyaṃ. tenaiva lakṣaṇam ucyate. yat paṃcabhir indriyair iti vistaraḥ. yat paṃcabhir indriyaiḥ pratyakṣaṃ rūpādi tad dṛṣṭaṃ. yat parata āgamitaṃ viṣayaṣaṭkaṃ tac chrutaṃ. yad yuktyanumānato rucitam abhipretaṃ tan mataṃ yuktyanumānam iti. avyabhicāryanumānaṃ. tac ca ṣaḍviṣayagocaraṃ. ṣaṣṭho 'nyatra dṛṣṭād iti. ṣaṣṭho viṣayo dharmāḥ. sa dṛṣṭavyavahāraṃ varjayitvā tribhiḥ śrutādibhir vyavahārair vyavahriyate. ato nāsti gandhādiṣu vyavahārābhāvaprasaṃgaḥ. tasmād yuktir apy eṣā na yuktir bhavati. yā vaibhāṣikair [Tib. 69a] uktāḥ evaṃ cāniṣyamāṇa ity evamādikā. yasmād anyathāpi gaṃdhādiṣu vyavahāro bhavatīti.

yat pratyakṣīkṛtaṃ cakṣuṣeti. na paṃcabhir indriyaiḥ. yac chrotreṇa śrutaṃ parataś cāgamitam iti ubhayam apy abhīṣṭaṃ. pratyātmaṃ pratisaṃveditaṃ sukhādy asamāhitena cittena. adhigataṃ tu samāhitena. laukikenaiva. na lokottareṇa. laukikaṃ vyavahārādhikārāt. tad evaṃ yogācāranayenāpi ṣaḍ apy ete viṣayāḥ pratyekaṃ yathāsaṃbhavaṃ dṛṣṭā iti vā vyavahriyaṃte. śrutāḥ. matāḥ. vijñātā ity evety ato nāsti gaṃdhādiṣu vyavahārābhāvaprasaṃga iti.

Abhidh-k-vy 408

yaḥ kāyenānyatheti. kāyasaṃjñayā yo 'rthaṃ gamayati. tasyāpi mṛṣāvādaḥ. parākrameta vyāyaccheta. vācā parākrameteti. vācā paraṃ mārayed ity arthaḥ. iha tu prāṇātipātasya kāyikatvāt kāyiky evāvijñaptir maulasaṃgṛhītā. na vācikī. nāpy atra kāyikī vijñaptiḥ syāt. kāyena parākrameteti. atra mṛṣāvādasya vācikatvād vāciky evāvijñaptir maulasaṃgṛhītety avagaṃtavyaṃ. ubhayāvadyena veti. [Tib. 69b] kāyavāgavadyena. ṛṣīṇāṃ manaḥpradoṣeṇa kāyāvadyena yogo bhavati. poṣadhanidarśanaṃ cātreti. vāgavadyena yogo bhavati. bhikṣupoṣadhe hi kacci 'ttha pariśuddhā iti vinayadhareṇānuśrāvite. yadi kaścit bhikṣuḥ satīm āpattiṃ nāviṣkuryāt. tūṣṇīṃbhāvenaivādhivāsayet sa mṛṣāvādī bhaved iti. kathaṃ tayoḥ karmapathaḥ sidhyatīti. kathaṃ tayo ṛṣibhikṣvoḥ kāyavāgbhyām aparākramamāṇayoḥ prāṇātipāto mṛṣāvādaś ca yathākramaṃ karmapathaḥ sidhyatīti. kartavyo 'tra yatnaḥ. vaibhāṣikaiḥ kartavyaḥ samādhir ity arthaḥ. atrācāryasaṃghabhadraḥ samādhim āha. ṛṣayo 'rthata ājñāpayitāro bhavaṃti. teṣāṃ hi sattvaparityāgapravṛttaṃ pāpāśayam avetyāmanuṣyās tadabhiprasannāḥ kāyena parākramaṃte. yena teṣāṃ ṛṣīṇāṃ karmaptha utpadyate. kathaṃ. paravijñaptyeti. avaśyaṃ tathāvidhasya kāyavāgvikārā bhavaṃti. api ca śapaṃti te tathā. tatra cāvaśyaṃ kāyavākceṣṭayā bhavitavyaṃ anye tv āhuḥ. na kāmadhātāv avaśyam avijñaptiḥ sarvaiva vijñaptyadhīnā bhavati. phalaprāptyaiva saha paṃcakādīnāṃ prātimokṣasaṃvarotpattisaṃbhāvāt. ity akuśalāpy evaṃjātīyā kācid vijñaptim aṃtareṇāpi syāt. pūrvavijñaptaṃ tair iti [Tib. 70a] avaśyam itaratrāpi bhaviṣyati. ṛṣīṇāṃ tāvad uktaṃ poṣadhamṛṣāvāde 'pi. yad apariśuddhaḥ saṃghamadhyaṃ praviśait. niṣīdati. svam īryāpathaṃkalpayati. tatsaṃbaddhaṃ vā yatkiṃcid bhāṣate. sāsya pūrvavijñaptir iti.

(IV.77, 78ab) sarvaṃ kliṣṭaṃ vacanaṃ saṃbhinnapralāpa iti. mṛṣāvādāditrayam api. na kevalam anyaṃ kliṣṭaṃ. saiva ca saṃbhinnapralāpiteti. yasya guṇasya hi bhāvād dravye śabdaniveśaḥ. tasya. tadabhidhāne tvatalāv iti. tatpratyayena kliṣṭavacanalakṣaṇaḥ saṃbhinnapralāpa ucyate. tadyogena hi. saṃbhinnapralāpayogena hi. sa pudgalaḥ saṃbhinnapralāpī bhavati.

mṛṣāvādāditrayād yad anyakliṣṭaṃ vacanaṃ. sa saṃbhinnapralāpa ity uktvodāharaṇaṃ darśayann āha.

lapanāgītanāṭyavat kuśāstravac ceti.

lapanāṃ karotīti. lābhayaśaskāmatayā sevābhidyotikāṃ vācaṃ niścārayatīty (Abhidh-k-vy 409) arthaḥ. paridevasaṃgaṇikādikam iti. ādiśabdena paridevasaṃgaṇikābhyāṃ yo 'nyaḥ kliṣṭacittānāṃ kaścid ālāpaḥ.

āvāhavivāhādyabhilāpasadbhāvād iti. āvāho dārikāyā dārakagṛhāgamanaṃ. vivāho dārakasya dārikāgṛhāgamanaṃ. āvāhaḥ praveśanakaḥ. vivāhaḥ pariṇayanam ity apare. ādiśabdena raktacittānām ālāpaḥ.

(IV.78cd, 79ab) viṣameṇānyāyeneti. [Tib. 70b] uddeśanirdeśarūpau paryāyau.

tathā hīti vistaraḥ. yasmāt paṃcānāṃ nivaraṇānām adhikāreṇa. kāmacchandaṃ kāmatṛṣṇāsvabhāvam adhikṛtyoktaṃ. so 'bhidhyāṃ loke prahāya vigatābhidhyena cetasā bahulaṃ viharati. vyāpādaṃ styānamiddham auddhatyakaukṛtyaṃ vicikitsāṃ loke prahāya tīrṇakāṃkṣo bhavati. tīrṇavicikitsaḥ. akathaṃkathī kuśaleṣu dharmeṣu. sa paṃca nivaraṇāni prahāyety evamādi. ato jñāyate sarvaiva kāmāvacarī tṛṣṇābhidhyeti.

audārikaduścaritasaṃgrahād iti. daśasv akuśaleṣu karmapatheṣu yad audārikam duścaritaṃ. tat saṃgṛhītaṃ. na sarvam. evaṃ kuśaleṣu. ato na sarvābhidhyā karmapathaḥ. kiṃ tarhi. yā parasve viṣamaspṛhā. sā karmapatha ity apareṣām abhiprāyaḥ. mā bhūc cakravartināṃ uttarakauravāṇāṃ cābhidhyā karmapatha iti. na hi tatra kāmāvacarī tṛṣṇā nāsti. na ca tatrākuśalāḥ karmapathā iṣyaṃte.

saiṣā sākalyena karmaphalāryāpavādiketi. tathā hy eṣā paṭhyate. nāsti dattam. nāstīṣṭaṃ. nāsti hutaṃ. nāsti sucaritaṃ. nāsti duścaritaṃ. nāsti sucaritaduścaritānāṃ karmaṇāṃ phalavipākaḥ. nāsty ayaṃ lokaḥ. nāsti paralokaḥ. nāsti mātā. [Tib. 71a] nāsti pitā. nāsti sattva

upapādukaḥ. na saṃti loke 'rhaṃta iti. tatra nāsti dattaṃ. yāvan nāsti duṣcaritam iti karmāpavādikā. tathā nāsti mātā. nāsti piteti karmāpavādikaiva. nāsti sucaritaduścaritānāṃ karmaṇāṃ phalavipākaḥ. nāsty ayaṃ lokaḥ. nāsti paralokaḥ. tathā nāsti sattva upapāduka iti phalāpavādikā. na saṃti loke 'rhaṃta ity āryāpavādikā. ādimātraṃ tu śloke darśitam iti.

nāstidṛṣṭiḥ śubhaśubha

iti udāharaṇamātratvāt.

(IV.79cd) karmaṇaḥ paṃthāna iti. cetanākhyasya karmaṇaḥ paṃthānaḥ. katham ity āha. tatsaṃprayogiṇī hi cetanā. abhidhyādisaṃprayogiṇī teṣām abhidhyādīnāṃ vāhena gatyā vahati. gacchatīty arthaḥ. tadvaśena tathābhisaṃskaraṇāt. yasmād abhidhyādīnāṃ yathākramaṃ saktipratikūlamithyānitīraṇākārāṇāṃ (Abhidh-k-vy 410) vaśena. tadanurūpā cetanābhisaṃskaroti. cetayata ity arthaḥ. atas teṣāṃ vāhena vahati. karma ca. kāyavākkarmasvabhāvatvāt. karmaṇaś ca cetanākhyasya paṃthāna iti karmapathāḥ. tatsamutthānacetanāyāḥ [Tib. 71b] kāyavākkarmasamutthānacetanāyāḥ. tān adhiṣṭhāya tān prāṇātipātādīn adhiṣṭhāya pravṛtteḥ. asarūpāṇām apy ekaśeṣasiddher iti. śabdasarūpāṇām arthasarūpāṇāṃ vā ekaśeṣa iṣyate. yathā vṛkṣaś ca vṛkṣaś ca vṛkṣau. vakraṣ ca kuṭilaś ca vakrāv iti. iha tu karma ca karmapathāś ceti na karmaśabdasya karmapathaśabdasya ca sārūpyaṃ śabdataḥ nāpy arthataḥ. karmārthasya karmapathārthasya ca bhinnatvād ekaśeṣo na prāpnoti. yasmāt tv asarūpāṇāṃ sākalyenaikadeśena tu sarūpāṇām ekaśeṣaḥ sidhyati. iṣyata ity arthaḥ. tadyathā guṇo yaṅlukor iti. yaṅ ca yaṅluk yaṅlukau. tayor iti. na śakyate vaktuṃ. yaṅ ca luk ca yaṅlukāv iti ayaṃ luko 'niṣṭatvāt. ekadeśasārūpyāt tu. yaṅo yaṅlugekadeśasya ca yaṅ iti sārūpyāt sidhyaty ekaśeṣo yaṅlukor iti. ato jñāpakād ayam api sidhyati. karma ca karmapathāś ca karmapathā iti. paścāt punaḥ sarūpaikaśeṣaḥ. karmapathāś cābhidhyaḥ karmapathāś ca prāṇātipātādaya iti karmapathāḥ. atha vaivaṃ yojanā. karmaṇaḥ paṃthānaḥ karmapathāḥ. karma ca te karmapathāś ca karmakarmapathāḥ. karmapathāś cābhidhyādayaḥ. karmakarmapathāś ca prāṇātipātādayaḥ. [Tib. 72a] karmapathā iti. evam anabhidhyādaya iti vistaraḥ. kuśalā api karmapathā evam eva yojyāḥ. anabhidhyādayo hi karmaṇaḥ paṃthāna eva. prāṇātipātaviratyādayaś ca karma ca karmaṇaś ca paṃthāna iti.

yasmāt tadartha iti vistaraḥ yasmān maulakarmapathārthaṃ teṣaṃ tatprayogāṇāṃ pravṛttiḥ. yasmāc ca maulakarmapathamūlikā teṣāṃ tatpṛṣṭhānāṃ pravṛttiḥ. ato na tāni karmapathāḥ. yady api karmapatho 'pi karmapathasya prayoga uktaḥ. sa tu maulatvāt karmapathaḥ. na tu prayogapṛṣṭhabhūtatvād iti. yathaudārikasaṃgrahād ity uktaṃ prāg iti.

tadaudārikasaṃgrahād daśakarmapathā uktā

iti vacanāt. yāni prayogapṛṣṭhāni. tāni na saṃgṛhītāni. yeṣāṃ ceti vistaraḥ. yeṣāṃ maulānām utkarṣāpakarṣeṇādhyātmikabāhyānāṃ bhāvānām utkarṣāpkarṣau loke bhavataḥ. na tu prayogapṛṣṭhānāṃ. atas ta eva karmapathāḥ. teṣāṃ cotkarṣāpakarṣeṇa tadutkarṣāpakarṣaṃ vakṣyati.

sarve 'dhipatiniṣyandavipākaphaladāmatā

ity atra. ato na tāni prayogapṛṣṭhāni karmapathāḥ.

Abhidh-k-vy 411

teṣāṃ te kathaṃ karmapathā iti. na hi teṣām abhidhyādibhyo 'nyan manaskarmāsti cetanā. yasya karmaṇas te 'bhidhyādayaḥ paṃthāna iti karmapathāḥ syuḥ. [Tib. 72b] ta eva praṣṭavyā iti. tair eva parihāro vaktavyaḥ. ya evaṃ manyaṃte. api tu śakyam iti vistaraḥ. svamatena tatpakṣaṃ samarthayati. itaretarāvāhanād veti. kiṃ. te 'bhidhyādayaḥ karmapathā iti prakṛtaṃ. abhidhyā vyāpādamithyādṛṣṭī āvāhayati. te ca tām iti. karma ca te. karmaṇaś caiṣām ekatarasya panthāna iti karmapathāḥ.

(IV.80, 81) mithyādṛṣṭyā kuśalamūlasamuccheda ity etam arthaṃ vaktukāma upodghātaṃ bravīti. sarva ete 'kuśalānām iti vistaraḥ. adhimātraparipūrṇayeti. adhimātrādhimātrayety arthaḥ. kiṃ tarhi śāstra uktam iti. yadi mithyādṛṣṭyā kuśalamūlasamucchedo nākuśalamūlaiḥ. yat tac chāstra uktaṃ. yair akuśalamūlaiḥ kuśalamūlāni samucchinattītyādi. tāni hi lobhādisvabhāvāni. na mithyādṛṣṭisvabhāvānīty arthaḥ. akuśalamūlādhyāhṛtatvād iti vistaraḥ. akuśalamūlair lobhādibhir adhimātrair mithyādṛṣṭir adhyāhṛtāpanītā. tasmāt. akuśalamūlādhyāhṛtatvān mithyādṛṣṭeḥ. teṣv eva tatkarmopadeśaḥ. teṣv evākuśalamūleṣu. mithyādṛṣṭeḥ kuśalamūlasamucchedakaṃ yat karma. tasyopadeśaḥ [Tib. 73a].

prajñaptibhāṣyaṃ tarhi kathaṃ nīyate. yadi kāmāvacarāṇi kuśalamūlāni samucchidyaṃte. rūpārūpyāvacarair asamanvāgatatvād iti varṇyaṃte. tatprāptidūrīkaraṃam iti. rūpārūpyāvacarāṇāṃ prāpter dūrīkaraṇam abhipretya tasya pudgalasya. etad uktaṃ traidhātukāni kuśalamūlāni samucchinnānīti. kathaṃ ca punas tatprāptidūrīkaraṇaṃ. saṃtates tadabhājanatvāpādanāt. yasmād asau tatsaṃtatiḥ pūrvaṃ bhājanabhūtā tatprāptīnāṃ. kuśalamūlasamucchedād idānīṃ tatprāptīnām abhājanam āpāditeti. atas tatprāptir dūrīkṛtā bhavati.

prāyogikebhyaḥ pūrvaṃ parihīṇatvād iti. śrutaciṃtābhāvanāmayebhyaḥ prāyogikebhyaḥ pūrvam evāsau mṛdumṛdvyavasthāyāṃ tebhyaḥ parihīṇaḥ. tadaiva tasya prāpticcheda ity arthaḥ.

ānaṃtaryavimuktimārgasthānīye iti. hetvapavādinī ānaṃtaryamārgasthānīyā. phalāpavādinī vimuktimārgasthānīyā. tad uktaṃ bhavati. ubhe apy ete hetuphalāpavādinyau mithyādṛṣṭī kuśalasamucchede vyāpriyete. naikaiveti.

aparaḥ pakṣaḥ sāsravālaṃbanayaiveti. duḥkhasamudayālaṃbanayā. nānāsravālaṃbanayā 'nirodhamārgālaṃbanayety [Tib. 73b] arthaḥ. sabhāgadhātvālaṃbanayaiva (Abhidh-k-vy 412) ceti. kāmadhātvālaṃbanayaivety arthaḥ. na visabhāgadhātvālaṃbanayā na rūpārūpyadhātvālaṃbanayā. kuśalamūlāni samucchidyaṃta ity adhikṛtaṃ kasmād ity āha. saṃprayogamātrānuśāyitvena durbalatvād iti. anāsravālaṃbanā visabhāgadhātvālaṃbanā ca yā mithyādṛṣṭiḥ. sā saṃprayogamātreṇa saṃprayukteṣu dharmeṣv anuśete nālaṃbanataḥ. tasmād asau durbalā bhavati. ato na tayā samucchidyaṃte.

evaṃ tu varṇayaṃti vaibhāṣikāḥ. sarvayeti. yā ca hetum apavadate yā ca phalaṃ. yā ca sabhāgaṃ dhātum ālaṃbate yā ca visabhāgaṃ. yā ca sāsravaṃ yā cānāsravam ālaṃbate. sarvayaiva tayā samucchidyaṃte.

darśanaprahātavyā iveti. yathā duḥkhādidarśanaheyāḥ kleśā nava prakārā api duḥkhādisatyadarśanāt sakṛt prahīyaṃte. tadvan nava prakārāṇy api kuśalamūlāni sakṛt samucchidyaṃta ity ete.

bhāvanāheyakleśavad iti. yathā navaprakāreṇa mārgeṇa navaprakāraḥ kleśaḥ prahīyate. mṛdumṛdunā mārgeṇa adhimātrādhimātrakleśaprakāraḥ prahīyate. yāvad [Tib. 74a] adhimātrādhimātreṇa mṛdumṛduḥ. evaṃ navaprakārayāpi mithyādṛṣṭyā navaprakārāṇi kuśalamūlāni samucchidyaṃte. ṛdumṛdvyā mithyādṛṣṭyā adhimātrādhimātraḥ kuśalamūlaprakāraḥ samucchidyate. yāvad adhimātrādhimātrayā mṛdumṛduḥ kuśalamūlaprakāra iti. evam ayaṃ graṃthaḥ paripālito bhavati. yadi bhāvanāheyakleśavad yathoktaṃ tāni samucchidyaṃte. aṇusahagatāni mṛdumṛdūni. yair akuśalamūlaiḥ kuśalamūlāni samucchinattīti. adhimātrādhimātrair akuśalamūlaiḥ kuśalamūlasamuccheda uktaḥ. na mṛdumṛdvādibhir ity abhiprāyaḥ. yadi kramaśaḥ samucchidyaṃte 'sya tarhītyādi. kathaṃ. samāptim etat saṃdhāyoktam iti. kuśalamūlasamucchedasamāptiṃ saṃdhāya katamāny adhimātrāṇīti vistareṇa etad uktaṃ. mṛdumṛdvādisamucchedas tv anukto 'pi grahītavyaḥ. tasmāt samāptim eva saṃdhāyaitad uktaṃ. tair niravaśeṣacchedāt. yasmāt tair navabhir mithyādṛṣṭiprakāraiḥ kuśalamūlānāṃ niravaśeṣacchedo bhavati. eko 'pi hi prakāras teṣām asamucchinna iti. mṛdumṛdunavamaḥ prakāraḥ sarveṣāṃ navānām api prakārāṇāṃ punarutpattau hetuḥ syād iti. ataḥ samāptim etat saṃdhāyoktaṃ.

ubhayeneti. vyutthānena cāvyutthānena ca.

tattyāgāt [Tib. 74b] tasya tyāga iti. yo mṛdumṛdunā cittena saṃvaraḥ samātta āsīt. tasya mṛdumṛdoś cittasya mṛdumṛdukuśalamūlasaṃprayuktasya (Abhidh-k-vy 413) tyāge samucchede tasya saṃvarasya tyāgo bhavati. evaṃ yāvad yo 'dhimātrādhimātreṇa cittena samāttaḥ saṃvaraḥ. tattyāgāt tasya tyāga iti.

karmaphale pratyakṣatvād iti. aciropapannasya devaputrasya trīṇi cittāni samudācaraṃti. kuto 'haṃ cyutaḥ. kutropapannaḥ. kena karmaṇety evaṃ karmaphalapratyakṣatvān na deveṣu kuśalamūlāni samucchidyaṃte. jaṃbūdvīpa eveti. tatra viśeṣeṇa tārkikatvād ity abhiprāyaḥ. sarvālpair aṣṭābhir indriyaiḥ samanvāgataḥ paṃcabhir vedanendriyaiḥ kāyajīvitamanaindriyaiś ca. samucchinnakuśalamūla eva. tasya hi śraddhādīni samucchinnāni. pṛthagjanatvāc ca nājñāsyāmīndriyādīni saṃti. cakṣurādīny api na saṃti. vaikalyayoge. kramamaraṇāvasthāyāṃ vā. evaṃ paurvavidehako gaudānīyaka iti. atideśād asty anayor api kuśalamūlasamuccheda iti darśayati.

chinatti strī pumān

iti. strī pumāṃś ceti caśabdo luptanirdiṣṭaḥ. yaḥ strīndriyeṇa samanvāgato niyatam asāv aṣṭābhir indriyaiḥ samanvāgataḥ. caturbhir vedanendriyais tribhiś ca kāyajīvitamanaindriyaiḥ [Tib. 75a] strīndriyeṇāṣṭamena. śraddhādīni samucchinnakuśalamūlāvasthāyāṃ vyabhicāryaṃta ity abhiprāyaḥ. ayam eva cātrārtho virudhyate. cakṣurādīny api vyabhicāryaṃte pūrvavat.

teṣām apīti. teṣām api samucchettṝṇām uktānāṃ. tṛṣṇācarito na samucchinatti. dṛḍhagūḍhapāpāśayatvād iti. dṛḍho gūḍhaḥ pāpaś cāśayo 'bhiprāyo 'syeti samāsaḥ. dṛḍhaḥ sthiraḥ. gūḍhaḥ pracchannaḥ. pāpo 'kalyāṇaḥ. tṛṣṇācaritapakṣatvād iti. tṛṣṇācaritajātīyatvād ity arthaḥ. yathā tṛṣṇācaritaś calāśayaḥ. tadvat te ṣaṇḍhādaya iti. āpāyikavac ca. yathāpāyikāḥ kliṣṭākliṣṭayoḥ prajñayor adṛḍhatvān na kuśalamūlāni samucchindaṃti. evaṃ ṣaṇdhādayaḥ.

pratisaṃdhitānīti. pratisaṃdhikṛtāni pratisaṃdhitāni. prātipadikadhātuḥ. pratisaṃhitānīty apare paṭhaṃti. ārogyabalalābhavad iti. yathārogyaṃ pūrvaṃ bhavati. krameṇa tu balalābho bhavati. tadvat.

nehānaṃtaryakāriṇa

iti. ānaṃtaryakāriṇa eva neha pratisaṃdhir bhavatīti. arthata etad uktaṃ bhavaty anānaṃtaryakāriṇa iha pratisaṃdhir bhavatīti. aṃtarābhavastha iti. narakagamanāyāṃtarābhavasthaḥ. cyutyabhimukha iti. [Tib. 75b] narakāc cyutyabhimukhaḥ. hetubaleneti. sabhāgahetubalena. yasmād yeṣāṃ mithyādṛṣṭiḥ svayaṃ rocate. pratyayabaleneti. parato ghoṣabalena. yasmād yeṣāṃ mithyādṛṣṭī rocate. hetubalasya sāratvāt. evaṃ yaḥ svabaleneti. yaḥ svatarkabalena. sa cyavamānaḥ. yaḥ parabalena. parataḥ śrutabalena. sa upapadyamānaḥ. (Abhidh-k-vy 414) ya āśayavipanna iti. mithyādṛṣṭisaṃmukhībhāvena vipanno vinaṣṭaḥ. sa dṛṣṭe dharme janmani pratisaṃdadhāti. ya āśayaprayogavipannaḥ. yo mithyādṛṣṭisaṃmukhībhāvenānaṃtaryakṛiyayā ca vipannaḥ. sa bhedāt kāyasya pratisaṃdadhāti. atra ca yaḥ svabalena parabaleneti pūrvoktasyaivāyaṃ paryāyaḥ. evaṃ yo dṛṣṭivipanno yo dṛṣṭiśīlavipanna iti. anaṃtarapūrvoktasyaivāyaṃ paryāya ity avagaṃtavyaṃ.

pūraṇādaya iti. ādiśabdena ṣaṭ śāstāro gṛhyaṃte. tadyathā pūraṇakāśyapaḥ. maskarī gośālīputraḥ. saṃjayī vairaṭīputraḥ. ajitaḥ keśakaṃbalaḥ. kakudaḥ kātyāyanaḥ. nirgrantho jñātiputra iti. te samucchinnakuśalamūlāḥ. nāstikatvāt. na mithyātvaniyatāḥ. anānaṃtaryakāritvāt. [Tib. 76a] ānaṃtaryakāriṇo hi mithyātvaniyatāḥ ajātaśatrur mithyātvaniyataḥ. ānaṃtaryakāritvāt. na samucchinnakuśalamūlaḥ. samyagdṛṣṭikatvāt. devadattaḥ samucchinnakuśalamūlaś ca mithyātvaniyataś ca. saṃghabhedakatvāt tathāgataduṣṭacittarudhirotpādakatvāc ca. caturthy etān ākārān sthāpayitvety asmadādayaḥ.

(IV.82) vinānyenābhidhyādīsaṃmukhībhāva iti. vinānyena karmapathena prāṇātipātādinābhidhyādīnām anyatamasaṃmukhībhāve. sā cetanā ekena karmapathena saha vartate. abhidhyayā vā vyāpādena vā mithyādṛṣṭyā vā. akliṣṭacetaso veti. kuśalāvyākṛtacittasya. tasya prayoktuḥ prayogeṇa. rūpiṇāṃ prāṇātipātādīnāṃ kāmamithyācāravarjyānaṃ anyatamasya niṣṭhāpane. tenaikena saha cetanā vartate. abhidhyādivyatiriktakliṣṭacittasya veti vaktavyaṃ. tasyāpi hy ayaṃ ayaṃ vidhiḥ saṃbhavati. vyāpannacittasya prāṇivadha iti vistaraḥ. vyāpādena prāṇātipātena ceti dvābhyāṃ saha vartate. kāmamithyācāre. saṃbhinnapralāpe ca. dvābhyāṃ saha vartate. abhidhyayā kāmamithyācāreṇa ceti dvābhyāṃ. saṃbhinnapralāpenābhidhyādīnāṃ cānyatamena ceti. [Tib. 76b] dvābhyām eva. idaṃ codyate. vyāpannacittasya prāṇivadha ity abhidhyāviṣṭasya cādattādāna iti. kim idaṃ svayaṃ kurvata ucyate. utāho pareṇa kāṛayataḥ. yadi svayaṃ kurvataḥ. vyāpannacittasyābhidhyāviṣṭasya ceti viśeṣaṇaṃ na yujyate. prāṇivadhe vyāpādasyāvaśyakatvāt. adattādāne cābhidhyāyāḥ. vyabhicāre hi viśeṣaṇam iṣyate. atha pareṇa kārayataḥ. abhidhyāvyāpādamithyādṛṣṭyanyatamacittasya. prāṇivadhe. adattādānakāmamithyācārasaṃbhinnapralāpeṣu veti vaktavyaṃ. ucyate svayaṃ kurvata iti. nanu coktaṃ viśeṣaṇaṃ na yujyata iti. naiṣa doṣaḥ. na hīdaṃ viśeṣaṇam ucyate. kiṃ tarhi. svarūpākhyānam etat. vyāpādābhidhyayor dvitīyabhūtayos tatrāstitvaṃ kathyata iti. evam apy abhidhyādyanyataracittasya tān prāṇātipātādīn kārayato (Abhidh-k-vy 415) dvābhyāṃ saha cetanā vartata iti saṃbhavet. tasmāt tad api vaktavyaṃ. satyaṃ vaktavyam etat. udāharaṇamātraṃ tv etad uktam ity adoṣaḥ. vyāpannacittasya prāṇimāraṇāpaharaṇe yugapad iti. yatra māraṇenaivāpaharaṇaṃ sidhyati. tatra hi vyāpādaprāṇivadhādattādānakarmapathā yugapat bhavaṃtīti. na tarhīti vistaraḥ. yadi [Tib. 77a] parakīyadravyāpaharaṇakāle vyāpādo bvhavati. na tarhīdānīm adattādānasya lobhenaiva niṣṭhā sidhyatīti. lobhadveṣayor yugapadabhāvāt. ananyacittasyeti vistaraḥ. apaharaṇacittasyaiva tatparisamāptāv adattādānaparisamāptau sa niyamo jñeyaḥ.

lobhataḥ parastrīgamanābhidhyādattādānasamāpanam

iti. anyacittasya tu māraṇacittasya nāyaṃ niyamaḥ. bhedābhiprāyasyānṛtavacana iti. bhedābhiprāyatvāt tad evānṛtaṃ paiśunyaṃ bhavati. tad eva saṃbhinnapralāpaḥ.

sarvaṃ kliṣṭaṃ bhinnapralāpiteti

siddhāṃtāt. evaṃ bhedābhiprāyatvāt tad eva paruṣavacanaṃ paiśunyaṃ. tathaiva ca saṃbhinnapralāpa iti. caturbhiḥ saha vartate. katham ity āha. tatr hi mānasa eko bhavati. vācikās traya iti. anṛtavacane 'bhidhyā vyāpādo vā bhavet. vācikās trayaḥ. mṛṣāvādapaiśunyasaṃbhinnapralāpāḥ. paruṣavacane 'pi mānasa eko vyāpādaḥ. vācikās trayaḥ. pāruṣyapaiśunyasaṃbhinnapralāpāḥ. nāmata evaṃ trayo bhavati. na tu svabhāvataḥ. tad eva hy anṛtavacanaṃ paiśunyaṃ saṃbhinnapralāpa iti cocyate. na tu trayaḥ svabhāvā bhavaṃti. evaṃ paruṣavacanam api trināmakaṃ bhavatīti yojyaṃ. apare punar vyācakṣate. svabhāvabhedo 'py astīti. mṛṣāvādapaiśunyasaṃbhinnapralāpāvijñaptayo hi bhidyaṃte. tathā pāruṣyapaiśunyasaṃbhinnapralāpāvijñaptayo bhidyaṃta iti. [Tib. 77b] abhidhyādigatasyeti vistaraḥ. abhidhyādigatasya vā caturbhiḥ saha vartate. tatra mānasa eko 'bhidhyādīnām anyatamaḥ. tatprayogeṇābhidhyādigataprayogeṇānyakarmapathatrayasya prāṇivadhādikasya niṣṭhāgamane samāptikāle. evaṃ paṃcaṣaṭsaptabhir yojayitavyā. kā. cetanā. kathaṃ. paṃcabhis tāvat vartate. abhidhyādigatasya tatprayogeṇānyacatuṣṭayaniṣṭhāgamane. evam abhidhyādigatasyānyapaṃcaṣaṭniṣṭhāgamane ṣaḍbhiḥ saptabhiś ca saha vartate. aṣṭābhiḥ saha vartate. ṣaṭsu prāṇātipātādiṣu prayogaṃ kṛtvābhidhyāgatasya svayaṃ kāmamithyācāraṃ kurvataḥ samaṃ niṣṭhāgamane. navabhiḥ saha vartata iti nāsty etat. mānasānāṃ karmapathānāṃ (Abhidh-k-vy 416) yugapadasaṃbhavāt.

naikāṣṭapaṃcabhir

iti. naikenaiva mānasena. kuśale cetasya anabhidhyāvyāpādayor avaśyaṃ bhāvāt. nāpi rūpīnaikena saṃvarasaṃgṛhītena karmapathena saha cetanā vartate. kliṣṭāvyākṛtacittāvasthāyām api upāsakasaṃvarādiṣu prāṇātipātādattādānakāmamithyācāramṛṣāvādānām avaśyaṃ sahabhāvāt. na paṃcabhir eva. kuśale cetasy anbhidhyāvyāpādayor dvayor avaśyaṃ sahabhāvāt. saṃvarasaṃgṛhītānāṃ ca prāṇātipātādīnām [Tib. 78a] eṣāṃ caturṇāṃ avaśyaṃ sahabhāvāt. nāṣṭābhir eva. bhikṣusaṃvarasaṃgṛhītānāṃ kāyikavācikānāṃ kliṣṭāvyākṛtāvasthāyāṃ saptānām eva saṃbhavāt. kuśalacittāvasthāyāṃ ca navānāṃ daśānāṃ vā saṃbhavāt. pāriśeṣyāt dvyādibhiḥ saha vartata ity uktaṃ bhavati. tatra dvābhyām iti vistaraḥ. tatra dvābhyāṃ saha vartate. kuśaleṣu paṃcasu vijñāneṣv anabhidhyā cāvyāpādaś ca staḥ na samyagdṛṣṭiḥ.

paṃcavijñānasahajā dhīr na dṛṣṭir atīṛaṇād

iti siddhāṃtāt. ato 'nabhidhyāvyāpdābhyāṃ dvābhyām evātra saha vartate. ārūpyasamāpattau ca kṣayānutpādajñānayor iti. ārūpyasamāpattisaṃgṛhītayoś ca kṣayānutpādajñānayor ābhyām eva dvābhyāṃ saha vartate.

kṣayānutpādadhīr na dṛg

iti tatra samyagdṛṣṭyabhāvāt. ārūpyasamāpattigrahaṇaṃ dhyānasamāpattisaṃgṛhītayoḥ kṣayānutpādajñānayoḥ saptavidhakāyikavācikānāsravasaṃvarasvabhāvakarmapathanivṛttyarthaṃ. kṣayānutpādajñānagrahaṇaṃ samyagdṛṣṭinirāsārthaṃ. kṣayānutpādajñānayor asamyagdṛṣṭisvabhāvatvāt. tribhiḥ saha vartate. samyagdṛṣṭisaṃprayukte [Tib. 78b] manovijñāne. rūpikarmapathābhāva iti vākyaśeṣaḥ. tatra hy anabhidhyāvyāpādasamyagdṛṣṭaya eva trayaḥ karmapathā bhavaṃtīti. caturbhir iti vistaraḥ. akuśalāvyākṛtacittasyeti viśeṣaṇān mānasā na saṃtīti daśitaṃ bhavati. upāsakaśrāmaṇerasaṃvarasamādāne ca. prāṇātipātādattādānakāmamithyācāramṛṣāvādaviratilakṣaṇāś catvāra eva karmapathāḥ saṃti. madyapānādiviratīnāṃ daśakarmapathānaṃtarbhāvāt. paiśunyaviratyādīnāṃ copāsakaśrāmaṇerasaṃvarasaṃgrahāt. śrāmaṇerasaṃvarasamādānavacanāc copavāsasaṃvarasamādānam uktarūpam avagaṃtavyaṃ. śrāmaṇerasaṃvarasamādāne tv abrahmacaryād viratis tṛtīyaḥ karmapathaḥ. tatra ca kāmamithyācāro 'ṃtarbhūta eva. ṣaḍbhiḥ kuśaleṣu paṃcasu vijñāneṣu tatsamādāne. upāsakaśrāmaṇerasaṃvarasamādāne taiś caturbhir yathoktair (Abhidh-k-vy 417) anabhidhyāvyāpādābhyāṃ ceti ṣaḍbhiḥ. paṃcasu vijñāneṣu samyagdṛṣṭyabhāvāt. saptabhiḥ kuśale manovijñāne tadsamādāna eva. upāsakaśrāmaṇerasaṃvarasamādāna eva tair eva yathoktaiḥ samyagdṛṣṭyā ca saptamena karmapathena. manovijñāne hi kuśale samyagdṛṣṭir [Tib. 79a] astīti. akuśalāvyākṛtacittasya ca bhikṣusaṃvarasamādāne saptabhir eva rūpibhiḥ. na mānasaiḥ. akuśalāvyākṛtacittatvāt. navabhiḥ kuśaleṣu paṃcasu vijñāneṣu tatsamādāne. bhikṣusaṃvarasamādāne. samyagdṛṣṭer evābhāvāt. kṣayānutpādajnānasaṃprayukte ca manovijñāne tair eva navabhiḥ saha vartate. tatrāpi samyagdṛṣṭyabhāvāt. tasminn eva ceti. kṣayānutpādajñānasaṃprayukta eva dhyānasaṃgṛhīte manovijñāne. navabhir eva. dhyānasaṃvarasaṃgṛhītai rūpibhiḥ saptabhir anabhidhyāvyāpādābhyāṃ ca. daśabhis tato 'nyatreti. kṣayānutpādajñānavarjite kuśale manovijñāne bhikṣusaṃvarasamādāna eva. sarvā ceti vistaraḥ. sarvā ca dhyānānāsravasaṃvarasahavartinī kṣayānutpādajñānasaṃprayuktā cetanā saptabhiḥ kāyikavācikair dhyānānāsravasaṃvarasaṃgṛhītaiḥ. tribhiś ca mānasair iti. daśabhiḥ saha vartate. saṃvarasaṃgṛhītaiḥ karmapathaiḥ sahaiva cetanā [Tib. 79b] vartata iti darśitaṃ.

saṃvaranirmuktena tv aṣṭavidhasaṃvaranirmuktena tv ekenāpi saha syāt. katham ity āha. anyacittasyeti. tatsaṃvaranirmuktanirmuktakuśalakarmapathasamutthāpakāc cittād anyacittasya. kliṣṭāvyākṛtacittasyety arthaḥ. ekāṃgaviratisamādāne. prāṇātipātāṃgavirateḥ. adattādānavirater vā samādāne. tenaikena karmapathena saha vartate. paṃcāṣṭabhir apīti. kuśalamanovijñānasya pudgalasya dvyaṃgasamādāne yugapan mānasais tribhiḥ. rūpibhyāṃ dvābhyām iti paṃcabhiḥ. paṃcāṃgasamādāne yugapat taiś ca rūpibhiḥ paṃcabhiḥ. mānasaiś ca tribhir ity aṣṭābhiḥ. udāharaṇarūpaṃ caitad uktam. ato 'nyathāpi śakyate vaktum. kliṣṭāvyākṛtacittasya saṃvarāsaṃgṛhītapaṃcāṃgasamādāne paṃcabhiḥ saha vartata iti.

(IV.83, 85) raṃjanīyavastvabhāvād iti. narake raṃjanīyavastvabhāvāt na saṃmukhībhāvato 'bhidhyāsti. karmaphalapratyakṣatvāc ca na mithyādṛṣṭiḥ. ata eveti. prayojanābhāvān na paiśunyaṃ. nityabhinnatvāc cānyonyasauhārdyādyabhāvataḥ. amamaparigrahatvān na kurau [Tib. 80a] saṃmukhībhāvato 'sty abhidhyākarmapathaḥ. snigdhasaṃtānatvād āghātavastvabhāvāc ca na vyāpādaḥ. apāpāśayatvāc ca na mithyādṛṣṭiḥ. trayo 'py ete 'bhidhyādayo na saṃti.

svayam apīti.

Abhidh-k-vy 418

asya saṃmukhībhāvata iti vyākhyānaṃ. apāpāśayatvān na prāṇātipātādayaḥ ṣaḍ api saṃmukhībhāvataḥ saṃti. niyatāyuṣkatvān na prāṇātipātaḥ dravyastṛiparigrahābhāvād yathākramaṃ nādattādānaṃ kāmamithyācāraś ca. prayojanabhāvāc ca na mṛṣāvādapaiśunyapāruṣyāṇi.

yadi parigraho nāsti katham eṣām abrahmacaryam iti pṛcchati.

saṃvaranirmuktā iti. naivasaṃvaranāsaṃvarasaṃgṛhītā ity arthaḥ. anyagatisthaṃ tu mārayatīti. pretādigatisthaṃ.

devā api śiromadhyacchedān mriyaṃta iti. śiraśchedān madhyacchedāc ca devā api mriyaṃte. devo devaṃ na mārayatīty ukte avadhyā devā ity abhipretaṃ. devānāṃ hy aṃgapratyaṃgāni chinnāni chinnāni punar jāyaṃte. yady apy evaṃ tathāpi śiromadhyacchedāc chiraśchedān madhyacchedāc ca na punaḥ pratisaṃdhānam ity asti devānām vadha ity abhiprāyaḥ.

yadbhūmyāśrayam iti vistaraḥ. paṃca bhūmayaḥ. yāvāc caturthadhyānabhūmiṃ. yadbhūmir āśrayo 'syeti yadbhūmyāśrayam. anāsravaṃ śīlam āryeṇotpāditaṃ [Tib. 80b] nirodhitam. utpāditaṃ vartamānam adhvānaṃ gamitaṃ. nirodhitam atītam adhvānaṃ gamitam. ekabhūmyāśrayaṃ yāvac caturbhūmyāśrayaṃ vā. tenārūpyeṣv atītena samanvāgato bhavati. paṃcabhūmyāśrayeṇa tv anāgatena. kāmāvacarāśrayeṇa yāvac caturthadhyānāśrayeṇa ca. yatropapanno yatra vā nopapannaḥ. tadāśrayeṇa. anyatra narakottarakurubhya iti. tatra samādānaśīlābhāvāt. anyatrobhayatheti. anyatra kāmadhātau deveṣūttarakuruvarjyeṣu ca manuṣyeṣūbhayathā. saṃvaranirmuktāḥ saṃvarasaṃgṛhītaś ca. trividhaḥ saṃvaraḥ prātimokṣasaṃvaro dhyānasaṃvaro 'nāsravasaṃvaraś ca yathāsaṃbhavaṃ grahītavyaḥ.

(IV.86) āsevitabhāvitabahulīkṛtair iti. prayogamaulapṛṣṭhāvasthāsu. kiṃ tarhi. tenālpāyur bhavatīti. āyuṣo 'lpatvān niṣyandaphalam iti darśayati. bāhyā bhāvāḥ. oṣadhibhūmyādayaḥ. alpaujaso 'lpavīryaḥ. aśanirajobahulā iti. aśaniḥ śilāvarṣaṃ. rajo dhūlivṛṣṭiḥ kṣāravṛṣṭir vā. yataḥ sasyādivināśaḥ. rajo'vakīrṇā iti dhūlir utthitā. utkūlanikālāḥ unnatanimnāḥ. ūṣarajaṃgalāḥ. ūṣarāś ca jaṃgalāś ca te. bāhyā bhāvā ity adhikṛtāḥ. tā bhūmaya ihābhipretāḥ. pratikruṣṭā vigarhitāḥ. viṣamartupariṇāmā iti viṣama ṛtupariṇāma eṣām iti viṣamartupariṇāmāḥ [tib 81a] sasyādaya oṣadhayaḥ. yasmin ṛtau varṣitavyaṃ. tatra na varṣati. yasmiṃ śītena bhavitavyaṃ. tasmin na śītaṃ. yasminn uṣṇena bhavitavyaṃ. tatra tan na bhavatīti yojyaṃ.

tad vipākaphalam iti sattvasaṃtāne. idaṃ niṣyandaphalam iti bāhyaṃ (Abhidh-k-vy 419) tad vastv iti. na tad vipākaphalaṃ.

tatra prayogeṇeti vistaraḥ. narake prāṇātipātaprayogeṇa tīvraṃ duḥkham anubhavati. prāṇātipātaprayogeṇa hi vadhyasya prāṇino 'tīvatīvraṃ duḥkhaṃ bhavati. iha maulenālpāyur bhavati. yathā tasya vadhyasya prāṇina āyur upadrūyata iti. tādṛśam evaitat. kṣaṇiko hi maulaḥ karmapathaḥ. tatra ca na duḥkhā vedanāstīti yuktam iha mauleneti vaktuṃ. āha. yadi tatra prayogeṇeha maulena. kasmād evam uktaṃ. prāṇātipātenāsevitena bhāvitena bahulīkṛtena narakeṣūpapadyate. prāṇātipātena mauleneti sūtrārthaṃ paśyann evaṃ pṛcchati. saparivāragrahaṇād iti. maula eva prāṇātipātaḥ. tasya prayogaḥ parivāraḥ. tasmiṃ prayoge prāṇātipātopacāraṃ kṛtvaivam uktaṃ prāṇātipāteneti vistaraḥ.

naitad dvayam ativartate. vipākaphalam adhipatiphalaṃ ceti. svasaṃtāne vipākaphalam anyatrādhipatiphalam iti kṛtvā. sādṛśyaviśeṣat tu tathoktam iti. iṣṭajīvitopacchedabhogavyasanādilakṣaṇāt [Tib. 81b] sādṛśyaviśeṣāt tu tathoktaṃ. saced itthaṃtvam āgacchati manuṣyāṇāṃ sabhāgatāṃ prāṇātipātenālpāyur bhavaty adattādānena bhogavyasanī bhavatīti vistareṇa. bhavati hy atra hetuvipākaphalayoḥ sādṛśam iti. evaṃ kuśaleṣv api vaktavyaṃ. niṣyandaphalaṃ phaladvayaṃ nātivartate. sādṛśyaviśeṣāt tu tathoktaṃ. saced itthaṃtvam āgacchati manuṣyāṇāṃ sabhāgatāṃ prāṇātipātaviratyā dīrghāyur bhavatīti vistareṇa.

ojo nāśitam

iti. ojo hṛdayapradeśe bhavati. evam anyeṣām api yojyam iti. adattādānaṃ hi kurvatā dravyasvāmino duḥkham utpāditaṃ. bhogavyasanaṃ kṛtaṃ. ojo nāśitam. ato 'sya duḥkhanād bhogatyājanād ojonāśanāc ca trividhaṃ phalaṃ. katham ojo nāśitaṃ. taddhetunāśanāt. bhogavyasanena ca tasyopaghātāt. ata evoktaṃ. adattādānenāśanirajobahulā iti. tena tadojasaḥ sopaghātatā bhavatīti. evaṃ paradāram abhigacchatā parasya duḥkham utpāditaṃ. sa sapatnadāratā kṛtā. ojo nāśitaṃ. yenaujasā tejasvīti loke nirucyate. ata evoktaṃ. kāmamithyācāreṇa rajo'vakīrṇā iti. evam anyeṣām api yojyam. eṣā dik.

akuśalaviparyayeṇa sarvaṃ yojayitavyam iti. kathaṃ. adattādānaviratyāsevitayā [Tib. 82a] bhāvitayā bahulīkṛtayā deveṣūpapadyate. saced itthaṃtvam āgacchati manuṣyāṇāṃ sabhāgatāṃ sa na bhogavyasanī bhavatīti. evaṃ kāmamithyācāraviratyāsevitayā bhāvitayeti vistareṇoktvā. yāvan manuṣyāṇāṃ (Abhidh-k-vy 420) sabhāgatāṃ nābhyākhyānabahulo bhavatīti. anayā diśā sarvaṃ yojayitavyaṃ. prāṇātipātād viramatā parasya duḥkhaṃ notpāditaṃ. na māritaḥ. naujo nāśitam. ity atas trividhaṃ phalaṃ. evam adattādānāt prativiramatā nārthasvāmino duḥkham utpāditaṃ. na bhogavyasanaṃ kṛtaṃ. naujo nāśitam. ato 'sya trividhaṃ phalaṃ. kāmamithyācārād viramatā parasya duḥkhaṃ notpāditaṃ. na sa sapatnadāraḥ kṛtaḥ. nāpy ojo nāśitam. ato 'sya trividhaṃ phalaṃ. evam anyatrāpi yojayitavyaṃ.

(IV.87) vividhadṛṣṭineti.

kautukamaṃgalatithimuhūrtanakṣatrādidṛṣṭinā.

pareṣv āyattavṛttineti.

kāyasthitihetavaś cīvarapiṇḍapātāśayanāsanādayo bhikṣoḥ parapratibhaddhāḥ. piṇḍapātaṃ niśrityeti vacanāt. tasya paradhīnavṛtter

bhikṣor

mithyājīvā bhaveyuḥ kuhanā. lapanā. naimittikatā. naiṣpeṣitā. lābhena lābhaniścikīrṣā ca. te

duḥśodhā

bhavaṃti ājīvayogā iti.

śīlaskaṃdhikāyām iti. śīlaskaṃdhikā nāma nipātaḥ. tatroktaṃ. yathā tridaṇḍinn eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya vividhadarśanasamāraṃbhānuyogam anuyuktā viharaṃti. tadyathā. hastiyuddhe. 'śvayuddhe. rathayuddhe. pattiyuddhe. yaṣṭiyuddhe. muṣṭiyuddhe. sārasayuddhe. vṛṣabhayuddhe. mahiṣayuddhe. ajayuddhe. meṣayuddhe. kukkuṭayuddhe. vartakayuddhe. lābakayuddhe. strīyuddhe. puruṣayuddhe. kumārayuddhe. kumārikāyuddhe. iṭgālavaśe. utsatikāyāṃ. dhvajāgre. balāgre. [Tib. 82b] senāvyūhe. anīkasaṃkarśaṇe. mahāsamājaṃ vā pratyanubhavanty eke. ity apy evaṃrūpāc chramaṇo vividhadarśanasamāraṃbhānuyogāt prativirato bhavati. yathāpi tatra tridaṇḍinn eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya vividhaśabdaśravaṇasamāraṃbhānuyogayuktā viharaṃti. tadyathā. hastiśabde. aśvaśabde. rathaśabde. pattiśabde. śaṃkhaśabde. bherīśabde. āḍaṃbaraśabde. nṛttaśabde. gītaśabde. śayyāśabde. acchaṭāśabde. pāṇisvare (Abhidh-k-vy 421). kuṃbhatūṇīre kacite. citrākṣare. citrapadavyaṃjane. lokāyatapratisaṃyukte. ākhyāyikā vā śrotum icchanty eke. ity apy evaṃrūpāc chramaṇo vividhaśabdaśravaṇasamāraṃbhānuyogāt prativirato bhavatīty evamādi. mithyāviṣayaparibhogād asamyagviṣayaparibhogāt.

(IV.88, 89) yāni pūrvaṃ paṃca phalāny uktānīti. adhipatiphalaṃ. puruṣakāraphalaṃ. niṣyandaphalaṃ. vipākaphalaṃ. visaṃyogaphalaṃ ca. prahāṇārthaṃ mārga iti. bhāvasādhanaṃ. prahāṇāya mārgaḥ

prahāṇamārga

iti. prahīyate 'neneti karaṇasādhanaṃ. prahāṇo mārga iti ca vigrahaḥ. samādhijā uttare sadṛśā dharmā iti. samādhijagrahaṇam asamādhijanirāsārtham. sadṛśagrahaṇam [Tib. 83a] anāsravāvyākṛtanirāsārthaṃ. sahabhuva iti. saṃprayuktāś ca tatra vedanādayaḥ. viprayuktāś ca jātyādayaḥ. yac cānāgataṃ bhāvyata iti. anāgato dharmas tadbalena prāpyata iti. tasya tat puruṣakāraphalam ata eva tac ca prahāṇaṃ puruṣakāraphalaṃ vyavasthāpyate. na kevalaṃ visaṃyogaphalam iti. pūrvotpannavarjyā iti pūrvotpannaṃ phalaṃ na yujyata iti kṛtvā. tathā hy uktaṃ.

apūrvaḥ saṃskṛtasyaiva saṃskṛto 'dhipateḥ phalam

iti. vipākaphalaṃ hitveti. anāsravasyāvipākatvāt. tasya hi niṣyandaphalaṃ samādhijā uttare sadṛśā dharmāḥ. visaṃyogaphalaṃ visaṃyoga eva yat tat prahāṇaṃ. puruṣakāraphalaṃ tadākṛṣṭā dharmāḥ. tadyathā vimuktimārgaḥ. sahabhuvaḥ. yac cānāgataṃ bhāvyate. tac ca prahāṇaṃ. adhipatiphalaṃ svabhāvād anye sarve saṃskrtāḥ pūrvotpannavarjyāḥ.

yac chubhāśubham

iti. prahāṇamārgād yad anyasāsravaṃ karma samāhitam asamāhitaṃ ca. tad api caturbhiḥ phalaiḥ saphalaṃ visaṃyogaphalaṃ hitvā. aprahāṇamārgatvād asya visaṃyogaphalaṃ nāsti. tasya hi vipākaphalaṃ svabhūmāv iṣṭo 'niṣṭo vā vipākaḥ. [Tib. 83b] niṣyandaphalaṃ uttare sadṛśā dharmāḥ. puruṣakāraphalaṃ tadākṛṣṭā dharmāḥ sahabhuvo 'naṃtarabhuvo vā. adhipatiphalaṃ śeṣaṃ pūrvavat.

anāsravaṃ punaḥ śeṣam

iti. śeṣagrahaṇaṃ prahāṇamārganirāsārthaṃ. tat punaḥ kathaṃ. śeṣaṃ prayogavimuktiviśeṣamārgeṣu. tasyāprahāṇamārgatvād visaṃyogaphalaṃ nāsti. (Abhidh-k-vy 422) anāsravatvāc ca na vipākaphalaṃ. śeṣaṃ pūrvavat. avyākṛtaṃ ca yan nivṛtāvyākṛtam anivṛtāvyākṛtaṃ ca. tad api tribhiḥ saphalaṃ. saprahāṇamārgatvān na tasya visaṃyogaphalam. avyākṛtatvāc ca na vipākaphalaṃ. śeṣaṃ pūrvavad evāsti.

(IV.90) catvāri dve tathā trīṇi kuśalasyeti.

yathākramam etat. kathaṃ. kuśalasya kuśalā dharmāś catvāri phalāni. tasyaivākuśalā dve phale. tasyaivāvyākṛtās trīṇi phalānīti. vipākaphalaṃ hitveti. vipākasyāvyākṛtvāt. akuśalā dve iti. purūṣakārādhipatiphale. na niṣyandaphalaṃ. yasmāt kuśalā dharmā akuśalānāṃ na sabhāgahetur iti. na vipākaphalaṃ. avyākṛtatvād vipākasya. yasmāc cākuśalā vipākaṃ prati vyākriyaṃte. na visaṃyogaphalaṃ. akuśalatvāt. [Tib. 84a] pāriśeṣyāt puruṣakārādhipatiphale eva. te ca pūrvavad vyākhyātavye. avyākṛtāś catvārīti. katham akuśalasyāvyākṛtā dharmā niṣyandaphalaṃ. kathaṃ ca na bhavitavyaṃ. visadṛśatvāt. visadṛśā hy akuśālayākṛtā dharmāḥ. savipākāvipākatvāt. naiṣa doṣaḥ. akūśalanivṛtāvyākṛtānāṃ hi dharmāṇāṃ kliṣṭasāmānyenāsti sādṛśyaṃ. tasmād akuśalānāṃ nivṛtāvyākṛtāḥ nivṛtāvyākṛtānāṃ cākuśalāḥ niṣyandaphalaṃ yujyaṃte. tenāha. avyākṛte hīti vistaraḥ. akuśalānāṃ sarvatragāṇāṃ duḥkhasamudayadarśanaprahātavyānāṃ. duḥkhadarśanaheyānāṃ ca rāgādīnāṃ. satkāyāntagrāhadṛṣṭī niṣyandaphalaṃ. sabhāgasarvatragayor niṣyandaphalam iti. akuśalā hīti vistaraḥ. akuśalā duḥkhādidarśanaheyāḥ paṃcanaikāyikāḥ. avyākṛtayoḥ satkāyāṃtagrāhadṛṣṭyoḥ niṣyandaphalaṃ. etāny eva trīṇi vipākavisaṃyogaphale hitvā.

(IV.91) atītasya karmaṇas triyadhvikā atītānāgatapratyutpannā dharmāḥ. pratyekaṃ catvāri phalāni. visaṃyogaphalaṃ hitvā. tasyānadhvapatitavāt. kathaṃ kṛtvā. atītasya karmaṇaḥ paścād atītas tadvipāko vipākaphalaṃ. [Tib. 84b] tadākṛṣṭāḥ. sahajātītāḥ paścādanaṃtarātītā vā puruṣakāraphalaṃ. svabhāvavarjyāḥ tena sahotpannāḥ paścādutpannāś cātītāḥ adhipatiphalaṃ. paścādutpannātītāḥ sadṛśā dharmā niṣyandaphalaṃ. atītasyānāgatas tadvipāko vipākaphalaṃ. yadbalena prāpyate 'nāgato dharmaḥ. tat puruṣakāraphalaṃ. adhipatiphalaṃ yad anāgataṃ. tasya phalaṃ. niṣyandaphalaṃ tatsadṛśam anāgataṃ. evaṃ pratyutpannā api tasyātītasya catvāri phalāni yojyāni.

nadhyamasyāpy anāgatā

iti. pratyutpannasyāpy anāgatā dharmāś catvāri phalāni. etāny eva visaṃyogaphalaṃ hitvety arthaḥ. tāny apy evam eva yojyāni. pratyutpannā dharmāḥ pratyutpannasya dve puruṣakārādhipatiphale iti. tasya hi sahotpannaṃ tadbalāj (Abhidh-k-vy 423) jātam iti puruṣakāraphalam adhipatiphalaṃ ca bhavaty eva. avisaṃyogasvabhāvān na visaṃyogaphalaṃ. pūrvottaratābhāvān na niṣyandaphalaṃ. pravāhāpekṣatvād vipākasya na vartamānaṃ vartamānasya vipākaphalaṃ. niṣyandavisaṃyogaphale hitveti. anāgato 'nāgatasya na niṣyandaphalaṃ. yasmāt sabhāgasarvatragahetū nānāgatau bhavataḥ. tasya viprakīrṇatvāt. sādṛśyena cāsyedaṃ phalam iti paricchettum aśakyatvāt. na visaṃyogaphalaṃ. yasmād anāgato visaṃyogo na bhavati. vipākaphalaṃ tu bhaved anāgatasya hy akuśalasya kuśalasāsravasya vānāgataṃ paścādutpatsyamānaṃ ca vipākaphalaṃ. puruṣakāraphalaṃ [Tib. 85a]. sahajam anāgatam anaṃtarabhāvi cānāgataṃ. adhipatiphalaṃ tu sugamam iti na punar ucyate.

(IV.92ab) svabhūmikā dharmā

na visaṃyogaphalaṃ. visaṃyogasyābhūmisvabhāvatvāt. anāsravāś cet trīṇi phalānīti. niṣyandaphalasya tṛtīyasya saṃbhavāt.

anyonyaṃ navabhūmis tu mārga

iti hi siddhāṃtaḥ.

(IV.92cd, 93ab) śaikṣasya karmaṇaḥ śaikṣā dharmās trīṇīti. yasmād vipākaphalaṃ na śaikṣaṃ. visaṃyogaś cāpi na śaikṣaḥ. naivaśaikṣanāśaikṣā api trīṇi. na vipākaphalam asyāsti. śaikṣasyāvipākatvāt. na niṣyandaphalaṃ. naivaśaikṣanāśaikṣasya śaikṣeṇāsadṛśatvāt. visaṃyogaphalaṃ tu bhavati. visaṃyogasya naivaśaikṣanāśaikṣasvabhāvatvāt. puruṣakāraphalam api bhavati. śaikṣeṇa naivaśaikṣanāśaikṣākṛṣṭisaṃbhavāt. adhipatiphalaṃ cāsty eva. iti trīṇi saṃbhavaṃti. aśaikṣasya tv iti vistaraḥ. aśaikṣasya śaikṣā dharmā ekam adhipatiphalaṃ. na niṣyandaphalaṃ. nyūnatvāt.

samaviśiṣṭayor

iti vacanāt. na puruṣakāraphalaṃ. sahānaṃtarotpādābhāvāt. na hy aśaikṣānaṃtaraṃ śaikṣam utpadyate. ca naivaśaikṣanāśaikṣasvabhāvam iti. [Tib. 85b] na cāśaikṣasya vipāko bhavatīty ato na vipākaphalaṃ. aśaikṣās trīṇīti. puruṣakārādhipatiniṣyandaphalāni. na vipākavisaṃyogaphale. tayor naiva śaikṣanāśaikṣasvabhāvatvāt. yac cāśaikṣasvabhāvaṃ. tad iha ciṃtyate. naivaśaikṣanāśaikṣā dve puruṣakārādhipatiphale iti. puruṣakāraphalaṃ. tadyathā. tadākṛṣṭā aṇaṃtarabhāvino dharmāḥ. adhipatiphalaṃ. pūrvavat. yathoktakāraṇatvān na phalatrayaṃ. aśaikṣā apy evam ity. dve puruṣakārādhipatiphale (Abhidh-k-vy 424) ity arthaḥ.

(IV.93cd, 94) tadādaya

iti. darśanaheyādayaḥ.

ta

iti. darśanaheyādayaḥ. bhāvanāheyā dve iti. anāsravamārgavyutthāne bhāvanāheyāḥ kuśalāḥ puruṣakāraphalaṃ. ādyaṃtavad iti vistaraḥ. ādyaṃtayor ivādyaṃtavat. madhye 'pi jñāpanārthaṃ punar yathākramagrahaṇaṃ. katham. ādau yathākramārtho 'nukramaśabdaḥ prayuktaḥ.

aśubhasya śubhādyā dve trīṇi catvāry anukramam

iti vacanāt. aṃte 'pi prayuktaḥ.

apraheyasya te tv ekaṃ dve catvāri yathākramam

iti. yathaivam ādyaṃtayor yathākramārtha uktaḥ. [Tib. 86a] tathā madhye 'pi avagaṃtavyaḥ. eṣa hi peyāladharma iti. eṣo 'bhisaṃkṣepanyāyaḥ. anyathā hy

avyākṛtasya dve tṛīṇi caite śubhādaya

ity evamādiṣu yathākramam iti sarvatra vaktavyaṃ.

(IV.95) ayoniśomanaskārasaṃbhūtatvād iti. ayonyā anyāyena kleśayogena. yaḥ pravṛtto manaskāraḥ. tatra saṃbhūtaḥ. tadbhāvaḥ. tasmād iti. yena yathā gaṃtavyaṃ. yena pudgalena yathā gaṃtavyaṃ. tathā na gacchatīty asyāyogavihitaṃ karma.

vidhibhraṣṭam apīti.

apiśabdena kliṣṭaṃ cāpīti gṛhyate.

tadubhābhyām anyan nobhayatheti. na yogavihitaḥ. nāyogavihitaḥ. kiṃ ca tadanyad avyākṛtaṃ karma vidhibhraṣṭavidhibhraṣṭābhyām anyad avyākṛtam iti.

(IV.96ab) janmeti nikāyasabhāgasyākhyeti. cittaviprayuktasya saṃskārasya. na tu jāter ity abhiprāyaḥ. yat tarhīti. yady ekam eva karmaikam eva janmākṣipati. yat sthaviraniruddhenoktaṃ so 'haṃ tasyeti vistareṇa. tat kathaṃ na virudhyata iti vākyārthaḥ. tena janmāntare tagaraśikhine pratyekabuddhāya [Tib. 86b] piṇḍapāto dattaḥ. tenaivam uktaṃ. so 'haṃ tasyeti vistareṇa. nirvartyeti. viṭhapitvety arthaḥ. tulye 'pi mānuṣye kaścit sakalendriyo bhavati kaścid vikalendriyaḥ. paripūrakasya karmaṇo bhedāt tad anupapanmam. (Abhidh-k-vy 425) ākṣepakarmaphalatvāc cakṣurādīnāṃ. ṣaḍāyatanaṃ hy ākṣipyata iti. varṇādayas tu paripūrakasya karmaṇaḥ phalam iti. yuktaṃ vaktuṃ. tulye 'pi mānuṣye kaścid varṇavān kaścin neti. tadutpattivirodhipratyayaparihāre paripūrakakarmasāmarthyān na virodhaḥ. anyathā hi na kaścid vikalendriyaḥ syāt sati janmākṣepa iti.

(IV.96cd) anyad api savipākam iti. vedanādikaṃ. karmasahabhūtvād iti. yasmāt karmaṇā cetanākhyena saha te samāpattī na bhavataḥ. nāpi kāyavākkarmabhyām acittikatvāt. prāptibhiś ca nākṣipyate savipākābhir api. karmaṇānekaphalatvāt. tadākṣepakeṇa karmaṇā saha bhavaṃtyo 'pi prāptayo na tena sahaikaphalā iti. vṛkṣaprapāṭikā iva hi prāptayo bahiravasthāyino bhavaṃti.

(IV.97) karmāvaraṇam iti. karmaivāvaraṇaṃ. kleśa evāvaraṇaṃ. vipāka evāvaraṇam iti. āryāmārgaprāyogikāṇāṃ ca kuśalamūlānām iti. uṣmagatādīnāṃ. apāyādiniyatānīti [Tib. 87a]. narakatiryakpretaniyatāni. ādiśabdenāsaṃjñisamāpattimahābrahmasaṃvartanīyaṃ ca niyataṃ karma gṛhyate. ṣaṇḍhapaṇḍakobhayavyaṃjanasaṃvartanīyaṃ ca vaktavyaṃ. tathāṇḍajasaṃsvedajastrītvāṣṭamabhavaniyatāni karmāṇi vaktavyāni. āryā hi narakādiṣu nopapadyaṃte. aṇḍajāṃ saṃsvedajāṃ ca yoniṃ na pratipadyaṃte. strītvam aṣṭamaṃ ca bhavaṃ na nirvartayiṣyaṃti. saptakṛtvo bhavaparamatvāt. sudarśakānīti. sukhena dṛśyaṃte parebhyā iti sudarśāni. sudarśāny eva sudarśakāni. evaṃ sukhena prajñapyaṃte ātmaneti suprajñeyāni. suprajñeyāny eva suprajñapakāni. svārthe kaḥ. paryāye dvayaṃ caitat. sudarśakāni suprajñapakānīti. adhiṣṭhānata iti. karmapatho 'dhiṣṭhānaṃ. trayāṇām ānaṃtaryāṇāṃ prāṇātipātaḥ karmapatho 'dhiṣṭhānaṃ. ekasya mṛṣāvādaḥ karmapatho 'dhiṣṭhānaṃ. paṃcamasya prāṇātipātaprayogo 'dhiṣṭhānaṃ. evam adhiṣṭhānataḥ sudarśakāni. suprajñapakāni. phalataḥ. sarveṣām aniṣṭaphalatvāt. gatitaḥ. narakagatiprāpakatvāt. upapattitaḥ. upapadyavedanīyatvāt. pudgalataḥ. gariṣṭhakleśasamudācārāt suprajñātaḥ pudgalaḥ. ayaṃ pitṛghātakaḥ. yāvad ayaṃ tathāgataśarīre duṣṭacittarudhirotpādaka [Tib. 87b] iti. apare punar vyācakṣate. adhiṣṭhānataḥ. pūrvavat. phalataḥ. narakaphalatvāt. gatitaḥ. manuṣyagatikaraṇāt.

triṣu dvīpeṣv ānaṃtaryam

iti. vacanāt. upapattitaḥ. tathaivopapadyavedanīyatvāt. pudgalataḥ. strīpuṃsau. na ṣaṇḍhaḥ paṇḍako vā. ity evaṃ paṃcabhiḥ kāraṇaiḥ sudarśakāni suprajñapakāni. na tu punas tāny apāyādiniyatāni karmāṇi paṃcabhiḥ kāraṇaiḥ sudarśakāni suprajñapakānīti. na tāny uktāni. uttarottarāvāhanād iti. (Abhidh-k-vy 426) yasmāt kleśāvaraṇaṃ karmāvaraṇaṃ āvahati. karmāvaraṇaṃ cāpāye 'niṣṭaṃ vipākam āvahatīti. kleśāvaraṇaṃ sarvapāpiṣṭhaṃ. tataḥ karmāvaraṇaṃ laghu. tato vipākāvaraṇaṃ. vipākāvaraṇasya hi dṛṣṭa eva dharme vyāpāraḥ. na dvitīya iti. yasya dharmasya yogāt pitṛvadhādeḥ so 'naṃtaro bhavati. tasyābhidhāne bhāvapratyayaḥ. ānaṃtaryam iti. śrāmaṇyavat. yathā yenānāsraveṇa mārgeṇa yogāc chramaṇo bhavati. tadabhidhāne bhāvapratyayaḥ.

śrāmaṇyam amalo mārga

iti. tadvat.

(IV.98) nottarakurāv iti. niyatāyuṣkatvāt. prakṛtiśīlatvāt. tatra śāsanabhāvāc ca. yad evāsaṃvarabhāve kāraṇam iti. pāpe 'py asthirāśayatvāt. yatraiva ca saṃvaraḥ. tatrāsaṃvaro 'pi. pratidvaṃdvabhāvāt. ity asaṃvaraḥ

ṣaṇḍhādīnāṃ

na bhavatīti. [Tib. 88a] yadvipādanād iti. yasya hrīvyapatrāpyasya vipādanād vikopanād ānaṃtaryeṇa spṛśyeran ṣaṇḍhādayaḥ. tat teṣāṃ mātāpitror aṃtike na tīvraṃ bhavati. ity atas teṣām ānaṃtaryaṃ

neṣyate.

yadi vikalātmabhāvahetutvād alpopakāratvam iti. atas teṣām ānaṃtaryaṃ neṣyate. jātyandhādīnām api strīpuṃsānāṃ mātrādivadhād ānaṃtaryaṃ na syāt. na. adhigamadharmaviruddhasyātmabhāvavaikalyasya vivakṣitatvāt. yad vaikalyam adhigamadharmavirodhi. tad adhikṛtaṃ tenaiva ca mātrālpasnehatvaṃ. na jātyandhādivaikalyena. ata eva tiryakpretānām api neṣyete.

alpopakārālajjitvād

eva. aśvājāneyavad iti. paṭubuddhīnāṃ syād ānaṃtaryaṃ tiryakpretānām apīty adhikṛtaṃ. aśvājāneyavad iti. śrūyate yathā kaścid eva viśiṣṭāśva ājāneyo mātaraṃ na gacchatīti. vāsasā mukhaṃ pracchādya mātaraṃ gamitas tena paścāt jñātvā svam aṃgajātam utpāṭitam iti. evam ājāneyo 'śvaḥ paṭubuddhiḥ. asyānaṃtaryaṃ syād ity abhiprāyaḥ. manuṣyasyāpy amānuṣaṃ mātāpitaraṃ mārayato na syād ānaṃtaryaṃ. naiva bhaved ānaṃtaryam ity arthaḥ. katham.

alpopakārālajjitvād

eva. na hi manuṣyānurūpam upakāram amanuṣyaḥ kartuṃ samarthaḥ [Tib. 88b] na ca manuṣyasyāmanuṣyayor mātāpitror aṃtike tīvraṃ hrīvyapatrāpyaṃ saṃtiṣṭhate. gativailakṣaṇyenālpasnehatvāt.

(IV.99) catvāri kāyakarmeti. mātṛvadhādīni. ekaṃ vākkarmeti. saṃghabhedaḥ. trīṇi prāṇātipāta iti. mātṛvadhādīni. ekaṃ mṛṣāvādaḥ. saṃghabhedaḥ (Abhidh-k-vy 427). ekaṃ prāṇātipātaprayogaḥ. tathāgataśarīre duṣṭacittarudhirotpādanaṃ kasmān na prāṇātipāta ity āha. anupakramadharmāṇo hi tathāgatā iti. aparopakramamaraṇadharmāṇa ity arthaḥ. hetau phalopacārād iti. mṛṣāvādo hetuḥ saṃghabhedasya cittaviprayuktalakṣaṇasya. tasmin hetau phalopacāraḥ. cittaviprayukto dharmaḥ phalam upacaryate. saṃghabheda iti. bhidyate. vāneneti. karaṇasādhanaparigrahād vā mṛṣāvādaḥ saṃghabheda ity ucyate. mṛṣāvādena hi saṃgho bhidyate. na tu saṃghabheda iti bhāvasādhanaparigrahaḥ.

(IV.100) saṃghabhedas tv asāmagrīti.

mukhyavṛttyā vaibhāṣikāṇāṃ dravyasattā. tenāha.

svabhāvo viprayuktakaḥ. akliṣṭāvyākṛto dharma

iti. sa kim ānaṃtaryaṃ bhaviṣyatīti. naivāsāv evaṃlakṣaṇam ānaṃtaryaṃ bhavatīty arthaḥ. naiva ca tena viprayuktena dharmeṇa bhettā samanvāgataḥ. tena nāsāv ānaṃtaryam ity abhiprāyaḥ.

(IV.101) [Tib. 89a] sa punar mṛṣāvādaḥ saṃghabhedasahajo viprayuktadharmasahajo vāgvijñaptyavijñaptisvabhāva ity arthaḥ.

(IV.102) bhikṣur bhinattīti. buddhasya bhikṣutvāt. tatpratispardhivṛttitvāc ca bhettuḥ. na gṛhī bhikṣuṇyādaya iti. teṣām anādeyāśrayatvāt. sa ca dṛṣṭicarita eva. dṛḍhagūḍhāśayatvāt. satkāyadṛṣṭyādiṣu paṃcasu caritaḥ pravṛtto dṛṣṭicaritaḥ. dṛṣṭir vā caritam asyeti dṛṣṭicaritaḥ. sa hy ūhāpohasāmarthyād anyaṃ śāstāraṃ mārgāṃtaraṃ ca grāhayituṃ samarthaḥ. na tṛṣṇācarita iti. saṃkleśavyavadānapakṣayor asthirāśayatvāt. duṣprasahatvād iti. durabhibhavatvāt. pratyakṣadharmatvād iti. āgamādhigamadharmayoḥ sākṣātkāritvād ity arthaḥ. na kṣāṃtilābhina iti. na nirvedhabhāgīyakṣāṃtilābhina ity arthaḥ. dṛṣṭasatyakalpatvāt.

na vivasaty asau.

na tāṃ rātriṃ parivasatīty arthaḥ. bhinnam bhavatīti kathaṃ bhinnam ity āha. mārgapravṛttiviṣṭhāpanād iti. mārgapravṛttivibandhanād ity arthaḥ. yāvad dhi saṃgho na pratisaṃdhīyate. tāvan mārgapravṛttir viṣṭhitā bhavati. na kasyacit saṃtāne mārgaḥ. saṃmukhībhavatīty arthaḥ. cakrabhedanimittatvāt. saṃghabhedaś cakrabheda ity ucyate.

(IV.103) avaśyaṃ hi saṃghena dvayoḥ pakṣayoḥ sthātavyam iti. buddhapakṣe [Tib. 89b] bhettṛpakṣe ca sthātavyam ity arthaḥ. saṃgho hi catvāro bhikṣavaḥ. (Abhidh-k-vy 428) saṃghadvayena ca bhavitavyam ity aṣṭābhir bhikṣubhir bhedyair bhavitavyaṃ. navamena ca bhettrā. anyas tu saṃghabheda iti. cakrabhedād anyaḥ. nātrānaṃtaryam ity abhiprāyaḥ. yasmād asau karmabhedād bhavati. vyagrā iti. nānāmatayaḥ karmāṇi poṣadhādīni saṃghakarmāṇi.

aṣṭābhir adhikaiś ca sa

iti. saṃghadvayenātrāpi bhavitavyaṃ. na bhettā śāstṛmānī bhavatīty aṣṭābhir eva bhikṣubhir bhavitavyaṃ. na navādibhir iti.

(IV.104) ekaraso bhavatīti. avyagra ekamatir bhavatīty arthaḥ. pūrvasyām avasthāyāṃ prītiprāmodyajātaḥ. paścimāyām atīva manasi udvignasaṃjātasaṃvegaḥ. arbudāt pūrvam iti. doṣo 'rbudaṃ. dṛṣṭyarbudaṃ śīlārbudaṃ vā. atra dṛṣṭyarbudaṃ. yathoktaṃ. yathāhaṃ bhagavato bhāṣitasyārtham ājānāmi. ya ime bhagavatāṃtarāyikā dharmā ākhyātāḥ. te pratiṣevyamāṇā nālam aṃtarāyeti. tathā tad eva cittaṃ saṃdhāvati saṃsaratītyādi. śīlārbudaṃ dauḥśīlyaṃ. tena ca pratisaṃdhānīyatvād iti. tena ca śrāvakayugena yasmāt pratisaṃdhānīya ity arthaḥ. [Tib. 90a] avaśyaṃ ca sarveṣāṃ buddhānāṃ śrāvakayugaṃ bhavati. ekaḥ prajñāvatām agraḥ. dvitīyaḥ ṛddhimatāṃ. iha śākyamuner āryaḥ śāradvatīputraḥ prajñāvatām agraḥ. āryo mahāmaudgalyāyana ṛddhimatāṃ. pratidvaṃdvābhāvād iti. yasmāt parinirvṛte bhagavati tasya bhettuḥ pratidvaṃdvabhūto nāsti. sīmāyām abaddhāyām iti. maṇḍalasīmāyām. ekasyāṃ hi sīmāyāṃ pṛthakkarmakaraṇāt saṃghadvaidhaṃ bhavati. nanu ca prakṛtisīmāsti. grāmanagarādi. satyam asti. jñaptisīmāyāṃ tu satyāṃ sā prakṛtisīmā vyavasthāpyata iti. tasyā api bandho vyavasthāpyata eveti veditavyaṃ. karmādhīnatvād iti. yena śiṣyasaṃghabhedasaṃvartanīyaṃ karma kṛtaṃ bhavati. tasyaiva tadbhedo bhavati. nānyasya. śākyamuninā ca kila bodhisattvāvasthāyāṃ paṃcābhijñasya ṛṣeḥ parṣadbhedaḥ kṛta āsīt. yenāsya devadattena saṃgho bhinna iti.

(IV.105, 106ab) guṇakṣetratvād iti. guṇānām āśrayatvād ity arthaḥ. atha vā guṇaiḥ kṣetraṃ guṇakṣetraṃ. guṇayogād dhi tat puṇyasya kṣetraṃ bhavati. yathā kṣetre bījam uptaṃ mahāphalaṃ bhavati. evaṃ puṇyabījam atroptaṃ mahāphalam bhavati. nānyatreti. na sāmānyastrīvadhādiṣu.

upakāriguṇakṣetranirākṛtivipādanād

iti. upakārikṣetrasya guṇakṣetrasya vā nirākṛteḥ parityāgān mātṛpitṛvadhādiṣv (Abhidh-k-vy 429) [Tib. 90b] ānaṃtaryaṃ. tasya vipādanāc ca vikopād ānaṃtaryaṃ. tathāgataśarīre duṣṭacittarudhirotpādanāt. saṃghasyāpi yad bhedanaṃ. tad api tadvipādanaṃ. tad etad uktaṃ bhavati. upakārikṣetratvāt. guṇakṣetratvāc ca. tannirākaraṇavipādanān mātṛvadhādiṣv evānaṃtaryaṃ nānyatreti.

yadi punar mātur vyaṃjanaparivṛttaṃ syāt pitur veti. vyaṃjanaparāvṛttyā tan mātṛtvaṃ tat pitṛtvaṃ vā vinaṣṭam iti. mātur māraṇābhāvāt pitur māraṇābhāvād vā na syād ānaṃtaryam iti. tadabhāvāśaṃkayā pṛcchati.

yacchoṇitodbhava

iti. yasyāḥ śoṇitād udbhavo 'syeti

yac choṇitodbhavaḥ.

sarvakṛtyeṣv avalokyeti. sarvamātṛyogyeṣu kāryeṣu draṣṭavyety abhiprāyaḥ. mātṛkalpatvāt. āpyāyikā katāhārikā. poṣikā stanyadāyikā. saṃvardhikā audārikāhārādikalpikā. apare vyācakṣate. āpyāyikā stanyadhātṛketi yo 'rthaḥ. poṣikā audārikāhārābhyāsataḥ. [Tib. 91a] saṃvardhikā snānodvartanaviṣamaparihārata iti. maṃcatalāvalīneti. maṃcopari prāvaraṇakalpanena puruṣo 'tra supta iti manyamānena putreṇa tatraśastraprahāraḥ kṛtaḥ. tena śastraprahāreṇa maṃcatalāvalīnā mātā māritety udāhāryaṃ. dhāvakasya ca rajakasya putreṇa maśakaṃ mārāyāmīti maśakaprayogeṇa pitur māranam iti. dve avijñaptī ānaṃtaryavijñaptiḥ. kevalaprāṇātipātavijñaptiś ca. vijñaptis tv ānaṃtaryam eva tatsaṃgṛhītaiva sā nānyety arthaḥ. tasyāpy ekam eveti. arhadvadhākhyaṃ. gaccha śikhaṇḍinaṃ brūhīti rauruke nagare udrāyaṇo nāma rājā śikhaṇḍinaṃ nāma putram abhiṣicya pravrajitaḥ. pravrajyārhattvaṃ adhigatavān. sa raurukābhyāśam āgatavān. punā rājyam ākāṃkṣatīti. amātyaprakrāmitena tena śikhaṇḍinā rājñā svapitā māritaḥ. tena tu māryamāṇāvasthāyāṃ sa mārako manuṣya ukto gaccha śikhaṇḍinaṃ brūhīty evamādi. dvābhyāṃ kāraṇābhyām iti vaktavyam iti. gaccha śikhaṇḍinaṃ brūhi. dvābhyām ānaṃtaryakāraṇābhyāṃ bhavatā kṛtam ānaṃtaryam iti. tena vaktavyaṃ. dvābhyāṃ vā [Tib. 91b] mukhābhyāṃ paribhāṣita iti. mukhadvitvād ānaṃtaryadvitvopacāra ity abhiprāyaḥ. kāraṇadvitvād dhi gurutaraṃ tad ānaṃtaryaṃ.

(IV.106cd) āśrayasyātyaṃtaṃ tadviruddhatvād iti. utpannāryamārgasyāśrayasya taiḥ karmapathaiḥ viruddhatvāt. ekāvadānaṃ cātrodāharaṇaṃ. chekaḥ kila śākyamanuṣyo virūḍhakabhayād viṣamaṃ vanapradeśam āśritya lubdhakavṛttim aśiśriyat. bhagavatā ca trāyastriṃśeṣu traimāsyāṃ kurvatā tato 'vatīrya (Abhidh-k-vy 430) chekāya saparijanāya dharmo deśitaḥ. tena srotaāpattiphalam adhigataṃ. tatputraiś ca phalaprāptaiḥ pūrvaṃ pratānitāni kūṭajālādīni mṛgebhyaḥ. tatprayogeṇa ca māryamāṇeṣv api mṛgeṣu phalaprāptyā na te punar akuśalaiḥ karmapathaiḥ spṛṣṭā iti.

(IV.107) paṃcamatṛtīyaprathamāni gurutarāṇīti. iyam ānaṃtaryakarmapāṭhānupūrvī. mātṛvadhaḥ pitṛvadho 'rhadvadhaḥ saṃghabhedas tathāgate duṣṭacittarudhirotpādanam iti. paṃcamaṃ duṣṭacittarudhirotpādanaṃ. tat saṃgha bhedavarjyebhyo 'vaśiṣṭebhyaś caturbho gurutaraṃ. tṛtīyam arhadvadhaḥ. tan mātāpitṛvadhābhyāṃ gurutaraṃ. prathamaṃ mātṛvadhaḥ. tat pitṛvadhāt gurutaraṃ. tenāha. sarvalaghuḥ pitṛvadha iti. niyamasyeti. tad evāvadhāryety arthaḥ. vipākavistaram adhikṛtya saṃghabhedo mahāsāvadya [Tib. 92a] uktaḥ. aṃtarakalpavipākadānat. mahājanavyāpādanam adhikṛtya manodaṇḍaḥ. daṇḍakāraṇyādiśūnyakaraṇāt. na hy anyena kāyakarmaṇā vākkarmaṇā vā tāvato mahājanasya vyāpādaḥ saṃbhavatīti. kuśalamūlasamucchedam adhikṛtya mithyādṛṣṭir mahāsāvadyā. na hy anyad akuśalamūlaṃ kuśalamūlāni samucchinatti. samudācāramātravirodhitvād iti.

(IV.108, 109ab) na tv anaṃtaram evti. narake 'vaśyam utpattyā tāni tatsādṛśyāt tatsabhāgāny ucyaṃte. na tu tatrānaṃtarotpattyā. anyathā hy ānaṃtaryāṇy eva syur ity apareṣāṃ abhiprāyaḥ. anaṃtarabhāvitve 'pi na tāny ānaṃtaryāṇy eva saṃbhavaṃty atulyakālavipākatvād iti. prathamapākṣikāṇāṃ parihāraḥ.

dūṣaṇaṃ mātur arhaṃtyā

mātṛvadhānaṃtaryasabhāgaṃ. niyatipatitabodhisattvamāraṇaṃ pitṛvadhānaṃtaryasabhāgaṃ. śaikṣamāraṇaṃ arhadvadhānaṃtaryasabhāgaṃ. saṃghāyadvārahārikā saṃghabhedānaṃtaryasabhāgaṃ. stūpabhedanaṃ tathāgataduṣṭacittarudhirotpādānaṃtaryasabhāgaṃ. saṃghāyadvārahārikā punar akṣayanīvyapahāra ity ācāryavasumitraḥ. [Tib. 92b] evaṃ tu vyācakṣate sukhāyadvārahāriketi. yat sukhopayogikaṃ yena saṃgho jīvikāṃ kalpayati tasyāpahāra iti.

(IV.109cd) tadvipākabhūmyatikramād iti.

kṣāṃtilābhy anapāyaga

ity apāyabhūmyatikramāt. tathaiveti. tadvipākabhūmyatikramāt. yathā puruṣasya deśatyāgaṃ kurvato dhanikā uttiṣṭhaṃte tathaivety arthaḥ.

Abhidh-k-vy 431

(IV.110) mahāsālakulaja iti. mahāprākārakulaja ity arthaḥ. kṣatriyamahāśālakulajo yāvat gṛhapatimahāśālakulaja iti. mahāgṛhapatikulaja ity arthaḥ. kadarthanā mahāparibhavapūrvikā viheṭhanā. yayoḥ kāyavācoḥ pravṛttyā parasya duḥkhadaurmanasye bhavatas tadapekṣayā tannigraho yaṃtraṇety ucyate.

(IV.111) ekanavataṃ kalpam upādāyeti. ekanavateḥ pūraṇaḥ kalpa ekanavataḥ. tam upādāya. aśibaddhakena grāmaṇyā nirgranthaśrāvakena bhagavān uktaḥ. kim anarthāyāsi bho gautama kulānāṃ pratipanno yas tvam īdṛśe durbhikṣa iyatā bhikṣusaṃghena sārdham aśanivad utsādayaṃ bhikṣām aṭasīti. sa bhagavatābhihitaḥ. ito 'haṃ grāmaṇi ekanavataṃ kalpam upādāyeti [Tib. 93b] vistaraḥ.

etāṃ caturo doṣān vyāvartayatīti. durgatidoṣam akulīnatādoṣaṃ vikalendriyatādoṣaṃ strībhāvadoṣaṃ ceti. dvau ca guṇau pratilabhate. jātismaratāguṇam anivartakatāguṇaṃ ceti.

saṃnikṛṣṭaṃ bodhisattvaṃ sthāpayitveti. yo lakṣaṇavipākakarmakārī.

s trisāhasrako nirvartata iti. yena sarvasattvakarmādhipatyena trisāhasra

mahāsāhasraprādurbhāvaḥ. tasya tat parimāṇam iti. uktaṃ puṇyasya parimāṇaṃ. teṣām evaṃkṛtaparimāṇānāṃ śatenaikaṃ mahāpuruṣalakṣaṇaṃ nirvartate. evaṃ yāvad dvātriṃśattamam apīti. kecit te vyācakṣate. buddhālaṃbhanamanaskārasaṃmukhībhāvāt paṃcāśac cetanā bhavaṃti. aham apītthaṃ syām ity aparāḥ paṃcāśad ity evaṃ puṇyaśataṃ bhavatīti. apare varṇayaṃti. kāmadhātur viṃśatisthānāni. rūpadhātuḥ ṣoḍaśa. ārūpyāś catvāraḥ. aṣṭau ca śītanarakā ity aṣṭacatvāriṃśad vikalpaṃ traidhātukaṃ bhavati. tadālaṃbanam asya bodhisattvasya karuṇācittam utpadyate. tatas tatsaṃprayuktāś cetanā aṣṭacatvāriṃśad bhavaṃti. ato 'naṃtaraṃ buddhālaṃbanā cetanotpadyate. yathānenāsmāt traidhātukāt sattvā mocitā ity ekā cetanā. ato 'naṃtaraṃ dvitīyā cetanotpadyate. aham apy evaṃ mocayeyam ity ātmālaṃbaneti. paṃcāśac cetanā bhavaṃti [Tib. 93b] tāsāṃ punar dviḥsaṃmukhībhāvāc cetanāśataṃ bhavatīti. anye āhuḥ. prāṇātipātaviratir buddhasya bhagavataḥ paṃcabhiḥ kāraṇair upetā bhavati. paṃca kāraṇāni. maulakarmapathapariśuddhiḥ. sāmaṃtakapariśuddhiḥ. vitarkānupaghātaḥ. smṛtyanuparigṛhītatvaṃ. nirvāṇapariṇāmitatvaṃ (Abhidh-k-vy 432) ceti. tadālaṃbanā api cetanāḥ paṃca bhavaṃti. evaṃ daśakarmapathālaṃbanā daśa paṃcakāś cetanānāṃ paṃcāśac cetanā bhavaṃti. tāsāṃ dviḥsaṃmukhībhāvāc cetanāśataṃ bhavatīty etat puṇyaśataṃ. yathā ayam asādhāraṇadaśakuśalakarmapathanirjāto bhagavān evam aham api syām iti kṛtvā. tad evaṃ saty ekaikaṃ puṇyaśatajam ity etat sidhyati.

(IV.112) paryupāsayāmāseti. liṭy āṃpratyayāṃtasyāser etad rūpaṃ. paryupāsitavān ity arthaḥ. yatra bhagavateti vistaraḥ. prabhāsanāmnā kuṃbhakārakumārabhūtenāsukhodakābhyaṃgaparicaryābhir upasthānaṃ kṛtvādyaṃ praṇidhānaṃ kṛtaṃ.

(IV.114, 115) tadāsya kṣāṃtiśīlapāramite paripūrṇe iti. cetasā tāvad akopataḥ kṣāṃtipāramitāparipūriḥ. kāyavāgbhyāṃ duśaritākaraṇāc chīlapāramitāparipūrir iti.

na divi bhuvi veti vistaraḥ. divi bhuvi veti

uddeśapadanyāyenoktaṃ.

nāsmin loke na vaiśravaṇālaye na marubhavane. divye sthāna

iti. tadvyaktyarthaṃ nirdeśapadāni.

asmin loka

iti. manuṣyaloke.

[Tib. 94a] vaiśravaṇālaya iti. cāturmahārājikasthāne.

marubhavana iti. marudbhavane trāyastriṃśabhavana ity arthaḥ.

divye sthāne

yāmādisthāne. lokadhātvaṃtareṣv api tatsadṛśasyābhāvajñāpanārtham āha.

na dikṣu vidikṣu ceti.

atha na śraddhīyate.

caratu

naraḥ kaścid

vasudhām

imāṃ

kṛtsnāṃ sphitāṃ

bahusattvādhyāsitāṃ. saha parvataiḥ kānanaiś ca.

Abhidh-k-vy 433

saparvatakānanāṃ

svayaṃ prastyavekṣatām ity abhiprāyaḥ. nava ca kalpāḥ pratyudāvartitā iti. tena vīryāraṃbheṇaikanavatyā kalpaiḥ paripūrṇā vīryapāramiteti kṛtvā. ata evoktam ekanavatyāṃ kalpeṣv ākṣiptam iti. bodheḥ pūrvasamanaṃtaram iti. kṣayānutpādajñānalakṣaṇāyā bodheḥ pūrvasamanaṃtaraṃ. kiṃ kāraṇaṃ. paripūrṇapāramito hi bodhim adhigacchati. nāparipūrṇapāramita iti.

(IV.116) yathāyogam iti. kiṃcit puṇyaṃ ca kriyā ca. kiṃcit puṇyaṃ ca kriyā ca. kiṃcit puṇyam eva. kriyā ca. kiṃcit puṇyaṃ ca vastu ca. kiṃcid vastv eveti. katham ity āha. tadyatheti vistaraḥ. karma ca te paṃthānaś ca. prāṇātipātādayaḥ sapta karmapathāḥ. karmasvābhāvyāc cetanāpathatvāc ca. trayas tv abhidhyādayaḥ paṃthāna eva karmaṇaś cetanākhyasyeti [Tib. 94b] karmapathāḥ. kāyavākkarma trividheti. puṇyaṃ tāvad iṣṭavipākatvāt. kriyā karmasvabhāvatvāt. vastu tatsamutthānacetanāyās tad adhiṣṭhāya pravṛtteḥ. tatsamutthāpikā cetanā kāyavākkarmasamutthāpikā. puṇyam iṣṭavipākatvāt. kriyā manaskarmatvāt. na vastu kriyānadhiṣṭhānatvāt. tatsahabhuvo vedanādayaḥ. iṣṭavipākatvāt puṇyam eva. na tu kriyādhiṣṭhānaṃ vā. tallakṣaṇābhāvāt. śīlamayam iti. pūrvavat traidhaṃ yojyaṃ. maitrī puṇyam iti. pūrvavad yojyaṃ. puṇyakriyāyāś ca vastu. tatsaṃprayuktāyā maitrīsaṃprayuktāyāś cetanāyāḥ maitrīmukhena maitrīvaśenābhisaṃskaraṇād abhisaṃcetanāt. tatsahabhūr maitrīsahabhūś cetanā śīlaṃ ca dhyānasaṃvarasaṃgṛhītaṃ puṇyaṃ ca kriyā ca pūrvavat. na hi dhyānasaṃvaraṃ pravartayeyam ity adhiṣṭhāya cetanā pravartate. tena na kriyādhiṣṭhānaṃ. anye tatsahabhuvo vedanādayaḥ puṇyam eva pūrvavat. tad evaṃ. dānamaye puṇyaṃ ca kriyā ca vastu ca. puṇyaṃ kriyā ca. punyaṃ ca. puṇyakriyāvastu. śīlamaye puṇyaṃ ca [Tib. 95a] kriyā ca kriyāvastu ca. puṇyakriyāvastu. bhāvanāmaye puṇyakriyāvastu ca. puṇyaṃ kriyā ca. puṇyaṃ ceti. puṇyakriyāvastu. avayavasarūpāṇām apy ekaśeṣa iṣyate. guṇo yaṅlukor iti yathā.

(IV.117) yad api dīyate tad dānam iti deyaṃ vastu karmaṇi lyuḍ iti kṛtvā.

dīyate yena tad dānam

iti. iha tu kuśalam iṣṭaṃ dānam iti. deyasya hi vastrāder avyākṛtatvaṃ. rāgādibhir apīty ādiśabdena krodherṣyādīnāṃ grahaṇaṃ.

pūjānugrahakāmyayeti

caityāparinirvṛtebhyaḥ pūjā. indriyamahābhūtānugrahakāmā tayā. yena kalāpeneti (Abhidh-k-vy 434) cittacaittakalāpena.

kuśalāḥ skandhā

iti. paṃca skaṃdhāḥ. kāyavāgvijñaptis tad avijñaptir api vā rūpaskaṃdho draṣṭavyaḥ. svabhāve caiṣa mayad iti. na vikārādiṣu. tadyathā tṛṇamayaṃ gṛham iti. na tṛṇānāṃ vikāro 'sti. tais tu nirvikārair eva tat kṛtam ity atas tṛṇamayaṃ tṛṇasvabhāvaṃ tad iti gamyate. tatsvābhāvye 'pi sati. tadvikāratāṃ parikalpya mayat kriyata ity abhiprāyaḥ. tatprakṛtivacane mayad ity anena vā lakṣaṇena mayad vidhīyate. evaṃ parṇamayaṃ bhājanam ity etad api vaktavyaṃ.

(IV.118ab) sthāpayitvā dṛṣṭadharmavedanīyam iti. tad ubhayārtham iti kṛtvā sthāpyate. tad vipākabhūmer [Tib. 95b] atyaṃtasamatikrāṃtatvāt. kāmadhātor atyaṃtasamatikrāṃtatvād ity arthaḥ. kāmadhātur hi dānasya vipākabhūmir iti.

(IV.119) śrutādiguṇayukta iti. ādiśabdena tyāgaprajñālpecchatādiguṇayuktaḥ. satkṛtyādi dadātīti. satkṛtyety ādir asyeti satkṛtyādi. kriyāviśeṣaṇam etat. yathākramaṃ catvāro viśeṣā iti. sātkṛtyadātā satkāralābhī bhavati. svahastadātā udārebhyo bhogebhyo ruciṃ labhate. kāladātā kāle bhogāl labhate. nātikrāṃtakālāt. yān na bhoktum evāsamarthaḥ. parān anupahatyadātā 'nācchedyāṃ bhogāṃ labhate.

(IV.120) ṛtusukhasparśāni cāsyāṃgānīti. śīte uṣṇāni. uṣṇe śītāni. sādhāraṇe sādhāraṇāni.

(IV.121ab) śītalikādiṣu ceti. ādiśabdena vardalikāvarṣalikādiṣu. yathāsūtram uktam etat. yathā mātāpitror iti. upakāritvaviśeṣāt kārāpakārau mahāphalau tayor bhavata ity artho 'vagaṃtavyaḥ. ṛkṣamṛgajātakādyudāharaṇāt vipāka iti. evaṃ ṛkṣamṛgayor guhāṃ praveśya gātroṣmaśītopanayenohyamānanadyuttāraṇena vopakāriṇor apakārakaraṇena sadyo 'ṃgapātāt. [Tib. 96a] ādiśabdena kapijātakādy udāhāryaṃ. śīlavate dattvā śatasahasraguṇo vipāka ity evamādīti. ādiśabdena srotaāpattiphalapratipannakāya dattvā aprameyo bhavati vipākas tato 'prameyataraḥ srotaāpannāyetyādi.

(IV.121cd) tat sthāpayitveti. anaṃtaroktaṃ bodhisattvadānaṃ. tad dhi samyaksaṃbodhyarthaṃ sarvasattvārthaṃ ca. śeṣaṃ sugamatvān na vibhaktam iti. yad etad adān me dānam ity evamādikaṃ. adān me dānam iti. dattam anena me (Abhidh-k-vy 435) pūrvam iti dānaṃ tṛtīyaṃ. dāsyati me dānam iti caturthaṃ. dattapūrvaṃ me pitṛbhiś ca pitāmahaiś ceti dānam iti paṃcamaṃ. svargārthaṃ dānam ṣaṣṭhaṃ. kīrtyarthaṃ saptamaṃ. cittālaṃkārārthaṃ yāvad uttamārthasya prāptaye dānam ity aṣṭamaṃ. cittālaṃkārārthaṃ ṛddhyarthaṃ. cittapariṣkārārthaṃ aṣṭau cittapariṣkārāḥ mārgāṃgāni. tadarthaṃ. yogasaṃbhārārthaṃ yoganidānārthaṃ. uttamārthasya prāptir arhattvaṃ nirvāṇasya vā prāptiḥ. tasmai prāptaye dānaṃ. caturbhedam apy ekam aṣṭamaṃ bhavati. nirvāṇaprāpakam evaitad iti kṛtvā. sugamam uktam ācāryeṇa.

(IV.122) [Tib. 96b] caturvidhe kṣetraviśeṣa iti. gatiduḥkhopakāriguṇakṣetre katamasmin pakṣa iti. yasmād asya gatikṣetratā guṇakṣetratā ca na saṃbhavati tasmāt pṛcchati. samaviṣamasya prakāśayiteti dharmadharmasya.

(IV.123) vipākanaiyamyāvasthānād iti. niyatavipākadānāvasthānād ity arthaḥ. kasyacit kṣetravaśenaiveti. tadyathā. sāmānyapuruṣavadhāt pitṛvadhaḥ. tatraiva kṣetre punar adhiṣṭhānavaśād iti. karmapathavaśāt. katham ity āha. mātāpitroḥ prāṇātipātanāt guru karma na tv evam adattādikāt guru. na hi mātāpitror dravyāpaharaṇakarma tadvadhavat guru bhavati. tadvadhasyānaṃtaryasvabhāvatvād ādiśabdena mṛṣāvādapaiśunyādigrahaṇaṃ. evam anyad api yojyam iti. kasyacit prayogaviśeṣeṇa guru sampadyate vipākanaiyamyāvasthānāt. kasyacic cetanāviśeṣeṇa. kasyacid āśayaviśeṣeṇa.

(IV.124) nābuddhipūrvaṃ na sahasā kṛtam iti. atha vā nābuddhipūrvaṃ kṛtam idaṃ kuryām ity asaṃciṃtya kṛtaṃ. tan nopacitam. avyākṛtaṃ hi tat karma. na sahasā kṛtam iti. buddhipūrvam api na sahasā kṛtaṃ. yad abhyāsena bhāṣyākṣepān mṛṣāvādādyanuṣṭhānaṃ kṛtaṃ tad akuśalaṃ [Tib. 97a] na punar upacitaṃ. yāvat tribhir iti. kāyavāṅmanoduścaritaiḥ. niṣpratipakṣaṃ ceti. pratideśanādipratipakṣābhāvataḥ. akuśalaṃ cākuśalaparicāraṃ ceti. yaḥ kṛtvāpy anumodata iti. vipākadāne niyatam iti. puṣṭākuśalalakṣaṇasamutpādāt. evaṃ kuśalam api yojyam iti. kathaṃ. saṃcetanataḥ saṃciṃtya kṛtaṃ bhavati. nābuddhipūrvakṛtaṃ bhavati. tadyathā. avyākṛtena cittena pāṣāṇaṃ dadāmīti suvarṇapiṇḍaṃ dadyāt. kṛtaṃ tan na punar upacitaṃ. avyākṛtaṃ hi tat karma. na sahasā kṛtaṃ. yathā bhāṣyākṣepāt satyavacanaṃ kṛtaṃ tat kuśalaṃ na punar upacitaṃ. kaścid ekena sucaritena sugatiṃ yāti. kaścid yāvat tribhiḥ. kaścid ekena karmapathena. kaścid yāvad daśabhiḥ. tatra yo yāvatā gacchati. tasminn asamāpte kṛtaṃ karma nopacitaṃ. samāpte tūpacitaṃ. evaṃ yāvad vipākadāne niyatam iti. saṃbhavato yojyam.

Abhidh-k-vy 436

(IV.125ab) caitye sarāgasyeti vistaraḥ.

svaparārthobhayārthāyety

atra. puṇyam eva tyāgānvayam apaśyann āha. kasyacid apy anugrahābhāvād. iti. sati hi pratigrahītari yuktaṃ tyāgānvayaṃ puṇyaṃ. tatra hi prītyanugraheṇa [Tib. 97b] grahītā yujyata iti.

maitryādivad agṛhṇatīti.

maitryādiṣv iva maitryādivat. agṛhṇati asati pratigrāhake puṇyaṃ bhavati. asaty api parānugrahe. kuśalamūlādibalādhānāt. tathā hy atīte pi puṇavati tathāgatādau. tad bhaktikṛtaṃ caityadānaṃ puṇyaṃ bhavati. dānamānakriyā tarhi vyarthā prāpnotīti. yadi svacittād eva puṇyaṃ bhavec cittenaiva dānamānāv anuṣṭheyau. tata eva puṇyaprāpteḥ. na. tatkarmasamutthāpikāyā bhakteḥ prakṛṣṭataratvāt. naitad evaṃ. kasmāt. yasmād dānamānau bhagavataś cittamātreṇa ciṃtayato yā bhaktiḥ. tata iyaṃ dānamānau kurvato bhaktiḥ prakṛṣṭatarā. kāyavākkarmaṇor api pravartanāt. cittamātreṇa hi cintayato bhaktiḥ kāyavākkarmaṇī na pravartayataḥ. yathā hīti vistaraḥ. yathā hi śatruṃ hanmīti kṛtābhiprāyasya kasyacit tatsamutthitaṃ tadabhiprāyasamutthitaṃ kāyavākkarma śatrusaṃjñayā śatrur ayaṃ na tāvan mriyata ity anayā saṃjñayā tasmin mṛte 'pi kurvato bahutaram apuṇyaṃ jāyate cetanānubaṃdhāt. nābhiprāyamātreṇa kriyāśūnyena. tathā hy atīte 'pi parinirvṛte 'pi bhagavati tadbhaktisamutthāṃ śāstṛbhaktisamutthāṃ dānamānakriyāṃ pṛṣṭhabhūtām iva kurvato bahutaraṃ puṇyaṃ jāyate. na bhaktimātreṇa kriyāśūnyeneti.

(IV.125cd) kukṣetre tarhy [Tib. 98a] aniṣṭaphalaṃ bhaviṣyatīti. taskarādibhyo dānam āniṣṭaphalam iti nirgraṃthāḥ. sukṣetre hīṣṭaphalaṃ. kukṣetre tu viparītam ity ato bravīti.

kukṣetre 'pīṣṭaphalatā phalabījāviparyayād

iti. na kṣetraviśeṣād iṣṭaṃ phalam iti brūmaḥ. kiṃ tarhi. viśiṣṭam iti. na hi sukṣetre prāṇatipātādibījasyeṣṭaṃ phalaṃ bhavatīti. kukṣetre 'pi hi phalasya mṛdvīkāphalasya bījāt mṛdvīkābījād. aviparyayo dṛṣṭaḥ. mṛdvīkāphalam eva madhuraṃ dṛṣṭam ity arthaḥ. na tu niṃbaphalam evaṃ. niṃbabījān niṃbaphalam eveti. tiktam iti. mṛdvīkābījaṃ kuśalasyodāharaṇaṃ. niṃbabījam akuśalasya.

(IV.126) dauḥśīlyam aśubhaṃ rūpam

iti. prāṇatipātādilakṣaṇaṃ prakṛtisāvadyaṃ rūpaṃ dauḥśīlyaṃ.

Abhidh-k-vy 437

pratikṣiptāc ca buddheneti.

prajñaptisāvadyatvāt. samāttaśikṣasya tu tadadhyācārād dauḥśīlyam iti. gṛhītatadviramaṇasya bhagavadvacanānādarād dauḥśīlyaṃ jāyate. arthād uktaṃ bhavati. asamāttaśikṣasya na duḥśīlyam iti.

viśuddhaṃ tu caturguṇam

iti. catvāro guṇā asyeti caturguṇaṃ. dauḥśīlyena yathokteneti.

dauḥśīlyam aśubhaṃ rūpam

ity anena. [Tib. 98b] lobhādibhir iti. na tair dauḥśīlyahetubhiḥ samudācaradbhir upahataṃ bhavati. dauḥśīlyavipakṣāśritam ity arthaḥ.

maulaiḥ karmapathair viśuddham iti. prāṇatipātādibhir maulair akhaṇḍitam ity arthaḥ. sāmaṃtakair viśuddham iti. prāṇātipātādiprayogair adūṣitam ity arthaḥ. vitarkair iti. kāmavitarkādibhiḥ. smṛtyānuparigṛhītam iti. kāyādismṛtyupasthānair dṛḍhīkṛtaṃ. śīlasmṛtyā vānuparigṛhītaṃ.

āśāstiśīlam iti. āśāstiḥ prārthanā. yad bhavabhogasatkāratṛṣṇākṛtam iti. bhave bhoge ca satkāre ca yā tṛṣṇā. tayā yat samāttam ity arthaḥ. samyagdṛṣṭikānām iti. buddhaśāsanapratipannānāṃ. anyatīrthikānāṃ hi na bodhyaṃgānukūlam asaddṛṣṭikatvāt.

(IV.127ab) samāhitaṃ tu kuśalam

iti. samāhitagrahaṇam asamāhitanivṛttyarthaṃ. kuśalagrahaṇaṃ samāhitāsvādanāsaṃprayuktakliṣṭadhyānanivṛttyarthaṃ. tat samāhitakuśalasadṛśam utpadyate. samādhisvabhāvasahabhū yad iti. samādhisvabhāvaṃ tena ca saha bhavati yad ity arthaḥ. tad dhi samāhitam [Tib. 99a] iti vistaraḥ. tat samāhitaṃ kuśalam atyarthaṃ cittaṃ saṃvāsayati. bhāvayati. asamāhitam api vāsayati. na tv evam atyartham iti darśayati. katham ity āha. guṇais tanmayīkaraṇāt saṃtateḥ. yasmāt samādhiguṇais tanmayī kriyate cittasaṃtatiḥ. atra dṛṣṭāṃtam āha. puṣpais tilavāsanāvad iti. yathā puṣpais tilā bhāvyaṃte. puṣpagaṃdhamayīkaraṇāt. tadvat. tad idam uktaṃ bhavati. bhāvanā vāsanā. tatsvabhāvaṃ puṇyaṃ bhāvanāmayam iti.

(IV.127cd) atha śīlaṃ bhāvanā ca kasmai saṃvartata iti vākyaśeṣato 'rthaṃ pṛcchati.

svargāya śīlaṃ prādhānyād

iti. śīlaṃ prādhānyena svargāya bhavati. anyat tu na prādhānyena svargāya bhavati. kim anyat. dānaṃ. dānam api hi svargāya saṃbhavati. śīlam api (Abhidh-k-vy 438) visaṃyogāya saṃbhavati. śamathavipaśyanayoḥ śīlapratiṣṭhānatvāt. bhāvanā prādhānyena visaṃyogāya. sākṣādvisaṃyogaprāpakatvāt. prahāṇamārgasaṃgṛhītatvād vā. puṇyakriyāvastuprasaṃgenedam upanyasyate.

(IV.128ab) sūtra uktaṃ. catvāraḥ pudgalāḥ brāhmaṃ puṇyaṃ prasavaṃti. apratiṣṭhite pṛthivīpradeśe tathāgatasya śārīraṃ stūpaṃ pratiṣṭhāpayati. ayaṃ prathamaḥ pudgalo brāhmaṃ puṇyaṃ prasavati. cāturdeśe bhikṣusaṃghe ārāmaṃ niryātayati tatraiva cārāme vihāraṃ [Tib. 99b] pratiṣṭhāpayati. ayaṃ dvitīyaḥ pudgalo brāhmaṃ puṇyaṃ prasavati. bhinnaṃ tathāgataśrāvakasaṃghaṃ pratisaṃdadhāti. ayaṃ tṛtīyaḥ pudgalo brāhmaṃ puṇyaṃ prasavati. maitrīsahagatena cittenāvaireṇāsaṃspardhenāvyābādhena vipulena mahadgatenāpramāṇena subhāvitenaikāṃ diśam adhimucya spharitvopasaṃpadya viharati. tathā dvitīyāṃ. tathā tṛtīyāṃ. tathā caturthīm. ity ūrdhvam adhas tiryak sarvataḥ sarvam imaṃ lokaṃ spharitvopasaṃpadya viharati. ayaṃ caturthaḥ pudgalo brāhmaṃ puṇyaṃ prasavatīti. yal lakṣaṇavipākasya karmaṇaḥ parimāṇajñāpanāyoktam iti. yad uktaṃ saṃnikṛṣṭaṃ bodhisattvaṃ sthāpayitvā. yāvatsarvasattvānāṃ bhogaphalam ity evamādi.

idaṃ brāhmaṃ puṇyam iti. brahmaṇām idaṃ brāhmaṃ. brahmapurohitāś cātra brahmaśabdenocyate. kasmāt. brahmapurohitānāṃ kalpāyuṣkatvāt. brahmapurohitānāṃ hi kalpam āyur uktaṃ. anena ca karmaṇā kalpaṃ svargeṣu modate.

brāhmaṃ puṇyaṃ prasavati. kalpaṃ svargeṣu modata

iti. nikāyāṃtarapāṭhavacanāt. tatsādharmyād etad brāhmaṃ puṇyam ucyate. nanu ca kāmadhātau nāsti kuśalasya karṃaṇaḥ kalpaṃ vipāka iti. satyam ekasya nāsti. [Tib. 100a] ekādhiṣṭhānās tu bahvyaś cātanā bhavaṃti. yāsāṃ krameṇa kalpapramāṇaṃ svārgikaṃ phalam abhinirvartate. cyutasya punas tatraiva janmasaṃdhānāt.

bṛhatpuṇyaṃ brāhmam ity apare.

(IV.128) sūtrādīnām

ity. ādiśabdena dvādaśānām aṃgānāṃ grahaṇaṃ. sūtrageyavyākaraṇagāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśā iti dvādaśānām aṃgānāṃ. akliṣṭadeśaneti. akliṣṭacittasamutthāpitety arthaḥ.

(IV.129) puṇyabhāgīyam iti. puṇyasya bhāgaḥ prāptir iti puṇyabhāgaḥ. iṣṭaphalaprāptir (Abhidh-k-vy 439) ity arthaḥ. tasmai hitaṃ puṇyabhāgīyaṃ. ata evoktaṃ yad iṣṭavipākam iti. tatprāptyanukūlam iti. atha vā trayo bhāgāḥ. puṇyo bhāgaḥ apuṇyo bhāgaḥ aniṃjyo bhāgaḥ. tasmai hitaṃ puṇyabhāgīyaṃ. atha vā puṇyaṃ bhajata iti puṇyabhāk. puṇyabhāg eva puṇyabhāgīyaṃ. svārthe kapratyayaḥ. evaṃ mokṣabhāgīyaṃ. atha vā saṃsārabhāgo mokṣabhāgaś ceti dvau bhāgau. [Tib. 100b] tatra yan mokṣabhāgāya hitaṃ. tan mokṣabhāgīyaṃ. mokṣaprāptir vā mokṣabhāgaḥ. tasmai hitaṃ. tatprāptyanukūlam iti mokṣabhāgīyaṃ. tasya lakṣaṇaṃ paścād vakṣyate. evaṃ nirvedhabhāgīyam api yojyaṃ. paścād vyākhyāsyāma iti.

tata uṣmagatotpattir

ity atra. karmādhikāreṇaiṣāṃ karmasvabhāvānāṃ lakṣaṇam ucyate.

(IV.130) yad idaṃ loka ityādi.

sasamutthānam

iti. sacittacaitasikakalāpaṃ. yena tat kāyakarmotthāpyate. tat kāyakarma sasamutthānaṃ yogapravartitaṃ. lipir mudrā ca. kāraṇe kāryopacārāt. yena hi kāyakarmaṇā lipir likhyate mudrā vā khanyate. sā lipir mudrā sa śāstre 'bhiprete. na yathā loke. hy akṣaracihnaṃ pustakādau lipir iṣyate. akṣarānakṣaracihnaṃ ca mudreti. gaṇanā kāvyaṃ ca vākkarma. yogapravartitaṃ sasamutthānam iti vartate. paṃcaskaṃdhasvabhāvānīti. lipimudrayoḥ kāyakarma rūpaskaṃdhaḥ. gaṇanākāvyayor vākkarma rūpaskaṃdhaḥ. vedanādayas tūbhayatrāpi samutthānabhūtāś catvāraḥ skaṃdhā iti. paṃcaskaṃdhasvabhāvāny etāni bhavaṃti. yan manasā saṃkalanaṃ dharmāṇām iti. ekaṃ dve trīṇīty evamādi sā saṃkhyā. [Tib. 101a] yat tu vācā na manasā sā gaṇanety ābhidhārmikāḥ. iyaṃ ca saṃkhyā saparivāragrahaṇāc catuskaṃdhasvabhāvā.

(IV.131) lipyādilakṣaṇanirdeśānuṣaṃgeṇa sāvadyādīnām api dharmāṇāṃ lakṣaṇanirdeśopanyāsaḥ. dharmaskaṃdhakavibhāṣāyām ete paryāyā nidiṣṭāḥ. tatpratyāsanneyam iti. ime paryāyā upanyasyaṃta ity aparaḥ saṃbaṃdhaḥ. sahāvadyena kleśalakṣaṇena vartaṃta iti

sāvadyāḥ

kleśacchāditatvān

nivṛtāḥ.

kleśā api hi saṃprayogiṇā kleśāṃtareṇa nivṛtāḥ. niṣkṛṣṭatvād āryais tyaktatvād vā

Abhidh-k-vy 440

hīnāḥ. kliṣṭās

tu kleśayogato 'vagaṃtavyāḥ.

śubhāmalāḥ

kuśalānāsravāḥ. te

praṇītāḥ.

śuddhiprakarṣagatatvāt. hīnapraṇītebhyo 'nye madhyā iti siddham iti. kliṣṭā eva hīnāḥ. śubhāmalā eva ca praṇītā ity avadhāraṇād ato 'nye na hīnāḥ. na praṇītā iti madhyāḥ siddhāḥ.

saṃskṛtaśubhāḥ sevyā

iti. aviśeṣeṇa sāsravā anāsravā vā sevitavyāḥ. paryupāsitavyāḥ. saṃtānādhyā ropaṇataḥ. śeṣā asevitavyā iti. ke śeṣā. asaṃskṛtāś ca. ye ca na kuśalāḥ. kliṣṭā [Tib. 101b] nivṛtāvyākṛtā ity arthaḥ. anabhyasanīyatvād iti. paunaḥpunyena kartum aśakyatvād ity arthaḥ. anutpādyatvād ity apare. aphalatvāc ceti. saṃskṛtasya hi hetuphale. nāsaṃskṛtasya te iti. sottarā iti sātiśayāḥ. akuśalāḥ nivṛtāvyākṛtaiḥ sottarāḥ. nivṛtāvyākṛtānām aniṣṭavipākābhāvāt. nivṛtāvyākṛtā anivṛtāvyākṛtaiḥ saṃskṛtaiḥ sottarāḥ. teṣām akliṣṭatvāt. te 'pi kuśalasāsravaiḥ sottarāḥ kuśalasāsravāṇām iṣṭaphalatvāt. te 'py anāsravais sottarāḥ. nihkleśatvāt. anāsravā api saṃskṛtā asaṃskṛtaiḥ sottarāḥ. asaṃskṛtānāṃ nityatvāt. asaṃskṛtāv apy ākāśapratisaṃkhyānirodhau pratisaṃkhyānirodhena sottarau. pratisaṃkhyānirodhasya kuśalanityatvāt.

mokṣas tv anuttaraḥ.

na hi nirvāṇād viśiṣṭatamam asti. tathā hy uktaṃ ye kecid bhikṣavo dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgas teṣāṃ agra ākhyāyata iti. pratisaṃkhyānirodho hi nityatvāt sarvasaṃskṛtebhya utkṛṣṭaḥ. kuśalatvāc cāsaṃskṛtābhyām ākāśapratisaṃkhyānirodhābhyām [Tib. 102a] utkṛṣṭatara iti.

ācāryayaśomitrakṛtāyāṃ sphuṭārthāyām abhidharmakośavyākhyāyāṃ caturthakośasthānaṃ samāptaṃ. 4.

Abhidh-k-vy 441

V (anuśayanirdeśo nāma pañcamaṃ kośasthānam)

(V.1) karmajaṃ lokavaicitryam

ity uktam iti. caturthasyādāv uktaṃ. ato 'nena saṃbaṃdhenānuśayopanyāsa iti saṃbandhaṃ darśayati. tāni ca karmāṇi yathoktalakṣaṇaprabhedāni anuśayavaśād upacayaṃ gacchaṃti. vipākanaiyamyenātra uttiṣṭhaṃte. vipākadānāya niyatībhavaṃtīty arthaḥ. aṃtareṇa cānuśayān vinānuśayair bhavasya janmano 'bhinirvartane utpādane na samarthāni bhavaṃti kuśalāny akuśalāni vā karmāṇi. na hy arhataḥ paunarbhavikāni karmāṇy aniyatāni na saṃti. anuśayābhāvāt tu punarbhavābhinirvartane na samarthāni bhavaṃti. ata evaiṣām aniyatatvaṃ sidhyati. hy arthe cāyaṃ caḥ paṭhitavyaḥ. yasmād aṃtareṇānuśayān bhavābhinirvartane na samarthāni bhavaṃti. tasmād anuśayavaśād upacayaṃ gacchaṃtīty abhiprāyaḥ. apare punar etad vākyadvayam evaṃ vyācakṣate. tāni ca karmāṇy anuśayavaśād upacayaṃ gacchaṃti. yāny akṛtāni karmāṇi. tāny anuśayavaśāt punarbhavābhinirvartana upacīyaṃta ity arthaḥ. na hy arhatāṃ karmāṇi punarbhavābhinirvartana upacīyaṃte. aṃtareṇa cānuśayāṃ bhavābhinirvartane na samarthāni bhavaṃtīti. yāni ca kṛtāni. tāny apy aṃtareṇānuśayāṃ bhavābhinirvartane na śaktāni bhavaṃti. na hy arhatāṃ pṛthagjanāvasthāyāṃ kṛtāni [Tib. 102b] kuśalākuśalāni paunarbhavikāny aniyatāni karmāṇi na saṃti. anuśayavaikalyāt tu tāni bhavābhinirvartane na samarthāni. ity evaṃ pṛthagarthābhidhānāt. samuccaye 'yaṃ cakāra iti.

mūlaṃ bhavasyānuśayā

iti. punarbhavasya karmabhavasya vā mūlam anuśayāḥ. tadupacayasamutthānahetutvād ity abhiprāyaḥ. mūlaṃ dṛḍhīkarotīti. prāptir hi mūlaṃ. tām anucchedārthena dṛḍhīkarotīty arthaḥ. saṃtatim avasthāpayatīti. paraṃparayā kleśaprabaṃdhaṃ sthāpayatīty arthaḥ. kṣetraṃ āpādayatīti. āśrayam ātmotpattyanukūlaṃ (Abhidh-k-vy 442) karotīty arthaḥ. niṣyandaṃ nirvartayatīti. svaniṣyandam upakleśaṃ janayati. tadyathā rāga āhrīkyauddhatyamatsarān janayati. dveṣaḥ krodherṣye ityādi. karmabhavam abhinirharatīti. karmaiva bhavaḥ karmabhavaḥ. taṃ punarbhavābhinirvṛttaye janayatīty arthaḥ. idam asya

mūlaṃ bhavasyānuśayā

ity arthasaṃdarśanaṃ. svasaṃbhāraṃ parigṛhṇātīti. svasaṃbhāraḥ kleśasyāyoniśomanaskāraḥ. taṃ parigṛhṇāti. tasyānāgatasya hetubhāvenāvatiṣṭhata ity arthaḥ. ālaṃbane saṃmohayatīti. yathābhūtagrahaṇāt. buddhyupaghātād vā saṃmohayatīti. vijñānasroto namayatīti. vijñānasaṃtatim [Tib. 103a] ālaṃbane punarbhave vā namayati. yadi

mūlaṃ bhavasyeti

punarbhavagrahaṇam idam asyodāharaṇaṃ. kuśalapakṣād vyutkramayatīti. kuśalapakṣāt parihāpayati. bandhanārthaṃ ca spharati. bandhanakāryaṃ vyāpnoti tanotīty arthaḥ. katham ity āha. dhātvanatikramaṇayogena dhātvanatikamaṇaprakāreṇety arthaḥ. tad idam uktaṃ bhavati. yaḥ kleśo yaddhātukaḥ sa taṃ dhātuṃ nātikrāmayatīti. ṣoḍaśety anyaḥ. eṣu ṣaṭ prakṣipya. āśrayadauṣṭhulyaṃ janayaty akarmaṇyatāpādanāt. guṇān dveṭti tadvirodhitvāt. apavādānām āspadīkaroti vidvadvigarhitakāyakarmotthāpanāt. satpathād udvartayati viparītadaiśikasaṃsevābhimukhīkaraṇāt. vividhānarthabījaṃ ropayati sarvasaṃsāravyasanānāṃ tatprabhavatvāt. ādhipatyaphalena ca lokasyāniṣṭam upasaṃharati tadvegena bāhyabhāvavikārāpatteḥ. rāgavaśenānyeṣām apīti. yatra rāgaḥ. tatrālaṃbane 'nye pratighādayo 'py anuśerate. premād dveṣo jāyate mānādayo 'pīti sūtraṃ. ata eva ca rāgānuśayanābhāvād anāsravavisabhāgadhātvoḥ kleśā nānuśerata iti. etac ca paścāt pravedayiṣyāma iti. yad dhi vastv ātmadṛṣṭitṛṣṇābhyāṃ svīkṛtaṃ. tatrānye 'py anuśayā anuśayitum utahaṃte. ārdra iva paṭe rajāṃsi saṃsthātum ity etat jñāpayiṣyāmaḥ.

(V.2) āhosvit kāmarāga evānuśaya iti. vaibhāṣikanayena paryavasthānam evānuśayaḥ. vātsīputrīyanayena prāptir anuśayaḥ. sautrāṃtikanayena bījam. uttaraniḥsaraṇam iti. paścānniḥsaraṇam ity arthaḥ. sthāmaśaḥ susamavahataṃ. (Abhidh-k-vy 443) balaśaḥ suṣṭhu samyag avahatam ity arthaḥ. sānuśayaṃ prahīyata iti. idam atrodāharaṇaṃ. [Tib. 103b] idam atra virudhyate. sahayogasamāse hy anyatvam dṛṣṭaṃ. tadyathā saputro devadatta iti. tathā ca sati sūtravirodhaḥ. abhidharmavirodha iti. kāmarāgānuśayas tribhir indriyaiḥ saṃprayuktaḥ. katamais tribhiḥ. sukhasaumanasyopekṣendriyaiḥ saṃprayukta iti. na hi viprayuktasya prāptilakṣaṇasya ebhir indriyaiḥ saṃprayogo yujyata iti śāstravirodhaḥ.

sānuśyaṃ sānubandham ity arthād iti. kāmarāgasyānubandho 'nuśayaśabdenoktaḥ. anubaṃdhaḥ punaḥ kleśāṃtarasyotpādānukūlyenavāsthānaṃ. anuvṛttir vā anuśayaḥ. sānuśayaṃ prahīyate. na punar anuvartate saṃkleśa ity arthaḥ. aupacāriko vā sūtre 'nuśayaśabdaḥ upacāre bhava aupacārikaḥ. kutr'; aupacārika ity āha. prāptau. mukhyavṛttyā paryavasthāne 'nuśayaśabdo vartate. upācāreṇa tu prāptau. tasyānuśayahetubhāvāt. tadyathā duḥkhavedanāhetutvāt agnir duḥkha ity ucyate. tadvat. lākṣaṇikas tv abhidharme 'nuśayaśabdaḥ. lakṣaṇe bhavo lakṣaṇena vā dīpyati [Tib. 104a] lākṣaṇikaḥ. lākṣaṇika ity āha. kleśa eveti. ālaṃbnasaṃprayogataś cānuśerata ity anuśayā iti. tasmāt saṃprayuktā evānuśayāḥ. atra cārthe ślokam udāharaṃti.

cittakleśakaratvād āvaraṇatvāc chubhair viruddhatvāt kuśalasya copalaṃbhād aviprayuktā ihānuśayā

iti. cittakleśakaratvād iti. asya vivaraṇaṃ. yasmād anuśayaiḥ kliṣṭaṃ cittaṃ bhavati. na viprayuktaiḥ kliṣṭaṃ cittaṃ bhavati. āvaraṇatvād iti. asya padasya vivaraṇaṃ. apūrvaṃ kuśalaṃ notpadyata iti. sānuśaye citte kuśalam apūrvaṃ notpadyate. śubhair viruddhatvād iti. asya padasya vivaraṇaṃ. utpannāc ca parihīyata iti. anuśayāḥ śubhair viruddhāḥ. yasmād utpannāt kuśalāt parihīyate. tasmāt kuśalair viruddhā anuśayāḥ. tasmān na viprayuktā iti. yasmāc cetasy avidyamānais tair yathoktakliṣṭādi na saṃbhavati. saṃprayuktaiḥ punaḥ sarvam etad yujyata iti. atha viprayuktair apy evaṃ syād iti. viprayuktaiḥ kliṣṭaṃ cittaṃ bhavati. apūrvaṃ kuśalaṃ notpadyate. utpannāc ca parihīyata iti. yady evaṃ kuśalaṃ na kadācid apy upalabhyeta. teṣāṃ viprayuktānāṃ nityasaṃnihitatvāt. [Tib. 104b] yasmāt kliṣṭāvasthāyāṃ kuśalāvasthāyāṃ anyasyāṃ vā te viprayuktā vartaṃta iti upalabhyeta ca kuśalam. ataḥ

kuśalasya copalaṃbhād aviprayuktā ihānuśayā

Abhidh-k-vy 444

iti sthitam etat. ācārya āha: tad idam ajñāpakaṃ. yad idaṃ vaibhāṣikair uktaṃ. cittakleśakaratvād ityādi. yo hi viprayuktam anuśayam icchatīti vātsīputrīyaḥ. sarvam etad iti. cittakleśādi. kleśakṛtam evecchatīti. paryavasthānakṛtam evety arthaḥ. paryavasthānaṃ ca na nityasaṃnihitaṃ bhavatīti kuśalopalaṃbhasiddhiḥ. kāmarāgasyānuśaya iti pakṣaparigrahe sānuśayaṃ prahīyata iti nāsti sūtravirodhaḥ. kiṃ tu viprayukto 'nuśaya iti prāpnoti. ata āha. na cānuśayaḥ saṃprayukto na viprayukta iti. katham ity āha. tasyādravyāntaratvād iti. śaktirūpasya bījasya rāgādibhyo 'narthāṃtaratvāt. ātmabhāvasyāśrayasya. kleśajā pūrvotpannakleśajanitā. kleśotpādanaśaktiḥ kleśotpādanāya [Tib. 105a] śaktiḥ. yathānubhavajñānajā sṃṛtyutpādanaśaktir na dravyāṃtarabhūtā. tadvat. smṛtyutpādanahetur dravyāṃtarabhūtaḥ kaścid viprayukta ity āśaṃkya dṛṣṭāntāṃtaram upanyasyati. yathā cāṃkurādīnām iti vistaraḥ. yathā cāṃkurādīnāṃ pūrvotpannā śāliphalajā śāliphalāṃtarotpādanāya śaktir na dravyāṃtarabhūtā. tadvat. yas tv iti. vātsīputrīyaḥ. yadi kleśasyānuśaya itīsyate. yat tarhi sūtra eva kleśo 'nuśaya uktaḥ ṣaṭṣaṭke sūtre. 'sya pudgalasya bhavati sukhāyāṃ vedanāyāṃ rāgānuśaya iti. rāga evānuśayaḥ. sukhavedanāvasthāyāṃ hi rāgaḥ samudācaraṃn evam uktaḥ. na tu tasya bījam ity abhiprāyaḥ. bhavatīti vacanān nāsau tadaivānuśaya iti. anuśaya eva rāgasyāyam uktaḥ. na rāgaḥ. bhavatīti vacanāt. tasyām avasthāyām utpadyamānasya rāgasyānuśayo bhavatīti. bījam utpadyate. na tūtpannam iti. bījaprakṛtāvasthātra kathyata ity abhiprāyaḥ. kadā tarhi bhavatīti. kadānuśayo 'stīty arthaḥ. yadā prasupto bhavati. yadoparato bhavatīty arthaḥ. hetau vā tadupacāra iti. hetau rāge anuśayopacāraḥ. rāgo hi rāgānuśayasya hetuḥ. tathā hi [Tib. 105b] rāgajā rāgotpādanaśaktī rāgānuśaya ity uktam iti. tad idam uktaṃ bhavati. kvacid anuśayaśabdena bījam ucyate. kvacit paryavasthānam iti.

samāpattirāgo hi teṣāṃ prāyeṇeti. āsvādanāsaṃprayukte dhyāne prāyeṇa teṣāṃ rāgaḥ. vimānādiṣv api teṣāṃ rāgo 'stīty ataḥ prāyeṇeti grahaṇaṃ. sa cāṃtarmukhapravṛttaḥ samāhitarūpatvāt. tathā ca sati mokṣasaṃjñopatiṣṭhate. tadvicchandanārthaṃ bhagavān deśayāmāsa kāmarāgo bhavarāga ity evamādi. (Abhidh-k-vy 445) bhave rāga eṣaḥ. naiṣa mokṣe. mokṣe kuśalo dharmacchanda iti. ātmabhāva eva tu bhava ity ācāryamataṃ. samāpattiṃ sāśrayām iti. samāpāttiṃ sātmabhāvām. āsvādayanta ātmabhāvam evāsvādayaṃti. na kāmaguṇān. kāmavītarāgatvāt. ataḥ sa rāgo bhavarāga ity ukto na kāmarāga iti darśayati.

(V.3) abhidharma iti. na sūtra ity abhiprāyaḥ.

(V.4, 5) sapta samudayadarśanaheyā iti. satkāyadṛṣṭiḥ phalabhūtān paṃcopādānaskandhān ālaṃbata iti duḥkhadarśanaheyaiva. evam aṃtagrāhadṛṣṭiḥ [Tib. 106a] teṣām eva skandhānāṃ śāśvatocchedāṃtagrahaṇāt. śīlavrataparāmarśo 'pi tān eva skandhāṃ śuddhito muktito nairyāṇikataś cālaṃbata iti na samudayadarśanaheyaḥ. evaṃ nirodhadarśanaheyā api yojyāḥ. aṣṭau mārgadarśanaheyā iti. śīlavrataparāmarśam adhikaṃ prakṣipya. mārgeṇa śudhyati. tam apāsyānyena śīlavratena śuddhiṃ pratyetīti vipratipannatvāt. mārgadarśanaprahātavyo bhavati. yo hi kleśo yasya satyasyāpavādāya pravṛttaḥ. sa tasmin dṛṣṭe prahīyate. sarpabhrāṃtir iva rajjudarśanāt. satyānāṃ darśanamātreṇa prahāṇād iti. nābhyāsena prahāṇād ity abhiprāyaḥ. dṛṣṭasatyasya paścān mārgābhyāsena prahāṇāt. kim ete bhāvanāheyā ity adhikāraḥ. tad evam abhyāso bhāvanā punaḥpunarutpādanam ity arthaḥ. satkāyadṛṣṭir ekaprakāreti. ātmātmīyākāreṇa duḥkhe vipratipannatvāt duḥkhadarśanaheyaiva. evam aṃtagrāhadṛṣṭir iti. asāv apy ātmābhimatasya vastunaḥ śāśvatocchedāṃtāropād duḥkha eva vipratipanneti duḥkhadarśanaheyaiva. mithyādṛṣṭiś catuṣprakāreti. duḥkhādisatyalakṣaṇāpavādapravṛttatvāt satyacatuṣṭaye 'pi vipratipanneti. catuḥsatyadarśanaheyā. evaṃ dṛṣṭiparāmarśo 'pi catuṣprakāra eva. sa hi hīne 'gradarśanaṃ. tatra samudayanirodhamārgapraheyālaṃbanaḥ samudayanirodhamārgadarśanaheyaḥ. śeṣo duḥkhadarśanaheyaḥ. evaṃ vicikitsā sarvatrasaṃśayākāreti sarvatravipratipannatvāc catuḥsatyadarśanaheyā. śīlavrataparāmarśo dviṣprakāra iti. īśvarādiṣv ahetuṣu hetugraho nityātmaviparyāsāt pravartata iti duḥkhadarśanaheyaḥ. amārge mārgadarśanaṃ mārgadarśanaheyaḥ.

kīdṛśā eta iti. rāgādayaś catvāraḥ kleśāḥ. paryanuyujyaṃte hi rāgapratighamānāvidyā ity anaṃtarādhikṛtāḥ. te ceme darśanaheyāḥ. ime bhāvanāheyā iti duḥparicchedāḥ. na tu satkāyadṛṣṭyādayaś cityaṃte. ye hi duḥkhasatyavipratipannāḥ. te duḥkhadarśanaheyā iti. evaṃ yāvad ye mārgasatyavipratipannāḥ te mārgadarśanaheyā iti [Tib. 106b] suparicchedam etat. tatra (Abhidh-k-vy 446) ya iti rāgādayaḥ. yasya satyasya darśanaṃ yaddarśanam. yaddarśanena heyāḥ. ta ālaṃbanam eṣāṃ. ta ime yaddarśanaheyālaṃbanāḥ. te taddarśanaheyāḥ. te rāgādayaḥ. tasya satyasya darśanaṃ taddarśanaṃ. taddarśanena heyās taddarśanaheyāḥ. etad uktaṃ bhavati. ye rāgādayo duḥkhadarśanaheyaṃ yāvan mārgadarśanaheyaṃ kleśam ālaṃbaṃte. te taddarśanaheyā iti. yadālaṃbanā yaddarśanaheyālaṃbanāś ceti vaktavyaṃ. caturāryasatyālaṃbano 'py avidyānuśayo bhavatīti. na vaktavyaṃ. ekaśeṣavidhānasiddheḥ. yac ca satyaṃ yaddaraśanaheyāś ca kleśā ālaṃbanam eṣāṃ. ta ime yaddarśaheyālaṃbanāḥ. te taddarśanaheyā iti. nanu ca samudayadarśanaprahātavyaḥ sarvatrago 'vidyānuśayo duḥkhanirodhādisatyadarśanaheyādyālaṃbano 'pi bhavati. paṃcanikāyālaṃbanatvāt. tataś cāsya duḥkhanirodhādisatyadarśanaheyatvaprasaṃgaḥ syād iti. na doṣaḥ. yady api hi sa paṃcanikāyālaṃbanaḥ samudayarūpākāratas [Tib. 107a] tu tān nikāyān ālaṃbate. tena tathālaṃbanataḥ samudayadarśanaprahātavya eva sa iti. evaṃ duḥkhadarśanaprahātavyo 'pi saṃyojyaḥ. evaṃ ca sati ye 'pi vyācakṣate. ye yaddarśanaheyālaṃbanā iti sarva eva darśanaheyā adhikriyaṃte na kevalā rāgādaya iti. teṣām api vyākhyāne imāv eva codyaparihārau vaktavyau.

rūpārūpyadhātvor duḥkhābhāvāt pratighābhāvaḥ. duḥkhāyāṃ hi vedanāyāṃ pratigho 'nuśete. sā copari nāstīti. dveṣaś ca rūkṣo vātavyādhivat. te ca sattvāḥ śamathasnigdhasaṃtataya iti. vipākābhāvāc ca. aniṣṭo hy asya vipākaḥ. tau dhātau vigatāniṣṭavipākau. āghātavastvabhāvāc ca. na hi tatra bāhyāḥ kuśakṣārakaṇṭakādayo nādhyātmikā tāpāpasmārādayaḥ saṃti. maitryādikuśalamūlasaṃbhūtatvāt parigrahābhāvāc ca. ākāraprakāradhātubhedair iti. ākārabhedo daśānām anuśayānāṃ

ātmātmīyadhruvocchedanāstihīnagradṛṣṭaya

ity evamādikaḥ. prakārabhedo duḥkhadarśanaprahātavyo nikāyo yāvad bhāvanāprahātavya iti. dhātubhedaḥ kāmāvacaraḥ. rūpāvacaraḥ. ārūpyāvacara iti. tatra rāgānuśayaḥ prakāradhātubhedābhyāṃ paṃcadaśavidha iti. tasya parasparam ākārabhedo nāsti. sarvo hi rāgaḥ saktyākāraḥ. tasmān nākārabhedena vyavasthāpyate. pratighānuśayaḥ prakārabhedāt paṃcavidhaḥ. na (Abhidh-k-vy 447) parasparam ākārabhedo 'sti. sarvasya pratighākāratvāt. dhātubhedo 'pi nāsti. rūpārūpyadhātvos tadabhāvāt. mānānuśayaḥ prakāradhātubhedābhyāṃ paṃcadaśavidhaḥ. nākārabhedo 'sti. sarvasyonnatyākāratvāt. tathā avidyā paṃcadaśavidhā. tābhyām [Tib. 107b] eva. nākārabhedo 'sti. sarvasyā asaṃprakhyānākāratvāt. vicikitsā dvādaśavidhā. tābhyām eva. nākārabhedaḥ. sarvasyāḥ saṃśayākāratvāt. dṛṣṭyanuśaya ākāraprakāradhātubhedaiḥ ṣaṭtriṃśadvidhaḥ. [evam ete ṣaḍ anuśayā iti vistaraḥ.]

(V.6) bhavāgrajāḥ kṣāṃtivadhyā

iti. kṣāṃtivadhyagrahaṇaṃ bhāvanāheyanivṛttyarthaṃ. bhavāgrajagrahaṇaṃ tadanyabhūmikaviśeṣaṇārthaṃ. na hi laukiko 'sti bhavāgrapratipakṣabhūto bhāvanāmārga iti. śeṣāsu bhūmiṣv iti. kāmadhātau yāvad ākiṃcanyāyatanabhūmau. yathāyogam iti. kāmadhātau dharmajñānakṣāṃtiheyāḥ. tata ūrdhvam avaśiṣṭāsu bhūmiṣv anvayajñānakṣāṃtiheyāḥ. ta ete āryāṇāṃ darśanaheyās ta eva ca pṛthagjanānāṃ bhāvanāheyāḥ. dvividho hi bhāvanāmārgaḥ. laukiko lokottaraś ca. tathā hi śāstra uktaṃ. bhagavataḥ śrāvako darśanena jahāti. pṛthagjano bhāvanayā jahātīti.

akṣāṃtivadhyā bhāvanayaiva tv

iti. akṣāṃtivadhyagrahaṇaṃ bhāvanāheyopasaṃgrahārthaṃ. sarvāsu bhūmiṣu. kāmadhātau yāvad bhavāgre. ye rāgapratighamānāvidyānuśayā yathāyogaṃ bhavaṃti akṣāṃtivadhyā jñānavadhyāḥ. [Tib. 108a] te ubhayeṣām āryāṇāṃ pṛthagjanānām ca nityaṃ bhāvanāheyā eva. laukikena lokottareṇa vā bhāvanāmārgeṇa. bhavāgre tu lokottareṇaiva. ūrdhvabhūmikasya laukikasya mārgasyābhāvāt.

naiva hi bāhyakānāṃ darśanaprahātavyāḥ prahīyaṃta iti. bhāvanāprahātavyā eva teṣāṃ viṣkabhyaṃte. darśanaheyās tu sarvāsv api bhūmiṣu lokottaramārgavadhyā eva. tathā hi mahākarmavibhāgasūtre. vītarāgāṇāṃ kāmadhātvālaṃbanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ. ihānanda ekatyaḥ prāṇātipātāt prativirato bhavati. yāvan mithyādṛṣṭeḥ. ihācārataḥ prativirataḥ. kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātanarakeṣūpapadyate. tam evaṃ yaḥ paśyati śramaṇo vā brāhmaṇo vā bāhyatīrthika ṛddhimān divyacakṣuḥ paracittavit. tasyaivaṃ bhavati. nāsti kāyasucaritaṃ nāsti kāyasucaritasya vipākaḥ. nāsti vāṅmanaḥsucaritaṃ. nāsti vāṅmanaḥsucaritasya vipāka (Abhidh-k-vy 448) iti vistaraḥ. iyaṃ mithyādṛṣṭiḥ kāmadhātvālaṃbanā. tasya karmaṇaḥ kāmāvacaratvāt. tatraiva ca narakasaṃbhavād iti. pūrvāṃtakalpakānāṃ ca śāśvatavādināṃ. [Tib. 108b] brahmajālasūtre vītarāgāṇāṃ kāmadhātvālaṃbanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ. pūrvajanmadarśanānusāreṇa ya evam utpannadṛṣṭikāḥ. te pūrvāṃtakalpakāḥ. śāśvatavādino bahavas tatroktāḥ. teṣām udāhraṇam ekaṃ darśayiṣyāmaḥ. ihaikatyaḥ śramaṇo vā brāhmaṇo vāraṇyagato vā vṛkṣamūla gato vā śūnyāgāragato vā ātaptānvayāt. prahāṇānvayāt. bhāvanānvayāt. bahulīkārānvayāt samyanmanasikārānvayāt. tadrūpaṃ śāṃtaṃ cetaḥsamādhiṃ spṛśati. yathā samāhite citte viṃśatiṃ saṃvartavivartakalpān samanusmarati. tasyaivaṃ bhavati. śāśvato 'yam ātmā lokaś ceti. tad evaṃ sarva eva ete pūrvāṃtakalpakāḥ śāśvatavādinaḥ. anayā śāśvatadṛṣṭyātmānaṃ lokaṃ cālaṃbamānāḥ kāmadhātum apy ālaṃbaṃte. ity evaṃ kāmadhātvālaṃbanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ. tathā tasminn eva brahmajālasūtre pūrvāṃtakalpakānāṃ ekatyaśāśvatikānāṃ vītarāgāṇāṃ kāmadhātvālaṃbanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ. kathaṃ. bhavati bhikṣavaḥ sa samayo yad ayaṃ lokaḥ saṃvartate. saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāya upapadyaṃte. te tatra bhavaṃti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṃgapratyaṃgopetāḥ śubhā varṇasthāyinaḥ [Tib. 109a] svayaṃprabhā vihāyasaṃgamāḥ prītibhakṣāḥb prītyāhārā dīrghāyuṣā dīrgham adhvānaṃ tiṣṭhaṃti. bhavati bhikṣavaḥ sa samayo yad ayaṃ loko vivartate. vivartamāne loke ākāśe śūnyaṃ brāhmaṃ vimānam abhinirvartate. athānyataraḥ sattva āyuḥkṣayāt puṇyakṣayāt karmakṣayāt ābhāsvarād devanikāyāc cyutvā śūnye brāhme vimāna upapadyate. sa tatraikāky advitīyo 'nupasthāyako dīrghāyur dīrgham adhvānaṃ tiṣṭhati. atha tasya sattvasya dīrghasyādhvano 'tyayāt tṛṣṇotpannā aratiḥ saṃjātā. aho batānye 'pi sattvā ihopapadyeran mama sabhāgatāyāṃ. evaṃ ca tasya sattvasya cetaḥpraṇidhiḥ. anye ca sattvā āyuḥkṣayāt puṇyakṣayāt karmakṣayāt ābhāsvarād devanikāyāc cyutvā tasya sattvasya sabhāgatāyām upapannaḥ. atha tasya sattvasyaitad abhavat. aham asmy ekāky advitīyo 'nupasthāyako dīrghāyur yāvad anye 'pi sattvā ihopapadyeran mama sabhāgatāyām. evaṃ cetaḥpraṇidhiḥ. ime ca sattvā ihopapannā mama sabhāgatāyāṃ. mayaite sattvā nirmitāḥ. aham eṣāṃ sattvānām īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhāvānām iti. teṣām api sattvānām evaṃ bhavati. imaṃ vayaṃ (Abhidh-k-vy 449) sattvam adrākṣma ekākinam advitīyam [Tib. 109b] anupasthāyakaṃ dīrghāyuṣaṃ dīrgham adhvānaṃ tiṣṭhaṃtaṃ. tasyāsya sattvasya dīrghasyādhvano 'tyayāt tṛṣṇotpannā aratiḥ saṃjātā. aho batānye 'pi sattvā ihopapadyeran mama sabhāgatāyām. evaṃ cāsya sattvasya cetasaḥpraṇidhiḥ. vayaṃ cehopapannā asya sattvasya sabhāgatāyām. anena vayaṃ sattvena nirmitāḥ. eṣo 'smākaṃ sattva īśvaro yāvat pitṛbhūto bhāvānāṃ. athānyataraḥ sattva āyuḥkṣayāt puṇyakṣayāt. karmakṣayāt tasmāt sthānāc cyutvā teṣām itthaṃtvam āgacchati manuṣyāṇāṃ sabhāgatāyāṃ. sa vṛddher anvayād indriyāṇāṃ paripākāt keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyaga eva śraddhayā agārād anagārikāṃ pravrajyāṃ pravrajati. so 'raṇyagato vā vṛkṣamūlagato vā vistareṇa yāvat tadrūpaṃ śāṃtaṃ cetaḥsamādhiṃ spṛśati. yathā samāhite citte pūrvakam ātmabhāvaṃ samanusmarati. tasyaivaṃ bhavati. yo 'sau brahmā yena vayaṃ nirmitāḥ. sa nityo dhruvaḥ śāśvataḥ avipariṇāmadharmā. ye tu vayaṃ tena brahmaṇā nirmitāḥ. te vayaṃ anityā adhruvā āśāśvatā vipariṇāmadharmāṇa iti. tad evaṃ kāmadhātur api tayāṃtagrāhadṛṣṭyālaṃbito bhavati. ataḥ kāmadhātvālaṃbanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ. [Tib. 110a] tathā tatraiva brahmajālasūtre ahetusamutpattikānāṃ pūrvāntakalpānām iti prakṛtaṃ. vītarāgāṇāṃ kāmadhātvālaṃbanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ. kathaṃ. saṃti rūpadhātāv asaṃjñisattvā nāma devāḥ. saṃjñotpādāt teṣāṃ sattvānāṃ tasmāt sthānāt cyutir bhavati. ato 'nyatamaḥ sattvas tasmāt sthānāc cyutvā itthaṃtvam āgacchati manuṣyāṇāṃ sabhāgatāyāṃ. pūrvavad yāvat pūrvakam ātmabhāvaṃ samanusmarati. tasyaivaṃ bhavati. ahetusamutpanna ātmā lokaś ca. tad anenaivam eva bhavati. ahetusamutpanna ātmā lokaś ca. aham asmi pūrvaṃ nābhūvan so 'smy etarhi saṃbhūta ity ahetusamutpanna ātmā lokaś ca. ity evam ātmānaṃ lokaṃ cālaṃbamānās tayā mithyādṛṣṭyā kāmadhātum apy ālambanta ity eteṣāṃ kāmadhātvālaṃbānāṃ dṛṣṭīnāṃ samudācāra uktaḥ. kathaṃ ca punar eṣām ātmā lokaś cāhetusamutpanna ity evaṃ mithyādṛṣṭir bhavati. pūrvakṛtaṃ kuśalasāsravam akuśalaṃ vā na hetur ātmano lokasyety evam apavadati. iti kāmadhātuvītarāgāṇāṃ teṣāṃ rūpāvacaryas tā dṛṣṭayo bhaviṣyaṃtīti vacanāvakāśaṃ matvāha. na ca rūpāvacarāṇāṃ kleśānāṃ kāmadhātur ālaṃbanaṃ vītarāgatvād [Tib. 110b] iti. naitāḥ kāmāvacaryo dṛṣṭayaḥ. mithyājñānāni punar etāni. iti kecit pariharaṃti tad eṣāṃ ayuktaṃ. taddṛṣṭirūpatvāt.

Abhidh-k-vy 450

parihīṇāḥ [kathaṃ tarhi vītarāgāṇāṃ kāmālaṃbanadṛṣṭisamudācāra ity āha. dṛṣṭyutpādetyādi.] devadatta iveti vaibhāṣikāḥ. yathā devadatto bhagavato 'lpotsukavihāritāśayasya bhikṣusaṃghaparikarṣaṇāya pāpakecchāsamutpādād ṛddheḥ parihīṇaḥ. sūtre vacanāt. evaṃ hi sūtre paṭhyate. atha devadattasya lābhasatkāreṇābhibhūtasya idam evaṃrūpaṃ pāpakam icchāgataṃ utpannam aho bata me bhagavān bhikṣusaṃghaṃ pratiniḥsṛjet. ahaṃ bhikṣusaṃghaṃ parikarṣayaṃ bhagavān alpotsuko viharet dṛṣṭadharmasukhavihārayogam anuyuktaḥ. sahacittotpādād devadattas tasyā ṛddheḥ parihīṇa iti vistaraḥ. evaṃ te 'pi dṛṣṭyutpādasamakālaṃ parihīṇā iti.

(V.7) etatpūrvako hi teṣv ātmagrāha iti. nityapiṇḍasaṃjñāpūrvakaḥ.

sarvaiveti. paṃcaprakārāpi. satkāya iti. paṃcasūpādānaskandheṣu. sarvaiva hi viparītadṛṣṭisvabhāvapravṛttā dṛṣṭiḥ mithyādṛṣṭiḥ satkāyadṛṣṭyādikā mithyopanidhyānāt. anyās tu samāropikā iti. katham ucchedadṛṣṭiḥ samāropikā. bāhulika eṣa nirdeṣaḥ. āryaḥ prahīṇatvād iti. tyaktatvāt. ohāk tyāga ity etasya dhātor grahaṇāt. ādiśabdalopaḥ kṛta iti. dṛṣṭyādīnām upādānaskaṃdhānāṃ paratvena pradhānatvenāmarśo dṛṣṭiparāmarśa iti. paraśabdaprayogeṇa cāyam atiśayārtho [Tib. 111a] labhyata ity ācāryasaṃghabhadraḥ. ahetau hetudṛṣṭir iti. duḥkhadarśanaprahātavya ucyate. amārge ca mārgadṛṣṭir iti. mārgadarśanaprahātavyaḥ. śīlavratamātrakam iti. śīlavratam api bauddhānāṃ mokṣaprāptaye bhavati. na tu tanmātrakam ity atas tadanyeṣāṃ dṛṣṭiḥ. atrāpi kila ādiśabda iti. śīlavratādiparāmarśaḥ. śīlavrataparāmarśaḥ. kiṃ kāraṇaṃ. śīlavrataṃ hi rūpaskaṃdhasaṃgṛhītam. ato 'nyaskandhagrahaṇārtham ādiśabda iti.

(V.8) kasmād ayaṃ na samudayadarśanaprahātavya iti. hetau vipratipannatvād ity abhiprāyaḥ. tatkṛto 'pi kāraṇābhiniveśa iti. nityaikātmakartṛgrāhakṛto 'pīty arthaḥ. tata eva prahīyata iti. duḥkhadarśanād eva prahīyate. yas tarhi jalāgnipraveśādibhiḥ svargopapattiṃ paśyati. śīlavratena vā śuddhim iti. nāyaṃ tatkṛtaḥ kāraṇābhiniveśaḥ. kathaṃ duḥkhadarśanāt prahīyate. tasmāt samudayadarśanaprahātavyaḥ evāyaṃ bhaviṣyatīty abhiprāyāḥ. vaibhāṣika āha. so 'pi duḥkhadarśanaprahātavya iti vistaraḥ duḥkhe vipratipannatvād iti vaibhāṣikāḥ. kathaṃ ca punar duḥkhe vipratipannaḥ. [Tib. 111b] tena svargagamanāc chuddhidarśanād vā. atiprasaṃga iti vistareṇācāryaḥ. sarveṣāṃ sāsravālaṃbanānāṃ adṛṣṭisvabhāvānāṃ ca duḥkhādidarśanaprahātavyānāṃ (Abhidh-k-vy 451) duḥkhe vipratipannatvāt. sarvaṃ hi sāsravaṃ vastu duḥkham iti duḥkhadarśanaprahātavyaprasaṃgaḥ. tathā ca sati na kaścit samudayādidarśanaprahātavyaḥ syāt. idaṃ cāparaṃ vaktavyaṃ. kīdṛśo vānyaḥ śīlavrataparāmarśo mārgadarśanaprahātavyaḥ sa vaktavyaḥ. yo 'pi hi gośīlādinā śudhyati yāvat sukhaduḥkhavyatikramaṃ cānuprāpnotīti paśyati. tasyāpy ayam akāraṇaṃ kāraṇataḥ pratyetīti duḥkhadarśanaprahātavyaḥ śīlavrataparāmarśa iti paṭhyeta. vaibhāṣika āha. yo mārgadarśanaprahātavyālaṃbana iti. yo mārgadarśanaheyān aṣṭau mithyādṛṣṭyādīn ālaṃbate. sa mārgadarśanaprahātavyaḥ śīlavataparāmarśa iti. so 'pi hi nāma duḥkhe vipratipanna ity ācāryaḥ. mithyādṛṣṭyādayo hi mārgadarśanaprahātavyā aṣṭāv anuśayaḥ śīlavrataparāmarśasyālambanaṃ. te ca sāsravatvād duḥkhasatyasaṃgṛhītāḥ. tatra ca sa vipratipanna iti. duḥkhadarśanaprahātavya eva syād [Tib. 112a] ity abhiprāyaḥ. yasya ceti vistaraḥ. yasya ca pudgalasya nāsti mārga iti mārgālaṃbanā mithyādṛṣṭirasti vicikitsā vā. sa pudgalo nāsti mokṣamārga iti paśyan. vicikitsan vā. kim asti mārgaḥ. nāstīti saṃdihyan. kathaṃ tayā mithyādṛṣṭyā śuddhiṃ pratyeṣyati pratipatsyate etayā mithyādṛṣṭyā etayā vā vicikitsayeti. mithyādṛṣṭivicikitsāyogād eva hi tasya śuddhipratipattir nāsti. athānyam iti vistaraḥ. athānyaṃ sāṃkhyādiparikalpitaṃ mokṣamārgaṃ parāmṛśya gṛhītvā. eṣa mokṣamārgo bauddhīyo nāstīty āha. so 'pīti. tīrthikaḥ. tenaivānyena sāṃkhyādiparikalpitena śuddhiṃ pratyeti. na tayā mithyādṛṣṭyeti kṛtvā. tasyāpy asau śīlavrataparāmarśo mārgadarśanaprahātavyālaṃbano na sidhyati. kiṃ tarhi. sāṃkhyādiparikalpitamārgālaṃbana eveti ayaṃ cānyo doṣaḥ. yaś cāpīti vistaraḥ. yaś cāpi mithyādṛṣṭikaḥ samudayanirodhadarśanaprahātavyayā mithyādṛṣṭyā śuddhiṃ pratyeti. sa kasmān na taddarśanaheyaḥ. sa śīlavrataparāmarśaḥ kasmān na samudayanirodhadarśanaheya ity arthaḥ. tasmāt parīkṣya eṣo 'rtha iti. yasmād ayaṃ duḥkhadarśanaprahātavyaḥ śīlavrataparāmarśo na saṃbhavati. mārgadarśanaprahātavyaś ca. atiprasaṃgādidoṣāt [Tib. 112b] tasmāt parīkṣya eṣo 'rthaḥ. śīlavrataparāmarśo duḥkhadarśanaprahātavyaḥ mārgadarśanaprahātavyaś ceti. tad idam ācāryeṇa saṃśayāvadyaṃ kṛtaṃ. na svamataṃ darśitaṃ.

anya āhur yogācāramatim apekṣyaivaṃ kṛtaṃ. yogācārā hy aṣṭāviṃśatyuttaraṃ kleśaśataṃ varṇayaṃti. yathaiva hi duḥkhadarśanaprahātavyā ime daśānuśayā bhavaṃti. satkāyadṛṣṭiḥ. aṃtagrāhadṛṣṭiḥ. mithyādṛṣṭiḥ. dṛṣṭiparāmarśaḥ. (Abhidh-k-vy 452) śīlavrataparāmarśaḥ. vicikitsā. rāgaḥ. pratighaḥ. mānaḥ. avidyā ceti. tathaiveme daśa samudayadarśanaprahātavyāḥ. tathaiva ca daśa nirodhadarśanaprahātavyāḥ. daśa mārgadarśanaprahātavyā iti. catvāriṃśat kāmāvacarā darśanaheyā bhavaṃti. bhāvanāheyās tu ṣaṭ. akalpikā satkāyadṛṣṭiḥ. ucchedadṛṣṭiḥ. sahajo rāgaḥ. pratighaḥ. mānaḥ. avidyā ceti. ṣaṭcatvāriṃśat kāmavācarā anuśayā bhavaṃti. rūpāvacarās tv ekacatvāriṃśad eta eva pratighavarjyāḥ. yathā rūpāvacarāḥ. evam ārūpyāvacarā iti.

atra kaścit samādhim āha. yad uktam atiprasaṃgaḥ sarveṣāṃ sāsravālaṃbanānāṃ duḥkhe vipratipannatvād iti. atra brūmaḥ nātiprasaṃgaḥ. duḥkhādimukhena vipratipatteḥ. yady api sāsravālaṃbanā [Tib. 113a] duḥkhasatyavipratipannāḥ. tathāpi tu kecid duḥkhamukhena vipratipannāḥ. kecit samudayamukhena. kecin nirodhavipratipannavipratipannāḥ. kecin mārgavipratipannavipratipannāḥ. tatra ye duḥkhamukhena duḥkhe vipratipannāḥ. te duḥkhadarśanaprahātavyāḥ. śīlavrataparāmarśaś ca duḥkhamukhena duḥkhe vipratipanno nityātmagrahaṇāt. tasmād duḥkhadarśanaprahātavyaḥ. yas tu mārgavipratipannavipratipannaḥ. tadyathā sāṃkhyanirgraṃthādayaḥ svaparikalpitaṃ mārgaṃ gṛhītvā nāsti bauddhānāṃ mokṣamārga iti mithyādṛṣṭim utpādayaṃti. tāṃ ca mithyādṛṣṭiṃ śīlavrataparāmarśo 'grataḥ paśyati. ayam eṣāṃ śīlavrataparāmarśo mārgadarśanaprahātavyaḥ. mārgavipratipannavipratipannatvāt. nāsti tu sa śīlavrataparāmarśaḥ yaḥ samudayamukhena vipratipadyeta. nāpi yo nirodhamukhena vipratipannavipratipannaḥ syāt. tasmād duḥkhamārgadarśanaprahātavya eva śīlavrataparāmarśa iti. kathaṃ punaḥ samudayanirodhamukhena na vipratipadyate. atrācāryasaṃghabhadra āha. [Tib. 113b] śūlavrataparāmarśaḥ samudayanirodhadarśanaprahātavyaḥ. taccharīrānupapatteḥ. akāraṇe hi kāraṇabhiniveśaḥ. amārge ca mārgābhiniveśeḥ. śīlavrataparāmarśaśarīraṃ. samudayāpavādikāyāṃ mithyādṛṣṭyāṃ śuddhyabhiniveśe nanv ākasmikāj janmadarśanam asya syāt. kvacid api kāraṇabuddhyabhāvāt. duḥkhasamudayayor hi dravyato 'vyatirekāt. īśvarādiskandhā api tenāpoditāḥ syuḥ. nirodhāpavādikāyāṃ tu mithyādṛṣṭau śuddhipratyāgamanān nirodhopāyakalpanaiva na saṃbhavati. kathaṃ nāsti nirodha iti taddarśanapṛṣṭhena tadupāyakalpanā vyarthā bhavet. evaṃ ca śīlavrataparāmarśaśarīrānupapattiḥ. mārgadarśanaprahātavyo 'pi śīlavrataparāmarśa evaṃ na saṃbhavet. nāsti (Abhidh-k-vy 453) mārga iti darśanapṛṣṭhena mārgaparikalpanānupapatteḥ. yasya hi mārgālaṃbanā mithyādṛṣṭir vicikitsā vāsti. sa nāsti mokṣamārga iti paśyan vicikitsan vā kathaṃ tayā śuddhiṃ pratyeṣyatīti. upapadyata evasyāryamārgāpavādikāyāṃ mithyādṛṣṭyāṃ śuddhyabhiniveśaḥ. nyāyatas tatgrahaṇāt. anyā hi tena mokṣamārgo hṛdi niveśito bhavati. yato 'sya sadbhūtamārgāpavādikāyāṃ mithyādṛṣṭau nyāyabuddhir utpadyate. eṣa nyāyo yad anyo mokṣamārgo nāsti. yac ca syān na vety anyaṃ mokṣamārgaṃ vicikitsatīti. nyāyato hi śuddhyupāyagrahaṇam upapadyate. yaś cāsāv anyo mokṣamārgas tena hṛdi niveśitaḥ. [Tib. 114a] sa naiva tasya mārgadarśanaheyasya śīlavrataparāmarśasya viṣayaḥ. svanaikāyikamātrālaṃbanatavāt. atha mataṃ nirodhadarśanaheyo 'pi prayujyate. tatkalpanāsāmarthyāt. anyad dhi tena mokṣasthānaṃ hṛdi niveśitaṃ bhavati. yato 'sya sadbhūtamokṣāpavādikāyāṃ mithyādṛṣṭau nyāyato grahaṇaṃ. ataḥ samānam etad iti. tan na. nityaśāṃtagrahaṇasāmānyena tadapavāde śuddhyabhiniveśānupapatteḥ. dravyādravyasaṃpratipattibhede hi kaścin mokṣopāyam anveṣate. dhruvaṃ tasyāsti mokṣa iti niścayaḥ. yasya cāsti mokṣaniścayo dhruvaṃ. tasya tatra nityaśāṃtagrahaṇam. anyathā tatra prārthanānupapatteḥ. tatra yathehadhārmikāṇāṃ nivāṇe dravyādravyasaṃpratipattibhedo 'pi nityaśāṃtagrahaṇasāmānyāt tadapavāde doṣo darśanam eva. yenapi kiṃcin mokṣasthānaṃ hṛdi niveśitaṃ syāt. tasyāpi nityaśāṃtagrahaṇasāmānyān mokṣāpavāde nyāyagrahaṇam upapadyate. bhinnā hi śīlavratādayaḥ svabhāvataś cākārataś cāryamārgāt. nāsti tu nityaśāṃtagrahaṇabheda iti. nāsti kalpanāsāmānyaṃ. ato mārgadarśanaprahātavya eva śīlavrataparāmarśaḥ saṃbhavati. na nirodhadarśanaprahātavya iti. iha [Tib. 114b] sīlavrataparāmarśo dviprakāra iṣyate ābhidharmikaiḥ. tatra kīdṛśaḥ śīlavrataparāmarśo duḥkhadarśanaprahātavyo vyavasthāpyate. kīdṛo mārgadarśanaprahātavyaḥ. yo 'pihi gośīlādinā śudbhiṃ pratyeti. so 'py amārge mārgaṃ paśatīti. yaḥ śīlavratādiduḥkhālaṃbanaḥ śīlavrataparāmarśaḥ. sa duḥkhadarśanaprahātavyaḥ. yo mārgavipratipattyālaṃbanaḥ. sa mārgadarśanaprahātavyaḥ. yaḥ śīlavratādyālaṃbanaḥ. sa na mārgavipratipattiḥ. tathā na bādhate. yathā mārgavipratipattyālaṃbanaḥ. yasmāc chīlavratādyālaṃbana audārikaḥ. na dūragataḥ na dṛḍhāśayaḥ alpayatnaghātyaḥ. tadviparyayān mārgavipratipattyālaṃbana iti.

(V.9) dṛṣṭitrayād viparyāsacatuṣkam

iti. dṛṣṭitrayasvabhāvā viparyāsā iti darśayati. satkāyadṛṣṭer ātmadṛṣṭir ātmaviparyāsa (Abhidh-k-vy 454) iti. nātmīyadṛṣṭir ity abhiprāyaḥ.

sakalety apara iti. sakalā satkāyadṛṣṭiḥ ātmadṛṣṭir ātmīyadṛṣṭiś cātmaviparyāsa ity arthaḥ.

vaibhāṣika āha. katham ātmīyadṛṣṭir viparyāsa iti. na hy ātmīyaviparyāsa ity ucyate. kathaṃ ca na bhavitavyam iti paraḥ. viparyāsasūtrād iti vaibhāṣikaḥ. [Tib. 115a] anātmani ātmeti viparyāsa iti sūtravacanāt. na punar ātmīya iti. asty evaṃ sūtranirdeśaḥ. na punar asāv ātmadṛṣṭer arthāṃtarabhūtā. kathaṃ kṛtvā. ātmānam eva tatra paṃcopādānaskaṃdheṣu vāśinaṃ paśyann ātmīyaṃ paśyatīti. na kevalam ātmānaṃ paśyaty ātmīyam api paśyatīty arthaḥ. ātmadṛṣṭir evāsau dvimukhīti. ātmātmīyamukhī ekā dravyato 'stīti ahaṃkāramamakāramukhadvayavatīty arthaḥ. athāham ity etasmāt prathamanirdiṣṭān mameti ṣāṣṭhīnirdiṣṭaṃ dṛṣṭyaṃtaraṃ syāt. mayā mahyam ity etad api syāt. dṛṣṭyaṃtaram iti prakṛtaṃ. mayeti tṛtīyānirdeśān mahyam ity ca caturthīnirdeśāt. aniṣṭaṃ caitat. tasmāt sakaleti siddhaṃ.

kasmād anye kleśā na viparyāsā iti. satkāyadṛṣṭyaṃtagrāhadṛṣṭiparāmarśebhyo 'nye ucchedamithyādṛṣṭiśīlavrataparāmarśarāgādayaḥ. tribhiḥ kāraṇair iti.

viparītanitīraṇasamāropair

viparyāsānāṃ vyavasthānaṃ. yatraitāni samastāni kāraṇāni saṃti. te viparyāsāḥ sthāpitāḥ. yatra tu na samastāni. te na viparyāsā ity uktaṃ bhavati. tanmātraśuddhyālaṃbanād [Tib. 115b] iti. yasmāc chīlavratamātreṇa śuddhir ity ālaṃbate nitīrayati. tasmān naikāntaviparyastaḥ śīlavrataparāmarśaḥ. na hi śīlavrataṃ śuddhikāraṇaṃ na bhavati. kevalaṃ tu na bhavatīti. katham asya samāropakatvaṃ. tanmātreṇa śuddhikāraṇabhāvasamāropāt. yady asaṃtīrako na viparyāsaḥ yat tarhi sūtra uktaṃ. tat kathaṃ. na hi saṃjñā saṃtīrikā nāpi cittaṃ.

dvādaśa viparyāsā iti. caturṣu viparyāseṣu pratyekaṃ saṃjñācittadṛṣṭiviparyāsā iti. katham ity ucyate. anitye nityam iti vistaraḥ evaṃ yāvad anātmany ātmeti. duḥkhe sukham iti saṃjñādṛṣṭacittaviparyāsās trayaḥ. aśucau śucīty eta eva trayaḥ. yāvad anātmany ātmeti eta eva traya iti. tatrāṣṭau darśanaprahātavyā iti. anitye nityam iti saṃjñācittadṛṣṭiviparyāsās trayaḥ. anātmany ātmeti punas trayaḥ. duḥkhe sukham iti dṛṣṭiviparyāsaḥ. aśucau śucīti dṛṣṭiviparyāsa iti. catvāro bhāvanāprahātavyāḥ. katama ity āha. daḥkhe ca (Abhidh-k-vy 455) saṃjñācittaviparyāsāv aśucau ceti. duḥkhe sukham iti saṃjñācittaviparyāsau dvau. aśucau śucīti saṃjñācittaviparyāsāv aparau dvāv iti catvāraḥ. avītarāgasyāryasyeti. [Tib. 116a] srotaāpannasya sakṛdāgāminaś ca.

tadviparyāsāv apīti. sattvasaṃjñāsamudācārāt sattvacittasamudācārāc ca. tadviparyāsāv api kiṃ neṣyete. sattvālaṃbanasaṃjñācittaviparyāsāv api kiṃ neṣyete. ātmaviparyāsāv api kiṃ neṣyete ity abhiprāyaḥ. kiṃ kāraṇam ity āhuḥ. na hi striyām ātmani ca vinā sattvasāṃjñayā kāmarāgo yukta iti. tasmād etāv apy anātmany ātmeti saṃjñācittaviparyāsau bhāvanāprahātavyāv iti prāptaṃ. vistara iti vacanād evaṃ neyaṃ. duḥkhe sukham iti aśucau śucīti yāvad anātmany ātmeti saṃjñāviparyāsaś cittaviparyāso dṛṣṭiviparyāsaḥ prahīyata iti. tāsmād dṛṣṭisamutthe eva dṛṣṭisaṃprayukte eva saṃjñācitte viparyāsau nānye. nādṛṣṭisaṃprayukte ity arthaḥ. etad uktaṃ bhavati. asty asau saṃjñācittavibhramaḥ. na tu viparyāsaḥ. yasmād asau dṛṣṭisamuttho na bhavati. kasmād ity āha. tatkālabhrāṃtimātratvād iti. strīdarśanakāle bhrāṃtimātratvād ity abhiprāyaḥ. yasmāt tatkālam eva darśanakālam evāryāṇāṃ bhrāṃtiḥ. tathā mithyājñānaṃ bhavati. alātacakracitrayakṣabhrāṃtivat. [Tib. 116b] yathā alāta āśu bhramyamāṇe tatkālamātraṃ cakram iti bhrāṃtir utpadyate. na paścāt. citralikhitaṃ ca yakṣaṃ dṛṣṭvā tatkālaṃ bhrāṃtir utpadyate yakṣa iti. tadvat. āryasyātra paridhyānān muhūrtaṃ sukhaśucibhrāṃtiḥ sattvabhrāṃtir vā. na tv asau viparyāsaḥ. uktaṃ hi bhagavatā dhandhāḥ khalu bhikṣavaḥ śrutavata āryaśrāvakasya smṛtisaṃpramoṣā utpadyaṃte. atha ca punaḥ kṣipram evāstaṃ parikṣayaṃ paryādānaṃ gacchaṃtīti.

yady asau saṃjñācittabhramo na viparyāso yat tarhi sthavirānandeneti vistaraḥ. āryeṇa vāgīśena sthavirānanda uktaḥ.

kāmarāgābhibhūtatvāc cittaṃ me paridahyate. aṃga me gautama brūhi śāṃtitvam anukampayeti. āryānandas taṃ pratyāha.

viparyāsena saṃjñānāṃ cittaṃ te paridahyate nimittaṃ varjyatāṃ tasmāc chubhaṃ rāgopasaṃhitam

iti. sa hi srotaāpannaḥ. tasya cānayā gāthayā viparyāsāstitvaṃ paridīpitam iti. tasmād iti vistaraḥ. yasmān nikāyāṃtarīyamataṃ vaibhāṣikair āgamena virudhyate. vaibhāṣikamataṃ ca nikāyāṃtarīyaiḥ. tasmāt sarva evāṣṭau saṃjñācittaviparyāsāḥ (Abhidh-k-vy 456) śaikṣasyāprahīṇā ity apare. kecit tṛtīyapākṣikāḥ. sūtravirodhaṃ ca pariharaṃti. katarasya sūtrasya. yad idaṃ vaibhāṣikaiḥ sūtram [Tib. 117a] ānītaṃ. yaś ca śrutavān āryaśrāvaka iti vistareṇa yāvat prahīyata iti. te 'pi cāryasatyānām iti vistaraḥ. te 'pi cāṣṭau saṃjñācittaviparyāsā āryasatyānāṃ duḥkhādīnāṃ yathābhūtajñānāt prahīyaṃte. na vinā tena yathābhūtajñānena. ity upāyasamākhyānād upāyapravartanān nāsti tasya sūtrasya virodhaḥ. yad idam uktam idaṃ duḥkham āryasatyam ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti. tan na darśanamārgam evādhikṛtya. kiṃ tarhi. bhāvanāmārgam apīti. bhāvanāmārgo 'pi hy anāsravaś caturāryasatyālaṃbana eveti.

(V.10) pravṛttibhedād iti. ākārabhedād ity arthaḥ. aprāpte viśeṣādhigama iti. samādhisaṃniśritāḥ sāsravāś cānāsravāś ca dharmā viśeṣās tasyādhigamaḥ sākṣātkaraṇaṃ viśeṣādhigamaḥ. tasminn aprāpte asaṃmukhīkṛte. sa viśeṣādhigamaḥ prāpto mayety abhimānaḥ. aguṇavato guṇavān aham iti. aguṇānvitasya guṇavān aham asmīti viparītaviṣayo māno mithyāmānaḥ. mithyāmānābhimānayoḥ kaḥ prativiśeṣaḥ. [Tib. 117b] pratilabdhaviśeṣādhigamapratirūpakaguṇasyābhiprāya iti savastuko 'bhimānaḥ. mithyāmānas tu nirguṇasya sato guṇavān aham asmīti nirvastukaḥ. mānavidhā iti. mānaprakārāḥ. sadṛśo hīno 'stīti mānavidhā saḍṛśo 'smīti mānavidhā hīno 'smīti mānavidheti vaktavyaṃ. dṛṣṭisaṃniśritās traya iti. pṛthagjanam adhikṛtya dṛṣṭisaṃniśritā ity ucyaṃte. ātmadṛṣṭiḥ pūrvam aham iti. paścād anaṃtaram ime mānāḥ. atimānamānonamānā yathākramaṃ ete bhavaṃti. kathaṃ śreyān aham asmīti mānavidhā dṛṣṭisaṃniśrito 'timānaḥ. 'sadṛśo 'smīti mānavidhā dṛṣṭisaṃniśrito mānaḥ hīno 'smīti mānavidhā dṛṣṭisaṃniśrita ūnamānaḥ. dvitīyaṃ trayam etatprātilaumyena yathākramaṃ neyaṃ. asti me śreyān asti me sadṛśaḥ asti me hīna iti dṛṣṭisaṃniśritā ūnamānamānātimānāḥ. tṛtīyaṃ nāsti me śreyān nāsti me sadṛśo nāsti me hīna iti. yathākramaṃ dṛṣṭisaṃniśritā mānātimānonamānāḥ. prākaraṇaṃ tu nirdeśaṃ parigṛhyeti. prakaraṇapādanirdeśaḥ. ko 'sau. yo 'sau pūrvam uktaḥ. hīnād viśiṣṭo 'smi [Tib. 118a] samena vetyādinirdeśaḥ. śreyān asmīti māno 'pi syāt hīnāpekṣayā. hīnād viśiṣṭo 'smi samena veti mānalakṣaṇanirdeśāt. atimāno 'py ayaṃ syāt samāpekṣayā. samād viśiṣṭo 'smīty atimānalakṣaṇanirdeśāt. mānātimāno 'py ayaṃ syāt visiṣṭāpekṣayā. viśiṣṭād (Abhidh-k-vy 457) viśiṣṭo 'smīti mānātimānalakṣaṇanirdeśāt.

sarva iti grahaṇam asmimāno 'pi bhāvanāprahātavyaḥ. na kevalaṃ śeṣāḥ. śeṣā api darśanaprahātavyāḥ. na kevalam asmimāna iti pradarśānārthaṃ. nāvaśyam iti. prahīṇaṃ na samudācaratīti niyamaḥ. tathā hi śraddhādimiddhaduḥkhendriyacakṣur ādayaḥ prahīṇā api saṃudācaraṃti. darśanaheyānām antarmukhatvāt. bhāvanāheyālaṃbanaiva rāgadveṣamohair vijñaptir utthāpyata iti. bhāvanāheyam eva vadhādiparyavasthānaṃ.

vadhādiparyavasthānam

iti. ādiśabdenādattādānakāmamithyācāramṛṣāvādagrahaṇaṃ. tad bhāvanāheyaṃ bhāvanāheyadharmālaṃbanatvād iti. bhāvanāheyā vadhādikasattvādayaḥ eva dharmā asyālaṃbanam iti kṛtvā. satkāyadṛṣṭyādayo 'pi hi yady api bhāvanāheyān dharmān ālaṃbaṃte na tu kevalaṃ bhāvanāheyā ity ato na te bhāvanāheyāḥ. tatra prārthaneti. tatra traidhātukyām anityatāyāṃ prārthanā. kiṃ tatrāpi prārthanā bhavati. [Tib. 118a] bhavatīty āha. yathoktaṃ sūtre. yāvad ayam ātmā jīvati tiṣṭhati dhriyate yāpayati. tāvat sarogaḥ sagaṇḍaḥ saśalyaḥ sajvaraḥ saparidāhakaḥ. yataś cāyam ātmā ucchidyate vinaśyati na bhavati. iyatāyam ātmā samyak samucchinno bhavatīti. bhavatṛṣṇāyāḥ pradeśo gṛhyata iti. aho batāham airāvaṇo nāgarājaḥ syām ity evamādikā bhavatṛṣṇā na samudācarati. ādiśabdena kuveraḥ syāṃ strī syām ity evamādikā gṛhyate. prādeśagrahaṇād indraḥ syām ity evamādikā samudācaratīti darśitaṃ bhavati.

(V.11) mānavidhā api bhāvanāprahātavyāḥ santīty uktam iti.

dṛgbhāvanākṣayā

iti vacanāt.

na cāryasya saṃbhavaṃti vidhādayo nāsmiteti.

pūrvaṃ bhāvanāheyaparigrahaṇaṃ kṛtaṃ.

dṛgbhāvanākṣayāḥ vadhādiparyavasthānaṃ heyaṃ bhāvanayā tathā vibhavecchā

ity anena granthena. saṃprati teṣāṃ vidhādīnāṃ āryasyāsamudācāra ucyate.

na cāryasya saṃbhavaṃti vidhādayo nāsmiteti.

Abhidh-k-vy 458

ādigrahaṇena yāvad bhavatṛṣṇāyā grahaṇam iti. vadhādiparyavasthānasya vibhavatṛṣṇāyāḥ pradeśasya bhavatṛṣṇāyāś ca grahaṇam ity arthaḥ. na saṃbhavaṃti na samudācaraṃti.

dṛṣṭipuṣṭatvād

iti. tatpūrvakatvena tadupabṛṃhitatvāt. vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭaṃ tadabhyāsena karmaphalāpavāditvāt. bhagnapṛṣṭhatvāt tatpoṣakābhāvena bhaganpṛṣṭhatvād [Tib. 119a] ity arthaḥ. kaukṛtyaṃ bhāvanāprahātavyaṃ. bhāvanāheyadharmālaṃbanatvāt.

(V.12, 13) sarvatragā

iti. sarvatra gacchaṃtīti sarvatragāḥ. paṃcāpi nikāyān ālaṃbaṃta ity arthaḥ. paṃcānām api nikāyānāṃ hetubhāvenāvatiṣṭhanta ity apare. vakṣyati hi eṣāṃ prabhāvenānyanaikāyikā api kleśā upajāyaṃta iti. ekādaśānuśayā iti vistaraḥ. sapta dṛṣṭayo duḥkhadarśanaprahātavyāḥ satkāyadṛṣṭyādayaḥ paṃca. samudayadarśanaprahātavye dve dṛṣṭī mithyādṛṣṭiparāmarśadṛṣṭī iti sapta. dve vicikitse duḥkhasamudayadarśanaprahātavye. dve avidye duḥkhasamudayadarśanaprahātavye eva. ekadeśato na sākalyataḥ. ye hy avidye etatsarvatragasaṃprayukte. āveṇikyau ca. te eva sarvatrage bhavato na rāgādisaṃprayukte. ity evam ekādaśānuśayāḥ sarvatragāḥ. navānuśayāḥ sākalyataḥ. dvāv ekadeśata iti kṛtvā. dhātubhedena tu trayastriṃśat. āveṇikīti ko 'rthaḥ. evam āhuḥ. saṃparko veṇir ity ucyate na veṇir aveṇiḥ. pṛthagbhāva ity arthaḥ. evaṃ hy uktam aveṇir bhagavān aveṇir bhikṣusaṃgha [Tib. 119b] iti. pṛthag bhagavān pṛthag bhikṣusaṃgha ity abhiprāyaḥ. aveṇyā caraty āveṇikī. nānyānuśayasahacāriṇīty arthaḥ. sakalasvadhātvālaṃbanatvād iti. yasmād ete sakalaṃ svadhātum ālaṃbaṃte. tasmāt sarvatragā ity ucyaṃte. kaḥ sakaleneti vistaraḥ. kaḥ sakalena kāmadhātunā śuddhiṃ pratyeti. akāraṇaṃ vā kāraṇataḥ sakalaṃ kāmadhātuṃ pratyetīty adhikṛtaṃ. tasmāc chīlavrataparāmarśo na sarvatraga ity abhiprāyaḥ. nocyate sakalaṃ niravaśeṣam anekaṃ bhedabhinnaṃ svadhātuṃ yugapad ālaṃbaṃte. api tu paṃcaprakāram api sarvayugapad ālaṃbaṃte. duḥkhadarśanaprahātavyaṃ yāvad bhāvanāprahātavyam iti. prakārasarvatāyāṃ sarvaśabdo 'yaṃ draṣṭavya ity eṣa vaibhāṣikāṇāṃ parihāraḥ. yātrātmadṛṣṭir iti. paṃcasūpādānaskandheṣu. tatrātmatṛṣṇā teṣām ātmābhiniveśavastutvāt. yatrāgraśuddhidṛṣṭī. yatra vastuni paṃcopādānaskaṃdhalakaṣaṇe 'gradṛṣṭir dṛṣṭiparāmarśaḥ. śuddhidṛṣṭiś ca śīlavrataparāmarśaḥ. tatra prārthanā tṛṣṇālakṣaṇā. tatra tatprārthaneti kecit paṭhaṃti. tatra vastuni tasya (Abhidh-k-vy 459) pudgalasya prārthanā tatprārthanety arthaḥ. tena ca māna iti. tena ca vastunā mānaḥ. taddvāreṇonnatir ity arthaḥ. evaṃ satīti. evaṃ tṛṣṇāmānayoḥ sarvatragatve sati. [Tib. 120a] satkāyadṛṣṭyādivad darśanabhāvanāheyālaṃbanatvāt etad ubhayaṃ tṛṣṇāmānalakṣaṇaṃ kiṃ prahātavyaṃ kena prahātavyaṃ. kiṃ darśanaprahātavyam utāho bhāvanayeti. ye yaddarśanaheyālaṃbanāḥ. te taddarśanaheyā iti niyamaṃ manasikṛtvā pṛcchati. anyathā hi satkāyadṛṣṭyādivad evaitad ubhayaṃ darśanaprahātavyam eva syād iti kim atra praṣṭavyaṃ syāt. na hi satkāyadṛṣṭyādayo na darśanabhāvanāheyālaṃbanāḥ. na ca te na darśanaheyā bhavaṃtīti. atrācāryaḥ samādhim āha. bhāvanāprahātavyaṃ vyāmiśrālaṃbanatvād iti. yadi tṛṣṇāmānau darśanaprahātavyālaṃbanāv eva syātāṃ darśanaprahātavyau. na tu evam. ato vyāmiśrālaṃbanatvād bhāvanāprahātavyau. avaśiṣṭā bhāvanaheyā iti lakṣaṇaniyamāt. atha veti. sa evācāryaḥ parāvṛtya punar bravīti. punar astu darśanaprahātavyam iti. kim. etad ubhayam iti vartate. kasmād ity āha. dṛṣṭibalādhānavartitvād iti. dṛṣṭer balādhānam sāmarthyaṃ. dṛṣṭibalādhānena vartituṃ śīlam asyeti dṛṣṭibalādhānavarti tadubhayaṃ. tadbhāvaḥ. tasmāt. tadubhayaṃ [Tib. 120b] darśanaprahātavyam astv iti. vaibhāṣika idānīṃ svapakṣaṃ sthāpayati. svalakṣaṇakleśāv etau na sāmānyakleśau bhavataḥ. tasmān na sarvatragāv iti. yatrātmadṛṣṭiḥ. tatra tṛṣṇāmānau. na tu yugapat sarvasmin. svalakṣaṇakleśatvāt. ekadeśālaṃbanau hi tau. tasmān na sarvatragau. na cet sarvatragau. tena yau yaddarśanaheyālaṃbanau. tau taddarśanaheyau. pariśiṣṭau bhāvanāheyāv iti siddhaṃ.

kadācit visabhāgam edaṃ dhātum ālaṃbate. kadācid dvāv iti. kadācit trīṃ dhātūn iti noktam etat. kāmadhātusthās tu kadācid visabhāgam ekarūpadhātum ārūpyadhātuṇ vālaṃbaṃte. kadācid rūpārūpyau dvāv iti.

ātmātmīyatvenāgrahaṇād iti. yasmāt taṃ brahmāṇaṃ ātmatvenātmīyatvena na gṛhṇāti. ataḥ satkāyadṛṣṭir na bhavati brahmaṇi sattvadṛṣṭiḥ. yasmāc cāntagrāhadṛṣṭiḥ satkāyadṛṣṭisamutthitā. ato nityadṛṣṭir api tasmin brahmaṇi nāṃtagrāhadṛṣṭir iti. kā tarhīyaṃ dṛṣṭir iti. yeyaṃ brahmaṇi sattvadṛṣṭiḥ. nityadṛṣṭiś ca. neyaṃ dṛṣṭiḥ mithyājñānaṃ punar etad iti. viparītālaṃbanatvān mithyājñānam etat. na hi sarvā viparītālaṃbanā prajñā dṛṣṭir iṣyate. anātmany evātmeti viparītā [Tib. 121a] prajñā satkāyadṛṣṭir iṣyate. tatsamutthāpitā (Abhidh-k-vy 460) ca nityadṛṣṭir aṃtagrāhadṛṣṭiḥ. nānyā. yaiva hy ahaṃkārasya saṃniśrayībhavati. saiva satkāyadṛṣṭiḥ. mahābrahmaṇi ca sattvadṛṣṭir aham ity ahaṃkārasya na saṃniśrayībhavati. tenoktam ātmātmīyatvenāgrahaṇād iti.

prāptivarjyāḥ sahabhuva

iti. vedanādayaḥ. prāptayas tu naivam anekaphalatvād iti. anekaphalavipākaniṣyandā hi prāptayaḥ prāptimatety uktaṃ. ato na sarvatragadharmaprāptayaḥ sarvatragā vyavasthāpyaṃte. ata eveti. yasmāt sahabhuvo 'pi sarvatragā avasthāpyaṃte. tasmāc catuṣkoṭikaṃ kriyate. prathamā koṭir anāgatāḥ sarvatragā anuśayā iti. ete sarvatragasya svābhāvyāt. na sarvatvagahetur anāgatāvasthāyāṃ sarvatragahetor anavasthāpanāt. dvitīyā atītapratyutpannās tatsahabhuvaḥ. sarvatragasahabhuvo 'tītapratyutpannatvāt sarvatragahetur bhavaṃti. na sarvatragā anuśayāḥ ananuśayasvabhāvatvāt. tṛtīyacatuṣṭhyau yojye. tṛtīyātītapratyutpannāḥ sarvatragā anuśayāḥ. caturthī tān ākārān sthāpayitvā. tadyathā anāgatās tatsahabhuvaḥ [Tib. 121b] prāptyādayaś ca.

(V.14-16) ṣaḍ anāsravagocarā

iti. ṣaḍ evety avadhāraṇaṃ. tasmān na rāgādayo 'nāsravālaṃbanā yujyante.

na rāgas tasya varjyatvān na dveṣo 'napakārata

ityādivacanāt. avidyā ca tābhyām iti. mithyādṛṣṭivicikitsābhyāṃ yā saṃprayuktā. yā cāveṇiky avidyā. sa eko 'vidyānuśaya iti. trayo nirodhadarśanapraghātavyā anāsravālaṃbanāḥ. evaṃ mārgadarśanaprahātavyā apy eta eva traya iti ṣaḍ bhūmaubhūmau bhavaṃti. tadgocarāṇāṃ viṣaya iti. tau nirodhamārgau. gocara eṣām iti tadgocarāḥ. teṣāṃ. yathākramaṃ trayāṇāṃ.

svabhūmyuparamaḥ

svabhūminirodhaḥ

gocara

ālaṃbanaṃ.

mārgas

tu dharmajñānapakṣyaḥ ṣaḍbhūmiko 'nvayajñānapakṣyo navabhūmiko mārgagocarāṇām apareṣāṃ trayāṇām anuśayānām ālaṃbanaṃ. kathaṃ kṛtvā. nirodhālaṃbanā ete trayānuśayā navabhūmikā bhavaṃti. kāmāvacarā yāvad bhāvāgrikāḥ. teṣāṃ kāmāvacarāṇāṃ kāmāvacaradharmanirodha evālaṃbanaṃ. prathamadhyānabhūmikānāṃ prathamadhyānabhūmikadharmanirodha evālaṃbanaṃ. teṣāṃ yāvad bhavāgrabhūmikānāṃ bhavāgrabhūmikadharmanirodha (Abhidh-k-vy 461) evālaṃbanaṃ. mārgas tu dharmajñānapakṣyaḥ [Tib. 122a] ṣaḍbhūmikaḥ. anāgamyadhyānāṃtarabhūmikaś caturdhyānabhūmikaś ca. sa sarva eva kāmāvacarāṇāṃ eṣāṃ trayāṇām anuśayānām ālaṃbanaṃ. anvayajñānapakṣyaḥ punar navabhūmikaḥ. anāgamyadhyānāṃtaracaturdhyānākāśavijñānākiṃcanyāyatanabhūmikaḥ. sa sarva eva prathamadhyānabhūmikānām eṣāṃ trayāṇām anuśayānām ālaṃbanam. evaṃ yāvad bhavāgrabhūmikānām iti. kasmāt punaḥ svabhūminirodha eva tadgocarālambanaṃ. mārgas tu ṣaḍbhūmiko 'pi navabhūmiko 'pi vā teṣām ālaṃbanam ity atra hetuṃ darśayati. mārgo hy anyonyahetuka iti. katham anyonyahetukaḥ. ṣaḍbhūmiko dharmajñānapakṣyo mārgo 'dharabhūmikasyordhvabhūmikasya vā samasya viśiṣṭasya vā dharmajñānapakṣyāṃtarasyānvayajñānapakṣyasyāpi ca mārgasya hetur bhavati. so 'pi tasyānvayajñānapakṣo navabhūmiko yojyaḥ vistareṇaitad vyākhyātaṃ

anyonyaṃ navabhūmis tu mārgaḥ samaviśiṣṭayor

ity atra. tad evaṃ kāmāvacarānāṃ mārgālaṃbanānām anāgamyabhūmiko dharmajñānapakṣyo yāvac caturthadhyānabhūmika ālaṃbanaṃ. anvayajñānapakṣyo 'pi mārgo 'nāgamyabhūmiko yāvad ākikṃcanyāyatanabhūmikaḥ prathamadhyānabhūmikānām eṣāṃ mārgālaṃbanānām ālaṃbanam. evaṃ yāvad bhavāgrabhūmikānām iti. yadi [Tib. 122b] kāmāvacarā mārgālaṃbanā mithyādṛṣṭyādayo rūpārūpyapratipakṣam api nirodhamārgākhyaṃ dharmajñānam ālambaṃte. sakalo 'pi hi dharmajñānapakṣyo 'nyonyahetuka iti. kasmāt ta eva mithyādṛṣṭyādayo 'nvayajñānapakṣyam api mārgaṃ nālaṃbaṃte dharmajñānānvayajñānayor anyonyahetukatvād ity āha. yady api dharmajñānānvayajñāna iti vistaraḥ. anvayajñānaṃ na kāmadhātupratipakṣa iti. na te tad ālaṃbaṃte. dharmajñānaṃ tu kāmadhātupratipakṣa iti rūpārūpyapratipakṣam apy ālambate. dharmajñānaṃ tarhīti vistaraḥ.

dharmajñānaṃ nirodhe yan mārge vā bhāvanāpathe tridhātupratipakṣas tad

iti siddhāntād dharmajñānaṃ rūpārūpyapratipakṣaḥ tadbhāvāt tadbhūmikānāṃ rūpārūpyabhūmikānāṃ mithyādṛṣṭyādīnām ālaṃbanaṃ bhaviṣyati. na tat sakalam iti vistaraḥ. na tad dharmajñānaṃ sakalaṃ pratipakṣo rūpārūpyadhātvoḥ. kiṃ tarhi kiṃ kāraṇaṃ. duḥkhasamudayadharmajñānayor bhāvanāmārgasaṃgṛhītayor etadapratipakṣatvāt. rūpārūpyadhātvor apratipakṣatvād ity arthaḥ. ato na rūpārūpyāvacarāṇāṃ mithyādṛṣṭyādīnāṃ taddharmajñānam (Abhidh-k-vy 462) ālaṃbanaṃ. [Tib. 123a] kiṃ ca nāpi sakalayor iti vistaraḥ. nāpi sakalayo rūpārūpyadhātvos taddharmajñānaṃ pratipakṣaḥ. kiṃ kāraṇaṃ. darśanaprahātavyānām apratipakṣatvāt.

dharmajñānaṃ nirodhe yan mārge vā bhāvanāpatha

iti vacanāt. atra nigamanaṃ karoti ity ādyābhāvān na bhavaty ālaṃbanam iti. duḥkhasamudayanirodhamārgāṇām ādyayor duḥkhasamudayadharmajñānayor yathoktarūpārūpyapratipakṣatvaṃ praty abhāvāt. rūpārūpyāvacarāṇāṃ darśanabhāvanāprahātavyānāṃ cādyeṣu darśanaprahātavyeṣu pratipakṣatvaṃ prati tasya dharmajñānasyābhāvāt. na tadbhūmikānāṃ mithyādṛṣṭyādīnāṃ mārgālaṃbanānāṃ rūpārūpyabhūmikānāṃ dharmajñānam ālaṃbanaṃ bhavati. tad eva traidhātukān aṣṭādaśānāsravālaṃbanān apāsya śeṣā aśītir anuśayāḥ sāsravālaṃbanā iti sthāpitaṃ.

na varjyanīyaḥ syād iti. na prāpticchedena praheyaḥ syād ity arthaḥ. yathā kuśalo dharmacchando 'bhilāṣarūpaḥ samyagdṛṣṭir iti na prāpticchedena praheyaḥ. tadvad ayaṃ syāt. ato nānāsravālaṃbanaḥ.

na dveṣo 'napakārata

iti. navāghātavastulakṣaṇavyatītatvān nirodhamārgayor nātra dveṣaḥ. bhūtārthaśuddhitvād [Tib. 123b] iti. bhūtārthena śuddhir nirodhaḥ. kleśamalaprahīṇatvāt. mārgo 'pi paramārthaśuddhiḥ paramārthena śudhyaty anayeti kṛtvā. yas tayoḥ śuddhir iti grāho na śīlavrataparāmarśa iti yujyate vyavasthāpayituṃ. agrau ca tāv iti. bhūtārthaśuddhitvāt tau nirodhamārgau agrau. api ca parāmarśau yady anāsravālaṃbanau syātāṃ samyagdṛṣṭilakṣaṇaṃ bhajetāṃ. śuddhatvād agratvāc cānāsravāṇām. ataś ca na darśanaheyau syātāṃ agrau hīne ca vastuny agra iti grāho dṛṣṭiparāmarśo yujyate. na caivaṃ nirodhamārgāv iti. na tayor agragrāho dṛṣṭiparāmarśo bhavati.

(V.17, 18) katy ālaṃbanato 'nuśerate. kati saṃprayogata eveti. katy ālaṃbanata eveti nāvadhāraṇena pṛcchati. yasmād ya ālaṃbanato 'nuśerate. te 'vaśyaṃ saṃprayogato 'nuśerate iti. ye tu saṃprayogata evānuśerate. te nālaṃbanato 'nāsravavisabhāgabhūmyālaṃbanā anuśayā iti.

ānuguṇyartho 'trānuśayārthaḥ. na tadbhūmikāḥ pratyayās tadupapattaye ānuguṇyena vartanta iti. na ca te tadanuguṇā iti. na ca te nirodhādayaḥ teṣāṃ mithyādṛṣṭyādīnāṃ anuguṇāḥ. vātikasya rūkṣānanuśayanavat. yathā vātikasya rūkṣaṃ nānuśeta ity ukte na kāyasyānuguṇyena vartata iti gamyate. (Abhidh-k-vy 463) pūrvasmiṃs tu pakṣe pratiṣṭhālābhārtho na teṣu pratiṣṭhāṃ labhata iti vacanāt.

[Tib. 124a] yena dharmeṇeti. vedanādinā.

(V.19) tac ca tayor nāstīti. tac ca duḥkhaṃ tayoḥ rūpārūpyadhātvor nāsti. kasmāt. paravyābādhahetvabhāvāt. paravyābādhasya hetur vyāpādādiḥ. tasyābhāvāt. etad agraṃ dṛṣṭigatānām iti. etad viśiṣṭaṃ dṛṣṭiprakārebhyaḥ. nātisāvadyam ity arthaḥ. mokṣo mārgopaniṣat ucchedas tu nirhetuko 'bhipreta iti bhrāṃteḥ sāvadyam ucchedadarśanam iti viśeṣaḥ. svadravyasaṃmūḍhatvād iti. svasaṃtatipatitānām upādānaskaṃdhānām ātmātmīyatvena grahaṇāt svadravyasaṃmūḍhā satkāyadṛṣṭiḥ. teṣām eva śāśvatocchedāntagrāhadṛṣṭir api tathaiva. yathā ca te dṛṣṭī. tathā tatsaṃprayoginy apy avidyeti. aparapīḍāpravṛttatvāc ca. kim. avyākṭe satkāyāṃtagrāhadṛṣṭī iti prakṛtaṃ. te hi na kācid api parapīḍāṃ kurutaḥ. svargatṛṣṇāsmimānayor apy eṣa prasaṃga iti. svargatṛṣṇāyā asmimānasya ca dānādibhir avirodhāt svadravyasaṃmūḍhātvād aparapīḍāpravṛttatvāc cāvyākṛtatvaprasaṃgaḥ. na ceṣyate. tasmān naibhiḥ kāraṇair anayor avyākṛtatvam ity anenābhiprāyeṇa pūrvācāryamatam [Tib. 124b] upanyasyati. sahajā satkāyadṛṣṭir ityādi. vikalpitā tv akuśaleti. yātmavādibhiḥ kapilolūkādibhir vikalpitā. sā nāvyākṛtā. kiṃ tarhi. akuśaleti. antagrāhadṛṣṭir api. yā tair vikalpitā. sāpy akuśalā. tatpūrvakatvāt tu sā tulyavārttety anuktāpi gamyata eva.

śeṣās tv ihāśubhā

iti. iheti. kāmāvacaraśeṣābhisaṃgrahārthaṃ. kāmadhātau satkāyadṛṣṭyādiśeṣāḥ kleśā akuśalā evety avadhāryate.

(V.20) katy akuśalamūlāni kati neti. eṣām aṣṭānavater anuśayānām ity anuvṛttatvenaivaṃ vivarjanaṃ kriyate.

kāme 'kuśalmūlāni rāgapratighamūḍhaya

iti. kāmadhātau ye rāgapratighamohāḥ. te sarva eva paṃca prakārā apy akuśalamūlāni. kuśalamūlavipakṣeṇa vyavasthānāt. nānye 'nuśayā iti. mūḍhir iti mohaparyāyaḥ. sarvo mohaḥ anyatra satkāyāṃtagrāhadṛṣṭisaṃprayuktān mohād iti. katham iha na sūtritaṃ labhyate.

aśubhā

ity adhikārād ekadeśanirdeśāt. ata evocyate. yady akuśalaṃ cākuśalasyaiva ca mūlam iṣṭam iti. eta evety avadhāraṇāc cheṣā anuśayā mithyādṛṣṭyādayo (Abhidh-k-vy 464) nākuśalamūlānīti siddhaṃ.

(V.20cd, 21) trīṇy avyākṛtamūlānīti.

eṣām evāṣṭānavater anuśayānāṃ.

trīṇy avyākṛtamūlānīti.

[Tib. 125a] trigrahaṇaṃ bahirdeśakamatād viśeṣaṇārthaḥ. trīṇy eva na catvārīti darśitaṃ bhavati. katamāni trīṇīty āha.

tṛṣṇāvidyā matiś ca sā.

seti avyākṛtatāṃ darśayatīti. avyākṛtamūlānīti. anenāvyākṛtaśabdena kevalena tṛṣṇāvidyāmatayo viśeṣitā iti darśayati. atra ca matir akleśasvabhāvāpy avyākṛtamūlam itīṣyate vaibhāṣikaiḥ. yā kācid avyākṛtā tṛṣṇeti. āsvādanāsaṃprayukteṣu dhyānārūpyeṣūpapattikāle vā vimānādiṣu saṃbhavataḥ. yā kācid avidyā rūpārūpyadhātvoḥ kāmadhātau ca satkāyāṃtagrāhadṛṣṭisaṃprayogiṇīti. evaṃ prajñā ca yā kācid avyākṛtā. aṃtato vipākajāpi. kāmadhātau vipākajairyāpathikaśailpasthānikanirmāṇacittasaṃprayuktā satkāyāṃtagrāhadṛṣṭisaṃprayuktā ca rūpārūpyadhātvoḥ sarvakleśasaṃprayuktā prajñā. vipākajādisaṃprayuktā ca yathāsaṃbhavam avyākṛtā prajñā. dvaidhavṛtter iti. dvidhābhāvo dvaidhaṃ. dvaidhe vṛttiḥ. tasyāḥ. na vicikitsā mūlaṃ bhavitum arhati. dvaidhavṛttitaś calatvāt. unnatilakṣaṇeneti [Tib. 125b]. unnater lakṣaṇaṃ. tena. ūrdhvavṛttir bhavati. tasmān na māno mūlaṃ bhavitum arhati. mūlāni sthirāṇy adhovṛttīni ceti. mūlavaidharmyān na vicikitsā mūlam asthiratvāt. na māno 'nadhovṛttitvād iti vaktavyaṃ.

te ity avyākṛtāḥ. avyākṛtā tṛṣṇeti. rūpārūpyadhātvoḥ. dṛṣṭir api tayoś ca kāmadhātau ca satkāyāṃtagrāhadṛṣṭisvabhāvā. avidyāpi kāmadhātau tatsaṃprayogiṇy eva. rūpārūpyadhātvoś ca sarvā. tṛṣṇādṛṣṭimānottaradhyāyina iti. ya āsvādanāsaṃprayuktadhyānadhyāyī. sa tṛṣṇottaradhyāyī. yo dhyānaniśrayeṇa śāśvatādidṛṣṭim utpādayati. sa dṛṣṭyuttaradhyāyī. mānottaradhyāyī ca. yas tena manyate lābhy aham asya dhyānasya nānye tatheti. sa mānottaradhyāyī. tatra tṛṣṇottaraṃ tṛṣṇoparikaṃ. dhyātuṃ śīlam asyeti tṛṣṇottaradhyāyī. atha vā. tṛṣṇottaraś ca tṛṣṇādhika ity arthaḥ. dhyāyī ca tṛṣṇottaradhyāyī. evaṃ dṛṣṭyuttaradhyāyī ca. mānottaradhyāyī ca. te cāvidyāvaśād bhavaṃtīti. te ca trayo dhyāyino 'vidyāvaśād avidyāyogāt tathā bhavaṃti. ato 'vidyāpy avyākṛtamūlam [Tib. 126a] iti. samāpattisamāpannānāṃ ca etāḥ kleśasamudācārāvasthāḥ avyākṛtānāṃ dharmāṇāṃ mūlaṃ kāraṇam iti.

Abhidh-k-vy 465

(V.22) avyākṛtasaṃbandhena paryanuyuṃkte. yāni sūtre caturdaśāvyākṛtavastūnīti vistaraḥ. śāśvato lokaḥ. aśāśvato lokaḥ. ity evamādi. kiṃ tāny avyākṛtatvād iti. kiṃ tāni naiva kuśalāni nākuśalānīty avyākṛtatvāt. nāvyākṛtavastūny apadiśyaṃte. sthāpanīyapraśno 'vyākṛta iti. yaḥ sthāpanīyatvena na vyākṛto na kathitaḥ. so 'vyākṛtaḥ praśnaḥ. tasya vastv adhiṣṭhānam ity avyākṛtavastu. tatprasaṃgenedam upanyasyate. caturvidho hi praśna iti vistaraḥ.

maraṇotpattiviśiṣṭātmānyatādivad

iti. maraṇavad utpattivad viśiṣṭavad ātmānyatādivad iti. yathāsaṃkhyam ekāṃśavyākaraṇādiṣūdāharaṇāni. mariṣyaṃtīti maraṇodāharaṇam ekāṃśavyākaraṇe. sakleśā janiṣyaṃte na niḥkleśā ity utpattyudāharaṇaṃ vibhajyavyākaraṇe. kān adhikṛtya praśnayasīti viśiṣṭatodāharaṇaṃ paripṛcchāvyākaraṇe. kim anyaḥ skandhebhyaḥ sattva iti [Tib. 126b] ātmānyatodāharaṇaṃ sthāpanīyavyākaraṇa iti. kiṃ sarvasattvā mariṣyaṃtīty ekāṃśena vyākartavyam iti. yathoktaṃ bhagavatā alpakaṃ bhikṣavo manuṣyāṇāṃ jīvitaṃ. gamanīyaḥ samparāyaḥ. caritavyaṃ kuśalaṃ. nāsti jātasyāmaraṇam iti. kim anyaḥ skandhebhyo sattvo 'nanya iti sthāpanīya iti. yathoktaṃ bhagavatā. kiṃ tu bho gautama sa karoti sa pratisaṃvedayate. avyākṛtam etat brāhmaṇa. anyaḥ karoty anyaḥ pratisaṃvedayate. avyākṛtam etad brāhmaṇa. sa karoti sa pratisaṃvedayata iti pṛṣṭo 'vyākṛtam etad iti vadasi. anyaḥ karoti anyaḥ pratisaṃvedayata iti pṛṣṭo 'vyākṛtam etad iti vadasi. tat ko 'tra khalv asya bhavato gautamasya bhāṣitasyārthaḥ. sa karoti sa pratisaṃvedayata iti brāhmaṇa śāśvatāya paraiti. anyaḥ karoti anyaḥ pratisaṃvedayata iti ucchedāya paraiti. etāvaṃtāv anugamya tathāgato madhyayā pratipadā dharmaṃ deśayatīti.

apara āheti bhadaṃtarāmaḥ. idam apy ekāṃśena vyākartavyaṃ. na sarve janiṣyaṃta iti. na kevalam idam ekāṃśena vyākartavyaṃ. sarve sattvā mariṣyaṃtīti yas tu pṛcched iti vistareṇācāryaḥ. yas tu pṛcched anena prakāreṇa ye mariṣyaṃti. kiṃ te janiṣyaṃta iti. tasya vibhajyavyākaraṇaṃ syāt. na sarva janiṣyaṃte. kiṃ tarhi. sakleśā janiṣyaṃte. na niḥkleśā [Tib. 127a] iti. tasmād yad uktam idam ekāṃśena vyākartavyaṃ na sarve janiṣyaṃta iti. tan nopapadyate. tena yujyata eva vaibhāṣikodāharaṇam ity abhiprāyaḥ. sa eva bhadantarāma āha. manuṣyeṣu cobhayam asti. hīnatvaṃ viśiṣṭatvaṃ ca. etad ubhayam āpekṣikam astīty ubhayam ekāṃśena vyākartavyaṃ tatyathā kiṃ (Abhidh-k-vy 466) vijñānaṃ kāryaṃ kāraṇam iti praśna ekāṃśena vyākriyate. hetuphalāpekṣayā kāraṇaṃ kāryaṃ ceti. tatra yad uktaṃ kiṃ manuṣyo hīno viśiṣṭa iti. paripṛcchya vyākartavyaṃ kān adhikṛtya praśnayasīti. tad ayuktaṃ. yasmād ayam ekāṃśena vyākaraṇīyaḥ praśna iti. ekāṃtena tu pṛcchata ity ācāryo vaibhāṣikapakṣaṃ samarthayati. ekāṃtena tu pṛcchataḥ kiṃ manuṣyo hīna eva viśiṣṭa eveti. naikāṃtavyākaraṇād dhīna iti vā viśiṣṭa iti vā. vibhajyavyākaraṇaṃ yujyate kān adhikṛtya praśnayasīti. tatra tad uktaṃ manuṣyeṣv evobhayam astīti vistareṇa. tad ayuktaṃ. sa evāha. skaṃdhebhyo 'nyaḥ sattva iti sarvaṃ. yas tu sthāpanīya ity ācāryaḥ vaibhāṣikanayenoktam [Tib. 127b] etac caturvidhasyodāharanaṃ.

ābhidhārmikā āhūr iti. ṣaṭpādabhidharmamātrapāṭhinaḥ. duḥkhaprajñaptir yāvan mārgaprajñaptir iti. caturṇām āryasatyānāṃ prajñaptiḥ yathāsūtraṃ. arthopasaṃhitatvād iti. arthapratisaṃyuktatvād ity arthaḥ. etad eva śaṭhasyeti. etad eva vibhajyavyākaraṇīyapraśnavacanaṃ. śaṭhasya viheṭhanābhiprāyasya praṣṭuḥ paripṛcchāvyākaraṇaṃ veditavyaṃ. bhadantarāma āha. yadā tāv iti vistaraḥ. yadā tau śaṭhāśaṭhau na kiṃcit pṛcchataḥ. kevalam adhyeṣayato dharmān vadeti. tayoś ca śaṭhāśaṭhayor na kiṃcid vyākriyate ime dharmā rūpādayaḥ savistaraprabhedā iti. kevalaṃ paripṛchyete katamān vadāmīti. tad katham anayoḥ śathāśaṭhayoḥ praśno bhavati. kathaṃ ca vyākaraṇam ābhidhārmikasya. yo hīti vistareṇācāraḥ. yo hi panthānaṃ brūhīti tadanabhijña āha. kiṃ tena paṃthā na pṛṣṭo bhavati. adhyeṣaṇamukhenaivāsya ity abhiprāyaḥ. yathā hi panthānaṃ brūhīti bruvatoktaṃ bhavati katamaḥ panthā iti. evaṃ dharmān vadeti bruvatoktaṃ bhavati katame dharmā iti. paripṛcchyaiva ca vyākaraṇāt bahavo dharmāḥ katamān vadāmīti paripṛcchyaiva tasya praśnasya teṣāṃ vā dharmāṇāṃ vyākaraṇāt. dharmabahutvaṃ vyākṛtam iti kṛtvā. kathaṃ na paripṛcchāvyākaraṇam iti. paripṛcchyavyākaraṇam [Tib 128a] ity arthaḥ. tatra yad uktaṃ tayoś ca na kiṃcit vyākriyate kevalaṃ paripṛchyete yāvat kathaṃ ca vyākaraṇam iti. tad ayuktaṃ. ācārya āha. sūtrāntād eveti vistaraḥ. evaṃ tu sūtre vyākṛtaṃ. saṃskṛtena vyavasthāpya paṭhyate. saṃcetanīyaṃ karma kṛtvā kiṃ pratisaṃvedayate. kiṃ sukhaṃ duḥkham aduḥkhāsukham ity evaṃ pṛṣṭena vibhajyavyākaraṇīyaḥ (Abhidh-k-vy 467) praśnaḥ. saṃcetanīyasya kuśalādibhedāt. kuśalasāsravaṃ saṃcetanīyaṃ karma kṛtvā sukham aduḥkhāsukhaṃ vā pratisaṃvedayate. akuśalasaṃcetanīyaṃ karma kṛtvā duḥkhaṃ pratisaṃvedayata iti. saced evaṃ vaded audārikam iti rūpi. vistaraḥ prabhedo na bhavati yāvad anyo jīva iti. yāvacchabdena sarvaṃ vaktavyaṃ. na bhavati tathāgataḥ paraṃ maraṇād. bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāt. naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāt. sa jīvas tac charīram. anyo jīvo 'nyac charīram iti.

(V.23, 24) sa tena tasmiṃ saṃyukta iti. pudgalas tenānuśayena baddha iti jñāyata evety arthaḥ. svalakṣanākleśāś [Tib. 128b] ceti. svalakṣaṇaṃ sukhavedanīyādi vastu. tatra rāgaḥ sukhavedanīyam eva vastu ālaṃbyotpadyata iti. svalakṣaṇakleśa ity ucyate. tena sukhavedanīyena vastunālaṃbyamānenonnatir bhavatīti māno 'pi svalakṣaṇakleśaḥ. tathā duḥkhavedanīyaṃ vastv ālaṃbya pratigha utpadyata iti pratigho 'pi svalakṣaṇakleśa ity ucyate. sāmānyakleśāś ca. dṛṣṭivicikitsādayaḥ sāmānyāḥ sāmānyena vā kleśāḥ sāmānyakleśāḥ. ete hy aviśeṣeṇa sukhavedanīyādike vastuny utpadyaṃta iti. atas tad ālaṃbya utpannāḥ sāmānyakleśā ity ucyaṃte.

atītapratyupasthitair

iti. atītavartamānaiḥ. rāgapratighamānā yasmiṃ vastuny utpannā iti vistaraḥ. ete rāgādayaḥ ṣaḍvijñānakāyikā apy aviśeṣābhidhyānād yathāyogaṃ yasmiṃ vastuny utpannās traiyadhvike duḥkhadarśanaprahātavye yāvad bhāvanāprahātavye. na ca prahīṇāḥ. tasmin vastuni tai rāgādibhiḥ saṃyuktaḥ. dāmneva balīvardaḥ kīlake. ete hi svalakṣaṇakleśatvān na sarvasya pudgalasyāvaśyaṃ sarvatrotpadyanta iti. kasyacit kasmiṃścid utpadyaṃta ity arthaḥ. ato

yatrotpannāprahīṇās ta

iti tadviśeṣaṇaṃ. aprahīṇā iti viśeṣaṇaṃ. yasmād yai rāgādibhir yasmin vastuni [Tib. 129a] saṃyukta āsīt. yadi te prahīṇā bhaveyur na taiḥ sarvatra saṃyuktaḥ. prahīṇena niranuśayaviṣayatvāt.

sarvatrānāgatair ebhir mānasair

iti mānasagrahaṇaṃ.

svādhvike parair

iti paṃcavijñānakāyikānām anyathā vyavasthāpyamānatvāt. rāgapratighaviśeṣaṇaṃ (Abhidh-k-vy 468) caitat. mānasyāvaśyaṃ mānasatvāt. ebhir anāgataiḥ sarvatra traiyadhvike paṃcanaikāyike 'pi yathāsvaṃ saṃyuktaḥ. na hi tat sāsrasvaṃ vastu. yat svalakṣaṇakleśenāpi rāgeṇa na sarāgaṃ. dveṣena ca na sadveṣaṃ. mānena ca na samānaṃ. sarvasāsravavastvālaṃbanā hi yathāsvaṃ aparimitā anāgatā rāgādayo bhavaṃti. anyai rāgapratighair anāgatair anāgata eva vastuni saṃyukta iti. sarve cittacaittā ālaṃbane niyatā iti. tair utpattidharmibhir anāgata eva vastuni saṃyuktaḥ. vartamānaviṣayatvāt paṃcānāṃ vijñānakāyānāṃ. rāgapratighair iti mānavacanaṃ mānānāṃ mānasatvāt.

samānamiddhā dṛggheyā manovijñānabhūmikā

iti vacanāt. paṃcavijñānakāyikair api na kevalaṃ mānasair ity apiśabdo dyotayati. tair anutpattidharmibhiḥ sarvatra vastuni traiyadhvike saṃyuktaḥ. ete hy anutpattidharmiṇo 'nāgata evādhvani vyavatiṣṭhaṃte. [Tib. 129b] eṣāṃ cālaṃbanāni saṃcaraṃti. sasaṃprayogā hi kleśāḥ suvarcalāvad anutpattidharmiṇo viṣayābhimukhā evāvatiṣṭhaṃte. tathā hy anutpattidharmiṇo naivālaṃbanam ālaṃbyotpadyaṃta iti. ataḥ keṣāṃcid ālaṃbanam atītaṃ. keṣāṃcid vartamānaṃ. keṣāṃcid anāgataṃ bhavati. na hy ālaṃbanānutpattita eva teṣām anutpattiḥ. kiṃ tari. pratyayavaikalyāt. avasthāphalaṃ hi sāmagryaṃ na dravyaphalam iti siddhāṃtaḥ.

śeṣais tu sarvaiḥ sarvatra saṃyuta

iti. traiyadhvikair api dṛṣṭyādibhir anekanaikāyikair api traiyadhvike paṃcaprakāre 'pi vastuni saṃyutaḥ saṃyukta ity arthaḥ. kiṃ kāraṇam ity āha. sāmānyakleśatvād iti. ete hi sarvasya sarvasmin saṃbhavaṃti. paṃcopādānaskaṃdhālaṃbanatvāt.

(V.25) kathaṃ tatra tena ca saṃyukta iti. katham atītānāgate vastuni. tena cātītānāgatenānuśayena saṃyukta iti. visaṃyukto vā. kathaṃ vā aprahīṇaprahīṇāvasthāyāṃ vyavasthāpyaṃte. saṃskṛtalakṣaṇayogād iti. yasmāt saṃskṛtalakṣaṇāni jātyādīni saṃskārāṇām arthasaṃcārāya pravartante. atas teṣāṃ aśāśvatatvaṃ pratijñāyate. rūpaṃ ced bhikṣava ity asya sūtrasyāyam āditaḥ pāṭhaḥ. rūpam anityam atītānāgataṃ. kaḥ punar vādaḥ pratyutpannasya. evaṃdarśī śrutavān āryaśrāvakaḥ atīte rūpe 'napekṣo bhavati. anāgataṃ rūpaṃ nābhinandati. pratyutpannasya rūpasya nirvide [Tib. 130a] virāgāya nirodhāya pratipanno bhavati. atītaṃ ced bhikṣavo rūpaṃ nābhaviṣyan na śrutavān āryaśrāvako atīte rūpe 'napekṣo 'bhaviṣyat. yasmāt tarhy asty atītaṃ rūpaṃ. tasmāc (Abhidh-k-vy 469) chrutavān āryaśrāvako atītarūpe 'napekṣo bhavati. anāgataṃ ced rūpaṃ nābhaviṣyan na śrutavān āryaśrāvako 'nāgataṃ rūpaṃ nābhyanandiṣyat. yasmāt tarhy asty anāgataṃ rūpaṃ. tasmāc chrutavān āryaśrāvako 'nāgataṃ rūpaṃ nābhinandati. pratyutpannaṃ ced bhikṣavo rūpaṃ nābhaviṣyad iti vistaraḥ. na śrutavān āryaśrāvako 'tīte rūpe 'napekṣo 'bhaviṣyad iti. nirviṣayatvād vairāgyakāle 'tītaviṣayāpekṣāryaśrāvakasyānapekṣā matir na syād ity arthaḥ. yadātītaṃ rūpam apekṣyate. tadā tatrāsaktir iti. abhyanandiṣyad ity abhyalaṣiṣyat. pratyutpannaṃ ced bhikṣavo rūpaṃ nābhaviṣyan na śrutavān āryaśrāvakaḥ pratyutpannasya rūpasya nirvide virāgāya nirodhāya pratipanno 'bhaviṣyad ity etan noktam ubhayapakṣaprasiddhatvāt.

dvayād

iti pūrvaṃ kaṇṭhata uktam iti pradarśitam. idānīm arthato na kaṇṭhata iti viśeṣaḥ. [Tib. 130b] na dvayaṃ pratītya manovijñānaṃ syāt. yad atītānāgatālaṃbanam iti viśeṣaḥ. tato vijñānam eva na syāt ālaṃbanābhāvād iti. vijñeye sati vijñānam iti kṛtvā. sādhanaṃ cātra. sadālaṃbanam eva manovijñānam. upalabdhisvabhāvatvāt. cakṣurvijñānavad iti.

phalād

iti. vidyamānasvalakṣaṇaṃ śubhāśubham atītaṃ karma. vipaktikāla utpadyamānaphalatvāt. vartamānadharmavad iti.

(V.26) bhāvānyathātvaṃ bhavatīti. atītānāgatapratyutpannasya bhāvasyānyathātvaṃ bhavatīty arthaḥ. na dravyānyathātvaṃ. na rūpādisvalakṣaṇasyānyathātvam ity arthaḥ. anāgato hi vartamānam adhvānaṃ pratipadyamāno 'nāgatabhāvaṃ jahāti. vartamānabhāvaṃ pratilabhate. vartamāno 'py atītaṃ. suvarṇaṃ kṣīraṃ ceti dṛṣṭāṃtadvayaṃ yathākramaṃ ākṛtiguṇānyathātvajñāpanārthaṃ. lakṣaṇānyathikasya lakṣaṇavṛttilābhāpekṣo vyavahāraḥ. ata evāha. dharmo 'dhvasu pravartamāno 'tīto 'tītalakṣaṇayuktaḥ. anāgatapratyutpannābhyāṃ lakṣaṇābhyām aviyukta iti vistaraḥ. yady anāgatam atītapratyutpannābhyāṃ viyuktaṃ syāt. evaṃ sati nānāgatam evotpannam atītam veti syāt. athātītam anāgatapratyutpannābhyāṃ viyuktaṃ syāt. nānāgataṃ vartamānaṃ cātītaṃ syāt. vartamānam atītānāgatābhyāṃ viyuktaṃ syāt. anāgatam eva vartamānaṃ vartamānam evātītaṃ syāt labdhavṛttinā hi lakṣaṇena yukto vyavasthāpyate. tadanyenāviyukto na virahita ity arthaḥ. ata evodāharati. (Abhidh-k-vy 470) tadyathā. puruṣa ekasyāṃ striyāṃ raktaḥ [Tib. 131a] śeṣāsv avirakta iti. ekasyāṃ striyām asya rāgādhyavasānaṃ vartate. śeṣāsu strīṣu rāgaprāptir evāsti. na samudācāra iti. avasthānyathikasyāvasthāpekṣo vyavahāraḥ. yasyām avasthāyāṃ so dharmaḥ kāritraṃ na karoti. tasyām anāgata ucyate. yasyāṃ karoti. tasyāṃ vartamānaḥ. yasyāṃ kṛtvā niruddhaḥ. tasyām atīta ity avasthāṃ avasthāṃ prāpya anyo 'nyo nirdiśyate. anāgatāvasthāṃ prāpyānāgato yāvad atītāvasthāṃ prāpyātīta iti. avasthāntarataḥ. na dravyāṃtarata iti abhinnalakṣaṇo 'nāgatādyavasthāprāpto 'nāgatādiśabdanirdeśaḥ kevalaṃ bhavatīty arthaḥ. ata evodāharati. yathaikā vartiketi vistaraḥ. yathaikā gulikā ekāṃke nikṣiptā ekasthāne sthāpitā ekam ity ucyate. evaṃ śatāṃke śataṃ. sahasrāṃke sahasram ity ucyate. avasthāṃtarāpekṣayā. na punas tasyāḥ svabhāvānyathātvaṃ. kiṃ tarhi. sthānāṃtaraviśeṣāt saṃkhyābhidyotakaṃ saṃjñāṃtaram utpadyata iti. pūrvāparam apekṣyānyonya ucyata iti. pūrvam aparaṃ cāpekṣyatītānāgatavartamānā ucyaṃta ity arthaḥ. pūrvam evātītaṃ vartamānaṃ vāpekṣyānāgata [Tib. 131b] iti. pūrvaṃ vātītaṃ aparaṃ vānāgatam apekṣya vartamāna iti. aparam eva vartamānam anāgataṃ vāpekṣyātīta iti. pūrvāparāpekṣo 'nyathānyathikasya vyavahāraḥ. ata evodāharati. yathaikā strī mātā vocyate duhitā ceti. yathaikā strī duhitaram apekṣa mātety ucyate. mātaram apekṣya duhitā ceti. pūrvāparāpekṣayā na dravyāṃtarataḥ. sāṃkhyapakṣe nikṣeptavya iti. yaḥ sāṃkhyapakṣe pratiṣedhaḥ. sa eva tatpakṣasya pratiṣedhaḥ. sāṃkhyapakṣaḥ pratiṣiddha ity abhiprāyaḥ. dvitīyasyāpi bhadantaghoṣakasyāpi adhvasaṃkaraḥ prāpnoti. yo 'tītādhvābhipretaḥ. sa vartamānaḥ anāgato 'pi prāpnoti. kathaṃ kṛtvā. 'tīte atītalakṣaṇayukto bhavann anāgatavartamānalakṣaṇābhyām aviyuktaḥ. yukta evety arthaḥ. anāgato 'py anāgatalakṣaṇayuktaḥ atītavartamānalakṣaṇābhyām aviyuktaḥ. vartamāno 'pi vartamānalakṣaṇayukto 'tītānāgatalakṣaṇābhyām aviyukta iti kṛtvā. ekaikasya trilakṣaṇayogāt atīto 'nāgato vartamānaś ca prāpnoti. ity evam anāgatavartamānāv api yojyau. kim atra sāmyam iti. puruṣasya kasyāṃcit kevalaṃ samanvāgamaḥ. kim evaṃ dharmasyaikaṃ lakṣaṇaṃ vidyate. ita eva lakṣaṇe [Tib. 132a] na vidyete. yata evam udāhriyata iti asāmyaṃ. caturthasyāpi bhadaṃtabuddhadevasyāpi ekasminn evādhvani trayo 'dhvānaḥ prāpnuvantīti. ekasminn evatīte (Abhidh-k-vy 471) 'dhvani pūrvāparakṣaṇavyavasthāsti. tatra pūrvapaścimau kṣaṇāv atītānāgatau. pūrvaḥ kṣaṇo 'tītaḥ paścimo 'nāgataḥ. madhyamaḥ pratyutpannaḥ. ity atīte 'dhvani trayo 'dhvānaḥ prāpnuvaṃti. ata eṣāṃ sarveṣāṃ

tṛtīyaḥ śobhana

iti vaibhāṣikaḥ. kathaṃ kṛtvā śobhana ity āha. yasmāt tasya

adhvānaḥ kāritreṇa vyavasthitāḥ.

kāritraṃ punaḥ cakṣurādīnāṃ darśanādīnīti. rūpādīnām api svendriyagocaratvaṃ kāritraṃ. gady evam iti vistaaraḥ. yadi kāritreṇa vyavasthāpitāḥ. tatsabhāgasya cakṣuṣaḥ kiṃ kāritraṃ. yad dhi kāritralakṣaṇaṃ svakarma na karoti tat tatsabhāgaḥ. tasya ca nāsti kāritraṃ darśanalakṣaṇaṃ. kathaṃ tat pratyutpannam ity abhiprāyaḥ. phaladānapratigraha iti. tac cakṣuḥ svaniṣyandaphalaṃ parigṛhṇāti ākṣipati. phalaṃ ca dadāti niṣyandaphalam anaṃtaraṃ dadāti. puruṣakāraphalaṃ ca. yady api darśanakāritraṃ na karoti. anyat tu phalaṃ karotīti. tasya phaladānaparigrahasadbhāvāt tat pratyutpannam iti vyavasthāpyate. [Tib. 132b] atītānām api tarhi sabhāgahetvādīnām iti. ādiśabdena vipākahetvādīnāṃ parigrahaṇaṃ. teṣāṃ phaladānāt.

vartamānābhyatītau dvāv eko 'tītaḥ prayacchati

iti vacanāt. kāritraprasaṃgaḥ. kāritram astīti. tataś caiṣāṃ sabhāgahetvādīnāṃ atītānāṃ vartamānatvaprasaṃgaḥ. vartamānavat kāritrasadbhāvād iti lakṣaṇasaṃkaraḥ. brūyās tvaṃ yeṣāṃ phalaparigrahaḥ phaladānaṃ cobhayam asti. te vartamānāḥ. yeṣāṃ tv ekataraṃ. na te vartamānā iti. tata idam ucyate. ardhakāritrasya veti. prasaṃga ity adhikṛtaṃ. ardhakāritrasya vā prasaṃgaḥ. ardhavartamānā iti vā te 'tītāḥ prasajyaṃte. uparataphalaparigrahakāritratvād dhi te 'tītalakṣaṇayuktāḥ. vartamānaphaladānakāritratvāc ca vartamānalakṣaṇayuktā iti. sa eva lakṣaṇasaṃkaradoṣaḥ. etad dhy atītādīnām adhvanāṃ lakṣaṇam iṣṭaṃ. uparatakāritram atītam aprāptakāritram anāgataṃ prāptānuparatakāritraṃ vartamānam iti.

(V.27) kiṃ vighnam

iti. napuṃsakaliṃgam etacchabdarūpaṃ. ko vibandha ity arthaḥ. ko vighno 'syeti kiṃ vighnaṃ kāritram ity apare. pratyayānām asāmagryam iti cet. tatraitat syāt. pratyayānāṃ hetusamanaṃtarādīnām asāmagryam. ato na sarvadā kāritraṃ karotīti. na. nityam astitvābhyupagamāt. [Tib. 133a] na pratyayānām asāmagryaṃ kalpayituṃ yujyate. yasmād iha bhavadbhir nityaṃ pratyayānām (Abhidh-k-vy 472) astitvam abhyupagamyate. satām avināśāt. yac ca tat kāritram atītam iti vistaraḥ. yac ca kāritram atītam ucyate anāgataṃ pratyutpannam iti cocyate siddhāṃte uparatakāritram atītam ity evamādivacanāt. kiṃ kāritrasyāpy anyat kāritram asti. yatas tasyātītāditvaṃ kathyate. yady asty anavasthāprasaṃgaḥ. na ced asti athānāgatāditvaṃ kāritrasya svarūpasattāpekṣayā evaṃ bhāvānām apy anāgatāditvaṃ bhaviṣyati. kiṃ kāritrakalpanayā. kathaṃ tad atītam ityādi. atha tan naivātītam iti vistaraḥ. yan naivātītaṃ nāpy anāgataṃ na pratyutpannaṃ tad asaṃskṛtam ity asaṃskṛtatvān nityam astīti prāptaṃ. kāritram ity adhikṛtaṃ. tataḥ kim ity āha. ato na vaktavyaṃ. yadā kāritraṃ na karoti dharmas tadānāgata iti. kāritrasya kartum aśakyatvaprāpteḥ. syād eṣa doṣa iti vistaraḥ. syād eṣa doṣaḥ kāritrasyānyat kāritram ity atiprasaṃgo 'saṃskṛtatvaprasaṃgo vā yadi dharmāt kāritram anyat syāt. tat tu khalu nānyad iti. naiṣa doṣaḥ. tenaivātmaneti. yaḥ pratyutpannasya svabhāvaḥ. tenety arthaḥ. kim asya pūrvaṃ nāsīd ity anāgatāvasthāyāṃ. yadi kāritram ananyatvād dharma eva nāsīd ity uktaṃ bhavat. kiṃ ca paścān nāstīty atītāvasthāyāṃ. yadi kāritraṃ [Tib. 133b] dharma eva nāstīty uktaṃ bhavet. dharmakāritrayor ananyatvāt. yady abhūtvā bhavatīti neṣyate pratyutpanno na sidhyati. bhūtvā ca punar na bhavatīti yadi neṣyate atīto 'dhvā na sidhyati. anāgatas tu yo na tāvad abhūtvā bhavatīty arthād gamyate evam adhvatrayaṃ sidhyaty ato 'nyathā na sidhyatīty vākyārthaḥ. utpādavināśayor ayogād iti. sarvakālāstitvād utpādavināśayor ayogaḥ. tasmād vāṅmātram etat saṃskṛtalakṣaṇayogān na śāśvatatvaprasaṃga iti. apūrvaiṣā vāco yuktir iti. pūrvāparaviruddhaiṣā vāco yuktir ity arthaḥ. sarvadā cāsty utpādavināśābhyāṃ ca yujyata iti.

svabhāvaḥ sarvadā cāstīti.

yad rūpādeḥ svalakṣaṇaṃ. tat sarvasmin kāle vidyata itīṣyate. yadi rūpādeḥ svabhāvaḥ sarvadāsti tena rūpādibhāvo nityaḥ prāpnoti. ata āha.

bhāvo nityaś ca neṣyate.

evaṃ sati tasmāt svabhāvād bhāvo nūnam anya iti. ata āha.

na ca svabhāvād bhāvo 'nya

iti. tad idamicchāmātratvāt

vyaktam īśvaraceṣṭitaṃ.

nātra yuktir asti. atītaṃ tu yad bhūtapūrvam iti. na svalakṣaṇenāstīti darśayati. (Abhidh-k-vy 473) anāgataṃ yat sati hetau bhaviṣyatīti. avidyamānam [Tib. 134a] api hetusadbhāvād vyavasthāpyata iti darśayati. evaṃ hi kṛtvāstīty ucyata iti. bhūtapūrvaṃ bhaviṣyati ceti kṛtvā. na tu punar dravyata evaṃ bhavati. hetuphalāpavādadṛṣṭipratiṣedhārtham iti. hetvapavādadṛṣṭipratiṣedhārtham asty atītam ity uktaṃ. phalāpavādadṛṣṭipratiṣedhārtham asty anāgatam iti. āsīd atītaṃ bhaviṣyaty anāgatam iti vaktavye 'stīti vacanam astiśabdasya nipātatvāt. trikālaviṣayo hi nipātaḥ. āsīdarthe bhaviṣyadarthe 'pi vartate. yathāsti dīpasyeti vistaraḥ. yathāsti dīpasya prāg abhāvo 'sti paścād abhāva iti vaktāro bhavaṃti. na ca dravyato 'sti. yathā cāsti niruddhaḥ. sa pradīpo na tu mayā nirodhita iti vaktāro bhavaṃti. na cāstiprayogān niruddho 'py asāv astīti. nanu ca vaidhāṣikasya niruddho 'py asāv astīti. satyam asti. na tu pradīparūpatām eva bhibhrāṇaḥ so 'sti. evam atītānāgatam astīty uktaṃ asaty api dravyasattve. anyathā hy atītānāgata eva na sidhyet. yadi tenaiva lakṣaṇena vidyetātītānāgata eva na sidhyed ity arthaḥ. yady atītaṃ bhūtapūrvaṃ yat tarhi laguḍaśikhīyakān iti vistaraḥ. laguḍaśikhīyakaiḥ parivrājakair nāryo nidānaṃ. nālaṃdāyā [Tib. 134b] buddhabhāṣitaṃ ca sūtraṃ. saṃyuktakāgame ca. āryamahāmaudgalyāyanaś ca mārita ity āhur abhiyuktāḥ. yato no mārita ity atra sūtra evaṃ paṭhyate. laguḍaśikhīyakāḥ parivrājakā ānaṃtaryakāriṇo yat karmābhyatītaṃ. tan nāstīty evaṃvādina iti vistavaḥ. kiṃ te laguḍaśikhīyakāḥ parivrājakās tasya karmaṇa ānaṃtaryasya bhūtapūrvatvaṃ necchaṃti. etad uktaṃ bhavati. icchaṃti sma te tasya karmaṇo bhūtapūrvatvaṃ. kiṃ tu na dravyam iti tasmiṃ karmaṇi te vipratipannāḥ. nāsti tat karmābhyatītam iti. yato bhagavatā yatra te vipratipannāḥ svabhāve. tat karmābhyatītam astīti vistareṇa. tasmād asti svabhāvenātītam iti vistaraḥ. tatra punaḥ sūtre yad bhūtapurvaṃ karma. na tad evātītam ity abhisaṃdhāyoktaṃ tat karmāstīti. kiṃ tarhi. tadāhitaṃ tena bhūtapūrveṇa karmaṇā āhitam arpitaṃ. tasyāṃ saṃtatau phaladānasāmarthyaṃ saṃdhāyoktam ity anenābhiprāyeṇoktam iti. kathaṃ gamyata ity āha. anyathā hi svena bhāvena vidyamānam atītaṃ na sidhyed iti. svalakṣaṇena vidyamānaṃ tat karma pratyutpannalakṣaṇena vidyamānam atītam iti na sidhyet. pratyutpannam eva sidhyed ity abhiprāyaḥ. tadāhitam iti vistareṇaivam (Abhidh-k-vy 474) ucyamāne 'bhyatītaṃ tat karmāstīti sidhyati. itthaṃ caitad evam iti. yathānāgataṃ [Tib. 135a] dravyato nāsty atītaṃ ceti. vartamāne 'dhvanīti vistaraḥ. vartamānabhāvenābhūtvā bhavatīty arthaḥ. na. adhvano bhāvād anarthāṃtaratvāt. naiva tad evam. adhvanaḥ pratyutpannasya bhāvāc cakṣuḥsaṃjñakād anarthāṃtaratvāt. adravyāṃtaratvād ity arthaḥ. ya eva vartamāno 'dhvā. sa eva bhāvaḥ. tat kathaṃ sa eva vartamānaḥ svātmany adhvay abhūtvā bhaviṣyati. tathā hy uktaṃ

ta evādhvā kathāvastv

iti. atha svātmani cakṣuṣi cakṣur abhūtvā bhavati siddham idam anāgataṃ cakṣur nāstīti. ālaṃbanamātram iti. mātraśabdo janakatvavyāvartanārthaḥ. tadrūpotpatter ālaṃbanaṃ dharmā ity abhiprāyaḥ. yad anāgataṃ sahasrair iti. saṃnikṛṣṭam apy anāgataṃ janakaṃ na yujyate. kim aṃgāticireṇa kālena yad bhaviṣyati. na hi pūrvakālīnasya phalasya paścātkālīno hetur yujyata iti. nirvānaṃ ceti. nirvāṇaṃ hi vijñānaṃ niruddhān na janayet. saṃsārapravṛttinirodhād ity abhiprāyaḥ. abhūd bhaviṣyati ceti. yad vartamānāvasthāyāṃ rūpam abhūt bhaviṣyati ca. tad ālaṃbanam ity arthaḥ. kathaṃ jñāyate evaṃ tad ālaṃbyate na punar astīty [Tib. 135b] ata āha. na hi kaścid atītaṃ rūpaṃ vedanāṃ vā smarann astīti paśyati. kiṃ tarhi. abhūd iti smarati tad rūpaṃ yathādṛṣṭaṃ yathānubhūtāṃ ca vedanāṃ cakṣurvijñānānubhavabalena. yathā khalv apīti vistareṇācārya evopacayahetum āha. vartamānarūpam iva bhūtaṃ bhaviṣyac ca gṛhyata ity abhiprāyaḥ. yadi ca tathaivāstīti yathā vartamānaṃ. vartamānaṃ tat prāpnoti. atha nāsti tat tathaiva asad apy ālaṃbanaṃ bhavatīti siddhaṃ. vartamānavadrūpasyābhāvāt. tasya ca smaryamāṇatvāt. tad eva tadvikīrṇam iti. yad eva tad vartamānaṃ. tad eva vikīrṇam atītānāgataṃ. na. vikīrṇasyāgrahaṇād iti. na yuktam etat. vikīrṇasyāgrahaṇāt. pūrvaṃ na vikīrṇam idānīṃ vikīrṇam etad rūpam ity evam asyāgrahaṇāt. yadi ca tat tad eveti vistaraḥ. yadi ca vartamānāvasthāyāṃ piṇḍībhūtaṃ rūpaṃ. tad atītāvasthāyām anāgatāvasthāyāṃ ca paramāṇuśo vibhaktam ato na vartamānavat gṛhyate. evaṃ sati tādavasthyān nityāḥ paramāṇavaḥ syuḥ. anāgatāḥ pratyutpannā atītāś ca ta eva ta iti. evaṃ ca sati paramāṇusaṃcayavibhāgamātram eva prāpnoti. na tu kaścid utpādo nāpi nirodha ity ājīvikānāṃ pāṣaṇḍināṃ vādaḥ parigṛhīto bhavati. tathā ceṣyamāṇe sūtram apāstaṃ bhavati. cakṣur bhikṣava utpadyamānam (Abhidh-k-vy 475) na kutaśicd āgacchati. nirudhyamānaṃ na kvacit saṃnicayaṃ gacchati. iti hi bhikṣavaś cakṣur [Tib. 136a] abhūtvā bhavati bhūtvā ca prativigacchatīti. kathakṃ punar idaṃ sūtram apaviddhaṃ virodhitaṃ bhavati. yasmāc cakṣur utpadyamānaṃ svena rūpeṇa na kutaścid āgacchatīty etat padaṃ bādhitaṃ bhavati. nirudhyamānaṃ na kvacit saṃnicayaṃ gacchatīty etad api padaṃ bādhitaṃ bhavati. atīte 'dhvani tatparamāṇūnāṃ viprakīrṇasaṃcitatvābhyupagamāt. aparamāṇusaṃcitānām iti. vedanādīnām aparamāṇvātmanāṃ kathaṃ viprakīrṇatvaṃ. mūrtānāṃ hi saṃcitatvaṃ viprakīrṇatvaṃ vābhavad bhaven nāmūrtānāṃ. te 'pi ca yathotpannānubhūtāḥ smaryanta iti. vartamānarūpā eva smaryante. yadi ca te tathaiva saṃti. yathā vartamānā nityāḥ prāpnuvaṃti. atha na saṃti tadrūpāḥ asad apy ālaṃbanam iti siddhaṃ. trayodaśam apy āyatanam ālaṃbanaṃ syād iti. trayodaśānām āyatanānāṃ pūraṇaṃ trayadaśam āyatanaṃ. tad vijñānasyālaṃbanaṃ syāt. asadālaṃbanatva iṣyamāṇe tadālaṃbanaṃ vā vijñānaṃ syāt. evaṃ vaibhāṣikeṇokte ācārya āha. atha trayodaśam iti vistaraḥ. etad eva nāmeti vaibhaṣikāḥ. yad etan nāma tryodaśam āyatanam iti. tad ālaṃbanaṃ. evaṃ tarhi nāmaiva nāstīti [Tib. 136b] pratīyeta. nābhidheyaṃ trayodaśāyatanābhāvalakṣaṇaṃ. kiṃ ca yaś ca śabdasya prāgabhāvam ālaṃbate. kiṃ tasyālaṃbanaṃ. bhavatīti vākyaśeṣaḥ. evaṃ prakṛte vaibhāṣika āha. śabda evālaṃbanam iti prakṛtaṃ. evaṃ tarhīti vistareṇācāryaḥ. yaḥ śabdasya prāgabhāvam ālaṃbate. śabda eva tenālaṃbito bhavati. na prāgabhāvaḥ. prāptam idaṃ bhavati. yaḥ śabdābhāvaṃ prārthayate. tasya śabda eva kartavyaḥ syād iti. anāgatāvastha iti cet syān mataṃ. yasyāsau prāgabhāvaḥ. so 'nāgatāvasthas tenālaṃbyate. tasmād yaḥ śabdābhāvaṃ prārthayate. na tasya śabda eva kartavyaḥ syād iti. tad ucyate. sati kathaṃ nāstīti buddhir iti. vidyamāne tasmiṃ śabde yasyāsau prāgabhāvaḥ katham asya nāstibuddhir yā prāgabhāvam ālaṃbate. vartamāno nāstīti cet. tatraitat syāt vartamāno nāstīty evaṃ tadālaṃbanān nāstibuddhis tasyotpadyata iti. na. ekatvāt. yad eva tad anāgataṃ. tad eva vartamānaṃ bhavati. na tasmād anyad iti. kathaṃ tasminn eva vartamāne nāstibuddhir utpadyate. yo vā tasya viśeṣaḥ. yo vā tasyānāgatasya paścād viśeṣo vartamānāvasthāyāṃ bhavati. tatra viśeṣe vartamāno nāstīti tadbuddhir utpadyate. 'tasyābhūtvābhāvasiddhiḥ. tasya viśeṣasyābhūtvā pūrvaṃ paścād bhāvaḥ. tasya siddhir iti. [Tib. 137a] bhāvaś cābhāvaś ceti. bhāvo vartamānāvasthyāyām abhāvo 'tītānāgatāvasthayoḥ. iti vijñānasyobhayam ālaṃbanaṃ bhavati. yady abhāvo vijñānasyālaṃbanaṃ yat tarhīti vistaraḥ. (Abhidh-k-vy 476) bodhisattvena caramabhavikenaivam uktaṃ. yal lokenāsti. taj jñāsyāmīty eṣa saṃbhavo nāstīti vacanād abhāvālaṃbanaṃ na bhavatīti darśitaṃ bhavati. ācāryo 'nyābhiprāyatām asya sūtrasya darśayann āh. apare ābhimānikā iti vistaraḥ. apariśuddhasamādhayo 'pare ābhimānikā bhavaṃti. asaṃtam apy avabhāsaṃ divyacakṣuravabhāsaṃ prayogāvasthāyāṃ saṃtam ity eva paśyaṃti. ahaṃ tu santam evāvabhāsaṃ pūrvarūpaṃ divyacakṣuṣo 'stīti paśyāmīty ayaṃ tatra sūtre 'bhiprāyaḥ. kuto 'sya vimarśa iti. sarvabuddhīnāṃ sadviṣayatve vyavasthāpyamāne kuto 'sya vimarśavicāraḥ saṃdeho vā syāt. yad uta loke nāstīti vistareṇa ya uktaḥ. sadasadālaṃbane tu buddhīnām ayaṃ vimarśaḥ saṃbhavati. nānyathā. ko vā viśeṣa iti. ko vā bodhisattvasyānyebhyo viśeṣaḥ yadi te 'pi santam evāvabhāsaṃ paśyaṃti nāsaṃtaṃ. sadasadālaṃbanatve hi buddhīnām ayaṃ viśeṣo bhavati. itthaṃ caitad evaṃ [Tib. 137b] sat. asadālaṃbanā buddhaya iti. sac ca sato jñāsyaty asac cāsata itīdam atrodāharaṇaṃ. sac ca vastu sattvataḥ paraiṣyati jñāsyati asac cāsattvata ity asadālaṃbanā buddhaya iti siddhaṃ. tasmād ayam apy ahetur iti. yad etad bodhisattvenoktam iti. tatpūrvakād iti. karmapūrvakāt cittasaṃtānaviśeṣāt. ātmavādapratiṣedha iti. śāstrāvasāne vātsīputrīyamatapratiṣedhe. utpādas tarhi abhūtvā bhavatīti. utpādaḥ pūrvaṃ nāstīdānīṃ bhavatīti siddho 'pūrvaprādurbhāvaḥ. utpādasyotpādavatā saha tulyavārttatvāt. atha sarva evastīti. utpādo 'pi yady asti na kevalaṃ hetur anāgataṃ ca phalam ity abhiprāyaḥ. kasyedānīṃ kva sāmarthyam iti. kasya hetoḥ kva phale sāmarthyaṃ. hetuś ca yathoktaḥ utpādaḥ phalaṃ cānāgatam astīti. vartamānīkaraṇa iti vaibhāṣikaḥ. kim idānīṃ vartamānīkaraṇam iti vistareṇācāryaḥ. notpādo vartamānīkaraṇaṃ. tasya vidyamānatvāt. ata evaṃ pṛcchati. deśāṃtarākarṣaṇaṃ cet. yadi manyase hetunā phalasya deśāṃtarākarṣaṇaṃ vartamānīkaraṇam iti. atra brūmaḥ. nityaṃ prasaktaṃ phalam iti vākyaśeṣaḥ. kevalaṃ deśāṃtarād deśāṃtarākarṣaṇaṃ. na kiṃcid apūrvam utpadyata iti. nityaṃ prasaktaṃ. arūpiṇāṃ ca [Tib. 138a] vedanādīnāṃ. kathaṃ taddeśāṃtarākarṣaṇā. amūrtatvenādeśasthatvān na tad yujyata ity abhiprāyaḥ. yac ca tadākarṣaṇaṃ kriyāsaṃjñakaṃ. tad abhūtvā bhūtam ity abhūtvābhāvasiddhir ity abhiprāyaḥ. svabhāvaviśeṣaṇaṃ cet. yadi manyase hetunā svabhāvo 'sya phalasya viśeṣyate. tena phalaviśeṣaṇaṃ. bhavatīti. atra brūmaḥ. siddham abhūtvābhavanam iti. siddham abhūtvā viśeṣaṇasya (Abhidh-k-vy 477) bhavanaṃ prādurbhāva iti. adhvatrayaṃ vā. kiṃ. sarvam astīty adhikṛtaṃ. yathātra tad asti tathoktam iti. yad bhūtapūrvaṃ tad atītaṃ. yat sati hetau bhaviṣyati. tad anāgataṃ. yad bhūtvāvinaṣṭaṃ. tat pratyutpannam. ity evaṃ sarvāstivādaḥ śāsane sādhur bhavati. kathaṃ tena tasmiṃ vā saṃyuktā iti. kathaṃ tenātītānāgatena kleśena tasmin vā atītānāgate vastuni kathaṃ saṃyukta iti. tajjataddhetvanuśayabhāvāt kleśeneti. tasmād atītāj jātas tajjaḥ. tasyānāgatasya hetus taddhetuḥ. tajjaś cāsau taddhetuś ca tajjataddhetuḥ. tajjataddhetur anuśayo bījaṃ tajjataddhetvanuśayaḥ. tasya bhāvāt. atītenānāgatena ca kleśena yathākramaṃ saṃyuktaḥ. tad atītānāgataṃ vastv ālaṃbanam asyeti tadālaṃbanaḥ kleśas tasyānuśayaḥ. tasya bhāvād atīte 'nāgate ca vastuni yathākramaṃ saṃyukta iti

dharmateti. [Tib. 138b] dharmāṇāṃ svabhāvaḥ. atītādikādhvavyavasthāne sati tatsaṃvyavahāravyutpādanārtham āha. asti paryāya ityādi. asti vacanakramaḥ. yad utpadyate. tan nirudhyata ity uktvā. dṛṣṭāṃtam āha. rūpam utpadyate rūpaṃ nirudhyate dravyānanyatvāt. anyad utpadyate 'nyan nirudhyate. anāgatam utpadyate 'nyad utpādābhimukhatvāt. vartamānaṃ nirudhyate 'nyan nirodhābhimukhatvāt. adhvāpy utpadyate utpadyamānasya dharmasyādhvasaṃgṛhītatvād adhvasvabhāvatvād ity arthaḥ.

ta evādhvā kathāvastv

iti lakṣaṇāt. adhvano 'py upādānarūpād utpadyate dharmaḥ. kasmād ity āha. anekakṣaṇikatvād anāgatasyādhvana iti. yasmād anekeṣāṃ kṣaṇānām anāgatānāṃ rāśirūpāṇāṃ kaścid eva kṣaṇa utpadyate. ato 'dhvano 'py utpadyata ity ucyate.

(V.28) prasaṃgenāgatam iti.

śeṣais tu sarvaiḥ sarvatreti

prasaṃgenāgatam atītānāgatavicāraṇaṃ. yad yastu prahīṇam ityādi. iha prahāṇaṃ prāptivigamāt. visaṃyogas tadālaṃbanakleśaprahāṇāt. darśanabhāvanāmārgāv adhikṛtya

prahīṇe duḥkhadṛggheya

ityādi. prāk prahīṇe ityādi.

śeṣasarvagair

iti. samudayadarśanaprahātavyaiḥ sarvatragaiḥ.

śeṣais tadviṣayair malair

Abhidh-k-vy 478

iti. prahīṇaprakāraviṣayānuśayair ity arthaḥ. tadyathādhimātrādhimātre prakāre prahīṇe 'dhimātramadhyādibhiḥ śeṣair aprahīṇair anuśayaiḥ saṃyuktaḥ. tathā hy asāv adhimātrādhimātreṇa prahīṇena kleśaprakāreṇa visaṃyukto 'pi sa saṃyukta eva taiḥ śeṣair iti.

(V.29-31) piṇḍavibhāṣāṃ kurvaṃti. saṃkṣepavyākhyāṃ kurvaṃtīty arthaḥ. ke. vaibhāṣikāḥ. ṣoḍaśeti. kāmāvacarāḥ paṃca prakārāḥ. [Tib. 139a] duḥkhasamudayanirodhamārgadarśanaprahātavyāś catvāro bhāvanāprahātavyaś ca paṃcamaḥ. evaṃ yāvad ārūpyāvacarāḥ paṃca prakārā iti paṃcadaśa. anāsravaś ca ṣoḍaśa iti ṣoḍaśa dharmāḥ. ime ca dharmāḥ ye darśanaprahātavyāḥ. te catuḥskandhasvabhāvāḥ. ye bhāvanāprahātavyāḥ. te paṃcaskandhasvabhāvāḥ. kathaṃ. yā vedanā yair darśanaprahātavyair anuśayaiḥ saṃprayuktāḥ. sa vedanāskandhaḥ. yāḥ saṃjñāḥ. sa saṃjñāskandhaḥ. ye 'nuśayāḥ ye ca tatsaṃprayuktāś cetanādayo yāś caiṣāṃ vedanādīnāṃ sarveṣāṃ caitasikānāṃ prāptayo jātijarāsthityanityatāś ca viprayuktāḥ. sa saṃskāraskandhaḥ. yac caibhiḥ saṃprayuktaṃ manovijñānaṃ. sa vijñānaskandhaḥ. iti catuḥskandhasvabhāvā darśanaprahātavyāḥ. bhāvanāprahātavyāḥ punar ato 'nye sāsravā dharmāḥ. kathaṃ. bāhyādhyātmikaṃ sarvaṃ sāsravaṃ rūpaṃ rūpaskandhaḥ. anāsravadarśanaprahātavyavarjyāś ca vedanāsaṃjñāsaṃskāravijñānaskandhā iti paṃcaskandhasvabhāvā bhāvanāprahātavyā veditavyāḥ. cittāny api ṣoḍaśaitāny eveti. kāmāvacaraṃ duḥkhadarśanaprahātavyaṃ yāvad bhāvanāprahātavyam [Tib. 139b] iti paṃca cittāni. evaṃ rūpāvacarāṇy ārūpyāvacarāṇi ca paṃcapaṃca anāsravaṃ ca cittam iti ṣoḍaśa cittāni. tāni tatṣoḍaśadharmālaṃbanāni varṇyaṃte. amuṣminn iyaṃto 'nuśayā iti. amuṣmiṃ dharme iyaṃto 'nuśayā ye tena cittena saṃprayuktā ālaṃbanataḥ saṃprayogato vānuśerata ity etad abhyūhitavyaṃ. duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujā

iti. duḥkhasamudayadarśanabhāvanāpraheyāḥ kāmāvacarā ity arthaḥ. eṣā vigraha jātir iti. svakatrayaṃ caikarūpāptaṃ cāmalaṃ ca. svakatrayaikarūpāptāmalāni vijñānāni.

svakatrayaikarūpāptāmalavijñāni.

teṣāṃ

gocarāḥ.

kāmāvacarās tāvad iti vistaraḥ. kāmāvacarā duḥkhasamudayadarśanaprahātavyā (Abhidh-k-vy 479) yathākramaṃ daśasaptānuśayāḥ. tatsahabhuvas tatprāptayaś ca sānucarāḥ. bhāvanāheyāś caturanuśayās tatsahabhuvas tatprāptayaś ca sānucarāḥ. sarvaṃ sāsravaṃ rūpaṃ. anye cākliṣṭā dharmāḥ. ete dharmāḥ paṃcānāṃ cittānām ālaṃbanaṃ. keṣām ity āha. svadhātukānāṃ trayāṇāṃ teṣām eveti. kāmāvacarāṇāṃ duḥkhasamudayadarśanabhāvanāheyānāṃ. [Tib. 140a] kathaṃ kṛtvā. duḥkhadarśanaheyās tāvad duḥkhadarśanaheyasya sarvatragāsarvatragasaṃprayuktasya. samudayadarśanaprahātavyasya ca sarvatragasaṃprayuktasya. bhāvanāheyasya ca kuśalasya. rūpāvacarasyaikasya bhāvanāheyasyaiva. laukikena mārgeṇa kāmadhātūpapannasya kāmāvacaradharmālaṃbanāvasthāyāṃ. rūpadhātūpapannasya ca kāmadhātudarśanāvasthāyāṃ. anāsravasya ca dharmajñānapakṣasya ceti paṃcānāṃ cittānām ālaṃbanaṃ bhavaṃti. na kāmāvacarayor nirodhamārgadarśanaheyayoś cittayor ālaṃbanam. anāsravālaṃbanayoś cittayor nirodhamārgālaṃbanatvāt. sāsravālaṃbanayorś ca nirodhamārgadarśanaheyamātrālaṃbanatvāt. nordhvabhūmikānāṃ kliṣṭānāṃ. adharabhūmikānālaṃbanatvāt. nārūpyāvacarasya kuśalasya. catasṛbhir dūratābhir dūratvāt. evaṃ samudayadarśanaheyā dviprakārasya samudayadarśanaheyasya. duḥkhadarśane heyasya ca sarvatragasaṃprayuktasya. bhāvanāheyasya kuśalasya. rūpāvacarasyaikasya bhāvanāheyasyaiva. anāsravasya ceti. paṃcānām evālaṃbanaṃ bhavaṃti. vyākhyānaṃ ca pūrvavad eva kartavyaṃ. bhāvanāheyā api paṃcānām evālaṃbanaṃ bhavaṃti. duḥkhasamudayadarśanaheyayoḥ [Tib. 140b] sarvatragasaṃprayuktayoś cittayor bhāvanāheyasya ca kuśalākuśalāvyākṛtasya yathāsaṃbhavaṃ. rūpāvacarasyaikasya bhāvanāheyasyaiva. anāsravasya ceti. pūrvavad eva vācyaṃ.

svakādharatrayordhvaikāmalānām

iti. svakānām adharāṇāṃ ca trayaṃ svakādharatrayaṃ ca ūrdhvaikaṃ cāmalaṃ ceti vigrahaḥ. rūpāvacarās ta eva triprakārā dharmā iti. duḥkhasamudayadarśanabhāvanāheyās teṣām adhikṛtatvāt. te 'ṣṭānāṃ cittānām ālaṃbanaṃ. svadhātukānāṃ trayāṇāṃ teṣām eva duḥkhasamudayadarśanabhāvanāheyānāṃ pūrvavad vyākhyeyaṃ. adharadhātukānāṃ trayāṇāṃ teṣām eva. teṣāṃ duḥkhasamudayadarśanaheyayor visabhāgadhātusarvatragasaṃprayuktayoś cittayor bhāvanāheyasya ca śrutamayasya ca cintāmayasya vā. ūrdhvadhātukasyaikasya bhāvanāheyayaivākāśānāṃtyāyatanasāmantakasaṃgṛhītasya anāsravasya cānvayajñānapakṣasyeti.

Abhidh-k-vy 480

tridhātvāptatrayānāsravagocarā iti. tridhātvāptānāṃ trayāṇām anāsravasya ca gocarāḥ. ta eveti ta eva duḥkhasamudayadarśanabhāvanāheyā [Tib. 141a] adhikṛtāḥ. triprakarāṇāṃ teṣām eveti. kāmarūpāvacarāṇāṃ duḥkhasamudayadarśanaheyānāṃ visabhāgadhātusarvatragasaṃprayuktānāṃ caturṇāṃ bhāvanāprahātavyayor dvayor yathāyogaṃ. svadhātukānāṃ ca trayāṇāṃ. katameṣāṃ. sarvatragāsarvatragasaṃprayuktayor yathāyogaṃ dvayor bhāvanāprahātavyasya cānāsravasya ceti. daśānāṃ cittānām ālaṃbanaṃ bhavaṃti.

nirodhamārgadṛggheyāḥ sarvasvādhikagocarā

iti. sarvagrahaṇaṃ traidhātukopasaṃgrahārthaṃ.

svasyādhikasya gocarā

iti vacanāt pūvoktānāṃ ca gocarā ity arthād uktaṃ bhavati. atha vā svenādhikāni svādhikāni. svādhikānāṃ gocarāḥ svādhikagocarā iti. tasyādhikasyeti. rāgādisaṃprayuktasya. na mithyādṛṣṭyādisaṃprayuktasya. tasya nityaṃ nirodhamārgālaṃbanatvāt. pūrvoktānāṃ paṃcānām iti. kāmāvacarāṇāṃ trayāṇāṃ. dvinikāyasarvatragasaṃprayuktabhāvanāprahātavyānāṃ. rūpāvacarasya bhāvanāprahātavyasyaiva. anāsravasya ceti. mārgadarśanaprahātavyā apy evam iti. kim evaṃ. [Tib. 141b] ṣaṇṇāṃ cittānām ālaṃbanam iti. navānām ekādaśānāṃ ca cittānām ālaṃbanaṃ bhavatīti. rūpāvacarā nirodhamārgadarśanaprahātavyā navānāṃ cittānām ālaṃbanaṃ bhavaṃti. ārūpyāvacarā ekādaśānām iti. kathaṃ. rūpāvacarā nirodhamārgadarśanaprahātavyā dharmāḥ kāmāvacarāṇāṃ visabhāgadhātusarvatragasaṃprayuktabhāvanāheyānāṃ trayāṇāṃ. svadhātukānāṃ ca trayāṇāṃ dvinikāyasarvatragasaṃprayuktabhāvanāprahātavyānāṃ. ārūpyāvacarasya bhāvanāprahātavyasyākāśānaṃtyāyatanasaṃgṛhītasya. anāsravasya cānvayajñānapakṣasya. tasyaiva cādhikasya nirodhadarśanaprahātavyasya mārgadarśanaprahātavyasya vā cittasya. iti navānāṃ pratyekam ālaṃbanaṃ bhavaṃti. ārūpyāvacarā api nirodhamārgadarśanaprahātavyā dharmāḥ pratyekam ekādaśānāṃ cittānām ālambanaṃ bhavaṃti. kāmarūpāvacarāṇāṃ visabhāgadhātusarvatragasaṃprayuktabhāvanāprahātavyānāṃ ṣaṇṇāṃ. svadhātukānāṃ ca trayāṇāṃ dvinikāyasarvatragasaṃprayuktakabhāvanāprahātavyānāṃ. nirodhamārgadarśanaprahātavyasya ca pratyekam adhikasya. anāsravasya cānvayajñānapakṣasya. ity ekādaśānām ālaṃbanaṃ bhavaṃti.

anāsravās tridhātvaṃtyatrayānāsravagocarā

iti. anāsravā nirodhādayaḥ. triṣu dhātuṣu [Tib. 142a] yāny antyāni trayāṇi (Abhidh-k-vy 481) nirodhamārgadarśanabhāvanāprahātavyalakṣaṇāni. teṣāṃ yathāyogam anāsravasya ca gocarāḥ. kathaṃ. pratisaṃkhyānirodhāryamārgau tāvat tadālaṃbanānāṃ mithyādṛṣṭivicikitsāvidyāsaṃprayuktānāṃ bhāvanāprahātavyānām anāsravasya ca dharmajñānānvayajñānapakṣasya yathāyogam ālaṃbanaṃ. ākāśāpratisaṃkhyānirodhau tu bhāvanāprahātavyasyaivākliṣṭasya cittasyālaṃbanam iti veditavyaṃ. ācāryaguṇamativasumitrau tu vyācakṣāte ākāśāpratisaṃkhyānirodhau bhāvanāprahātavyasya kliṣṭākliṣṭasyālaṃbanam iti. tad ayuktaṃ.

mithyādṛg vimatī tābhyāṃ yuktāvidyātha kevalā nirodhamārgadṛggheyāḥ ṣaḍ anāsravagocarā

iti niyamāt. ato na kliṣṭacittasya bhāvanālaṃbanam iti siddhāṃtaḥ.

paṃcāṣṭadaśavijñānadaśavijñānagocarā

iti. kāmāvacarāḥ duḥkhasamudayadarśanabhāvanāheyāḥ paṃcānāṃ gocarāḥ. rūpāvacarā aṣṭānām. ārūpyāvacarā daśānām. amalā api daśānām eveti. pūrvavyākhyānānusāreṇa yojyaṃ. etāny eva ṣoḍaśa cittāni ṣaṭtriṃśad bhavaṃti. kāmadhātau duḥkhasamudayadarśanaheyam asarvatragasaṃprayuktaṃ sabhāgavisabhāgasarvatragasaṃprayuktaṃ ca. evaṃ rūpadhātau duḥkhasamudayadarśanaheyaṃ pratyekaṃ triprakāraṃ. ārūpyadhātāv anyatra visabhāgadhātubhūmisarvatragasaṃprayuktāt. nirodhamārgadarśanaheyaṃ dhātutraye 'pi pratyekaṃ dvidhā sāsravānāsravālaṃbanatvāt. bhāvanāheyam api kliṣṭākliṣṭabhedāt dviprakāraṃ. anāsravam api dharmajñānapakṣam anvayajñānapakṣaṃ ceti dvidhā.

kāmāvacaraṃ bhāvanāprahātavyam iti. paṃcavijñānakāyikaṃ sukhendriyaṃ. rūpāvacaraṃ paṃcaprakāram [Tib. 142a] iti. prathamadhyānabhūmikaṃ trivijñānakāyikaṃ. tṛtīyadhyānabhūmikaṃ mānasam ity abhisamasya yathāyogaṃ paṃcaprakāraṃ duḥkhadarśanaprahātavyaṃ yāvad bhāvanāprahātavyaṃ. anāsravaṃ ca tṛtīyadhyānabhūmikam eva.

kāmāvacarasya catuḥprakārasyeti. duḥkhasamudayamārgadarśanabhāvanāpraheyasya. duḥkhasamudayadarśanaheyayoḥ sukhendriyam ālaṃbanaṃ bhavati. yasmād duḥkhasamudayasatyasaṃgṛhītaṃ svabhūmikam ūrdhvabhūmikaṃ vā sukhendriyaṃ satkāyamithyādṛṣṭyādīnām ālaṃbanaṃ bhavati. mārgadarśanaheyasya ca mithyādṛṣṭyādisaṃprayuktasya mārgasatyasaṃgṛhītaṃ sukhendriyam ālaṃbanaṃ. bhāvanāheyarāgādisaṃprayuktasya ca cittasya (Abhidh-k-vy 482) tatpaṃcavijñānakāyikaṃ sukhendriyam ālaṃbanam. iti catuṣprakārasyāsya tad ālaṃbanaṃ. na tu nirodhadarśanaheyasya cittasya. tatra mithyādṛṣṭyādīnāṃ nirodhālaṃbanatvāt. dṛṣṭiparāmarśādīnāṃ ca svanikāyālaṃbanatvāt. tatra ca sukhendriyābhāvāt. tenocyate 'nyatra nirodhadarśanaheyād iti. rūpāvacarasya paṃcaprakārasyeti. yasmāt tṛtīyadhyānasaṃgṛhītaṃ paṃcaprakāraṃ sukhendriyaṃ bhavati. mārgadarśanabhāvanāheyasyeti. ārūpyāvacarasya mārgadarśanaheyasya mithyādṛṣṭyādisaṃprayuktasya cittasya mārgasaṃgṛhītaṃ sukhendriyam ālaṃbanaṃ. tad eva ca bhāvanāheyasya kuśalasya cittasyālaṃbanam. anāsravasya ca sarvam apy ālaṃbaṇaṃ [Tib. 143a] bhavati. tatra yathāsaṃbhavam iti. yasmād anāsrave anuśayā nānuśerate. yasmāt kvacid eva kecid anuśerate. tasmād yathāsaṃbhavam ity ucyate. tatra vijñāne kāmāvacarāś catvāro nikāyāḥ. tadyathā nithyādṛṣṭisaṃprayukte sukhendriyālaṃbane daśāpi duḥkhadarśanaprahātavyā anuśayā ālaṃbanato 'nuśerate saṃprayogato vā yathāsaṃbhavaṃ. evaṃ samudayadarśanaprahātavyāḥ. mārgadarśanaprahātavyā api tatra sukhendriyālaṃbane vijñāne 'nuśerate. mārgasukhendriyālaṃbane hi mithyādṛṣṭyādisaṃprayukte vijñāne mithyādṛṣṭyādayaḥ saṃprayogato 'nuśerate. dṛṣṭiparāmarśādayo 'py ālaṃbanato 'nuśerate. tasmāt so 'pi nikāyas tatrānuśete. bhāvanāheyo 'pi nikāyo 'trānuśete. tatra rāgādīnāṃ sukhendriyālaṃbanavijñānālaṃbanayogāt. nirodhadarśanaprahātavyanikāyas tu tatra nānuśete. sukhendriyālaṃbanavijñānābhāvāt. rūpāvacarāḥ saṃskṛtālaṃbanā iti. rūpāvacaraṃ sukhendriyālaṃbanaṃ paṃcaprakāram asti. tatra catvāro nikāyā anuśerata iti sugamam etat. nirodhadarśanaprahātavyās [Tib. 143b] tu saṃskṛtālaṃbanāḥ katham anuśerate. tṛtīye dhyāne dṛṣṭiparāmarśādayaḥ sukhendriyeṇa saṃprayujyaṃte. te cānyonyālaṃbanāḥ. te tatra sukhendriyālaṃbanavijñāne saṃprayogata ālaṃbanato vānuśerate. ārūpyāvacarau dvau nikāyāv iti. mārgadarśanabhāvanāheyanikāyau. mārgasukhendriyālaṃbane mithyādṛṣṭyādisaṃprayukte mithyādṛṣṭyādayaḥ saṃprayogato 'nuśerate. dṛṣṭiparāmarśādayas tu tatrālaṃbanato 'nuśerate. bhāvanāheyo 'pi nikāyo 'nuśete. bhāvanāheyaṃ hi kuśalaṃ cittaṃ mārgam ālaṃbate. tatra sa rāgādinikāyo 'nuśete. sarvatragāś cārūpyāvacarā anuśayās tatraiva vijñāne mārgālaṃbanamithyādṛṣṭyādisaṃprayukte vā vijñāne 'nuśerata iti vijñātavyaṃ.

tasyaiva dvādaśavidhasyeti. kāmāvacarasya catuṣprakārasyānyatra nirodhadarśanaheyāt. (Abhidh-k-vy 483) rūpāvacarasya paṃcaprakārasyārūpyāvacarasya ca dviprakārasya mārgadarśanabhāvanāheyasyānāsravasya cety anyonyālaṃbanayogatas tasya sukhendriyālaṃbanaṃ vijñānam ālaṃbanaṃ bhavati. ārūpyāvacarasya ca bhūyo dviprakārasya tat sukhendriyālaṃbanaṃ vijñānam ālaṃbanaṃ bhavati. katamasyety āha. duḥkhasamudayadarśanaprahātavyasyeti. [Tib. 144a] ārūpyāvacarasya sarvatragasaṃprayuktasya hi duḥkhasamudayadarśanaheyabhedāt dviprakārasya cittasyārūpyāvacaramārgadarśanaheyamithyādṛṣṭyādisaṃprayuktaṃ vijñānaṃ mārgālaṃbanaṃ cārūpyāvacaraṃ bhāvanāheyaṃ kuśalam ālaṃbanaṃ bhavati. evam idaṃ caturdaśavidhaṃ sukhendriyālaṃbanavijñānālaṃbanaṃ tatrārūpyāvacarau duḥkhasamudayadarśanaheyau vardhayitveti. pūrvaṃ sarvatragā evārūpyāvacarāḥ sukhendriyālaṃbane vijñāne 'nuśerate. sukhendriyālaṃbanālaṃbane tu sakalāv apy ārūpyāvacarau duḥkhasamudayadarśanaheyau nikāyāv anuśayāte. tasmāt tatra sarvatragasaṃprayukte citte duḥkhasaṃudayadarśanaheyā anuśayāḥ saṃprayogata ālaṃbanato vā yathāyogam anuśerate. śeṣās tu pūrvavad yojyāḥ.

anayā vartanyānyad api gaṃtavyam iti. anena vartmanānyad api boddhavyaṃ. kathaṃ. duḥkhendriyālaṃbane katy anuśayā anuśerata iti praśna āgate vicārayitavyaṃ. duḥkhendriyam ekavidhaṃ kāmāvacaraṃ bhāvanāprahātavyaṃ paṃcavijñānakāyikatvāt. tat samāsataḥ paṃcavidhasya vijñānasyālaṃbanaṃ bhavati. kāmāvacarasya [Tib. 144b] triprakārasya. duḥkhasamudayadarśanaheyayoḥ sarvatragasaṃprayuktayor vijñānayor bhāvanāprahātavyasya ca. rūpāvacarasya ca bhāvanāprahātavyasya. anāsravasya ca. idaṃ paṃcavidhaṃ duḥkhendriyālaṃbanaṃ vijñānaṃ. tatra yathāsaṃbhavaṃ kāmāvacarās trayo nikāyā duḥkhasamudayadarśanabhāvanāheyāḥ. tatra hi sarvatragasaṃprayukte citte bhāvanāheye ca duḥkhasamudayadarśanaheyau nikāyau saṃprayogata ālaṃbanato vā yathāsaṃbhavam anuśayāte. bhāvanāheye ca bhāvanāheyo nikāyo 'nuśete. rūpāvacara eko bhāvanāheyaḥ. tatra bhāvanāheye citte 'nuśete. sarvatragāś ca rūpāvacarās tatraivety avagaṃtavyaṃ. duḥkhendriyālaṃbanālaṃbane vijñāne katy anuśayā anuśerate. tat punar duḥkhendriyālaṃbanaṃ pañcavijñānaṃ katamasya vijñānasya ālaṃbanaṃ. tasyaiva paṃcavidhasyānyonyālaṃbanayogena. kāmāvacarasya ca bhūyo mārgadarśanaheyasya anāsravālaṃbanasya. rūpāvacarasya ca sarvatragasaṃprayuktasyālaṃbanaṃ bhavati. tena hi rūpāvacaraṃ duḥkhendriyālaṃbanaṃ kuśalaṃ bhāvanāprahātavyam (Abhidh-k-vy 484) ālaṃbyate. ārūpyāvacaram apy ākāśānaṃtyāyatanasāmantakasaṃgṛhītaudārikādyākāraṃ [Tib. 145a] duḥkhendriyālaṃbanam ālaṃbate. tad idam aṣṭavidhaṃ duḥkhendriyālaṃbanālaṃbanaṃ vijñānaṃ. tatra kāmāvacarāś catvāro nikāyāḥ. duḥkhasamudayamārgadarśanabhāvanāheyāḥ. rūpāvacarās trayo nikāyāḥ. duḥkhasamudayadarśanabhāvanāprahātavyāḥ. ārūpyāvacara eko bhāvanāprahātavyaḥ. sarvatragāś cānuśayā anuśerata iti vijñātavyaṃ. saumanasyendriyālaṃbane vijñāne katy anuśayā anuśerata iti praśne vicārayitavyaṃ. tat punaḥ saumanasyendriyālaṃbanaṃ vijñānam ekādaśavidhaṃ. kāmarūpāvacaraṃ paṃca prakāram anāsravaṃ ceti. tad etat samāsatas trayodaśavidhasya vijñānasyālaṃbanaṃ bhavati. kāmāvacarasya paṃcaprakārasya saṃskṛtālaṃbanasya tasya saṃskṛtatvāt. evaṃ rūpāvacarasya. ārūpyāvacarasya tu dviprakārasya mārgadarśanabhāvanāheyasya. anāsravasya ca. idaṃ trayodaśavidhaṃ saumanasyendriyālaṃbanavijñānaṃ. tatra yathāsaṃbhavaṃ kāmāvacararūpāvacarāḥ paṃcanikāyāḥ saṃskṛtālaṃbanāḥ. ārūpyāvacarau dvau nikāyau. sarvatragāś cānuśayāḥ anuśerata iti vijñātavyaṃ. saumanasyendriyālaṃbanālaṃbane vijñāne katy anuśayā anuśerate. tat punaḥ saumanasyendriyālaṃbanaṃ [Tib. 145a] trayodaśavijñānaṃ katamasya vijñānasyālaṃbanaṃ. tasyaiva trayodaśavidhasya. ārūpyāvacarasya ca bhūyo dviprakārasya duḥkhasamudayadarśanaprahātavyasya. idaṃ paṃcadaśavidhaṃ saumanasyendriyālaṃbanaṃ vijñānaṃ. tatrārūpyāvacarau dvau duḥkhasamudayadarśanaheyau vardhayitvā. kāmāvacararūpāvacarāḥ saṃskṛtālaṃbanāḥ. ārūpyāvacarāś catvāro nikāyāḥ anyatra nirodhadarśanaheyāt. anuśayā anuśerata iti vijñātavyaṃ. anayā diśā anyad api gaṃtavyam iti.

(V.32) dvidhā sānuśayaṃ kliṣṭam

iti. anuśayānair ananuśayānaiś cānuśayaiḥ sānuśayaṃ kliṣṭam ity arthaḥ. tatsahitatvāt sadāvasthitatvāt. akliṣṭaṃ cittam anuśayānair eva sānuśayaṃ vivecayituṃ śakyatvāt. tathā hi vakṣyati

prahātavyaḥ kleśa ālaṃbanātmata

iti.

(V.33) sarvasya sarvānaṃtaram utpattisaṃbhavān nāsty eṣām utpattau sārvajanyaḥ kramaniyamaḥ. duḥkhataḥ skandhān apohyeti. nedaṃ duḥkham ity ātmato 'bhiniveśāt. rūpam ātmety evaṃdṛṣṭikasya vedanādyātmagrāhadṛṣṭiḥ (Abhidh-k-vy 485) pratyanīkā.

(V.34) aprahīṇo bhavaty aparijñāta iti. aprahīṇas tatprāptyanucchedāt. aparijñātas tatpratipakṣasya cānutpatteḥ. kāmarāgaparyavasthānīyā iti. paryavatiṣṭhate ebhir iti paryavasthānīyāḥ snānīyavat. kāmarāgasya paryavasthānīyā anukūlā iti. kāmarāga eva vā paryavasthānaṃ [Tib. 146a] kāmarāgaparyavasthānaṃ. tasmai hitāḥ kāmarāgaparyavasthānīyāḥ. te punā rūpādayo viṣayāḥ ābhāsagatā bhavaṃtīti. viṣayarūpatām āpannā bhavaṃtīty arthaḥ. tatra cāyoniśomanaskāra iti. tatra cābhāsagateṣu viṣayeṣu viparītaḥ samanaṃtarapratyaya ity arthaḥ. hetuviṣayaprayogabalānīti. hetubalaṃ kāmarāgotpattaye kāmarāgānuśayo 'prahīṇo bhavaty aparijñātaḥ. kāmarāgaparyavasthānīyā viṣayabalaṃ. tatra cāyoniśomanaskāraḥ prayogabalaṃ. evam anyo 'pi kleśa utpadyata iti. pratighānuśayo 'prahīṇo bhavaty aparijñātaḥ. pratighaparyavasthānīyā dharmā ābhāsagatā bhavaṃti. tatra cāyoniśomanaskāra ity eṣa nayaḥ.

(V.35-38) catvāro yogā eta eveti. kāmayogo bhavayogo dṛṣṭiyogo 'vidyāyogaś ceti.

vinā moheneti.

avidyāsravasya pṛthaguktatvāt. saha paryavasthānair āhrīkyādibhir vakṣyamāṇaiḥ ekacatvāriṃśad dravyāṇi. ekatriṃśad anuśayā iti. dvādaśa dṛṣṭayaḥ. duḥkhadarśanaprahātvyā paṃca. samudayadarśanaprahātavye dve. nirodhadarśanaprahātavye dve eva. [Tib. 146b] tisro mārgadarśanaprahātavyāḥ. catasro vicikitsāḥ. paṃca rāgāḥ. evaṃ pratighā mānāś ca. daśa paryavasthānānīty evam ekacatvāriṃśat.

anuśayā eveti.

evakāraḥ paryavasthānanirāsārthaḥ. ṣaḍviṃśatir anuśayā iti. dvādaśa dṛṣṭayaś catasro vicikitsāḥ paṃca rāgāḥ paṃca mānā iti. nanu ca tatrāpy asti paryavasthānadvayam iti. tatra rūpārūpyadhātvoḥ.

styānauddhatyamadā dhātutraya

iti vacanāt. kasmād iha tasyāgrahaṇam iti. tasya paryavasthānadvayasya. asvātaṃtryād iti. katham asvātaṃtryaṃ. rāgādisaṃprayogitvād īrṣyādivad avidyāmātrāsaṃprayogitvāc ca. etad dhi dvayaṃ rāgādibhiḥ saṃprayujyate. na tathā īrṣyāmātsaryakaukṛtyakrodhamrakṣāḥ. svataṃtrāḥ. avidyāmātreṇa saṃprayogād iti. te hy ubhaye 'pīti. rūpārūpyāvacarā apīty arthaḥ. aṃtarmukhapravṛttā iti. na viṣayapradhānā ity arthaḥ. yenaiva ca kāraṇena bhavarāga ukta iti.

Abhidh-k-vy 486

antarmukhatvāt tanmokṣasaṃjñāvyāvṛttaye kṛta

iti. anena ca bhavāsrava iti. avidyāsrava iti siddham iti. avidyā pūrvoktābhyām āsravābhyāṃ bahiṣkṛtā. tasmāt sā traidhātuky api avidyāsrava iti siddham etat. paṃcadaśadravyāṇīti. triṣv api dhātuṣv avidyāyāḥ pratyekaṃ paṃcaprakāratvāt. sarveṣāṃ teṣām iti. kāmāsravādīnāṃ saṃsārasya ca. ukto hy avidyā hetusaṃrāgāyetyādi.

yāḥ kāścana durgatayaḥ asmin loke parata ca avidyāmūlikāḥ sarvā icchālobhasamutthitā

iti ca.

tathaughayogā

iti. āsravā [Tib. 147a] evaughā yogāś ca bhavaṃti. kevalaṃ

dṛṣṭayaḥ pṛthag avasthāpyante.

katham iti vivriyate. kāmāsrava eva kāmaughaḥ kāmayogaś ca. evaṃ bhavāsrava eva bhavaugho bhavayogaś ca. avidyaughayogas tu pūrvavad evāvagaṃtavyaḥ. dṛṣṭiyoga iha caturtha uktaḥ. tenāha anyatra dṛṣṭibhya iti. tāḥ kileti. kilaśabdaḥ paramatadyotakaḥ. vineyajanavaśāt tu dṛṣṭiyogaḥ pṛthag ukta ity abhiprāyo yujyate. āsraveṣu dṛṣṭayaḥ kimarthaṃ na pṛthag sthāpitā ity āha.

nāsraveṣv asahāyānām

ityādi. asahāyānāṃ dṛṣṭīnām āsyānukūlatā avasthānānukūlatā calatvāt paṭutvāc ca na bhavati. nāsanānukūlatety arthaḥ. āseti rūpe prāpte āpiśaleṣṭyā āsyeti rūpaṃ bhavati. tad idam uktaṃ bhavati. yasmād etā dṛṣṭayo 'sahāyā nāsanānukūlāḥ sasahāyās tv āsanānukūlā bhavaṃti. tasmāt sasahāyā evaitā āsraveṣūktāḥ. miśrīkṛtyoktā ity arthaḥ. kimartham ity āha. āsayaṃtīty āsravāṇāṃ nirvacanaṃ paścād vakṣyatīty ata āsanārtham āsraveṣu bhavitavyam ity abhiprāyaḥ. tad evaṃ kāmaugha ekānnatriṃśad dravyāṇīti. dvādaśadṛṣṭyapanayanān nāsravavad ekacatvāriṃśad dravyāṇi bhavaṃti. kiṃ tarhy ekānnatriṃśad dravyāṇi bhavaṃti. katham ity āha. rāgapratighamānā iti sarvaṃ. bhavaugho [Tib. 147b] 'ṣṭāviṃśatir dravyāṇīti. bhavāsravo dvāpaṃcāśad dravyāṇy uktāni. tataś caturviṃśatir dṛṣṭīr apanīyāṣṭāviṃśatir dravyāṇi. rāgamānā viṃśatir iti dvidhātukā rāgā daśa bhavaṃti. mānā api daśeti viṃśatiḥ. dṛṣṭyoghaḥ (Abhidh-k-vy 487) ṣaṭtriṃśad dravyāṇīti. triṣu dhātuṣu tridvādaśa dṛṣṭaya iti. avidyaughaḥ paṃcadaśa dravyāṇi. pūrvavat. oghavad yogā iti. kāmayoga ekānnatriṃśad dravyāṇi. rāgapratighamānāḥ paṃcadaśa vicikitsāś catasraḥ daśa paryavasthānānīti. bhavayogo 'ṣṭāviṃśatir dravyāṇi. rāgamānā viṃśatiḥ vicikitsā aṣṭau dṛṣṭiyogaḥ ṣaṭtriṃśad dravyāṇi. avidyāyogaḥ paṃcadaśa dravyāṇi.

yathoktā eva sāvidyā

iti vistaraḥ. ke yathoktāḥ. yogā ity adhikṛtaṃ tasmād vivriyate. kāmayoga eva sahāvidyayā kāmopādānam iti. avidyā kāmopādānātmavādopādānayor yathāsvam aṃtarbhāvyate.

dvidhādṛṣṭeḥ

pṛthakkaraṇāc catuṣṭvaṃ. kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānam ātmavādopādānam iti. dṛṣṭiyogāc chīlavrataṃ niṣkṛṣyeti. ṣaṭtriṃśaddravyakād dṛṣṭiyogāt dhātubhedena ṣacchīlavrataparāmarśān niṣkṛṣya. dṛṣṭyupādānaṃ triṃśad dravyāṇi. śīlavratopādānaṃ ṣaḍ dravyāṇi kāmadhātau dve evaṃ rūpadhātāv [Tib. 148a] ārūpyadhātau ceti. mārgapratidvaṃdvād iti. sāṃkhyayogajñānādibhir mokṣaprāptidarśanān mārgapratidvaṃdvabhūtaṃ śīlavratopādānaṃ. ubhagapakṣavipralaṃbhanāc ceti vistaraḥ. gṛhipravrajitapakṣavipralaṃbhanāc cety arthaḥ. anaśanādibhir iti. ādiśabdena jalāgniprapatanamaunavīrādānādir gṛhyate. anaśanādīni śīlavratasaṃgṛhītānīṣṭaviṣayaparivarjanaṃ ca. iṣṭaviṣayaparivarjaneneti. rasaparityāgabhūmiśayyāmalapaṃkadhāraṇanagnacaryākeśolluṃcanādinā śuddhipratyāgamanāt.

avidyā tu grāhikā neti miśriteti.

na kevalāvidyā bhavam upādadāti. kasmād ity āha. asaṃprakhyānalakṣaṇatayā apaṭutvād iti. miśritā tv anyakleśasaṃparkavaśād upādadātīty abhiprāyaḥ. etaḥ kileti. kilaśabdaḥ paramatadyotakaḥ. tena svamatam ucyate. sūtre tu bhagavatoktam iti vistareṇa. evaṃ yāvad dṛṣṭiyoga iti. kathaṃ. dṛṣṭiyogaḥ katamaḥ. vistareṇa yāvad yo 'sya bhavati dṛṣṭiṣu dṛṣṭirāgo dṛṣṭicchando dṛṣṭisneha iti pūrvavat. chandarāgaś copādānam uktaṃ sūtrāṃtareṣu. katham. upādānaṃ katamat. yo 'tra chandarāga iti. etad ācāryamataṃ. tad uktaṃ bhavati rāga evātra yogaḥ. [Tib. 148b] upādānaṃ vā. nānye kleśā iti. tenocyate kāmādiṣu yaś chandarāga iti.

(V.39) aṇava

iti vistareṇa. aṇavaḥ śerate ity anuśayāḥ. nairuktena vidhināsya siddhiḥ.

Abhidh-k-vy 488

sūkṣmapracāratvād iti. sūkṣmapravṛttitvād ity arthaḥ. kathaṃ punaḥ sūkṣmā pravṛttiḥ. arūpiṇāṃ durvijñānatayā. ālaṃbanataś chidrānveṣiśatruvat dṛṣṭiviṣavac ca. saṃprayogato 'yoguḍodakasaṃtāpavat sparśaviṣavac ca. ubhayato dhātryaḥ kumārakam anuśerate. evam ete 'py ālaṃbanāt saṃprayuktebhyo vā svām saṃtatiṃ vardhayaṃtaḥ prāptibhir upaciṃvaṃti. anubadhnaṃtīti. anukrānteś cāturthakajvaravan mūṣikāviṣavac cety anye. aprayogeṇa anābhogena. pratinivārayato 'pi niṣedhayato 'pi pudgalasya punaḥpunaḥ saṃmukhībhāvād anubadhnaṃty ato 'nuśayā iti. āsayaṃti saṃsāra ity āsravā iti. nairukto vidhiḥ. āsanārtho vā. āsravaṃti bhavāgrād yāvad avīcim iti. ṣaḍbhir āyatanavraṇaiś cakṣurādibhir āyatanair vraṇabhūtair āsravaṃti kṣaraṃti. bhavāgrād yāvad avīciṃ gacchaṃti. bhavāgrāvītarāgasyāpy āvīcikakleśasamudācārāt tadutpannasya vā tatrotpattisaṃbhavāt. ka āsravaṃti. anuśayāḥ. āsravaṃtīty āsravā ity acpratyayaḥ. haraṃtīty oghāḥ. śleśayantīti yogāḥ. upagṛhṇaṃtīty upādānānīty arthapradarśanam. etad uktaṃ vaibhāṣikaiḥ. vahana etad rūpam oghā iti. vahaṃti haraṃti gatyaṃtaraṃ viṣayāṃtaraṃ veti oghāḥ. yojayaṃti śleṣayaṃti gatyantare viṣayāṃtare veti yogāḥ. upādadaty upagṛhṇaṃti punarbhave kāmādiṣu vā vijñānasaṃtatiṃ ity upādānānīti. evaṃ tu sādhīyaḥ syād iti. evaṃ tu sādhutaraṃ syād ity ācāryaḥ. [Tib. 149a] katham ity āha. āsravati gacchaty ebhir anuśayaiḥ saṃtatir vijñānasaṃtatir viṣayeṣv ity āsravāḥ. karaṇasādhanaṃ. mahatābhisaṃskāreṇa kuśalair dharmaiś cittasaṃtānaḥ pratisroto nīyate viṣayebhyo nivāryate. teṣām eva saṃskārāṇāṃ pratipraśrabdhyeti. teṣām eva prayatnānāṃ vyuparameṇety arthaḥ. adhimātravegatvād oghā iti. oghasādharmyaṃ darśayati. ogha ivaughā iti kṛtvā. tadanuvidhānād iti. rāgādyanuvidhānāt. nādhimātrasamudācāriṇo hi yogā iti. oghayogānāṃ nānākaraṇaṃ darśayati. ye hi nādhimātrasamudācāriṇaḥ. te yogāḥ. ye tv adhimātrasamudācāriṇa eva. ta oghā iti. kathaṃ ca te yogā ity āha. vividhaduḥkhayojanāj jātyādibhir vividhair duḥkhair yojanād ity arthaḥ. abhīkṣṇānuṣaṃgato vā. yasmād vā saṃtatāv abhīkṣṇaṃ yujyaṃte. tasmād yogā iti. kāmādyupādānād iti. yaiḥ kāmādayaḥ upādīyaṃte. tāni kāmādyupādānāni chandarāgātmakāni.

Abhidh-k-vy 489

(V.40ab) ta evānuśayāḥ punar yāvat paryavasthānabhedena paṃcadhā bhittvoktā iti. ta evānuśayā āsravādibhedena caturdhoktāḥ. saṃyojanabaṃdhanānuśayopakleśaparyavasthānabhedena [Tib. 149b] punaḥ paṃcadhā bhittvoktāḥ sūtre 'bhidharme ca. nanu cānuśayavyatiriktāny āhrīkyādīni paryavasthānāni nirdiśyaṃte. katham idam ucyate. anuśayā eva paryavasthānānīti. satyaṃ bhavaṃti tadvyatiriktāni. avyatiriktāny api tv iṣyante. tathā hi vakṣyati. kleśo 'pi hi haryavasthānaṃ. kāmarāgaparyavasthānapratyayaṃ duḥkhaṃ pratisaṃvedayata iti sūtre vacanād iti.

(V.40cd-42) evam anyāny api yathāsaṃbhavaṃ yojyānīti. pratigherṣyāmātsaryasaṃyojanāni kāmāvacarāṇi. mānāvidyādṛṣṭiparāmarśavicikitsāsaṃyojanāni traidhātukāni. dṛṣṭisaṃyojanaṃ tisro dṛṣṭaya iti. satkāyāṃtagrāhamithyādṛṣṭayaḥ. parāmarśasaṃyojanaṃ dve dṛṣṭī iti. dṛṣṭiśīlavrataśīlavrataparāmarśau. ata evocyata iti. yata eva tisro dṛṣṭayo dṛṣṭisaṃyojanaṃ dve dṛṣṭī parāmarśasaṃyojanam. ata evocyate. syād dṛṣṭisaṃprayukteṣv iti vistareṇa praśnaḥ. dṛṣṭisaṃprayukteṣv iti. parāmarśadṛṣṭisaṃprayukteṣu vedanādiṣu. anunayasaṃyojanena saṃyukto rāgeṇa. na dṛṣṭisaṃyojanena satkāyadṛṣṭyādilakṣaṇena. na ca tatra dṛṣṭyanuśayo nānuśayīteti. na ca tatra dṛṣṭisaṃprayukteṣu dharmeṣu dṛṣṭyanuśayo nānuśayīta. [Tib. 150a] kiṃ tarhi. anuśayīta. dviḥ pratiṣedhaḥ prakṛtiṃ gamayati. āha syād iti vistareṇa praśnavisarjanaṃ. samudayajñāna utpanna iti viśeṣaṇaṃ sarvatragadṛṣṭisaṃyojanaprahāṇasaṃdarśānarthaṃ. nirodhajñāne 'nutpanna iti. parāmarśadṛṣṭidvayāprahāṇena tatsaṃprayogasattāpradarśanārthaṃ. nirodhamārgadarśanaprahātavyeṣu yāvaddharmeṣv iti. vedanādiṣu. teṣu hy anunayasaṃyojanena nirodhadarśanaheyena mārgadarśanaheyena vā saṃyuktaḥ. kīdṛśena. tadālaṃbanena. yasmād asāv etān nirodhadarśanamārgaprahātavyān dṛṣṭiparāmarśaśīlavrataparāmarśasaṃprayuktān vedanādidharmān ālaṃbya rāga utpadyate. tasmād ālaṃbanatas tena saṃyuktaḥ. dṛṣṭisaṃyojanenāsaṃyuktaḥ. kasmād ity āha. sarvatragasya duḥkhasamudayadarśanaheyasvabhāvasya samudayajñānotpatteḥ prahīṇatvāt. asarvatragasya ca tadālaṃbanasaṃprayogiṇo dṛṣṭisaṃyojanasyābhāvād iti. yady api hy asarvatragaṃ mithyādṛṣṭisvabhāvaṃ nirodhamārgadarśanaprahātavyaṃ dṛṣṭisaṃyojanam asti. na tu tat parāmarśadṛṣṭisaṃprayuktavedanādidharmālaṃbanam. anāsravālaṃbanatvāt. tasmān nālambanato [Tib. 150b] dṛṣṭisaṃyojanena saṃyuktaḥ. na cāpi tat tair vedanādibhiḥ saṃprayogi. tatpṛthakkalāpatvāt. (Abhidh-k-vy 490) tasmāt saṃprayogato 'pi na tena saṃyuktaḥ. dṛṣṭyanuśayaś ca teṣv anuśete. kīdṛśas sa ity āha. te eva parāmarśadṛṣṭī saṃprayogata iti. dṛṣṭiparāmarśaḥ śīlavrataparāmarśo vā teṣu vedanādiṣu dharmeṣu saṃprayogato 'nuśete. svakalāpasaṃbhūtatvāt. na ca tatra dṛṣṭisaṃyojanam anuśete. tayor dṛṣṭisaṃyojanam ity asaṃjñitavān na dṛṣṭyanuśayagrahaṇe paṃcadṛṣṭigrahaṇam bhavati. dṛṣṭisaṃyojanagrahaṇe tu satkāyāṃtagrāhamithyādṛṣṭīnām eva grahaṇaṃ. na parāmarśadṛṣṭyor ity avagaṃtavyaṃ.

dṛṣṭisaṃyojanāṃtaram

iti. parāmarśadṛṣṭī. aṣṭādaśa dravyāṇi tisro dṛṣṭayo bhavaṃtīti vākyaśeṣaḥ. aṣṭādaśasaṃkhyeyadravyāḥ satkāyāṃtagrāhamithyādṛṣṭaya iti vākyārthaḥ. aṣṭādaśaiva dravyāṇīti prakṛtaṃ. dve parāmarśadṛṣṭī bhavaṃti. kathaṃ. kāmadhātau satkāyāṃtagrāhadṛṣṭī dve. te ca duḥkhadarśanaprahātavye eveṣṭe. mithyādṛṣṭiś catuḥprakārāḥ. duḥkhadarśanaprahātavyā yāvan mārgadarśanaprahātavyā. ity evaṃ kāmadhātau ṣaḍ bhavaṃti. yathā kāmadhātau ṣaḍ evaṃ rūpadhātāv ārūpyadhātau [Tib. 151a] cety aṣṭādaśa bhavaṃti. aṣṭādaśaiva dve parāmarśadṛṣṭī. kathaṃ. kāmadhātau dṛṣṭiparāmarśo duḥkhadarśanaprahātavyo yāvan mārgadarśanaprahātavya iti catuḥprakārāḥ. śīavrataparāmarśo 'pi duḥkhadarśanaprahātavyaḥ. mārgadarśanaprahātavyaś ceti dviprakāraḥ. ity evaṃ kāmadhātau ṣaḍ bhavaṃti. yathā kāmadhātāv evaṃ rūpadhātāv ārūpyadhātau ca. ity evam aṣṭādaśaiva dravyāṇi bhavaṃti. na śeṣā iti dṛṣṭayaḥ. grāhyagrāhakabhedād iti. dṛṣṭisaṃyojanaṃ grāhyaṃ. parāmarśasaṃyojanaṃ grāhakam iti. yata iti. yataḥ kāraṇāt. ekāṃtākuśalatvasvātaṃtryalakṣaṇāt.

eṣūktam

iti. eṣv āhrīkyādiṣu paryavasthāneṣu niṣkṛṣyobhayam

īrṣyāmātsaryam

uktaṃ. na hy anyat paryavasthānam evaṃjātīyakam iti. anāhrīkyānapatrāpyam apy ekāṃtākuśalaṃ. na tu svataṃtraṃ rāgādikleśasaṃprayogāt. kaukṛtyam api svataṃtram avidyāmātrasaṃprayogāt. na tv ekāṃtākuśalaṃ. tad dhi kuśalam api. styānauddhatyamiddhāny apy asvataṃtrāṇi rāgādisaṃprayogāt. [Tib. 151b] na tv ekāṃtākuśalāni. kuśalavyākṛtāny api hi tāni bhavaṃti. yatraitad ubhayam iti. yatraikāṃtākuśalatvaṃ ca svātaṃtryaṃ cety etad ubhayaṃ syāt. tad evaṃjātīyakam anyat paryavasthānaṃ nāstīty abhisaṃbandhaḥ. (Abhidh-k-vy 491) yasya punar daśeti. yasya vaibhāṣikasya daśa paryavasthānāni. tasya krodhamrakṣāv apy ubhayaprakārāv ekāṃtākuśalau svataṃtrau ceti. tasmān na bhavaty ayaṃ parihāra iti. kas tarhi parihāras tasya iti. atrācāryasaṃghabhadra āha. abhīkṣṇasamudācāritvād īrṣyāmātsaryayoḥ pṛthaksaṃyojanam iti. ata eva ca ṣaṭtriṃśatsaṃyojanatve 'pi kāmadhātūpapannānāṃ īrṣyāmātsaryasaṃyojanāḥ kauśika devamanuṣyā ity uktam. ādhikyena hi sugatāv etat kleśadvayaṃ bandhanam iti. atha vā.

alpeśākhyālpabhogakāraṇatvāt sarvasūcanāt dvipakṣasaṃkleśatvāc ca. mātsaryerṣye pṛthak kṛte.

yad ayaṃ sugatāv apy upapannaḥ pragāḍhaṃ paribhavam udvahati. tatrerṣyāmātsarye kāraṇaṃ. tathā hy

alpeśākhyo 'lpabhogaś ca bandhanāv apy ubhayān mata

iti. dvividhāś copakleśāḥ saṃtāpasahagatāḥ. āmodasahagatāś ca. ta ābhyāṃ sarve sūcitā bhavaṃti. gṛhipakṣaś cābhyāṃ bhogādhiṣṭhānābhyām atīva kliśyate. pravrajitapakṣo 'pi dharmādhiṣṭhānābhyāṃ. devāsurapakṣau vā bhinnodarahetor atyarthaṃ kliśyataḥ. ata evoktaṃ bhagavatā. īrṣyāmātsaryasaṃyojanāḥ kauśika devamanuṣyā iti. [Tib. 152a] tasmād daśabhyaḥ paryavasthānebhya etad eva dvayaṃ saṃyojanam iti.

(V.43-44) avaro hi bhāgaḥ kāmadhātur iti. traidhātukasamudāyāpekṣayā kāmadhātur avaro nihīno dhātur ekāṃtasamāhitatvāt. akuśaladharmāpāyagatiduḥkhadaurmanasyasadbhāvāt. ghanakleśatvāc ca.

dvābhyāṃ kāmānatikrama

iti. tadaprahāṇe kāmadhātvanatikramāt. dauvārikānucarasādharmyād iti. dauvārikasadharmaṇau kāmachandavyāpādau. tau hi kāmadhātubandhanāgārān niḥkramaṇaṃ na dattaḥ. dauvārikavat. anucarasadharmāṇaḥ satkāyadṛṣṭyādayaḥ. yathā hi dauvārikapramāde bandhanāgārāt puruṣo niṣkrāṃto 'pi dauvārikānucarair nivartyate. tathehāpy amībhir iti. tribhiḥ. sattvāvaratām iti. pṛthagjanatvalakṣaṇāṃ sattvāvaratāṃ satkāyadṛṣṭiśīlavrataparāmarśavicikitsāsaṃyojanair nātikrāmati. dvābhyāṃ kāmachandavyāpādābhyāṃ. dhātvavaratāṃ kāmadhātusvabhāvāṃ nātikrāmati. nātivartate. āryebhyo hy avarāḥ pṛthagjanāḥ. dhātuṣu ca kāmadhātur avaraḥ. tasmād eva tāny avarabhāgīyāni (Abhidh-k-vy 492) apare yogācārāḥ.

paryādāya trisaṃyojanaprahāṇād iti. niravaśeṣataḥ satkāyadṛṣṭiśīlavrataparāmarśavicikitsāsamyojanaprahāṇād ity arthaḥ. ṣaṭ kleśāḥ [Tib. 152b] prahīṇā iti. paṃca dṛṣṭayo vicikitsā ca. na tu rāgādaya uktāḥ savaśeṣatvāt. tisro dṛṣṭīr apahāyeti. aṃtagrāhamithyādṛṣṭidṛṣṭiparāmarśadṛṣṭīḥ. trayam evāheti. satkāyadṛṣṭiśīlavrataparāmarśavicikitsātrayam evāha. ka āha. bhagavān. tathā hi sūtre paṭhyate. kiyatā bhadaṃta srotaāpanno bhavati. yataś ca mahānāmann āryaśrāvakaḥ idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti. ayaṃ duḥkhasamudayaḥ. ayaṃ duḥkhanirodhaḥ. iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti yathabhūtaṃ prajānāti. trīṇi cāsya saṃyojanāni prahīṇāni bhavaṃti parijñātāni. tadyathā satkāyadṛṣṭiḥ śīlavrataparāmarśo vivcikitsā ca. sa eṣāṃ trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpanno bhavaty avinipātadharmā saṃbodhiparāyaṇaḥ saptakṛdbhavaparamaḥ saptakṛtvo devāṃś ca manuṣyāṃś ca saṃsṛtya saṃdhāvya duḥkhasyāṃtaṃ kariṣyatīti. sarvam etad vaktavyaṃ syāt. bhaved ity arthaḥ. triprakārāḥ kila kleśā iti. darśanaheyā ihādhikṛtāḥ. ekaprakārāḥ satkāyāṃtagrāhadṛṣṭayaḥ duḥkhadarśanamātrapraheyatvāt. dviprakārāḥ śīlavrataparāmarśāḥ. catuṣprakārāḥ vicikitsāmithyādṛṣṭiparāmarśāḥ. tatra satkāyadṛṣṭir mukham ekaprakārāṇāṃ. ataḥ satkāyadṛṣṭigrahaṇād antagrāhadṛṣṭir [Tib. 153a] api gṛhītā bhavati. vicikitsā mukhaṃ catuḥprakārāṇāṃ. atas tadgrahaṇān mithyādṛṣṭiparāmarśānāṃ grahaṇaṃ bhavati. śīlavrataparāmarśas tu sākṣād eva gṛhītaḥ. ye tu rāgādayo darśanaheyāḥ. te 'pi tadālaṃbanatvāt gṛhītā eveti śakyate vaktum iti. aṃtagrāhadṛṣṭiḥ satkāyadṛṣṭipravartiteti. ātmanaḥ śāśvatocchedānugrahaṇāt. dṛṣṭiparāmarśaḥ śīlavrataparāmarśapravartita iti. yena śuddhiṃ pratyeti. tasyāgrato grahaṇāt. mithyādṛṣṭir vicikitsāpravartiteti. saṃśayitasya mithyāśravaṇacintanān mithyāniścayotpatteḥ. ato mūlagrahaṇān mūlasaṃbhūtagrahaṇasiddhir ity aṃtagrāhadṛṣṭyādayo 'py uktarūpā veditavyāḥ.

apare punar āhur ity ayam evācāryaḥ. mārgavibhramaḥ katham ity āha. anyamārgasaṃśrayaṇād iti.

(V.45) avarabhāgīyasaṃyojanavacanād anyabhāgīyam apy astīty arthād uktaṃ bhavati. ata idam ucyate.

paṃcadhaivordhvabhāgīyam

iti. saṃyojanaprasaṃgaḥ.

(V.46) saṃyojanādibhedena punas te paṃcadhoditā

Abhidh-k-vy 493

ity anena saṃbaṃdhena saṃyojananirdeśānaṃtaraṃ baṃdhananirdeśāvasaro 'paraparyāyaḥ. rāgo bandhanaṃ sarva iti. sarva iti prakārato dhātutaś ca. sarvadveṣaḥ. kiṃ sarvaḥ. prakārata eva [Tib. 153b] mohaḥ sarvaḥ prakārato dhātutaś ca. ālaṃbanasaṃprayogābhyām iti. svaparasāṃtānikyāṃ sukhāyāṃ vedanāyāṃ yathāyogaṃ rāgo 'nuśete. duḥkhāyāṃ vedanāyāṃ dveṣaḥ ālaṃbanasaṃprayogābhyām ity eva. aduḥkhāsukhāyāṃ mohaḥ tābhyām ity eva. nanu ca rāgadveṣāv apy aduḥkhāsukhāyāṃ yathāyogaṃ tathaivānuśayāte. kasmān moha evocyata iti āha. na tathā rāgadveṣāv iti. rāgadveṣāv apy anuśayāte. na tu tathā yathā mohaḥ. moho hy apaṭutvād apaṭvyām aduḥkhāsukhāyāṃ vedanāyām anukūlatvāt sutarām anuśeta iti. svāsāṃtānikālaṃbanato vā niyama iti. svāsāṃtānikasukhādyanubhūtisāmarthyāt tathā niyamaḥ. svasaṃtānavedanāyāṃ hi sukhāyāṃ rāgo duḥkhāyāṃ dveṣo 'duḥkhāsukhāyāṃ mohaḥ saṃprayogata iti.

apare tu vyācakṣate. na tathā rāgadveṣāv iti. sukhāyāṃ yathā rāgo 'nuśete na tathā dveṣaḥ. kiṃ punaḥ sukhāyām api dveṣo 'nuśete. anuśete śatrusukhe ālaṃbanataḥ. yathā ca duḥkhāyāṃ dveśo 'nuśete [Tib. 154a] na tathā rāgaḥ. kiṃ punar duḥkhāyām api rāgo 'nuśete. anuśete śatruduḥkhe ālaṃbanataḥ. svāsāṃtānikālaṃbanato vā niyama iti. atha vā svāsāṃtānike sukhe ālaṃbanataḥ saṃprayogato vā rāgo 'nuśete. na parasāṃtānike śatrusukhe. evaṃ duḥkhe svāsāṃtānike dveśo 'nuśete ālaṃbanataḥ saṃprayogato vā. na pārasāṃtānike śatruduḥkhe. ity evaṃ svāsāṃtānikālaṃbanato niyamaḥ. sukhāyāṃ vedanāyāṃ rāgo 'nuśeto. ālaṃbanasaṃprayogābhyāṃ duḥkhāyāṃ dveṣa iti.

(V.46) cittopakleśanād iti. cittakliṣṭakaraṇāt.

ye 'py anye caitasā

iti. kleśebhyo 'nya ity arthaḥ. ta upakleśā eveti. kleśasamīparūpāḥ. kleśo vā samīpavarty eṣām iti. kleśapravṛttyanuvṛtter aparipūrṇakleśalakṣaṇatvāc copakleśāḥ. upakleśāś caitasā eva te na cittaviprayuktāḥ. ye kṣudravastuke paṭhitā iti. kṣudravastuke pravacanabhāge ye paṭhitāḥ. na tu cetanādaya evety abhiprāyaḥ. tadyathā aratir [Tib. 154b] vijṛṃbhikā cetaso līnatvaṃ tandrī bhakṣe 'samatā nānātvasaṃjñā amanasikāraḥ kāyadauṣṭhulyaṃ śṛṃgī bhittirīkā anārdavatā anārdavatā asvabhāvānuvartitā kāmavitarko vyāpādavitarko vihiṃsāvitarko jñātivitarko janapadavitarko 'maravitarko 'vamanyanāpratisaṃyukto vitarkaḥ kulodayatāpratisaṃyukto vitarkaḥ śokaḥ duḥkhaṃ daurmanasyam (Abhidh-k-vy 494) upāyāsa iti. [tandrīti jaḍatā.]

(V.47-49ab) tatrāhrīkyānapatrāpye vyākhyāte iti.

ahrīr agurutāvadye bhayādarśitvam atrapeti.

dharmāmiṣeti vistaraḥ. dharmasyāmiṣasya kauśalasya ca pradāne virodhī cittasyāgraho mātsaryaṃ. mā mattaḥ saratv ity ākāro matsaraḥ. matsara eva mātsaryaṃ. matsariṇo vā bhāvo mātsaryaṃ. kaukṛtyaṃ styānaṃ ca vyākhyāte iti. kukṛtabhāvaḥ kaukṛtyaṃ. iha tu tadālaṃbano dharmaḥ kaukṛtyaṃ. kāyacittākarmaṇyatā styānam iti. cittābhisaṃkṣepo middham ity etāvaty ucyamāne samāpattāv api prasaṃga ity ato viśeṣyate. kāyasaṃdhāraṇāsamartha iti. tat tu kliṣṭam eva paryavasthānaṃ. kaukṛtyaṃ ceti. yat kliṣṭaṃ middhaṃ. tat paryavasthānaṃ. yat tu kuśalam avyākṛtaṃ vā na tat [Tib. 155a] paryavasthānaṃ. trividhaṃ hi middham iṣyate. kaukṛtyaṃ ca. yat kliṣṭaṃ. tat paryavasthānaṃ. na kuśalaṃ. kuśalākusalaṃ hi tad iṣyate. vyāpādavihiṃsāvarjitaḥ sattvāsattvayor āghātaḥ krodha iti. sattvaviṣaye āghātaviśeṣo vyāpādaḥ. amī bhavaṃtaḥ sattvā hanyaṃtāṃ vā badhyaṃtāṃ vā śīryaṃtāṃ vā anayena vyasanam āpadyaṃtām ity ākārapravṛtto vyāpādaḥ. sattvākarṣaṇasaṃtrāsanatarjanādikarmapravṛttā vihiṃsā. tābhyām anyaḥ sattvāsattvayor āghātaḥ krodhaḥ. tadyathā śikṣākāmasya bhikṣoś cittaprakopaḥ. kaṃṭakādiṣu ca prakopa iti. yathākramaṃ jñātājñātānām iti. rājādibhir jñātānāṃ mrakṣavatāṃ pudgalānāṃ mrakṣas tṛṣṇāniṣyandaḥ. mā me lābhasatkāro na bhavaiṣyatīti. ajñātānām avidyāniṣyandaḥ karmasvakatām aśraddadhānaḥ tad avadyaṃ pracchādayati. na parasyāṃtike viśuddhyarthaṃ deśayatīty evam ubhayaniṣyando mrakṣa ity eke. katham anapatrāpyam avidyāniṣyandaḥ. yasmād

avadye bhayādarśitvam atrapeti. [Tib. 155b] kaukṛtyaṃ vicikitsājam

iti. yat kliṣṭaṃ. tad eva paryavasthānādhikārāt.

(V.49cd, 50) kleśamalā

iti. yathā śarīrān malā jāyaṃte evam ime māyādayo malā iva kleśebhya utpadyaṃte. kṣipati prerati. madaḥ pūrvoktaḥ

madaḥ svadharme raktasya paryādānaṃ tu cetasa

iti.

Abhidh-k-vy 495

(V.51) yaś ca yaddarśanaheyasaṃprayukta iti. yasya satyasya darśanaṃ yaddarśanaṃ. yaddarśanena heyo yaddarśanaheyaḥ. tena saṃprayukto yaddarśanaheyasaṃprayuktaḥ. sa taddarśanaheyaḥ. sa tasya satyasya darśanena heyaḥ. kaḥ. āhrīkyādiḥ. tadanye bhāvanāheyā eva.

tebhyo 'nya

iti. āhrīkyādibhyo 'nye īrṣyādayo bhāvanāheyā eva. na darśanaheyāḥ.

svataṃtrāś caite.

na rāgādiparataṃtrā ity arthaḥ.

(V.52) styānauddhatyamiddhāny akuśalāvyākṛtānīti. paryavasthānādhikārān middhaṃ kuśalam apīti nocyate.

pareṇāvyākṛtās tata

iti. yathāsaṃbhavam iti. kāmadhātoḥ pareṇa yāvaṃtaḥ saṃbhavaṃti. te punar māyāśāṭhyādayaḥ.

(V.52) vitathātmasaṃdarśanatayeti. vitathasyātmanaḥ saṃdarśanatayā mahābrahmā āyuṣmaṃtam aśvajitaṃ vaṃcayituṃ pravṛttaḥ. kutremāni brahman mahābhūtāny apariśeṣaṃ nirudhyaṃta iti pṛṣṭo [Tib. 156a] 'prajānan kṣepam akārṣīt. aham asmi brahmā mahābrahmā īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhāvānām iti māyayā vaṃcayitum ārabdhaḥ. atha sa mahābrahmā āyuṣmaṃtam aśvajitaṃ kare gṛhītvā ekāṃte asthād ekāṃtasthitaś cedam uktavān. vidyamāne tathāgate māṃ praṣṭavyaṃ manyasaitīdam asya śāṭhyaṃ dṛśyate. svapariṣallajjayā hy ātmīyajñānatāṃ nigūhamānaḥ sa tathā kṛtavān iti. uktam api śāṭhyam iti tathā hi

kaukṛtyamiddhākuśalāny ādye dhyāne na saṃty ata

iti. atroktam api prasaṃgeneti

pareṇāvyākṛtās tata

iti prasaṃgeneti. paṃcāpanīyeti māyāśāṭhyastyānauddhatyamadān.

(V.53) tehi sakale manobhūmike iti. mānamiddhe.

upakleśāḥ svataṃtrāś ceti

īrṣyāmātsaryādayaḥ. ye ca kleśamahābhūmikeṣūktā ity āśraddhyakausīdyapramādā eva. nānye styānauddhatyayor ihaiva pūrvaṃ gṛhītatvāt. mohasya kleśagrahaṇena grahaṇāt.

(V.54,55) sukhābhyām

Abhidh-k-vy 496

iti. sukhavedanāsvabhāvābhyām indriyābhyām ity arthaḥ. harṣadainyākāravartitvād iti. harṣākāravartī rāgo dainyākāravartī dveṣa iti yathāsaṃkhyena. [Tib. 156b] ṣaḍvijñānabhūmikatvāc ceti. paṃcavijñānabhūmikatvād rāgaḥ sukhendriyeṇa saṃprayuktaḥ. dveṣaś ca duḥkhendriyeṇa. manovijñānabhūmikatvāt tu rāgaḥ saumanasyendriyeṇa. dveṣaś ca daurmanasyendriyeṇa saṃprayuktaḥ. puṇyakarmaṇāṃ pāpakarmaṇāṃ ca yathākramaṃ iti. puṇyakarmaṇāṃ mithyādṛṣṭir daurmanasyena saṃprayuktā. puṇyakriyāyā nairarthakyadarśanāt. pāpakarmanāṃ mithyādṛṣṭiḥ saumanasyena sasṃprayuktā. svakṛtapāpavaiphalyadarśanāt. catasro dṛṣṭaya iti. satkāyadṛṣṭir aṃtagrāhadṛṣṭir dṛṣṭiparāmarśaḥ śīlavrataparāmarsaś ca. katham ucchedadṛṣṭiḥ saumanasyena saṃprayuktā. tasyābhinatatvāt. upekṣā saṃtiṣṭhata iti vināśāvasthāyāṃ mandatvāt. yasyāṃ bhūmau yāvantīndriyāṇīti.

saumanasyasukhopekṣāḥ upekṣāsumanaskaje. sukhopekṣe upekṣā ca vido dhyānopapattiṣu

iti avagaṃtavyaṃ. tatrapy ūrdhvabhūmiṣu. caturvijñānakāyikāḥ prathama eva dhyāne. cakṣuḥśrotrakāyamanovijñānabhūmikāḥ. prathame hi dhyāne trivijñānakāyikaṃ sukhendriyam asti. [Tib. 157a] manovijñānakāyikaṃ saumanasyendriyaṃ. cāturvijñānakāyikaṃ upekṣendriyaṃ. tata ūrdhvaṃ manobhūmikam eva. dvitīye dhyāne saumanasyopekṣendriye. tṛtīye sukhopekṣendriye. caturthe dhyāne ārūpyeṣu copekṣendriyam eva. tatra sarve 'py anuśayā yathāyathaṃ vedanendriyeṇa saṃprayuktāḥ. tatra śamathasnigdhasaṃtānatvāt harṣadainyākāravyavasthā nāsti. dainyākāravartitvād eṣāṃ kaukṛtyādīnāṃ na saumanasyena saṃprayogaḥ. manobhūmikatvā na duḥkhendriyeṇa.

(V.56-57) lobhānvayatveneti. lobhahetudatvena. lobhasamutthenety arthaḥ.

madaḥ sukhābhyām

iti. sukhasaumanasyābhyāṃ. tṛtīye dhyāne sukheneti. madasya mānasattvāt. yathā avidyāyā iti. yathā avidyāyāḥ na kvacit kleśe upakleśe vā saṃprayogapratiṣedho 'sti. evam upekṣāyā apīti. akuśalamahābhūmikatvāt āhrīkyānapatrāpyayoḥ.

akuśale tv āhrīkyam anapatrapeti

vacanāt. kleśamahābhūmikatvāc ca styānauddhatyayoḥ. ṣaḍ vijñānakāyā akuśalāḥ kliṣṭāḥ saṃbhavaṃtīty ataḥ paṃcabhir apīndriyaiḥ saṃprayoga eṣāṃ [Tib.157b] saṃbhavatīti.

Abhidh-k-vy 497

(V.58) kiṃ traidhātukyastyānauddhatyavicikitsā gṛhyaṃta iti. āsāṃ traidhātukatvāt tā eva niṣkṛṣya pṛcchyaṃte. kevalo 'yam iti vistaraḥ akuśalā rāśir iti bhikṣavo yad uta paṃca nivaraṇānīti te samyag vadamānā vadyuḥ. tat kasya hetoḥ. kevalo 'yaṃ bhikṣavaḥ paripūrṇākuśalarāśir yad uta paṃca nivaraṇānīti vistareṇaikāṃtākuśalatvavacanāt. kāme nivaraṇāni nānyatreti. vṛttisūtrapadayor ekavākyatā. nivaraṇānīti dhyānasamāpattyādīnām āvaraṇānīty arthaḥ.

ekavipakṣāhārakṛtyata

iti. ekavipakṣāhārakṛtyatvād ity arthaḥ. aṃtareṇāpi hi bhāvapratyayaṃ bhāvapradhāne nirdeśo bhavet. atha vā ekaṃ vipakṣāhārakṛtyaṃ ekavipakṣāhārakṛtyaṃ. tata iti. vipakṣaḥ pratipakṣa iti. ślokabandhānuguṇyena pratipakṣa iha vipakṣo 'bhipretaḥ. kleśaviruddhaḥ pakṣo vipakṣa iti kṛtvā. abhidharme tu kṛṣṇaḥ pakṣo vipakṣaḥ śuklaviruddhaḥ pakṣo vipakṣaḥ. śuklapakṣaḥ pratipakṣa iti pratītaṃ.

bhakte asamateti. atibahubhuktvāhārasya yaḥ kāyoparodhaḥ. anāhāra iti pratipakṣaḥ.

styānamiddhena prajñāskandhasya. kiṃ. vighāta iti prakṛtaṃ. [Tib. 158a]

etasyāṃ tu kalpanāyām iti vistaraḥ. śīlaskaṃdhaḥ samādhiskaṃdhaḥ prajñāskandha iti. yayānupūrvyā skandhā vyavasthitāḥ. tayaivānupūrvyā tadvipakṣabhūtāni nivaraṇāni paṭhyeran. kāmacchando vyāpādaḥ auddhatyakaukṛtyaṃ styānamiddhaṃ vicikitsā ceti. auddhatyakaukṛtyanivaraṇasya pūrvaṃ grahaṇaṃ prāpnoti. samādhiskaṃdhasya prajñāskaṃdhāt pūrvam uktatvāt. na caivam ato naitat kāraṇam ity abhiprāyaḥ. kiṃ punar atra kāraṇam ity āha. ato yathāsaṃkhyam etābhyāṃ styānamiddhena auddhatyakaukṛtyena ca nivaraṇābhyāṃ samādhiprajñāskaṃdhayor upaghāta iti. katham ity āha. samādhiprayuktasya hi styānamiddhād bhayaṃ samānarūpakalpatvāt. evaṃ dharmapravicayaprayuktasyauddhatyakaukṛtyād bhayam iti.

anye tv anyathā varṇayaṃtīti pūrvācāryaḥ. [Tib. 158] cāragatasyeti piṇḍapātārthaṃ paribhramataḥ. nimittagrāhāt. strīrūpam iti strīśabda iti vā grahaṇāt. vihāragatasya pratisaṃlīnasya sthitasya vā niṣaṇṇasya vā caṃkramyamāṇasya vā. tatpūrvakau priyāpriyaviṣayanimittagrāhapūrvakau priyāpriyaviṣayapūrvakau vā. yathākramaṃ śamathavipaśyanayor aṃtarāyaṃ kuruta iti. śamathasya styānamiddham aṃtarāyaṃ karoti. pratyāsannarūpatayā styānamiddhopasthānāt. vipaśyanāyā auddhatyakaukṛtyavicikitse aṃtarāyaṃ (Abhidh-k-vy 498) kurutaḥ. auddhatyakaukṛtyasya kṛtadvaṃdvaikavadbhāvasya vicikitsayā saha punar dvaṃdvaḥ. auddhatyakaukṛtyaṃ ca vicikitsā ca auddhatyakaukṛtyavicikitse iti. vicikitsā tu punar vyutthitasyāpi tasya dharmanidhyānakāle 'ṃtarāyaṃ karoti.

apare punar evaṃ pāṭhaṃ paṭhaṃti. styānamiddham auddhatyakaukṛtyaṃ vicikitsā ceti. evaṃ ca vyācakṣate. styānamiddhaṃ śamathasyāṃtarāyaṃ karoti. auddhatyakaukṛtyaṃ vipaśyanāyāḥ. vicikitsā ca vyutthitasya dharmanidhyānakāle 'ṃtarāyaṃ karotīti.

(V.59) visabhāgadhātusarvatragāṇām iti. vistaraḥ. visabhāgadhātusarvatragāṇāṃ duḥkhasamudayadarśanaheyatvena dvibhedānāṃ mithyādṛṣṭyādīnāṃ. yad ālaṃbanaṃ parijñāyate duḥkhasamudayānvayajñānapakṣeṇa mārgeṇa rūpārūpyadhātvālaṃbanāvasthāyāṃ. na te tadā prahīyaṃte. duḥkhadharmajñānena samudayadharmajñānena ca yathāyogaṃ pūrvam eva prahīṇatvāt. dharmajñānavadhyā hi te kāmāvacaratvāt. nirodhamārgadarśanaprahātavyānāṃ ca sāsravālaṃbanānāṃ [Tib. 159a] dṛṣṭiparāmarśādīnāṃ yadālaṃbanaṃ nirodhamārgadṛgdṛggheyaṃ mithyādṛṣṭyādikaṃ duḥkhasamudayasatyasvabhāvaṃ duḥkhasamudayadharmajñānapakṣeṇānvayajñānapakṣeṇa vā yathādhātu parijñāyate. na te tadā prahīyaṃte. nirodhamārgadarśanapraheyatvād iti. na ca tathā teṣām ālaṃbanaṃ parijñāyate pūrvam eva jñātatvāt. katham eṣāṃ prahāṇam ālaṃbanaparijñānāt tatprahāṇaṃ na yujyata ity abhiprāyaḥ. tatrālaṃbanaparijñānāt kāmāvacarāḥ svadhātvalaṃbanā rūpārūpyāvacarāś ca duḥkhasamudayadṛggheyāḥ prahīyaṃte. tatra visabhāgadhātvālaṃbanānām ālaṃbanaṃ parijñayā paśyataḥ prahāṇāṃ duḥkhasamudayānvayajñānakṣāṃtyor yugapad dvidhātvālaṃbanatvāt. svabhūmyālaṃbanānām iti viśeṣaṇaṃ. visabhāgadhātusarvatraganirāsārthaṃ. tadālaṃbanasaṃkṣayād iti. visabhāgadhātusarvatragā ālaṃbanam eṣāṃ satkāyadṛṣṭyādīnām iti. tadālaṃbanāḥ sabhāgadhātusarvatragāḥ. teṣāṃ kṣayāt prahāṇāt. te visabhāgadhātusarvatragāḥ prahīyaṃte. [taddhetutvenopastaṃbhaprahāṇād visabhāgadhātusarvatragānāṃ prahāṇam ālaṃbanaprahāṇā]. ālaṃbanaprahāṇād iti. dṛṣṭiparāmarśādyālaṃbanānāṃ nirodhamārgadarśanaheyānāṃ mithyādṛṣṭyādīnāṃ prahāṇāt. te 'pi dṛṣṭiparāmarśādayaḥ sāsravālaṃbanāḥ prahīyaṃte.

pratipakṣodayāt kṣaya

iti. bhāvanāheyānāṃ pratipakṣodayād eva kṣayaḥ nālaṃbanaparijñānādibhya (Abhidh-k-vy 499) iti darśayati. paścāt pravedayiṣyāma iti.

navaprakārā doṣā hi bhūmaubhūmau tathā guṇā

ity atra vakṣyati.

(V.60ab) prahāṇapratipakṣa ānaṃtaryamārga iti. [Tib. 159b] vipakṣapratidvaṃdvī pakṣaḥ pratipakṣaḥ. prahāṇāya pratipakṣaḥ prahāṇapratipakṣaḥ. vimuktimārgo 'pi hi pratipakṣo na tu prahāṇāyety ata itthaṃ viśeṣaṇaṃ. prahīyate vāneneti prahāṇaṃ. prahāṇaś cāsau pratipakṣaś ca prahāṇapratipakṣaḥ. tadyathā duḥkhadharmajñānakṣāṃtiḥ. ādhārapratipakṣas tasmāt pareṇeti. tasmād ānaṃtaryamārgāt pareṇa. yo mārgo vimuktimārgaḥ. sa hy ādhāraḥ prahāṇasya tatprāptyādhāraṇāt. ādhāryate 'nenety ādhāraḥ. sa eva pratipakṣaḥ ādhārapratipakṣaḥ. tadyathā duḥkhadharmajñānakṣāṃteḥ paraṃ duḥkhadharmajñānam iti tenocyate. yena tatprāpitam iti vistaraḥ. yena mārgeṇa tatprāpitam ānaṃtaryamārgaprāpitaṃ prahāṇam ādhāryate. tatprāptyanucchedātma ādhārapratipakṣa iti. dūrībhāvapratipakṣa iti vistaraḥ. kleśaprāptir dūrībhavati yena sa dūrībhāvaḥ. sa eva pratipakṣo dūrībhāvapratipakṣaḥ. dūrībhavanaṃ vā dūrībhāvaḥ. tasmai pratipakṣo dūrībhāvapratipakṣaḥ. vimuktimārgāt pareṇa yo mārga iti. yo 'sau vimuktimārgo duḥkhe dharmajñānaṃ. tasmāt pareṇa yo mārgo duḥkhe 'nvayajñānakṣāṃtyādi. sa dūrībhāvapratipakṣa iti darśayati.

vimuktimārgo 'pīty apara iti. [Tib. 160a] sa cāpy ādyo vimuktimārgo dūrībhāvapratipakṣa ity ucyate. so 'pi hi tāṃ kleśaprāptiṃ dūrīkaroti. evaṃ ca sati vimuktimārga ādhārapratipakṣo dūrībhāvapratipakṣa iti vaca nāmadvayaṃ labhata ity uktaṃ bhavati. taṃ dhātuṃ doṣato darśanād vidūṣayatīti. anityādibhir ākārair yena taṃ dhātuṃ vidūṣayatīty arthaḥ. tad evaṃ sati yo 'pi duḥkhasamudayālaṃbanaḥ prahāṇapratipakṣādiḥ. sa cāpi vidūṣaṇāpratipakṣa iti darśitaṃ bhavatīti. api tv iyam ānupūrvī sādhvī bhaved ity ācāryaḥ. sopānanyāyasamāśrayāt lakṣaṇāsāṃkaryāc ceyam ānupūrvī sādhvīti darśayati. duḥkhasamudayālaṃbanaḥ prayogamārga iti. prayogamārga evoṣmagatādi gṛhyate. nānaṃtaryamārgādi. prahāṇapratipakṣāditvena tadvyavasthāpanāt. sarvānaṃtaryamārga iti. paścātkālīno 'pi yo 'nyaḥ. vimuktimārgaḥ sarva ity eva cādhikriyate. viśeṣamārgas tu ya etattrayavyatiriktaḥ. sa iha gṛhyate.

(V.60cd) na hi saṃprayogāt kleśo vivecayituṃ śakyata iti. svakalāpāt vivecanāśakyatvāt. [Tib. 160b] anāgatas tāvac chakyetālaṃbanād vivecayituṃ. vivecitasya

(Abhidh-k-vy 500) tasya na punas tad vastv ālaṃbyotpattir ity ataḥ kāraṇāt. atītas tu kathaṃ yad vastvālaṃbyotpannaḥ. na hy ālaṃbitaṃ vastv anālaṃbinīkartuṃ śakyate. eṣo 'pi naikāṃta iti. caturbhiḥ prakāraiḥ kleśānāṃ kṣaya iṣyate.

ālaṃbanaparijñānāt tadālaṃbanasaṃkṣayāt ālaṃbanaprahāṇāc ca pratipakṣodayāt kṣaya

iti. tasmād ālaṃbanaparijñānād iti nāyam ekāṃtaḥ. tasmād vaktavyam etad iti parihartavyam etad ity arthaḥ. atrācāryasaṃghabhadraḥ pariharati. ālaṃbanāt kleśāḥ prahātavyāḥ. ālaṃbanaparijñānabalena hi kleśāḥ prahīyaṃte. dvividhaṃ cānuśayālaṃbanaṃ. saṃyogavastu asaṃyogavastu ca. tatra saṃyogavastuviṣayāṇām anuśayānāṃ tadanuśayabalotpāditānām atadviṣayāṇām api pudgalasya saṃtāne prāptir akliṣṭacittasyāpy avicchedena pravartate. anāgatātītakleśahetuphalabhūtā. evam asaṃyogavastuviṣayāṇām atadviṣayāṇām api ca tadviṣayakleśapṛṣṭhasamudācariṇāṃ kleśānāṃ prāptir veditavyā. sā hy anāgatānām utpattau pratyayagamanād dhetubhūtā bhavati. atītānāṃ ca niṣyandabhāvāt [Tib. 161a] phalabhūtā. sā ca tatprahāṇapratipakṣaniṣyandaprāptisamavadhānaviruddhā. tadādhāritatvāt kleśānām. ato yenālaṃbanenotpannāḥ kleśā anyālaṃbanān api kleśān pravartayaṃti. tadālaṃbanaprahāṇapratipakṣaniṣyandotpattau tatprāptivigame te kleśās tadālaṃbanā api saṃto hetuphalāpakrāṃtāḥ prahīṇā ity ucyaṃte. tad yasmād aparijñāte kasmiṃścit kleśaviṣaye atadviṣayāṇām api kleśānāṃ tadviṣayakleśabalenaprāptir anāgatātītakleśahetuphalabhūtā saṃtatau pravartate yathā vastu. tasmād ālaṃbanāt kleśāḥ prahātavyā ity abhimataṃ iti.

nanu ca tadālaṃbanaprahāṇādibhir api kleśāḥ prahīyaṃta ity abhipretaṃ. kim idam uktam ālaṃbanaparijñānabalena kleśāḥ prahīyaṃta iti. te 'pi duḥkhasatyādiparijñānabalenaiva prahīyaṃte. tadbhāvābhāvayoge tadbhāvābhāvayogāt. yeṣām api hi pratipakṣodayāt prahāṇam ucyate. te 'pi bhāvanāheyāḥ. kleśā ālaṃbanaduḥkhasatyādiparijñānabalenaiva prahīyaṃta ity avagaṃtavyaṃ. vyavasthāmātraṃ tu tad yad uktaṃ. tadālaṃbanaprahāṇādibhir [Tib. 161b] api kleśāḥ prahīyanta ity abhiprāyo lakṣyate.

svāsāṃtānikaḥ prāpticchedād iti vistaraḥ. svasaṃtānakleśaḥ prāptivigamāt prahīṇo vaktavyaḥ. parasaṃtānakleśas tu na prāpticchedāt. svasaṃtāne tatprāptyabhāvāt. kiṃ tarhi tadālaṃbanasvāsāṃtānikakleśaprahāṇāt. pārasāṃtānikakleśālaṃbanasvāsāṃtānikakleśaprāpticchedād ity arthaḥ. sarvaṃ (Abhidh-k-vy 501) rūpaṃ kuśalākuśalāvyākṛtaṃ. akliṣṭaś ca dharma ity arūpī kuśalasāsravaṃ anivṛtavyākṛtaś ca. tathaiva tadālaṃbanasvāsāṃtānikakleśaprahāṇāt prahīṇo vaktavya iti.

(V.61) bhūtaśīlapradeśādhvadvayānām iva dūrateti.

ivaśabdo 'trodāhāraṇaṃ. tadyathārthe draṣṭavyaḥ. vailakṣaṇyāl lakṣaṇadūratā. tadyathā bhūtānāṃ. bhinnalakṣaṇo hi pṛthivīdhātor abdhātus tasmāt pṛthivīdhātor abdhātur dūre bhavati. vipakṣatvād vipakṣadūratā. tadyathā śīlasya dauḥśīlyaṃ. deśavicchedāt deśadūratā. tadyathā pradeśasya paścimasamudrasya pūrvasamudrāt. kālataḥ kāladūratā. tadyathādhvadvayasyātītānāgatalakṣaṇasya. [Tib. 162a] tad dhy atītānāgataṃ dūram ucyate. kvocyate. abhidharme. evaṃ hy āha. dūre dharmāḥ katame. atītānāgatā dharmāḥ. aṃtike dharmāḥ katame. pratyutpannā dharmāḥ. asaṃskṛtaṃ ceti. tad dūram iti. tad atītānāgatam.

utpadyamānaṃ ceti. utpādābhimukham anāgataṃ cety arthaḥ. na cirabhūtabhāvitveneti. na cirabhūtatvenātītaṃ nāpi cirabhāvitvenānāgataṃ dūram ity arthaḥ. vartamānam apy evaṃ dūraṃ prāpnotīti. adhvanānātvena pratyutpanno 'dhvatayā vartamānam api dūraṃ prāpnoti. yathātītānāgatam atītānāgatādhvatayā. akāritrāt tarhi tad dūram iti. uparatakāritram atītam aprāptakāritram anāgatam iti. tad atītānāgataṃ dūram ucyate. asaṃskṛtasya katham aṃtikatvam iti. tasya kāritrābhāvād aṃtikatvaṃ na syāt. tac ceṣyate aṃtike dharmāḥ katame. pratyutpannā dharmāḥ. asaṃskṛtaṃ ceti śāstrapāṭhāt. sarvatra tatprāpter iti. sarvatra deśe tasyāsaṃskṛtasya pratisaṃkhyāpratisaṃkhyānirodhasya prāptyutpādāt. atītānāgate 'pi [Tib. 162b] prasaṃga iti kuśalāder atītānāgatasya sarvatra deśe prāptiḥ saṃbhavatīty atītānāgate 'py aṃtikatvaprasaṃgaḥ. ākāśaṃ ca katham iti. ākāśaṃ ca katham aṃtikaṃ. na hi tasya prāptir astīti. atītānāgatam anyonyam iti. atītād anāgataṃ dūram anāgatāc cātītam ity arthaḥ. asaṃskṛtaṃ cāvyavahitatvād iti. na kenacid vyavahitaṃ. yathā vartamānenātītānāgatam iti. evaṃ tasyāṃtikatvaṃ. evam apīti. asyām api kalpanāyāṃ. yad anaṃtaram atītānāgataṃ. tad vartamānasyāṃtikatvād ubhayaṃ prāpnoti. dūram āsannaṃ ceti. tad dhy atītaṃ vartamānāṃtaritatvād anāgatād dūraṃ. vartamānāc cāvyavahitatvād aṃtikam iti prāpnoti. ity evam anāgatam api neyaṃ.

evaṃ tu yuktaṃ syād iti. svamatam ācāryasya. dharmasvalakṣaṇād anāgataṃ dūraṃ. kasmāt. asaṃprāptatvāt. yasmād anāgatena svalakṣaṇaṃ na saṃprāptam (Abhidh-k-vy 502) iti. atha vā yasmāt tatsvalakṣaṇam asaṃprāptam anupasthitam iti. atītaṃ ca. kiṃ dharmasvalakṣaṇād dūraṃ. tatpracyutatvāt. yasmāt tad dharmasvalakṣaṇaṃ. tasmād atītāt pracyutaṃ. tad dhy atītaṃ yad dharmasvalakṣaṇāt pracyutam iti.

(V.62) pratipakṣodayāt kṣaya

ity uktam. ataḥ pṛcchati. kiṃ mārgaviśeṣagamanād iti vistaraḥ. prahāṇaviśeṣa [Tib. 163a] iti. viśiṣyate prahāṇam ity arthaḥ. pratipakṣo vimuktimārga etasminn abhipreta iti. tasya visaṃyogaprāptisahotpādād ānaṃtaryamārge hi na tāvad visaṃyogaprāptir asti. utpādābhimukhatvāt. vimuktimārgo 'pi hi pratipakṣa iti śakyate vyavasthāpayituṃ. mukhyapratipakṣeṇānaṃtaryamārgeṇa sahaikakāryatvāt. tathā hy uktam ubhābhyāṃ hi tasya prāptiḥ visaṃyogaprāpter āvāhakasaṃniśrayatvād iti. phalāni catvārīti. caturgrahaṇam ekānnanavatiphalapratipattinirāsārthaṃ. puruṣakārādipaṃcaphalapratipattinirāsārthaṃ vā. phalaprāptir api vimuktimārgāvasthāyām eva gṛhyate. visaṃyogalābhāstitvayogād indriyavivṛddhiḥ indriyasaṃcāra iti. indriyādhikyapratipattinirāsārtham etad arthapradarśanaṃ indriyavivṛddhir ity ucyate. phalaprāptivacanenaiva siddher ity ācāryasaṃghabhadraḥ. atra brūmaḥ. satyaṃ phalaprāptir evendriyavivṛddhiḥ. phalaprāptiviśeṣas tu pradarśayitavyo yatra punar visaṃyogaphalalābho bhavati. anyathā hi phalaprāptivacanam api na kartavyaṃ syāt. pratipakṣodayavacanenaiva tatsiddheḥ. [Tib. 163b] ity alam anayātikhalinikayā. keṣāṃcid yāvad dvayor iti. keṣāṃcit kleśānāṃ ṣaṭsu kāleṣu viaṃyogalābhaḥ. yāvacchabdena keṣāṃcit paṃcasu. keṣāṃcic caturṣu. keṣāṃcit triṣu. keṣāṃcid dvayor iti. keṣāṃcid dvayor iti. keṣāṃcid ekāsmin kāla iti noktaṃ. punaḥprāptasya visaṃyogasyādhikṛtatvāt. saṃbhavati hi bhāvāgrikasya navamasya prakārasyaikasminn eva kāle tīkṣṇendriyasya visaṃyogalābhaḥ. sa tu na punarlābha iti nocyate. tatra tāvan mṛdvindriyasya ṣaṭsu kāleṣu visaṃyogalābhaḥ. duḥkhasamudayanirodhadarśanaheyānāṃ kāmāvacarāṇāṃ mārgadarśanaheyānāṃ pratipakṣodayakāle. srotaāpattiphalakāle sakṛdāgāmiphalakāle 'nāgāmiphalakāle 'rhattvaphalakāle indriyasaṃcārakāle ceti ṣaṭsu kāleṣu visaṃyogalābhaḥ. saṃbhavaṃ ca praty evam ucyate. na hi mṛdvindriyo 'vaśyam indriyāṇi saṃcarati. tasyaiva mṛdvindriyasya rūpārūpyāvacarāṇāṃ mārgadarśanaheyānāṃ mārgānvayajñānakāle pratipakṣodayakāla iti vā phalaprāptikāla iti vā gṛhīte prathamato visaṃyogalābhaḥ. punaḥ sakṛdāgāmiphalaprāptikāle (Abhidh-k-vy 503) yāvad indriyasaṃcārakāla iti paṃcasu kāleṣu. bhāvanāheyānām api tasyaive kāmāvacarāṇāṃ paṃcaprakārāṇāṃ adhimātrādhimātrasya yāvan madhyamadhyasya. [Tib. 164a] teṣv eva srotaāpattiphalakālavarjyeṣu paṃcasu kāleṣu visaṃyogalābhaḥ. madhyamṛdos tu ṣaṣṭhasya prakārasya tasyaiva caturṣu kāleṣu. pratipakṣodayaphalaprāptikālayor ekatvāt. tasminn anyatarasmin. anāgāmiphalakāle. arhattvaphalaprāptikāle. indriyasaṃcārakāle ceti. tasyaiva mṛdvadhimātrasya mṛdumadhyasya ca saptamāṣṭamayoḥ prakārayoḥ pratipakṣodayakāle 'nāgāmiphalakāle yāvad indriyasaṃcārakāle veti caturṣv eva kāleṣu visaṃyogalābhaḥ. tasyaiva mṛdumṛdor aṃtyasya prakārasya pratipakṣodayakāla iti vā phalaprāptikāla iti vaikatarasmin. arhattvaphalakāle. indriyasaṃcārakāle ceti triṣu kāleṣu visaṃyogalābhaḥ. tasyaivārhattvaphalaṃ prāpnuvato ye navaprakārā rūpārūpyāvacarāḥ kleśā bhāvanāprahātavyāḥ prahīṇāḥ adhimātradhimātro yāvan mṛdumṛdur iti. teṣāṃ bhāvāgrikaṃ mṛdumṛduprakāram aṃtyaṃ hitvā sarveṣāṃ triṣv eva kāleṣu visaṃyogalābhaḥ. pratipakṣodayakāle 'rhattvaphalakāle indriyasaṃcārakāle ceti. yas tv asyaivārūpyāvacaro mṛdumṛdur aṃtyaḥ kleśaprakāraḥ. tasya pratipakṣodayārhattvaphalaprāptikālaikatvāt. pratipakṣodayakāla iti vārhattvaphalakāla iti vā anyatarasminn indriyasaṃcārakāle ceti. [Tib. 164b] dvayoḥ kālayor visaṃyogalābha iti. evaṃ tāvan mṛdvindriyasyoktaṃ. tīkṣṇendriyasya punaḥ keṣāṃcit kleśānāṃ paṃcasu kāleṣu. keṣāṃcid yāvad dvayor iti vaktavyaṃ. indriyasaṃcārakālam ekam apāsya. tasya hi sarvatrendriyasaṃcāro nāsti. tasyaikasminn eva kāle kleśānāṃ visaṃyogalābho 'sti. bhāvāgrikasya bhāvanāheyasya mṛdumṛdoḥ prakārasya. sa tu punarlābho na bhavatīti na vaktavya iti paśyāmaḥ.

(V.63, 64) phale hetūpacārād iti. prahāṇaṃ phalaṃ parijñā jñānasvabhāvo hetuḥ tasmin prahāṇe. phale hetūpacāraḥ. prahāṇaṃ parijñeti. tadyathā ṣaḍ imāni sparśāyatanāni pūrvam abhisaṃskṛtāny abhisaṃcetitāni paurāṇaṃ karma veditavyaṃ iti. kaḥ punaḥ prahāṇaṃ parijñāśabdenāpadiśate. sūtre evaṃ hi paṭhyate. parijñeyāṃś ca vo bhikṣavo dharmān deśayiṣyāmi. parijñāṃ ca parijñāvantaṃ ca pudgalaṃ. parijñeyā dharmāḥ katame. paṃcopādānaskandhāḥ. parijñā katamā. yad atra cchandarāgaprahāṇaṃ. chandarāgasamatikramaḥ. iyam ucyate parijñeti vistaraḥ.

Abhidh-k-vy 504

kāmādyaprakāradvayasaṃkṣaya

eketi.

anāsravaviyogāpter bhavāgravikalīkṛteḥ hetudvayasaṃudghātāt [Tib. 165a] parijñā dhātvatikramāt

ity atra parijñāvyavasthāpane kāraṇaṃ vakṣyate. avarabhāgīyaprahāṇam iti. kāmadhātvāsravaprahāṇam ity arthaḥ. iyam eva cāsyāḥ saṃjñā. rūpāsravaprahāṇam iti. rūpadhātvāsravaprahāṇam ity arthaḥ. rūparāgakṣayaparijñety asyā nāma. yady apy anyeṣāṃ kleśopakleśānāṃ mānādīnāṃ rūpāvacarāṇāṃ prahāṇam iyaṃ parijñā vyavasthāpyate. rāgasya tu tatra prādhānyād ūrdhvabhāgīyasya saṃyojanasya prahāṇaṃ rūparāgakṣayaparijñety uktaṃ. sarvasaṃyojanaparyādāna [kun tu sbyor ba thams cad yoṅs su grugs paḥi] yoṅs su śes paḥo. ṣes bya ba ḥdi ni zag pa thams cad spaṅs paḥi miṅ yin no. yoṅs su śes pa ni tha dad par bstan la. ṣes bya ba ni bsgroms pas spaṅ bar bya ba gzugs na spyod pa rnams spaṅs pa ni gzugs kyi ḥdod chags zad paḥi yoṅs su śes pa yin no. gzugs med par nams kyi ni kun tu sbyor ba thams cad yoṅs su grugs paḥi yoṅs su śes pa yin no. ṣes ḥbyuṅ baḥi phyir ro. mthoṅ baḥi spaṅ bar bya bar nams kyi ni ma yin te. ṣes bya ba ni ciḥi phyir gzugs daṅ gzugs med pa na spyod paḥi mthoṅ bas spaṅ bar bya bar nams kyi yoṇs su śes pa so sor mi bstan te. de bṣin du gzugs daṅ gzugs med pa na spyod pa mthoṅ bas spaṅ bar bya bar nams spaṅs pa yaṅ yoṅs su śes pa gsum yin te. ṣe ḥbyuṅ baḥi phyir ro. bsgom pa spaṅ bar bya bar nams kyi gñen po mi ḥdra baḥi phyir ro ṣes bya ba ni ḥdi ltar sa daṅ sa na gzugs na spyod [Tib. 165b] paḥi bsgom pas spaṅ bar bya ba rnam pa dguḥi gñen po bar chad med pa daṅ rnam par grol baḥi lam zag pa med pa mi lcogs pa med pa la sogs paḥi sa daṅ zag pa daṅ bcas pa bsam gtan gñis paḥi ñer ba stogs kyis bsdus pa nas nam mkhaḥ mthaḥ yas skye mched kyi ñer bsdogs kyis bsdus paḥi bar rnam pa dgu yod la gzugs med pa na spyod pa rnams kyi gñen po bar chad med paḥi lam daṅ. rnam par grol baḥi lam in ci rigs par zug pa med paḥi sa ḥog ma pa ḥam. ci rigs par zag pa daṅ bcas pa goṅ maḥi ñer bsdogs kyis bsdus pa dag yod de. gṣan kho na yin pas gñen po mi ḥdra baḥi phyir ḥdi dag gis yoṅs su 'śes pa tha dad par stan to. mthoṅ bas spaṅ bar bya ba rnams kyi gñen po ni ḥdra ste. rjes su śes paḥi bzod pa la sogs pa gzugs na spyod par nams kyi gñen po de dag ñid gzugs med par nams kyi yaṅ yin pas yoṅs su śes pa tha tad du rnam par mi bṣag go.

Abhidh-k-vy 505

(V.64-66) tha maḥi cha daṅ mthun pa spaṅs pa la sogs pa yoṅs su śes pa ste ṣes bya ba ni tha maḥi cha daṅ ṃthun pa spaṅs paḥi yoṅs su śes pa daṅ. gzugs kyi ḥdod chags zad paḥi yoṅs su śes pa daṅ. kuntu sbyor ba thams cad yoṅs su gtugs paḥi yoṅs su śes paḥo. ḥdi dag ni bsgom paḥi lam gyi ḥbras bu yin paḥi phyir śes paḥi ḥbras bu yin te. bsgom paḥi lam la bzod pa dag ni med do.

ji ltar yoṅs su śes pa bzod paḥi ḥbras bu yin ṣes bya ba ni yoṅs su śes pa daṅ śes pa ṣes bya ba don gcig ste. śes pa daṅ yoṅs su śes pa ni zag pa med paḥi ye śes yin no ṣes ḥbyuṅ baḥi phyir ro. bam po bṣi bcu rtsa bṣi pa.

dri med bzod rnams śes pa med.

ṣas ḥbyuṅ bas bzod pa ni śes paḥi ṅo bo [Tib. 166a] ñid yin par yaṅ mi ruṅ na. de ji ltar yoṅs su śes pa bzod paḥi ḥbras bu yin te. ḥbras bu la rgyu btags byas na yaṅ mi ruṅ ṅo sñam du bsam pa yin no. ḥdir bzod pa rnams ni śes paḥi ḥkhor can yin paḥi phyir ṣes bya ba smos te. ḥdi dag la ḥkhor śes pa yod pas na śes paḥi ḥkhor can te. bzod par nams so. deḥi phyir śes paḥi ḥbras bu yaṅ bzod par nams kyi ḥbras bu ṣes byaḥo. rgyal baḥi ḥkhor la rgyal po ñe bar btags pa bṣin te dper na rgyal poḥi ḥkhor la rgyal po ñe bar btags paḥi phyir ḥkhor gyis byas pa la yaṅ rgyal pos byas pa ṣes byaa daṅ ḥdra ḥo. śes pa daṅ ḥbras bu gcig phyir ro ṣes bya ba ni bzod pa dag ni śes pa daṅ lhan cig ḥbras bu gcig pa yin te. bzod pa dag gi ḥbras bu gaṅ yin pa de ñid śes rnams kyi yin pas bzod paḥi ḥbras bu yaṅ yoṅs su śes par ruṅ ṅo.

mi lcogs med ḥbras thams cad do

ṣes bya ba ni ḥdi ltar mi lcogs paḥi sa paḥi lam gyis khams gsum paḥi mthoṅ ba daṅ bsgom pas spaṅ bar bya baḥi zag pa rnams spaṅ ba srid de.

zag med mi lcogs med pa yis. thams cad las ni ḥdod chags bral.

ṣes ḥbyuṅ baḥi phyir ro. gzugs daṅ gzugs med pa na ñon moṅs pa spaṅs paḥi raṅ bṣin gaṅ dag yin paḥo. ṣes bya ba ni bye brag tu smra ba rnams na re gzugs daṅ gzugs med pa na spyod paḥi mthoṅ bas spaṅ bar bya ba rnams spaṅs pa ji skad bśad paḥi yoṅs su śes pa gsum daṅ. bsgom pas spaṅ bar bya ba gzugs na spyod pa rnams spaṅs pa gzugs kyi ḥdod chags zad paḥi yoṅs su śes pa daṅ gzugs med pa na spyod pa rnams spaṅs pa kun tu sbyor ba thams cad yoṅs su gtugs paḥi [Tib. 166b] yoṅs su śes pa ṣes bya ba lṅa ste. bsam gtan gyi dṅos gṣi la brten nas gzugs daṅ gzugs med pa na spyod paḥi ñon moṅs pa spoṅ ba srid paḥi phyir ro. ḥdod pa na spyod paḥi ñon moṅs pa spaṅs pa ni bsam gtan gi dṅos gṣiḥi ḥbras bu ma yin te. bsam gtan gyi dṅos gṣi rnams ni ḥdod paḥi (Abhidh-k-vy 506) khams kyi gñen po ma yin paḥi phyir ro. de lta bas na ḥdod chags daṅ bral ba rnams la bral baḥi thob pa zag pa med pa yod du zin kyaṅ tha maḥi cha daṅ mthun pa spaṅs paḥi yoṅs su śes pa bṣin du ḥdod pa na spyod pa mthoṅ bas spaṅ bar bya ba spaṅs pa ni bsam gtan gyi dṅos gṣiḥi ḥbras bu ma yin no ṣes zer ro. btsun pa dbyaṅs sgrogs kyi lugs kyis ni brgyad de. ṣes bya ba ni btsun pa dbyaṅs sgrogs de ni ḥdod paḥi ḥdod chags daṅ bral baḥi gaṅ zag gi yaṅ ḥdod pa na spyod pa mthoṅ bas spaṅ bar bya ba rnams spaṅ spa yoṅs su śes pa gsum gyi ṅo bo ñid ḥphag paḥi lam gyi ḥbras bu yin par ḥdod do. ciḥi phyir ṣe na. bral baḥi thob pa zag pa med pa rñed paḥi phyir te. bsam gtan gyi dṅos gṣi la rten nas ṅes pa ḥjug pa na yaṅ ma thoṅ bas spaṅ bas spaṅ bar bya baḥi zag pa sṅon ḥjig rten paḥi lam gyis spaṅs pa rnams kyis bral baḥi thob pa zag pa med pa yaṅ ḥthob la de la na mthoṅ baḥi lam gyis nus pa yod pas gzugs daṅ gzugs med pa ba spyod paḥi mthoṅ bas spaṅ bar bya ba spaṅs pa bṣin du. ḥdod pa na spyod paḥi mthoṅ bas spaṅ bar bya ba sṅon spaṅs paḥi yoṅs su śes pa yaṅ dṅos gṣi bsam gtan gyi ḥbras buḥo ṣes bya bar rnam pa bṣag go. de lta ba sna ḥdod pa na spyod paḥi mthoṅ bas spaṅ bar bya ba spaṅs paḥi yoṅs su śes pa gsum po ḥdi dga daṅ sṅar bśad pa gzugs daṅ gzugs med paḥi yoṅs su śes pa daṅ bcas pa yoṅs su śes pa brgyad bsam gtan gyi ḥbras bu yin [Tib. 167a] no. śes bya ba ni btsun pa dbyaṅs sgrogs kyi gṣuṅ lugs yin no. tha maḥi cha daṅ mthun pa spaṅs paḥi yoṅs su śes pa ni mi lcogs pa med paḥi ḥbras bu kho na yin no. ṣes bya ba ni ḥdod pa las ḥdod chags ma bral ba ni mi lcogs pa med pa kho nas tha maḥi cha daṅ mthun pa spoṅ bar byed kyi dṅos gṣis ni ma yin te. de na ma thob paḥi phyir ro. ḥdod chags daṅ bral ba ston du ḥgro ba yaṅ gaṅ gi tshe bsam gtan la brten nas ñes pa la des kyaṅ so soḥi skye boḥi snas skabs na ḥjig rten paḥi lam gyis ḥdod pa na spyad paḥi ñon moṅs pa thams cad spaṅs pas de bsam gtan gyi dṅos gṣiḥi ḥbras bu ma yin no. sems kyi skad cig ma bcu drug la deḥi tha maḥi cha daṅ mthun pa spaṅs pa yoṅs su śes pa bsam gtan gyi dṅos gṣi la brten par yaṅ rnam par bṣag mod kyi deḥi ḥbras bu ṣes bya bar rnam par bṣag pa ni ma yin no. ḥo na ci ṣe na. gnas skabs de na tha maḥi cha daṅ mthun pa spaṅs pa ḥjig rten paḥi lam gyis thob paḥi bral baḥi thob pa zag pa med pa yaṅ ḥthob pas de spaṅ spaḥi yoṅs su śes par rnam par bṣag ste. deḥi tshe ni mthoṅ bas spaṅ bar bya ba sṅa ma spaṅs pas sṅar mthoṅ baḥi lam gyis spaṅ bar bya ba spaṅs pa gaṅ yin pa daṅ. sṅar spaṅs pa tha maḥi cha daṅ mthun pa spaṅs pa bsdoms nas tha maḥi cha daṅ mthun pa spaṅs paḥi yoṅs su śes pa gcig tu rnam par bṣag ste.

Abhidh-k-vy 507

khams las ḥdod chags bral ba daṅ ḥbras bu thob phyir de dag bsdoms ṣes thams cad bsdoms paḥi gtan tshigs yod paḥi phyir ro. de lta bas na tha maḥi cha daṅ mthun pa spaṅs paḥi yoṅs su śes pa de ni mi lcogs pa med paḥi ḥbras bu kho nar rnam pa bṣag gi. dṅos gṣiḥi ḥbras bu ni ma [Tib. 167b] yin te. ḥdi la ni bye brag tu smra ba daṅ. btsun pa dbyaṅs sgrogs kyi gṣuṅ lugs mthun no.

bsam gtan khyad par can yaṅ bsams bṣin du blta bar byaḥo ṣes bya ba ni bsam gtan khyad par can gyi zag pa med pas kyaṅ ñon moṅs pa spoṅ bar ḥgyur te. de lta bas na mi lcogs pa med pa daṅ. dṅos gṣiḥi bsam gtan rnams kho naḥi ḥbras bu kho na bśad kyi. bsam gtan khyad par can gyi ni ma yin no. deḥi phyir bsam gtan khyad par can yaṅ bsam gtan bṣin du blta bar byaḥo ṣes bya ba smos te. bsam gtan khyad par can ni bsam gtan daṅ po kho na rtog pa daṅ bral bas khyad par du ḥphags paḥi phyir ro. [nam mkhaḥ mthaḥ yas skye mched kyi ñer bsdogs kyi ṣes ba ba ni.] dhyānāṃtaraṃ bhavatīti. ākāśānaṃtyāyatanasāmaṃtakasyeti. laukikasyāpi tasya parijñā phalaṃ vyavasthāpyate. āryasyaivānāsravavisaṃyogaprāptisaṃbhavāt.

maulārūpyatrayasya cety

anāsravasya.

laukikasya mārgasya dve

iti. āryasya laukikena mārgeṇa kāmarūpadhātuvairāgye.

anvayajñānasyāpi dve

iti. bhāvanāmārgasaṃgṛhītasya. paścime rūparāgakṣayasarvasaṃyojanaparyādānaaparijñe.

dharmajñānasya tisra iti. bhāvanāmārgasaṃgṛhītasya.

dharmajñānaṃ nirodhe yan mārge vā bhāvanāpathe tridhātupratipakṣas tad

iti. tasya paścimās tisraḥ phalam avarabhāgīyaprahāṇarūparāgakṣayasarvasaṃyojanaparyādānaparijñāḥ. kasmād ity āha. [Tib. 168a] traidhātukabhāvanāheyapratipakṣatvād iti.

ṣaṭ tatpakṣasya paṃca veti.

tayor dharmajñānānvayajñānayoḥ pakṣasya. ṣaṭ paṃca ca yathāyogaṃ pakṣagrahaṇena kṣāṃtijñānayor grahaṇaṃ. yā eva dharmajñānakṣāṃtijñānānām (Abhidh-k-vy 508) iti. dharmajñānakṣāṃtīnāṃ dharmajñānānāṃ ceti samāsaḥ. dharmajñānakṣāṃtīnāṃ kāmāvacaradarśanaheyaprahāṇasvabhāvā yathoktas tisraḥ parijñāḥ phalaṃ. dharmajñānānām iti bhāvanāmārge. duḥkhasamudayajñānasaṃgṛhītānām ekāvarabhāgīyaprahāṇaparijñā. nirodhamārgasaṃgṛhītānāṃ tu tisro 'py avarabhāgīyaprahāṇarūparāgakṣayasarvasaṃyojanaparyādānaparijñāḥ. yā evānvayakṣāṃtijñānānām iti. anvayajñānakṣāṃtīnāṃ anvayajñānānāṃ ca. tāś ca rūpārūpyāvacaradarśanaheyaprahāṇasvabhāvā yathoktās tisraḥ parijñāḥ dve ca paścime iti.

(V.67) kasmān naikaikaṃ prahāṇam iti. duḥkhadarśanaheyaprahāṇasamudayadarśanaheyaprahāṇaṃ vistareṇa yāvad bhāvāgrikasya mṛdumṛdoḥ prakārasya prahāṇam iti kasmān na gṛhyate.

anāsravaviyogāpter [Tib. 168b]

iti. anāsravavisaṃyogaprāpter ity arthaḥ.

bhavāgravikalīkṛter

iti. bhavāgrapradeśaprahāṇād ity arthaḥ.

hetudvayasamudghātād

iti. duḥkhasamudayadarśanaheyasarvatragahetudvayaprahāṇād ity arthaḥ. tatprahāṇaṃ

parijñeti.

ebhiḥ kāraṇaiḥ prakṛṣṭaṃ tatprahāṇam ity atra parijñeti vyavasthāpyata ity abhiprāyaḥ. anyeṣu dharmānvayajñāneṣv iti. samudayadharmajñānam ārabhya yāvat kṣayajñānam ity eteṣu dharmajñānānvayajñāneṣu. jñānaphalaṃ tu prahāṇam iti. bhāvanāmārge. tad dhi na kṣāṃtiphalam iti.

dhātvatikramād

iti. caśabdo luptanirdiṣṭaḥ. dhātvatikramāc ceti. ata eva vivriyate caturthāc ceti. yadā dhātuṃ samatikrāmatīti. kāmadhātuṃ rūpadhātum ārūpyadhātuṃ vā samatikrāmati. tadā parijñākhyāṃ labhata iti vākyaśeṣaḥ. kasmāt. kṛtsnadhātuvairāgyāt. kṛtsnasya dhātor vairāgyāt. na vikalīkaraṇamātratvāt. tadā hi suṣṭhu prahāṇam ity abhiprāyaḥ.

ubhayasaṃyogavisaṃyogam iti. ālaṃbyālaṃbakakleśalakṣaṇaḥ saṃyoga ubhayasaṃyogaḥ. tasmād visaṃyoga ubhayasaṃyogavisaṃyogaḥ. tat paṃcamaṃ kāraṇam āhur ābhidhārmikāḥ. [Tib. 169a] anena ca kāraṇena prahāṇaṃ parijñety ucyata iti. yaḥ prakāraḥ prahīṇa iti duḥkhadarśanaprahātavyo yāvaṃ mārgadarśanaprahātavyo bhāvanāprahātavyaś ca. yadi tatra prahīṇe (Abhidh-k-vy 509) prakāre anyena tadālaṃbanena kleśena darśanaprahātavyena bhāvanāprahātavyena visaṃyukto bhavati. evam idam api paṃcamaṃ kāraṇaṃ prahāṇasya parijñāvidhāne āhur apare. sa tu nānyad iti vistaraḥ. sa tūbhayasaṃyoga ubhayahetusamudghātāt duḥkhadarśanaprahātavyasya samudayadarśanaprahātavyasya ca sarvatragahetoḥ samudghātād dhātusamatikramāc ca nānyaḥ. tathā hi duḥkhadarśanaprahātavyeṣu prahīṇeṣv api na tāvad asti hetudvayasamudghāto yāvat tadālaṃbanaḥ samudayadarśanaprahātavyaḥ sarvatragahetur aprahīṇo bhavati. bhāvanāprahātavyeṣu ca prahīṇeṣv api yāvad aṣṭāsu prakāreṣu na tāvad dhātvatikramo 'sti yāvan na navamasyāpi prakārasya prahāṇam ity ato na punar brūmaḥ.

(V.68) naikayeti

vistaraḥ. pṛthagjanas tāvan naiva samanvāgataḥ. anāsravavisaṃyogaprāptyabhāvāt. āryo 'pi darśanamārgastho yāvat samudayadharmajñānakṣāṃtau. yāvacchabdena duḥkhadharmānvayajñānakṣāṃtijñāneṣu samudayadharmajñānakṣāṃtau ca naiva samanvāgataḥ. hetudvayasyāprahīṇatvāt. samudayadharmajñāna ekayā samanvāgataḥ samudayānvayajñānakṣāṃtāv apy ekayaiva samanvāgata ity avagaṃtavyaṃ. samudayānvayajñāne dvābhāṃ pūrvoktayā ekayā kāmāvacaraduḥkhasamudayadarśanaheyaprahāṇaparijñayā rūpārūpyāvacaraduḥkhasamudayadarśanaprahāṇaparijñayā ca. nirodhadharmajñānakṣāṃtāv api dvābhyām eva. nirodhadharmajñāne tisṛbhir iti neyaṃ. yāvat paṃcabhir darśanāsthaḥ samanvāgato na ṣaḍbhiḥ ṣoḍaśasya kṣaṇasya bhāvanāmārgasaṃgṛhītatvāt. mārgānvayajñāne ṣaḍbhir iti. pūrvoktābhiś ca rūpārūpyāvacaramārgadarśanaprahāṇaparijñayā ca. nanu ca paścād vakṣyati.

catuḥphalavyavasthā tu paṃca kāraṇasaṃbhavāt pūrvatyāgo 'nyamārgāptiḥ kṣayasaṃkalaṇaṃ phale jñānāṣṭakasya lābho 'tha ṣoḍaśākārabhāvaneti.

bhavati prahāṇasaṃkalanaṃ. na tu parijñāsaṃkalanam ity avirodhaḥ. yāvat kāmavairāgyaṃ na prāpta iti. yāvacchabdena bhāvanāheyakleśaprathamaprakāraprahāṇe [Tib. 170a] yāvad aṣṭamaprakāraprahāṇe 'pi ṣaḍbhir eva samanvāgataḥ. parihīṇo 'pi tata iti. kāmavairāgyaparihāṇyā hi tatsaṃkalanavigataḥ. kāmavairāgyaṃ prāptaḥ pūrvaṃ paścād veti. abhisamayāt pūrvaṃ paścād vā. kathaṃ. laukikena mārgeṇa kāmavītarāgo bhūtvā niyāmam avakrāṃto mārge 'nvayajñāne ekayāvarabhāgīyaprahāṇaparijñayā samanvāgataḥ. yasmād asāv āryaḥ ṣoḍaśakṣaṇaṃ prāpto 'nāgāmy eva bhavati. na srotaāpannaḥ. sakṛdāgāmī (Abhidh-k-vy 510) vā. paṃcāvarabhāgīyaprahāṇāc cānāgāmī iti paṭhyate. tasmād darśanaheyaprahāṇānāṃ paṃcāvarabhāgīyaprahāṇasya ca saṃkalanād ekayaivāvarabhagīyaprahāṇaparijñayā samanvāgataḥ. paścād vābhisamayād ānupūrvikaḥ kāmavairāgyaprāpta ekayaivāvarabhāgīyaprahāṇaparijñayā samanvāgataḥ. arhattvaprāpta ekayaiveti. tadā parijñāsaṃkalanāt. parihīṇo 'pi rūpāvacareṇeti. viśeṣaṇaṃ kāmāvacareṇa parihāṇau ṣaṭparijñāsamanvāgamaparihārārtham ārūpyāvacareṇa ca parihāṇau dviparijñāsamanvāgamaparihārārtham iti. rūpavairāgyaṃ [Tib. 170b] prāpto dvābhyām iti. anāgāmī rūpavītarāga ity arthaḥ. dhātuvairāgyeṇa kasmān na saṃkalanaṃ bhavati. phalaprāptyabhāvāt. dhātuvairāgyaphalaprāptibhyāṃ samastābhyāṃ kāraṇābhyāṃ parijñāsaṃkalanam iṣyate. na kevalena parihīṇo 'pi. ārūpyāvacareṇety arhattvaprāptisaṃkalitayor avarabhāgīyaprahāṇarūparāgakṣayaparijñayor ārūpyāvacareṇa kleśenārhattvāt parihāṇau punarlābhāt. rūpāvacareṇa tu parihāṇāv ekayā samanvāgataḥ syāt. kāmāvacareṇa ca ṣaḍhiḥ samanvāgataḥ syād ity ārūpyāvacaraparyavasthānagrahaṇaṃ.

(V.69ab) anāgāmyarhator iti. kāmavītarāgānāgāmīha vivakṣitaḥ. rūpavītarāgānāgāminaḥ parijñādvayasamanvāgamavacanāt. na bhūyasya iti. na bahutarāḥ. ānupūrvikasrotaāpannavad ity abhiprāyaḥ. dvābhyāṃ kāraṇābhyām iti vyākhyātaṃ. saṃkalanam iti ko 'rthaḥ ekatvena vyavasthāpanam iti yo 'rthaḥ. tayoś cāvasthayor iti. kāmavītarāgānāgāmyarhattvāvasthayor etad ubhayaṃ. dhātuvairāgyaṃ phalaprāptiś ceti. ekaparijñocyata iti. rūpavītarāgasyānāgāmina [Tib. 171a] ekāvarabhāgīyaprahāṇaparijñā arhato 'py ekā sarvasaṃyojanaparyādānaparijñeti.

(V.69cd) ekāṃ dve

iti vistaraḥ.

ekāṃ

kaścij jahātīti

tyajatīty arthaḥ.

kaścid

dve

kaścit

paṃca

kaścit

ṣaṭ

Abhidh-k-vy 511

jahāti. āpnoti vā

kaścid ekāṃ kaścid dve kaścit ṣaṭ. kaścit paṃcāpnotīty etan nāsti. ata āha.

paṃca neti.

paṃca naiva kaścid āpnoti. iti sūtrārthanayaḥ. vṛttis tu vivriyate arhattvāt parihīyamāṇo yena kenacit cittena sarvasaṃyojanaparyādānaparijñām ekāṃ tyajati. saṃkalane tasyā ekaikasyā arhattvāvasthāyām astitvāt. evaṃ kāmavairāgyāt parihīyamāṇo rūpavītarāgo 'nāgāmī ekām evāvarabhāgīyaprahāṇaparijñāṃ. dve parijñe tyajatīti. avarabhāgīyaprahāṇaparijñāṃ. rūparāgakṣayaparijñāṃ ca. ko 'sāv ity āha. anāgāmī rūpavītarāgaḥ kāmavairāgyāt parihīyamāṇa iti. paṃca tyajati vītarāgapūrvī mārgānvayajñāna [tib 171b] iti. abhisamayacitte ṣoḍaśe. sa hy avarabhāgīyaprahāṇaparijñālābhe. laukikamārgaprāptasya tasyānāsravavisaṃyogaprāptyā pūrvikāḥ paṃca parijñāḥ paṃcadaśakṣaṇalabdhās tyajati. ṣaṣṭhīṃ tu rūpārūpyāvacaramārgadarśanaheyaprahāṇaparijñāṃ na tyajati. kiṃ tu dhātuvairāgyaphalalābhato 'trāvarabhāgīyaprahāṇaparijñāyāṃ saṃkaliteti naṣṭarūpeva sā nopanyasyate. ānupūrviko yo na vītarāgapūrvī kāmavairāgyāt kāraṇāt ṣaṭ tyajati. yās traidhātukānāṃ darśanaprahātavyānāṃ prahāṇaparijñāḥ.

lābho 'py evam iti. kaścid ekāṃ labhate. paṃceti muktvā. yāvat ṣaṭ labhate. yaḥ kaścid apūrvaṃ labhata iti. darśanamārgastho bhāvanāmārgastho vā navānāṃ parijñānāṃ yo pratilabdhapūrvāṃ pratilabhate prathamataḥ. sa tām ekāṃ labhate. bhāvanāmārge 'pi hi vītarāgapūrvī darśanamārgāṃte avarabhāgīyaprahāṇaparijñām ekāṃ labhate. ānupārviko 'pi kāmavairāgye navame vimuktimārge tām eva labhate. arhann apy anyām labhata iti. kevalād ārūpyavairāgyāt parihīyata iti. nānyavairāgyād iti darśayati. sa hy avarabhāgīyaprahāṇaparijñāṃ [Tib. 172a] rūparāgakṣayaparijñāṃ ca labhate. kaścit ṣaḍ yo 'nāgāmiphalāt parihīyata iti. ānupūrviko 'nāgāmī. na hi vītarāgapūrviṇaḥ parihāṇir asti. tadvairāgyasya dvimārgaprāpaṇāt. ata eva ca naiva kaścit paṃca labhate. vītarāgapūrviṇo hi yadi parihāṇir abhaviṣyat. sa eva yugapat paṃca parijñā alapsyateti.

ācāryayaśomitrakṛtāyām abhidharmakośavyākyāyām anuśayanirdeśo nāma paṃcamaṃ kośasthānaṃ samāptaṃ.

(Abhidh-k-vy 512) blank

Abhidh-k-vy 513

VI (pudgalamārganirdeśo nāma ṣaṣṭhaṃ kośasthānam)

(VI.1) paṃcamasya ṣaṣṭhasya ca kośasthānayoḥ saṃbaṃdham upadarśayann idam upanyasyati. uktaṃ yathāprahāṇam ityadi. yathāprahāṇaṃ parijñā labhata iti. phale hetūpacārād iti vacanāt. tad api ca

kleśaprahāṇam ākhyātam

uktaṃ. katham ity āha.

satyadarśanabhāvanād

iti. dvaṃdvaikavadbhāvanirdeśaḥ. satyānāṃ darśanād bhāvanāc ca bhāvanāyā iti vā. satyadarśanabhāvanāt kāraṇād darśanaheyā bhāvanāheyāś ca kleśā iti vistareṇoktaṃ

daśaita sapta saptaṣṭau tridvidṛṣṭivivarjitāḥ yathākramaṃ prahīyaṃte kāme duḥkhādidarśanaiḥ. catvāro bhāvanāheyā

ity ādinā. [Tib. 172b] satyadarśanaṃ ca darśanamārgeṇa satyabhāvanaṃ ca bhāvanāmārgeṇety ata idam ucyate. tāv idānīṃ darśanabhāvanāmārgau kim anāsravau sāsravāv iti. mārganirdeśopanyāsa iti saṃbandhaḥ. traidhātukapratipakṣatvād iti darśanamārgasya. laukikatve sati bhavāgrapratipakṣo na syād iti. kiṃ ca navaprakārāṇāṃ darśanaheyānāṃ sakṛtprahāṇāc ca. na bhāvanāmārgavat. na hi laukikasyaiṣā śaktir asti. traidhātukaprahāṇe ca prakāraprahāṇe ca. yadi lokottarasya navaprakārasakṛtprahāṇe śaktiḥ. bhāvanāheyānām api lokottareṇa sakṛtprahāṇaprasaṃgaḥ. lokottareṇaiva sakṛtprahāṇam ity avadhāryate. na tu sakṛtprahāṇam eva lokottareṇeti ato na tatprasaṃgaḥ. bhāvanāheyā hi kleśā dṛḍhāḥ savastukatvāt. ato lokottareṇāpy eṣāṃ na sakṛtprahāṇaṃ.

Abhidh-k-vy 514

(VI.2) itarathā hīti. yadi yathābhisamayaṃ nirdeśo nābhiprīyeta. pūrvaṃ hetunirdeśaḥ samudayasatyanirdeśaḥ. hetūnāṃ loke pūrvaṃ dṛṣṭatvāt. yathā smṛtyupasthānadhyānādīnām iti. tadyathā smṛtyupasthānādīnām upapattyanukūlā deśanā. kāyasmṛtyupasthānaṃ hi pūrvam utpadyate. yathaudārikālaṃbanataḥ [Tib. 173a] sūkṣmaudārikapracārato vā pūrvottarahetuphalabhāvato vā. tato vedanāsmṛtyupasthānaṃ. tataś cittasmṛtyupasthānam ity eṣām upapattyanukūlā deśanā evaṃ dhyānānām. ādiśabdena vimokṣābhibhvāyatanakṛtsnāyatanādīnām apy upapattyanukūlā deśanā. keṣāṃcit prarūpaṇānukūleti. pradarśanānukūlā avabodhānukūlety arthaḥ. yathā samyakprahāṇānām iti. kṛṣṇaśuklapakṣayoḥ pratyekam utpannānutpannabhedataḥ. utpannaṃ hi sukhāvabadhaṃ nānutpannaṃ. kṛṣṇapakṣo vā vineyajanena sukham avabudhyate. katham utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati vyāyacchate. vīryam ārabhate cittaṃ pragṛhṇāti praṇidadhāti. anutpannānām anutpādāya chandaṃ janayatīti pūrvavat. anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya chandaṃ janayatīti pūrvavat. utpannānāṃ sthitaye asaṃmoṣatāyai chandaṃ janayatīti pūrvavat. na hy eṣa niyamo yat pūrvam utpannānāṃ prahāṇāya chandaṃ janayati. paścād anutpannānām anutpādāyeti. kiṃ tarhi. pūrvaṃ cānutpannānām anutpādāya chandaṃ janayati. [Tib. 173b] paścāc cotpannānāṃ prahāṇāyety etad udāharaṇaṃ. evaṃ śuklapakṣo 'pi yojyaḥ. satyānāṃ tv abhisamayānukūleti hetuphalayoḥ pūrvapaścādbhāvena duḥkhasamudayasatyayoḥ paścātpūrvanirdeśaprasaṃga iti darśayati. yatra hi sakta iti. duḥkhasatye. yena bādhyata iti tenaivaṃ. yataś ca mokṣam iti. tata eva duḥkhasatyāt. tad evādau payogāvasthāyāṃ. kasmād ity āha. vyavacāraṇāvasthāyāṃ parīkṣāvasthāyāṃ nirvedhabhāgīyāvasthāyām ity arthaḥ. vyādhiṃ dṛṣṭveti. vyādhir duḥkhasatyasyopamānaṃ. tannidānaṃ samudayasatyasya. tatkṣayo nirodhasatyasya. tadbheṣajaṃ mārgasatyasyopamānaṃ. sūtre 'py eṣa satyānāṃ dṛṣṭāṃta iti. vyādhyādisūtre. kathaṃ. caturbhir aṃgaiḥ samanvāgato bhiṣak śalyāpahartā rājārhaś ca bhavati rājayogyaś ca rājāṃgatve ca saṃkhyāṃ gacchati. katamaiś caturbhiḥ. ābādhakuśalo bhavati. ābādhasamutthānakuśalaḥ. ābādhaprahāṇakuśalaḥ. prahīṇasya cābādhasyāyatyām anutpādakuśalaḥ. evam eva caturbhir aṃgaiḥ samanvāgatas tathāgato 'rhan samyaksaṃbuddho 'nuttaro bhiṣak śalyāpahartety ucyate. katamaiś caturbhiḥ. iha bhikṣavas [Tib. 174a] tathāgato 'rhan samyaksaṃbuddha idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti. ayaṃ duḥkhasamudayaḥ. ayaṃ duḥkhanirodhaḥ. (Abhidh-k-vy 515) iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti yathābhūtaṃ prajānātīti. pūrvāvedhād iti. pūrvākṣepāt. dṛṣṭabhūminiḥsaṃgāśvaprasaraṇavad iti. yathā bhūmau dṛṣṭāyāṃ niḥsaṃgam aśvasya prasaraṇaṃ. tadvat. aśvadhāvanavad iti kecit paṭhaṃti. dhāvi prakṛtyaṃtaraṃ vyācakṣate. iṇo bodhanārthatvād iti. sarvo gatyartho bodhanārtho 'pi bhavatīti. dravyato 'pīty apiśabdān nāmato 'pīti darśitaṃ. aviparītatvād iti. yasmāt tad āryāṇām anyeṣāṃ cāviparītaṃ. duḥkham eva nānyathā. āryais tu yathaitāni satyāni. tathā dṛṣṭāni. duḥkhasatyaṃ duḥkhata anityataḥ śūnyato 'nātmataś ca. evaṃ yāvan mārgo mārgataḥ nyāyataḥ pratipattito nairyāṇikataś ca. nānyair anāryaiḥ evaṃ dṛṣṭāni. ata āryāṇām etāni satyāny ucyaṃte. na tv anāryāṇāṃ satyāny ucyaṃte. kasmāt. viparītadarśanāt. te hi duḥkham aduḥkhata [Tib. 174b] ity evamādibhir ākārair duḥkhasatyaṃ paśyaṃti. samdayam asamudayata ity evamādibhiḥ. nirodham anirodhata ity evamādibhiḥ. mārgam amārgata ity evamādibhir iti.

tat pare duḥkhato vidur

iti. tadyathā nirodhasatyaṃ vyathaṃte 'punarbhavāt prapātād iva bāliśā iti.

āryās tu duḥkhato vidur

ity upādānaskaṃdhapaṃcakaḥ.

dve āryāṇāṃ satye iti. duḥkhasamdayasatye aviparītadarśanāt. dve ārye. kuśalatayānāsravatayā ca. āryāṇāṃ ca satye. aviparītadarśanāt. evam ekaśeṣanirdeśāc cāryasatye iti bhavati.

(VI.3) yadā vedanaikadeśo duḥkhasvabhāva iti. vedanāskandhaikadeśo duḥkhadaurmanasyasvabhāvaḥ.

yathāyogam aśeṣata

iti. manaāpā api vipariṇāmaduḥkhatayā saṃskāraduḥkhatayā ca duḥkhā. amanaāpā duḥkhaduḥkhatayā saṃskāraduḥkhatayā ca. tadanye duḥkhāḥ saṃskāraduḥkhatayaiveti yathāyogārthaḥ. mana āpnuvaṃtīti manaāpāḥ. punaḥ saṃdhikaraṇaṃ cātreti vyākhyātaṃ. tebhyo 'nya iti manaāpāmanaāpebhyo 'nya iti.

tisro vedanā yathākramam iti. sukhā vedanā [Tib. 175a] manaāpā duḥkhā amanaāpā aduḥkhasukhā naiva manaāpā nāmanaāpety arthaḥ. tadvaśeneti. vedanāvaśena. avedanāsvabhāvā api rūpaśabdādayas tadanukūlatvān manaāpādisaṃjñāṃ labhaṃte. vipariṇāmena duḥkhateti. anityatāvipariṇāmenety (Abhidh-k-vy 516) arthaḥ yathoktaṃ.

hā caitraratha hā vāpi hā maṃdākini hā priye ity ārttā vilapaṃto 'pi gāṃ pataṃti divokasa

iti. duḥkhasvabhāvenaiveti. upaghātasvabhāvenety arthaḥ. duḥkhā vedanā utpādaduḥkhā sthitiduḥkheti. nanv eṣā arthāpattito vipariṇāmasukhā prāpnoti. tathā ca sati lakṣaṇasaṃkaraḥ syāt. nedam asyā lakṣaṇaṃ. kiṃ tarhi vidūṣaṇārtham ayam upadeśa iti. atha vā bhavatv eva sāttra. yena rūpeṇa vidūṣyate. tad evāpekṣate iti. duḥkhaiva bhavati. yathā sukhā vedanā utpādasthitisukhatvāt sukhāpi satī vipariṇāmaduḥkhatayā duḥkhety eva vidūṣyate vidūṣaṇīyatvenābhiprīyamāṇatvād iti. saṃskāreṇaiva duḥkhateti. saṃskaraṇenaiva jananenaivety arthaḥ. yad anityaṃ. tad duḥkhaṃ. yan na niyatasthitaṃ. tad duḥkhaṃ. yaj yāyate vinaśyati ca. tad duḥkham [Tib. 175b] ity arthaḥ. tenoktaṃ. pratyayābhisaṃskaraṇād iti. pratyayair abhisaṃskriyate yasmāt. tasmāt tad duḥkham iti. vedanāvat tadvedanīyā api saṃskārā veditavyā iti. sukhavedanīyānāṃ saṃskārāṇāṃ vipariṇāmena duḥkhatā. sukhavedanīyāḥ saṃskārā utpādasukhāḥ sthitisukhā vipariṇāmaduḥkhā iti. duḥkhavedanīyānāṃ saṃskārāṇāṃ duḥkhavedanīyasvabhāvenaiva duḥkhatā. duḥkhavedanīyāḥ saṃskārā utpādaduḥkhā sthitiduḥkhā iti. aduḥkhāsukhavedanīyānāṃ saṃskārāṇāṃ saṃskāreṇaiva duḥkhatā. pratyayābhisaṃskaraṇāt. yad anityam. tad duḥkham iti.

duḥkham eva duḥkhatā duḥkhaduḥkhatā. yāvad iti vacanāt vipariṇāma eva duḥkhatā vipariṇāmaduḥkhatā saṃskāra eva duḥkhatā saṃskāraduḥkhateti vācyam. ayaṃ paryāyo vigraheṇaiva viśiṣṭo nārthena. sa eva hy atrārtho grahītavyaḥ. asādhāraṇatvād iti vistaraḥ. manaāpāḥ saṃskārāḥ asādhāraṇā duḥkhaduḥkhatāyāḥ. atas teṣām asādhāraṇatvād vipariṇāmaduḥkhatoktā. amanaāpāś cāsādhāraṇā vipariṇāmaduḥkhatāyāḥ. atas teṣām asādhāraṇatvād duḥkhaduḥkhatokteti. [Tib. 176a] sarve tu manaāpādayaḥ saṃskāraduḥkhatayā duḥkhāḥ tasyā vyāpinītvāt. yadi sarve 'pi tathā duḥkhāḥ kasmāt sarve (vipariṇāmaduḥkhatayā) na paśyaṃtīti ata āha. tāṃ tv āryā eva paśyaṃti nānye. katham itīdam upanyasyate āha cātreti sarvam.

evaṃ tarhīti yadi saṃskāraduḥkhatayā sarve 'pi saṃskārā duḥkhāḥ mārge 'pi saṃskāraduḥkhatāprasaṃgaḥ. saṃskṛtatvtā pratyayajanitatvād ity arthaḥ. (Abhidh-k-vy 517) pratikūlaṃ hi duḥkham iti lakṣaṇān mārgo na duḥkham iti. kim idam anyad evocyate. pūrvam uktaṃ pratyayābhisaṃskaraṇāt sarvasaṃskārā anityāḥ. yac cānityaṃ. tad duḥkham iti. mārgaś ca pratyayābhisaṃskṛtatvād anityaḥ. tasmād duḥkham iti prasajyet. yadi hi pratikūlataiva duḥkhalakṣaṇam iṣyet. tat pūrvoktam alakṣaṇaṃ syāt. tac ced duḥkhatālakṣaṇam. idam alakṣaṇam iti. naiṣa doṣaḥ. kathaṃ. yad anityam āryāṇāṃ pratikūlaṃ. tad duḥkham ity ayam atrābhipreto 'rthaḥ. kiṃ cānityam āryāṇāṃ pratikūlaṃ yat sāsravaṃ vastu. kasmāt punar anāsravo mārgas tathaivānityo 'pi na cāryāṇāṃ pratikūla [Tib. 176b] ity ata āha. na hi tasyotpāda āryāṇāṃ pratikūlaḥ sarvaduḥkhakṣayāvāhanād iti. aviśeṣābhidhāne 'pi hi loke viśeṣapratipattir dṛṣṭā. tadyathā gamanād gauḥ na ca gamanān mahiṣo 'pi gaur bhavati. evaṃ hy arthe niyate gauḥ [kāsmiṃcid bhavati.] kasmād bhavati. yasmāt gacchatīti. evam ihāpi yat sāsravaṃ vastu. tat pratikūlam āryāṇāṃ. kasmāt. anityatvād iti. yad eva duḥkhato dṛṣṭam iti. sāsravaṃ vastu. tasyaiva nirodhaṃ śāṃtataḥ paśyaṃti. na mārgasyety avagaṃtavyaṃ. mudgādibhāve 'pi māṣarāśyapadeśavad iti. māṣarāśau mudgamasūrakalāyādisadbhāve 'py alpatvān mudgādīnāṃ māṣarāśir iti loke vyapadeśo dṛśyate. tadvat. pariṣekasukhāṇukeneti. sukhaṃ ca tad aṇukaṃ ca sukhāṇukaṃ. pariṣekeṇa sukhāṇukaṃ pariṣekasukhāṇukaṃ. tenāha khalv apīti. bhadankakaumāralātaḥ duḥkhasaṃtatyāṃ.

duḥkhasya ca hetutvād

iti. sukhaṃ duḥkhasya hetur duḥkhavedanīyena karmaṇā saṃprayuktatvād iti.

duḥkhaiś cānalpakaiḥ samuditatvāt.

yasmāc cātibahubhir duḥkhaiḥ parasevākṛtyādikṛtaiḥ samuditaṃ sukham [Tib. 177a] utpadyate.

duḥkhe ca sati tadiṣṭeḥ.

yasmāc ca kṣutpipāsādikṛte duḥkhe sati. bhojanapānādikṛtaṃ sukhaṃ iṣṭaṃ. nānyathā. ata ebhyaḥ kāraṇebhyo

duḥkham iti sukhaṃ vyavasyaṃtīti.

sahaiva tu sukheneti. tuśabdaḥ pūrvapakṣavyāvartanārthaḥ. saṃskāraduḥkhataikarasatvād iti. saṃskāṛaduḥkhataikaprakāratvāt. katham idānīṃ sukhasvabhāvām iti. katham aduḥkhasvabhāvāṃ vedanāṃ duḥkhataḥ paśyaṃti. anityatayā pratikūlatvād iti. anityatvāt pratikūlaṃ pratikūlatvād duḥkhataḥ paśyaṃtīty (Abhidh-k-vy 518) arthaḥ. yathā rūpasaṃjñādīny apīti. yathā rūpasaṃjñāsaṃskāravijñānāny api duḥkhataḥ paśyaṃti. na ca tāny evaṃ duḥkhāni. yathā duḥkhā vedanā. tasyā upaghātakasvabhāvatvāt. teṣāṃ vā tallakṣaṇatvāt. yas tu manyata iti bhadantakumāralātaḥ. tasya bhadantasyāsau samudayākāraḥ syān na duḥkhākāraḥ. duḥkhahetuto darśanāt. kiṃ cāryāṇāṃ cānāgāmināṃ rūpārūpyopapattau kathaṃ duḥkhasaṃjñā pravartate. naiva pravartate ity arthaḥ. na hi teṣām anāgāmināṃ duḥkhavedanāhetuḥ duḥkhāyā vedanāyā hetuḥ. [Tib. 177b] ke. skaṃdhā rūpārūpyāvacarāḥ. kasmān na hetuḥ. punar duḥkhasthānānāgamanāt. saṃskāraduḥkhata ca sūtre kim artham uktā bhaved iti. yadi duḥkhahetutvāt sukham api duḥkhataḥ paśyaṃti. yeyaṃ saṃskāraduḥkhatoktā yad anityaṃ. tad duḥkham iti. sā kiṃprayojanā duḥkhahetutvenaiva tatprayojanasiddheḥ. duḥkhahetuvādy āha. yadi tarhīti. yadi yad anityaṃ. tad duḥkham ity anityatvād duḥkhataḥ paśyaṃti na duḥkhahetutvād anityaduḥkhākārayoḥ kaḥ prativiśeṣaḥ.

atrācārya āha. udayavyayadharmitvād iti vistaraḥ. yathā pratikūlatvād duḥkhaṃ. tathā tat pratipādayann āha. anityaṃ tu dṛśyamānaṃ pratikūlaṃ bhavatīty anityākāro duḥkhākāram ākarṣatīti. tad uktaṃ bhavati. yad idam uktaṃ yad anityaṃ. tad duḥkham iti. nākāraikatvād evam uktaṃ. apy tv anityaṃ tat sukhaṃ paśyatāṃ pratikūlaṃ bhavati. pratikūlatvād duḥkhataḥ paśyaṃtīti.

ekīyā iti bhadaṃtaśrīlātādayaḥ. idam atra duḥkhasyeti. idam atra duḥkhasya lakṣaṇam ity arthaḥ. sukhā vedanā duḥkhato draṣṭavyeti. aparaṃ sūtrapadaṃ. śītoṣṇādaya [Tib. 178a] iti. ādiśabdenāmlamadhurādayo gṛhyaṃte. atyupayuktā atiparibhuktāḥ. akālopayuktāś ceti. tadyathā śītā hemaṃte uṣṇā gṛīṣme. samena veti. sukhahetunā. evam īryāpathavikalpe 'pi vaktavyam iti. ya eva hi śayanādaya iṣyaṃte sukhahetavaḥ. ta eveti sarvaṃ yāvad vyaktim āpadayaṃta iti vaktavyaṃ. duḥkhapratīkāre ca sukhabuddheḥ. kiṃ. nāsti sukhā vedaneti prakṛtaṃ. duḥkhavikalpe ca. kiṃ. sukhabuddheḥ. tathaiva nāsti sukhā vedaneti. duḥkhapratīkāre sukhabuddhiṃ pratipādayann āha. na hi tāvat sukham iti vistaraḥ. duḥkhavikalpeneti pratipādayann āha. duḥkhavikalpe ca bālā iti vistaraḥ. aṃsād aṃsaṃ bhāraṃ saṃcārayaṃto bhāravāhakā duḥkha evāvasthite bhārātikrāmaṇe sukham iti buddhim utpādayaṃti.

eṣa eva ca nyāya ity ācāryaḥ. anabhiprītaṃ bhavaty āryāṇām iti kāmasukhaṃ. (Abhidh-k-vy 519) anyathānabhipretatvād iti. pramādapadatvādinākārāṃtareṇa. tadarthaṃ darśayann āha. yā hi vedaneti vistaraḥ. pramādapadam iti. kuśalapracyutikāraṇam ity arthaḥ. mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ ca. [Tib. 178b] samanaṃtaraduḥkhotpādinīm aduḥkhāsukhotpādinīṃ cety arthaḥ. nyūnarūpatvam āpannām iti vā. anityāṃ ca vināśinīṃ cety arthaḥ. na tu khalu svalakṣaṇākāreṇeti. anugrāhakasvalakṣaṇākāreṇa āryāṇām api hi sukhavedanānugrāhakebhya visaṃvādaḥ. yadi cāsau sukhā vedanā svenātmanānugrāhakātmanānabhipretā bhavet naiva tasyāṃ sukhāyāṃ vedanāyāṃ kasyacid rāgo bhavet. duḥkhavedanāvad ity abhiprāyaḥ. yato vairāgyārtham iti. yataḥ kāraṇāt vairāgyārtham ākārāṃtareṇāpi doṣavatīṃ paśyeyuḥ. anyathānāyāsenaiva rāgābhāvasiddheḥ vairāgyārthaṃ prayatno 'narthakaḥ syāt. uktaṃ cedaṃ bhagavateti sthavirānandavacanam evaitat sūtrapadaṃ. evaṃ hi so 'prakṣyad iti. yatkiṃcid veditam. idam atra duḥkhasyeti etad ayuktarūpaṃ vacanam iti paśyaṃ sthavirānandas tad eva pṛṣṭavān. yatkiṃcid veditam idam atra duḥkhasyeti viruddham eveti kṛtvā. yadi tu tisro vedanā ity etad ayuktarūpam adrakṣyat. tad evāprakṣyat kiṃ nu saṃdhāya bhagavatā bhāṣitaṃ tisro vedanā ity etad viruddham eveti kṛtvā. bhagavān [Tib. 179a] api caivaṃ vyākariṣyad idaṃ mayā saṃdhāya bhāṣitaṃ tisro vedanā iti. na tv evaṃ vyākariṣyat. saṃskārānityatām ānanda saṃdhāya mayā bhāṣitaṃ. saṃskāravipariṇāmatāṃ. yatkiṃcid veditam idam atra duḥkhasyeti. na tv evam āha. punaś ca tisṛṇāṃ vedanānāṃ vacanāt tasmāt saṃty eva svbhāvatas tisro vedanāḥ. idaṃ tu saṃdhāya mayā bhāṣitaṃ yatkiṃcid veditam idam atra duḥkhasyeti vedanād ābhiprāyikam etad vākyaṃ darśayati bhagavān. yatkiṃcid veditam atra duḥkhasyeti saṃskāravipariṇāmatābhiprāyāt. vipariṇāmānityadharmitvād iti. vipariṇāmadharmitvād anityadharmitvāc ca. vipariṇāmaḥ punar anyathātvaṃ. kāmaguṇā iti. iṣṭānāṃ rūpaśabdagandharasaspraṣṭavyānām iyaṃ saṃjñā. upapatter apīṣṭasya janmanaḥ saṃjñā. evam upapattiṃ alpasukhāṃ bahuduḥkhām ekāṃtasukhāṃ paśyato viparyāsaḥ.

lokānuvṛttyeti. cet. atha mataṃ lokasya vedanāṃ vyavasyato 'nuvṛttyā tisro vedanā iti vacanaṃ. tan na bhavati. sarvaveditaduḥkhatvasya saṃdhāya bhāṣitam iti bhagavato vacanāt. saṃskārānityatām ānanda mayā saṃdhāya bhāṣitaṃ saṃskāravipariṇāmatāṃ. yatkiṃcid veditam idam atra duḥkhasyety [Tib. 179b] ato na lokānuvṛttyā tisro vedanā iti vacanaṃ. kiṃ tarhi. svalakṣaṇato (Abhidh-k-vy 520) nidhāryety abhiprāyaḥ. yathābhūtavacanāc ca. na lokānuvṛttyā tisro vedanā iti vacanaṃ. katham ity āha. yac ca sukhendriyaṃ yac ca saumanasyendriyaṃ. sukhaiṣā vedanā draṣṭavyeti. vistareṇoktveti. yac ca duḥkhendriyaṃ yac ca daurmanasyendriyaṃ. duḥkhaiṣā vedanā. yad upakṣendriyam. aduḥkhāsukhaiṣā vedanā ity evaṃādinā vistareṇoktvā yenemāni paṃcendriyāṇy evaṃ yathābhūtaṃ samyakprajñayā dṛṣṭānīti. idam atra vedanātrayasadbhāve jñāpakaṃ. yathābhūtam ity adhyāropāpavādābhāvāt. loko 'pi ca kathaṃ duḥkhāṃ vedanāṃ trividhāṃ sukhāṃ duḥkhām aduḥkhāsukhāṃ vyavasyed duḥkhasvābhāvyena duḥkhavyavasāyasyaiva prāpteḥ. mṛdvadhimātramadhyāsv iti vistaraḥ. atha mataṃ mṛduni duḥkhe sukhabuddhir adhimātre duḥkhabuddhiḥ madhya aduḥkhāsukhabuddhir iti. atra brūmaḥ. sukhasyāpi trividhatvād iti vistaraḥ. [Tib. 180a] mṛdumadhyādhimātrabhedena mṛdvādiṣu duḥkheṣu mṛdumadhyādhimātreṣu. adhimātrādisukhabuddhiḥ syād adhimātramadhyamṛduḥ sukhabuddhiḥ syād ity arthaḥ. kathaṃ. mṛduni duḥkhe adhimātrasukhabuddhiḥ. madhye madhyasukhabuddhiḥ. adhimātre mṛdusukhabuddhir iti. na cādhimātre duḥkhe mṛdusukhabuddhir yuktā. kiṃ kāraṇaṃ. adhimātram eva tad duḥkhaṃ na syād yadi tatra mṛdusukhabuddhiḥ syāt. mṛduni ca duḥkhe yady adhimātrasukhabuddhiḥ kathaṃ tasya duḥkhasya mṛdutvaṃ. na hi tathā vyaktasyānubhavasya mṛdutvaṃ yujyata iti. aduḥkhāsukhānaṃtaraṃ sukhānubhavaṃ paśyann āha. yadā gaṃdharasaspraṣṭavyaviśeṣajam iti. madhyaṃ hi duḥkham aduḥkhāsukhaṃ bhavatāṃ. na mṛduprakāram. ato vaktavyaṃ. tadā katamad duḥkhaṃ mṛdubhūtaṃ yatrāsya sukhabuddhir bhavatīti. viṣayabalād eva hi tat sukham utpadyate. mṛduduḥkhasamanaṃtarapratyayabalād adhimātraduḥkhasamanaṃtarapratyayabalād veti. kiṃ ca yadi mṛduni duḥkhe sukhabuddhir iti manyase. anutpannavinaṣṭe ca tasmin mṛduni duḥkha iti. [Tib. 180b] anutpanne vinaṣṭe ca tasmin mṛduni duḥkhe. sutarāṃ sukhabuddhiḥ syāt aśeṣaduḥkhāpagamāt. yasmād aśeṣaṃ duḥkham apagataṃ. saśeṣāpagate 'pi hi duḥkhe sukhabuddhim icchasi. kim aṃgāśeṣāpagata ity abhiprāyaḥ. evaṃ kāmasukhasaṃmukhībhāve 'pi vaktavyam iti. yathā gandharasaspraṣṭavyaviśeṣajaṃ sukham uktam. evaṃ kāmasukhasaṃmukhībhāve 'pi vaktavyaṃ. katham. mṛduni rāgaduḥkhe kāmasukhabuddhir bhavati. anutpanne vinaṣṭe ca tasmin rāgaduḥkhe sutarāṃ kāmasukhaṃ syāt. na caivaṃ dṛṣṭam iti. kathaṃ ca nāmeti vistaraḥ. kathaṃ ca nāmaitad yokṣyate. yan mṛduni (Abhidh-k-vy 521) vedite yan mṛduni duḥkha ity arthaḥ. tīvrānubhavo gṛhyata iti vaktavyaṃ. sukhaṃ gṛhyate. madhye punar avyakta iti. madhyaduḥkhe aduḥkhāsukhā vedanā gṛhyate ity arthaḥ. mṛduni duḥkhe tenāvyaktena bhavitavyam ity abhiprāyaḥ. triṣu ceti vistaraḥ. triṣu ca dhyāneṣu prathamadvitīyatṛtīyeṣu sukhavacanāt. sukhā vedanā tatreti sūtre vacanāt. mṛduduḥkhaṃ syāt. kiṃ kāraṇaṃ. mṛduni duḥkhe sukhabuddhir iti tavābhiprāyāt. ūrdhvaṃ caturthe dhyāne ārūpyeṣu cāduḥkhāsukhavacanāt [Tib. 181a] sūtre. madhyaṃ duḥkhaṃ syāt. kasmāt. madhye duḥkhe aduḥkhāsukham iti tavaivābhiprāyāt. ity ato na yujyate mṛdvādiṣu duḥkheṣu sukhādivedanāvyavasthānaṃ. kathaṃ hi nāmādhodhyāneṣu mṛdu duḥkham. ūrdhve punar madhyam iti yujyate. rūpaṃ cen mahānāmann iti. rūpaṃ cen mahānāmann ekāṃtaduḥkham abhaviṣyat na sukhaṃ na sukhānugataṃ na saumanasyaṃ na saumanasyānugataṃ na sukhaveditaṃ hetur api na prajñāyate rūpe saṃrāgāya. yasmāt tarhi asti rūpaṃ sukhaṃ sukhānugataṃ pūrvavad ato rūpe hetuḥ prajñāyate yad uta saṃrāgāyeti.

sukhahetvavyavasthānād ity atra brūmaḥ. yadi sukhahetvavyavasthānān na sukham asti vaḥ. duḥkham apy asat syāt duḥkhahetvavyavasthānāt. api ca vyavasthita eva sukhahetuḥ. katham ity āha. āśrayaviśeṣāpekṣo hīti vistaraḥ. yadi hi kevala eva viṣayo hetuḥ syāt syād evāvyavasthito hetuḥ. na tu kevalo viṣayo hetuḥ. yasmād āśrayaviśeṣo 'pi hetur iti. sa evāgnir iti. tadyathā sa evāgniḥ pākyabhūtaviśeṣa [Tib. 181b] īṣatpakvāvasthe taṇḍulasamūhe svādupākahetur bhavati. abhimataudanapākahetutvāt. sa evāsvādupākahetuḥ. taddāhahetutvād ity arthaḥ. na tu yā pākyabhūtāvasthāṃ prāpya svādupākahetur āsīt. tāṃ punaḥ prāpya paścān na hetuḥ svādupākasya tādṛśasyety arthaḥ. eṣa dṛṣṭāṃtaḥ tasya pūrvoktasya dārṣṭāṃtikasyārthasya. dhyāneṣu ca kathaṃ na vyavasthitaḥ sukhahetur iti. na hi tad eva dhyānaṃ prathamaṃ yāvat tṛtīyaṃ cirakālam api samāpannānāṃ duḥkhahetur bhavatīti. dhyānaje ca sukhe kasya pratītkāra iti. na hi dhyāneṣu duḥkham astīti. ādiśabdenedam api vaktavyaṃ. yadi duḥkhapratīkāreṣu sukhabuddhiḥ syāt. rūpaṃ cen mahānāmann ekāṃtaduḥkham abhaviṣyat na sukhaṃ na sukhānugatam ity evamādi noktaṃ syād iti. sukham evotpadyata iti. sukhaiva sā vedanotpadyate. na sā duḥkhā vedanā sukhatvena kalpiteti. yāvad asau tādṛśī kāyāvastheti. sukhotpattyanukūlā. anyathā hi yady avasthāṃtarajaṃ sukham eva notpadyate yāvad asau (Abhidh-k-vy 522) tādṛśī kāyāvasthā nāṃtarīyate. anyathā paścād bhūyasī sukhabuddhiḥ syāt. aṃte kuta iti vistaraḥ. atha mataṃ pānabhojanādyaṃte kuto duḥkhabuddhiḥ syāt yadi tasyāditatprāraṃbho nāsīd iti. atra brūmaḥ. kāyapariṇāmaviśeṣāt. [Tib. 182a] kāyasya tādṛśaḥ pariṇāmaviśeṣāḥ paścād utpadyate pānādyāsevanāt yat sukhotpattyavasthāyāṃ duḥkhaṃ notpadyate. aṃte tūtpadyata iti. kim evety āha. madyādīnām aṃte mādhuryaśuktatāvad iti. yathā madyakṣīrādīnāṃ tādṛśaḥ paścātpariṇāmavīśeṣo bhavati. yat pūrvaṃ madhuratāvasthāyāṃ mādhuryasyāvidyamānā śuktatā amlatā aṃte utpadyate. atha vā yathā madyādīnāṃ parīṇāmavīśeṣān mādhuryam eṣām ādau bhavati. āmlaṃ vā. tac cikitsauṣadhakṛtāt pariṇāmaviśeṣān mādhuryaṃ bhavati. pariṇāmaviśeṣād eva ca paścāc chuktatā. mādhuryam iha sukhasyodāharaṇaṃ. śuktatā duḥkhasyeti.

yat tu samudayasatyaṃ. tad evocyata iti. hetubhūtāḥ śamudayasatyam iti vacamāt. prathame vā kośasthāne

duḥkhaṃsamudayo loka

iti vacanāt. śūtre hi tṛṣṇaivokteti. samudayasatyaṃ katamat. yāsau tṛṣṇā nandīrāgasahagatā tatratarābhinandinīti. vaibhāṣika āha. prādhānyād iti. anyatrānyasyāpi vacanāt. [Tib. 182b] anyatra sūtre anyasyāpi karmāvidyāder vacanād anye 'pi samudaya iti.

abhisaṃparāye

āyatyāṃ paraloka ity arthaḥ. punaś coktam anyatra śūtre. yataś ca bhikṣavaḥ paṃca bījajātāny akhaṇḍāni acchidrāṇī apūtīni avātātapahatāni navāni sārāṇi sukhaśayitāni. pṛthivīdhātuś ca bhavaty abdhātuś ca. evaṃ tāni bījāni vṛddhiṃ virūḍhin vipulatām āpadyaṃte. iti hi bhikṣava upameyaṃ kṛtā yāvad evāsyārthasya vijñaptaya itīmaṃ dṛṣṭāṃtam upanyasyedam uktaṃ. paṃca bījajātānīti bhikṣavaḥ sopādānasya vijñānasyaitad adhivacanaṃ pṛthivīdhātur iti catasṛṇāṃ vijñānasthitīnām etad adhivacanam iti. bījaṃ punar hetuḥ. yaś ca hetuḥ. sa samudayaḥ vijñānasthitayo 'pi pratiṣṭhāhetuḥ. tasmād iti. yataḥ karmādīnām api hetutvavacanāt samudayasatyatvaṃ siddhaṃ. tasmād ābhiprāyikaḥ. abhiprāye bhavaḥ abhiprāyeṇa vā dīvyatīty ābhiprāyikaḥ sūtre nirdeśaḥ tṛṣṇādhikṛtaṃ pudgalam adhikṛtya kṛta ity abhiprāyaḥ. lākṣaṇikas tv abhidharme lakṣaṇe bhavo lākṣaṇiko nirdeśo 'bhidharme. sarvaṃ sāsravaṃ vastu samudaya iti sāsravasya skaṃdhapaṃcakasya samudayasatyatvalakṣaṇayogāt. sa eva vaibhāṣikas tṛṣṇādīnām ābhiprāyikaṃ samudayasatyatvaṃ vivakṣur [Tib. 183a] (Abhidh-k-vy 523) āha. api tv iti vistareṇa. abhinirvṛttihetuṃ bruvatā samudayasatyaṃ tṛṣṇaivoktā sūtre. upapattyabhinirvṛttihetuṃ sahetukaṃ bruvatā yāvat karma ca tṛṣṇā cāvidyā coktā. upapattihetuḥ karma. abhinirvṛttihetus tṛṣṇā bhaveṣu. tayoḥ punas taddhetvoḥ karmatṛṣṇayor avidyā hetur ity āha. katham etad gamyate. gāthāyām upapattihetuḥ karmābhinirvṛttihetus tṛṣṇeti. karma hetur upapattaye tṛṣṇā hetur abhinirvṛttaya iti sūtrāt. sūtrāṃtare vacanād iti. sahetusapratyaya iti vistaraḥ. atra sūtre krameṇa vā. kāraṇaparaṃparākrameṇa vā. gāthāyām eṣa nirdeśaḥ. karmatṛṣṇāvidyā saṃkārāṇāṃ cakṣurādīnāṃ hetur abhisaṃparāya iti. tad etad uktaṃ bhavati. karma hetur upapattaya iti. ato vā sūtrāt. sahetusapratyayakramasūtrād vā. ayaṃ īdṛśaḥ gāthārtha iti. kathaṃ cakṣur bhikṣavaḥ sahetu sapratyayaṃ sanidānaṃ. kaś ca bhikṣavaś cakṣuṣo hetuḥ kaḥ. pratyayaḥ. kiṃ nidanaṃ. cakṣuṣo bhikṣavaḥ karma hetuḥ. karma pratyayaḥ karma nidānaṃ. karmāpi bhikṣavaḥ sahetu sapratyayaṃ sanidānaṃ. kaś ca bhikṣavaḥ karmaṇo hetuḥ. kaḥ pratyayaḥ. kiṃ nidānaṃ. [Tib. 183b] karmaṇo bhikṣavas tṛṣṇā hetuḥ. tṛṣṇā pratyayaḥ. tṛṣṇā nidānaṃ. tṛṣṇā bhikṣavaḥ sahetukā sapratyayā sanidānā. kaś ca bhikṣavas tṛṣṇāyā hetuḥ. kaḥ pratyayaḥ. kiṃ nidānaṃ. tṛṣṇāyā bhikṣavo 'vidyā hetuḥ. avidyā pratyayḥ. avidyā nidānaṃ. avidyāpi bhikṣavaḥ sahetukā sapratyayā sanidānā. kaś ca bhikṣavo 'vidyāyā hetuḥ. kaḥ pratyayaḥ kiṃ nidanaṃ. avidyāyā bhikṣavaḥ ayoniśomanaskāro hetuḥ. ayoniśomanaskāraḥ pratyayaḥ. ayoniśomanaskāro nidānam iti. bījakṣetrabhāvaṃ pratipādayatā vijñānādayo 'py uktā vijñānaṃ bījaṃ. tasya kṣetraṃ vedanādayaḥ skandhāḥ. te 'py uktaḥ samudayasatyaṃ. na kevalaṃ tṛṣṇādaya ity ābhiprāyikaḥ sūtre nirdeśa iti sādhitaṃ. sarvasya ca duḥkhasya lākṣaṇikaḥ samudayabhāva iti. yonyādiprakārabhedeneti. ādiśabdena jātistrīpuruṣādiprakārabhedeneti gṛhyate. abhedeneti. dhātugatyyonyādīnāṃ. tayor yathākramam iti. upapatteḥ karma hetur abhinirvṛttes tṛṣṇeti. tadyathā bījam iti vistaraḥ. śālibījaṃ śālyaṃkuropapādanasya hetuḥ yavabījaṃ yavāṃkuropapādanasyetyādi. āpaḥ punar abhedena. yathā śālyaṃkuraprarohasya hetuḥ. evaṃ yavāṃkurasyāpītyādi. atas tāḥ sarvāṃkuraprarohamātrasya hetur iti vinā tṛṣṇayā janmābhāvād iti. atra sādhanaṃ. hetur janmanas [Tib. 184a] tṛṣṇā. tadbhāvābhāvabhāvyabhāvitvāt. takyathā bījam aṃkurasya. saṃtatināmanāc cety asyārthaṃ vivṛṇvann āha. yatra ca satṛṣṇeti vistaraḥ. yatra viṣaye rūpādau satṛṣṇā. kā. cittasaṃtatiḥ. tatrābhīkṣṇaṃ cittasaṃtatiṃ namaṃtīṃ paśyāmaḥ. tasnāt punarbhave 'py evam iti. punarbhave 'py evaṃ satṛṣṇā cittasaṃtatiḥ. (Abhidh-k-vy 524) tasmāt tan namatīti. yatra ca namati. tatra ca pravartata iti vyavasyāmaḥ. sādhanaṃ cātra pravartate. punarbhave cittasaṃtatiḥ. satṛṣṇānamanāt. rūpādiviṣayavat. śuṣkamasūropasnānalepāṃgavad iti. masūra upasnānaṃ. tasya lepaḥ śuṣkaḥ. masūropasnānalepo 'syeti śuṣkamasūropasnānalepam aṃgaṃ. tadvad. yathā śuṣkeṇa masūropasnānalepenāgṛhītam aṃgaṃ. evaṃ tṛṣṇayātmabhāva iti darśitaṃ bhavati. eṣā yuktir iti. tṛṣṇābhinirvṛttihetur iti.

(VI.4) atrārthe dve api satya iti satyaprasaṃgenedam ucyate.

ghaṭāṃbuvad

iti. dṛṣṭāṃṭadvayopanyāso bhedadvayopapradarśanārthaḥ. upakramabhedinaś ca ghāṭādayaḥ. buddhibhedinaś ca jalādaya iti. jalādiṣūpakrameṇa rasādyapakarṣaṇānupapatteḥ. atha vā dvividhā saṃvṛtiḥ. [Tib. 184b] saṃvṛtyaṃtaravyapāśrayā dravyāṃtaravyapāśrayā ca. tatra yāsau saṃvṛtyaṃtaravyapāśrayā. tasyāṃ bhedo 'pi saṃbhavati anyāpoho 'pi. yā tv asau dravyāṃtaravyapāśrayā. tasyām anyāpoha eva saṃbhavati na bhedaḥ. na hi paramāṇor aṣṭadravyakasyāvayavaviśleṣaḥ śakyate kartum iti. saṃvṛtisad iti. saṃvyavahāreṇa sat. paramārthasad iti. paramārthena sat. svalakṣaṇa sad ity arthaḥ. evaṃ vedanādyo 'pi draṣṭavyā iti. vedanācetanāsaṃjñādayo 'pi dravyasaṃta eva draṣṭavyāḥ. kathaṃ. vedanādīn dharmān apohya buddhyā vedanāsvabhāve buddhir bhavatīti. dravyasatī vedanā. evaṃ saṃjñācetanādayo 'pi yojyāḥ. ghaṭaś cāṃbu cāstīti bruvaṃtaḥ satyam evāhuḥ. na mṛṣeti. saṃvṛtisatyasya vacane prayojanaṃ darśayati. uktaṃ ca.

dve satye samupāśritya buddhānāṃ dharmadeśanā. lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthata

iti. tathā paramārthasatyam iti. paramasya jñānasyārthaḥ paranārthaḥ. paramārthaś ca satyaṃ ca tat paranārthasatyaṃ yathānyena jñānena laukikena gṛhyate. tathā saṃvṛtisatyaṃ. saṃvṛtyā saṃvyavahārena jñānena vā kliṣṭenākliṣṭena vā gṛhyata iti saṃvṛtisatyaṃ. trividhaṃ hi yogācārāṇāṃ sat. [Tib. 185a] paramārthasaṃvṛtisat dravyasac ca. dravyataḥ svalakṣaṇataḥ sad dravyasad iti.

(VI.5) vṛttastha

iti vistaraḥ. vṛttaṃ śīlaṃ. tad avyāsaṃgakāraṇam avikṣepakāraṇam ācārakāraṇaṃ ca. satyadarśanasyānulomam iti. yac chrutaṃ satyadarśanādhikārikaṃ (Abhidh-k-vy 525) tac chrutam udgṛhṇāti paṭhati. arthaṃ vā śṛṇoti tadarthaṃ śrotradvāreṇa vijānāti. katham. ubhayālaṃbanā cintāmayīti darśayann āha. kadācid vyaṃjanenārgham ākarṣati. vyaṃjananirvṛttena nāmnārtham ākarṣaty ayam asya nāmno 'rtha iti. kadācid arthena vyaṃjanam ākarṣati. idam asyābhidheyasyārthasya vyaṃjanaṃ nāmety arthaḥ. ayaṃ hi vyaṃjanaśabdo nāmni prayuktaḥ. sūtre 'pi coktaṃ. svarthaṃ suvyaṃjanam iti. asyāṃ tu kalpanāyām iti vistareṇācāryaḥ. cintāmayī prajñā na sidhyatīti. śrutabhāvanāmayīlakṣaṇasaṃkīrṇaṃ lakṣaṇam ucyate. nāsaṃkīrṇam iti na sidhyati. yuktinidhyānaja iti. yuktyā nidhyānaṃ nitīraṇaṃ. tato jāta iti. hetau mayaḍvidhānād iti. āptavacanaṃ śrutaṃ sahetu śrutamayyāḥ prajñāyāḥ. atra mayaḍvidhānaṃ. śrutahetukā prajñā śrutamayīti. evaṃ yuktinidhyānaṃ cintā sahetuś cintāmayyāḥ. atra mayaḍvidhānāt. samādhir bhāvanā sahetur bhāvanāmayyāḥ. atra mayaḍvidhānaṃ. tatprakṛtivacane mayaḍ iti lakṣaṇāt. tasya vikāra iti vā lakṣaṇāt. aupacārikas tu vikāraḥ. śrutavikāra iva śrutamayīti lakṣaṇāṃtaraṃ copasaṃkhyātavyaṃ. annamayāḥ prāṇās tṛṇamayyo gāva iti loke prayogadarśanāt.

(VI.6-8) saṃsargākuśalavitarkadūrīkaraṇād iti. saṃsargadūrīkaraṇaṃ yad advitīyavihāritvaṃ. tasmāt kāyena [Tib. 185b] vyapakṛṣṭo bhavati. akuśalavitarkadūrīkaraṇaṃ yat kliṣṭavitarkavivarjanaṃ. tasmāc cittena vyapakṛṣṭo bhavati. labdhenāpraṇītenāprabhūtena paritāsa iti. paritāso daurmanasyaṃ. tena hi paritasyati. upakṣīyata ity arthaḥ. apraṇītatvād aprabhūtatvād vā. tena labdhena paritāso 'saṃtuṣṭiḥ. alabdhe tu praṇīte 'pi vā prabhūte 'pi vā icchābhilāṣā mahecchatety ācāryamataṃ. kāmāvacaryāv eveti. lobhākuśalasvabhāvatvāt.

prahāṇabhāvanārāmatā nirodhamārgāramatā. sā na saṃtuṣṭisvabhāveti. kathaṃ caturtho 'py ayam āryavaṃśo bhavaty alobhasvabhāva ity ata āha. bhavakāmarāgavaimukhyād iti. bhavarāgavaimukhyāt. kāmarāgavaimukhyāc ca. vaimukhyaṃ cālobha iti. parityaktasvavṛttikarmāṃtebhya iti. parityaktasvavṛttibhyaḥ parityaktasvakarmāṃtebhyaś ca. tatra vṛttijīvikā yayā jīvyate annapānādinā. karmāṃtaḥ kṛṣiśilpādiḥ. iti bhavavibhavahetor iti. itiśabdo bhavavibhavaprakārābhidyotakaḥ. tatra bhavaprakāre tṛṣṇā aho batāhaṃ indraḥ syāṃ cakravartī syām iti evamādi. [Tib. 186a] vibhavatṛṣṇāpi viṇāśatṛṣṇā. aho batocchidyeyaṃ na bhaveyaṃ paraṃ maraṇād ityādi.

Abhidh-k-vy 526

(VI.9) smṛtir eva smṛtam iti. bhāve ktavidhānam iti darśayati. avatāras tīrthaṃ yenāvatarati. pratyāsannam atyarthaṃ rāgacarita iti. yasyālpena rāgaḥ śīghram upatiṣṭhate. sa pratyāsannaṃ rāgacaritaḥ. yasyādhimātro rāgaḥ. so 'tyarthaṃ rāgacaritaḥ.

avicitrālaṃbanatvād iti. vāyau varṇasaṃsthānavaicitryānupalabdheḥ.

abahirmukhatvād aṃtarmukhatvāt. eṣā vitarkopacchedāya saṃvartata iti prakṛtaṃ. tadviṣayopanidhyānād iti. cakṣurviṣayanirūpaṇād ity arthaḥ. (VI.10, 11) vinīlakādyākārālabanām ity ādigrahaṇena vipūyakādigrahaṇaṃ. vipaṭumakam iti yad utpannakrimikaṃ. caturvidhaṃ rāgavastu nāstīti. varṇasaṃsthānasparśopacārātmakam. adhimuktiprādeśikamanasikāratvād iti. adhimuktimanasikāratvāt prādeśikamanasikāratvāc cety arthaḥ. adhimuktipradhāno 'yaṃ manasikāraḥ. prādeśikaś cāyam avyāpīty arthaḥ. na hy aśubhā paṃcaskandhālaṃbanā. sakalabhūmyālambanā vā. kiṃ tarhi. rūpaskandhaikadeśālaṃbanā [Tib. 186b] tadbhāvāt. nāśubhayā kleśaprahāṇaṃ viṣkaṃbhaṇāmātraṃ tu bhavatīty arthaḥ. svāṃgāvayave cittam upanibadhnātīti vacanāt na tāvat stryaṃgāvayave prayogakāla eva saṃrāgahetuparihārāt. asthi viśodhayann iti. asthino māṃsam apanayan sakalām asthiśaṃkalāṃ paśyati. yathoktaṃ.

yo bhaven navako bhikṣuḥ śaikṣo 'saṃprāptamānasaḥ gacched asau śivipathikāṃ haṃtuṃ rāgaṃ yadīcchati tato vinīlakaṃ paśyet tataḥ paśyed vipūyakaṃ. tato vyādhmātakaṃ paśyed asthiśaṃkalikām apīti.

atra samāsato 'śubhāyāṃ vartamāno yogācāras trividhaḥ. ādikarmikaḥ kṛtaparijayaḥ atikrāṃtamanasikāraś ca. tatra saṃkṣepacitta ādikarmiko yogācāra ekasmin pādāṃguṣṭhe mana upanibadhya pādāṃguṣṭhaṃ klidyamānaṃ paśyaty etan māṃsam evaṃ yāvat sarvaṃ śarīram asthiśaṃkalām adhimucyate. kṛtaparijayas tu tathaiva yāvat kapālārdhaṃ. atikrāṃtamanasikāras tathaiva yāvad bhruvor madhye cittaṃ dhārayati. vistaracittas tu āsamudrāsthivistāraḥ saṃkṣepād ādikarmika ity evamāditrividha iti. evaṃ ca kṛtvā catuṣkoṭikaḥ praśno bhavatīti. jitājitamanaskārayor iti vistaraḥ. [Tib. 187a] prathamā koṭir jitamanaskārasya svakāyālaṃbanā aśubhā ālaṃbanaparīttatayā parīttā kāyasyālpatvāt. (Abhidh-k-vy 527) na vaśitāparīttatayā jitamanaskāratvād atikrāṃtamanasikāratvād ity arthaḥ. dvitīyā koṭir ajitamanaskārasya samudraparyaṃtālaṃbanā aśubhā. vaśitāparīttatatayā parīttā ajitamanaskāratvāt. nālaṃbanaparīttatayā samudraparyaṃtālaṃbanatvāt. tṛtīyā koṭir ajitamanaskārasya svakāyālaṃbanā aśubhā. ālaṃbanaparīttatayāpi parīttā kāyasyālpatvāt. vaśitāparīttatayāpi ajitamanaskāratvāt. caturthī koṭir jitamanaskārasya samudraparyaṃtālaṃbanā aśubhā. nāpy ālaṃbanaparīttatayā parīttā samudraparyaṃtālaṃbanatvāt. nāpi vaśitāparīttatayā jitamanaskāratvāt.

(VI.12) sa sāmāṃtakadhyānāṃtareṣv iti. sāmaṃtakeṣu dhyānāṃtare catuḥṣu dhyāneṣu kāmadhātau ceti daśa bhūmikā. dhyānasāmaṃtakānāṃ catuṣṭvāt. ata evārthālaṃbaneti. varṇasaṃsthānālaṃbanatvād arthālaṃbanā. na tu nāmālaṃbanety abhiprāyaḥ. nāmnaiva siddham aśubhākārety ākārārthaṃ na sūtrayitavyam ity abhiprāyaḥ. yadadhvikā tadadhvikālaṃbaneti. cakṣurvijñānavad atītāyā atītam ālaṃbanam evaṃ yāvat pratyutpannāyāḥ pratyutpannam iti. svālaṃbananiyatatvāt. adhimuktimanasikāratvān na sūtritaṃ. ucitānucitatvād iti. anādim atisaṃsāre ucitatvād vairāgyalābhikī. anucitatvāt prāyogikī.

(VI.13) kāyasmṛtyupasthānādīni prajñāsvabhāvāni. [Tib. 187b] tadbalādhānavṛttitvāt. tasyāḥ smṛter balasyādhānena vṛttir eṣām iti smṛtibalādhānavṛttīni kāyasmṛtyupasthānādīni kāyaprajñādravyādīni smṛtyupathānīty ucyaṃte. tadvad ānāpānaprajñā smṛtibalādhānavṛttitvād ānāpānasmṛtir ity ucyate. paṃcasu bhūmiṣv iti. triṣu sāmaṃtakeṣu caturthasāmaṃtakavarjyeṣu. dhyānāṃtare. kāmadhātau ceti paṃcasu bhūmiṣu. kiṃ kāraṇaṃ. upekṣāsaṃprayogitvāt. yasmāt prathamadhyāne sāmaṃtakādiṣūpekṣāvedanā bhavati. caturthadhyāne sāmaṃtake tu yady apy upekṣāsti. sā tv abhūmir āśvāsapraśvāsānāṃ. atha kim artham eṣopekṣā saṃprayogiṇy evāvadhāryata iti. ato bravīti vitarkānuguṇatvād iti. tatpratipakṣasya vitarkapratipakṣasyānāpānasmṛtes tābhyāṃ sukhaduḥkhābhyām asaṃprayogaḥ. sukhasaumanasyayoś cāvadhānaparipaṃthitvāt. ābhogapratyanīkatvāt. tasyāś cānāpānasmṛter avadhānasādhyatvāt tābhyām asaṃprayoga iti. vitarkānuguṇatvāt.

kileti. kilaśabdaḥ paramatadyotakaḥ. tenedaṃ pakṣāṃtaram upanyasyate ye tu mauleṣv iti vistaraḥ. pareṇeti. caturthād dhyānād ārabhya. [Tib. 188a]

kāmadhātvāśrayeti. tatra vitarkabhūyastvāt. prāyogikī anucitatvāt. vairāgyalābhikī ucitatvāt. idaṃdharmāṇām iti. ayaṃ dharmo bauddha eṣām (Abhidh-k-vy 528) iti idaṃdharmāṇaḥ. teṣām eva bauddhānām ity arthaḥ. upadeśābhāvād iti. bāhyānāṃ hi prāṇāyāmopadeśo 'sti nānāpānasmṛtyupadeśa tit. svayaṃ ca sūkṣmadharmānabhisaṃbodhād iti. upadeśam aṃtareṇa yasmād bāhyānāṃ nāsti svayaṃ sūkṣmadharmābhisaṃbodhaḥ. sūkṣmatvaṃ punar asyāḥ ṣaṭkāraṇayuktatvāt. kāyaṃ cittaṃ vādhyupekṣyety anāsajyety arthaḥ. vitastivyāmāṃtaram iti. balavaddurbalaprāṇiyogāt.

yāvad vāyumaṇḍalam ity adhastād anugacchati. vairaṃbhāś ca vāyava ity upariṣṭhāt. tattvamanasikāratvān na yuktam etat. yāvad vāyumaṇḍalaṃ vairaṃbhāś ca vāyava iti. adhimuktimanaskārasyaiṣā kalpanā yujyeta.

kim anugrāhakā ete yāvad uṣṇā iti. sthāpanaiveyaṃ draṣṭavyā. kāyapradeśa evānugrāhakādiviśeṣasthāpanataḥ. tadāśritāś cittacaitta iti. tatpratibaddhavṛttaya ity arthaḥ. [Tib. 188b] uttarottareṣu kuśalamūleṣv iti. smṛtyupasthānoṣmagatādiṣv iti. darśanamārgādiṣv ity ādiśabdena bhāvanāmārgagrahaṇaṃ.

kṣayajñānādiviśuddhir iti. ādiśabdena anutpādajñānāśaikṣasamyagdṛṣṭigrahaṇaṃ.

(VI.14) nāpānau yataḥ kāya

iti. ānāpānasmṛtisaṃbaṃdhena sarvabhūmikāv ānāpānau nirdiśyate. yadbhūmiko hi kāya iti. kāmāvacaraḥ yāvat tṛtīyadhyānabhūmikas tadbhūmikāv etau. nānyabhūmikau. kāyacittaviśeṣasaṃniśritā iti. kāyaviśeṣasaṃniśritāḥ cittaviśeṣasaṃniśritāś cāśvāsapraśvāśāḥ. kasmād ity āha. ārūpoyakalalādigatānām abhāvād iti. kāyābhāvād ārūpyagatānāṃ na bhavaṃti. kalalādigatānāṃ ca. kalalārbudapeśyādigatānāṃ ca na bhavaṃti. kāyaviśeṣābhāvāt suṣirakāyābhāvād ity arthaḥ. acittānāṃ ca na bhavaṃti. cittābhāvāt. caturthadhyānasamāpannānām api na bhavaṃti. āśvāsapraśvāsabhūmicittaviśeṣābhāvāt. ata evāha. yadi kāyaḥ suṣira iti vistaraḥ. indriyavinirbhāgitvād iti. indriyapṛthagvṛttitvād ity arthaḥ. kāyopacayenāpacayān naupacayikau. [Tib. 189a] ucchinnānāṃ cāśvāsapraśvāsānāṃ punaḥpratisaṃdhānān na vipākajau. na hy etad vipākarūpasyāsti vipākātmakasya rūpasya cakṣurāder etat punaḥpratisaṃdhānaṃ nāsti. arūpasya tu cittacaittasya punaḥpratisaṃdhānaṃ na vāryate. nādhareṇairyāpathikanairmāṇikeneti. airyāpathikaṃ nairnāṇikaṃ ca cittam adharabhūmikaṃ saṃmukhībhavati yāvac caturthadhyānopapannasyety (Abhidh-k-vy 529) ata āśaṃkyocyate. nādhgarabhūmikābhyāṃ tābhyām upalakṣaṇam iti.

(VI.15, 16) vipaśyanāyāḥ saṃpādanārtham iti. prajñāyāḥ saṃpādanārtham ity arthaḥ. niṣpannasamādher api hi prajñām aṃtareṇa kleśā na prahīyaṃte. jñānavadhyāḥ kleśā iti vacānāt. kutaḥ prnar etat smṛtyupasthānabhāvanayā vipaśyanā saṃpadyata iti. sūtrāt. ekāyano 'yaṃ bhikṣavo mārgo yad uta smṛtyupasthānāni. kevalo 'yaṃ kuśalarāśiḥ yad uat catvāri smṛtyupasthānānīti vacanāt.

kāyavid

iti vedanā vit. svabhāva evaiṣāṃ svalakṣaṇam iti. kaḥ svabhāvaḥ. kāyasya bhūtabhautikatvaṃ. vedanāyā anubhavatvaṃ. cittasyopalabdhitvam. ebhuas tribhyo 'nyeṣāṃ yathāsvaṃ svabhāvaḥ. duḥkhatā sāsravāṇām iti. [Tib. 189b] āryapratikūlalakṣaṇaṃ duḥkham iti vyākhyātam etat. dharmās tribhyo 'nya iti asaṃbhinnavyavasthām abhisaṃdhāyaivam ucyate. sṃbhinnavyavasthāyāṃ tu kāyādayo 'pi nigṛhyaṃte. punaḥ sarve saṃskṛtā asaṃskṛtāś ca dharmā draṣṭavyāḥ.

svabhāvasmṛtyupasthānaṃ

prajñeti.

yasmāt saṃsargālaṃbanam apekṣyeyaṃ prajñopatiṣṭhate. tasmāt smṛtyupasthānam ity ucyate.

śrutādimayī

'ti viśeṣaṇaṃ. yasmāt smṛtyupasthānāni prāyogikāṇi nopapattilabhyāni. kasmāt prajñāsvabhāvam ity ucyate. kim anyathāpi smṛtyupasthānam astīti. ucyate.

anye saṃsargālaṃbanād

iti. anye tatsahabhuvo vedanādayaḥ. saṃsargeṇa smṛtyupasthānaṃ saṃsargasmṛtyupasthānam. svabhāvasmṛtyupasthānasaṃsargāt. tadālaṃbanād iti. svabhāvasaṃsargasmṛtyupasthānālaṃbanād ālaṃbanasmṛtyupasthānaṃ. tadālaṃbanā ālaṃbanasmṛtyupasthānam ity apare paṭhaṃti. ālaṃbyaṃta ity ālaṃbanāḥ. ke. kāyavedanācittadharmāḥ. tad evaṃ sati tad ālaṃbanasmṛtyupasthānaṃ sarvadharmasvabhāvaṃ bhavati. uktaṃ ca bhagavatā. [Tib. 190a] sarvadharmā iti bhikṣavaś caturṇāṃ smṛtyupasthānānām etad adhivacanam iti.

tayā hi prajñayā tadvān prajñāvān. anupaśyaḥ kriyata iti. anupaśyatīty (Abhidh-k-vy 530) anupaśyaḥ. pāghrādhmādheṭdṛśaḥ śa iti śapratyayaḥ. anupaśyaṃ pudgalaṃ karotīty anupaśyayati. prajñāsvabhāve tv evaṃ vigrahaḥ. anupaśyasya karaṇam anupaśyaneti. tayā hi prajñayā tadvān prajñāvān anupaśyaḥ kriyate. yathā prajñāyogāt prājñaḥ pudgala ucyate. evam anupaśyanāyogād anupaśya ity ato 'nupaśyanā prajñeti siddhaṃ. yataś coktaṃ bhagavatā. adhyātmaṃ pratyātmaṃ kāye kāyānupaśyī kāyānudarśī viharatīti. tenāpi jñāyate 'nupaśyanā prajñeti. katham iti sādhayaty anupaśyam asyāsti. kiṃ tad darśanaṃ. darśanalakṣaṇaṃ hy anupaśyam. ato 'nupaśyī pudgalo daṇḍivat. tataḥ saptamītatpuruṣaḥ. kāye 'nupaśyī kāyānupaśyīti. kāyam anupaśayituṃ śīlam asyeti kāyānupaśyīti ṇinir api yadi vidhīyeta tathāpy etadrūpaṃ sidhyatīti paśyāmaḥ.

smṛtyudrekatvād iti. smṛtyadhikatvād ity arthaḥ. [Tib. 190b] smṛtibalādhānavṛttitvād iti. balasyādhānaṃ. smṛter balādhānaṃ smṛtibalādhānaṃ. smṛtibalādhānena vṛttir asyā iti smṛtibalādhānavṛttiḥ prajñā. tadbhāvaḥ. tasmāt. dārupāṭakīlasaṃdhāraṇavad yathā dārupāṭena tīkṣṇakīlena dārupāṭasya saṃdhāraṇam. evam asyāḥ prajñāyāḥ smṛtibalādhānenālaṃbane vṛttir iti. yadi hi smṛtir ālaṃbanaṃ dharayaty evaṃ prajñā prajānātīti. tad evaṃ smṛtyopatiṣṭhata iti smṛtyupasthānaṃ prajñeti vaibhāṣikīyo 'rthaḥ kṛtyalyuṭo bahulam iti kartary api lyuḍ bhavatīti.

evaṃ tu yujyata ity ācāryaḥ. karaṇasādhanam etat. smṛtir anayopatiṣṭhata iti. arthapradarśanamātram etat. vigrahas tv evaṃ kartavyaḥ. upatiṣṭhate 'nenety upasthānaṃ. smṛte upasthānaṃ smṛtyupasthānam iti. kathaṃ smṛtir anayopatiṣṭhata ity āha. yathādṛṣṭasyābhilapanād iti. yasmād yathādṛṣṭo 'rthaḥ prajñayā. tathaivābhilapyate. smṛtyodgṛhyata ity arthaḥ. kva punar upatiṣṭhate. kāye yāvad dharmeṣu. kāye smṛtyupasthānaṃ kāyasmṛtyupasthānaṃ. evaṃ yāvad dharmeṣu smṛtyupasthānaṃ dharmasmṛtyupasthānam iti. yathā ca svabhāvasmṛtyupasthānasya. evaṃ saṃsargasmṛtyupasthānasyāpi. yathaiva hi prajñayā smṛtir upatiṣṭhate kāyādiṣu. evaṃ tatsaṃprayuktair apīti.

idānīṃ sūtroktāṃ smṛtyupashānānāṃ karṇasādhanatvam asaṃbadhyamānaṃ dṛṣṭvā kārakāṃtareṇārthaṃ vivakṣur [Tib. 191a] āha. yatra tūktam iti vistaraḥ. yathā kāyasya samudayāstaṃgatāv uktau. evaṃ vedanādīnām api vaktavyau. kathaṃ. sparśasamudayāt vedanāyāḥ samudayo bhavati. sparśanirodhād (Abhidh-k-vy 531) vedanāyā astaṃgamaḥ. nāmarūpasamudayāc cittasya samudayo bhavati. nānarūpanirodhāc cittasyāstaṃgamāḥ. manasikārasamudayād dharmāṇāṃ samudayo bhavati. manasikāranirodhād dharmāṇām astaṃgama iti. atra sūtre ālaṃbanam eva kāyavedanācittadharmāḥ smṛtyupasthānaṃ. smṛtir atra kāyādiṣūpatiṣṭhata iti kṛtvā. tad evam adhikaraṇasādhanaṃ darśitaṃ bhavati. upatiṣṭhate smṛtir asminn ity upasthānam. smṛter upasthānaṃ smṛtyupasthānaṃ. evaṃ yāvad dharmā eva smṛtyupasthānaṃ dharmasmṛtyupasthānam iti vigrahaḥ. yadi cātra sūtre ālaṃbanaṃ smṛtyupasthānaṃ nābhipretam abhaviṣyat. na bhagavān evam avakṣyat. kathaṃ ca bhikṣavaś caturṇāṃ smṛtyupasthānānāṃ samudayaś ca bhavaty astaṃgamaś ca. āhārasamudayāt kāyasya samudayo bhavati. āhāranirodhāt kāyasyāstaṃgama iti vistaraḥ. kāyādīnāṃ hi smṛtyupasthānatve sati tathā vacanaṃ yujyeta. tasmāt kāyādaya ālaṃbanasmṛtyupasthānam iti siddhaṃ.

yathālaṃbanaṃ caiṣāṃ nāmeti. eṣāṃ kāyasṃṛtyupasthānādīnāṃ [Tib. 191b] ālaṃbanāpekṣayā kāyasmṛtyupasthānaṃ yāvad dharmasmṛtyupasthānam iti nāma vyavasthāpate. svaparobhayasaṃtatyālaṃbanatvāt. parasaṃtatyālaṃbanatvāt. ubhayasaṃtatyālaṃbanatvāc ca pratyekam ekaikaśaḥ eṣāṃ kāyasmṛtyupasthānādīnāṃ traividhyaṃ bhavati. sūtre vacanāt. katham. adhyātmaṃ kāye kāyānupaśyī viharati. ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. bahirdhā ye kāyanupaśyī viharati ātāpīti pūrvavat. adhyātmabahirdhā kāye kāyānupaśyī viharatīti pūrvavat. evaṃ tāvat kāyasmṛtyupasthānasya traividhyaṃ. vedanāsmṛtyupasthānādīnām apy adhyātmaṃ vedanānāṃ vedanānupaśyī viharatīti vistareṇa traividhyaṃ yojyaṃ. audārikasya pūrvaṃ darśanād iti. kāyas tribhya audārikaḥ. ṣaḍvijñānavijñeyatvād iti. tasya pūrvaṃ darśanaṃ. dvābhyāṃ vedanā prakāraudārikatayeti tadanaṃtaraṃ tasyā darśanaṃ. sūkṣmapracāratvād durvijñatayā dharmāḥ sūkṣmā ity atas tebhyaḥ pūrvaṃ cittasya darśanam. aṃte dharmāṇām iti. sa ceti kāmarāgaḥ. sa ca cittasyeti sa vedanābhilāṣaḥ. tatkleśāprahāṇāt. tadadāṃtatvaṃ. yathākramam iti. [Tib. 192a] śuciviparyāsasya pratipakṣeṇa kāyasmṛtyupasthānaṃ. sukhaviparyāsasya pratipakṣeṇa vedanāsmṛtyupasthānaṃ. yatkiṃcid veditam idam atra duḥkhasyeti. nityaviparyāsasya pratipakṣeṇa cittasmṛtyupasthānānāṃ. cittasya laghuparivartitvāt. ātmaviparyāsasya pratipakṣeṇa dharmasmṛtyupasthānaṃ. piṇḍavibhāgato dharmāṇām anātmakāritvād dharmamātraṃ rahitam ātmaneti (Abhidh-k-vy 532) dharmanirvacanataḥ. dharmā ime pṛthagpṛthag avasthitāḥ. na ca kaścit svataṃtra ātmeti. taddarśanād vā. caturtham ubhayatheti. dharmasmṛtyupasthānam asaṃbhinnālaṃbanam amiśrālaṃbanaṃ bhavati. kāyavedanācittavyatiriktadharmālaṃbanatvasaṃbhavāt. saṃbhinnālaṃbanam api bhavati. kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyatīti. yadi kāyaṃ vedanāṃ ca dve paśyati dharmasmṛtyupasthānaṃ. tat saṃbhinnālaṃbanaṃ. yadi kāyam yāvad dharmāṃś ca paśyati. tad api tathaiva. yad api kāyaṃ vedanāṃ cittaṃ dharmāṃś ca samastān paśyati. tad api saṃbhinnālaṃbanaṃ dharmasmṛtyupasthāmam iti.

(VI.17) samastālaṃbane sthita

iti. kāyavedanācittādharmān abhisamasya.

(VI.18-20) uṣmagatam

ity uṣmaprakāraṃ kuśalamūlaṃ. pūrvarūpatvād iti. prathamanimittatvāt. pūrvasvabhāvatvād vā. prākarṣakatvād iti. [Tib. 192b] prābaṃdhikatvād ity arthaḥ. eṣāṃ tu viśeṣaṇaṃ paścād vakṣyāma iti saptame kośasthāne

dravyataḥ ṣoḍaśākārā

iti atra. yadi te 'pi tādṛśāḥ. atha kim artham upadiśyaṃta ity ata āha. utkṛṣṭataratvāt tu nāmāṃtaram iti. atha kasmān mūrdhāna ity ucyaṃta ity āha. calakuśalamūlamūrdhatvād iti. mūrdhaśabdo 'yaṃ prakarṣaparyaṃtavācī. tathā hi loke vaktāro bhavaṃti. mūrdhagatā khalv asya śrīr iti. dve hi kuśalamūle cale. uṣmagatamūrdhalakṣaṇe parihāṇisaṃbhavāt. dve acale kṣāṃtilaukikāgradharmalakṣaṇe viparyayāt. tatra tayor yan mṛdu. tad uṣmagataṃ. yad adhimātraṃ. te mūrdhānaḥ. acalayor api yan mṛdu. sā kṣāṃtiḥ. yad adhimātraṃ. te laukikāgradharmāḥ. ebhyo hi pāto 'tikramo veti. mūrdhabhyaḥ pātaḥ parihāṇiḥ. atikramo vā kṣāṃtisaṃmukhībhāvo vā. mūrdhnāṃ calatvāt. vṛkṣādimūrdhebhyo hi loke pāto vā bhaved atipāto vā. upariṣṭhānuprāptir iti mūrdhasādharmyaṃ. satyeṣv ākārāṇāṃ prathamato vinyasanam iti. satyeṣv anityādyākārāṇām ādita upanipātanaṃ. tadālaṃbanānāṃ pravartanam ity arthaḥ.

anyair apīti.

dharmasmṛtyupasthānād [Tib. 193a] anyair apīty arthaḥ.

vardhanam

abhyāsenottoptīkaraṇaṃ. vivardhayata iti vistaraḥ. vivardhayato yogino vardhanena (Abhidh-k-vy 533) viśiṣṭānāṃ kuśalamūlānāṃ saṃmukhībhāvaḥ. pūrvapratilabdhānām iti. aviśiṣṭānām asaṃmukhībhāvaḥ. kasmāt. abahumānāt. nyūnatvenāvahumānād ity arthaḥ. adhimātrasatyakṣamaṇād iti. uṣmagatāvasthāyāṃ mṛdu satyaṃ kṣamate rocate. mūrdhāvasthāyāṃ madhyaṃ. tadanaṃtaram idānīm adhimātrasatyakṣamaṇāt kṣāṃtir utpadyate. katham ity ata āha. aparihāṇita iti. yasmāt kṣāṃtir na parihīyate. mūrdhabhyas tu parihīyata ity asti saṃbhavaḥ.

dvidhā tadvad

iti. mṛdumadhye kṣāṃtī tathaiva. yathā mūrdhāna uktāḥ. tathaivākaraṇāt dharmasmṛtyupasthānena. satyeṣv ākārāṇām ākaraṇād ity arthaḥ. sarvasyā iti. mṛdumadhyādhimātrabhedabhinnāyāḥ sarvasyāḥ kṣāṃteḥ. dharmasmṛtyupasthānenaiva vacanaṃ. nānyena kāyasmṛtyupasthānādinā. kasmāt. agradharmaśleṣāt. agradharmā hi darśanamārgaśleṣāt. dharmasmṛtyupasthānātmaka eveti. agradharmaśleṣād iti [Tib. 193b] agradharmāṇāṃ kāmāvacaraduḥkhasatyālaṃbanānām anaṃtarotpādāt kṣāṃteḥ kāmāvacaratvaduḥkhasatyālaṃbanam. agradharmaśleṣād dhi tatsādṛśyam iti. niyamāvacanād iti. adhimātrakṣāṃtivad uṣmagatādīnām ālaṃbanaṃ pratiniyamāvacanāt. adhimātrakṣāṃtyavadhāraṇenaiva hi traidhātukaduḥkhādyālaṃbanatvam eṣām uṣmagatādīnāṃ sidhyati. kathaṃ. kāmāptam eva duḥkhaṃ viṣayo 'syām. seyaṃ kāmāptaduḥkhaviṣayā adhimātrā kṣāṃtiḥ. kṣāṃter evety avadhāraṇāt anyāny uṣmagatādīni traidhātukaduḥkhādyālaṃbanānīti siddhaṃ. yadā kileti vistaraḥ. yadā kila rūpārūpyapratipakṣādīnām. adiśabdena rūpārūpyanirodhasamudayaduḥkhānāṃ kāmāvacarapratipakṣādīnāṃ ca grahaṇaṃ. ekaikasatyākārālaṃbanāpahrāsenaikaikasya satyākārasya ekaikasya satyālaṃbanasya cāpahrāsena yāvat kāmāvacaram eva duḥkhaṃ dvābhyāṃ kṣaṇābhyāṃ manasikaroti. eṣā sarvaiva rūpārāpyapratipakṣākārahrāsāt prabhṛti madhyā kṣāṃtiḥ. katham. anvayajñānapakṣaṃ tāvan mārgaṃ mārgato nyāyataḥ pratipattito nairyāṇikataś ceti [Tib. 194a] taiś caturbhir ākārair ākārayati. tatas tribhir ekaṃ hitvā. tato dvābhyāṃ dvau hitvā. tata ekena. tato mārgasatyaṃ hitvā. rūpārūpyanirodhaṃ caturbhiḥ svair ākārair ākārayati. tatas tribhiḥ dvābhyām ekenaiva cākārya nirodhasatyaṃ cāpāsya. samudayasatyaṃ caturbhiḥ svair ākāraiḥ. tribhiḥ dvābhyām ekena cākārya. tathaiva tad apāsya. duḥkhasatyaṃ svair ākārair yāvad ekenākārya. tad api satyam apāsya. kāmāvacarapratipakṣaṃ svaiś caturbhir ākāraiḥ tribhiḥ dvābhyām ekena cākārayati. tad apāsya. (Abhidh-k-vy 534) kāmāvacaranirodhasamudayasatye tathaiva svākārahrāsakrameṇākāryāpāsya ca. kāmāvacaraṃ duḥkhasatyaṃ caturbhir ākārair ākārayati. tatas tribhiḥ tato dvābhyām ākārayatīti. evaṃ hi hrāsāraṃbhāt prabhṛti sarva ete kṣaṇā madhyā kṣāṃtir ity uktaṃ bhavati. tṛtīye kṣaṇe tadālaṃbanaivādhimātrā kṣāṃtiḥ. caturthe agradharmās tadālaṃbanā eva. mrdvī tu kṣāṃtir yā purastād adhimātrebhyo mūrdhabhyo 'naṃtaraṃ kāmāvacaraṃ duḥkhasatyaṃ yāvan mārgasatyaṃ. rūpārūpyāvacaraṃ ca. svaiḥsvaiḥ sarvair ākārair anapahrāsaṃ manasikurvata ity avagaṃtavyaṃ.

[Tib. 194b] evaṃ tāvad eke vyācakṣate. ākārāpahrāsapūrvaka ālaṃbanāpahrāsa iti.

apare punar vyācakṣate. ekaikasatyākārālaṃbanāpahrāseneti. naivaṃ grahītavyaṃ ekaikasatyākārālaṃbanāpahrāsene ceti. kiṃ tarhi. rūpārūpyapratipakṣādīnām ekaikeṣāṃ satyānāṃ ye ākārāḥ. teṣām ālaṃbanahrāseneti vyākhyātavyam iti.

ekānnaviṃśatikṣaṇaśataṃ madhyā kṣāṃtir iti varṇayaṃti. ākārāpahrāsa. pūrvake hy ālaṃbanāpahrāse sati atibahavaś cittakṣaṇā visarpaṃti. na caitan nyāyyaṃ. na hi satyeṣu vidyamāneṣu ākāratyāgo yujyate. yadā tu satyāni tyaktāni bhavaṃti. tadākāratyāga iti yuktaṃ. evaṃ ca sati pūrvaṃ satyālaṃbanahrāsaṃ karoti paścād ākārahrāsaṃ. na hi maule viṣaye 'napākṛte tadālaṃbanāpākaraṇaṃ nyāyyaṃ. samāhitāsamāhitaduḥkhasamudayanirodhamārgā aṣṭau vyavasthāpyaṃte. eṣām ākārā dvātriṃśad bhavaṃtīty etad adhunā nyāyāṃtaram upadiśyate. kathaṃ kṛtvā. yadā kāmāvacaraṃ duḥkhaṃ caturbhir ākārair manasikaroti. evaṃ yāvad rūpārūpyāvacarāṇāṃ pratipakṣaṃ caturbhir ākārair manasikarotīyaṃ mṛdvī kṣāṃtiḥ. yadā punaḥ kāmāvacaraduḥkhaṃ caturbhir ākārair manasikarotīty evaṃ yāvat kāmāvacarāṇāṃ [Tib. 195a] saṃskārāṇāṃ pratipakṣaṃ manasikaroti caturbhir ākāraiḥ. rūpārūkyāvacarāṇāṃ saṃskārāṇāṃ pratipakṣaṃ parityajataḥ prabhṛti madhyā kṣāṃtir ārabdhā. tatra ca rūpārūpyāvacarapratipakṣaparityāge 'ṣṭāviṃśatiś cittakṣaṇā bhavaṃti. kāmāvacarasaṃskārapratipakṣaparityāge caturviṃśatiḥ. rūpārūpyāvacarasaṃskāranirodhaparityāge viṃśatiḥ. kāmāvacaranirodhaparityāge ṣoḍaśa rūpārūpyāvacarasamudayaparityāge dvādaśa. kāmāvacarasamudayaparityāge 'ṣṭau. rūpārūpyāvacaraduḥkhaparityāge catvāraḥ. kāmāvacaraṃ duḥkhaṃ caturbhir ākārair manasikaroti. tasya bhavaṃty ākārāś catvāraḥ. sa ca yogācāro dvividhaḥ. (Abhidh-k-vy 535) dṛṣṭicaritaḥ. tṛṣṇācaritaś ca. dṛṣṭicarito 'pi dvividhaḥ. ātmadṛṣṭi caritaḥ. ātmīyadṛṣṭicaritaś ca. yo hy ātmadṛṣṭicarito bhavati. so 'nātmākāreṇa niyāmam avakrāmati. yas tv ātmīyadṛṣṭicaritaḥ. sa śūnyākāreṇa. tṛṣṇāśarito 'pi dvividhaḥ. asmimanopahataḥ. kausīdyādhikaś ca. tatra yo 'smimānophataḥ. so 'nityākāreṇa niyāmam avakrāmati. yaḥ kausīdyādhikaḥ. sa duḥkhākāreṇa. tatrātmadṛṣṭicarito yogācāraḥ punas tat kāmāvacaraṃ duḥkhaṃ tribhir ākārair manasikaroti. ekam ākāraṃ hitvā. tato dvābhyām anātmaśūnyatākārābhyāṃ. tata ekam anātmākāraṃ dviḥ saṃmukhīkaroti. duḥkhadharmajñānakṣāṃtiduḥkhadharmajñānasadṛśam [Tib. 195b] iti. eṣā madhyā kṣāṃtir ity evam ekānnaviṃśaṃ cittaśataṃ bhavati. evam ātmīyādhimuktasya tu śūnyānātmākārābhyām ākārayataḥ śūnyākāraṃ dviḥ saṃmukhīkaroti. eṣāsya madhyā kṣāṃtiḥ evam ekānnaviṃśakṣaṇaśatam. evaṃ tṛṣṇācarito dviprakāraḥ. asmimānopahataḥ. kausīdyādhikaś ca vaktavyā iti. adhimātrā tu kṣāṃtir ekam eva kṣaṇaṃ. sā yathāpudgalacaritam anityākāreṇa vā duḥkhākāreṇa vā śūnyākāreṇa vā anātmākāreṇa vā saṃprayukteti. atha kim artham ekaikasatyākārālaṃbanahrāsaḥ kriyate. pūrvaṃ hi tena traidhātukaṃ vidūṣayatā samastaḥ pratipakṣa ālaṃbitaḥ. paścāt kāmadhātoḥ pūrvaṃ praheyaparijñeyatvāt kāmāvacara eva duḥkhe 'vatiṣṭhata iti. tatpuruṣakāreṇa mārgākarṣaṇād iti. vinā sabhāgahetunā. pūrvasyānāsravasyābhāvāt. laukikāgradharmapuruṣakāreṇa mārgasatyasyākarṣaṇāt. sarvalaukikaśreṣṭhatvam agradharmāṇāṃ gamyate.

sarve tu paṃca skaṃdhāḥ saparivāragrahaṇād iti. samāhitabhūmidatvād uṣmagatādīnām avijñaptilakṣaṇo rūpaskaṃdho 'stīti [Tib. 196a] paṃca skaṃdhā uṣmagatādayaḥ saparivāragrahaṇāt saparivārā gṛhyaṃte iti. mā bhūd āryasyeti. prāptisaṃmukhībhāvāt āryapudgalasyoṣmagatādīnāṃ phalaprāptiprayogabhūtānāṃ saṃmukhībhāvo mā bhūd iti prāptayo noṣmagatādiṣu gṛhyaṃte. na hi prāptaprayogaphalasyāryasya prayogasaṃmukhīkaraṇaṃ nyāyyam iti.

trisatyālaṃbanoṣmagatākaraṇa iti. duḥkhasamudayamārgālaṃbanoṣmagatākaraṇe. dharmasmṛtyupasthānaṃ pratyutpannaṃ. yatnajanyasya kāryasyākaraṇe samastālaṃbanatvena dharmasmṛtyupasthānasyaiva samarthatvāt. pratiniyatālaṃbanatvena hi kāyasmṛtyupasthānādīny asamarthānīti anāgatāni catvāri (Abhidh-k-vy 536) bhāvyaṃta iti. yasmāt smṛtyupasthānena kāyavedanādayo 'pi duḥkhasatyādisaṃgṛhītā gṛhyaṃte. kāyasmṛtyupasthānādīni ca pūrvapratilabdhāni bhavaṃtīty ataś catvāry api bhāvyaṃte prāptyutpādād iti. nirodhasatyālaṃbane tad evobhayatheti. nirodhasatyālaṃbane uṣmagatākaraṇe. dharmasmṛtyupasthānaṃ pratyutpannaṃ. tad eva cānāgataṃ bhāvyate. na kāyasmṛtyupasthānādīni. nirodhasatye kāyādyabhāvāt. [Tib. 196b] sarvatrākārāḥ sabhāgā iti. trisatyālaṃbanasya nirodhasatyālaṃbanasya coṣmagatasyākaraṇe sadṛśā evākārā bhāvyaṃte. duḥkhasatyālaṃbane duḥkhasatyākārā eva catvāro bhāvyaṃte. na samudayasatyādyākārāḥ. samudayasatyādyākārālaṃbane samudayasatyādyādyākārā eva catvāro bhāvyaṃte. nānya ityādi. vivardhana iti. trisatyālaṃbane. kāyasmṛtyupasthānādīnām anyatamat pratyutpannaṃ saṃbhavati. mirodhasatyālaṃbane 'ntyaṃ pratyutpannaṃ. ubhayatrānāgatāni catvāri. ākāraḥ sarve 'pi ṣoḍaśāpi bhāvyaṃte. kiṃ kāraṇaṃ. labdhatvāt gotrāṇāṃ saṃbhavastaś catuḥsatyālaṃbanakāyasmṛtyupasthānādijātīnāṃ labdhatvād ity arthaḥ. mūrdhākaraṇa iti vistaraḥ. mūrdhākaraṇe sarvatrāpi dharmasmṛtyupasthānam eva pratyutpannaṃ. kāyādismṛtyupasthānānām ākaraṇe 'sāmarthyāt. nirodhālaṃbanavivardhane 'pi aṃtyaṃ dharmasmṛtyupasthānaṃ pratyupannam. itareṣām ayogāt. trisatyālaṃbanavivardhane tu caturṇām anyatamat pratyutpannam. anāgatāni sarvatra catvāri. ākārā api sarve. labdhatvāt gotrāṇām ity avagaṃtavyaṃ. [Tib. 197a] kṣāṃtīnāṃ sarvatrāṃtyam iti. ākaraṇe vivardhane cāṃtyaṃ dharmasmṛtyupasthānaṃ pratyutpannaṃ. tathā hy uktaṃ. sarvasyāḥ kṣāṃtyā dharmeṇa vardhanam iti. agradharmeṣv aṃtyam iti. agradharmeṣu saṃmukhīkriyamāṇeṣv aṃtyaṃ dharmasmṛtyupasthānaṃ pratyutpannam. anāgatāni catvāri anutpattidharmāny eva prāpyaṃte. ākāraś catvāri eveti. anityaduḥkhaśūnyānātmākārāḥ. anyābhāvād iti. yasmād anyasamudayādyākārā agradharmā na saṃti duḥkhamātrālaṃbanatvāt. yathā tarhy agradharmāsvabhāvakāyasmṛtyupasthānādyasaṃmukhībhāve 'py agradharmasamudācārāvasthāyām anāgatāni kāyasmṛtyupasthānādīni bhāvyaṃte. evam agradharmāsvabhāvasamudayādyādyākārā ānagatā bhāvyaṃta iti kiṃ neṣyata ity ataḥ punar āha. darśanamārgasādṛśyāc ceti. duḥkhākārā eva catvāro bhāvyaṃte. kasmāt. darśanamārgasādṛśyāt. darśanamārge hi yasya satyasya darśanaṃ bhavati. tadākārā eva bhāvyaṃte. darśanamārgasadṛśyā hy agradharmāḥ. kiṃ punar (Abhidh-k-vy 537) eṣāṃ darśanamārgeṇa sādṛśyaṃ anuśleṣāt. tathaiva prathamataḥ kāmāvacaraduḥkhālaṃbanatvaṃ [Tib. 197b] tulyabhūmikatvaṃ vā. tathā hi darśanamārgam adhikṛtya vakṣyati.

so 'gradharmaikabhūmika

iti . yad vā pṛthagjanatvaghātāya duḥkhadharmajñānakṣāṃter ānaṃtaryamārgabhūtā agradharmā bhavaṃti. tad eṣāṃ darśanamārgeṇa sādṛśyaṃ. sadṛśā hy ānaṃtaryamārgā vimuktimārgair iti.

(VI.21-23) vidha vibhāga iti vistaraḥ. tasya dhātor etad yañirūpaṃ. niścita iti. niḥśabdasyārthaṃ darśayati. kathaṃ punar niścito vedha ity āha. tena vicikitsāprahāṇāt niścitaḥ. satyānāṃ ca vibhajanāt. idaṃ duḥkham ayaṃ yāvan mārga iti. nirvedha āryamārgaḥ. tasya bhāgo darśanamārgaikadeśaḥ. tasyāvāhakatvenākarṣakatvena hitatvāt tasmai hitam iti chaḥ. tena nirvedhabhāgīyam iti bhavati.

anāgamyāṃtaradhyānabhūmikam

iti. anāgamyaṃ cāṃtaraṃ ca dhyānāni ca bhūmayo 'syety

anāgamyāṃtaradhyānabhūmikaṃ.

nordhvam iti. nārūpyeṣu nirvedhabhāgīyam asti. darśanaparivāratvāt. darśanamārgaprayogatvād ity arthaḥ. tadabhāvaḥ. dāmadhātvālaṃbanatvād iti. tasya darśanamārgasyābhāvas tadabhāvaḥ. kva. ūrdhvam iti vartate. ārūpyeṣv ity arthaḥ. kasmāt. kāma dhātvanālaṃbanāt. yasmād ārūpyāḥ kāmadhātuṃ [Tib. 198a] nālaṃbaṃte. āha. kiṃ kāmadhātvālaṇbanena darśanamārgeṇa prayojanam iti. ata ucyate. tasya pūrvaṃ parijñeyapraheyatvād iti. tasya kāmadhātor duḥkharūpasya pūrvaṃ parijñeyatvāt. samudayarūpasya ca praheyatvāt. atra ca hetur yasmāt sa yogī kāmāvacareṇa duḥkhena vihanyate. tena sa pūrvaṃ tato mokṣam anveṣata iti. teṣāṃ rūpadhātau paṃcaskaṃdhako vipāka iti. teṣāṃ nirvedhabhāgīyānāṃ rūpāvacaratvāt yadi ca yogī rūpadhātāv upapadyeta. tatas tasya tatra paṃca skaṃdhako vipāko 'bhinirvartate. paripūrikāṇy eva ca tānīṣṭavedanīyajananāt. nākṣepakāṇi nikāyasabhāgasya. bhavadveṣitvāt. anityādibhir ākārair bhavaṃ dviṣaṃtīti.

dve prathame iti uṣmagatamūrdhasvabhāve.

kāmāśrayāṇīti.

Abhidh-k-vy 538

yasmād ihaiva satyābhisamayao nānyadhātau. nordhvaṃ hi dṛkpathaḥ asaṃvegāt. iha vidhā tatra niṣṭheti cāgamād iti. triṣu dvīpeṣūttarakuruvarjyeṣv iti vyākhyāyate. uttarakauravāṇāṃ mṛdvindriyatvāt. deveṣu saṃmukhībhāva iti. kāmāvacareṣu. caturthaṃ nirvedhabhāgīyaṃ [Tib. 198b] deveṣv api. teṣv eva ca nānyatra.

tṛīṇi nirvedhabhāgīyāny anyatra agradharmebhyaḥ. ihaiva janmani strīpuruṣendriyaparāvṛttau ubhayāśrayāṇi strīpuruṣendriyāśrayāṇi striyaḥ puruṣāś ca labhaṃte. striyo hy etāny utpādya janmāṃtarastrībhāvaprādurbhāve stryāśrayāṇi saṃmukhīkurvaṃti. janmāṃtarapuruṣabhāvaprādurbhāve tu puruṣāśrayāṇi saṃmukhīkurvaṃti. na hi tallābhinīnāṃ strīṇāṃ janmāṃtare strībhāvo na saṃbhavati. puruṣā api tathaiva strībhāve janmāṃtare sati stryāśrayāṇi saṃmukhīkurvaṃti. puruṣabhāve puruṣāśrayāṇīti. agradharmān praty āha.

agradharmān dvyāśrayān labhate 'ṃganeti.

stry evobhayāśrayān agradharmān labhate. na puruṣaḥ. tathā hi strī tān labdhvā stryāśrayais tais tadānīṃtanaiḥ samanvāgatā bhavati. janmāṃtaraparāvṛttau ca kāmadhātau puruṣāśrayaprādurbhāve puruṣāśrayaiḥ sa puruṣaḥ samanvāgata iti. puruṣas tu puruṣāśrayān eva labhate. kasmād ity āha. strītvasyāpratisaṃkhyānirodhalābhād iti. tasmiṃ janmani strītvaṃ janmāṃtare 'pi punar nāstīty asyāpratisaṃkhyānirodhalābhaḥ. yo hy agradharmān utpādayati. so 'vaśyam anaṃtaraṃ darśanamārgam utapādayen [Tib. 199a] na ca dṛṣṭasatyasya punaḥ strītvaprādurbhāva iti siddhāṃtaḥ.

bhūmityāgād

iti vistaraḥ. yadbhūmikāni nirvedhabhāgīyāni pratilabdhāni prathamadhyānabhūmikāni yāvac caturthadhyānabhūmikāni. tāṃ bhūmiṃ tyajan prathamaṃ dhyānaṃ yavac caturthaṃ tyajann āryas tāny api yathāsvaṃ prathamadhyānadhūmikāni yāvac caturthadhyānabhūmikāni tyajati. nānyathā na mṛtyunā parihāṇyā vā. yathā pṛthagjana ity arthaḥ. bhūmityāgaḥ punar bhūmisaṃcārād iti. na vairāgyata iti darśayati. pṛthagjanas tv iti vistaraḥ. pṛthagjanas tu nikāyasabhāgatyāgenaiva tyajati nirvedhabhāgīyāni saty asati vā bhūmisaṃcāre. tathā hi pṛthagjano yadbhūmikanirvedhabhāgīyalābhī bhavati. tata ūrdhvam upapadyamānas tāni bhūmisaṃcāre 'pi mṛtyunaiva tyajati. avītarāgas tv asati bhūmi saṃcāre mṛtyunā tyajati. kāmadhātāv evopadyate. na tv evam (Abhidh-k-vy 539) āryapudgalas tat kuśalamūlasaṃtater darśanamārgopabṛṃhitatvāt. pṛthagjana eva tathā tyajatīti kathaṃ gamyate. aṇḍakalalādigataḥ pṛthagjanaḥ kāyena samanvāgataḥ. na kāyakarmaṇeti śāstre vacanāt.

ācaryavasumitras tu vyācaṣṭe. pṛthagjanas tu nikāyasabhāgatyāgenaiva tyajati. saty asati vā bhūmisaṃcāra iti. sakalaṃ dhyānam atra bhūmigrahaṇena [Tib. 199b] gṛhyate. tatra pṛthagjano yadā brāhmakāyikebhyaś cyutvā brahmapurohiteṣūpapadyate. tadā nikāyasabhāgatyāgena tyajati. yadā tu prathamāt dhyānāc cyutvā dvitīya upapadyate. tadā bhūmityāganikāyasabhāgatyāgābhyām iti. tad ayuktaṃ. brahmalokopapannānāṃ nirvedhabhāgīyābhāvāt. kāmadhātau hi nirvedhabhāgīyāny utpadyaṃte. kāmadhātucyavanād eva ca teṣāṃ nirvedhabhāgīyatyāga iti. ācāryasaṃghabhadreṇāpi darśitam etat. nanu ca pṛthagjano 'pi yadbhūmikanirvedhabhāgīyalābhī bhavati. tata ūrdhvam upapadyamāno nirvedhabhāgīyāni vijahyād iti. nāsty etat. nikāyasabhāgatyāgād eva tyaktatvāt. maraṇabhavāsthito hi tāni tyajati. aṃtarābhavasthitena tu tyaktāni. ata ūrdhvam upapadyamānasya tan masti yad vijahyād iti. mṛtyunaivety ucyata iti. prātimokṣasaṃvaravad iti. yathā prātimokṣasaṃvaras tyaktaḥ punar ādīyamāno 'pūrva eva labhyate. kasmāt. anucitayatnasādhyatvāt. anucitatvāt yatnasādhyatvāc ca. yasmād anādim atisaṃsāre nocitāni bhavaṃti. āryamārgaparivāratvāt. tasmān na vairāgyalabhyāni. yasmād yatnasādhyāni. tasmān na pūrvatyaktāni labhyaṃta iti. sati pratisīmādaiśika iti. sīmā nāma [Tib. 200a] maryādā. tasyā daiśiko deśayitā praṇidhijñānalābhī. tasmin sati labdhavihīnāt pareṇotpādayati. yad anutpāditaṃ. tad utpādayatīty arthaḥ. asati pratisīmadaiśike mūlād evoṣmagatāt prabhṛtīty arthaḥ. ete punar vihāniparihāṇī iti.

bhūmityāgāt tyajaty ārya

ityādivacanād vihānir uktā.

ādye dve parihāṇyā ceti

vacanāt praihāṇir apy uktā. tenaite iti nirdiśati.

hānī

iti vihāniparihāṇyoḥ sāmānyarūpaparigrahād ubhayor grahaṇaṃ. parihāṇis tu doṣakṛtā. kleśakṛtety arthaḥ. nāvaśyaṃ vihānir iti. sā hi guṇakṛtāpi bhavati na kevalaṃ doṣakṛtā. guṇakṛtā tadyathā darśanamārgotpattau pṛthagjanatvasya (Abhidh-k-vy 540) vihāniḥ. doṣakṛtā tu tadyathā mithyādṛṣṭyā kuśalamūlavihāniḥ. pratisaṃdhicittena vā keṣāṃcid dharmāṇāṃ vihānir iti. tad evaṃ yā parihāṇiḥ. vihānir api sā. yā tu vihāniḥ. nāvaśyam asau parihāṇiḥ. guṇaviśeṣebhya eva hi parihāṇir iti.

(VI.24) anutpattidharmatāṃ pratilabhata iti. apratisaṃkhyānirodhaṃ teṣāṃ gatyādīnāṃ pratilabhata [Tib. 200b] ity arthaḥ. tāṃ tu yathāyogam iti. tāṃ tv anutpattidharmatāṃ. yathāsaṃbhavaṃ mṛdvyām adhimātrāyāṃ ca kṣāṃtau pratilabhata iti vartate. kathaṃ kṛtvā. mṛdvyāṃ kṣāṃtyām apāyagatīnām anutpattidharmatāṃ pratilabhate. adhimātrāyam aṇḍajasaṃsvedajayonyoḥ. mṛdvyām asaṃjñitvottarakurumahābrahmopapattīnāṃ. adhimātrāyāṃ ṣaṇḍhapaṇḍakobhayavyaṃjanāśrayāṇām. adhimātrāyām aṣṭamādibhavānāṃ. aṣṭamādinavamādibhavānāṃ. darśanaheyakleśānāṃ cānutpattidharmatām eveti.

(VI.25) tasyaiva tu gotrasyeti. kṣāṃtiparibhāvitasya śrāvakagotrasyety ācāryamataṃ. tasya kṣāṃtiparibhāvitatvenāvivartyatvād ity abhiprāyaḥ.

trīṇy apītara

iti. pratyekabuddhaḥ kṣāṃtim api śrāvakagotrād vivartya syāt. na hi te parārtham apāyān avagāhanta ity abhiprāyaḥ. āniṃjyapaṭusamādhitvād iti. aṣṭapakṣālmuktatvād āniṃjyaḥ samādhiḥ. ata eva paṭur uttaptatīkṣṇendriyatvād vā.

yeṣāṃ tu khaḍgād anyo 'pīti. yeṣām ābhidhārmikāṇāṃ matena khaḍgād anyo 'pi pratyekabuddho 'sti. utpāditanirvedhabhāgīyamātro 'pi vargacārī pratyekabuddha ity abhiprāyaḥ. teṣām uṣmagatamūrdhabhyāṃ tadgotrāṇāṃ vyāvartanasyāpratiṣedhaḥ khaḍgaviṣāṇakalpasyaivāvadhāraṇāt. [Tib. 201a]

(VI.26) kṣipraṃ mokṣas tribhir bhavair

iti. yaḥ kṣipraṃ mokṣaṃ prāpnoti. sa ekasmiṃ janmani mokṣabhāgīyam utpādayet. dvitīye nirvedhabhāgīyāni. tṛtīye āryamārga iti. yas tu pūrvasmin janmani saṃbhṛtamokṣabhāgīyo bhavati. sa ekasminn api janmani nirvedhabhāgīyāny āryamārgaṃ cotpādayatīty avagaṃtavyaṃ bījāvaropaṇetyādi bījāvaropaṇaṃ mokṣabhāgīyotpādanaṃ. sasyābhivṛddhir nirvedhabhāgīyotpattiḥ. phalotpattir āryamārgaḥ. asyāṃ dharmatāyām iti. pravacanadharmatāyām. avatāraparipākavimuktayo bhavaṃtīti. avatāro mokṣabhāgīyena. paripāko nirvedhabhāgīyaiḥ. vimuktir āryamārgeṇeti. tatpraṇidhānaparigrahaṇād iti. (Abhidh-k-vy 541) manaḥpraṇidhānaparigrahāt. praṇidhānaṃ punaś cetanāviśeśaḥ. ekabhikṣām api dattveti kāyakarma. ekaśikṣām api cādāyeti vākkarma. tac ca manaskarmotthānam iti. trikarmasvabhāvam alpakam apy etat mokṣābhilāṣabalādhānān mokṣabhāgīyam ākṣipati. mokṣasya bhāgaḥ prāptir mokṣabhāgaḥ. [Tib. 201b] tasmai hitaṃ mokṣabhāgīyam iti. nānyatra prajñānirvedayor abhāvād yathāyogam iti. kuruṣu tāvad ubhayaṃ nāsti. apāyeṣu nirvedo 'sti prajñā nāsti. deveṣu prajñāsti nirvedo nāstīti. ato manuṣyeṣv eva triṣu dvīpeṣv ākṣipyate. nānyatra.

(VI.27-28) abhisamayakramas tu vaktum ārabdha iti

vṛttasthaḥ śrutaciṃtāvān bhāvanāyāṃ prayujyata

ity ārabhya nirvedhabhāgīyānukramaḥ. tatprasaṃgena mokṣabhāgīyopanyāsa iti.

dharmakṣāṃtir anāsraveti.

nirvedhabhāgīyair api dharmakṣamaṇam. ato niṣyandena viśeṣaṇaṃ. yasyā dharmajñānaṃ niṣyaṃdaḥ. sā dharmajñānakṣāṃtiḥ. dharmajñānārthaṃ kṣāṃtir dharmajñānakṣāṃtiḥ. puṣpaphalavṛkṣavad yathā puṣpārthaṃ vṛkṣaḥ puṣpavṛkṣaḥ. phalārthaṃ vṛkṣaḥ phalavṛkṣaḥ. kārikāyāṃ tu dharmakṣāṃtir iti vacanam ekadeśagrahaṇato devadatto datta iti yathā. samyaktvaṃ nirvāṇam ity uktam iti. samyaktavaṃ katamat. yat tat paryādāya rāgaprahāṇam iti vistaraḥ. tatra niyamo niyāma iti. tatra samyaktve niyama ekāṃtībhāvo niyāma iti ghañi rūpaṃ. api tu niyama iti yamaḥ samupaniviṣu cety appratyayasya vibhāṣitatvāt. tasyāhigamanam avakramaṇam iti. [Tib. 202a] tasyaikāṃtībhāvasyābhigamanaṃ prāptiḥ. tad eva viparyāsasyāpakramān niyāmāvakrāṃtir ity ucyate. tasyāṃ ceti dharmajñānakṣāṃtau. pradīpajātivad iti. pradīpasyeva jāter iva cety arthaḥ. yathā pradīpasyānāgatasya tamovināśane sāmarthyaṃ. jāteś cānāgatāyā janyajanane. tathā pṛthagjanatvavyāvartane sāmarthyam anāgatāyā dharmajñānakṣāṃter abhyupagamyate. nānyad iti. kleśaprahāṇāṃ kāritraṃ. laukikair agradharmair iti apara iti. pṛthagjanatvaṃ vyāvartata iti prakṛtaṃ. na. taddharmatvād iti. na yuktam etal laukikair agradharmais tadvyāvartana iti. kasmāt. te 'pi hi pṛthagjanadharmāḥ. kathaṃ pṛthagjanadharmasya pṛthagjanadharmaṃ vyāvartiṣyaṃta iti. tadvirodhitvād adoṣaḥ. agradharmāṇāṃ pṛthagjanantvavirodhitvāt adoṣa eṣaḥ. kiṃ. (Abhidh-k-vy 542) yathety āha. śatruskandhārūḍhatadghātanavad iti. yathā śatruskandhārūḍha eva kaścic chatruṃ ghātayet. evaṃ kilāgradharmāḥ pṛthagjanatvaśatruskandhārūḍhās tad eva pṛthagjanatvaṃ ghātayeyur iti.

ubhayair iti. laukikair agradharmaiḥ [Tib. 202b] kṣāṃtyā ca pṛthagjanatvaṃ vyāvartyate. katham ity āha. ānaṃtaryavimuktimārgasādharmyād iti. laukikānām agradharmāṇām ānaṃtaryamārgeṇa sādharmyaṃ. kṣāṃter vimuktimārgeṇa. yathā hy ānaṃtaryamārgeṇa kleśaḥ prahīyate. vimuktimārgeṇa prahīṇaḥ evaṃ laukikair agradharmaiḥ pṛthagjanatvaṃ vihīyate. kṣāṃtyā vihīnam iti.

anāsravādhikāraḥ sarvatreti. tena tato 'traiva dharmajñānam anāsravam iti gamyate. tad duḥkhe dharmajñānam ity ucyate iti. śāstre tena nāmnā vyavahāra it darśayati. samastālaṃbanā rūpārūpyāvacaraduḥkhālaṃbanatvāt. prathamato dharmatattvajñānād iti. ādito duḥkhādidharmatattvajñānād ity arthaḥ. tadanvayatvād iti. taddhetukatvād ity arthaḥ. tathaivānugamād iti. yathaiva dharmajñānenānugataṃ parijñātaṃ duḥkhādisatyaṃ duḥkhādibhir ākāraiḥ. tathaiva rūpārūpyāvacaraduḥkhādyanugamād anvayajñānam etad iti vistaraḥ. evaṃ samanaṃtarotpattikrameṇa śeṣe samudaye rūpārūpyāvacare 'nvayajñānakṣāṃtir [Tib. 203a] iti vistareṇa yojyaṃ.

nikāyāṃtarīyā āryadharmaguptaprabhṛtayaḥ. abhedena hy abhisamaya ucyata iti. ṣoḍaśa citto 'yaṃ satyābhisamaya iti. darśanābhisamaya ālaṃbanābhisamayaḥ kāryābhisamayaś caivaṃ ṣoḍaśacittaka ity abhedaḥ.

darśanābhisamaya iti. darśanam evābhisamayaḥ. evam ālaṃbanābhisamayaḥ kāryābhisamayaś ca. darśanābhisamayo 'nāsravayā prajñayā. tad dhi bhikṣavo dṛṣṭaṃ. yad anāsravayā prajñayā dṛṣṭam iti vacanāt. prajñaiva darśanam iti vyavasthāpyate. ālaṃbanaṃ grahaṇaṃ tatsaṃprayuktair api vedanādibhir bhavati. apiśabdāt prajñayāpi. yasmāc cittacaittaiḥ satyāny ālaṃbyaṃte. kāryaṃ yasya satyasya yat kartavyaṃ. tadyathā duḥkhasya parijñānaṃ. samudayasya prahāṇaṃ. nirodhasya sākṣātkaraṇaṃ. mārgasya bhāvanaṃ. tad viprayuktair api śīlajātyādibhir bhavati. apiśabdāt prajñātatsaṃprayuktair api. prajñāsaṃprayuktaviprayuktair hi tatkāryacatuṣṭayaṃ [Tib. 203b] kriyate. jātyādibhir ity ādiśabdāl lakṣaṇāṃtarāṇi prāptayaś ca gṛhyaṃte. duḥkhe hīti vistaraḥ. duḥkhe hi dṛśyamāne prajñayā. tasyābhisamayitur duḥkhasya vā trividho (Abhidh-k-vy 543) 'bhiṣamayo yathoktaḥ. katham ity āha. samudayādīnāṃ samudayanirodhamārgāṇām abhisamayaḥ prahāṇasākṣātkaraṇabhāvanād yathākramaṃ prahāṇaṃ samudayasya kleśaprāpticchedāt. sākṣātkaraṇaṃ nirodhasya tatprāptyutpādāt. bhāvanaṃ mārgasya saṃmukhībhāvāt. ākārabhedād iti. pratyekam eṣāṃ duḥkhādīnām ākārabhedāt. na ca duḥkhākāreṇa samudayādīnāṃ darśanaṃ yujyate. tadākārārthabhedataḥ. athāpy anātmākāreṇa sarveṣāṃ satyānāṃ darśanam iti brūyāt nikāyāṃtarīyaḥ. śūnyatānātmate sarvasatyānāṃ sāmānyaṃ lakṣaṇam iti kṛtvā. na tarhi satyānāṃ duḥkhādito darśanaṃ syāt. duḥkhataḥ samudayato nirodhato mārgata iti. tathā ca saty anātmākāreṇa sarveṣāṃ darśanam iti bruvan sūtravirodhaḥ. yasmāt sūtra evam uktam āryaśrāvakasyeti vistaraḥ. atha manyase nāsti sūtravirodho yasmād abhisamayāvasthāyāh pūrvaṃ prayogāvasthāyām [Tib. 204a] āryaśrāvakasya duḥkhaṃ vā duḥkhato manasikurvata ity evamādi. ato 'nātmākāreṇa sarveṣāṃ darśanād ekābhisamaya eveti. tac cāyuktam. anāsraveṇa manasikāreṇa saṃprayukto dharmāṇāṃ vicaya iti vacanāt. na hi prayogāvasthāyām anāsravamanasikāraḥ saṃbhavati. bhāvanāmārga evam iti ced ya āryaśrāvakasya duḥkhaṃ vā duḥkhato manasikurvata iti vistareṇa. na. yathā darśanaṃ bhāvanāt. naitad evaṃ. yathaiva hi pūrvaṃ satyānāṃ darśanaṃ. tathaiva teṣāṃ paścād bhāvanaṃ. bhāvanāmārgo bhavatīty arthaḥ. śeṣeṣu vaśitvalābhād iti. aṃtareṇa prayogaṃ samudayādidarśanasaṃmukhībhāvaśaktilābho vaśitvalābhaḥ. tasmād iti. aṃtarā tu vyutthānām asti nāstīti vicāryaṃ syād iti. śeṣeṣu vaśitvalābhād aṃtarā vyutthānaṃ prāpnotīti doṣaḥ syād ity abhiprāyaḥ. ubhayathāpi ca vicāryamāṇe bahūnāṃ sūtrāṇāṃ virodhaḥ. yathā ca teṣāṃ virodhaḥ. tathāgameṣu śrotavyaḥ. ekasya darśane śeṣāṇāṃ kāryābhisamayavacanād iti. yasmād asty etat vacanaṃ. duḥkhe hi dṛśyamāne tasya trividho 'bhisamayaḥ. samudayādīnāṃ kāryabhisamayaḥ prahāṇasākṣātkaraṇabhāvanād ity [Tib. 204b] ato 'smābhir apy evam abhyupagamān nāsti doṣaḥ. āha. yady apy abhyupagamyata ity abhisamayaḥ. sūtre satyānāṃ krameṇābhisamayo virudhyate. ata ucyate. darśanābhiśamayaṃ tu pratīti vistaraḥ. sadṛṣṭāṃtāni trīṇi sūtrāṇīti. saṃyuktāgame paṭhyaṃte. kathaṃ. anāthapiṇḍada āha. kiṃ nu bhadaṃta caturṇām āryasatyānām anupūrvābhisamayaḥ. āhosvid ekābhisamaya iti. caturṇāṃ gṛhapate āryasatyānām anupūrvābhisamayo na tv ekābhisamayaḥ. yo gṛhapate evaṃ vaded ahaṃ (Abhidh-k-vy 544) duḥkhaṃ āryasatyam anabhisametya samudayam āryasatyam abhisameṣyāmīti vistareṇa yāvad duḥkhanirodhagāminīṃ pratipadam āryasatyam abhisameṣyāmīti. maivaṃ voca iti syād vacanīyaḥ. tat kasya hetoḥ. asthānam anavakāśo yad duḥkham āryasatyam anabhisametya samudayam āryasatyam abhisameṣyati pūrvavat. yāvan nedaṃ sthānaṃ vidyate. sthānam etad iti pūrvavat. tadyathā gṛhapate ya evaṃ vaded ahaṃ kūṭāgārasya vā kūṭāgāraśālāyā vā vā mūlapādam apratiṣṭhāpya bhittiṃ pratiṣṭhāpayiṣyāmi. bhittim apratiṣṭhāpya talakaṃ. [Tib. 205a] talakam apratiṣṭhāpya cchadanaṃ pratiṣṭhāpayiṣyāmīti. maivaṃ voca iti syād vacanīyaḥ. tat kasya hetoḥ. asthānam anavakāśo yat kūṭāgārasyeti pūrvavat. yāvat sthānam etad vidyate. yan mūlapādaṃ pratiṣṭhāpya bhittiṃ pratiṣṭhāpayiṣyāmīti pūrvavat. yāvad evam eva gṛhapate nedaṃ sthānaṃ vidyate. yad duḥkhasatyam adṛṣṭvā samudayasatyaṃ drakṣyatīti vistaraḥ. athānyataro bhikṣur āha. kiṃ nu bhadaṃta caturṇām āryasatyānām anupūrvābhisamayaḥ. āhosvid ekābhisamaya iti. bhagavān āha. caturṇāṃ bhikṣo satyānām iti. pūrvavad yāvat tadyathā bhikṣo ya evaṃ vaded ahaṃ catuṣkaḍevarasya sopānasya prathamasopānakaḍevaram anabhiruhya dvitīyam abhirokṣyāmīti. dvitīyam anabhiruhya tṛtīyaṃ. tṛtīyam anabhiruhya caturtham abhirokṣyāmīti. maivaṃ voca iti syād vacanīyaḥ. tat kasya hetoḥ. asthānam anavakāśo yac catuṣkaḍevarasya sopānasya prathamasopānakaḍevaram anabhiruhya dvitīyakaḍevaram abhirokṣyati. evaṃ yāvat tṛtīyam anabhiruhya caturtham abhirokṣyati. evam ihāpi nedaṃ sthānaṃ vidyate. yad duḥkhasatyam adṛṣṭvā samudayasatyaṃ drakṣyatītyādi. [Tib. 205b] tathāryānanda āha. kiṃ nu bhadaṃta caturṇām āryasatyānām anupūrvābhisamayaḥ. utāho ekābhisamaya iti. pūrvasūtravat. yāvat. tadyathānanda ya evaṃ vaded ahaṃ catuṣpadikāyā niḥśreṇyāḥ prathamaṃ niḥśreṇīpadam anabhiruhya prāsādam abhirokṣyāmīti. maivaṃ voca iti syād vacanīyaḥ. vistareṇa yāvad evam evānanda ya evaṃ vaded ahaṃ duḥkham āryasatyam anabhisametya samudayasatyam abhisameṣyāmīti vistareṇa yāvan nedaṃ sthānaṃ vidyata iti. etāni trīṇi sūtrāṇi. yo duḥkha iti vistaraḥ. atha mataṃ syād yo duḥke niṣkāṃkṣo nirvicikitso buddhe 'pi sa iti sūtrād ekābhisamaya iti. katham. aśaikṣā hi dharmā buddhaḥ. ta evāśaikṣā dharmā mārgaḥ. tasmād duḥkhābhisamayān mārgo 'pi tenābhisamito yasmād duḥkhavad buddhe 'pi niṣkāṃkṣo nirvicikitsa iti. kāṃkṣā vicikitsety anarthāṃtaraḥ. atha vāniścayābhilāṣaḥ kāṃkṣā vimatir vicikitsā (Abhidh-k-vy 545) yathoktalakṣaṇā. nāsamudācārāvaśyaṃprahāṇābhisaṃdhivacanād iti. naitad evaṃ sūtrād ekābhisamaya iti. asamudācārasya [Tib. 206a] vaśyaṃprahāṇasya cābhisaṃdhivacanāt. duḥkhe 'bhisamite buddhaviṣaye vicikitsāyā asamudācāro 'vaśyaṃprahāṇaṃ ca bhavati. ato yo duḥkhe niṣkāṃkṣo nirvicikitso buddhe 'pi. sa ity uktam abhisaṃdhiḥ.

(VI.30ab) te punaḥ ṣaḍbhūmikā ity uktaṃ prāg iti.

anāgamyāṃtaradhyānabhūmikam

iti vacanāt.

(VI.30cd) anaṃtaryaśakyatvād iti. kṛtyāś ca śaki liṅ ceti śakyārthe kṛtyapratyayaḥ aṃtarayituṃ śakyā aṃtaryāḥ. nāṃtaryāḥ anaṃtaryāḥ. kleśaprāptiṃ te vicchindaṃti. viprakṛtāvasthā sā teṣām iṣyate. ānaṃtaryamārgeṇeti bhāve svarthe vṛddhividhānaṃ. anantarabhāvo anaṃtaramārgo vā ānaṃtaryaṃ. tasya mārgā ānaṃtaryamārgāḥ. vimuktimārgāḥ. vimuktimārgā iti. vimuktau mārgā vimuktimārgāḥ. kleśavimuktyavasthāmārgā ity arthaḥ. dvābhyāṃ cauraniṣkāsanakapāṭapidhānavad iti. yathā dvābhyām ekena cauro niṣkāsyate. dvitīyena tadapraveśāya kapāṭaḥ pidhīyate. evam ānaṃtaryamārgeṇa kleśacauro niṣkāsyate. tatprāpticchedataḥ. vimukitmārgeṇa ca visaṃyogaprāptikapāṭaṃ pidhīyate. vartamānīkaraṇataḥ. yadi punar iti vistaraḥ. [Tib. 206b] yadi punar dvitīyenānaṃtaryamārgeṇaiva duḥkhe 'nvayajñānakṣāṃtyā saha visaṃyogaprāptir utpadyeta. naiva duḥkhe dharmajñānam utpadyate. yad anena kartavyaṃ. tad duḥkhe 'nvayajñānakṣāṃtyaiva kriyetety abhiprāyaḥ. prahīṇavicikitsaṃ jñānaṃ tatraivālaṃbane kāmāvacaraduḥkhe prahīṇavicikitsaṃ jñānaṃ notpannaṃ syāt. tatra hi duḥkhe dharmajñānakṣāṃtiḥ savicikitsaiva vartate vicikitsāyā aprahīṇatvāt. na ca tatra duḥkhe 'nvayajñānakṣāṃtiḥ prahīṇavicikitseti śakyate vyavasthāpayituṃ. atadviṣayatvāt.

kṣāṃtibhir iti vistaraḥ. kṣāṃtibhiḥ kleśaprahāṇād yo 'yaṃ sāstrapāṭhaḥ. navasaṃyojananikāyāḥ. duḥkhadharmajñānaprahātavyaḥ saṃyojananikāyaḥ. samudayadharmajñānaprahatavyo nirodhadharmajñānaprahātavyo mārgadharmajñānaprahātavyaḥ duḥkhānvayajñānaprahātavyaḥ samudayānvayajñānaprahātavyo nirodhānvayajñānaprahātavyo mārgānvayajñānaprahātavyo bhāvanāprahātavyaś ca saṃyojananikāya iti. sūtre 'py uktam. iti hi bhikṣavo jñānavadhyāḥ kleśāḥ. vidyudupamaṃ cittam iti. tasya virodhaḥ. na hi tatra (Abhidh-k-vy 546) kṣāṃtiprahātavyaḥ saṃyojananikāya ity uktaṃ. na kṣāṃtīnām iti [Tib. 207a] vistaraḥ. naitad evaṃ. kasmāt. kṣāṃtīnāṃ jñānaparivāratvāt. kṣāṃtayo jñānasya parivārā ity ataḥ kṣāṃtiprahātavyaḥ saṃyojananikāyo jñānaprahātavya ucyate. rājaparivārakṛtasya rājakṛtavyapadeśavat. yathā rājaparivārakṛtasya kasyacid arthasya rājakṛta iti vyapadeśo bhavati. tadvad bhāvanāprahātavyas tu saṃyojananikāyo jñānaprahātavya eva. tatra ānaṃtaryamārgo 'pi jñānasvabhāva iti. kleśaprahāṇe hy ānaṃtaryamārga eva viśeṣeṇādhikriyate.

(VI.31ab) adṛṣṭasatyadarśanād iti jñānena katham adṛṣṭasatyadarśanaṃ bhavati. tad apy adṛṣṭe satyāṃtare sati bhavatīti darśanamārgāṃtarālavartijñānaṃ darśanamārgaḥ pāraṃparyam abhisaṃdhāya. tenāpy adṛṣṭam iva paśyatīti. atha vā adṛṣṭadṛṣṭer aḍṛṣṭadarśanāt. paṃcadaśakṣaṇā darśanamārgo yāvad asya pudgalasyādṛṣṭadarśanaṃ pravartate. tāvad asya kṣaṇā darśanamārgaḥ. tasya dṛṣṭe 'pi duḥkhe adṛṣṭadarśanam asya samudaye pravartata evety āha. bhāvanāmārga eva ṣoḍaśa kṣaṇa iti vākyādhyāhāraḥ.

nanu ca tenāpy adṛṣṭaṃ paśyati kiṃ tad adṛṣṭam ity āha. mārgānvayajñānakṣāṃtim iti. mārgānvayajñānakṣāṃtir ātmānaṃ virahayya śeṣam anvayajñānapakṣyaṃ mārgam ālaṃbate. svātmani [Tib.207b] vṛttivirodhāt. tenocyate. mārgānvayajñānakṣāṃtim adṛṣṭāṃ paśyatīti. satyaṃ prati ciṃteti vistaraḥ. satyaṃ prati cintā dṛṣṭaṃ na dṛṣṭam iti. na tu kṣaṇaṃ prati dṛṣṭaḥ kṣaṇo na veti. kasmāt. paṃcadaśena kṣaṇena yad anvayajñānapakṣalakṣaṇaṃ satyaṃ dṛṣṭaṃ. tad eva ṣoḍaśenāpīti. nāsty apūrvadṛṣṭasatyadarśanam iti. na ṣoḍaśakṣaṇo darśanamārga iti vyavasthāpyate. na hy ekakṣaṇenādṛṣṭena mārgānvayajñānakṣāṃtilakṣaṇena satyaṃ tanmārgasatyam aḍṛṣṭaṃ bhavati. laukikaṃ dṛṣṭāṃtam āha. yathā naikaluṅgena ekasasyaśalākayā dātreṇālūnenācchinnena kedāram alūnaṃ bhavati. kiṃ tarhi. lūnam evety arthaḥ. tathā hi kecit pramādād alūne 'pi ekaluṃge vaktāro bhavaṃti lūnam asmābhiḥ kedāram iti. phalatvād iti vistaraḥ. phalatvād ityadihetubhir bhāvanāmārgam eva ṣoḍaśakṣaṇaṃ sādhayati. bhāvanāmārgaḥ ṣoḍaśaḥ kṣaṇaḥ. saṃskṛtaśrāmaṇyaphalatvāt. sakṛdāgāmiphalavat yāvad arhattvaphalavad vā. tathā bhāvitāṣṭajñānaṣoḍasākāratvād vihīnapratipannakamārgatvāt prābaṃdhikatvāc ca. [Tib. 208a] phalāṃtaravad eva bhāvanāmārgaḥ. ṣoḍaśe hi kṣaṇe 'ṣṭau jñānāni bhāvyaṃte. duḥkhe dharmajñānaṃ duḥkhe 'nvayajñānaṃ yāvan (Abhidh-k-vy 547) mārge 'nvayajñānam iti. ākārā api ṣoḍaśānityādyā bhāvyaṃte. tadvad eva ca darśanamārge 'ṣṭajñānaṣoḍaśākārabhāvanā nāsti. tatra hi sabhāgajñānākārabhāvanaiva

yathotpannāni bhāvyaṃte kṣāṃtijñānāni darśana

iti vacanāt. mārgānvayajñāne ca pūrvamārgasya pratipannakamārgasya vihāniḥ. na ca darśanamārge pūrvamārgavihānir iti. prābaṃdhikaṃ cedaṃ mārgānvayajñānaṃ. na ca darśanamārge kṣāṃtir jñānaṃ vā kiṃcit prābaṃdhikam astīty ato 'pi mārgānvayajñānaṃ bhāvanāmārga iti. itaraḥ pratyavasthānaṃ karoti. darśanamārgaḥ ṣoḍaśaḥ kṣaṇaḥ. avaśyakāparihāṇitvāt. duḥkhadharmajñānakṣāṃtyādivad iti. pūrvapakṣaṃ vā dūṣayati. anumānapatitadharmasvarūpaviparyayāpakṣālo 'yaṃ pakṣa iti. bhāvanāmārgatve 'pi sādhyamāne tad aparihāṇitvam anenānumānenāpatatīti. tad idam aṃtarnītam abhisamīkṣya punar āha. aparihāṇis tv iti vistaraḥ. yasmād darśanaheyānāṃ kleśānāṃ prahāṇaṃ mārgānvayajñānenādhārapratipakṣeṇa [Tib. 208b] saṃdhāryate. yadi ca tasmāt phalamārgāt ṣoḍaśāt kṣaṇāt parihāṇiḥ syāt srotaāpattiphalāt parihāṇiḥ syāt. na ca srotaāpattiphalāt parihāṇir ity ato na tasmāt parihīyate. itara āha. ata eveti. kim ayam. aparihāṇihetur evocyate. vayam apy etam artham abhidadhmahe. kim ayam upalabdhisamam iti cottaram udgrāhyate. ācārya āha. ata eva darśanamārga iti cet. yadi manyase yata eva darśanaheyaprahāṇasaṃdhāraṇaṃ mārgānvayajñānena. ata eva darśanamārga iti. tan na. atiprasaṃgāt. yadi mārgānvayajñānena darśanaheyaprahāṇasaṃdhāraṇam ity ato darśanamārgaḥ syāt. evaṃ saty atiprasaṃgaḥ syāt. tasmān mārgānvayajñānāt pareṇa sarveṇa bhāvanāmārgeṇa darśanaheyaprahāṇasaṃdhāraṇam iti sarva eva darśanamārgaḥ syāt. aniṣṭaṃ caitat. ṣoḍaśa eva hi kṣaṇo darśanamārgo bhavadhir iṣyate. na saptadaśāṣṭadaśa ityādikaḥ kṣaṇaḥ pravāhanyāyenotpadyate. dvitīye tṛtīye vā divase ya utpadyate tajjātīyo viśeṣamārgasaṃgṛhītaḥ. tan nāsti. tato 'pi hi nāsti parihāṇiḥ. tad evaṃ saty āvaśyakāparihāṇitvaṃ yo hetur uktaḥ. so 'naikāṃtika iti darśitaṃ bhavati. [Tib. 209a] tadanaikāṃtikatvāc cāpratisādhanaṃ tat. na pūrvapakṣadūṣaṇaṃ ceti. āha. sapta jñānāni duḥkhe dharmajñānaṃ yāvan mārge dharmajñānaṃ kasmād durśanamārgo na punar aṣṭamaṃ mārge 'nvayajñānam (Abhidh-k-vy 548) ity abhiprāyaḥ. darśanasyāsamāptatvād iti. mārgānvayajñānakṣāṃtau darśanaṃ samāptaṃ. sarveṣāṃ satyānāṃ tadānīṃ dṛṣṭatvāt. duḥkhe dharmajñāna utpanne yady api kāmāvacaraṃ duḥkhaṃ dṛṣṭaṃ. rūpārūpyāvacaraduḥkhādi tu na tāvad dṛṣṭam. evaṃ yāvat. mārge dharmajñāna utpanne rūpārūpyapratipakṣo na tāvad dṛṣṭa iti. sāvaśeṣaṃ darśanaṃ na samāptam iti. tadaṃtarālatvād iti. darśanamārgāṃtarālatvāt. tayor vā dvayoḥ kṣāṃtyor aṃtarālatvāt. tāny api sapta jñānāni darśanamārgaḥ. śeṣadraṣṭavyasākāṃkṣatvāt tasya yogina ity abhiprāyaḥ.

(VI.31cd, 32) pūrvaṃ parapratyayena paroditena arthānusaraṇād duḥkhādisatyapratipatter ity arthaḥ. pūrvam iti viśeṣaṇena bhāvanākāle paropadeśanirapekṣam arthānusaraṇam iti kathitaṃ bhavati. evaṃ dharmānusārīti. dharmair anusāro dharmānusāraḥ. so 'syāstīti dharmānusārī. dharmair anusartuṃ śīlam asyeti vā. [Tib. 209b] pūrvaṃ svayam eva sūtrādibhir dharmair dvādaśāṃgaiḥ pravacanair arthānusaraṇāt. pūrvavad vyākhyānaṃ. yāvat paṃca prakārāḥ prahīṇā bhavaṃtīti. yāvacchabdena yady eko dvau trayaś catvāraḥ paṃca prahīṇāḥ prakārā bhavaṃti. tathaiva prathamaphalapratipannakāv ucyete. yathā sakalabandhanau.

dvitīye 'rvāṅ navakṣayād

iti. dvitīye iti dvitīyanimittam ity arthaḥ. carmaṇi dvīpinaṃ haṃtīti yathā. arvāṅ navakṣayāt. navaprakāraprahāṇād adharataḥ navaprakāraprahāṇaparihāreṇārthād uktaṃ bhavati. yadi tayoḥ pudgalayos tasmāt paṃcaprakāraprahāṇāt pareṇa ṣaṭ saptaṣṭau vā prakārāḥ pūrvaṃ laukikena mārgeṇa prahīṇā bhavaṃti. tau dvitīyaphalapratipannakāv iti. dvitīya iti vacanāt. pratipannakāv iti cādhikārād evaṃ padārthavyavasthā labhyate. ūrdhvaṃ ceti prathamadhyānavītarāgau. yāvad ākiṃcanyāyatanād vītarāgau.

(VI.33) arhattvaṃ tu na śakyam āditaḥ prāptum iti. anāgāmiphalam aprāpyādita evārhattvaṃ prāptuṃ na śakyate. kasmād ity āha. bhāvanāheyaprahāṇāt. na hi darśanamārgeṇa bhāvāgrikāṇāṃ bhāvanāheyānāṃ prahāṇam astīti. yathā darśanamārgasvabhāveṣu paṃcadaśasu kṣaṇeṣu vartamānaḥ aditas tṛtīyaphalapratipannakād [Tib. 210a] arhattvaphalasākṣātkriyāyai pratipannakaḥ syāt. ṣoḍaśe tu citta utpanne ādito 'nāgāmino 'rhan syāt. bhāvāgrikabhāvanāheyaprahāṇād dhy arhattvaṃ pratisthāpyate. āha. yadi darśanamārgeṇa bhāvāgrikāṇāṃ bhāvanāheyānāṃ prahāṇaṃ nāstīti ato 'rhattvaṃ aśakyaṃ (Abhidh-k-vy 549) pūrvam eva. tarhi pṛthagjanāvasthāyām eva bhāvanāmārgeṇa bhavāgravairāgyāt tatphalapratipannakaḥ. teṣu vartamāno 'rhattvaphalasākṣātkriyāyai pratipannako bhaviṣyati. ṣoḍaśe tu cittakṣaṇa ādito 'rhann iti. ata ucyate. pūrvaṃ ca bhavāgravairāgyasaṃbhavād iti. na hi pūrvaṃ pṛthagjanāvasthāyāṃ laukikena mārgeṇa bhavāgravairāgyasaṃbhavaḥ. uparibhūmyabhāvāt. tasmād āditaḥ pratipannako 'rhaṃś ca na syād iti. śraddhāprajñādhikatvenādhimokṣadṛṣṭiprabhāvitatvād iti. śraddhādhikatvenādhimokṣaprabhāvitatvāc chraddhādhimuktaḥ. śraddhādhiko muktaḥ śraddhādhimukta iti kṛtvā. na tu tasya prajñā naivāsti. tayā na tu prabhāvita iti. na tan nāma labhate. prajñādhikatvena dṛṣṭiprabhāvitatvāt dṛṣṭiprāptaḥ. na tu tasya śraddhā nāsīti pūrvavad vācyaṃ. apare tu punaḥ. [Tib. 210b] nairuktavidhim ālaṃbya vyācakṣate. śraddhādhipatyena darśanaheyebhyo muktaḥ śraddhādhimuktaḥ. dṛṣṭyādhipatyena prāptaphalo prāptaphalāḥ dṛṣṭiprāpta iti.

(VI.34) yāvat paṃcaprakāraghnāv

iti uktam. ataḥ pṛcchati kiṃ punaḥ kāraṇam iti vistaraḥ. phalaviśiṣṭo mārgo na labhyata iti. phalād viśiṣṭo mārgaḥ sakṛdāgāmiphalapratipannakādiḥ. prathamādiprakārabhāvanāheyapratipakṣamārgo na bhāvyata ity arthaḥ. yāvan na viśeṣāya prayujyata iti. yāvan nāprahīṇakleśaprahāṇāya phalāṃtaraprāptinimittaṃ prayogaṃ karoti. tāvat pratipannako nocyate. yadā prayujyate. tadā pratipannaka ity arthād uktaṃ bhavati. tadā hi pūrvaprahīṇakleśapratipakṣasyāpratilabdhapūrvasya tatprahāṇasya cānāsravā prāptir utpadyata iti siddhāṃtaḥ. evam anyatrāpi phale veditavyam iti. ṣoḍaśe citte srotaāpanna evocyata iti vacanāt. srotaāpanna ukta ity ato 'nyatrāpi. sakṛdāgāmiphale anāgāmiphale ca veditavyaṃ. laukikena mārgeṇa prahīṇāṣṭaprakāro 'pi ṣoḍaśe citte sakṛdāgāmy evocyate. nānāgāmiphalapratipannakaḥ. yasmāt phale phalaviśiṣṭasya mārgasya lābho nāstīti. evaṃ kāmavītarāga ūrdhvaṃ vā ṣoḍaśe citte nārhattvaphalapratipannaka ucyate. yasmāt phale phalaviśiṣṭasyeti [Tib. 211a] pūrvavat. yas tu tṛtīyadhyānavītarāga iti vistaraḥ. tṛtīyadhyānavītarāgaḥ adharāṃ bhūmiṃ niśrityānāgamyaṃ dhyānāṃtaraṃ prathamaṃ dvitīyaṃ vā dhyānaṃ niśritya niyāmam avakrāmatīty asti saṃbhavaḥ. so 'vaśyaṃ phalaviśiṣṭaṃ mārgaṃ saṃmukhīkaroti tṛtīyadhyānasaṃgṛhītaṃ vā. yatas tṛtīyadhyānasaṃgṛhītam anāsravaṃ sukhendriyaṃ labhyate. asti hi sambhāvanā yad asau phalaviśiṣṭamārgaṃ saṃmukhīkuryāt. yasmād asya tṛtīyadhyānabhūmikaḥ kleśaḥ prahīṇa iti. tena so 'vaśyaṃ phalaviśiṣṭaṃ mārgaṃ (Abhidh-k-vy 550) saṃmukhīkarotīti niyamyate. anyathā hi yadi na saṃmukhīkarotīty arthaḥ. sa tasmād ūrdhvopapannaḥ. sa āryaḥ. tasmāt tṛtīyadhyānād ūrdhvaṃ caturthe dhyāne ārūpyeṣu vā sukhendriyeṇāsamanvāgataḥ syāt. yad dhi sāsravaṃ sukhendriyaṃ. tad bhūmisaṃcārāt tyaktaṃ. yad api cānāsravaṃ. tad api. yadi na saṃmukhīkṛtaṃ syād ubhayenāpi sukhendriyenāsamanvāgataḥ syād āryāṇāṃ cordhvopapannānām avaśyaṃ sukhendriyeṇāsamanvāgama uktaḥ. sukhendriyeṇa caturthadhyānārūpyopannaḥ pṛthagjano na samanvāgataḥ. āryas tu samanvāgata iti vacanāt. yaś cāpi saumanasyendriyeṇa samanvāgataḥ. so 'vaśyaṃ paṃcabhir upekṣājīvitamanaḥsukhasaumanasyendriyair ity evamādivacanāc ca. [Tib. 211b] atra brūmaḥ. asty eṣa vibhāṣāyāṃ likhitapakṣaḥ. sa tu na sthāpanāpakṣo lakṣyate. apara āhur iti vacanāt. yo hi caturthadhyānalābhī ṣaṇṇāṃ bhūmīnām anyatamāṃ bhūmiṃ niśritya niyāmam avakrāmati. sa ṣaḍbhūmikenānāgāmiphalenānāgamyabhūmikena yāvac caturthadhyānabhūmikena ṣoḍaśe citte samanvāgato bhavati. tathā vītarāgatvāt. yas tṛtīyadhyānalābhī. sa paṃcabhūmikena. caturthadhyānabhūmikaṃ hitvā. evaṃ yo dvitīyadhyānalābhī. sa caturbhūmikena. tṛtīyacaturthabhūmike hitvā. yas tu vītarāgaḥ prathamadhyānalābhī vā dvitīyālābhī. sa yady anāgāmiphalaṃ prāpnoti. tribhūmikenāsāv anāgāmiphalena samanvāgataḥ. anāgamyadhyānāṃtaraprathamadhyānabhūmikena. sarvajaghanyo 'pi hy anāgāmy avaśyam eva tribhūmikenānāgāmiphalena samanvāgata iti varṇayaṃti. tasmād aparapakṣāpekṣayaivam uktam ācāryeṇeti yuktaṃ syāt.

(VI.35ab) evaṃ tāvad bhūyaḥkāmavītarāgāṇām iti. bhūyovītarāgāṇāṃ. kāmavītarāgāṇāṃ ca. tatra bhūyovītarāgo yasya saptāṣṭau vā prakārāḥ pūrvaṃ laukikena mārgeṇa prahīṇā bhavaṃti. yasya [Tib. 212a] nava prakārāḥ prahīṇāḥ. sa kāmavītarāgaḥ. bhūyovītarāgāṇāṃ pudgalavyavasthā

dvitīye 'rvāṅ navakṣayād

iti vacanāt. kāmavītarāgāṇāṃ

kāmād viraktād ūrdhvaṃ ceti

vacanāt. yathaite kāmadhātāv iti.

yāvat paṃcaprakāraghnau. dvitīye 'rvāṅ navakṣayāt.

kāmād viraktāv

iti vacanāt. kāmadhātau nava prakārāḥ kleśā upadiṣṭāḥ. celād iti vastrāt. eṣa dṛṣṭāṃtayoga iti. drstāṃtayuktir dṛṣṭāṃtayogo dṛṣṭāṃtaprakāra ity apare. (Abhidh-k-vy 551) tad evam anayā yuktyānena vā prakāreṇānyo 'pi dṛṣṭāṃto vaktavya iti sūcayati. anyathā hy eṣa dṛṣṭāṃta ity eva brūyāt. anādisaṃsāra iti. anādau saṃsāre. svahetuparaṃparayā dhyāpitā abhivardhitās tataś cādhimātrapramāṇam eteṣām ity abhiprāyaḥ. teṣāṃ kleśānām unmūlanāt prāpticchedataḥ. mūlasadharmiṇyo hi prāptayas tatprabaṃdhatvāt kleśānāṃ tṛvṛtkarṣaniṣkarṣaṇavad iti. yathā trivṛtkarṣeṇa dharaṇena subahukāle saṃvardhitānāṃ vātapittādīnāṃ doṣāṇāṃ niṣkarṣaṇaṃ. evaṃ kṣāṇikamṛdukenāpy āryamārgeṇa kleśānāṃ. yathā ca kṣaṇikenālpena pradīpena [Tib. 212b] mahatas tamaso ghātaḥ. tadvat kleśānām iti.

(VI.35cd) saptakṛtvaḥ paramaṃ janmāsyeti. saptakṛtvo janmaprakarṣaṇāsya. nātaḥ param ity arthaḥ. tena mārgeṇa nirvāṇagamanād ity arthaḥ. srotasā hi loke gamyate.

ādyamārgalābhāc cet. ādyo 'nāsravo mārgo darśanamārgas tasya lābhāc cet srotaāpannaḥ. aṣṭamako 'pi syāt. srotaāpattiphalapratipannako 'pi syād ity arthaḥ. tathā hi pratilomakrameṇārhata ārabhyāṣṭānāṃ puruṣapudgalānām arhatpratipannakādīnāṃ srotaāpattiphalapratipanno 'ṣṭamako bhavati śraddhānusārī dharmānusārī vā tasyāpy ādyamārgalābhāt so 'pi srotaāpannaḥ syāt. ādyaphalalābhāc cet. atha mataṃ apūrvaphalasya lābhāt srotaāpanna iti. bhūyovītarāgo 'pi syāt. yaḥ prahīṇaṣaṭkleśaprakāraḥ ṣoḍaśe kṣaṇe sakṛdāgāmī. so 'pi srotaāpannaḥ syāt. tasyāpy apūrvaphalalābhāt. evaṃ kāmavītarāgo 'pi syāt. tasyāpi tad ādyaṃ phalam iti. idānīṃ parihāra [Tib. 213a] ucyate. sarvaphalaprāpiṇam adhikṛtyādyaphalalābhād iti. sarvaphalam iti. srotaāpattiphalādīni catvāri. tatprāptuṃ śīlam asyeti sarvaphalaprāpī. sarvaphalaprāpti asyāsīti vā sarvaphalaprāpī. tam adhikṛtya tam abhisaṃdhāyādyaphalalābhād apūrvaphalalābhāt srotaāpanna ucyate. kiṃ punaḥ kāraṇam iti vistaraḥ. kasmāt sa eva srotaāpanna ucyate. nāṣṭamakaḥ sa cāpi hy āryamārgasrotaāpanna iti. pratipannakaphalamārgalābhād iti vistaraḥ. yasmāt tena sarvaphalaprāpiṇā pratipannakamārgaḥ paṃcadaśakṣaṇasvabhāvaḥ. bhāvanāmārgaś ca ṣoḍaśakṣaṇo labdhaḥ. aṣṭamakena tu pratipannakaḥ mārga eva labdha iti. itaś ca darśanabhāvanāmārgalābhāt. yasmāc ca tena darśanamārgaś ca sa eva bhāvanāmārgaś ca sa eva labdhaḥ. aṣṭamakena tu darśanamārga eveti. sakalasroto'bhisamayāc ca mārgānvayajñāne. yasmāc cānena sakalaṃ sroto'bhisamitaṃ mārgānvayajñānakṣāṃtikṣaṇasyāpi darśanān na tv aṣṭamakena. tasmād (Abhidh-k-vy 552) ebhiḥ kāraṇaiḥ sarvaphalaprāpy eva srotaāpanna ity ucyate nāṣṭamakaḥ. prakarṣagater hi tathā vacanaṃ. tadyathā loke yaḥ prakarṣeṇa bhāsaṃ karoti. sa bhāskara ucyate. na khadyotakaḥ. [Tib. 213b] tadvat. tasmād anyān iti. tasmāt sāṃpratikād bhavād anyān. saptasthānakauśalasaptaparṇavad iti. yathā saptakasāmānyāt saptasthānakuśalo bhikṣur uktaḥ sūtre. kathaṃ. vistaram uktvāha. kathaṃ ca bhikṣavo bhikṣuḥ saptasthānakuśalo bhavati. rūpaṃ yathābhūtaṃ prajānāti. rūpasamudayaṃ rūpanirodhaṃ rūpanirodhagāminīṃ pratipadaṃ rūpasyāsvādam ādīnavaṃ niḥsaraṇaṃ yathābhūtaṃ prajānāti. evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ yathābhūtaṃ prajānāti. vijñānasamudayaṃ vistareṇa yāvan niḥsaraṇaṃ yathābhūtaṃ prajānātīti. evam anena nyāyena paṃcasaptakāni paṃcatriṃśad iti. paṃcatriṃśat kuśalaḥ prāpnoti. saptaparṇavac ca. yathā ca pattrikāyāṃ pattrikāyāṃ saptaparṇasādṛśyād anekaśatapattro 'pi san sa vṛkṣaḥ saptaparṇa ity ucyate. tadvat. prathamo dṛṣṭāṃtaḥ pravacane siddhaḥ. dvitīyo loka iti dṛṣṭāṃtadvayopanyāse prayojanam. yadi saptakasāmānyāt saptakṛtvaḥ parama iti vyākhyāyate.

yat tarhi sūtra uktaṃ. tad virudhyata ity ato 'pavyākhyānam etad ity abhiprāyaḥ. ekasyāṃ gatāv aṣṭamaṃ bhavaṃ nābhinirvartayatīty avirodhaḥ. yathārutaṃ vā kalpyamāna iti. saptakṛtvo devāṃś ca manuṣyāṃś ca saṃsṛtya saṃdhāvya [Tib. 214a] duḥkhasyāṃtaṃ karotīti devamanuṣyavacanād aṃtarābhavo 'pi na syāt. iṣyate ca devamanuṣyagatyoḥ saptabhavābhinirvartanam. aṃtarābhavās tu na gaṇyāṃta iti. yadi aṃtarābhavaiḥ saha saptabhavā gaṇyeran janmacatuṣṭayam evāsya syāt. tad evānenāniṣṭāpattivacanena tadātmīyaṃ vyākhyānam ekasyāṃ gatāv iti samarthayati. itara āha. evam apy ūrdhvaṃsrotasa iti vistaraḥ. yady ekasyāṃ gatāv aṣṭamaṃ bhavaṃ nābhinirvartayatīti vyākhyāpayasi. kathaṃ tarhi ūrdhvasrotaso 'ṣṭamabhavābhinirvṛttir ekasyāṃ gatau bhavati. bhavāgraparamasyeti viśeṣaṇaṃ kim artham. akaniṣṭhaparamasyāpi aṣṭamabhavābhinirvṛttiḥ saṃbhavati.

sa pluto 'rdhaplutaḥ sarvaś cyutaś cānyo bhavāgraga

iti vacanāt. sa cāpi vaktavyaḥ. bhavaprakarṣavivakṣāyāṃ tu bhavāgraparamagrahaṇam ity abhiprāyaṃ lakṣayāmaḥ. kāmadhātvabhisaṃdhivacanād iti. kāmadhātau caikā gatir manuṣyagatiḥ. devagatir vā. tasyām aṣṭamabhavaṃ nābhinirvartayati. na tu rūpārūpyadhātvor iti. kim atra jñāpakaṃ. sūtraṃ yuktir vā. kāmadhātum adhikṛtyedam uktam iti. [Tib. 214b] sūtram āgamaḥ. (Abhidh-k-vy 553) yuktir atrānumānaṃ. yena codakenaivaṃ coditaṃ kim atra jñāpakaṃ sūtraṃ yuktir veti. sa eva punar āha. iha caiva kiṃ jñāpakaṃ pratyekaṃ devamanuṣyeṣu iti vistaraḥ. pratyekaṃ devamanyuṣyeṣu saptakṛtvaḥ saṃsṛtyeti. na punar ubhayeṣv eva devamanuṣyeṣu saptakṛtva iti. tad uktaṃ bhavati. yo manuṣyeṣu dṛṣṭasatyaḥ. sa deveṣu triṣkṛtvaḥ saṃsṛtya manuṣyeṣu ca triṣkṛtva eva tato devān āgamya parinirvātīti. yo vā deveṣu dṛṣṭasatyaḥ. sa tathaiva. sa manuṣyeṣu triṣkṛtvo deveṣu ca triṣkṛtva eva saṃsṛtya tato manuṣyān āgamya parinirvātīti. evaṃ hi paṭhyate saptakṛtvo devāṃś ca manuṣyāṃś ceti. sāmānyarūpeṇa hi paṭhyate. na pratyekam iti viśiṣya paṭhyata ity arthaḥ. evaṃ vaibhāṣikapakṣe saṃśayāvasthe kṛte ācāryaḥ samarthayann āha. pratyekam api tu kāśyapīyā iti vistaraḥ. kāśyapīyā nikāyāṃtarīyāḥ. ta evaṃ paṭhanti. saptakṛtvo devān saptakṛtvo manuṣyān iti. evaṃ pratyekamartho labhyate. tad anenobhayam api parihṛtaṃ bhavati. yad uktaṃ kim atra jñāpakaṃ sūtraṃ yuktir vā kāmadhātum adhikṛtyedam uktam iti. yac coktam iha caiva kiṃ jñāpakaṃ. pratyekaṃ devamanuṣyeṣu saptakṛtva iti. [Tib. 215a] pratyekamarthaparigraheṇaiva hi kāmadhātvabhisaṃdhir api sūcito bhavati. na hi rūpārūpyadhātvoḥ saptakṛtvo devamanuṣyeṣu saṃsaraṇaṃ yujyate. tatropapannānām anāgāmināṃ manuṣyānāgamanāt. yuktir apy ata eva gamyate. yatraiva saptakṛtvobhavaparama uktaḥ. tatraiva bhūmāv aṣṭamabhavapratiṣedha upapadyate nānyatreti. nātrābhiniveṣṭavyam iti. iha caiva kiṃ jñāpakam iti. tajjātīya iti. tatprakāraḥ. yena tāvatā kālenāvaśyaṃ saṃtatiparipākān nāṣṭamaṃ bhavam abhinirvartayati. saptapadāśīrviṣadaṣṭavat. saptapadāśīrviṣeṇa tena daṣṭo yathā saptapadāni gatvā mriyate. na pareṇa nārvāk. viṣajātiḥ sā tādṛśī. cāturthakajvaravac ca. yathā cāturthako jvaraś caturtha evāhani bhavati. na pareṇa nārvāk. rogajātiḥ sā tādṛśī. tadvat. dve avarabhāgīye iti. kāmacchandavyāpādau. kāmāvītarāgatvād etau bhavataḥ. paṃcordhvabhāgīyānīti.

dvau rāgau rūpyarūpijau auddhatyamānamohāś ceti.

yato 'rvāṇ nirvāṇaṃ ca na prāpnoti. na cāṣṭamaṃ bhavam abhinirvartayatīti. [Tib. 215b] saptasaṃyojanāvaśeṣatvād ity ahetur eṣa ity ācāryasaṃghabhadraḥ. na hy ūrdhvabhāgīyāni kāmadhātau janmābhinirvartayituṃ samarthāny ūrdhvabhūmikatvād iti. etad dhetuvādinaḥ punar āhuḥ. yady api tāny ūrdhvabhūmikāni. tatprāptisāmarthyāt tu tāvatāṃ bhavānām abhinirvṛttir bhavati. (Abhidh-k-vy 554) na hi tāni ūrdhvam api vipākahetutvena vyavasthāpyaṃte. avyākṛtatvād iti. aṃtareṇety aṃtarārvāg ity arthaḥ. dharmatāpratilaṃbhikam iti. aśaikṣamārgasāmarthyapratilaṃbhikam ity arthaḥ. sa hi tasya svabhāvo yad bhikṣuliṃgena yojayatīti.

avinipātadharmeti. sūtre paṭhyate. srotaāpanno bhavann avinipātakadharmā niyataṃ saṃbodhiparāyaṇaḥ saptakṛtvaḥparamaḥ saptakṛtvo devāṃś ca manuṣyāṃś ca saṃdhāvya saṃsṛtya duḥkhasyāṃtaṃ karotīti. kasmād evaṃ bhavatīty āha. tadgāmikakarmānupacayād iti. vinipāto 'pāyo narakādiḥ. taṃ gacchatīti tadgāmi. tadgāmy eva tadgāmikaṃ. kiṃ. karma. tasyānāgatasyānupacayād āryāvasthāyāṃ. upacitavipākadānavaiguṇyāc ca saṃtateḥ. pṛthagjanāvasthāyām upacitasyāniyatavedanīyasya tadgāmikasya karmaṇo vipākadānavaiguṇyāt saṃtateḥ. avinipātadharmā bhavatīty ucyate. [Tib. 216a] īdṛśī tasya skaṃdhasaṃtatiḥ parāvṛttā. yad asau tadgāmikasya karmaṇa upacitasya vipākadānavaiguṇyenāvasthiteti. kasmāt punaḥ sā skaṃdhasaṃtatir upacitatadgāmikakarmavipākadānavaiguṇyenāvasthiteti. tata ucyate. balavatkuśalamūlādhivāsanād iti. yasmād asau skaṃdhasaṃtatir babavadbhiḥ. kuśalamūlair adhivāsitā paribhāvitā. kathaṃ ca punar balavatkuśalamūlādhivāsitā. prayogāśayaśuddhitaḥ. prayogaśuddhita āśayaśuddhitaś ca. tatra prayogaśuddhir āryakāṃtāni śīlāni. āśayaśuddhir buddhādiṣv avetyaprasāda iti. kṣāṃtim api notpādayed iti. kṣamaṇam api notpādayet. cittam api notpādayet. prāg eva prayogam ity abhiprāyaḥ. atha vā. apāyaniyate tu karmaṇi saty asau pudgalaḥ kṣāṃtim api nirvedhabhāgīyalakṣaṇāṃ notpādayati. kim aṃgānāsravaṃ mārgam iti. yathā balavatkuśalamūlādhivāsitā upacitākuśalavipākadānaviguṇā bhavati. tac chlokenopadarśayati.

kṛtvābudho 'lpam apīti

sarvam.

abudho 'lpam api

pāpaṃ

kṛtvā

adhaḥ prayāty

apāyaṃ.

budhaḥ

punar

Abhidh-k-vy 555

mahad api

pāpaṃ kṛtvā

prajahāty anartham

apāyaṃ. tad arthadvayaṃ yathākramaṃ [Tib. 216b] dṛṣṭāṃtadvayena sādhayati.

loham alpam api saṃhataṃ

piṇḍarūpāvasthitam

udake majjaty

asaṃskṛtatvāt.

tad eva

punar lohaṃ

pātrīkṛtaṃ

san

mahaj

jātam udake

plavate

tarati. tadabhisaṃskāraguṇāt. evam abudho guṇair apātrīkṛtatvān majjati. na tu budho guṇaiḥ pātrīkṛtatvād iti.

yasmāt pareṇa duḥkhaṃ nāstīti. yasmād duḥkhāt pareṇa duḥkhaṃ nāsti bhavāṃtarasaṃgṛhītaṃ. sa duḥkhasyāṃto duḥkhāvasānam ity arthaḥ. anyathā hi maraṇakāle duḥkhasyāṃto bhavati. sapratisaṃdhikaṃ tu tad duḥkham. ata āha. apratisaṃdhikaṃ duḥkhaṃ karotīty artha iti. kathaṃ nirvāṇaṃ karotīti. nityatvāt karaṇaṃ na yujyata ity abhiprāyaḥ. tatprāptivibaṃdhāpanayanād iti. nirvāṇaprāptivibaṃdhāpanayanāt. tatprāpter vibaṃdhaḥ kleśaprāptir upadhir vā tadapanayanān nirvāṇaṃ karoti. tadyathākāśaṃ maṇḍapāvasthāne na lakṣyate. sati tasya vibaṃdhe. tadapanayanān nityam apy ākāśaṃ karotīty ucyate. tenāha. yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavaṃti vaktāra iti. anyo 'pi veti pṛthagjanaḥ paripakvasaṃtānaḥ na tu niyata iti. kadācid ihaiva parinirvāyāt aṃtarābhaveṣu cety ato nocyate.

(VI.36) dvitrijanmeti.

dve vā trīṇi vā janmāny asyeti [Tib. 217a] dvitrijanmā. kecid evaṃ paṭhaṃti. dvitrajanmeti. dve vā trīṇi vā dvitrāṇi. saṃkhyayāvyayāsannādūrādhikasaṃkhyāḥ (Abhidh-k-vy 556) saṃkhyeya iti samāsaḥ. bahuvrīhau saṃkhyeye ḍaj iti samāsāṃtaḥ. dvitrānyajanmāny asyeti dvitrajanmeti. śloke tu dvayor grahaṇam iti. kleśaprahāṇajanmanoḥ. kasmād ity āha. srotaāpannasyānupūrvikasya darśanaprahātavyeṣu prahīṇeṣu bhāvanāprahātavyānāṃ kleśānām ekasya prakārasya yāvac caturṇāṃ paścāt prahāṇe sati. tatpratipakṣasyaikadvitryādikleśaprakārapratipakṣasyānāsravasyendrigasya lābhas tasyānuktasiddhatvāt ślokena tasyāgrahaṇaṃ. na hi vinā pratipakṣeṇa kleśaprakāraprahāṇam asti. laukikenāpi hi mārgeṇa tasyāryasya kleśaprakāraprahāṇe 'nāsravasya tatpratipakṣasyendriyasya lābho bhavati. janma tu kadācid alpīyaḥ syāt. yadīhaiva parinirvāyāt aṃtarābhave upapadya vā. kiṃ kāraṇaṃ. pareṇa bhavyatvāt. srotaāpattiphalāt pareṇa sakṛdāgāmitvasya yāvad arhattvasya bhavyatvāt. ato 'sya janmano grahaṇaṃ.

dvitrijanmā kulaṃkula

iti.

niyamārtham idam iha vicāryate. ya ekadvividhamuktaḥ. sa kiṃ bhavati. kulaṃkula ity eke.

tricaturvidhamukta-

grahaṇaṃ tu udāharaṇārthaḥ. parimāṇārthaṃ vā nātaḥ pareṇeti. ekadvividhamuktaḥ paṃcaṣaṭjanmety apare. [Tib. 217b] tricaturvidhamukta iti viśeṣaparigrahāt. naitad vyākhyānakārair vicāritam iti vicāryam etat.

kasmān na paṃcaprakāraprahāṇāt. kiṃ. kulaṃkulo bhavatīty adhikāraḥ. tatprahāṇa iti vistaraḥ. paṃcaprakāraprahāṇe ṣaṣṭhayāpi prakārasyāvaśyaṃ prahāṇāt. kasmād ity āha. na hi tasyaikaḥ prakāraḥ ṣaṣṭhaḥ phalaṃ sakṛdāgāmiphalaṃ vighnayituṃ samartha iti. ekavīcikasyeveti. viparītadṛṣṭāṃta eṣaḥ. yathaikavīcikasyaikaḥ prakāro navamo 'nāgāmiphalaṃ vighnayituṃ samarthaḥ. naivam asya srotaāpannasya ṣaṣṭhaḥ prakāraḥ sakṛdāgāmiphalaṃ vighnayituṃ samartha iti. kasmād ity āha. dhātvanatikramād iti. ekavīciko hi kāmadhātum atikrāmati. ato 'syaiko 'pi prakāro navamaḥ phalaṃ vighnayituṃ samartho dhātvatikramasya duṣkaratvāt. sakṛdāgāmī tu dhātuṃ nātikrāmatīti. na tasyaikaḥ kleśaḥ prakāraḥ ṣaṣṭhaḥ phalaṃ vighnayituṃ samartha iti.

tatra vānyatra vā devanikāya iti. tadyathā trāyastriṃśeṣu satyāni dṛṣṭvā dve trīṇi vā kulāni saṃsṛtya. tatraiva trāyastriṃśeṣu parinirvāti. anyatra vā. (Abhidh-k-vy 557) cāturmahārājakāyikeṣu yāmeṣu vā parinirvāti. evam anyatrāpi yojyaṃ. rāgadveṣamohānāṃ tanutvād ity ucyata iti sūtre. kathaṃ. trayāṇāṃ samyojanānāṃ [Tib. 218a] prahāṇāt rāgadveṣamohānāṃ ca tanutvāt sakṛdāgāmībhavatīti. mṛduprakārāvaśeṣatvād iti. mṛdvadhimātro mṛdumadhyo mṛdumṛdur ity etanmātrāvaśeṣatvāt.

(VI.37) kṣīṇasaptāṣṭadoṣāṃśa

iti. doṣāṃśo doṣāvayavaḥ saptāṣṭaprakāralakṣaṇaḥ. indriyata iti cātra tṛtīyaṃ kāraṇaṃ na sūtritaṃ tathaiva vyākhyeyaṃ. katham asyeti vistaraḥ. katham asyaikavīcikasyaikaprakāro navamaḥ phalaṃ vighnayituṃ samartho na hi kulaṃkulasyaikaḥ prakāraḥ phalaṃ vighnayituṃ samartha iti. ucyate. dhātvatikramāt. yasmād asau navame prakāre prahīṇe kāmadhātusamatikrāṃto bhavati. na punas tatropapadyate. sa ca navamaḥ prakāraḥ karmaṇā saha tatropapadyavedanīya ity atas tadvipākaniṣyandaphalabhūmyatikramāt phalaṃ vighnayituṃ samartho bhavati. avasthātraye hi karmāṇi vighnāyopatiṣṭhaṃta ity uktaṃ prāk.

kṣāṃtyanāgāmitārhattvaprāptau karmātivighnakṛd

iti. iha tu kleśeṣu yojayitavyaṃ. ata evāha. yathā karmāṇi. evaṃ kleśā ityādi. tasyavaikajanmavyavahitatvād iti. tasya kṣīṇasaptāṣṭaprakārasya sakṛdāgāminaḥ. ekena janmanā vāvahitatvān nirvāṇasya. ekena vā kleśaprakāreṇa vyavahitam asyānāgāmiphalam ity [Tib. 218b] ekavīcikaḥ. na tāvat kulaṃkulo bhavaty ekavīciko veti. laukikena mārgeṇa pūrvaṃ tricaturvidhamukto 'pi na tāvat kulaṃkulo bhavati. kṣīṇasaptāṣṭaprakāro 'pi na tāvad ekavīciko bhavati. tatpratipakṣānāsravendriyalābhasyābhāvāt. ata evāha. yāvat phalaviśiṣṭo mārgo na saṃmukhīkṛta iti. phalaviśiṣṭe tu tatpratipakṣe tadūrdhvaprakārapratipakṣe vā saṃmukhīkṛte tadānāsravendriyalābhāt. kulaṃkulo bhavaty ekavīciko vety arthād uktaṃ bhavati. paṃcānām iti vistaraḥ. paṃcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇāt anāgāmīty ucyate sūtre. prahāṇasaṃkalanāt. satkāyadṛṣṭyādīnāṃ prahāṇaikatvavyavasthāpanāt dve trīṇi vā pūrvaṃ prahīṇānīti. yadi tāvat kāmavītarāgo niyāmam avakrāmati. dve pūrvaṃ prahīṇe laukikena mārgeṇa. kāmacchando vyāpādaś ca. satkāyadṛṣṭyādīnām aparyādāya prahāṇāt. athānupūrvikaḥ. trīṇi pūrvaṃ prahīṇāni. kena. darśanamārgeṇa satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā ca. tasmāt sākalyena paṃcānāṃ prahāṇād ity ucyate.

Abhidh-k-vy 558

(VI.38, 39) so 'ntarotpannasaṃskārāsaṃskāraparinirvṛtir

iti. so 'nāgāmī. aṃtarā utpanne saṃskāreṇāsaṃskāreṇa [Tib. 219a] parinirvṛtir asyeti aṃtarotpannasaṃskārāsaṃskāraparinirvṛtiḥ. yat tūktam evam utpannasyeti. tan na budhyāmahe. katham utpannasyānāgāminaḥ parinirvṛtir asyeti bahuvrīhiḥ samāso bhavati. anyapadārthe hi bahuvrīhir ucyate. na svapadārthe. tenaivam iha pāṭhaṃ paśyāmaḥ evam utpanne 'syeti. lekhakenaikāro 'tra vināśita iti. tathāpāṭhe hy ayam arthaḥ saṃbhavati. utpanne janmani parinirvṛtir asyeti utpannaparinirvṛtiḥ. athaivam eva pāṭhaḥ syāt. evaṃ vyākhyāyeta. anādare ṣaṣṭhī. tayaivaṃ samāsaḥ kriyeta. utpannasya janmanaḥ parinirvṛtir asyānāgāmina ity utpannaparinirvṛtir anāgāmīti. atha vā utpannasyety utpannajātir ucyate. utpannānām iti yo 'rthaḥ. so 'rtha utpannasyeti. tenotpannānāṃ yā parinirvrṭiḥ. sā asyety utpannaparinirvṛtiḥ. atha parinirvṛtyarthād eva kevalād anāgāmyarthasyānyatvāt. pūrvapadārthānanyatve 'py anāgāmisamānādhikaraṇasyotpannaśabdasya parinirvṛtiśabdena saha bahuvrīhiḥ samāsa itīccheyuḥ. subhaṇitam etat syāt. sa evānāgāmī punaḥ paṃcadhā bhavatīti. aṃtarāparinirvāyī upapadyaparinirvāyī sābhisaṃskāraparinirvāyī anabhisaṃskāraparinirvāyī ūrdhvaṃsrotāś ceti nigamayati.

abhiyuktavāhimārgatvād iti. abhiyukto vīryavān ārabdhavīrya ity arthaḥ. vāhī mārgo asyeti vāhimārgaḥ. kathaṃ mārgo vāhī. vinābhisaṃskāreṇa saṃmukhībhāvāt. abhiyuktaś cāsau vāhimārgaś cābhiyuktavāhimārgaḥ. tadbhāvaḥ. tasmāt. utpannamātro nacirāt parinirvāti. sopadhiśeṣeṇa nirvāṇeneti. nirvāṇadvaividhyād viśinaṣṭi sopadhiśeṣanirvāṇena parinirvāti. sarvāsravakṣayaṃ karatīty arthaḥ.

so 'pi nirupadhiśeṣanirvāṇeneti. na kevalam aṃtarāparinirvāyī nirupadhiśeṣaparinirvāṇena parinirvāty arhattvaṃ prāpyāyur aparisamāpya. upapadyaparinirvāyy [Tib. 219b] api tatsadṛśa ity apare. na. āyurutsargāvaśitvāt. naitad evaṃ so 'pi nirupadhiśeṣaparinirvāṇeneti. kasmāt. āyurutsargāvaśitvāt. āyuṣa utsarge tasyāvaśitvāt. kasmāt punar asyātrāvaśitvaṃ. yat prāṃtakoṭikacaturthadhyānalābhina āyurutsargavaśitvaṃ. tac ca prāṃtakoṭikaṃ dhyānaṃ manuṣyeṣv eva triṣu dvīpeṣūtpādyate. sa ca rūpadhātūpapanna iti. kim aṃtarāparinirvāyiṇo 'sty āyurutsargavaśitvaṃ. yata evam asau nirupadhiśeṣaparinirvāṇena parinirvāti. tasyāpi vaśitvaṃ nāsti. aṃtarābhavāvasthānāya (Abhidh-k-vy 559) tu tādṛśaṃ karma nāsti. yādṛśam upapadyaparinirvāyiṇa iti. ato 'ṃtarāparinirvāyī śīghraṃ parinirvāti. upapadyaparinirvāyī tu yāvadāyuḥ sthitvā parinirvātīty upapadyaparinirvāyy eva sopadhiśeṣanirvāṇena parinirvātīty ucyate. sābhisaṃskāraparinirvāyī kileti. kileti kilaśabdo vaibhāṣikamatadyotakaḥ. svamataṃ hi sūtrānusāreṇa paścād vakṣyate. apratiprasrabdhaprayoga iti. pūrvaprayogāvedhenānirākṛtaprayoga ity arthaḥ. sābhisaṃskāraṃ saprayatnaṃ. abhiyuktāvāhimārgatvād iti. abhiyuktatvāt avāhimārgatvāc ca tasya yoginaḥ. [Tib. 220a] ata evāsau sābhisaṃskāraparinirvāyī sidhyati. anabhisaṃskāreṇeti. pūrvaviparyayeṇa. prayogasya pratiprasrabdhatvāt. abhiyogavāhimārgābhāvād iti. abhiyogasya vīryasyābhāvāt. vāhimārgasya cābhāvād ity arthaḥ. tad evam abhiyogādinānātvāt parinirvāṇaviśeṣa ukto bhavati. upapadyaparinirvāyiṇo hy ubhayam asti. abhigogaś ca vāhī ca mārga iti. sābhisaṃskāraparinirvāyiṇo 'bhjyogo 'sti. na tv asya vāhī mārgaḥ. anabhisaṃskāraparinirvāyiṇas tūbhayam api nāsti. nābhiyogo na ca vāhī mārga iti.

saṃskṛtāsaṃskṛtālaṃbanamārgaparinirvāṇād iti. saṃskṛtaṃ saṃskāra ity eko 'rthaḥ. evam asaṃskṛtaṃ asaṃskāra iti. saṃskārālaṃbanena mārgeṇa duḥkhasamudayamārgālaṃbanena mārgeṇa yaḥ kleśān prajahāti. sa sābhisaṃskāraparinirvāyī. yo 'saṃskārālaṃbanena nirodhālaṃbanena. so 'nabhisaṃskāraparinirvāyīti.

tat tu na. atiprasaṃgād [Tib. 220b] iti. tat tu naivaṃ. kasmāt. atiprasaṃgāt. aṃtaropapadyaparinirvāyiṇor api saṃskṛtāsaṃskṛtālaṃbanamārgaparinirvāṇāt pratyekaṃ sābhisaṃskārānabhisaṃskāraparinirvāyitvaprasaṃgaḥ. tatrasthau dvāv eva pudgalau syātāṃ. na paṃceti. anabhisaṃskāraparinirvāyī pūrvaṃ paṭhyata iti. sābhisaṃskāraparinirvāyiṇaḥ pūrvam ayaṃ paṭhyate. anabhisaṃskāraparinirvāyī sābhisaṃskāraparinirvāyīti. tathaiva yujyata iti vistaraḥ. anabhisaṃskārasābhisaṃskāraparinirvāyiṇor yathākramaṃ. vāhyavāhimārgayoḥ pudgalayoḥ parinirvāṇasyānabhisaṃskārasādhyatvāt pūrvasyābhisaṃskārasādhyatvāc cetarasya. kathaṃ tathā sādhyatvam ity āha. ayatnayatnaprāptitas tatparinirvāṇasya yathākramam ity eva.

atha vāhyavāhimārgayor iti. mārgayor eva grahaṇaṃ na pudgalayor abhisaṃbaṃdhaḥ. vāhino mārgasyānabhisaṃskārasādhyatvād avāhinaś cābhisaṃskārasādhyatvāt. ayatnayatnaprāptitaḥ. ayatnasaṃmukhībhāvataḥ pūrvamārgasya. yatnaprāptita itarasyeti. [Tib. 221a] tad evam anabhisaṃskāraparinirvāyī pūrvaṃ yujyate. āha. yady anabhisaṃskāraparinirvāyiṇo vāhī (Abhidh-k-vy 560) mārgo 'nabhisaṃskāraśādhyatvāt upapadyaparinirvāyiṇo 'pi vāhī mārga iti. kas tayor viśeṣa iti. ata ucyate. upapadyaparinirvāyiṇas tu mārgo vāhitaro jitataraḥ. nānabhisaṃskāraparinirvāyiṇa evam adhimātrataro hetūpacayataḥ. mṛdutarāś cānuśayāḥ mārgādhimātrataratvena kṣapitatvāt.

ūrdhvasrotā iti. ūrdhvasroto gatir asyeti ūrdhvasrotāḥ. yatra ūrdhvam iti paṭhyate.

ūrdhvaṃ damāc ca dehāc ceti.

ūrdhvaṃdamikaḥ ūrdhvaṃdehika iti. tatpratyayasaṃniyogenordhvaśabdasya māṃtato 'pi nipātyata iti veditavyaṃ. yathā ciraśabdasya ciraṃtanam ity ūrdhvam iti nipāto 'stīty apare. akārāṃto 'pi tūrdhvaśabdo 'sty eveti na vāryate. vyavakīrṇāvyavakīrṇadhyānatvād iti. miśritāmiśritadhyānatvād ity arthaḥ. anāsraveṇa sāsravasya dhyānasya miśritatvāt. iha dhyānāni vyavakīrya dhyānatrayāt parihīyata iti. dhyānavyavakiraṇaṃ caturthadhyānavyavakiraṇapūrvakam.

ākīryate caturthaṃ prāg

iti vacanāt. caturtham eva hi dhyānam ādito vyavakiraṇe samarthaṃ. nānyat. caturthāc ca dhyānād aparihīṇasya prathamādiṣu dhyāneṣūpapattir nāstīty ata ucyate. dhyānatrayāt [Tib. 221b] parihīṇa iti. kathaṃ ca parihīṇa ity āha. prathamaṃ dhyānam āsvādyeti. madhyānimajjanāt madhye 'nimajjanāt. ardhapluto nāmeti vistaraḥ. ya ekam api sthānāṃtaraṃ vilaṃghya śuddhāvāseṣūpapadyākaniṣṭhān praviśatīty evaṃ vākyābhisaṃbaṃdhaḥ. dṛṣṭisthānatvād iti. mahābrahmaṇāṃ prathamopapannānāṃ ca mahābahmaṇi nirmāyakābhimānataḥ. ekamāyakatvāc ceti. kiṃ. mahābrahmasv āryo nopapadyate. āryasya hi prabhāvavatas tatrotpāde saty ubhayanāyakatvaṃ syāt. niḥsapatnena ca karmaṇā tatrādhipatim. ataḥ sasapatnaṃ na bhavatīti. sarvāṇi sthānāṃtarāṇīti. brahmakāyikebhyaś cyutvā brahmapurohitādīni sudarśanāntāni caturdaśasthānāṃtarāṇi saṃcaryākaniṣṭhān praviśati. yatropapannas tatas tatra cātyaṃtam anāgamanād iti. yatropapannas tadyathā. prathamadhyāne. tato 'tyaṃtam anāgamanāt kāmadhātau. tathā yatropapannas tatra cātyaṃtam anāgamanāt. tatra ca punaḥ prathame dhyāne 'tyaṃtam anāgamanāt. paripūrṇam anāgāmitvaṃ punas tatra dvitīyajanmākaraṇāt. śamathacarito hy eṣa iti. ya eṣa bhavāgraparamaḥ sa samādhipriyaḥ. ārūpyeṣu ca samādhir atipraśāṃtaḥ. tasmād ayam ārūpyān praviśati. pūrvakas tu vipaśyanācarita iti. yo 'sāv akaniṣṭhaparama (Abhidh-k-vy 561) uktaḥ. [Tib. 222a] sa prajñāpriyaḥ śuddhāvāsān praviśati. aṃtarāparinirvāṇam iti vistaraḥ. naitat prati śāstrakārair niścitaṃ. na ca pratiṣiddham ato 'pratiṣedhād ūrdhvasrotaso 'kaniṣṭhaparamasya bhavāgraparamasya cāṃtarā akaniṣṭhāṃ bhavāgraṃ ca praviśya parinirvāṇaṃ yujyamānaṃ paśyāmaḥ. saṃbhavaṃ tu paśyāma ity arthaḥ. nanu cākaniṣṭhaparamo bhavāgraparama iti coktam ata āha. akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvād akaniṣṭhebhyo bhavāgrāc cordhvaṃ gatyabhāvāt. tadyathā srotaāpannasya saptakṛtvaḥ paramatvaṃ. na hi tasya dvau trīn vā bhavān abhinirvartya parinirvāṇaṃ na saṃbhavatīti. tataḥ pareṇa tv aṣṭamaṃ bhavaṃ nābhinirvartayatīti. saptakṛtvaḥ parama ukta iti.

sa punaś caturvidha ity aṃtarāparinirvāyyabhāvān na paṃcavidhaḥ. ete ṣaḍ anāgāmino bhavaṃtīti. aṃtarāparinirvāyī upapadyaparinirvāyī sābhisaṃskāraparinirvāyī anabhisaṃskāraparinirvāyī ūrdhvasrotāḥ ārūpyagaś ca. ṣaṣṭhaś caturdhābhedam avigaṇayyeti. dṛṣṭadharmaparinirvāyī. dṛṣṭajanmaparinirvāyīty arthaḥ.

(VI.40) katham eṣāṃ trayāṇām iti [Tib. 222b] vistaraḥ. trayo 'nāgāmina iti nirbhidya noktā ity anavabudhyamāna itaraḥ pṛcchati. ācāryo 'py arthāpattyoktā eta iti paśyan vivṛṇoti. aṃtaropapadyaparinirvāyiṇor aṃtarāparinirvāyiṇaḥ upapadyaparinirvāyiṇaś cety arthaḥ. ūrdhvasrotasaś ca tṛtīyasyeti. āśvanāśuciraparinirvāṇāt dṛṣṭāṃtatrayeṇeti. āśuparinirvāyī anāśuparinirvāyī ciraparinirvāyī ca dṛṣṭāṃtatrayeṇa yojayyitavyāḥ. tadyathā parīttaḥ śakalikāgnir abhinirvartamāna eva nirvāyāt. evaṃ prathamo ya āśuparinirvāyī. tadyathāyoguḍānāṃ vāyasphālānāṃ vādīptāgnisaṃprataptānāṃ ayoghanena hanyamānānāṃ ayaḥprapāṭikotpataty eva nirvāyāt. evaṃ dvitīyo yo 'nāśuparinirvāyī. tadyathāyoguḍānām iti pūrvavad yāvad ayaḥprapāṭikotplutya pṛthivyām apatitaiva nirvāyāt. evaṃ tṛtīyo yaś ciraparinirvāyī. etac ca sūtraṃ vistareṇa purastāl likhitam iti na punar likhyate. upapadyābhisaṃskārānabhisaṃskāraparinirvāṇād iti. upapadya parinirvāṇād abhisaṃskāreṇānabhisaṃskāreṇa parinirvāṇāt [Tib. 223a] tridhābhedān navānāgāmino bhavaṃtīti saṃbaṃdhaḥ. upapadyaparinirvāyī ya upapannamātraḥ parinirvāti. na tv abhisaṃskāreṇānabhisaṃskāreṇa vā parinirvāti. sābhisaṃskāraparinirvāyī tu nopapadyaiva parinirvāti. kiṃ tarhi. abhisaṃskāreṇāpratiprasrabdhasya pūrvābhisaṃskārasya sāmarthyataḥ parinirvāti. asya hi yady api vāhī mārgo 'sti abhiyogena tu parinirvāti. upapadyaparinirvāyī tu nābhiyogeneti viśeṣaḥ. anabhisaṃskāraparinirvāyī (Abhidh-k-vy 562) punaḥ pratiprasrabdhapūrvābhisaṃskāro 'bhisaṃskāram anaṃtareṇa parinirvātīty ayam eva eṣāṃ viśeṣo 'vagaṃtavyaḥ. yathā tu sābhisaṃskārānabhisaṃskāraparinirvāyiṇāv apy upapadyaparinirvāyyākhyāṃ labhete. tathā darśayann āha. sarve hy eta upapadyaparinirvāṇād upapadyaparinirvāyiṇa iti. plutādibhedād iti. plutārdhaplutasarvacyutabhedād ity arthaḥ. sarveṣāṃ vā trayāṇām iti. aṃtaropapadyaparinirvāyyūrdhvasrotasām āśvanāśuciraparinirvāṇāt [Tib. 223b] tridhābhedaḥ. kaścid aṃtarāparinirvāyī āśuparinirvāyī bhavati. kaścid anāśuciraparinirvāyī. evam upapadyaparinirvāyī. ūrdhvasrotāś ceti. asmāc ca tridhābhedān navānāgāmino bhavaṃtīti sa eva saṃbaṃdho vācyaḥ. tadviśeṣaḥ punar iti vistaraḥ. teṣāṃ punas trayāṇām aṃtaropapadyaparinirvāyiṇoḥ ūrdhvasrotasaś ca. navānāṃ caiṣām eva pratyekaṃ tridhābhedād yathā varṇitād viśeṣaḥ. karmakleśendriyaviśeṣāt. karmaṇaḥ kleśasyendriyasya ca viśeṣād bhavati. katham ity āha. trayāṇām iti vistaraḥ. abhinirvṛttir aṃtarābhāvaḥ abhinirvṛttivedanīyasya karmaṇa upacitatvād aṃtarāparinirvāyī. upapadyavedanīyasya karmaṇa upacitatvād upapadyaparinirvāyī. aparaparyāyavedanīyasya karmaṇa upacitatvād ūrdhvaṃsrotā ity evaṃ tāvat teṣāṃ trayāṇāṃ karmaviśeṣād viśeṣaḥ. mṛdumadhyādhimātrakleśasamudācāratvād yathākramam eṣām eva kleśaviśeṣād viśeṣaḥ. adhimātramadhyamṛdvindriyatvāc ca yathākramam eṣām evendriyaviśeṣād viśeṣa iti. teṣām api pratyekam ata eva yathāyogaṃ viśeṣa iti. teṣām api pratyekaṃ bhinnānāṃ navānām ity arthaḥ. ata eva karmādiviśeṣāt [Tib. 224a] yathāyogaṃ na yathākramaṃ. viśeṣo 'vagaṃtavyaḥ. katham ity āha. prathamayos trikayor iti vistaraḥ. yac cāṃtarāparinirvāyiṇāṃ trikaṃ. yac copapadyaparinirvāyiṇāṃ. tayos trikayoḥ kleśendriyaviśeṣāt. mṛdumadhyādhimātrakleśasamudācāratvāt adhimātramadhyamṛdvindriyatvāc ca. yathākramaṃ viśeṣaḥ. na tu karmaviśeṣāt. yasmāt prathamasya trikasyābhinirvṛttivedanīyaṃ karma tulyaṃ. dvitīyasya copapadyavedanīyaṃ karma tulyam iti. paścimasya trikasyāparaparyāyavedanīyakarmaviśeṣāc ca viśeṣaḥ. plutādīnāṃ hy aparaparyāyavedanīyaṃ karma bhinnam iti. ato 'paraparyāyavedanīyakarmaviśeṣāt. kleśendriyaviśeṣāc ca. cakārānukṛṣṭatvāt viśeṣo mṛdumadhyādhimātrakleśasamudācāratvāt. adhimātramadhyamṛdvindriyatvāc ca. yathākramam ity arthaḥ. ta ete navaprakārakleśendrigatvād iti. ta ete navānāgāmino navaprakārakleśatvāt. navaprakārendriyatvāc ca. navānāgāmino bhavaṃti. karmaṇo 'grahaṇam avyapitvāt. na hi prathamayos (Abhidh-k-vy 563) trikayoḥ karmaviśeṣād [Tib. 224b] viśeṣo 'stīti. kathaṃ punar ete navaprakārakleśā bhavaṃti. iha kleśas triprakāro mṛdumadhyādhimātra iti. mṛdur aṃtarāparinirvāyiṇāṃ. madhya upapadyaparinirvāyiṇāṃ. adhimātra ūrdhvasrotasāṃ. tatra prathamo 'ntarāparinirvāyī mṛdumṛdukleśaḥ. dvitīyo mṛdumadhyakleśaḥ tṛtīyo mṛdvadhimātrakleśaḥ. upapadyaparinirvāyiṇāṃ prathama upapadyaparinirvāyī madhyamṛdukleśaḥ. dvitīyaḥ sābhisaṃskāraparinirvāyī madhyamadhyakleśaḥ. tṛtīyo 'nabhisaṃskāraparinirvāyī madhyādhimātrakleśaḥ. ūrdhvasrotasām api pluto 'dhimātramṛdukleśaḥ ardhapluto 'dhimātramadhyakleśaḥ. sarvasthānacyuto 'dhimātrādhimātrakleśa iti. kathaṃ navaprakārendriyā bhavaṃti. tathaivendriyam api triprakāram adhimātraṃ mṛdu ceti. adhimātram aṃtārāparinirvāyiṇāṃ. madhyam upapadyaparinirvāyiṇāṃ. mṛdūrdhvasrotasāṃ. tatra prathamo 'ṃtarāparinirvāyī adhimātrādhimātrendriyaḥ. dvitīyo 'dhimātramadhyendriyaḥ. tṛtīyo 'dhimātramṛdvindriyaḥ. upapadyaparinirvāyiṇāṃ [Tib. 225a] prathamaṃ upapadyaparinirvāyī madhyādhimātrendriyaḥ. sābhisaṃskāraparinirvāyī madyamadhyendriyaḥ. anabhisaṃskāraparinirvāyi madhyamṛdvindriyaḥ. ūrdhvasrotasām api pluto mṛdvadhimātrendriyaḥ. ardhapluto mṛdumadhyendriyaḥ. sarvasthānacyuto mṛdumṛdvindriya iti.

(VI.41) kathaṃ tarhi sūtre sapta satpuruṣagatayo deśitā iti. sapta vo 'haṃ bhikṣavaḥ satpuruṣagatīr deśayiṣyāmi. anupādāya ca parinirvāṇam. ity etat sarvaṃ sūtraṃ gatisūtrata ity atra pradeśe likhitam iti na punar likhyate. atra ca sūtre sapta satpuruṣagatayo deśitāḥ. trayo 'ṃtarāparinirvāyiṇāḥ. traya upapadyaparinirvāyiṇa iti ṣaṭ gatayaḥ. ūrdhvaṃsroto gatiś ca saptamīti. ūrdhvasravaṇadharmeti. kṛdaṃtam etac chabdarūpam iti. vidhārtham etac chabdarūpam iti darśayati. ūrdhvam iti ca kriyāviśeṣaṇam iti. tasyābhedanirdeśād iti. tasyordhvaṃsrotasaḥ plutādibhedānirdeśād ity arthaḥ. vineyāśayāpekṣo hi sūtranirdeśaḥ. nānyāḥ śaikṣā gataya iti. na srotaāpannasakṛdāgāmigataya ity arthaḥ. gatir utpattiḥ saṃparāya ity ete sūtre paryāyā ucyaṃte. teṣām ity anāgāmināṃ. sati ca karmaṇi vṛttiḥ prāṇātipātādyakaraṇāt. asati cāvṛttir abrahmacaryādyakaraṇāt. [Tib. 225b] akuśalena hi cittenābrahmacaryādikaraṇam iti. teṣāṃ tu vītarāgāṇāṃ saty eva karmaṇi vṛttir nāsati prahīṇakuśalatvāt. na punaḥ pratyāgatir iti. yāsu gatiṣūpapannāḥ. tatratatra caiṣām atyaṃtam anāgamanam ity arthaḥ. na tv etad yathoktam anyatrāstīty. yad etat saty eva vṛttir asati cāvṛttir evāpunaḥpratyāgamanaṃ ca. tad etat (Abhidh-k-vy 564) srotaāpanne sakṛdāgāmini ca nāstīti.

anyeṣām apīti. srotaāpannasakṛdāgaminām apīty arthaḥ. pāryāyikam iti. paryāye bhavaṃ pāryāyikaṃ. kenacit prakāreṇa bhavatīty arthaḥ. katham ity āha. paṃcavidhasya pāpasyātyaṃtamakaraṇasaṃvarapratilaṃbhād iti. paṃcavidhasya pāpasya prāṇātipātādattādānakāmamithyācāramṛṣāvādamadyapānalakṣaṇasyākaraṇenākriyayā saṃvaraḥ saṃvaraṇam. tasya pratilaṃbhāt. na hy āryā janmāṃtare 'py etat paṃcavidhaṃ pāpam adhyācaraṃti. akaraṇasaṃvaravacanaṃ. samādānasaṃvarasyānāvaśyakatvāt. prāyeṇeti. darśanagrahātavyānām akuśalānāṃ sarveṣām atyaṃtaprahāṇāt. bhāvanāprahātavyānāṃ ca kāmāvacarāṇāṃ keśāṃcit saṃbhavataḥ. yeṣām iti vistaraḥ. yeṣāṃ tu niḥparyāyeṇa na prakārāṃtareṇa srotaāpannasakṛdāgāmivat satpuruṣatvaṃ. [Tib. 226a] kiṃ tarhi. sarvasya pāpasyātyaṃtamakaraṇasaṃvarapratilaṃbhāt. sarveṣāṃ cākuśalānāṃ darśanaprahātavyānāṃ kleśānāṃ prahāṇāt. bhāvanāprahātavyānāṃ ca kāmāvacarāṇāṃ sarveṣāṃ navaprakārāṇām api prahāṇāt. teṣāṃ satpuruṣāṇām anāgāminām iha sūtre 'dhikāraḥ. sapta satpuruṣagataya ity ato 'nyeṣāṃ pāryāyikaṃ satpuruṣatvaṃ na pratiṣidhyate.

(VI.42) kiṃ punaḥ parivṛttajanmano 'py anāgāmina eśa bhedo 'sti. aṃtarāparinirvāyīty evamādikaḥ. parivṛttajanmānāgāmīyaḥ prathame janmani srotaāpattiphalaṃ sakṛdāgāmiphalaṃ vā prāpya dvitīye janmany anāgāmī bhavati. kāma iti viśeṣaṇaṃ. yasmāt rūpadhātau parivṛttajanmā kadācid ārūpyān praviśatīti. tatraiva janmani parinirvāṇād iti. kāmadhātau duḥkhabahulatvenāsya tīvrasaṃvegatvāt. yat tarhīti vistaraḥ. śakreṇoktam itaś cyuto 'haṃ manuṣyeṣūpapanno yady arhattvaṃ prāpya na parinirvāmi. ye te devā akaniṣṭhā iti viśrutāḥ. aṃte me hīyamānasya tatropapattir bhaviṣyatīti. sa hi deveṣv eva srotaāpanno manuṣyāṃś cāgatya parinirvāsyāmīti vacanāt parivṛttajanmā bhavet. aṃte nikāyasabhāgāvasāne mama hīyamānasyārhattvād [Tib. 226b] aprāptiparihāṇyā parihīyamāṇasya. tatrākaniṣṭheṣūpapattir bhaviṣyatīti prārthanāvacanād dhātvaṃtaragamanam astīti darśitaṃ bhavatīti gamyate. tat kathaṃ kāmadhātau parivṛttajanmāṃtara āryo dhātvāṃtaraṃ na gacchatīty ucyata iti. sūtrārtho dṛśyate. brūyās tvaṃ. dharmalakṣaṇānabhijñatvāc chakreṇaivam uktaṃ. tasmād adoṣa iti. bhagavatā tarhy evaṃ śṛṇvatā kasmād asau na nivārito mā tvam eva voca ity ata ucyate. bhagavatāpy anivāraṇaṃ. saṃharṣaṇīyatvād iti. kāmaduḥkhaparityāgābhilāṣeṇa saṃharṣaṇīyam ity abhiprāyaḥ. (Abhidh-k-vy 565) cyutinimittopapattiduḥkhodvignasya saṃharṣaṇīyatvād ity ācāryasaṃghabhadraḥ.

indriyāṇāṃ paripakvataratvād iti. prajñādīnām indriyāṇāṃ niṣyandaphalapuṣṭiviśeṣād ity arthaḥ. āśrayaviśeṣalābhāc ca. yasmāc cāśrayaviśeṣam anupahataṃ mārgasaṃmukhībhāvānukūlaṃ pratilabhate. dṛṣyaṃte hi tīkṣṇendriyā api saṃta āśrayavaiguṇyāt guṇebhyaḥ parihīyamāṇā ity ato janmāṇtaraparivāsenendriyāṇāṃ paripakvataratvād indriyasaṃcāro nāsti. āśrayaviśeṣalābhāc ca parihāṇir nāsty anenaiva janmāṃtaraparivāsena dhātvaṃtaragamanaṃ na bhavatīti.

mārgasyājitatvād asaṃmukhībhāvata iti. [Tib. 227a] yasmān mārgasyājitatvād asaṃmukhībhāvaḥ. tasmāt kāraṇād avītarāgaḥ śaikṣaḥ srotaāpannaḥ sakṛdāgāmī ca nāṃtarāparinirvāyī bhavati. anuśayānāṃ ca nātimandatvāt. yasmāc cānuśayās tasya nātimandāḥ. ato nāṃtarāparinirvāyī bhavatīty ayam ācāryasya parihāraḥ. vaibhāṣikāṇāṃ kaḥ parihāra ity āha. dussamatikramatvāt kāmadhātor iti vaibhāṣikā iti. katham ity ucyate. bahu hy anena kartavyaṃ bhavati. akuśalāvyākṛtakleśaprahāṇam akuśalānāṃ kāmāvacarāṇāṃ avyākṛtānāṃ ca rūpārūpyāvacarāṇāṃ kleśānāṃ prahāṇam anena kartavyaṃ. vītarāgeṇa punaḥ śaikṣeṇāvyākṛtānām eva prahāṇam iti. dvitriśrāmaṇyaphalaprāptir iti. dve vā trīṇi vā śrāmaṇyāni phalāni prāptavyāni. sakṛdāgāminā dve śrāmaṇyaphale prāptavye. anāgāmiphalam arhattvaphalaṃ ca. srotaāpannena trīṇi sakṛdāgāmiphalaṃ anāgāmiphalam arhattvaphalaṃ ca. vītarāgeṇa punar ekam evārhattvaphalaṃ prāptavyam iti. tridhātusamatikramaś cāvītarāgeṇa kartavyaḥ. vītarāgeṇa tu rūpāvītarāgeṇāṃtarāparinirvāyinā bhavatā dvidhātusamatikramaḥ [Tib. 227b] kartavya iti.

(VI.43) ākīryata iti. vyavakīryate vyatibhidyate. anāsravābhyāṃ sāsravaṃ caturthaṃ dhyānaṃ miśrīkriyata ity arthaḥ. sukhapratipadām agratvād iti. sukhāḥ pratipadaś catvāri maulāni dhyānāni.

dhyāneṣu mārgaḥ pratipat sukheti

vacanāt. tāsāṃ caturthaṃ dhyānam agram aṣṭāpakṣālamuktatvāt. yadā kileti. kilaśabdo vaibhāṣikamatadyotakaḥ. svamataṃ tu paścād darśayiṣyati. aśakyaṃ tu kṣaṇavyavakiraṇam iti vistareṇa dvau hi kṣaṇāv ānaṃtaryamārgasadṛśāv iti. anāsravasāsravau. tṛtīyo vimuktimārgasadṛśa ity anāsravaḥ. mṛdvindriyāḥ kleśabhīrutayā ca vyavakiraṃti. caśabdāc chuddhāvāsopapattyarthaṃ dṛṣṭadharmasukhavihārārthaṃ ca vyavakiraṃti. tīkṣṇendriyās tu śuddhāvāsopattyarthaṃ (Abhidh-k-vy 566) dṛṣṭadharmasukhavihārārtham eva ca vyavakiraṃti. na kleśabhīrutayā. teṣāṃ parihāṇyasaṃbhavāt. kathaṃ punaḥ kleśabhīrutayā aparihāṇyarthaṃ vyavakiraṃtīty āha. āsvādanāsaṃprayuktasamādhidūrīkaraṇāt aparihāṇyartham iti. phalān na parihīyeyam iti.

(VI.44ab) paṃcaprakāreti vistaraḥ. mṛdvī madhyādhimātrādhimātratarā adhimātratameti. [Tib. 228a] prathamāyāṃ trīṇi cittānīti. tasya pudgalasya tāvatī śaktir ity evam upariṣṭhād api vaktavyaṃ. dvitīyāyāṃ ṣaḍ iti. anāsravaṃ sāsravam anāsravam iti trīṇi. punar anāsravaṃ sāsravam anāsravam ity aparāṇi trīṇīti ṣaḍ bhavaṃti. evam eva ca tṛtīyāyāṃ nava caturthyāṃ dvādaśa paṃcamyāṃ paṃcadaśeti yojyaṃ. tāsāṃ yathāsaṃkhyam iti. tāsāṃ vyavakīrṇabhāvanānāṃ yathākramaṃ paṃca śuddhāvāsāḥ phalaṃ. mṛdvyā bhāvanāyā avṛhāḥ phalam evaṃ yāvad adhimātratamāyā bhāvanāyā akaniṣṭhāḥ phalam iti. śraddhādīndriyādhikyād iti bhadaṃtaśrīlātamatam. śraddhādhikāyā bhāvanāyā avṛhāḥ phalaṃ. evaṃ yāvat prajñādhikāyā bhāvanāyā akaniṣṭhāḥ phalam iti.

(VI.44cd) yo hi kaścid anāgāmīti. śraddhādhimukto vā dṛṣṭiprāpto vā. kāyena sākṣātkaraṇam iti. cittābhāvāt kāyenaiva sākṣātkaroti. kathaṃ kāyenaivety āha. kāyāśrayotpatteḥ. evaṃ tu bhavitavyam iti svamatam ācāryasya. prāpti jñānasākṣātkriyābhyām iti. samādhikāle tadanukūlāśrayaprāptisākṣātkaraṇāt. vyutthānakāle ca tatpratisaṃvedanājñānasākṣātkaraṇāt. pratyakṣīkāro [Tib. 228b] hi sākṣātkriyeti. savijñānakāyaśāṃtipratilaṃbhāvasthāyāṃ sākṣātkriyā yujyata ity abhiprāyaḥ. savijñānakakāyaśāṃtipratilaṃbhena vā avijñānakakāyaśāṃtyavasthāyāṃ tatprāptir gamyata iti.

aṣṭādaśa śaikṣā ity atra sūtra iti. anāthapiṇḍado gṛhapatir bhagavaṃtam apṛcchat. kati bhadaṃta dakṣiṇīyā iti. bhagavān āha. aṣṭādaśa gṛhapate śaikṣā navāśaikṣā dakṣiṇīyā iti. aṣṭādaśa śaikṣāḥ katame. srotaāpattiphalasākṣātkriyāyai pratipannakaḥ. srotaāpannaḥ. sakṛdāgāmiphalasākṣātkriyāyai pratipannakaḥ. sakṛdāgāmī. anāgāmiphalasākṣātkriyāyai pratipannakaḥ. anāgāmī. arhattvaphalasākṣātkrivāyai pratipannakaḥ. śraddhānusārī. dharmānusārī. śraddhādhimuktaḥ. dṛṣṭiprāptaḥ. kulaṃkulaḥ. ekavīcikaḥ. aṃtarāparinirvāyī. upapadyaparinirvāyī. sābhisaṃskāraparinirvāyī. anabhisaṃskāraparinirvāyī. ūrdhvasrotāḥ. itīme gṛhapate 'ṣṭādasa śaikṣāḥ. navāśaikṣāḥ katame. parihāṇadharmā. cetanādharmā. anurakṣaṇādharmā. sthitākaṃpyaḥ. prativedhanābhavyaḥ. akopyadharmā. [Tib. 229a] cetovimuktaḥ. prājñāvimuktaḥ. (Abhidh-k-vy 567) ubhayatobhāgavimuktaḥ. itīme gṛhapate navāśaikṣā iti. tisraḥ śikṣās tatphalaṃ ceti. adhiśīlam adhicittam adhiprajñam iti tisraḥ śikṣā āryamārgalakṣaṇāḥ. tāsāṃ phalaṃ visaṃyogaḥ. tadviśeṣeṇa hi śaikṣāṇāṃ vyavasthānam iti. śikṣāviśeṣeṇa tatphalaviśeṣeṇa cety arthaḥ. kathaṃ punas tadviśeṣaḥ. anyādṛsyo 'nyādṛśyo 'ṣṭādaśānāṃ śaikṣāṇāṃ śikṣāḥ visaṃyogaphalaṃ ceti. nirodhasamāpattiś ca na śaikṣā aprahāṇamārgasvābhāvyāt. na śikṣā phalam avisaṃyogaphalasvābhāvyāt. ato na tadyogān nirodhasamāpattiyogāt śaikṣaviśeṣa uktaḥ. yathaite 'ṣṭādaśa śaikṣāḥ. na punar asau na śaikṣaḥ. tatra yad idam ucyate. aṣṭādaśa śaikṣā ity atra sūtre kiṃ kāraṇaṃ kāyasākṣī noktaḥ śaikṣa ity evaṃ noktaḥ.

yathāsthūlaṃbheda iti. rūpopagā paṃca.

ārūpyagaś caturdhānyaḥ. iha nirvāyako para

ity evamādi. sūkṣmaṃ tu bhidyamānā iti vistaraḥ. atrācāryo gaṇanopāyapradarśanārthaṃ [Tib. 229b] prathamam aṃtarāparinirvāyiṇa indriyabhūmigotrādibhedaṃ vyutpādayati. kiṃ kāraṇam. tadbhede hi gaṇite yathāṃtarāparinirvāyiṇa indriyādibhedād bhedaḥ. evaṃ yāvad ūrdhvasrotasa iti sukham atideśaṃ kariṣyāmīti. bhūmibhedāś catvāra iti. te evāṃtarāparinirvāyiṇaḥ. bhūmayaś catvāri dhyānāni. rūpopagānām anāgāmināṃ vivakṣitatvāt. tatra prathame dhyāne 'ṃtarāparinirvāyī yāvac caturtha iti catvāraḥ. parihāṇadharmādigotrabhedāt ṣaḍ iti. ta eva parihāṇadharmā cetanādharmā anurakṣaṇādharmā sthitākaṃpyaḥ prativedhanābhavyaḥ akopyadharmā ceti. sthānāṃtarabhedāt ṣoḍaśeti. brahmakāyikādīny akaniṣṭhāṃtāni. mahābrahmaṇo vaibhāṣikanītyāsthānāṃtaraḥ. bahirdeśakanayenāpi sthānāṃtaratve tatrāryo notpadyata ity agaṇanaṃ. tad evaṃ sthānāṃtarabhedāt ṣoḍaśāṃtarāparinirvāyiṇaḥ. bhūmivairāgyabhedāt ṣaṭtriṃśad iti. bhūmibhedāt tadvairāgyabhedāc ca ṣaṭtriṃśad aṃtarāparinirvāyiṇaḥ. katham iti pratipādayati. rūpadhātan [Tib. 230a] sakalabandhana iti vistaraḥ. rūpadhātau prathame dhyāne sakalabandhana ekaprakāravītarāgo yāvad aṣṭaprakāravītarāga iti nava. dvitīye 'pi nava sakalabandhano yāvad aṣṭaprakāravītarāga iti. tathā tṛtīye nava. tathā caturthe naveti. catvāro navakāḥ ṣaṭtriṃśad bhavaṃti. yāvac caturthadhyānāṣṭaprakāravītarāga iti. yāvacchabdenāyam arthavistaro labhyate. caturthadhyānanavamaprakāravītarāgo nocyate. yasmād asāv ārūpye sakalabandhano bhavati. na cehārūpyago 'dhikriyate. rūpopagānām iha vivakṣitatvāt. aṃtarābhavasaṃbandhād (Abhidh-k-vy 568) iti. tathā ca sati sthānāṃtaragotravairāgyendriyabhedād iti vistaraḥ. sthānāṃtarāṇāṃ gotrāṇāṃ vairāgyāṇām indriyāṇāṃ ca bhedāt. dvānavatīni dvānavatyadhikāni paṃcaviṃśatiśatāni bhavaṃti teṣām aṃtarāparinirvāyiṇāṃ. kathaṃ kṛtvā tatha bhavaṃtīty āha. ekasmiṃ sthāne. tadyathā brahmapurohite ṣaṭ gotrāṇi parihāṇadharmādibhedāt. gotragotra iti vīpsā nava pudgalāḥ. sakalabandhano yāvad aṣṭaprakāravītarāgaḥ svasmāt sthānāt. tadyathā brahmapurohitāt. [Tib. 230b] ṣaṇṇavakāni gotraṣaṭ pudgalanavakagrahaṇāc catuḥpaṃcāśat. ṣoḍaśa catuḥpaṃcāśatkāni. ṣoḍaśasthānāṃtaragrahaṇāt. catuḥṣaṣṭyādi. catuḥṣaṣṭyadhikāni aṣṭau śatāni. indriyabhedāt tu triguṇū mṛdumadhyādhimātrabhedāt. ity evaṃ kṛtvā. kiṃ dvānavatīni paṃcaviṃśatiśatāni bhavaṃti. yena nyāyena sakalabandhano yāvad aṣṭaprakāravītarāga iti nava pudgalā vyavasthāpitāḥ. taṃ nyāyaṃ darśayann āhayo hy adhare dhyāna iti vistaraḥ. yo hy adhare dhyāne prathame yāvat tṛtīye navaprakāravītarāgaḥ. sa uttare dhyāne dvitīye yāvac caturthe sakalabandhana ity uktaḥ. kasmād ity āha. samagaṇanārtham iti. caturṣu dhyāneṣu navanava yathā syur iti. anyathā hi viṣamā gaṇanā syāt. prathame dhyāne daśa syuḥ sakalabandhano yāvan navaprakāravītarāga iti. dvitīye nava ekaprakāravītarāgo yāvan navaprakāravītarāga iti. evaṃ tṛtīye nava caturthe tv aṣṭau syuḥ. ekaprakāravītarāgo yāvad aṣṭaprakāravītarāga iti. navaprakāravītarāgasyārūpyasakalabandhanatvād ity uktaṃ evaṃ yāvad ūrdhvasrotasa iti. evam upapadyasābhisaṃskārānabhisaṃskārordhvasrotasām api. sthānāṃtaragotravairāgyendriyabhedāt [Tib. 231a] pratyekaṃ dvānavatīni paṃcaviṃśatiśatāni bhavaṃtīty abhisamasya punaḥ paṃcābhedāṃś catvāriṃśadūnāni trayodaśasahasrāṇy anāgāmināṃ bhavaṃti. ārūpyagais tu sahopapadyādicaturbhedabhinnair atitarāṃ bahavo bhavaṃti. anayā tu vartanyā gamyata eveti na likhyate. (VI.45, 46) ābhavāgrāṣṭabhāgakṣid

iti. ābhavāgrād āṣṭau prakārān kṣiṇotīty ābhavāgrāṣṭabhāgakṣid ābhavāgrāṣṭaprakārakṣayakṛd ity arthaḥ. ayam anāgāmī prathamadhyānaikaprakāravairāgyāt prabhṛtīti. yasmāt kāmavairāgyād anāgāmī vyavasthāpyate. tasmāttataḥ pareṇārhattvaphalapratipannako bhavati. yathā vajraḥ sarvaṃ bhinatti. evam ayaṃ samādhiḥ sarvam anuśayaṃ bhinattīti sāmarthyāt vajra upamā asyeti vajropamaḥ. bhinnatvād asau na sarvāṃ bhinattīti. traidhātukān (Abhidh-k-vy 569) darśanaprahātavyān bhāvanāprahatavyāṃś ca kāmāvacarān yāvad bhāvāgrikān aṣṭau prakārān. yadi sarvān na bhinatti kasmāt sarvānuśayabhedīty ucyata ity āha. sarvāṃs tu bhettuṃ samartha iti. saṃbhavam adhikṛtyoktam ity abhiprāyaḥ.

anāgamyasaṃgṛhītā iti vistaraḥ. nava bhūmīḥ anāgamyaṃ dhyānāṃtaraṃ [Tib. 231b] catvāri dhyānāni trīṃś cārūpyān bhavāgravarjyān niśrityārhattvaprāptir ity ata evaṃ pratanyate. duḥkhasamudayānvayajñānākāraiḥ saṃprayuktā aṣṭāv iti. bhāvāgrikaduḥkhālaṃbanānvayajñānākāraiś caturbhiḥ saṃprayuktāś catvāro bhāvāgrikasamudayālaṃbanānvayajñānākaraiḥ caturbhir aparaiḥ saṃprayuktāś catvāra ity aṣṭau. evam eva nirodhamārgadharmajñānākāraiḥ saṃprayuktā aṣṭāv iti vaktavyaṃ.

dharmajñānaṃ nirodhe yan mārge vā bhāvanāpathe tridhātupratipakṣas tad

iti siddhāṃtāt tayor evehopanyāso na duḥkhasamudayadharmajñānayor grahaṇaṃ. evaṃ yāvad iti. yāvacchabdena yathā prathamadhyānanirodhālaṃbanākāraiḥ saṃprayuktāś catvāraḥ. evaṃ dvitīyatṛtīyacaturthadhyānākāśavijñānākiṃcanyāyatanabhavāgranirodhālaṃbanāḥ pratyekaṃ catvāraś catvāro vaktavyāḥ. mārgānvayajñānākāraiḥ saṃprayuktāś catvāra ity atra pratibhūmimārgālaṃbanānvayajñānākāraiḥ saṃprayuktāś catvāraḥ catvāra iti nocyate. kasmād ity āha. kṛtsnasyānvayajñānapakṣasyālaṃbanād iti. aviśiṣṭo hy anvayajñānapakṣo mārgaḥ pratipakṣabhāvenānyonyahetukaś ca mārga iti samastam evālaṃbyate. [Tib. 232a] na nirodhavad ity ataś catvāra eva mārgānvayajñānākāraiḥ saṃprayuktā iti. ta ime jñānākārālaṃbanabhedabhinnā iti. jñānākārabhedenālaṃbanabhedena ca bhinnāḥ. atha vā jñānānām ākārāṇām ālaṃbanānāṃ ca tribhedena bhinnāḥ. jñānākārabhedabhinnās tāvat. duḥkhasamudayānvayajñānākārair ityevamādivacanāt. ālaṃbanabhedabhinnā api. bhāvāgrikaduḥkhasamudayālaṃbanair ityevamādivacanāt. dvāpaṃcāśad iti. ādito dvyaṣṭāv iti ṣoḍaśa. prathamadhyānanirodhālaṃbanāś catvāro yāvan mārgānvayajñānākāraiḥ saṃprayuktāś catvāra iti navacatuṣkāṇi ṣaṭtriṃśat. ṣoḍaśa ca ṣaṭtriṃśac ca dvāpaṃcāśad bhavaṃti. yathānāgamyasaṃgṛhīta iti vistaraḥ. maulaṃ dhyānam anāgamyapraviśyotpadyata ity anāgamyaṃ. yena prakāreṇānaṃtaroktenānāgamyasaṃgṛhītā dvāpaṃcāśad vajropamā bhavaṃti. tenaiva prakāreṇa dhyānāṃtarasaṃgṛhītā dvāpaṃcāśad bhavaṃti. kathaṃ kṛtvā. dhyānāṃtarasaṃgṛhītā bhāvāgrikaduḥkhasamudayānvayajñānākāraiḥ (Abhidh-k-vy 570) saṃprayuktā aṣṭau. nirodhamārgadharmajñānākāraiḥ [Tib. 232b] saṃprayuktā aṣṭau. nirodhānvayajñānākāraiḥ saṃprayuktāḥ prathamadhyānanirodhālaṃbanāś catvāraḥ. evaṃ yāvad bhavāgranirodhālaṃbanāś catvāraḥ. mārgānvayajñānākāraiḥ saṃprayuktāś catvāraḥ. kṛtsnasyānvayajñānapakṣasyālaṃbanāt. ta ime jñānākārālaṃbanabhedabhinnā dvāpaṃcāśad bhavaṃti. yathā dhyānāṃtarasaṃgṛhītā evaṃ prathamadhyānasaṃgṛhītā dvāpaṃcāśāt. yāvac caturthadhyānasaṃgṛhītā dvāpaṃcāśad iti. yathāsaṃkhyam iti vistaraḥ. ākāśānaṃtyāyatanasaṃgṛhītā aṣṭāviṃśatiḥ. vijñānānaṃtyāyatanasaṃgṛhītāś caturviṃśatiḥ. ākiṃcanyāyatanasaṃgṛhītā viṃśatiḥ. bhavāgra āryamārgo nāstīti tatsaṃgṛhītā na saṃtīti na ciṃtyaṃte. teṣu dharmajñānasyābhāvād iti. teṣv ākāśānaṃtyāyatanādiṣu dharmajñānasyābhāvāt. dharmajñānasya ṣaḍbhūmikatvāt. tasmān nirodhamārgadharmajñānākāraiḥ saṃprayuktā aṣṭau na bhavaṃti. adhobhūminirodhālaṃbanasya cānvayajñānasyābhāvāt. nirodhānvayajñānākāraiḥ saṃprayuktāś caturdhyānanirodhālaṃbanāḥ ṣoḍaśa punar na bhavaṃtīty aṣṭāviṃśatir bhavaṃti. dvāpaṃcāśato 'ṣṭau ṣoḍaśa caivāpanīyeti kṛtvā. katham. ākāśānaṃtyāyatanasaṃgṛhītā bhāvāgrikaduḥkhasamudayānvayajñānākāraiḥ saṃprayuktā aṣṭau. nirodhānvayajñānākāraiḥ [Tib. 233a] saṃprayuktā ākāśānaṃtyāyatanādinirodhālaṃbanāḥ ṣoḍaśa. mārgānvayajñānākāraiḥ saṃprayuktāś catvāra iti. ta ime jñānākārālaṃbanabhedabhinnā aṣṭāviṃśatir bhavaṃti. evaṃ vijñānānaṃtyāyatananirodhālaṃbanāś caturo 'panīya caturviṃśatir yojyāḥ. ākiṃcanyāyatanasaṃgṛhītā vijñānānaṃtyāyatananirodhālaṃbanān apy aparān apanīya viṃśatir iti. kiṃ punaḥ kāraṇaṃ svabhūmyūrdhvabhūmikanirodham evālaṃbaṃta ārūpyā nādhobhūmikaṃ dhyānavat. na hy adhobhūmikaṃ duḥkham anālaṃbya tannirodhaḥ śakyam ālaṃbituṃ. duḥkhaṃ ca sarvaṃ sāsravam eva. eṣa ca niyamaḥ.

na maulāḥ kuśalārūpyāḥ sāsravādharagocarā

ity etat kāraṇaṃ. dhyānānāṃ tu samastālocanatvān na pratiṣedhaḥ. vakṣyati hi

dhyānaṃ sadviṣayaṃ śubham

iti. atha kasmān nirodham evālaṃbaṃte na punar duḥkhaṃ samudayaṃ vā. bhavāgrād adhobhūmer vītarāgatvāt. tasya hi bhāvāgrika eva navamaḥ prakāro vajropamavadhyo 'vaśiṣṭa iti. adhobhūmipratipakṣālaṃbanaṃ tu bhavatīti anvayajñānam adhikṛtaṃ. tac ca vajropamasamādhisaṃprayuktaṃ veditavyaṃ. tasya pratipakṣasya anyonyahetutvād iti

Abhidh-k-vy 571

[Tib. 233b] anyonyaṃ navabhūmis tu mārgaḥ samaviśiṣṭayor

iti vacanāt. sarvaṃ hi mārgānvayajñānaṃ navabhūmikānvayajñānapakṣālaṃbanam iti.

yeṣāṃ tv iti vistaraḥ. yeṣām ābhidhārmikānāṃ mārgānvayajñānam api na kevalanirodhānvayajñānam ekaikabhūmipratipakṣālaṃbanam iṣṭaṃ. teṣām aṣṭāviṃśatim adhikān prakṣipya anāgamyasaṃgṛhītā aśītir vajropamā bhavaṃti. kathaṃ kṛtvā. pūrvakāḥ kṛtsnasyānvayajñānapakṣyasyālaṃbanā mārgānvayajñānākāraiḥ saṃprayuktāś catvāraḥ. idānīm ekīyamatenaikaikabhūmipratipakṣālaṃbanā api vyavasthāpyaṃte. anāgamyasaṃgṛhītāḥ prathamadhyānapratipakṣālaṃbanā mārgānvayajñānākāraiḥ saṃprayuktāś catvāraḥ. evaṃ yāvad ākiṃcanyāyatanapratipakṣālaṃbanā mārgānvayajñānākāraiḥ saṃprayuktāś catvāra ity evam aṣṭāviṃśatir adhikā bhavaṃti. evam aṣṭāviṃśatim adhikān prakṣipya dvāpaṃcāśad aśītir bhavaṃti. kiṃ punaḥ kāraṇaṃ bhavāgrapratipakṣālaṃbanā mārgānvayajñānākāraiḥ saṃprayuktāś catvāro na gaṇyaṃte. āha. na bhavāgrasaṃgṛhīto 'nāsravo mārgo bhavāgrapratipakṣo 'sti. prathamadhyānabhūmikas tv asti. yāvad ākiṃcanyāyatanabhūmika iti. tasmāt tadbhūmipratipakṣālaṃbanā evoktāḥ. na bhavāgrapratipakṣālaṃbanā iti. apare punar vyācakṣate. yeṣāṃ tu mārgānvayajñānam apy ekaikabhūmipratipakṣālaṃbanam [Tib. 234a] iṣṭaṃ. yathā nirodhānvayajñānam iṣṭam ity abhiprāyaḥ. teṣāṃ bhāvāgrikaduḥkhasamudayānvayajñānākāraiḥ saṃprayuktā aṣṭau. nirodhamārgadharmajñānākāraiḥ saṃprayuktā aṣṭau. nirodhānvayajñānākāraiḥ saṃprayuktāḥ prathaṃadhyānanirodhālaṃbanāś catvāraḥ. evaṃ yāvad bhavāgranirodhālaṃbanāś catvāra iti dvātriṃśad bhavaṃti. evaṃ mārgānvayajñānākārair api saṃprayuktās tathaiva dvātriṃśad iti kṛtvā. aṣṭāviṃśatim adhikān prakṣipyānāmyasaṃgṛhītā aśītir vajropamā bhavaṃtīti. teṣāṃ hi ye hi kṛtsnasyānvayajñānapakṣasyālaṃbanān mārgānvayajñānākāraiḥ saṃprayuktāś catvāras te na saṃti. bhavāgrapratipakṣālaṃbanās tu tatsthāne bhavaṃtīty ato aśītir vajropamā bhavaṃtīti. evaṃ yāvac caturthadhyānasaṃgṛhītāḥ katham. aṣṭāviṃśatim adhikān prakṣipya dhyānāṃtarasaṃgṛhītā aśītir vajropamā bhavaṃti. yathā dhyānāṃtarasaṃgṛhītāḥ. evaṃ prathamadvitīyatṛtīyacaturthadhyānasaṃgṛhītā pratidhyānam aśītir vajropamā bhavaṃti. ākāśānaṃtyāyatanādiṣv iti. bhavāgravarjyeṣu triṣv ārūpyeṣu yathākramaṃ catvāriṃśat dvātriṃśac caturviṃśatiś ca bhavaṃti. kathaṃ kṛtvā. [Tib. 234b] ākāśānaṃtyāyatane tāvad aṣṭāviṃśatyāṃ vajropameṣv ākāśānaṃtyāyatanapratipakṣālaṃbanān (Abhidh-k-vy 572) mārgānvayajñānākāraiḥ saṃprayuktāṃś caturaḥ prakṣipya yāvad ākiṃcanyāyatanapratipakṣālaṃbanāṃś catura iti. dvādaśa prakṣipya catvāriṃśad bhavaṃti. evaṃ caturviṃśatyāṃ vijñānāyatanapratipakṣālaṃbanāṃś caturaḥ prakṣipyākiṃcanyāyatanapratipakṣālaṃbanāṃś caturaḥ prakṣipya dvātriṃśad bhavaṃti. evaṃ viṃśatyām ākiṃcanyāyatanapratipakṣālaṃbanāṃś caturaḥ prakṣipya caturviṃśatir bhavaṃti. āha. nanv apadiṣṭam adhobhūmipratipakṣālaṃbanaṃ tu bhavati. tasyānyonyahetutvād iti. atha kasmāt svabhūmyūrdhvabhūmipratipakṣālambanā evoktā ākāśānaṃtyāyatanādisaṃgṛhītāḥ. nādhobhūmipratipakṣālaṃbanā iti. atrocyate. aviśeṣya navabhūmikam anvayajñānapakṣaṃ mārgam adhobhūmipratipakṣālaṃbanaṃ bhavatīty uktaṃ. na punar ākāśānantyāyatanādisaṃgṛhītasyādhobhūmipratipakṣālaṃbanaṃ. kiṃ tarhi. svabhūmyūrdhvabhūmikapratipakṣālaṃbanaṃ eva. tatrāviśeṣarūpeṇādharālaṃbanam anvayajñānaṃ bhavati. na viśeṣasvarūpeṇa. svabhūmyūrdhvabhūmyālaṃbanaṃ tu viśeṣarūpeṇāpi bhavatīti. eṣa tu pūrvako vaibhāṣikāṇāṃ sthāpanāpakṣaḥ. sāmānyarūpeṇaiva sarvam anvayajñānapakṣam ālaṃbate 'nvayajñānam iti. [Tib. 235a] tathā hy ācāryasaṃghabhadreṇoktaṃ. sarvaṃ hi mārgānvayajñānaṃ navabhūmikānvayajñānapakṣālaṃbanam iti. apare tv evaṃ vyācakṣate. bhāvāgrikaduḥkhasamudayānvayajñānākāraiḥ saṃprayuktā aṣṭāu. nirodhānvayajñānākāraiḥ saṃprayuktā ākāśānaṃtyāyatananirodhālaṃbanāś catvāraḥ. evaṃ yāvad bhāvāgrikanirodhālaṃbanāś catvāra iti ṣoḍaśa. mārgānvayajñanākārair api saṃprayuktā ākāśānaṃtyāyatanapratipakṣālaṃbanāś catvāraḥ. evaṃ yāvad bhavāgrapratipakṣālaṃbanāś catvāra iti ṣoḍaśa. ta ete dviṣoḍaśa pūrvoktāś cāṣṭāv iti. catvāriṃśad ākāśānaṃtyāyatanasaṃgṛhītā vajropamā bhavaṃti. vijñānānaṃtyāyatahasaṃgṛhītā dvātriṃśat. ākāśānaṃtyāyatananirodhapratipakṣālaṃbanān aṣṭāvapanīyeti. ākiṃcanyātanasaṃgṛhītāś caturviṃśatiḥ. vijñānānaṃtyāyatananirodhapratipakṣālaṃbanān apy aparān aṣṭāv apanīyeti. bhavāgrasyāpi hi te 'dhobhūmikaṃ pratipakṣamārgam ācakṣata iti.

punar gotrendriyabhedād bhūyāṃso bhavaṃtīti. kathaṃ. ye tāvad aṣṭau sarvaprathamā uktāḥ. teṣāṃ. yo bhāvāgrikaduḥkhālaṃbano 'nityākārasaṃprayukto [Tib. 235b] vajropamaḥ. tasya ṣaḍgotrabhedāt ṣoḍhābhedaḥ. evaṃ duḥkhādyākārasaṃprayuktānāṃ trayāṇāṃ pratyekaṃ ṣoḍhābhedaḥ. teṣām (Abhidh-k-vy 573) api pratyekaṃ mṛdumadhyādhimātrendriyabhedād bhedaḥ. yathā caiṣāṃ pratyekaṃ gotrendriyabhedāḥ. evaṃ bhāvāgrikasamudayālaṃbanānāṃ caturṇāṃ pratyekaṃ ṣaḍgotrabhedāt ṣoḍhābhedaḥ. indriyabhedāc ca tridhābhedaḥ. yathā caiṣām aṣṭānāṃ gotrendriyabhedāt pratyekaṃ ṣoḍhā tridhā ca bhedaḥ. evaṃ sarveṣām anāgāmyasaṃgṛhītānāṃ jñānākārālaṃbanabhedabhinnānāṃ yāvad ākiṃcanyāyatanasaṃgṛhītānāṃ gotrendriyabhedād bhedaḥ. anayā vartanyā yojyaḥ. evaṃ vā yojyaḥ. prathame pakṣe dvāpaṃcāśad anāgāmyasaṃgṛhītāḥ. yāvad viṃśatir ākiṃcanyāyatanasaṃgṛhītā ity abhisamasya caturaśītir uttarāṇi trīṇi śatāni vajropamānāṃ bhavaṃti. tāni ṣaḍguṇīkṛtya triguṇīkṛtya ca ṣaṭsahasrāṇi navaśatāni dvādaśottarāṇi bhavaṃti. dvitīyapakṣe yatrādito 'śītiḥ. yāvad ākiṃcanyāyatane caturviṃśatir iti. ekapiṇḍataḥ ṣaṭsaptatyuttarāṇi paṃcaśatāni bhavaṃti. gotrendriyabhedāt ṣaṭguṇīkṛtya triguṇīkṛtya ca. daśasahasrāṇi aṣṭaṣaṣṭyuttarāṇi ca trīṇi śatāni vajropamānāṃ [Tib. 236a] bhavaṃtīti.

ata eva tat kṣayajñānam iti. kuta ity āha. sarvāsravakṣayaprāptisahajatvāt prathamata iti. yasmāt sarvāsravakṣayaprāptyā saha jātaṃ tatprathamato jñānaṃ. tasmāt kṣayajñānam ity ucyate. madhyapadalopāt. nairuktividhānato vā. sarvagrahaṇaṃ srotaāpannādijñānaviśeṣaṇārthaṃ. prathamatograhaṇam anutpādajñānādiviśeṣaṇārthaṃ. saṃketāpekṣayā hiśabdapravṛttiḥ. ata eva sa iti. svarthaparisamāpteḥ. sa parārthakaraṇārhattvād arhan. parārthakaraṇayogyatvād ity arthaḥ. sarvasarāgapūjārhattvāc ceti. sarāgāḥ pṛthagjanaśaikṣāḥ teṣāṃ sarveṣāṃ pūjām arhatīty arhan. siddhaṃ bhavatīti. kiṃ siddhaṃ bhavatīty āha. anye sapta pūrvoktāḥ pudgalāḥ śaikṣā iti. trayaḥ phalasthāś catvāraś ca pratipannakā uktāḥ. asāv evāśaikṣa ity avadhāraṇād etadanye āryāḥ śaikṣā iti siddhaṃ.

kena te śaikṣā iti. kena kāraṇena te sapta pudgalāḥ śaikṣā ity ucyaṃta ity āha. āsravakṣayāya nityaṃ śikṣaṇaśīlatvād iti. śikṣā śīlam eṣām iti śaikṣāḥ. śīlaṃ. chattrādibhyo ṇa iti lakṣaṇāt. kva śikṣaṇaśīlāḥ. śikṣātraye. [Tib. 236b] kiṃ śikṣātrayam. adhiśīlam adhicittam adhiprajñaṃ ca. kiṃsvabhāvās tā ity āha. tāḥ punaḥ śīlasamādhiprajñāsvabhāvā iti. śīle śīkṣā adhiśīlam evaṃ yāvat prajñāyāṃ śikṣety adhiprajñam iti. avyayaṃ vibhaktāv ity avyayībhāvasamāsaḥ. śikṣākriyāṇāṃ tv avyatirekāc chīlādisvabhāvāḥ śikṣā iti vyācaṣṭe. pṛthagjano 'pi śaikṣaḥ prāpnotīti. pṛthagjano 'pi vinayoktāsu śikṣāsu śikṣata iti. na. yathābhūtaṃsatyāprajñānāt. naitad evaṃ. kasmāt. yathābhūtaṃ satyānāṃ duḥkhādīnāṃ aprajñānād anavabodhāt. tad dhi bhikṣavo (Abhidh-k-vy 574) dṛṣṭaṃ yad āryayā prajñayeti vacanāt. tathā hi sūtre adhiśīlam adhicittaṃ vā śikṣāṃ vistareṇoktvāha. adhiprajñaṃ śikṣā katamā. idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti. ayaṃ duḥkhasamudayaḥ. ayaṃ duḥkhanirodhaḥ. iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti. yathābhūtasatyaprajñānāt. yatra ca śikṣitāḥ śīlādiṣu. tatra punar aparaśikṣaṇāt. prātimokṣasaṃvaraparityāgataḥ uṣmagatādiparihāṇitaś cāryaḥ punar yady api kiṃcit parityajati. na tu sarvaṃ. [Tib. 237a] na hy āryasya kadācid api śikṣātrayaṃ nāstīti. prakṛtistha ārya iti. asamāhitāvasthā sattvānāṃ prakṛtiḥ. tatrastha āryaḥ piṇḍapātacārādigataḥ. na śikṣaṇaśīla iti. na śaikṣaḥ syād ity abhiprāyaḥ. āśayata iti chandataḥ. sthitādhvagavat. adhvaga ucyate yo 'dhvānaṃ gacchati. saṃsthito 'py adhvaga ity ucyate. gamanāśasyāparityāgāt. tadvat. prāptyanuṣaṃgataś ca. śīlasamādhiprajñānāṃ ca prāptayaḥ prakṛtisthasyāpy anuṣajyaṃte. tasmāt prakṛtistho 'pi nāśikṣaṇaśīla eveti.

śaikṣāśaikṣanirdeśapraśaṃgenedam ucyate. atha śaikṣā dharmāḥ katamā ityādi. śaikṣasyānāsravā dharmāḥ saṃskṛtasvabhāvāḥ. evam aśaikṣasyāśaikṣā dharmāḥ.

nirvāṇaṃ kasmān na śaikṣaṃ. yac chaikṣeṇa prāptam ity abhiprāyaḥ. aśaikṣapṛthagjanayor api tadyogād iti. pṛthagjano 'pi laukikamārgaprāptena nirvāṇena yujyate.

prathamaḥ pratipannaka iti. darśanamārgasthaḥ. śeṣāṇām iti vistaraḥ. śeṣāṇāṃ pratipannakānāṃ sakṛdāgāmyanāgāmyarhattvaphalapratipannakānāṃ triphalasthāvyatirekāt. [Tib. 237b] srotaāpattisakṛdāgāmyanāgāmiphalasthebhyo 'vyatirekāt. sakṛdāgāmipratipannakādayaḥ srotaāpannādibhyo nānya ity arthaḥ. anupūrvādhigamaṃ praty evam ucyata iti. anupūrveṇa catuḥphalaprāptiṃ praty ucyate. dravyata paṃceti. bhūgaḥkāmavītarāgau tu syātāṃ. bhūyovītarāgaḥ kṣīṇaṣaṭprakāraḥ. kāmavītarāgaḥ kṣīṇanavaprakāraḥ. darśanamārge darśanamārgāvasthāyāṃ yathākramaṃ sakṛdāgāmyanāgāmiphalapratipannakau syātāṃ. na ca srotaāpannasakṛdāgāminau. kiṃ tarhi. tadvyatiriktau. tathā ca sati dravyataḥ sapta bhavaṃti. srotaāpattisakṛdāgāmyanāgāmiphalapratipannakās trayaś catvāraś ca phalasthā ity arhattvaphalapratipannaka eko 'nāgāmiphalasthān na vyatirikta ity avagaṃtavyaṃ.

(VI.47ab) dvividho hi bhāvanāmārga ukta iti.

dvividho bhāvanāmārgo darśanākhyas tv anāsrava

iti vacanāt. tatkleśānuśayitatvād iti yasmāt tadbhūmikaḥ kleśas tatra laukike (Abhidh-k-vy 575) mārge ālaṃbanato 'nuśayitaḥ. yo hi kleśa iti vistareṇa sādharmyavaidharmyadṛṣṭāṃtaṃ darśayati. yo yadbhūmiko mārgaḥ. na sa tadbhūmikakleśapratipakṣaḥ. [Tib. 238a] tatkleśānuśayitatvāt. asamāhitatadbhūmikadharmāṃtaravat. vaidharmyeṇa tūparisāmaṃtakamārgavad anāsravavat pratipakṣamārgavad vā. laukikenāpi vairāgyam iti. uparibhūmisāmaṃtakena. lokottareṇāpīti. tatpratipakṣeṇa svādharabhūmikenānāsraveṇa mārgeṇa.

(VI.47cd) laukikenāryavairāgya

iti. tadyathā srotaāpannaḥ śamathacaritaḥ. laukikena mārgeṇa vairāgyaṃ gacchataḥ pratiprakāraṃ viśaṃyogaprāptayaḥ sāsravo 'nāsravaś cotpadyaṃte.

dhyānaṃ niśrityeti. yasmāc chaikṣaḥ ṣaḍ bhūmīr niśrityendriyāṇi saṃcarati. nārūpyam iti.

aśaikṣo nava niśritya bhūmīḥ śaikṣas tu ṣaḍ

iti vacanāt tenāha. yo dhyānaṃ niśrityendriyāṇi saṃcarati. sa kṛtsnapūrvamārgatyāgād ārūpyamārgāṇāṃ mṛdvindriyasaṃgṛhītānāṃ pūrvalabdhānāṃ tyāgāt. kevaphalamārgalābhāc ca kevalasyānāgāmiphalasya tīkṣṇendriyasvabhāvasya lābhāt.

sa viśeṣaṃ phalaṃ tyaktvā phalm āproti vardhayann

iti vacanāt. ūrdhvabhūmikakleśavisaṃyogena ārūpyāvacarakleśavisaṃyogenāsamanvāgataḥ syāt. ayaṃ cāparo doṣaḥ. tyakte ca tasminn ūrdhvabhūmikleśavisaṃyoge [Tib. 238b] taiḥ kleśair ūrdhvabhūmikaiḥ samanvāgataḥ syād iti.

bhavāgrārdhavimuktordhvajātavat tv asamanvaya

ity ardhena vimukto 'rdhavimuktaḥ. bhavāgrād ardhavimukto bhavāgrārdhavimuktaḥ. ūrdhvaṃ jāta ūrdhvajātaḥ. bhavāgrārdhavimuktaś cordhvajātaś ca bhavāgrārdhavimuktordhvajātau. tayor iveti. bhavāgrārdhavimuktordhvajātavat. samanvayas taiś tasyeti vākyaśeṣaḥ. tuśabdaḥ pūrvadoṣavyāvartanārthaḥ. tam arthaṃ vivṛṇvann āha. asatyām iti vistaraḥ. asatyām api tasya pudgalasya laukikyāṃ visaṃyogaprāptau. na taiḥ kleśaiḥ samanvāgamaḥ syāt tadyathā bhavāgrārdhaprakāravimuktasyeti vistaraḥ. tasya hi laukikī bhavāgrārdhaprakāravisaṃyogaprāptir nāsti. tatpratipakṣalaukikamārgābhāvāt. lokottarā ca tadvisaṃyogaprāptir dhyānaṃ niśrityendriyasaṃcāreṇa tyaktā syāt. na ca punas tair bhāvāgrikakleśaprakāraiḥ samanvāgamo bhavatīty abhyupagamyate bhavadbhiḥ. tadvad asya syāt. yathā ca pṛthagjanasya prathamadhyānabhūmer ūrdhvaṃ jātasya dvitīyadhyānādyupapannasya. kāmāvacarakleśavisaṃyogaprāptityāgāt. prathamadhyānabhūmikāyā visaṃyogaprāpter

Abhidh-k-vy 576

bhūmisaṃcārahānibhyāṃ dhyānāptaṃ tyajyate śubhaṃ.

tathārūpyāptam

iti niyamāt tyāgo bhavati. tasmān na punas taiḥ kāmāvacaraiḥ [Tib. 239a] kleśaiḥ samanvāgamo bhavatīty abhyupagamyate. tadvad asyāpi pudgalasya syāt. pṛthagjanasyetigrahaṇaṃ. yasmād āryasya laukikena mārgeṇa kāmadhātor ūrdhvaṃ vā vairagyaṃ gacchataḥ kleśavisaṃyogaprāptir laukikī lokottarā ca bhavati. tatra yā laukikī kāmāvacarakleśavisaṃyogaprāptiḥ. tasyāḥ prathamadhyānabhūmer ūrdhvajātasya bhūmisaṃcāreṇa tyāgo bhavati na lokottarāyāḥ.

ārye tu phalāptyuttaptihānibhir

iti tyāganiyamāt. tasyāṃ ca satyāṃ lokottarāyāṃ prathamadhyānād ūrdhvaṃ jātasyāpy āryasya na punas taiḥ samanvāgamaḥ saṃbhavati. na tv evaṃ pṛthagjanasyeti pṛthagjanagrahaṇaṃ. tasmād ajñāpakam etat. tyakte kleśāsamanvayād iti yad uktaṃ.

(VI.48) sarvata

iti. svordhvādhobhūmitaḥ. tasya sāsravānāsravatvāt.

(VI.49) upekṣendriyasāmānyād iti. caturthadhyānādisamāpattitatsāmaṃtakayor upekṣendriyaṃ tulyam iti. kaścin na śaknotīti mṛdvindriyaḥ. indriyasaṃcārasya duṣkaratvād iti. upekṣendriyānaṃtaraṃ sukhendriyasya saumanasyendriyasya vā duṣkaratvāt. maulasāmaṃtakayor upekṣendriyasāmānye sati kim arthaṃ maulād evāṃtyaṃ vimuktimārgaṃ saṃmukhīkaroti. na sāmaṃtakāt. vītarāgabhūmibāhumānyāt. [Tib. 239b] nādharāyā vītarāgatvād iti. tatsāmaṃtakena vādhovairāgyasya kṛtatvāt. satyākārapravṛttā iti. anityādyākārapravṛttāḥ.

(VI.50) saṃbhavata iti. yady adharāṃ bhūmim audārikataḥ paśyaṃty ūrdhvaṃ tadviparyayeṇa śāṃtata ity eke. apare vyācakṣate. śāṃtādyākārāṇāṃ kadācid ekenāpy ākāreṇākārayaṃti. nāvaśyaṃ samastair iti. audārikata iti. audārikam ity audārikataḥ. aśāṃtatvād audārikataḥ. katham aśāṃtādharā bhūmiḥ. mahābhisaṃskārataratvāt. idaṃ mahābhisaṃskāraṃ yatnasādhyaṃ mārgeṇa sahādharaṃ sthānaṃ. idam api mahābhisaṃskāraṃ saha mārgeṇordhvaṃ sthānam. idam anayor atiśayeneti mahābhisaṃskārataraṃ. tadbhāvaḥ. tasmāt. khilaṃ durbhedaṃ. kutsitaṃ khilaṃ duḥkhilam iti duḥkhilataḥ. katham apraṇītādharā bhūmir ity āha. bahudauṣṭhulyataratvena pratikūlabhāvād iti. dauṣṭhulyaṃ kāyacittayor akarmaṇyatā kleśānukūlatety arthaḥ. bahudauṣṭhulyam (Abhidh-k-vy 577) asyeti. bahudauṣṭhulyam. idam api bahudauṣṭhulyaṃ samārgam adharaṃ sthānaṃ. idam api bahudauṣṭhulyaṃ samārgam ūrdhvaṃ sthānam. idam anayor atiśayeneti bahudauṣṭhulyataraṃ. tadbhāvāt. [Tib. 240a] sthūlabhittikata iti. sthūlabhittikabhāvena. tayaivatadbhūmyaniḥsaraṇāt. tayaiva bhūmyā tasyā eva bhūmer aniḥsaraṇāt. bhittyaniḥśaraṇavat. yathā tayaiva bhittyā tasyā eva bhitter aniḥsaraṇaṃ. tadavaṣṭabdhākāśadeśāt. teṣāṃ viparyayeṇeti. alpābhisaṃskāratvāt alpadauṣṭhulyataratvenāpratikūlabhāvāt tayā bhūmyā tadbhūminiḥsaraṇād yathākramaṃ śāṃtapraṇītaniḥsaraṇākārāḥ.

(VI.51) gatam ānuṣaṃgikaṃ. idaṃ vaktavyam iti. kṣayajñānāṃtarābhāvi vaktavyam. anuṣaṃgeṇa tu laukikānāṃtaryavimuktimārgalakṣaṇanirdeśa iti.

yady akopyaḥ kṣayajñānād anutpādamatir

iti. apunaḥkartavyatājñānaṃ. tad asya tadānīm utpadyate. parihāṇisaṃbhavād iti. kleśotpādāvakāśo 'stīti nāsyānutpādajñānam utpadyate. kiṃ kāraṇaṃ. parihāṇisaṃbhavāt. yasmād asya parihāṇiḥ saṃbhavati. yasya punar anutpādajñānaṃ. na tasya parihāṇir iti.

(VI.52) tena hi śramaṇo bhavatīti. śrāmaṇyayogāc chramaṇo bhavati. yathā śauklyayogāc chuklaḥ paṭa iti. śamayati kleśān iti śramaṇaḥ. tanniṣyandapuruṣakāraphalatvād iti. tasya śrāmaṇyasyānaṃtaryamārgalakṣaṇasya yathāyogaṃ vimuktimārgā asaṃskṛtāni ca [Tib. 240b] niṣyandaphalatvāt puruṣakāraphalatvāc ca. vimuktimārgās tasya niṣyandaphalaṃ puruṣakāraphalaṃ ca. asaṃskṛtāni puruṣakāraphalam eva.

yadbalāj jāyate yat tat phalaṃ puruṣakārajaṃ.

yadbalāt prāpyate ca yat tac ca puruṣakāraphalam iti kṛtvā.

(VI.53) evaṃ tarhīti vistaraḥ. yathā pṛthagjanasya pāṇineḥ pravacane upasaṃkhyānaṃ kriyate. evaṃ sarvajñasyāpi buddhasyopasaṃkhyānaṃ kartavyam upajāyata iti vākyārthaḥ. pūrvamārgatyāga iti vistaraḥ. pūrvamārgatyāgaḥ pratipannakamārgatyāgāt. apūrvamārgaprāptiś ca phalamārgalābhād iti. sarvasyaikaprāptilābhād iti. sarvasya darśanaheyaprahāṇasyaikā bhāvanāmārgasaṃgṛhītā prāptiḥ srotaāpattiphalaprāptikāle labhyate. tathā sakṛdāgāmiphalaprāptikāle darśanaheyaprahāṇasya ṣaḍvidhabhāvanāmārgaheyaprahāṇasya ca sarvasyaikā sakṛdāgāmiphalasaṃgṛhītā prāptir labhyate. evam anāgāmyarhattvaphalayor api yojyaṃ. caturvidhānāṃ dharmānvayajñānānāṃ iti. satyabhedāc caturvidhānāṃ dharmajñānānām anvayajñānānāṃ ca tathaiva caturvidhānām (Abhidh-k-vy 578) iti. yugapadaṣṭajñānalābhaḥ.

(VI.54) laukikamārgaprāptaṃ phaladvapam iti. sakṛdāgāmiphalam [Tib. 241a] anāgāmiphalaṃ ca. tad dhi laukikenāpi mārgeṇa prāptaṃ saṃbhavati. tat kathaṃ śrāmaṇyasyānāsravamārgalakṣaṇasya phalaṃ yujyate. darśanamārgaphalam api prahāṇam iti. apiśabdād bhāvanāmārgaphalam api prahāṇaṃ gṛhyate. tasya dviprakārasyāpi prahāṇasya sakṛdāgāmiphalasaṃgṛhītānāgāmiphalasaṃgṛhītā vā ekā prāptir labhyate. tasmād darśanamārgaphalaprahāṇayogād asaṃskṛtaṃ sakṛdāgaṃiphalam anāgāmiphalaṃ vā śrāmaṇyaphalaṃ bhavati. yat trayāṇāṃ saṃyojanānāṃ prahāṇam iti. trisaṃyojanaprahāṇaṃ darśanamārgeṇa. paṃcāvarabhāgīyaikadeśānāṃ satkāyadṛṣṭiśīlav\rataparāmarśavicikitsānāṃ darśanamārgeṇaiva prahāṇaṃ. tasya prahāṇasya sakṛdāgāmyanāgāmiphalatve. kiṃ. kṛtaḥ prakṣepaḥ. tena jñāyate. prahāṇamiśrīkaraṇād evam uktaṃ bhagavateti. tadbalena parihīṇād iti.

laukikenāryavairāgye visaṃyogāptayo dvidhā

iti tatranāsravayā visaṃyogaprāptyā tat prahāṇaṃ yal laukikamārgasaṃprāptaṃ saṃdhāryate. prāptiyogenāvaśyam upatiṣṭhata ity arthaḥ. mriyate na phalabhraṣṭa iti. tadabhāve hi laukikasyeva parihīṇasya maraṇaṃ syāt. tadbalenety anāsravavisaṃyogaprāptibalenety [Tib. 241b] arthaḥ. saiva ca vartamānalaukikamārgopajanitānāsravā prātir anāgataś cāṣṭāṃga āryamārgo laukikabalena prāpyamāṇaḥ saṃskṛtaṃ śrāmaṇyaphalaṃ vyavasthāpyamānaṃ na virudhyate. sūtre tv asaṃskṛtaṃ śrāmaṇyaphalam udgrāhyate. prādhānyāt. saṃskṛtam apy atraiṣṭavyam iti.

(VI.55, 56) kleśānāṃ vāhanād brāhmaṇyam iti. vāhitā anenānekavidhāḥ pāpakā akuśalā dharmā iti brāhmaṇaḥ. tadbhāvo brāhmaṇyam anāsravo mārgaḥ. kathaṃ brahmacakram ity āha. brahmacakraṃ tu brahmavartanād iti. yasmād brahmaṇā pravartitaṃ. tasmāt brahmacakram iti. anuttarabrāhmaṇyayogād iti. anuttarānāsravamārgayogād ity arthaḥ. eṣa hi bhagavān brāhmety etad udāharaṇaṃ jīvakenoktam etat.

āśugatvādyarādibhir

iti. āśugatvādibhir arādibhiś cety arthaḥ. āśugatvād iti vistaraḥ. idaṃ mārgasya cakraratnena sādharmyam ucyate. yathā cakraratnam āśugam. evaṃ (Abhidh-k-vy 579) darśanamārgaḥ. paṃcadaśabhiś cittakṣaṇaiḥ satyābhisamayād āśuga iti. tyajanakramaṇāt. yathā tad anyaṃ deśaṃ tyajaty anyaṃ deśaṃ krāmati. [Tib. 242a] evam ayam ānaṃtaryamārgaṃ tyajati vimuktimārgaṃ krāmati saṃmukhībhāvataḥ. satyāṃtaratyajanakramaṇād vā. ajitajayajitādhyāvasanāt. yathā tad ajitāni grāmanigamādīni jayati. jitāni cādhyāvasati. evam ayam ānaṃtaryamārgeṇājitān satkāyadṛṣṭyādīn kleśāṃ jayati tatprāticchedāt. jitāṃś cādhyāvasati vimuktimārgeṇa. kleśavisaṃyogaprāptisahotpādāt. utpatananipatanāc ca. yathā ca tat kvacid utpatati kvacin nipatati. evam ayam ānaṃtaryavimuktimārgāṇāṃ punaḥpunaḥ saṃmukhībhāvāt. kāmādiduḥkhādisatyālaṃbanato vā yathāyogam utpatati ca. rūpārūpyadhātvālaṃbanād utpatati. kāmadhātvālaṃbanān nipatatīti.

samyagdṛṣṭir iti vistaraḥ. iha śīlaṃ pratiṣṭhāya samādhilābhaḥ samādhilābhāt prajñā yathābhūtaṃ bhāvyata ity ataḥ samyagvākkarmāṃtājivā nābhisthānīyāḥ. samyagdṛṣṭyādīnāṃ tatpratibaddhavṛttitvāt śīlam ādhārabhūtam iti kṛtvā. samādhir nemisthāṇīyas tenetareṣām upagrahāt. samyagdṛṣṭyādayo 'rasthānīyaḥ. [Tib. 242b] aravad itaś cāmutaś ca pravṛttatvāt. kuta etad iti. kiṃ svamatam etad vaibhāṣikāṇāṃ darśanamārgo dharmacakram ity āhodvid āgamata iti. tadutpattau pravartitam iti. darśanamārgotpattau pravartitaṃ dharmacakram iti sūtre vacanāt. kathaṃ. bhagavān bārāṇāsyāṃ viharati sma ṛṣipatane mṛgadāve. tatra bhagavān paṃcakāṃ bhikṣūn āmaṃtrayate sma. idaṃ duḥkham āryasatyam iti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśomanasikurvataś cakṣur udapādi jñānaṃ vidyā buddhir udapādi. ayaṃ duḥkhasamudayaḥ. ayaṃ duḥkhanirodhaḥ. iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti. pūrvam ananuśruteṣu dharmeṣu yoniśomanasikurvataś cakṣur udapādi jñānaṃ vidyā buddhir udapādi. tat khalu duḥkham āryasatyam abhijñayā parijñātavyaṃ mayeti pūrvam ananuśruteṣu dharmeṣu yoniśomanasikurvataś cakṣur udapādīti pūrvavat. tat khalu duḥkhasamudaya āryasatyam abhijñayā prahātavyaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat. tat khalu duḥkhanirodha āryasatyam abhijñayā sākṣātkartavyaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat. tat khalu duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvayitavyaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat. [Tib. 243a] tat khalu duḥkham āryasatyam abhijñayā parijñātaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat. tat khalu duḥkhasamudaya āryasatyam abhijñayā prahīṇaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat. tat khalu (Abhidh-k-vy 580) duḥkhanirodha āryasatyam abhijñayā sākṣātkṛtaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat. tat khalu punar duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvitaṃ mayeti pūrvam ananuśruteṣu dharmeṣu pūrvavat. yāvac ca mama bhikṣava eṣu caturṣv āryasatyeṣv evaṃ triparivartaṃ dvādaśākāraṃ na cakṣur udapādi. na jñānaṃ na vidyā na buddhir udapādi. na tāvad aham asmāt sadevakāl lokāt samārakāt sabrahmakāt saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyā mukto niḥsṛto visaṃyukto viprayukto viparyāsāpagatena cetasā bahulaṃ vyahārṣaṃ. na tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'smīty adhyajñāsiṣaṃ. yataś ca mama bhikṣava eṣu caturṣv āryasatyeṣv evaṃ triparivartaṃ dvādaśākāraṃ cakṣur udapādi yāvad buddhir udapādi. tato 'ham asmāt sadevakād yāvat viprayukto viparyāsāpagatena cetasā [Tib. 243b] bahulaṃ vyahārṣaṃ. tato 'ham anuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'smīti adhyajñāsiṣaṃ. asmin khalu punar dharmaparyāye bhāṣyamāṇe āyuṣmataḥ kauṇḍinyasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam aśīteś ca devatāsahasrāṇāṃ. tatra bhagavān āyuṣmaṃtaṃ kauṇḍinyam āmaṃtrayate sma. ājñātas te kauṇḍinya dharmaḥ. ājñāto me bhagavan. ājñātas te kauṇḍinya dharmaḥ. ājñāto me sugata. ājñāta āyuṣmatā kauṇḍinyena dharma iti bhaumā yakṣāḥ śabdam udīrayaṃti ghoṣam anuśrāvayaṃti. etan mārṣā bhagavatā bārāṇasyām ṛṣipatane mṛgadāve triparivartadvādaśākāraṃ dharmacakraṃ pravartitaṃ. apravartitapūrvaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā. kenacit punar loke sahadharmeṇa bahujanahitāyeti vistaraḥ. tad evam āryasya kauṇḍinyasya darśanamārga utpanne devatābhir uktaṃ bhagavatā pravartitaṃ dharmacakram iti sūtravacanāt. darśanamārgo dharmacakram iti gamyate.

kathaṃ triparivartam iti vistaraḥ. idaṃ duḥkham ārgasatyam ity ekaḥ parivartaḥ. tat khalu parijñātavyam iti dvitīyaḥ. tat khalu parijñātam iti tṛtīyaḥ. ity ete trayaḥ parivartāḥ. ekaikasmin parivarte idaṃ duḥkham ity asmiṃś cakṣur udapādi jñānaṃ [Tib. 244a] vidyā buddhir udapādīti catvāra ākārāḥ. parijñātavyam ity asmin punaś catvāraḥ. parijñātam ity asmin punar api catvāraḥ. ity ete dvādaśākārāḥ. tatra pratyakṣārthatvād anāsravā prajñā cakṣuḥ. niḥsaṃśayatvāj jñānaṃ. bhūtārthatvāt vidyā. viśuddhatvād buddhiḥ. viśuddhā dhīr buddhir iti nirukteḥ. punar bāhyakānāṃ satyeṣu darśanaṃ kudṛṣṭivicikitsāvidyānām apratipakṣaḥ sāsravaṃ ceti tato viśeṣaṇārthaṃ cakṣurādigrahaṇaṃ (Abhidh-k-vy 581) punas triṣu parivarteṣu prathamaṃ darśanaṃ cakṣuḥ. yathādṛṣṭavyavacāraṇaṃ jñānaṃ. yāvadbhāvikatām upādāya vidyā. yāvadvidyamānagrahaṇāt. yathāvadbhāvikatām upādāya buddhiḥ. yathābhūtārthāvabodhāt. punar ananuśruteṣu dharmeṣv ānumānikajñānapratiṣedhārthaṃ cakṣur ity āha. ādhimokṣikajñānapratiṣedhārthaṃ jñānam iti. ābhimānikajñānapratiṣedhārthaṃ vidyeti. sāsravapratiṣedhārthaṃ buddhir iti. prati satyam evaṃ bhavaṃtīti. ayaṃ duḥkhasamudaya āryasatyaṃ. tat khalu prahātavyaṃ. tat khalu prahīṇam ity ete trayaḥ parivartāḥ. ekaikasmiṃ parivarte cakṣur udapādi jñānaṃ vidyā buddhir ity ete dvādaśākārāḥ. evaṃ nirodhamārgasatye api yojye. āha. yadi prati satyam evaṃ bhavaṃti. trayaḥ parivartā dvādaśa cākārāḥ [Tib. 244b] dvādaśa parivartāḥ aṣṭacatvāriṃśac cākārāḥ prāpnuvaṃti. kasmāt triparivartaṃ dvādaśākāram ity uktam. ata ucyate. trikadvādaśakasādharmyāt tu triparivartaṃ dvādaśākāram uktam iti. dvayasaptasthānakauśaladeśanāvad iti. dvayadeśanāvat. saptasthānakauśaladeśanāvac ca. tadyathā vistaram uktvā tena hi bhikṣo dvayaṃ te deśayiṣyāmi tac chṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye. dvayaṃ katamat. cakṣūrūpāṇi yāvan manodharmāś ceti. yatheha dvayasādharmyād dvayam ity uktam. evaṃ trikadvādaśakasādharmyāt triparivartaṃ dvādaśākāram uktaṃ. yathā ca saptasthānakuśalo bhikṣuḥ rūpaṃ yathābhūtaṃ prajānāti. rūpasamudayaṃ. rūpanirodhaṃ. rūpanirodhagāminīṃ pratipadaṃ. rūpasyāsvādaṃ cādīnavaṃ ca. niḥsaraṇaṃ ca yathābhūtaṃ prajānātīti. saptasthānakuśalo bhikṣuḥ trividhārthopaparīkṣī kṣipram evāsmin dharmavinaye duḥkhasyāṃtaṃ prajānātīti. pratyekaṃ skaṃdheṣu saptasthānakauśalasādharmyāt. evam ihāpi trikadvādaśakasādharmyāt triparivartaṃ dvādaśākāram uktam iti. ebhiś ceti vistaraḥ. ebhiś ca parivartair yathāsūtranirdiṣṭair darśanabhāvanāśaikṣamārgā [Tib. 245a] yathāsaṃkhyaṃ darśitāḥ. idaṃ duḥkham āryasatyam ity ārabhya yāvad iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti darśanamārgo darśitaḥ. tat khalu duḥkham āryasatyam abhijñayā parijñātavyam ity ārabhya yāvat tat khalu duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvayitavyam iti bhāvanāmārgo darśitaḥ. tat khalu duḥkham āryasatyam abhijñayā parijñātam ity ārabhya yāvat tat khalu duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvitam ity aśaikṣamārgo darśita iti. atrācārya āha. yady evam iti vistaraḥ. yady evam ebhiḥ parivartair darśanādimārgā yathāsaṃkhyaṃ darśitāḥ. na tarhi darśanamārga eva triparivarto dvādaśākāraḥ. kiṃ tarhi. ekaparivartaś caturākāra iti. katham asau darśanamārgo dharmacakraṃ vyavasthāpyate. triparivartābhāve (Abhidh-k-vy 582) cakrasādharmyābhāvān na cakraṃ yujyata ity abhiprāyaḥ. tasmāt sa eva dharmaparyāyo dharmacakraṃ. tad eva sūtraṃ dharmacakraṃ. dharmacakraprakāśanāt. triparivartaṃ dvādaśākāraṃ ca yujyate. tadarthaprakāśanāt. triḥparivartanād iti. duḥkhaṃ yāvan mārga ity ekaṃ parivartanaṃ. [Tib. 245b] parijñātavyaṃ yāvad bhāvayitavyam iti dvitīyaṃ. parijñātaṃ yāvad bhāvitam iti tṛtīyaṃ. caturṇāṃ satyānāṃ tridhākaraṇād iti. duḥkhaṃ samudayo nirodho mārga iti satyasvarūpaṃ praty eka ākaraṇaprakāraś caturākāraḥ. parijñātavyaṃ prahātavyaṃ sākṣātkartavyaṃ bhāvayitavyaṃ iti kartavyarūpāṃ parijñānakriyāṃ prati dvitīya ākaraṇaprakāraś caturākāraḥ. parijñātaṃ prahīṇaṃ sākṣātkṛtaṃ bhāvitam iti pariniṣṭhitāṃ parijñānādikriyāṃ prati tṛtīya ākaraṇaprakāraś caturākāra iti. dvādaśākāraṃ bhavati. tasya punar iti. dharmaparyāyasya. pravartanaṃ parasaṃtānme gamanaṃ vineyajanasaṃtāne preraṇaṃ. kathaṃ gamanam. arthajñāpanāt. atha vā sarva evāryamārgo darśanabhāvanāśaikṣamārgo dharmacakraṃ. vineyajanasaṃtāne kramaṇāt. kramaṇāc cakram iti kṛtvā. yadi sarva evāryamārgo dharmacakraṃ. katham āryājñātakauṇḍinyasya darśanamārgamātrotpāde tat pravartitam ity uktaṃ. ata ucyate. tat tu parasaṃtāne āryakauṇḍinyasaṃtāne. darśanamārgotpādanād vartayitum ārabdham ādau vartitam ity etat pravartitam ity ucyate. ādikarmaṇi praśabdo vartate. prabhukta odana iti yathā.

(VI.57) tṛtīyasya tu kasmād aprāptir iti. rūpadhātūpapanno [Tib. 246a] yadi niyāmam avakrāmet. ṣoḍaśe cittakṣaṇe kasmād anāgāmiphalaprāptir na syād ity abhiprāyaḥ. parihāra ucyate.

nordhvaṃ hi dṛkpatha

iti. śravaṇābhāvād iti. ārūpyeṣu śrāvakabodhir eva bhavaṃtī bhavet. svayaṃbhubodher asaṃbhavāt. śrāvakābhisamayaś ca parato ghoṣam aṃtareṇa na bhavati. kiṃ ca adhodhātvanālaṃbanāc ca.

na maulāḥ kuśalārūpyāḥ sāsravādharagocarā

iti. traidhātukālaṃbanena ca darśanamārgeṇa bhavitavyam ity ataḥ. sa tatra na bhavatīti. vidhānaṃ vidhā upāya ity arthaḥ.

(VI.58, 59ab) parihāṇaṃ dharmaḥ svabhāvo 'syeti parihāṇadharmā. cetanādharmā ātmamāraṇadharmā. anurakṣaṇādharmā yas tāṃ vimuktim anurakṣituṃ śaknoti. sthitākaṃpyaḥ yasyāṃ viomuktau sthitaḥ. tasyāṃ akaṃpyaḥ. prativedhanābhavyaḥ. indriyasaṃcārabhavyaḥ. akopyadharmākopyo 'nivāryo dharmo 'syety akopyadharmā. sa ca dvividhaḥ. svabhāvatas tīkṣṇendriyaḥ. (Abhidh-k-vy 583) ndriyasaṃcāratas tīkṣṇendriyaś ca.

paṃca śraddhādhimuktajāḥ

evety avadhāraṇaṃ. śraddhādhimuktā bhūtvā ete jātā ity arthaḥ. śraddhādhimuktapūrvakā iti yāvad uktaṃ bhavati. ṣaṣṭhas [Tib. 246b] tv anyathāpi bhavatīti vyākhyātaṃ sāmayikīti. samaye upakaraṇārogyadeśaviśeṣādilakṣaṇe bhavā sāmayikī. kāṃtā ca. kāṃtā cetovimuktiḥ. kasmāt kāṃteti. nityānurakṣyatvāt. kāṃtaṃ hi nityam anurakṣyam iti loke dṛśyate. sūtre 'py uktaṃ. tadyathā nāmaikākṣasya puruṣasya jñātaya ekam akṣi sādhu ca suṣṭhu cānurakṣitavyaṃ manyeran. māsya śītaṃ māsyoṣṇaṃ māsya rajo'ṃśavaś cakṣuṣi nipateyur māsya yad apy ekaṃ cakṣur avinaṣṭaṃ tad api vinaśyed iti. evam eva samayavimuktasyārhato 'nurakṣya eṣa dharmo 'nukaṃpyo 'nugrāhyaḥ. tata evaṃ samayavimukto 'rhan sādhu ca suṣṭhu cānurakṣitavyaṃ manyate. kaccid aham etasmād dharmān na parihīyeyeti. sa tasmān na parihīyata iti. ghṛtaghaṭavad iti. yathā ghṛtasya pūrṇo ghaṭo ghṛtaghaṭa iti bhavati. madhyagatasya pūrṇaśabdasya lopāt. yathā vā ghṛtāpekṣo ghaṭo ghṛtaghaṭo yatra ghṛtaṃ prakṣepsyate. apekṣaśabdalopāt ghṛtaghaṭa iti bhavati. evam ihāpi madhyagatasyāpekṣaśabdasya lopāt samayāapekṣāś caite vimuktāś ceti samayavimuktāḥ. samayaḥ punar upakaraṇādir ity [Tib. 247a] uktaṃ. kathaṃ kopayitum aśakyatvād ity āha. aparihāṇita iti. kālāṃtarātyaṃtavimuktito veti. kālāṃtaravimuktitaḥ samayavimuktatvam. atyaṃtavimuktito 'samayavimuktitvam ity arthaḥ. katham evam ity āha. parihāṇisaṃbhavāsaṃbhavataḥ. parihāṇisaṃbhavāt kālāṃtaravimuktyā samayavimukta ity ucyate. parihāṇyasaṃbhavād atyaṃtavimuktyāsamayavimukta ity ucyate.

dṛṣṭiprāptānvayaś ca sa

iti. yadā śaikṣo bhūtvendriyāṇi saṃcarati. sa dṛṣṭiprāptatām āpadyate. atha svabhāvatas tīkṣṇendriyaḥ sa ṣoḍaśe cittakṣaṇe dṛṣṭiprāpta eva. tasmād asāv akopyadharmā dṛṣṭiprāptapūrvaka ity ucyate. yas tv arhattvāvasthāyām indriyāṇi saṃcarati. nāsāv akopyadharmā dṛṣṭiprāptapūrvaka ity avagaṃtavyaṃ.

(VI.59cd) kaścit prathamata eva cetanādharmagotraka

iti. parihāṇadharmā nocyate. yasmād uttāpanāgato na bhavatīti. tadgotrā āditaḥ kecid ity apadiṣṭaṃ. tat kim idaṃ parihāṇadharmagotraṃ nāma yāvad akopyadharmagotram [Tib. 247b] iti na taiḥ parihāṇadharmādigotram apadiṣṭaṃ. tatra kecid evaṃ varṇayaṃti kuśalamūlāni gotram iti. kasyacid dhi tādṛśāni kuśalāni bhavaṃti. yaḥ parihāṇadharmā yāvad akopyadharmā. anye (Abhidh-k-vy 584) punar āhuḥ pṛthagjanāvasthām ārabhyendriyabhedo gotram iti. sautrāṃtikāḥ punar varṇayaṃti bījaṃ sāmarthyaṃ cetaso gotram iti. pṛthagjanāvasthāyāṃ śaikṣāvasthāyāṃ ca parihāṇadharmabīje sati hetau parihāṇadharmagotraka ity ucyate. evam aśaikṣāvasthāyāṃ tadbījavṛttilābhāt parihāṇadharmety ucyate. evaṃ yāvad akopyadharmeti. tatra parihāṇadharmeti vistaraḥ. parihāṇadharmā yaḥ parihātuṃ bhavya iti. yady etāvad brūyāt. na ca cetanādidharmety etan na brūyāt. sarva evaite cetanādharmādayaś catvāraḥ parihātuṃ bhavyā ity eṣām evānyataraḥ parihāṇadharmā syāt. na tebhyo 'nyaḥ paṃcamaḥ. atas tebhyo 'nya evāyaṃ paṃcama iti viśeṣayan na ca cetanādidharmety āha. cetanādharmādīnāṃ punaś caturṇāṃ parihāṇadharmakatve 'sati [Tib. 248a] ekaikasya viśeṣalakṣaṇāpadeśād eva punar idaṃ vaktavyaṃ jāyate. cetanādharmā cetayituṃ bhavyo na cānurakṣaṇādharmā yāvat prativedhanābhavya iti. evam anurakṣaṇādharmā parihāṇipratyayaṃ balavaṃtam aṃtareṇeti. yadi parihāṇipratyayo balavān syāt parihīyeta sa ity abhiprāyaḥ. anena balavatpratyayavacanena parihāṇadharmaṇaḥ pūrvoktād viśinaṣṭi. parihāṇadharmā hy abalavatāpi parihāṇipratyayena parihīyate. parihāṇipratyayāḥ punar yathā sūtraṃ. paṃca hetavaḥ paṃcapratyayāḥ samayavimuktasyārhataḥ parihāṇāya saṃvartaṃte. katame paṃca. karmāṃtaprasṛto bhavati. bhāṣyaprasṛto bhavati. adhikaraṇaprasṛto bhavati. dīrghacārikāyogam anuyukto bhavati. dīrgheṇa ca rogajātena spṛṣṭo bhavatīti. ananurakṣann apīty anenānurakṣaṇādharmaṇo viśinaṣṭi. sa hy anurakṣann eva na parihīyeta. ayaṃ tv ananurakṣann apīti. ananurakṣayann api tatphalaṃ sthātuṃ bhavyas tatphale. na hātuṃ tatphalāt. nāpi vardhayituṃ prativedhanābhavyatāprāptyā. vinābhiyogena vinā vīryeṇa. anenārthād uktaṃ bhavati. yady abhiyogaṃ kuryād bhavyaḥ syād iti prativedhanābhavyāc cāyam evaṃ viśeṣito bhavati. [Tib. 248b] sa hi vinā apy abhiyogena prativeddhuṃ bhavya iti.

prathamau dvāv iti vistaraḥ. parihāṇadharmā sātatyasatkṛtyaprayogavikalaḥ. cetanādharmāpi sātatyaprayogeṇa vikalaḥ. viśeṣeṇa tu satkṛtyaprayogeṇa vikala ity anayor viśeṣaḥ. mṛdvindriyas tv iti ṣaṣṭhād viśinaṣṭi. ṣaṣṭho hi tīkṣṇendriyaḥ. indriyakṛto hy anayor viśeṣo na prayogakṛta iti. evaṃ ca kṛtveti vistaraḥ. yasmān nāvaśyam evaṃ bhavati. tasmād rūpārūpyadhātvor api ṣaḍ arhaṃto na kevalaṃ kāmadhātāv eva ṣaḍ ity abhiprāyaḥ. rūpārūpyadhātvor dvau sthitākaṃpya ekaḥ. akopyadharmā ca dvitīyaḥ. sthitākaṃpyas (Abhidh-k-vy 585) tāvad baddhābhiruciḥ syān na prativedhanābhavyatākriyādaravān iti. na kāmadhātau sthitākaṃpyaḥ prativedhanābhavyatām āpadyate. rūpārūpyadhātvaś ca parihāṇipratyayo balavān nāstīti. nāsau parihīyate. na cendriyāṇi saṃcaraṃtīti sthitākaṃpyagotraka eva saṃ tatra bhavati. akopyavimuktiyogāc cākopyadharmāpi bhavati. eveti dvāv eva tau bhavataḥ. nāto 'nye. tayo rūpārūpyadhātvoḥ parihāṇicetanendriyasaṃcārābhāvāt. parihāṇadharmā tāvat tatra nāsti. parihāṇyabhāvāt. anurakṣaṇādharmāpi nāsti. parihāṇyabhāvenānurakṣitavyāyogāt. [Tib. 249a] ata eva cendriyasaṃcārābhāvāt prativedhanābhavyo 'pi na bhavati. tathā coktaṃ.

sa cordhvajaś ca naivākṣasaṃcāraparihāṇibhāg

iti. tatra ca nātmasaṃcetanā na parasaṃcetanāstīti cetanādharmāpi na bhavatīti.

(VI.60ab) cetanādharmādīnāṃ caturṇām iti. cetanānurakṣaṇādharmasthitākaṃpyaprativedhanābhavyānāṃ. na hi parihāṇadharmā punaḥ svagotrāt parihīyata iti. tasya gotrasyākṛtrimatvāt. parihāṇadharmādīnāṃ paṃcānām iti. yasmāt parihāṇadharmaṇo 'pi phalāt parihāṇiḥ saṃbhavati. phalasyāgaṃtukatvāt.

na pūrvakād

iti. gotrāt phalāc ca. sa tasmān na parihīyata ity arhan. kasmād ity āha. śaikṣāśaikṣamārgābhyāṃ dṛḍhīkṛtatvād iti. yac chaikṣāvasthāyāṃ gotram asti. tac chaikṣeṇa mārgeṇa bhāvitaṃ. aśaikṣāvasthāyāṃ ca punar bhāvitam iti. tābhyāṃ dṛḍhīkṛtatvān na tasmāt so 'rhan parihīyate. śaikṣas tu katham ity āha. śikṣas tu laukikalokottarābhyāṃ dṛḍhīkṛtatvāt prathamāt gotrān na parihīyate. yat tad ātmīyaṃ prathamaṃ gotraṃ tal laukikena mārgeṇa pūrvaṃ bhāvitaṃ. śaikṣeṇa ca mārgeṇa punar bhāvitam iti. tato [Tib. 249b] na parihīyate.

atra kaścid āha. yad ucyate. yasya yat prathamaṃ gotraṃ. sa tasmān na parihīyate śaikṣāśaikṣamārgābhyāṃ dṛḍhīkṛtatvād iti. tad etad akāraṇaṃ. yasmād yo 'pi cetanādharmā uttāpanāgatas tasmāt gotrāt parihīyate. tad gotraṃ śaikṣāśaikṣābhyāṃ mārgābhyāṃ dṛḍhīkṛtam iti. parihāṇir na prāpnoti. tasmāt gotram eva tat tādṛśaṃ yasmād ādyān na parihīyate. uttāpanāgatāt tu parihīyata iti. yad apy uktaṃ śaikṣas tu laukikalokottarābhyāṃ dṛḍhīkṛtatvān na parihīyata ity etad apy akāraṇaṃ. srotaāpannasya parihāṇiprasaṃgāt. na hi srotaāpattiphalaṃ laukikena mārgeṇa dṛḍhīkṛtam iti. kartavyo 'tra yatna iti.

Abhidh-k-vy 586

atra vayam ācāryasyābhiprāyaṃ darśayāmo yenaivam uktaṃ. katham iti. yat tāvad uktaṃ cetanādharmā uttāpanāgatas tasmāt gotrāt parihīyata iti. tad ayuktaṃ. yad dhi cetanādharmagotraṃ śaikṣāvasthāyāṃ bhāvitaṃ punaś cāśaikṣāvasthāyām api bhāvitam iti dṛḍhīkṛtaṃ. naiva sa tasmād arhattvāt parihīyamāṇaḥ parihīyate. śaikṣāvasthāyāṃ prathamībhūtatvāt. uktaṃ cācāryasaṃghabhadreṇa yaḥ śaikṣāvasthāyāṃ gotrāṃtaram adhigamyārhattvaṃ prāpnoti. asāv [Tib. 250a] api taṃ mārgaṃ parityajati. na cottāpanāgata eva gotre nāvatiṣṭhata iti. yat tu cetanādharmagotram aśaikṣāvasthāyām idānīm evādhigataṃ na śaikṣāvasthāyām adhigataṃ. sa tasmāt parihīyamāṇaḥ parihīyate. tadavasthādvayādṛḍhīkṛtatvāt. iti na kāraṇam evaitad bhavati. yad apy uktaṃ śaikṣas tu laukikalokottarābhyāṃ mārgābhyāṃ dṛḍhīkṛtatvān na parihīyeta ity etad apy akāraṇaṃ. srotaāpannasya parihāṇiprasaṃgāt. na hi srotaāpattiphalaṃ laukikena lokottareṇa dṛḍhīkṛtam iti. tad apy anavabuddhyābhihitaṃ. tad gotraṃ prati kāraṇam ucyate. na phalaṃ prati. tatra hi kāraṇāṃtaraṃ vakṣyate. yena prathamāt phalān na parihīyate. na hi kiṃcid apy asti phalaṃ yad yugapad ubhābhyāṃ laukikalokottarābhyāṃ prāpyate. gotraṃ tu laukikalokottarābhyāṃ mārgābhyāṃ dṛḍhīkṛtaṃ bhavati. aihajanmikenoṣmagatādinā pārajanmikena vā prahāṇamārgeṇānyena vā laukikena mārgeṇa lokottareṇa śaikṣāvasthāyāṃ bhāvitatvāt. yat tu paścātpratilabdham uttāpanayeti. yad āgaṃtukaṃ gotraṃ paścād eva na dvayor avasthayor adhigataṃ tasmāt [Tib. 250b] parihīyate.

gotraṃ nirdiśya phalaṃ nirdiśyate. yasya ca yat prathamaṃ phalam iti vistaraḥ. ata eva ca srotaāpattiphalān nāsti parihāṇir iti. yasmāt srotaāpattiphalaṃ yadi prāpyate 'vaśyaṃ prathamaṃ bhavati. sakṛdāgāmyanāgāmiphale tu kadācit tu prathame bhavato yadi bhūyovītarāgakāmavītarāgayoḥ. kadācid aprathame yady ānupūrvikasya. tatra yadyat phalaṃ prathamaṃ bhavati srotaāpattiphalaṃ sakṛdāgāmiphalaṃ anāgāmiphalaṃ vā. na tasmāt parihīyate. yat tu paścāt sakṛdāgāmiphalam anāgāmiphalaṃ arhattvaphalaṃ vā. tataḥ parihīyate. evaṃ ca kṛtveti. yasya ca yat prathamaṃ gotraṃ phalaṃ ca. sa tasmān na parihīyata iti kṛtvā. yathākramaṃ paṃca ṣaṭ sapta prakārā iti. anurakṣaṇādharmaṇaḥ paṃca prakārā bhavaṃti. tadavasthasya parinirvāṇam indriyasaṃcāraḥ parihāya vā śaikṣatvaṃ cetanādharmagotrapratyāgamanaṃ parihāṇadharmagotrapratyāgamanaṃ ca. sthitākaṃpyasya ṣaṭ prakārā bhavaṃti. (Abhidh-k-vy 587) ta eva ca paṃca anurakṣaṇādharmagotrapratyāgamanaṃ ṣaṣṭhaṃ. prativedhanābhavyasya sapta prakārā bhavaṃti. eta eva ca ṣaṭ sthitākaṃpyagotrapratyāgamanaṃ ca saptamam iti. yasya ca yat [Tib. 251a] prathamaṃ gotraṃ śaikṣāvasthāyām āsīt. sa śaikṣībhūtaḥ. punar iti vākyādhyāhāraḥ. tatraivāvatiṣṭhate nānyasmin. anyathā hi gotraviśeṣalābhāc chaikṣāvasthād gotrād viśiṣṭaṃ tad gotraṃ bhavatīti. ato viśiṣṭagotralābhāt vṛddhir evāsya pudgalasya syāt. na parihāṇir iti. kathaṃ kṛtvā. yathā tāvat parihāṇadharmā arhattvāvasthāyām indriyottāpanayā prativedhābhavyatāprāptaḥ. so 'rhattvāt parihīyate. śaikṣībhūtas tadgotrād api parihīyamāṇo na sthitākaṃpyagotre tiṣṭhati. pratilomato yāvan na cetanādharmagotre. kiṃ tarhi. parihāṇadharmagotra eva tiṣṭhatīti. anyathā hīti yady anyagotre 'vatiṣṭheta. gotraviśeṣalābhād iti parihāṇadharmagotraviśiṣṭagotralābhāt. tasmād avaśyam arhattvāt parihīyamāṇa indriyottāpanād api gotrāt parihīyata iti.

kiṃ punaḥ kāraṇaṃ prathamāt phalān nāsti parihāṇir iti. yasya yat prathamaṃ phalaṃ srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā. darśanaheyānām avastukatvād anadhiṣṭhānatvād ity arthaḥ. ātmādhiṣṭhānapravṛttā hy eta iti vistaraḥ. ātmano 'dhiṣṭhānena pravṛttā ete darśanaheyāḥ. kasmād ity āha. satkāyadṛṣṭimūlatvāt. yasmād [Tib. 251b] ātmadarśanavaśena darśanaheyānāṃ samudācāraḥ. uktaṃ ca yāni vā punaḥ pṛthag loke dṛṣṭigatāni. tāni satkāyadṛṣṭimūlakāni satkāyadṛṣṭisamudayāni satkāyadṛṣṭijātīyāni satkāyadṛṣṭiprabhavānīti. sa cātmā nāstīty avastukatvān nāsti parihāṇir iti. satyālaṃbanatvād iti. satyānāṃ nityādito grahanāt. katamaś ca kleśo naivaṃ. bhāvanāprahātavyo 'pi hi rāgādir vitathālaṃbanaḥ. śucisukhanityātmākāraiḥ satyāditattvālaṃbanāt. ātmatvam abhūtam adhyāropayaṃtīti. yathoktaṃ. ye kecid bhikṣava ātmeti ātmīya iti samanupaśyaṃtaḥ samanupaśyaṃti. imān eva te paṃcopādānaskandhān ātmata ātmīyataś ca samanupaśyaṃtīti. tadadhiṣṭhānānupravṛttāś cāṃtagrāhādaya iti. ātmādhiṣṭhānānupravṛttāḥ. śāśvata ātmā. ucchedīti vā. nāsty ātmā. ayam evāgraḥ. iyam eva śuddhiḥ. kim asāv asti nāstītyevamādyākārapravṛttās tadanyaddarśanaheyā avastukā ucyaṃte. niradhiṣṭhānā ucyaṃta ity arthaḥ. na tv ātmādileśo 'stīti. ādigrahaṇenātmīyagrahaṇaṃ īśvarādigrahaṇaṃ vā. [Tib. 252a] pratiniyataṃ manaāpāmanaāpādilakṣaṇam iti. rāgasya bhāvanāheyasya manaāpaṃ keśadaṃtaśubhādilakṣaṇaṃ (Abhidh-k-vy 588) vastu. pratighasyāmanaāpaṃ tadaśubhatādilakṣaṇaṃ. mānasyāpi manaāpaṃ avidyāyā api tad eva dvayaṃ saṃmohanīyaṃ kiṃcid iti. na tu darśanaheyānām ātmādilakṣaṇam iti. na tu darśanaheyānām ātmātmīyalakṣaṇaṃ pratiniyataṃ vastu kiṃcid asti. anyatra tadālaṃbanebhyo rāgādibhyaḥ. tasmād avastukā ucyaṃte. tasmān na pratiniyatavastukā ucyaṃta ity arthaḥ.

api khalv iti vistareṇācāryaḥ. āryasya śaikṣasyānupanidhyāyato 'saṃtīrayataḥ smṛtisaṃpramoṣāt kliṣṭasmṛtiyogāt kleśa utpadyate. rāgādikaḥ. nopanidhyāyataḥ. rajjvām iva sarpasaṃjñā kasyacid anupanidhyāyataḥ smṛtisaṃpramoṣāj jāyate. nopanidhyāyataḥ. tadvat. ātmadṛṣṭyādīnām iti. aṃtagrāhadṛṣṭyādīnāṃ grahaṇaṃ. kiṃ punaḥ kāraṇaṃ. na cānupanidhyāyata ātmadṛṣṭyādīnām utpattir yujyate. saṃtīrakatvāt. keṣām. ātmadṛṣṭyādīnāṃ kleśānāṃ. ato 'nupanidhyānād āryasyātmadṛṣṭyādīnām utpattir na yujyata iti. parihāṇikāraṇābhāvān nāsti darśanaheyaprahāṇāt [Tib. 252b] parihāṇir iti.

arhattvād api nāstīti. na kevalaṃ darśanaheyaprahāṇān nāsti parihāṇir arhattvād api nāsti parihāṇir ity apiśabdena darśayati. aprathamābhyāṃ tu sakṛdāgāmyanāgāmiphalābhyāṃ parihāṇiḥ saṃbhavati. laukikena mārgeṇa tatprāptisaṃbhavād ity abhiprāyaḥ. eṣa eva ca nyāya ity ācāryaḥ samarthayati. tad dhi bhikṣavaḥ prahīṇam iti. tad eva prahīṇaṃ. yad āryaprajñayā prahīṇaṃ. tad dhi na punar utpadyate. laukikyā tu yat prahīṇaṃ. tat punar utpadyata ity abhiprāyaḥ. śaikṣasya cāpramāda iti vistareṇa dvitīyaṃ sūtrapadaṃ jñāpakam arhattvān nāsti parihāṇir iti. ayaṃ cāsyārthaḥ śaikṣasyāpramādanimittam apramādakarma pravedayāmy apramādaḥ śaikṣeṇa kartavya iti.

nanu ca śaikṣasyāpy āryayā prajñayā prahāṇam asti. kathaṃ tasyāpramādakaraṇīyaṃ śāstīti. yasmād anadhigatam anena phalāṃtaram adhigaṃtavyaṃ. laukikamārgagataṃ ca tasya prahāṇam astīti. atra vaibhāṣiko brūyād arhato 'py aham ānanda lābhasatkāram aṃtarāyakaraṃ vadāmīti sūtre vacanād asty arhato 'pi parihāṇir ity ata idam ucyate. arhato 'pi vistareṇa yāvad atra sūtre dṛṣṭadharmasukhavihāramātrād eva parihāṇir ukteti. [Tib. 253a] kathaṃ. yatra bhagavān āyuṣmaṃtam ānandam āmaṃtrayate sma. arhato 'py aham ānanda lābhasatkāram aṃtarāyakaraṃ vadāmīti. āyuṣmān ānanda āha. tat kasmād bhagavān evam āha. arhato 'py aham ānanda lābhasatkāram aṃtarāyakaraṃ vadāmīti. bhagavān āha. na haivānandāprāptasya prāptaye. anadhigatasyādhigamāya. asākṣātkṛtasya sākṣātkriyāyai. api tu ye 'nena catvāra (Abhidh-k-vy 589) ādhicaitasikā dṛṣṭadharmasukhavihārā adhigatāḥ. tato 'ham asyānyatamasmāt parihāṇiṃ vadāmi. tac cākīrṇasya viharataḥ. yā tv anenaikākināvyapakṛṣṭenāpramattenātāpinā prahitātmanā viharatā akopyā cetovimuktiḥ kāyena sākṣātkṛtā. tato 'syāhaṃ na kenacit paryāyeṇa parihāṇiṃ vadāmi. tasmāt tarhy ānandaivaṃ te śikṣitavyaṃ. yal lābbasatkāram abhibhaviṣyāṇo na cātyantair lābhasatkārakaiś cittaṃ paryādāya sthāsyati. evaṃ te ānanda śikṣitavyam iti. yadi vaibhāṣika evaṃ brūyāt. akopyā iti viśeṣaṇāt sāmayikyā asti parihāṇir iti. tata āha. sāmayikyā astīti ced iti. vayam apy evaṃ brūmaḥ. sāmayikyā asti parihāṇir iti. sā tu vicāryā sā tu sāmayikī vimuktir vicāryā. katham ity āha. kim arhattvaṃ sāmayikī vimuktir asti. [Tib. 253b] āhosvid dhyānāny eva laukikāni sāmayikī vimuktir iti. kasmād evam āśaṃkyata ity āha. maulo hi dhyānasamādhir iti. dhyānam eva samādhir dhyānasamādhiḥ. mauladhyānagrahaṇaṃ sukhapratipadām agratvāt. samaye saṃmukhībhāvāt. kasmiṃścit kāle niḥśabdādike saṃmukhībhāvāt. samaye bhavā samāyikī vimuktir ity ucyate. punaḥpunar eṣaṇīyatvāt kāṃteti. parihāṇau parihāṇau kamanīyatvāt prārthanīyatvād ity arthaḥ.

āsvādanīyatvād ity apara iti bhadaṃtarāmaḥ. sāsravatvād āsvādanāsaṃprayuktadhyānayogāt kāṃtety abhiprāyaḥ. arhattvavimuktis tv iti vistaraḥ. arhattvam eva vimuktir arhattvavimuktiḥ. nityānugatatvāt prāptiyogena. na yujyate sāmayikīty anena sāmayikyā vimukter viparyayeṇārhattvavimuktiṃ darśayati. apunaḥprārthanīyatvān na kāṃtety anena kāṃtaviparyaye 'rhattvavimuktir na kāṃteti. nityānugatatvenāstitvād aprārthanīyatvān na kāṃtety arthaḥ.

ādhicaitasikebhya eveti. adhicetasi bhavā [Tib. 254a] ādhicaitasikā dṛṣṭadharmasukhavihārāḥ. tebhya eva. kim arthaṃ parihāṇim avakṣyad iti. ye te caitasikā drṣṭadharmasukhavihārā adhigatāḥ. tato 'ham asyānyatamasmāt parihāṇiṃ vadāmīti vacanāt. yady arhattvāt sāmayikī vimuktilakṣaṇāt parihāṇisaṃbhavo 'bhaviṣyat. kim arthaṃ tebhya eva parihāṇim avakṣyat. na tebhya eva parihāṇim avakṣyad ity arthaḥ. vaśitvabhraṃśād iti. samādhisaṃmukhībhāvavaśitvabhraṃśād ity arthaḥ. so 'parihāṇadharmeti. aparihāṇadharmā akopyadharmaṇo 'nyaḥ sūtre paṭhitaḥ. aṣṭādaśaśaikṣān vistareṇoktvāha. navāśaikṣāḥ katame. parihāṇadharmā. aparihāṇadharmā. cetanādharmā. anurakṣaṇādharmā. sthitākaṃpyaḥ. prativedhanābhavyaḥ. akopyadharmā. (Abhidh-k-vy 590) prajñāvimuktaḥ. ubhayatobhāgavimuktaḥ. ima ucyaṃte navaśaikṣā iti. yaḥ parihīyate dṛṣṭadharmasukhavihārebhyaḥ. sa parihāṇadharmā. yo na parihīyate tata eva. so 'parihāṇadharmā. evaṃ [Tib. 254b] cetanādharmādayo 'pi yojyāḥ. kathaṃ. yaḥ samādhibhraṃśabhayād ātmānaṃ cetayate. sa cetanādharmā. yo 'nurakṣati kathaṃcid guṇaviśeṣaṃ. so 'nurakṣaṇādharmā. yo yasminn eva guṇe sthitaḥ. tasmād ananurakṣann api na kaṃpyate. sa sthitākaṃpyaḥ. yaḥ pareṇa pratividhyati. guṇaviśeṣam utpādayatīty arthaḥ. sa prativedhanābhavyaḥ. yo na kupyati utpannebhyo na parihīyate. so 'kopyadharmā.

ko viśeṣa iti. aparihāṇadharmādīnāṃ trayāṇām aparihāṇiyogād viśeṣam apaśyan praśnayati. anuttāpanāgata iti. svabhāvatas tīkṣṇendriyaḥ. neṃdriyottāpanāṃ prāpta ity arthaḥ. tasmān na kaṃpyata iti. tasmāt guṇaviśeṣād ity arthaḥ. eṣa viśeṣo lakṣyata iti. ācāryaḥ svamataṃ darśayati. nanu cāyuṣmān gautiko 'rhattvāt parihīṇa ity evaṃ yadi vaibhāṣiko brūyād ity asya pratividhānam ārabhyate. āyuṣmān gautika iti vistaraḥ. śaikṣībhūta iti na tāvad arhan. śastram ādhārayann iti. śastraṃ vāhayan. kāyajīvitanirapekṣatvāt kāraṇān maraṇakāla evārhattvaṃ prāptaḥ. śastrādhārād uttarakāla ity arthaḥ. [Tib. 255a] parinirvṛttaś ca tenaiva śastraprahāreṇa.

daśottare ceti. daśottaranāmasūtre. kim uktam ity āha. eko dharma utpādayitavyaḥ. katama ity āha. sāmayikī kāṃtā cetovimuktir iti. dṛṣṭadhārmasukhavihāra ity abhiprāyaḥ. eko dharmaḥ sākṣātkartavyaḥ. katama ity āha. akopyā cetovimuktir iti. arhattvam ity abhiprāyaḥ. pṛthagvacanād dhy akopyavimuktilakṣaṇād arhattvād arhattvasvabhāvā na kāṃtā cetovimuktir uktety abhiprāyaḥ. dviprakāratvād arhattvasya pṛthagvacanam iti vaibhāṣikavacanāvakāśaṃ paśyan punar āha. yadi cārhattvam iti vistaraḥ. yady arhattvam eva sāmayikī kāṃtā cetovimuktir abhaviṣyat. kim arthaṃ tatraiva daśake na sūtrāṃtare arhattvasya dvigrahaṇam akariṣyat. eko dharmaḥ sākṣātkartavyaḥ. akopyā cetovimuktir iti. naivākariṣyad ity arthaḥ. evaṃ hy avakṣyat. eko dharmaḥ sākṣātkartavyaś cetovimuktir iti. brūyās tv arhattvaṃ dviprakāram. ato vacanavibhāgenocyate. ekam utpādayitavyaṃ dvitīyaṃ sākṣātkartavyam iti. atra brūmaḥ. na ca kvacid arhattvam utpādayitavyam uktaṃ. [Tib. 255b] kiṃ tarhi. sākṣātkartavyam iti. tatratatra sūtre. abhyupetyāpi brūmaḥ. mṛdvindriyasaṃgṛhītaṃ cotpādayitavyam iti. kim anena jñāpanena jñāpitaṃ kathitaṃ bhavati. yadi tāvad utpādayituṃ śakyam ity etaj jñāpitaṃ bhavati. (Abhidh-k-vy 591) śaki liṅ ceti kṛtyapratyayalakṣaṇāt. anyad api śakyaṃ yat tīkṣṇendriyasaṃgṛhītam arhattvaṃ. tathā ca saty evaṃ sūtre vaktavyaṃ syāt. eko dharma utpādayitavyaḥ. cetovimuktir iti. athotpādanam arhatīty etaj jñāpitaṃ bhavati. arhe kṛtyatṛcaś ceti lakṣaṇaparigrahāt. anyat sutarām arhati yat tīkṣṇendriyasaṃgṛhītam arhattvaṃ. tad dhy akopyatvāt suṣṭhūtpādayitum arhatīty abhiprāyaḥ. kathaṃ tarhīti vistaraḥ. yadi sāmayikī vimuktir arhattvaṃ bhavati. evaṃ tadyogāt samaya vimukto 'rhann iti yujyata ity abhiprāyaḥ. samayāpekṣaḥ samādhisaṃmukhībhāva iti. yasmād asya samādhiḥ sāsravo 'nāsravo 'pi vā samayam ārogyadeśaviśeṣādilakṣaṇam apekṣate. abhidharme 'pi coktam iti vistaraḥ. kāmarāgānuśayo 'prahīṇo bhavatīty etad udāharaṇam. idaṃ cāpy udāharaṇaṃ. tatra cāyoniśomanaskāra iti. paripūrṇotpattir evam iti cet. syān matā paripūrṇakāraṇasya kleśasyaivam utpattiḥ. aparipūrṇakāraṇasya tu kleśasya viṣayabalād eveti. [Tib. 256a] tad ayuktaṃ. kasmād ity āha. kasya vāparipūrṇakāraṇasyotpattir iti. kasyotpattiḥ. yataḥ aparipūrṇakāraṇasyotpattir asti. yāvatī hi hetupratyayasāmagrī kāryasyotpattaye prasiddhā. sā tadekadeśavikalā satī tasyotpattaye na bhavati. tadyathā cakṣū rūpālokamanaskārasāmagrī cakṣurvijñānasyotpattaye prasiddhā. sa tadanyetaravikalā satī tadutpattaye na bhavatīti. tasmān na kiṃcid etat.

tadrūpa iti tatprakāraḥ. tatsvabhāva iti vā. atha notpanna iti pratipakṣaḥ tadbījadharmatāyām iti. kleśabījasvabhāva ity arthaḥ. tasyām anapoddhṛtāyām anunmūlitāyāṃ kathaṃ kṣīṇāsravo bhavatīti. brūyās tvaṃ na bhavatīti. ata āha. akṣīṇāsravo vā katham arhan bhavatīti.

evaṃcarata iti. smṛtimataś carata ity arthaḥ anaṃtaraṃ smṛtivacanāt. śaikṣas sa ity asya vacanasya parihārārthaṃ sa eva parihāṇivādy āha. sa hi tatrārhann eva jñāpita iti. kathaṃ kṛtvā jñāpita ity āha. dīrgharātram iti vistaraḥ. aparihāṇivādinaḥ syād evaṃ vacanāvakāśaḥ. śaikṣasyedaṃ vivekanimnacittam ucyate yāvan nirvāṇaprāgbhāram iti. asya parihārārthaṃ parihāṇivādī punar āha. arhato hy etad balam anyatroktam iti sūtre. kathaṃ. kati bhadaṃtārhato bhikṣoḥ kṣīṇāsravasya balāni. [Tib. 256b] aṣṭau śāriputrārhato bhikṣor dīrgharātraṃ vivekanimnaṃ cittaṃ yāvan nirvāṇaprāgbhāraṃ. aṃgārakarṣūpamāś cānena kāmā dṛṣṭā bhavaṃti. yathāsya kāmān jānataḥ kāmān paśyato yaḥ kāmeṣu kāmacchandaḥ kāmasnehaḥ vistareṇa yāvat kāmādhyavasānaṃ. tatrāsya cittaṃ na paryādāya tiṣṭhatīti vistaraḥ. kiṃ ca śītībhūtaṃ (Abhidh-k-vy 592) vāṃtībhūtam iti cābhidhānāt. tatraivāṃgārakarṣūpame sūtre 'rhann eva jñāpita iti.

asty etad evam iti. aṃgārakarṣūpame yad uktam arhann eva jñāpita iti. yāvat tu cāro na supratividdha iti. piṇḍapātādicāraḥ. śaikṣāvasthām adhikṛtyaivaṃvacanād adoṣa iti. yad etad uktaṃ. kadācit smṛtisaṃpramoṣād utpadyaṃte pāpakā akuśalā vitarkā iti. tac chaikṣām adhikṛtyoktaṃ nārhattvāvasthāṃ. yat tūktaṃ dīrgharātraṃ vivekanimnaṃ iti. tac chaikṣasyāpi saṃbhavati. arhatas tu prakarṣeṇa bhavatīti viśeṣāḥ. yac cāpy uktaṃ sāsravasthānīyair dharmaiḥ śītībhūtaṃ vāṃtībhūtam iti. tad api śaikṣāvasthām adhikṛtya saṃbhavati. kāmāvacarāsravasthānīyadharmaśītībhāvābhidhānāt. [Tib. 257a] arhattvāvasthāṃ cādhikṛtya tathābhidhānād adoṣa iti ācāryasyābhiprāyaḥ.

(VI.60cd) prayogāsaṃbhavān na darśanamārga iti. paṃcadaśakṣaṇo darśanamārgaḥ. tatrendriyasaṃcāre prayogāvakāśo nāsti. kaścit pṛthagjanāvasthāyām indriyāṇi saṃcaratīti. [kim anityādyākārapatitena mārgeṇendriyāṇi saṃcarati.] kim audārikādyākāreṇa mārgeṇendriyāṇi saṃcarati. utāho śāṃtādyākāreṇeti. aviśeṣitatvād ubhayathāpi saṃbhavatīti paśyāmaḥ. tathā hy enam artham ācāryaḥ sūcayiṣyati. na hi sāsraveṇa mārgeṇāryāṇām indriyasaṃcāra ity āryāṇām iti viśeṣaṇāt. api nāma mamendriyāṇi tīkṣṇāni syur iti prayogam abhisaṃdhāya. mārgaṃ laukikaṃ lokottaraṃ cānyasyānaṃtaryavimuktimārgakrameṇendriyāṇi saṃcaratīti veditavyaṃ. kaścic chraddhādhimuktāvasthāyām ity atrāśaikṣavacanaṃ. śaikṣapṛthagjanādhikārāt. aśaikṣo 'pi tv iṃdriyāṇi saṃcaratīti boddhavyaṃ.

(VI.61) katham akopyadharmaṇo dṛṣṭadharmasukhavihārebhyaḥ parihāṇir iti. tīkṣnendriyatvād asya dṛṣṭadharmasukhavihārebhyaḥ parihāṇir na saṃbhavet. kim utākopyāyā vimukter ity asaṃbhāvayan pṛcchati. buddhasyopabhogaparihāṇir eveti. vineyakāryavyāpṛtatvād [Tib. 257b] dṛṣṭadharmasukhavihārān nopabhuṃkte. na saṃmukhīkarotīty arthaḥ. sā cāprāptaparihāṇiś ceti. akopyadharmaṇaḥ sā copabhogaparihāṇiḥ kutaścid vyāsaṃgāt. aprāptiparihāṇiś ca pudgalaviśeṣadharmaprāpaṇāt. yasmād akopyadharmāpi kaścin mahāśrāvakāṇām āryaśāriputramaudgalyāyanādīnāṃ prāṃtakoṭikādīn dharmān. svayaṃbhuvāṃ ca kāṃścid dharmān na prāpnoti. mahāśrāvakā api svayaṃbhuvāṃ kāṃścid viśeṣadharmān na prāpnuvaṃtītyādi. anyasyārhata iti parihāṇadharmāder mṛdvindriyasya prāptaparihāṇir apy asti. apiśabdāt pūrvokta api (Abhidh-k-vy 593) parihāṇī sta iti. akopyadharmaṇa upabhogaparihāṇivacanāt sūtravirodha iti. yad etad uktaṃ. ye 'nena catvāra iti vistareṇa. yāvat tato 'ham asyānyatamasmāt parihāṇiṃ vadāmīti. tasya sutrasyāvirodhaḥ. ṣaṇṇām apy arhatām akopyā vimuktir ity ukte vaibhāṣiko brūyāt. yadi sarvasyaivārhato 'nāsravā vimuktir akopyā. kasmād asamayavimukta evākopyadharmā vyavasthāpito nānya iti. ata idam ucyate. sarvasyānāsravā vimuktir [Tib. 258a] akopyeti. satyam asty etat. akopyadharmavyavasthānaṃ tu yathā tathoktam iti. dṛṣṭadharmasukhavihārebhyas tu kaścil lābhasatkāravyākṣepadoṣāt parihīyate vaśitvabhraṃśāt. yo mṛdvindriyaḥ. kaścin na parihīyate. yas tīkṣṇendriyaḥ. sa evākopyadharmā vyavasthāpitaḥ. yata eva ca dṛṣṭadharmasukhavihārebhyo lābhasatkāravyākṣepadoṣāt parihīyate. mṛdvindriyo na tīkṣṇendriyaḥ. ata etad acodyaṃ. katham. akopyadharmaṇo dṛṣṭadharmasukhavihārāt parihāṇir ity aparihāṇivādī. atha vā ayam anyaḥ saṃbaṃdhaḥ. pūrvam akopyadharmaṇo dṛṣṭadharmasukhavihārebhyaḥ parihāṇir nāstīty uktaṃ. sūtre ca. yasyākopyā vimuktiḥ. tasya dṛṣṭadharmasukhavihārāt parihāṇir uktā. aviśeṣyābhidhānād ata idam ucyate. sarvasyānāsravā vimuktir akopyeti. na tayaivākopyadharmā vyavasthāpyata ity abhiprāyaḥ. ata evocyate akopyadharmavyavasthānaṃ tu yathā tathoktam iti. ata etad acodyam iti. yad uktaṃ sūtram āśritya katham akopyadharmaṇo dṛṣṭadharmasukhavihārebhyaḥ parihāṇi iti.

(VI.62) dhandhā iti mandāḥ. anyathā hy [Tib. 258b] anāśvāsikam iti. yady arhattvāt parihīṇaḥ punar jāyeta sucīrṇabrahmacarye 'smin mārge cāpi subhāvite tuṣṭa āyuḥkṣayād bhavati rogasyāpagame yathety āśvāsaḥ. evaṃvidho na syād iti. tad akāryam abrahmacaryādilakṣaṇaṃ śūrapraskhalanāpatanavad iti. yathā śūrasya praskhalane apatanaṃ bhavati śaktita ātmadhāraṇāt. tadvad āryaḥ phalāt parihīṇo 'pi tatphalam alabdhvā na mriyate. śūragrahaṇam avihvalatvāt. balavāṃ chūra ity apare.

(VI.63, 64) katham abhyastam ity āha. śaikṣāśaikṣamārgābhyāṃ dṛḍhīkṛtatvād iti prayogamārgas tu sarvatraika eveti. akopyaprativedhe dṛṣṭiprāptatāyāṃ ca.

na hi sāsraveṇeti. āryendriyasaṃcārasya vivakṣitatvāt. anyathā hi kaścit pṛthagjanāvasthāyāṃ indriyāṇi saṃcaratīty etad virudhyate.

nānyatra parihāṇyasaṃbhavād iti. parihāṇibhayād dhīndriyasaṃcāra iṣyate. anyatra ṣaṭsu kāmāvacareṣu devanikāyeṣu rūpārūpyadhātvoś ca parihāṇir nāstīty āha. ūrdhavdhātūpapanna āryo naivendriyāṇi saṃcarati. nāpi kathaṃcit (Abhidh-k-vy 594) parihīyate [Tib. 259a] iti. uktam atra kāraṇaṃ. kālāntaraparivāsenendriyāṇāṃ paripakvataratvāt. āśrayaviśeṣalābhāc ceti. atha kasmāt kāmāvacareṣu deveṣu parihāṇir nāsti. ye pūrvam abhyudārebhyo 'pi viṣayebhyaḥ saṃvijaṃto niyataṃ satyāni paśyaṃti. te kathaṃ tān evālaṃbya parihāsyaṃte. avaśyaṃ hi te tīkṣṇendriyā bhavantīty abhiprāyaḥ.

aśaikṣo nava niśrityeti.

tatphalasya navabhūmisaṃgṛhītatvasaṃbhavāt. phalaṃ phalaviśiṣṭaṃ ceti. phalaṃ sakṛdāgāmiphalaṃ. phalaviśiṣṭaṃ prathamadhyānādi prahāṇāya prayogānantaryavimuktiviśeṣamārgalakṣaṇaṃ. phalamārgam eva pratilabhata iti. kāmadhātuvairāgyamātrasaṃgṛhītaṃ. na cānāgāmiphalam ārūpyasaṃgṛhītam iti. paṃcānām avarabhāgīyānāṃ prahāṇād anāgāmīti sūtre vacanāt. darśanamārgasya ca tatrābhāvāt. tadabhāvaḥ kāmadhātvanālaṃbanād iti vyākhyātam etat.

(VI.65ab) akopyadharmā ca dvividha iti. sūtre paṭhitatvāt akopyabheda eva

dvau buddhāv

iti. akopyadharmā mṛdumadhyādhimātrendriyabhedāt tridhā bhidyate. śrāvako hy akopyadharmādhimātramṛdvindriyaḥ. [Tib. 259b] pratyekabuddho 'dhimātramadhyendriyaḥ. samyaksaṃbuddho 'dhimātrādhimātrendriya iti. mṛdumṛdvādinavaprakārendriyabhedād iti. parihāṇidharmā mṛdumṛdvindriyo yāvad bhagavān adhimātrādhimātrendriya iti.

(VI.65cd, 66ab) sapta bhavaṃtīti. pratyekabuddhasamyaksaṃbuddhāv ubhayatobhāgavimuktasaṃgṛhītāv eveti kṛtvā. pūrvam eveti vistaraḥ. pūrvam eva pṛthagjanāvasthāyāṃ parapratyayena parataḥ śrutvā smṛtyupasthānādīn dharmān. paścād artheṣu prayogāt. cintābhāvanāsevanād ity arthaḥ. tathā pūrvam eva pṛthagjanāvasthāyāṃ prajñayā dvādaśāṃgapravacanadharmānusāreṇa svayam evaṃ bodhipakṣādīn dharmān anusarann artheṣu prayogāt. cintābhāvanāsevanāt. ity evaṃ prayogataḥ śraddhādharmānusāriṇau bhavataḥ. śraddhādhimokṣaprajñādhikyata iti. śraddhādhimokṣādhikyataḥ prajñādhikyataś ca. śraddhayādhimokṣaḥ śraddhādhimokṣaḥ. tasyādhikyān mṛdvindriyatvaṃ. prajñādhikyāt tīkṣṇendriyatvaṃ. vimuktita iti. kleśavimuktitaḥ prajñayā kleśād vimuktaḥ prajñāvimukta iti kṛtvā. samāpattivimuktita iti. samāpattito vimuktitaś ca.

tatrendriyata [Tib. 260a] iti vistaraḥ. yathaite śraddhānusāriṇo gaṇyaṃte. tathā yathāgranthaṃ pradarśayiṣyāma. indriyatas trayaḥ. mṛdumadhyādhimātrendriyatvāt. (Abhidh-k-vy 595) atra punar evam avagantavyaṃ. yady api śraddhānusāriṇaḥ sarva eva mṛdvindriyāḥ. tathāpi tāratamyenāvasthānād eṣāṃ punas tridhābhedaḥ mṛdumadhyādhimātrendriyā iti. gotrataḥ paṃca. kathaṃ. parihāṇadharmagotrako yāvat prativedhanābhavyagotraka iti paṃca bhavaṃti. punar eṣāṃ gotrendriyabhedāt paṃcadaśānām ekaiko mārgataḥ paṃcadaśa bhavaṃti. katham ity ucyate. aṣṭakṣāntisaptajñānasthā iti. darśanamārgo hi paṃcadaśakṣaṇāḥ. aṣṭau kṣāntayaḥ. duḥkhe dharmajñānakṣāṃtir yāvan mārge anvayajñānakṣāntiḥ. sapta jñānāni. duḥkhe dharmajñānaṃ yāvan mārge dharmajñānaṃ. mārge 'nvayajñānasya bhāvanāmārgasaṃgṛhītatvāt. aṣṭau ca sapta ca paṃcadaśa bhavanti. ta evaṃ tatrasthāḥ paṃcadaśa bhavaṃti. evam eṣāṃ mārgataḥ paṃcadaśadhābhinnānāṃ punar ekaiko vairāgyatas trisaptatiḥ. kathaṃ. sakalabandhanas tāvat kāmadhātāv ekaḥ. kāmavairāgyān nava. ekaprakāravītarāgo yāvan navaprakāravītarāgaḥ. evaṃ yāvad ākiṃcanyāyatanavairāgyān naveti. bhavāgravairāgyān naveti na saṃbhavati. laukikasya mārgasya bhavāgrapratipakṣasyābhāvāt. ta ete 'ṣṭau navakā dvisaptatiḥ. [Tib. 260b] sakalabandhanena pūrvoktena saha trisaptatir bhavaṃti. punar ete vairāgyataḥ pratyekaṃ trisaptatibhinnāḥ. pratyekam āśrayato nava. katham ity āha. tridvīpaṣaḍdevanikāyajā iti. trayo dvīpā uttarakuruvarjyāḥ. uttarakurau mārgābhāvāt. ṣaḍ devanikāyāḥ kāmāvacarāḥ. tata ūrdhvaṃ darśanamārgābhāvāt. teṣu jātā iti. pratyekam ete navaguṇā bhavaṃti. indriyagotramārgavairāgyāśrayataḥ piṇḍitā iti. nigamana ucyate. iyanta iti vṛttau likhitāḥ. evam anye 'pi pudgalāḥ saṃbhavataḥ saṃkhyeyā iti. dharmānusāriprabhṛtayaḥ. yathendriyagotramārgavairāgyāśrayataḥ śraddhānusāriṇaḥ saṃkhyātāḥ. tathaiva saṃkhyeyāḥ saṃbhavata iti. dharmānusāridṛṣṭiprāptasamayavimuktānāṃ gotrabhedo nāsti. śraddhādhimuktasamayavimuktayos tu gotrabhedo 'py astīti. saṃbhavata ity ucyate. tatrendriyatas trayo dharmānusāriṇaḥ. gotrata eka eveti bhedo nāsti. mārgataḥ paṃcadaśa aṣṭakṣāntisaptajñānasthāḥ. vairāgyatas trisaptatiḥ. sakalabandhanaḥ. kāmavairāgyān nava. evaṃ yāvad ākiṃcanyāyatanavairāgyāt. [Tib. 261a] āśrayato nava. tridvīpaṣaḍdevanikāyajā iti. evam indriyamārgavairāgyāśrayataḥ piṇḍitāḥ. sahasrāṇy ekānnatriṃśat saṃpadyaṃte. śatāni ca paṃca paṃcaṣaṣṭiś ca. evam indriyatas trayaḥ śraddhādhimuktāḥ. gotrataḥ paṃca pratyekaṃ. vairāgyatas trisaptatiḥ pratyekameva pūrvavat. āśrayato nava. tridvīpaṣaḍdevanikāyajā iti. evam indriyagotravairāgyāśrayataḥ piṇḍitāḥ. nava sahasrāṇi saṃpadyante. (Abhidh-k-vy 596) śatāni cāṣṭau paṃca paṃcāśac ca. kevalaphalastho ṣoḍaśacittaprāpto 'dhikṛtaḥ.

śraddhādhimuktadṛṣṭyāptau mṛdutīkṣṇendriyau tadety

anayo iha vivakṣitatvāt.

bhagavadviśeṣas tv āha. mārgato nava bhavaṃti. bhāvanāmārgasthatvād iti. tan na budhyāmahe kenābhiprāyeṇaivam uktam iti. yady ayam abhiprāyo bhavet. mārgato bhūmaubhūmau nava bhavantīti. vairāgyatas trisaptatir iti sa evārtho darśito bhavet. tatavyatirekād iti. yuktaṃ syāt. tad eva hi parimāṇaṃ syāt. atha navabhūmikānāsravabhāvanāmārgasthatvān navatvam eṣāṃ vyavasthāpyeta. tathā sati. tatparimāṇaṃ punar navaguṇīkriyeta. etāvantaś ca bhaveyur aṣṭāśītisahasrāṇi. śatāni ca ṣaṭ. paṃcanavatiś cety evam uttaratrāpi vaktavyaṃ. yadi tu śraddhādhimukta ā vajropamāt samādher gṛhyeta. tato 'nyathā gaṇayitavyaṃ. indriyatas trayaḥ śraddhādhimuktāḥ. [Tib. 261b] gotrataḥ paṃca pratyekaṃ. vairāgyata ekāśītiḥ trisaptattau bhavāgrāṣṭaprakāravītarāgān aṣṭāv adhikān prakṣipya. āśrayata ekānnatriṃśat. kathaṃ kāmadhātau navopapattisthānāni. rūpadhātau ṣoḍaśa sthānāni. catvāraś cārūpyā iti. evam indriyagotravairāgyāśrayataḥ piṇḍitāḥ sahasrāṇi paṃcatriṃśat. śate ca dve. paṃcatriṃśac ceti. dṛṣṭiprāptasya gotrabhedo nāsti. indriyavairāgyāśrayataḥ piṇḍitāḥ sahasraṃ saṃpadyante. śatāni ca nava. ekā saptatiś ca. yadi tv ā vajropamāt samādher dṛṣṭiprāpto gṛhyate. tata evaṃ saṃkhyātavyāḥ. indriyavairāgyāśrayataḥ piṇḍitāḥ. saptacatvāriṃśad adhikāni sapta sahasrāṇi saṃpadyante. kāyasākṣī śraddhādhimuktadṛṣṭiprāptayor antarbhūta iti na gaṇyate. yadi punar gaṇyate indriyatas trayaḥ. yadi śraddhādhimuktaḥ sa kāyasākṣī gotrataḥ paṃca. yadi dṛṣṭiprāpto nāsti gotrabhedaḥ. mārgata ubhayor api nāsti bhedaḥ. ākiṃcanyāyatanavītarāgatvāt vairāgyato 'pi nāsti bhedaḥ. yady api bhavāgre sakalabandanaḥ ekaprakāravītarāgo yāvad aṣṭaprakāravītarāga iti. mārgato vairāgyato vāsti bhedaḥ. na tu mārgavairāgyakṛtaṃ kāyasākṣitvam iti. nāsya tatkṛtas tadbhedo vyavasthāpyate. [Tib. 262a] āśrayato vā bahudhābhedaḥ. kāmāvacarāśrayatvāt yāvad bhavāgrāśrayatvād iti bhagavadviśeṣaḥ. katham ākāśānaṃtyāyatanādyāśrayaḥ kāyasākṣī bhavati. evaṃ tu yuktaṃ paśyāmaḥ. āśrayataḥ paṃcaviṃśatiḥ. kāmadhātau navopapattisthānāni. rūpadhātau ca ṣoḍaśa sthānāniti. tatra hy āryo nirodhasamāpattim utpādayet. yadi tu kāmarūpāśrayotpāditanirodhasamāpattiyogāt kāyasākṣībhūtasyānāgāminaḥ. tatsamanvāgamamātraprayogāt. (Abhidh-k-vy 597) paścād api bhavāgrāśrayaṃ kāyasākṣitvam iṣyeta. bhavāgraṃ ṣaḍviṃśatitama āśrayaḥ syād ity avagantavyaṃ. evam indriyagotrāśrayataḥ parigaṇya gaṇayitavyaḥ. prajñāvimuktasyāpi bhedaḥ. indriyatas trayaḥ prajñāvimuktaḥ. gotrataḥ paṃca. yadi samayavimuktāḥ. athāsamayavimuktā nāsti bhedaḥ. evam ubhayatobhāgavimukto 'pi yojayitavyaḥ.

(VI.66cd) prajñāsamādhibalābhyāṃ kleśavimokṣāvaraṇavimuktatvād iti. prajñābalena kleśāvaraṇavimuktatvāt. samādhibalena ca vimokṣāvaraṇavimuktatvāt. vimokṣāḥ punar aṣṭau vakṣyante rūpī rūpāṇi paśyatīti vistaraḥ. tatra kleśāvaraṇam [Tib. 262b] iti. kleśā evāvaraṇaṃ. vimokṣāvaraṇaṃ iti. vimokṣāṇām āvaraṇaṃ. tat punaḥ kāyacittayor akarmaṇyatā. yayā vimokṣān utpādayituṃ na śaknotīti.

(VI.67) kleśān prahāyeha hi yas tu paṃceti. paṃcāvarabhāgīyāni saṃyojanāni satkāyadṛṣṭyādīny uktāni. ahāryadharmety aparihāṇidharmety arthaḥ. phalata eveti vistaraḥ. śraddhādhimuktatvān nendriyataḥ paripūrṇatvam. akāyasākṣitvān na samāpattitaḥ. anāgāmitvāt tu phalataḥ paripūrṇatvam asti. indriyata eveti. dṛṣṭiprāptatvād indriyataḥ paripūrṇatvam. avītarāgatvāt tu na phalato nāpi samāpattitaḥ. anāgāmiphalasamāpattyor abhāvāt evam anyeṣām api saṃbhavato yojyaṃ. samāpattita eveti. samāpattita eva paripūrṇatvaṃ nendriyaphalābhyām iti nāsty etat. kasmāt. na hy asatyām anāgāmiphalaprāptau nirodhasamāpattir asti. samāpattīndriyataś ca vinā phaleneti. samāpattīndriyata eva ca paripūrṇatvaṃ na phalata ity etad api nāsti. yasmād anāgāmiphalam aprāptasya nirodhasamāpattir nāstīti. indriyataḥ samāpattitaś ceti. [Tib. 263a] tīkṣṇendriyatayā nirodhasamāpattilābhatayā cety arthaḥ. indriyata eveti vistaraḥ. asamayavimuktasyeti vacanāt. asyendriyataḥ paripūrṇatvaṃ. prajñāvimuktasyeti vacanāt. na samāpattito 'sya paripūrṇatvaṃ. anirodhasamāpattilābhī hi prajñāvimukta ity uktaṃ. samāpattita eveti. samayavimuktasyeti vacanāt. nendriyataḥ paripūrṇatvam asya bhavati. ubhayatobhāgavimuktasyeti vacanāt. samāpattito 'sya paripūrṇatvaṃ. nirodhasamāpattilābhīty ubhayatobhāgavimukta ity uktaṃ. indriyasamāpattibhyāṃ. kiṃ. paripūrṇatvaṃ. asamayavimuktatvād indriyataḥ ubhayatobhāgavimuktatvāt samāpattita iti darśayati.

(VI.68) ānantaryamārgo yenāvaraṇaṃ prajahātīti. aprahāṇamārgasaṃbhavāt. asti sa ānantaryamārgo yenāvaraṇaṃ na prajahāti. indriyasaṃcārādiṣu. (Abhidh-k-vy 598) yas tatpraheyāvaraṇanirmuktaḥ prathamata iti. ya ānantaryamārgapraheyeṇāvaraṇena nirmuktaḥ. prathamata iti viśeṣaṇaṃ. yasmāt tṛtīyādiṣu kṣaṇeṣu tajjātīyo [Tib. 263b] mārgo viśeṣamārga itīṣyate. tena eva cāha. viśeṣamārgo ya ebhyo 'nyo mārga iti. prayogamārgādibhyo 'nya ity arthaḥ. kiṃ ca yadi prathamata iti na brūyāt. vimuktimārgo yas tatpraheyāvaraṇanirmukta ity etāvad brūyāt. evaṃ sati duḥkhadharmajñānāt pareṇa sarve ānantaryamārgādayas tatpraheyāvaraṇanirmuktā utpadyanta iti. sarve vimuktimārgāḥ syuḥ. aniṣṭaṃ caitat. ānantaryamārgādiṣv api vimuktimārgaprasaṃgāt. tasmād ānantaryamārgasya duḥkhadharmajñānakṣāntyāder yatpraheyam āvaraṇaṃ. duḥkhadarśanaprahātavyo nikāyo yāvad bhāvanāprahātavyaḥ. tena praheyāvaraṇena nirmukto yaḥ prathamata utpadyate. sa vimuktimārgaḥ. nānyas tat praheyāvaraṇanirmuktatve 'pīti. ya ebhyaḥ prayogamārgādibhyas tribhyo 'nyaḥ. sa viśeṣamārgaḥ. ṣoḍaśān mārgānvayajñānakṣaṇāt pareṇa saptadaśādayas tajjātīyā ye 'nāsravāḥ kṣaṇāḥ. te viśeṣamārgasvabhāvā ity avagantavyaṃ. evam anyad api vimuktijñānaṃ. yat prākarṣikaṃ kṣayajñānādi. tad api vaktavyaṃ. yaś ca dṛṣṭadharmasakhavihārāya vaiśeṣikaguṇābhinirhārāya vā mārgaḥ. so 'pi viśeṣamārga [Tib. 264a] eva prayogamārgo yasmād ānantaryamārgotpattir ity uktaṃ. ato laukikā agradharmāḥ prayogamārga iti gamyate. yas tu pratilomataḥ kṣāntyādimārgaḥ. sa kasminn antarbhavatīti vaktavyam. āha. prayogamārga evāntarbhavati. viprakṛṣṭas tv asau prayogamārga ity ayaṃ tasyāgradharmebhyo viśeṣaḥ. udāharaṇārthatvāc cācāryeṇa saṃnikṛṣṭa eva prayogamārga ukta iti.

eṣa hi nirvāṇasya panthāḥ. tena tadgamanād iti. loke yena gamyate. sa mārga iti pratītaḥ. anena ca nirvāṇaṃ gamyate prāpyate. tasmān mārga iti darśayati. mārgayaṃty anena veti. mārgo 'nveṣaṇa iti dhātuḥ paṭhyate. tasyaitad ghañi rūpaṃ mārga iti. yena nirvāṇam anviṣyate. sa mārga iti. vimuktiviśeṣamārgayoḥ kathaṃ mārgatvam iti. na hi tābhyāṃ nirvāṇaṃ prāpyate. prayogānantaryamārgayor eva tatprāptau sāmarthyān na tayor iti abhiprāyaḥ. tajjātīyādhimātrataratvād iti. prahāṇamārgajātīyau cālaṃbanākārānāsravatvasādṛsyāt. adhimātratarau ca hetūpacayataḥ. yathā hy ānantaryamārgaś catuḥsatyālaṃbanaṣoḍaśākāro 'nāsravaś ca. evaṃ vimuktiviśeṣamārgāv api. adhimātrataratvenaiva tu tasmād viśeṣa iti. [Tib. 264b] uttarottaraprāpaṇāt. nirupadhiśeṣapraveśād veti. yasmād vimuktimārgeṇa viśeṣamārgeṇa ca uttarottaro (Abhidh-k-vy 599) mārgaḥ prāpyate. tasmāt anayor mārgatvam ity arthaḥ. yasmād vā tābhyāṃ nirupadhiśeṣaṃ nirvāṇaṃ praviśati. yadutpattau nirupadhiśeṣanirvāṇapraveśa iti.

apare punar evaṃ vyācakṣate. uttarottaraprāpaṇān nirupadhiśeṣapraveśaḥ. tasmād anayor mārgatvam iti.

(VI.69) nirvāṇapratipādanād iti. yasmād anena nirvāṇaṃ pratipadyata ity arthaḥ. evaṃ sukhāpi dvividheti. asti pratipat sukhā dhandhābhijñā. asti sukhā kṣiprābhijñeti. aṃgaparigrahaṇaśamathavipaśyanāsamatābhyām ayatnavāhitvād ity aṃgaiḥ parigrahaḥ. śamathavipaśyanayoḥ samatvaṃ. aṃgaparigrahaś ca śamathavipaśyanāsamatvaṃ ca. tābhyām ayatnavāhitvaṃ. tasmāt sukhā pratipat. yasmād aṃgaparigṛhītāni dhyānāni śamathavipaśyanābhyāṃ samāni ca. tasmād ayatnavāhīni. ataś ca sukhāsau pratipad iti. aṃgāparigrahād iti vistaraḥ. aṃgāparigrahād anāgamyadhyānāṃtarārūpyā yatnavāhinaḥ. śamathavipaśyanānyūnatvāc ca saṃbhavatas te [Tib. 265a] yatnavāhinaḥ. śamathanyūnatvād anāgamyadhyānāṃtare yathavāhinī. vipaśyanānyūnatvāc cārūpyā yatnavāhinaḥ. tadbhāvāt. te 'nāgamyādayo duḥkhā pratipad iti. dhandhābhijñeti. dhandhābhijñāsyām iti. dhandhābhijñā mandaprajñety arthaḥ. kṣiprābhijñeti tīkṣṇaprajñā. dhandhasya mandasya pudgalasyeyam abhijñā dhandhābhijñeti. ṣaṣṭhītatpuruṣeṇāpy etat sidhyatīti darśayati. evaṃ kṣiprasya tīkṣṇasya pudgalasyābhijñā kṣiprābhijñeti yojyaṃ.

(VI.70) catvāri smṛtyupasthānāni. kāyavedanācittadharmāsmṛtyupasthānāni yathoktāni. catvāri samyakprahāṇāni. utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati. vyāyacchate. vīryam ārabhate. cittaṃ pragṛhṇāti. pradadhāti. anutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya chandaṃ janayatīti pūrvavat. anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya chandaṃ janayatīti pūrvavat. utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye asaṃmoṣāya bhāvanāparipūraye bhūyobhāvāya vṛddhivipulatājñānasākṣātkriyāyai chandaṃ janayatīti pūrvavat. catvāra ṛddhipādāḥ. chandasamādhiprahāṇasaṃskārasamanvāgata ṛddhipādaḥ. evaṃ vīryacittamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgata ṛddhipādaḥ. ṛddhipādā ṛddhihetava ity arthaḥ. [Tib. 265b] paṃcendriyāṇi. śraddhāvīryasmṛtisamādhiprajñendriyāṇi. paṃca balāni. śraddhāvīryasmṛtisamādhiprajñābalāni. saptabodhyaṃgāni. smṛtidharmapravicayavīryaprītipraśrabdhisamādhyupekṣābodhyaṃgāni. smṛtir eva saṃbodhyaṃgaṃ smṛtisaṃbodhyaṃgam. evaṃ yāvad upekṣaiva saṃbodhyaṃgaṃ (Abhidh-k-vy 600) upekṣāsaṃbodhyaṃgam iti. āryāṣṭaṃgo mārgaḥ. samyagdṛṣṭiḥ. samyaksaṃkalpaḥ. samyagvāk. samyakkarmāntaḥ. samyagājīvaḥ. samyagvyāyāmaḥ. samyaksmṛtiḥ. samyaksamādhir iti. aśeṣavidyāprahanād iti. yasmād aśeṣatraidhātukyavidyāprahāṇaṃ. tasmād ubhayaṃ bodhiḥ. anena śaikṣapṛthagjanānāṃ prajñā na bodhir vyavasthāpyata iti darśayati. kiṃ ca yathākramaṃ. tābhyāṃ svārthasya yathābhūtaṃ kṛtāpunaḥkartavyatāvabodhāc ca. kṣayajñānena yathābhūtaṃ kṛtāvabodhāt tat kṣayajñānaṃ bodhiḥ. duḥkhaṃ me parijñātam iti yathābhūtaṃ prajānāti. samudayo me prahīṇa iti. nirodho me sākṣātkṛta iti. mārgo me bhāvita iti yathābhūtaṃ prajānātīti. anutpādajñānena yathābhūtam apunaḥkartavyam iti. [mārgo me bhāvito na punar bhāvayitavya] tad anutpādajñānam api bodhiḥ. duḥkhaṃ me parijñātaṃ na punaḥ parijñātavyam. [Tib. 266a] iti yathābhūtaṃ prajānāti. samudayo me prahīṇo na punaḥ prahātavya iti. nirodho me sākṣātkṛto na punaḥ sākṣātkartavya iti. mārgo me bhāvito na punar bhāvayitavya iti yathābhūtaṃ prajānātīti. duḥkhaṃ me parijñātam ity anena kṣayajñānaṃ. na punaḥ parijñātavyam ity anenānutpādajñānam. ity ubhayam api tīkṣṇendriyasya pudgalasya darśayatīti sarvaṃ neyaṃ. tad evaṃ kṣayajñānam anutpādajñānaṃ ca bodhir ity avayavārthaṃ prasādhya samudayārthaṃ prasādhayann āha.

tādanulomyataḥ

saptatriṃśat tu tatpakṣā

iti. tasyā bodher anulomas tadanulomaḥ. tadbhāvas tādanulomyaṃ. tasmāt. tādanulomyato bodhipakṣā. bodhipakṣe sādhavo 'nulomā iti bodhipakṣāḥ. smṛtyupasthānādayaḥ saptatriṃśad ucyaṃte pravācane.

(VI.71) daśa dravyāṇīti. keṣāṃcin matena. vakṣyati hi vaibhāṣikāṇām ekādaśa kāyavākkarmaṇor asaṃbhinnatvād iti.

prajñā hi smṛtyupasthitir

iti. prajñā smṛtyupasthānam ity arthaḥ. smṛtir upatiṣṭhate 'nayeti kṛtvā. tathā hi sūtra uktaṃ. kāye [Tib. 266b] kāyanupaśyī vistaraḥ.

vīryaṃ samyakprahāṇākhyam

iti. yasmād uktam utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati. vyāyacchate. vīryam ārabhata iti sarvaṃ.

ṛddhipādāḥ samādhaya

iti. yasmād uktaṃ chandasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ (Abhidh-k-vy 601) bhāvayatīti sarvaṃ prahāṇasaṃskārāḥ punar atrāṣṭau sūtre paṭhyante. kathaṃ. tathābhūtasya yaś chandaḥ. yo vyāyāmaḥ. yā śraddhā. yā praśrabdhiḥ. yā smṛtiḥ. yat saṃprajanyaṃ. yā cetanā. yopekṣā. ima ucyante prahāṇasaṃskārā iti. indriyāṇi tāvad iti vistaraḥ. svanāmagrahaṇena yānīndriyabalasvabhāvāni śraddhāvīryasmṛtisamādhiprajñā dravyāṇi paṃca. teṣāṃ prajñaiva sā yāni catvāri smṛtyupasthānāni. yac ca bodhyaṃgeṣu dharmapravicayasaṃbodhyaṃgaṃ. yā ca mārgāṃgeṣu samyagdṛṣṭiḥ. na dravyāntaraṃ. vīryam eva tad yāni catvāri samyakprahāṇāni. yac ca bodhyaṃgeṣu vīryasaṃbodhyaṃgaṃ. yaś ca mārgāṃgeṣu samyagvyāyāmaḥ. samādhir eva ca sa ye catvāra ṛddhipādāḥ. yac ca bodhyaṃgeṣu samādhisaṃbodhyaṃgaṃ. [Tib. 267a] yac ca mārgāṃgeṣu samyaksamādhiḥ. kim avaśiṣyate yan na prajñendriyādisvabhāvaṃ. bodhyaṃgeṣu prītipraśrabdhyupekṣāsaṃbodhyaṃgāny avaśiṣyante. mārgāṃgeṣu samyaksaṃkalpāḥ. śīlāṃgāni ca trīṇi. samyagvāk samyakkarmāntaḥ samyagājīva iti. daśa dravyāṇīti. śraddhādīni paṃca. prītisaṃbodyaṃgādīni ca paṃceti. śīlāṃgāni trīṇy avijñaptisvabhāvānīti kṛtvaikaṃ dravyaṃ vyavasthāpyate.

vaibhāṣikāṇām ekādaśa dravyāṇi. kāyavākkarmaṇor asaṃbhinnatvāt dve dravyaṃ iti kṛtvā. abhiprāyavaśāt pakṣadvaye 'py adoṣaḥ. yadi tu mukhyavṛttyā tasmin kalāpe yāvaṃti dravyāṇi saṃti. tāvaṃti gaṇyeran. naiva tāni daśa dravyāṇi samāhitavijñaptirūpāṇāṃ saptadravyatvāt. ṣoḍaśa dravyāṇīti vaktavyaṃ syāt.

(VI.72) pradhānagrahaṇenaivam uklaṃ. prajñādisvabhāvāḥ smṛtyupasthānādaya iti. sarve tu prāyogikaguṇāḥ sāsravānāsravāḥ śrutacintābhāvanāmayā yathāyogaṃ smṛtyupasthānasamyakprahāṇarddhipādāḥ. prādhānyaṃ punas tadbalenānyeṣāṃ [Tib. 267b] vṛtteḥ. na punas te na santi. prajñāpradhānāni hi smṛtyupasthānānīty ataḥ prajñāgrahaṇaṃ. na tu prajñaiva smṛtyupasthānaṃ. kiṃ tarhi. prajñāvīryasmṛtisamādhiprītipraśrabdhyupekṣāsamyaksaṃkalpādayo 'pīti. prāyogikagrahaṇam upapattilabhyaśraddhādinirāsārthaṃ. evaṃ vīryapradhānāni samyakpradhānāni. samādhipradhānā ṛddhipādā iti vistareṇa vaktavyaṃ. ṛddhipādāḥ samādhaya iti kuta etat. sūtrāt. uktaṃ hi chandaṃ cāpi bhikṣavo bhikṣur adhipatiṃ kṛtvā labhate samādhiṃ. so 'sya bhavati chandasamādhiḥ. (Abhidh-k-vy 602) cittaṃ vīryaṃ mīmāṃsāṃ cāpi bhikṣavo bhikṣur adhipatiṃ kṛtvā labhate samādhiṃ. so 'sya bhavati mīmāṃsāsamādhir iti.

tena hi samyak kāyavāṅmanāṃsi pradhīyaṃta iti. pradhīyaṃte dhāryaṃte niyamyante pravartyante vā kadācid aneneti pradhānaṃ. tatpratiṣṭhitatvād iti. yasmāt sarvaguṇasaṃpattilakṣaṇā ṛddhis tasmin samādhau pratiṣṭhitā. ṛddheḥ pādaḥ pratiṣṭheti ṛddhipāda iti.

ye tv āhuḥ samādhir eva ṛddhiḥ. pādāś chaṃdādayaḥ. chandacittavīryamīmānsā iti. teṣām evaṃvādināṃ vaibhāṣikāṇāṃ trayodaśa bodhipakṣāḥ prāpnuvanti. chandacittayor ādhikyād ekādaśasu [Tib. 268a] prakṣepe. vīryaprajñe tv atra nādhike. samyakpradhānasmṛtyupasthāneṣv antarbhāvāt. bahudhā bhavatīti vistara iti. bahudhābhūtvaiko bhavati. āvirbhavaṃ. tirobhāvaṃ jñānadarśanena pratyanubhavati. tiraḥ kuḍyaṃ tiraḥ prākāram asajjamānaḥ kāyena gacchati. tadyathākāśe. pṛthivyām unmajjananimajjanaṃ karoti. tadyathodake. udake 'bhidyamānena srotasā gacchati. tadyathā pṛthivyām. ākāśe paryaṃkeṇa krāmati. tadyathā śakuniḥ pakṣī. imau vā punaḥ bhūyo candramasāv evaṃ mahardhikāv evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi. yāvad brahmalokaṃ kāyena vaśe vartayata iti. iyam ucyate ṛddhiḥ. ṛddhipādāḥ katame. chandasamādhiḥ. vīryasamādhiḥ. cittasamādhiḥ. mīmānsāsamādhiḥ. ima ucyante ṛddhipādā iti. evaṃlakṣaṇaḥ samādhiḥ. tasmān na samādhir eva rudhir iti. atrācāryasaṃghabhadra āha. na bhavaty eṣa teṣāṃ doṣaḥ. samādhiṃ hi te ṛddhipādam icchanti. ṛddhir apīti. chandādayas tūcyante samādheś catustvajñāpanārthaṃ. kaścid dhi samādhiḥ kuśalamūlaprayogāvasthāyāṃ pradhānī bhavati. kaścit kuśalamūlaniṣpannāvasthāyāṃ. pūrvo 'tra rddhipādaḥ. uttara rddhir iti. sūtravirodho 'pi caiṣāṃ na bhavati. ṛddhipādaphalam ṛddhiśabdenoktaṃ. [Tib. 268b] parijñāphalasya tacchabdābhidhānavad ityādi.

mṛdvadhimātrabhedād iti. mṛdūnīndriyāṇi adhimātrāṇi balāni. katham eṣāṃ mṛdvadhimātrabheda iti hetum āha. avamardanīyānavamardanīyatvād iti. tadvipakṣabhūtair āśraddhyakausīdyamuṣitasmṛtitāvikṣepāsaṃprajanyair antarāsamudācārād indriyāṇy avamṛdyante na tv cvaṃ balānīti. punas tāny uktani.

(VI.73) ādikarmikanirvedhabhāgīyeṣv

(Abhidh-k-vy 603) iti. paṃcāvasthā ime uktāḥ.

bhāvane darśana ceti.

dve avasthe iti. saptasv avasthāsu

sapta vargā yathākramaṃ

prabhāvyaṃte vyavasthāpyante pradhānīkriyante vā. ādikarmikāvasthāyāṃ smṛtyupasthānāni. uṣmagatāvasthāyāṃ samyakpradhānāni. mūrdhāvasthāyām ṛddhipādāḥ. kṣāntyavasthāyām indriyāṇi. laukikāgradharmāvasthāyāṃ balāni. bhāvanāmārgāvasthāyāṃ bodhyaṃgāni. darśanamārgāvasthāyām āryāṣṭāṃgo mārga iti. viśeṣādhigamahetur vīryasaṃvardhanaṃ. tasmād uṣmagateṣu samyakpradhānāni. [Tib. 269a] aparihāṇīyakuśalamūlapraveśatvāt. mūrdheṣv iti. aparihāṇyanukūlānāṃ kuśalamūlānāṃ praveśo mūrdhataḥ.

mūrdhalābhī na mūlacchid

iti vacanāt. praviśaty ebhir iti kṛtvā praveśaḥ. aparihāṇir hi kṣāntiṣu bhavati. tadavasthāḥ. samādhayaḥ samṛddher āśrayībhavaṃtīti. mūrdhasv ṛddhipādā vyavasthāpyaṃte. apunaḥparihāṇita iti vistaraḥ. yasmāt kṣāntiṣu punaḥparihāṇir nāsti. ādyayor eva hi parihāṇisaṃbhavaḥ. tasmād ādhipatyaprāptāni śraddhādīni bhavaṃti. tadbhāvāt kṣāntiṣv indriyāṇi vyavasthāpyaṃte. kleśānavamardanīyatvād iti. yasmāt kleśair nāvamṛdyante. tasyām avasthāyāṃ kleśāsamudācārāt. laukikānyadharmānavamardanīyatvād vā. atha vā laukikair anyair dharmair anavamardanīyatvād agradharmāvasthāyāṃ śraddhādīni balānīti prabhāvyante. bodhyāsannatvād iti. kṣayānutpādajñānāsannatvād ity arthaḥ. bhāvanāmārgo hi kṣayānutpādajñānāsannaḥ. darśanamārgas tu dūro tadantarālabhāvanāmārgavyavahitatvāt. gamanaprabhāvitatvād iti. mārgo hi loke gamanaprabhāvitaḥ. gacchaṃty aneneti mārgaḥ. gacchatīti vā mārgaḥ. pāṭaliputram ayaṃ panthā gacchatīti loke vacanāt. darśanamārgaś cātiśayena gamanaprabhāvito na bhāvanāmārgaḥ. katham ity āha. tasyāśugāmitvād [Tib. 269b] iti. tadvān api tenāśu gacchati. bhāvanāmārgeṇa tu bhūmibhedena prākarṣakatvāt bahunā kālena gacchati.

apare punar āhur ity ācāryaḥ. asmadādaya ity abhiprāyāt. yathā vaibhāṣikair bhinnaḥ kramaḥ. tathā tam abhittvā bodhipakṣāṇām ānupūrvīṃ varṇayaṃti. darśanamārge bodhyaṃgānīti kṛtvā. bahuvidheti vistaraḥ. bahuprakāro viṣayo rūpādibhedāt. nīlādibhedāc ca. tasmin vyāseko vikṣepaḥ. bahuvidhaviṣayavyāsekena visartuṃ śīlam āsām iti. bahuvidhaviṣayavyāsekavisāriṇyo (Abhidh-k-vy 604) buddhayaḥ. tāsāṃ nigrahārthaṃ smṛtyupasthānāni. gardhāśritānāṃ tṛṣṇāśritānām ity arthaḥ. smarasaṃkalpānām ity anubhūtaviṣayasmṛtisaṃkalpānām ity arthaḥ. kāmasaṃkalpānām iti vā. tadbaleneti. catuḥsmṛtyupasthānabalenety arthaḥ. caturvidhakāryasaṃpādanāyeti. caturvidhaṃ kāryam utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇam. anutpannānām anutpādaḥ. tathānutpannānāṃ kuśalānām utpādaḥ. utpannānāṃ sthityādīni. tataḥ samādhiviśodhanād iti. tataḥ samyakpradhānebhyo 'nataraṃ samādher viśodhanād ṛddhipādāḥ [Tib. 270a] prabhāvyaṃte. lokottaradharmādhipatibhūtānīti. tadāvāhakatvād adhipatibhūtāni veditavyāni. tāny evendriyāṇi. yadā nirjitavipakṣasamudācārāṇi. nirjitaśraddhyādisamudācārāṇi bhavaṃti. tadā balāni. indriyāvasthāyāṃ hi kleśasamudācāraḥ saṃbhavati. kṣāntyavasthāyāḥ prākarṣakatvāt. darśanamārge bodhyaṃgānīti. anāsravā prajñā bodhir iti kṛtvā. ubhayor mārgāṃgānīti. darśanabhāvanāmārgayoḥ. katham ity āha. tathā hy uktam iti vistaraḥ. bhāvanayā paripūrir bhāvanāparipūriḥ tāṃ gacchaty āryāṣṭāṃgo mārgaḥ. tasmin gacchati catvāri smṛtyupasthānāni bhāvanāparipūriṃ yacchaṃti. yācat sapta bodhyaṃgānīti. bhāvanāparipūriṃ gacchaṃtīti vacanāt bhāvanāmārge 'pi āryāṣṭāṃgo mārgo bhavatīti gamyate. na hi darśanamārge bhāvanā paripūriṃ gacchati. kiṃ tarhi bhāvanāmārga iti. punaś coktam ubhayor mārgāṃgāni vyavasthāpyaṃta iti. caturṇām āryasatyānām etad adhivacanam iti darśanamārgaṃ darśayati. yathāgatena mārgeṇa prakramaṇam iti vistareṇa yāvan mārgasyaitad [Tib. 270b] adhivacanam iti bhāvanāmārgaṃ darśayati. yathāgatena yathāprāptena mārgeṇa prakramaṇaṃ yāvad bodhir iti. tad evaṃ darśanamārge bhāvanāmārge ca mārgāṃgāni vyavasthāpyanta iti. ata ubhayor āryāṣṭāṃgo mārga eṣṭavya iti.

(VI.74) siddho 'nukramaḥ. pūrvaṃ bodhyaṃgāni paścād āryāṣṭāṃgo mārga iti.

anāsrarāṇi bodhyaṃgamārgāṃgāṇīti.

anāsravāṇy evety avadhāraṇaṃ.

dvidhetara

iti. smṛtyupasthānādayo balaparyantāḥ.

(VI.75) balavāhanīyatvād iti. balena vīryeṇa saṃmukhīkaraṇīyatvāt. anāgamye prītyabhāvaḥ. sukhādhigamyaṃ cittaṃ prīṇāti. netarad iti. kiṃ cādharabhūmisāśaṃkatvāc ca. parihāṇiṃ prati sāśaṃka iti. ataś ca tatra prītyabhāvaḥ. sāśaṃkatāyāṃ hi cittaṃ na prīyate. saṃkalpavarjyā iti. saṃkalpo (Abhidh-k-vy 605) vitarkaḥ.

kāmadhātau bhavāgre ca bodhimārgāṃgavarjitā

iti. kathaṃ bhavāgre kāyasmṛtyupasthānaṃ bhavati. na hi tatra kāyo vidyate. kāyālambanā hi prajñā kāyasmṛtyupasthānaṃ. na ca bhavāgraṃ kāmadhātuṃ rūpadhātuṃ cālāmbate. [Tib. 271a]

na maulāḥ kuśalārūpyāḥ sāsravādharagocarā

iti siddhāntāt. naitat kenacid vyākhyākāreṇa likhitaṃ. tad idam atra vyavasthāpayāmaḥ. kāyasya kaḥ svabhāvaḥ. bhautikatvam ity uktaṃ. bhūtaṃ bhautikaṃ ca kāya ity arthaḥ. tatra yadi kevalabhūtālaṃbanā kevalabhautikālaṃbanā tadubhayālaṃbanā vā prajñā bhavet. kāyasmṛtyupasthānam eva tad bhavet. bhavāgre ca kuśalasāsravā prajñā mārgata iti nyāyata iti vānāsravasaṃvaramārgālaṃbanata iti. sāsravadharālaṃbanā hi maulāḥ kuśalārūpyā neṣyaṃte. na tv anāsravadharālaṃbanā iti. atas tad atra kāyasmṛtyupasthānaṃ veditavyaṃ.

(VI.77, 78) catvāro 'vetyaprasādāḥ buddhe 'vetyaprasādo dharme saṃghe cāryakāntāni ca śīlānīti. tatra duḥkhasatyādīnāṃ dharmatvād abuddhasaṃghasvabhāvatvāc ca. yathākramaṃ satyatrayam abhisamayan paśyan dharme cāvetyaprasādam āryakāntāni cāśīlāni anāsravāṇi pratilabhate. na buddhe na saṃghe vā avetyaprasādaṃ. [duḥkhasatyādīnāṃ dharmatvād. abuddhasaṃghasvabhāvatvāc ca. yathā] mārgasatyam abhisamayato buddhe tasya ca srāvakasaṃghe 'vetyaprasādaṃ pratilabhate. mārgasatyasya buddhasaṃghasvabhāvatvāt. ko 'yam iha dharmo 'bhipreta [Tib. 271b] iti. bahavo dharmāḥ kuśalā dharmā ity evamādayaḥ. tat ko 'yam iha dharmo 'bhipretaḥ. yad uktaṃ dharme cāvetyaprasādaṃ pratilabhata iti. atha vā buddharatnaṃ saṃgharatnaṃ cedam ucyate. tasmād idam api dharmarātnam ihābhipretaṃ bhavet. ratnatrayasya hy ayaṃ svabhāva uktaḥ.

buddhasaṃghakarāṃ dharmān aśaikṣān ubhayāṃś ca saḥ nirvāṇaṃ ceti śaraṇaṃ yo yāti śaraṇatrayam

iti. tat kim ayaṃ nirvāṇadharmo 'bhipreta ity ataḥ pṛcchati. ko 'yam iha dharmo 'bhipreta iti.

dharmaḥ satyatrayam

iti vistaraḥ. duḥkhasamudayanirodhasatyāni. bodhisattvasya ca śaikṣāvasthāyāṃ (Abhidh-k-vy 606) anāsravo mārgaḥ. pratyekabuddhasya ca śaikṣāśaikṣalakṣaṇo mārgo dharma ihābhipreta iti. ataś catvāry apīti vistaraḥ. mārgasatyam apy abhisamayan dharmam api bodhisattvapratyekabuddhamārgalakṣaṇam abhisamayati. tasmāc catvāry api satyāny abhisamayato dharme 'vetyaprasādalābha ity uktam iti. buddhasaṃghayor mārgo dharma iti nocyate. yasmāt tadabhisamayato buddhe saṃghe cāvetyaprasādalābha iti. kathaṃ punar mārgasatyābhisamayataḥ śraddhālakṣaṇānāṃ trayāṇāṃ buddhadharmasaṃghāvetyaprasādānāṃ yugapat saṃmukhībhāvaḥ. saiva śraddhādhiṣṭhānabhedāpekṣayā [Tib. 272a] nāmatrayaṃ labhata ity adoṣaḥ. atha vā dharme 'vetyaprasādo vartamānaḥ. anāgatās tu trayo bhāvyaṃte. tenocyate

lābho mārgābhisamaye buddhatatsaṃghayor apīti.

yady adhiṣṭhānāpekṣayāvetyaprasādavyavasthānaṃ dharmāvetyaprasādaḥ pūrvaṃ paṭhitavyaḥ syād ity ata āha. yathā tu vyutthitaḥ saṃmukhīkaroti. tathaiṣām ānupūrvam iti. vaidyabhaiṣajyopasthāyakabhūtatvād iti. vaidyabhūto bhagavān anuttaro viṣak śalyaharteti sūtrāt. dharmabhaiṣajyadaiśikatvāc ca. bhaiṣajyabhūto dharmaḥ kleśavyādhibhaiṣajyatvāt. nirvāṇārogyasaṃprāpakatvāc copasthāyakabhūtaḥ saṃgho nirvāṇārogyaprāptaye parasparopasthānāt. cittaprasādakṛtaḥ śīlaprasāda iti. trividhaś cittaprasādaḥ. samyaksaṃbuddho bata bhagavān. svākhyāto 'sya dharmavinayaḥ. supratipanno 'sya śrāvakasaṃgha iti. tena kṛtaḥ śīlaprasādaḥ. śīlam eva prasādaḥ. śīlasya vā prasādo 'nāsravatvaṃ śīlaprasādaḥ. ante trayāṇāṃ prasādānāṃ caturtha uktaḥ śīlaprasādaḥ. kasmād ity āha. evaṃ prasannasya samyaksaṃbuddho bata bhagavān iti vistareṇaiṣā pratipattiḥ. [Tib. 272b] āryakāntaśīlapratipattir ity arthaḥ. ārogyabhūtatvād vā. kim ante śīlaprasāda uktaḥ. vaiyabhaiṣajyopasthāyakārogyānukramataḥ. daiśikamārgasārthikayānavad vā. kim. ante caturtha ukta ity adhikṛtaṃ. daiśikabhūto bhagavān. mārgabhūto dharmaḥ. sārthikabhūtaḥ saṃghaḥ. yānabhūtāny āryakāntāni śīlānīti. āryāṇaṃ kāntāni prayāṇīty āryakāntānīti.

(VI.79, 80) aṣṭābhir iti. aṣṭābhir aṃgaiḥ samanvāgataḥ śaikṣaḥ. katamair aṣṭabhiḥ. śaikṣyā samyagdṛṣṭyā yāvac chaikṣeṇa samyaksamādhineti. daśabhir aṃgaiḥ samanvāgato 'śaikṣaḥ. katamair daśabhiḥ. aśaikṣyā samyagdṛṣṭyā yāvad aśaikṣeṇa samyaksamādhinā aśaikṣyā samyagvimuktyā aśaikṣeṇa ca samyagjñāneneti. vimuktitatpratyātmajñānābhyāṃ prabhāvita iti. tasyāṃ (Abhidh-k-vy 607) vimuktau pratyātmajñānaṃ tatpratyātmajñānaṃ vimuktiś ca tatpratyātmajñānaṃ ca. vimuktitatpratyātmajñānaṃ. tābhyāṃ prabhāvitaḥ. kleśavimuktyā kleśavimuktipratyātmajñānena ca. kleśebhyo vimukto 'smīti prabhāvitaḥ. prakarṣita ity arthaḥ. tasyaivāśaikṣasya tadvacanaṃ vimuktivacanaṃ vimuktijñānavacanaṃ ca. nyāyyaṃ na śaikṣasyeti. adhimokṣaḥ saṃskṛtā vimuktir [Tib. 273a] iti. dhātvarthaikatvāt aṃgānāṃ saṃskṛtatvād iti. yathā samyagdṛṣṭyādīni saṃskṛtāni. tathā vimuktir api saṃskṛtaiva gṛhyate nāsaṃskṛtā. visabhāgatvād visadṛśatvāt. dve vimuktī sūtra ukte iti. rāgavirāgāc cetovimuktiḥ. avidyāvirāgāt prajñāvimuktir iti. cetovimuktiḥ prajñāvimuktiś cety arthaḥ. vimuktiskaṃdho 'pi sa eveti. śīlaskandhaḥ. samādhiskandhaḥ prajñāskandhaḥ. vimuktiskandhaḥ. vimuktijñānadarśanaś cety atra draṣṭavyaḥ.

yat tarhi sūtra uktam iti. catvārīmāni vyāghrabodhyāyanāḥ pariśuddhipradhānāni. katamāni catvāri. śīlapariśuddhipradhānaṃ. samādhipariśuddhipradhānaṃ. dṛṣṭipariśuddhipradhānaṃ. vimuktipariśuddhipradhānaṃ ceti vistareṇoktvāha. katamac ca vyāghrabodhyāyanā vimuktipariśuddhipradhānaṃ. yāvad yaś chando vīryam iti vistaraḥ. vyāghrabodhyāyanā iti bahuvacanaṃ. teṣāṃ bahutvāt. vimuktipariśuddhipradhānam iti. vimukteḥ pariśuddhiḥ vimuktipariśuddhiḥ. tasyai pradhānaṃ vīryavimuktipariśuddhipradhānaṃ. [Tib. 273b] tad evam atra vimuktipariśuddhipradhāna iti praśnatrayaṃ. tatra iha bhikṣo rāgāc cittaṃ viraktaṃ bhavati vimuktaṃ. dveṣāt. mohād viraktaṃ bhavati vimuktaṃ. vimuktir uktā. ity aparipūrṇasya vā vimuktiskandhasya paripūraye. paripūrṇasya vānugrahāyāyeti. vimuktipariśuddhiḥ paripūryanugrahalakṣaṇoktā. yaś chando vīryam iti vistareṇa pradhānam uktaṃ. yata evaṃ rāgādibhyo vimuktiḥ prahāṇam ity evaṃlakṣaṇā vimuktir uktā sūtre nādhimuktiḥ. tasmān nādhimokṣa eva vimuktiḥ. kiṃ tarhi. tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyam anāsravatvam anarthāntarabhūtaṃ ghṛtamaṇḍasvacchatāvad iti apara ity ācāryaḥ.

(VI.81ab) tadutpattivibandhatvād iti. tasyāśaikṣasya cittasyotpattau vibandhatvāt. kleśaprāptir hi vibandhaḥ. yat tarhi notpadyamānam iti. yad anāgataṃ vajropamāt samādher anantaraṃ na bhavaty aśaikṣam eva. laukikaṃ vety aśaikṣasaṃtāna eva yal laukikaṃ. yat tu niyatam utpattau. tad evoktam iti. yad utpādābhimukham anāgataṃ. tad evoktaṃ śāstre vimucyata iti. tadvimucyamānatayā [Tib. 274a] sūpalakṣyatvād ity abhiprāyaḥ.

tata evotpattyāvaraṇād iti. tata eva kleśaprāptitaḥ. tadutpattivibaṃdhād (Abhidh-k-vy 608) iti tad evātra kāraṇaṃ vaktavyaṃ. yady aśaikṣasaṃtānalaukikam api vimucyata ity abhyupagamyate. śaikṣasyāpi laukikam utpadyate. kasmān na vimucyata ity abhyupagamyate. ata āha. na tat tādṛśam ityādi. kleśaprāptisahitaṃ tacchaikṣasya laukikaṃ. na tv aśaikṣasya laukikam evaṃ bhavatīty asāmyaṃ.

(VI.81cd) nirudhyamāna

iti. nirodhābhimukhaḥ.

tadāvṛtim

ity aśaikṣacittāvaraṇaṃ.

(VI.82) yā cāsaṃskṛtā vimuktir uktā śāstre ihaiva vā

asaṃskṛtā kleśahānam

iti. ye ca trayo dhātava ucyaṃte. kvocyaṃte. sūtre śāstre 'pi vā.

virāgo rāgasaṃkṣaya

iti. bhedavivakṣāyām evam ucyate. abhedavivakṣāyāṃ tu yo virāgaḥ. tat prahāṇam apy ucyate. nirodho 'pītyādi.

(VI.83) vastuna iti. sāsravasya rūpādeḥ. catuṣkoṭika iti. syān nirvidyate na virajyate. syād virajyate na nirvidyate. syād ubhayaṃ. syān nobhayam [Tib. 274b] iti.

nirvidyate duḥkhahetukṣāntijñānair

iti. anena vastuhetukaṃ nirvedaṃ darśayati.

virajyate sarvair jahāti yair

iti prahāṇakriyāhetukaṃ virāgaṃ darśayati. evaṃ catuṣkoṭikaṃ sidhyatīti. evaṃ nirvedavirāgakāraṇaṃ paricchidya yojyam. anena catuṣkoṭikaṃ sidhyatīty abhiprāyaḥ. katham ity āha. nirvidyata eveti vistaraḥ. nirvidyata eva duḥkhasamudayakṣāṃtibhir duḥkhasamudayajñānaiś ca nirvedavastvālaṃbanatvāt. duḥkhasamudayau hi nirvedasya vastunī ālaṃbanam iti. na virajyate. kleśān aprajahad iti vacanena prahāṇakriyāyā asaṃbhavāt. virajyata eva nirodhamārgakṣāntibhir darśanamārge. nirodhamārgajñānair bhāvanāmārge. kleśān prajahad iti prahāṇakriyāsaṃbhavāt. na nirvidyate. prāmodyavastvālaṃbanatvāt. nirvāṇamārgau hi prāmodyavastunī ālaṃbanam iti. ubhayapūrvaiḥ kleśān prajahad iti nirvidyate ca virājyate ca pūrvair duḥkhasamudayakṣāntijñānaiḥ. kathaṃ. nirvidyate. nirvedavastvālaṃbanatvāt. virajyate. kleśān prajahad [Tib. 275a] iti vacanena prahāṇakriyāsadbhāvāt. nobhayam (Abhidh-k-vy 609) uttaraiḥ kleśān aprajahad iti. na ca nirvidyate. na ca virajyate. uttarair nirodhamārgakṣāntijñānaiḥ prāmodyavastvālaṃbanatvāt na nirvidyate. kleśān aprajahad iti vacanena prahāṇakriyāyā abhāvāt na virajyate.

āha. apadiṣṭaṃ prathamāyāṃ koṭyaṃ caturthyāṃ ca kleśāṃ aprajahad iti. kaḥ kān kleśān na prajahāti. tatra vītarāga iti vistaraḥ. tatrārthopakṣepārthaṃ. vītarāgaḥ kāmadhātor yāvad ākiṃcanyāyatanād api. satyāni paśyann abhisamayan. dharmajñānakṣāṃtibhir dharmajñānair dharmajñānakṣāntibhiś ca kleśān na prajahāti. laukikena bhāvanāmārgeṇa pūrvaṃ prahīṇatvāt. anāsravā tu kevalaṃ visaṃyogaprāptir utpadyate. anvayajñānakṣāntibhis tv avaśyaṃ kleśān prajahāti. na hi laukikena mārgeṇa bhavāgravairāgyam asti. jñānais tu bhāvanāmārga. prayogavimuktiviśeṣamārgair ānantaryamārgair ap iva kaiścid indriyasaṃcārādyāvasthāsu na kleśān prajahāti. [Tib. 275b] ke 'vaśiṣyaṃte. tadanya ānantaryamārgās taiḥ kleśān prajahātīti siddhaṃ.

ācāryayaśomitrakṛtāyāṃ sphuṭārthāyām abhidharmakośavyākhyāyāṃ ṣaṣṭhaṃ kośasthānaṃ samāptaṃ.

(Abhidh-k-vy 610) blank

Abhidh-k-vy 611

VII jñānanirdeśo nāma saptamaṃ kośasthānam

(VII.1) ṣaṣṭhāt kośasthānād anantaraṃ saptamasyopanyāse saṃbaṃdhaṃ darśayann āha. kṣāntayaś cocyante. jñānāni ceti vistaraḥ.

laukikebhyo 'gradharmebhyo dharmakṣāntir anāsravety

atrāṣṭau kṣāntaya uktāḥ.

kāmaduḥkhe tato 'traiva dharmajñānaṃ. tathā punar

ity atra jñānāni.

cet kṣayajñānam aśaikṣī vā dṛṣṭir

ity atra samyagdṛṣṭiḥ.

saiva vimuktī dve jñānaṃ bodhir yathoditety

atra samyagjñānaṃ. ihaiva vā ṣaṣṭhakośasthānāvasāna etat sarvam uktam.

nirvidyate duḥkhahetukṣāntijñānair virajyate

sarvair jahāti yair

iti. śāstrasaṃbandhena vāyam upanyasyate. śāstre hi kṣāntayaś cocyante. jñānāni ca samyagdṛṣṭiḥ samyagjñānaṃ ca. tatpratyāyanāya cāyam ārabhyata ity ataḥ pṛcchati. kiṃ punaḥ kṣāntayo na jñānam iti vistaraḥ.

nāmalāḥ kṣāntayo jñānam

iti. amalā eva kṣāntayo na jñānam ity [Tib. 276a] avadhāraṇāt sāsravāḥ kṣāntayo jñānam ity uktaṃ bhavati. saṃvṛtijñānaṃ hi tad iṣyate. tatpraheyasyety. kṣāntipraheyasya vicikitsānuśayasyāprahīṇatvāt. prahīyate hi tāsv avasthāsv anuśayaḥ. na prahīṇo viprakṛtāvasthatvāt. niścitaṃ ca jñānam iṣyate. nāniścitam. iti na kṣāntayo jñānaṃ. kṣamaṇarūpeṇa ca kṣāntaya utpadyante. na niścayarūpeṇeti na jñānam iti varṇayanti. vicikitsānuśayasyāprahīṇatvād (Abhidh-k-vy 612) ity etāvati vaktavye tatpraheyasyeti viśeṣaṇaṃ kim arthaṃ. dvitīye hi kṣaṇe prathamakṣāntipraheyo vicikitsānuśayaḥ prahīṇo bhavatīti prathamaiva kṣāntir na jñānam iti gamyeta. na tv anyāḥ kṣāntayaḥ. ity atas tatpraheyasyeti viśeṣaṇaṃ. [yad vā duḥkhadharmajñānādīnāṃ jñānatvapratipādanārthaṃ. yadi vicikitsānuśayāprahīṇatvād ity etāvad ucyate. evaṃ] saṃtīraṇātmakatvād iti. upanidhyānasvabhāvatvād ity arthaḥ. asaṃtīraṇāparimārgaṇāśayatvād iti. nāsti saṃtīraṇam asyety asaṃtīraṇaṃ. parimārgaṇe āśayo 'bhiprāyaḥ parimārgaṇāśayaḥ. nāsya parimārgaṇāśaya ity aparimārgaṇāśayaṃ. asaṃtīraṇaṃ ca tad aparimārgaṇāśayaṃ ca asaṃtīraṇāparimārgaṇāśayaṃ. tadbhāvaḥ. tasmāt. kṣayajñānam anutpādajñānaṃ ca na dṛṣṭir ity [Tib. 276b] arthaḥ. yāvad ayam akṛtakṛtyaḥ. tāvad duḥkhādīni satyāny upanidhyāyati parimārgayati cāśayato yathoktair anityādibhir ākāraiḥ. kṛtakṛtyasya punar yathā dṛṣṭiṣv eva duḥkhādiṣv āryasatyeṣu pratyavekṣaṇamātraṃ tābhyāṃ bhavatīti duḥkhaṃ mayā parijñātaṃ na punaḥ parijñeyam ityādi. tasmān na te dṛṣṭisvabhāve.

tadanyobhayathāryā dhīr

iti. duḥkhe dharmajñānaṃ yāvan mārge 'nvayajñānaṃ. sā prajñopanidhyānapravṛttā prahīṇatadviṣayavicikitsā ca.

anyeti

laukikī. sā sarvaiva jñānam ity avadhāraṇaṃ. na sā prajñāsti. yan na jñānam ity arthaḥ. kā punar asau prajñā. paṃcavijñānakāyikā kuśalākuśalāvyākṛtā mānasī yā dṛṣṭisvabhāvakleśasaṃprayuktā anivṛtāvyākṛtā ca. yā punar dṛṣṭisvabhāvā yā ca mānasī kuśalā. sā kiṃ bhavatīty āha.

dṛśaś ca ṣaḍ

iti. eṣā ṣaḍvidhā laukikī prajñā dṛṣṭiḥ. anyā na dṛṣṭiḥ. ṣaḍ evety avadhāraṇāt. kā punar anyā. yā pūrvam uktā laukikī. jñānaṃ tv eṣā cānyā ceti. eṣā ca ṣaḍvidhā dṛṣṭisvabhāvā prajñā. tato 'nyā ca pūrvoktā jñānam ity ucyate. ata eva ca

dṛśaś ca ṣaḍ

iti cakāraḥ paṭhyate. yasmād etāḥ ṣaṭ jñānāni cocyante dṛṣṭayaś ceti.

(VII.2, 3) daśabhir jñānaiḥ. katamaiḥ. [Tib. 277a] dharmānvayasaṃvṛtiparacittaduḥkhasamudayanirodhamārgakṣayānutpādajñānair avadhāraṇārtho 'yam ārambho daśaiva jñānāni. cyutyupapādapudgalajñānādīnām eṣām evāntarbhāvāt. (Abhidh-k-vy 613) samāsena tu dve eva sāsravam anāsravaṃ ceti. prāyeṇeti viśeṣaṇaṃ. ghaṭapaṭādikaṃ saṃvṛtisadvastu saṃvṛtijñānam ālaṃbate. svasāmānyalakṣaṇam api tu kadācid gṛhṇāti. sāṃvṛtam iti. saṃvṛtau bhavaṃ sāṃvṛtaṃ.

anāsravam

api saṃkṣipyamāṇaṃ

dvidhā dharmajñānam anvayajñāna ceti.

duḥkhajñānādīnām anayor evāntarbhāvāt. ālaṃbanaṃ saṃbhavata iti. yasya yad ālaṃbanaṃ. tasya tad bhavati. na hi cakṣurvijñānasya śabdālaṃbanaṃ. tadālaṃbanatvād iti. duḥkhādyālaṃbanatvād ity arthaḥ.

(VII.4) ete caturvidhe

iti. ete eva dharmānvayajñāne dve duḥkhādyālaṃbanabhedāc caturvidhe. adṛṣṭisvabhāve satī kṣayajñānam anutpādajñānaṃ cocyate.

te punaḥ prathamodite.

te punaḥ kṣayānutpādajñāne prathamotpanne satī

duḥkhahetvanvayajñāne bhavataḥ.

duḥkhasamudayālaṃbane avaśyaṃ bhavata ity arthaḥ. kasmād ity āha. duḥkhasamudayākārair bhāvāgrikaskaṃdhālaṃbanatvād iti. [tasya hi sarvapaścād bhavāgram eva prahīyate. tasmād yena ca pīḍyate yena ca baddhaṃ tata eva mokṣaṃ bahu manyamāno 'nantaraṃ kṣīṇaṃ bhavāgram ālaṃbate. tac ca duḥkhaṃ yā samudayā cityato duḥkhasamudayākārair bhavāgram ālaṃbate.] yasmād avaśyaṃ te prathamotpannakṣayānutpādajñāne [Tib. 277b] duḥkhākārair anityādibhiḥ samudayākārair vā hetvādibhir bhāvāgrikān skaṃdhān ālaṃbate. aprathamotpanne tv anyasatyālaṃbane api te bhavata ity arthād uktaṃ bhavati. vajropamānantaraṃ kṣayajñānaṃ bhavati. tadanantaraṃ cānutpādajñānam ity ataḥ pṛcchati. kiṃ vajropamo 'pi tābhyām ekālaṃbano bhavatīti. tābhyām iti prathamotpannābhyām ity arthaḥ. yathā kṣayānutpādajñāne ekālaṃbane kiṃ vajropamo 'pi tābhyām ekālaṃbana ity apiśabdasyārthaḥ. yadi duḥkhasamudayālaṃbano bhavati. kiṃ. tābhyām ekālaṃbano bbhavatīti saṃbhavaḥ. atha nirodhamārgālaṃbano bhavati naikālaṃbanaḥ. tayor niyamena bhāvāgrikaskaṃdhālaṃbanatvāt. yathā hi viṣakāṇḍaviddhasya mṛtasya viṣaṃ sarvam aṃgam abhivyāpya vraṇadeśa eva maraṇakāle 'vatiṣṭhate nānyatra. tadvad asya yoginaḥ praheya eva bhāvāgrikaskaṃdhalakṣaṇe jñānam avatiṣṭhate.

Abhidh-k-vy 614

(VII.5, 6) caturbhyaḥ paracittavid

iti. caturbhya eva dharmajñānādibhyas tatsaṃgṛhītatvāt. na duḥkhajñānādibhyaḥ. anyākāratvāt. anāsravaṃ hi paracittajñānaṃ mārgākāram eva mārgajñānatvāt. yat tu sāsravaṃ. tal laukikākāraṃ sarāgam [Tib. 278a] vigatarāgam ityādi. śraddhādhimuktasamayavimuktamārgeṇeti. yathāsaṃkhyaṃ śraddhādhimuktamārgena dṛṣṭiprāptamārgaṃ na jānāti. samayavimuktamārgeṇāsamayavimuktamārgaṃ na jānāti. adhareṇottaram iti. anāgāmimārgeṇārhanmārgaṃ na jānāti. arhanmārgeṇa pratyekabuddhamārgam ityādi. kāmadhātūrdhvadhātupratipakṣālaṃbanatvāt tayor iti. tayor dharmajñānapakṣānvayajñānapakṣayoḥ. dharmajñānapakṣasya kāmadhātupratipakṣa ālaṃbanam. anvayajñānapakṣasya ūrdhvadhātupratipakṣa ālaṃbanam iti niyamaḥ. darśanamārge paracittajñānaṃ nāstīty avyāpāratvāt darśanamārgasya. duḥkhe dharmajñānakṣāntiṃ dharmajñānaṃ ceti saṃbhavaṃ praty evam ucyate. kadācid dhi prayogavaśād duḥkhe 'nvayajñānakṣāntiṃ duḥkhe 'nvayajñānaṃ ca jñātuṃ saṃbhavati. aṣṭamaṃ ca samudayānvayajñānam iti. dharmajñānapakṣau dvau kṣaṇau jñātvānvayajñānapakṣaṃ pareṇa cittaṃ jñāsyāmīti prayogaṃ kṛtvā samudayānvayajñānam aṣṭamaṃ saṃbhāvayati. mṛduprayogatvād iti alpaprayogatvād ity arthaḥ. śrāvakasya hi mahāprayogasādhyaṃ tad anvayajñānapakṣālaṃbanaṃ [Tib. 278b] paracittam. ato yāvat sa tatra prayogam ārabhate. tāvad ayaṃ ṣoḍaśaṃ cittam anuprāpto bhavatīti. aṃtarā na jānāti. prathamadvitīyapaṃcadaśān iti etān eva trīn jānāti. kathaṃ. duḥkhe dharmajñānakṣāntiṃ dharmajñānaṃ ca jñātvā prayogāntaraṃ ca kṛtvā paṃcadaśakṣaṇaṃ mārgānvayajñānakṣāntiṃ jānātīti.

(VII.7) katham anāsraveṇa jñānenaivaṃ janātīti. anāsravaṇāṃ duḥkhādyākāratvat. idaṃ ca saṃvṛtyākāraṃ duḥkhaṃ me parijñātam ity evamādyākāratvād ataḥ pṛcchati. tadviśeṣeṇa tayor viśeṣa iti. tasya saṃvṛtijñānadvayasya tatpṛṣṭhalabdhasya viśeṣeṇa duḥkhaṃ me parijñātaṃ yāvan me mārgo bhāvita iti jānāti. duḥkhaṃ me parijñātaṃ na punaḥ parijñeyaṃ. yāvan mārgo me bhāvito na punar bhāvayitavyaḥ iti ca jānātīty evaṃrūpeṇa tayor anāsravayoḥ kṣayānutpādajñānayor viśeṣaḥ śāstre jñāpito darśitaḥ. ata eva tad upādāyety uktaṃ. tad upādāyeti pūrvīkṛtya tat puraskṛtyety arthaḥ. niṣyaṃdane tayor nirvikalpayor viśeṣo 'numīyata ity abhiprāyaḥ.

anāsraveṇāpy evaṃ jānātīti. ṣoḍaśākāravyatirikto 'sty anāsrava ākāraḥ. (Abhidh-k-vy 615) tenaivaṃ jānātīty apare. yadi tad upādāya yaj jñānaṃ darśanam iti śāstravacanena duḥkhaparijñānādisaṃvṛtijñānaphalam [Tib. 279a] amāsravaṃ kṣayānutpādajñānam ucyate. yad idam ucyate.

kṣayānutpādadhīr na dṛk

iti na dṛṣṭir iti. tad virudhyate. tenāha. darśanavacanaṃ tu bhāṣyākṣepād iti. yad etac chāstre vacanaṃ yaj jñānaṃ darśanam iti. bhāṣyākṣepād bhavati. duḥkhajñānādiṣu hi jñānaṃ darśanaṃ vidyā buddhir bodhir iti paṭhyate. tatpāṭhākṣepeṇāyam upatiṣṭhate tatpāṭhināṃ pāṭhaḥ. na tu te kṣayānutpādajñāne darśanasvabhāve. na dṛṣṭisvabhāve ity arthaḥ. pratyakṣavṛttitvād veti. pratyakṣā vṛttir asya jñānadvayasya. tad iyaṃ pratyakṣavṛttiḥ. tadbhāvat. anayor darśanavacanaṃ. na hy etajjñānadvaye ānumānikavad āgāmikavad vā parokṣavṛttiḥ. pratyakṣavṛttiś ca darśanam iṣyate. tadyathā cakṣurvijñānaṃ. tadsādharmyād etad api jñānadvayaṃ darśanam ity uktam. ata evoktam iti. ata eva pratyakṣavṛttitvād uktaṃ śāstre yat tāvaj jñānaṃ. darśanam api tat. syāt tu darśanaṃ na jñānam aṣṭāv ābhisamayāntikāḥ kṣāntayaḥ. tad idam uktaṃ bhavati darśanatvam anayor iṣyate. na dṛṣṭitvam iti.

tatreti teṣu daśasu jñāneṣu saṃvṛtijñānaṃ saṃvṛtijñānam eva svabhāvasaṃgrahataḥ. ekasya ca paracittajñānasya bhāga ekadeśaḥ. tasya hi sāsravānāsravasya [Tib. 279b] sāsrava eva bhāgaḥ saṃvṛtijñānaṃ. nānāsravo bhāga iti. dharmajñānaṃ daśasu jñāneṣv ekaṃ jñānaṃ dharmajñānam eva. saptānāṃ ca bhāgo duḥkhasamudayanirodhamārgaparacittakṣayānutpādajñānānām. kathaṃ. duḥkhajñānaṃ hi dharmānvayajñānasvabhāvaṃ. tasya yo dharmajñānabhāgaḥ. tad dharmajñānam. evaṃ samudayajñāsya yāvad anutpādajñānasya dharmānvayajñānasvabhāvasya yo dharmajñānabhāgaḥ. tad dharmajñānaṃ. na tv anvayajñānabhāga iti. paracittajñānasya tu dharmānvayamārgasaṃvṛtijñānasvabhāvasya dharmajñānabhāgo dharmajñānam iti. evam anvayajñānam ekam anvayajñānam eva. saptānāṃ ca bhāgaḥ. teṣām eva duḥkhajñānādīnām yo 'nvayajñānabhāgaḥ. tad anvayajñānam iti yojyaṃ. duḥkhajñānaṃ daśasu jñāneṣv ekaṃ jñānaṃ. tad eva duḥkhajñānaṃ. caturṇāṃ ca bhāgo dharmānvayakṣayānutpādajñānānām. etāni hi dharmajñānādīni catvāri catuḥsatyālaṃbanāni bhavanti. ya eṣāṃ duḥkhasatyālambano bhāgaḥ. tad duḥkhajñānaṃ. nānyo bhāgaḥ. ity evaṃ samudayanirodhajñāne (Abhidh-k-vy 616) yojye pratyekam. ekaṃ jñānaṃ samudayajñānaṃ nirodhajñānaṃ vā. caturṇāṃ ca bhāgo dharmānvayakṣayānutpādajñānānāṃ yaḥ samudayālaṃbanabhāgo nirodhālaṃbanabhāgo vā. tat samudayajñānaṃ nirodhājñānaṃ ca. mārgajñānaṃ daśasu jñāneṣv [Tib. 280a] ekaṃ jñānaṃ tad eva mārgajñānaṃ. paṃcānāṃ ca bhāgaḥ. dharmānvayakṣayānutpādaparacittajñānānaṃ. etāni paṃca mārgajñānāni mārgajñānasvabhāvāni bhavanti. ya eṣāṃ mārgajñānabhāgaḥ. tan mārgajñānaṃ netara iti. paravittajñānaṃ daśasu jñāneṣv ekaṃ jñānaṃ. caturṇāṃ ca bhāgo dharmānvayamārgasaṃvṛtijñānānāṃ. etāni hi catvāri jñānāni paracittāparacittajñānaṃ svabhāvāni bhāvaṃti. ya eṣāṃ paracittajñānabhāgaḥ. tat paracittajñānaṃ. netara iti. kṣayajñānaṃ daśasu jñāneṣv ekaṃ jñānaṃ tad eva kṣayajñānaṃ svabhāvasaṃgrahataḥ. ṣaṇṇāṃ ca bhāgo dharmānvayaduḥkhasamudayanirodhamārgajñānānāṃ. kṣayajñānaṃ duḥkhaṃ me parijñātam ity evamādyākārajñānaniṣyandaṃ. tatra yat kāmāvacaraduḥkhādyālaṃbanaṃ. tad dharmajñane 'ntarbhavati. yad rūpārūpyāvacaraduḥkhādyālaṃbanaṃ. tad anvayajñāne 'ntarbhavati. yat pratyekaṃ duḥkhādyālaṃbanaṃ. tad duḥkhajñānaṃ yāvan mārgajñānaṃ vā bhavati. tatra ya eṣām evaṃlakṣaṇo bhāgaḥ. tat kṣayajñānaṃ netara iti. ṣaṇṇāṃ bhāga ity ucyate. [Tib. 280b] evam anutpādajñānaṃ daśasu jñāneṣv ekaṃ jñānaṃ tad evānutpādajñānaṃ. ṣaṇṇāṃ ca bhago dharmānvayaduḥkhasamudayanirodhamārgajñānānāṃ yo bhāgaḥ. duḥkhaṃ me parijñātaṃ na punaḥ parijñeyam ity evamādyākāraniṣyandaṃ. tad anutpādajñānaṃ. rūpārūpyāvacraduḥkhādyālaṃbanam. tad anvayajñānaṃ. netaro bhāga iti. ṣaṇṇāṃ bhāga ity ucyate.

(VII.8) ākārākāragocarād

iti. ākāraś ca gocaraś cākāragocaraṃ. ākāraś cākāragocaraṃ. ākārākāragocaram. tasmāt. svabhāvataḥ saṃvṛtijñānam iti. svabhāvena svabhāvataḥ. saṃvṛtijñānaṃ. kasmād ity āha. apramārthajñānatvād iti. kāmadhātupratipakṣo dharmajñānaṃ. ūrdhvadhātupratipakṣo 'nvayajñānaṃ. tathā hi śāstra uktaṃ. dharmajñānaṃ katamat. kāmapratisaṃyukteṣu saṃskāreṣu yad anāsravaṃ jñānaṃ. kāmapratisaṃyuktānāṃ (Abhidh-k-vy 617) saṃskārāṇāṃ hetau yad anāsravaṃ jñānaṃ. kāmapratisaṃyuktānāṃ saṃskārāṇāṃ nirodhe yad anāsravaṃ jñānaṃ kāmapratisaṃyuktānāṃ saṃskārāṇāṃ prahāṇāya mārge yad anāsravaṃ jñānaṃ. idam ucyate dharmajñānam. api khalu dharmajñāne dharmajñānabhūmau ca yad anāsravaṃ. idam ucyate dharmajñānam. anvayajñānaṃ katamat. rūpārūpyapratisaṃyukteṣu saṃskāreṣu yad anāsravaṃ jñānam. rūpārūpyapratisaṃyuktānāṃ saṃskārāṇāṃ [Tib. 281a] hetau yad anāsravaṃ jñānaṃ. rūpārūpyapratisaṃyuktānāṃ saṃskārāṇāṃ nirodhe yad anāsravaṃ jñānaṃ. rūpārūpyapratisaṃyuktānāṃ saṃskārāṇāṃ prahāṇāya mārge yad anāsravaṃ jñānam. idam ucyate anvayajñānaṃ. api khalv anvayajñāne anvayajñānabhūmau ca yad anāsravaṃ jñānam. idam ucyate 'nvayajñānam iti. ākārato duḥkhasamudayajñāne iti. ākārata eva nālaṃbanataḥ paṃcopādānaskaṃdhalakṣaṇatvena tayor abhedāt. tathā hi śāstra uktaṃ. duḥkhajñānaṃ katamat. paṃcopādānaskaṃdhān anityato duḥkhataḥ śunyato 'nātmataś ca manasikurvato yad anāsravaṃ jñānaṃ. idam ucyate duḥkhajñānaṃ. samudayajñānaṃ katamat. sāsravaṃ hetukaṃ hetutaḥ samudayataḥ prabhavataḥ pratyayataś ca manasikurvato yad anāsravaṃ jñānam. idam ucyate samudayajñānaṃ. ākārālaṃbanato nirodhamārgajñāne iti. ākārataś cālaṃbanataś ca nirodhamārgajñāne vyavasthāpyete. tathā hi śāstra uktaṃ. nirodhajñānaṃ katamat. nirodhaṃ nirodhataḥ śāntataḥ. praṇītato niḥsaraṇataś ca manasikurvato yad anāsravaṃ jñānam. idam ucyate nirodhajñānam iti. mārgajñānaṃ katamat. mārgaṃ mārgato nyāyataḥ pratipattito nairyāṇikataś ca manasikurvato yad anāsravaṃ jñānam. idam ucyate mārgajñānam iti. prathamata [Tib. 281b] iti grahaṇam anutpādajñānaviśeṣaṇārthaṃ. tad api hi kṛtakṛtyasaṃtāna utpadyate. sarvānāsravahetukatvād iti. prathamotpannāni daśa jñānāny adhikṛtya sabhāgahetunā sarvānāsravahetukam anutpādajñānaṃ. kṣayajñānaṃ tu na sarvānāsravahetukaṃ. na hy anutpādajñānam asya hetur bhavati viśiṣṭatvāt.

(VII.9) sakalasya sakalapratipakṣatvād iti. sakalasya kāmadhātor darśanabhāvanāprahātavyasaṃgṛhītasya paṃcaprakārasya sakalaṃ dhārmajñānaṃ darśanabhāvanāmārgasaṃgṛhītaṃ caturāryasatyālaṃbanaṃ pratipakṣa iti kṛtvā kāmadhātor eva pratipakṣo dharmajñānam ity uktam. api tv asti saṃbhavo yad rūpārūpyadhātor api dharmajñānaṃ pratipakṣaḥ. katamat tad dharmajñānaṃ. yan nirodhe mārge ca dharmajñānaṃ. nirodhamārgau hy adhātupatitau. tāv adharāv api na hinau vyavasthāpyete. duḥkhasamudayasatve tv (Abhidh-k-vy 618) adharabhūmike nihīne. na tad ālambanaṃ dharmajñānaṃ rūpārūpyadhātupratipakṣa ity avagaṃtavyaṃ.

bhāvanāpatha-

grahaṇaṃ tu rūpārūpyāvacarāṇāṃ darśanaheyānām anvayajñānakṣāntivadhyatvāt. anvayajñānaṃ tarhi nirodhamārgālaṃbanabhāvanāmārgasaṃgṛhītaṃ kasmāt tridhātupratipakṣo na bhavati. kāmadhātor jitatvāt. dharmajñānenaiva kāmadhātuḥ [Tib. 282a] pūrvatarajito bhavati. tataḥ paścād anvayam utpadyate. tataḥ kāmadhātor jitatvān na tat kāmadhātupratipakṣa iti. dharmajñānaṃ tu rūpārūpyadhātor ajitatvāt pratipakṣo yujyate. [karmān nirodhamārgadharmajñānābhyām eva traidhātukabhāvanāprahātavyakleśaprahāṇaṃ na pūrvābhyāṃ. śāntanairyāṇikatāsābhāgāt. na hi kāmāvacarasaṃskārāṇāṃ. nirodhāt pratipakṣād vā rūpārūpyāvacarasaṃskārāṇāṃ nirodhasya pratipakṣasya vāsti kaścid viśeṣaḥ. sarvo hi nirodhaḥ kuśalo 'saṃskṛto mārgaś ca nairyāṇikaḥ.] anvayam ity anvetīty anvayaṃ jñānaṃ.

(VII.10-12ab) sarvatheti. bhāvanāmārgasaṃgṛhītam api. tān purastād iti. tān anityādīn ākārān ūrdhvaṃ vyākhyāsyāmaḥ. ṣoḍaśākāram uṣmagatādiṣu. svasāmānyalakṣaṇādigrahaṇād iti. svalakṣaṇagrahaṇāt sāmānyalakṣaṇagrahaṇāc ca. ādiśabdena bhuṃkṣva tiṣṭha gacchety evam ākāraṃ ca. na hy ete svalakṣaṇākārāḥ. kiṃ tarhi. evamākārā eveti.

ubhayam api tv iti. sāsravānāsravaṃ. yat tarhīti vistaraḥ. rāgasya ca cittasya ca yugapadgrahaṇam ity abhiprāyaḥ. sūtraṃ punar evaṃ paṭhyate. sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti. vigatarāgaṃ cittaṃ vigatarāgaṃ cittam iti yathābhūtaṃ prajānāti. yathā sarāgaṃ vigatarāgam. evaṃ sadveṣaṃ vigatadveṣaṃ samohaṃ vigatamohaṃ saṃkṣiptaṃ vikṣiptaṃ līnaṃ pragṛhītam uddhatam [Tib. 282b] anuddhatam avyupaśāntaṃ bhāvitam avimuktaṃ vimuktam iti yathābhūtaṃ prajānātīti. vastramalāyugapadgrahaṇavad iti. yathā vastramalayor na yugapadgrahaṇaṃ. tadvat. kathaṃ. yathā yadā vastram iti paricchinnākāraṃ vijñānam utpadyate na tadā malaṃ gṛhṇāti. yadā ca malam iti paricchinnākāraṃ vijñānam utpadyate. na tadā vastraṃ gṛhṇāti.

saṃsṛṣṭasarāgatā saṃyuktasarāgatā ceti. saṃsṛṣṭasarāgatā saṃprayogāt. saṃyuktasarāgatā rāgaprāptyanubaṃdhād ity eke. anuśayānarāgālaṃbanatvād ity apare. dvābhyām iti. saṃsṛṣṭasarāgatayā saṃyuktasarāgatayā ceti. tato (Abhidh-k-vy 619) 'nyat sāsravam iti. yat kliṣṭam avyākṛtaṃ kuśalaṃ ca laukikaṃ. tat saṃyogasarāgatayā sarāgaṃ.

tad evam ubhayam apy etat sarāgam evoktaṃ. āha. kiṃ punaḥ kāraṇam ekīyamatena rāgapratipakṣo vigatarāgam ity ucyate. yatas ta āhuḥ. yadi hi rāgeṇāsaṃprayuktaṃ vigatarāgaṃ syād anyakleśasaṃprayuktam api. dveṣādisaṃprayuktam api. syāt vigatarāgaṃ. [Tib. 283a] tad api hi rāgeṇāsaṃprayuktaṃ saṃprayuktam api. na ca sūtre dveṣādisaṃprayuktaṃ vigatarāgam ity uktaṃ. sadveṣaṃ samoham ityādivacanāt. yeṣāṃ punā rāgapratipakṣo vigatarāgam iti. teṣām ayam adoṣaḥ. na hi rāgapratipakṣo dveṣādibhiḥ saṃprayujyata iti.

evaṃ tarhīti vistaraḥ. yadi rāgasaṃprayuktaṃ cittaṃ sarāgaṃ rāgapratipakṣo vigatarāgaṃ. tadapratipakṣaḥ sarāgacittasyāpratipakṣaḥ. cittam akliṣṭam anivṛtāvyākṛtaṃ. naiva sarāgaṃ rāgeṇāsaṃprayogāt. na viyatarāgaṃ rāgasyāpratipakeṣatvāt. evamādīti. ādiśabdena sadveṣaṃ samoham iti tulyaprasaṃgo yojyaḥ. katham. atra tu sūtre dveṣasaṃprayuktaṃ cittaṃ sadveṣaṃ dveṣapratipakṣo vigatadveṣam iti. yadi hi dveṣeṇāsaṃprayuktaṃ vigatadveṣaṃ syāt. anyakleśasaṃprayuktam iti syād ity eke. evaṃ tarhi tad [Tib. 283b] apratipakṣaś cittam akliṣṭaṃ naiva sadveṣaṃ syāt na vigatadveṣam. ity evaṃ samohaṃ cittaṃ vigatamoham iti vaktavyaṃ. tasmād rāgasaṃyuktatayāpi sarāgaṃ cittam atreṣṭavyaṃ. apiśabdād rāgasaṃprayuktatayāpīty apare. ābhidhārmikāḥ. evaṃ yāvat samohaṃ vigatamohaṃ ceti. tasmād dveṣasaṃyuktatayāpi sadveṣaṃ mohasaṃyuktatayāpi samoham atra sūtre eṣṭavyam iti.

ālaṃbanābhisaṃkṣepād iti. kuśalaṃ cittaṃ vikṣepeṇa na saṃprayujyate. tasmāt tadālaṃbane tasyābhisaṃkṣepa iti.

saṃkṣiptaṃ vikṣiptaṃ ca syāt. kliṣṭamiddhasaṃprayogād iti. dvividhaṃ middhaṃ. kliṣṭam akliṣṭaṃ ca. tad eva hi cittaṃ kliṣṭaṃ middhasaṃprayuktam iti saṃkṣiptaṃ syād iti. kliṣṭam iti ca vikṣiptaṃ syād iti sāṃkaryadoṣaḥ. sāstravirodhaś ceti. kathaṃ. saṃkṣiptaṃ cittaṃ yathābhūtaṃ saṃprajānāti vistareṇa yathā vṛttau. teṣām anvayajñānaṃ tāvat saṃkṣiptacittālaṃbanaṃ na saṃbhavati. kāmadhātor ūrdhvaṃ middhabhāvād anvayajñānasya [Tib. 284a] (Abhidh-k-vy 620) ca kāmadhātvanālaṃbanatvāt. mārgajñānam api saṃkṣiptacittālaṃbanaṃ na saṃbhavati. mārgajñānaṃ hi mārgālaṃbanaṃ. na ca mārgasaṃgṛhītaṃ cittaṃ middhasaṃprayogīti. tenaivaṃ vaktavyaṃ abhaviṣyat tajjñānaṃ dve [jñāne]. dharmajñānaṃ saṃvṛtijñānaṃ ceti. ye tu varṇayanti saṃkṣiptaṃ cittaṃ kuśam ālaṃbanābhisaṃkṣepād iti. teṣām etad doṣadvayaṃ na bhavati. tad akliṣṭena middhena na saṃprayujyata iti saṃkṣiptaṃ vikṣiptaṃ ca na prāpnoti. nāpi śāstravirodhaḥ. kuśalaṃ traidhātukasaṃgṛhītam asaṃgṛhītaṃ ca saṃkṣiptaṃ cittaṃ tajjñānaṃ catvāri jñānānīti siddhaṃ. rūpārūpyakuśalacittālaṃbanam anāsravaṃ jñānaṃ anvayajñānaṃ bhavati. mārgasaṃgṛhītakuśalālaṃbanaṃ mārgajñānam apīti.

vyavadānaparīttair niṣevitatvād iti. alpakuśalamūlair niṣevitatvād ity arthaḥ. tadviparyayād iti. vyavadānamahadbhir niṣevitatvād ity arthaḥ. mūlādīnaṃ balāntānāṃ alpabahutvam ekaikasya mūlasyālpabahutvād yathākramaṃ parīttaṃ ca veditavyaṃ. katham ity āha. kliṣṭaṃ hi [Tib. 284b] dvābhyām akuśalamūlābhyāṃ samūlaṃ mohena lobhadveṣayoś cānyatareṇa. ekasmin kalāpe 'nayor asamavadhānāt. kuśalaṃ tribhir alobhādveṣāmohair eṣām avinābhāvāt. tajjātīyānāgatabhāvanābhāvād iti. kliṣṭajātīyasyānāgatasya bhāvanāyāḥ pratilaṃbhasyābhāvāt kuśalasaṃskṛtā dharmā bhāvayitavyā iti nyāyāt. tribhiś ca skaṃdhaiḥ sānuparivartaṃ vedanāsaṃjñāsaṃskāraskaṃdhaiḥ. na vijñānaskandhena. ekasmin kalāpe dvitīyavijñānābhāvāt. na ca svātmanā svātmani vṛttivirodhāt. kuśalaṃ tu mahāparivāraṃ tajjātīyānāgatabhāvanāsadbhāvāt. caturbhiś ca skaṃdhaiḥ sānuparivartaṃ. taiś ca vedanādibhis tribhiḥ. rūpaskaṃdhena ca dhyānānāsravasaṃvarasaṃgṛhītena cittānuparivartanāsaṃbhavayogataḥ. alpabalaṃ khalv api kliṣṭam iti. nanu ca kuśalam api durbalam ekena mithyādṛṣṭikṣaṇena kuśalapaṃcaskaṃdhasamudghātāt. na tad atyaṃtam ucchidyate punaḥ pratisaṃdhānāt. duḥkhadharmajñānakṣāṃtya tu daśānām anuśayānām atyaṃtasamuccheda iti tasād apīty apiśabdena pūrvoktād apīti. tatpratipakṣatvād iti. auddhatyapratipakṣatvād ity arthaḥ. evam avyupaśāntaṃ vyupaśāntaṃ ceti. avyupaśāṃtaṃ [Tib. 285a] kliṣṭam auddhatyasaṃprayogāt. vyupaśāntaṃ kuśalaṃ tatpratipakṣatvād iti kleśasaṃprayogāsaṃprayogato vā tad avyupaśāntaṃ vyupaśāntaṃ ca bhavati. samāhitaṃ kuśalaṃ tatpratipakṣatvād iti. vikṣepapratipakṣatvāt. pṛatilaṃbhaniṣevaṇabhāvanābhyām iti. alabdhapūrvasya prāptiḥ pratilambhaḥ. saṃmukhībhāvo (Abhidh-k-vy 621) niṣevaṇaṃ. te eva bhāvane. tābhyām abhāvitatvāt abhāvitaṃ. na hi kliṣṭaṃ kuśalavad anāgataṃ bhāvyate. na ca niṣevaṇārhaṃ bhavati nihīnatvāt.

pratilaṃbhaniṣevākhye śubhasaṃsaṛtabhāvane

iti. tābhyām iti pratilambhaniṣevaṇābhyām ity arthaḥ. svabhāvasaṃtānavimuktibhyām avimuktatvād iti. kleśaiḥ saṃprayogān na svabhāvavimuktyā vimuktaṃ. kṣīṇakleśasaṃtānānutpatteś ca na saṃtānavimuktyā ca vimuktaṃ. kuśalaṃ tu kleśāsaṃprayogāt. kṣīṇakleśasaṃtānotpatteś ca vimuktaṃ.

styānamiddhasahagatam iti. styānamiddhasaṃprayuktaṃ adhyātmaṃ saṃnirodhasahagatam iti. etad eva nigamayati na tu vipaśyanayā samanvāgatam iti. anuvikṣiptam ity asya nirdeśaṃ karoty anuvisṛtam iti.

middhasahagatasya kliṣṭasya vikṣiptatvāpratijñānād [Tib. 285b] iti. kim iti kṛtvā vikṣiptatvam atra na pratijñāyate. kiṃ middhasahagate kliṣṭe citte vikṣiptatvaṃ nāstīti na pratijñāyate. āhosvid vidyamānam apy atra vikṣiptatvam. saṃkṣiptatvenaiva sthāpitatvān na pratijñāyate. ubhayathāpi vyācakṣate. kecid vyācakṣate. middhasahagatād dhi kliṣṭād yad anyat kliṣṭaṃ. tad vikṣiptaṃ pratijñāyate. middhasahagataṃ tu kliṣṭam akliṣṭaṃ cāviśeṣeṇa saṃkṣiptam eveti. apare punar vyācakṣate. yan middhasaṃprayuktaṃ. tat saṃkṣiptam eva na vikṣiptaṃ. yat tu viṣayeṣu visṛtaṃ. tad eva vikṣiptam ity ato 'tra middhasaṃprayukte citte. na pratijñāyata iti. varaṃ śāstravirodha iti. abuddhoktam abhidharmaśāstram ity abhiprāyaḥ. abhinnalakṣaṇavacanād iti. sarvāṇi tāni kliṣṭāny uktānīti. kliṣṭatvalakṣaṇam eṣāṃ vikṣiptādīnām avimuktāntānām. kliṣṭatvaṃ punaḥ kleśamahābhūmikaiḥ saṃprayogaḥ. saṃkṣiptapragṛhītādīnāṃ cābhinnalakṣaṇavacanān nārthaviśeṣa ukto bhavatīti saṃbandhaḥ. ādiśabdena mahadgatānuddhatavyupaśāntasamāhitabhāvitavimuktānāṃ [Tib. 286a] grahaṇaṃ. kuśalam eṣām abhinnaṃ. kiṃ punaḥ kuśalatvaṃ. kuśalaṃ mahābhūmikaiḥ saṃprayogaḥ. na vai nokta iti vistaraḥ. vai iti nipātaḥ. na nokta iti dvau pratiṣedhau ukta evety arthaḥ. ka uktaḥ. padānām arthaviśeṣaḥ. ity āha. kliṣṭasāmānye 'pi vikṣiptādīnāṃ tulye kliṣṭatve teṣāṃ doṣāviśeṣasaṃdarśanād ity apy etat kliṣṭaṃ cittaṃ vikṣepayogād vikṣiptaṃ kliṣṭaṃ. kausīdyayogāl līnam auddhatyayogād uddhatam ity evamādidoṣe viśeṣasaṃdarśanād ukta evārthaviśeṣo bhavati. evaṃ kuśalasyāpi saṃkṣiptāder (Abhidh-k-vy 622) guṇaviśeṣasaṃdarśanād ity apy etat kuśalaṃ cittaṃ saṃkṣiptaṃ pragṛhītam iti vistareṇokta evārthaviśeṣo bhavati. sūtravirodhasyāparihārād iti. sūtre hi styānamiddhasahagataṃ saṃkṣiptam uktaṃ. styānayogena yat kliṣṭaṃ middhasaṃprayuktaṃ. tat saṃkṣiptaṃ na kuśalaṃ. styānasya kleśamahābhūmikatvāt. yadi ca sūtre iti vistaraḥ. yadi [Tib. 286b] yuṣmannītyā sūtre līnam evoddhataṃ bhagavatābhipretaṃ syāt. līnoddhatayoḥ pṛthagvacanaṃ noktaṃ syāt. katham ity āha. yasmin samaye cittaṃ līnaṃ kausīdyasaṃprayuktaṃ. līnābhiśaṃki līnam etad bhaviṣyatīty abhiśaṃkato līnābhiāśaṃki. akālas tasmin samaye praśrabdhisamādhyupekṣāsaṃbodhyaṃgānāṃ bhāvanāyā ity eṣa niyamo na syāt. evaṃ ca vaktavyaṃ syāt. akālas tasmin samaye dharmavicayavīryaprītisaṃbodhyaṃgānāṃ bhāvanāyā apīti. kiṃ kāraṇaṃ. tad eva līnaṃ cittam uddhatam iti kṛtvā. tathā yasmin samaye uddhataṃ cittaṃ bhavaty auddhatyābhiśaṃki. akālas tasmin samaye dharmavicayavīryaprītisaṃbodhyaṃgānāṃ bhāvanāyā ity eṣa niyamo na syāt. evaṃ ca vaktavyaṃ syāt. akālas tasmin samaye praśrabdhisamādhyupekṣāsaṃbodhyaṃgānāṃ bhāvanāyā apīti. kiṃ kāraṇaṃ. tad evoddhataṃ cittaṃ līnam iti kṛtvā. avibhāgena vā vaktavyaṃ syāt. yasmin samaye cittaṃ līnaṃ bhavati līnābhiśaṃki uddhataṃ vā bhavaty auddhatyābhiśaṃki. akālas tasmin samaye praśrabdhisamādhyupekṣādharmavicayavīryaprītisaṃbodhyaṃgānāṃ bhāvanāyā iti. smṛtisaṃbodhyaṃgasyāgrahaṇaṃ sarvatragatvāt smṛteḥ. ubhaye 'pi citte 'nukta siddhitaḥ. [Tib. 287a] smṛtiṃ khalv ahaṃ sarvatragatāṃ vadāmīti sūtre vacanāt. kathaṃ punar vaibhāṣikeṇa yad eva līnaṃ. tad evoddhatam ity abhīṣṭaṃ gamyate. līnaṃ cittaṃ kliṣṭaṃ kausīdyasaṃprayogāt. uddhataṃ cittaṃ kliṣṭam auddhatyasaṃprayogād iti vacanāt. kiṃ punar atra bodhyaṃgānāṃ vyagrā bhāvaneti. kiṃ kadācit praśrabdhyādibhāvanaiva na dharmapravicayādibhāvanā. kadācid dharmavicayādibhāvanaiva na praśrabdhyādibhāvaneti vyagrā bhāvanā. manasikaraṇaṃ teṣāṃ bhāvaneṣṭā. na saṃmukhībhāva iti. manasikaraṇam ālaṃbanīkaraṇaṃ. līne citte akālaḥ praśrabdhyādīnām ālaṃbanīkaraṇasyābhogakaraṇasyety arthaḥ. uddhate ca citte akālo dharmavicayādīnām iti. na tu saṃmukhībhāvo bhāvaneṣṭā. tasmin kāle na praśrabhdyādayaḥ saṃmukhīkartavyāḥ. dharmavicayādayas tu saṃmukhīkartavyāḥ. dharmavicayādayo vā na saṃmukhīkartavāḥ. praśrabdhyādayas tu kartavyā (Abhidh-k-vy 623) iti. kausīdyādhikam atreti vistaraḥ. yatra kausīdyam [Tib. 287b] adhikam auddhatyaṃ tu nyagbhāvena vartate. tal līnaṃ. yatra cauddhatyam adhikaṃ kausīdyaṃ tu nyagbhāvena. tad uddhatam. ity anayor viśeṣād avirodhaḥ sūtrasya pṛthagvacane. tayos tu sahabhāvād ekasmin kalāpe yugapad bhāvāt tad eva līnaṃ tad evoddhatam iti brūma iti. līnaṃ kliṣṭaṃ kausīdyasaṃyogāt. uddhataṃ kliṣṭam auddhatyasaṃyogād iti. ācārya āha. ābhiprāyikaṃ yāvat sūtre tu nāyam abhiprāya iti. kausīdyādhikaṃ līnam auddhatyādhikam uddhatam iti. yasmād āha. yasmin samaye līnaṃ cittaṃ bhavati vistareṇa na tv evaṃ viśinaṣṭi kausīdyādhikam anddhatyādhikam iti vā.

yat tūktaṃ sarvam eva rāgasaṃyuktaṃ cittaṃ sarāgam iti. katham uktaṃ. tatra rāgasaṃprayuktaṃ cittaṃ dvābhyāṃ sarāgaṃ. tato 'nyat sāsravaṃ saṃyogasarāgam iti vacanāt. tatra rāgasaṃyuktatayāpi sarāgaṃ cittam atreṣṭavyam iti vacanāt. anāsravam api sarāgaṃ prāpnoti śaikṣam iti. śaikṣasaṃtāne rāgasya sāvaśeṣatvāt. [Tib. 288a] rāgālaṃbanaṃ cet. atha mataṃ rāgasya yad ālaṃbanaṃ. tad rāgasaṃyuktaṃ sarāgaṃ ca bhavati. arhato 'pi sāsravaṃ cittaṃ parakīyasya rāgasyālaṃbanatvāt rāgasaṃyuktam iti kṛtvā sarāgam iti gṛhṇīyāt paracittavit paracittajñānaṃ vā. atha mataṃ na tad rāgeṇālaṃbyata iti. tata ucyate. kathaṃ vā tat sāsravam iti. sāmānyakleśālaṃbanatvād iti cet. atha mataṃ sāmānyakleśānāṃ dṛṣṭivicikitsāvidyānām ālaṃbaṇaṃ tad ataḥ sāsravam iti. evam api samohaṃ grḥṇīyāt. arhataḥ sāsravaṃ cittaṃ mohālaṃbanatvāt. moho 'pi sāmānyakleśaḥ. parakīyasya ca mohasyārhaccittam ālaṃbanībhavatīti. na ca paracittajñānaṃ prāptyālaṃbanam iti. yasmāt paracittajñānaṃ cittacaittālaṃbanam iṣyate. tasmān na rāgapraptisahitatvena rāgasaṃyuktatvāt sarāgam iti. nāpi taccitālaṃbanarāgālaṃbanam iti. tad iti yat tat parakīyaṃ cittaṃ paracittajñānena [Tib. 288b] gṛhyate. tat tacchabdenocyate. [tasyālaṃbanaḥ]. taccittālaṃbanas taccittālaṃbano rāgaḥ. ālaṃabanam asya paracittajñānasyeti tad bhavati taccittālaṃbanarāgālaṃbanaṃ. yasmād evaṃvidhaṃ rāgaṃ nālaṃbate paracittajñānaṃ viprakṛṣṭatvāt. ekaikadravyagocaraṃ hi paracittajñānaṃ. na ca parakīyacittajñānaṃ tasya cittasyālaṃbanaṃ gṛhṇāti. ākārālaṃbananirapekṣaṃ hi tad iti vacanāt. raktam idaṃ eittaṃ jānātīti vacanāc ca. tasmād api na rāgasaṃyogāt sarāgaṃ cittam iti. asaṃprayuktaṃ vigatarāgam iti. satyām api rāgaprāptāv ity abhiprāyaḥ. tatra tat saṃdhāyoktam iti rāgādiprāptivigamaṃ. saṃdhāyoktaṃ (Abhidh-k-vy 624) na saṃprayogam iti darśayaty anāvartikadharmi kāmabhave rūpabhave ārūpyabhave iti. traidhātukavairāgyasaṃdarśanād ity abhiprāyaḥ. nanu coktam iti vistaraḥ. kvoktam. atra tu sūtra iti vistareṇa yāvad yadi hi rāgeṇāsaṃprayuktaṃ cittaṃ vigatarāgaṃ syād anyakleśasaṃprayuktam [Tib. 289a] api vigatarāgaṃ syād ity atra. etenābhisaṃdhinā rāyaviprayuktatvād vigatarāgam anyakleśasaṃprayuktam apīty anena. yady evaṃ sadveṣaṃ samoham ity evamādi. na vaktavyaṃ syād ity ata āha. na tu tad vigatarāgam ityādi. na tu tad dveṣādisaṃprayuktaṃ cittaṃ vigatarāgam api sad vigatarāgam iti kṛtvā gṛhyate. kiṃ tarhi. sadveṣaṃ samoham ity evamādi dveṣādisaṃprayogitayā viśiṣṭatvāt. ādiśabdena cātra saṃkṣiptaṃ vikṣiptam ity evamādisūtroktāni padāni gṛhyante.

anyathā hīti vistaraḥ. yady asmin vastuni rūpādike raktam iti vijānīyāt tad rūpālaṃbanam api syāt. tathā ca sati na tat paracittajñānaṃ syād rūpālaṃbanatvāt. tadālaṃbanaṃ ca paracittaṃ gṛhṇataḥ svabhāvagrahaṇaṃ prāpnuyād iti. sālaṃbanaparacittagrahaṇe hīṣyamāṇe svātmā paracittajñānena gṛhyeta. asti hi saṃbhavo yat paracittavid yasya cittaṃ gṛhṇāti. asāv api tasya paracittavidaś cittam ālaṃbeta. tataś ca paracittajñānasya svālaṃbanaparijñānāt [Tib. 289b] svam evāsau paracittavic cittam ālambeta. na caitat prāpyaṃ. yat tenaiva cittena tad eva gṛhyate. sarvaṃ ceti vistaraḥ. dravyasya svalakṣaṇaṃ ca cittacaittāś ca pratyutpannāś ca parasaṃtatiś ca kāmarūpapratisaṃyuktāś cāpratisaṃyuktāś ca viṣayo 'syeti samāsavigrahaḥ. dravyagrahaṇaṃ saṃvṛtisannirāsārthaṃ. svalakṣaṇagrahaṇaṃ sāmānyalakṣaṇanivṛttyarthaṃ. cittacaittagrahaṇaṃ rūpādiviśeṣaṇārthaṃ. pratyutpannagrahaṇam atītānāgatavivecanārthaṃ. parasaṃtatigrahaṇaṃ svasaṃtativyudāsārthaṃ. kāmarūpapratisaṃyuktāpratisaṃyuktagrahaṇaṃ ārūpyapratisaṃyuktapratiṣedhārthaṃ. darśanamārgapratiṣiddham iti. darśanamārge vartamānaḥ paracittajñānaṃ na saṃmukhīkarotīty ato darśananārgasaṃgṛhītaṃ nāsti. na hi darśanamārgo vyavacchinnacittacaittālaṃbano bhavati. bhāvanāmārga upalabhyate. bhāvanāmārgasaṃgṛhītaṃ bhavatīty arthaḥ. śūnyatānimittaviprayuktam iit. śūnyatāsamādhinā ānimittasamādhinā ca viprayuktaṃ. śūnyatāsamādhir duḥkhajñānasaṃyuktaḥ. ānimittasamādhir nirodhajñānasaṃprayuktaḥ. na ca paracittajñānaṃ. [Tib. 290a] duḥkhajñānaṃ duḥkhanirodhajñānaṃ vā bhavaty ākārālambanabhedāt. atas tābhyāṃ viprayuktam ucyate. arthād uktaṃ bhavaty apraṇihitasamādhisaṃprayuktaṃ (Abhidh-k-vy 625) saṃbhavatīti. kṣayānutpādajñānasaṃgṛhītam iti. kṣayajñānenānutpādajñānena na saṃgṛhītaṃ. na kṣayānutpādajñānasvabhāvam ity arthaḥ. kiṃ kāraṇaṃ. dravyasvalakṣaṇasaṃtīraṇaparimārgaṇāśayaṃ paracittajñānaṃ. na caiva kṣayajñānam anutpādajñānaṃ ceti tābhyām asaṃgṛhītaṃ. ānantaryamārgaṃ pratiṣiddhaṃ ceti. sa hi prahāṇamārgo bhavati. paracittajñānaṃ ca vimuktiviśeṣamārga iti. pāramārthikayor api saṃvṛtibhajanād iti. paramārthanimitte paramārthena vā dīvyataḥ pāramārthike. tayoḥ saṃvṛtibhajanāt. yasmād ete saṃvṛtiṃ bhajete. ataḥ śūnyānātmākārau na staḥ. kathaṃ punar ete saṃvṛtiṃ bhajete. kṣīṇā me jātiḥ. nāparam asmād bhavaṃ prajānātīti yathākramaṃ. katham ete anāsrave satī evamākāre. tadbalenānvvyavahārataḥ. anyena jñāneneti vākyaśeṣaḥ. yasmāt tatpṛṣṭhanirjāte saṃvṛtijñāne evamākāre pravartete. atas tanniṣyandena tayoḥ saṃvṛtibhajanam ity ucyate. na tu mukhyavṛttyā tayoḥ saṃvṛtibhajanam [Tib. 290b] ity abhiprāyaḥ. yataś caiva niṣyandenātmadṛṣṭiṃ bhajamāne iva te pravartete. atra tasmāc chūnyānātmākāravivarjitaiś caturdaśabhir evākāraiḥ saṃprayukte iti.

(VII.12) apratisaṃyuktenety anāsraveṇa. anityam ity anityataḥ. ayaṃ hi tasipratyayaḥ svārthe prayuktaḥ. evaṃ sarvatrāyaṃ pratyayo jñātavyaḥ. atha vāntareṇāpi bhāvapratyayaṃ bhāvapradhāno nirdeśo bhavati. anityena rūpeṇa bhāvo 'nityata iti. evam anyatrāpi yojyaṃ. asty etat sthānam asty etad vastv iti. etāv api dvāv ākārāv anāsravau. asty etat sthānam ity asty etal lakṣaṇam ity arthaḥ. asty etad vastv ity ayaṃ hetur ity arthaḥ. yogavihitato vijānīyād iti. aviparītato vijānīyād ity arthaḥ. nāsyāyam artha iti vistaraḥ. asyeti vākyasya padadvayasya vā. asty etat sthānam asty etad vastv ity asty ayaṃ saṃbhavo 'sty ayaṃ yogo yad anityādito vijānīyād iti mataṃ cet. na. naitad asti. anyatrāvacanāt. anyatra vākye padadvayasyāvacanāt. darśanaprahātavyeneti. darśanaprakāreṇa. ātmata ātmīyataś ceti. satkāyadṛṣṭyā saṃprayuktena cittena. ucchedataḥ śāśvata iti. antagrāhadṛṣṭyā. ahetuto 'kriyāto 'pavādata iti mithyādṛṣṭyā. agrataḥ śreṣṭhato viśiṣṭataḥ paramata iti dṛṣṭiparāmarśena. śuddhito muktito nairyāṇikata iti śīlavrataparāmarśena. [Tib. 291a] kāṃkṣāto vimatito vicikitsāta iti vicikitsāta. rajyeteti rāgeṇa. dviṣyād iti dveṣeṇa. manyeteti mānena. muhyed iti mohena. ayogavihitatā vijānīyād iti. evam ātmādibhir viparītatā vijānīyād iti nigamayati. atrāpi vākye eṣa (Abhidh-k-vy 626) pāṭho 'bhaviṣyad iti. na caivam. ato gamyate nāyam asyārtha iti.

(VII.13) sapta dravata iti. duḥkhākārāś catvāro dravyato bhavanti. samudayādyākārās tv ekaika iti sapta. ya eva hetvākāraḥ. sa eva samudayaḥ prabhavaḥ pratyayaś ca paryāyamātraṃ nārthabhedaḥ. śakra indraḥ puraṃdara iti yathā. evaṃ nirodha eva śāntaḥ praṇīto niḥsaraṇam ity eka ākāraḥ. mārga eva ca nyāyaḥ pratipan nairyāṇika ity eka ākāra iti. tad idam uktaṃ bhavati. duḥkhākārāṃś caturaḥ pṛthag yoginaḥ sammukhīkuryuḥ. hetvādyākārāṇāṃ tv ekaikam ity ekīyamataṃ.

dravyataḥ ṣoḍaśeti

vaibhāṣikā varṇayanti duḥkhākāravat samudayādyākārāṇāṃ sarveṣām api pṛthakpṛthak saṃmukhīkartavyatvāt. prajñāsvabhāvā hy ākārā iti bruvate. pratyayādhīnatvād iti vistaraḥ. na niyatabhavam anityaṃ pratyayādhīnatvāt pratyayapratibaddhajanmatvād ity arthaḥ. pīḍanātmakatvād [Tib. 291b] iti. bādhanātmakatvād ity arthaḥ. vipakṣeṇeti. pratipakṣeṇety arthaḥ. viruddhaḥ pakṣo vipakṣa iti kṛtvā. hetur bījadharmayogeneti. prakṛṣṭāvasthatāṃ hetor darśayaty ādibījavat. yogaśabdo 'tra nyāyarthaḥ. samudayaḥ prādurbhāvayogeneti. saṃnikṛṣṭāvasthatāṃ hetor darśayati. yataḥ kṣaṇād anantaram utpadyate samudety asmād iti kṛtvā. prabhavaḥ prabaṃdhayogeneti. saṃtatiyogenānucchedaṃ darśayati. bījāṃkurakāṇḍanālādivat. abhiniṣpādanārthena pratyaya iti. hetvādibhyo bahubhya utpadyata iti darśayati. tadyathā mṛtpiṇḍadaṇḍādibhyo bahubhyo niṣpadyate ghaṭaḥ. tadvat. agninirvāpaṇād iti. rāgadveṣamohāgninirvāpaṇād ity arthaḥ. nirupadravatvād iti. nirduḥkhatvād ity arthaḥ. sarvāpakṣālaviyuktatvād iti. sarvaduḥkhakāraṇavimuktatvāt. gamanārthena nirvāṇasya. yogayuktatvād upapattiyuktatvād upāyayuktatvād vā. samyakpratipādanārthena pratipad iti. pratipadyate nirvāṇam anayeti pratipat. nairyāṇika iti. atyaṃtaṃ niryāṇāya prabhavatīti nairyāṇikaḥ.

anātyantikatvād [Tib. 292a] anityam iti. pūrvaṃ prāgutpattyabhāvenānityam uktam. idānīṃ pradhvaṃsābhāveneti darśayati. abhinyāsabhūtatvād iti. bhārabhūtatvād ity arthaḥ. duḥkhena bhārabhūtena hi sa pudgalo bhidyate. ākramyata ity arthaḥ. akāmakāritvād iti. kāmataḥ kartuṃ śīlam asyeti kāmakārī. na kāmakāry akāmakārī. tadbhāvāt anātmā. sūtre 'py ayam artha uktaḥ. rūpaṃ ced bhikṣava ātmābhaviṣyat. na rūpam ātmavyābādhāya saṃvarteta. labhyeta ca rūpe evaṃ bhavatv evaṃ mā bhūd iti kāmakāry ātmeti (Abhidh-k-vy 627) niruktiparigrahāt. hetur āgamanayogeneti. hi gatau hinoty asmād iti hetuḥ. asmād utpadyata ity arthaḥ. unmajjanayogeneti. anāgatādhvana unmajjatīvety arthaḥ. prasaraṇayogeneti. prabandhayogena. pratisaraṇārthena pratyaya iti. janikriyāpratipradhānabhūta ity abhiprāyaḥ. asaṃbandhaḥ saṃbaṃdhoparamād iti. pūrvasya duḥkhasyoparamāt. uttarasya saṃbaṃdhoparamo nirodha ity arthaḥ. trisaṃskṛtalakṣaṇavimuktatvāt. utpādavyayasthīty [Tib. 292b] anyathātvavimuktatvāt. paramāśvāsatvād iti sarvaduḥkhocchittyā paramakṣematvāt. nirvāṇapurāvirodhanārthena pratipad iti. yasmād anena nirvāṇapuraṃ na virodhyate na visaṃvādyate. kiṃ tarhi pratipadyata evety ataḥ pratipat. pratipadyate anayeti kṛtvā.

chandamūlakā iti. chandahetukā ity arthaḥ. tṛṣṇāparyāya iha chaṃdaḥ. chandasamudayā iti. chandasamudgamā ity arthaḥ. chandajātīyā iti. chandapratyayā ity arthaḥ. prabhavaśabdaḥ kevalaṃ paścāt paṭhitavyaḥ. ābhidhārmikair iti vākyādhyāhāraḥ. sūtrānusaraṇaṃ hi kartavyam ity abhiprāyaḥ. hetutaḥ samudayataḥ. pratyayataḥ prabhavataś ceti.

kaḥ punar eṣāṃ [padānāṃ] chandānām [iva vā] viśeṣaḥ. asmīty abhedenātmabhāvacchanda iti. anavadhāryaikaṃ dravyaṃ samasteṣu paṃcasūpādānaskaṃdheṣu asmīty abhedena prakārāntaraviśiṣṭasya pratyutpannasyātmabhāvavastuno 'nālaṃbanataḥ traiyadhvikātmabhāvanālambanato vā ātmabhāvaprārthanā ātmabhāvacchanda iti prathamaḥ. syām ity abhedeneti punarbhavamātraprārthanā na viśeṣarūpāprārthaneti dvitīyaḥ. itthaṃ syām iti. idaṃprakāraḥ [Tib. 293a] syām iti bhedena punarbhavaccandas tṛtīyaḥ. pratisaṃdhibandhacchandaś caturtha iti. pratisaṃdhir eva baṃdhaḥ. pratisaṃdher vā baṃdhaḥ pratisaṃdhibaṃdhaḥ. tatra chandaḥ prārthaneti caturthaḥ. karmābhisaṃskāracchando vā caturtha ity adhikṛtaṃ. karmaṇo vābhisaṃskāraḥ. tatra chandaḥ. evaṃ caivaṃ ca dānaṃ dāsyāmīti. kathaṃ punas te chandā mūlādiśabdavācyā iti pratipādayann āha. tatra prathama iti vistaraḥ. ādiḥ kāraṇam ādau vā kāraṇam ādikāraṇaṃ. tadbhāvāt chandamūlakāḥ. hetvartho hi mūlaśabdaḥ. phalasyeva bījam iti. yathā phalasya bījam ādikāraṇaṃ viprakṛṣṭakāraṇaṃ. tadvad ayam ādicchando duḥkhasya. tena tatsamudāgamād iti. tena dvitīyena chadena punarbhavasya samudāgamāt kṣaṇaparaṃparayā phalasyevāṃkurādiprasavaḥ. yathā paraṃparayāṃkurādiprasavaḥ phalasya samudayaḥ. tadvat. tṛtīyacchanda itthaṃ syām iti. tajjātīyaduḥkhapratyaya iti. yatprakāraḥ punarbhavacchandaḥ. tatprakārasya duḥkhasya (Abhidh-k-vy 628) pratyayaḥ saṃbhavati tasya viśeṣarūpatvād viśeṣaphalarūpam eva phalam utpadyata ity abhiprāyaḥ. phalasyeva kṣetrodakapāṣyādikam iti. pāṣiḥ śuṣko gomayaḥ. ādiśabdena [Tib. 293b] vātātapādir gṛhyate. tato 'pi hi phalasaṃpad iti. vīryaṃ śītavīryatā uṣṇavīryateti. vipākaḥ uṣṇapariṇāmatā madhurapariṇāmateti. prabhāvaḥ sāmarthyaviśeṣaḥ. tadyathāmlatve tulye bījapūrakarasaḥ pittaṃ janayaty āmalakarasaṃ tu śamayatīti. tata eva tatsaṃbhavād iti. tata eva pratisaṃdhibaṃdhacchandāt tasya punarbhavalakṣaṇasya saṃbhavād utpādāt. phalasyeva puṣpāvasānaṃ. yathā puṣpāvasānaṃ phalasya prabhavaḥ. tadvat. atra caturthaccandaḥ sākṣāddhetuḥ punarbhavasya. pūrvakās trayaḥ pāraṃparyeṇa hetavaḥ. atha ceti vistaraḥ. tṛṣṇāvicaritānāṃ dvav paṃcakau gaṇau dvav catuṣkau catvāraś chandā yathākramaṃ bhavanti. prathamacchandaḥ paṃcākāraḥ. dvitīyo 'pi paṃcākāraḥ. tṛtīyaś catuḥprakāraḥ. caturtho 'pi catuḥprakāraḥ. katham. asmīti bhikṣavaḥ satyātmadṛṣṭau satyām ittham asmīti bhavatīdaṃ prakāro 'smīti bhavati. tadyogāt tṛṣṇām utpādayatīty arthaḥ. evam asmīti yathā pūrvam eva nānyathety arthaḥ. anyathāsmīty anyena prakāreṇa varṇapratibhānādidarśanāt. sad asmīti bhavati. viparyayād asad asmīty ayam abhedena paṃcadhātmabhāvaccandaḥ prathamaḥ. bhaviṣyāmīty asya bhavatīti śāśvatarūpeṇa. na bhaviṣyāmīty ucchedarūpeṇa. itthaṃ bhaviṣyāmīti vistareṇa pūrvavad vyākhyānam. [Tib. 294a] ity ayam abhedena paṃcadhāpunarbhavacchando dvitīyaḥ. syām ity asya bhavati. itthaṃ syām evaṃ syām anyathā syām ity asya bhavatīty ayaṃ bhedena caturdhāpunarbhavacchaṃdas tṛtīyaḥ. api tu syām ity asya bhavaty apītthaṃ syām apy evaṃ syām apy anyathā syām ity asya caturdhāpratisaṃdhibaṃdhacchandas caturthaḥ. tatra prathamo duḥkhasyādikāraṇatvān mūlahetur iti vistareṇa pūrvavad yojyaṃ. pratiniyatatvāt pratipad iti. niyatapratipādanaṃ pratipat. kathaṃ punaḥ pratiniyatā. anayaiva tadgamanāt.

yathoktam iti vistaraḥ. nityasukhātmīyātmadṛṣṭicaritānām iti. nityaṃ sukham ātmīyaṃ ātmeti ca dṛṣṭicaritam eṣāṃ. ta ime nityasukhātmīyātmadṛṣṭicaritāḥ pudgalāḥ. teṣāṃ pratipakṣeṇa yathākramam anityādyākārāḥ. nāsti hetur ity ahetudṛṣṭicaritānāṃ pratipakṣeṇa hetvākāraḥ. eko hetur īśvaraḥ pradhānaṃ cety ekahetudṛṣṭicaritānāṃ samudayākāraḥ. samudayo hetur naikahetur iti. pariṇamate bhāva iti pariṇāmadṛṣṭicaritānāṃ prabhavākāraḥ. (Abhidh-k-vy 629) ādibhavo 'yaṃ. na tu pūrvam avasthitaḥ pariṇamata iti. buddhipūrvakṛto 'yaṃ loka iti buddhipūrvakṛtadṛṣṭicaritānāṃ [Tib. 294b] pratyayākāraḥ. nedam īśvarabuddhikṛtaṃ jagat. kiṃ tarhi. taṃtaṃ pratītya tattad bhavatīti. vīpsārtho hi pratiśabdaḥ. tasmād anekapratyayajanitaṃ jagad iti jñāpitaṃ bhavati.

evaṃ tu yuktaṃ syād iti. sautrāntikamatam. ālambanagrahaṇaprakāra ākārā iti. nairuktā vidhir iti darśayaty ālambanaśabdād ākāraṃ gṛhītvā prakāraśabdāc ca kāraśabdaṃ. śeṣavarṇalope ca kṛte ākāra iti rupaṃ bhavati. tad evaṃ sati prajñāpi sākārā bhavatīti siddhaṃ. sālambā iti. ālambety ākārāntam etac chabdarūpaṃ. ghañantaṃ vā ālamba iti. sahālambena sahālambayā vā vartante sālambaḥ. sālambanā ity arthaḥ.

(VII.14, 15) kuśalādibhedam iti. ādiśabdenākuśalāvyākṛtabhūmyāśrayagrahaṇaṃ. ślokādau bhavatvād ādyam iti ihādyaṃ. na śāstram iti vyācaṣṭe. śāstre hi dharmajñānam ādyaṃ paṭhitam iti.

dharmākhyaṃ ṣaṭsv

iti.

kāmāvacaraduḥkhādyālambanatvāt. ārūpyatraye cāsti bhāvanāmārgasaṃgṛhītam evānvayajñānaṃ.

tathaiva ṣaḍ

iti. duḥkhajñānādīnām anvayajñānasvabhāvatvasambhavāt. na rūpārūpyadhātvoḥ saṃmukhīkriyata iti. yuktaṃ tāvad ārūpyadhātau dharmajñānaṃ na saṃmukhīkriyata iti. ārūpyāṇāṃ kāmāvacaraduḥkhādyanālaṃbanatvāt. rūpadhātau tu kasmān na saṃmukhīkriyate. kecid āhuḥ. kāmadhātuvidūṣaṇaparaṃ dharmajñānaṃ. rūpadhātūpapannasya ca dharmajñānaṃ na kāmadhātuṃ vidūṣayitum [Tib. 295a] upajāyate. tasya vairāgyabhūmisaṃcāraparityaktatvāt. kāmadhātūpapannas tu tad vītarāgo 'pi tat saṃmukhīkaroti. kāmadhātūpapatteḥ sāvaśeṣatvād ity ato na rūpadhātau dharmajñānaṃ saṃmukhīkriyate. ācāryasaṃghabhadras tv āha. dharmajñānaṃ kāmedhātāv eva saṃmukhīkriyate. na rūpārūpya dhātvoḥ. tatsamāpattivyutthānacittānāṃ kāmadhātāv eva sadbhāvāt. anuparivartakāśrayābhāvād vā. dharmajñānānuparivartakasya hi śīlasya kāmāvacarāṇy eva bhūtāny āśrayaḥ. dauḥśīlyasamutthāpakakleśaprāptivibaṃdhakatvāt. prātipakṣikatvāt. tāni ca tatra na saṃtīti dharmajñānam kāmadhātv āśrayaṃ eveti.

(VII.16) nirodhajñānam ekaṃ dharmasmṛtyupasthānaṃ dharmasmṛtyupasthānanirdeśa (Abhidh-k-vy 630) uktaṃ. dharmāḥ kāyavedanācittebhyo 'nya iti. anyāni jñānāni catvāri smṛtyupasthānānīti. dharmānvayasaṃvṛtiduḥkhasamudayamārgakṣayānutpādajñānāni catuḥsmṛtyupasthānasvabhāvāni santi. duḥkhajñānam api hi kadācit kāyālaṃbanaṃ. kadācid yāvad dharmālambanaṃ. evaṃ samudayajñānaṃ. mārgajñānam api yad anāsravasaṃvarālambanaṃ kāyasmṛtyupasthānaṃ tad bhavati. śeṣaṃ sugamaṃ.

(VII.17) anyatrānvayajñānād iti. dharmajñānaṃ yady anāsravaṃ jñānam ālaṃbeta [Tib. 295b] dharmajñānapakṣam evālambeta. evam anvayajñānam anvayajñānapakṣam evālambeteti niyamaḥ. tatra dharmajñānasya mārgajñānabhūtasya dharmajñānāntaraṃ duḥkhajñānādīni cānutpādajñānāntāny ālambanaṃ saṃbhavanti. duḥkhasamudayajñānabhūtasya tu saṃvṛtijñānam ālaṃbanaṃ saṃbhavati. paracittajñānabhūtasya ca paracittajñānam ālaṃbanaṃ saṃbhavatīti. nava jñānāni tasyālaṃbanam iti. evam anvayajñānam api yojyaṃ. mārgajñānasyāpi navaivānyatra saṃvṛtijñānāt. na hi mārgajñānaṃ saṃvṛtijñānam ālambate. anāsravamārgālambananiyamāt. dve saṃvṛtiparacittajñāne iti. duḥkhasamudayasatyāṃtarbhūte. paracittajñānaṃ yad anāsravaṃ. tasya navānāsravāṇi jñānāny ālaṃbanaṃ. yat sāsravaṃ tasya saṃvṛtijñānaṃ prarcittajñānaṃ cālambanaṃ saṃbhavati. kṣayānutpādajñāne duḥkhajñānādisvabhāva iti daśāpi jñānāni tayor ālambanāni bhuvanti.

(VII.18, 19) saṃprayuktaviprayuktabhedād iti.

saṃprayuktāś cittacaittā

iti. viprayuktāḥ prāptyādayaḥ. kuśalāvyākṛtabhedād iti. kuśalaṃ pratisaṃkhyānirodhaḥ paramakṣematvāt. avyākṛtāv [Tib. 296a] ākāśapratisaṃkhyānirodhāv iti. kāmāvacarānāsravāś catvāra iti. saṃprayuktaviprayuktabhedāt. rūpārūpyāvacarānāsravāḥ ṣaḍ iti. pratyekaṃ saṃprayuktaviprayuktabhedāt. kāmarūpārūpyāvacarā api tata eva bhedāt ṣaṭ. dvāv anāsravāv iti. tata eva kāmarūpāvacarānāsravaḥ saṃprayuktā iti. ārūpyāvacarāṃāṃ cittacaittānāṃ viprayuktāsaṃskṛtānāṃ ca sarveṣāṃ paracittajñānāviṣayatvāt. avyākṛtam asaṃskṛtaṃ muktveti. kṣayānutpādajñānayoś catuḥsatyālambanatvād avyākṛtasya cāsaṃskṛtasya tadvyatiriktatvāt.

(VII.20) syād ekena jñānena sarvadharmān jānīyāt. na syād iti. kathaṃ gamyate. sūtrāt. ihāsmākaṃ bho gautama upasthānaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām evaṃrūpāntarākathāsamudāhāro 'bhūt. śramaṇo gautamaḥ (Abhidh-k-vy 631) kilaivam āha. nāsti sa kaścic chramaṇo vā brāhmaṇo vā. yaḥ sakṛt sarvaṃ jānīyāt sarvaṃ paśyed iti. tathyam idaṃ bho gautama smarāmi bhavato 'ham evaṃ vaktum. api tu nāsti sa kaścic chramaṇo vā brāhmaṇo vā. yaḥ sakṛt sarvaṃ jñāsyati vā drakṣyati veti.

viṣayiviṣayabhedād iti vistaraḥ. [Tib. 296b] viṣayiṇo viṣayasya ca bhedāt. yasmād yo viṣayī. na sa eva tasya viṣayo bhavati. svātamani vṛttivirodhāt. na hi saivāsidhārā tayaiva chidyate. tasmāt tena saṃvṛtijñānena svabhāvo na gṛhyate. nāpi tena caittāḥ sahabhuvo gṛhyante. ekālambanatvāt. yad eva hi tasya saṃvṛtijñānasyālambanaṃ. tad eva saṃprayuktānāṃ. yadi ca te saṃprayuktā gṛhyeran svabhāvālambanāḥ syuḥ. saṃvṛtijñānenaikālaṃbanāt. na caitad yuktaṃ. tasmān na te tena gṛhyante. atisaṃnikṛṣṭatvāc ca. na tena viprayuktāḥ sahabhuvo 'pi gṛhyante. cakṣuṣo 'ñjanāñjanaśalākādarśanavat. tac ceti saṃvṛtijñānaṃ. tasya vyavacchinnabhūmyālambanatvād iti. yasmād bhāvanāmayaṃ rūpāvacaraṃ saṃvṛtijñānaṃ vyavacchinnam eva bhūmim ālambate. kāmadhātuṃ vā prathamaṃ vā dhyānaṃ yāvad bhavāgraṃ vā. kiṃ kāraṇam. ānantaryavimuktimārgāṇām adharottarabhūmyālambanatvāt yathākramaṃ.

śāntādyudārādyākārā uttarādharagocarā

iti vacanāt. yadi ca tat sarvabhuṃyālambanaṃ syāt. sarvato yugapad vairāgyaṃ syāt. prayogaviśeṣamārgayor api yathāsaṃbhavaṃ kācid eva bhūmir ālambanaṃ. kathaṃ. nirvedhabhāgīyaprayogamārgasaṃgṛhītasya hi yasya kāmadhātur ālambanaṃ. [Tib. 297a] na tasyetarau dhātū. yasyetarau dhātū. na tasya kāmadhātur ālambanaṃ. aśubhāpramāṇābhibhvāyatanādividūṣaṇe viśeṣamārgasaṃgṛhītasya kāmadhātur evālambanaṃ. netarau dhātū.

(VII.21, 22) ekajñānānvito rāgī prathame 'nāsravakṣaṇa

iti. yasmāt kṣāntijñānaṃ na bhavati anyenāpi anāsraveṇa jñānena samanvāgato na bhavati rāgīti grahaṇaṃ. yasmād vītarāgaḥ paracittajñānenāpi samanvāgato bhavati.

dvitīye tribhir

iti. tad eva duḥkhe dharmajñānaṃ cocyate duḥkhajñānaṃ ceti. nāmabhedāt dvitvopacāre. dharmajñānena duḥkhajñānena saṃvṛtijñānena ceti tribhiḥ samanvāgataḥ.

caturṣv

Abhidh-k-vy 632

iti duḥkhe 'nvayajñānakṣaṇe samudayamārganirodhadharmajñānakṣaṇeṣu ca. kṣāntiṣu pūrvavad evāsamanvāgamāt duḥkhe 'nvayajñānakṣaṇe hy anvayam eva vardhate. na dharmajñānaṃ. tena samanvāgatapūrvatvāt. samudayadharmajñānakṣaṇe samudayajñānam eva vardhate. [Tib. 297b] na dharmānvayajñāne. pūrvam eva tābhyāṃ samanvāgatatvāt. evaṃ nirodhamārgadharmajñānakṣaṇayor nirodhamārgajñāne eva vardhete iti vaktavyaṃ. vītarāgas tu sarvatrādhikena paracittajñāneneti. duḥkhe dharmajñānakṣāntau yāvan mārge dharmajñānakṣaṇe paracittajñānenāpi samanvāgataḥ. taiś ca yathoktair jñānair iti veditavyaṃ. mārge 'nvayajñāne tu tair eva saptabhir avītarāgaḥ samanvāgataḥ. vītarāgas tv aṣṭābhiḥ. taiś ca paracittajñānena ceti. kṣayānutpādajñānābhyāṃ tv arhann eva samanvāgata iti subodhān na tadarthaṃ sūtritam ity avagantavyaṃ.

(VII.23, 24) yathotpannāni bhāvyaṃta

iti. iha dvividhā bhāvanādhikṛtā. pratilaṃbhabhāvanā niṣevaṇabhāvanā. pratilaṃbhabhāvanā prāptitaḥ niṣevaṇabhāvanā saṃmukhḥibhāvataḥ.

yathotpannāni bhāvyaṃta

iti yāniyāny utpannāni tānitāni bhāvyaṃta iti. tadyathā duḥkhadharmajñānakṣāntāv utpannāyāṃ tajjātīyā kṣāntir evānāgatā bhāvyate. tadākārāś catvāra iti. kṣāṃtyākārā anityādyāś catvāraḥ sabhāgatvāt. nānye. evaṃ duḥkhe dharmajñāna utpanne tad evānāgataṃ bhāvyate. tadākārāś catvāra eva bhāvanāṃ gacchanti. evaṃ duḥkhānvayajñānakṣāṃtyādiṣu yojyaṃ. sabhāgajñānākārabhāvanaiveti. kasmāt [Tib. 298a] sabhāgajñānabhāvanā sabhāgākārabhāvanā ca darśanamārga eva bhavati. na bhāvanāmārga iti. kṣāṃtīnām aparipraśnaḥ. bhāvanāmārge tāsām abhāvāt. tāsām api vā praśnaḥ kartavyaḥ. tāsām api sabhāgabhāvanāt. na hi duḥkhakṣāntāv utpannāyāṃ samudayādiduḥkhakṣāntyākarā bhāvyante. udāharaṇamātrārthatvāt tu jñānaparipraśno na kṣāntiparipraśna iti. gotrāṇām apratilabdhatvād iti. sabhāgahetunām apratilabdhatvād ity arthaḥ. kathaṃ kṛtvā. duḥkhe dharmajñānakṣāntāv utpannāyāṃ tadgotraṃ tadākārāṇāṃ ca caturṇāṃ gotrāṇi labdhāni bhavanti. na duḥkhadharmajñānādīnāṃ. kiṃ punaḥ kāraṇam anityādīnāṃ ākārāṇām ekaikasminn ākāre saṃmukhībhūte pariśiṣṭānām ākārāṇāṃ gotrāṇi pratilabhyaṃte. yatas te bhāvanāṃ gacchanti. tulyālambanatayā sabhāgatvāt. sarveṣāṃ gotrāṇi pratilabdhāni bhavanti. evaṃ duḥkhe dharmajñāna utpanne yāvan mārge 'nvayajñānakṣāntāv utpannāyāṃ tadgotrāṇi tadākarāṇi ca caturṇāṃ (Abhidh-k-vy 633) gotrāṇi labdhāni bhavantīti tad eva bhāvanāṃ gacchati nānyat. bhāvanāmārge tu punaḥ sarveṣāṃ jñānānāṃ sabhāgavisabhāgānāṃ tadākarāṇāṃ ca saṃmukhībhāvāt sarveṣāṃ hetavo labdhā bhavantīti. tadviśiṣṭā jñānākārā bhāvanāṃ gacchaṃty anāgatāḥ.

sāṃvṛtaṃ cānvayatraya

ity alabdhapūrvaṃ. na dharmajñāneṣv akṛtsnasatyābhisamayād iti. [Tib. 298b] na hi tadānīṃ rūpārūpyāvacaraṃ duḥkaṃ parijñātaṃ samudayaḥ prahīṇas tannirodhaḥ sākṣātkṛta iti. mārgasya pūrvaṃ laukikena mārgeṇānabhisamitatvād iti. laukikamārgeṇa pūrvam anādigatisaṃsāre duḥkhasamudayanirodhā abhisamitāḥ. na tu saṃvṛtijñānena kadācin mārgo mārgādibhir ākārair abhisamitaḥ. tasmāt trayāṇām ekaikasya satyasyābhisamayānte bhāvanāṃ. gacchati. na mārgānvayajñāne. na tu mārgaḥ śakyate kṛtsno bhāvayitum iti. saṃmukhīkartum ity arthaḥ. samudayo 'pi tadā na sarvaḥ prahīṇa iti. nirodhamārgadarśanabhāvanāprahātavyaḥ. duḥkhaṃ punaḥ sarvaṃ traidhātukaṃ parijñātaṃ tasya parijñeyatvād ity ataḥ samudayam eva praticodyate. tatsatyadarśanaheya iti. samudayasatyadarśanaheya ity arthaḥ. bahugotratvād iti. ātmabhāvasaṃtatisāmānyaviśeṣo gotraṃ. tāni bahūni gotrāṇy asyeti bahugotro mārgaḥ. śrāvakagotrāt pratyekabuddhagotram anyat. tathā buddhagotraṃ. śrāvakagotram apy anyonyaṃ bhinnaṃ. mṛdvadhimātrādibhedāt. teṣāṃ kaścid eva darśanaheyapratipakṣo bhāvyate saṃmukhīkriyata ity arthaḥ.

na mārgaḥ. śakyate kṛtsno bhāvayituṃ. darśanamārgaparivāratvād iti. darśanamārgasya [Tib. 299a] parivāraḥ saṃvṛtijñānam. ataḥ satyatrayāṃte eva darśanamārgo bhāvyate. na mārgasatyaṃte tasya bhāvanāmārgatvāt.

sādhyatvād ajñāpakam iti. sādhyam idaṃ darśanamārgaparivāra eva. na bhāvanāmārgaparivāro 'pīti. vayaṃ hi bhāvanāmārgaparivāro 'pi tad iti brūmaḥ.

satyālaṃbanaṃ viśiṣṭataram iti. darśanāvasthāyāṃ yal laukikaṃ pūrvam āsīta. tato viśiṣṭam eva ca laukikam ity abhiprāyaḥ. yas tatsaṃmukhībhāvasamarthāśrayalābha iti. tasya saṃvṛtijñānasya saṃmukhībhāve samarthāśrayasya yo lābhaḥ. eṣa eva tasya lābhaḥ. nārthāntarabhūta iti. gotre 'bhilabdhe labdhaṃ gautrikam iti. gotraṃ tadutpādanasamartho hetuḥ. tatra bhavaṃ gautrikaṃ saṃvṛtijñānam. etad uktaṃ bhavati tatsaṃmukhībhāvasamarthāśrayalābhe tad api tenāśrayeṇotpadyamānaṃ labdhaṃ bhavatīti. atha kasmād (Abhidh-k-vy 634) evaṃ necchaṃti vaibhāṣikāḥ. darśanamārgalabhyaṃ tat. tasya kathaṃ bhāvanāmārge saṃmukhībhāvo bhaviṣyatīti. darśanamārge cotpattyanavakāśo 'syāsti tad anutpattidharmakam iti varṇayaṃte.

evaṃ yāvac caturthadhyānabhūmika iti vistaraḥ. prathamadhyānabhūmikaś ced bhavati tribhūmikaṃ bhāvyate. prathamadhyānabhūmikam anāgamyabhūmikaṃ [Tib. 299b] kāmāvacaraṃ ca. dhyanāṃtarabhūmikaś cec caturbhūmikaṃ bhāvyate. dhyānāntarabhūmikaṃ prathamadhyānabhūmikādīni ca pūrvoktāni evaṃ dvitīyadhyānabhūmikaś cet paṃcabhūmikaṃ. dvitīyadhyānabhūmikaṃ yāvat kāmāvacaraṃ. tṛtīyadhyānabhūmikaś cet ṣaṭbhūmikaṃ. tṛtīyadhyānabhūmikaṃ yāvat kāmāvacaraṃ. caturthadhyānabhūmikaś ced bhavati saptabhūmikaṃ bhāvyate. caturthadhyānabhūmikaṃ. yāvat kāmāvacaraṃ ceti. ekasya parisaṃkhyānāt siddhaṃ bhavati śeṣaṃ catvārīti. nirodhe 'ntyam evāntyam eva ca nirodha ity ubhayāvadhāraṇāc cheṣaṃ catuḥsmṛtyupasthānam iti siddhaṃ bhavati. duḥkhe 'bhisamite yat saṃvṛtijñānaṃ bhāvyate. tac catvāri smṛtyupasthānāni duḥkhasya kāyādisvabhāvatvāt. evaṃ samudaye 'pi vaktavyaṃ. tat satyākāram eveti. duḥkhe 'bhisamite yat saṃvṛtijñānaṃ bhāvyate. tat pratyekam anityaduḥkhaśūyānātmākāraṃ. evaṃ samudaye nirodhe ca vaktavyaṃ. ālambanam asya tad eveti. tasyākārasya tadālambanatvāt. prāyogikam iti. nopapattilabhyaḥ. catuḥpaṃcaskaṃdhasvabhāvānīti. kāmāvacaram [Tib. 300a] anuparivartakarūpābhāvāc catuḥskaṃdhasvabhāvaṃ. vedanāsaṃjñāsaṃskāravijñānaskaṃdhasvabhāvam ity arthaḥ. ūrdhvabhūmikāni tu paṃcasvabhāvāni dhyānasaṃvaralakṣaṇarūpaskandhasvabhāvāt.

(VII.25, 26) dve jñāne pratyutpanne iti. anvayajñānaṃ mārgajñānaṃ ca. mārgānvayajñānasya tadubhayasvabhāvatvāt. anāgatāni ṣaḍ iti. dharmajñānādīni. na saṃvṛtijñānaṃ bhāvyate. labdhapūrvatvāt vakṣyati hi

labdhapūrvaṃ na bhāvyata

iti. na paracittajñānam avītarāgatvāt.

tadūrdhvaṃ saptabhāvaneti.

ekaprakāraprahāṇe yāvad aṣṭaprakāraprahāṇe. yāvan na vītarāgo bhavatīti. yāvan na prahīṇanavaprakāko bhavati. atrāntare prayogānantaryavimuktiviśeṣamārgeṣu bhāvyamāneṣu sapta jñānāni bhāvyante. dharmajñānādīni paracittajñānavarjitāni bhāvyante. laukikaś cet. yadi śāṃtādyudārādyākāro bhāvanāmārgaḥ saṃvṛtijñānaṃ pratyutpannaṃ. caturṇāṃ dharnajñānānām (Abhidh-k-vy 635) iti. duḥkhasasmudayanirodhamārgadharmajñānānām anyatamat. anvayajñānānāṃ kāmadhātvapratipakṣatvān nānvayajñānānām anyatamat. paṃcasu cābhijñāsv iti. āsravakṣayābhijñanam apāsya. [Tib. 300b] caturṇām anvayajñānānām iti. duḥkhasamudayanirodhamārgānvayajñānāṃ. dvayoś ca dharmajñānayor iti. nirodhamārgālaṃbanayos tridhātupratipakṣatvayogāt. saṃvṛtijñānaṃ na bhāvyate bhavāgrāpratipakṣatvād iti. saptabhūmivairāgye lokottare 'pi bhāvyamāne saṃvṛtijñānaṃ bhāvyate. saṃvṛtijñānam api hi tasya kleśaprakārasya pratipakṣo bhavati. na kevalaṃ lokottaram iti. saṃvṛtijñānam api tatra bhāvyate tajjātīyam. akopyaprativedhe tu na tathā pratipakṣarūpaṃ bhūtaṃ saṃvṛtijñānam asti. ato 'tra na bhāvyate. tatra kṣayajñānaṃ saptamam iti. ānantaryamārgasthitatvāt kṣayajñānaṃ tatra bhāvyate. nānutpādajñānaṃ na hy ānantaryamārgasthito 'kopyadharmā bhavati. akopyadharmaṇaś cānutpādajñānaṃ bhāvyata iti. bhavāgravairāgye vimuktimārgeṣv aṣṭāsu saptaiva jñānāni bhāvyanta iti. paracittajñānaṃ kathaṃ bhāvyate. ānantaryamārge pratiṣiddhaṃ paracittajñānaṃ na vimuktimārge. ataḥ ekaprakāre prahīṇe yāvad aṣṭaprakāre prahīṇe pūrvaparacittajñānaviśiṣṭaṃ paracittajñānaṃ bhāvyate. yat sa evaṃvidha āryapudgalas tato mārgād vyutthitaḥ saṃmukhīkuryāt. saṃtānaviśeṣād dhi paracittajñānaviśeṣa iṣyate.

ubhayor api sarāgavītarāgayor [Tib. 301a] vimuktimārge bhāvaneti. prayogamārge tu tayor iti. tayor eva sarāgavītarāgayoḥ saṃvṛtijñānasyāpi bhāvanā. vimuktimārge kim arthaṃ vivādaḥ. darśanamārgasādṛśyāt tatra tad ābhisamayāntikavad bhāvyeta ity eke. na cābhisamayo 'sti darśanamārgasādṛśyaṃ cety apara ity evaṃ vivādaḥ.

(VII.28-30) ṣaṇṇāṃ bhāvanā pūrvavad iti. dharmānvayaduḥkhasamudayanirodhamārgajñānānāṃ. na saṃvṛtijñānasya darśanamārgasādṛśyād iti. kim atra darśanamārgeṇa sādṛśyaṃ. phalaprāptiḥ. yathā darśanamārgeṇa srotaāpattiphalaṃ vā sakṛdāgāmyanāgāmiphalaṃ vā prāpyate. evam anenāpy ānantaryamārgeṇa śaikṣasya śaikṣendriyottāpanāyāṃ tīkṣṇendriyasaṃgṛhītāni saṃskṛtāni srotaāpattiphalādīni prāpyaṃte. darśanamārge cānantaryamārgāvasthāyāṃ na saṃvṛtijñānabhāvanāsti evam ihāpi. ity evaṃ darśanamārgasādṛśyād ānantaryamārge na saṃvṛtijñānasya bhāvanā. tathaiveti. dharmānvayaduḥkhasamudayanirodhamārgajñānānām. atrāpi saṃvṛtijñānaṃ na bhāvyate bhavāgrāpratipakṣatvāt. na paracittajñānaṃ sarvānantaryamārge pratiṣedhatvāt. (Abhidh-k-vy 636) [Tib. 301b] kiṃ punaḥ śeṣam iti vistaraḥ. kathaṃ kāmavairāgye navamo vimuktimārgaḥ śeṣaḥ.

sarāgabhāvanāmārge tadūrdhvasaptabhāvaneti.

vacanāt. saptabhūmivairāgyābhijñāvyavakīrṇabhāviteṣu vimuktimārgāḥ śeṣāḥ.

saptabhūmijayābhijñākopyāptyākirṇabhāvite

ānantaryapatheṣv

iti vacanāt. tathā yo 'kopyatāṃ saṃcarati. tasyāpy ante vimuktimārge daśānāṃ bhāvaneti vacanāt. aṣṭau vimuktimārgāḥ śeṣā bhavanti. sarve ca vītarāgasyānāgāminaḥ prayogaviśeṣamārgāḥ śeṣās teṣāṃ bhāvanāyām avacanāt. śaikṣasyaivam iti yad apadiṣṭaṃ

proktaśeṣe 'ṣṭabhāvaneti.

kathaṃ punaḥ evam aviśeṣite viśeṣapratipattir labhyate. aśaikṣasyāvaśyaṃ navadaśajñānabhāvanāyogāt. ata evāhāśaikṣasya punar abhijñādīti. ādiśabdena vyavakīrṇabhāvanādhyānādigrahaṇam. abhijñābhinirhāre vyavakīrṇabhāvanāyāṃ ca ye prayogavimuktiviśeṣamārgāḥ. teṣu yadi samayavimukto navajñānāni bhāvyante. anutpādajñānaṃ hitvā. yady akopyadharmā [Tib. 302a] daśa tad eva prakṣipya. aṣṭau nava ceti. samayavimuktasyāṣṭau akopyadharmaṇo nava paracittajñānaṃ hitvā. tasyānantaryamārgeṣu pratiṣedhāt. dvayos tv abhijñāvimuktimārgayor iti. divyaśrotracakṣurabhijñāvimuktimārgayoḥ.

avyākṛte śrotracakṣurabhijñe

iti vacanāt tadvimuktimārgāv avyākṛtau. na cāvyākṛtasya dharmasyānāgatabhāvanāsti. pṛthagjanasya tu kāmatridhyānavairāgya iti. caturthadhyānāgrahaṇam. yasmāc caturthadhyānavairāgye yo 'ntyo vimuktimārgaḥ. tatra maulākāśānantyāyatanapratilambhaḥ. na cārūpyadhātusaṃgṛhītaṃ paracittajñānam asti. rūpātītārthābhiniṣpādyatvāt. prayogābhijñātrayo vimuktimārgapramāṇādiguṇābhinirhāreṣv iti. prayogamārgāś cābhijñātrayavimuktimārgāś cāpramāṇādiguṇābhinirhārāś ceti vigrahaḥ. ādiśabdena vimokṣābhibhvāyatanādiguṇagrahaṇam. apramāṇādīnāṃ guṇānām abhinirhāra iti. dhyānabhūmikagrahaṇaṃ sāmantakanirāsārthaṃ. [Tib. 302b] tatra hi paracittajñānaṃ nāsti. abhijñātrayam ṛddhiviṣayābhijñā pūrvenivāsānusmṛtyabhijñā cetaḥparyāyābhijñā ca. teṣu ca kāmatridhyānavairāgyāntyavimuktimārgeṣu (Abhidh-k-vy 637) dhyānabhūmikeṣu cābhijñātrayavimuktimārgeṣu. apramāṇavimokṣābhibhvāyatanakṛtsnāyatanādiguṇābhinirhāreṣu ca. dhyānabhūmikeṣv eva prayogavimuktiviśeṣamārgeṣu saṃvṛtijñānam anāgataṃ bhāvyate. yat tatsaṃgṛhītaṃ paracittajñānaṃ ca viśiṣṭam eva bhāvyate. yat tadguṇaviśeṣalābhī saṃmukhīkuryāt. anyatra nirvedhabhāgiyebhya ūṣmagatādibhyaḥ. teṣu hi nirvebhabhāgīyeṣu paracittajñānaṃ na bhāvyate. kiṃ kāraṇam ity āha. darśanamārgaparivāratvād iti. yathā darśanamārge paracittajnānaṃ na bhāvyate. tathā tatparivāre 'pi na bhāvyata ity abhiprāyaḥ. anyatreti vistaraḥ. pṛthagjanasyaivānyatrāpūrvamārgalābhe kāmatridhyānavairāgye 'ntyavimuktimārgān hitvā yaḥ prayogānantaryavimuktimārgalābhaḥ. tasminn anyatrāpūrvamārgalabhe saṃvṛtijñānam evānāgataṃ bhāvyate. na paracittajñānaṃ [Tib. 303a] tathābhijñātrayapramāṇādiguṇābhinirhāreṣu ya ānantaryamārgalābhaḥ. tasmiṃś cānyatrāpūrvamārgalābhe saṃvṛtijñānam evānāgataṃ bhāvyate. prayogamārgeṣu na paracittajñānaṃ tadapratipakṣatvāt.

(VII.31, 32) atha kasmin mārga iti laukike lokottare vā. yadbhūmiko mārga iti. anāgamyādikaḥ sāsravo 'nāsravo vā. yāṃ ca bhūmiṃ prathamato labhata iti. vairāgyataḥ prathamaṃ dhyānaṃ yāvad bhavāgraṃ tadbhūmikam ity arthaḥ. kathaṃ kṛtvā. yady anāgamyabhūmisaṃniśrayeṇa hi laukikena mārgeṇa kāmadhātuvairāgyāt prathamaṃ dhyānaṃ labhate anāgmyabhūmikaṃ sāmantakasvabhāvaṃ prathamadhyānabhūmikaṃ ca maulasvabhāvaṃ. navame vimuktimārge saṃvṛtijñānaṃ bhāvyate. evaṃ dvitīyadhyānasāmantakasaṃniśrayeṇa prathamadhyānavairāgyāt dvitīyaṃ dhyānaṃ labhate. tathaiva dvitīyadhyānasāmantakasaṃgṛhītaṃ mauladvitīyadhyānasaṃgṛhītaṃ ca bhāvyate. evaṃ yāvad yadi naivasaṃjñāsaṃjñāyatanasāmantakasaṃniśrayeṇākiṃcanyāyatanavairāgyād bhavāgraṃ labhata iti vistareṇa yojyaṃ. yadāpy anāsravānāgamyabhūmisaṃniśrayeṇa kāmadhātuvairāgyāt [Tib. 303b] prathamadhyānaṃ labhate. tadāpi tathaiva tatsaṃvṛtijñānaṃ bhāvyate. yadāpi maulaprathamadhyānabhūmikasaṃniśrayeṇa prathamadhyānavairāyānāsravsaṃ prathamaṃ dhyānaṃ labhate. tadāpi prathamadhyānaprathamaprakārapratipakṣabhūtaṃ yāvan navamapratipakṣabhūtaṃ dvitīyadhyānasāmantakasaṃgṛhītaṃ saṃvṛtijñānaṃ labhate. sā hi prathamato bhūmis tadā labhyate. navame tu vimuktimārge mauladvitīyasaṃgṛhītam api saṃvṛtijñānam anāgataṃ bhāvyate. evam anāsravadhyānāntarabhūmisaṃniśrayeṇa yāvad anāsravākiṃcanyāyatanabhūmisaṃniśrayeṇa saṃvṛtijñānabhāvanā yojya.

Abhidh-k-vy 638

yadvairāgyāyeti.

yasyā bhūmer vairāgrāya.

yallābhaḥ

yasyā bhūmer lābho yallābhaḥ.

tatro-

bhayatrā-

dhaś

ca tato

bhāvyate

'nāsravajñānaṃ. katham iti vṛttyā vyācaṣṭe. yadbhūmivairāgyāyāpi hi na kevalaṃ yadbhūmika ity apiśabdaḥ. dvividho 'pi mārgo bhavatīti. laukiko lokottaraś ca. prayogamārgādi ādiśabdenānantaryavimuktiviśeṣamārgagrahaṇaṃ. yāṃ ca bhūmiṃ labhate vairāgyata iti. uparibhūmikaṃ. tadbhūmikāny adhobhūmikāni vānāsravāṇi bhāvanāṃ gacchanti. tadyathā dvitīyam anāsravaṃ dhyānaṃ niśritya tṛtīyadhyānavairāgyaṃ [Tib. 304a] karoti. yadbhūmiko mārgo dvitīyadhyānabhūmikas tadbhūmikam anāsravaṃ jñānaṃ bhāvanāṃ gacchati. yasyāś ca bhūmervairāgyaṃ karoti tṛtīyāyā bhūmes tadbhūmikaṃ tṛtīyadhyānabhūmikaṃ navame vimuktimārge 'nāsravaṃ jñānaṃ bhāvanāṃ gacchati. adhobhūmikaṃ ca prathamadhyānabhūmikam anāgamyabhūmikaṃ vānāsravaṃ jñānaṃ bhāvanāṃ gacchati. adhobhūmikam api hi tatprayogamārgādikaṃ saṃbhavāmi tajjātīyam iti bhāvanāṃ gacchati. atha tu tṛtīyadhyānasāmantakaṃ niśritya dvitīyadhyānavairāgyaṃ karoti. tatrāṣṭāsv ānantaryamārgeṣu vimuktimārge ca tasya sāmantakasya sāsravatvāt tadbhūmikam anāsravaṃ jñānaṃ na bhāvanāṃ gacchati. abhāvāt. adhobhūmikaṃ tu tajjātīyaṃ dvitīyadhyānabhūmikaṃ dhyānāntarabhūmikaṃ prathamadhyānabhūmikam anāgamyabhūmikaṃ ca tajjātīyam anāsravaṃ jñānaṃ bhāvanāṃ gacchati. evam anyatrāpi yojyam eṣā dig iti. sāsravāś ca kṣayajñāna iti. anāsravāś ceti caśabdaḥ. yān guṇān arhadbhūtvā saṃmukhīkuryāt te sāsravās tasyām avasthāyāṃ. bhāvanāṃ gacchaṃti. apramāṇavimokṣādaya iti. ādiśabdenābhibhvāyatanakṛtsnāyatanādayo gṛhyante. ucchvasaṃtīva peḍāsādharmyeṇeti. [Tib. 304b] yā peḍā rajjvā nipīḍya baddhā. sā rajjūcchedād ucchvasatīva peḍocyate. ucchvastīva pratirūpakaśabdābhidhānāt. tasya rajjūcchedād ucchvasantīva peḍāyāḥ sādharmyeṇa. yathāsau rajjvā nipīḍya baddhā (Abhidh-k-vy 639) peḍā rajjūcchedād ucchvasatīva. evaṃ yathoktā aśubhādayo guṇā vajropamena samādhinā kleśaprāptirajjūcchedād aśailṣasaṃtāne vartsyanta ucchvasantīva. ucchvāsasya prāṇidharmatvād aupamikaṃ. kasmād ity āha. svacittādhirājyaprāptasyeti sarvaṃ. sarveṣām rājñām adhiko rājādhirājaḥ. tadbhāva ādhirājyaṃ. svacitte 'dhirājyaṃ kleśaparādhīnatāvigamāt. svacittaiśvaryam ity arthaḥ. tatprāptasyārhataḥ prāptibhiḥ prābhṛtasthānīyābhiḥ sarveṣāṃ kuśalānāṃ dharmāṇāṃ pratyudgamanānte guṇā bhāvanāṃ gacchanti. ādhirājye prāptau kasyacid rājādhirājasya prābhṛtena vastrādinā viṣayāṇāṃ janapadānāṃ. yathā pratyudgamanaṃ. tadvat tad eva kleśaprāptirajjūcchede sati svaprāptilābhāt ucchvasantīva guṇā uttaptatarāṇāṃ teṣāṃ prāptir utpadyata ity arthaḥ. kāmadhātāv arhattvaprāptāv evāśubhādayo yathāsaṃbhavaṃ śrutacintābhāvanāmayās traidhātukā bhāvanāṃ gacchanti. rūpārūpyadhātvos tv arhattvaprāptau yathākramaṃ dvidhātukaikadhātukāḥ. [Tib. 305a] evaṃ bhūmito 'pi boddhavyaṃ naivasaṃjñānāsaṃjñāyatanopapannasyārhattvaprāptau tadbhūmikā eva ity avagaṃtavyaṃ. yat kiṃcil labhyata iti vistaraḥ. yad vihīnaṃ punar labhyate saṃmukhīkriyate saṃsārocitaṃ. na tad anāgataṃ bhāvyate. bhāvitotsṛṣṭatvāt saṃsāre. yad evātra dhyānāpramāṇādyanucitaṃ saṃsāre viśiṣṭām anāsravāṇuguṇaṃ. tat saṃmukhībhāve tajjātīyam evānāgataṃ viśiṣṭaṃ bhāvyata iyt ācāryo darśayati. ācāryasaṃghabhadro 'py etam evārthaṃ vyācaṣṭe. labdhapūrvaṃ na bhāvyate. yat pratilabdhavihīnaṃ punar labhyate na tad bhāvyaṃ. arthād gamyate yad alabdhapūrvaṃ labhyate tad bhāvyate. yatnābhimukhīkaraṇāt. apratiprasrabdho hi mārgo yatnenābhimukhīkriyata iti. tadāvedhasya balavattvād anāgato bhāvanāṃ gacchati. pratiprasrabdhapūrvas tv ayatnena saṃmukhībhavati. bhāvitapratiprasrabdhatvāt kṛtakṛtyadattaphalatvāc ca vegahīna iti tatsaṃmukhībhāvad anāgato na bhāvyata iti. yo 'nāgato yatnena janyate. sa bhāvyata ity abhiprāyaḥ. tad evaṃ sati yad uktaṃ saṃvṛtijñānaṃ tāvad iti vistareṇa. tad āryasaṃtānapatitam eva gṛhyate saṃsārānucitatvād iti ācāryavasumitreṇātra likhitam. atra kila vaibhāṣikā āhuḥ. naitad evaṃ. [Tib. 305b] kutaḥ. yasmād alabdham eva tad bhavati tyaktatvāt. tasmād bhāvitotsṛṣṭasyāpi punarlābhe bhavaty eva bhāvaneti. kathaṃ tad apūrvaṃ bhavati yāvatā labdhapūrvam iti. na hy evaṃvidhaṃ loke pūrvaṃ prasiddham iti. apare punar vyācakṣate. ekaṃ janmedam adhikṛyoktam na janmāntaraṃ. yad vihīnam asminn eva janmani punar labhyate. na tad bhāvyate. bhāvitotsṛṣṭatvāt. janmāntare tu yal labhyate. tad bhāvyate. na labhyate (Abhidh-k-vy 640) vismṛtabhāvanatvād iti.

(VII.33) caturvidhā hi bhāvaneti. pratilambha eva bhāvanā pratilambhabhāvana. anāgataprāptir eva bhāvanety arthaḥ. evaṃ niṣevaṇam eva pratipakṣa eva vinirdhāvanam eva bhāvāneti vaktavyaṃ. kiṃ niṣevaṇaṃ. kiṃ ca yāvad vinirdhāvanam iti. niṣevaṇaṃ punaḥpunaḥsaṃmukhīkaraṇaṃ pratipakṣo mārgo yathoktaṃ sūtre. bhāvitakāyo bhāvitacitta iti. bhāvitapratipakṣakāyacitta ity arthaḥ. kāyapratipakṣaḥ punaś caturdhyānavirāgyāya yo mārgaḥ. tathā hy uktaṃ bhāvitakāyo bhikṣur ity ucyate bhāvitacitto bhāvitaśīlaḥ. katḥaṃ bhāvitakāyo bhavati. kāyād vigatarāgo vigataspṛho vigatapipāso vigatapremā vigataniyaṃtiḥ. atha vā yo 'sau rūparāgakṣayānantaryamārgaḥ. so 'nena vigatarāgo bhavatīty [Tib. 306a] āgamaḥ. vinirdhāvanaṃ kleśaprāptichedaḥ. anāgatānām eketi. pratilambhabhāvanā. pratyutpannānām ubhe iti. pratilambhaniṣevaṇabhāvane. tad evam iti vistaraḥ. yasmāt pratilambhaniṣevaṇabhāvane kuśalasaṃskṛtānām ity aviśeṣeṇoktaṃ sāsravāṇām anāsravaṇāṃ ca. pratipakṣavinirdhāvanabhāvane ca sāsravāṇāṃ dharmāṇām ity aviśeṣeṇoktaṃ kliṣṭānām akliṣṭānāṃ ca. tasmād evam itthaṃ kuśalasāsravāṇāṃ catasro bhāvanā bhavanti. yeṣāṃ bhāvanā kuśalatvāt pratilambhaniṣevaṇabhāvane bhavataḥ. sāsravatvāc ca pratipakṣavinirdhāvanabhāvane bhavata iti. ye tarhi na kuśalasāsravāḥ ye saṃskṛtā ye 'nāsravā ye ca kliṣṭāvyākṛtāḥ. teṣāṃ kati bhāvanā ity āhānāsravāṇāṃ dve iti. pratilambhaniṣevaṇabhāvane. kliṣṭāvyākṛtānāṃ ca. kiṃ dve bhāvane bhavataḥ. pratipakṣavinirdhāvanabhāvane iti.

indriyāṇāṃ pūrveti. cakṣurādīnāṃ saṃvarabhāvanety arthaḥ. kāyasyottareti. vibhāvanabhāvanā. tat punar bhāvanādvayam āgamena yathākramaṃ darśayati. ṣaḍ imānīndriyāṇīti vistaraḥ. sa punar indriyasaṃvaraḥ smṛti [Tib. 306b] saṃprajñānasvabhāva uktaḥ. vibhāvanāpi kāyālambanasya kleśasya nirdhāvanaṃ. te tv iti vistaraḥ. te tu saṃvaravibhāvanabhāvane pratipakṣanirdhāvanabhāvanāntarbhūte yathākramam ubhayam ubhayatrāntarbhūtam ity api na virudhyate.

(VII.34ab) sāmānyena sarveṣām iti. śrāvakapratyekabuddhasamyaksaṃbuddhānāṃ kṣayajñānakṣaṇe guṇabhāvanoktā

sāsravāś ca kṣayajñāna

iti vacanāt. daśa balānīti vistaraḥ. ete balādyā mahākaruṇāntā aṣṭādaśāveṇikā vaibhāṣikair vyavasthāpyaṃte. balādivyatiriktān kecid anyān aṣṭādaśāveṇikān (Abhidh-k-vy 641) buddhadharmān varṇayanti. tadyathā. nāsti tathāgatasya skhalitaṃ. nāsti ravitaṃ. nāsti dravatā. nāsti nānātvasaṃjñā. nāsty avyākṛtaṃ manaḥ. nāsty apratisaṃkhyāyopekṣā. nāsty atīteṣu pratihataṃ jñānadarśanaṃ. nāsty anāgateṣu pratihataṃ jñānadarśanaṃ. nāsti pratyutpanneṣu pratihataṃ jñānadarśanaṃ. sarvaṃ kāyakarma jñānānuparivarti. sarvaṃ vākkarma jñānānuparivarti. sarvaṃ manaskarma jñānānuparivarti. nāsti chaṃdahāniḥ. nāsti vīryahāniḥ. nāsti smṛtihāniḥ. nāsti samādhihāniḥ. [Tib. 307a] nāsti prajñāhāniḥ. nāsti vimuktijñanadarśanahānir iti. tatra ravitaṃ nāma sahasā kriyā. dravatā krīḍābhiprāyatā. nānātvasaṃjñā sukhaduḥkhāduḥkhāsukheṣu viṣayeṣu rāgadveṣamohato nānātvasaṃjñā. śeṣaṃ sugamaṃ. daśa balāni. sthānāsthānajñānabalaṃ. karmavipākajñānabalaṃ. dhyānavimokṣasamādhisamāpattijñānabalaṃ. indriyaparāparajñānabalaṃ. nānādhimuktijñānabalaṃ. nānādhātujñānabalaṃ. sarvatragāminīpratipajjñānabalaṃ. pūrvanivāsānusmṛtijñānabalaṃ. cyutyupapattijñānabalaṃ. āsravakṣayajñānabalaṃ ca. sūtraṃ tu daśāyuṣmantas tathāgatabalāni. katamāni daśa. ihāyuṣmantas tathāgataḥ sthānaṃ ca sthānato yathābhūtaṃ prajānāti. asthānaṃ cāsthānataḥ. idaṃ prathamaṃ tathāgatabalaṃ. yena balena samanvāgatas tathāgato 'rhan samyaksaṃbuddha udāram ārṣabhasthānaṃ pratijānāti brāhmaṃ cakraṃ pravartayati. parṣadi samyaksiṃhanādaṃ nadati. punar aparam āyuṣmantas tathāgato 'tītānāgatapratyutpannāni karmadharmasamādānāni [Tib. 307b] sthānato hetuto vastuto vipākataś ca yathābhūtaṃ prajānāti. yad āyuṣmantas tathāgataḥ pūrvavat. yāvad vipākataś ca yathābhūtaṃ prajānāti. idaṃ dvitīyaṃ tathāgatabalam. yena baleneti pūrvavat. punar aparam āyuṣmantas tathāgato dhyānavimokṣasamādhisamāpattīnāṃ saṃkleśavyavadānavyavasthānaviśuddhiṃ yathābhūtaṃ prajānāti. yad āyuṣmantas tathāgataḥ pūrvavat. punar aparam āyuṣmantas tathāgataḥ parasattvānāṃ parapudgalānāṃ indriyaparāparatāṃ yathābhūtaṃ prajānāti. yad āyuṣmantas tathāgataḥ pūrvavat. idaṃ caturthaṃ tathāgatabalaṃ. yena baleneti pūrvavat. punar aparam āyuṣmantas tathāgato nānāvimuktikaṃ lokam anekavimuktikam iti yathābhūtaṃ prajānāti. yad āyuṣmaṃtas tathāgataḥ pūrvavat. idaṃ paṃcamaṃ tathāgatabalaṃ. yena baleneti pūrvavat. punar aparam āyuṣmaṃtas tathāgto nānādhātukaṃ anekadhātukam iti yathābhūtaṃ prajānāti. yad āyuṣmantas tathāgataḥ [Tib. 308a] pūrvavat. idaṃ ṣaṣṭhaṃ tathāgatabalaṃ. yena baleneti pūrvavat. punar aparam āyuṣmantas tathāgataḥ sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānāti. yad āyuṣmantas tathāgataḥ (Abhidh-k-vy 642) pūrvavat. idaṃ saptamaṃ tathāgatabalaṃ. yena baleneti pūrvavat. punar aparam āyuṣmantas tathāgato 'nekavidhaṃ pūrvanivāsam anusmarati. tadyathaikām api jātiṃ dve tisraś catasraḥ paṃca ṣaṭ saptāṣṭau nava daśa viṃśatiṃ yāvad anekān api saṃvartavivartakalpān anusmarati. amī nāma te bhavantaḥ sattvāḥ. yatrāham āsa evaṃnāmā evaṃjātya evaṃgotra evamāhāra evaṃsukhaduḥkhapratisaṃvedī evaṃ dīrghāyur evaṃcirasthitikaḥ evamāyuṣparyantaḥ so 'haṃ tasmāt sthānāc cyuto 'mutropapannaḥ tasmād api cyuta ihopapannaḥ. iti sākāraṃ sanidānaṃ soddeśam anekavidhaṃ pūrvanivāsam anusmarati. yad āyuṣmantas tathāgataḥ pūrvavat. idam aṣṭamāṃ tathāgatabalaṃ. yena baleneti pūrvavat. punar aparam āyuṣmantas tathāgato divyena cakṣuṣā viśuddhenātikrāṃtamānuṣyakeṇa sattvān paśyati cyavanān apy upapadyamānān api suvarṇān durvarṇān durbalān hīnān praṇītān sugatim api gacchato durgatim api yathākarmopagān sattvān [Tib. 308b] yathābhūtaṃ prajānāty amī bhavantaḥ kāyaduścaritena smanvāgatā vāṅmanoduścaritena samanvagatāḥ. āryāṇām apavādakāḥ mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetos taddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipāte narakeṣūpapadyaṃte. amī punar bhavantaḥ sattvāḥ kāyasucaritena samanvāgatāḥ vāṅmanaḥsucaritena samanvāgatāḥ āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetos taddhetuṃ tatpratyayaṃ kāyasya bhedāt sugatan svargaloke deveṣūpapadyante. yad āyuṣmantas tathāgataḥ pūrvavat. idaṃ navamaṃ tathāgatabalaṃ . yena baleneti pūrvavat. punar aparam āyuṣmantas tathāgataḥ āsravāṇāṃ kṣayād anāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya sākṣātkṛtvopasaṃpadya prativedayate kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ prajānāmīti. yad āyuṣmantas tathāgataḥ pūrvavat. idaṃ daśamaṃ tathagatabalaṃ. yena baleneti pūrvavat.

(VII.34cd-36) sthānāsthāne daśa jñānānīti. sthānaṃ cāsthānaṃ sthānāsthānaṃ. tatra jñānam eva balaṃ jñānabalaṃ. tad daśajñānāni. [Tib. 309a] daśajñānasvabhāvam ity arthaḥ. kathaṃ kṛtvā. sthānāsthānaṃ samāsena saṃskṛtaṃ cāsaṃskṛtaṃ ca tad api saṃskṛtam aṣṭadhā bhettavyaṃ. kāmarūpārūpyāvacarānāsravāṇāṃ saṃprayuktaviprayuktabhedāt. tathā saṃskṛtaṃ dvidhā bhettavyaṃ. kuśalāvyākṛtabhedāt. tatra saṃvṛtijñānabalasya daśāpi dharmā viṣayaḥ. (Abhidh-k-vy 643) daśasv api dharmeṣu tasya vṛttir ity arthaḥ. dharmajñānasya paṃca. kāmāvacarānāsravāś catvāraḥ kuśalaṃ cāsaṃkṛtaṃ. anvayajñānasya sapta. rūpārūpyāvacarānāsravāḥ ṣaṭ kuśalaṃ cāsaṃskṛtaṃ. duḥkhasamudayajñānayoḥ ṣaṭ kāmarūpārūpyāvacarāḥ. nirodhajñānasyaikaḥ kuśalam evāsaṃskṛtaṃ. mārgajñānasya dvāv anāsravau. paracittajñānasya trayaḥ. kāmarūpāvacarānāsravāḥ saṃprayuktāḥ. kṣayānutpādajñānayor nava dharmā viṣayaḥ. avyākṛtam asaṃskṛtaṃ muktvā. evaṃ kṛtvā sthānāsthānajñānabalaṃ daśa jñānāni. kathaṃ punar daśā dharmāḥ sthānāsthānam ity uccyaṃte. saṃbhavaḥ sthānaṃ asaṃbhavo 'sthānam iti. atha vā asthānam anavakāśo yaḥ strī buddhatvaṃ kārayiṣyati. sthānam etad yat puruṣa iti. asthānam anavakāśo yaḥ strī brahmatvaṃ [Tib. 309b] kārayiṣyati. sthānam etat purusa iti. tathā sthānam etad yad duḥkhasya nirodha iti. evamādyākārapravṛttaṃ sthānāsthānajñānabalam avagaṃtavyaṃ. aṣṭau karmaphala iti. karmaṇaḥ sāsravasya tadvipākasya ca duḥkhasamudayasatyasaṃgṛhītatvāt. nirodhamārgajnāne na bhavata iti. ato 'nyāni tadālaṃbanāni aṣṭau jñānāni saṃbhavanti.

dhyānādyakṣādhimokṣeṣv

iti vistaraḥ. dhyānam ādir āsām iti dhyānādayo dhyānavimokṣasamādhisamāpattayaḥ. dhyānāni catvāri. vimokṣā aṣṭau. samādhayas trayaḥ śūnyatādyāḥ. samāpattī dve. asaṃjñinirodhasamāpattī. navānupūrvavihārasamāpattayaḥ. akṣāṇīndriyāṇi. adhimokṣāś caitasikāḥ. dhyānādayaś cākṣāṇi cādhimokṣāś ceti dvandvaḥ. teṣu nava jñānāni nirodhajñānaṃ hitvā. kathaṃ kṛtvā. dhyānādīnāṃ sāsravānāsravasaṃprayuktaviprayuktabhedāt tadālaṃbanāni nava jñānāni saṃbhavanti. nirodhajñānaṃ tu na bhavati. [teṣāṃ san nirodhajñānaṃ tu na bhavati.] teṣāṃ saṃskṛtatvāt. indriyeṣv api śraddhādiṣu. [Tib. 310a] yat pradhānāpradhānajñānaṃ mṛdumadhyādhimātrendriyabhedena. tat parāparajñānabalaṃ. teṣv api sāsravānāsravabhedabhinneṣu nava jñānāni saṃbhavanti nirodhajñānaṃ hitvā. pradhānādiṣu rucayo nānādhimuktayaḥ. tāḥ punaḥ sāsravānāsravās traidhātukāś ca tadālambanatvāt nirodhajñānaṃ hitvā. evaṃ nānādhātujñānabalaṃ. tatra hi dhātuḥ pūrvābhyāsavāsanāsamudāgata āśayo dhātur ity ācāryasaṃghabhadraḥ. sa punas tu eva te cittacaittā viśiṣṭāḥ. teṣāṃ tathaiva sāsravānāsravabhedabhinnānāṃ nirodhajñanaṃ hitvā nava jñānāni bhavantīti pūrvavad yojyaṃ. pratipatsv iti vistaraḥ. bahvyo 'tra pratipado narakādigāminyaḥ. narakagāminī pratipat (Abhidh-k-vy 644) yāvad devagāminī. nirodhagāmini ca. tatra yā narakādigāminyaḥ pratipadaḥ. tā hetuḥ. pratipadyante tābhir iti kṛtvā. mārgo hi pratipady ucate. tena hi visaṃyogaḥ pratipadyate. nirodhas tu kathaṃ. sa cāpi pratipat. pratipadyate tam iti kṛtvā. pratipatphalaṃ vā pratipad ity ucyate. ata evāha. yadi saphalā pratipad gṛhyata iti. hetur hi sarvatragāmini pratipad iheṣyate. [Tib. 310b] tathā hi vyācakṣate. sarvatragāminīpratipajjñānabalam iti. satkāyasamudayagāminīty artha iti. tatra satkāyaḥ paṃcopādānaskaṃdhāḥ. samudaya utpāda ihābhipretaḥ. evam asya kevalasya mahato duḥkhaskaṃdhasya samudayo bhavatīti vacanāt. satkāyanirodho visaṃyogaḥ. tatra sarvatra gaṃtuṃ śīlam asyā iti sarvatragāminī cāsau pratipac ca sarvatragāminīpratipat. tat jñānaṃ tad eva ca balam iti. sarvatragāminīpratipajjñānabalaṃ. tad daśa jñānāni yojyāni. yadi nirodhajñānam evāsravakṣayajñānam iti. āsravāṇāṃ kṣaye nirodhe jñānam. āsravanirodhālambanaṃ jñānam ity arthaḥ. evaṃ sati ṣaḍ jñānāni bhavanti. nirodhajñānajātir eva dharmajñānādibhedabhedinīkṛtvā. atha kṣīṇāsravasaṃtāna iti. āsravakṣaye sati yaj jñānaṃ. tad āsavakṣayajñānam ity arthaḥ. kṣīṇāsravasaṃtāne sarvāṇi jñānāni samudācarantīti daśa jñānāni bhavaṃti.

anyatra buddhānutpādād iti. jaṃbūdvīpād anyatra buddhānutpādad iti jaṃbūdvīpapuruṣāśrayāṇi daśa balāni buddhāśrayotpatter ity abhiprāyaḥ.

tad eva daśavidhajñānam anyasya balaṃ nocyata iti. anyasyāpy etad asti na tu balaṃ vyāhatatvāt. [Tib. 311a] yat tv avyāhataṃ. tad balam āveṇika ity abhiprāyaḥ. pravrajanaprekṣapuruṣapratyākhyānam iti vistaraḥ. pravrajanaṃ pravrajyā prekṣyate pravrajanaprekṣaḥ. tasya pravrajanaprekṣasya puruṣasya pratyākhyānaṃ pravrajanaprekṣapuruṣapratyākhyānaṃ. tad udāharaṇaṃ yathā anyasya vyāhanyate jñānam iti. āryaśāriputreṇa kila kasyacit pravrajyāprekṣasya puruṣasya mokṣabhāgīyaṃ kuśalamūlaṃ vyavalokayatā na dṛṣṭam iti pratyākhyāto na pravrājita ity arthaḥ. bhagavatā tu dṛṣṭaṃ pravrājitaś ca. taṃ cādhikṛtya bhikṣubhiḥ prṣṭena bhagavatoktaṃ. anenaivedaṃ karma kṛtaṃ. yad arhattvaṃ prāptā. na hi karmāṇi pṛthivīdhātau vipacyante. nābdhātau na tejodhātau na vāyudhātau. api tūpātteṣv eva skaṃdhadhātvāyataneṣv iti vistaraḥ. idaṃ coktaṃ.

mokṣabījam ahaṃ hy asya svasūkṣmam upalakṣaye. dhātupāṣāṇavivare nilīnam iva kāñcanam

Abhidh-k-vy 645

iti. upapattyādiparyantājñānaṃ ceti. ādiśabdena cyutiparyantājñānaṃ.

(VII.37) nārāyaṇaṃ balam

iti. balasyeyaṃ saṃjñā nārāyaṇam iti. yasya ca tad balam. asāv api nārāyaṇa ity ucyate. cāṇūramahānagnavat.

bhadanta iti [Tib. 311b] dārṣṭāṃtikaḥ sthaviraḥ. anyathā hīti. yadi mānasavat kāyikabalaṃ neṣyate. anaṃtasya jñānabalasya sahiṣṇur na syāt. sahanaśīlo bhagavān na bhaved ity arthaḥ.

saṃdhiṣv anya ity uktam asthisaṃdhiviśeṣopanyāsaḥ. nāgagraṃthir iti vistaraḥ. nāgagranthisaṃdhayo buddhāḥ. nāgapāśo nāgagraṃthiḥ. śaṃkalāsaṃdhayaḥ pratyekabuddhāḥ. śaṃkusaṃdhayaś cakravartinaḥ.

daśādhikaṃ

hastyādisaptakabalam

iti. hastyādīnāṃ hastigandhahastimahānagnapraskaṃdivarāṃgacāṇūranārāyaṇānāṃ saptakaṃ tasya balaṃ daśabhir adhikaṃ daśabhyo vādhikaṃ. katham ity āha. yad daśānāṃ prākṛtahastināṃ sānānyahastināṃ balaṃ. tad ekasya gandhahastino balaṃ. evaṃ yad daśānāṃ gandhahastināṃ balaṃ. tad ekasya mahānagnasya balaṃ. yāvad yad daśānāṃ cāṇūrāṇāṃ balaṃ. tad ekasya nārāyaṇasya balam iti.

daśottaravṛddhinagaḥ. daśottaravṛddhyārdhanārāyaṇabalam iti. āditas tathaiva prakramya yad daśānāṃ praskandināṃ balaṃ. tad ardhanārāyaṇaṃ. taddviguṇaṃ nārāyaṇam iti.

yathā tu bahutaraṃ. tathā yujyata ity ācāryaḥ. pūrvakam eva pakṣaṃ samarthayati. anyathā hy anantajñānabalasahiṣṇur na syād iti tad eva kāraṇaṃ. devadattahatahastipādāṃguṣṭhasaptaprākāraparikhākṣepaś [Tib. 312a] cānyathā na syād iti.

mahābhūtaviśeṣa eveti. mahābhūtaviśeṣasvabhāvam evedaṃ balaṃ na bhautikam iti darśayati.

upādāyarūpasaptabhyo 'rthāntaram iti. ślakṣnatvādibhyaḥ pūrvoktebhyo 'nyad eva balaṃ nāmopādāyarūpam ity apare.

(VII.38ab) yathāsūtram eveti. catvārīmāni śāriputra tathāgatasya vaiśāradyni. yair vaiśaradyaiḥ samanvāgatas tathāgato 'rhan samyaksaṃbuddha udāram ārṣabhaṃ sthānaṃ pratijānāti brāhmyaṃ cakraṃ pravartayati parṣadi samyak siṃhanādaṃ nadati. katamāni catvāri. samyaksaṃbuddhasya bata me sato ime dharmā (Abhidh-k-vy 646) anabhisaṃbuddhā ity atra māṃ kaścic chramaṇo vā brāhmaṇo vā saha dharmeṇa codayet. smārayet. tatrāhaṃ nimittam api na samanupaśyāmi. evaṃ cāhaṃ nimittam asamanupaṣyan kṣemaprāptaś ca viharāmy abhayaprāptaś ca vaiśāradyaprāptaś ca udāram ārṣabhaṃ sthānaṃ pratijānāmi brāhmyaṃ cakraṃ pravartayāmi. parṣadi samyak siṃhanādaṃ nadāmi. idaṃ prathamaṃ vaiśāradyaṃ. kṣīṇāsravasya bata me sata ime āsravā aprahīṇā ity atra māṃ kaścid iti pūrvavat. yāvat parṣadi samyak siṃhanādaṃ [Tib. 312b] nadāmi. idaṃ dvitīyaṃ vaiśāradyaṃ. ye vā punar mayā śrāvakāṇām āntarāyikā dharmā ākhyātāḥ. tān pratiṣevamāṇasya nālam antarāyāyety atra māṃ kaścid iti pūrvavat. idaṃ tṛtīyaṃ vaiśāradyaṃ. yo vā punar mayā śrāvakāṇāṃ mārga ākhyātaḥ āryo nairyāṇiko nairvedhiko niryāti. tatkarasya samyagduḥkhakṣayāya duḥkhasyāntakriyāyai sa na niryāsyatīty atra māṃ kaścid iti pūrvavat. idaṃ caturthaṃ vaiśāradyam iti. yathā sthānāsthānajñānabalam iti vistaraḥ. yathā sthānāsthānajñānabalaṃ daśa jñānāni sarvabhūmisaṃgṛhītaṃ ca. evaṃ samyaksaṃbuddhasya bata me sata ity etad vaiśāradyaṃ. tathaiva daśadhā dharmāṇāṃ bhedaṃ kṛtvā yojyaṃ. yathāsravakṣayajñānabalaṃ ṣaṭ daśa vā jñānāni daśabhūmisaṃgṛhītaṃ ca. evaṃ kṣīṇāsravasyeti dvitīyaṃ vaiśāradyam atrāpi tathaiva dharmāṇāṃ bhedaṃ kṛtvā ṣaṭ daśa vā jñānānīti yojyaṃ. yathā karmasvakajñānabalam aṣṭau jñānāni nirodhamārgajñāne hitvā sarvabhūmisaṃgṛhītaṃ ca. evaṃ ya vā punar mayā śrāvakāṇām āntarāyikā iti vistareṇa tṛtīyaṃ vaiśāradyam. atrāpi tathaiva dharmāṇāṃ bhedaṃ kṛtvā duḥkhasamudayasatyasaṃgṛhītā evāntarāyikāḥ. na nirodhamārgasatyasaṃgṛhītā [Tib. 313a] ity aṣṭau jñānānīti yojyaṃ. yathā sarvatragāminīpratipajjñānabalaṃ daśa jñānāni nava vā sarvabhūmisaṃgṛhītaṃ ca. evaṃ yo vā mayā śrāvakāṇāṃ niryāṇāya mārga ākhyāta ity etad vaiśāradyaṃ. atrāpi saphalasāsravānāsravamārgagrahaṇato daśa jñānāni. aphalatadgrahaṇato vā naveti yojyaṃ. nirbhayatā hi vaiśāradyam. ebhiś ca jñānair nirbhayo bhavatīti jñānāni vaiśāradyānīti vaibhāṣikāḥ.

ācārya āha. jñānakṛtaṃ tu vaiśāradyaṃ. na jñānam eveti. atha va ācāryavacanam evaitat sarvaṃ. nirbhayatā hi vaiśāradyaṃ. tathā hi tadbhayapratipakṣo dharmaś caitasikaḥ. bhayam api caitasiko dharma iti. ebhiś ca jñānair hetubhūtair nirbhayo bhavatīti. tat kathaṃ jñānam eva vaiśāradyaṃ. jñānakṛtaṃ tu vaiśāradyaṃ yujyate na jñānam eveti.

(VII.38cd) yathāsūtram iti trīṇīmāni bhikṣavaḥ smṛtyupasthānāni. yāny āryaḥ. (Abhidh-k-vy 647) sevate. yāny āryaḥ sevamāno 'rhati gaṇam anuśāsayituṃ. katamāni trīni. iha bhikṣavaḥ śāstā śravakāṇāṃ dharmaṃ deśayati anukaṃpakaḥ kāruṇiko 'rthakāmo hitaiṣī karuṇāyamānaḥ. idaṃ vo hitāya idaṃ vo sukhāya idaṃ vo hitasukhāya. [Tib. 313b] tasya me śrāvakāḥ śuśrūṣante. śrotram avadadhati. ājñācittam upasthāpayanti. pratipadyante dharmasyānudharman prati. na vyatikramya vartante śāstuḥ śāsane. tena tathāgatasya na nandī bhavati na saumanasyaṃ na cetasa utplāvitatvam. upekṣakas tatra tathāgato viharati smṛtaḥ saṃprajānan. idaṃ prathamaṃ smṛtyupasthānaṃ. yad āryaḥ sevate. yad āryaḥ sevamāno 'rhati gaṇam anuśāsayitum. punar aparaṃ śāstā dharmaṃ deśayati pūrvavat. tasya te śrāvakā na śuśrūṣante. na śrotram avadadhati. nājñācittam upasthāpayanti. na pratipadyante dharmasyānudharmaṃ. vyatikramya vartante śāstuḥ śāsane. tena tathāgatasya nāghāto bhavati nākṣāntir nāpratyayo na cetaso 'nabhirāddhiḥ. upekṣakas tatra tathāgato viharati smṛtaḥ saṃprajānan. idaṃ dvitīyaṃ smṛtyupasthānaṃ. yad āryaḥ sevate. yad āryaḥ sevamāno 'rhati gaṇam anuśāsayituṃ. punar aparaṃ bhikṣavaḥ yāvac chāsane tatra tathāgatasya na nandī bhavati na saumanasyaṃ na cetasa utplāvitatvaṃ. nāghāto nākṣāntir nāpratyayo [Tib. 314a] na cetaso 'nabhirāddhiḥ. upekṣakas tatra tathāgato viharati smṛtaḥ saṃprajānan. idaṃ tṛtīyaṃ smṛtyupasthānaṃ. yad āryaḥ sevate. yad āryaḥ sevamāno 'rhati gaṇam anuśāsayitum iti.

smṛtisaṃprajñānam

iti. ubhayasvabhāvam iti darśayati. smṛtaḥ saṃprajānann iti vacanāt. yadā śrāvakasyāpīti vistaraḥ. yadā śrāvakasyāpi hīnakleśasya śuśrūṣamāṇeṣu ca śiṣyeṣv aśuśrūṣamāṇeṣu ca ubhayeṣu ca śuśrūṣamāṇāśuśrūṣamāṇeṣu ca. nandī anunayo ma bhavati. āghāto vā dveṣo vā.

kasmād ete āveṇikā asādhāraṇā buddhadharmā ucyaṃte. savāsanaprahāṇaḍ iti. savāsanānām ānamdyādīnāṃ prahāṇāt. kā punar iyaṃ vāsanā nāma śrāvakāṇāṃ. yo hi yatkleśacaritaḥ pūrvaṃ. tasya tatkṛtaḥ kāyavāgaceṣṭāvikārahetusāmarthyaviśeṣaś citte vāsanety ucyate. avyākṛtaś cittaviśeṣo vāsaneti bhadantānantavarmā. atha veti vistareṇācāryaḥ. yasya śrāvakā buddhasya bhagavataḥ śrāvakā bhavanti nānyasya. kiṃ kāraṇaṃ. śuśrūṣamāṇe cāśuśrūṣamāṇe cobhayasmiṃś ca śuśrūṣamāṇāśuśruṣamāṇeṣu [Tib. 314b] ubhayeṣu tasyaiva śravakavatas tatanutpādaḥ. ānandyāghātānutpādaḥ. āścaryam adbhutaṃ (Abhidh-k-vy 648) vyavasthāpyate. nānyasya śrāvakasyety arthaḥ.

(VII.39) anyathā hīti vistaraḥ. yadi saṃvṛtijñānasvabhāvā na syād adveṣasvabhāvā syāt karuṇāvat. na sarvasattvālaṃbanā sidhyet. na traidhātukasattvālaṃbanā sidhyed ity arthaḥ. yathā karuṇā na traidhātukasattvālambanā. kiṃ tarhi. kāmāvacarasattvālaṃbanā. duḥkhitasattvālambanatvād evaṃ siddhaṃ syād ity abhiprāyaḥ. na ca triduḥkhatākārā sidhyed iti vartate karuṇāvat. yathā karuṇā duḥkhatākāraiva na triduḥkhatākārā duḥkhaduḥkhatāsaṃskāraduḥkhatāvipariṇāmaduḥkhatākarā. tathā na syāt. iṣyate ca triduḥkhatākāreti. ataḥ saṃvṛtijñānasvabhāveti. mahacchabdavācyatākāraṇaṃ darśāyann āha.

kasmād iyam ityādi. saṃbhāreṇa mahāpuṇyajñānasaṃbhārasamudāgamād iti. mahāpuṇyasaṃbhārasamudāgamāt. mahājñānasaṃbhārasamudāgamāc cety arthaḥ. tatra mahāpuṇyasaṃbhāras tisraḥ pāramitāḥ. [Tib. 315a] dānaśīlakṣāntipāramitāḥ. mahājñānasaṃbhāraḥ prajñāpāramitā. vīryadhyānapāramite tu dvidhā ubhayatravyāpārāt. na hi vinā vīryeṇa dānaṃ dīyate śīlaṃ samādīyate kṣāntir bhāvyata iti mahāpuṇyasaṃbhārabhāgīyaṃ vīryaṃ bhavati. tathā nāntareṇa vīryaṃ prajñā bhavatīti mahājñānasaṃbhārabhāgīyaṃ bhavati. tathā maitryādicaturvidhāpramāṇabhāvanāpakṣaṃ dhyānaṃ mahāpuṇyasaṃbhārabhāgīyaṃ. smṛtyupasthānādisaptatriṃśadbodhipakṣadharmabhāvanāpakṣaṃ dhyānaṃ mahājñānasaṃbhārabhāgīyaṃ. tad evaṃ mahāpuṇyajñānasaṃbhārābhyāṃ samudāgamān nirvṛtter mahatīyaṃ karuṇeti mahākaruṇā. ākāreṇa triduḥkatākaraṇāt. yasmāt tisṛbhir api duḥkhatābhir ākārayati na duḥkhaduḥkatayaiva karuṇāvat. ālambanena traidhātukasattvālaṃbanatvāt. yasmāt traidhātukopapannan sattvān ālambate na ca kāmadhātūpapannān eva karuṇāvat. kāmasattvās tu gocara

[Tib. 315b] iti vacanāt. samatvena sarvasattveṣu samavṛttitvāt. yasmāt sarvasattveṣu traidhātukaparyāpanneṣu samaṃ vartate saṃskāraduḥkhatākāreṇa. ato 'pi mahākaruṇety ucyate. tato 'dhimātratarābhāvād iti. prajñāsvabhāvatayā tīkṣṇataratvāt. yathā hi tayā karuṇāyate. na tathā karuṇayeti. nānākaraṇaṃ viśeṣaḥ.

adveṣāmohasvabhāvatvād iti. yathākramaṃ karuṇāyā adveṣasvabhāvatvāt. mahākaruṇāyāś cāmohasvabhāvatvād ity arthaḥ. ekatriduḥkhatākāratvād iti. ekaduḥkhatākāratvāt karuṇāyāḥ. triduḥkhākāratvāc ca mahākaruṇāyaḥ. ity (Abhidh-k-vy 649) ubhayatrāpi sarvatra yāthāsaṃkhyena yojayitavgyaṃ. caturdhyānacaturthadhyānabhūmikatvād iti. karuṇā caturdhyānabhūmika. anāgamyadhyānāntarayoḥ prathamadhyānagrahaṇena grahaṇān na ṣaḍbhūmikety uktaṃ. mahākaruṇā tu caturthadhyānabhūmikaiva sarvasamādhikarmaṇyatvena tasyaiva tadutpādanasamarthatvāt. śrāvakādibuddhasaṃtānajatvād iti. ādiśabdena pratyekabuddhapṛthagjanāṃ grahaṇaṃ. kāmabhavāgravairāgyalabhyatvād iti. kāmavairāgyalabhyā karuṇā. [Tib. 316a] bhavāgravairāgyalabhyā mahākaruṇā. aparitrāṇaparitrāṇata iti. karuṇayā śrāvakādayaḥ karuṇāyanta eva kevalaṃ anuglāyaṃty evety arthaḥ. na saṃsārabhayāt paritrāyante. mahākaruṇayā tu karuṇāyamāno bhagavān mahataḥ saṃsārabhayāt paritrāyte. atulyatulyakaruṇāyanāt. karuṇayātulyaṃ karuṇāyate. duḥkhitānām eva karunāyanāt. mahākaruṇayā tu tulyaṃ sarvasattvasamakruṇāyanāt.

(VII.40) pūrvapuṇyajñānasaṃbhārasaṃudāgamata iti. pūrveṣu janmasu puṇyasaṃbhāreṇa pūrvoktena jñānasaṃbhāreṇa ca samudāgamataḥ. dharmakāyapariniṣpattita iti. anāsravadharmasaṃbhārasaṃtāno dharmakāyaḥ. āśrayaparivṛttir vā. arthacaryayā ceti. svargāpavargakāraṇam artho lokasya. tasya saṃpādanam arthacaryā. tulyā hi sarveṣāṃ buddhānāṃ mahākaruṇā parārthahetuḥ. yathākālam iti. sarvatrābhisaṃbadhyate. kathaṃ. cirālpajīvanād yathākālaṃ dīrghāyuṣi prajāyāṃ dīrgāyuṣo buddhā bhavanti. alpāyuṣy alpāyuṣaḥ. yathāsaṃbhavaṃ kṣatriyaguruke loke kṣatriyā bhavanti. brāhmaṇaguruke brāhmaṇāḥ. yathākālam eva ca kāśyapādigotrāḥ. [Tib. 316b] gautamādigotrāś ca. tathālpapramāṇe loke 'lpapramāṇāḥ. analpapramāṇe 'nalpapramāṇā iti. hetusaṃpadaṃ puṇyajñanasaṃbhāralakṣaṇāṃ. phalasaṃpadaṃ dharmakāyalakṣaṇāṃ. upakārasaṃpadaṃ jagadarthacaryālakṣaṇāṃ. sarvaguṇajñānasaṃbhārābhyāsa iti. guṇāḥ paṃcapāramitāsvabhāvāḥ. jñānānāni ca prajñāpāramitāsvabhāvāni. teṣāṃ guṇajñānānāṃ saṃbhāraḥ. tasyābhyāsaḥ punaḥpumahprayogaḥ. dīrghakālābhyāsas tribhir asaṃkhyeyair mahākalpaiḥ. nirantarābhyāso 'sāntaratayā. satkṛtyabhyāsas tīvrādaratayā. caturvidhā phalasaṃpad iti. dharmakāyapariniṣpattyā jñānādisaṃpadaś catasro bhavantīti tā api phalasaṃpada iti vyavasthāpyante. jñānasaṃpac caturvidheti vakṣyati. tathā prahāṇasaṃpat prabhāvasaṃpat rūpakāyasaṃpac ca caturvidheti vakṣyati. tad evāsāṃ vyākhyānaṃ bhaviṣyati. caturvidhopakārasaṃpat. ktham ity āha. apāyatrayasaṃsāraduḥkhatyantanirmokṣasaṃpad iti. apāyatrayaṃ ca narakādi saṃsāraś ca. tayor duḥkhaṃ. (Abhidh-k-vy 650) tato 'tyantanirmokṣaḥ. saiva saṃpad iti. yānatrayasugatipratiṣṭhāpanasaṃpad [Tib. 317a] veti. yānatraye ca śrāvakayānādau. sugatau ca pratiṣṭhāpanaṃ. saiva saṃpad iti. iyaṃ vā caturvidhopakārasaṃpat. anupadiṣṭajñānam iti svayam abhisaṃbodhanārthena. sarvatrajñānamn iti niravaśeṣasvalakṣaṇāvabodhanārthena. sarvathājñānam iti. sarvaprakārāvabodhanārthena. ayatnajñānam itīcchāmātrāvabodhanārthena sarvakleśaprahāṇam iti traidhātukadarśanabhāvanāheyakleśocchitteḥ atyantaprahāṇam ity aparihāṇitaḥ. savāsanaprahāṇam iti. anubaṃdhābhāvataḥ. sarvasamāpattyāvaraṇaprahāṇam ity ubhayatobhāgavimukteḥ. bāhyaviṣayanirmāṇapariṇāmādhiṣṭhānavaśitvasaṃpad iti. tatrāpūrvabāhyaviṣayotpādanaṃ nirmāṇam. aśmādīnāṃ suvarṇādibhāvāpādanaṃ pariṇāmaḥ. dīrghakālāvasthānam adhiṣṭhānam iti. āyuṣa utsarge 'dhiṣṭhāne ca vaśitvasaṃpad āyurutsargādhiṣṭhānavaśitvasaṃpad iti. āvṛteti vistaraḥ. āvṛtagamanaṃ cākāśagamanaṃ ca sudūrakṣipragamanaṃ ca. brāhmaṇād ity anavad ekaśeṣaḥ. alpe bahūnāṃ praveśaḥ. paramāṇau bahūnāṃ hastyādīnāṃ [Tib. 317b] praveśaḥ. sa cety āvṛtākāśāsudūrakṣipragamanālpabahupahupraveśaḥ. tayor vaśitvasaṃpad iti yojyaṃ. vividhā nānāprakārā nijāḥ svābhāvikāḥ. ke. āścaryadharmāḥ. teṣāṃ saṃpad iti yojyaṃ. dharmataiṣā buddhānāṃ bhagavatāṃ yat teṣāṃ gacchatāṃ nimnasthalaṃ ca samībhavati. yad uccaṃ. tan nicībhavati. yan nīcaṃ. tad uccībhavati. aṃdhāś cakṣūṃṣi pratilabhaṃte. badhirāḥ śrotram. unmattāḥ smṛtim iti yathāsūtraṃ sarvam anusartavyaṃ. lakṣaṇasaṃpad iti. dvātriṃśatāṃ mahāpuruṣalakṣaṇānām ūrṇoṣṇīṣādīnāṃ saṃpat. anuvyaṃjanasaṃpad iti. vṛttāṃgulitāmratuṃganakhatvādīnāṃ aśīter anuvyaṃjanānāṃ saṃpat. balasaṃpan nārāyaṇaṃ balaṃ. vajrasārāṇy asthīny asyeti vājrasārāsthi. vajrasārāsthiśarīram asyeti vajrasārāsthiśarīraḥ. tadbhāvaḥ. tasya saṃpad iti. vajrasārāsthiśarīratāsaṃpad iti.

etat sāmāsikaṃ sāṃkṣepikaṃ. ye kecit prasādajātāḥ satpuruṣā buddhaṃ bhagavantam astāviṣuḥ stuvanti stoṣyaṃti vā. sarve te etayaiva trividhayā saṃpadeti. yady anekā asaṃkhyeyāḥ kalpā asyety anekāsaṃkhyeyakalpaṃ jīvitaṃ. tad yady adhitiṣṭheyur buddhā bhagavantaḥ. [Tib. 318a] evaṃ te sakalaṃ tanmāhātmyaṃ jñātuṃ vaktuṃ vaktuṃ ca samarthāḥ. tasyānantaprabhedatvenātibahutvād ity abjiprāyaḥ. evaṃ ca tāvad iti vistaraḥ. guṇāś ca jñānāni ca prabhāvaś (Abhidh-k-vy 651) copakāraś ceti dvaṃdvaḥ. anantāś ca te 'dbhutāś ceti punaḥ karmadhārayaḥ. eta eva mahāratnāni. teṣām ākarās tathāgatāḥ. atha ca punar bālāḥ pṛthagjanāḥ svaguṇadāridryeṇānumānabhūtena hatādhimokṣā hatarucayaḥ yāvad buddhaṃ nādriyaṃte buddhe nādaraṃ kurvantīty arthaḥ. śraddhāmātrakeṇāpīti. niradhigamenety arthaḥ. aniyatavipākānām iti. niyatavipākānām alaṃghanīyatvād ity abhiprāyaḥ. deveṣu bhasvā daivī. avaṃdhyeṣṭaprakṛṣṭāśusvaṃtaphalatvād iti. avaṃdhyaphalaṃ phaladānanaiyamyenāvasthānāt. iṣṭaphalaṃ divyaviṣayaphalatvāt. prakṛṣṭaphalaṃ prabhūtaphalatvāt. āśuphalaṃ dṛṣṭadharmādivedanīyaphalatvāt. svantaphalaṃ nirvāṇāphalatvāt. tadbhāvāt. anuttaraṃ puṇyakṣetram ucyaṃte tathāgatā iti. kārān ity upakārān pūjādikān.

(VII.41) yathāyogam iti. yathāsaṃbhavaṃ. [Tib. 318b] kecid guṇāḥ śrāvakasādhāraṇā buddhānāṃ bhagavatāṃ araṇāpraṇidhijñānādayaḥ. kecit pṛthagjanasādhāraṇāḥ abhijñādhyānārāpyādayaḥ. ādiśabdena śūnyatānimittāpraṇihitādayo gṛhyante.

(VII.42) na kasyacit tadālaṃbano rāga utpadyate dveṣo māno veti. tenātmano darśanādiparihārāt. yathāyathā ca tenābhisamitaṃ bhavaty araṇāsamādher abhyutthitenāsya māṃ dṛṣṭvā rāga utpatsyate asya dveṣaḥ asya māna asyāprasāda utpatsyate iti. tathātathā vyutthito 'pi tasmāt samādher anuveṣṭate. paracittarakṣaṇopāyaviśeṣe tu tasyāraṇāsamādher utpattimātrasāmarthyād eva pareṣāṃ kleśo notpadyata ity artho gṛhyate. raṇayatīti kleśayatīty arthaḥ. sukhapratipadām agratvāc caturthadhyānasya tadbhūmikaivāraṇā. nānyadhyānabhūmikā. parihartuṃ na śaknotīti parihāṇi saṃbhavāt.

savastukāḥ kleśāḥ.

ke. rāgādayo bhāvanāprahātavyāḥ. avastukāḥ kleśā darśanaprahātavyāḥ. sarvatragāḥ sakalasvabhūmyālaṃbanatvāt parasaṃtatyālaṃbanā api bhavantīti. parihartum aśakyāḥ sarvatragāḥ. [Tib. 319a]

(VII.43) sarvālaṃbanaṃ tu tad

iti. sarvam ālaṃbata iti sarvālaṃbanaṃ. sarvo vāsyālaṃbana iti sarvālambanaṃ. nāraṇāvat kleśamātrālambanaṃ. kiṃ tarhi. rūpādyālaṃbanam apīty arthaḥ. ārūpyas tu na sākṣāt praṇidhijñānena jñāyante. kim kāraṇaṃ. yasmāt praṇidhijñānaṃ caturthadhyānabhūmikaṃ. vakṣyati ca

svadhobhūmiviṣayābhijñā

Abhidh-k-vy 652

iti. praṇidhijñānaṃ cābhijñāvat bhavatīti. niṣyandacaritaviśeṣād iti. tatra niṣyaṃdo mandamandatā. caritam ārūpyasamāpattivihāraḥ. tad evaṃ kāryeṇāsyānumānaṃ. kāraṇena ca kāryāsyeti paridīpitam. tataḥ pracyutānāṃ tatsamāpattilābhiṇāṃ ca tad ubhayaṃ pratyakṣaṃ. kārṣakanidarśanaṃ cātreti. yathā kārṣakaḥ phalena bījaṃ pratipadyate. bījena vā phalam iti. yathā vā kārṣako jānīte īdṛśe kṣetre īdṛśāphalaṃ dhānyaṃ bhaviṣyatīti. dhānyaṃ vā dṛṣṭvā kṣetram anuminoti. īdṛśam asya kṣetram iti. evaṃ śāntamūrtiṃ sattvaṃ dṛṣṭvā anuminoti ārūpyāc cyuto 'yam. ārūpyeṣu copapatsyata iti. vaibhāṣikā iti vacanaṃ. pareṣām asty anenārūpyajñānam iti sūcayati. na hi buddānām asty aviṣaya ity abhiprāyaḥ. [Tib. 319b] praṇidhipūrvakam ity ābhogapūrvakaṃ. praṇidhāyābhujyety arthaḥ. yāvāṃs tatsamādhiviṣaya iti. yāvāṃ cchrāvakasya viṣayaḥ. tāvaj jānāti. pratyekabuddhasya ca yāvatsvaviṣaya ityādi.

(VII.43-45) dharmapratisaṃvid iti. iha deśanādharmaḥ. anekārtho hi dharmaśabdaḥ. tadyathā dharmaṃ vo bhikṣavo deśayiṣyāmi. ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayiṣyāmiti, atra deśanādharmaḥ. dharmaḥ katamaḥ. āryāṣṭāṃgamārga ity atra pratipattidharmaḥ. tathā dharmaṃ śaraṇaṃ gacchetety atra phaladharmo nirvāṇam ityādi. avivartyam iti. aśakyaṃ vivartayituṃ. akopyadharmamanuṣyāśrayatvam iti tathāśabdenedam evārthadvayaṃ saṃbadhyate. ālambanādīnāṃ pṛthagvacanāt. yuktamuktābhilāpitāyām iti. yuktam arthasaṃbaṃdhaṃ. muktam asaktaṃ. yuktamuktam abhilapatīti yuktamuktābhilāpī. tadbhāvaḥ. tasyāṃ. yuktamuktābhilāpitāyāṃ. samādhau vaśī samādhivaśī. samādhivaśinaḥ saṃprakhyānam asaṃmoṣaḥ. samādhivaśisaṃprakhyānaṃ. [Tib. 320a] tatra cāvivartyaṃ jñānaṃ pratibhānapratisaṃvid iti viśeṣaḥ. kathaṃ. navajñānasvabhāvā pratibhānapratisaṃvit. yā vāgālambanā. sā duḥkhasamudayadharmānvayakṣayānutpādasaṃvṛtijñānasvabhāvā. yā mārgālambanā. sā mārgadharmānvayakṣayānutpādaparacittasaṃvṛtijñānasvabhāvety abhisamasya navajñānasvabhāvā anyatra nirodhajñānāt. sarvadharmāś ced artho daśa jñānānīti. na hi so 'sti dharmaḥ. yo daśānāṃ jñānānāṃ yathāsaṃbhavaṃ nālambanībhavati. nirvāṇāṃ ced arthaḥ ṣaṭ jñānānīti. nirodhajñānasya dharmajñānādipaṃcasvabhāvatvāt. (Abhidh-k-vy 653) nāmakāyādivāgālambanatvād iti. na hi duḥkhādijñānam anāsravaṃ duḥkhaikadeśaṃ samudayaikadeśaṃ vā svalakṣaṇākāreṇālambate. kiṃ tarhi. paṃcopādānaskaṃdhān sāmānyalakṣaṇākāraiḥ. atas te saṃvṛtijñānasvabhāve iti. ūrdhvaṃ nāmakāyabhāvād iti. ārūpyadhātau dharmapratisaṃvin nāstīti. yatra ca nāmakāyāḥ. tatraiva padavyañjanakāyā iti [Tib. 320b] tulyavārttā. nāmakāyabhāvavacanena padavyañjanakāyābhāvasiddhiḥ. ūrdhvaṃ vitarkābhāvād iti. dvitīyadhyānādiṣu. vitarkya vicārya vācaṃ bhāṣata iti sūtraṃ nāmādyālambanatvaṃ punar āsāṃ pratisaṃvidāṃ samāpannasyāpi. vyutthitasyāpi tatpṛṣṭhalabdhair avivartyair jñānair nāmādyālambanatvaṃ. bhāṣaṇaṃ punas tatpṛṣṭhenaiva. strīpuruṣādyadhivacana iti. ādiśabdena kālakārakādisaṃgrahaḥ. adhivacanaṃ punaḥ paryāyaḥ. tad adhikṛtya vā vacanaṃ tadadhivacanaṃ. tasyāsaktatāyām iti. tasyādhivacanasya tasya padavyañjanasya vā. ata evāsāṃ kramasiddhir iti. yataḥ padavyañjanānusāreṇārthapratipattiḥ. tasyaikadvibahustrīpuruṣādyadhivacanaṃ tasyāsaktatety ataḥ kramasiddhir iti.

tasmād rūpam ity evaṃādīti. ādiśabdena vijānātīti vijñānaṃ. cinotīti cittam ity evamādi saṃgrahataḥ. uttarottarapratibhā pratibhānam iti vādanyāyena. yathākramam iti. dharmapratisaṃvido gaṇitaṃ pūrvaprayogaḥ. arthapratisaṃvido buddhavacanaṃ. niruktipratisaṃvidaḥ śabdavidyā. pratibhānapratisaṃvido hetuvidyeti. buddhavacanam eveti vaibhāṣikāḥ.

(VII.46) tat ṣaḍvidham

iti. [Tib. 321a] kiṃcic caturthaṃ dhyānam araṇātmakaṃ. kiṃcit praṇidhijñānātmakaṃ. kiṃcit tripratisaṃvidātmakaṃ. kiṃcit tadvyatiriktaṃ kevalaṃ prāntakoṭikam iti. tisraḥ pratisaṃvida iti. niruktipratisaṃvidaṃ muktvā tatra vitarkābhāvāt. savitarkavicāreṇa tadutthāpanaṃ. kathaṃ tarhy aviśeṣeṇaitad uktaṃ.

ṣaḍ ete prāntakoṭikā

iti. ete ucyante. niruktipratisaṃvidaḥ tadbalena lābho na tu sā caurthadhyānabhūmikā. kiṃ tarhi. kāmadhātuprathamadhyānabhūmikety arthaḥ.

sarvabhūmyanulomitam

iti. sarvabhūmyanukūlitam ity arthaḥ. pragatā antā koṭir asyeti. pragatā antaṃ prāntā. prāntā koṭir asyeti prāntakoṭikā. catuṣkoṭikavad iti. yathā catuṣkoṭikaś catuḥprakārapraśnaḥ. tadvat.

Abhidh-k-vy 654

(VII.47-50) ṛddhiviṣayeti vistaraḥ. ṣaḍ abhijñāḥ. ṛddhiviṣayajñānasākṣātkriyādivyaśrotracetaḥparyāgapūrvenivāsacyutyupapādāsravakṣayajñānasākṣātkriyābhijñā iti. sūtraṃ cātra. iha bhikṣur anekavidham ṛddhiviṣayaṃ pratyanubhavati. eko bhūtvā bahudhā bhavati bahudhābhūtvā eko bhavatīti vistaragraṃtha ṛddhipādā ity atra likhito draṣṭavyaḥ. yāvad iyam ucyate ṛddhiviṣayajñānasākṣātkriyābhijñeti. iha bhikṣur divyena śrotreṇa viśuddhenātikrāntamānuṣyakeṇa ubhayāṃ cchabdān śṛṇoti mānuṣān amānuṣān api ye vā dūre [Tib. 321b] ye vāntika iti. iyaṃ ucyate divyaśrotrajñānasākṣātkriyābhijñā. ikha bhikṣur divyena cakṣuṣā viśuddhenātikrāṃtamānuṣyakeṇa sattvān paśyatīti bahuḥ sūtravad granthaḥ. yāvad iyam ucyate divyacakṣurjñānasākṣātkriyābhijñā. iha bhikṣur anekavidhaṃ pūrvanivāsam anusmaratīti bahuḥ sūtravad granthaḥ. yāvad iyam ucyate pūrvenivāsānusmṛtijñānasākṣātkriyābhijñā. iha bhikṣuḥ parasattvānāṃ parapudgalānāṃ vitarkitaṃ vicaritaṃ manasā mānasaṃ yathābhūtaṃ prajānāti. sarāgacittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti. vigatarāgaṃ vigatarāgam iti yathābhūtaṃ prajānāti. sadveṣaṃ vigatadveṣaṃ samohaṃ vigatamohaṃ vikṣiptaṃ saṃkṣiptaṃ līnaṃ pragṛhītam uddhatam anuddhatam avyupaśāntaṃ vyupaśāntaṃ samāhitam asamāhitam abhāvitaṃ bhāvitam avimuktaṃ cittam avimuktaṃ cittam iti yathābhūtaṃ prajānāti. vimuktaṃ cittaṃ vimuktaṃ cittam iti yathābhūtaṃ prajānāti. iyam ucyate cetaḥparyāyajñānasākṣātkriyābhijñā. iha bhikṣur idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti. ayaṃ duḥkhasamudayaḥ. ayaṃ duḥkhanirodhaḥ. iyaṃ duḥkhanirodhagāminī pratipad āryasatyam [Tib. 322a] iti yathābhūtaṃ prajānāti. tasyaivaṃ jānata evaṃ paśyataḥ kāmāsravāc cittaṃ vimucyate. bhavāsravād avidāsravāc cittaṃ vimucyate. vimuktasya vimukto 'smīti jñānadarśanaṃ bhavati. kṣīṇā me jātir yāvan nāparam asmād bhavaṃ prajanāmīti. iyam ucyate āsravakṣayajñānasākṣātkriyābhijñā. ṛddhiḥ samādhiḥ. ṛddhiviṣayo nirmāṇaṃ gamanaṃ ca. ṛddhiviṣaye jñānaṃ. tasya sākṣātkriyā saṃmukhībhāvaḥ. ṛddhiviṣayajñānasakṣātkriyābhijñā. divyaṃ śrotraṃ. tatra jñānaṃ. tasya sākṣātkriyā divyaśrotrajñānasākṣatkriyā. cetaḥparyāyo viśeṣaḥ. raktaṃ dviṣṭaṃ mūḍham iti vā kramo vā paryāyaḥ. kadācid raktaṃ kadācid dviṣṭaṃ mūḍhaṃ ceti. tatra jñānaṃ. tasya sākṣātkriyā. pūrvenivāsaḥ skaṃdhega ivāluk. tasyānusmṛtiḥ tatra jñānaṃ. tasya sākṣātkriyeti. (Abhidh-k-vy 655) cyutiś copapādaś ca cyutyupapādau. tayor jñānaṃ. tasya sākṣātkriyā. āsravāṇāṃ kṣayaḥ. tatra jñānaṃ. tasya sākṣātkriyābhijñeti pratyekam abhisaṃbaṃdhaḥ. śrāmaṇyaphalavad iti. yathā saṃskṛtaṃ śrāmaṇyaphalaṃ vimuktimārgasvabhāvaṃ. tadvat.

cetasi jñānapaṃcakam

iti. cetasi cetaḥparyāyair yābhijñā. [Tib. 322b] sā jñānapaṃcakasvabhāvety arthaḥ. anāsravasya paracittajñānasya dharmānvayamārgaparacittajñānatvasaṃbhavāt. sāsravasya ca saṃvṛtiparacittajñānasaṃbhavāt.

balaṃ yadvad

iti. yathāsravakṣayajñānabalam. āsravakṣayajñānam āsravakṣayālambanam iti cet. ṣaṭ jñānāni. nirodhajñānasya dharmānvayakṣayānutpādajñānasaṃjñitatvāt. saṃvṛtijñānasya ca nirodhālambanatvasaṃbhavāt. āsravakṣaye sati yaj jñānaṃ. kṣīṇāsravasaṃtāne taj jñānam iti cet. daśa jñānāni. kṣīṇāsravasaṃtāne daśajñānasadbhāvāt. evam āsravakṣaya ālambanabhūte yābhijñā. sā ced āsravakṣayajñānasākṣātkriyābhijñā. ṣaṭ jñānāni. tadvat. āsravakṣaye sati yābhijñā. sā ced daśa jñānāni. tadvad iti. sarvabhūmikāpy eṣeti.

balam yadvad

ity anenaiva vacanenāyam artho labhyate. yasmāc ca

paṃcaiva dhyānacatuṣṭaya

ity avadhāryate. tasmād apīyam ṣaṣṭhy abhijñā sarvabhūmiketi gamyate.

tisras tāvan na santīti. ṛddhidivyaśrotradivyacakṣurabhijñā. kasmāt. rūpālaṃbanatvāt. na hy ārūpyāṇāṃ rūpam ālaṃbanam. vibhūtarūpasaṃjñātvāt. rūpatīrthābhiniṣpādyatvād [Tib. 323a] iti. rūpatvadvāraniṣpādyatvāt rūpālaṃbanamārganiṣpādyatvād ity arthaḥ. īdṛśe rūpe īdṛśaṃ cittaṃ bhavatīti na cārūpyāṇāṃ rūpam ālaṃbanaṃ. pūrvenivāsānusmṛtir api nāsty anupūrvāvasthāntarasmaraṇābhiniṣpatteḥ. yasmād anupūrvam ātmano 'vasthāntarāṇi smaranto niṣpādayanti. na cārūpyāṇāṃ kāmāvacarā dharmā ālaṃbanaṃ. vakṣyati hi

na maulāḥ kuśalārūpyāḥ sāsravādharagocarā

iti. tāni cāvasthāntarāṇy ātmanaḥ kāmāvacarāṇy abhiniṣpādanakāle tasyālambanam ity etasmāt tadbhūmikā nāstīti. sthānagotrādyālambanatvāc ca. tasmād api cyuto 'mutropapannaḥ. tathā hi sūtra uktaṃ. amī nāma (Abhidh-k-vy 656) te sattvāḥ. yatrāham abhūvam evaṃnāmā evaṃgotra evaṃjātir evamāhāra evaṃsukhaduḥkhapratisaṃvedī evaṃdīrghāyur evaṃcirasthitika evamāyuṣparyantaḥ. yo 'haṃ tasmāc cyuto 'mutropapannaḥ. tasmād api cyuto ['mutropapannaḥ tasmāc cyuta] ihopapanna iti sākāraṃ soddeśam anekavidhaṃ pūrvanivāsam anusmaratīti. na cārūpyāḥ sthānagotrādyālambanāḥ [Tib. 323b] adhobhūmyālambanāś cety etasmād api kāraṇān nārūpyabhūmikāḥ. kathaṃ paracittajñānaṃ rūpatīrthābhiniṣpādyam ity ata āha. paracittaṃ hi jñātukāma iti vistaraḥ. ābhujata iti. ābhogaṃ kurvataḥ. nimittaṃ udgṛhyeti. cittaprakāraṃ paricchidyety arthaḥ. tatprātilomyeneti. tasyaiva cittasya pratīpaṃ samanantaraniruddhāny avasthāntarāṇi manasikaroti. vilaṃghyāpi smaraṇam iti. ekaṃ janma dve vā vilaṃghyāpi vyatikramyāpi smaraṇaṃ. śuddhāvāsānāṃ kathaṃ smaraṇam iti. yady anubhūtapūrvasyaiva smaraṇaṃ. na hi śuddhāvāsānām ihāgamanam asty anāgāmitvāt. tena naiṣām ihānubhūtiḥ. nāpi tatra. pṛthagjanānāṃ tatrānupapatteḥ. śravaṇevānubhūtatvād iti. śrutaṃ hi tena bhavati. śuddhāvāsā nāma devā evaṃbhūtā iti. dvividho hy anubhavo darśanānubhavaḥ śravaṇānubhavaś ca. parasaṃtatyadhiṣṭhānenotpādanam iti. dhyānasaṃgṛhītaṃ pūrvenivāsānusmṛtijñānaṃ. tena cārūpyāvacaraṃ cittaṃ na gṛhṇāti. kathaṃ ca punaḥ parasaṃtatyadhiṣṭhānenotpādanaṃ. samanaṃtaraniruddhān manovijñānāt parakīyān nimittam udgṛhyeti vistaraḥ. anyeṣām iti. ya ārūpyebhyo na pracyutāḥ. teṣāṃ svasaṃtatyadhiṣṭhānenaivotpādanaṃ pūrvenivāsānusmṛtijñānasya sukaratvāt.

ṛddhyādīnām iti. ṛddhidivyaśrotradivyacakṣurabhijñānāṃ [Tib. 324a] tisṛṇāṃ yathākramaṃ laghutvamanasikaraṇam ṛddheḥ prayogaḥ. śabdamanasikaraṇaṃ divyaśrotrasya. ālokamanasikaraṇaṃ divyacakṣuṣaḥ.

katham etā labhyaṃta iti prāptim adhikṛtya praśnaḥ. saṃmukhībhāvas tu citānām anucitānāṃ ca prayogata eva. anucitāḥ prayogata iti. vaiśeṣikyo yā anutpāditapūrvāḥ. sarvāsāṃ tu prayogenotpādanam iti. yāś ca vairāgyāl labhyante. yāś ca prayogataḥ. tāsāṃ sarvāsāṃ.

anyatra śabdād iti uccheditvāc chabdo na nirmīyate. vakṣyati hi.

kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanam

iti.

Abhidh-k-vy 657

kathaṃ tarhīti vistaraḥ. yadi cakṣurabhijñā rūpāyatanālambanā kathaṃ tarhi cyutyupapādajñānenāmī bata bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā ity evamādi. na vāṅmanaskarmasamanvāgamāś cakṣurvijñānena gṛhyante. ādiśabdena mithyādṛṣṭigrahaṇam. na tad iti. tad vāṅmanaskarmasamanvāgamādi tena cakṣurjñānena na jānāti. kena tarhīty āha. abhijñāparivārajñānaṃ tu tad iti. mānasaṃ tad ity arthaḥ. śeṣe iti. pūrvenivāsānusmṛtyāsravakṣayābhijñe te catuḥsmṛtyupasthānasvabhāve. [Tib. 324b] katham. āsravakṣayābhijñā catuḥsmṛtyupasthānasvabhāvā daśajñānasvabhāvatvat. ṣaṭjñānasvabhāvatve 'pi kāyavedanācittasmṛtyupasthānāny apy anāgatāni bhāvyante.

kathaṃ tarhi te caturdhyānabhūmike sidhyataḥ. na hi dvitīyādidhyānabhūmikaṃ cakṣurjñānaṃ śrotrajñānaṃ vāsti. cakṣuhśrotravijñānasaṃprayuktatvāt. tayoś ca dvitīyādiṣu dhyāneṣv abhāvāt. vakṣyati hi

kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat dvitīyādau tad ādyāptam

iti. āśrayavaśeneti vistaraḥ. cakṣuḥśrotrāśrayavaśena tajjñānayor api caturdhyānabhūmikatvaṃ. cakṣuhśrotre caturdhyānabhūmike vyavasthāpyete. prādhānika eṣa nirdeśo bāhuliko veti. pradhāne bhavaḥ prādhānikaḥ. evaṃ bāhulikaḥ. kuśalā abhijñāḥ pradhānabhūtāḥ. atas tadapekṣayā nirdeśaḥ kriyate. kuśalā prajñābhijñeti. atha vā bāhulyenābhijñāḥ kuśalāḥ. ata evaṃ nirdeśa iti. mudgādibhāve 'pi māṣarāśivyapadeśavat.

(VII.51) pūrvantādau nivartanāt

yāvad yathākramam iit. bhagavadviśeṣādayas tāvad āhuḥ. pūrvāntasaṃmohaṃ pūrvenivāsānusmṛtyā nivartayati. cyutyupapādābhijñaya [Tib. 325a] madhyasaṃmoham. āsravakṣayābhijñayāparāntasaṃmohaṃ. nāparam asmād bhavaṃ prajānāmīti. teṣāṃ vyākhyānakārāṇām abhiprāyaḥ. atītaḥ pratyutpanno 'nāgato 'dhvety adhvānukramaḥ. tasmād evam arthagatir iti.

ācāryasaṃghabhadras tu vyācaṣṭe. pūrvāntādau nivartanāt. pūrvenivāsābhijñā hi pūrvāntasaṃmohaṃ vyāvartayati. aparāntasaṃmohaṃ cyutyupapādābhijñā. madhyasaṃmoham āsravakṣayābhijñā. ity ataś ca tisṛṇām eva vidyātvaṃ pūrvayātmaparavipaddarśanāt saṃvegotpatteḥ. parayā pareṣām eva. tathā saṃvignasya bhūtārthāvagamāt tṛtīyayeti. kim atra pratipattavyaṃ. (Abhidh-k-vy 658) ācāryasaṃghabhadravyākhyānam eva yuktarūpaṃ paśyāmaḥ. ācāryasyāpi tathaivābhiprāyo lakṣyate. tathā hi pūrvenivāsacyutyupapādāsravakṣayajñānasākṣātkriyās tisra ity uktvāha. etā hi pūrvāntāparāntamadhyasaṃmohaṃ vyāvartayanti yathākramam iti. kathaṃ punar gamyateti tisra evābhijñās tisro vidyā iti. yasmād evam āha. aśaikṣī [Tib. 325b] pūrvenivāsānusmṛtijñānasākṣātkriyā vidyā. aśaikṣī cyutyupapādajñānasākṣātkriyā vidyā. aśaikṣy āsravakṣayajñānasākṣātkriyā vidyeti vidyātrayavyavasthāpanānusūtrād eva. evaṃ hy āha. tripiṭo bhavati trividya iti. aśaikṣī vidyeti. anāsravatvād ity abhiprāyaḥ. naiva rttate pūrvenivāsacyutyupapadābhijñe na śaikṣyau nāśaikṣyau sāsravatvāt.

(VII.52) trīṇi prātihāryāṇi yathākramam iti. ṛddhiviṣayābhijñā ṛddhiprātihāryaṃ. cetaḥparyāyābhijñā ādeśanāprātihāryaṃ. īdṛśaṃ te cittam iti. āsravakṣayābhijñā anuśāsanaprātihāryaṃ. yathābhūtopadeśa ity arthaḥ. prātiśabdayor ādikarmabhṛśārthatvād iti. praśabda ādikarmārthaḥ. idam anena karma prārabdham iti. atiśabdaś ca bhṛśārthaḥ atigata iti. tad idam uktaṃ bhavati. vineyamanasām ādita ādau atibhṛśaṃ haraṃty ebhir iti prātihāryāṇi. pratihatamadhyasthānām iti. nairuktaṃ vidhim āśrityoktaṃ. varṇāgamo varṇaviparyayaś ceti yojyaṃ.

avyabhicāritvād

iti. kleśakṣayanāntarīyatvād iti.

(VII.53, 54) ṛdhyatīti. saṃpadyata ity arthaḥ. dūrasyāsannādhimokṣeṇeti. adhimokṣeṇa nirvṛttā ādhimokṣikī. yad dūraṃ. tad āsannam adhimucya tenāśv āgamanād ādhimokṣikīty ucyate.

bāhyaṃ caturāyatanam

iti. nādhyātmikaṃ nirmīyate. tannirmāṇe saty apūrvasattvaprādurbhāvaprasaṃgāt. svaparaśarīrasaṃbaddham iti. yat svātmā siṃhāyate nāgāyate vā. tat svaśarīrasambaddhaṃ. [Tib. 326a] yast svātmano bahir nirmīyate siṃho nāgo vā. tat paraśarīrasaṃbaddhaṃ. dvividhaṃ tathaiveti. svaparaśarīrasaṃbadhaṃ. evaṃ rūpadhātāv iti. yathā kāmadhātūpapanno dvividhaṃ nirmāṇaṃ nirmiṇoti. kāmāvacaraṃ rūpāvacaraṃ ca. tad api dvividhāṃ svaparaśarīrasaṃbaddham iti caturvidhaṃ. evaṃ rūpadhātūpapanno 'pi caturvidhaṃ nirmiṇotīti. aṣṭavidhaṃ samāsato nirmāṇaṃ. vastrābharaṇavan na (Abhidh-k-vy 659) samanvāgama iti. yathā ca vastrābharaṇaiḥ svaśarīrasaṃbaddhair apy asattvasaṃkhyātatvāt indriyādhiṣṭhānāsaṃbandhatvād vā na samanvāgamaḥ. tadvat.

dvyāyatanam iti. rūpaspraṣṭavyāyatanaṃ. na gandharasāyatanaṃ. samanvāgamābhavād ity abhiprāyaḥ. na śabdāyatanam uccheditvāt. abhighātajatvād ity apare. āgantukatvād ity abhiprāyaḥ.

(VII.55-58) dvitīyadhyānaphalaṃ trīṇīti. adharabhūmike ca dve svabhūmikaṃ ceti. catvāri paṃca ca yojyānīti. tṛtīyadhyānabhūmikāni catvāri. adharabhūmikāni trīṇi svabhūmikaṃ ceti. caturthadhyānabhūmikāni paṃcādarabhūmikāni catvāri svabhūmikaṃ ceti. dvitīyādidhyānaphalam iti vistaraḥ. [Tib. 326b] dvitīyadhyānaphalaṃ nirmāṇam yan nirmātrā nirmitaṃ. prathamadhyānabhūmikān nirmāṇaphalāt prathamadhyānaphalād gatito viśiṣyate. tad dvitīyadhyānaphalaṃ nirmāṇaṃ dvitīyaṃ dhyānabhūmiṃ gacchati. prathamadhyānaphalaṃ tu tāṃ na gacchati. kiṃ tarhi. prathamadhyānabhūmim eveti gamanaviśeṣād viśiṣyate. evaṃ tṛtīyādidhyānaphalam yojyaṃ.

dhyānavan lābha

iti mauladhyānānām iva vairāgyato nirmāṇacittānāṃ lābhaḥ. śuddhakād dhyānād anaṃtaraṃ nirmāṇacittam iti. nirmāṇacittasaṃmukhībhāve yad ādiṃ. tac chuddhakād utpadyate. nirmāṇacittād veti dvitīyādipravāhe. nirmāṇacittād api śuddhakam iti. nirmāṇacittād vyutthāne nirmāṇacittaṃ ca pravāhe. samādhiphalasthitasyeti. samādhinirmāṇacittasthitasya, ūrdhvabhūmikas tv iti. dvitīyādidhyānabhūmikaḥ. prathamadhyānabhūmikena bhāṣyate. ūrdhvaṃ dvitīyādiṣu vijñaptisamutthāpakasya savitarkasya savicārasya cittasyābhāvāt. tathā hy uktaṃ. vitarkya vicārya vācaṃ bhāṣata iti.

nirmāṇacittābhāvān nirmitābhāva iti. nimittābhāve naimittikasyāpy abhāva ity asantaṃ [Tib. 327a] katham enaṃ nirmitaṃ bhāṣayantīti abhiprāyaḥ.

adhiṣṭhāyānyavartanād

iti. nirmāṇacittena nirmitaṃ nirmāya tataś cādhiṣṭhāyāvasthānakāmatayā tiṣṭhatv etad iti. tata uttarakālam anyena vijñaptisamutthāpakena savitarkasavicārakeṇa cittena vācaṃ pravartayanti nirmātāraḥ. pūrvābhiprāyaṃ hi saṃtatir anuvartate. pūrvaṃ hi tena cetasi vyavasthāpitaṃ nirmāṇaṃ nirmāsyāmi tad adhiṣṭhāsyāmi tad vācayiṣyāmīti. avasthādvaye 'dhiṣṭhānasaṃbhavāt pṛcchati. (Abhidh-k-vy 660) kiṃ jīvita evādhiṣṭhānam ityādi. āryamahākāśyapādhiṣṭhāneneti. āryamahākāśyapādhimokṣeṇety arthaḥ.

trividhaṃ tūpapattijam

iti. kadācid dhi devādayaḥ parānugrahārthaṃ parān nirmiṇvanti. kadācid viheṭhanārtham ityādi. tatkṛtaṃ ceti vistaraḥ. devādikṛtaṃ ca svaparasambaddhaṃ nirmāṇaṃ navāyatanikaṃ. kutaḥ. aśabdarūpyāyatanatvāt. yasmād aśabdāni cakṣurāyatanarūpāyatanādīni tatra santīti. śabdaḥ saṃtānābhāvān na nirmāyate. acittakatvāc ca na manodharmāyatane. acittako nirmita iti kathaṃ gamyate. śāstrāt. evaṃ hy āha. tannirmitaś cāturmahābhautiko vaktavyo [Tib. 327b] na cāturmahābhautiko vaktavyaḥ. āha. caturmahābhautiko vaktavyaḥ. upādāyarūpiko nopādāyarūpiko vaktavyaḥ. āha. upādāyarūpiko vaktavyaḥ. acittiko vaktavyaḥ. kasya cittavaśena vartata iti vaktavyaṃ. āha. nirmātus cittavaśena vartata iti. yadi tarhi navāyatanikaṃ nirmīyate. indriyanirmāṇāt kathaṃ nāpūrvasattvaprādurbhāvo bhavati. sattvasaṃkhyātāni hīndriyāṇīti. ata āha. indriyāvinirbhūtatvād iti. yasmāc cakṣurādibhir indriyaiḥ paṃcabhiḥ svaparaśarīrasambaddhaṃ nirmāṇaṃ rūparasaspraṣṭavyasvabhāvam avinirbhāgenāvasthitaṃ bhavan navāyatanikam ity ucyate. na tv indriyaṃ nirmīyata iti eṣa siddhāntaḥ. yat punas tad eva svaparaśarīrasambaddhaṃ nirmiṇoti tac caturāyatanikam eva bhavati.

(VII.60ab) yathā māṃdhātur āntarābhavikānāṃ ceti. karmajāyā ṛddher etad udāharaṇam ucyate.

(VII.59) kim ete divye eveti. kim ayaṃ divyaśabdo mukhyavṛttiḥ. āhosvid aupacārika ity abhiprāyaḥ. yadi hy ete divi bhave divye ity artho gṛhyate. mukhyavṛttir ayaṃ śabdo bhavati. atha tu divye iveti divye ity aupacārikaḥ. yathā bodhisattvacakravartigṛhapatiratnānām iti. aupacārikatve dṛṣṭāntaṃ darśayati. vijñānasahitatvād iti. [Tib. 328a] rūpadarśanamukhenābhinirhṛtatvān nityaṃ vijñānasahitam iti. sabhāgam eva. kāṇavibhrāntābhāvād iti. kāṇam abhyantaravikalaṃ. vibhrāntaṃ kekaraṃ sarvataś ca na paśyatīti. arthād uktaṃ bhavati. divyaṃ cakṣuḥ pṛṣṭhato 'pi paśyati. pārśvato 'pi paśyati na tv evam adivyaṃ cakṣur iti.

(VII.60, 61) divyaśrotrādikam api catuṣṭayam iti. ādiśabdena divyaṃ cakṣuḥ pūrvenivāsānusmṛtiḥ paracittajñānaṃ ca. etad api divyaśrotrādikaṃ catuṣṭayam. (Abhidh-k-vy 661) upapattipratilabdham asti. divyaṃ cakṣuḥ keṣām upapattipratilaṃbhikaṃ. kāmāvacarāṇāṃ devānām anāgāmināṃ ca rūpāvacarāṇāṃ. nārūpyāvacarāṇāṃ. tatra rūpābhāvat dṛṣṭir gamanaṃ nirmāṇaṃ ca nāsti. nāpi divyaṃ śrotraṃ cakṣuś cāsti. paracittajñānam api nāsti. svaparasaṃtānaparicchedābhāvāt. pūrvenivāsānusmṛtir api nāsti. kāmarūpāvacarasattvavat tādṛśasyātmabhāvasyāsamudāgamāt. atha vā sarvā apy abhijñā na santi. kāmarūpāvacarasattvavat tādṛśasyātmabhāvasyāsamudāgamāt. na yathā bhāvanāphalaṃ kuśalam eveti. viparītadṛṣṭāntaḥ. anyagatisthā nityaṃ jānata iti. tābhyāṃ paracittapūrvenivāsānusmṛtibhyāṃ devādigatisthā nityaṃ jānate. [Tib. 328b] duḥkhavedanānabhyāhatatvāt.

nṛṇāṃ notpattilābhikam

iti. manuṣyāṇām etad yathoktam ṛddhyādikaṃ vairāgyalābhikaṃ tarkavidyauiadhakarmakṛtaṃ cāsti. na tūpapattikalābhikam asti. yat tarhi prakṛtijātismarā iti. prakṛtijātismaratvaṃ pūrvenivāsānusmṛtyā sā copapattau bhavatīti. katham. asāv utpattilābhikā na bhavatīty abhiprāyaḥ. āha. karmaviśeṣajāsau teṣām iti. teṣāṃ bodhisattvānāṃ karmaviśeṣanirvṛttā. upapattilābhikaṃ hi nāma yad upapattikāla eva sarveṣāṃ nisargato labhyate. na tu yat kasyacid evopapattikālād ūrdhvaṃ. yathā pakṣiṇām ākāśagamanaṃ. tasmāt karmaviśeṣajāsau teṣāṃ. katham ity āha. trividhā hīti vistaraḥ. bhāvanāphalaṃ yathoktam. upapattipratilabdhā devādīnāṃ. karmajā yathā teṣāṃ bodhisattvānām iti.

ācāryayaśomitrakṛtāyām abhidharmakośavyākhyāyāṃ saptamaṃ kośasthānaṃ.

(Abhidh-k-vy 662) blank

Abhidh-k-vy 663

VIII (samāpattinirdeśo nāmāṣṭamaṃ kośasthānam)

(VIII.1, 2) saptamād anantaram aṣṭamasya kośasthānasyopanyāse saṃbaṃdhaṃ darśayann āha. jñānādhikāreṇeti vistaraḥ. jñānādhikāreṇa daśānām jñānānām adhikāreṇa jñānamayānāṃ jñānasvabhāvānāṃ praṇidhijñānābhijñānādīnāṃ kṛto nirdeśaḥ anyasvabhāvānāṃ tu [Tib. 329a] samādhyādīnāṃ kartavyaḥ. sarvaguṇāśrayatvād iti kāmam ārūpyā api guṇāśrayā bhavanti. na sarvaguṇāśrayāḥ. dhyānāni tu sarvaguṇāśrayā iti.

dvidhā dhyānānīti

kāryadhyānāni kāraṇadhyānāni cety arthaḥ.

śubhaikāgryam

iti. śubhānāṃ cittānām aikāgryaṃ. abhedeneti. sarveṣām api lakṣaṇānām. etal lakṣaṇam ata āha. samādhisvabhāvatvād iti. dhyānānām iti vākyaśeṣaḥ. atha vā abhedeneti samādhimātragrahaṇaṃ. bhedena

paṃca skaṃdhās tu sānugam

iti. avijñaptirūpaskaṃdhaḥ.

ekālambanatā ekālambanatvaṃ cittānāṃ. kiṃ punaḥ kāraṇaṃ caittānām apy ekālaṃbanatve ekālambanatvaṃ cittānām ity ucyate. na punar ekālambanatā cittacaittānām ity ucyate. prādhānyāt cittāny evaikālambanāni samādhir iti. avasthāviśeṣatvāc citragurvāvat. vaibhāṣika āha. na cittāny eva samādhiḥ. yena tu tāny ekāgrāni vartante samāhitāni. sa dharmaḥ samādhiḥ. yathā vaiśeṣikanaye śuklaguṇayogāc chuklaḥ paṭaḥ. sa eva guṇo 'sya [Tib. 329b] śauklam ity ucyate. tadvat. nanu ca kṣaṇikatvāt sarvaṃ cittam ekāgraṃ. kim idam ucyate yena tu tāny ekāgrāṇi vartante. sa dharmaḥ samādhir iti. dvitīyasya tasmād avikṣepa iti cet. yady etat syād dvitīyasya cittasya tasmāt samādheḥ (Abhidh-k-vy 664) [avikṣepaḥ. kasminn ālambane] na vikṣepo 'sminn ālambana iti. saṃprayukte samādhivaiyarthyaṃ. yat prathamaṃ cittaṃ samādhisaṃprayuktaṃ. tasmin saṃprayukte samādhivaiyarthyaṃ. tatra kāritraṃ samādhir na karoti dvitīye karotīti kṛtvā. kiṃ ca yata eva ca kāraṇāt samādhir ekāgratālakṣaṇo 'bhipretaḥ. tata eva ca kāraṇāt cittānām ekālaṃbanatvaṃ kiṃ neṣyate. kiṃ samādhinā arthāntarabhūtenety abhiprāyaḥ.

na. durbalatvāt samādheḥ. na mahābhūmikatvāt samādheḥ sadbhāvāt sarvasya cittasyaikāgryatāprasaṃgaḥ. yac cittaṃ durbalena samādhinā saṃprayujyate. na tad ekāgraṃ bhavati. yat punar balavatā. tac cittam ekāgram iti. saty api mahābhūmikatve samādher na sarvacittānām ekāgratāprasaṃgaḥ.

cittāny eveti vistaraḥ. cittāny evaikāgrāṇi samādhir nārthāṃtarabhūta iti. tathā hy adhicittaṃ śikṣeti. adhicittaṃ śikṣā katamā. catvāri dhyānānīti sarvaṃ. tathā cittapariśuddhipradhānaṃ catvāry eva dhyānāni. ity uktāni. [Tib. 330a] likhitam idaṃ sūtram

ṛddhipādāḥ samādhayaḥ

ity atra. yathā hy adhiśīlam śikṣā śīlam eva. na tasmād anyā. adhiprajñāṃ ca śikṣā prajñaiva. na tasyā anyā. evam adhicittaṃ śikṣā cittam eva. na tasmād anyā. na cittavyatiriktasamādhir astīty arthaḥ. adhicittaṃ hi śikṣā samādhir iṣyate. yathā cāsminn eva sūtre śīlaparīśuddhipradhānaṃ vimuktipariśuddhipradhānaṃ ity ukte. na śīlapariśuddhiḥ śīlād anyā. evaṃ dṛṣṭipariśuddhiḥ vimuktipariśuddhiś ca. tathaiva cittapariśuddhir api na cittād anyā. cittapariśuddhir hi caturdhyānalakṣaṇasamadhir iti.

evaṃ tarhīti. yadi samādhisvabhāvāni dhyānāni sarvasamādhidhyānaprasaṃgaḥ. kuśalakliṣṭāvyākṛtanām api samādhīnāṃ dhyānaprasaṃgaḥ. samādher mahābhūmikatvāt. na. prakarṣayukta iti vistaraḥ. naitad evaṃ prakarṣayukte samādhau dhyānanāmavidhānat. bhāskaravat. tadyathā ya eva prakarṣeṇa bhāsaṃ karoti. sa eva bhāskaraḥ. [Tib. 330b] na khadyotakādiḥ. tadvat. sa hīti vistaraḥ. sa hy aṃgasamāyuktaḥ samādhiḥ śamathavipaśyanābhyāṃ yuganaddhābhyām ivāśvābhyāṃ ratho vahatīti yuganaddhavāhī. tadbhāvāt dṛṣṭadharmasukhavihāra uktaḥ sūtre. sukhā ca pratipad iti. aṃgasamāyukta eva samādhiḥ. sukhā ca pratipad ity ukta iti vartate. sutarāṃ tena dhyāyanti sukhatvāt. kliṣṭaya kathaṃ dhyānatvam iti. yadi kuśalāṃgasamāyuktaḥ samādhir dhyānaṃ. kliṣṭasyāsvādanāsaṃprayuktasya kathaṃ dhyānatvayuktam (Abhidh-k-vy 665) iti vākyaśeṣaḥ. trividhaṃ dhyānam

āsvādanāsaṃprayuktaṃ śuddhakam anāsravam

iti vacanāt. mithyopanidhyānād iti. mithyānitīraṇād ity arthaḥ. atiprasaṃga iti. kāmarāgaparyavasthitenāpi cetasā mithyopanidhyānāt tatprasaṃgaḥ. na. tatpratirūpa eveti vistaraḥ. naitad evaṃ atiprasaṃga iti. tat pratirūpa eva hi nātibahuvilakṣaṇe kliṣṭe dhyānam iti saṃjñāsaṃniveśaḥ. pūtibījavat. yathā kiṃcid abījaṃ pāṣāṇādy atyantatajjātivilakṣaṇam na pūtibījam ity ucyate. kiṃ tarhi. bījajātīyam evopahataṃ yad bhavati. tasminn eva saṃjñāsaṃniveśaḥ pūtibījam iti. uktāni cākuśalāny api dhyānānīti. sa kāmarāgaparyavasthitaḥ [Tib. 331a] kāmarāgaparyavasthānam antarīkṛtvā dhyāyati pradhyāyatīti vistaraḥ. anena kāmarāgādiparyavasthānasyāpi dhyānatve sati na doṣa iti darśayati. dhūmāgnivad iti. yathā dhūmo 'treti dhūmavacanenāgnir apy ukto bhavati sāhacaryāt. na vināgninā dhūmo bhavatīti. anenaiva cāvinābhāvitvena dhūmasyābhyarhitatvaṃ. yatra hi dhūmaḥ. tatrāgniḥ. na tu yatrāgniḥ. tatra dhūmaḥ. tathā hy ayoguḍāṃgārādiṣv agnir eva gṛhyate. na dhūmaḥ. asmāc cābhyarhitatvād dhūmasya pūrvanipāto vāsudevārjunavat. anyathā hi dvaṃdve 'pīty agniśabdasya pūrvanipātaḥ syāt. kathaṃ punaḥ sāhacaryeṇa hi prītisukhavān vicāro vinā vitarkeṇa nāsti. yathā dhyānāntaravicāraḥ. na prītisukhavān ity avitarkaḥ. naivam ayaṃ vicāraḥ. viśeṣito hy ayaṃ vicāraḥ. prītisukhasahapaṭhitaḥ.

vicāraprītisukhavad

iti. prītisukhavatā vicāreṇa prītisukhena ca saṃprayuktaṃ prathamaṃ dhyānam ity arthaḥ. yadi punar vitarkaprītisukhavad iti sūtraṃ kriyeta ko doṣaḥ syāt. na śakyam evaṃ kartuṃ.

pūrvapūrvāṃgavarjitam

iti vakṣyati. vitarkavarjitaṃ dvitīyaṃ dhyānam [Tib. 331b] iti dhyānāntaram api dvitīyaṃ dhyānaṃ prāpnoti. kiṃ ca catvāry aṃgāni prathamadhyānanirdeśāvasāne 'nenānukrameṇoktāni. savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharatīti. tatra vicāraprītisukhasamādhayaḥ prathame dhyāne bhavaṃti. ebhiś caturbhir aṃgair vitarkeṇa ca sarvaprathamoktena paṃcāṃgam ucyate. dvitīyaṃ punar ucyate. avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharatīti. (Abhidh-k-vy 666) caturṇām eṣāṃ pūrvāṃgena vicāralakṣaṇena varjitam iti. tṛtīyam apy evam ucyate. sa prīter virāgād upekṣako viharati vistareṇa yāvat sukhavihārīti. tṛtīyaṃ dhyānam upasaṃpadya viharatīti. prītilakṣaṇenāpareṇāṃgena varjitam iti. caturthaṃ punar evam ucyate. sa sukhasya ca prahāṇād vistareṇa yāvad aduḥkhāsukham upekṣāsmṛtipariśuddaṃ caturthaṃ dhyānam upasaṃpadya viharatīti. sukhenāpy aṃgena varjitaṃ samādhir evātra kevalam avaśiṣyata ity ata eva sūtraṃ kṛtaṃ

vicāraprītisukhavad

iti.

(VIII.2-4) eṣām api copapattaya uktā iti.

ārūpyadhātur asthāna upapattyā caturvidha

iti vacanāt. anuparivartakarūpābhāvad iti. dhyānānāsravasaṃvarābhāvād [Tib. 332a] ity arthaḥ.

viveka

iti. vivicyate aneneti vivekaḥ. yena mārgeṇeti. ānaṃtaryamārgeṇa vimuktimārgeṇāpi vā tad ekakāryatvāt. vairāgyagamanād iti. tadvaimukhyagamanād ity arthaḥ.

vibhūtarūpasaṃjñākhyā

iti. vibhūtā rūpasaṃjñāsyeti vibhūtarūpasaṃjñaḥ. vibhūtarūpasaṃjñā ity ākhyā eṣām iti vibhūtarūpasaṃjñākhyāḥ.

sādhyaṃ tāvad etad iti. nikāyāntarīyāḥ. yadi hi syād hi syād iti vaibhāṣikāḥ. āpiṃgalavad iti. yathā īṣat piṃgala āpiṃgalaḥ. evam īṣad rūpā ārūpyā iti. kathaṃ tadabhāve tatsaṇvarau kāyavāksaṃvarau bhaviṣyataḥ. na cāsati bhūte ārūpyāvacare saṃvarabhautikam ārūpyāvacaraṃ yujyate. anāsravasaṃvaravac cet. tatraitat syāt. yathā na saṃty anāsravāṇi bhūtāni. asti cānāsravasaṃvaro bhautikaṃ rūpam. evam ihāpi nārūpyāvacarāṇi bhūtāni syuḥ. atha vārūpyāvacarasaṃvaraḥ syāt bhautikaṃ rūpam iti. tac ca na. sāsravabhūtasadbhāvāt sāsravāṇi [Tib. 332b] bhūtāni saṃti. tāny ārūpyeṣu bhaveyuḥ. anāsravāṇi tu bhūtāni na saṃti. ato 'nāsravasaṃvaro yatra jātaḥ. tatratyāni sāsravāṇy upādāya bhavatīty akalpaneyam asāmyāt. samāpattāv api tatpratiṣedha ukta iti. anenaivopapattirūpapratiṣedhena samāpattāv api rūpapratiṣedha ukto bhavati. nātra yatnāṃtaram anuṣṭheyaṃ. kathaṃ. yadi kāyavāksaṃvaramātraṃ. (Abhidh-k-vy 667) kathaṃ tadabhāve tatsaṃvaro bhaviṣyati. na cāsati bhūte bhautikaṃ yujyate. anāsravasaṃvaravac cet. na. sāsravabhūtasadbhāvād iti. sarvaśo rūpasaṃjñānāṃ samatikramād iti vacanāt. samāpattāv api tatpratiṣedha ukta ity apare. tad evaṃ nārūpyasamāpattiṣu nārūpyopapattiṣu rūpam astīti darśitaṃ bhavati. parimāṇālpatvāc cet. atha mataṃ. paramāṇumātraṃ rūpam asti. atas ta īṣadrūpā iṣyanta iti. udakajaṃtukeṣv apy aṇutvād adṛśyarūpeṣu prasaṃgaḥ ārūpyaprasaṃga ity arthaḥ. acchatāc cet. tatraitad syād rūpasyācchatvād ārūpyā iti. antarābhavarūpāvacareṣv apu prasaṃgaḥ. antarābhavarūpāvacarā hi vajramayeṣv api parvateṣv acchatvād asajjamānā [Tib. 333a] gacchaṃti. teṣv ārūpyaprasaṃgaḥ. samāpattivat tadupapattiviśeṣād iti. yathaiva hy ākāśānantyādisamāpattayo viśiṣṭatamāḥ. evam upapattiviśeṣo 'pi tāsām abhyupagantavyo 'cchācchataratama iti. ataḥ samāpattivad upapattiviśeṣo 'py acchataratama iti. tad evārūpyaṃ syāt. yadi cārūpyopapattirūpasyādharabhūmikenendriyeṇācchataratvād agrahaṇam ity ārūpyā ucyaṃte. dhyānopapattirūpasyāpi ceti vistaraḥ. eṣa saṃbhavo dhyānopapattirūpasyāpi cādharabhūmikenendriyeṇāgrahaṇaṃ. kathaṃ. prathamadhyānabhūmikenendriyeṇa dvitīyabhūmikasyāgrahaṇaṃ. evaṃ yāvat tṛtīyadhyānabhūmikenendriyeṇa caturthadhyānabhūmikasya rūpasyāgrahaṇaṃ. ūrdhvabhūmikasyācchataratamatvāt. tad evaṃ dhyānopapattirūpasya cādharabhūmikenendriyeṇāgrahaṇāt kas tatra viśeṣaḥ. ārūpyadhātau yad acchataratamābhyāṃ sāmānye 'pi ta evārūpyā iṣyaṃgte na rūpāvacarāḥ. tasmān na tatra rūpaṃ. atha mataṃ dvayor dhātvor anvarthā saṃjñā. kāmaguṇaprabhāvitaḥ kāmadhātuḥ. rūpaprabhāvito rūpadhātur iti. nārūpyadhātor [Tib. 333b] anvarthā saṃjñā. kiṃ tarhi yādṛcchikī ti. kātra yuktiḥ. dvayor dhātvor anvarthā saṃjñā. nārūpyadhātor iti. yuktyā pratiṣidhya nārūpyadhātau rūpam astīti āgamaṃ parigṛhyāśaṃkitaṃ vāryate. tatra rūpaprasiddhyārtham āyurūṣmaṇor iti vistaraḥ. ārūpyeṣu rūpāstitvasiddhir iti ced ity etat padaṃ pratyekaṃ yojyaṃ. katham. āyurūṣmaṇoḥ saṃsṛṣṭavacanād rūpāstitvasiddhir iti cet. tatraitat syāt sūtra uktaṃ. yac cāyuṣman kauṣṭhila āyur yac coṣmakaṃ saṃsṛṣṭāv imau dharmau. na visaṃsṛṣṭāv iti vistaraḥ. atas tatrāyuṣi saty ūṣmaṇā bhavitavyaṃ. ūṣmā ca rūpam iti sidhyati. naḍakalāpīdvayavan nāmarūpayor (Abhidh-k-vy 668) anyonyaniśritavacanāt. ārūpyeṣu rūpāstitvasiddhir iti cet. sūtra uktaṃ. tadyathāyuṣman śāriputra dve naḍakalāpyāv ākāśe ucchrite syātāṃ. te anyonyaniśrite anyonyaṃ niśritya tiṣṭheyātām. tatra kaścid ekām apanayet. dvitīyā nipatet. dvitīyām apanayet. ekā nipatet. evam āyuṣman śāriputra nāmaṃ ca rūpaṃ cānyonyaniśritaṃ. anyonyaṃ niśritya tiṣṭhatīti vistaraḥ. vijñānapratyayaṃ nāmarūpam iti vacanāt. tasmād ārūpyeṣu rūpāstitvasiddhir iti cet. [Tib. 334a] pratītyasamutpādasūtra uktaṃ. ārūpyaprasiddhikṣaṇe vijñānapratyayaṃ nāmarūpam iti vacanāt tasmād ārūpyeṣu rūpam astīti sidhyati. anyatra rūpād iti vistaraḥ. sūtra uktaṃ. rūpopagaṃ bhikṣavo vijñānaṃ tiṣṭhati. iti rūpālambanarūpapratiṣṭhaṃ. yaḥ kaścid bhikṣava evaṃ vadet. ahaṃ anyatra rūpād vedanāyāḥ saṃjñāyāḥ saṃskārebhyo vijñānasyāgatiṃ vā gatiṃ vā vadāmīti. tasya tad vāgvastv eva syād iti. asmād api cāgamād ārūpyeṣu rūpam astīti sidhyaty evaṃ cet. tan na. saṃpradhāryatvāt.

āhosvit sarvam iti. kāmarūpārūpyāvacaraṃ. ayam atrābhiprāyārthaḥ. kāmāvacaram evāyuḥ saṃdhāyaivam uktam iti. tathā hy uktaṃ.

āyur ūṣmātha vijñānaṃ yadā kāyaṃ jahaty amī. apaviddhas tadā śete yathā kāṣṭham acetana

iti. na cārūpyadhātau kāyo 'sti. kuta eva kāyanidhanaṃ. rūpadhātau tu yady api kāyo 'sti. na tu kāyanidhanaṃ prajñāyata iti. yac ca nāmarūpayor anyonyāśritatvam uktaṃ. tad api kāmarūpāvacaram eva saṃdhāyoktam iti lakṣyate. dvayasaṃbhave hy anyonyāśritatvaṃ saṃbhavati. [Tib. 334b] yac ca vijñānapratyayaṃ nāmarūpam iti. vijñānaṃ pratyayo 'syeti vijñānāpratyayaṃ nāmarūpam ity evaṃ ṣaṣṭhībahuvrīhisamāse. kim atra sarvavijñānaṃ kāmāvacarasaṃskārapratyayaṃ yāvad ārūpyāvacarasaṃskārapratyayaṃ nāmarūpasya pratyayaḥ. āhosvit sarvaṃ nāmarūpaṃ vijñānapratyayam iti. vayaṃ brūmo vijñānapratyayaṃ māmarūpam ity evaṃ sarvasya nāmarūpasya vijñānaṃ pratyaya ity avadhāryate. na tu sarvaṃ vijñānaṃ nāmarūpasya pratyaya ity avadhāryate. kiṃcid vijñānaṃ nāmna eva pratyayo yad ārūpyāvacarasaṃskārapratyayaṃ. kiṃcin nāmarūpasya yat kāmarūpāvacarasaṃskārapratyayaṃ. tad idam uktaṃ bhavati. pratyaya eva vijñānam asya nāmarūpasya. na tv asyaiva samuditasya nāmarūpasya pratyaya iti. saṃbhavaṃ praty evam ucyate. tathā hy upapādukānāṃ vijñānapratyayaṃ ṣaḍāyatanam eva bhavati. na nāmarūpam aniṣpannaṣaḍāyatanāvasthā hi paṃca skaṃdhā nāmarūpam (Abhidh-k-vy 669) ity ākhyāyante. sūtraṃ caitam evārthaṃ dyotayati. vijñānaṃ ced ānanda mātuḥ kukṣiṃ nāvakrāmed api tu tan nāmarūpaṃ kalalatvāya saṃmūrchet. na bhadanta. vijñānaṃ ced ānandāvakrāmya kṣipram evāpakrāmed api tu tan nāmarūpam itthavtāya prajñāyeta. [Tib. 335a] no bhadanta. vijñānaṃ ced ānanda daharasya kumārasya kumārikāyā vā ucchidyeta vinaśyen na bhaved api tu tan nāmarūpaṃ vṛddhiṃ vipulatām āpadyeta. no bhadanta. tad anenāpi paryāyeṇa veditavyaṃ. yad vijñānasya pratyayaṃ nāmarūpaṃ. nāmarūpapratyayaṃ ca vijñānam iti vistaraḥ. kim atra sarvair etai rūpādibhir vinā tatpratiṣedha āgatigatipratiṣedhaḥ. tatra pūrvasmāl lokād aṃtarābhavasaṃtatyā ihopapattir āgatiḥ. aṃtarābhavasaṃtatyā punar asmāl lokāt paraloka upapattir gatiḥ. āhosvid ekenāpi rūpādīnām anyatamam eva. vayaṃ brūmaḥ. sarvair vinā tatpratiṣedha iti. aviśeṣavacanān na saṃpradhāryam iti cet. syād eṣā buddhir aviśeṣeṇedaṃ sūtravacanaṃ. yac cāyuṣman mahākauṣṭhila āyur iti vistareṇa yāvad rūpopagaṃ vijñānaṃ tiṣṭhatīty anena sūtravacanena viśeṣitaṃ kāmāvacaraṃ rūpāvacaraṃ vāyuḥ saṃdhāyoktaṃ yāvat sarvair eva tair vinā rūpādibhis tatpratiṣedha iti. atrocyate. astiprasaṃgaḥ. bāhyasyāpi hy ūṣmaṇa āyuṣā vinābhāvo na prāpnotīty aviśeṣavacanāt. na hy evaṃ viśeṣitaṃ yac cāyuṣman kauṣṭhila āyur yac coṣmā ādhyātmika ityādi. [Tib. 335b] bāhyasyāpi ca rūpasya kāṣṭhakuḍyāder asattvasaṃkhyātasya vijñānāśritatvaṃ prāpnoty aviśeṣavacanāt. caturvijñānasthitivac ceti vistaraḥ. yathā catasṛṇāṃ vijñānasthitīnām aviśeṣavacanād ārūpyadhātau tava rūpāstitvam. evaṃ tavāhāracatuṣkavacanād rūpārūpyadhātau kavaḍīkārāhāraprasaṃgaḥ. evaṃ hi sūtraṃ paṭhyate. catvāra āhārā bhūtānāṃ sattvānāṃ sthitaye saṃbhavaiṣiṇāṃ cānugrahāye. katame catvāraḥ. kavaḍīkārāhāraḥ audārikaḥ sūkṣmaḥ. sparśo dvitīyaḥ. manaḥsaṃcetanā tṛtīyaḥ. vijñānam āhāraś caturtha iti. evam āhāracatuṣkavacanāt sattvānāṃ sthityārtham aviśeṣeṇa. kāmāvacarāṇām ity aviśeṣitatvāt tava rūpārūpyadhātvor api kavaḍīkārāhāraprasaṃgaḥ. atikramyeti vistaraḥ. tatra nikāyāntarīyasyaitat syāt. asty asyotsargasyāpavādhaḥ. atikramya devān kavaḍīkārāhārabhakṣān iti vacanāt. udāyisūtrādiṣu bhedāc ca kāyasyātikramya devān kavaḍīkārāhārabhakṣān anyatamasmin divye manomayakāya upapadyata iti. prītyāhāravacanāc ceti. bhavati bhikṣavaḥ sa samayo yad ayaṃ lokaḥ saṃvartate. saṃvartamāne loke yadbhūyasā sattvā [Tib. 336a] ābhāsvare (Abhidh-k-vy 670) devanikāye utpadyante. tatra bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṃgapratyaṃgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyahārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhantīty evamādiṣu sūtreṣu vacanād aprasaṃgaḥ kavaḍīkārāhārasya. yady evam ārūpyeṣv api rūpasyāprasaṃgaḥ. kiṃ kāraṇam apavādāt. kathaṃ. rūpāṇāṃ niḥsaraṇam ārūpyā ity ekaṃ sūtram apavādaḥ. ye te śāntā vimokṣā atikramya rūpāṇy ārūpyā iti dvitīyam. arūpiṇaḥ santi sattvā iti tṛtīyaṃ. sarvaśo rūpasaṃjñānāṃ samatikramād iti caturtham. sati hi rūpa iti. yady ārūpyasamāpattyupapattiṣu rūpaṃ syāt. sati hi rūpe svaṃ rūpam avaśyaṃ saṃjānīrann iti sarvaśo rūpasaṃjñānāṃ samatikramād iti vacanaṃ noktaṃ syāt. uktaṃ tu. ato 'pi na tatra rūpam asti. audārikaṃ iti vistaraḥ. tatraitat syāt. [Tib. 336b] audārikam adhobhūmikaṃ rūpam abhisaṃdhāyoktaṃ. ye te śāntā vimokṣā iti vistareṇa. atra brūmaḥ. kavaḍīkārāhāre 'pi tulyaṃ. kathaṃ. atikramya devān kavaḍīkārāhārabhakṣān ity audārikam adhobhūmikaṃ kavaḍīkārāhāram abhisaṃdhāyoktam na rūpāvacaraṃ kavaḍīkārāhāraṃ sūkṣmam iti. yadi cādhobhūmyaudārikarūpaniḥsaraṇād ārūpyā ity ucyante. dhyānānām api cādhobhūminiḥsaraṇatvād ārūpyatvaprasaṃgaḥ. kathaṃ. kāmāvacaraudārikarūpaniḥsaraṇaṃ prathamaṃ dhyānam. evam uttarottaraudārikarūpaniḥsaraṇaṃ. yāvac caturthadhyānam ity ārūpyatvaprasaṃgaḥ. vedanādiniḥsaraṇaṃ ca kiṃ noktaṃ. yady adhobhūmikaudārikaniḥsaraṇāt saty api svabhūmikarūpe ārūpyā ity ucyante. vedanādiniḥsaraṇād ārūpyā avedanā iti kiṃ nocyante. satyām api svabhūmivedanāyāṃ. ādiśabdena yāvad avijñānā iti kiṃ nocyante. saty api svabhūmivijñāna iti. kiṃ kāraṇam. adhobhūmikavedanādiniḥsaraṇāt. adhobhūmyaudarikavedanādiniḥsaraṇāt ity arthaḥ. rūpajātiṃ tu kṛtsnām atikrāntā. [Tib. 337a] yā kācid rūpajātiḥ audārikī vā sūkṣmā vā ādhyātmikī vā bāhyā vā. tāṃ sarvām atikrāntā ārūpyāḥ samāpattyupapattau. na vedanādijātiṃ na vedanāṃ sarvām atikrāntā ārūpyāḥ samāpattyupapattau. aduḥkhāsukhavedanāstitvāt. ādiśabdena yāvad vijñānaṃ vaktavyaṃ. ato rūpāṇāṃ niḥsaraṇam uktaṃ. na vedanādiniḥsaraṇaṃ. tasmād evaṃvādinām asmākaṃ na bhavaty ayaṃ prasaṃgaḥ. adhobhūmikavedanādiniḥsaraṇāt. vedanādiniḥsaraṇaṃ ca kiṃ noktam iti.

āha. yadi rūpāṇāṃ niḥsaraṇam ārūpyāḥ. yat tarhy uktaṃ sūtre nāhaṃ bhavena bhavasya niḥsaraṇaṃ vadāmīti. tat katham rūpabhavasyārūpyabhavena (Abhidh-k-vy 671) niḥsaraṇaṃ. bhavenabhavasyāniḥsaraṇavacanaṃ tu tenaiva tasyāniḥsaraṇāt. tenaiva bhavena tasyaiva bhavasyāniḥsaraṇāt evam uktam. asarvānatyantaniḥsaraṇāc ca. asarvaniḥsaranaṃ. na hi rūpabhavena kāmabhavasya niḥsaraṇam iti. ārūpyabhavasyāpi tena niḥsaraṇaṃ bhavati. na cātyantaniḥsaraṇaṃ kāmabhavāt tena bhavati. punar āgamanāt. tathārūpyabhavena [Tib. 337b] rūpabhavasya niḥsaraṇaṃ. na kāmabhavasya. na cātyantaniḥsaraṇaṃ rūpabhavānām ārūpyabhavena.

uktaṃ yathā vartata iti.

nikāyam jīvitaṃ cātra niśritā cittasaṃtatir

ityādi. traya iti pulliṃganirdeśaḥ. ārūpyā ity abhisaṃbaṃdhanāt. tathāprayogād iti. prayogakāle ākāśādīny ālambanāni bhavanti anyadā tv anye 'pi dharmā yathāsaṃbhavam ālambanānīti darśayati.

māṃdyāt tu na saṃjñānāpyasaṃjñaka

iti. caturtha ārūpyaḥ kasmān na saṃjñīty ucyate. nāpy asaṃjña iti. māṃdyāt. tuśabdena tasyākāro 'ntarnītarūpo veditavyaḥ. yena hi kāraṇena sa caturtha ārūpyo naivasaṃjñānāsaṃjñāyatanam ity ucyate. tad eva kāraṇam ity ucyate. māndyād iti. prayogas tv asyaivaṃ sūcito bhavati. anvarthasaṃjñākaraṇāt. ata evāha. yady api tatrāpy evaṃ prayujyata ity ādi. saṃjñā gaṇḍaḥ gaṇḍavad gaṇḍaḥ. evaṃ yāvac chalyaḥ. asaṃjñakaḥ saṃmoham iti. saṃjñāyā abhāvo hi saṃmohakāraṇaṃ. ity arthaḥ. śīyateti saṃjñāsamucchedād ity abhiprāyaḥ. etac chāntaṃ etat praṇītaṃ. kiṃ. tad ity āha. yad uta naivasaṃjñānāsaṃjñāyatanam iti. saṃjñāmāndyam abhiprīyate. atra praśnayitavyam. kasmāt tu tais tad evaṃ gṛhyata iti. tair iti tatsamāpattibhiḥ. tad iti naivasaṃjñānāsaṃjñāyatanaṃ. [Tib. 338a] evaṃ gṛhyata iti naivasaṃjñānāsaṃjñeti gṛhyata ity arthaḥ. tad evaṃ paripraśne vigṛhītasyāvaśyam idaṃ vaktavyaṃ jāyate. mṛdatvāt saṃjñānāṃ. naivasaṃjnānāsaṃjñāyatanam ucyate ity etad evoktaṃ.

(VIII.5, 6) samāpattidravyāṇi maulānīti.

śakhās teṣāṃ nopanaśyanta ity abhiprāyaḥ. kathaṃ sapta trividhānīty āha.

āsvādanavac chuddhānāsravāṇīti.

anāsravaṃ nāstīti saṃjñamāndyāt. yad āsvādayati. tasmād vyutthita iti. śuddhakāt. yenāsvādayati. tat samāpanna iti. āsvādanāsaṃprayuktaṃ.

(VIII.7, 8) yathānta caturaṅgasenā nāṃgebhyo 'rthāṃtarabhūtā. evaṃ paṃcāṃgadhyānaṃ (Abhidh-k-vy 672) nārthāntaram iti svamataṃ darśayati.

prītyādaya

iti. pūrvoktāḥ prītisukhacittaikāgratāḥ.

adhyātmasaṃprasādaś ceti.

caturaṃgaṃ dvitīyam.

tṛtīye paṃca pekṣeti.

saṃskāropekṣātra gṛhyate. yā prītir anābhogalakṣaṇā. smṛtir upekṣānimittasyāsaṃpramoṣaḥ. smṛtyasaṃpramoṣe saṃprajñānatā saṃprajñānaṃ. caturthe upekṣāpariśuddhiḥ. upekṣāyāḥ pariśuddhir upekṣāpariśuddhiḥ. [Tib. 338b] adhobhūmikapakṣālavigamāt. aṣṭāv apakṣālā apakṣīyante. evaṃ smṛtipariśuddhiḥ.

(VIII.9) prathamadhyānikānīti. prathamadhyāne bhavāni. ata evocyata iti. yasmād dvitīyādiṣv adhyātmasaṃprasādādayo vardhante. kathaṃ. catuṣkoṭikaṃ. syāt prathame dhyāne na dvitīye. syād dvitīye na prathame. syād ubhayoḥ. syān nobhayoḥ. evaṃ sarvāṇi dhyānāṃgāni parasparaṃ yojyāni. kathaṃ. yāny aṃgāni prathame dhyāne. tṛtīye 'pi tāni. catuṣkoṭikaṃ. prathamā koṭiḥ vitarkavicāraprītisukhāni. dvitīyā upekṣāsmṛtisaṃprajñānasukhāni. tṛtīyā samādhiḥ. caturthī koṭir uktanirmuktā dharmāḥ. yāny aṃgāni prathame dhyāne. caturthe 'pi tāni. catuṣkoṭikam. prathamā koṭir vitarkavicāraprītisukhāni. dvitīyā aduḥkhāsukhā vedanā upekṣāpariśuddhiḥ. smṛtipariśuddhiś ca. tṛtīyā samādhiḥ. caturthī uktanirmuktā dharmāḥ [Tib. 339a] yāny aṃgāni dvitīye dhyāne. tṛtīye 'pi tāni. catuṣkoṭikaṃ. prathamā koṭir adhyātmasaṃprasādaprītisukhāni. dvitīyā upekṣāsmṛtisaṃprajñānasukhāni. tṛtīyā samādhiḥ. caturthī uktanirmuktadharmāḥ. yāny aṃgāni dvitīye dhyāne. caturthe 'pi vā tāni. catuṣkoṭikaṃ. prathamā koṭir adhyātmasaṃprasādaprītisukhāni. dvitīyā tadaṃgāni samādhiṃ hitvā. tṛtīyā samādhiḥ. caturthī uktanirmuktā dharmāḥ. yāny aṃgāni tṛtīye dhyāne caturthe 'pi tāni. catuṣkoṭikaṃ. prathamā koṭīḥ samādhivarjyāni tadaṃgāni. dvitīyāpy evaṃ. tṛtīyā samādhiḥ. caturthī uktanirmuktā dharmāḥ. etac ca tad ekāvacaraṃ nāma.

kasmāt tṛtīye dhyāne sukhaṃ dravyāntaram ucyata iti. katham ucyate. tāny etāny aṣṭādaśadhyānāṃgāni bhavantīti vistareṇoktvā punar āha. nāmata evaṃ.

Abhidh-k-vy 673

dravyato daśa caikaṃ ca

dravyata etāny ekādaśa bhavanti. prathamadhyānikāni paṃca. dvitīye 'dhyātmasaṃprasādo vardhate. tṛtīye upekṣāsmṛtisaṃprajñānasukhānītivacanāt. sukheṃdriyayogād iti. sukheṃdriyasaṃbhavāt. nāsty eva caitasikaṃ sukheṃdriyaṃ triṣv api hi dhyāneṣu. kiṃ tarhi. kāyikam [Tib. 339b] eva sukham aṃgavyavasthāpitaṃ. samāhitāvasthāṃtarālasamudācārāt. dārṣṭāṃtikānāṃ kilaiṣa pakṣaḥ. teṣāṃ hi na dvibhūmikam eva sukhendriyaṃ. kāmaprathamadhyānabhūmikam iti. kiṃ tarhi. caturbhūmikam api sukhendriyaṃ bhavati. kāmāvacaraṃ yāvat tṛtīyadhyānabhūmikaṃ iti. ata eva ca vibhāṣāyāṃ bhadantena sautrāntikenoktam. ābhidhārmikāṇāṃ araghaṭṭeneva cakṣurvijñānādikam adhastād ūrdhvam ākṛṣyata iti. tad evam asyeṣṭaṃ bhavati. cakṣurvijñānādikaṃ dvitīyādidhyānabhūmikam api bhavatīti.

adhyāropita eṣa pāṭha iti. yo 'yaṃ caitasikam iti pāṭhaḥ. sukhaṃ ca kāyena pratisaṃvedayata iti svaśabdena vacanāc ceti. tṛtīyadhyānanirdeśa evam uktaṃ. sa prīter virāgād upekṣako viharati smṛtimān saṃprajānamān. sukhaṃ ca kāyena pratisaṃvedayate. yat tad āryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharatīti. yadi hi tac caitasikaṃ syāt kathaṃ tat kāyena pratisaṃvedyet. manaḥ kāyeneti. manaḥ samudāyenaivam uktvā. ko guṇa iti. sukhaṃ ca manasā pratisaṃvedayati. sukhaṃ ca kāyena pratisaṃvedayata ity evaṃ vā vaktavyaṃ syād ity abhiprāyaḥ. caturthe dhyāne praśrabdhibhūyastve 'pi sukhāvacanāc ceti. caturthe dhyāne praśrabdhisukhaṃ bhūyo bhavati bahutaraṃ bhavati. dhyānāntarebhyaś caturthasya praśrabdhataratvāt. tadbhūyastve [Tib. 340a] 'pi sukhasyāvacanaṃ. caturthe dhyāne sukhaṃ nocyate. tasya sukhasyāvacanāt. vedanāsukham eva tat tṛtīye dhyāne gamyate. na caturthe sukhā vedanāstīti tatra nocyata ity abhiprāyaḥ. sukhavedanānukūlā praśrabdhiḥ sukham iti cet. syān mataṃ. prathamadvitīyayor dhyānayoḥ. sukhavedanānukūlā praśrabdhiḥ. taddvayoḥ sukham ity uktvā caturthe dhyāne praśrabdhiḥ sukhavedanānukūlā na bhavatīti noktā. yady evaṃ tṛtīye praśrabdhisukhāvacanaṃ kasmāt. tṛtīyadhyānapraśrabdhir api sukhavedanānukūlā bhavati. tatra praśrabdhisukhaṃ kasmān noktaṃ. vedanāsukham eva hi tatra bhavadbhir vyavasthāpitaṃ. na praśrabdhiḥ sukhaṃ. dviḥsukhapāṭhāt. upekṣopahatatvād iti cet. syān mataṃ. tṛtīye dhyāna upekṣā karmaṇyatālakṣaṇā bhavati. tayopahatā praśrabdhir iti nocyate iti. na. upekṣayaiva (Abhidh-k-vy 674) tadvṛddheḥ. naitad evaṃ. upekṣayaiva tu tatra tṛtīye dhyāne praśrabdhisukhavṛddheḥ. na hy upaghātahetunaiva vṛddhir yujyata iti. katham upekṣayaiva tadvṛddhir ity ato bravīti. pūrvikābhyāṃ tadviśeṣād iti. pūrvikābhyāṃ hi prathamadvitīyadhyānapraśrabdhibhyāṃ. [Tib. 340b] tṛtīyadhyānapraśrabdhir viśiṣṭā. pūrvikābhyāṃ dhyānābhyāṃ tṛtīyasya viśiṣṭatvāt. yasmin samaya iti vistaraḥ. yasmin samaye āryaśrāvakaḥ pravivekajāṃ prītiṃ kāyena sākṣātkṛtvopasaṃpadya viharati. paṃcāsya dharmās tasmin samaye prahīyante. paṃca dharmā bhāvanāparipūriṃ gacchanti. adhyātmasaṃprasādaḥ prītiḥ praśrabdhiḥ sukhaṃ [prajñā] samādhiś ceti. praśrabdhisukhayor ananyatve katham eṣāṃ paṃcatvaṃ syāt. arthāntaratve ca sati kāyikam eva sukhaṃ triṣv api dhyāneṣv iti siddhaṃ bhavati. samāpannasya kathaṃ kāyavijñānam iti. atrocyate. samādhiviśeṣajena praśrabdhināmnā sukhavedanīyena sukhavedanānukūlena vāyunā kāyaspharaṇāt kāyadhmāpanāt. kiṃ. kāyavijñānaṃ bhavaty eveti. bahirvikṣepāt samādhibhraṃśa iti cet. yadi manyeta kāyvijñānotpattyā bahirvikṣepād bāhyaviṣayavikṣepāt samādhibhraṃśa iti. na. samādhijasyeti vistaraḥ. naitad evaṃ bhaviṣyatīti. kasmāt. samādhijasyāṃtaḥkāyasaṃbhūtasyābahirjabhūtasyety arthaḥ. kāyasukhasya kāyavijñānasaṃprayuktasya veditasukhasya samādhyanukūlatvān nāsmāt samādhibhraṃśa ity arthaḥ. na. [Tib. 341a] ata eveti. na kāyavijñānakāle vyutthitaḥ syāt. ata eva kāraṇāt samādhyanukūlatvād ity arthaḥ. tatsaṃmukhībhāvāntaraṃ hi punar upatiṣṭhate samādhir ity abhiprāyaḥ. kāmāvacareṇa kāyavijñānena rūpāvacarasya spraṣṭavyasyāgrahaṇād rūpāvacaram etat kāyavijñānaṃ na kāmāvacaram. ata eva tatsaṃprayogi sukhaṃ dhyānāṃgaṃ na sidhyati. praśrabdhijñānasyotpatter iti. rūpāvacarasyāḥ kāmāvacareṇa [kāyavijñānena] kāyendriyeṇa samadhibalādhānataḥ. tad dhi kāyendriyaṃ samāhitasya tām avasthāṃ gataṃ. yad ūrdhvabhūmikasya kāyavijñānasyāśrayo bhavatīti. anāsrave apīti. spraṣṭavyaṃ ca praśrabdhilakṣaṇaṃ tadālaṃbanaṃ ca kāyavijñānaṃ spraṣṭavyakāyavijñāne 'nāsrave api syātāṃ. kiṃ kāraṇam ity āha. mā bhūt kiṃcid aṃgaṃ sāsravaṃ kiṃcid anāsravam iti cet. yady evaṃ manyeta. kāyikapraśrabdhisaṃbodhyaṃgavacanād iṣṭe. yāpi kāyapraśrabdhiḥ. tad api praśrabdhisaṃbodhyaṃgam abhijñāyai saṃbodhaye nirvāṇāya saṃvartate. yāpi (Abhidh-k-vy 675) cittapraśrabdhir yāvad eva spraṣṭavyāni saṃbodhyaṃgam abhijñāyai saṃbodhaye nirvāṇāya saṃvartata iti vacanāt. bodhyaṃgavacanād iṣṭe [Tib. 341b] spraṣṭavyakāyavijñāne anāsrave iti. bodhyaṃgānukūlatvād iti cet. athaivaṃ parihriyeta. yasmāt kāyikī praśrabdhir bodhyaṃgānukūlā. tasmād bodhyaṃgam ity upacaryate na tu bodhyaṃgam iti. anāsravatvam apy evaṃ. anāsravatvānukūlatvāt te spraṣṭavyakāyavijñāne anāsrave ity upacaryete. na tv anāsrave eveti. evam anayor anāsravatvaṃ. sāsravā dharmā iti vistaraḥ. sāsravā dharmāḥ katame. yāvad eva cakṣur yāvanti eva rūpāṇi yāvad eva cakṣurvijñānaṃ. yāvad yāvān eva kāyo yāvanty eva spraṣṭavyāni yāvad eva kāyavijñānam iti. asya sūtrasya virodha iti evaṃ cen manyeta. tan na. anyaspraṣṭavyakāyavijñānābhisaṃdhivacanāt. tat praśrabdhivyatiriktānāṃ spraṣṭavyānāṃ kāyavijñānavyatiriktānāṃ ca kayavijñānānām abhisaṃdhivacanāt. na cānāsrava iti vistaraḥ. nanv anāsrave 'nāsravavavyavasthāne kiṃcid aṃgaṃ sāsravaṃ kiṃcid anāsravaṃ syād iti. yady eṣa doṣa iti manyeta. tatspraṣṭavyakāyavijñānasya sāsravatvāt. taditarasyānāsravatvāt. atrocyate. ayaugapadyāt ko doṣa iti. [Tib. 342a] yadā sāsravam aṃgaṃ samudācarati. na tadānāsravaṃ samudācarati. yadānāsravam aṃgaṃ. na tadā sāsravam ity adoṣa eṣaḥ. sukhaprītyasamavadhānāt. sukhasya kāyikasya prīteś ca mānasyāḥ asamavadhānād ayaugapadyāt. na paṃcāṃgaṃ prathamaṃ dhyānaṃ syād iti cet. yady evaṃ manyeta. na sa doṣaḥ. kasmāt. saṃbhavaṃ praty upadeśād vitarkavicāravat. yathā savitarkaṃ savicāraṃ prathamaṃ dhyānam iti paryāyeṇa vitarkavicārau bhavataḥ. evaṃ sukhaprītī api saṃbhavaṃ praty upadeśād adoṣa eṣa iti. sādhyam iti cet. vitarkavicārau paryāyeṇa bhavata iti sādhyam iti. āha. siddhaṃ. katham ity āha. vitarkavicārayor virodhād iti. yady audārikatā cittasya. sūkṣmatā nāsti. yadi sūkṣmatā. audārikatā nāstīti. virodhād vitarkavicārayor ayaugapadyaṃ. doṣavacanāc ceti. āpekṣikī caudārikasūkṣmatā bhūmiprakārabhedād ity ā bhavāgrād vitarkavicārau syātām ity ādi. keṣāṃcit pāṭho bhavati doṣāvacanāc ceti. asmavadhānena ca na kaścid doṣa ucyata ity arthaḥ. dvitricaturaṃgāpakarṣeṇeti. dvyaṅgāpakarṣeṇa dvitīyadhyānavyavasthānaṃ. tatra vitarkavicārayor abhāvat. [Tib. 342b] tryaṃgāpakarṣeṇa tṛtīyadhyānavyavasthānaṃ. tatra prītir api nāstīti. caturaṃgāpakarṣeṇa (Abhidh-k-vy 676) caturthadhyānavyavasthānaṃ. tatra sukham api nāstīti. na tu saṃjñādīnām aṃgatvam uktam iti. na hi saṃjñādīnāṃ dhyānāntareṣv apakarso 'stīti. kim arthaṃ paṃcānām evāṃgatvaṃ. yady ayam artho nābhipreta iti. yady upakaratvāt paṃcānām evāṃgatvaṃ. tan na. vitarkavicārābhyāṃ smṛtiprajñayor upakaratvāt. na hi. tathā vitarkavicārāv upakarau yathā smṛtiprajñe iṣṭe. sūpasthitasmṛter yathābhūtaṃprajānato layauddhatyādyabhāvataḥ.

tasmād vicāryam etad iti. yogācārabhūmidarśanena vicāryam etad iti tatra kautūhalaṃ pātayaty ācāryaḥ. ayaṃ cātrārthasaṃkṣepo draṣṭavyaḥ. kiṃ punar adhikṛtya vitarkādaya evāṃgatvena vyavasthāpitāḥ satsv anyeṣu dharmeṣu. tāvadbhiḥ. pratipakṣānuśaṃsatadubhayāśrayāṃgaparisamāpteḥ. ārūpyeṣv aṃgavyavasthānaṃ nāsti. śamathaikarasatām upādāya. tad uktaṃ pratipakṣāṃgam upadāya. anuśaṃsāṅgam upādāya. tadubhayasaṃniśrayāṃgaṃ copādāya. prathame tāvad dhyāne vitarko vicāraś ca pratipakṣāṃgaṃ. tabhyāṃ kāmavyāpādavihiṃsāvitarkaprahāṇāt. prītiḥ sukhaṃ cānuśaṃsāṃgaṃ. [Tib. 343a] vitarkavicārābhyāṃ pratipakṣite vipakṣe tadvivekajaprītisukhalābhāt. cittaikāgratā tadubhayasaṃniśrayāṃgaṃ. saṃniśrayabalena vitarkādipravṛtter iti. tathā dvitīye dhyāne 'dhyātmasaṃprasādaḥ pratipakṣāṃgaṃ. tena vitarkavicārapratipakṣaṇāt. prītisukhe cittaikāgratā ca śeṣe aṃge pūrvavat. tṛtīye dhyāne upekṣāsmṛtisaṃprajanyaṃ ca pratipakṣāṃgaḥ. taiḥ prītipratipakṣaṇāt. sukhaṃ cittaikāgratā ca śeṣe aṃge yathākramaṃ pūrvavat. caturthe dhyāne upekṣāpariśuddhiḥ smṛtipariśuddhiś ca pratipakṣāṃgaṃ. tābhyāṃ dhyāneṣu sukhapratipakṣaṇāt. aduḥkhasukhā vedanā anuśaṃsāṃgaṃ. cittaikāgratā tadubhayasaṃniśrayāṃgam iti.

śraddhā prasāda iti. śraddhaiva prasādaḥ śraddhāprasādaḥ.

katham asati dravyāntaratve caitasikatvam iti. vitarkādīnāṃ. avasthāviśeṣo 'pi hi nāma cetasaś caitasiko bhavati. cetasi bhavatvāt. paryeṣakamanojalpāvasthā vitarkaḥ. pratyavekṣakamanojalpāvasthā vicāraḥ. vāksamutthāpikāvasthā cittasya vitarkaḥ. tadanyāvasthā vicāra iti bhagavadviśeṣaḥ. avikṣiptāvasthā samādhiḥ. [Tib. 343b] praśāntavāhitāvasthā cittasyādhyātmasaṃprasāda iti.

na vai sukhaṃ dhyāneṣu saumanasyaṃ yujyata iti. tulyasukhavedanāsvābhāvye mānasatve 'pi sati. kasmāt saumanasyaṃ sukham iti nocyate. asti (Abhidh-k-vy 677) kāraṇaṃ. iyaṃ hi prītir anupaśāṃtā. tayā hi tat samāhitam api cittaṃ kṣipyata ivonnamyata iva sāmodaṃ sahāsaṃ viplutam iva vyavasthāpyate. tad yadopaśāṃtaṃ bhavati. tadā bhūmyantaraprāptā tajjātīyaiva vedanā sukham ity ucyate.

(VIII.10) kleśāviviktatvād iti. tadbhūmikaiḥ kleśair aviviktatvād ity arthaḥ. kleśāvilatvād iti. kleśair aprasannatvād ity arthaḥ. kliṣṭasukhasambhramitatvād iti. kliṣṭena sukhena saṃbhramitatvāt. smṛtiḥ saṃprajanyaṃ ca na bhavataḥ. kleśamalinatvād iti. tadbhūmikaiḥ kleśair malinatvāt. upekṣāyāḥ smṛteś ca pariśuddhir nāsti.

kuśalamahābhūmikatvād anayor iti. praśrabdhyupekṣe kuśalamahābhūmike paṭhite.

śraddhāpramādaḥ praśrabdhir upekṣā hrir apatrapā mūladvayam ahiṃsā ca vīryaṃ ca kuśalaṃ sadeti

vacanāt. kiṃ punar ete pūrvasmin pakṣe kliṣṭeṣv api dhyāneṣu bhavataḥ. na ca bhavata ity āha. kasmād etan noktaṃ. anuktasiddhatvāt. kuśalamahābhūmikayoḥ praśrabdhyupekṣayor aparigrahād bhavata eva te ity apare.

(VIII.11) śvāse iti.

[Tib. 344a] āśvāsapraśvāsau. dvitvapradarśanārthaṃ cātra dvivacananirdeśaḥ. vitarkavicāraprītisukhair akaṃpanīyatvād iti. yathā pūrvakāṇi trīṇi dhyānāni vitarkādibhiḥ. kaṃpyate prathamaṃ dhyānaṃ vitarkavicārābhyāṃ kaṃpyate. dvitīyaṃ prītyā. tṛtīyaṃ sukhena. naivam ebhiś caturthaṃ kaṃpyate.

yathā nivāte dīpo na kaṃpyate vāyunā. tadvad ity uktaṃ sūtra ity apara āhuḥ. aṣṭāpakṣālamuktatvāt.

(VIII.13) ādyāptam

iti. ādyadhyānasaṃgṛhītaṃ. nirmāṇacittavad iti. yathādharabhūmikaṃ nirmāṇacittaṃ tadbhūmikaṃ nirmāṇaṃ nirmātukāmā nirmātāraḥ saṃmukhīkurvanti. tadvat. na kuśalaṃ hīnatvād iti. tad dhi prathamadhyānabhūmikaṃ kuśalaṃ dvitīyadhyānabhūmikān nihīnaṃ nikṛṣṭam. ato na saṃmukhīkurvanti. prayojanena hi te prathamadhyānabhūmikaṃ saṃmukhīkurvanti. na bahumānena. savipākaṃ ca tat kuśalaṃ. na ca tadvipākena te 'rthina iti kuśalacittasaṃmukhīkaraṇe yatnaṃ na kurvanti.

(VIII.14) vairāgyeṇopapattita

iti. vairāgyeṇopapattito veti. vāśabdo luptanirdeśaḥ. adhobhūmivairāgyād (Abhidh-k-vy 678) vā asamanvāgatas tena śuddhakaṃ pratilabhate dhyānaṃ ārūpyaṃ vā. kāmavairāgyāt prathamaṃ śuddhakaṃ pratilabhate triprakāram anyatra nirvedhabhāgīyāt. evaṃ yāvad ākiṃcanyāyatanavairāgyād [Tib. 344b] bhavāgraṃ pratilabhate. adhobhūmyupapattito vā. upariṣṭād adharāyāṃ bhūmāv upapadyamānas tal labhate. anyatra bhavāgrād iti. tasyādhobhūmivairāgyata eva lābhaḥ. prayogato nirvedhabhāgīyam iti. tasya vairāgyopapattikṛtaḥ sa lābho na bhavati. parihāṇito 'pi hānabhāgīyam iti. sthitibhāgīyāt parihīyamāṇo hānabhāgīyaṃ labhate. ata evocyata iti. yasmāt parihīṇo pi hānabhāgīyaṃ labhate. evaṃ parihāṇyā copapattyāpi ceti yojyaṃ. kathaṃ. syāc chuddhakaṃ parihāṇyā labheta parihāṇyā vijahyāt. syāc chuddhakaṃ dhyānam upapattyā labheta upapattyā vijahyād iti. āha. syāt. katham ity āha. hānabhāgīyaṃ prathamaṃ dhyānam iti. brahmalokaḥ prathamaṃ dhyānaṃ tribhūmikaṃ. viśeṣeṇa brahmaloke upapadyamāna iti vacanāt. brahmalokavairāgyeṇa tyajyata iti. yasmāt prathamadhyānavairāgyeṇa hānabhāgīyaṃ dhyānaṃ kleśānuguṇyāt. tadbhūmikakleśam iva tyajati. ato brahmalokavairāgyeṇa tyajyata ity ucyate. evaṃ tāvat prathamasya praśnasya vivarjanaṃ. brahmalokavairāgyaparihāṇyā labhate. yadi brahmalokavairāgyaparihāṇyā parihīyate punas tad dhānabhāgīyaṃ pratilabhate. tadbhūmikakleśavat. [Tib. 345a] kāmadhātuvairāgyaparihāṇyā tyajyate. yadā kāmadhātuvairāgyāt parihīyate. tadā śuddhakaṃ tyajyate. upariṣṭād brahmaloka upapadyamāno labhata iti. dvitīyādibhyo brahmaloka upapadyamāno hānabhāgīyaṃ tadbhūmikakleśavad eva labhate. tasmāt kāmadhātāv upapadyamāno vijahātīti. tasmād brahmalokāt kāmadhātāv upapadyamāno vijahātīti. indriyasaṃcārato 'pi śaikṣāśaikṣam iti. śraddhāvimukto dṛṣṭiprāptāyāṃ śaikṣaṃ labhate. samayavimikto 'py akopyaprativedhe aśaikṣaṃ labhate. nāvaśyam. ānupūrvikenālābhād iti. yady ānupūrviko 'nāgamyasaṃniśrayeṇa niyāmam avakrāmati na labhate.

(VIII.15, 16) svabhūmike śuddhānāsrave iti. vyutthānakāle pravāhe ca. dvitīyatṛtīyadhyānabhūmike ceti. miśrakāmiśrakānulomasamāpattau vyutkrāntakasamāpattau ca. sapta svabhūmike śuddhakānāsrave iti. pūrvavad vijñānākāśānaṃtyāyatanabhūmike ca. tathaiva pratilomasamāpattau. bhavāgraṃ śuddhakam evānāsravābhāvād iti. māṃdyād anāsravaṃ nāstīty uktaṃ. anulomasamāpattau tu vyutthānakāle tad bhavati. tṛtīyacaturthaprathamadhyānabhūmike ceti. amiśrakamiśrakānulomapratilomavyutkrāntasamāpattikāleṣu. [Tib. 345b] (Abhidh-k-vy 679) ākāśānaṃtyāyatanacaturthadhyānabhūmikāni catvārīti. teṣv eva kāleṣu. trīṇīty anāsravābhāvāt. evam anyadhyānārūpyād anaṃtaraṃ daśa dravyāṇi yojyānīti. tadyathā tṛtīyadhyānād anantaraṃ daśa. svabhūmike dve śuddhakānāsrave. caturthadhyānākāśānaṃtyāyatanabhūmikāni catvāri. tathaiva ca prathamadvitīyadhyānabhūmikāni catvārīti. caturthadhyānād anantaraṃ daśa. svabhūmike dve śuddhakānāsrave. ākāśavijñānānaṃtyāyatanabhūmikāni catvāri. dvitīyatṛtīyadhyānabhūmikāni catvārīti. ākāśānaṃtyāyatanād anantaraṃ daśa. svabhūmike dve. vijñānākiṃcanyāyatanabhūmikāni catvāri. tṛtīyacaturthadhyānabhūmikāni catvāry utpadyanta ity evaṃ daśa bhavanti. anvayajñānānantaraṃ ceti vistaraḥ. idaṃ vyutpādyate. ūrdhvādharabhūmyālaṃbanatvād dhyānānam asti prasaṃga iti kṛtvā. tasyādharāśrayālambanatvād iti. yamāt tad dharmajñānam adharāśrayakāmadhātvāśrayam adharālambanaṃ kāmaduḥkhādyālambanaṃ. tasyādharāśrayālambanatvān na dharmajñānānantaram ārūpyān samāpadyante. śeṣaṃ yathaivānāsravād iti. svabhūmike ca śuddhānāsrave utpadyete. ūrdhvād adhobhūmike ca [Tib. 346a] yāvat tṛtīyād iti. praṇidhāyeti vistaraḥ. yadi kaścid evaṃ buddhim utpādyārdharātre candrodaye candrāstamaye vā mayā praboddhavyam iti svapet. sa pūrvābhiprāyānuvartanāt saṃtatateḥ tasminn eva kāle prabudhyate. yathāsyaivaṃ praṇidhāya suptaḥ. tasyābhiprete kāle prabodho bhavati. tadvad etat. sarvathā notpadyata iti. nāpi svabhūmikaṃ nāpy adharabhūmikam utpadyata ity arthaḥ. samāpattikālaṃ praty etad uktam iti. śuddhakāt kliṣṭāc ca samanantaraṃ svabhūmikam eva kliṣṭam utpadyate nānyabhūmikam iti. kathaṃ. tathā śuddhāt kliṣṭaṃ vāpi svabhūmikaṃ. kliṣṭāt svaṃ śuddhakaṃ kliṣṭam ity evaṃ.

cyutikāle tu

maraṇabhave. upapattilābhikāc chuddhakād iti vistaraḥ. upapattidhyāneṣu yad upapattilābhikaṃ kuśalasamāhitaṃ. tad api śuddhakaṃ dhyānam ity ucyate. ata idam ucyate.

cyutikāle tv

iti vistareṇa. kiṃ kāraṇaṃ. asamāhitatvān maraṇabhavasya. na hi tadānīṃ śuddhakaṃ samāpattidhyānam astīti. ataḥ sarvabhūmikaṃ kliṣṭam utpadyata iti. svabhūmikādharordhvabhūmikaṃ pratisaṃdhicittaṃ kliṣṭam asamāhitam utpadyata ity arthaḥ. nordhvabhūmikaṃ. kliṣṭasadbhāve sati tatropapattyasaṃbhavāt.

Abhidh-k-vy 680

(VIII.17, 18) anyatra viśeṣabhāgīyād [Tib. 346b] iti. ita ūrdhvabhūmyabhāvāt. tasmād anāsravam utpadyata iti nirvedhabhāgīyāt. hānasthitibhāgīye iti. hānabhāgīyaṃ pravāhakāle. sthitibhāgīyaṃ viśeṣagamanakāle. anyatra hānabhāgīyād iti. viśeṣabhāgīyād dhīyamānasya sthitibhāgīyāparityāge tasyaivotpattiyogāt. tad evaikaṃ iti. tad eva nirvedhabhāgīyaṃ pravāhayogena.

(VIII.19) ākṛṣṭā ity anukrameṇeti. anulomānukrameṇa pratilomānukrameṇa ca.

(VIII.20) vidhīyata iti kriyata ity arthaḥ. sthāpyata iti vā. kiṃ kāraṇaṃ. nihīnatvāt.

āryākiṃcanyasāṃmukhyād

iti. āryam anāsravaṃ. anāsravasyākiṃcanyāyatanasya sāṃmukhyāt saṃmukhībhāvāt. bhavāgre jātasyāsravaprahāṇaṃ bhavati. tuśabdo 'pavādārthaṃ dyotayati. svasyābhāvād iti. bhāvāgrikasyānāsravasya mārgasyābhāvād ity arthaḥ. tasya cābhyāsād iti. tasyākiṃcanyāyatanasyānāsravasyābhyāsāt saṃnikṛṣṭatvāt.

(VIII.21) tṛṣṇāparicchinnatvād bhūmīnām iti. yā yasyāṃ bhūmau. tasyām eva bhūmāv anuśayanāt. tayā sā bhūmiḥ paricchinnā bhavati. anyathā hi tasyottaratvam eva na sidhyed ekabhūmisthānāntaravat. ata evauttarādharye 'pi sthānāntarāṇāṃ trayāṇāṃ trayāṇām aṣṭānāṃ [Tib. 347a] caikabhūmitā sidhyati. tṛṣṇāvyatihārayogāt. nānāsravaṃ kuśalatvaprasaṃgād iti. tatprārthanā hi kuśalo dharmacchanda iti.

na maulāḥ kuśalārūpyāḥ sāsravādharagocarā

iti. maulagrahaṇaṃ sāmantakanirāsārthaṃ. ārūpyasāmantakāni hy adharāṃ sāsravāṃ bhūmim ālaṃbate. kuśalagrahaṇam āsvādanāsaṃprayuktanirāsārthaṃ. ubhayakuśalagrahaṇārthaṃ ca. yadi hy ārūpyā ity evocyeta āsvādanāsaṃprayuktā maulā ārūpyā na sāsravādharagocarā iti saṃbhāvyeran. anāsravā evārūpyā evam iti gṛhyeran. ārūpyagrahaṇaṃ dhyānanirāsārthaṃ. dhyānāni hi maulāni api sāsravādharavastvālambanāni bhavanti. samantālocanatvād dhyānānāṃ. sāsravagrahaṇam anāsravanivṛttyārtham. anāsravā hy adharā dharmā maulānāṃ kuśalānāṃ ārūpyānām ālambanāni saṃbhavanti. adharagrahaṇam ūrdhvaviśeṣaṇārthaṃ. ūrdhvabhūmikasāsravālambanasaṃbhavāt. anāsravaṃ tv ālambanam ity udgrāhya darśyati sarvānvayajñānapakṣa iti. sarva iti navabhūmika indriyagotrādibhedābhinno 'pi gṛhyate. anvayajñānapakṣa iti pakṣagrahaṇena duḥkhādyanvayajñānakṣāntayaḥ tatsahabhuvaś (Abhidh-k-vy 681) ca gṛhyante. [Tib. 347b] na dharmajñānapakṣaḥ. kāmaduḥkhādyālambanatvena viprakṛṣṭatvāt. nādhobhūminirodhaḥ. adhobhūmigrahaṇaprasaṃgād iti. vyākhyātam etat purastāt.

(VIII.22) anāsraveṇa hīyante kleśā

iti. dhyānārūpyāṇāṃ yo 'nāsravaḥ saṃbhavati. tena yathāsaṃbhavaṃ kleśāḥ prahīyante. katamenānāsraveṇa maulena. vakṣyate hi

sāmantakena ceti.

apavādarūpeṇa sāmantakena śuddhakena kleśāḥ prahīyanta ity adhikṛtaṃ. kuta eva kliṣṭeneti. kliṣṭena kleśaprahāṇaṃ naiva saṃbhavatīty abhiprāyaḥ. kiṃ kāraṇaṃ śuddhakena kleśā na prahīyanta ity āha. vītarāgatvān nādha iti vistaraḥ. adharabhūmivītarāgatvān na śuddhakenādharabhūmikāḥ prahīyante. kuta eva kliṣṭena. tasyaiva tadapratipakṣatvān na svabhūmau. tasyaiva prathamadhyānasya yāvan naivasaṃjñānāsaṃjñāyatanasya. tadapratipakṣatvāt tasyāpratipakṣas tadapratipakṣaḥ. tadbhāvaḥ. tasmāt. tadapratipakṣatvān na svabhūmau kleśāḥ prahīyante. na hi bhavena bhavasya niḥsaraṇam asti. viśiṣṭataratvān nordhvam iti. nordhvabhūmikāḥ [Tib. 348a] kleśāḥ adharabhūmikena śuddhakena prahīyante. viśiṣṭataratvāt kleśānāṃ. na ca nyūnam āśritya viśiṣṭānāṃ prahāṇaṃ yujyate. ity anena śuddhakenāpi kleśā na prahīyante. kuta eva kliṣṭeneti siddham etat. śuddhakenāpīty apiśabdād anāsraveṇāpīti. saṃbhavatas tv etad uktaṃ. ata evocyate. adhobhūmipratipakṣatvāt iti. kāmāvacarā hi kleśāḥ prathamadhyānasāmantakena prahīyante. prathamadhyānabhūmikā dvitīyadhyānasāmantakena. evaṃ yāvad ākiṃcanyāyatanabhūmikā naivasaṃjñānāsaṃjñāyatanasāmantakeneti.

(VIII.22) yena tatpraveśa iti. yena sāmantakena teṣāṃ maulānāṃ dhyānārūpyāṇāṃ praveśaḥ. kiṃ tāny api trividhānīti. āsvādanāsaṃprayuktādibhedāt. tathaiva ca teṣu vedaneti. prathamayor dhyānayoḥ prītiḥ. tṛtīye sukhaṃ. caturtha upekṣety uktaṃ. kim evaṃ sāmantakeṣu. upekṣendriyasaṃprayuktāni ca yatnavāhyatvād iti. anābhisaṃskāravāhī mārgaḥ prītisukhābhyāṃ saṃprayujyate. tāni ca sāmantakāni yatnavāhyāni sābhisaṃskāravāhyānīty ata upekṣendriyasaṃprayuktāni. [Tib. 348b] punar adhobhūmyudvegānapagamāt prītisukhayor ayoga iti. ato 'py upekṣendriyasaṃprayuktāni. vairāgyapathatvāc ca. nāsvādanāsaṃprayuktānīti. yadi hy āsvādanāsaṃprayuktāni syur vairāgyamārgo na syāt. na hi tṛṣṇāsaṃprayukto mārgaḥ kleśaprahāṇāya (Abhidh-k-vy 682) bhavati. atha vāyam abhisaṃbandhaḥ. upekṣeṃdriyasaṃprayuktāni ca yatnavāhyatvāt. adhobhūmyudvegānapagamād vairāgyapathatvāc ceti dvābhyāṃ kāraṇābhyāṃ nāsvādanāsaṃprayuktānīti. pūrvavad vaktavyaṃ śeṣaṃ. yady api sāmantakacittena saṃdhibandha iti. aṣṭāsv api dhyānārūpyeṣu yasya yat sāmantake. tasya tena sāmantakacittena kliṣṭenāsamāhitena saṃdhibandha ity eṣa siddhāntaḥ iti. ata idam ucyate. yady api sāmantakacitteneti vistaraḥ. āsvādanāsaṃprayuktam apy anāgamyam iti. anāgamyasya paṭutvāt. yathā hi tad anāsravam api saṃbhavati. tathāsvādanāsaṃprayuktam apīty abhiprāyaḥ. maulapratispardhitvād āsvādanāsamutpattisadbhāvād iti ācāryasaṃghabhadraḥ.

(VIII.23) dhyānaviśeṣatvād iti. tad eva maulaṃ prathamaṃ dhyānaṃ vitarkāpaganmād viśiṣṭaṃ [sa] dhyānāntaram ity ucyate [Tib. 349a] ity arthaḥ. viśeṣābhāvād iti. yathā prathame dhyāne viśeṣo bhavati. kvacid vitarkavicārau. kvacid vicāra eveti. na tathā dvitīyādiṣv iti. ato dhyāneṣu na vyavasthāpyate dhyānāntaram. ata eva duḥkhā pratipad iti. ata eva hi saṃskāravāhitvāt. vitarkamātrapratiṣedhād iti.

atarkaṃ dhyānam antaraṃ

iti vacanāt.

(VIII.24, 25) tadālambanaḥ samādhir ānimitta iti. animitte bhava ānimittaḥ. daśākāra iti. anityaduḥkhākārau dvau. samudayākāraś catvāro mārgākāraś catvāra ity ete daśākārāḥ. anityaduḥkhataddhetubhya udvegād iti. anityād duḥkhāt taddhetoś ca. tasya duḥkhasya hetoś ca samudayād udvegāt. kiṃ. apraṇihitaḥ. akṛtasaṃskāra ity arthaḥ. mārgasya kolopamatayāvaśyatyājyatvāt. kola ucyate uḍupaḥ. sa upamāsyeti kolopamaḥ. mārgaḥ. tadbhāvaḥ. tayā. kolopamatayā mārgasyāvaśyatyājyatvaṃ. tasmād apraṇihita ity adhikṛtaḥ. yathā hi kolam āśritya nadīm uttaran na kolaniṣṭho bhavati. tasyāvaśyatyājyatvāt. evaṃ mārgam āśritya na mārganiṣṭho bhavati. tasyāvaśyatyājyatvāt. tadākāra iti. taddaśākāro [Tib. 349b] yathoktaḥ. tadatikramābhimukhatvād iti. tasya mārgasyātikrame 'bhimukhatvāt. anenāvaśyatyājyatvam asya darśayati. anityaduḥkhataddhetvatikramābhimukha ity anuktam apy etad gamyata eva. śūnyatā-anātmatābhyāṃ tu nodvega iti. śūnyānātmākārābhyāṃ tu nodvego yogino bhavati. yady api hi duḥkhasatyaṃ śūnyānātmākārābhyām ākāryate. na tu tābhyāṃ tasmād duḥkhād udvegaḥ. kasmāt. nirvāṇasāmānyāt. nirvāṇam api śūnyānātmalakṣaṇaṃ. śūnyatā-anātmate hi sarvadharmāṇāṃ lakṣaṇam (Abhidh-k-vy 683) iti. na ca tābhyāṃ tasmān nirvāṇād udvegaḥ. tasmān na tadākāro 'praṇihitasamādhir iti. laukikā ekādaśasv iti. kāmadhātāv anāgamye dhyānāntare dhyānārūpyeṣu ceti. yatra mārga iti. kāmadhātubhavāgradvitīyādisāmantakavarjitāsu bhūmiṣu. mokṣadvāratvād iti. dvārārtho mukhārtha iti darśayati.

(VIII.25, 26) śūnyatādyālambanatvāt tan nāmeti. śūnyatāpraṇihitānimittālambanatvāt. śūnyatāśūnyateti nāma. apraṇihitāpraṇihiteti. ānimittānimitta iti ca.

śūnyataś cāpy anityata iti. yathāsaṃkhyena. śūnyatāśūnyatā [Tib. 350a] hi śūnyatākāreṇāśaikṣaṃ śūnyatāsamādhim ālambate nāyam ātmīyam iti. nānātmākāreṇa.

āha. kim atra kāraṇaṃ yac chūnyatāśūnyatāsamādhiḥ śūnyatākāra eva. na punar anātmākāro 'pi śūnyatāvad iti. atrocyate. śūnyatākārapravṛttaśūnyatāpṛṣṭhotpādyatvāt. āha. kim arthaṃ punaḥ śūnyatākārapravṛttaśūnyatāpṛṣṭhenotpattir na punar anātmākārapravṛttaśūnyatāpṛṣṭheneti. atrocyate. tadutpattyānukūlyāt. sa eva hi śūnyatākārapravṛttaśūnyatāsamādhis tasya śūnyatāśūnyatāsamādher utpattāv ānukūlyenāvatiṣṭhate. nānātmākāraḥ. na hy evam anātmadarśanam udvejayati yathā śūnyadarśanaṃ. dṛṣṭeṣv api hy anātmato bhaveṣv abhiratir asti saṃsāre śūnyadarśanābhāvāt. tadyathādhvagasyāsaṃbaṃdhād adhvagadarśanād api prītiḥ. ekākinas tu tacchūnyatvād aprītir iti. tadvat.

anityākāreṇeti. daśānām ākārāṇāṃ. na duḥkhata iti vistaraḥ. na duḥkhata ākārayaṃty anāsravasyātallakṣaṇatvāt. āryapratikūlatayā hi duḥkham iṣyate. na hetusamudayaprabhavapratyayākārair anāsravasyātallakṣaṇatvād evānāsravasyāsamudayādilakṣaṇatvād ity arthaḥ. na mārgākārair [Tib. 350b] dūṣaṇīyatvād iti. so 'śaikṣaḥ samādhir dūṣayitavyo na ca mārgākārā dūṣaṇarūpā iti. ato na mārgākārais taṃ samādhim ālambate. nirodhākārais tu naiva sambandha iti. na taiś cintyate. pāriśeṣyād anityākāreṇaiva.

asaṃkhyeyākṣayam

ity apratisaṃkhyānirodham ity arthaḥ. aśaikṣasyānimittasya samādher apratisaṃkhyānirodham ālambate. śāntataḥ śānto 'yam iti. kathaṃ tasyāpratisaṃkhyānirodhaḥ. aśaikṣād ānimittāt samādher vyutthitasya tadanantaraṃ ye sāsravāḥ kṣaṇā atikrāmanti anye cānāsravāḥ. yadi te notpannāḥ. syuḥ. aśaikṣā (Abhidh-k-vy 684) ānimittakṣaṇā utpannāḥ syuḥ. teṣāṃ sāsravāṇām anyānāsravāṇāṃ cotpattikāle teṣām aśaikṣāṇāṃ ānimittakṣaṇānām apratisaṃkhyānirodho labhyate. pratyayavaikalyāt. tam apratisaṃkhyānirodham ālambate śāntākāreṇa. anāsravasya pratisaṃkhyānirodhābhāvāt. na pratisaṃkhyānirodham ālambate. kasmāt punar anāsravasya pratisaṃkhyānirodho nāsti. apratikūlatvāt. yad dhi pratikūlam āryāṇāṃ. tat saṃyogasya visaṃyogāya yatas te yatante. visaṃyogaś ca pratisaṃkhyānirodhaḥ. ato 'nāsravasya na pratisaṃkhyanirodhaḥ. kiṃ cāśaikṣasyānimittasya samādheḥ pratisaṃkhyānirodhābhāvāt. [Tib. 351a] apratisaṃkhyānirodhasya ca tatpratyarthikabhūtatvāt. tatprotsāhanenaiva tadvidūṣaṇam abhilaṣaṃs tadapratisaṃkhyānirodham evālambate. śatrūpagraheṇa hi loke māryopaghātaḥ kriyamāṇo dṛśyata iti. na nirodhapraṇītaniḥsaraṇākārair iti. nirodhaḥ sādhāraṇāḥ. na nirodha iti. tadbhāvaḥ. tasmāt. anityatānirodhasadhāraṇatvād ayam apratisaṃkhyānirodho na nirodhākāreṇākāryate. anyathā hi śāntākāreṇa tadviśiṣṭena nālambitaḥ syāt. nirodhākāreṇa hy anityatānirodhenaiva dūṣita evāsāv apratisaṃkhyānirodhaḥ syāt. taddūṣaṇena nāśaikṣa ānimittasamādhidūṣitaḥ syād ity abhiprāyaḥ. na praṇītākāreṇa. avyākṛtatvād apratisaṃkhyānirodhasya. kuśalaṃ hi praṇītaṃ nāvyākṛtam. ato na praṇītākāreṇālambate. avisaṃyogāc cāpratisaṃkhyānirodhasya. na niḥsaraṇākāreṇa tam ālambate. saṃkleśaviyogo hi saṃkleśaniḥsaraṇam iṣyate. yasmān nāpratisaṃkhyānirodhena saṃsāraniḥsaraṇaṃ bhavati. tathā hi saty apy apratisaṃkhyānirodhe keṣāṃcit kuśalākuśalānāṃ dharmāṇāṃ taiḥ saṃprayukta eva tatprāptyavicchedāt. āryamārgadveṣitvād [Tib. 351b] iti. kathaṃ dviṣati. śūnyatādibhir ākārais tadvaimukhyāt.

akopyasyeti.

akopyadharmaṇaḥ. tasya tīkṣṇendriyatvāt tadutpādane sāmarthyam asti. nānyasyārhataḥ. tebhyo dṛṣṭadharmasukhavihāratvād āsaṃgāspadabhūtebhyo 'śaikṣebhyaḥ śūnyatādisamādhibhyo vaimukhyārtham aparasamādhīn samāpadyante.

(VIII.27, 28) vistara iti. asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmasukhavihārāya vartate. asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā divyacakṣurabhijñājñānadarśanāya saṃvartate. asti samādhibhāvanāsevitā bhāvitā bahulīkṛtā prajñāprabhedāya saṃvartate. asti samādhibhāvanā (Abhidh-k-vy 685) āsevitā bhāvitā bahulīkṛtā āsravakṣayāya saṃvartata iti sūtraṃ. tatrāsevitā niṣevaṇabhāvanayā. bhāvitā vipakṣaprahāṇatayā. bahulīkṛtā vipakṣadūrīkaraṇatayā.

āha. divyacakṣurabhijñājñānadarśanāya saṃvartata ity uktaṃ. na ca divyacakṣurabhijñāsamādhibhāvanā. atrocyate. ayaṃ phale hetūpacāraḥ. yasya hetoḥ samādhibhāvanāyā divyacakṣurabhijñāphalaṃ. tatra phale hetūpacāraḥ. jñānadarśanāya samādhibhavaneti. yeṣāṃ punar ayaṃ pakṣaḥ.

ṣaḍvidhā muktimārgadhīr

iti dhyānasaṃgṛhītā eva mānasā vimuktimārgāḥ ṣaḍ abhijñā iti. teṣām acodyam evaitat. teṣāṃ vimuktimārgāṇāṃ samāhitatvāt. pūrvaka eva tu pakṣo abhidharmakośacintakānām ity avagantavyaṃ. divyacakṣuḥśrotravijñānayor abhijñatvenābhīṣṭatvāt. tadādikatvāt. anyonyo 'pīti. udāharaṇatvarūpoktatvāt. nāvaśyaṃ saṃparāyasukhavihārāyeti. saṃparāyo 'nāgataṃ janma. tatra sukhavihāraḥ. tasmai nāvaśyam etat bhavati. kasmād ity āha. parihīṇānāṃ prathamadhyānāt. ūrdhvopapannānāṃ dvitīyādiṣu. parinirvṛtānāṃ ca. saṃparāyasukhavihārasyābhāvāt.

jñānadarśanāyeti

jñānāya darśanāya ceti samāsaḥ. tatra [Tib. 352a] jñānaṃ manovijñānasaṃprayuktā prajñā. amī bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā ity evamādivikalpād darśanaṃ cakṣurvijñānasaṃprayuktā prajñā avikalpikā. traidhātukā anāsravā iti. traidhātukā aśubhānāpānasmṛtyaraṇāpraṇidhijñānapratisaṃvidabhijñāvimokṣābhibhvāyatanādayaḥ. anāsravāḥ vimokṣasukhavyutkrāntakasamāpattyāsravakṣayābhijñādayaḥ. atra tu samādhisaṃprayogāt prāyogikānāṃ [Tib. 352b] guṇānāṃ samādhibhāvanety upacāraḥ. prajñāprabhedāyeti. prajñāviśeṣakarṣāya. ātmopanāyikā kilaiṣā bhagavato dharmopadeśaneti. ātmana upanāyikā ātmano deśikety arthaḥ bodhisattvo hi karmāntapratyavekṣaṇāya niḥkrānto jambumūle prathamaṃ dhyānam utpāditavān. bodhimūle ca devaputramāraṃ bhaṃktvā prathame yāme divyaṃ cakṣur utpāditavān. tena divyena cakṣuṣā sattvāṃś cyutyupapattisaṃkaṭasthān abhivīkṣya tatparitrāṇāya madhyame yāme dhyānavimokṣasamāpattiḥ saṃmukhīkṛtavān. te 'sya prāyogikā guṇāḥ prajñāprabhedāya jāyante. tatas tṛtīye yāme caturthaṃ dhyānaṃ niśritya niyāmam avakramya yāvad vajropamena samādhinā sarvasaṃyojanaprahāṇaṃ kṛtavān iti. yasmāc caivam ātmopanāyikā dharmadeśanā. ataś (Abhidh-k-vy 686) caturtha eva.

vajropamo 'ntye yo dhyāna

iti.

(VIII.29-31) apramāṇasattvālambanād iti. apramāṇasaṃjñākaraṇe kāraṇam etat.

yathāsaṃkhyam iti. vyāpādabahulānāṃ tatprahāṇāya maitrī. vihiṃsābahulānāṃ tatprahāṇāya karuṇā. aratibahulānāṃ tatprahāṇāya muditā. kāmarāgavyāpādabahulānāṃ tatprahāṇāyopekṣeti. kāmarāgapratipakṣatve ko viśeṣa iti. kāmarāgabahulāt [Tib. 353a] praticintā. matāpitṛputrajñātirāgasyopekṣeti. yathaivasaṃbaddhāḥ puruṣāḥ. evam evaite ity upekṣety abhiprāyaḥ. tasya lobhākṛṣṭatvād iti. yasmāl lobhākṛṣṭo vyāpādaḥ. tasmāl lobhapratipakṣarūpatāṃ bhajata ity abhiprāyaḥ. ubhayasvabhāvāt tv asau yujyata iti. alobhasvabhāvā cādveṣasvabhāvā ca yujyata ity arthaḥ. kiṃ kāraṇam. rāgadveṣayoḥ pratipakṣatvāt. atas tu naiko dharma ubhayasvabhāva iti grahītavyaṃ. kiṃ tarhi. alobhādveṣayor upekṣāśabdo vartata iti. sukhitā bata sattvā iti. saṃtv ity abhiprāyaḥ. duḥkhitā bata sattvā iti. duḥkhitā duḥkhād vimucyaṃtāṃ ity abhiprāyaḥ. tathā hi vyākhyāsyate. vyāpādādayaḥ kleśopakleśā dūrīkriyante. atas tatpratipakṣatvam uktaṃ. katham iti darśasyati. kāmadhātubhūmikāni anāgamyabhūmikāni ca maitryādīni trīṇi maulapramāṇasadṛśāni vidyante. prayogālambanākārasvabhāvasādṛśyāt maulaiḥ sadṛśyāni bhavanti. tair apramāṇais tribhis tān kleśān viṣkaṃbhya prahāṇamārgaiḥ. maitrī vihiṃsābahulānāṃ tatprahāṇāya. mādhyasthyād iti. apakṣapātivenāpy anunīto nāpi pratihata ity arthaḥ. aśraddhatām iti vistaraḥ. asukhavatāṃ. sukham astīty adhimokṣāt kathaṃ na viparītatvaṃ bhavati. saṃtv ity abhiprāyād iti. sukhitāḥ saṃtv ity abhiprāyāt. na viparītatvam ity abhiprāyaḥ. āśayasyāviparītatvād veti. āśayaḥ kuśalā dharmāḥ sukhitā bata sattvā ity ete cittacaittāḥ saparivārāḥ. asyāśayasyāviparītatvān na viparītatvaṃ [Tib. 353b] bhavati. kathaṃ punar āśayasyāviparītatvam ity āha. adhimuktisaṃjñānād iti. adhimukteḥ saṃjñānam adhimuktisaṃjñānaṃ. tasmāt. yasmāt tām adhimuktiṃ tathaiva saṃjānīte. ādhimokṣiko 'yaṃ manaskāra iti paricchinatti. akuśalatvam iti. viparītagrahaṇataḥ. na. kuśalatvāt. naitad evaṃ. kasmāt. kuśalamūlatvāt. kathaṃ punaḥ kuśalamūlam ity āha. vyāpādādipratipakṣatvāt. adveṣasvabhāvatvāt maitrī vyāpādapratipakṣaḥ. duḥkhāpanayanākāratvāc ca karuṇā (Abhidh-k-vy 687) duḥkhopasaṃhārākārāyā vihiṃsāyāḥ pratipakṣo bhavati. muditā carateḥ pratipakṣaḥ saumanasyārūpatvāt. upekṣā ca mādhyasthyāt kāmarāgavyāpādayoḥ pratipakṣa iti. tadālaṃbanānām iti. kāmāvacarasattvālaṃbanānām ity arthaḥ. tadbhājanena bhājanagataṃ darśitam iti. sthānena sthānīyasattvaloko darśita ity arthaḥ. samāhitāsamāhitamaulaprayogagrahaṇād iti. ṣaṭpaṃcadaśabhūmikatvāt trayāṇām api kāraṇam ucyate saṃbhavataḥ. tatrāsamāhitaḥ kāmadhātuḥ. prayogāḥ sāmantakānīti saṃbhavato yojyaṃ. ṣaṭbhūmikavyāvasthāne 'nāgamyaṃ sāmantakam apīṣyate [Tib. 354a] sāmantakāny api prayogabhūtāni gṛhyante. kiṃ maulānīti. mauladhyānabhūmikatvād iti. maulaśuddhakadhyānabhūmikatvād ity arthaḥ. na hi śuddhakair mauladhyānaiḥ kleśāḥ prahīyanta ity uktaṃ prāk. adhimuktimanaskāratvān na taiḥ kleśāḥ prahīyante. tattvamanaskāreṇa hi kleśaprahāṇaṃ. sattvālambanatvāc ca na taiḥ prahāṇaṃ. dharmasāmānyalakṣaṇamanaskāreṇa hi kleśaprahāṇam iti siddhāntaḥ. kathaṃ tarhīty āha. tatprayogeṇa tv iti vistaraḥ. maitryādiprayogeṇa vyāpādādiviṣkaṃbhaṇāt. tatpratipakṣatvam uktam iti. vyāpādādipratipakṣatvam uktaṃ. viṣkambhaṇaprahāṇāni tanīty arthaḥ. prahīṇadūrīkaraṇāc ceti. yasmād ānantaryamārgair laukikair lokottarair vā mārgair vyāpādādayaḥ kleśopakleśā dūrīkriyante. atas tatpratipakṣatvam uktaṃ. katham iti darśayati. kāmadhātubhūmikāny anāgamyabhūmikāni ca maitryādini trīṇi [Tib. 354b] maulāpramāṇasadṛśāni saṃvidyante. prayogālambanākārasvabhāvasādṛśyān maulaiḥ sadṛśāni bhavanti. tair apramāṇais tribhis tān kleśān viṣkaṃbhya prahāṇamārgair ānantaryamārgaiḥ prajahāti. balavatpratyayalābhe 'pīti. vyāpādādipratyayalābhe 'pi balavati sati taiḥ kleśair anādhṛṣyo bhavati. saṃmukhībhāvataḥ. adhimātra iti. mitrapakṣe. paramamitre hi sukarā maitrī. spharatīti. vyāpnoti. pūrvapuṇyāphalasaṃdarśanād iti. pūrvapuṇyaphalasaṃdarśanāt samucchinnakuśalamūle 'pi pudgale śakyaṃ guṇagrāhiṇānena bhavituṃ puṇyam anena kṛtam āsīd yenāsya rūpādisaṃpad iti. pratyekabuddhe ca doṣagrāhiṇā nūnam anenāpuṇyaṃ kṛtam āsīd yenāsyaivaṃ rūpādivaikalyam iti. api eva duḥkhād vimucyerann ity adhimucyamānaḥ karuṇāyāṃ (Abhidh-k-vy 688) prayujyate. apy evābhipramoderann ity adhimucyamāno muditāyāṃ prayujyate. muditayā na samanvāgata iti. tṛtīyacaturthayoḥ saumanasyābhāvāt.

(VIII.32-34) aṣṭau vimokṣā

iti. yathāsūtraṃ. katham. aṣṭau vimokṣāḥ. katame 'ṣṭau. rūpī rūpāṇi paśyatīty ayaṃ prathamo vimokṣaḥ. adhyātmam arūpasaṃjñī bahirdhā rūpāṇi [Tib. 355a] paśyatīty ayaṃ dvitīyo vimokṣaḥ. śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīty ayaṃ tṛtīyo vimokṣaḥ. sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamāt nānātvasaṃjñānām amanasikārād anantam ākāśam anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati. tadyathā devā ākāśānantyāyatanopagāḥ. ayaṃ caturtho vimokṣaḥ. punar aparaṃ sarvaśa ākāśānantyāyatanaṃ samatikramyānaṃtaṃ vijñānam anaṃtaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati. tadyathā devā vijñānānaṃtyāyatanopagāḥ. ayaṃ paṃcamo vimokṣaḥ. punar aparaṃ sarvaśo vijñānānaṃtyāyatanaṃ samatikramya nāsti kiṃcid ity ākiṃcanyāyatanam upasaṃpadya viharati. tadyathā devā ākiṃcanyāyatanopagāḥ. ayaṃ ṣaṣṭo vimokṣaḥ. punar aparaṃ sarvaśa ākiṃcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati. tadyathā devā naivasaṃjñānāsaṃjñāyatanopagāḥ. ayaṃ saptamo vimokṣaḥ. punar aparaṃ sarvaśo naivasaṃjñānāsaṃjñāyatanaṃ samatikramya saṃjñānirodhaṃ kāyena sākṣātkṛtvopasaṃpadya [Tib. 355b] viharati. ayam aṣṭamo vimokṣa iti. rūpī rūpāṇīti. svātmani rūpāṇi vibhāvya bahir api rūpāṇi paśyati. vinīlakādyālambanatvāt. aśubhāvan nayo veditavya iti. adhirāgasya varṇarāgādipratipakṣam ārabhya saṃbhavato vistareṇa yojyaṃ.

alobhā daśabhūḥ kāmadṛśyālambā nṛjāśubheti.

yathāsaṃkhyam iti. kāmāvacarasya varṇarāgasya pratipakṣeṇa prathamadhyānabhūmiko vimokṣaḥ. prathamadhyānabhūmikasyāpi varṇarāgapratipakṣeṇa dvitīyadhyānabhūmiko vimokṣaḥ. etau ca dvau punar dūrībhāvapratipakṣau veditavyau.

āha. dvitīyādidhyāneṣu varṇarāgo nāstīti kathaṃ gamyate. cakṣurvijñānābhāvāt. yo hi yasmād viṣayād viraktaḥ. niyatam asau tadgrāhakād api vijñānād viraktaḥ. dvitīyādiṣu ca dhyāneṣu cakṣurvijñānādi nāstīti. ato varṇavītarāgās ta iti siddhaṃ.

śubhārūpyā

iti śuddhakānāsravāḥ.

Abhidh-k-vy 689

anyadāpy asamāhitāḥ saṃtīti. ārūpyeṣu vipākajāṃś cittacaittān abhisaṃdhāyocyate. [Tib. 356a] pūrvasmiṃs tu pakṣe maraṇabhavāvasthāyām evāsamāhitā ārūpyā iti darśayati. sāmantakavimuktamārgā api vimokṣākhyāṃ labhanta iti. kim aṃga maulā ity apiśabdārthaḥ. nānantaryamārga iti vistaraḥ. yasmād adharabhūmivaimukhyād vimokṣā ity ucyante. tasmād ānantaryamārgā na vimokṣākhyāṃ labhante. adharālambanatvāt. vimuktimārgās tu labhante. ūrdhvālambanatvāt.

nirodhas tu samāpattiḥ.

aṣṭama iti vākyaśeṣaḥ. saṃjñāveditavaimukhyād iti. saṃjñāvaimukhyād veditavaimukhyāc ca vimokṣaḥ. sarvasaṃskṛtād vā vaimukhyād vimokṣaḥ.

samāpattyāvaraṇavimokṣaṇād vimokṣa iti. samāpattyāvaraṇavimokṣavaimukhyād vimokṣa iti. tatra samāpattyāvaraṇaṃ yasminn āvaraṇe cittākarmaṇyatā traidhātukavītarāgā api saṃtaḥ prathamam api maulaṃ dhyānaṃ notpādayanti.

yathāyogam iti. dvayor vinīlakādyamanojñaṃ rūpaṃ ālambanaṃ. tṛtīyasya manojñam ālambanam iti. taddhetunirodhau ceti. tasya duḥkhasya [Tib. 356b] samudayanirodhau. sarvaś cānvayajñānapakṣa iti. ūrdhvādhaḥ svabhūmika ity arthaḥ. apratisaṃkhyānirodhaś ceti. apratisaṃkhyānirodhaś cārūpyāvimokṣāṇāṃ ālambanam iti vaktavyaṃ.

ye tv arūpiṇas te 'nvayajñānapakṣordhvasvabhūduḥkhādigocarā

ity atravacanāt.

āha. katamaḥ punar apratisaṃkhyānirodhas teṣām ālambanam. atrocyate. aśaikṣasyānimittasya samādher apratisaṃkhyānirodham ālambante. te ca sapta sāmantakāni hitvānyāsv ekādaśasu bhūmiṣu kāmadhātāv anāgamye dhyānāntareṣu dhyanārūpyeṣu cāṣṭāsv iti. sopasaṃkhyānaṃ śāstram iti śāstralakṣaṇaṃ darśitaṃ bhavati. ākāśaṃ caikasyeti. vaktavyaṃ ākāśānaṃtyāyatanavimokṣasyālambanaṃ. dvitīyadhyānabhūmikavarṇarāgābhāvād iti. dvitīyadhyānabhūmikasya varṇarāgapratipakṣayitavyasyābhāvād ity arthaḥ. tadabhāvaḥ kāyikavijñānābhāvāt. sukhamaṇḍeñjitatvāc ca. sukhasya maṇḍaḥ. sarvasukhasyoparisthaṃ sukham ity arthaḥ. teneñjitatvāt kampitatvāt. na tṛtīye dhyāne vimokṣo vyavasthāpyate.

[Tib. 357a] yadi tṛtīyadhyānabhūmiko varṇarāgo nāsti. kasmāc chubhaṃ (Abhidh-k-vy 690) vimokṣam utpādayatīti. ata āha aśubhayā līnāṃ saṃtatiṃ pramodayituṃ jijñāsanārthaṃ veti. vimokṣādīnām iti. ādiśabdenābhibhvāyatanādyupagrahaḥ. kleśadūrīkaraṇārthaṃ. vimokṣādīnaṃ dūribhāvapratipakṣatvāt. samāpattivaśitvārthaṃ ca. tac ca samāpattivaśitvam araṇādiguṇābhinirhārāya bhavati. āryāyāś ca rddheḥ. kiṃ. abhinirhārāyeti prakṛtaṃ. sā punar yayā vastupariṇāmādhiṣṭhānāyurutsargādīnīti. tatra vastupariṇāmaṃ. yad vastu yathādhimucyate. tathaiva tad bhavati. yathā suvarṇasya mṛtkaraṇaṃ. tathādhimokṣād adhiṣṭhānaṃ sthirasya vastunaḥ. imaṃ tu kālam avatiṣṭhatām iti tathāyuṣā utsargaḥ. ādiśabdena sumeroḥ paramāṇau praveśa ity evam anyac ca sūtre draṣṭavyaṃ.

kasmāt tṛtīyāṣṭamayor eva sākṣātkaraṇam uktaṃ. nānyeṣām iti. kathaṃ tṛtīyasya sākṣātkaraṇam uktaṃ. śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti. aṣṭamasyāpi. saṃjñāveditanirodhaṃ [Tib. 357b] kāyena sākṣātkṛtvopasaṃpadya viharatīti. atra sākṣātkṛtveti pratyakṣīkṛtvety arthaḥ. upasaṃpadya viharatīti tāṃ samāpadya samāpattiṃ viharatīty arthaḥ. atrocyate. prathamadvitīyābhyāṃ vimokṣābhyāṃ tṛtīyasya vimokṣasya prādhānyāt. rūpivimokṣāvaraṇasākalyaprahāṇād āśrayaparivṛttitas tṛtīyasya sākṣātkaraṇam uktam. evam aṣṭamasyāpi prādhānyāt. ārūpyāvimokṣāvaraṇasākalyaprahāṇād āśrayaparivṛttitaḥ sākṣātkaraṇam uktaṃ. dhātubhūmiparyantāvasthitatvāc ceti. caturthaṃ dhyānaṃ rūpadhātubhūmiparyaṃtāvasthitaṃ. bhavāgram apy ārūpyadhātubhūmiparyantāvasthitaṃ.

(VIII.35) evam adhimātrāṇīti. adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyaty adhimātrāṇi suvarṇadurvarṇānīti vistaraḥ yāvad idaṃ dvitīyam abhibhvāyatanam. adhyātmam arūpasaṃjñi evam eveti. katham. adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇānīti pūrvavad yāvad idaṃ tṛtīyam abhibhvāyatanaṃ. tathā adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśayti adhimātrāṇi suvarṇadurvarṇānīti pūrvavad yāvad idaṃ tṛtīyam abhibhvāyatanaṃ. tathā adhyātmam arūpasaṃjñī paśyaty adhimātrāṇi suvarṇadurvarṇānīti pūrvavat yāvād idaṃ caturtham abhibhvāyatanam ity etāni catvārīti. arūpasaṃjñy eva punar nīlapītalohitāvadātāni [Tib. 358a] paśyatīti. katham. adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni. tadyathā umakāpuṣpaṃ saṃpannaṃ vārāṇaseyaṃ vā vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsaṃ (Abhidh-k-vy 691) tāni khalu rūpāṇy abhibhūya jānāty abhibhūya paśyati. evaṃsaṃjñī ca bhavatīdaṃ paṃcamaṃ abhibhvāyatanaṃ. adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni. tadyathā karṇikārapuṣpaṃ vārāṇaseyaṃ vā vastraṃ pītam iti vistaraḥ. idaṃ ṣaṣṭham abhibhvāyatanaṃ. adhyātmam arūpasaṃjñī rūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni. tadyathā baṃdhūkapuṣpaṃ saṃpannaṃ vārāṇaseyaṃ vā vastraṃ lohitam iti vistaraḥ. idaṃ saptamam abhibhvāyatanaṃ. adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati avadātāny avadātavarṇāni avadātanidarśanāni avadātanirbhāsāni. tadyathā uśanastārakā saṃpannaṃ vā vārāṇaseyaṃ vastram avadātam [Tib. 358b] iti vistaraḥ. idam aṣṭmam abhibhvāyatanam iti. mūrdhakāni catvārīmāni cātyārīty aṣṭau bhavanti.

dvayam ādyavimokṣavad

iti. yathā rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ. ātmagataṃ rūpaṃ paśyan bahirgataṃ rūpaṃ paśyati. evam ādye abhibhvāyatane. tayor hy ekam ātmagataṃ rūpaṃ paśyan bahirgataṃ paśyati. tathā hy etat paṭhyate. adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttānīti vistaraḥ. dvitīyam api tathaiva. ayaṃ tu viśeṣo bahirdhā rūpāṇi paśyaty adhimātrāṇīti. kiṃ ca yathā prathamo vimokṣaḥ prathamadhyānabhūmikaḥ kāmāvacaravarṇarāgapratipakṣaḥ kāmāvacararūpāyatanālambanaś ca. tatheme prathame abhibhvāyatane veditavye.

dve dvitīyavad

iti. yathādhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyatīty evaṃlakṣaṇo dvitīyo vimokṣaḥ. evaṃlakṣaṇe evaṃ tṛtīyacaturthe abhibhvāyatane. te api hy evaṃ paṭhyete. adhyātmam arūpasaṃjñībahirdhā rūpāṇi paśyati parīttānīti tṛtīyaḥ paṭhyate. adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyaty adhimātrāṇīti caturthaḥ paṭhyate. kiṃ ca yathā dvitīyo vimokṣaḥ dvitīyadhyānabhūmikaḥ prathamadhyānabhūmikavarṇarāgapratipakṣaḥ [Tib. 359a] kāmāvacararūpālaṃbanaś ca. tathā tṛtīyaṃ caturthaṃ cābhibhvāyatanaṃ.

anyāni punaḥ śubhavimokṣavad

iti. yathā śubho vimokṣaś caturthadhyānabhūmikaḥ kāmāvacaramanojñarūpāyatanālambanaś ca. tathā nīlapītalohitāvadātābhibhvāyatanāni. kevalaṃ tv iha varṇacatuṣṭayaṃ vibhajya gṛhyate. śubhasya ca vimokṣasyālobhaḥ svabhāvaḥ. evam eṣām api. yathāyaṃ śubho vimokṣaḥ saparivāragrahaṇāt paṃcaskaṃdhasvabhāvaḥ. tathaiva tāny apīty avagantavyaṃ. tair vimokṣamātram (Abhidh-k-vy 692) iti. nālambanābhibhavanaṃ. kathaṃ cābhibhvāyatanair ālaṃbanābhibhavanam ity ata āha. yatheṣṭam adhimokṣād iti. yatheṣṭaṃ tair nīlapītādyadhimokṣāt. kṣaṇena nīlaṃ kṣaṇena pītam ityādi. amanojñasya vā vinīlakāder manojñādhimokṣāt. kleśānutpādāc ceti. śubhato 'pi ca sāṃkleśikaṃ vastv ākārayataḥ kleśānutpattes tair abhibhvāyatanair ālaṃbanābhibhavanaṃ bhavati.

(VIII.36) nirantarakṛtsnaspharaṇād iti. nirantaraṃ kṛtsnānāṃ pṛthivyādīnāṃ spharaṇād vyāpanāt tasmāt kṛtsnāyatanānīty [Tib. 359b] ucyante. kāmāvacaraṃ rūpāyatanam iti.

pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā āpas tejaś ca vāyuś ca dhātur eva tathāpi ceti

vacanāt.

vāyau spraṣṭavyāyatanam ity eka iti. ye vāyau rūpāyatanaṃ necchanti. ta āhuḥ. vāyau spraṣṭavyāyatnam ālambanam iti. vimokṣaprāveśikānīti. praveśā eva prāveśikāni. iti svārthavṛddhividhānāt. praveśe bhavāni vā. uttarottaraviśiṣṭatvād iti. yasmād vimokṣebhya uttarāṇy abhibhvāyatanāni viśiṣṭāni. abhibhvāyatanebhya uttarāṇi kṛtsnāyatanāni viśiṣṭānīti. tad uktaṃ bhavati. vimokṣān utpādyābhibhvāyatanāny utpādayati. abhibhvāyatanāny utpādya kṛtsnāyatanāny utpādayatīti. sthāpayitvā nirodhavimokṣam iti. tasyaikāntenāryasaṃtānikatvāt.

(VIII.37) ucitānucitatvād iti. ucitāni vairāgyalābhikāni. anucitāni prāyogikāni.

śeṣam

iti vistaraḥ. kiṃ punaḥ śeṣaṃ. prathamās trayo vimokṣāḥ abhibhvāyatanāny aṣṭau. kṛtsnāyatanāny aṣṭau. etan manuṣyāśrayam eva. kiṃ kāraṇam. upadeśasāmarthyenotpādanāt. anyatra devādiṣūpadeśabhāvāt.

(VIII.38) kathaṃ [Tib. 360a] rūpārūpyadhātvor ārūpyadhyānaviśeṣotpādanam iti. ārūpyadhātau rūpadhātau vā yasyāṃ bhūmāv upapannaḥ. tadūrdhvaṃ yad ārūpyaṃ dhyānaṃ ca. tat tato viśiṣyate ity ārūpyadhyānaviśeṣāḥ. tasyārūpyadhyānaviśeṣaya katham upadeśam antareṇa bhavatīti. yataḥ śeṣaṃ manuṣyāśrayam eva. upadeśasāmarthyenotpādanād ity uktam. ato 'nena saṃbandhena pṛṣṭaṃ. kathaṃ rūpārūpyadhātvor iti vistaraḥ. hetubālāc cāsannābhīkṣṇābhyāsād iti. āsannābhyāsād abhīkṣṇābhyāsāc ca. kathaṃ kṛtvā. kaścid ārūpyasamāpattiṃ samāpadya tataś ca parihāyānantaram eva rūpadhātāv upapadyate. ārūpyasamāpattilakṣaṇasya sabhāgahetor balīyastvāt tasya rūpadhātāv ārūpyasamāpattir utpatsyate. abhīkṣṇābhyāsād api. yadi kaścid ārūpyasamāpattim (Abhidh-k-vy 693) abhīkṣṇaṃ samāpadya tataś ca parihāya rūpadhātāv upapadyate. tasyārūpyasamāpattilakṣaṇasya sabhāgahetor balīyastvād rūpadhātāv ārūpyasamāpattir utpadyate. evaṃ vijñānānantyāyatanasamāpatter [Tib. 360b] api parihīṇasyākāśānantyāyatanopapannasya tathaiva tatsamāpattīnām utpādanaṃ. evaṃ tadūrdhvopapannasya. karmabalāc ca. rūpadhātāv upapannasya aparaparyāyavedanīyasya karmaṇaḥ pratyupasthitavipākatvāt. tadvairāgyānukūlā saṃtatir avatiṣṭhate. na hy adhastād avītarāgeṇordhvam ārūpyadhātau śakyam upapattum iti. evam ārūpyeṣv ākāśānantyāyatanopapannasya karmabhalāt. ūrdhvabhūmikasya vijñānānantyāyatanabhūmikasyāparaparyāyavedanīyasya karmaṇaḥ pratyupasthitavipākatvāt. tadvairāgyānukūlā saṃtatir avatiṣṭhate. na hy adhastād avītarāgeṇordhvaṃ śakyam upapattum iti. etābhyāṃ ca hetukarmabalābhyāṃ. kathaṃ prathamādiṣu dhyāneṣu dvitīyādidhyānotpādanaṃ. hetubalāc cāsannābhīkṣṇābhyāsāt. karmabalāc cordhvabhūmikasyeti vistareṇa yojyaṃ. dharmatayāpi ceti. kathaṃ dharmatā nāma. kecit tāvat sautrāntikā āhuḥ. eṣām eva dharmāṇām udbhūtavṛttīnāṃ pūrvadhyānavāsanādhipatyāt tadutpattāv upadeśam antareṇa dhyānotpattāv ānuguṇyaṃ dharmatā prakṛtiḥ svabhāva ity arthaḥ. vaibhāṣikā api kecid āhuḥ. paurvajānmanikāt sabhāgahetoḥ niṣyandaphalaṃ dhyānotpādanaṃ. tadupadeśam antareṇānyato dharmateti. [Tib. 361a] kuśalānāṃ dharmāṇām udbhūtavṛttitvād iti. tatra saṃvartanīkāle kuśalānāṃ karmapathānām ity arthaḥ. vṛttis teṣām eva dharmāṇāṃ yat kāritram. udbhūtā utkṛṣṭā vṛttir eṣām ity udbhūtavṛttayaḥ. tadbhāvaḥ. tasmāt. etad uktaṃ bhavati. teṣāṃ kuśalānāṃ prakarṣeṇātmalābhāt tadutpattyānuguṇyenātmalābhāt tadupadeśam antareṇānyataḥ pūrvadhyānavāsanāyāṃ satyāṃ dhyānotpattir iti.

(VIII.39) ima īdṛśā dharmāṇāṃ prakārā iti. sāsravānāsravāṇāṃ dharmānāṃ dhātubhūmyālaṃbanākārādiprakārā yathāyogam ity arthaḥ.

dhātāras tasya vaktāraḥ pratipattāra eva ceti.

tasyāgamādhigamātmakasya saddharmasya yathāsaṃkhyam āgamasya ye vaktāraḥ. te 'sya dhātāraḥ. adhigamasya ca ye pratipattāraḥ. te 'sya dhātāra iti. adhigamasyaivam iti. varṣasahasram avasthānam iti. āgamasya tu bhūyāṃsaṃ kālam iti. varṣasahasrād ūrdhvam apīty arthaḥ. eṣa eva pakṣo yukta iti paśyāmaḥ.

(VIII.40) yo 'yam iti vistaraḥ. yo 'yam ihābhidharmakośalakṣaṇe 'bhidharma (Abhidh-k-vy 694) uktaḥ. kim. eṣa eva śāstro 'bhidharmo Jñānaprasthānādilakṣaṇo deśitaḥ ata idam ucyate.

kāśmīravaibhāṣikanītisiddha

iti vistaraḥ. kaśmīre [Tib. 361b] bhavāḥ kāśmīrāḥ. vibhāṣayā dīvyanti vaibhāṣikā iti vyākhyātam etat. santi kāśmīrā na vaibhāṣikāḥ. ye vinayavidādayaḥ sautrāntikā bhadantādayaḥ. santi vaibhāṣikā na kāśmīrāḥ. ye bahirdeśakā vaibhāṣikā ity ubhayaviśeṣaṇaṃ. teṣāṃ nītyā yaḥ siddho 'bhidharmaḥ. sa prāyeṇeha mayā deśitaḥ. arthād uktaṃ bhavati. anyanītisiddho 'pi deśita iti

yad durgṛhītaṃ

kāśmīravaibhāṣikanayenānyanayena vā.

tad iha

vacane

'smadāgo

'smadaparādhaḥ. kiṃ kāraṇam ity āha.

saddharmanītau munayaḥ pramāṇam

iti. saddharmasyāgamādhigamalakṣaṇasya nītau varṇane munayo buddhā bhagavanto buddhaputrāś cāryaśāradvatīputrādayaḥ pramāṇaṃ sarvākārasarvadharmāvabodhe āptā ity arthaḥ.

(VIII.41-43) nimīlite śāstari lokacakṣuṣīti.

parinirvṛte bhagavati lokasya cakṣurbhūte mārgāmārgasaṃdarśake. anenāndhabhūtatāṃ lokasya darśayati.

kṣayaṃ gate sākṣijane ca bhūyaseti.

sākṣāddraṣṭari sākṣī mārgāmārgajño bhagavān iti yo 'dhigatatattvo bhagavataḥ sākṣijanaḥ sahāyabhūtaḥ. tasmin parinirvāṇe kṣīṇe. [Tib. 362a] avidyāndhen-

ādṛṣṭatattvair niravagrahair

niraṃkuśaiḥ

svayaṃ

dṛṣṭikatayā

kutark-

āpannair bhavadhir bhagavataḥ

śāsanaṃ

granthataś cārthataś c'

Abhidh-k-vy 695

ākulaṃ kṛtaṃ.

gate hi śāṃtiṃ paramāṃ svayaṃbhuvi

ityādi pūrvaślokoktasyārthasya heturūpo 'yaṃ dvitīyaḥ śloka upanyasyate. buddhabuddhaputreṣu hi

parinirvṛteṣv

anāthe jagati

śāsanāntardhānahetubhiḥ. dṛṣṭyādibhir

malair

doṣair

niraṃkuśaiḥ svairaṃ

yatheccham

iha

loke.

adya

saṃprati

caryate.

bhāvasādhanam etat. tataś ca

evaṃ kaṇṭhagataṃ prāṇaṃ

kaṇṭhagataprāṇam ivety arthaḥ. tad

viditvā balakālaṃ ca malānāṃ

dośāṇāṃ viditvā

na pramādyaṃ mumukṣubhir

iti bhāvasādhanam iti.

(Abhidh-k-vy 696) blank

Abhidh-k-vy 697

IX (pudgalaviniścayaḥ)

kiṃ khalv ato 'nyatra mokṣo nāstīti.

na pramādyaṃ mumukṣubhir

iti vacanād ayam eva mokṣopāyaḥ. nāsty ato 'nyo mokṣopāyaḥ. tad atra moktukāmaiḥ pramādo na kartavya ity arthād uktam ācāryena. codakaḥ pṛcchati. kiṃ khalv ata iti vistaraḥ. atrocyate. nāstīti. kiṃ kāraṇam ity āha. vitathātmadṛṣṭiniviṣṭatvād iti. vitathāyām ātmadṛṣṭau niviṣṭāḥ kutīrthyā vitathātma [Tib. 362b] dṛṣṭiniviṣṭāḥ. tadbhāvaḥ. tasmāt. nāsty anyatra mokṣa iti. stotrakāreṇāpy eṣo 'rtha uktaḥ.

sāhaṃkāre manasi na śamaṃ yāti janmaprabandho nāhaṃkāraś calati hṛdayād ātmadṛṣṭau ca satyāṃ. anyaḥ śāstā jagati ca yato nāsti nairātmyavādī nānyas tasmād upaśamavidhes tvanmatād asti mārga

iti. sādhanaṃ cātra. nāsti kapilolūkādīnāṃ mokṣaḥ. vitathātmadṛṣṭiniviṣṭatvāt. adṛṣṭatattvapuruṣavat. ātmagrāhaprabhavāś ca kleśāḥ iti yathoktaṃ. yāni vā punar ihaikatyānāṃ śramaṇabrāhmaṇānāṃ pṛthag loke dṛṣṭigatāni satkāyadṛṣṭimūlakāni tānīti vistaraḥ. ātmadṛṣṭau ca satyām ātmasnehādayaḥ kleśāḥ pravartante. skaṃdhasaṃtāna evedam ātmābhidhānam iti. ātmety abhidhānam ātmaprajñaptir ity arthaḥ. nānyasminn abhidheye skaṃdhasaṃtānavyatirikte kalpita ity arthaḥ. kasmād evam ity āha. pratyakṣānumānābhāvād iti. pratyakṣasyānumānasya cābhāvān na tasyāstitvam ity abhiprāyaḥ. āgamasyānumānāntarbhāvād apṛthagvacanaṃ. teṣāṃ pratyakṣam upalabdhir iti. [Tib. 363a] pratyakṣam ity upalabdhiviśeṣaṇaṃ. pratyakṣaṃ tadupalabdhiḥ pratyakṣata upalabdhir ity arthaḥ. atha vā pratyakṣaṃ pramāṇam upalabdhir upalabhyate 'nayety upalabdhiḥ. asaty aṃtarāya iti. asaty upalabdhivighne 'tisaṃnikarṣātiviprakarṣādike teṣāṃ. ṣaṇṇāṃ viṣayāṇām iti. rūpaśabdagandharasaspraṣṭavyāyatanānāṃ (Abhidh-k-vy 698) dharmāyatanasya ca vedanādilakṣaṇasya yogiviṣayasya cāgamavikalpātītasyeti. manasaś ca. kiṃ. pratyakṣam upalabdhiḥ. samanantaraniruddhaṃ hi mano 'nantarotpannena manovijñānena vijñāyate. raktaṃ vā dviṣṭaṃ vā sukhasaṃprayuktaṃ vā duḥkhasaṃprayuktaṃ vā ity evamādi svasaṃvedyatayety apare. tad etad dvividhaṃ pratyakṣaṃ grāhyagataṃ grāhakagataṃ ceti. anumānaṃ ceti vistaraḥ. yatra pratyakṣasyāpravṛttiḥ. tatrānumānatas tadupalabdhiḥ. tadyathā paṃcānām iṃdriyāṇām iti. cakṣuriṃdriyādīnāṃ. sati kāraṇe kṣetrodakādike. kāraṇāntarasya bījalakṣaṇasyābhāve kāryasyāṃkurākhyasyābhāvo dṛṣṭaḥ. bhāve ca tasya bījasya punarbhavo 'ṃkurasya dṛṣṭaḥ. tadyathāṃkurasyeti dṛṣṭāṃtopanyāsaḥ. evaṃ dṛṣṭāntam upanyasya dārṣṭāṃtikam upadarśayann āha. saty eva vābhāsaprāpta iti vistaraḥ. vidyamāna eva saṃmukhīprāpte viṣaye rūpādike manaskāre ca tajje kāraṇe. viṣayagrahaṇasya cakṣurādivijñānasyābhāvo dṛṣṭaḥ. punaś ca bhāvaḥ. keṣām iti [Tib. 363b] yathāsaṃkhyaṃ darśayati. andhabadhirādīnām abhāvaḥ. anandhabadhirādīnaṃ ca bhāva iti. ādiśabdenopahatānupahataghrāṇendriyādīnāṃ grahaṇam. atas tatrāpi kāraṇāṃtarasya kasyāpi anirbhinnarūpasyābhāvo bhāvaś ca yathāsaṃkhyam eva niścīyate. kiṃ punas tad ity āha. yac ca tat kāraṇāntaram apekṣyate. tad indriyaṃ. cakṣurādikam ity abhiprāyaḥ. sādhanaṃ cātra. kāraṇāntarasahitaḥ svakāryajanakaḥ. paṃcavijñānakāyajanakasaṃmato viṣayamanaskāralakṣaṇo bhāvaḥ. kadācid eva svakāryanirvartakatvāt. kadācid eva svakāryanirvartakaṃ. tat kāraṇāṃtarasahitasvakāryajanakaṃ. tadyathāṃkurajanakaṃ kṣetrodakaṃ. bījalakṣaṇakāraṇāntarasahitasvakāryāntarajanakaṃ hi kṣetrodakaṃ kadācid eva svakāryanirvartakaṃ. bījasadbhāvāvasthāyām aṃkuranirvartakatvāt. bījasadbhāvāvasthāyāṃ ca svakāryajanakatvāt. tathā ca sa viṣayamanaskāralakṣaṇo bhāvaḥ. sa hy anaṃdhābadhirādyāvasthāyāṃ tasya paṃcavijñānakāyalakṣaṇasya svakāryasya janako bhavati. andhabadhirādyāvasthāyāṃ cājanakaḥ. tasmād asau kāraṇāntarasahitaḥ svakāryajanaka iti. tad indriyam iti. kathaṃ tad indriyam iti paricchidyate. kāraṇāṃtaram atrāstīty etāvad eva hi paricchidyate. na tu tad indriyam iti. [Tib. 364a] siddham evaitat. maharṣipraṇidhijñānaparicchinnatvād asty eva cakṣurādikaṃ indriyaṃ cakṣurvijñānādikāraṇam iti. sarveṣām avivādāc ca. na caivam ātmato 'stīti nāsty ātmeti nigamayati. uktaṃ hy evam arthataḥ sādhanaṃ. nāsty ātmā. pramāṇenānupalabhyamānatvāt. atyantābhāvavad iti. asty anumānam. ato (Abhidh-k-vy 699) siddho hetur iti cet. na. tasyābhidheyatvāt. yadi hi tad asti. tad ucyatāṃ. na vānmātreṇāsiddho 'yaṃ hetur iti pratyavasthātavyam iti.

yat tarhi vātsīputrīyā iti vistaraḥ. vātsīputrīyā aryasāṃmatīyāḥ. anena vitathātmadṛṣṭiniviṣṭalakṣaṇo hetur anaikāṃtika iti darśayati. na hi vātsīputrīyāṇāṃ mokṣo neṣyate. bauddhatvāt. atha vā prākpakṣavirodhasāpakṣālo 'yaṃ pakṣo nāsty ātmety anena darśayati. svapakṣo hi vātsīputrīyo nikāya iti. vicāryaṃ tāvad etad iti. tannikāye prajñaptisatpudgala ity adoṣa eṣa ity abhiprāyaḥ.

kiṃ vedaṃ dravyata iti kiṃ vā prajñaptita iti codita acārya āha. rūpādivad bhāvāntaraṃ ced dravyataḥ. yadi yathā rūpādiḥ śabdāder bhāvāntaram abhiprīyate. dravyataḥ pudgala ity upagato bhavati. [Tib. 364b] bhinnalakṣaṇaṃ rūpaṃ śabdād ityādi. kṣīrādivat samudāyaś cet prajñaptitaḥ. yathā kṣīragṛhasenādikaṃ rūparasagaṃdhaspraṣṭavyebhyaḥ. tṛṇakāṣṭheṣṭīkādibhyaḥ hastyaśvarathādibhyaś ca na bhāvāntaram iṣyate. kiṃ tarhi. teṣām eva samudāyamātram ity evaṃ cet. prajñaptitaḥ pudgala ity upagato bhavati. na hi rūpādibhyas ṭṛṇādibhyo hastyādibhyo vā kṣīragṛhaseneti vā kaścid bhāvo 'sti. kiṃ cātaḥ kaś cāto doṣa ity arthaḥ.

yadi tāvad dravyata iti pakṣaḥ āśrīyate. sa pudgalo bhinnasvabhāvatvāt bhinnasvalakṣaṇatvāt skaṃdhebhyo 'nyo vaktavyaḥ. na skandhasamudāyamātraḥ. itaretaraskaṃdhavat. yathā rūpādiskandhād vedanāskandho 'nyo bhinnalakṣaṇatvāt. evaṃ skaṃdhebhyaḥ pudgalaḥ syāt. arūpaskandhādilakṣaṇatvāt pudgalasya. kāraṇaṃ cāsya vaktavyaṃ. yadi saṃskṛta ity abhiprāyaḥ. asaṃskṛto vā. atas tīrthikadṛṣṭiprasaṃgaḥ. ato 'saṃkṛtatvāt vātsīputrīyāṇāṃ tīrthikadṛṣṭiḥ prasajyate. niḥprayojanatvaṃ ceti.

varṣātapābhyāṃ kiṃ vyomnaś carmaṇy asti tayoḥ [Tib. 365a] phalaṃ. carmopamaś cet so 'nityaḥ. khatulyaś ced asat phalam

ity arthaḥ.

idam andhavaṃcanam anunmīlitārtham iti. andham ivāndhaṃ. kasmāt. yasmād anunmīlitārthaṃ avyaṃjitārtham ity arthaḥ. [ity ataḥ] skaṃdhān ālaṃbyeti gṛhītvety arthaḥ. yathā rūpādīn gṛhītvāpekṣya kṣīraprajñaptiḥ. na rūpādivyatiriktaṃ kṣīram astīti. yadi tathā pudgala iti prajñaptir asatpudgalaḥ prāpnotīty arthaḥ. skaṃdhān pratītyeti. yadi skaṃdhān pratītya prāpyeti. sa eva doṣaḥ. teṣv eva skaṃdheṣu pudgalaprajñaptiḥ prāpnotīty arthaḥ atha vā (Abhidh-k-vy 700) pudgalaprajñapteḥ skaṃdhāḥ pratyayo na pudgalaḥ. pudgalas tu tathaiva prajñaptisann iti. sa eva doṣaḥ.

yathendhanam upādāyāgniḥ prajñapyata iti. dravyasan pudgalaḥ.

nānyo nānanya iti. svam upādānam upādāya prajñapyamānatvāt. yo hi bhāvo nānyo nānanya iti svam upādāya prajñapyamānaḥ. sa dravyasaṃs tadyathāgnir iti vātsīputrīyābhiprāyaḥ. ata eva cāha. yadi hy anyaḥ syād iti vistareṇa. lokavirodhaṃ svasiddhāntavirodhaṃ vā darśayati. śāśvataprasaṃgāt ti. asaṃskṛtavat. ucchedaprasaṃgād [Tib. 365b] iti. skaṃdhavat.

apradīptaṃ kāṣṭhādikam indhanam iti vistaraḥ. anenāsiddhatāṃ dṛṣṭāntasya darśayati. anyatvam eva hy agnīndhanayor iṣyate. tena hi tad idhyate dahyate ceti. tenāgninā. tad indhanam idhyate. dīpyata ity arthaḥ. dahyate bhasmīkriyate. saṃtativikārāpādanāt. bhasmatāpādanād ity arthaḥ. idhyate dahyate ceti paryāyāv ity apare. tac cobhayam aṣṭadravyakam iti. indhanaṃ cāgniś caitad ubhayam apy aṣṭadravyakaṃ. cetvāri mahābhūtāni catvāri copādāyarūpāṇi rūpaṃ yāvat spraṣṭavyam iti.

kāme 'ṣṭadravyako 'śabda

iti siddhāntāt.

bhinnakālatvād iti. pūrvam indhanaṃ paścād agniḥ. bhinnakālayoś cānyatvaṃ dṛṣṭaṃ bījāṃkurayoḥ. anityaś ca prāpnotīti. utpattimato rūpāder anityatvadarśanāt. tatraiva kāṣṭhādau pradīpta iti. tadubhayalakṣaṇe samudāye. tayor api siddham anyatvaṃ lakṣaṇabhedād iti. tayor apy agnīndhanayor evaṃlakṣaṇayoḥ siddham anyatvaṃ lakṣaṇabhedāt. pṛthivīdhātvādīnāṃ lakṣaṇānyatvāt. bhinnalakṣaṇānāṃ hy anyatvaṃ dṛṣṭaṃ rūpavedanādīnāṃ. upādayārthas tu vaktavya iti. ananyatvād ity abhiprāyaḥ. na hi tat tasya kāraṇam iti. [Tib. 366a] na hi tad indhanaṃ bhūtatrayalakṣaṇaṃ. tasyoṣṇalakṣaṇasyāgneḥ kāraṇaṃ yujyate. sahajatvāt. savyetaragoviṣāṇavat. nāpi tat prajñapter iti. agniprajñapteḥ. yady āśrayārtha iti. indhanam upādāya indhanam āśrityety arthaḥ. sahabhāvo 'rtho veti. sahotpādārthaḥ. indhanaṃ sahabhūtvenāgṛhyety arthaḥ. āśrayasahabhūtāḥ prāpnuvantīti. āśrayabhūtāḥ sahabhūtāś ca prāpnuvaṃtīty arthaḥ. skaṃdhataḥ spaṣṭam anyatvaṃ pratijñāyate vātsīputrīyaiḥ. tadabhāva iti. skaṃdhābhāve. anyabhūtasvabhāvatvād iti. pṛthivīdhātvādisvabhāvatvāt. anyad apīti na kevalam auṣṇyam uṣṇam. anyad api tatpradīptāgnisaṃbandhaṃ bhūmyādikam uṣṇaṃ sidhyati. ato yathā tasyānyatve na doṣaḥ. tathāsyapīti. tataś cāvaktavya iti. tatpakṣalopaḥ (Abhidh-k-vy 701) syāt. kāṣṭhādikam iti. kāṣṭhatṛṇagomayādikam.

avaktavyam iti pudgalaḥ. anirbhinnatvān napuṃsakaliṃgatā. kiṃ te jātam iti yathā. na vaktavyaṃ prāpnotīti. paṃcavidhaṃ jñeyam iti kathaṃ tarhi vaktavyam ity āha. naiva hi tad atītādibhyaḥ paṃcamaṃ nāpaṃcamaṃ vaktavyam iti.

rūpasyāpīti vistaraḥ. rūpasyāpi prajñaptir vaktavyā. cakṣurādiṣu satsu tasyopalambhāt tāni cakṣurādīny upādāya rūpaṃ prajñapyata iti.

prativibhāvayatīty upalakṣayati. [Tib. 366b] tadupādānatvāt. na tu vaktavyo rūpāṇi vā no veti. atallakṣaṇatvad avaktavyatvāc ca. evaṃ yāvad dharmo vā no veti.

kṣīraṃ prativibhāvayaty udakaṃ ceti. udāharaṇadvayaṃ. tad evaṃ vaktavyaṃ. cakṣurvijñeyāni ced rūpāṇi pratītya kṣīraṃ prativibhāvayati cakṣurvijñeyaṃ kṣīraṃ vaktavyaṃ. no tu vaktavyaṃ. rūpāṇi vā no veti sarvaṃ. tathaitad api vaktavyaṃ. cakṣurvijñeyāni ced rūpāṇi pratītyodakaṃ prativibhāvayati. cakṣurvijñeyam udakaṃ vaktavyaṃ. no tu vaktavyaṃ. rūpāṇi vā no veti sarvaṃ. mā bhūt kṣīrodakayoś catuṣṭvaprasaṃga iti. rūpāṇīti yady ucyet. yāvat spraṣṭavyānīti yady ucyeta kṣīrasyodakasya vā catuṣṭvaṃ prasajyet. catuḥprakāraṃ kṣīram udakaṃ vā prāpnotīty arthaḥ. śabda āgaṃtukatvān nātrādhikṛtaḥ. ato yathā rūpādīny eva samastāni samuditāni kṣīram ity udakam iti vā prajñapyate. tathā skandhā eva samastāḥ pudgala iti prajñapyanta iti siddhaṃ.

rūpāṇi pudgalopalabdheḥ kāraṇam iti rūpāṇy ualabhamānaḥ pudgalam upalabhata iti. ko 'nayoḥ pakṣayor viśeṣaḥ. [Tib. 367a] pūrvasmin pakṣe rūpāṇāṃ kāraṇatvam adhikriyate. dvitīye na tu kāraṇatvaṃ. kiṃ tarhi. rūpāṇy upādāya pudgalopalabdhir iti. tatra rūpāṇaṃ yadi kāraṇatvam iṣyate. sa ca pudgalas tebhyo rūpebhyo 'nyo na vaktavya iti. idaṃ tarhi vaḥ prasajyate. rūpam apīti vistaraḥ. yathā rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavanti sa ca tebhyo 'nyo na vaktavyaḥ. ālokacakṣurmanaskārā api rūpopalabdheḥ kāraṇaṃ bhavanti. tad api rūpaṃ tebhya ālokādibhyo 'nyan na vaktavyaṃ bhavadbhiḥ. teṣāṃ tadupalabdhikāraṇatvāt. teṣām ālokādīnāṃ rūpopalabdhikāraṇatvāt. rūpād abhinnasvabhāvaḥ pudgalaḥ prāpnoti. tayaivaikayopalabdhyopalabhyamānatvāt. rūpāntaravat. rūpa eva vā tatprajñaptiḥ. pudgalaprajñaptiḥ prāpnotīti (Abhidh-k-vy 702) vartate. kutaḥ. tata eva hetoḥ. idaṃ ca rūpam iti vistaraḥ. upalabdher ekatve rūpapudgalayoḥ paricchedo na prāpnotīti. athaivaṃ na paricchidyate. idaṃ rūpam ayaṃ pudgala iti. katham ubhayaṃ pratijñāyate. rūpam eva hi pratijñātavyaṃ syāt. tadupalabdhisadbhāvāt. evaṃ yāvad dharmebhyo vaktavyam iti. kathaṃ. yac cocyate. śrotravijñeyān śabdān pratītya pudgalaṃ prativibhāvayatīti ko 'sya vākyasyārthaḥ kiṃ tāvac chabdaḥ pudgalopalabdheḥ [Tib. 367b] kāraṇaṃ bhavanti. āhosvic chabdān upalabhamānaḥ pudgalam upalabhata iti. yadi tāvac chabdāḥ pudgalopalabdheḥ kāraṇaṃ bhavanti. sa ca tebhyo 'nyo na vaktavyaḥ. evaṃ tarhi śabdo 'py ālokaśrotramanaskārebhyo 'nyo na vaktavyaḥ. teṣāṃ tadupalabdhikāraṇatvāt. atha śabdān upalabhamānaḥ pudgalam upalabhate. kiṃ tayaivopalabdhyopalabhate. āhosvid anyayā. yadi tayaiva śabdād abhinnasvabhāvaḥ pudgalaḥ prāpnoti. śabda eva vā tatprajñaptiḥ. ayaṃ ca śabdo 'yaṃ pudgala iti katham idaṃ paricchidyate. athaivaṃ na paricchidyate. katham idaṃ parijñāyate. śabdo 'py asti pudgalo 'py astīti. upalabdhivaśena hi tasyāstitvaṃ prajñāyate. anayā diśā yāvad dharmebhyo yojayitavyaṃ. nīlād iva pītam iti. yadā paricchedena nīlam upalabhyate. na tadā pītam upalabhyate. paścāt tūpalabhyata iti. anyayopalabdhyopalabhyate. tac ca nīlāt pītam anyad iti pratītaṃ. tathā ca pudgalo 'nyayopalabhyopalabhyata iti. rūpād anyaḥ prāpnoti. evaṃ kṣaṇād api kṣaṇāntaram anyad ity udāhāryam. evaṃ yāvad dharmebhyo vaktavyam iti. katham. athānyayā bhinnakālopalambhād anyaḥ śabdaḥ prāpnoti. yathā bherīśabdān mṛdāṃgaśabdaḥ. kṣaṇād iva ca kṣaṇāntaraṃ. yathāpūrvam uktaṃ. nīlād iva pītaṃ [Tib. 368a] kṣaṇād iva kṣaṇāntaram iti. bhinnalakṣaṇe viṣaye abhinnalakṣaṇe ca bhinnakālopalabdhyānyatvaṃ darśitam eva. athānyayeti vistareṇa yāvad dharmebhyo yojyaṃ.

āha rūpapudgalavad iti vistaraḥ. yathā rūpapudgalayor anyānanyatvam avaktavyam evaṃ tadupalabdhyor apy anyānanyatvam avaktavyam ity evaṃ yadi brūyāt. tena tarhi saṃskṛtam apy avaktavyaṃ bhavati tadupalabdhilakṣaṇaṃ saṃskṛtam apy etad avaktavyam iti. siddhāntabhedaḥ. yo 'yaṃ siddhāntaḥ pudgala evāvaktavya iti. ayaṃ bhidyate. saṃskṛtam apy avaktavyam iti kṛtvā. yadi cāyam iti vistaraḥ. yady evaṃ rūpāṇi no veti na vaktavyaḥ kiṃ tarhi etad bhagavatoktaṃ rūpam anātmeti. yāvad vijñānam anātmeti. evaṃ hi bruvato vaktavya eva pudgalo nāvaktavya iti darśitaṃ bhavati.

Abhidh-k-vy 703

śabdādivad iti. na rūpavijñānenopalabhyate pudgalaḥ. tadanālambanapratyayabhūtatvāt. śabdavat. ādiśabdenātra gandhavad rasavad ityādi yojyam. evaṃ śrotrādivijñānānupalabhyamānatvam asya [Tib. 368b] vaktavyam. eṣā hi dik. anena copanyāsena dharmiviśeṣaviparyayapratijñādoṣa udbhāvyata ity avagantavyaṃ. dvayaṃ pratītyeti. dvayaṃ pratītya na tu trayaṃ pratītyeti. ata idam utsūtram iti.

cakṣur bhikṣo hetur iti vistaraḥ. hetur āsannaḥ pratyayaḥ. viprakṛṣṭas tu pratyaya eva. janako hetuḥ. pratyayas tv ālambanamātram ity apare. paryāyāv etāv ity apare.

rūpād anyaḥ pudgala iti pakṣaprasaṃgaḥ. śrotravijñānavijñeyatvāc chabdavat. tathā śabdād anyaḥ pudgala iti pakṣaprasaṃgaḥ. cakṣurvijñānavijñeyatvād rūpavat. iti evam anyebhyo yojyam iti. rūpaśabdābhyām anyaḥ pudgala iti pakṣaprasaṃgaḥ. ghrāṇavijñeyatvāt. gandhavat. ity eṣā dig yojanaṃ pratīti. svakaṃ svakaṃ gocaraviṣayaṃ pratyanubhavantīti vacanāt pudgalena pratyanubhavantīty uktaṃ bhavati. manaś caiṣāṃ pratisaraṇam iti. anuṣaṃgenedam uktaṃ. nedam udāharaṇaṃ. tathāpi tu manaś caiṣām indriyāṇāṃ pratisaraṇam iti tadapekṣāṇīndriyāṇi vijñānotpattau [Tib. 369a] kāraṇaṃ bhavantīty arthaḥ. na vā pudgalo viṣaya iti. yadi sūtraṃ pramāṇīkriyate. tataḥ kim ity āha. na ced viṣayaḥ. yadi na kasyacid vijñānasya viṣaya na tarhi vijñeyaḥ. tataś ca paṃcavidhaṃ jñeyam iti svasiddhānto bādhyate.

yady evaṃ sūtre vacanān nānyad anyasya gocaraviṣayaṃ pratyanubhavatīti paṃcānāṃ cakṣurādīnāṃ pramāṇīkriyate. svaviṣayāvyabhicāraḥ. svaviṣayāvyabhicāre ca na cakṣurvijñānādibhir vijñeyaḥ pudgalaḥ. tad evaṃ sati manaindriyasyāpy avyabhicāraḥ prāpnoti. ṣaḍ imānīndriyāṇi nānāgocarāṇīti vistareṇa sūtre vacanāt. kukkurapakṣiśṛgālaśiśumārasarpamarkaṭāḥ ṣaṭprāṇakāḥ kenacid baddhā madhye granthiṃ kṛtvotsṛṣṭāḥ. te svakaṃ svakaṃ gocaraviṣayam ākāṃkṣante. grāmākāśāśmaśānodakāntavalmīkavanākāṃkṣaṇāt. evam eva ṣaḍ imānīndriyāṇi svakaṃ svakaṃ gocaraviṣayam ākāṃkṣante. ity evam upamātra kriyate. atha saty api sūtravacane manaindriyasya vyabhicāraḥ. evaṃ cakṣurādīnām apīndriyāṇāṃ vyabhicāraḥ. vyabhicāre ca cakṣurvijñānādibhir vijñeyaḥ pudgalo bhaviṣyatīti.

atra [Tib. 369b] brūmaḥ. na tatreti vistaraḥ. tatra ṣaṭprāṇakopame sūtre nendriyam eva cakṣurādikam indriyaṃ kṛtvoktaṃ. kiṃ kāraṇaṃ. cakṣurādīnāṃ (Abhidh-k-vy 704) paṃcānām indriyāṇāṃ darśanādyākāṃkṣaṇāsaṃbhavāt. yasmād eṣāṃ darśanaśravaṇādyākāṃkṣaṇaṃ na saṃbhavati rūpasvabhāvatvāt. tadvijñānānāṃ ca. cakṣurādivijñānānāṃ ca darśanādyākāṃkṣāsaṃbhavāt. kasmād eṣāṃ darśanaśravaṇādyākāṃkṣaṇaṃ na saṃbhavati. avikalpakatvāt. tadādhipatyādhyāhṛtaṃ tu manovijñānam indriyam ity uktam indriyam iveti kṛtvā. katham jñāyate tadādhipatyādhyāhṛtaṃ tad iti. yadi hi cakṣurādidvāreṇa cakṣurvijñānādi notpannaṃ syāt. katham anyathā vikalpakaṃ manovijñānam utpannaṃ syāt. ity ato jñāyate. tadādhipatyādhyāhṛtam iti. tan manovijñānaṃ cakṣurādīndriyabhūtaṃ svakaṃ svakaṃ gocaraviṣayaṃ rūpādikam ākāṃkṣatīti. yac ca tat kevalam iti vistaraḥ. naiva tadanyeṣāṃ cakṣurādīnāṃ viṣayam ākāṃkṣati yan mana-ādhipatyādhyāhṛtaṃ. kiṃ tarhi. svaviṣayam eva dharmāyatanam evālambata iti. ato nāsty eṣa doṣaḥ. yady evaṃ manaindriyasyāpy [Tib. 370a] avyabhicāraḥ prāpnotīti yad uktam iti.

na pudgalaḥ. kim. abhijñeyaḥ parijñeyaś ceti. tasmād vijñeyo 'py asau pudgalo na bhavati. nanu cāsāv arthād abhijñeyaḥ parijñeyaś ca na bhavatīty uktaḥ. na tv artho vijñeyaḥ iti. ata āha. prajñāvijñānayoḥ samānaviṣayatvād iti. vijñeyam api hi cakṣurādikaṃ bhavati. na kevalam abhijñeyaṃ parijñeyaṃ ceti.

anātmaneti. cakṣuṣā cakṣurvijñānenety arthaḥ. nītārthaṃ ca sūtraṃ pratisaraṇam uktam iti. catvārīmāni bhikṣavaḥ pratisaraṇāni. katamāni catvāri. dharmaḥ pratisaraṇaṃ na pudgalaḥ. arthaḥ pratisaraṇaṃ na vyaṃjanaṃ. nītārthasūtraṃ pratisaraṇaṃ na neyārthaṃ. jñānaṃ pratisaraṇaṃ na vijñānam iti.

prajñaptim anūpapatita iti. yatraiva prajñaptiḥ kṛtā ātmeti vyavahārārthaṃ tām evātmety abhiniviṣṭa ity arthaḥ.

nāstīha sattva ātmā ceti.

idam ihodāharaṇaṃ

pudgalo nopalabhyata

ity etac ca.

na vidyate so 'pi kaścid

itīdaṃ vāpy udāharaṇaṃ.

yogy api nāsti yaḥ śūnyatām abhyasyātīti.

ātmadṛṣṭir bhavati yāvaj jīvadṛṣṭir iti prathamā ādinavo nirviśeṣo bhavati. tīrthikair [Tib. 370b] iti dvitīyaḥ. unmārgapratipanno bhavatīti tṛtīyaḥ. śūnyatāyām (Abhidh-k-vy 705) asya cittaṃ na praskandati yāvan nādhimucyata iti caturthaḥ. āryadharmā asya na vyavadāyanta iti paṃcamaḥ.

na tarhi teṣāṃ buddhaḥ śāsteti. buddhavacanam eṣāṃ na pramāṇam ity abhiprāyāt.

na kilaitad buddhavacanam iti. kenāpy adhyāropitāny etāni sūtrāṇīty abhiprāyaḥ. sarvanikāyāntareṣv iti tāmraparṇīyanikāyādiṣu. na ca sūtraṃ bādhate na ca sūtrāntaraṃ bādhate. na ca sūtrāntaraṃ virodhayati. na dharmatāṃ bādhata iti pratītyasamutpādadharmatāṃ.

sarvadharmā anātmāna iti. na caita ātmasvabhāvāḥ. na caiteṣv ātmā vidyata iti anātmānaḥ sarvadharmāḥ. dvayaṃ pratītyeti. cakṣū rūpāṇi yāvan mano dharmān iti. [na pudgalo na dharmā iti] .

nātmā skaṃdhāyatanadhātava iti vacane yat kaścit pūrvaṃ no tu vaktavyaṃ rūpāṇi vā no vety uktam. apoḍham apāstaṃ tad bhavati ātmano 'nyatvāt.

tasmāt sarva evānmātmany ātmagrāha iti. nāto 'nyo 'stīti darśayati.

yady evam iti vistaraḥ. yadīmān eva paṃcopādānaskandhān samanusmarantaḥ samanvasmārṣuḥ samanusmaranti samanusmariṣyanti vā na pudgalaṃ. kasmād āha rūpavān ahaṃ [Tib. 371a] babhūvātīte 'dhvanīti. aham iti vacanāt pudgala ucyate iti darśayati. evam anekavidhaṃ ye samanusmaranti. ta evam anusmarantīti vākyādhyāhāraḥ. apāṭha eva cātra śaraṇaṃ syād iti. aham iti pāṭhe hi sati satkāyadṛṣṭiparigrahaprasaṃgaḥ syād ity arthaḥ. viṃśatikoṭikā hi satkāyadṛṣṭiḥ paṭhyate. rūpam ātmeti samanupaśyati. rūpavantam ātmānam. ātmīyaṃ rūpaṃ. rūpe ātmety evaṃ yāvad vijñānaṃ vaktavyaṃ. rāśidhārādivad iti. rāśivad dhārāvac ca. ādiśabdena pānakādigrahaṇaṃ. ekasmin kṣaṇe samavahitānāṃ bahūnāṃ rāśiḥ. bahuṣu kṣaṇeṣu samavahitānāṃ dhārā. rāśidṛṣṭāntena bahuṣu dharmeṣu pudgalaprajñaptiṃ darśayati dhārādṛṣṭāntena bahutve sati rūpavedanādīnāṃ skaṃdhānāṃ pravāhe pudgalaprajñaptiṃ darśayati.

katham idaṃ gamyata iti. buddhākhyāyāḥ saṃtater idaṃ sāmarthyaṃ. yad ābhogamātreṇāviparītam jñānam utpadyate yatreṣṭaṃ. na punaḥ pudgalasyeti.

ucyate. atītādivacanāt.

ye cābhyatītā

Abhidh-k-vy 706

iti vistareṇokta upasaṃhāraḥ. tasmāt skaṃdhasaṃtāna eva buddhākhyā. na pudgala iti.

bhāraṃ ca vo bhikṣavo deśayiṣyāmīti vistaraḥ. [Tib. 371b] bhāraṃ ca vo bhikṣavo deśayiṣyāmi bhārādānaṃ ca bhāranikṣepaṇaṃ ca bhārahāraṃ ca. tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye. bhāraḥ katamaḥ. paṃcopādānaskaṃdhāḥ. bhārādānaṃ katamat. tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhinandinī. bhāranikṣepaṇaṃ katamat. yad asyā eva tṛsṇāyāḥ paunarbhavikyā nandīrāgasahagatāyāḥ tatratatrābhinandinyāḥ aśeṣaprahāṇaṃ pratiniḥsargo vyantībhāvaḥ kṣayo virāgo nirodho vyupaśamo 'staṃgamaḥ bhārahāraḥ katamaḥ. pudgala iti syād vacanīyaṃ. yo 'sāv āyuṣmān evaṃnāmā evaṃjanya evaṃgotraḥ evamāhāraḥ evaṃsukhaduḥkhapratisaṃvedī evaṃdīrghāyur evaṃcirasthitika evamāyuṣmanta iti. bhāraṃ haratīti bhārahāraḥ. pudgala ity abhiprāyaḥ. chedam udāharaṇam. ata evāha. na hi bhāra eva bhārahāra iti.

bhārādānasyāpi yathoktalakṣaṇasya skaṃdhāsaṃgrahaprasaṃgāc ca. pudgalavad askaṃdhasaṃgrahaprasaṃgaḥ. na caivam iṣyate. tasmād bhārādānavan na skaṃdhebhyo 'rthāntarabhūtaḥ pudgalaḥ. ity artham eva ceti vistareṇa sarvam uktvā vaktavyaṃ mānyatheti. yadi dravyasan syāt pudgalaḥ bhārahāraḥ katamaḥ pudgala iti syād vacanīyam ity etāvad evoktaṃ syāt tatra sūtre. pareṇa sa na vibhaktvyaḥ syāt. yo 'sāv āyuṣmān iti vistareṇa yāvad āyuḥparyanta iti. [Tib. 372a] prajñaptisatpudgalapratipattyarthaṃ hy etat pareṇa viśeṣaṇam ity abhiprāyaḥ. sa eva tu prajñaptisan kuto vijñāyate. mānyathā vijñāyi nityo vāvaktavyo vā dravyasatpudgala iti. skaṃdhānām iti vistaraḥ. tatra ye upaghātāya saṃvartante duḥkhahetavaḥ skaṃdhāḥ. te bhāva iti kṛtvoktāḥ. uttare ye pīḍyante. te bhārahāra iti kṛtvoktā iti. upapādukatvād iti. upapadane sādhukāritvād ity arthaḥ. pudgalasya satyeṣv anantarbhāvād iti. yasmād yathāparikalpitasya pudgalasya satyeṣu duḥkhādisu nānantarbhāvaḥ. na hi pudgalo duḥkhaṃ yāvan mārga iti. ato na satyadarśanaprahātavyaiṣā pudgalāpavādika mithyādṛṣṭiḥ. yā hi dṛṣṭir yasmin satye vipratipannā. tatsatyadarśanāt tasyāḥ prahāṇaṃ bhavet. tathā duḥkhasamudayasatyayoḥ pudgalasyānantarbhāvān nāpi bhāvanāprahātavyā. bhāvanāprahātavyo hi kleśo bhāvanāprahātavyam (Abhidh-k-vy 707) eva vastu duḥkaṃ samudayaṃ vālaṃbata ity evaṃ tasyā bhāvanāprahātavyatvaṃ yujyate. na ca pudgalas tayor aṃtarbhūta ity ato bhāvanāprahātavyā sā na bhavati. atha vā na kadācid api dṛṣṭir bhāvanāprahātavyeti nāsau bhāvanāprahātavyā.

ekatilaikataṇḍulavad ekarāśyekavacanavac ceti. yathā [Tib. 372b] 'ṣṭadravyakatve 'py ekatila ekataṇḍula iti cocyate. tathā eko rāśir ekavacanam iti. tadvad ekaḥ pudgala iti. utpattimattvābhyupagamād iti. utpadyata iti vacanād utpattimattvam asyābhyupagataṃ bhavati. tataś ca saṃskṛta iti vaktavyo bhavadbhiḥ.

skandhāntaropādānād iti. nāsya saṃskṛtatvam āpdyata iti abhiprāyaḥ. yathā hi yājñiko jāta iti vidyopādānād ucyate. na cāsau bhūtārthena jātaḥ. tadvad iti sarvaṃ yojyaṃ.

kārakas tu nopalabhyata iti vistaraḥ. karmaṇaḥ kārako nopalabhyate. kīdṛśo 'sāv iti. āha. ya imāṃś caihikāṃ skandhān nikṣipati tyajaty anyāṃś ca pāratrikān skaṃdhān pratisaṃdadhāti upasaṃgṛhṇāti. dravyasann avasthita iti. anyatra dharmasaṃketād iti pratītyasamutpādalakṣaṇāntenāha yad utāsmin satīti.

upādatta iti phālguna na vadāmīti. ahaṃ ced evaṃ vadeyam upādatta iti. atra te kalpaḥ syād vacanāya ko nu bhadanta upādānam upādatta iti. tasmān nāsti skandhānāṃ kaścid upādātā nāpi nikṣipteti.

tasyāpi tatheti. pratikṣaṇam apūrvotpattir evety arthaḥ. yadi pudgalaḥ. so 'siddha ity evamādinopanyāsenāsiddhatāṃ dṛṣṭāntasya darśayati.

śarīravidyāliṃgavac ceti. vidyā ca liṃgaṃ ca vidyāliṃgaṃ. śarīraṃ ca vidyāliṃgaṃ ca śarīravidyāliṃgaṃ. [Tib. 373a] tayor iva śarīravidyāliṃgavat.

skandhapudgalayor anyatvam āpadyate. yathopādeyāyā vidyāyā liṃgāc ca śarīrasya anyatvaṃ. evam upādeyāt skandhāt pudgalasyānyatvam upādātṛtvād ity abhiprāyaḥ. jīrṇaṃ taṃ śarīrāntaram eva vyādhitaṃ ceti pratikṣaṇam anyatvam avasthānād ity abhiprāyāt. tatra yad uktaṃ jīrṇo jāto vyādhito jāta ity asiddho dṛṣṭānta iti darśayati. athāpi syād avasthitasya śarīrasyāvasthāntaranirvṛttāv avasthāntaraprādurbhāva iti. tac ca nāpratiṣiddho hi sāṃkhyeyaḥ pariṇāmavādaḥ pūrvasmin kośasthāne. katham. sa eva hi dharmī na saṃvidyate. yasyāvasthitasya dharmāntaravikalpaḥ parikalpeta. tad eva cedaṃ tathety apūrvikā vācoyuktir iti.

bhūtāni catvāri rūpaṃ caikam iti. rūpaṃ katamat. catvāri mahābhūtānīty (Abhidh-k-vy 708) ādi.

pākṣika eva doṣa iti ekasmin pakṣe ayaṃ doṣavāda ity arthaḥ.

bhūtamātrikapakṣa iti sthavirabuddhadevapakṣe nāsmatpakṣa ity arthaḥ. tathāpi tv iti. bhūtamātrikapakṣe 'pi bhūtebhyo rūpaṃ nānyat. bhūtamātrikapakṣe 'pi bhūtebhyo rūpavat skandhebhyo nānyaḥ pudgala ity upagataṃ bhavatīti svasiddhāntaḥ parityāgaḥ syād ity abhiprāyaḥ. kasmād [Tib. 373b] bhagavatā sa jīvaḥ. tac charīram anyo veti na vyākṛtam iti. ayam eṣām abhiprāyaḥ. yadi skandheṣu pudgalopacāraḥ kasmāc charīram eva jīva iti noktam iti. pūrvakair eveti sthaviranāgasenādibhiḥ. bahuvollakā iti. bahupralāpā iti.

itarāha. yadi pudgalo nāvaktavyaḥ kasmān nokto nāsty eveti.

sa ca taddeśanāyā akṣama iti. nairātmyadeśanāyā ayogya ity arthaḥ. pūrvam evaṃ saṃmūḍha iti. satkāyadṛṣṭisahagatena mohena. bhūyasyā mātrayā saṃmoham āpadyeteti ucchedadṛṣṭisahagataṃ dṛṣṭyantaram utpādayed ity abhiprāyaḥ. ata evāha. abhūn me ātmā sa me etarhi nāstīti. āha cātreti. bhadantakumāralātaḥ

dṛṣṭidaṃṣṭrāvabhedaṃ ceti

vistaraḥ. dṛṣṭir eva daṃṣṭrā. tayāvabhedam

apekṣya

deśayanti buddhā

bhagavanto

dharmaṃ

nairātmyaṃ tatpratipakṣeṇa.

bhraṃśaṃ ca karmaṇām apekṣya

kṛtavipraṇāśam apekṣya. pudgalāstitvam iva darśayanto 'nyathā deśayanti.

vyāghri potāpahāravad

iti. yathā vyāghrī nātiniṣṭhureṇa dantagrahaṇena svapotam apaharati nayati. māsya daṃṣṭrayā śarīraṃ kṣataṃ bhūd iti. nāpy atiśithilena dantagrahaṇena tam apaharati māsya bhraṃśapāto 'smin visaye bhūd iti. yuktenaiva grahaṇenāpaharatīty artaḥ. apaharatīty apare [Tib. 374a] paṭhanti sthānāntarād apaharaty apanayatīty arthaḥ. tathārthadarśane kāraṇaṃ darśayann āha.

ātmāstitvam

iti vistaraḥ.

ātmāstitvaṃ pratipannaś

Abhidh-k-vy 709

cet kaścid

dṛṣṭidaṃṣṭrayā

satkāyadṛṣṭilakṣaṇayā

bhinnaḥ sa

vineyajanaḥ syāt.

aprāpya saṃvṛtigatiṃ

dharmasaṃketam ajānānaḥ.

kuśalapotasya

kuśalakarmaṇo vyāghrīpotabhūtasya

bhraṃśaṃ

kuryāt. nāsti karmaṇaḥ phalam iti.

prājñaptika

iti prajñaptau bhavaḥ prājñaptikaḥ. saṃvṛtisann api pudgalo nāstīti kaścid gṛhṇīyād ity ato

nāstīti nāvocat.

sati tv astīti nāha kim

iti. yadi bhūtārthena pudgalo 'sti kim iti kṛtvā bhagavān asti pudgala iti na bravīti. na hi rūpam astīti vacane doṣo bhavati tasyāstitvāt.

nirgranthaśrāvakacaṭakavad iti. nirgranthaśrāvakeṇa caṭakaṃ jīvantaṃ gṛhītvā bhagavān pṛṣṭaḥ. kim ayaṃ caṭako jīvati na veti. tasyāyam abhiprāyaḥ yadi śramaṇo gautama ādiśej jīvatīti. sa tan nipīḍanena mārayitvā darśayet. yadi punar bhagavān evam ādiśen mṛta iti. sa taṃ jīvantam eva darśayet. kathaṃ nāmāyam ajña iti loko jānīyād iti tasyābhinveśaḥ. bhagavatā tu tasyāśayaṃ viditvā na vyākṛtaṃ. tvaccittapratibaddham evaitaj jīvati vā na veti cety evābhihitaṃ. tadvad [Tib. 374b] etan na vyākṛtam iti.

tulyārtho hy eṣa catuṣka iti. śāśvato loko 'śāśvato loka ity anena catuṣkena antavān loko 'naṃtavān ity ayaṃ catuṣkas tulyārthaḥ. yady evaṃ kathaṃ caturdaśāvyākṛtavastūni bhavaṃti. śāśvato loka ity ekacatuṣkaḥ. antavān iti dvitīyaś catuṣkaḥ. bhavati tathāgata iti tṛtīyaś catuṣkaḥ. sa jīvas tac charīram anyo jīvo 'nyac charīram iti dvikaḥ. trayaś catuṣkāḥ ekaś ca dvika iti caturdaśāvyākṛtavastūnīti. paryāyarūpatvavyāvasthāne 'pi caturdaśatvaṃ bhavatīty adoṣaḥ. tvam evaitat pṛcchasīti. antavān iti yaṃ pṛṣṭavān. kathaṃ. kiṃ nu sarvo loko 'nena mārgeṇa niryāsyatīti anena antavān iti aśāśvata iti ca pṛṣṭaṃ bhavati. āhosvid ekadeśo lokasyety anenāntavāṃś cānantavāṃś ceti (Abhidh-k-vy 710) śāśvataś cāśāśvataś ceti ca pṛṣṭaṃ bhavati.

jīvantaṃ pudgalam astīti vyākarotīti. tattvānyatvenāvaktavyaṃ santam eva pudgalaṃ vyākarotīty abhiprāyaḥ.

śāśvatadoṣaprasaṃgād iti vātsiputrīyavacanaṃ. idaṃ tarhi kasmād vyākarotīti vistareṇācāryavacanaṃ. sārvajñam ity aṇ bhāvapratyayo yauvanam iti yathā. na vaktavyaṃ paśyati vā na veti. paśyati na paśyati na vaktavyam ity arthaḥ. śanaiḥśanair avaktavyaṃ kriyatām [Tib. 375a] iti. sarvajño vā bhagavān na veti na vaktavyam iti. śanaiḥśanairgrahaṇaṃ samānaśākyaputrīyaprakopaparihārārthaṃ. satyataḥ sthitita iti. sthitirūpeṇety arthaḥ. dṛṣṭisthānam uktam iti. mithyādṛṣṭisthānam uktam ity abhiprāyaḥ.

ācārya āha. astīty api dṛṣṭisthānam uktam iti. satkāyadṛṣṭisthānam uktam ity arthaḥ.

uktottara eṣa pakṣa iti. kathaṃ ca na. pratikṣepāt. sūtra eva hi pratikṣiptaṃ bhagavateti vistareṇa yāvad apadṛṣṭāntā eta iti. kim idam upādāyety ārabhyaitad apareṣāṃ vyākhyānaṃ. svamatena tu yathā saṃsarati. tathā darśayann āha. yathā tu kṣaṇiko 'gnir iti vistaraḥ. kṣaṇiko 'gniḥ prasiddhaḥ. sa ca deśāṃtarotpattisaṃtatyā saṃcaratīty ucyate. tathā sattvākhyaskandhasamudāyas tṛṣṇopādānaḥ. tṛṣṇā upādānam asyeti tṛṣṇopādānaḥ. kṣaṇiko 'pi saṃtatyā saṃsaratīti.

sunetro nāma śāsteti. saptasūryodayasūtre 'yam eva bhagavān ṛṣiḥ sunetro nāma babhūveti.

anyatvāt skaṃdhānam iti. kṣaṇikatve saty anyatvād ity abhiprāyaḥ. ekasaṃtānatāṃ darśayatīti. yasmāt sunetro buddhasaṃtāna evāsīt. ataḥ sa evāham ity abhedopacāraḥ. [Tib. 375b] yathā sa evāgnir yaḥ pūrvaṃ dṛṣṭo dahann āgata iti. saṃtānavrṭtyā sa evety ucyate. tadvat. saiṣāṃ syāt satkāyadṛṣṭir iti. saiṣāṃ tathāgatānām ātmātmīyākārā satkāyadṛṣṭiḥ syāt. dṛḍhatarātmātmīyasnehaparigāhitabaṃdhanānām iti. ātmadṛṣṭāv ātmīyadṛṣṭau ca satyām ātmasneha ātmīyasnehaś ca bhavati. ity ato rāgo bandhanam iti kṛtvā dṛḍhīkṛtabandhanānāṃ satāṃ mokṣo dūrībhavet. naiva bhaved ity abhiprāyaḥ.

ya ekeṣāṃ pudgalagrāha iti vātsīputrīyāṇām. ekeṣāṃ sarvanāstigrāha iti. madhyamakacittānām ity abhiprāyaḥ. smṛtiviṣayasaṃjñānvayāc cittaviśeṣād (Abhidh-k-vy 711) iti. smṛter viṣayo 'nubhūto 'rthaḥ. tatra saṃjñā sānvayo hetur asyeti smṛtiviṣayasaṃjñānvayaś cittaviśeṣaḥ. kiṃcid eva cittaṃ. na sarvam ity arthaḥ. tasmāt smaraṇaṃ bhavati pratyabhijñānaṃ vā.

evam ubhayaviśeṣaṇe kṛte pṛcchati kīdṛśāc cittaviśeṣād iti.

āha. tadābhoga iti vistaraḥ. tasmin smartavya ābhogas tadābhogaḥ. yatra tena sadṛśāḥ saṃbaṃdhinaś ca saṃjñādayo ye te vidyante 'syeti tadābhogasadṛśasaṃbaṃdhisaṃjñādimāṃś cittaviśeṣaḥ. ādigrahaṇena praṇidhānanibandhābhyāsādigrahaṇaṃ. [Tib. 376a] āśrayaviśeṣaś ca śokataś ca vyākṣepataś cādir eṣām iti āśrayaviśeṣaśokavyākṣepādīni. tair anupahataprabhāvaś cittaviśeṣaḥ. sa evam anena darśito bhavati. tasmād īdṛśāc cittaviśeṣāt smṛtir bhavati. tad idam uktaṃ bhavati. tadābhogavataḥ yadi tatrābhogaḥ kriyate. sadṛśasaṃjñādimataḥ yatra sādṛśyāt smṛtir bhavati. sambandhisaṃjñādimataḥ yatrāntareṇāpi sādṛśyaṃ dhūmādidarśanāt smṛtir bhavati. praṇidhānanibaṃdhābhyāsādimataś ca yatra praṇidhānam atra kāle smartavyam abhyāso vāsya tatsmartavyādi. āśrayaviśeṣādibhir anupahataprabhāvatvād iti. vyādhilakṣaṇenāśrayaviśeṣeṇa śokena vyākṣepeṇānyatra kārye. ādiśabdagṛhītaiś ca karmavidyādibhiḥ. tādṛśo 'pīti vistaraḥ. tadābhogayāvatsaṃjñādimān anupahataprabhāvo 'pīty arthaḥ. atadanvaya iti. asmṛtiviṣayasaṃjñānvaya ity arthaḥ. bhāvayitum utpādayituṃ. anyādṛśa iti. atadābhogayāvatsaṃjñādimān anupahataprabhāvo vā. anyasya cittaviśeṣād anyasya.

na. asaṃbaṃdhād iti. devadattayajñadattacetasor akāryakāraṇabhāvenāsaṃbaṃdhād [Tib. 376b] ity arthaḥ. yathaikasāṃtānikayoś cetasoḥ kāryakāraṇabhāvāt saṃbaṃdho. naivaṃ devadattayajñadattacetasoḥ saṃbandhaḥ. ity anena dṛṣṭāntadārṣṭāntikayor asāmyaṃ darśayati. tatra yadi pareṇaivaṃ sādhanam abhidhīyate. na devadattānubhavacittānubhūtam arthaṃ tatsmaraṇacittaṃ smarati. anyatvāt. yajñadattacittavad iti. tad asādhanaṃ. hetoḥ svayamaniścitatvāt pratyakṣavirodhena ca pūrvapakṣasāpakṣālatvāt. atha devadattānubhavacittānusmaraṇacittayor anyatvapratijñāyām idaṃ dūṣaṇam udgrāhyet. tad adūṣaṇaṃ dṛṣṭabādhāyāṃ dūṣaṇānupapatteḥ. bhavatsiddhānte 'pi hi devadattānubhavacittānubhūtam arthaṃ tatsmaraṇacittaṃ smaratīti. na ca brūmo 'nyena cetasā dṛṣṭam anyat anyat smaratīti. na yatkiṃcid anyat (Abhidh-k-vy 712) smaratīty abhiprāyaḥ. darśanacittāt smṛticittam anyad evotpadyata iti. vidyamānakāraṇatvād vidyamānabījāṃkuravad ity arthaḥ. smaraṇād eva ca pratyabhijñānam iti. smaraṇe sati pratyabhijñānaṃ. tad evedaṃ yan mayā dṛṣṭam iti smaraṇāt.

yat tarhīti. yadi cittaviśeṣa eva smarati. yat tarhi caitraḥ smaratīti tat katham iti vākyādhyāhāraḥ. sa cāpi tasyeti vistaraḥ. sa cāpi caitrābhidhānaḥ. saṃskārasamūhasaṃtānas tasya gavākhyasya deśāṃtaravikārotpattau [Tib. 377a] deśāntarotpattau vikārotpattau ca kāraṇabhāvaṃ cetasikṛtvā. kiṃ. svāmīty ucyate. na tu pudgalaṃ. kāryakāraṇabhāvāpekṣo 'yaṃ vyavahāraḥ. na pudgalāpekṣa ity abhiprāyaḥ. ata evāha. na tu kaścid iti vistaraḥ.

evaṃ ko vijānātīti vistaraḥ. asaty ātmani ka evaṃ vijānāti. vijānātīti ko 'rthaḥ. vijñānena viṣayaṃ gṛhṇāti. kiṃ tad grahaṇam anyad vijñānat. vijñānaṃ tarhi karoti. uktaḥ saḥ. yas tat karoti. vijñānahetur indriyārthamanaskārāḥ. cittaviśeṣa iti tan na vaktavyaṃ. indriyādihetvantarayogāt. ata eva cocyate yathāyogam ity eṣa viśeṣa iti. yat tarhi caitro vijānātīty ucyate. tato hi caitrākhyāt saṃtānād bhavadṛṣṭocyate. asaty ātmani kasyedaṃ vijñānaṃ. kim arthaiṣā ṣaṣṭhī. svāmyarthā. yathā kasya kaḥ svāmīti vistareṇa yāvat kva ca punar vijñānaṃ viniyoktavyaṃ yata etasya svāmī mṛgyate. vijñātavye 'rthe. kim arthaṃ viniyoktavyaṃ. vijñānārtham. aho sūktāni sukhaidhitānāṃ. tad eva hi nāma tadarthaṃ viniyoktavyam iti. kathaṃ ca viniyoktavyaṃ. utpādanata āhosvit saṃpreṣaṇataḥ. vijñānagatyayogād utpādanataḥ. [Tib. 377b] hetur eva tarhi svāmīti vistareṇa yāvad yo hy eva heturvijñānasya tasyaivāsau. yaś cāpi sa caitrābhidhāna iti vistareṇa yāvan na tatrāpi hetubhāvaṃ vyatītyāsti svāmibhāva iti. ādiśabdena ko vedayate kasya vedanā. kaḥ saṃjānīte kasya saṃjñety evamādi. eṣā dig iti.

yo 'py āha. bhāvasya bhavitrapekṣād iti vaiyākaraṇaḥ. tena bhavitavyam iti. vijñātrā bhavitavyaṃ pudgalenety abhiprāyaḥ.

gacchatigamanābhidhānavad iti. yathā jvālā gacchati śabdo gacchatīti gacchatiśabdābhidhānaṃ. yathā jvālāyāḥ śabdasya vā gamanam. evaṃ devadatto gacchati devadattasya gamanam. anena dṛṣṭāntena vijānāti devadatta iti sidhyati.

sādṛśyenātmalābhād iti. kāraṇasādṛśyena kāryātmalābhāt. akurvad api kiṃcid iti. parispandam akurvad apīty arthaḥ.

tadākārateti. nīlādiviṣayākāratety arthaḥ. vijñāne kāraṇabhāvād iti. (Abhidh-k-vy 713) vijñānaṃ vijñānāntarsya kāraṇam. ato vijñānāntaram utpādād vijānātīty ucyate. kāraṇe kartṛśabdaniveśād iti. kāraṇaṃ kartṛbhūtam iti kṛtvā. tadyathā nādasya kāraṇaṃ ghaṇṭeti ghaṇṭā rautīty ucyate. tadvat.

[Tib. 378a] pradīpa iti. arciṣāṃ saṃtāne pradīpa iti upacaryate. eka iveti kṛtvā. sa deśāntareṣūtpadyamānaḥ saṃtānarūpaḥ pradīpadeśāntareṣūtpadyamānaḥ. taṃtaṃ deśaṃ gacchatīty ucyate. evaṃ cittānāṃ saṃtāne vijñānam ity upacaryate. ekam iveti kṛtvā. tat saṃtānarūpaṃ vijñānaṃ viṣayāntareṣūtpadyamānaṃ taṃtaṃ viṣayaṃ vijānātīty ucyate. saṃtānena vijñānotpattyā vijānātīty abhiprāyaḥ. yathā vā rūpaṃ bhavatīti vistaraḥ. yathā bhavitū rūpasya bhāvāj janitur jāteḥ sthātuḥ sthiter anarthāntaratvam. evaṃ vijñāne 'pi syāt. vijñātur vijñānasya bhāvād anarthāntaratvaṃ. vyatiriktasya bhāvasyānupalabdheḥ. vaiśeṣikasūtrānusārād vā.

nātmana iti. yadi nātmano vijñānam utpadyate vijñānalakṣaṇasyāviśeṣāt tādṛśam eva vijñānam utpadyeta. yadi tv ātmanaḥ tasyābhiprāyaviśeṣād viśiṣṭaṃ jñānam utpadyetety abhiprāyaḥ. na ca kramaniyameneti. kasmāc ca na kramaniyamenotpadyate. aniyamenāpi hy utpadyate gobuddher anantaraṃ strībhuddhiḥ. strībuddher mahiṣabhuddhiḥ. kasmād gobuddhir evānantaraṃ notpadyate. aṃkurakāṇḍapattrādivad iti. aṃkurāt kāṇḍa evotpadyate [Tib. 378b] na pattrādi. kāṇḍāt pattram evotpadyate na puṣpādy aṃkurādi vā. tadvat.

nikāmadhyānasamāhitānām iti. nikāmena paryāptena samāptena dhyānena samāhitānām. sadṛśakāyacittotpattau sadṛśasya kāyasya cittasya cotpattau. svayaṃvyutthānam iti. na paropakrameṇety abhiprāyaḥ. evam anena kasmān na nityaṃ sadṛśam evotpadyata ity yat pṛṣṭaṃ. tad visarjanaṃ. yat tu pṛṣṭaṃ na ca kramaniyameneti. tad darśayann āha. kramo 'pi hi cittānām niyatam eveti. abhīṣṭam evaitat. gotraviśeṣād iti bhāvanāviśeṣāt. strīcittād iti vistaraḥ. strīcittāt stryālambanāc cittād anantaraṃ tasyāḥ striyāḥ kāyas tatkāyaḥ. tatkāyasya vidūsāṇāyai yadi parivrājakasyānyasya vā sādhoś cittam utpannaṃ bhavati. tatpatiputrādicittaṃ vā. tasyāḥ patiputrādayaḥ. ādiśabdena duhitrādayo gṛhyante. tadālambanaṃ cittaṃ tatpatiputrādicittaṃ. tad vānyatarad yad idaṃ tasmāt strīcittād anantam utpannaṃ bhavati. punaś ca kālāntareṇa saṃtatipariṇāmena strīcittam utpadyate. tat paścād utpannaṃ strīcittaṃ (Abhidh-k-vy 714) samarthaṃ bhavati tatkāyavidūṣaṇācittotpādane tatstrīkāyavidūṣaṇācittotpādane tatpatiputrādicittotpādane vā samarthaṃ. kasmād ity [Tib. 379a] āha. tadgotratvād iti. tadkāyavidūsaṇācittaṃ tatpatiputrādicittaṃ vā gotraṃ bījam asyeti tadgotraṃ. cittaṃ tasya bhāvaḥ. tasmāt. tajjātīyatvād ity abhiprāyaḥ. anyathety atadgotraṃ. atha punaḥ paryāyeṇeti vistaraḥ. paryāyeṇāyugapat. strīcittāt tatkāyavidūṣaṇācittaṃ tatas tatpaticittaṃ tatas tatputracittaṃ tata eva ca tadduhitṛcittaṃ tata eva ca tadupakaraṇādicittaṃ utpannaṃ bhavati. tataḥ strīcittād anaṃtarotpannebhyaś cittebhyo yad bahutaraṃ pravāhataḥ paṭutaraṃ śaktitaḥ āsannataraṃ vāsyotpādyasya cittasya. tad eva cittam utpadyate. tadbhāvanāyā balīyastvāt tasya bahutarasya paṭutarasyāsannatarasya vā bhāvanāyā balavattaratvāt. anyatreti vistaraḥ. tatkālapratyupasthitas tatkālikaḥ kāyapratyayaviśeṣo bāhyapratyayaviśeṣaś ca. tasmād anyatra tasmād ṛta ity arthaḥ. tad eva hy upapadyate yasya kāyo bāhyo vā pratyayaviṣaya uptiṣṭhate.

saiva balīyasīti. yā bahutarasya paṭutarasya āsannatarasya vābhihitā saiva balīyasi bhāvanā. kasmān nityaṃ na phalati na hi tac cittaṃ nivartate.

vartata itītareṇa codita āha. sthityanyathātvalakṣaṇatvāt. [Tib. 379b] sthiter anyathātvaṃ lakṣaṇam asyeti sthityanyathātvalakṣaṇaṃ. tadbhāvāt. tasya cānyathātvasya saṃskṛtalakṣaṇasya. anyabhāvanāphalotpattau anyabhāvanāphalasya cittāntarasyotpattāv ānuguṇyān nityaṃ na phalati tad evety arthasaṃbandhaḥ.

evaṃ hy āhur iti sthavirarāhulaḥ.

sarvākāram

iti sarvaprakāraṃ. yāvanto

mayūracandrakasya

varṇasaṃniveśādiprakārāḥ. teṣāṃ

kāraṇam idam asya kāraṇaṃ yenaivaṃ varṇaḥ evaṃ saṃniveśaḥ evaṃ snigdhateti. evamādibhir ākārair

na jñeyaṃ

na jñātuṃ śakyaṃ. kaiḥ.

asarvajñaiḥ

śrāvakapratyekabuddhādibhiḥ.

sarvajñabalaṃ hi tat jñānaṃ

sarvavidbalaṃ hi taj jñānaṃ. yena tat kāraṇaṃ jñāyata ity abhiprāyaḥ. prāg (Abhidh-k-vy 715) evarūpiṇāṃ cittabhedānām iti. rūpakāraṇam api sarvathā jñātum aśakyaṃ kim arūpiṇām ity arthaḥ.

ekīyas tīrthika iti vaiśeṣikaḥ. manaḥsaṃyogaviśeṣāpekṣatvād iti cet. syān mataṃ tulye 'py ātmaprabhavatve cittotpatter ātmā kadācit karhicin manaḥsaṃyogaviśeṣam apekṣate. ity ato na nityaṃ tādṛśam eva cittam utpadyate na ca kramaniyamenāṃkurakāṇḍapattrādivad iti. na. anyasaṃyogāsiddheḥ. [Tib. 380a] naitad evaṃ. kasmāt. tābhyām ātmamanobhyām anyasya saṃyogasyāsiddheḥ. na hi saṃyogo nāma bhāvaḥ kaścid asmākaṃ siddho 'sti. saṃyoginoś ceti vistaraḥ. abhyupagate 'pi saṃyoge saṃyoginoś ceti vistaraḥ. lokaprasiddhayoḥ kāṣṭhayor anyayor vā kayościt. paricchinnatvāt paricchinnadeśadṛṣṭatvād ity arthaḥ. lakṣaṇavyākhyānde ceti. vaiśeṣikataṃtre saṃyogalakṣaṇanirdeśāt. tataḥ kim ātmanaḥ paricchedaprasaṃgaḥ. paricchinnadeśatvaprasaṃgaḥ. yatrātmā. na tatra manaḥ. yatra manaḥ. na tatrātmeti. anenānumānāgamāpattito dharmiviśeṣaviparyayo 'sya pakṣasya saṃdarśito bhavati. manasā saṃyoga ātmana iti. ātmā dharmī. tasya viśeṣaḥ sarvagatvaṃ. tadviparyayo 'sarvagatatvam iti. tato manaḥsaṃcārād ātmanaḥ saṃcāraprasaṃgād iti. tato lakṣaṇād aprāptipūrvikā prāptiḥ saṃyoga iti manaḥsaṃcārād yaṃyaṃ śarīrapradeśaṃ manaḥ saṃcarati. tatastata ātmā saṃcaraty apaitīti prasajyate. tadyathā yaṃyaṃ pṛthivīpradeśaṃ puruṣaḥ saṃcarati. tatastata ātapo 'pasarpati. tathā ca sati niḥkriyatvam asya bādhitaṃ bhavatīti. sa eva pratijñādoṣaḥ. vināśasya vā. prasaṃga iti vartate. ātmana iti ca. yatrayatra manaḥ saṃcarati. tatratatrātmā vinaśyatīti. sa eva cātra pratijñādoṣaḥ. ātmano nityatvanivṛtteḥ. pradeśasaṃyoga [Tib. 380b] iti cet. syān matam ātmanā pradeśena saṃyogo manasaḥ. ātmano vā pradeśena manasā saha saṃyogaḥ. yasmiṃ charīrapradeśe mano 'vasthitaṃ bhavati. tadgatenātmapradeśena mano na saṃyujyate. pradeśāntareṇānyapārśvataḥ saṃyujyate. tasṃād aprāptipūrvakatve 'pi saṃyogasyāprāptenaivātmapradeśena manaḥ saṃyujyata iti. tan na. tasyaiva tatpradeśatvāyogāt. na hy ātmano 'nyapradeśa vidyaṃte. na caivātmaivātmanaḥ pradeśo yujyate. astu vā saṃyoga iti vistaraḥ. abhyupetyāpi saṃyogaṃ tathāpi nirvikāratvād aviśiṣṭe manasi kathaṃ saṃyogaviśeṣaḥ. kathaṃ viśiṣṭaḥ saṃyogo bhavati. yate evam uktaṃ manaḥsaṃyogaviśeṣāpekṣatvād iti. buddhiviśeṣāpekṣatvād iti cet. sa evopari codyate kathaṃ buddhiviśeṣa iti. kasmān na nityam īdṛśam evotpadyate cittam aviśiṣṭe ātmanīti. kāraṇaviśeṣād dhi kāryaviśeṣa (Abhidh-k-vy 716) iṣyate śaṃkhapaṭahādiśabdavat. saṃskāraviśeṣāpekṣād ātmamanaḥsaṃyogād iti cet. syān mataṃ nityam aviśiṣṭe 'py ātmani manasi ca saṃskāraviśeṣāpekṣād ātmamanasoḥ saṃyogād buddhiviśeṣa iti. tad uktaṃ bhavati. saṃskāraviśeṣād bhāvanāviśeṣalakṣaṇād ātmamanaḥsaṃyogaviśeṣaḥ. tadviśeṣād buddhiviśeṣa iti. atra brūmaḥ. cittād evāstv iti vistaraḥ. ayam ihācāryasyābhiprāyaḥ. [sāntarbhavaś cittam astīty avivādaḥ] mama tava ca cittam astīty avivādaḥ. [Tib. 381a] saṃskāraviśeṣo 'py asti bhāvanāviśeṣalakṣaṇo yo 'sau vāsanā bījam iti vāsmābhir vyavasthāpyate. bhāvāntaraṃ na veti tuviśeṣaḥ. tasmāc cittād eva saṃskāraviśeṣāpekṣād buddhiviśeṣo 'stu. kim ātmanā tatsaṃyogena vā kalpiteneti. na hi kiṃcid iti vistaraḥ. kuhakenaikatareṇa vaidyena kasmaicit glānāyauṣadhaṃ dadānena cintitaṃ. idam auṣadhaṃ sulabhaṃ. viditaṃ cāsya saparijanasya glānasya. etena cauṣadhenāsya glānasya glānopaśamo bhavet. tad evaṃ mām avadhūyānye 'pi kariṣyanti. tataś ca mamārthalābho na bhaviṣyati. iti cintayitvā tad abhimaṃtrya phūḥ svāhā phūḥ svāheti janasya darśitam. anena mantreṇedam auṣadhaṃ sidhyatīti. tatra yathā kuhakavaidyaphūḥsvāhānām auṣadhakāryasiddhau sāmarthyaṃ nāsti. auṣadhasyaiva tu sāmarthyam. evam ātmano buddhiviśeṣopattau nāsti sāmarthyaṃ. cittasyaiva sāmarthyam iti. saty ātmani tayoḥ saṃbhava iti cet. syān mataṃ. saty ātmani tayoḥ saṃskāracittayoḥ saṃbhavaḥ. ity ato 'sty ātmeti. atra brūmo vāṅmātraṃ. nātra kācid yuktir astīti. āśrayaḥ sa iti cet. syān matam. ātmāśrayas tayor iti. yathā kaḥ kasyāśraya iti. āśrayarūpeṇodāharaṇaṃ mṛgyate. tam asyāśrayārtham ayuktaṃ darśayann āha. na hi te [Tib. 381b] iti vistaraḥ. te saṃskāracitte. citrabadarādivat. yathā kuḍye citram ādhāryaṃ badaraṃ ca kuṇḍe. ādiśabdena bhājane bhojanam ityādi. naiva te saṃskāracitte tatrātmany ādheye. dhārye. nāpi sa kuḍyakuṇḍādivad ādhāro yuktaḥ. nāpi sa ātmā kuḍyavat kuṇḍavac cādhāro yuktaḥ. ādiśabdena bhājanādigrahaṇaṃ. kiṃ karaṇam ity āha. pratighātiyutatvadoṣād iti pratighātitvadoṣād yutatvadoṣāc ca. sapratighatvaprasaṃgāt pṛthagdaśatvaprasaṃgāc cety arthaḥ. yathā citrabadarayoḥ kuḍyakuṇḍayoś cādhāryādhārabhāve pratighātitvam yutatvaṃ ca dṛṣṭe. evam eteṣām api syāt. aniṣṭaṃ caitat. ato 'nātmāśrayaḥ.

yathā na gandhādhibhyo 'nyā pṛthivī. tathā buddhyādibhyo 'nya ātmeti. (Abhidh-k-vy 717) ko hi satpuruṣo gaṃdhādibhyo 'nyāṃ pṛthivīṃ nidhārayati. na hi pṛthivī katamety ukte rūpagandharasasparśebhyo 'nyā darśayituṃ śakyate yathā rūpaṃ gandhādibhyo 'nyad iti.

yadi na gaṃdhādibhyo 'nyā pṛthivī. katham ayaṃ vyapadeśaḥ pṛthivyāṃ gandhādaya iti. anyena hy anyasya vyapadeśo dṛṣṭaḥ. caitrasya kambala iti. ata ucyate. vyapadeśas tu iti vistaraḥ.

[Tib. 382a] viśeṣaṇārthaṃ ity abādibhyo viśeṣaṇārtham ity arthaḥ. katham iti pratipādyati. te hy eveti vistaraḥ. te hy evety evakāras tadvytiriktapṛthivīdravyanivṛttyarthaḥ. te eva gandhādayaḥ. tadākhyāḥ pṛthivyākhyāḥ. yathā vijñāyeran. tathā viśeṣaṇārthaṃ vyapadeśa ity abhisaṃbandhaḥ. nānya iti. nābādyākhyāḥ. pṛthivyākhyebhyo 'nye vijñāyerann ity arthaḥ. kāṣṭhapratimāyāḥ śarīravyapadeśavad iti. yathā kāṣṭhapratimāyāḥ śarīram iti vyapadiśyate. anyābhyo mṛnmayādiviśeṣaṇārthaṃ. na ca kāṣṭhapratimāyāḥ śarīram anyat. evam ihāpi vyapadeśaḥ syāt. na ca gandhādibhyo 'nyā pṛthivīti.

saṃskāraviśeṣāpekṣatva ity ātmamanaḥsaṃyogasya.

yo hi baliṣṭha iti. saṃskāraviśeṣaḥ. tenānyeṣāṃ saṃskāraviśeṣāṇāṃ pratibandhaḥ.

sa eva baliṣṭhaḥ kasmān nityaṃ na phalatīty ācāryavacanaṃ.

sa eva punar āha. yo 'sya nyāyo yaḥ saṃskārasya nyāyo vināśaḥ pratibandho vā.

so 'stu bhāvanāyā bījātmikāyāḥ. ātmā tu nirarthako niḥprayojanaḥ kalpyate. saṃskārārthā hi tatkalpanā syāt. tasya ca saṃskārasya yat kāryaṃ. tad bhāvanayaiva kriyata iti.

smṛtyādīnām iti vistaraḥ. syān mataṃ. smṛtisaṃskārecchādveṣādīnāṃ [Tib. 382b] guṇapadārthatvāt tasya ca guṇapadārthasyāvaśyadravyāśritatvād dravyāśrayaś ca guṇavān ity evaṃ lakṣaṇopadeśāt. na caiṣām anya āśrayaḥ pṛthvyādiko yujyate 'parapratyakṣatvādhibhiḥ. kāraṇaiḥ. ato ya eṣām āśrayaḥ. sa ātmā. tasmād asty ātmeti.

na. asiddheḥ. naitad evaṃ. kasmāt. smṛtyādīnāṃ guṇapadārthatvāsiddheḥ. vidyamānaṃ dravyam iti. yat svalakṣaṇato vidyamānaṃ. tad dravyaṃ. ṣaṭ dravyāṇi śrāmaṇyaphalānīti. rūpaskandhādīni paṃca skandhāni śrāmaṇyaphalāny asaṃskṛtaṃ ca ṣaṣṭham iti ṣaṭ dravyāṇi bhavanti. nāpy eṣām iti. smṛtyādinaṃ. parīkṣito hy āśrayārtha iti. yathā kaḥ kasyāśrayaḥ. na hi te citrabadarādivad ādhārya iti vistareṇa.

Abhidh-k-vy 718

ete prakārā iti. gaurādiprakārāḥ. skaṃdheṣv ayam ity ahaṃkarāḥ. na tv ahaṃkāra iti. na tv aham ity evam ākaraḥ pratyaya ity arthaḥ.

idaṃ punas tad evāyātam iti. kimarthaiṣā ṣaṣṭhī. svāmyarthā. yathā kaḥ kasyo svāmī. yathā goś caitraḥ katham asau tasyāḥ svāmī. tadadhīno hi tasyāvāhadhohādiṣu [Tib. 383a] viniyogaḥ. kva ca punar ahaṃkāro viniyoktavyo yata etasya svāmi mṛgyate. ahaṃkartavye 'rthe. kimarthaṃ viniyoktayaḥ. ahaṃkārārtham. aho sūktāni sukhaidhitānāṃ. sa eva hi nāma tadarthaṃ viniyoktavya iti. kathaṃ ca viniyoktvyaḥ. utpādanataḥ āhosvit saṃpreṣaṇataḥ. ahaṃkāragatyayogād utpādanataḥ. hetur eva tarhi svāmi prāpnoti. phalam eva ca svaṃ. yasmād dhetor ādhipatyaṃ phale. phalena ca tadvān hetur iti.

ya evāsya hetur ahaṃkārasya. tasyaivayam iti. puṣpito vṛkṣa iti dṛṣṭānto yatra siddhānte vṛkṣāvayavī neṣyate. vijātīyacaturmahābhūtakāyārambhānabhīṣṭe. yatra tu vṛkṣāvayavy asti. tatra dvitīyo dṛṣṭāntaḥ. phalitaṃ vanam iti. na hi vanaṃ nāma kiṃcid asti. yathā yasmin vane phalam utpannaṃ tat phalitam iti ucyate. yathā yasminn āśraye ṣaḍāyatanalakṣaṇe sukham utpannaṃ duḥkhaṃ vā. sa sukhito duḥkhito vā. tathoktam iti. yathā āśrayaḥ ṣaḍāyatanaṃ tathoktaṃ.

tadvikāravikāritvād āśrayāś cakṣurādaya

iti. atha paṃcaskandhakaṃ bhavān udāharatīty adhikṛtaṃ. sa eva karteti. sa eva paṃcaskandhalakṣaṇaḥ kartā. [Tib. 383b] nātmā. iti siddho naḥ pakṣaḥ. tatrāpi svātaṃtryaṃ nāstīti darśayann āha. trividhaṃ cedaṃ karmeti vistaraḥ. kāyasya cittaparataṃtrā vṛttiḥ cittapravartitvāt kāyakarmaṇaḥ. cittasyāpi kāye vṛttiḥ svakāraṇaprartaṃtrā. [manodharma]manaskārādiparataṃtratvāt. tasyāpy evaṃ tasya cittakāraṇasya svakāraṇaparataṃtrā vṛttir iti. nāsti kasyacid api svātaṃtryaṃ kāyasya cittasya cittakāraṇasyānyasya vā. pratyayaparataṃtrā hi sarve bhāvāḥ.

caturbhiś cittacaittā hi samāpattidvayaṃ tribhiḥ. dvābhyām anye tu jāyanta

iti vacanāt. ātmano 'pi ca nirapekṣasya buddhiviśeṣādyutpattāv akāraṇatvābhyupagamān na svātaṃtryaṃ sidhyati. tasmān naivaṃ lakṣaṇa iti. svataṃtraḥ karteti. evaṃ tarhi kartety āha. yat tu yasya pradhānakāraṇaṃ. tat (Abhidh-k-vy 719) tasya kartety ucyate. prādhānye tatpratītyotpatteḥ. sa evam api kartā na yujyate. pradhānakāraṇabhāvenāpi na yujyata ity arthaḥ.

tasyākāraṇatvam upadarśayann āha. smṛtito hi chanda iti vistaraḥ. pūrvasmartavye 'ṛthe smṛtir utpadyate. smṛteś chandaḥ kartukāmatā. chandād vitarkaś cetanāviśeṣo 'bhisaṃskāralakṣaṇaḥ. prajñāviśeṣo vā yogācāranayena. vaibhāṣikanayena tv abhirūpaṇavikalpalakṣaṇaḥ. [Tib. 384a] vitarkāt pratyatno vīryaṃ. prayatnād vāyuḥ. tato vāyoḥ karma deśāntarotpattilakṣaṇam iti. kim atrātmā kurute.

vijñāne pratiṣedhād iti. yaivopalabdhiḥ. tad eva vijñānaṃ. vijñāne cātmanaḥ sāmarthyaṃ pratiṣiddhaṃ. cittād evāstu saṃskāraviśeṣāpekṣāt. na hi kiṃcid ātmana upalabhyate samarthyam. auṣadhakāryasiddhāv iva kuhakavaidyaphūḥsvāhānām iti.

yathā tathoktam iti

tadvikāravikāritvād āśrayāś cakṣurādaya

iti.

tadāśritād ity ātmāśritāt. uktottaraiṣā vācoyuktir iti. yathā kaḥ kasyāśrayaḥ. na hi te citrabadarādivad ādhārye. nāpi sa kuḍyakuṇḍādivad ādhāro yuktaḥ. pratighātitvayuktatvādidoṣān na vai sa evam āśrayaḥ. kathaṃ tarhīti vistaraḥ. tadāhitaṃ hi tad iti. tena bījenāhitaṃ tat sāmarthyam ity arthaḥ.

yathoktam iti sthavirarāhulena. yad guru yac cāsannam

iti vistaraḥ. ekasmin saṃtāne catvāri karmāṇi. guru āsannam abhyastaṃ pūrvakṛtaṃ ca. eṣāṃ caturṇāṃ gurukarma pūrvakam iti tribhyas tat pūrvaṃ vipacyate. āsannābhyastapūrvakṛtānām [Tib. 384b] apy āsannaṃ pūrvam iti tat pūrvaṃ dvābhyāṃ vipacyate. abhyastapūrvakṛtayoś cābhyastaṃ pūrvam iti ekasmāt pūrvaṃ vipacyate. asatsv eteṣu pūrvajanmakṛtaṃ vipacyate aparaparyāyavedanīyaṃ. akliṣṭānām iti. kuśalānām anivṛtāvyākṛtanāṃ ca. viklittiviśeṣajād iti. bhūmyudakasambandhāt phalasya sūkṣmo vikāro viklittiḥ. tasyā viśeṣaḥ. sa evātiprakṛṣṭaḥ. tasmāj jāto vikāraviśeṣaḥ. tasmāt. phalāntaram utpadyate. kīdṛśād vikāraviśeṣād iti darśayann āha. yo hi tatra bhūtaprakāraṅkuraṃ nivartayati. sa tasya bījam iti. tasyāṃkurasya bījaṃ. nānyo bhūtaprakāraḥ. na pūrvabījāvastho bhūtaprakāra ity arthaḥ. bhavinyā tu saṃjñayeti. odanaṃ pacati saktuṃ pinaṣṭīti yathā bhāvinyā saṃjñayā vyapadeśaḥ. evaṃ pūrvako 'pi (Abhidh-k-vy 720) saṃtānaḥ aviklinnabījāvasthaḥ bījam ity ākhyāyate bhāvinyānayā saṃjñayeti. sādṛśyād veti. viklinnaviśeṣajena bhūtavikāraviśeṣeṇa sadṛśaḥ. sa pūrvakaḥ saṃtāna iti kṛtvā bījam ity ākhyāyate. evam ihāpīti vistaraḥ. yadi saddharmaśravaṇayoniśomanaskārapratyayaviśeṣāj jātaḥ kuśalasāsravaś cittavikāra utpadyate. asaddharmaśravaṇayoniśomanaskārapratyayaviśeṣāj jātaḥ akuśalo vā cittavikāra [Tib. 385a] utpadyate. tasmād tadvipākāntaram utpadyate. nānyatheti samānam etat. yathā na phalād eva phalāntaram utpadyate. kiṃ tarhi. vikāraviśeṣāt. evaṃ na vipākād eva vipākāntaram utpadyate. kiṃ tarhi. cittavikāraviśeṣād utpadyate iti. tulyam etat.

phale raktaḥ kesara iti. phalābhyantare kesaraḥ. yatra bījapūrakarasa āmlo 'vatiṣṭhate. na ca sa tasmāt punar anya iti. na rasaraktaḥ kesaras tasmād uktāt kesarāt punar upajāyate. kiṃ tarhi. prākṛta evāraktaḥ kesaras upajāyata ity arthaḥ. idam atrodāharaṇaṃ. yathā lākṣārasaraktamātuluṃgapuṣpaphalād raktakesarān na raktaṃ kesarāntaraṃ punar bhavati. evaṃ karmajād vipakān na punar vipākāntaram iti. āha cātra.

cittaṃ hy etad anantabījasahitaṃ saṃtānato vartate. tattad bījam upaiti puṣṭim udite sve pratyaye cetasi. | tat puṣṭaṃ drumalabdhavṛtti phaladaṃ kālena saṃpadyate. raṃgasyeva hi mātuluṃgakusume 'nyas tasya tatkesare. ||

punar āha.

karpāsabīje puṣpe ca mātuluṃgasya raṃjite. |
lākṣayā jāyate raktaṃ yathā karpāsakesaraṃ. ||

tasminn astamite raṃge saṃtānād bhāvitakramāt. | karmaṇy astamite caiva bhāvanātaḥ phalodaya. ||

iti.

karmeti sarvaṃ.

tadbhāvanāṃ

karmabhāvanāṃ.

tasyā

bhāvanāyā

vṛttilābhaṃ

tvadvṛttaṃ lābhaṃ.

tatas

tadvṛttilābhāt.

Abhidh-k-vy 721

phalam

ity etac catuṣṭayaṃ

niyamena [Tib. 385b] yadṛcchayā.

buddhād anyaḥ

śrāvakādiḥ

sarvathā sarvākāraṃ

na prajānāti.

arthād uktaṃ bhavati. buddha eva tat sarvaṃ sarvathā prajānātīti.

ity etām iti vistaraḥ. itikaraṇaḥ samāptyarthaḥ. pradarśanārtho vā. etāṃ buddhānāṃ pravacanadharmatāṃ suvihitena hetor mārgeṇa hetumārgeṇa śuddhāṃ niravadyāṃ niśāmya dṛṣṭvā. aṃdhās tīrthyāḥ. yathābhūtadarśanavaikalyāt. kutsitā dṛṣṭiḥ kudṛṣṭiḥ. tasyāś ceṣṭitāni kudṛṣṭiceṣṭitāni. vividhāni kudṛṣṭiceṣṭitān eṣām iti vividhakudṛṣṭiceṣṭitāḥ svargāpavargahetāv apratipanna mithyāpratipannāś cety arthaḥ. teṣām evaṃvidhānāṃ tīrthyānāṃ kapilolūkādīnāṃ mataṃ darśanam apavidhya tyaktvā yāṃti saṃsārān nirvāṇam iti vākyādhyāhāraḥ. ke te sattvāḥ prajñācakṣuṣmanta āryaśrāvakāḥ. atha vā tām eva pravacanadharmatāṃ yānti pratipadyanta ity arthaḥ. pravacanadharmatā punar atra nairātmyaṃ buddhānuśāsani vā. anya āhuḥ. pravacanaṃ sūtrādidvādaśāṃgavacogatam. tasya dharmatā svākhyātatā yuktyupetatvāt. nirvāṇapravaṇatā ca nirvāṇadyotanāt. yathoktaṃ sarva ime dharmā nirvāṇapravaṇāḥ nirvāṇaprāgbhārāḥ nirvāṇam evābhivadanto [Tib. 386a] 'bhivadantīti. anātmasaṃjñinaś ca nirvāṇe śāntasaṃjñāḥ saṃtiṣṭhante. ātmocchedāśaṃkāpagamād iti. tad evam anandhā eva yānti. nāndhāḥ. andhās tu bhramanty eva saṃsārārṇave nairātmyam apaśyantaḥ. tad darśayann āha imāṃ hīti vistaraḥ. iyaṃ nirātmatā. nirvāṇam eva puraṃ nirvāṇapuraṃ. tasyaikā vartinīti nirvāṇapuraikamārgo nānyo mārga ity arthaḥ. tathāgata evādityo gaṃbhīradharmābhiprakāśakatvād ādityabhūtas tathāgataḥ. tasya vacāṃsi tāny evāṃśavaḥ. tair bhāsvatī ālokavatī tathāgatādityavaco'ṃśubhāsvati. āryāṇāṃ sahasrair vāhitety āryasahasravāhitā. vivṛtām apīti. tām imāṃ nirvāṇapuraikavartinīṃ tathāgatādityavaco'ṃśubhāsvatīṃ vivṛtām api nirātmatāṃ. prajñācakṣuṣo viśadasyābhāvād avidyākośapaṭalaparyavanaddhanetratvād vā mandacakṣuḥ tīrthiko vātsīputrīyo 'pi vā nekṣate. trayaś ceha mārgaguṇa varṇyante. (Abhidh-k-vy 722) tadyathaikāyanatābhipretadeśaprāyaṇāt. sālokatā yato niḥśaṃko gacchati. yātānuyātatā ca parimarditasthāṇukaṇṭakāditvāt. [Tib. 386b] yena sukhaṃ gacchati. tatsādharmyeṇeyaṃ nirātmatāvartinī draṣṭavyā. caturbhiś ca kāraṇair mārgo na vidyate. satvānutamaskatayā. prakāśito 'py ādityena avāhitatayā. bahupuruṣavāhito 'py āvṛtatayā. vivṛto 'pi draṣṭur mandacakṣuṣkatayeti. teṣām ihaikam eva kāraṇam asya mārgasyādarśana uktaṃ. yato draṣṭur doṣeṇaivāyaṃ mārgo na dṛśyate. na mārgadoṣeṇeti. yata eṣa mandacakṣur etaṃ na paśyatīty avagantavyam.

iti diṅmātram evedam

iti. sarvam iti yathoktaṃ. dig eva diṅmātram evakārārtho mātraśabdaḥ. dik pramāṇam asyeti diṅmātram iti vā. mahato 'bhidharmaśāstrād alpam idam

upadiṣṭaṃ

mayeti vākyaśeṣaḥ. keṣām.

sumedhasāṃ.

matimatām ity arthaḥ. tādarthye ṣaṣṭhi. kiṃvad ity āha.

vraṇadeśo viṣasyeva svasāmarthyavisarpiṇa

iti. yathā visaṃ svasāmarthyād vraṇadeśaṃ prāpya sarveṣv aṅgapratyaṅgeṣv atyantaṃ visarpatīti matvā kenacit tasya vraṇadeśaḥ kṛtaḥ. kathaṃ nāmedaṃ visarpatīti. evaṃ sumedhasaḥ svasāmarthyavisarpitvād viṣasthāniyāḥ. ity atas teṣāṃ sumedhasām udghaṭitajñānāṃ prājñānām idam upadiṣṭaṃ mayā. katham. alpena granthena mahad abhidharmaśāstraṃ.

kāśmīravaibhāṣikanītisiddham

arthataḥ pratipadyerann iti. apare punar vyācakṣate. iti diṅmātram evedam iti idam eva nairātmyaprativedham adhikṛtyoktam iti.

kāśmīravaibhāṣikanītisiddhaḥ

prāyo mayāyaṃ [Tib. 387a] kathito 'bhidharma

ity anenaivārthasyābhihitatvād iti.

samāptaś cāṣṭamakośasthānasaṃbaddha eva pudgalaviniścayaḥ.

Abhidh-k-vy 723

nānābhidharmārthakaraṃḍabhūtam etad vivṛ .......

...... raḥ
prasūtatṛṣnāy amṛtam adbhṛtayonibhūtaṃ |
vyākhyāpadārkakiraṇaiḥ sphuṭitaṃ madīyaiḥ
śāstrāmbujaṃ budhajanabhramarā bhajantāṃ ||

yo 'dhitya sarvaśāstrāṇi vidvadyaśā yaśomitraḥ. |
sa imāṃ kṛtavān vyākhyāṃ vyākhyāsv anyāsv asaṃtuṣṭaḥ. ||

tena śrībhāratībhartaḥ paramārthāgamā vyākhyā |
iyaṃ devarūpasya devakalpasya kalpitā ||

ācāryayaśomitrakṛtāyāṃ sphuṭārthāyām abhidharmakośavyākhyāyām aṣṭamaṃ kośasthānaṃ samāptam iti.

graṃthakārasaṃkhyā 25000.

śubhaṃ