Yaśodhara: Rasaprakāśasudhākara

Header

This file is an html transformation of sa_yazodhara-rasaprakAzasudhAkara.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yrasprau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Yasodhara: Rasaprakasasudhakara
Based on the ed. by Jivram Kalidas Sastri
Gondal : Rasasala Ausadhasram, 1940

Input by Oliver Hellwig

TEXT WITH PADA MARKERS

The transliteration emulates Devanagari script.
Therefore, word boundaries are usually not marked by blanks

Revisions:


Text

YRps, Adhyāya 1

śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam
jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // YRps_1.1

kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām
sakalasiddhagaṇair api sevitām aharahaḥ praṇamāmi ca śāradām // YRps_1.2

vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam
kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham // YRps_1.3

giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param
sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // YRps_1.4

Inhaltsverzeichnis

prathamaṃ pāradotpattiṃ kathayāmi yathātatham
tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // YRps_1.5

caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca
dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // YRps_1.6

aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu
tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // YRps_1.7

drutipātaṃ ca sarveṣāṃ kathayāmi savistaram
ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // YRps_1.8

krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase
rasāṃśca śatasaṃkhyākān kathayāmi savistarāt // YRps_1.9

auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca
divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // YRps_1.10

mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca
mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ // YRps_1.11

vājīkaraṇayogāśca śukrarataṃbhakarāsta
nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // YRps_1.12

sūtotpatti (mithilfe einer schṆnen Frau)

himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ
tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // YRps_1.13

kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā
tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena // YRps_1.14

pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // YRps_1.15

paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam
vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam // YRps_1.16

tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā
jāyate ruciraḥ sākṣād ucyate pāradaḥ svayam // YRps_1.17

mercury:: subtypes:: caste (after emanation from the well)

kūpādviniḥsṛtaḥ sūtaś caturdikṣu gato dvijaḥ
kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu // YRps_1.18

mercury:: subtypes:: colour

śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ
prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt // YRps_1.19

mercury:: subtypes:: colour:: use

śvetaḥ śvetavidhāne syāt kṛṣṇo dehakarastathā
pītavarṇaḥ svarṇakartā rakto rogavināśakṛt // YRps_1.20

sarva ekīkṛtā eva sarvakāryakarāḥ sadā
sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ // YRps_1.21

itthaṃ sūtodbhavaṃ jñātvā na rogaivārdhyate khalu
śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // YRps_1.22

pāradnā āṭh saṃskār athavā karm

svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam
pātanaṃ rodhanaṃ samyak niyāmanasudīpane // YRps_1.23

tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi
garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā // YRps_1.24

sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam
sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi
uddeśato mayātraiva nāmāni kathitāni vai // YRps_1.25

pāradadoṣāḥ

doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ
malo viṣaṃ tathā vahnir mado darpaśca vai kramāt
mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // YRps_1.26

pāradakañcukāḥ

kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ
nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ // YRps_1.27

mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ
sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // YRps_1.28

mercury:: use of śodhana

dvādaśaiva hi doṣāḥ syur yaiśca niṣkāsitā dvijaiḥ
teṣāṃ hi rasasiddhiḥ syād apare yamasannibhāḥ
tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ // YRps_1.29

svedana

tatra svedanakaṃ kuryād yathāvacca śubhe dine
sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ // YRps_1.30

kṣārau cāmlena sahitau tathā ca paṭupaṃcakam
trikaṭu triphalā caiva citrakeṇa samanvitā // YRps_1.31

puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet
oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // YRps_1.32

kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet
triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet // YRps_1.33

guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm
lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite // YRps_1.34

tridinaṃ svedayetsamyak svedanaṃ tadudīritam // YRps_1.35

2. mardana

atha mardanakaṃ karma yena śuddhatamo rasaḥ
prajāyate vistareṇa kathayāmi yathātatham // YRps_1.36

khalve vimardayetsūtaṃ dināni trīṇi caiva hi
khalva:: dimensions atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā // YRps_1.37

kalāṃgulas tadāyāmaś cotsedho 'pi navāṃgulaḥ
vistareṇa tathā kuryān nimnatvena ṣaḍaṅgulam // YRps_1.38

dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ
pestle:: size ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ // YRps_1.39

mardana (cont.)

sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham
bahirmalavināśāya rasarājaṃ tu niścitam // YRps_1.40

uṣṇakāṃjikatoyena kṣālayet tadanantaram // YRps_1.41

3. mūrchana

ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam
mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam // YRps_1.42

svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam
amlauṣadhāni sarvāṇi sūtena saha mardayet // YRps_1.43

khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt
svarūpasya vināśena mūrcchanaṃ tadihocyate
nirmalatvam avāpnoti granthibhedaśca jāyate // YRps_1.44

4. utthāpana

athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ
karaṇīyaṃ prayatnena rasaśāstrasya vartmanā // YRps_1.45

dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam
sūryātape mardito 'sau dinamekaṃ śilātale
utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam // YRps_1.46

5. pātana

pātanaṃ hi mahatkarma kathayāmi suvistaram
tridhā pātanamityuktaṃ rasadoṣavināśanam // YRps_1.47

ūrdhvapātastvadhaḥpātas tiryakpātaḥ krameṇa hi
ūrdhvapātanayantra ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate
mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā // YRps_1.48

mukhe saptāṅgulāyāmā paritastridaśāṃgulā
iyanmānā dvitīyā ca kartavyā sthālikā śubhā // YRps_1.49

kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam
amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // YRps_1.50

lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām
uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // YRps_1.51

sabhasmalavaṇenaiva mudrāṃ tatra prakārayet
culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // YRps_1.52

tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam
svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // YRps_1.53

ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam
5.2. adhaḥpātana pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile
garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // YRps_1.54

yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ
adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ // YRps_1.55

5.3. tiryakpātana

pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet
tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // YRps_1.56

kanīyānudare chidraṃ chidre cāyasanālikām
nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // YRps_1.57

adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ
yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // YRps_1.58

yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu // YRps_1.59

kathitaṃ hi mayā samyak rasāgamanidarśanāt // YRps_1.60

6. rodhana

adhunā kathayiṣyāmi rasarodhanakarma ca
yatkṛte ca palatvaṃ hi rasarājasya śāmyati // YRps_1.61

sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā
dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // YRps_1.62

pidhānena yathā samyak mudritaṃ mṛtsnayā khalu
nirvāte nirjane deśe dhārayed divasatrayam // YRps_1.63

anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ // YRps_1.64

7. niyāmana

ataḥparaṃ pravakṣyāmi pāradasya niyāmanam
jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ
dinatrayaṃ sveditaśca vīryavānapi jāyate // YRps_1.65

8. dīpana

athedānīṃ pravakṣyāmi rasarājasya dīpanam
bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate // YRps_1.66

rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe
kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ // YRps_1.67

dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet
anenaiva prakāreṇa dīpanaṃ jāyate dhruvam // YRps_1.68

tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā
balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // YRps_1.69

8.1. dīpana: mukhotpādana

mukhotpādanakaṃ karma prakāro dīpanasya hi
kathayāmi samāsena yathāvadrasaśodhanam // YRps_1.70

aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ
nimbūrasena saṃmardyo vāsaraikamataḥparam // YRps_1.71

kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi
kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // YRps_1.72

8.2. dīpana: mukhotpādana (2)

tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca
taptam āyasakhalvena taptenātha pramardayet // YRps_1.73

vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi
jaṃbīrapūrakajalair mardayedekaviṃśatim // YRps_1.74

vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet
yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // YRps_1.75

dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā
sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // YRps_1.76

tathā ca daśa karmāṇi dehalohakarāṇi hi // YRps_1.77

9. grāsamāna

athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi
karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam // YRps_1.78

jalayaṃtrasya yogena viḍena sahito rasaḥ
bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // YRps_1.79

jalayantra

ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā
suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // YRps_1.80

tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam
lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // YRps_1.81

biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ
catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // YRps_1.82

saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā
vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet // YRps_1.83

culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam
kramādagniḥ prakartavyo divasārdhakameva hi // YRps_1.84

evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ
anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam // YRps_1.85

bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ
viḍamāna mānaṃ mānavihīnena kartuṃ kena na śakyate // YRps_1.86

tasmānmayā mānakarma kathitavyaṃ yathoditam
catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // YRps_1.87

paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam
tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset // YRps_1.88

rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ
caturthenātha bhāgena grāsa evaṃ pradīyate // YRps_1.89

tathā ca samabhāgena grāsenaiva ca sādhayet
biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ // YRps_1.90

yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi // YRps_1.91

biḍa

kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ
gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // YRps_1.92

10. cāraṇa

atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam
kathayāmi yathātathyaṃ rasarājasya siddhidam // YRps_1.93

tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam
samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // YRps_1.94

bhastrikādvitayenaiva yāvadabhrakaśeṣakam
tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // YRps_1.95

11. garbhadruti

anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase
garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // YRps_1.96

12. bāhyadruti

bāhyadrutividhānaṃ hi kathyate gurumārgataḥ
abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi // YRps_1.97

sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate
abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // YRps_1.98

tena bandhatvamāyāti bāhyā sā kathyate drutiḥ
bāhyadrutikriyākarma śivabhaktyā hi sidhyati // YRps_1.99

guroḥ prasādātsatataṃ mahābhairavapūjanāt
śivayorarcanādeva bāhyagā sidhyati drutiḥ // YRps_1.100

13. jāraṇa

atha jāraṇakaṃ karma kathayāmi suvistaram
abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet // YRps_1.101

abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase
evaṃ pūtidvayenaiva ghanasatvaṃ hi sādhayet // YRps_1.102

dhātuvādavidhānena lohakṛt dehakṛnna hi
gajavaṃgau mahāghorāv asevyau hi nirantaram // YRps_1.103

sādhitaṃ ghanasatvaṃ tad retitaṃ rajaḥsannibham
bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // YRps_1.104

raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ
tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // YRps_1.105

kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi
jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // YRps_1.106

kalkenānena sahitaṃ sūtakaṃ ca vimardayet
dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ // YRps_1.107

sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset
rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // YRps_1.108

bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet
saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ // YRps_1.109

gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam
aśmapātre'tha lohasya pātre kācamaye 'thavā // YRps_1.110

uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ
dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // YRps_1.111

nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ
tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // YRps_1.112

grāsamāne punardeyaṃ abhrabījamanuttamam
aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // YRps_1.113

evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam
svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā // YRps_1.114

mercury:: "age" according to jāraṇa

samābhre jārite samyak daṇḍadhārī bhavedrasaḥ
bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // YRps_1.115

dviguṇe triguṇe caiva kathyate 'tra mayā khalu
caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // YRps_1.116

jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ
ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // YRps_1.117

saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ
sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam // YRps_1.118

anenaiva prakāreṇa sarvalohāni jārayet // YRps_1.119

14. sāraṇa

athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam
mahāsiddhikaraṃ yatsyāt sāraṇaṃ sarvakarmaṇām // YRps_1.120

dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā
mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // YRps_1.121

mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā
anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // YRps_1.122

śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet
sāraṇātaila matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ // YRps_1.123

ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam
bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // YRps_1.124

tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam
rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet // YRps_1.125

paṭena gālitaṃ kṛtvā tailamadhye niyojayet
sāraṇā (cont.) sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // YRps_1.126

bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset
pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // YRps_1.127

bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet
mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // YRps_1.128

tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā
evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // YRps_1.129

bandhamāyāti sūtendraḥ sārito guṇavān bhavet
prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ // YRps_1.130

no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet
gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // YRps_1.131

hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi // YRps_1.132

15. krāmaṇa

atha krāmaṇakaṃ karma pāradasya nigadyate
śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // YRps_1.133

karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /
etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // YRps_1.134*

viṣaṃ ca daradaścaiva rasako raktakāntakau
indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā // YRps_1.135

kalkametad adhordhvaṃ hi madhye sūtaṃ nidhāpayet
kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet // YRps_1.136

anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt
idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // YRps_1.137

tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā
bījāni pāradasyāpi kramate ca na saṃśayaḥ // YRps_1.138

16. vedhana

atha vedhavidhānaṃ hi kathayāmi suvistaram
yena vijñātamātreṇa vedhajño jāyate naraḥ // YRps_1.139

dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca
bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam // YRps_1.140

hayamāraśiphātailam abdheḥśoṣakatailakam
etānyanyāni tailāni viddhi vedhakarāṇi ca // YRps_1.141

siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // YRps_1.142

vedhabhedāḥ

lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca // YRps_1.143

dhūmākhyaḥ śabdavedhaḥ syād evaṃ pañcavidhaḥ smṛtaḥ
lepavedha sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca
kalkena lepitānyeva dhmāpayed andhamūṣayā // YRps_1.144

śītībhūte tamuttārya lepavedhaśca kathyate
kṣepavedha drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // YRps_1.145

vidhyate tena sahasā kṣepavedhaḥ sa kathyate
kuntavedha drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān // YRps_1.146

pārado 'nyatame pātre drāvite 'tra niyojitaḥ
vedhate kuntavedhaḥ syād iti śāstravido 'bruvan // YRps_1.147

dhūmavedha

dhūmasparśena jāyante dhātavo hemarūpyakau
dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // YRps_1.148

śabdavedha

baddhe rasavare sākṣāt sparśanājjāyate ravaḥ
tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate // YRps_1.149

17. rañjana

athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi
rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ // YRps_1.150

raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate
tathā raktagaṇenaiva kartavyaṃ śāstravartmanā // YRps_1.151

gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam
tāmreṇa raktakācena raktasaindhavakena ca // YRps_1.152

aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ
iṣṭikāyantrayogena gandharāgeṇa rañjayet // YRps_1.153

rasakasya ca rāgeṇa tulāyantrasya yogataḥ
mercury:: rañjana mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // YRps_1.154

mercury:: rañjana

tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram
raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // YRps_1.155

mercury:: rañjana

mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā
tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // YRps_1.156

mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi
śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam // YRps_1.157

18. sevana

atha sevanakaṃ karma pāradasya daśāṣṭamam
kathyate 'tra prayatnena vistareṇa mayādhunā // YRps_1.158

yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ
anyathā bhakṣitaścaiva viṣavanmārayennaram // YRps_1.159

ādau tu vamanaṃ kṛtvā paścādrecanamācaret
tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // YRps_1.160

samyak sūtavaraḥ śuddho dehalohakaraḥ sadā
sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet // YRps_1.161

yāvanmānena lohasya gadyāṇe vedhakṛdbhavet
tāvanmānena dehasya bhakṣito rogahā bhavet // YRps_1.162

rājikātha priyaṃguśca sarṣapo mudgamāṣakau
raktikā caṇako vātha vallamātro bhavedrasaḥ // YRps_1.163

eṣā mātrā rase proktā sarvakarmaviśāradaiḥ
anupānena bhuñjīta parṇakhaṇḍikayā saha // YRps_1.164

itthaṃ saṃsevite sūte sarvarogādvimucyate
sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim // YRps_1.165

YRps, Adhyāya 2

pāradabandha

athedānīṃ pravakṣyāmi rasarājasya baṃdhanam
anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // YRps_2.1

bandhana:: subtypes

baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau
tathā bhasmābhidhaḥ sākṣāt kathito'pi rasāgame // YRps_2.2

pakvabandho jalaukā syāt piṣṭīstambhastu khoṭakaḥ
pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // YRps_2.3

substances inducing bandhana

mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake
catvāra ete sūtasya bandhanasyātha kāraṇam // YRps_2.4

uttamo mūlikābandho maṇibandhastu madhyamaḥ
adhamo dhātubandhastu pūtibandho 'dhamādhamaḥ // YRps_2.5

drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā
abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // YRps_2.6

mūlikābandha

kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase
śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // YRps_2.7

iṅgudīmūlaniryāse marditaḥ pāradastryaham
tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak // YRps_2.8

kāṃjike svedanaṃ kuryān niyataṃ saptavāsaram
pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // YRps_2.9

tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā
pācito'sau mahātaile dhūrtataile 'nnarāśike // YRps_2.10

baddhastu tena vidhinā kaṭhinatvaṃ prajāyate
vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ // YRps_2.11

dhārito'sau mukhe sākṣād vīryastambhakaraḥ sadā
mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai // YRps_2.11*

mūlikābandha (2)

athāparaḥ prakāro hi bandhanasyāpi pārade
nāgārjunīmūlarasair mardayed dinasaptakam // YRps_2.12

mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ
navanītasamas tena jāyate pāradastataḥ // YRps_2.13

vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet
gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // YRps_2.14

lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet
māsatrayapramāṇena pācayedannamadhyataḥ // YRps_2.15

paścātpuṭaśataṃ dadyāc chagaṇenātha pūrvavat
anenaiva prakāreṇa badhyate sūtakaḥ sadā // YRps_2.16

dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai
dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param
vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // YRps_2.17

mūlikābandha

śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet
arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // YRps_2.18

vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā
arkamūlabhavenaiva kalkena parilepitā // YRps_2.19

mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā
yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // YRps_2.20

svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet
varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // YRps_2.21

sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ
mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ // YRps_2.22

sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // YRps_2.23

mūlikābandha (4)

śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam
jalakūmbhīrasaiḥ paścān mardayeddinasaptakam // YRps_2.24

tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet
anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // YRps_2.25

puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca
puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // YRps_2.26

anenaiva prakāreṇa puṭāni trīṇi dāpayet
bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // YRps_2.27

mūlikābandha (5)

cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ
sūtarājasamānyevam ūrdhvayantreṇa pātayet // YRps_2.28

ekaviṃśativārāṇi tataḥ khalve nidhāpayet
iṅgudīpatraniryāse mardayeddinasaptakam // YRps_2.29

bhṛṃgarājarasenaiva viṣakharparakena ca
pāṭhārasena saṃmardya lajjālusvarasena vai // YRps_2.30

tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam
dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // YRps_2.31

viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave
bharjayeddhūrtatailena saptāhājjāyate mukham // YRps_2.32

kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ
kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ // YRps_2.33

vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ
prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // YRps_2.34

vajrasattvena śatavedhī rasabandhaḥ (1)

vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham
rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham // YRps_2.35

vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ
rasapādasamaṃ hema trayamekatra mardayet // YRps_2.36

vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet
tathā dhūrtarasenāpi citrakasya rasena vai // YRps_2.37

kāmbojīrasakenāpi tathā nāḍīrasena vai
āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet // YRps_2.38

sūryātape dinaikaikaṃ krameṇānena mardayet
aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // YRps_2.39

lohasaṃpuṭake paścān nikṣiptaṃ mudritaṃ dṛḍham
ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu // YRps_2.40

svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām
utkhanyotkhanya yatnena sūtabhasma samāharet // YRps_2.41

kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam
vedhate śatavedhena sūtako nātra saṃśayaḥ // YRps_2.42

vaktrastho nidhanaṃ hanyād dehalohakaro bhavet // YRps_2.43

vajrabhasmayogena rasabandhaḥ (7)

vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet
trinemikāvajravallīsahadevīrasena ca // YRps_2.44

snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake
rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // YRps_2.45

kākamācīrasenaiva lāṃgalīsvarasena hi
gojihvikārasenaiva saptavāraṃ pralepayet // YRps_2.46

vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā
lohasaṃpuṭamūṣāyām andhitaṃ madhyasaṃsthitam // YRps_2.47

saptamṛtkarpaṭaiḥ samyag lepitaṃ sudṛḍhaṃ kuru
dhmāpitaṃ dṛḍhamaṃgārais tatrasthaṃ śītalīkṛtam // YRps_2.48

bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham
sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet // YRps_2.49

abhradrutyā rasabandhaḥ (8)

abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet
samāṃśena śilāpṛṣṭhe yāmatrayamanāratam // YRps_2.50

kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam
śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam // YRps_2.51

palāśabījasya tathā tatprasūnarasena hi
tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // YRps_2.52

milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ
tato guñjārasenaiva śvetavṛścīvakasya ca // YRps_2.53

lāṃgalyāśca rasaistāvad yāvadbhavati bandhanam // YRps_2.54

tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam
bandhamāyāti vegena yathā sūryodaye 'mbujam // YRps_2.55

abhradrutisamāyoge rasendro vadhyate khalu
śivabhakto bhavetsākṣāt satyavāk saṃyatendriyaḥ // YRps_2.56

śivayormelanaṃ samyak tasya haste bhaviṣyati
rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // YRps_2.57

kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // YRps_2.58

vajradrutyā rasabandhaḥ (9)

vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā
tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // YRps_2.59

tāvattaṃ mardayetsamyag yāvat piṣṭī prajāyate
kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām // YRps_2.60

tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ
pidhānaṃ tādṛśaṃ kuryān mukhaṃ tenātha rundhayet // YRps_2.61

kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām
bhājanāni ca catvāri caturdikṣu gatāni ca // YRps_2.62

citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ
yāmātkharātape nityaṃ śivenoktam atisphuṭam // YRps_2.63

vajradrutisamāyogāt sūto bandhanakaṃ vrajet
sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // YRps_2.64

suvarṇadrutyā rasabandhaḥ (10)

athedānīṃ pravakṣyāmi sūtarājasya bandhanam
hemadrutiṃ rasendreṇa mardayetsaptavāsarān // YRps_2.65

jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ
pratyahaṃ kṣālayedrātrau rasenoktena vai divā // YRps_2.66

aṃdhamūṣāgataṃ paścān mṛdā karpaṭayogataḥ
lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // YRps_2.67

dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam
khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // YRps_2.68

tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca
yāmadvādaśakenaiva badhyate pāradaḥ svayam // YRps_2.69

hemadrutau baddharaso dehalohaprasādhakaḥ
sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ // YRps_2.70

suvarṇena rasabandhaḥ

dhātubandhastṛtīyo'sau svahastena kṛto mayā
tadahaṃ kathayiṣyāmi sādhakārthe yathātatham // YRps_2.71

bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca
tānyeva kolamātrāṇi palamātraṃ tu sūtakam // YRps_2.72

mardayennimbukadrāvair dinamekamanāratam
tatastadgolakaṃ kṛtvā kharparopari vinyaset // YRps_2.73

culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet
piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // YRps_2.74

tato dhūrtarasenaiva svedayetsaptavāsarān
śvetā punarnavā ciṃcā sahadevī ca nīlikā // YRps_2.75

tathā dhūrtavadhūś caiva lāṃgalī suradālikā
sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // YRps_2.76

etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam
triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram // YRps_2.77

vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ
yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ // YRps_2.78

tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ
lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat
jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // YRps_2.79

raupyeṇa rasabandhaḥ

aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet
cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // YRps_2.80

khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān
tathā ca kaṃguṇītaile karavīrajaṭodbhave // YRps_2.81

jātīphalodbhavenāpi vatsanāgodbhavena ca
bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai // YRps_2.82

devadārubhavenāpi pācayenmatimān bhiṣak
paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // YRps_2.83

dināni saptasaṃkhyāni mukham utpadyate dhruvam
śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // YRps_2.84

tutthena tutthotthatāmreṇa rasabandhaḥ

lohapātre suvistīrṇe tutthakasyālavālakam
aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // YRps_2.85

tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ
pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // YRps_2.86

nirvāte nirjane deśe tridinaṃ sthāpayettataḥ
uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak // YRps_2.87

navanītasamo varṇaḥ sūtakasyāpi dṛśyate
rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // YRps_2.88

aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca
jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet // YRps_2.89

anenaiva prakāreṇa trivāraṃ pācayed dhruvam
kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // YRps_2.90

tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet
mukham utpadyate samyak vīryastaṃbhakaro 'pyayam // YRps_2.91

dhātubījena rasabandhaḥ

vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā
vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ // YRps_2.92

anenaiva prakāreṇa triguṇaṃ vāhayettrapu
bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // YRps_2.93

mardayetkanyakādrāvair dinamekaṃ viśoṣayet
golasya svedanaṃ kāryam ahobhiḥ saptabhistathā // YRps_2.94

triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ
kumāryāḥ svarasenaiva bhṛṃgarājarasena hi // YRps_2.95

bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi
ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // YRps_2.96

khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet
khātaṃ trihastamātraṃ syāl laddīpūrṇaṃ tu kārayet // YRps_2.97

madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet
bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // YRps_2.98

baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham
mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // YRps_2.99

kāminīnāṃ śataṃ gacched valīpalitavarjitaḥ
devīśāstrānusāreṇa dhātubaddharaso'pyayam // YRps_2.100

prakāśito mayā samyak nātra kāryā vicāraṇā // YRps_2.101

kāntalohena rasabandhaḥ

raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca
abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // YRps_2.102

samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ
niṣecayedekadinaṃ paścād golaṃ tu kārayet // YRps_2.103

pakvamūṣā prakartavyā golaṃ garbhe niveśayet
gojihvā kākamācī ca nirguṃḍī dugdhikā tathā // YRps_2.104

kumārī meghanādā ca madhusaiṃdhavasaṃyutā
etāsāṃ svarasenaiva svedayedbahuśo bhiṣak // YRps_2.105

yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam
vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // YRps_2.106

sarvarogānnihatyāśu vayaḥ stambhayate dhruvam
karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā
abhicārādidoṣāśca na bhavanti kadācana // YRps_2.107

caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni
kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // YRps_2.108

iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam
sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // YRps_2.109

YRps, Adhyāya 3

atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ
sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // YRps_3.1

mercury:: production from darada

haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ
niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // YRps_3.2

ḍamarukābhidhayaṃtraniveśitas tadanu loharajaḥ khaṭikāsamam
supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // YRps_3.3

niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet
upari tatra jalena niṣiñcayed iti bhaveddaradād varasūtakaḥ // YRps_3.4

akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ
bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // YRps_3.5

mercury:: medic. use (rasakarpūra?)

vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ
pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // YRps_3.6

saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ
uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // YRps_3.7

ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā
pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // YRps_3.8

gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ
yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā
saghanasārarasaḥ kila kāntidas tv akhilakuṣṭhaharaḥ kathito mayā // YRps_3.9

mercury:: aruṇabhasman

vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau
praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // YRps_3.10

rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam
kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // YRps_3.11

udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam
magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ // YRps_3.12

lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate
gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā
sakalasūtakaśāstravimarśanād dvijavareṇa mayā prakaṭīkṛtaḥ // YRps_3.13

mercury:: red bhasman

rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ
vimalalohamaye kṛtakharpare hy amalasārarajaḥ parimucyatām // YRps_3.14

atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām
viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // YRps_3.15

tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ
dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // YRps_3.16

gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // YRps_3.17

sa ca valīpalitāni vināśayec chataśaratsu nirāmayakṛtparam // YRps_3.18

mercury:: red bhasman

vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam
satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // YRps_3.19

dinamitaṃ suvimardya ca kanyakāsvarasa ainakareṇa viśoṣayet
tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // YRps_3.20

divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ
sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // YRps_3.21

nayanarogavināśakaro bhavet sakalakāmukavibhramakārakaḥ
sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // YRps_3.22

mercury:: jāraṇa with sulfur

mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā
rasavaraṃ daśaśāṇamitaṃ hi tat saśukapicchavareṇa nidhāpayet // YRps_3.23

sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai
sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // YRps_3.24

tadanu kukkuṭānāṃ puṭe śṛto hupalakena vanodbhavakena vai
vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // YRps_3.25

sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet
śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet // YRps_3.26

mercury:: rasapoṭṭalī

saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ
dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm // YRps_3.27

upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām
kanakapatrarasena ca saptadhāpy avanigartatale viniveśaya // YRps_3.28

avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam
sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // YRps_3.29

upari vālukayā paripūrya tac chagaṇakaiśca puṭaṃ paridīyatām
dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī
iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // YRps_3.30

mercury:: māraṇa

viśadasūtasamo'pi hi gaṃdhakas tadanu khalvatale suvimarditaḥ
tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ // YRps_3.31

vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai
karamitā sukṛtāpi hi cuhlikā hy upari tatra niveśaya ca bhājanaṃ // YRps_3.32

amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet
tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // YRps_3.33

supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ
kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // YRps_3.34

sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // YRps_3.35

mercury:: māraṇa

mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset
rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // YRps_3.36

rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam
kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // YRps_3.37

rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā
dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // YRps_3.38

rasaparpaṭī

rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam
balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // YRps_3.39

tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam
drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // YRps_3.40

vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate
bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // YRps_3.41

kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā // YRps_3.42

anupāne prayoktavyā triphalākṣaudrasaṃyutā
parpaṭīṃ bhakṣayetprātas tathā tryūṣaṇasaṃyutām // YRps_3.43

sannipātaharā sā tu pañcakolena saṃyutā
bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī // YRps_3.44

kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati
śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet // YRps_3.45

guggulutriphalāsārdhaṃ vātaraktaṃ vināśayet
vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā // YRps_3.46

vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī
daśamūlaśṛtenāpi vātajvaranibarhaṇī // YRps_3.47

vākucībījakalkena kaṇḍūpāme vināśayet
āruṣkareṇa sahitā sā tu sidhmavināśinī // YRps_3.48

gomūtreṇānupānena cārśorogavināśinī
navamālyarjunaścaiva citrako bhṛṅgarājakaḥ // YRps_3.49

śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā
nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ // YRps_3.50

cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam
aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ // YRps_3.51

parpaṭī rasarājaśca rogānhantyanupānataḥ
apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā // YRps_3.52

rasaparpaṭī

śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ
eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // YRps_3.53

taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ
krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // YRps_3.54

tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre
pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // YRps_3.55

kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre
praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // YRps_3.56

tasyās tv adhordhvaṃ pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /
rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // YRps_3.57*

sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām
gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // YRps_3.58

mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī // YRps_3.59

mercury:: māraṇa

sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca
saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya // YRps_3.60

rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām
tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // YRps_3.61

yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau
bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ // YRps_3.62

kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ
siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // YRps_3.63

pratirasaṃ ca viśoṣya hi bhakṣayed raktikādvayamitaṃ rujāpaham
kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam
jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // YRps_3.64

yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param
loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // YRps_3.65

YRps, Adhyāya 4

athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam
anubhūtaṃ mayā kiṃcit kiṃcit śāstrānusārataḥ // YRps_4.1

aṣṭadhātavaḥ

suvarṇaṃ rajataṃ ceti śuddhalohamudīritam
tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva // YRps_4.2

pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā
saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam
ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi // YRps_4.3

suvarṇabhedāḥ

suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam
anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // YRps_4.4

gold:: rasaja

rasajaṃ rasavedhena jāyate hema sundaraṃ
taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // YRps_4.5

khanija:: origin

parvate bhūmideśeṣu khanyamāneṣu kutracit
dṛśyate khanijaṃ prājñais taccaturdaśavarṇakam // YRps_4.6

gold:: śodhana

rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate
hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // YRps_4.7

hīnavarṇasya hemnaśca patrāṇyeva tu kārayet
khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet // YRps_4.8

patrāṇi lepayettena kalkenātha prayatnataḥ
āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā // YRps_4.9

madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ
evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // YRps_4.10

na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak
anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak // YRps_4.11

gold:: māraṇa:: niruttha

tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet
jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam // YRps_4.12

guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam
rogānhinasti sakalān nātra kāryā vicāraṇā // YRps_4.13

gold:: māraṇa:: niruttha

hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet
purāmbubhasmasūtena lepayitvātha śoṣayet // YRps_4.14

saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ
mriyate nātra saṃdeho nirutthaṃ bhasma jāyate // YRps_4.15

gold:: māraṇa

hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ
satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // YRps_4.17

gold:: māraṇa

lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam
vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet // YRps_4.17

tadbhasma puratoyena daradena samanvitam
mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // YRps_4.18

puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham
jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam
dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // YRps_4.19

gold:: mṛta:: medic. properties

etatsvarṇabhavaṃ karotica rajaḥ saundaryatāṃ vai sadā rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān
yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // YRps_4.20

silver:: subtypes

rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā
kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // YRps_4.21

silver:: khanija

bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam
silver:: sahaja kailāsaśikharājjātaṃ sahajaṃ tadudīritam // YRps_4.22

silver:: kṛtrima

rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam
silver:: śuddha:: parīkṣā yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret
tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // YRps_4.23

silver:: śodhana

tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca
tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // YRps_4.24

tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ
śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate // YRps_4.25

anenaiva prakāreṇa śodhayedrajataṃ sadā
sarvakārye prayoktavyaṃ sarvasiddhividhāyakam // YRps_4.26

silver:: māraṇa

bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam
mardayed dinamekaṃ tu satataṃ nimbuvāriṇā // YRps_4.27

peṣaṇājjāyate piṣṭīr dinaikena tu niścitam
mūṣāmadhye tu tāṃ muktvā adhordhvaṃ gaṃdhakaṃ nyaset // YRps_4.28

vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā
pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // YRps_4.29

tālenāmlena sahitāṃ marditāṃ hi śilātale
tato dvādaśavārāṇi puṭānyatra pradāpayet // YRps_4.30

anena vidhinā samyak rajataṃ mriyate dhruvam
silver:: māraṇa tāramākṣikayoścūrṇam amlena saha mardayet // YRps_4.31

viṃśatpuṭena tattāraṃ bhūtībhavati niścitam
repeated māraṇa puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca
raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet // YRps_4.32

silver:: mṛta:: medic. properties

śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam
netrarogānapi sadā kṣavajāngudajānapi // YRps_4.33

pittajān kāsasambhūtān pāṇḍujānudarāṇi ca
doṣajānapi sarvāṃśca nāśayedaruciṃ sadā // YRps_4.34

copper:: subtypes

tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam
nepāladeśajād anyan mlecchaṃ tatkathitaṃ budhaiḥ // YRps_4.35

copper:: śodhana

sīsakena samaṃ tāmraṃ rajatenaiva śodhayet
paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā // YRps_4.36

copper:: māraṇam

kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet
kukkuṭākhye puṭe samyak puṭayettadanaṃtaram // YRps_4.37

sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā
vimardya nimbutoyena tāni patrāṇi lepayet // YRps_4.38

sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam
pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // YRps_4.39

copper:: māraṇa

ravitulyena balinā sūtakena samena ca
tālakena tadardhena śilayā ca tadardhayā // YRps_4.40

cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // YRps_4.41

śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ
uparyupari patrāṇi kajjalīṃ ca nidhāpayet // YRps_4.42

yāmaikaṃ pācayedagnau garbhayantrodarāntare
svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet // YRps_4.43

lehayenmadhusaṃyuktam anupānair yathocitaiḥ
copper:: māraṇa (?)/somanātha (?) śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ // YRps_4.44

tatsamāṃśasya gaṃdhasya pāradasya samasya ca // YRps_4.45

tālakasya tadardhasya śilāyāśca tadardhataḥ
lāṃgalīcitrakavyoṣatālamūlīkarañjakaiḥ // YRps_4.46

viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ
jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam // YRps_4.47

tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ
sūcīvedhyāni patrāṇi rasenālepitāni ca // YRps_4.48

kalkamadhye viniḥkṣipya dinasaptakameva hi
cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // YRps_4.49

lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam
kathitaṃ somadevena somanāthābhidhaṃ śubham // YRps_4.50

copper:: māraṇa

śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham
madhye śulbaṃ sthāpanīyaṃ prayatnāt tasyordhvaṃ vai gaṃdhacūrṇasya cārdham // YRps_4.51

sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi
cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // YRps_4.52

śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe
sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // YRps_4.53

copper:: mṛta:: medic. use

vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā
pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk // YRps_4.53*

udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān
agnisādakṣayakṛtān mehādīn grahaṇīgadān // YRps_4.54

jayedbahuvidhān rogān anupānaprabhedataḥ
pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // YRps_4.55

arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam
vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam // YRps_4.56

iron:: subtypes

yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak
kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // YRps_4.57

kānta:: subtypes

kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca
saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ // YRps_4.58

romakam

khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye
tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate // YRps_4.59

bhrāmakam

yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ
tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate // YRps_4.60

cumbakam

viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam
na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ // YRps_4.61

drāvakam

himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ
suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet // YRps_4.62

kānta:: parīkṣā:: śuddha

śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret
pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // YRps_4.63

tailabiṃdurjale kṣipto na cātiprasṛto bhavet
lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // YRps_4.64

muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam
koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // YRps_4.65

iron:: śodhana

śaśaraktena liptaṃ hi saptavāreṇa tāpitam
kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ // YRps_4.66

iron:: śodhana

sāmudralavaṇaistadval lepitaṃ triphalājale
nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // YRps_4.67

iron:: māraṇa

lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare
agnivarṇaprabhaṃ yāvat tāvaddarvyā pracālayet // YRps_4.68

khalve ca vipacettadvat pañcavāram ataḥ param
varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // YRps_4.69

supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ
anena vidhinā kāryaṃ sarvalohasya sādhanam // YRps_4.70

jāyate sarvarogānāṃ sevitaṃ palitāpaham
iron:: māraṇa lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // YRps_4.71

khalve vimardya nitarāṃ puṭedviṃśativārakam
peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // YRps_4.72

anena vidhinā samyag bhasmībhavati niścitam
sarvarogānnihantyeva nātra kāryā vicāraṇā // YRps_4.73

śvetā punarnavāpatratoyena daśasaṃkhyakāḥ
puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // YRps_4.74

iron:: māraṇa

athāparaḥ prakāro'tra kathyate lohamāraṇe
lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // YRps_4.75

piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram
mriyate nātra saṃdeho hy anubhūtaṃ mayaiva hi // YRps_4.76

iron:: bhasman:: medic. use

nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ
vyoṣavellājyamadhunā ṭaṃkamānena miśritam // YRps_4.77

jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam
jarādoṣakṛtān rogān vinihanti śarīriṇām // YRps_4.78

tin:: subtypes

baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca
khura:: phys. properties yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // YRps_4.79

khura:: śodhana

bhallātakabhave taile khuraṃ śudhyati ḍhālitam
tin:: miśraka:: śodhana punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam
takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati // YRps_4.80

tin:: māraṇa

chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet
karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // YRps_4.81

cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ
chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // YRps_4.82

svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet
anena vidhinā śeṣam apakvaṃ mārayed dhruvam // YRps_4.83

tin:: māraṇa

athāparaḥ prakāro hi vakṣyate cādhunā mayā
śuddhabaṃgasya patrāṇi samānyeva tu kārayet // YRps_4.84

ajāśakṛt varā tulyā cūrṇitā ca niśā tathā
caturasramatho nimnaṃ gartaṃ hastapramāṇakam // YRps_4.85

kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak
tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // YRps_4.86

pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset
tasyopari ca patrāṇi samāni parito nyaset // YRps_4.87

cūrṇenācchādya yatnena chagaṇenātha pūrayet
puṭayedagninā samyak svāṃgaśītaṃ samuddharet // YRps_4.88

mṛtaṃ baṃgaṃ tataḥ paścān mardayetpūravāriṇā
samāṃśaṃ rasasindūram anena saha melayet // YRps_4.89

khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet
vipacedagniyogena yāmaṣoḍaśamātrayā // YRps_4.90

hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam
tin:: mṛta:: medic. properties baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam
medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // YRps_4.91

sarvarogān haratyāśu śaktidāyi guṇādhikam // YRps_4.92

yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam
aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ
hanti bhakṣaṇamātreṇa saptakaikena nānyathā // YRps_4.93

tin:: mṛta:: medic. properties

baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam
kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // YRps_4.94

lead:: parīkṣā:: good quality

chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam
kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // YRps_4.95

lead:: śodhana

dālayecca rase nāgaṃ sinduvāraharidrayoḥ
evaṃ nāgo viśuddhaḥ syān mūrcchāsphoṭādi nācaret // YRps_4.96

lead:: māraṇa

śuddhanāgasya patrāṇi sadalānyeva kārayet
śilāṃ vāsārasenāpi mardayed yāmamātrakam // YRps_4.97

patrāṇyālepayettena tataḥ saṃpuṭake nyaset
puṭena vipaced dhīmān vārāheṇa kharāgninā
evaṃ kṛte trivāreṇa nāgabhasma prajāyate // YRps_4.98

lead:: māraṇa

athāparaprakāreṇa nāgamāraṇakaṃ bhavet
lohapātre drute nāge gharṣaṇaṃ tu prakārayet // YRps_4.99

caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ
adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam
raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // YRps_4.100

jāyate sarvakāryeṣu rogocchedakaraṃ sadā
nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // YRps_4.101

sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // YRps_4.102

lead:: mṛta:: medic. properties

pramehān vātajān rogān dhanurvātādikān gadān
viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ // YRps_4.103

brass:: subtypes

pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā
rītikā:: parīkṣā taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // YRps_4.104

kākatuṇḍī:: parīkṣā

nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // YRps_4.105

brass:: parīkṣā:: good quality

pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā
masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate // YRps_4.106

brass:: parīkṣā:: bad quality

durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā
ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // YRps_4.107

brass:: śodhana

tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ
pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // YRps_4.108

brass:: māraṇa

śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ
rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ
sadyo bhasmatvamāyānti tato yojyā rasāyane // YRps_4.109

brass:: rītikā:: mṛta:: medic. properties

raktapittaharā rūkṣā kṛmighnī rītikā matā
brass:: kākatuṇḍikā:: mṛta:: medic. properties kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā // YRps_4.110

bronze:: production

caturbhāgena raviṇā bhāgaikaṃ trapu cottamam
jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // YRps_4.111

bronze:: śodhana

taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati
bronze:: māraṇa haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ // YRps_4.112

bronze:: mṛta:: medic. properties

mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam
śuddhe kāṃsyabhave pātre sarvameva hi bhojanam
pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam // YRps_4.113

vartaloha:: production

lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam
tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam // YRps_4.114

vartaloha:: śodhana

hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati
vartaloha:: māraṇa gandhatālena puṭitaṃ mriyate vartalohakam // YRps_4.115

vartaloha:: mṛta:: medic. properties

śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā
netrarogapraśamanaṃ galaroganibarhaṇam // YRps_4.116

pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param
kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // YRps_4.117

saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni
anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // YRps_4.118

YRps, Adhyāya 5

athedānīṃ pravakṣyāmi guṇādhikyānmahārasān
teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // YRps_5.1

mahārasāḥ

krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā
rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake
ete mahārasāścāṣṭāv uditā rasavādibhiḥ // YRps_5.2

abhra:: subtypes:: colour

kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram // YRps_5.3

śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt
kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // YRps_5.4

abhra:: subtypes

vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate
anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // YRps_5.5

abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā
śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi
tasmādyatnena sadvaidyair varjanīyāni nityaśaḥ // YRps_5.6

vajra:: parīkṣā

vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet
sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // YRps_5.7

pināka:: parīkṣā

pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam
sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam // YRps_5.8

nāga:: parīkṣā

nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam
nāga:: medic. properties sevitaṃ tatprakurute kṣayarogasamudbhavam // YRps_5.9

viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam
tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // YRps_5.10

maṇḍūka:: parīkṣā

maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ
kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // YRps_5.11

maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // YRps_5.12

abhraka:: śodhana

svedayeddinamekaṃ tu kāṃjikena tathābhrakam
paścātkulatthaje kvāthe takre mūtre'tha vahninā // YRps_5.13

abhra:: śodhana

pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam
tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // YRps_5.14

kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam
varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca
mārkavasya rasenāpi doṣaśūnyaṃ prajāyate // YRps_5.15

abhra:: māraṇa

sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ
cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye // YRps_5.16

ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā
rasena marditaṃ gāḍham abhrāṃśena tu ṭaṃkaṇam // YRps_5.17

punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu
taṇḍulīyarasenaiva tadvadvāsārasena ca // YRps_5.18

puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam
anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ
candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // YRps_5.19

abhra:: māraṇa

kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham
śatavāreṇa mriyate nātra kāryā vicāraṇā // YRps_5.20

abhra:: māraṇa

evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ
ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // YRps_5.21

ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet
kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // YRps_5.22

abhra:: māraṇa

nāgavallīdalarasair vaṭamūlatvacā tathā
vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā // YRps_5.23

vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam
siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // YRps_5.24

sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam
sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ // YRps_5.25

abhra:: mṛta:: medic. properties

mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ
valipalitanāśāya dṛḍhatāyai śarīriṇām // YRps_5.26

sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham
bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // YRps_5.27

yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā
bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // YRps_5.28

abhra:: sattva:: pātana

pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam
dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate // YRps_5.29

abhra:: sattva:: pātana

khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet
gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam // YRps_5.30

bharjitaṃ daśavārāṇi lohakharparakeṇa vai
agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // YRps_5.31

śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje
tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ // YRps_5.32

varākaṣāyairmatimān tathā kuru bhiṣagvara
nīlīguṃjāvarāpathyāmūlakena subhāvayet // YRps_5.33

saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param
abhrasatvātparaṃ nāsti rasāyanamanuttamam // YRps_5.34

yadi cet śatavārāṇi pācayettīvravahninā
tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // YRps_5.35

abhra:: sattva:: pātana

dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam
lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // YRps_5.36

sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam
mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet // YRps_5.37

dhānyābhrakena tulyena mardayenmatimānbhiṣak
punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ // YRps_5.38

matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak
khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān // YRps_5.39

paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān
khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam // YRps_5.40

pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ
tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // YRps_5.41

dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret
anena vidhinā kāryaṃ pañcagavyena miśritam // YRps_5.42

pañcājenātha mahiṣīpañcakena samaṃ kuru
patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā // YRps_5.43

abhra:: sattva:: māraṇa

athābhrasattvaravakān amlavargeṇa pācayet
śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet // YRps_5.44

kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu
madhutailavasājyeṣu daśavārāṇi ḍhālayet // YRps_5.45

mārdavaṃ kārayetsatyaṃ yogenānena sarvadā
satvasya golakānevaṃ taptānevaṃ tu kāṃjike // YRps_5.46

nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā
anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet // YRps_5.47

bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ
peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // YRps_5.48

dhātrīpatrarasenāpi tasyāḥ phalarasena vā
punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ
puṭayeddaśavārāṇi mriyate cābhrasattvakam // YRps_5.49

abhra:: sattva:: mṛta:: medic. properties

mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam
kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam // YRps_5.50

jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi
mandāgnimudarāṇyevam arśāṃsi vividhāni ca // YRps_5.51

anupānaprayogeṇa sarvarogānnihanti ca
abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // YRps_5.52

rājāvarta:: parīkṣā:: good quality

kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā
taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // YRps_5.53

rājāvarta:: śodhana

gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu
trivāreṇa viśudhyanti rājāvartādayo rasāḥ // YRps_5.54

rājāvarta:: māraṇa

cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai
saptavāreṇa puṭito rājāvartto mariṣyati // YRps_5.55

rājāvarta:: mṛta:: medic. properties

śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ
pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // YRps_5.56

rājāvarta:: sattva:: pātana

kośātakī kṣīrakando vaṃdhyākarkoṭakī tathā
kākamācī rājaśamī triphalā gṛhadhūmakaḥ // YRps_5.57

rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ
dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca // YRps_5.58

vaikrānta:: phys. properties

aṣṭadhāroṣṭhaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ
śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // YRps_5.59

vaikrānta:: subtypes:: colour

śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ
karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ // YRps_5.60

vaikrānta:: śodhana

kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam
vaikrānta:: māraṇa gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam // YRps_5.61

vaikrānta:: mṛta:: medic. properties

āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā
vegaprado vīryakartā prajñāvarṇau karoti hi // YRps_5.62

rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā
vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // YRps_5.63

vaikrānta:: sattva:: pātana

sūryātape mardito'sau satvapātagaṇauṣadhaiḥ
śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai // YRps_5.64

satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā
vaikrānta:: sattva:: medic. use mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // YRps_5.65

mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam
kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // YRps_5.66

sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī
trivarṣasevanānnūnaṃ valīpalitanāśanam // YRps_5.67

sasyaka:: myth. origin

sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca
sudhāyukte viṣe vānte parvate marutāhvaye // YRps_5.68

ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate
sasyaka:: parīkṣā:: good quality nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // YRps_5.69

sasyaka:: śodhana

sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā
dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam // YRps_5.70

sasyaka:: māraṇa

gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam
kukkuṭāhvaiḥ saptapuṭair mriyate cāṃdhamūṣayā // YRps_5.71

sasyaka:: sattva:: pātana

nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā
dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // YRps_5.72

viṣeṇa sahitaṃ yasmāt tasmādviṣaguṇādhikam
sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // YRps_5.73

sasyaka:: mṛta:: medic. properties

tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut
amlapittavibandhaghnaṃ rasāyanavaraṃ sadā // YRps_5.74

vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā
nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam // YRps_5.75

sasyaka, bhūnāga:: sattva:: ring

bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam
anayormudraikā kāryā śūlaghnī sā bhavet khalu // YRps_5.76

ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet
rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // YRps_5.77

mākṣika

mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ
svarṇamākṣika (?) prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam // YRps_5.78

suvarṇavarṇasadṛśaṃ navavarṇasamanvitam
mākṣika:: tāpya (<> svarṇa) taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // YRps_5.79

pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat
guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // YRps_5.80

mākṣika:: māraṇa

mūtre takre ca kaulatthe marditaṃ śuṣkameva ca
gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // YRps_5.81

pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // YRps_5.82

mākṣika:: sattva:: pātana

lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam
yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // YRps_5.83

gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru
dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // YRps_5.84

vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ
anenaiva prakāreṇa dvitrivāreṇa gālayet // YRps_5.85

tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset
praharadvayamātraṃ ced agniṃ prajvālayedadhaḥ // YRps_5.86

indragopasamaṃ satvam adhaḥsthaṃ grāhayetsudhīḥ
anenaiva vidhānena tāpyasatvaṃ samāharet // YRps_5.87

ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā
tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ // YRps_5.88

dehalohakaraṃ samyak devīśāstreṇa bhāṣitam // YRps_5.89

sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param
melanaṃ kurute lohe paramaṃ ca rasāyanam // YRps_5.90

vimala:: subtypes

prathamo hemavimalo hemavadvarṇasaṃyutaḥ
dvitīyo rūpyavimalo rūpyavad dṛśyate khalu // YRps_5.91

tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ
vimala:: phys. properties snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ // YRps_5.92

vimala:: śodhana

vāsārase mardito hi śuddho'tivimalo bhavet
vimala:: māraṇa gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim
śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // YRps_5.93

vimala:: sattva:: pātana

nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca
vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // YRps_5.94

vimala:: sattva:: medic. use

piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam
drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // YRps_5.95

manaḥśilā pañcaguṇā vālukāyantrake khalu
jvālayet kramaśaścaiva paścādrajatabhasmakam // YRps_5.96

samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu
saṃgālya yatnato vastrāt sthāpayetkūpikāntare // YRps_5.97

vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet
vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ // YRps_5.98

bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut
grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // YRps_5.99

anupānaviśeṣaṇaṃ sarvarogānnihanti ca // YRps_5.100

vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // YRps_5.101

śilājatu:: subtypes

tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam
guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // YRps_5.102

śilājatu:: origin from rocks

nidāghe tīvratāpāddhi himapratyantaparvatāt
hematārārkagarbhebhyaḥ śilājatu viniḥsaret // YRps_5.103

śilājatu:: from gold

bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam
rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // YRps_5.104

kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut // YRps_5.105

śilājatu:: from silver

tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam
pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // YRps_5.106

śilājatu:: from copper

śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru
girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit // YRps_5.107

śilājatu:: parīkṣā:: śuddha

agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam
udake ca vilīyeta tacchuddhaṃ ca vidhīyate // YRps_5.108

śilājatu:: śodhana

amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ
viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // YRps_5.109

śilājatu:: māraṇa

manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā
tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam // YRps_5.110

chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // YRps_5.111

śilājatu:: medic. use

śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā
jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu // YRps_5.112

mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ
mahārase coparase dhāturatneṣu pārade
ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // YRps_5.113

vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam
vallonmitaṃ vai seveta sarvarogagaṇāpaham // YRps_5.114

palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ // YRps_5.115

karpūraśilājatu

karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu
karpūraśilājatu:: medic. properties aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam // YRps_5.116

karpūraśilājatu:: śodhana

amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca
karpūraśilājatu:: māraṇa, sattvapātana noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // YRps_5.117

rasaka:: subtypes

dvividho rasakaḥ proktaḥ kāravellakadarduraḥ
kāravellaka:: medic. properties satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // YRps_5.118

sarvamehaharaścaiva pittaśleṣmavināśanaḥ
nāgārjunena kathitau siddhau śreṣṭharasāvubhau // YRps_5.119

kṛtau yenāgnisahanau sūtakharparakau śubhau
tena svargamayī siddhir arjitā nātra saṃśayaḥ // YRps_5.120

rasaka:: śodhana

rasakastāpitaḥ samyak nikṣipto rasapūrake
nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ // YRps_5.121

rasaka:: śodhana

kāṃjike vātha takre vā nṛmūtre meṣamūtrake
drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati // YRps_5.122

rasaka:: rañjana of copper with ~

kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake
rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // YRps_5.123

rasaka:: sattva:: pātana

śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ
bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam // YRps_5.124

pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām
nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset // YRps_5.125

pradhmāte kharpare jvālā sitā nīlā bhavedyadā
lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // YRps_5.126

bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate
tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ // YRps_5.127

anenaiva prakāreṇa trivāraṃ hi kṛte sati
viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // YRps_5.128

rasaka:: sattva:: māraṇa

tālakena samāyuktaṃ satvaṃ nikṣipya kharpare
gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // YRps_5.129

rasaka:: sattva:: mṛta:: medic. use

mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam
māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam // YRps_5.130

lohapātrasthitaṃ rātrau tilajaprativāpakam
nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // YRps_5.131

yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi
strīrogānhanti sarvāṃśca śvāsakāsapurogamān // YRps_5.132

YRps, Adhyāya 6

uparasāḥ

tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā
sauvīraṃ gairikaṃ caivam aṣṭamaṃ khecarāhvayam // YRps_6.1

haritāla:: subtypes

tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam
pattratālaka:: phys. properties sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram // YRps_6.2

dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam
aśmatālaka:: phys. properties niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // YRps_6.3

nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam
haritāla:: śodhana kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā
cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // YRps_6.4

haritāla:: sattva:: pātana

kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam
khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // YRps_6.5

nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet
palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // YRps_6.6

bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet
yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // YRps_6.7

vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam
svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // YRps_6.8

pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ
yāni kāryakarāṇyeva satvāni kathitāni vai // YRps_6.9

haritāla:: medic. properties

vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ
susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat // YRps_6.10

saurāṣṭrī:: origin

saurāṣṭradeśe saṃjātā khanijā tuvarī matā
saurāṣṭrī:: colors fabric yā lepitā śvetavastre raṅgabandhakarī hi sā // YRps_6.11

saurāṣṭrī:: subtypes

phullikā khaṭikā tadvat dviprakārā praśasyate
kiṃcitpītā ca susnigdhā garadoṣavināśinī // YRps_6.12

śvetavarṇāparā sāmlā phullikā lohamāraṇī
saurāṣṭrī:: medic. properties kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // YRps_6.13

vraṇaghnī kaphahā caiva netravyādhitridoṣahā
kuṣṭharogaharā sā tu pārade bījadhāriṇī // YRps_6.14

saurāṣṭrī:: śodhana

dhānyāmle tuvarī kṣiptā śudhyati tridinena vai
saurāṣṭrī:: sattva:: pātana kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati
saurāṣṭrī:: sattva:: medic. use tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // YRps_6.15

manaḥśilā:: subtypes

manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā
śyāmā śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet // YRps_6.16

kaṇavīrakā

kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate
khaṇḍikā cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā // YRps_6.17

sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ
manaḥśilā:: śodhana munipatrarasenāpi śṛṅgaverarasena vā // YRps_6.18

bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ
manaḥśilā:: sattva:: pātana sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā // YRps_6.19

dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ // YRps_6.20

manaḥśilā:: śuddha:: medic. properties

rasāyanavarā sarvā vātaśleṣmavināśinī
satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā
agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // YRps_6.21

añjana:: subtypes

sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate
pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // YRps_6.22

sauvīra

sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /
netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // YRps_6.23*

rasāñjana

pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam
srotoñjana snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā // YRps_6.24

puṣpāñjana

sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham
jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam // YRps_6.25

nīlāñjana

rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā
nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // YRps_6.26

añjana:: śodhana

bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi
viśudhyantīha satataṃ satyaṃ guruvaco yathā
añjana:: sattva:: pātana śilāyāḥ satvavat sattvam añjanānāṃ ca pātayet // YRps_6.27

sulfur:: subtypes:: colour

gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ
śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ // YRps_6.28

sulfur:: white

śvetastu khaṭikākāro lepanāllohamāraṇam
jāyate nātra saṃdeho hy anubhūtaṃ mayā khalu // YRps_6.29

sulfur:: yellow

pītavarṇo bhavedyastu sa cokto'malasārakaḥ
rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // YRps_6.30

sulfur:: red

lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate
dhātūnāṃ raṃjanaṃ kuryād rasabandhaṃ karotyalam // YRps_6.31

sulfur:: black

yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ
saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // YRps_6.32

sulfur:: śodhana

ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet
vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // YRps_6.33

bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ
viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet // YRps_6.34

anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ
evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // YRps_6.35

sulfur:: śuddha:: medic. properties

vipāke madhuro gandhapāṣāṇastu rasāyanaḥ
visarpakaṇḍukuṣṭhasya śamano dīpanastathā // YRps_6.36

āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ
sūtasya vīryadaḥ sākṣāt pārvatīpuṣpasaṃbhavaḥ // YRps_6.37

kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam
sulfur:: nirukti for balivasā sevito balirājñā yaḥ prabhūtabalahetave // YRps_6.38

tasmādbalivasetyukto gaṃdhako'timanoharaḥ
sulfur::medic. use śukapicchastu maricasamāṃśena tu kalkitaḥ // YRps_6.39

triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ
mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ // YRps_6.40

tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam
kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam // YRps_6.41

sulfur:: medic. use

saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet
apāmārgakṣāratoyais tailena maricena ca // YRps_6.42

vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca
bhojayettakrabhaktaṃ ca tṛtīye prahare khalu // YRps_6.43

vahninā svedayedrātrau prātarutthāya mardayet
mahiṣasya purīṣeṇa snāyācchītena vāriṇā // YRps_6.44

snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati
dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu
nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ // YRps_6.45

sulfur:: medic. use

kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam
vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam // YRps_6.46

vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet
dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām // YRps_6.47

vidrutaḥ patate gaṃdho binduśaḥ kācabhājane
tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // YRps_6.48

rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet
tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet // YRps_6.49

kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam
grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam // YRps_6.50

āmājīrṇaṃ praśamayel laghutvaṃ ca prajāyate
gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // YRps_6.51

kaṅkuṣṭha:: origin

parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam
kaṅkuṣṭha:: subtypes ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet // YRps_6.52

nalikā:: phys. properties

pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate
reṇuka:: phys. properties śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // YRps_6.53

kaṅkuṣṭha:: third type from the feces of a newborn elephant

vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /
tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // YRps_6.54*

kaṅkuṣṭha:: 4. type = nāla of horses

caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ
yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // YRps_6.55

rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam
kaṅkuṣṭha:: śodhana śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // YRps_6.56

kaṅkuṣṭha:: śuddha:: medic. properties

kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti
gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // YRps_6.57

kaṅkuṣṭha:: sattva:: pātana

sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat
kaṅkuṣṭha:: medic. use yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // YRps_6.58

kṣaṇādāmajvaraṃ hanti jāte sati virecane
tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // YRps_6.59

babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam
bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // YRps_6.60

kāsīsa:: subtypes

kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam
vālukākāsīsa:: medic. properties śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // YRps_6.62

puṣpakāsīsa:: medic. properties

puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā
soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam
vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // YRps_6.63

kāsīsa:: śodhana

bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate
kāsīsa:: sattva:: pātana saurāṣṭrīsatvavat sattvam etasyāpi samāharet // YRps_6.64

kāsīsa:: medic. use

kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam
varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage // YRps_6.65

bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca
plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ // YRps_6.66

sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ
agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam
āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ // YRps_6.67

navasāra:: synonyms

uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham
navasāra:: alchem., medic. properties lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā // YRps_6.68

vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham
māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // YRps_6.69

varāṭikā:: parīkṣā

pītā varāṭikā yā tu sārdhaniṣkapramāṇikā
śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // YRps_6.70

pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā // YRps_6.71

money cowrie:: medic. properties

rase rasāyane proktā pariṇāmādiśūlanut
grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // YRps_6.72

vṛṣyā doṣaharī netryā kaphavātavināśinī
rasendrajāraṇe śastā biḍamadhye sadā hitā // YRps_6.73

sthūlā varāṭikā proktā guruśca śleṣmapittahā
money cowrie:: śodhana sveditā hyāranālena yāmācchuddhimavāpnuyāt // YRps_6.74

darada:: subtypes

daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ
śukatuṇḍa:: phys. properties carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate // YRps_6.75

haṃsapāka:: phys. properties

pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ
darada:: medic. properties dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ // YRps_6.76

sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate
mercury:: hiṅgulākṛṣṭa yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ // YRps_6.77

daradākarṣitaḥ sūto guṇairevaṃvidho bhavet
darada:: śodhana kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā
sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // YRps_6.78

gairika:: subtypes

pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam
pāṣāṇagairika:: phys. properties pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // YRps_6.79

svarṇagairika:: phys. properties

atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam
svarṇagairika:: medic. properties svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // YRps_6.80

hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam
pāṣāṇagairika:: medic. properties pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // YRps_6.81

gairika:: śodhana

gairikaṃ tu gavāṃ dugdhair bhāvitaṃ śuddhimṛcchati
gairika:: sattva:: pātana gairikaṃ satvarūpaṃ hi nandinā parikīrtitam // YRps_6.82

agnijāra:: origin

samudreṇāgninakrasya jarāyur bahirujjhitaḥ
ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // YRps_6.83

agnijāra:: medic. properties

tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ
vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // YRps_6.84

girisindūra:: origin

mahāgirau śilāntastho raktavarṇacyuto rasaḥ
sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ // YRps_6.85

girisindūra:: medic. properties

rasabaṃdhakaro bhedī tridoṣaśamanastathā
dehalohakaro netryo girisindūra īritaḥ // YRps_6.86

udāraśṛṅga:: origin

bhavedgurjarake deśe sadalaṃ pītavarṇakam
arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // YRps_6.87

udāraśṛṅga:: medic. properties

nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut
rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // YRps_6.88

sādhāraṇarasa:: śodhana

sādhāraṇarasāḥ sarve bījapūrarasena vai
trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // YRps_6.89

viḍlavaṇa:: medic. properties

biḍaṃ hi kathyate tadvat sarvadoṣaharaṃ param // YRps_6.90

YRps, Adhyāya 7

nava ratnāni

māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam
vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi // YRps_7.1

sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam
dāne rasāyane caiva dhāraṇe devatārcane // YRps_7.2

ruby:: subtypes

padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam
ruby:: nīlagandhi dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam // YRps_7.3

ruby:: parīkṣā

mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam
samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // YRps_7.4

nīlagandhi:: phys. properties

gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi
māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // YRps_7.5

ruby:: parīkṣā:: bad quality

māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu
karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā // YRps_7.6

ruby:: medic. properties

saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca
bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // YRps_7.7

pearl:: parīkṣā:: good quality

hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam
snigdhaṃ taulye gauravaṃ cenmahattal liṃgairetair lakṣitaṃ tacca śuddham // YRps_7.8

pearl:: parīkṣā:: bad quality

rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca
kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // YRps_7.9

pearl:: medic. properties

kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri
dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // YRps_7.10

coral:: parīkṣā:: good quality

snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham
khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // YRps_7.11

coral:: parīkṣā:: bad quality

rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam
doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // YRps_7.12

coral:: medic. properties

pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca
bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // YRps_7.13

emerald:: parīkṣā:: good quality

tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam
ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // YRps_7.14

emerald:: parīkṣā:: bad quality

nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam
emerald:: medic. properties duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // YRps_7.15

śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt // YRps_7.16

puṣparāga:: parīkṣā:: good quality

svacchaṃ sthūlaṃ puṣparāgaṃ guru syāt snigdhaṃ varṇe karṇikāraprasūnam
taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // YRps_7.17

puṣparāga:: parīkṣā:: bad quality

rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam
doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // YRps_7.18

puṣparāga:: medic. properties

kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam
dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // YRps_7.19

vajra:: subtypes:: gender

sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram
naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // YRps_7.20

pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt
teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // YRps_7.21

śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /
syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // YRps_7.22*

puṃvajra:: phys. properties

puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam
aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // YRps_7.23

strīvajra:: phys. properties

strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca
napuṃsaka:: phys. properties koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // YRps_7.24

strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe
vyatyāsādvai naiva dattaṃ phalaṃ tad dadyād vajraṃ vā vinā tatpumāṃsam // YRps_7.25

varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam
nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak // YRps_7.26

vajra:: śodhana

yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye
siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // YRps_7.27

vajra:: māraṇa:: vāritara

subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca
chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // YRps_7.28

dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /
saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // YRps_7.29*

kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /
vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // YRps_7.30*

vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /
śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // YRps_7.31*

vajra:: māraṇa

kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /
sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // YRps_7.32*

dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /
vajra:: māraṇa nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam // YRps_7.33*

vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam
viṃśadvārān saṃpuṭecca prayatnād āraṇyairvā gomayaistaddhaṭhāgnau
vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // YRps_7.34

vajra:: mṛta:: medic. properties

āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva
rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // YRps_7.35

vajra:: medic. use

bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā
dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // YRps_7.36

bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram
vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // YRps_7.37

vajrarasāyanaṃ ṣāḍguṇyasiddhidam

vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam
aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // YRps_7.38

abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet
vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // YRps_7.39

ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // YRps_7.40

sapphire:: subtypes

indranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam
kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ
indranīla:: parīkṣā kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // YRps_7.41

sapphire:: parīkṣā:: good quality

ekacchāyaṃ snigdhavarṇaṃ guru syāt svacchaṃ madhye collasatkāṃtiyuktam
nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // YRps_7.42

sapphire:: parīkṣā:: bad quality = jalanīla

nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca
proktaṃ vai tadvārinīlaṃ bhiṣagbhir etairliṃgaiḥ saptabhiḥ kṣepaṇīyam // YRps_7.43

sapphire:: medic. properties

saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam
durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam // YRps_7.44

gomeda:: parīkṣā:: good quality

gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate
susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // YRps_7.45

dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca
ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // YRps_7.46

gomeda:: parīkṣā:: bad quality

vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena
nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // YRps_7.47

gomeda:: medic. properties

gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca
saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca // YRps_7.48

vaiḍūrya:: parīkṣā:: good quality

svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā
yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // YRps_7.49

vaiḍūrya:: parīkṣā:: bad quality

karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ
raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // YRps_7.50

vaiḍūrya:: medic. properties

raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam
pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // YRps_7.51

sarvaratneṣu doṣāḥ

gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā
sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // YRps_7.52

ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // YRps_7.53

teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt
jewel:: śodhana amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // YRps_7.54

kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim
dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // YRps_7.55

nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena
vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // YRps_7.56

ratnamāraṇam

tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu
vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam // YRps_7.57

jewel:: drāvaṇa

rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam
cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca // YRps_7.58

citramūlakarudantike śubhā jambukī jalayutā dravantikā
arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // YRps_7.59

golamasya ca vidhāya nikṣiped ratnajātiṣu varāṇi peṣayet
bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya mūtrataḥ // YRps_7.60

vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /
sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // YRps_7.61*

dinatrayaṃ svedanakaṃ vidheyam āhṛtya tasmādvaragolakaṃ hi
saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // YRps_7.62

drutilakṣaṇāni

varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak
lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // YRps_7.63

tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak
yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // YRps_7.64

kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ
na syādyāvad bhairavasya prasādas tāvatsūte bandhanaṃ durlabhaṃ hi
tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // YRps_7.65

ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam
sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // YRps_7.66

YRps, Adhyāya 8

bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak
rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai // YRps_8.1

jvarāṅkuśa (1)

sukhaṇḍitaṃ hāriṇajaṃ viṣāṇaṃ rasena pācyaṃ jalajaṃbukasya
ruddhvātha bhāṇḍe vipacecca cullyāṃ yāmadvayaṃ śītagataṃ samuddharet // YRps_8.2

tato'ṣṭabhāgaṃ trikaṭuṃ niyojya niṣkapramāṇaṃ ca bhajetprabhāte
taṃ nāgavallīdalajena sārdhaṃ nihanti vātodbhavakaṃ jvaraṃ ca // YRps_8.3

jvarāṅkuśa (2)

sūtagaṃdhaviṣakāravīkaṇādantibījamiti vardhitaiḥ kramāt
marditaiśca daśaniṃbukadravai raktikārdhatulitā vaṭī kṛtā
bhakṣitā jvaragaṇān nihantyayaṃ recano jvaraharo'yam aṅkuśaḥ // YRps_8.4

eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /
yāmapūrvamapi raktikāmito bhakṣitaḥ sakalaśītajūrtihṛt // YRps_8.5*

jvarārirasa

pāradaṃ rasakagaṃdhatālakaṃ tutthaṭaṃkaṇayutaṃ suśodhitam
mardayecca samamātramekataḥ kāravellajarasairdinaṃ tathā // YRps_8.6

lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi
tāmrabhājanamukhaṃ nirudhya vai taṃ pacetsikatayaṃtramadhyataḥ // YRps_8.7

dhānyakānyupari muñcitāni cet saṃsphuṭanti yadi śuddhamucyate
jāyate'tiruciro jvarārikaḥ sevito jvaragaṇāpahārakaḥ // YRps_8.8

māṣamātramuṣaṇaiḥ samaiḥ sadā parṇakhaṇḍasahitaiśca bhakṣitaḥ
nāśayeddhi viṣamodbhavān jvarān andhakāramiva bhāskarodayaḥ // YRps_8.9

taruṇajvarārirasaḥ

tālatāmrarasagaṃdhatutthakān śāṇamātratulitān samastakān
niṣkamātrarucirāṃ manaḥśilāṃ mardayet triphalakāmbubhirdṛḍham // YRps_8.10

golamasya ca vidhāya saṃpuṭe pācayecca puṭapākayogataḥ
arkavajripayasā subhāvayet saptavāramatha dantikāśṛtaiḥ // YRps_8.11

māṣamātrarasa eṣa bhakṣitaḥ śāṇamānamaricairyuto yadā
sārdhaniṣkakaguḍena yojitaḥ saurasairdvidaśapatrakairyutaḥ // YRps_8.12

śītapūrvamatha dāhapūrvakaṃ dvyāhikaṃ ca sakalān jvarānapi
nāśayeddhi taruṇajvarārikaḥ sarvadoṣaśamanaḥ sukhāvahaḥ // YRps_8.13

jvaraghnī vaṭī

bhāgaikaḥ syātpāradaḥ śodhitaśca elīyaḥ syātpippalī śreyasī ca
ākallo vai gaṃdhakaḥ sārṣapeṇa tailenātho śodhito buddhimadbhiḥ // YRps_8.14

turyānbhāgānindravallīphalānāṃ kṛtvā cūrṇaṃ śoṣayetsūryatāpe
cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca // YRps_8.15

dattvā caikāṃ jātasadyojvarāya chinnāṅgāyāḥ kvāthapānaṃ vidheyam
doṣodbhūtaṃ sannipātodbhavāṃ ca jūrtiṃ samyaṅ nāśayatyāśu tīvrām // YRps_8.16

jvarakṛntanarasaḥ

śuddhaḥ sūto gaṃdhako vatsanābhaḥ pratyekaṃ vai śāṇamātrā vidheyā
dhūrtādbījaṃ kārayedvai triśaṇaṃ sarvebhyo vai dvaiguṇā hemadugdhā // YRps_8.17

sūkṣmaṃ cūrṇaṃ kārayettatprayatnād deyaṃ guṃjāyugmamānaṃ ca samyak
khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim // YRps_8.18

jvarārirasaḥ

sūtaṃ gaṃdhaṃ hiṅgulaṃ daṃtibījaṃ bhāgairvṛddhaṃ kārayecca krameṇa
cūrṇaṃ kṛtvā marditaṃ daṃtitoyair guṃjāmātro bhakṣitaścejjvarāriḥ // YRps_8.19

sūryarasaḥ

ekaṃ bhāgaṃ vatsanābhaṃ ca kuryād dvau bhāgau ceṭ ṭaṅkaṇaṃ daṃtibījam
trīṇyevaite hiṃgulasyāpi turyaḥ sadyo jūrtiṃ nāśayatyeva sūryaḥ // YRps_8.20

pratijñāvācakarasaḥ

śuddhaṃ sūtaṃ bhāgamekaṃ tu tālād dvau bhāgau cedvedasaṃkhyāḥ śilāyāḥ
tāmrasyaivaṃ bhāgayugmaṃ prakuryād bhallātaṃ vā vedabhāgaṃ tathaiva // YRps_8.21

arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat
sthālīmadhye sthāpitaṃ tacca golaṃ dattvā mudrāṃ bhasmanā saiṃdhavena // YRps_8.22

dhūmrasyaivaṃ rodhanaṃ ca prakuryāc chāṇairdadyātsvedanaṃ mandavahnau
paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya // YRps_8.23

paścādenaṃ bhakṣayedvai rasendraṃ vallaṃ caikaṃ śarkarācūrṇamiśram // YRps_8.24

tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai // YRps_8.25

atisārasaṃgrahaṇīharā yogāḥ

athātīsāraśamanān rasān saṃkathayāmi vai
bhakṣitāścaiva ye nityaṃ sadyaḥ pratyayakārakāḥ // YRps_8.26

śaṅkhodararasaḥ

śuddhaṃ sūtaṃ gaṃdhakaṃ vai samāṃśaṃ citronmattair mardayedvāsaraikam
cūrṇairetaiḥ śaṃkhamāpūritaṃ vai bhāṇḍe sthāpyaṃ mudritavyaṃ prayatnāt // YRps_8.27

tasyādhastād aṣṭayāmaṃ prakuryād vahniṃ śīte karṣamātraṃ viṣaṃ hi
dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena // YRps_8.28

vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām
śvāse śūle cānile śleṣmaje vā kāse'rśaḥsu viḍgrahe cātisāre // YRps_8.29

ānandabhairavī guṭī

saubhāgyaṃ vai hiṃgulaṃ vatsanābhaṃ mārīcaṃ vai hemabījena yuktam
kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam
guṃjāmātrā nirmitā bhakṣitā hi guṭyo hanyuḥ sannipātātisārān // YRps_8.30

atisārabhairavī guṭī

jātīpattrī devapuṣpaṃ ca śuṇṭhī kaṅkollaṃ cec caṃdanaṃ kuṃkumaṃ ca
kṛṣṇāyuktaṃ śuddhamākallakaṃ syāt sarvāṇyevaṃ cūrṇayedvai samāni // YRps_8.31

sūtasyaivaṃ bhasma miśraṃ prakuryād bhāgaṃ caikaṃ miśrayennāgaphenam
khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena // YRps_8.32

bhakṣedrātrau pāyayettaṃḍulodaṃ hanyāt sarvān sarvadoṣātisārān // YRps_8.33

kanakasundararasaḥ

mārīcaṃ ceṭ ṭaṃkaṇaṃ hiṃgulaṃ ca gaṃdhāśmā vai pippalī vatsanābham
dhūrtasyaivaṃ bījakānīha śuddhāny evaṃ kṛtvā tacca cūrṇaṃ vidheyam // YRps_8.34

prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram
dadhyannaṃ vā bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram // YRps_8.35

YRps, Adhyāya 9

divyauṣadhī

divyauṣadhīnāṃ nāmāni kathyante'tra mayādhunā
catuḥṣaṣṭimitāḥ samyagrasabandhakarāḥ śubhāḥ
somavallī tathā sobhav ṛkṣaṃ somakalā latā // YRps_9.1

bhūpadminī gonasā ced uccaṭā ceśvarī latā
bhūtakeśī kṛṣṇalatā laśunī ca rudantikā
vārāhī saptapattrā ca nāginī sarpiṇī tathā // YRps_9.2

chattriṇī caiva gośṛṃgī jyotirnāmnī ca raktikā
pattravallī kākinī ca cāṇḍālī tāmravallikā // YRps_9.3

pītavallī ca vijayā mahauṣadhyamarī latā
navanītā rudravallī lambinī bhūmitumbikā // YRps_9.4

gāndharvī vyāghrapādī ca gomārī ca triśūlinī
tridaṇḍī karasī bhṛṃgavallī camarikā tathā // YRps_9.5

karavallī latā caiva vajrāṅgī ciravallyapi
rohiṇī bilvinī bhūtaśocanī caiva kathyate // YRps_9.6

mārkaṇḍī ca karīrī ca hy akṣarā kuṭajā tathā
mūlakandāmbuvallī ca munivallī ca kīrtitā // YRps_9.7

ghṛtagandhā nimbuvallī tilakandātasītalā
bodhavallī sattvagandhā kūrmavallī ca mādhavī // YRps_9.8

viśālā ca mahānāgī maṇḍūkī kṣīragandhikā
catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ // YRps_9.9

ekaikāyā rasenāpi sūto bandhatvamāpnuyāt
anayā sādhitaḥ sūto jarādāridryanāśanaḥ // YRps_9.10

tāstu lakṣaṇasaṃyuktāḥ somadevena bhāṣitāḥ
granthavistarabhītyātra nāmamātreṇa kīrtitāḥ // YRps_9.11

rasaudhyaḥ

ataḥ paraṃ rasauṣadhyaḥ procyante śāstravartmanā
jalotpalā ciñcikā ca jalāpāmārgamāṃsike // YRps_9.12

jalakumbhī meghanādā īśvarī cāparājitā
mālārjunī veṇukā ca śikhipādā ca tiktikā // YRps_9.13

kāśmaryativiṣā proktā samaṅgā jālinī tathā
tuṣambukā ca durgandhā pāṣāṇī śukanāsikā // YRps_9.14

vanamālī ca vārāhī gojihvā musalī tathā
paṭolī śaṭhikā mūrvā pāṭalā jalamūlakā // YRps_9.15

rasājamārī kathitā śiṃśikā sitagandhikā
potakī ca viṣaghnī ca bṛhatī garuḍī tathā // YRps_9.16

tulasī ca vidārī ca mañjiṣṭhā citrapālikā
jalapippalikā bhārṃgī maṇḍūkī cottamā tathā // YRps_9.17

candrodakā sārivā ca hariṇī kukkuṭāpi ca
sarpākṣī haṃsapādī ca vanakuṣmāṇḍavallikā // YRps_9.18

markasphoṭī dhanvayāsaḥ pāgavaḥ sthalasāriṇī
ardhacandrā hemapuṣpī mohinī vajrakandikā // YRps_9.19

alambuṣā ca halinī rasacitrā ca nandinī
vṛścikālī guḍūcī ca vāsā śṛṅgī ca kathyate // YRps_9.20

aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ
sūtasya māraṇe proktā jāraṇe ca niyāmane // YRps_9.21

mahauṣadhyaḥ

aṣṭaṣaṣṭir mahauṣadhyaḥ procyante rasaśāstrataḥ
ṛddhiḥ śoṣiṇyadhoguptā śrāvaṇī sārivā tathā // YRps_9.22

jyotiṣmatī tejavatī rāsnā bākucī bimbikā
viṣāṇikā cāśvagandhā varṣābhūḥ śarapuṣpikā // YRps_9.23

balā cātibalā nāgabalā dantī mahābalā
dravantī nīlinī caiva śatapuṣpā prasāraṇī // YRps_9.24

varā śatāvarī cailā hapuṣā sātalā trivṛt
svarṇakṣīrī tugā pṛthvī viśālā nalikāmalī // YRps_9.25

indravāruṇikākāhve sinduvāro'jamodikā
trāyamāṇāsurī śaṃkhapuṣpī ca girikarṇikā // YRps_9.26

dhātakī kadalī dūrvā amlikā kāsamardikā
jantupādī ca nirguṇḍī drākṣā nīlotpalaṃ śamī // YRps_9.27

nālikerī ca kharjūrī phalguḥ śiṃśī ca mallikā
vārṣikī śālmalī jātī grīṣmavarṣā tu yūthikā // YRps_9.28

kekicūḍājagandhā ca lakṣmaṇā taruṇīti ca
aṣṭaṣaṣṭiriti proktā mahauṣadhyo mahābalāḥ // YRps_9.29

siddhauṣadhyaḥ

athedānīṃ pravakṣyāmi siddhauṣadhyo rasādhikāḥ
devīlatā kālavarṇī vijayāsurī siṃhikā // YRps_9.30

pālāśatilakā kṣetrī saṃvīrā tāmravallikā
nāhī kanyā tathā somarājikā ca ṭuṭumbhaṭī // YRps_9.31

kuberākṣī gṛdhranakhī parpaṭī chidralambikā
kṣutkārī dugdhikā bhṛṃgī gaṅgeṭī śarapuṅkhikā // YRps_9.32

aṣṭāvallī rājaśamī panasī ca jayantikā
viṣakharparikāvantī kākāṇḍolāmbumūlikā // YRps_9.33

siddheśvarī haṃsapādī khoṭakā śṛṅgarīṭikā
adhaḥpuṣpī madhurākhyā śṛṅkhalā gṛñjanīti ca // YRps_9.34

jārāvalī mahārāṣṭrī sahadeveśvarī tathā
kāṣṭhagodhāmatī devagāndhārī rajanīṅgudī // YRps_9.35

palāśinī nākulī ca kāmbojikāśvinī tathā
cakravallī sarpadaṃṣṭrā śallakī rohitā tathā // YRps_9.36

tauvarī vaṅgajā rājapadmā jambīravallikā
gajapippalikā bhṛṃgavallī caivārkavallikā // YRps_9.37

jantukārī śigruvallī karavīrā śivāṭikā
nārācī kāñcanī cājagandhā sūtendrasiddhidāḥ // YRps_9.38

aṣṭaṣaṣṭiriti proktāḥ siddhauṣadhyo rasādhikāḥ
sarvakāryakarā dehalohasiddhipradāyakāḥ // YRps_9.39

YRps, Adhyāya 10

atha yantrāṇi vakṣyante pārado yena yantryate
tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // YRps_10.1

yantrāṇi

dolā palabhalīyantram ūrdhvapātanakaṃ ca yat
adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā // YRps_10.2

ghaṭīyantraṃ garbhayantram iṣṭikā jalayantrakam
khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // YRps_10.3

lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam
dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca // YRps_10.4

vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam
somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham // YRps_10.5

vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham
sāraṇāyantrakaṃ guhyaṃ gandhapiṣṭakayantrakam // YRps_10.6

kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā
sthālīyantraṃ bhasmayaṃtraṃ degayantramudīritam // YRps_10.7

ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā
ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ // YRps_10.8

mūṣāḥ

atha mūṣāśca kathyante mṛttikābhedataḥ kramāt
crucible:: synonyms mūṣā kumudikā proktā kovikā karahāṭikā // YRps_10.9

pātinī kathyate saiva vahnimitrā prakīrtitā
yogamūṣā tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // YRps_10.10

tayā yā racitā mūṣā yogamūṣeti kathyate
gāramūṣā gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā // YRps_10.11

marditā mahiṣīkṣīre mṛttikā pakṣamātrakam
tanmṛdā racitā mūṣā gāramūṣeti kathyate // YRps_10.12

varamūṣā

vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā
bhūnāgamṛttikā tulyā sarvairebhirvimarditā
kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai // YRps_10.13

varṇamūṣā

pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā
raktavargayutā mṛtsnākāritā mūṣikā śubhā // YRps_10.14

turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā
varṇotkarṣe prayoktavyā varṇamūṣeti kathyate // YRps_10.15

rūpyamūṣā

śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā // YRps_10.16

viḍamūṣā

viḍena racitā yā tu viḍenaiva pralepitā
dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // YRps_10.17

vajramūṣā

gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca
mṛtsamā mahiṣīkṣīrair divasatrayamarditā // YRps_10.18

saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā
lepitā matkuṇasyātha śoṇitena balārasaiḥ // YRps_10.19

caturyāmaṃ dhmāpitā hi dravate naiva vahninā
vajramūṣeti kathitā vajradrāvaṇahetave // YRps_10.20

vṛntākamūṣā

vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam
dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // YRps_10.21

aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā
anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // YRps_10.22

gostanamūṣā

gostanākāramūṣā yā mukhopari vimudritā
satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // YRps_10.23

mallamūṣā

nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt
rasaparpaṭikādīnāṃ svedanāya prakīrtitā // YRps_10.24

pakvamūṣā

pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
pakvamūṣeti sā proktā satvaradravyaśodhinī // YRps_10.25*

mahāmūṣā

atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā
mahāmūṣeti sā proktā satvaradravyaśodhinī // YRps_10.26

mañjūṣamūṣā

ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā
mañjūṣākāramūṣā sā kathitā rasamāraṇe // YRps_10.27

garbhamūṣā

bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ
garbhamūṣā tu sā jñeyā pāradasya nibandhinī // YRps_10.28

muśalamūṣā

mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā
mūṣā sā musalākhyā syāc cakrībaddharase hitā // YRps_10.29

koṣṭḥyaḥ, aṅgārakoṣṭhī

aṃgārakoṣṭhikā nāma rājahastapramāṇakā
dvādaśāṃgulavistārā caturasrā prakīrtitā // YRps_10.30

veṣṭitā mṛṇmayenātha ekabhittau ca gartakam
vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // YRps_10.31

adhobhāge vidhātavyā dehalī dhamanāya vai
prādeśamātrā bhittiḥ syād uttaraṅgasya cordhvataḥ // YRps_10.32

prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam
dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // YRps_10.33

pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu
kokilādhamanadravyam ūrdhvadvāre vinikṣipet // YRps_10.34

eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī // YRps_10.35

pātālakoṣṭhī

gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam
tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // YRps_10.36

kharparaṃ sthāpayettatra madhyagartopari dṛḍham
āpūrya kokilair gartaṃ pradhamedekabhastrayā
pātālakoṣṭhikā sā tu mṛdusattvasya pātanī // YRps_10.37

gārakoṣṭhī

vitastipramitā nimnā prādeśapramitā tathā
upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam // YRps_10.38

gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ
gāragoṣṭhī samuddiṣṭā satvapātanahetave // YRps_10.39

tiryakpradhamanakoṣṭhī

vitastipramitotsedhā sā budhne caturaṃgulā
tiryakpradhamanākhyā ca mṛdusatvasya pātanī // YRps_10.40

mahāpuṭa

bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam
chagaṇānāṃ sahasreṇa pūrayettamanantaram // YRps_10.41

auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ
sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ // YRps_10.42

mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam // YRps_10.43

gajapuṭa

rājahastapramāṇaṃ hi caturasraṃ hi gartakam
vanotpalasahasreṇa gartamadhyaṃ ca pūritam // YRps_10.44

mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet
gartamadhye nidhāyātha giriṇḍāni ca nikṣipet
adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet // YRps_10.45

vārāhapuṭa

aratnimātre kuṇḍe ca vārāhapuṭamucyate
kukkuṭapuṭa vitastidvayamānena gartaṃ ceccaturasrakam
kukkuṭākhyaṃ puṭaṃ vidyād auṣadhānāṃ ca sādhanam // YRps_10.46

kapotapuṭa

chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate // YRps_10.47

govarapuṭa

tuṣairvā gomayairvāpi rasabhasmaprasādhanam
māṇikādvayamānena govaraṃ puṭamucyate // YRps_10.48

mṛdbhāṇḍapuṭa

mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset
adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // YRps_10.49

vālukāpuṭa

garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset
upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ
tadvālukāpuṭaṃ samyag ucyate śāstrakovidaiḥ // YRps_10.50

bhūdharapuṭa

mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ
upariṣṭātpuṭaṃ dadyāt tatpuṭaṃ bhūdharāhvayam // YRps_10.51

lāvakapuṭa

govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam
yatra tallāvakākhyaṃ syān mṛdudravyasya sādhane // YRps_10.52

dried cowdung

utpalaṃ piṣṭakaṃ chāṇam upalaṃ ca gariṇḍakam
chagaṇopalasārī ca navāri chagaṇābhidhāḥ // YRps_10.53

YRps, Adhyāya 11

athātaḥ sampravakṣyāmi dhātūnāṃ kautukaṃ paraṃ
svānubhūtaṃ mayā kiṃcit śrutaṃ vā śāstrataḥ khalu
tadahaṃ sampravakṣyāmi yatkṛtvā nā sukhī bhavet // YRps_11.1

hemakaraṇavidhiḥ (1)

rasakaṃ daradaṃ tāpyaṃ gaganaṃ kunaṭī samam
raktasnuhīpayobhiśca mardayeddinasaptakam // YRps_11.2

jalayaṃtreṇa vai pācyaṃ caturviṃśatiyāmakam
tena vedhyaṃ drutaṃ tāmraṃ tāraṃ vā nāgameva vā // YRps_11.3

sahasravedhī tatkalko jāyate nātra saṃśayaḥ // YRps_11.4

hemakaraṇavidhiḥ (2)

ekabhāgastathā sūto vajravallyātha marditaḥ
khalve trinemyāḥ svarase pañcabhāgasamanvite // YRps_11.5

vetrayaṣṭyā ca rāgiṇyā pītakalkaṃ prajāyate
ṣoḍaśāṃśena dātavyaṃ drute tāmraṃ suśodhite // YRps_11.6

jāyate pravaraṃ hema śuddhaṃ varṇacaturdaśam // YRps_11.7

hemakaraṇavidhiḥ (3)

suvarṇamākṣikaṃ svedyaṃ kāṃjike divasatrayam
carmaraṅgyā rasenaiva mardayeddinasaptakam
jalena dhautaṃ tāvacca yāvaddhemanibhaṃ bhavet // YRps_11.8

hemakaraṇavidhiḥ (4)

daradaṃ romadeśīyaṃ gomūtreṇaiva svedayet
dolāyaṃtre caturyāmaṃ paścācchuddhatamo bhavet // YRps_11.9

manaḥśilā padmanibhā raktā caiva suśobhanā
sveditā munipuṣpasya rasenaiva tu dolayā // YRps_11.10

yāmamardhamitaṃ śuddhā sarvakāryeṣu yojayet
navasārastathā sūtaḥ śodhito'gnisahaḥ khalu // YRps_11.11

samabhāgāni sarvāṇi mardayennimbukai rasaiḥ
mātaluṃgarasenaiva kumārīsvarasena ca // YRps_11.12

sūryātape vimardyo'sau pācito jalayantrake
dināni trīṇi tīvrāgnau tatastadavatārayet // YRps_11.13

śatāṃśaṃ vedhayettāraṃ śuddhaṃ hema prajāyate
jalabhedo yadā na syān nātra kāryā vicāraṇā // YRps_11.14

hemakaraṇavidhiḥ (5)

śilayā māritaṃ nāgaṃ kumāryāḥ svarasena ca
puṭadvādaśayogena nāgabhasma prajāyate // YRps_11.15

śatasaṃkhyāni vai kuryāt puṭānyevaṃ śarāvake
kumāryāḥ svarasenaiva bhāvayeddinasaptakam // YRps_11.16

pūrvavatpuṭanaṃ kāryaṃ śatasaṅkhyāmitaṃ tathā
sūtabhasma śilā tālasamaṃ cennāgabhasmakam // YRps_11.17

triṃśadvanopalairdadyāt puṭaṃ vārāhasaṃjñitam
anena vidhinā samyak śatasaṃkhyāni dāpayet // YRps_11.18

puṭānyevaṃ kṛte trīṇi śatāni dvādaśādhikam
paścād dṛḍhe kācamaye kūpe dvātriṃśayāmakam // YRps_11.19

vālukāgniṃ pradadyācca svāṃgaśītaṃ samuddharet
talabhasma gṛhītavyaṃ vedhayecchulbatārake // YRps_11.20

śuddhahema bhavettena nātra kāryā vicāraṇā
dṛṣṭapratyayayogo'yaṃ kathito nātra saṃśayaḥ // YRps_11.21

hemakaraṇavidhiḥ (6)

gomūtre kāñjike cātha kulatthe vāsaratrayam
tāpyakaṃ svedayetpaścāl lohapātre pramardayet // YRps_11.22

taptakhalvena saṃmardya secayennimbujadravaiḥ
saindhavaṃ dāpayetpaścāc caturthāṃśaṃ viśeṣataḥ // YRps_11.23

bhāgaikaṃ tāpyakaṃ sūtād bhāgāṃstrīneva kārayet
mardayennimbunīreṇa śuddhavastreṇa gālayet // YRps_11.24

vastre lagnā tu yā piṣṭī grāhayettāṃ bhiṣagvaraḥ
evaṃ kṛte dvistrivāraṃ tāpyasatvaṃ grasedrasaḥ // YRps_11.25

piṣṭyā golastu kartavyo mūṣāyāṃ dhmāpayetsudhīḥ
indragopanibhaṃ grāhyaṃ tāpyasatvaṃ suśobhanam // YRps_11.26

hīnavarṇasuvarṇe'pi gadyāṇe vallamātrakam
tutthakaṃ vallamātraṃ ca dattvā hema pragālayet // YRps_11.27

tatsuvarṇasya patrāṇi kāryāṇyevaṃ pralepayet
tutthakaṃ bījapūrasya rasenāpi pramardayet // YRps_11.28

gairikeṇa samaṃ kṛtvā hemapatrāṇi lepayet
mandavahnau ca prapuṭet dvitrivāraṃ prayatnataḥ // YRps_11.29

kuṅkumābhaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ
vārtikendrāḥ kurudhvaṃ hi satyaṃ guruvaco yathā // YRps_11.30

dvau varṇau vardhate samyak nātra kāryā vicāraṇā // YRps_11.31

hemakaraṇavidhiḥ (7)

śuddhaṃ tāmraṃ tāpyacūrṇena tulyaṃ drāvyaṃ paścāḍ ḍhālayellākuce hi
gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ kṛtvā dadyādvallakaṃ hīnavaye
varṇotkarṣo jāyate tena samyak satyaṃ proktaṃ nandinā kautukāya // YRps_11.32

hemakaraṇavidhiḥ (8)

tāpyaṃ nāgaṃ gandhakaṃ sūtarājo hiṃgūlaṃ vai hema śuddhaṃ śilā ca
cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā // YRps_11.33

agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ
śuddhaṃ tāraṃ vedhitaṃ vallakena gadyāṇaṃ vai jāyate śuddhahema // YRps_11.34

hemakaraṇavidhiḥ (9)

ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham
suvihitaphaṇibhāgairhemagarbheṇa baddho bhujagajitarasendro vedhayellakṣavedhī // YRps_11.35

hemakaraṇavidhiḥ (10)

dvau bhāgau śuddhatāmrasya dvau bhāgau śuddhahemajau
catura eva bhāgāṃśca śuddhatārasya kārayet // YRps_11.36

aṣṭau bhāgāḥ prakartavyā rasakasya prayatnataḥ
andhamūṣāgataṃ dhmātaṃ drāvitaṃ hema jāyate // YRps_11.37

hemakaraṇavidhiḥ (11)

viditāgamavṛddhairhi puṭe pakvaṃ kanīyasi
triguṇaṃ cūrṇanirbaddhaṃ tāramāyāti kāñcanam // YRps_11.38

hemakaraṇavidhiḥ (12)

pāradaṃ palamekaṃ tu prasthārdhaṃ śuddhagandhakam
kiṃśupatrarasenaiva rasairvā puṣpasaṃbhavaiḥ // YRps_11.39

sūryātape mardayeddhi ṣaṇmāsāvadhimātrakam
ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ // YRps_11.40

saptavarṇaṃ bhaveddhema haṭṭavikrayayogyakam // YRps_11.41

hemakaraṇavidhiḥ (13)

pāradaṃ gaṃdhakaṃ śulvaṃ mākṣikaṃ tutthakaṃ tathā
rasakaṃ daradaṃ svarṇagairikaṃ navasādaram // YRps_11.42

sūrakṣāraṃ śilāṃ caiva samabhāgāni mardayet
tadardhaṃ rasakaṃ muktvā vajramūṣe nirundhayet // YRps_11.43

yathā dhūmo na nirgacchet tathā mudrāṃ pradāpayet
tolamekaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ // YRps_11.44

ghaṭikāturyamātraṃ hi dhmāpayetsatataṃ bhiṣak // YRps_11.45

hemakaraṇavidhiḥ (14)

svalpavarṇasuvarṇasya gadyāṇaikasya mudrikā
mākṣikaṃ rasakaṃ tutthaṃ gairikaṃ navasādaram // YRps_11.46

sūrakṣāraṃ sadaradaṃ ṭaṅkaṇena samanvitam
prativalladvayaṃ kuryāt kāsamardaprasūnakaiḥ // YRps_11.47

strīdugdhena ca saṃmardya lepayettena mudrikām
sorakṣāraṃ sadaradaṃ ṭaṃkaṇena samanvitam // YRps_11.48

saiṃdhavasya ca bhāgaikam iṣṭikābhāgayugmakam
sthālikāyantramadhyasthaṃ madhye saṃsthāpya mudrikām // YRps_11.49

yāmatritayaparyantaṃ vahniṃ kuryātprayatnataḥ
svāṃgaśītaṃ tataḥ kṛtvā mudrikāṃ tāṃ samuddharet
vedavarṇāstu saṃgharṣād vardhante nātra saṃśayaḥ // YRps_11.50

hemakaraṇavidhiḥ (15)

ghoṣākṛṣṭaṃ tu yattāmraṃ rajatena samanvitam
tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai // YRps_11.51

paścādvidheyā guṭikāḥ sūkṣmāścaivāḍhakīsamāḥ
vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet // YRps_11.52

rūpyamānaṃ samuttārya samahemnā ca gālayet
jāyate daśavarṇaṃ tu satyametadudīritam // YRps_11.53

hemakaraṇavidhiḥ (16)

tāmre saptaguṇaṃ nāgaṃ vāhitaṃ punareva hi
tena tāmreṇa rasakaṃ saptavāraṃ ca vāhayet // YRps_11.54

svarṇavarṇaṃ hi tattāmraṃ jāyate nātra saṃśayaḥ // YRps_11.55

hemakaraṇavidhiḥ (17)

bhūnāgasattvamūṣāyāṃ drāvayetsvarṇamuttamam
tāpyasatvena saṃyuktaṃ śatavāraṃ punaḥ punaḥ
japāpuṣpanibhaṃ svarṇaṃ jāyate nātra saṃśayaḥ // YRps_11.56

hemakaraṇavidhiḥ (18)

daśavarṇasya gadyāṇe raktaṃ taddhemavallakam
dvau varṇau vardhataḥ samyak haṭṭavikrayayogyakam // YRps_11.57

hemakaraṇavidhiḥ (19)

puṣpakāsīsakaṃ ramyaṃ mardayedarkapatraje /
rase'tha ca cakrikāṃ kuryādrasakasya palonmitām // YRps_11.58*

veṣṭitāṃ pūrvakalkena ravigharmeṇa śoṣayet
triṃśadvanopalaiḥ samyak puṭānyevaṃ hi viṃśatiḥ // YRps_11.59

ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ
saptavarṇasavarṇaṃ hi jāyate nātra saṃśayaḥ // YRps_11.60

hemakaraṇavidhiḥ (20)

sūtako dvipalaḥ kāryaḥ sumbilaśca catuṣpalaḥ
catuṣṭaṃkamitā kāryā sphaṭikī nirmalā śubhā // YRps_11.61

vṛścikālīrase ghṛṣṭā dinam ekaṃ tu vārtikaiḥ
paścācca śoṣayetsarvaṃ yantre ḍamaruke nyaset // YRps_11.62

gairikaṃ sthāpayetpūrvaṃ khaṭikāṃ ca tathopari
tanmadhye gartakaṃ kṛtvā gartake navasādaram // YRps_11.63

ṭaṅkamānaṃ prakartavyaṃ tasyopari ca sūtakam
sūtakopari sāraṃ hi pūrvoktaṃ ṭaṃkamānakam // YRps_11.64

mudrāṃ kṛtvā śoṣayitvā paścāccullyāṃ niveśayet
agniṃ kuryātprayatnena yāmaṣoḍaśamātrakaṃ // YRps_11.65

svāṃgaśītaṃ samuttārya ūrdhvalagnaṃ tu grāhayet
paścāt khalve nidhāyātha vṛścikālyā pramardayet // YRps_11.66

kācakūpyāṃ kṣipet sarvaṃ kūpīṃ vālukāyantrake
vahniṃ dvādaśabhiryāmaiḥ kuryācchītaṃ samāharet // YRps_11.67

vallamātraṃ tato dadyāt sārdhaṭaṅke sutāmrake
dṛṣṭapratyayayogo'yaṃ nāthasundarabhāṣitaḥ // YRps_11.68

raupyakaraṇavidhiḥ (1)

lohacūrṇaṃ palamitaṃ sumalakṣāram abhrakam
ṭaṃkaṇaṃ śāṇamānaṃ hi tailenairaṇḍajena vai // YRps_11.69

gharṣayedvaṭikāyugmaṃ golaṃ kṛtvā dhamettataḥ
bhastrayā dhmāpayetsamyak lohaṃ rasanibhaṃ bhavet // YRps_11.70

tallohaṃ triguṇaṃ caiva rasakaṃ kārayetsudhīḥ
lohaṃ ca rasakaṃ paścād gālitaṃ vajramūṣayā // YRps_11.71

lohaśeṣaṃ samuttārya tāmre dadyācca vallakam
gadyāṇake bhavettāraṃ tattāraṃ śuddhatārake // YRps_11.72

ardhabhāge bhavecchuddhaṃ tāraṃ doṣavivarjitam // YRps_11.73

raupyakaraṇavidhiḥ (2)

khaṇḍaṃ karṣapramāṇaṃ hi sumalakṣārakasya hi
veṣṭitaṃ narakeśena drute nāge nimajjitam // YRps_11.74

nirvāpitaṃ nimbujale caikaviṃśativārakam
drute śulvasya gadyāṇe raktikāpañcamātrakam // YRps_11.75

kalkaṃ dadyātprayatnena tāravarṇaṃ prajāyate
gadyāṇe caturo vallān rūpyaṃ dattvā pragālayet
jāyate ruciraṃ tāraṃ satyam etadudīritam // YRps_11.76

raupyakaraṇavidhiḥ (3)

śaṃkhaṃ sumbalanāmānaṃ palānyaṣṭau prakalpayet
gojihvārasasaṃmiśraṃ dinamekaṃ pramardayet // YRps_11.77

nimbūrasena dhūrtena kākamācīrasena vai
gṛṃjanasya rasenaiva dinamekaṃ pramardayet // YRps_11.78

arkadugdhena vai bhāvyaṃ tailenairaṇḍajena ca
yavamātrāṃ guṭīṃ kṛtvā viśoṣya cātape khare // YRps_11.79

kācakūpyāṃ vinikṣipya mudrayetkūpikāmukhaṃ
saṃsthāpya vālukāyantre pacetṣoḍaśayāmakam // YRps_11.80

svāṃgaśītaṃ samuttārya grāhyaṃ satvaṃ tad ūrdhvagam
sattvaṃ gadyāṇamekaṃ tu tanmātraṃ tārasaṃpuṭam // YRps_11.81

sūtaṃ gadyāṇakaṃ svacchaṃ ṭaṃkaṇaṃ vallapañcakam
sūtamātraṃ kṣārasattvaṃ sarvaṃ caikatra marditam // YRps_11.82

svarasena tu ketakyā golaṃ kṛtvā viśoṣitam
tārasaṃpuṭamadhye tu dhāritaṃ taṃ ca golakam // YRps_11.83

paścāttāmrakṛtāṃ mūṣām aṣṭavallamitāṃ śubhām /
śarāvasaṃpuṭasyāntardhārayettadanaṃtaram // YRps_11.84*

dhānyābhraṃ tulyaṃ paṃkena kṛtvā śrāvaṃ tu pūrayet /
vārāhākhyapuṭaikena jāyate kalka uttamaḥ // YRps_11.85*

tāmraṃ dvādaśavallaṃ hi rūpyaṃ valladvayaṃ tathā
vaṃgaṃ vallamitaṃ śuddhaṃ sarvamekatra gālayet // YRps_11.86

caturguñjāpramāṇaṃ hi dāpayenmatimān bhiṣak
jāyate pravaraṃ tāraṃ satyam etad udīritam // YRps_11.87

raupyakaraṇavidhiḥ (4)

asthibhakṣamalabaṃgamāritaṃ tālakābhraviṣasūtaṭaṃkaṇam
vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam // YRps_11.88

raupyakaraṇavidhiḥ (5)

vaṃgaṃ tālakamabhrakaṃ śaśirasaṃ tīkṣṇaṃ viṣaṃ ṭaṃkaṇaṃ /
traivāreṇa ca mūkamūṣadhamitaṃ vindanti candraprabham // YRps_11.89*

āraṃ dvādaśabhāgamaṣṭaraviṇo bījaṃ caturthāṃśakam /
bhūgaṇḍādisamastadoṣarahitaṃ śrīpūjyapādoditam // YRps_11.90*

raupyakaraṇavidhiḥ (6)

pāradasya trayo bhāgā bhāgaikaṃ rajatasya hi
nimbūrasena saṃmardya piṣṭīṃ kṛtvā prayatnataḥ // YRps_11.91

kāṃjikena tu tāṃ piṣṭīṃ stambhayedvāsaratrayam
sārayedbaṃgamadhye tu sūtakaṃ tadanaṃtaram // YRps_11.92

sāritaṃ sūtakaṃ tena tālasattvena sādhayet
tena vedhyaṃ drutaṃ tāmraṃ ṣoḍaśāṃśena yatnataḥ // YRps_11.93

jāyate pravaraṃ tāraṃ caṃdranakṣatrasannibham // YRps_11.94

raupyakaraṇavidhiḥ (7)

sūtakasya trayo bhāgā baṃgaṃ bhāgadvayaṃ tathā
mardayeddinamekaṃ tu kāṃjikena samanvitam // YRps_11.95

sarvebhyastriguṇenātha sumbalena pramardayet
snuhyarkadugdhena samaṃ bhāvayedvāsaratrayam // YRps_11.96

yavapramāṇāṃ guṭikāṃ ravitāpena śoṣitām
kācakūpyāṃ nidhāyātha vahniṃ kuryātprayatnataḥ // YRps_11.97

yāmaṣoḍaśaparyaṃtaṃ vālukāyaṃtrake pacet
svāṃgaśītaṃ samuddhṛtya cordhvagaṃ satvamāharet // YRps_11.98

ṣoḍaśāṃśena śulbaṃ hi kuntavedhena vedhayet
jāyate pravaraṃ tāraṃ haṭṭavikrayayogyakam // YRps_11.99

raupyakaraṇavidhiḥ (8)

palāṣṭamātraṃ tālaṃ tu dvikarṣapramitaṃ rasam
nimbūrasena saṃmardyaṃ vāsaraikaṃ prayatnataḥ // YRps_11.100

paścāttaṃ mardayeddhīmān tailenairaṇḍajena vai
vālukāyantramadhyasthaṃ pacedyāmāṃstu ṣoḍaśa // YRps_11.101

paścātsattvaṃ samuddhṛtya mardayedekavāsaram
atasītilatailena kācakūpyāṃ nidhāpayet // YRps_11.102

pūrvavatpācayed vahnau svāṃgaśītaṃ samuddharet
anenaiva prakāreṇa punarevaṃ tu kārayet // YRps_11.103

kūpītalasthitaṃ sattvaṃ grāhyaṃ cetpravaraṃ sadā
ṣoḍaśāṃśena śulbasya vedhaṃ kuryānna saṃśayaḥ // YRps_11.104

raupyakaraṇavidhiḥ (9)

pāradaṃ ṭaṃkamānaṃ tu lavaṇaṃ dviguṇaṃ tathā
khalve vimardayettāvad yāvannaṣṭo raso bhavet // YRps_11.105

tāmraṃ gadyāṇakaṃ śuddhaṃ baṃgaṃ vallamitaṃ kuru
drute tāmre'tha lavaṇaṃ sūtakena samanvitam // YRps_11.106

māṣamātraṃ pradātavyaṃ caturthāṃśena rūpyakam
tadrūpye marditaṃ sūtaṃ kṣeptavyaṃ jalayantrake // YRps_11.107

tattrayodaśakaṃ rūpyaṃ jāyate nātra saṃśayaḥ // YRps_11.108

raupyakaraṇavidhiḥ (10)

tālena nihataṃ baṃgaṃ tadbaṃgena tu rūpyakam
pacedyāmāṣṭakaṃ samyak kalka evaṃ prajāyate
vallaṃ gadyāṇake dadyād baṃgaṃ stambhayate dhruvam // YRps_11.109

raupyakaraṇavidhiḥ (11)

daradaṃ khaṇḍaśaḥ kṛtvā ṭaṃkatrayamitaṃ pṛthak
vajrīkṣīreṇa tatsvedyaṃ dolāyaṃtreṇa vārtikaiḥ // YRps_11.110

tāracūrṇaṃ samaṃ lepyaṃ luṅgatoyasamaṃ tathā
govaraiḥ pācayetsvalpam eva dvādaśayāmakam // YRps_11.111

piṣṭistambho bhavettena paścāttārarajaḥ pṛthak
kuryāddaradakhaṇḍena samaṃ sīsaṃ ca dāpayet // YRps_11.112

gālayenmūṣikāmadhye śītaṃ kṛtvā tu khoṭakam
bhasma mūṣopari nyasya dhmāpayecca śanaiḥ śanaiḥ // YRps_11.113

śuddhaśaṅkhanibhaṃ rūpyaṃ niṣkamātraṃ hi niḥsaret // YRps_11.114

raupyakaraṇavidhiḥ (12)

dvipalaṃ śuddhasūtaṃ ca dvipalaṃ rasakasya ca
tālakaṃ ca paladvaṃdvaṃ surmilaṃ yugmamātrakam // YRps_11.115

kūpyāmāropayetsarvaṃ mukhaṃ tāmreṇa rundhayet
vālukāyantrake samyak paced dvādaśayāmakam // YRps_11.116

kūpīmukhe tu yallagnaṃ sattvaṃ grāhyaṃ prayatnataḥ
śulbe ṣoḍaśavedhena kārayedrajataṃ varam // YRps_11.117

raupyakaraṇavidhiḥ (13)

sūtakaṃ palamekaṃ tu śaṃkhābhaṃ surmilaṃ palam
eraṇḍataile ghṛṣṭaṃ tad dhāritaṃ kharpare vare // YRps_11.118

andhitaṃ tāmrapātreṇa mudritaṃ sudṛḍhaṃ kṛtam
paścāccullyāṃ samāropya vahniṃ kuryācchanaiḥ śanaiḥ // YRps_11.119

sārdhaṃ yāmaṃ tataḥ pācyaṃ svāṃgaśītaṃ samuddharet
tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet // YRps_11.120

ghṛtāktaṃ ṭaṃkaṇopetaṃ gālitaṃ mūṣikāmukhe
deyaṃ tadvallamātraṃ hi drute tāmre tu sattvakam // YRps_11.121

śaṃkhābhaṃ jāyate tāraṃ nātra kāryā vicāraṇā // YRps_11.122

raupyakaraṇavidhiḥ (14)

tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi
amle varge saptavāraṃ praḍhālya paścādyojyaṃ tulyabhāge ca rūpye
śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat // YRps_11.123

raupyakaraṇavidhiḥ (15)

śvetaṃ sauvīrakaṃ śuddhaṃ pācitaṃ viṣamuṣṭinā
svacche sūtavare vallaṃ nikṣiptaṃ rūpyakṛdbhavet // YRps_11.124

raupyakaraṇavidhiḥ (16)

śuddhasphaṭikasaṃkāśaṃ surmilaṃ dṛśyate kvacit
mṛtkharpare pācitaṃ hi nimbūkadravasaṃyutam // YRps_11.125

ghaṭikādvayamānena śuddhakalkaḥ prajāyate
catuḥṣaṣṭyaṃśamānena vedhayecchulbakaṃ śubham // YRps_11.126

jāyate pravaraṃ tāraṃ sarvadoṣavivarjitam // YRps_11.127

raupyakaraṇavidhiḥ (17)

saptadhātumayī mūṣā kṣārabhasmaprapūritā
kadalyāḥ kṣārakeṇaiva tathāpāmārgasaṃbhavaiḥ // YRps_11.128

madhye pāradakaṃ muktvā punarevaṃ prapūrayet
anena vidhinā pūryā dvitīyā mūṣikā śubhā // YRps_11.129

mudritavyā prayatnena govare puṭake nyaset
sūtakaṃ bandham āyāti vaṅgābhaṃ tu prajāyate
drutadrāvaṃ ghātasahaṃ dṛṣṭamevaṃ mayā khalu // YRps_11.130

kṛtrimamauktikakaraṇam

netrāṇyāhṛtya matsyānāṃ paktvā dugdhena yāmakam
paścādākṛṣṇakaṇakān ākṛṣya kila kaṇḍayet // YRps_11.131

tāni śālisametāni tāvacchubhrāṇi kārayet
paścādiṣṭikacūrṇena haste kṛtvā pramardayet // YRps_11.132

mauktikāni hi jāyante kṛtānyevaṃ mayā khalu // YRps_11.133

sūkṣmamauktikebhyo bṛhanmauktikakaraṇam

mūṣikāṃ kārayecchuddhāṃ sphāṭikīṃ dahanopalām
mauktikāni tu sūkṣmāṇi nimbūdrāve nidhāpayet // YRps_11.134

ahorātreṇa sarvāṇi navanītasamāni ca
tasya paṃkasya guṭikāṃ masṛṇāṃ tu prakārayet // YRps_11.135

paścāttāṃ mūṣikāmadhye citrāgharme dviyāmakam
catvāri kāṃsyabhāṇḍāni caturdikṣu gatāni ca // YRps_11.136

arbhakāḥ pātayetsarvāḥ madhyabhājanakopari
badhyate mauktikaṃ śreṣṭhataraṃ sarvaguṇairyutam // YRps_11.137

kṛtrimapravālakaraṇam

śuddhaśaṅkhasya cūrṇaṃ hi sūkṣmaṃ kṛtvā prayatnataḥ
ardhabhāgaṃ ca daradaṃ cūrṇayenmatimāṃstataḥ // YRps_11.138

sadyaḥ sūtāvikakṣīraṃ tena dugdhena mardayet
vartiṃ vidhāya matimān kārpāsāsthiṣu svedayet // YRps_11.139

svāṃgaśītaṃ samuttārya pravālaṃ ruciraṃ bhavet // YRps_11.140

YRps, Adhyāya 12

vānarī vaṭī

ātmaguptāphalaṃ śuṣkaṃ nistuṣaṃ cāṣṭapālikam
māṣasyāṣṭapalaṃ tadvaj jalena paripeṣitam // YRps_12.1

ārdraṃ kṛtvobhayaṃ samyak śilāpaṭṭena peṣayet
kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī // YRps_12.2

gokṣurekṣurabījāni lavaṃgaṃ maricaṃ kaṇā
śṛṅgāṭakaṃ karṣamitaṃ kuryādevaṃ pṛthak pṛthak // YRps_12.3

sūkṣmacūrṇaṃ vidhāyātha pūrvapiṣṭe nidhāpayet
vaṭakān kārayet paścāt karṣamātrān vipācayet // YRps_12.4

ghṛtaprasthatrayeṇaiva sutalathya nimajjayet
mākṣike ghṛtamāne vai mukhaṃ rundhyāddinatrayam // YRps_12.5

madhvājyamiśritaṃ bhuñjyād ekaikaṃ vaṭakaṃ prage
saptakāni ca pañcaivam āhāraṃ madhuraṃ bhajet // YRps_12.6

dugdhaudanaṃ tathā rātrau kṣāramamlaṃ ca varjayet
retaḥkṣayī tathā klībo gacchecca pramadāśatam // YRps_12.7

aputraḥ putramāpnoti ṣaṇḍho'pi puruṣāyate
dṛṣṭapratyayayogo'yaṃ satyametadudīritam // YRps_12.8

śatāvaryādivājīkaro 'valehaḥ (1)

śatāvarīṃ kṣīravidārikāṃ ca prasthārdhamānāṃ pṛthageva kuryāt
rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam // YRps_12.9

supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā /
tvakpatrakailāḥ saha kesareṇa palapramāṇā hi tato vidadhyāt // YRps_12.10*

lehe suśīte madhu bilvamātraṃ prātaḥ prabhakṣediha karṣamātram // YRps_12.11

śṛṅgātakādivājīkaro 'valehaḥ (2)

śṛṅgāṭakasyāpi palaṃ vidheyaṃ vārāhikandaśca palapramāṇaḥ
cūrṇīkṛtaṃ gālitameva vastrād bhṛṣṭaṃ tathājyena sitāsametam // YRps_12.12

lavaṃgakṛṣṇāgarukeśarāṇāṃ palaṃ pradadyāddaśabhāgadugdham
lehaṃ sujātaṃ khalu bhakṣayettat karṣapramāṇaṃ nitarāṃ prabhāte
kāmasya bodhaṃ kurute hi śīghraṃ nārīṃ ramedvai caṭakāyate'sau // YRps_12.13

kāmadīptikaravājīkaro 'valehaḥ (3)

śatāvarīgokṣuradarbhamūlaṃ śṛṅgāṭakaṃ nāgabalātmagupte
saṃcūrṇya sarvaṃ pṛthageva pālikaṃ kṣīreṇa pācyaṃ daśabhāgakena // YRps_12.14

sitā pradeyā daśapālikātra pākaṃ vidadhyādapi cāgniyogāt
madhuplutaṃ bhakṣitamardhayāmāt kāmapradīptiṃ kurute sadaiva // YRps_12.15

vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ kāmāgnivṛddhiṃ sahasā karoti // YRps_12.16

māṣādivājīkaro 'valehaḥ (4)

māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam
jīvakarṣabhakau jīvāṃ medāṃ vṛddhiṃ śatāvarīm // YRps_12.17

madhukaṃ cāśvagandhāṃ ca sādhayet prasṛtonmitām
rase tasminghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ // YRps_12.18

vidārīsvarasaprasthaṃ prasthamikṣurasasya ca
dattvā mṛdvagninā sādhyaṃ siddhasarpirnidhāpayet // YRps_12.19

śarkarāyāstugākṣīryāḥ kṣaudrasya ca pṛthak pṛthak
bhāgāṃścatuṣpalāṃstatra pippalyāścāvapetpalam // YRps_12.20

palaṃ pūrvamito līḍhvā tato'nnam upayojayet
yadīcchedakṣayaṃ śukraṃ śephasaścottamaṃ balam // YRps_12.21

YRps, Adhyāya 13

vīryastambhakarī vaṭī

śrīvāsamastakīnāgakesaraṃ ca lavaṃgakam
kaṃkolaṃ tulasībījaṃ khurāsānyahīphenakam // YRps_13.1

jāvitrikābdhiśoṣaṃ ca karabhāgurukuṃkumam
kaṅkolakatugākṣīrījātīphalasamāṃśakān // YRps_13.2

sarvāṇyevaṃ vicūrṇyātha nālikerodare kṣipet
dugdhamadhye vipācyainaṃ dinānyevaṃ hi pañca ca // YRps_13.3

nālikeraphalādgrāhyaṃ mardayenmadhunā saha
guṭikā kolamātrā hi bhakṣaṇīyā niśāmukhe // YRps_13.4

vīryastaṃbhaṃ karotyugraṃ caturyāmāvadhiṃ tathā // YRps_13.5

śukrastambhakarī vaṭī

lavaṃgaṃ śuddhakarpūraṃ jātīpatraṃ phalaṃ tathā
kuṅkumaṃ svarṇabījaṃ ca dhūrtaparṇaṃ prasūnakam // YRps_13.6

mūlaṃ tvak cābdhiśoṣasya sarvāṇyekatra mardayet
godugdhe śodhanīyaṃ ca bhāgamekaṃ prakalpayet // YRps_13.7

bhṛṅgīpattrabhavaṃ cūrṇaṃ bhāgaikaṃ svarṇagairikam
bhāvanāṃ postatoyena ekaviṃśatisaṃkhyayā // YRps_13.8

kārayenmatimān vaidyaḥ śukrastaṃbhakarīṃ vaṭīm // YRps_13.9

retaḥstambhakarī vaṭī

jātīphalārkakarahāṭalavaṅgaśuṇṭhīkaṅkolakeśarakaṇāharicandanāni etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt
māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā kurvantu kāmukajanāḥ pratiruddhapātāścetāṃsi tāni cakitāni kalāvatīnām // YRps_13.10

vīryastambhakarī lepavaṭī

skandhadeśācca saṃjātaṃ vīryaṃ dardurasaṃbhavam
ghanasāreṇa saṃyuktaṃ karahāṭasya cūrṇakam // YRps_13.11

saṃmardya kārayeccūrṇaṃ vaṭīṃ mudgapramāṇakām
saṃgharṣya mukhatoyena liṃgalepaṃ prakārayet // YRps_13.12

yāmārdhaṃ dhārayedbinduṃ satyaṃ guruvaco yathā // YRps_13.13

śukrastambhakacūrṇam

postakaṃ palamekaṃ vai śuṃṭhīkarṣaḥ sitā palaikā ca /
karṣamitā tvakpayasā pītaṃ reto dhruvaṃ dhatte // YRps_13.14*

śrīgaṅgādharabhaktisaktamanaso vidyāvinodāmbudheḥ śrīgoḍānvayapadmanābhasudhiyas tasyātmajenāpyayam
sadvaidyena yaśodhareṇa kavinā vidvajjanānandakṛd grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase // YRps_13.15

deśānāṃ surarāṣṭram uttamatamaṃ tatrāpi jīrṇābhidhaḥ prākāro'sti sa vedaśāstraniratairvipraiśca saṃśobhitaḥ
tasmin śaṃbhupadāravindaratikṛcchrīpadmanābhaḥ svayam tatputreṇa yaśodhareṇa kavinā graṃthaḥ svayaṃ nirmitaḥ // YRps_13.16

saṃbodhāya satāṃ sukhāya sarujāṃ śiṣyārthasaṃsiddhaye vaidyānāmupajīvanāya viduṣām udveganāśāya vai
śrīmaddurgapurātane 'tinipuṇaḥ śrīpadmanābhātmajaḥ śrīmadbhaṭṭayaśodharaḥ kavivaro granthaḥ svayaṃ nirmame // YRps_13.17