Yasodhara: Rasaprakasasudhakara
Based on the ed. by Jivram Kalidas Sastri
Gondal : Rasasala Ausadhasram, 1940


Input by Oliver Hellwig



TEXT WITH PADA MARKERS


The transliteration emulates Devanagari script.
Therefore, word boundaries are usually not marked by blanks



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


YRps, Adhyāya 1

śaśikalākalitaṃ hi śubhānanaṃ $ śivanidhānamatho ṛṣipūjitam &
jananapālanasaṃharaṇātmakaṃ % hariharaṃ prathamaṃ praṇamāmyaham // YRps_1.1 //
kumudakundasitāmbaradhāriṇīṃ $ vimalamauktikahārasuśobhitām &
sakalasiddhagaṇair api sevitām % aharahaḥ praṇamāmi ca śāradām // YRps_1.2 //
vadanakuṃjaram abhradaladyutiṃ $ trinayanaṃ ca caturbhujavāmanam &
kanakaratnasuśobhitaśekharaṃ % gaṇapatiṃ prathamaṃ praṇamāmyaham // YRps_1.3 //
giriśadhāma sadā mahadadbhutaṃ $ sakalarogavighātakaraṃ param &
sakalasiddhisamūhaviśāradaṃ % praṇatapāpaharaṃ bhavapāradam // YRps_1.4 //
<Inhaltsverzeichnis>
prathamaṃ pāradotpattiṃ $ kathayāmi yathātatham &
tataḥ śodhanakaṃ tasya % tathāṣṭādaśa karma ca // YRps_1.5 //
caturdhā baṃdhavijñānaṃ $ bhasmatvaṃ sūtakasya ca &
dhātūnāṃ śodhanaṃ caiva % māraṇaṃ guṇavarṇanam // YRps_1.6 //
aṣṭau mahārasāḥ samyak $ procyante 'tra mayā khalu &
tathā coparasānāṃ hi % guṇāḥ śodhanamāraṇam // YRps_1.7 //
drutipātaṃ ca sarveṣāṃ $ kathayāmi savistaram &
ratnānāṃ guṇadoṣaśca % tathā śodhanamāraṇam // YRps_1.8 //
krāmaṇaṃ raṃjanaṃ caiva $ drutimelānakaṃ rase &
rasāṃśca śatasaṃkhyākān % kathayāmi savistarāt // YRps_1.9 //
auṣadhīnāṃ samākhyātā $ bhedāścatvāra eva ca &
divyauṣadhyo rasauṣadhyaḥ % siddhauṣadhyastathā parāḥ // YRps_1.10 //
mahauṣadhya iti proktā $ yaṃtrāṇyatha puṭāni ca &
mūṣāścaiva hi dhātūnāṃ % kautukāni samāsataḥ // YRps_1.11 //
vājīkaraṇayogāśca $ śukrarataṃbhakarāsta &
nātisaṃkṣepavistārāt % graṃthe 'smin parikalpitāḥ // YRps_1.12 //
<sūtotpatti (mithilfe einer schṆnen Frau)>
himālayātpaścimadigvibhāge $ girīndranāmā ruciro 'sti bhūdharaḥ &
tatsannidhāne 'tisuvṛttakūpe % sākṣādraseṃdro nivasatyayaṃ hi // YRps_1.13 //
kumārikārūpaguṇena yuktā $ svalaṃkṛtā vāhavare 'dhirūḍhā &
tatrāgatā kūpamavekṣamāṇā % nivartitā sā mahatā javena // YRps_1.14 //
pradhāvitaḥ sūtavaraścaturṣu $ kakupsu bhūmau patito hi nūnam // YRps_1.15 //
paritaḥ parvatātsamyak $ kṣetraṃ dvādaśayojanam &
vistīrṇaṃ ca suvṛttaṃ hi % sūtakasya samīritam // YRps_1.16 //
tanmṛdaḥ pātane yaṃtre $ pātitaḥ khalu rogahā &
jāyate ruciraḥ sākṣād % ucyate pāradaḥ svayam // YRps_1.17 //
<mercury:: subtypes:: caste (after emanation from the well)>
kūpādviniḥsṛtaḥ sūtaś $ caturdikṣu gato dvijaḥ &
kṣatriyo vaiśyaśūdrau ca % caturṇāṃ jāyate khalu // YRps_1.18 //
<mercury:: subtypes:: colour>
śvetā kṛṣṇā tathā pītā $ raktā vai jāyate chaviḥ &
prācyāṃ yāmyāṃ pratīcyāṃ ca % kauberyāṃ ca diśi kramāt // YRps_1.19 //
<mercury:: subtypes:: colour:: use>
śvetaḥ śvetavidhāne syāt $ kṛṣṇo dehakarastathā &
pītavarṇaḥ svarṇakartā % rakto rogavināśakṛt // YRps_1.20 //
sarva ekīkṛtā eva $ sarvakāryakarāḥ sadā &
sevitāḥ sarvarogaghnāḥ % sarvasiddhividhāyakāḥ // YRps_1.21 //
itthaṃ sūtodbhavaṃ jñātvā $ na rogaivārdhyate khalu &
śodhito māritaścaiva % krāmitaḥ sāritaḥ śubhaḥ // YRps_1.22 //
<pāradnā āṭh saṃskār athavā karm>
svedanaṃ mardanaṃ caiva $ mūrcchanaṃ syāttadutthitam &
pātanaṃ rodhanaṃ samyak % niyāmanasudīpane // YRps_1.23 //
tathābhrakagrāsamāna- $ cāraṇaṃ ca krameṇa hi &
garbhadrutirbāhyadrutiḥ % proktaṃ jāraṇakaṃ tathā // YRps_1.24 //
sāraṇaṃ krāmaṇaṃ proktaṃ $ vedhakarma ca raṃjanam &
sevanaṃ pāradasyātha % karmāṇyaṣṭādaśaiva hi \
uddeśato mayātraiva # nāmāni kathitāni vai // YRps_1.25 //
<pāradadoṣāḥ>
doṣāḥ pañca samuddiṣṭāḥ $ pāradānāṃ bhiṣagvaraiḥ &
malo viṣaṃ tathā vahnir % mado darpaśca vai kramāt \
mūrcchāṃ mṛtyuṃ madaṃ caiva # sphoṭaṃ kuryuḥ śirobhramam // YRps_1.26 //
<pāradakañcukāḥ>
kañcukāḥ sapta sūtasya $ kathayāmi yathārthataḥ &
nāmāni kathayāmyeṣāṃ % devīśāstrānusārataḥ // YRps_1.27 //
mṛcchailajalaśulbāyo- $ nāgavaṃgasamudbhavāḥ &
sūtake kaṃcukāḥ sapta % tataścaiva viṣopamāḥ // YRps_1.28 //
<mercury:: use of śodhana>
dvādaśaiva hi doṣāḥ syur $ yaiśca niṣkāsitā dvijaiḥ &
teṣāṃ hi rasasiddhiḥ syād % apare yamasannibhāḥ \
tasmāddoṣāpaharaṇaṃ # kartavyaṃ bhiṣaguttamaiḥ // YRps_1.29 //
<svedana>
tatra svedanakaṃ kuryād $ yathāvacca śubhe dine &
sūtasya svedanaṃ kāryaṃ % dolāyaṃtreṇa vārtikaiḥ // YRps_1.30 //
kṣārau cāmlena sahitau $ tathā ca paṭupaṃcakam &
trikaṭu triphalā caiva % citrakeṇa samanvitā // YRps_1.31 //
puṣpakāsīsasaurāṣṭryau $ sarvāṇyeva tu mardayet &
oṣadhāni samāṃśāni % rasād aṣṭamabhāgataḥ // YRps_1.32 //
kṛtvāndhamūṣāṃ teṣāṃ tu $ tanmadhye pāradaṃ kṣipet &
triguṇena suvastreṇa % bhūrjapatreṇa veṣṭayet // YRps_1.33 //
guṇena kāṣṭhakhaṇḍe vai $ baddhāṃ tu rasapoṭalīm &
lambāyamānāṃ bhāṇḍe tu % tuṣavāriprapūrite // YRps_1.34 //
tridinaṃ svedayetsamyak $ svedanaṃ tadudīritam // YRps_1.35 //
<2. mardana>
atha mardanakaṃ karma $ yena śuddhatamo rasaḥ &
prajāyate vistareṇa % kathayāmi yathātatham // YRps_1.36 //
khalve vimardayetsūtaṃ $ dināni trīṇi caiva hi &
<khalva:: dimensions>
atha khalvapramāṇaṃ hi % vakṣye tatra mayādhunā // YRps_1.37 //
kalāṃgulas tadāyāmaś $ cotsedho 'pi navāṃgulaḥ &
vistareṇa tathā kuryān % nimnatvena ṣaḍaṅgulam // YRps_1.38 //
dvyaṃgulaḥ pṛṣṭhavistāro $ madhye 'timasṛṇīkṛtaḥ &
<pestle:: size>
ardhacandrākṛtiścāpi % mardako 'tra daśāṃgulaḥ // YRps_1.39 //
<mardana (cont.)>
sūtaḥ pañcapalastasmin $ mardayet kāñjikaistryaham &
bahirmalavināśāya % rasarājaṃ tu niścitam // YRps_1.40 //
uṣṇakāṃjikatoyena $ kṣālayet tadanantaram // YRps_1.41 //
<3. mūrchana>
ataḥparaṃ pravakṣyāmi $ pāradasya tu mūrcchanam &
mūrcchanaṃ doṣarahitaṃ % saptakañcukanāśanam // YRps_1.42 //
svarjikā yāvaśūkaśca $ tathā ca paṭupaṃcakam &
amlauṣadhāni sarvāṇi % sūtena saha mardayet // YRps_1.43 //
khalve dinatrayaṃ tāvad $ yāvannaṣṭatvam āpnuyāt &
svarūpasya vināśena % mūrcchanaṃ tadihocyate \
nirmalatvam avāpnoti # granthibhedaśca jāyate // YRps_1.44 //
<4. utthāpana>
athotthāpanakaṃ karma $ pāradasya bhiṣagvaraiḥ &
karaṇīyaṃ prayatnena % rasaśāstrasya vartmanā // YRps_1.45 //
dolāyaṃtre tataḥ svedyaḥ $ pūrvavaddivasatrayam &
sūryātape mardito 'sau % dinamekaṃ śilātale \
utthāpanaṃ bhavetsamyak # mūrchādoṣavināśanam // YRps_1.46 //
<5. pātana>
pātanaṃ hi mahatkarma $ kathayāmi suvistaram &
tridhā pātanamityuktaṃ % rasadoṣavināśanam // YRps_1.47 //
ūrdhvapātastvadhaḥpātas $ tiryakpātaḥ krameṇa hi &
<ūrdhvapātanayantra>
ūrdhvapātanayaṃtrasya % lakṣaṇaṃ tadihocyate \
mṛṇmayī sthālikā kāryā # cocchritā tu ṣaḍaṃgulā // YRps_1.48 //
mukhe saptāṅgulāyāmā $ paritastridaśāṃgulā &
iyanmānā dvitīyā ca % kartavyā sthālikā śubhā // YRps_1.49 //
kṣāradvayaṃ rāmaṭhaṃ ca $ tathā hi paṭupañcakam &
amlavargeṇa saṃyuktaṃ % sūtakaṃ taistu mardayet // YRps_1.50 //
lepayettena kalkena $ adhaḥsthāṃ sthālikāṃ śubhām &
uparisthām adhovaktrāṃ % dattvā saṃpuṭamācaret // YRps_1.51 //
sabhasmalavaṇenaiva $ mudrāṃ tatra prakārayet &
culyāṃ sthālīṃ niveśyātha % dhānyāgniṃ tatra kārayet // YRps_1.52 //
tasyopari jalādhānaṃ $ kāryaṃ yāmacatuṣṭayam &
svāṅgaśītalatāṃ jñātvā % ūrdhvaṃgaṃ grāhayedrasam // YRps_1.53 //
ūrdhvapātanayaṃtraṃ hi $ tadevaṃ parikīrtitam &
<5.2. adhaḥpātana>
pūrvoktāṃ sthālikāṃ samyak % viparītāṃ tu paṃkile \
garte tu sthāpitāṃ bhūmau # jvālayenmūrdhni pāvakam // YRps_1.54 //
yāmatritayaparyaṃtaṃ $ adhaḥ patati pāradaḥ &
adhaḥpātanayaṃtraṃ hi % kīrtitaṃ rasavedibhiḥ // YRps_1.55 //
<5.3. tiryakpātana>
pūrvoktairauṣadhaiḥ sārdhaṃ $ rasarājaṃ vimardayet &
tiryagghaṭe rasaṃ kṣiptvā % tanmukhe hyaparo ghaṭaḥ // YRps_1.56 //
kanīyānudare chidraṃ $ chidre cāyasanālikām &
nālikāṃ jalapātrasthāṃ % kārayecca bhiṣagvaraiḥ // YRps_1.57 //
adhastādrasayaṃtrasya $ tīvrāgniṃ jvālayedbudhaḥ &
yāmatritayaparyaṃtaṃ % tiryakpāto bhavedrasaḥ // YRps_1.58 //
yaṃtrāṇāṃ pātanānāṃ ca $ tritayaṃ sukaraṃ khalu // YRps_1.59 //
kathitaṃ hi mayā samyak $ rasāgamanidarśanāt // YRps_1.60 //
<6. rodhana>
adhunā kathayiṣyāmi $ rasarodhanakarma ca &
yatkṛte ca palatvaṃ hi % rasarājasya śāmyati // YRps_1.61 //
sindhūdbhavaṃ daśapalaṃ $ jalaprasthatrayaṃ tathā &
dhārayedghaṭamadhye ca % sūtakaṃ doṣavarjitam // YRps_1.62 //
pidhānena yathā samyak $ mudritaṃ mṛtsnayā khalu &
nirvāte nirjane deśe % dhārayed divasatrayam // YRps_1.63 //
anenaiva prakāreṇa $ rodhanaṃ kuru vaidyarāṭ // YRps_1.64 //
<7. niyāmana>
ataḥparaṃ pravakṣyāmi $ pāradasya niyāmanam &
jalasaiṃdhavasaṃyukto % ghaṭastho hi rasottamaḥ \
dinatrayaṃ sveditaśca # vīryavānapi jāyate // YRps_1.65 //
<8. dīpana>
athedānīṃ pravakṣyāmi $ rasarājasya dīpanam &
bubhukṣā vyāpakatvaṃ ca % yena kṛtvā prajāyate // YRps_1.66 //
rājikā lavaṇopetā $ maricaṃ śigruṭaṃkaṇe &
kāsīsasaṃyutā kāṃkṣī % kāṃjikena samanvitaiḥ // YRps_1.67 //
dināni trīṇi saṃsvedya $ paścāt kṣāreṇa mardayet &
anenaiva prakāreṇa % dīpanaṃ jāyate dhruvam // YRps_1.68 //
tīvratvaṃ vegakāritvaṃ $ vyāpakatvaṃ bubhukṣutā &
balavattvaṃ viśeṣeṇa % kṛte samyak prajāyate // YRps_1.69 //
<8.1. dīpana: mukhotpādana>
mukhotpādanakaṃ karma $ prakāro dīpanasya hi &
kathayāmi samāsena % yathāvadrasaśodhanam // YRps_1.70 //
aṣṭādaśāṃśabhāgena $ kanakena ca sūtakaḥ &
nimbūrasena saṃmardyo % vāsaraikamataḥparam // YRps_1.71 //
kṣāraiśca lavaṇai ramyaiḥ $ sveditaḥ kāṃjikena hi &
kṣālite kāṃjikenaiva % vaktraṃ bhoktuṃ prajāyate // YRps_1.72 //
<8.2. dīpana: mukhotpādana (2)>
tāpyasatvaṃ kalāṃśena $ hemnā tad dviguṇena ca &
taptam āyasakhalvena % taptenātha pramardayet // YRps_1.73 //
vyaktaṃ hi rasacukreṇa $ kṣāreṇa caṇakasya hi &
jaṃbīrapūrakajalair % mardayedekaviṃśatim // YRps_1.74 //
vāsare yāmamekaṃ tu $ pratyekaṃ hi vimardayet &
yātudhānamukhaṃ samyak % yātyeva hi na saṃśayaḥ // YRps_1.75 //
dvitīyo dīpanasyaivaṃ $ prakāraḥ kathito mayā &
sūtasyāṣṭau ca saṃskārāḥ % kathitā dehakarmaṇi // YRps_1.76 //
tathā ca daśa karmāṇi $ dehalohakarāṇi hi // YRps_1.77 //
<9. grāsamāna>
athedānīṃ pravakṣyāmi $ bhakṣaṇaṃ cābhrakasya hi &
karoṭividhinā samyak % kartavyaṃ lohasaṃpuṭam // YRps_1.78 //
jalayaṃtrasya yogena $ viḍena sahito rasaḥ &
bhakṣayatyeva cābhrasya % kavalāni na saṃśayaḥ // YRps_1.79 //
<jalayantra>
ato hi jalayaṃtrasya $ lakṣaṇaṃ kathyate mayā &
suvṛttaṃ lohapātraṃ ca % jalaṃ tatrāḍhakatrayam // YRps_1.80 //
tanmadhye sudṛḍhaṃ samyak $ kartavyaṃ lohasaṃpuṭam &
lohasaṃpuṭamadhye tu % nikṣiptaṃ śuddhapāradam // YRps_1.81 //
biḍena sahitaṃ caiva $ ṣoḍaśāṃśena yatnataḥ &
catuḥṣaṣṭyaṃśakaṃ cābhra- % sattvaṃ saṃpuṭake tathā // YRps_1.82 //
saṃpuṭaṃ mudrayetpaścāt $ dṛḍhayā toyamṛtsnayā &
vahnimṛttikayā vāpi % saṃdhirodhaṃ tu kārayet // YRps_1.83 //
culyāṃ niveśya taṃ yaṃtraṃ $ jalenoṣṇena pūritam &
kramādagniḥ prakartavyo % divasārdhakameva hi // YRps_1.84 //
evaṃ kṛte grāsamānaṃ $ bhakṣayennātra saṃśayaḥ &
anenaiva prakāreṇa % ṣaḍgrāsaṃ bhakṣayed dhruvam // YRps_1.85 //
bhakṣite cābhrasattve tu $ sarvakāryeṣu siddhidaḥ &
<viḍamāna>
mānaṃ mānavihīnena % kartuṃ kena na śakyate // YRps_1.86 //
tasmānmayā mānakarma $ kathitavyaṃ yathoditam &
catuḥṣaṣṭyaṃśato bījaṃ % pāradānmukhakārakam // YRps_1.87 //
paścād dvātriṃśabhāgena $ dātavyaṃ bījamuttamam &
tataḥṣoḍaśabhāgena % bījasya kavalaṃ nyaset // YRps_1.88 //
rasādaṣṭamabhāgena $ dātavyaṃ bhiṣaguttamaiḥ &
caturthenātha bhāgena % grāsa evaṃ pradīyate // YRps_1.89 //
tathā ca samabhāgena $ grāsenaiva ca sādhayet &
biḍena ṣoḍaśāṃśena % kṣudhito jāyate rasaḥ // YRps_1.90 //
yadā jīrṇo bhaved grāsaḥ $ pātitaśca viḍena hi // YRps_1.91 //
<biḍa>
kāsīsasindhulavaṇa- $ sauvarcalasurāṣṭrikāḥ &
gaṃdhakena samaṃ kṛtvā % viḍo 'yaṃ vahnikṛd bhavet // YRps_1.92 //
<10. cāraṇa>
atha garbhadruteḥ karma $ cāraṇaṃ guṇavardhanam &
kathayāmi yathātathyaṃ % rasarājasya siddhidam // YRps_1.93 //
tāpyasatvābhrasattvaṃ ca $ ghoṣākṛṣṭaṃ ca tāmrakam &
samabhāgāni sarvāṇi % dhmāpayetkhadirāgninā // YRps_1.94 //
bhastrikādvitayenaiva $ yāvadabhrakaśeṣakam &
tadabhrasatvaṃ sūtasya % cārayetsamabhāgikam // YRps_1.95 //
<11. garbhadruti>
anenaiva prakāreṇa $ triguṇaṃ jāraṇaṃ rase &
garbhadruterjāraṇaṃ hi % kathitaṃ bhiṣaguttamaiḥ // YRps_1.96 //
<12. bāhyadruti>
bāhyadrutividhānaṃ hi $ kathyate gurumārgataḥ &
abhrasatvaṃ hi mūṣāyāṃ % vajravallīrasena hi // YRps_1.97 //
sauvarcalena saṃdhmātaṃ $ rasarūpaṃ prajāyate &
abhradruteśca sūtasya % samāṃśairmelanaṃ kṛtam // YRps_1.98 //
tena bandhatvamāyāti $ bāhyā sā kathyate drutiḥ &
bāhyadrutikriyākarma % śivabhaktyā hi sidhyati // YRps_1.99 //
guroḥ prasādātsatataṃ $ mahābhairavapūjanāt &
śivayorarcanādeva % bāhyagā sidhyati drutiḥ // YRps_1.100 //
<13. jāraṇa>
atha jāraṇakaṃ karma $ kathayāmi suvistaram &
abhrakaṃ tāpyasatvaṃ ca % samaṃ kṛtvā tu saṃdhamet // YRps_1.101 //
abhraśeṣaṃ kṛtaṃ yacca $ tatsatvaṃ jārayedrase &
evaṃ pūtidvayenaiva % ghanasatvaṃ hi sādhayet // YRps_1.102 //
dhātuvādavidhānena $ lohakṛt dehakṛnna hi &
gajavaṃgau mahāghorāv % asevyau hi nirantaram // YRps_1.103 //
sādhitaṃ ghanasatvaṃ tad $ retitaṃ rajaḥsannibham &
bubhukṣitarasasyāsye % nikṣiptaṃ vallamātrakam // YRps_1.104 //
raso gadyāṇakasyāpi $ turyabhāgaḥ prakīrtitaḥ &
tāmrapātrasthamamlaṃ vai % saiṃdhavena samanvitam // YRps_1.105 //
kṣīreṇa sahitaṃ vāpi $ prahitaṃ dvidināvadhi &
jātaṃ tutthasamaṃ nīlaṃ % kalkaṃ tatprocyate budhaiḥ // YRps_1.106 //
kalkenānena sahitaṃ $ sūtakaṃ ca vimardayet &
dinatrayaṃ taptakhalve % dhautaḥ paścācca kāṃjikaiḥ // YRps_1.107 //
sthāpayetkāṃsyapātre tu $ tadūrdhvādho viḍaṃ nyaset &
rasasyāṣṭamabhāgena % saṃpuṭaṃ kārayettataḥ // YRps_1.108 //
bhūrjapatrairmukhaṃ ruddhvā $ sūtreṇaiva tu veṣṭayet &
saṃpuṭaṃ vāsasāveṣṭya % dolāyāṃ svedayettataḥ // YRps_1.109 //
gomūtreṇāmlavargeṇa $ kāṃjikena dinaṃ dinam &
aśmapātre'tha lohasya % pātre kācamaye 'thavā // YRps_1.110 //
uṣṇakāṃjikatoyena $ kṣālayitvā rasaṃ tataḥ &
dṛḍhe caturguṇe vastre % kṣiptvādhaḥ pīḍanādrasaḥ // YRps_1.111 //
nipatatyanyapātre tu $ sarvo 'pi yadi pāradaḥ &
tadābhraṃ jāritaṃ samyak % daṇḍadhārī bhavedrasaḥ // YRps_1.112 //
grāsamāne punardeyaṃ $ abhrabījamanuttamam &
aṣṭagrāsena sarvaṃ hi % jārayed gurumārgataḥ // YRps_1.113 //
evaṃ kṛte samaṃ cābhraṃ $ sūtake jīryati dhruvam &
svahastena kṛtaṃ samyak % jāraṇaṃ na śrutaṃ mayā // YRps_1.114 //
<mercury:: "age" according to jāraṇa>
samābhre jārite samyak $ daṇḍadhārī bhavedrasaḥ &
bālaśca kathyate so'pi % kiṃcitkāryakaro bhavet // YRps_1.115 //
dviguṇe triguṇe caiva $ kathyate 'tra mayā khalu &
caturguṇe 'bhrake jīrṇe % kiśoraḥ kathyate mayā // YRps_1.116 //
jīrṇe pañcaguṇe cābhre $ yuvā caiva rasottamaḥ &
ṣaḍguṇe jārite tvabhre % vṛddhaścaiva rasottamaḥ // YRps_1.117 //
saptāṣṭaguṇite cābhra- $ satve jīrṇe 'tivṛddhakaḥ &
sarvasiddhikaraḥ so 'yaṃ % pāradaḥ pāradaḥ svayam // YRps_1.118 //
anenaiva prakāreṇa $ sarvalohāni jārayet // YRps_1.119 //
<14. sāraṇa>
athedānīṃ pravakṣyāmi $ vedhavṛddheśca kāraṇam &
mahāsiddhikaraṃ yatsyāt % sāraṇaṃ sarvakarmaṇām // YRps_1.120 //
dhūrtapuṣpasamākārā $ mūṣāṣṭāṅguladīrghikā &
mukhe suvistṛtā kāryā % caturaṃgulasaṃmitā // YRps_1.121 //
mṛṇmayā sāpi śuṣkā ca $ madhye 'timasṛṇīkṛtā &
anyā pidhānikā mūṣā % sunimnā chidrasaṃyutā // YRps_1.122 //
śuddhaṃ sujāritaṃ sūtaṃ $ mūṣāmadhye nidhāpayet &
<sāraṇātaila>
matsyakacchapamaṇḍūka- % jalaukāmeṣasūkarāḥ // YRps_1.123 //
ekīkṛtya vasāmeṣām $ evaṃ tailaṃ tu sāraṇam &
bhūnāgaviṭ tathā kṣaudraṃ % vāyasānāṃ purīṣakam // YRps_1.124 //
tathaiva śalabhādīnāṃ $ mahiṣīkarṇayormalam &
rasasya ṣoḍaśāṃśena % caiteṣāṃ kalkamādiśet // YRps_1.125 //
paṭena gālitaṃ kṛtvā $ tailamadhye niyojayet &
<sāraṇā (cont.)>
sāraṇārthe kṛtaṃ tailaṃ % tasmin taile supācayet // YRps_1.126 //
bījaṃ ca kalkamiśraṃ hi $ kṛtvā mūṣopari nyaset &
pidhānena dvitīyena % mūṣāvaktraṃ nirundhayet // YRps_1.127 //
bhasmanā lavaṇenaiva $ mūṣāyugmaṃ tu mudrayet &
mūṣikāyāstribhāgaṃ hi % khanitvā vasudhāṃ kṣipet // YRps_1.128 //
tadūrdhvaṃ dhmāpayetsamyak $ dṛḍhāṃgāraiḥ kharāgninā &
evaṃ saṃjāritaṃ bījaṃ % rasamadhye patatyalam // YRps_1.129 //
bandhamāyāti sūtendraḥ $ sārito guṇavān bhavet &
prathamaṃ jāritaścaiva % sāritaḥ sarvasiddhidaḥ // YRps_1.130 //
no jāritaḥ sāritaśca $ kathaṃ bandhakaro bhavet &
gurūpadeśato dṛṣṭaṃ % sāraṇaṃ karma cottamam // YRps_1.131 //
hastānubhavayogena $ kṛtaṃ samyak śrutaṃ nahi // YRps_1.132 //
<15. krāmaṇa>
atha krāmaṇakaṃ karma $ pāradasya nigadyate &
śāstrātkṛtaṃ na dṛṣṭaṃ hi % yathāvat krāmayedrasam // YRps_1.133 //
karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /*
etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // YRps_1.134 //*
viṣaṃ ca daradaścaiva $ rasako raktakāntakau &
indragopaśca tuvarī % mākṣikaṃ kākaviṭ tathā // YRps_1.135 //
kalkametad adhordhvaṃ hi $ madhye sūtaṃ nidhāpayet &
kācacūrṇaṃ tato dattvā % cāndhamūṣāgataṃ dhamet // YRps_1.136 //
anena krāmaṇenaiva $ pāradaḥ kramate kṣaṇāt &
idaṃ krāmaṇakaṃ śreṣṭhaṃ % nandirājena bhāṣitam // YRps_1.137 //
tāpyasattvaṃ tathā nāgaṃ $ śuddhaṃ krāmaṇakaṃ tathā &
bījāni pāradasyāpi % kramate ca na saṃśayaḥ // YRps_1.138 //
<16. vedhana>
atha vedhavidhānaṃ hi $ kathayāmi suvistaram &
yena vijñātamātreṇa % vedhajño jāyate naraḥ // YRps_1.139 //
dhūrtatailamaheḥphenaṃ $ kaṃguṇītailameva ca &
bhṛṅgītailaṃ viṣaṃ caiva % tailaṃ jātīphalodbhavam // YRps_1.140 //
hayamāraśiphātailam $ abdheḥśoṣakatailakam &
etānyanyāni tailāni % viddhi vedhakarāṇi ca // YRps_1.141 //
siddhasūtena ca samaṃ $ marditaṃ vedhakṛd bhavet // YRps_1.142 //
<vedhabhedāḥ>
lepavedhastathā kṣepaḥ $ kuṃtavedhastathaiva ca // YRps_1.143 //
dhūmākhyaḥ śabdavedhaḥ syād $ evaṃ pañcavidhaḥ smṛtaḥ &
<lepavedha>
sūkṣmāṇi tāmrapatrāṇi % kaladhūtabhavāni ca \
kalkena lepitānyeva # dhmāpayed andhamūṣayā // YRps_1.144 //
śītībhūte tamuttārya $ lepavedhaśca kathyate &
<kṣepavedha>
drute tāmre 'thavā raupye % rasaṃ tatra vinikṣipet // YRps_1.145 //
vidhyate tena sahasā $ kṣepavedhaḥ sa kathyate &
<kuntavedha>
drāvayennāgarūpyaṃ ca % tāmraṃ caiva tathāvarān // YRps_1.146 //
pārado 'nyatame pātre $ drāvite 'tra niyojitaḥ &
vedhate kuntavedhaḥ syād % iti śāstravido 'bruvan // YRps_1.147 //
<dhūmavedha>
dhūmasparśena jāyante $ dhātavo hemarūpyakau &
dhūmavedhaḥ sa vijñeyo % rasarājasya niścitam // YRps_1.148 //
<śabdavedha>
baddhe rasavare sākṣāt $ sparśanājjāyate ravaḥ &
tathaiva jāyate vedhaḥ % śabdavedhaḥ sa kathyate // YRps_1.149 //
<17. rañjana>
athedānīṃ pravakṣyāmi $ raṃjanaṃ pāradasya hi &
rañjitaḥ krāmitaścaiva % sākṣāddevo maheśvaraḥ // YRps_1.150 //
raṃjanaṃ lohatāmrābhyāṃ $ rasakena vidhīyate &
tathā raktagaṇenaiva % kartavyaṃ śāstravartmanā // YRps_1.151 //
gandharāgeṇa kartavyaṃ $ pāradasyātha raṃjanam &
tāmreṇa raktakācena % raktasaindhavakena ca // YRps_1.152 //
aṃdhamūṣāgataṃ sūtaṃ $ rañjayettāmrakādibhiḥ &
iṣṭikāyantrayogena % gandharāgeṇa rañjayet // YRps_1.153 //
rasakasya ca rāgeṇa $ tulāyantrasya yogataḥ &
<mercury:: rañjana>
mardanāttīkṣṇacūrṇena % rañjayetsūtakaṃ sadā // YRps_1.154 //
<mercury:: rañjana>
tāmrakalkīkṛtenaiva $ sthāpayetsaptavāsaram &
raṃjanaṃ sūtarājasya % jāyate nātra saṃśayaḥ // YRps_1.155 //
<mercury:: rañjana>
mṛṇmūṣā ca prakartavyā $ raktavargeṇa lepitā &
tanmadhye pāradaṃ kṣiptvā % dhmānād rañjanakaṃ bhavet // YRps_1.156 //
mayā saṃkṣepataḥ proktaṃ $ raṃjanaṃ pāradasya hi &
śāstramārgeṇa bahudhā % raṃjanaṃ hi nidarśitam // YRps_1.157 //
<18. sevana>
atha sevanakaṃ karma $ pāradasya daśāṣṭamam &
kathyate 'tra prayatnena % vistareṇa mayādhunā // YRps_1.158 //
yatnena sevitaḥ sūtaḥ $ śāstramārgeṇa siddhidaḥ &
anyathā bhakṣitaścaiva % viṣavanmārayennaram // YRps_1.159 //
ādau tu vamanaṃ kṛtvā $ paścādrecanamācaret &
tato mṛtābhraṃ bhakṣeta % paścātsūtasya sevanam // YRps_1.160 //
samyak sūtavaraḥ śuddho $ dehalohakaraḥ sadā &
sevitaḥ sarvarogaghnaḥ % sarvasiddhikaro bhavet // YRps_1.161 //
yāvanmānena lohasya $ gadyāṇe vedhakṛdbhavet &
tāvanmānena dehasya % bhakṣito rogahā bhavet // YRps_1.162 //
rājikātha priyaṃguśca $ sarṣapo mudgamāṣakau &
raktikā caṇako vātha % vallamātro bhavedrasaḥ // YRps_1.163 //
eṣā mātrā rase proktā $ sarvakarmaviśāradaiḥ &
anupānena bhuñjīta % parṇakhaṇḍikayā saha // YRps_1.164 //
itthaṃ saṃsevite sūte $ sarvarogādvimucyate &
sarvapāpādvinirmuktaḥ % prāpnoti paramāṃ gatim // YRps_1.165 //


____________________________________________________________


YRps, Adhyāya 2

<pāradabandha>
athedānīṃ pravakṣyāmi $ rasarājasya baṃdhanam &
anubhūtaṃ mayā kiṃcit % gurūṇāṃ hi prasādataḥ // YRps_2.1 //
<bandhana:: subtypes>
baṃdhaścaturvidhaḥ prokto $ jalaukā khoṭapāṭakau &
tathā bhasmābhidhaḥ sākṣāt % kathito'pi rasāgame // YRps_2.2 //
pakvabandho jalaukā syāt $ piṣṭīstambhastu khoṭakaḥ &
pāṭaḥ parpaṭikābandho % bhasma bhūtisamo bhavet // YRps_2.3 //
<substances inducing bandhana>
mūlikātra maṇiścaiva $ svarṇakaṃ nāgavaṅgake &
catvāra ete sūtasya % bandhanasyātha kāraṇam // YRps_2.4 //
uttamo mūlikābandho $ maṇibandhastu madhyamaḥ &
adhamo dhātubandhastu % pūtibandho 'dhamādhamaḥ // YRps_2.5 //
drutibandhaḥ pañcamo'sau $ dehalohakaraḥ sadā &
abhradrutiviśeṣeṇa % vijñeyo'sau bhiṣagvaraiḥ // YRps_2.6 //
<mūlikābandha>
kramaprāptamidaṃ vakṣye $ mūlikābandhanaṃ rase &
śuddho rākṣasavaktraśca % rasaścābhrakajāritaḥ // YRps_2.7 //
iṅgudīmūlaniryāse $ marditaḥ pāradastryaham &
tata uddhṛtya vastreṇa % baṃdhanaṃ kārayed bhiṣak // YRps_2.8 //
kāṃjike svedanaṃ kuryān $ niyataṃ saptavāsaram &
pācitaṃ cānnamadhye tu % kartavyaṃ vatsarāvadhi // YRps_2.9 //
tato dhūrtaphale nyastaṃ $ svedayecchatasaṃkhyayā &
pācito'sau mahātaile % dhūrtataile 'nnarāśike // YRps_2.10 //
baddhastu tena vidhinā $ kaṭhinatvaṃ prajāyate &
vaṃgasya stambhanaṃ samyak % karotyeva na saṃśayaḥ // YRps_2.11 //
dhārito'sau mukhe sākṣād $ vīryastambhakaraḥ sadā &
mūlikābaṃdhanaṃ hyekaṃ % kathitaṃ pāradasya vai // YRps_2.11* //
<mūlikābandha (2)>
athāparaḥ prakāro hi $ bandhanasyāpi pārade &
nāgārjunīmūlarasair % mardayed dinasaptakam // YRps_2.12 //
mukhacarvaṇasambhūtair $ nimbakāṣṭhena peṣitaḥ &
navanītasamas tena % jāyate pāradastataḥ // YRps_2.13 //
vastreṇa baṃdhanaṃ kṛtvā $ phale dhaurte niveśayet &
gomayairveṣṭitaṃ tacca % karīṣāgnau vipācayet // YRps_2.14 //
lāvakākhye puṭe samyak $ kramavṛddhyā śataṃ puṭet &
māsatrayapramāṇena % pācayedannamadhyataḥ // YRps_2.15 //
paścātpuṭaśataṃ dadyāc $ chagaṇenātha pūrvavat &
anenaiva prakāreṇa % badhyate sūtakaḥ sadā // YRps_2.16 //
dṛṣṭapratyayayogo'yaṃ $ kathitaḥ sādhakāya vai &
dhārito'sau mukhe samyak % vīryastaṃbhakaraḥ param \
vaṃgastaṃbhakaro'pyevaṃ # baddhaḥ sūtavaro'pyalam // YRps_2.17 //
<mūlikābandha>
śuddhaṃ sujāritābhraṃ vai $ sūtakaṃ ca vimardayet &
arkamūlarasenaiva % vāsaraikaṃ prayatnataḥ // YRps_2.18 //
vajramūṣā tataḥ kāryā $ sudṛḍhā masṛṇīkṛtā &
arkamūlabhavenaiva % kalkena parilepitā // YRps_2.19 //
mūṣāmadhye rasaṃ muktvā $ cāndhayed anyamūṣayā &
yāmārdhaṃ dhmāpitaḥ samyak % rasakhoṭaḥ prajāyate // YRps_2.20 //
svāṃgaśītaṃ parijñāya $ rasakhoṭaṃ samuddharet &
varṣamātraṃ dhṛto vaktre % valīpalitanāśanaḥ // YRps_2.21 //
sarvasiddhikaro'pyeṣa $ mūlikābaddhapāradaḥ &
mūlikābaṃdhanaṃ satyaṃ % kṛtaṃ nāgārjunādibhiḥ // YRps_2.22 //
sarvasiddhikaraṃ śreṣṭhaṃ $ sarvakāryakaraṃ sadā // YRps_2.23 //
<mūlikābandha (4)>
śuddhaṃ rasavaraṃ samyak $ tathaivāmbarabhakṣitam &
jalakūmbhīrasaiḥ paścān % mardayeddinasaptakam // YRps_2.24 //
tasyāḥ prakalpayenmūṣāṃ $ sūtakaṃ tatra nikṣipet &
anyasyāmandhamūṣāyāṃ % sūtamūṣāṃ nirundhayet // YRps_2.25 //
puṭaṃ tatra pradātavyaṃ $ ekenāraṇyakena ca &
puṭānyevaṃ pradeyāni % ekaikotpalavṛddhitaḥ // YRps_2.26 //
anenaiva prakāreṇa $ puṭāni trīṇi dāpayet &
bandhamāpnoti sūtendraḥ % satyaṃ guruvaco yathā // YRps_2.27 //
<mūlikābandha (5)>
cūrṇīkṛtāni satataṃ $ dhūrtabījāni yatnataḥ &
sūtarājasamānyevam % ūrdhvayantreṇa pātayet // YRps_2.28 //
ekaviṃśativārāṇi $ tataḥ khalve nidhāpayet &
iṅgudīpatraniryāse % mardayeddinasaptakam // YRps_2.29 //
bhṛṃgarājarasenaiva $ viṣakharparakena ca &
pāṭhārasena saṃmardya % lajjālusvarasena vai // YRps_2.30 //
tryahaṃ tryahaṃ ca saṃmardya $ bandhamāyāti niścitam &
dolāyaṃtreṇa saṃsvedya % saptāhaṃ dhūrtaje rase // YRps_2.31 //
viṣamūṣodare dhṛtvā $ māṃse sūkarasaṃbhave &
bharjayeddhūrtatailena % saptāhājjāyate mukham // YRps_2.32 //
kaṭhino vajrasadṛśo $ jāyate nātra saṃśayaḥ &
kṣīraṃ śoṣayate nityaṃ % kautukārthe na saṃśayaḥ // YRps_2.33 //
vīryaṃ vaṃgaṃ stambhayati $ satyaṃ satyaṃ na saṃśayaḥ &
prakārāḥ kathitāḥ pañca % sūtarājasya baṃdhane // YRps_2.34 //
<vajrasattvena śatavedhī rasabandhaḥ (1)>
vajrabaṃdhaṃ dvitīyaṃ tu $ krameṇaiva yathātatham &
rasaśāstrāṇi bahudhā % nirīkṣya pravadāmyaham // YRps_2.35 //
vajrasatvaṃ tathā sūtaṃ $ samāṃśaṃ kārayed budhaḥ &
rasapādasamaṃ hema % trayamekatra mardayet // YRps_2.36 //
vaṃdhyākarkoṭikāmūla- $ rasenaivātha bhāvayet &
tathā dhūrtarasenāpi % citrakasya rasena vai // YRps_2.37 //
kāmbojīrasakenāpi $ tathā nāḍīrasena vai &
āsāṃ niyāmikānāṃ ca % rasaṃ vastreṇa gālayet // YRps_2.38 //
sūryātape dinaikaikaṃ $ krameṇānena mardayet &
aṃdhamūṣāgataṃ golaṃ % mudrayeddṛḍhamudrayā // YRps_2.39 //
lohasaṃpuṭake paścān $ nikṣiptaṃ mudritaṃ dṛḍham &
ghaṭikādvayamānena % dhmāpitaṃ bhastrayā khalu // YRps_2.40 //
svāṃgaśītalakaṃ jñātvā $ gṛhṇīyātāṃ ca mūṣikām &
utkhanyotkhanya yatnena % sūtabhasma samāharet // YRps_2.41 //
kācaṭaṃkaṇayogena $ dhmāpitaṃ taṃ ca golakam &
vedhate śatavedhena % sūtako nātra saṃśayaḥ // YRps_2.42 //
vaktrastho nidhanaṃ hanyād $ dehalohakaro bhavet // YRps_2.43 //
<vajrabhasmayogena rasabandhaḥ (7)>
vajrabhasma tathā sūtaṃ $ samaṃ kṛtvā tu mardayet &
trinemikāvajravallī- % sahadevīrasena ca // YRps_2.44 //
snuhikṣīreṇa saptāhaṃ $ sūryagharme sutīvrake &
rasagolaṃ suvṛttaṃ tu % śuṣkaṃ caivātha lepayet // YRps_2.45 //
kākamācīrasenaiva $ lāṃgalīsvarasena hi &
gojihvikārasenaiva % saptavāraṃ pralepayet // YRps_2.46 //
vajramūṣāgataṃ golaṃ $ mudrayeddṛḍhamudrayā &
lohasaṃpuṭamūṣāyām % andhitaṃ madhyasaṃsthitam // YRps_2.47 //
saptamṛtkarpaṭaiḥ samyag $ lepitaṃ sudṛḍhaṃ kuru &
dhmāpitaṃ dṛḍhamaṃgārais % tatrasthaṃ śītalīkṛtam // YRps_2.48 //
bhittvā mūṣāgataṃ sūtaṃ $ khoṭaṃ nakṣatrasannibham &
sarvakāryakaraṃ śubhraṃ % rañjitaṃ vedhakṛdbhavet // YRps_2.49 //
<abhradrutyā rasabandhaḥ (8)>
abhrakadrutibhiḥ sārdhaṃ $ sūtakaṃ ca vimardayet &
samāṃśena śilāpṛṣṭhe % yāmatrayamanāratam // YRps_2.50 //
kastūrīdhanasārābhyāṃ $ kṛṣṇāgarusamanvitam &
śarkarālaśunābhyāṃ ca % rāmaṭhena ca saṃyutam // YRps_2.51 //
palāśabījasya tathā $ tatprasūnarasena hi &
tīkṣṇāṃśunātha mṛditaṃ % drutibhiḥ saha sūtakam // YRps_2.52 //
milatyeva na saṃdehaḥ $ kimanyair bahubhāṣitaiḥ &
tato guñjārasenaiva % śvetavṛścīvakasya ca // YRps_2.53 //
lāṃgalyāśca rasaistāvad $ yāvadbhavati bandhanam // YRps_2.54 //
tataḥ prakāśamūṣāyāṃ $ pañcāṃgārairdhametkṣaṇam &
bandhamāyāti vegena % yathā sūryodaye 'mbujam // YRps_2.55 //
abhradrutisamāyoge $ rasendro vadhyate khalu &
śivabhakto bhavetsākṣāt % satyavāk saṃyatendriyaḥ // YRps_2.56 //
śivayormelanaṃ samyak $ tasya haste bhaviṣyati &
rasāgameṣu yatproktaṃ % baṃdhanaṃ pāradasya ca // YRps_2.57 //
kathitaṃ tanmayā spaṣṭaṃ $ nānubhūtaṃ na ceṣṭitam // YRps_2.58 //
<vajradrutyā rasabandhaḥ (9)>
vajrāṇāṃ brahmajātīnāṃ $ drutirvallapramāṇikā &
tolakaṃ śuddhasūtaṃ ca % mardayetkanyakārase // YRps_2.59 //
tāvattaṃ mardayetsamyag $ yāvat piṣṭī prajāyate &
kṛtvā mūṣāṃ samāṃ śuddhāṃ % dahanopalanirmitām // YRps_2.60 //
tanmadhye piṣṭikāṃ muktvā $ piṣṭīmānaṃ viṣaṃ tvaheḥ &
pidhānaṃ tādṛśaṃ kuryān % mukhaṃ tenātha rundhayet // YRps_2.61 //
kāṃsyabhājanamadhye tu $ sthāpayenmūṣikāṃ śubhām &
bhājanāni ca catvāri % caturdikṣu gatāni ca // YRps_2.62 //
citraṃ gharmaprasaṃgena $ bandhamāyāti pāradaḥ &
yāmātkharātape nityaṃ % śivenoktam atisphuṭam // YRps_2.63 //
vajradrutisamāyogāt $ sūto bandhanakaṃ vrajet &
sarveṣāṃ sūtabandhānāṃ % śreṣṭhaṃ satyamudīritam // YRps_2.64 //
<suvarṇadrutyā rasabandhaḥ (10)>
athedānīṃ pravakṣyāmi $ sūtarājasya bandhanam &
hemadrutiṃ rasendreṇa % mardayetsaptavāsarān // YRps_2.65 //
jvālāmukhīrasenaiva $ dhautaḥ paścācca kāṃjikaiḥ &
pratyahaṃ kṣālayedrātrau % rasenoktena vai divā // YRps_2.66 //
aṃdhamūṣāgataṃ paścān $ mṛdā karpaṭayogataḥ &
lepayetsaptavārāṇi % bhūgarte golakaṃ nyaset // YRps_2.67 //
dvādaśāṃgulavistīrṇaṃ $ dvādaśāṃgulanimnakam &
khātapramāṇaṃ kathitaṃ % gurumārgeṇa ca sphuṭam // YRps_2.68 //
tatropari puṭaṃ deyaṃ $ gajāhvaṃ chagaṇena ca &
yāmadvādaśakenaiva % badhyate pāradaḥ svayam // YRps_2.69 //
hemadrutau baddharaso $ dehalohaprasādhakaḥ &
sarvasiddhikaraḥ śrīmān % jarādāridryanāśanaḥ // YRps_2.70 //
<suvarṇena rasabandhaḥ>
dhātubandhastṛtīyo'sau $ svahastena kṛto mayā &
tadahaṃ kathayiṣyāmi % sādhakārthe yathātatham // YRps_2.71 //
bhūrjavatsūkṣmapatrāṇi $ kārayetkanakasya ca &
tānyeva kolamātrāṇi % palamātraṃ tu sūtakam // YRps_2.72 //
mardayennimbukadrāvair $ dinamekamanāratam &
tatastadgolakaṃ kṛtvā % kharparopari vinyaset // YRps_2.73 //
culyāmāropaṇaṃ kāryaṃ $ dhānyāmlena niṣiñcayet &
piṣṭistaṃbhastu kartavyo % niyataṃ tridināvadhi // YRps_2.74 //
tato dhūrtarasenaiva $ svedayetsaptavāsarān &
śvetā punarnavā ciṃcā % sahadevī ca nīlikā // YRps_2.75 //
tathā dhūrtavadhūś caiva $ lāṃgalī suradālikā &
sūtabandhakarā śreṣṭhā % proktā nāgārjunādibhiḥ // YRps_2.76 //
etāsāṃ svarasaiḥ paṅkair $ lepayetsūtagolakam &
triguṇair bhūrjapatraistu % veṣṭayettadanaṃtaram // YRps_2.77 //
vastreṇa poṭalīṃ baddhvā $ svedayenniṃbukadravaiḥ &
yāmatrayaṃ prayatnena % dhautaḥ paścād gavāṃ jalaiḥ // YRps_2.78 //
tato dhūrtaphalāntasthaṃ $ pācayedbahubhiḥ puṭaiḥ &
lāvakākhyaiḥ sumatimān % śobhanaḥ sūryakāntivat \
jāyate nātra saṃdeho # baddhaḥ śivasamo bhavet // YRps_2.79 //
<raupyeṇa rasabandhaḥ>
aṣṭamāṃśena rūpyena $ sūtakaṃ hi pramardayet &
cāṃgerīsvarasenaiva % piṣṭikāṃ kārayed budhaḥ // YRps_2.80 //
khoṭaṃ baddhvā tu vipacet $ dhūrtataile trivāsarān &
tathā ca kaṃguṇītaile % karavīrajaṭodbhave // YRps_2.81 //
jātīphalodbhavenāpi $ vatsanāgodbhavena ca &
bhṛṃgyudbhavena ca tathā % samudraśoṣakasya vai // YRps_2.82 //
devadārubhavenāpi $ pācayenmatimān bhiṣak &
paścātsutīkṣṇamadirā % dātavyā tu tuṣāgninā // YRps_2.83 //
dināni saptasaṃkhyāni $ mukham utpadyate dhruvam &
śukrastambhakaraḥ samyak % kṣīraṃ pibati nānyathā // YRps_2.84 //
<tutthena tutthotthatāmreṇa rasabandhaḥ>
lohapātre suvistīrṇe $ tutthakasyālavālakam &
aṣṭasaṃskāritaṃ sūtaṃ % tasminnikṣipya mātrayā // YRps_2.85 //
tutthacūrṇena saṃchādya $ pūrayennimbukadravaiḥ &
pidhānena mukhaṃ ruddhvā % lohapātrasya yatnataḥ // YRps_2.86 //
nirvāte nirjane deśe $ tridinaṃ sthāpayettataḥ &
uṣṇakāṃjikayogena % kṣālayed bahuśo bhiṣak // YRps_2.87 //
navanītasamo varṇaḥ $ sūtakasyāpi dṛśyate &
rasakhoṭaṃ tato baddhvā % svedayetkāṃjikaistryaham // YRps_2.88 //
aśmacūrṇasya kaṇikām- $ adhye khoṭaṃ nidhāya ca &
jalasekaḥ prakartavyaḥ % śītībhūtaṃ samuddharet // YRps_2.89 //
anenaiva prakāreṇa $ trivāraṃ pācayed dhruvam &
kaṭhinatvaṃ prayātyeva % satyaṃ guruvaco yathā // YRps_2.90 //
tato dhūrtaphalānāṃ hi $ sahasreṇāpi pācayet &
mukham utpadyate samyak % vīryastaṃbhakaro 'pyayam // YRps_2.91 //
<dhātubījena rasabandhaḥ>
vaṃgatīkṣṇe same kṛtvā $ dhmāpayedvajramūṣayā &
vaṅgam uttārayetsamyak % tīvrāṅgāraiḥ prayatnataḥ // YRps_2.92 //
anenaiva prakāreṇa $ triguṇaṃ vāhayettrapu &
bījaṃ śāṇapramāṇaṃ hi % sūtaṃ palamitaṃ bhavet // YRps_2.93 //
mardayetkanyakādrāvair $ dinamekaṃ viśoṣayet &
golasya svedanaṃ kāryam % ahobhiḥ saptabhistathā // YRps_2.94 //
triphalākvāthamadhye tu $ triyāmaṃ svedayetsudhīḥ &
kumāryāḥ svarasenaiva % bhṛṃgarājarasena hi // YRps_2.95 //
bhṛṃgīrasena ca tathā $ tridinaṃ svedyameva hi &
ekaikenauṣadhenaivaṃ % kācakūpyāṃ niveśayet // YRps_2.96 //
khaṭīpaṭuśivābhaktaṃ $ piṣṭvā vaktraṃ nirundhayet &
khātaṃ trihastamātraṃ syāl % laddīpūrṇaṃ tu kārayet // YRps_2.97 //
madhye tu kācaghaṭikāṃ $ surāpūrṇāṃ niveśayet &
bhūmisthāṃ māsayugmena % paścādenāṃ samuddharet // YRps_2.98 //
baddhaṃ sūtavaraṃ grāhyaṃ $ śubhraṃ caṃdraprabhānibham &
mukhasthaṃ kurute samyak % dṛḍhavajrasamaṃ vapuḥ // YRps_2.99 //
kāminīnāṃ śataṃ gacched $ valīpalitavarjitaḥ &
devīśāstrānusāreṇa % dhātubaddharaso'pyayam // YRps_2.100 //
prakāśito mayā samyak $ nātra kāryā vicāraṇā // YRps_2.101 //
<kāntalohena rasabandhaḥ>
raseṃdraḥ kāntalohaṃ ca $ tīkṣṇalohaṃ tathaiva ca &
abhrasatvaṃ tathā tāpya- % satvaṃ hemasamanvitam // YRps_2.102 //
samāṃśāni ca sarvāṇi $ mardayennimbukadravaiḥ &
niṣecayedekadinaṃ % paścād golaṃ tu kārayet // YRps_2.103 //
pakvamūṣā prakartavyā $ golaṃ garbhe niveśayet &
gojihvā kākamācī ca % nirguṃḍī dugdhikā tathā // YRps_2.104 //
kumārī meghanādā ca $ madhusaiṃdhavasaṃyutā &
etāsāṃ svarasenaiva % svedayedbahuśo bhiṣak // YRps_2.105 //
yāvaddṛḍhatvamāyāti $ tāvatsvedyaṃ tu golakam &
vaktre dhṛtaṃ jarāmṛtyuṃ % nihanti ca na saṃśayaḥ // YRps_2.106 //
sarvarogānnihatyāśu $ vayaḥ stambhayate dhruvam &
karṇe kaṇṭhe tathā haste % dhāritā mastake'pi vā \
abhicārādidoṣāśca # na bhavanti kadācana // YRps_2.107 //
caturvidhānyeva tu bandhanāni $ śrīsūtarājasya mayoditāni &
kurvanti ye tattvavido bhiṣagvarā % rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // YRps_2.108 //
iti paramarahasyaṃ sūtarājasya coktaṃ $ rasanigamamahābdher labdham etat suratnam &
sakalaguṇavariṣṭhā vādinaḥ kautukajñā % nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // YRps_2.109 //


____________________________________________________________



YRps, Adhyāya 3

atha mayā rasabhasma nigadyate $ sakalapāradaśāstraniyogataḥ &
sasitakṛṣṇasupītakalohitaṃ % bhavati varṇacatuṣṭayabhūṣitam // YRps_3.1 //
<mercury:: production from darada>
haṃsapākadaradaḥ suśobhito $ nikhilanimbarasena vimarditaḥ &
niyatayāmacatuṣṭayamamlake % ghanarase samabhāgaviloḍitaḥ // YRps_3.2 //
ḍamarukābhidhayaṃtraniveśitas $ tadanu loharajaḥ khaṭikāsamam &
supayasā lavaṇena vimarditaṃ % kuru bhiṣagvara yantrasurodhanam // YRps_3.3 //
niyatayāmacatuṣṭayavahninā $ mṛdu samaṃ rasamatra vipācayet &
upari tatra jalena niṣiñcayed % iti bhaveddaradād varasūtakaḥ // YRps_3.4 //
akhilaśodhavareṇa ca vai yathā $ sakalakañcukadoṣavivarjitaḥ &
bahuladoṣaharo'pi bhavettathā % bhavati śuddhatamo daradodbhavaḥ // YRps_3.5 //
<mercury:: medic. use (rasakarpūra?)>
vimalasūtavaro hi palāṣṭakaṃ $ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ &
pṛthagimāśca catuṣpalabhāgikāḥ % sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // YRps_3.6 //
saha jalena vimṛdya ca yāmakaṃ $ lavaṇakāmlajalena vimiśritāḥ &
uditadhātugaṇasya ca mūṣikāṃ % kuru viṣaṃ viniveśaya tatra vai // YRps_3.7 //
ḍamarūkābhidhayaṃtravareṇa taṃ $ dvidaśayāmamamuṃ paca vahninā &
pavanapittakaphakṣayahārakaḥ % sakalarogaharaḥ paramaḥ sadā // YRps_3.8 //
gajapater balavad balado nṛṇāṃ $ dvijapatīkṣaṇavannayanapradaḥ &
yuvatikāmavilāsavidhāyako % bhavati sūtavaraḥ sukhadaḥ sadā \
saghanasārarasaḥ kila kāntidas tv # akhilakuṣṭhaharaḥ kathito mayā // YRps_3.9 //
<mercury:: aruṇabhasman>
vigatadoṣakṛtau rasagaṃdhakau $ tadanu luṅgarasena pariplutau &
praharayugmamitaṃ ca śilātale % ravikareṇa vimardya vicūrṇitau // YRps_3.10 //
rucirakācaghaṭīviniveśitau $ sikatayaṃtravareṇa dinatrayam &
kuru bhiṣagvara vahnim adhastataḥ % sa ca bhavedaruṇaḥ kamalacchaviḥ // YRps_3.11 //
udayabhāskaranāmaraso hyayaṃ $ bhavati rogavighātakaraḥ svayam &
magadhajāmadhunā saha guñjikā- % trayamitaśca sadā parisevitaḥ // YRps_3.12 //
lalitakāmavidhāvabhilāṣukaḥ $ sthavirako'pi ratau taruṇāyate &
gadaharo balado'pi hi varṇado % bhavati karmavipākajarogahā \
sakalasūtakaśāstravimarśanād # dvijavareṇa mayā prakaṭīkṛtaḥ // YRps_3.13 //
<mercury:: red bhasman>
rasavidāpi rasaḥ pariśodhito $ vigatadoṣakṛto'pi hi gaṃdhakaḥ &
vimalalohamaye kṛtakharpare hy % amalasārarajaḥ parimucyatām // YRps_3.14 //
atikuśāgniyute dravati svayaṃ $ tadanu tatra rasaḥ parimucyatām &
viśadalohamayena ca darviṇā % vighaṭayetpraharatrayasaṃmitam // YRps_3.15 //
tadanu kācaghaṭīṃ viniveśya vai $ sikatayantravareṇa hi pācitaḥ &
dvidaśayāmamadhaḥkṛtavahninā % bhavati raktarasastalabhasmasāt // YRps_3.16 //
gatabalena nareṇa susevito $ bhavati vājikaraḥ sukhadaḥ sadā // YRps_3.17 //
sa ca valīpalitāni vināśayec $ chataśaratsu nirāmayakṛtparam // YRps_3.18 //
<mercury:: red bhasman>
vimalanāgavaraikavibhāgikaṃ $ harajabhāgacatuṣṭayamiśritam &
satatameva vimardya śilātale % balivasāṃ ca samāṃ kuru tadbhiṣak // YRps_3.19 //
dinamitaṃ suvimardya ca kanyakā- $ svarasa ainakareṇa viśoṣayet &
tadanu sūtavarasya tu kajjalīṃ % rucirakācaghaṭe viniveśaya // YRps_3.20 //
divasayugmamadhaḥ kṛtavahninā $ sa ca bhavedaruṇaḥ kamalacchaviḥ &
sakalarogavināśanavahnikṛt % balakaraḥ paramo'pi hi kāntikṛt // YRps_3.21 //
nayanarogavināśakaro bhavet $ sakalakāmukavibhramakārakaḥ &
sa khalu karmavipākajarogahā % viśadanāgayutaḥ khalu pāradaḥ // YRps_3.22 //
<mercury:: jāraṇa with sulfur>
mṛdumṛdā racitā masṛṇeṣṭikā $ upari gartavareṇa ca saṃyutā &
rasavaraṃ daśaśāṇamitaṃ hi tat % saśukapicchavareṇa nidhāpayet // YRps_3.23 //
sakalapūrṇakṛtaṃ ca sugartakaṃ $ galitanimbuphalodbhavakena vai &
sthagaya taṃ ca pidhānavareṇa vai % mṛditayā sumṛdā parimudritam // YRps_3.24 //
tadanu kukkuṭānāṃ puṭe śṛto $ hupalakena vanodbhavakena vai &
vidhividā bhiṣajā hyamunā kṛto % vimalaṣaḍguṇagandhakam aśnute // YRps_3.25 //
sa ca śarīrakaro'pyatha lohakṛt $ sakalasiddhikaraḥ paramo bhavet &
śataguṇaṃ hi yadā parijīryate % rasavaraḥ khalu hemakaro bhavet // YRps_3.26 //
<mercury:: rasapoṭṭalī>
saśukapicchasamo'pi hi pārado $ bhavati khalvatalena ca kuṭṭitaḥ &
dṛḍhatarāmupakalpaya parpaṭīṃ % vasanabaddhakṛtāmapi poṭalīm // YRps_3.27 //
upari nāgarasena vilepitā $ ravikareṇa sadā pariśoṣitām &
kanakapatrarasena ca saptadhāpy % avanigartatale viniveśaya // YRps_3.28 //
avanigartam aratnikam āyataṃ $ dvidaśamaṅgulameva sunimnakam &
sikatayā paripūrya tadardhakaṃ % tadanu tatra niveśaya poṭṭalīm // YRps_3.29 //
upari vālukayā paripūrya tac $ chagaṇakaiśca puṭaṃ paridīyatām &
dvidaśayāmam athāgnimaho kuru % bhavati tena mahārasapoṭalī \
iti mayā kathitā rasapoṭalī # balakarā sukarā sukhasiddhidā // YRps_3.30 //
<mercury:: māraṇa>
viśadasūtasamo'pi hi gaṃdhakas $ tadanu khalvatale suvimarditaḥ &
tridinameva hi haṃsapadīrase % dinakarasya kareṇa suśoṣitaḥ // YRps_3.31 //
vimalalohamaye dṛḍhakharpare $ tadanu kajjalikāṃ pratimucya vai &
karamitā sukṛtāpi hi cuhlikā hy % upari tatra niveśaya ca bhājanaṃ // YRps_3.32 //
amalalohamayena ca darviṇā $ rasavaraṃ niyataṃ parimardayet &
tadanu vahnimadhaḥ kuru vai dṛḍhaṃ % satatameva hi yāmacatuṣṭayam // YRps_3.33 //
supaca eṣa raso jaladopamo $ bhavati vallamito madhunā yutaḥ &
kavalitaḥ kṣayarogagaṇāpaho % madanavṛddhikaraḥ paramo nṛṇām // YRps_3.34 //
sa ca valīpalitāni vināśayet $ sakalakuṣṭhavināśakaraḥ paraḥ // YRps_3.35 //
<mercury:: māraṇa>
mṛdumṛdā parikalpitamūṣikāṃ $ rasamitāṅgulikāṃ bhuvi saṃnyaset &
rasavaraṃ vimalaṃ ca suśobhitaṃ % saśukapicchasamaṃ parimarditam // YRps_3.36 //
rasasamānamitaṃ dhṛtamūṣayā $ dvitayayugmakṛtaṃ parimudritam &
kanakamūlarasena ca pācitaṃ % tadanu saptadinaṃ kṛśavahninā // YRps_3.37 //
rasavarasya śubhaṃ hi vipācanaṃ $ yavamito rasarājavaras tadā &
dinamukhe pratihanti subhakṣitaḥ % sakaladoṣakṛtāṃ vikṛtiṃ jayet // YRps_3.38 //
<rasaparpaṭī>
rasavaraṃ palayugmamitaṃ śubhaṃ $ ruciratāmramayaḥ samabhāgikam &
balivasāṃ ca ghṛtena vimardayed % atikṛśāgnikṛte dravati svayam // YRps_3.39 //
tadanu tāmrarasau viniveśyatāṃ $ trayamidaṃ sarasaṃ ca vimarditam &
drutamayaṃ ca sadāyasabhājane % tadanu sūtakṛtāṃ varakajjalīm // YRps_3.40 //
vighaṭayedatha lohasudarviṇā $ tadanu mocadalopari ḍhālyate &
bhavati sāratamā rasaparpaṭī % sakalarogavighātakarī hi sā // YRps_3.41 //
kuru samānakaṭutrayasaṃyutāṃ $ maricayugmamitāṃ sukhadāṃ sadā // YRps_3.42 //
anupāne prayoktavyā $ triphalākṣaudrasaṃyutā &
parpaṭīṃ bhakṣayetprātas % tathā tryūṣaṇasaṃyutām // YRps_3.43 //
sannipātaharā sā tu $ pañcakolena saṃyutā &
bhakṣitā madhunā sārdhaṃ % sarvajvaravināśinī // YRps_3.44 //
kaṇākṣaudreṇa sahitā $ sarvaśophānnikṛntati &
śyāmātrikaṭukenāpi % vātajāṃ grahaṇīṃ jayet // YRps_3.45 //
guggulutriphalāsārdhaṃ $ vātaraktaṃ vināśayet &
vātaśūlaharā samyak % hiṃgupuṣkarasaṃyutā // YRps_3.46 //
vyoṣaiḥ kanyārasairvāpi $ kaphāmayavināśinī &
daśamūlaśṛtenāpi % vātajvaranibarhaṇī // YRps_3.47 //
vākucībījakalkena $ kaṇḍūpāme vināśayet &
āruṣkareṇa sahitā % sā tu sidhmavināśinī // YRps_3.48 //
gomūtreṇānupānena $ cārśorogavināśinī &
navamālyarjunaścaiva % citrako bhṛṅgarājakaḥ // YRps_3.49 //
śālmalī nimbapaṃcāṃgaṃ $ kalhāraśca guḍūcikā &
nirguṃḍī ca samāṃśāni % kārayedbhiṣaguttamaḥ // YRps_3.50 //
cūrṇīkṛtya ca tatsarvaṃ $ parpaṭyāścānupānakam &
aṣṭādaśa ca kuṣṭhāni % nihantyeva na saṃśayaḥ // YRps_3.51 //
parpaṭī rasarājaśca $ rogānhantyanupānataḥ &
apathyaṃ naiva bhuñjīyād % doṣadūṣyādyapekṣayā // YRps_3.52 //
<rasaparpaṭī>
śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ $ pṛthak samāṃśaṃ kuru yatnatastataḥ &
eraṃḍamūlasya rasena sūtaṃ % tathādrikarṇyā svarasena mardayet // YRps_3.53 //
taṃ kākamācyāḥ svarasena piṣṭvā $ tathā ca taṃ dāḍimabījatoyaiḥ &
krameṇa sūtaṃ hi dinaiścaturbhiḥ % śuddhatvamāyāti hi niścayena // YRps_3.54 //
tatastu gaṃdhaṃ khalu mārkavadravair $ vibhāvyamānaṃ kuru lohapātre &
pradrāvayettaṃ badarasya cāgninā % praḍhālayed bhṛṃgarase trivāram // YRps_3.55 //
kāryā tataḥ kajjalikā vimardya $ tāṃ drāvayellohamaye supātre &
praḍhālayettāṃ kadalīdale hi % saṃchādya cānyena dalena paścāt // YRps_3.56 //
tasyās tv adhordhvaṃ pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /*
rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // YRps_3.57 //*
sā jīrakeṇaiva tu rāmaṭhena $ vātāmaśūlaṃ gṛhaṇīṃ sakāmalām &
gulmāni cāṣṭāvudarāṇi hanyāt % saṃsevitā śuddharasasya parpaṭī // YRps_3.58 //
mayāpi sadvaidyahitāya nūnaṃ $ pradarśiteyaṃ khalu roganāśinī // YRps_3.59 //
<mercury:: māraṇa>
sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ $ kṣāraistribhiścāpi vimardayecca &
saṃśoṣya paścādapi hiṃgurājikā- % śuṃṭhībhirebhiśca samaṃ vimardya // YRps_3.60 //
rasena sārdhaṃ hi kumārikāyā $ mūṣāṃ vidadhyādravigharmaśoṣitām &
tasyāṃ nidhāyātha rasasya golakaṃ % taṃ sveditaṃ cāmlarasena samyak // YRps_3.61 //
yāmāṣṭakenāgnikṛtena dolayā $ paścād rasenābhivimardito'sau &
bhekaparṇyuruvubhṛṃgarājakaiḥ % śṛṅgaveragirikarṇikārasaiḥ // YRps_3.62 //
kākamācijavibhaktikājalair $ dhūrtajairapi jayantikādravaiḥ &
siṃdhuvārakarasena marditaṃ % masṛṇakhalvatale trivāsaram // YRps_3.63 //
pratirasaṃ ca viśoṣya hi bhakṣayed $ raktikādvayamitaṃ rujāpaham &
kekimāhiṣavarāhapittakaiḥ % kacchapasya ca rasena marditam \
jāyate'dhikataraṃ guṇena vai # sannipātabhavamūrcchanaṃ jayet // YRps_3.64 //
yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai $ dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param &
loke kīrtiparaṃparāṃ vitanute dharme matirjāyate % prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // YRps_3.65 //


____________________________________________________________



YRps, Adhyāya 4
athedānīṃ pravakṣyāmi $ dhātuśodhanamāraṇam &
anubhūtaṃ mayā kiṃcit % kiṃcit śāstrānusārataḥ // YRps_4.1 //
<aṣṭadhātavaḥ>
suvarṇaṃ rajataṃ ceti $ śuddhalohamudīritam &
tāmraṃ caivāśmasāraṃ ca % nāgavaṃgau tathaiva // YRps_4.2 //
pūtilohaṃ nigaditaṃ $ dvitīyaṃ rasavedinā &
saṃmiśralohaṃ tritayaṃ % saurāṣṭrarītivartakam \
ete'ṣṭau dhātavo jñeyā # lohānyevaṃ bhavanti hi // YRps_4.3 //
<suvarṇabhedāḥ>
suvarṇaṃ dvividhaṃ jñeyaṃ $ rasajaṃ khanisaṃbhavam &
anye trayaḥ suvarṇasya % prakārāḥ santi noditāḥ // YRps_4.4 //
<gold:: rasaja>
rasajaṃ rasavedhena $ jāyate hema sundaraṃ &
taccaturdaśavarṇāḍhyaṃ % sarvakāryakaraṃ param // YRps_4.5 //
<khanija:: origin>
parvate bhūmideśeṣu $ khanyamāneṣu kutracit &
dṛśyate khanijaṃ prājñais % taccaturdaśavarṇakam // YRps_4.6 //
<gold:: śodhana>
rūpyādiyogena yadā $ miśraṃ svarṇaṃ hi jāyate &
hemakāryaṃ na cettena % tadā śodhyaṃ bhiṣagvaraiḥ // YRps_4.7 //
hīnavarṇasya hemnaśca $ patrāṇyeva tu kārayet &
khaṭikāpaṭucūrṇaṃ ca % kāṃjikena pramardayet // YRps_4.8 //
patrāṇi lepayettena $ kalkenātha prayatnataḥ &
āraṇyotpalakaiḥ kāryā % koṣṭhikā nātivistṛtā // YRps_4.9 //
madhye tatsaṃpuṭaṃ muktvā $ vahniṃ prajvālayettataḥ &
evaṃ puṭatrayaṃ dattvā % śuddhaṃ hema samuddharet // YRps_4.10 //
na tu śuddhasya hemnaśca $ śodhanaṃ kārayedbhiṣak &
anyeṣāmeva lohānāṃ % śodhanaṃ kārayed bhiṣak // YRps_4.11 //
<gold:: māraṇa:: niruttha>
tataḥ svarṇabhavaṃ patraṃ $ tāpitaṃ hi vinikṣipet &
jvālāmukhīrase ṣaṣṭhī- % puṭairbhasmībhavatyalam // YRps_4.12 //
guruṇā kathitaṃ samyak $ nirutthaṃ jāyate dhruvam &
rogānhinasti sakalān % nātra kāryā vicāraṇā // YRps_4.13 //
<gold:: māraṇa:: niruttha>
hemnaḥ patrāṇi sūkṣmāṇi $ sūcivedhyāni kārayet &
purāmbubhasmasūtena % lepayitvātha śoṣayet // YRps_4.14 //
saṃpuṭe ca tato rundhyāt $ puṭayeddaśabhiḥ puṭaiḥ &
mriyate nātra saṃdeho % nirutthaṃ bhasma jāyate // YRps_4.15 //
<gold:: māraṇa>
hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai $ vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ &
satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ % pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // YRps_4.17 //
<gold:: māraṇa>
lohaparpaṭīkābaddhaṃ $ mṛtaṃ sūtaṃ samāṃśakam &
vidrute hemni nikṣiptaṃ % svarṇabhūtiprabhaṃ bhavet // YRps_4.17 //
tadbhasma puratoyena $ daradena samanvitam &
mardayed dinam ekaṃ tu % saṃpuṭe dhārayettataḥ // YRps_4.18 //
puṭitaṃ daśavāreṇa $ svarṇaṃ siṃdūrasannibham &
jāyate nātra saṃdeho % raṃjanaṃ kurute dhruvam \
dehaṃ lohaṃ ca matimān # sudhanī sādhayedidam // YRps_4.19 //
<gold:: mṛta:: medic. properties>
etatsvarṇabhavaṃ karotica rajaḥ saundaryatāṃ vai sadā $ rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān &
yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate % doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // YRps_4.20 //
<silver:: subtypes>
rūpyaṃ ca trividhaṃ proktaṃ $ khanijaṃ sahajaṃ tathā &
kṛtrimaṃ ca trayo bhedāḥ % kathitāḥ pūrvasūribhiḥ // YRps_4.21 //
<silver:: khanija>
bhūdhare kutra cetprāptaṃ $ khanyamāne ca khanijam &
<silver:: sahaja>
kailāsaśikharājjātaṃ % sahajaṃ tadudīritam // YRps_4.22 //
<silver:: kṛtrima>
rasavedhena yajjātaṃ $ vaṅgāttatkṛtrimaṃ matam &
<silver:: śuddha:: parīkṣā>
yadrūpyaṃ vahninā taptam % ujjvalaṃ hi viniḥsaret \
tacchuddhaṃ kaladhūtaṃ hi # sarvakāryakaraṃ param // YRps_4.23 //
<silver:: śodhana>
tāmrādisaṃsargabhavaṃ tvaśuddhaṃ $ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca &
tacchodhayedvai bhasitasya mūṣyāṃ % sīsena sārdhaṃ rajataṃ tu dhmāpayet // YRps_4.24 //
tārācca ṣaḍguṇaṃ nāgaṃ $ dhmāpayedyatnataḥ sudhīḥ &
śanair vidhamyamānaṃ hi % doṣaśūnyaṃ prajāyate // YRps_4.25 //
anenaiva prakāreṇa $ śodhayedrajataṃ sadā &
sarvakārye prayoktavyaṃ % sarvasiddhividhāyakam // YRps_4.26 //
<silver:: māraṇa>
bhāgamekaṃ tu rajataṃ $ sūtabhāgacatuṣṭayam &
mardayed dinamekaṃ tu % satataṃ nimbuvāriṇā // YRps_4.27 //
peṣaṇājjāyate piṣṭīr $ dinaikena tu niścitam &
mūṣāmadhye tu tāṃ muktvā % adhordhvaṃ gaṃdhakaṃ nyaset // YRps_4.28 //
vālukāyaṃtramadhyasthāṃ $ dinaikaṃ tu dṛḍhāgninā &
pācitāṃ tu prayatnena % svāṃgaśītalatāṃ gatām // YRps_4.29 //
tālenāmlena sahitāṃ $ marditāṃ hi śilātale &
tato dvādaśavārāṇi % puṭānyatra pradāpayet // YRps_4.30 //
anena vidhinā samyak $ rajataṃ mriyate dhruvam &
<silver:: māraṇa>
tāramākṣikayoścūrṇam % amlena saha mardayet // YRps_4.31 //
viṃśatpuṭena tattāraṃ $ bhūtībhavati niścitam &
<repeated māraṇa>
puṭādhikyaṃ hi lohānāṃ % samyak syād guṇakāri ca \
raṃjanaṃ kurute'tyarthaṃ # raktaṃ śvetatvamādiśet // YRps_4.32 //
<silver:: mṛta:: medic. properties>
śuddhaṃ bhasmīkṛtaṃ rūpyaṃ $ sāraghājyasamanvitam &
netrarogānapi sadā % kṣavajāngudajānapi // YRps_4.33 //
pittajān kāsasambhūtān $ pāṇḍujānudarāṇi ca &
doṣajānapi sarvāṃśca % nāśayedaruciṃ sadā // YRps_4.34 //
<copper:: subtypes>
tāmraṃ cāpi dvidhā proktaṃ $ nepālaṃ mlecchadeśajam &
nepāladeśajād anyan % mlecchaṃ tatkathitaṃ budhaiḥ // YRps_4.35 //
<copper:: śodhana>
sīsakena samaṃ tāmraṃ $ rajatenaiva śodhayet &
paścānmāraṇakaṃ samyak % kartavyaṃ rasavādinā // YRps_4.36 //
<copper:: māraṇam>
kṛtvā tāmrasya patrāṇi $ kanyāpatre niveśayet &
kukkuṭākhye puṭe samyak % puṭayettadanaṃtaram // YRps_4.37 //
sūtagaṃdhakayoḥ piṣṭiḥ $ kāryā cātimanoramā &
vimardya nimbutoyena % tāni patrāṇi lepayet // YRps_4.38 //
sthālīmadhye nirundhyātha $ pacedyāmacatuṣṭayam &
pañcadoṣavinirmuktaṃ % śulbaṃ tenaiva jāyate // YRps_4.39 //
<copper:: māraṇa>
ravitulyena balinā $ sūtakena samena ca &
tālakena tadardhena % śilayā ca tadardhayā // YRps_4.40 //
cūrṇaṃ kajjalasaṃkāśaṃ $ kārayenmatimān bhiṣak // YRps_4.41 //
śarāvasaṃpuṭasyāntaḥ $ patrāṇyādhāya yatnataḥ &
uparyupari patrāṇi % kajjalīṃ ca nidhāpayet // YRps_4.42 //
yāmaikaṃ pācayedagnau $ garbhayantrodarāntare &
svāṃgaśītaṃ samuttārya % khalve sūkṣmaṃ pracūrṇayet // YRps_4.43 //
lehayenmadhusaṃyuktam $ anupānair yathocitaiḥ &
<copper:: māraṇa (?)/somanātha (?)>
śuddhatāmrasya patrāṇi % kartavyāni prayatnataḥ // YRps_4.44 //
tatsamāṃśasya gaṃdhasya $ pāradasya samasya ca // YRps_4.45 //
tālakasya tadardhasya $ śilāyāśca tadardhataḥ &
lāṃgalīcitrakavyoṣa- % tālamūlīkarañjakaiḥ // YRps_4.46 //
viṣaśamyākātiviṣā- $ saiṃdhavaiśca samāṃśakaiḥ &
jaṃbīrasya draveṇātha % cūrṇaṃ cātidravīkṛtam // YRps_4.47 //
tatsarvaṃ hi śilābhāṇḍe $ vinidhāya prayatnataḥ &
sūcīvedhyāni patrāṇi % rasenālepitāni ca // YRps_4.48 //
kalkamadhye viniḥkṣipya $ dinasaptakameva hi &
cūrṇīkṛtaṃ tu madhvājyaiḥ % kaṇādvayasamanvitam // YRps_4.49 //
lehitaṃ vallamātraṃ hi $ jarāmṛtyuvināśanam &
kathitaṃ somadevena % somanāthābhidhaṃ śubham // YRps_4.50 //
<copper:: māraṇa>
śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ $ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham &
madhye śulbaṃ sthāpanīyaṃ prayatnāt % tasyordhvaṃ vai gaṃdhacūrṇasya cārdham // YRps_4.51 //
sthālīmukhe cūrṇaghaṭīṃ niveśya $ lepaṃ tathā saindhavamṛtsnayāpi &
cullyāṃ ca kuryādatha vahnimeva % yāmatrayeṇaiva supācitaṃ bhavet // YRps_4.52 //
śītībhūtaṃ doṣahīnaṃ tadeva $ kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe &
sevyaṃ samyak caikavallapramāṇaṃ % kāsaṃ śvāsaṃ hanti gulmapramehān // YRps_4.53 //
<copper:: mṛta:: medic. use>
vallam ekaṃ tāmrabhasma $ pūrvāhṇe bhiṣajājñayā &
pariṇāmabhavaṃ śūlaṃ % tathā cāṣṭavidhaṃ ca ruk // YRps_4.53* //
udaraṃ pāṇḍuśophaṃ ca $ gulmaplīhayakṛtkṣayān &
agnisādakṣayakṛtān % mehādīn grahaṇīgadān // YRps_4.54 //
jayedbahuvidhān rogān $ anupānaprabhedataḥ &
pippalīmadhunā sārdhaṃ % sarvadoṣaharaṃ param // YRps_4.55 //
arśo'jīrṇajvarādīṃśca $ nihanti ca rasāyanam &
vṛddhiśvasanakāsaghnaṃ % jarāmṛtyuvināśanam // YRps_4.56 //
<iron:: subtypes>
yathottaraṃ syād guṇavarṇahīnaṃ $ prakāśitaṃ vaidyavareṇa samyak &
kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ % lohaṃ bhavedvai trividhaṃ krameṇa // YRps_4.57 //
<kānta:: subtypes>
kāṃtaṃ caturdhā kila kathyate'tra $ tadromakaṃ bhrāmakacumbake ca &
saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi % saṃkathyate śāstravidai rasajñaiḥ // YRps_4.58 //
<romakam>
khanyāṃ saṃkhanyamānāyāṃ $ pāṣāṇā niḥsaranti ye &
tebhyo yaddrāvitaṃ lohaṃ % romakaṃ tatpracakṣate // YRps_4.59 //
<bhrāmakam>
yatra kvāpi girau śreṣṭhe $ labhyate bhrāmakopalaḥ &
tasmājjātaṃ tu yallauhaṃ % bhrāmakaṃ tadihocyate // YRps_4.60 //
<cumbakam>
viṃdhyācale bhavedaśmā $ lohaṃ cumbati cādbhutam &
na muñcatyeva satataṃ % śivabhaktiṃ yathānugaḥ // YRps_4.61 //
<drāvakam>
himādrau labhyate duḥkhād $ yaḥ spṛṣṭo drāvayedayaḥ &
suvarṇādīṃśca tadvaddhi % tatkāṃtaṃ drāvakaṃ bhavet // YRps_4.62 //
<kānta:: parīkṣā:: śuddha>
śuddhe kāṃtabhave pātre $ śṛtaṃ dugdhaṃ hi nodgiret &
pānīyaṃ kvathitaṃ cāsmin % hiṃgugaṃdhasamaṃ bhavet // YRps_4.63 //
tailabiṃdurjale kṣipto $ na cātiprasṛto bhavet &
lepo'pi naiva jāyeta % śuddhakāṃtasya lakṣaṇam // YRps_4.64 //
muṃḍācchataguṇaṃ tīkṣṇaṃ $ tīkṣṇātkāṃtaṃ mahāguṇam &
koṭisaṃkhyāguṇaṃ proktaṃ % cuṃbakaṃ drāvakaṃ tathā // YRps_4.65 //
<iron:: śodhana>
śaśaraktena liptaṃ hi $ saptavāreṇa tāpitam &
kāṃtādisarvalohaṃ hi % śudhyatyeva na saṃśayaḥ // YRps_4.66 //
<iron:: śodhana>
sāmudralavaṇaistadval $ lepitaṃ triphalājale &
nirvāpitaṃ bhavecchuddhaṃ % satyaṃ guruvaco yathā // YRps_4.67 //
<iron:: māraṇa>
lohacūrṇaṃ ghṛtāktaṃ hi $ kṣiptvā lohasya kharpare &
agnivarṇaprabhaṃ yāvat % tāvaddarvyā pracālayet // YRps_4.68 //
khalve ca vipacettadvat $ pañcavāram ataḥ param &
varodakaiḥ puṭellohaṃ % caturvāram idaṃ khalu // YRps_4.69 //
supeṣitaṃ vāritaraṃ $ jāyate nātra saṃśayaḥ &
anena vidhinā kāryaṃ % sarvalohasya sādhanam // YRps_4.70 //
jāyate sarvarogānāṃ $ sevitaṃ palitāpaham &
<iron:: māraṇa>
lohacūrṇaṃ paladvaṃdvaṃ % guḍagaṃdhau samāṃśakau // YRps_4.71 //
khalve vimardya nitarāṃ $ puṭedviṃśativārakam &
peṣaṇaṃ tu prakartavyaṃ % puṭaḥ paścātpradīyate // YRps_4.72 //
anena vidhinā samyag $ bhasmībhavati niścitam &
sarvarogānnihantyeva % nātra kāryā vicāraṇā // YRps_4.73 //
śvetā punarnavāpatra- $ toyena daśasaṃkhyakāḥ &
puṭāstatra pradeyāśca % sindūrābhaṃ prajāyate // YRps_4.74 //
<iron:: māraṇa>
athāparaḥ prakāro'tra $ kathyate lohamāraṇe &
lohacūrṇasamaṃ gaṃdhaṃ % mardayetkanyakādravaiḥ // YRps_4.75 //
piṇḍīkṛtaṃ lohapātre $ chāyāyāṃ sthāpayecciram &
mriyate nātra saṃdeho hy % anubhūtaṃ mayaiva hi // YRps_4.76 //
<iron:: bhasman:: medic. use>
nirutthaṃ lohajaṃ bhasma $ sevetātra pumānsudhīḥ &
vyoṣavellājyamadhunā % ṭaṃkamānena miśritam // YRps_4.77 //
jarāṃ ca maraṇaṃ vyādhiṃ $ hanyātputrapradāyakam &
jarādoṣakṛtān rogān % vinihanti śarīriṇām // YRps_4.78 //
<tin:: subtypes>
baṃgaṃ tu dvividhaṃ proktaṃ $ khuraṃ miśraṃ tathaiva ca &
<khura:: phys. properties>
yacchuddhaṃ saralaṃ śubhraṃ % khuraṃ tadabhidhīyate // YRps_4.79 //
<khura:: śodhana>
bhallātakabhave taile $ khuraṃ śudhyati ḍhālitam &
<tin:: miśraka:: śodhana>
punarnavāsindhucūrṇa- % viṣayuktaṃ praḍhālitam \
takramadhye trivāraṃ hi # miśraṃ baṃgaṃ viśudhyati // YRps_4.80 //
<tin:: māraṇa>
chāṇopari kṛte garte $ ciṃcātvakcūrṇakaṃ kṣipet &
karṣamānāṃ baṃgacakrīṃ % tatropari nidhāpayet // YRps_4.81 //
cakrīṃ caturguṇenaiva $ veṣṭitāṃ dhārayettataḥ &
chagaṇena viśuṣkeṇa % puṭāgniṃ dāpayettataḥ // YRps_4.82 //
svāṃgaśītaṃ samuddhṛtya $ sarvakāryeṣu yojayet &
anena vidhinā śeṣam % apakvaṃ mārayed dhruvam // YRps_4.83 //
<tin:: māraṇa>
athāparaḥ prakāro hi $ vakṣyate cādhunā mayā &
śuddhabaṃgasya patrāṇi % samānyeva tu kārayet // YRps_4.84 //
ajāśakṛt varā tulyā $ cūrṇitā ca niśā tathā &
caturasramatho nimnaṃ % gartaṃ hastapramāṇakam // YRps_4.85 //
kṛtvā chagaṇakaiścārdhaṃ $ pūrayetsatataṃ bhiṣak &
tataḥ śaṇabhavenāpi % vastreṇācchādya gartakam // YRps_4.86 //
pūrvaṃ prakalpitaṃ cūrṇaṃ $ tatropari ca vinyaset &
tasyopari ca patrāṇi % samāni parito nyaset // YRps_4.87 //
cūrṇenācchādya yatnena $ chagaṇenātha pūrayet &
puṭayedagninā samyak % svāṃgaśītaṃ samuddharet // YRps_4.88 //
mṛtaṃ baṃgaṃ tataḥ paścān $ mardayetpūravāriṇā &
samāṃśaṃ rasasindūram % anena saha melayet // YRps_4.89 //
khalve dṛḍhataraṃ piṣṭvā $ kācakūpyāṃ niveśayet &
vipacedagniyogena % yāmaṣoḍaśamātrayā // YRps_4.90 //
hemaprabhaṃ mṛtaṃ baṃgaṃ $ jāyate rasavaṅgakam &
<tin:: mṛta:: medic. properties>
baṃgaṃ vātakaraṃ rūkṣaṃ % tiktaṃ mehapraṇāśanam \
medaḥkṛmyāmayaghnaṃ hi # kaphadoṣaviṣāpaham // YRps_4.91 //
sarvarogān haratyāśu $ śaktidāyi guṇādhikam // YRps_4.92 //
yathārogabalaṃ vīkṣya $ dātavyaṃ vallamātrakam &
aśītirvātajān rogān % tathā mehāṃśca viṃśatiḥ \
hanti bhakṣaṇamātreṇa # saptakaikena nānyathā // YRps_4.93 //
<tin:: mṛta:: medic. properties>
baṃgaṃ vātakaraṃ rūkṣaṃ $ proktaṃ mehapraṇāśanam &
kṛmimedāmayaghnaṃ hi % kaphadoṣaviṣāpaham // YRps_4.94 //
<lead:: parīkṣā:: good quality>
chede kṛṣṇaṃ guru snigdhaṃ $ drutadrāvam athojjvalam &
kṛṣṇavarṇaṃ bahiḥ śuddhaṃ % nāgaṃ hitamato'nyathā // YRps_4.95 //
<lead:: śodhana>
dālayecca rase nāgaṃ $ sinduvāraharidrayoḥ &
evaṃ nāgo viśuddhaḥ syān % mūrcchāsphoṭādi nācaret // YRps_4.96 //
<lead:: māraṇa>
śuddhanāgasya patrāṇi $ sadalānyeva kārayet &
śilāṃ vāsārasenāpi % mardayed yāmamātrakam // YRps_4.97 //
patrāṇyālepayettena $ tataḥ saṃpuṭake nyaset &
puṭena vipaced dhīmān % vārāheṇa kharāgninā \
evaṃ kṛte trivāreṇa # nāgabhasma prajāyate // YRps_4.98 //
<lead:: māraṇa>
athāparaprakāreṇa $ nāgamāraṇakaṃ bhavet &
lohapātre drute nāge % gharṣaṇaṃ tu prakārayet // YRps_4.99 //
caturyāmaṃ prayatnena $ mūlaiścaiva palāśajaiḥ &
adhastājjvālayetsamyak % haṭhāgniṃ mriyate dhruvam \
raktābhaṃ jāyate cūrṇaṃ # sarvakāryeṣu yojayet // YRps_4.100 //
jāyate sarvakāryeṣu $ rogocchedakaraṃ sadā &
nāgasya māraṇaṃ proktaṃ % bahudhā bahubhirbudhaiḥ // YRps_4.101 //
sarvathā sūtanāgasya $ śaṃbhośca maraṇaṃ nahi // YRps_4.102 //
<lead:: mṛta:: medic. properties>
pramehān vātajān rogān $ dhanurvātādikān gadān &
viṃśatiśleṣmajāṃścaiva % nihanti ca na saṃśayaḥ // YRps_4.103 //
<brass:: subtypes>
pittalaṃ dvividhaṃ proktaṃ $ rītikā kākatuṃḍikā &
<rītikā:: parīkṣā>
taptā tuṣajale kṣiptā % śuklavarṇā tu rītikā // YRps_4.104 //
<kākatuṇḍī:: parīkṣā>
nikṣiptā kāṃjike kṛṣṇā $ sā smṛtā kākatuṇḍikā // YRps_4.105 //
<brass:: parīkṣā:: good quality>
pītābhā mṛdu cedgurvī $ sārāṅgī hemavarṇikā &
masṛṇāṅgī tu susnigdhā % śubhā rītīti kathyate // YRps_4.106 //
<brass:: parīkṣā:: bad quality>
durgandhā pūtigandhā vā $ kharasparśā ca pāṇḍurā &
ghanaghātākṣamā rūkṣā % rītirneṣṭā rasāyane // YRps_4.107 //
<brass:: śodhana>
tāpitā caiva nirguṃḍī- $ rase kṣiptā prayatnataḥ &
pañcavārāṇi cāyāti % śuddhiṃ rītistu tatkṣaṇāt // YRps_4.108 //
<brass:: māraṇa>
śilāgaṃdhakasindhūttha- $ rasaiścātipramarditaiḥ &
rītipatrāṇi lepyāni % puṭitānyaṣṭadhā punaḥ \
sadyo bhasmatvamāyānti # tato yojyā rasāyane // YRps_4.109 //
<brass:: rītikā:: mṛta:: medic. properties>
raktapittaharā rūkṣā $ kṛmighnī rītikā matā &
<brass:: kākatuṇḍikā:: mṛta:: medic. properties>
kākatuṃḍā kuṣṭhaharā % soṣṇavīryā sarā matā // YRps_4.110 //
<bronze:: production>
caturbhāgena raviṇā $ bhāgaikaṃ trapu cottamam &
jāyate pravaraṃ kāṃsyaṃ % tatsaurāṣṭrabhavaṃ śubham // YRps_4.111 //
<bronze:: śodhana>
taptaṃ kāṃsyaṃ gavāṃ mūtre $ saptavāreṇa śudhyati &
<bronze:: māraṇa>
haritālakagaṃdhābhyāṃ % mriyate pañcabhiḥ puṭaiḥ // YRps_4.112 //
<bronze:: mṛta:: medic. properties>
mṛtaṃ kāṃsyaṃ vātaharaṃ $ pramehāṇāṃ ca nāśanam &
śuddhe kāṃsyabhave pātre % sarvameva hi bhojanam \
pathyaṃ saṃjāyate nāmlaṃ # ghṛtaśākādivarjitam // YRps_4.113 //
<vartaloha:: production>
lohakāṃsyārkarītibhyo $ jātaṃ tad vartalohakam &
tadeva viḍalohākhyaṃ % vidvadbhiḥ samudāhṛtam // YRps_4.114 //
<vartaloha:: śodhana>
hayamūtre drutaṃ samyak $ nikṣiptaṃ śuddhimṛcchati &
<vartaloha:: māraṇa>
gandhatālena puṭitaṃ % mriyate vartalohakam // YRps_4.115 //
<vartaloha:: mṛta:: medic. properties>
śleṣmapittaharaṃ cāmlaṃ $ rucyaṃ kṛmiharaṃ tathā &
netrarogapraśamanaṃ % galaroganibarhaṇam // YRps_4.116 //
pathyaṃ sarvaṃ hi tadbhāṇḍe $ sarvadoṣaharaṃ param &
kṣāreṇāmlena ca vinā % dīptikṛtpācanaṃ param // YRps_4.117 //
saṃśodhanānyeva hi māraṇāni $ guṇāguṇānyeva mayoditāni &
anyāni śāstrāṇi suvistarāṇi % nirīkṣya yatnātkṛtameva samyak // YRps_4.118 //


____________________________________________________________



YRps, Adhyāya 5

athedānīṃ pravakṣyāmi $ guṇādhikyānmahārasān &
teṣāṃ nāmāni vargāṃśca % sattvāni tadguṇāṃstathā // YRps_5.1 //
<mahārasāḥ>
krameṇa gaganaṃ tāpyaṃ $ vaikrāṃtaṃ vimalaṃ tathā &
rasakaṃ śailasaṃbhūtaṃ % rājāvartakasasyake \
ete mahārasāścāṣṭāv # uditā rasavādibhiḥ // YRps_5.2 //
<abhra:: subtypes:: colour>
kramaprāptamahaṃ vakṣye $ gaganaṃ tu caturvidham &
śvetaṃ raktaṃ tathā pītaṃ % kṛṣṇaṃ paramasuṃdaram // YRps_5.3 //
śvetaṃ śvetakriyāyogyaṃ $ raktaṃ pītaṃ hi pītakṛt &
kṛṣṇābhraṃ sarvarogāṇāṃ % nāśanaṃ paramaṃ sadā // YRps_5.4 //
<abhra:: subtypes>
vajraṃ pinākaṃ nāgaṃ ca $ maṃḍūkamabhidhīyate &
anena vidhinā proktā % bhedāḥ santīha ṣoḍaśa // YRps_5.5 //
abhrāṇāmeva sarveṣāṃ $ vajramevottamaṃ sadā &
śeṣāṇi trīṇi cābhrāṇi % ghorān vyādhīn sṛjanti hi \
tasmādyatnena sadvaidyair # varjanīyāni nityaśaḥ // YRps_5.6 //
<vajra:: parīkṣā>
vajrābhraṃ dhamyamāne'gnau $ vikṛtiṃ na kvacid bhajet &
sevitaṃ tanmṛtiṃ hanti % vajrābhaṃ kurute vapuḥ // YRps_5.7 //
<pināka:: parīkṣā>
pinākaṃ cāgnisaṃtaptaṃ $ vimuñcati daloccayam &
sevitaṃ caikamāsena % kṛmiṃ kuṣṭhaṃ karotyalam // YRps_5.8 //
<nāga:: parīkṣā>
nāgābhraṃ dhmāpitaṃ samyak $ nāgavat sphūrjate dhruvam &
<nāga:: medic. properties>
sevitaṃ tatprakurute % kṣayarogasamudbhavam // YRps_5.9 //
viṣaṃ hālāhalaṃ pītaṃ $ mārayatyeva niścitam &
tathā nāgābhranāmedaṃ % sadvaidyaḥ kathayatyalam // YRps_5.10 //
<maṇḍūka:: parīkṣā>
maṃḍūkābhraṃ prakurute $ tāpyamānaṃ hi nityaśaḥ &
kṣaṇaṃ cāgnau na tiṣṭheta % maṃḍūkasadṛśāṃ gatim // YRps_5.11 //
maṃḍūkābhraṃ na sevyaṃ hi $ kathitaṃ rasavedibhiḥ // YRps_5.12 //
<abhraka:: śodhana>
svedayeddinamekaṃ tu $ kāṃjikena tathābhrakam &
paścātkulatthaje kvāthe % takre mūtre'tha vahninā // YRps_5.13 //
<abhra:: śodhana>
pācitaṃ doṣaśūnyaṃ tu $ śuddhimāyāti niścitam &
tathāgnau paritaptaṃ tu % niṣiñcet saptavārakam // YRps_5.14 //
kāṃjike cāpi nirdoṣam $ abhrake jāyate dhruvam &
varākvāthe tathā dugdhe % gavāṃ mūtre tathaiva ca \
mārkavasya rasenāpi # doṣaśūnyaṃ prajāyate // YRps_5.15 //
<abhra:: māraṇa>
sūkṣmacūrṇaṃ tataḥ kṛtvā $ piṣṭvā haṃsapadīrasaiḥ &
cakrākāraṃ kṛtaṃ śuṣkaṃ % dadyādardhagajāhvaye // YRps_5.16 //
ṣaṭ puṭāni tato dattvā $ punarevaṃ punarnavā &
rasena marditaṃ gāḍham % abhrāṃśena tu ṭaṃkaṇam // YRps_5.17 //
punaśca cakrikāṃ kṛtvā $ saptavāraṃ puṭetkhalu &
taṇḍulīyarasenaiva % tadvadvāsārasena ca // YRps_5.18 //
puṭayetsaptavārāṇi $ puṭaṃ dadyādgajārdhakam &
anena vidhinā cābhraṃ % mriyate nātra saṃśayaḥ \
candrikārahitaṃ samyak # siṃdūrābhaṃ prajāyate // YRps_5.19 //
<abhra:: māraṇa>
kāsamardarasenaiva $ dhānyābhraṃ pācitaṃ śubham &
śatavāreṇa mriyate % nātra kāryā vicāraṇā // YRps_5.20 //
<abhra:: māraṇa>
evaṃ mustārasenāpi $ taṇḍulīyaśiphārasaiḥ &
ṭaṃkaṇena samaṃ piṣṭvā % cakrākāramathābhrakam // YRps_5.21 //
ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ $ sindūrasadṛśaṃ bhavet &
kuṣṭhakṣayādirogaghnaṃ % abhrakaṃ jāyate dhruvam // YRps_5.22 //
<abhra:: māraṇa>
nāgavallīdalarasair $ vaṭamūlatvacā tathā &
vṛṣāmatsyādanībhyāṃ ca % matsyākṣyā sapunarbhuvā // YRps_5.23 //
vaṭavṛkṣasya mūlena $ marditaṃ puṭitaṃ ghanam &
siṃdūrasadṛśaṃ varṇe % bhavedviṃśatime puṭe // YRps_5.24 //
sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ $ raktavarṇasamujjvalam &
sarvarogaharaṃ cāpi % jāyate bahubhiḥ puṭaiḥ // YRps_5.25 //
<abhra:: mṛta:: medic. properties>
mṛtaṃ vajrābhrakaṃ samyak $ sevanīyaṃ sadā budhaiḥ &
valipalitanāśāya % dṛḍhatāyai śarīriṇām // YRps_5.26 //
sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam $ vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham &
bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ % sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // YRps_5.27 //

yathā viṣaṃ yathā vajraṃ $ śastro 'gniḥ prāṇahṛdyathā &
bhakṣitaṃ candrikāyuktam % abhrakaṃ tādṛśaṃ guṇaiḥ // YRps_5.28 //
<abhra:: sattva:: pātana>
pādāṃśaṃ ṭaṃkaṇaṃ dattvā $ musalīrasamarditam &
dhmāpitaṃ koṣṭhikāyantre % sattvarūpaṃ prajāyate // YRps_5.29 //
<abhra:: sattva:: pātana>
khalve piṣṭvā tu matimān $ sūkṣmacūrṇaṃ tu kārayet &
gālitaṃ vastrakhaṇḍena % ghṛtena ca pariplutam // YRps_5.30 //
bharjitaṃ daśavārāṇi $ lohakharparakeṇa vai &
agnivarṇasamaṃ yāvat % tāvatpiṣṭvā tu bharjayet // YRps_5.31 //
śukapicchasamaṃ piṣṭvā $ kvāthe tu vaṭamūlaje &
tato viṃśativārāṇi % puṭecchūkarasaṃjñakaiḥ // YRps_5.32 //
varākaṣāyairmatimān $ tathā kuru bhiṣagvara &
nīlīguṃjāvarāpathyām- % ūlakena subhāvayet // YRps_5.33 //
saṃśuṣkaṃ bhakṣayedvidvān $ sarvarogaharaṃ param &
abhrasatvātparaṃ nāsti % rasāyanamanuttamam // YRps_5.34 //
yadi cet śatavārāṇi $ pācayettīvravahninā &
tadāmṛtopamaṃ cābhraṃ % dehalohakaraṃ param // YRps_5.35 //
<abhra:: sattva:: pātana>
dhānyābhrakaṃ tataḥ kṛtvā $ dvātriṃśatpalamātrakam &
lākṣāguṃjākṣudramīnāḥ % ṭaṅkaṇaṃ dugdham āvikam // YRps_5.36 //
sarṣapāḥ śigrupiṇyākaṃ $ sindhūtthaṃ mṛgaśṛṅgakam &
mākṣikaṃ ca samāṃśāni % sarvāṇyeva tu kārayet // YRps_5.37 //
dhānyābhrakena tulyena $ mardayenmatimānbhiṣak &
punarnavāyā vāsāyāḥ % kāsamardasya taṇḍulaiḥ // YRps_5.38 //
matsyākṣyā haṃsapadyāśca $ kāravellyā rasaiḥ pṛthak &
khalagodhūmayoścūrṇaiḥ % kārayedvaṭakān śubhān // YRps_5.39 //
paścāt koṣṭhyāṃ dhamecchuṣkān $ bhastrikādvitayena tān &
khadirasya tu cāṃgāraiḥ % satvaṃ niḥsarati dhruvam // YRps_5.40 //
pṛthak kṛtvā tu ravakān $ kāṃsyavarṇān viśeṣataḥ &
tatkiṭṭaṃ gomayenātha % vaṭakānkārayetpunaḥ // YRps_5.41 //
dhmāpayet pūrvavidhinā $ punaḥ satvaṃ hi niḥsaret &
anena vidhinā kāryaṃ % pañcagavyena miśritam // YRps_5.42 //
pañcājenātha mahiṣī- $ pañcakena samaṃ kuru &
patatyevamasaṃdigdhaṃ % satyaṃ guruvaco yathā // YRps_5.43 //
<abhra:: sattva:: māraṇa>
athābhrasattvaravakān $ amlavargeṇa pācayet &
śodhanīyagaṇenaiva % mūṣāmadhye tu śodhayet // YRps_5.44 //
kācaṭaṃkaṇaguṃjājya- $ sāraghaiḥ śodhayetkhalu &
madhutailavasājyeṣu % daśavārāṇi ḍhālayet // YRps_5.45 //
mārdavaṃ kārayetsatyaṃ $ yogenānena sarvadā &
satvasya golakānevaṃ % taptānevaṃ tu kāṃjike // YRps_5.46 //
nirvāpya tatkṣaṇādeva $ kaṇḍayellohapārayā &
anenaiva prakāreṇa % sūkṣmacūrṇaṃ tu kārayet // YRps_5.47 //
bharjayed ghṛtamadhye tu $ trīṇi vārāṇi yatnataḥ &
peṣaṇaṃ tu prakartavyaṃ % śilāpaṭṭena yatnataḥ // YRps_5.48 //
dhātrīpatrarasenāpi $ tasyāḥ phalarasena vā &
punarbhuvā vāsayā ca % kāṃjikenātha gandhakaiḥ \
puṭayeddaśavārāṇi # mriyate cābhrasattvakam // YRps_5.49 //
<abhra:: sattva:: mṛta:: medic. properties>
mṛtaṃ satvaṃ harenmṛtyuṃ $ sarvarogavināśanam &
kṣayaṃ pāṇḍuṃ grahaṇikāṃ % śvāsaṃ śūlaṃ sakāmalam // YRps_5.50 //
jvarānmehāṃśca kāsāṃśca $ gulmānpañcavidhānapi &
mandāgnimudarāṇyevam % arśāṃsi vividhāni ca // YRps_5.51 //
anupānaprayogeṇa $ sarvarogānnihanti ca &
abhrasatvaguṇānvaktuṃ % śakyate na samāsataḥ // YRps_5.52 //
<rājāvarta:: parīkṣā:: good quality>
kiṃcidrakto'tha nīlaśca $ miśravarṇaprabhaḥ sadā &
taulye guruśca masṛṇo % rājāvartto varaḥ smṛtaḥ // YRps_5.53 //
<rājāvarta:: śodhana>
gomūtreṇātha kṣāraiśca $ tathāmlaiḥ sveditāḥ khalu &
trivāreṇa viśudhyanti % rājāvartādayo rasāḥ // YRps_5.54 //
<rājāvarta:: māraṇa>
cūrṇitaḥ śukapicchena $ bhṛṃgarājarasena vai &
saptavāreṇa puṭito % rājāvartto mariṣyati // YRps_5.55 //
<rājāvarta:: mṛta:: medic. properties>
śleṣmapramehadurnāma- $ pāṇḍukṣayanivāraṇaḥ &
pācano dīpanaścaiva % vṛṣyo'nilaviṣāpahaḥ // YRps_5.56 //
<rājāvarta:: sattva:: pātana>
kośātakī kṣīrakando $ vaṃdhyākarkoṭakī tathā &
kākamācī rājaśamī % triphalā gṛhadhūmakaḥ // YRps_5.57 //
rājāvarto rasaireṣāṃ $ satvaṃ muñcati marditaḥ &
dhmāpitaḥ khadirāṃgārair % bhastrikādvitayena ca // YRps_5.58 //
<vaikrānta:: phys. properties>
aṣṭadhāroṣṭhaphalakaḥ $ ṣaṭkoṇo masṛṇo guruḥ &
śuddhamiśritavarṇaiśca % yukto vaikrāṃta ucyate // YRps_5.59 //
<vaikrānta:: subtypes:: colour>
śvetaḥ pītastathā kṛṣṇo $ nīlaḥ pārāvacchaviḥ &
karbūraḥ śyāmavarṇaśca % vaikrāṃtaścāṣṭadhā smṛtaḥ // YRps_5.60 //
<vaikrānta:: śodhana>
kvāthe kulatthaje svinno $ vaikrāṃtaḥ śudhyati dhruvam &
<vaikrānta:: māraṇa>
gandhanimbūrasairmardyaḥ % puṭito mriyate dhruvam // YRps_5.61 //
<vaikrānta:: mṛta:: medic. properties>
āyuḥpradastridoṣaghno $ vṛṣyaḥ prāṇapradaḥ sadā &
vegaprado vīryakartā % prajñāvarṇau karoti hi // YRps_5.62 //
rasāyaneṣu sarveṣu $ pūrvagaṇyastu rogahā &
vajravad guṇakārī ca % vaikrāṃto rasabandhakaḥ // YRps_5.63 //
<vaikrānta:: sattva:: pātana>
sūryātape mardito'sau $ satvapātagaṇauṣadhaiḥ &
śuṣkāyito vaṭīkṛtya % mūṣāstho dhmāpito'pi vai // YRps_5.64 //
satvaṃ muñcati vaikrāṃtaḥ $ satyaṃ guruvaco yathā &
<vaikrānta:: sattva:: medic. use>
mṛtasūtena tulyāṃśaṃ % satvaṃ vaikrāṃtasaṃbhavam // YRps_5.65 //
mṛtābhrasatvasaṃyuktaṃ $ marditaṃ samamātrakam &
kaṇāmadhvājyasaṃmiśraṃ % vallamātraṃ niṣevitam // YRps_5.66 //
sarvān rogānnihantyāśu $ jīved varṣaśataṃ sukhī &
trivarṣasevanānnūnaṃ % valīpalitanāśanam // YRps_5.67 //
<sasyaka:: myth. origin>
sadyo hālāhalaṃ pītam $ amṛtaṃ garuḍena ca &
sudhāyukte viṣe vānte % parvate marutāhvaye // YRps_5.68 //
ghanībhūtaṃ ca saṃjātaṃ $ sasyakaṃ khalu kathyate &
<sasyaka:: parīkṣā:: good quality>
nīlaṃ marakatacchāyaṃ % tejoyuktaṃ praśasyate // YRps_5.69 //
<sasyaka:: śodhana>
sveditaṃ māhiṣājyābhyāṃ $ gavāṃ mūtrairnarasya vā &
dolāyantreṇa yāmau dvau % śudhyatyeva hi sasyakam // YRps_5.70 //
<sasyaka:: māraṇa>
gaṃdhāśmaṭaṃkaṇābhyāṃ ca $ lakucadrāvamarditam &
kukkuṭāhvaiḥ saptapuṭair % mriyate cāṃdhamūṣayā // YRps_5.71 //
<sasyaka:: sattva:: pātana>
nighṛṣṭaṃ ṭaṃkaṇenaiva $ nimbūdrāveṇa mūṣayā &
dhmātaṃ ca tāmrarūpaṃ hi % sattvaṃ muñcati sasyakam // YRps_5.72 //
viṣeṇa sahitaṃ yasmāt $ tasmādviṣaguṇādhikam &
sudhāyuktaṃ viṣaṃ yena % sudhādhikaguṇaṃ tathā // YRps_5.73 //
<sasyaka:: mṛta:: medic. properties>
tridoṣaśamanaṃ caiva $ viṣahṛd gudaśūlanut &
amlapittavibandhaghnaṃ % rasāyanavaraṃ sadā // YRps_5.74 //
vāntiṃ karoti rekaṃ ca $ śvitrakuṣṭhāpahaṃ tathā &
nāmnā mayūratutthaṃ hi % sarvavyādhinivāraṇam // YRps_5.75 //
<sasyaka, bhūnāga:: sattva:: ring>
bhūnāgasatvasaṃyuktaṃ $ satvametatsamīkṛtam &
anayormudraikā kāryā % śūlaghnī sā bhavet khalu // YRps_5.76 //
ḍākinībhūtasaṃveśa- $ carācaraviṣaṃ jayet &
rājñāṃ sadaiva rakṣārthaṃ % vidhātavyā sumudrikā // YRps_5.77 //
<mākṣika>
mākṣikaṃ dvividhaṃ jñeyaṃ $ rukmatāpyaprabhedataḥ &
<svarṇamākṣika (?)>
prathamaṃ mākṣikaṃ svarṇaṃ % kānyakubjasamutthitam // YRps_5.78 //
suvarṇavarṇasadṛśaṃ $ navavarṇasamanvitam &
<mākṣika:: tāpya (<> svarṇa)>
taṭe tapatyāḥ saṃjātaṃ % tāpyākhyaṃ mākṣikaṃ vadet // YRps_5.79 //
pāṣāṇadalasaṃmiśraṃ $ pāṇḍuraṃ pañcavarṇavat &
guṇālpakaṃ bhavatyetat % svalpaṃ sattvaṃ vimuñcati // YRps_5.80 //
<mākṣika:: māraṇa>
mūtre takre ca kaulatthe $ marditaṃ śuṣkameva ca &
gaṃdhāśmabījapūrābhyāṃ % piṣṭaṃ tacchrāvasaṃpuṭe // YRps_5.81 //
pañcavārāhapuṭakair $ dagdhaṃ mṛtimavāpnuyāt // YRps_5.82 //
<mākṣika:: sattva:: pātana>
lohapātre susaṃdagdhaṃ $ lohadaṇḍena gharṣitam &
yadā raktaṃ dhātunibhaṃ % jāyate niṃbukadravaiḥ // YRps_5.83 //
gharṣayet triguṇaṃ sūtaṃ $ muktvā saṃgharṣaṇaṃ kuru &
dinaikaṃ gharṣayitvā tu % dṛḍhavastreṇa gālayet // YRps_5.84 //
vastrasthā piṣṭikā lagnā $ tvadhaḥ patati pāradaḥ &
anenaiva prakāreṇa % dvitrivāreṇa gālayet // YRps_5.85 //
tatpiṣṭīgolakaṃ grāhyaṃ $ yaṃtre ḍamaruke nyaset &
praharadvayamātraṃ ced % agniṃ prajvālayedadhaḥ // YRps_5.86 //
indragopasamaṃ satvam $ adhaḥsthaṃ grāhayetsudhīḥ &
anenaiva vidhānena % tāpyasatvaṃ samāharet // YRps_5.87 //
ṭaṃkaṇena samāyuktaṃ $ drāvitaṃ mūṣayā yadā &
tadā tāmraprabhaṃ satvaṃ % jāyate nātra saṃśayaḥ // YRps_5.88 //
dehalohakaraṃ samyak $ devīśāstreṇa bhāṣitam // YRps_5.89 //
sarvāmayaghnaṃ satataṃ $ pāradasyāmṛtaṃ param &
melanaṃ kurute lohe % paramaṃ ca rasāyanam // YRps_5.90 //
<vimala:: subtypes>
prathamo hemavimalo $ hemavadvarṇasaṃyutaḥ &
dvitīyo rūpyavimalo % rūpyavad dṛśyate khalu // YRps_5.91 //
tṛtīyaḥ kāṃsyavimalaḥ $ kāṃsyavarṇasamo hi saḥ &
<vimala:: phys. properties>
snigdhaśca vartulaścaiva % ṣaṭkoṇaḥ phalakānvitaḥ // YRps_5.92 //
<vimala:: śodhana>
vāsārase mardito hi $ śuddho'tivimalo bhavet &
<vimala:: māraṇa>
gaṃdhāśmaniṃbukadrāvair % marditaḥ puṭito mṛtim \
śṛṅgasya bhasmanā cāpi # puṭaiśca daśadhā puṭet // YRps_5.93 //
<vimala:: sattva:: pātana>
nimbūrasena saṃpiṣṭvā $ mūṣāmadhye nirudhya ca &
vimalaḥ sīsasadṛśaṃ % dhmāto muñcati sattvakam // YRps_5.94 //
<vimala:: sattva:: medic. use>
piṣṭīkṛtaṃ hi tatsatvaṃ $ pāradena samanvitam &
drute gaṃdhe hi nikṣiptaṃ % tālakaṃ triguṇaṃ tathā // YRps_5.95 //
manaḥśilā pañcaguṇā $ vālukāyantrake khalu &
jvālayet kramaśaścaiva % paścādrajatabhasmakam // YRps_5.96 //
samamātraṃ hi vaikrāṃtaṃ $ sarvaṃ saṃcūrṇayetkhalu &
saṃgālya yatnato vastrāt % sthāpayetkūpikāntare // YRps_5.97 //
vahniṃ kuryādaṣṭayāmaṃ $ svāṃgaśītaṃ samuddharet &
vallamātraṃ ca madhunā % lehayet vyoṣasaṃyutaṃ // YRps_5.98 //
bālānāṃ rogaharaṇaṃ $ jvarapāṇḍupramehanut &
grahaṇīkāmalāśūla- % mandāgnikṣayapittahṛt // YRps_5.99 //
anupānaviśeṣaṇaṃ $ sarvarogānnihanti ca // YRps_5.100 //
vṛṣyaḥ pittānilaharo $ rasāyanavaraḥ khalu // YRps_5.101 //
<śilājatu:: subtypes>
tatrādyaṃ dvividhaṃ caiva $ satsatvaṃ satvahīnakam &
guṇādhikaṃ tayormadhye % yatpūrvaṃ sarvadoṣahṛt // YRps_5.102 //
<śilājatu:: origin from rocks>
nidāghe tīvratāpāddhi $ himapratyantaparvatāt &
hematārārkagarbhebhyaḥ % śilājatu viniḥsaret // YRps_5.103 //
<śilājatu:: from gold>
bandhūkapuṣpasadṛśaṃ $ guru snigdhaṃ suśītalam &
rukmagarbhagirau jātaṃ % paramaṃ tadrasāyanam // YRps_5.104 //
kiṃcittiktaṃ ca madhuraṃ $ śilājaṃ sarvadoṣanut // YRps_5.105 //
<śilājatu:: from silver>
tāragarbhagirerjātaṃ $ pāṇḍuraṃ svādu śītalam &
pittapāṇḍukṣayaghnaṃ ca % śilājatu hi pāṇḍuram // YRps_5.106 //
<śilājatu:: from copper>
śulvagarbhagirer jātaṃ $ kṛṣṇavarṇaṃ ghanaṃ guru &
girijaṃ kaphavātaghnaṃ % viśeṣātsarvarogajit // YRps_5.107 //
<śilājatu:: parīkṣā:: śuddha>
agnau yajjāyate kṣiptaṃ $ liṃgākāramadhūmakam &
udake ca vilīyeta % tacchuddhaṃ ca vidhīyate // YRps_5.108 //
<śilājatu:: śodhana>
amlaiśca guggulūpetaiḥ $ kṣārādyair bhāṇḍamadhyataḥ &
viśudhyati śilājātaṃ % sveditaṃ ghaṭikādvayam // YRps_5.109 //
<śilājatu:: māraṇa>
manaḥśilāluṅgarasaiḥ $ śilayā gaṃdhakena vā &
tālakenātha puṭitaṃ % śilājaṃ mriyate dhruvam // YRps_5.110 //
chagaṇairaṣṭabhiḥ kṛtvā $ bhasmībhūtaṃ śilājatu // YRps_5.111 //
<śilājatu:: medic. use>
śilājatu tu saṃśuddhaṃ $ seveta yaḥ pumān sadā &
jīvedvarṣaśataṃ sāgraṃ % na rogairbādhyate khalu // YRps_5.112 //
mūtrakṛcchrāśmarīrogāḥ $ prayāntyeva na saṃśayaḥ &
mahārase coparase % dhāturatneṣu pārade \
ye guṇāḥ kathitāḥ sadbhiḥ # śilādhātau vadanti te // YRps_5.113 //
vaikrāṃtakāṃtatriphalā- $ trikaṭubhiḥ samanvitam &
vallonmitaṃ vai seveta % sarvarogagaṇāpaham // YRps_5.114 //
palitaṃ valibhiḥ sārdhaṃ $ hanyādeva na saṃśayaḥ // YRps_5.115 //
<karpūraśilājatu>
karpūrasadṛśaṃ śvetaṃ $ karpūrākhyaṃ śilājatu &
<karpūraśilājatu:: medic. properties>
aśmarīmehakṛcchraghnaṃ % kāmalāpāṇḍunāśanam // YRps_5.116 //
<karpūraśilājatu:: śodhana>
amlatoyena saṃsvinnaṃ $ śuṣkaṃ śuddhimupaiti ca &
<karpūraśilājatu:: māraṇa, sattvapātana>
noditaṃ māraṇaṃ tasya % satvapātanakaṃ budhaiḥ // YRps_5.117 //
<rasaka:: subtypes>
dvividho rasakaḥ proktaḥ $ kāravellakadarduraḥ &
<kāravellaka:: medic. properties>
satvapāte paraḥ proktaḥ % prathamaścauṣadhādiṣu // YRps_5.118 //
sarvamehaharaścaiva $ pittaśleṣmavināśanaḥ &
nāgārjunena kathitau % siddhau śreṣṭharasāvubhau // YRps_5.119 //
kṛtau yenāgnisahanau $ sūtakharparakau śubhau &
tena svargamayī siddhir % arjitā nātra saṃśayaḥ // YRps_5.120 //
<rasaka:: śodhana>
rasakastāpitaḥ samyak $ nikṣipto rasapūrake &
nirmalatvamavāpnoti % saptavāraṃ nimajjitaḥ // YRps_5.121 //
<rasaka:: śodhana>
kāṃjike vātha takre vā $ nṛmūtre meṣamūtrake &
drāvito ḍhālitaḥ samyak % kharparaḥ pariśudhyati // YRps_5.122 //
<rasaka:: rañjana of copper with ~>
kharparaṃ retitaṃ śuddhaṃ $ sthāpitaṃ naramūtrake &
rañjayenmāsamekaṃ hi % tāmraṃ svarṇaprabhaṃ varam // YRps_5.123 //
<rasaka:: sattva:: pātana>
śilā haridrā triphalā $ gṛhadhūmaiḥ sasaiṃdhavaiḥ &
bhallātakaiṣṭaṃkaṇaiśca % kṣārairamlaiśca vartitam // YRps_5.124 //
pādāṃśasaṃyutairmūṣāṃ $ vṛṃtākaphalasannibhām &
nirudhya śoṣayitvātha % mūṣāṃ mūṣopari nyaset // YRps_5.125 //
pradhmāte kharpare jvālā $ sitā nīlā bhavedyadā &
lohasaṃdaṃśake kṛtvā % dhṛtvā mūṣāmadhomukhīm // YRps_5.126 //
bhūmyām āḍhālayet sattvaṃ $ yathā nālaṃ na bhajyate &
tadā sīsopamaṃ satvaṃ % patatyeva na saṃśayaḥ // YRps_5.127 //
anenaiva prakāreṇa $ trivāraṃ hi kṛte sati &
viniḥsaretsarvasatvaṃ % satyaṃ hi guruṇoditam // YRps_5.128 //
<rasaka:: sattva:: māraṇa>
tālakena samāyuktaṃ $ satvaṃ nikṣipya kharpare &
gharṣayellohadaṇḍena % mriyate ca na saṃśayaḥ // YRps_5.129 //
<rasaka:: sattva:: mṛta:: medic. use>
mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ $ samāṃśenāpi yojitam &
māṣamātramidaṃ cūrṇaṃ % varākvāthena saṃyutam // YRps_5.130 //
lohapātrasthitaṃ rātrau $ tilajaprativāpakam &
nihanti madhumehaṃ ca % kṣayaṃ pāṇḍuṃ tathānilam // YRps_5.131 //
yonirogāṃśca nārīṇāṃ $ jvarāṃśca viṣamānapi &
strīrogānhanti sarvāṃśca % śvāsakāsapurogamān // YRps_5.132 //


____________________________________________________________



YRps, Adhyāya 6

<uparasāḥ>
tālakaṃ tuvarī gaṃdhaṃ $ kaṃkuṣṭhaṃ kunaṭī tathā &
sauvīraṃ gairikaṃ caivam % aṣṭamaṃ khecarāhvayam // YRps_6.1 //
<haritāla:: subtypes>
tālakaṃ dvividhaṃ proktaṃ $ dalākhyaṃ cāśmasaṃjñitam &
<pattratālaka:: phys. properties>
sūkṣmapatraṃ hemavarṇaṃ % guru snigdhaṃ ca bhāsuram // YRps_6.2 //
dalākhyaṃ tālakaṃ tacca $ bahusatvaṃ rasāyanam &
<aśmatālaka:: phys. properties>
niṣpatraṃ cāśmasadṛśaṃ % kiṃcitsatvaṃ tathāguru // YRps_6.3 //
nārīṇāṃ puṣpahṛt tattu $ kupathyaṃ cāśmatālakam &
<haritāla:: śodhana>
kuṣmāṇḍatoyasaṃsvinnaṃ % tataḥ kṣārajalena vā \
cūrṇatoyena vā svinnaṃ # dolāyaṃtreṇa śudhyati // YRps_6.4 //
<haritāla:: sattva:: pātana>
kulatthakvāthasaubhāgya- $ māhiṣājyamadhuplutam &
khalve kṣiptvā ca tattālaṃ % mardayedekavāsaram // YRps_6.5 //
nistuṣīkṛtya cairaṇḍa- $ bījānyeva tu mardayet &
palāṣṭamānaṃ tālasya % cāṣṭamāṃśaṃ tu kārayet // YRps_6.6 //
bījānyeraṇḍajānyeva $ kṣiptvā caikatra mardayet &
yavābhā guṭikā kāryā % śuṣkā kupyāṃ nidhāya ca // YRps_6.7 //
vālukāyaṃtramadhye tu $ vahniṃ dvādaśayāmakam &
svāṃgaśītaṃ samuttārya % ūrdhvagaṃ satvamāharet // YRps_6.8 //
pāṣāṇadhātusattvānāṃ $ prakārāḥ santyanekaśaḥ &
yāni kāryakarāṇyeva % satvāni kathitāni vai // YRps_6.9 //
<haritāla:: medic. properties>
vātaśleṣmaharaṃ rakta- $ bhūtanut puṣpahṛt striyāḥ &
susnigdhamuṣṇakaṭukaṃ % dīpanaṃ kuṣṭhahāri tat // YRps_6.10 //
<saurāṣṭrī:: origin>
saurāṣṭradeśe saṃjātā $ khanijā tuvarī matā &
<saurāṣṭrī:: colors fabric>
yā lepitā śvetavastre % raṅgabandhakarī hi sā // YRps_6.11 //
<saurāṣṭrī:: subtypes>
phullikā khaṭikā tadvat $ dviprakārā praśasyate &
kiṃcitpītā ca susnigdhā % garadoṣavināśinī // YRps_6.12 //
śvetavarṇāparā sāmlā $ phullikā lohamāraṇī &
<saurāṣṭrī:: medic. properties>
kaṣāyā madhurā kāṃkṣī % kaṭukā viṣanāśinī // YRps_6.13 //
vraṇaghnī kaphahā caiva $ netravyādhitridoṣahā &
kuṣṭharogaharā sā tu % pārade bījadhāriṇī // YRps_6.14 //
<saurāṣṭrī:: śodhana>
dhānyāmle tuvarī kṣiptā $ śudhyati tridinena vai &
<saurāṣṭrī:: sattva:: pātana>
kṣārairamlaiśca mṛditā % dhmātā satvaṃ vimuñcati \
<saurāṣṭrī:: sattva:: medic. use>
tatsatvaṃ dhātuvādārthe # auṣadhe nopapadyate // YRps_6.15 //
<manaḥśilā:: subtypes>
manaḥśilā triprakārā $ śyāmā raktā ca khaṇḍikā &
<śyāmā>
śyāmā raktā miśravarṇā % bhārāḍhyā śyāmikā bhavet // YRps_6.16 //
<kaṇavīrakā>
kaṇavīrā suraktāṅgī $ tāmrābhā saiva śasyate &
<khaṇḍikā>
cūrṇitā yāti raktāṅgī % guruḥ snigdhā ca khaṇḍikā // YRps_6.17 //
sarvāḥ kunaṭyaḥ kathitāḥ $ pūrvaṃ pūrvaṃ guṇottarāḥ &
<manaḥśilā:: śodhana>
munipatrarasenāpi % śṛṅgaverarasena vā // YRps_6.18 //
bhāvitā saptavāreṇa $ viśudhyati na saṃśayaḥ &
<manaḥśilā:: sattva:: pātana>
sarpiṣā ca guḍenātha % kiṭṭaguggulunātha vā // YRps_6.19 //
dhmātā tu koṣṭhikāyantre $ muñcet sattvaṃ na saṃśayaḥ // YRps_6.20 //
<manaḥśilā:: śuddha:: medic. properties>
rasāyanavarā sarvā $ vātaśleṣmavināśinī &
satvādhikā viṣaghnī ca % bhūtakaṇḍūkṣayāpahā \
agnimāṃdyaṃ praśamayet # koṣṭharoganibarhiṇī // YRps_6.21 //
<añjana:: subtypes>
sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi $ tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate &
pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau % kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // YRps_6.22 //
<sauvīra>
sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /*
netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // YRps_6.23 //*
<rasāñjana>
pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ $ varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam &
<srotoñjana>
snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ % netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā // YRps_6.24 //
<puṣpāñjana>
sitaṃ snigdhaṃ himaṃ caiva $ netrarogaviṣāpaham &
jvaraghnam atihidhmāghnaṃ % puṣpāṃjanamihoditam // YRps_6.25 //
<nīlāñjana>
rasāyanaṃ suvarṇaghnaṃ $ guru snigdhaṃ tridoṣahā &
nīlāṃjanaṃ ca kathitaṃ % lohamārdavakārakam // YRps_6.26 //
<añjana:: śodhana>
bhṛṃgarājarasenaiva $ sarvāṇyevāṃjanāni hi &
viśudhyantīha satataṃ % satyaṃ guruvaco yathā \
<añjana:: sattva:: pātana>
śilāyāḥ satvavat sattvam # añjanānāṃ ca pātayet // YRps_6.27 //
<sulfur:: subtypes:: colour>
gaṃdhakasya caturbhedā $ lakṣitāḥ pūrvasūribhiḥ &
śvetaḥ pītastathā raktaḥ % kṛṣṇaśceti caturvidhaḥ // YRps_6.28 //
<sulfur:: white>
śvetastu khaṭikākāro $ lepanāllohamāraṇam &
jāyate nātra saṃdeho hy % anubhūtaṃ mayā khalu // YRps_6.29 //
<sulfur:: yellow>
pītavarṇo bhavedyastu $ sa cokto'malasārakaḥ &
rase rasāyane śreṣṭhaḥ % śukapicchaḥ sa kathyate // YRps_6.30 //
<sulfur:: red>
lākṣārasanibho raktaḥ $ śukatuṇḍaḥ sa kathyate &
dhātūnāṃ raṃjanaṃ kuryād % rasabandhaṃ karotyalam // YRps_6.31 //
<sulfur:: black>
yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti $ nāśaṃ karotīha jarāpamṛtyoḥ &
saṃsevanādvajrasamaṃ śarīraṃ % bhavetsukāntaṃ hi nirāmayaṃ ca // YRps_6.32 //
<sulfur:: śodhana>
ghaṭīmadhye payaḥ kṣiptvā $ mukhe vastraṃ prabandhayet &
vastropari baleścūrṇaṃ % mukhaṃ ruddhvā śarāvataḥ // YRps_6.33 //
bhūmau nidhāya tatpātraṃ $ puṭaṃ dadyātprayatnataḥ &
viṃśatyupalakaiścaiva % svāṃgaśītaṃ samuddharet // YRps_6.34 //
anenaiva prakāreṇa $ svāṃgaśītaṃ punaḥ punaḥ &
evaṃ saṃśodhito gandhaḥ % sarvakāryakaro bhavet // YRps_6.35 //
<sulfur:: śuddha:: medic. properties>
vipāke madhuro gandha- $ pāṣāṇastu rasāyanaḥ &
visarpakaṇḍukuṣṭhasya % śamano dīpanastathā // YRps_6.36 //
āmājīrṇapraśamano $ viṣahā rasaśoṣaṇaḥ &
sūtasya vīryadaḥ sākṣāt % pārvatīpuṣpasaṃbhavaḥ // YRps_6.37 //
kṛmirogaharaḥ samyak $ sūtaṃ mūrchayati dhruvam &
<sulfur:: nirukti for balivasā>
sevito balirājñā yaḥ % prabhūtabalahetave // YRps_6.38 //
tasmādbalivasetyukto $ gaṃdhako'timanoharaḥ &
<sulfur::medic. use>
śukapicchastu marica- % samāṃśena tu kalkitaḥ // YRps_6.39 //
triphalā ṣaḍguṇā kāryā $ mardayetkṛtamālakaiḥ &
mūladravaistataḥ pīto % hanti kuṣṭhānyanekaśaḥ // YRps_6.40 //
tanmūlasalile ghṛṣṭaṃ $ vapustenātha lepitam &
kuṣṭhānyeva nihantyāśu % sadyaḥ pratyayakārakam // YRps_6.41 //
<sulfur:: medic. use>
saṃśuddhagaṃdhakaṃ caiva $ tailena saha peṣayet &
apāmārgakṣāratoyais % tailena maricena ca // YRps_6.42 //
vilipya sakalaṃ dehaṃ $ tiṣṭhetsūryātapeṣu ca &
bhojayettakrabhaktaṃ ca % tṛtīye prahare khalu // YRps_6.43 //
vahninā svedayedrātrau $ prātarutthāya mardayet &
mahiṣasya purīṣeṇa % snāyācchītena vāriṇā // YRps_6.44 //
snānaṃ kuryāduṣasyevaṃ $ kaṇḍūḥ pāmā ca naśyati &
dṛṣṭapratyayayogo'yaṃ % kathito'tra mayā khalu \
nāśayeccirakālotthāḥ # kuṣṭhapāmāvicarcikāḥ // YRps_6.45 //
<sulfur:: medic. use>
kalāṃśavyoṣasaṃyuktaṃ $ śuddhagandhakacūrṇakam &
vastre vitastimātre tu % gaṃdhacūrṇaṃ satailakam // YRps_6.46 //
vilipya veṣṭayitvā ca $ vartiṃ sūtreṇa veṣṭayet &
dhṛtvā saṃdaṃśato varti- % madhyaṃ prajvālayecca tām // YRps_6.47 //
vidrutaḥ patate gaṃdho $ binduśaḥ kācabhājane &
tāṃ drutiṃ prakṣipetpattre % nāgavallyāstribindukām // YRps_6.48 //
rasaṃ vallamitaṃ tatra $ dattvāṅgulyā vimardayet &
tatsarvaṃ bhakṣayetpaścād % godugdhaṃ cānu sampibet // YRps_6.49 //
kāmasya dīptiṃ kurute $ kṣayapāṇḍuvināśanam &
grahaṇīṃ nāśayed duṣṭāṃ % śūlārtiśvāsakāsakam // YRps_6.50 //
āmājīrṇaṃ praśamayel $ laghutvaṃ ca prajāyate &
gaṃdhakasya guṇānvaktuṃ % śaktaḥ kaḥ śaṃbhunā vinā // YRps_6.51 //
<kaṅkuṣṭha:: origin>
parvate himasamīpavartini $ jāyate'tiruciraṃ kaṅkuṣṭhakam &
<kaṅkuṣṭha:: subtypes>
ekameva nalikābhidhānakaṃ % reṇukaṃ tadanu cāparaṃ bhavet // YRps_6.52 //
<nalikā:: phys. properties>
pītavarṇamasṛṇaṃ ca vai guru $ snigdham uttamataraṃ pravakṣyate &
<reṇuka:: phys. properties>
śyāmapītamatihīnasattvakaṃ % reṇukaṃ hi kathitaṃ dvitīyakam // YRps_6.53 //
<kaṅkuṣṭha:: third type from the feces of a newborn elephant>
vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /*
tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // YRps_6.54 //*
<kaṅkuṣṭha:: 4. type = nāla of horses>
caturthakaṅkuṣṭhamihaiva vājināṃ $ nālaṃ hi kecitpravadanti tajjñāḥ &
yaddhastijaṃ śvetamathātipītaṃ % virecanaṃ tatprakaroti śīghram // YRps_6.55 //
rasāyane śreṣṭhataraṃ rase ca $ satvena yuktaṃ khalu gauravānvitam &
<kaṅkuṣṭha:: śodhana>
śuṃṭhyambhasā bhāvitameva śuddhiṃ % kaṃkuṣṭhamāyāti hi satyamuktam // YRps_6.56 //
<kaṅkuṣṭha:: śuddha:: medic. properties>
kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ $ viśeṣato recanakaṃ karoti &
gudārtigulmavraṇaśūlahṛtparaṃ % pracakṣate śāstravidaḥ purāṇāḥ // YRps_6.57 //
<kaṅkuṣṭha:: sattva:: pātana>
sattvākṛṣṭirna ca proktā $ yasmātsatvamayaṃ hi tat &
<kaṅkuṣṭha:: medic. use>
yavamātraṃ bhajedenaṃ % virekārthaṃ na saṃśayaḥ // YRps_6.58 //
kṣaṇādāmajvaraṃ hanti $ jāte sati virecane &
tāṃbūlena samaṃ caivaṃ % bhakṣitaṃ sārayed dhruvam // YRps_6.59 //
babbūlamūlikākvāthaṃ $ saubhāgyājājisaṃyutam &
bhūyo bhūyaḥ pibeddhīmān % viṣaṃ kaṃkuṣṭhajaṃ jayet // YRps_6.60 //
<kāsīsa:: subtypes>
kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā $ kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam &
<vālukākāsīsa:: medic. properties>
śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ % puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // YRps_6.62 //
<puṣpakāsīsa:: medic. properties>
puṣpābhidhaṃ ca kāsīsaṃ $ prasiddhaṃ netrarogahā &
soṣṇavīryaṃ kaṣāyāmlaṃ % viṣaghnaṃ śleṣmanāśanam \
vraṇahṛt kṣayarogaghnaṃ # paṭarañjanakaṃ param // YRps_6.63 //
<kāsīsa:: śodhana>
bhṛṃgarājarase svinnaṃ $ nirmalaṃ hi prajāyate &
<kāsīsa:: sattva:: pātana>
saurāṣṭrīsatvavat sattvam % etasyāpi samāharet // YRps_6.64 //
<kāsīsa:: medic. use>
kāsīsaṃ bhasma kāṃtasya $ cobhayaṃ samabhāgikam &
varāviḍaṅgasaṃyuktaṃ % ghṛtakṣaudraplutaṃ prage // YRps_6.65 //
bhakṣitaṃ hanti vegena $ pāṇḍuyakṣmāṇameva ca &
plīhaṃ gulmaṃ gude śūlaṃ % mūtrakṛcchrāṇyaśeṣataḥ // YRps_6.66 //
sevitaṃ sarvarogaghnaṃ $ rasāyanavidhānataḥ &
agnisaṃdhukṣaṇaṃ kuryāt % valīpalitanāśanam \
āmājīrṇabhavān rogān # nihantyeva na saṃśayaḥ // YRps_6.67 //
<navasāra:: synonyms>
uddiṣṭaṃ navasārākhyaṃ $ lavaṇaṃ cullikābhidham &
<navasāra:: alchem., medic. properties>
lohadrāvaṇakaṃ proktaṃ % rasajāraṇakaṃ tathā // YRps_6.68 //
vahniṃ ca dīpayatyāśu $ gulmaplīhāmayāpaham &
māṃsādijāraṇaṃ samyak % bhuktapākaṃ karoti tat // YRps_6.69 //
<varāṭikā:: parīkṣā>
pītā varāṭikā yā tu $ sārdhaniṣkapramāṇikā &
śreṣṭhā saiva budhaiḥ proktā % ṭaṅkabhārā hi madhyamā // YRps_6.70 //
pādonaṭaṅkabhārā yā $ kathyate sā kaniṣṭhikā // YRps_6.71 //
<money cowrie:: medic. properties>
rase rasāyane proktā $ pariṇāmādiśūlanut &
grahaṇīkṣayarogaghnī % vīryoṣṇā dīpanī matā // YRps_6.72 //
vṛṣyā doṣaharī netryā $ kaphavātavināśinī &
rasendrajāraṇe śastā % biḍamadhye sadā hitā // YRps_6.73 //
sthūlā varāṭikā proktā $ guruśca śleṣmapittahā &
<money cowrie:: śodhana>
sveditā hyāranālena % yāmācchuddhimavāpnuyāt // YRps_6.74 //
<darada:: subtypes>
daradaḥ śukatuṇḍākhyo $ haṃsapākastathāparaḥ &
<śukatuṇḍa:: phys. properties>
carmāraḥ prathamaḥ prokto % hīnasatvaḥ sa ucyate // YRps_6.75 //
<haṃsapāka:: phys. properties>
pravālābhaḥ śalākāḍhyaḥ $ uttamo haṃsapākakaḥ &
<darada:: medic. properties>
dīpanaḥ sarvadoṣaghno % hiṃgulo'tirasāyanaḥ // YRps_6.76 //
sarvarogaharaḥ sākṣāt $ drāvaṇe saṃpraśasyate &
<mercury:: hiṅgulākṛṣṭa>
yathā ṣaḍguṇagaṃdhena % jāritarasarājakaḥ // YRps_6.77 //
daradākarṣitaḥ sūto $ guṇairevaṃvidho bhavet &
<darada:: śodhana>
kuṣmāṇḍakhaṇḍamadhye tu % svedito lakucāmbunā \
sakṛt saṃjāyate śuddhaḥ # sarvakāryeṣu yojayet // YRps_6.78 //
<gairika:: subtypes>
pāṣāṇagairikaṃ caikaṃ $ dvitīyaṃ svarṇagairikam &
<pāṣāṇagairika:: phys. properties>
pāṣāṇagairikaṃ proktaṃ % kaṭhinaṃ tāmravarṇakam // YRps_6.79 //
<svarṇagairika:: phys. properties>
atyantaśoṇitaṃ snigdhaṃ $ masṛṇaṃ svarṇagairikam &
<svarṇagairika:: medic. properties>
svādu tiktaṃ himaṃ netryaṃ % kaṣāyaṃ raktapittanut // YRps_6.80 //
hikkāvamiviṣaghnaṃ ca $ raktaghnaṃ svarṇagairikam &
<pāṣāṇagairika:: medic. properties>
pāṣāṇagairikaṃ cānyat % pūrvasmādalpakaṃ guṇaiḥ // YRps_6.81 //
<gairika:: śodhana>
gairikaṃ tu gavāṃ dugdhair $ bhāvitaṃ śuddhimṛcchati &
<gairika:: sattva:: pātana>
gairikaṃ satvarūpaṃ hi % nandinā parikīrtitam // YRps_6.82 //
<agnijāra:: origin>
samudreṇāgninakrasya $ jarāyur bahirujjhitaḥ &
ravitāpena saṃśuṣkaḥ % so'gnijāra iti smṛtaḥ // YRps_6.83 //
<agnijāra:: medic. properties>
tridoṣaśamano grāhī $ dhanurvātaharaḥ paraḥ &
vardhano rasavīryasya % jāraṇaḥ paramaḥ smṛtaḥ // YRps_6.84 //
<girisindūra:: origin>
mahāgirau śilāntastho $ raktavarṇacyuto rasaḥ &
sūryātapena saṃśuṣko % girisindūrasaṃjñitaḥ // YRps_6.85 //
<girisindūra:: medic. properties>
rasabaṃdhakaro bhedī $ tridoṣaśamanastathā &
dehalohakaro netryo % girisindūra īritaḥ // YRps_6.86 //
<udāraśṛṅga:: origin>
bhavedgurjarake deśe $ sadalaṃ pītavarṇakam &
arbudasya gireḥ pārśve % nāmnā vodāraśṛṅgakam // YRps_6.87 //
<udāraśṛṅga:: medic. properties>
nāgasatvaṃ liṃgadoṣa- $ haraṃ śleṣmavikāranut &
rasabandhakaraṃ samyak % śmaśrurañjanakaṃ param // YRps_6.88 //
<sādhāraṇarasa:: śodhana>
sādhāraṇarasāḥ sarve $ bījapūrarasena vai &
trivāraṃ bhāvitāḥ śuṣkā % jāyante doṣavarjitāḥ // YRps_6.89 //
<viḍlavaṇa:: medic. properties>
biḍaṃ hi kathyate tadvat $ sarvadoṣaharaṃ param // YRps_6.90 //


____________________________________________________________



YRps, Adhyāya 7

<nava ratnāni>
māṇikyaṃ mauktikaṃ caiva $ vidrumaṃ tārkṣyaṃ puṣpakam &
vajraṃ nīlaṃ ca gomedaṃ % vaiḍūryaṃ ca krameṇa hi // YRps_7.1 //
sujātiguṇasampannaṃ $ ratnaṃ sarvārthasiddhidam &
dāne rasāyane caiva % dhāraṇe devatārcane // YRps_7.2 //
<ruby:: subtypes>
padmarāgābhidhaṃ śreṣṭhaṃ $ prathamaṃ tadudīritam &
<ruby:: nīlagandhi>
dvitīyaṃ nīlagandhi syād % ghanaṃ raktaṃ suśobhanam // YRps_7.3 //
<ruby:: parīkṣā>
mahacca kamalacchāyaṃ $ snigdhaṃ svacchaṃ guru sphuṭam &
samaṃ vṛttāyataṃ gātre % māṇikyaṃ cottamaṃ matam // YRps_7.4 //
<nīlagandhi:: phys. properties>
gaṃgodakasamudbhūtaṃ $ nīlagarbhāruṇacchavi &
māṇikyaṃ pūrvavacchāyaṃ % nīlagandhi taducyate // YRps_7.5 //
<ruby:: parīkṣā:: bad quality>
māṇikyaṃ cāṣṭadhā neṣṭaṃ $ sacchidraṃ malinaṃ laghu &
karkaśaṃ cipiṭaṃ vakraṃ % sūkṣmaṃ cāviśadaṃ tathā // YRps_7.6 //
<ruby:: medic. properties>
saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ $ vātāpahaṃ karmarujāpahaṃ ca &
bhūtādidoṣatrayanāśanaṃ paraṃ % rājñāṃ sadā yogyatamaṃ praśastam // YRps_7.7 //
<pearl:: parīkṣā:: good quality>
hlādi śvetaṃ raśmimannirmalaṃ ca $ vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam &
snigdhaṃ taulye gauravaṃ cenmahattal % liṃgairetair lakṣitaṃ tacca śuddham // YRps_7.8 //
<pearl:: parīkṣā:: bad quality>
rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ $ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca &
kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca % doṣairyuktaṃ sarvathā tyājyamebhiḥ // YRps_7.9 //
<pearl:: medic. properties>
kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca $ hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri &
dāhaśleṣmonmādavātādirogān % hanyādevaṃ sevitaṃ sarvakāle // YRps_7.10 //
<coral:: parīkṣā:: good quality>
snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ $ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham &
khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca % doṣairmuktaṃ sarvakāryeṣu śastam // YRps_7.11 //
<coral:: parīkṣā:: bad quality>
rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca $ nirbhāraṃ cecchulbavarṇaṃ pravālam &
doṣairyuktaṃ koṭarairāvṛtaṃ ca % neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // YRps_7.12 //
<coral:: medic. properties>
pittāsraghnaṃ śvāsakāsādirogān $ hanyād evaṃ durnivāraṃ viṣaṃ ca &
bhūtonmādān netrarogān nihanyāt % sadyaḥ kuryāddīpanaṃ pācanaṃ ca // YRps_7.13 //
<emerald:: parīkṣā:: good quality>
tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ $ gātraiḥ śuddhaṃ bhāravadraśmiyuktam &
ete proktā saptasaṃkhyā guṇā vai % dāne śastaṃ bhakṣaṇe dhāraṇe ca // YRps_7.14 //
<emerald:: parīkṣā:: bad quality>
nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ $ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam &
<emerald:: medic. properties>
duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ % kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // YRps_7.15 //
śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca $ durnāmānaṃ pāṇḍurogaṃ nihanyāt // YRps_7.16 //
<puṣparāga:: parīkṣā:: good quality>
svacchaṃ sthūlaṃ puṣparāgaṃ guru syāt $ snigdhaṃ varṇe karṇikāraprasūnam &
taccāvakraṃ masṛṇaṃ komalaṃ ca % liṃgairetaiḥ śobhanaṃ puṣparāgam // YRps_7.17 //
<puṣparāga:: parīkṣā:: bad quality>
rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca $ pāṇḍu syādvā kāpilaṃ toyahīnam &
doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ % no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // YRps_7.18 //
<puṣparāga:: medic. properties>
kuṣṭhaṃ chardiṃ śleṣmavātau nihanti $ maṃdāgnīnāmetadeva praśastam &
dāhe kṛcchre dīpanaṃ pācanaṃ ca % tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // YRps_7.19 //
<vajra:: subtypes:: gender>
sarveṣu ratneṣu sadā variṣṭhaṃ $ mūlyairgariṣṭhaṃ vividhaṃ hi vajram &
naraśca nārī ca tathā tṛtīyaṃ % teṣāṃ guṇānvacmi samāsato hi // YRps_7.20 //
pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ $ dravyād vīryāt pākataśca prabhāvāt &
teṣāṃ varṇā jātayaśca prabhedāḥ % kathyante'ṣṭau śāstrataścāpakarṣāt // YRps_7.21 //
śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /*
syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // YRps_7.22 //*
<puṃvajra:: phys. properties>
puṃvajraṃ yatprocyate cāṣṭadhāraṃ $ ṣaṭkoṇaṃ ced indracāpena tulyam &
aṣṭau cetsyuḥ phālakā bhāsuraṃ vai % pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // YRps_7.23 //
<strīvajra:: phys. properties>
strīvajraṃ cettādṛśaṃ vartulaṃ hi $ kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca &
<napuṃsaka:: phys. properties>
koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca % kiṃciddhīnaṃ procyate tattṛtīyam // YRps_7.24 //
strī pumān no strī pumān yacca vajraṃ $ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe &
vyatyāsādvai naiva dattaṃ phalaṃ tad % dadyād vajraṃ vā vinā tatpumāṃsam // YRps_7.25 //
varṇe'pyevaṃ yasya varṇasya vajraṃ $ tattadvarṇe śobhanīyaṃ pradiṣṭam &
nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ % sarveṣveva ratnavargeṣu samyak // YRps_7.26 //
<vajra:: śodhana>
yāmāvadhi sveditameva vajraṃ $ śuddhiṃ prayātīha kulatthatoye &
siddhaṃ tathā kodravaje śṛte vā % vajraṃ viśudhyeddhi viniścitena // YRps_7.27 //
<vajra:: māraṇa:: vāritara>
subhāvitaṃ matkuṇaśoṇitena $ vajraṃ caturvāraviśoṣitaṃ ca &
chucchuṃdarīsthaṃ hi vipācitaṃ puṭe % puṭedvarāheṇa ca triṃśadevam // YRps_7.28 //
dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /*
saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // YRps_7.29 //*
kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /*
vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // YRps_7.30 //*
vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /*
śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // YRps_7.31 //*
<vajra:: māraṇa>
kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /*
sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // YRps_7.32 //*
dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /*
<vajra:: māraṇa>
nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam // YRps_7.33 //*
vajraṃ yāti svairavahnipradānāt $ piṣṭaiścāpi kṣoṇināgaiḥ praliptam &
viṃśadvārān saṃpuṭecca prayatnād % āraṇyairvā gomayaistaddhaṭhāgnau \
vajraṃ caivaṃ bhasmasādvīryayuktaṃ # sarvasminvai yojanīyaṃ rasādau // YRps_7.34 //
<vajra:: mṛta:: medic. properties>
āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ $ doṣatrayonmūlanakaṃ tathaiva &
rasendrakasyāpi hi baṃdhakṛtsadā % sudhāsamaṃ cāpamṛtiṃ ca hanyāt // YRps_7.35 //
<vajra:: medic. use>
bhūnāgasatvena samaṃ vimardya $ vajrasya bhūtiṃ ca samānahemnā &
dhmātaṃ rasādāvapi yojanīyaṃ % rasāyanaṃ tadbhavatīha samyak // YRps_7.36 //
bhāgāstrayaścaiva hi sūtakasya $ bhāgaṃ vimardyātha mṛtaṃ hi vajram &
vajrasya bhūtiḥ kila poṭalīkṛtā % mukhe dhṛtā dārḍhyakarī dvijānām // YRps_7.37 //
<vajrarasāyanaṃ ṣāḍguṇyasiddhidam>
vajrabhasma kila bhāgatriṃśakaṃ $ svarṇameva kathitaṃ kalāṃśakam &
aṣṭabhāgamiha tārakaṃ kuru % sūtamatra samabhāgakaṃ sadā // YRps_7.38 //
abhrasatvabhasitaṃ samāṃśakaṃ $ turyabhāgamiha tāpyakaṃ bhavet &
vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ % ṣaḍeva bhāgā hi balervidheyāḥ // YRps_7.39 //
ṣāḍguṇyasaṃsiddhim upaiti sarvadā $ sarvārthasaṃsiddhimupaiti sevite // YRps_7.40 //
<sapphire:: subtypes>
indranīlamatha vārinīlakaṃ $ śvaityagarbhitamathāpi nīlakam &
kathyate hi laghu vārinīlakaṃ % tucchameva kathitaṃ bhiṣagvaraiḥ \
<indranīla:: parīkṣā>
kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ # taccāpyuktaṃ śakranīlābhidhānam // YRps_7.41 //
<sapphire:: parīkṣā:: good quality>
ekacchāyaṃ snigdhavarṇaṃ guru syāt $ svacchaṃ madhye collasatkāṃtiyuktam &
nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair % etair liṅgair lakṣitaṃ cottamaṃ hi // YRps_7.42 //
<sapphire:: parīkṣā:: bad quality = jalanīla>
nirbhāraṃ cetkomalaṃ cāsragandhi $ rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca &
proktaṃ vai tadvārinīlaṃ bhiṣagbhir % etairliṃgaiḥ saptabhiḥ kṣepaṇīyam // YRps_7.43 //
<sapphire:: medic. properties>
saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ $ doṣatrayonmūlanakaṃ viṣaghnam &
durnāmapāṃḍughnamatīva balyaṃ % jūrtiṃ jayennīlamidaṃ praśastam // YRps_7.44 //
<gomeda:: parīkṣā:: good quality>
gomedakaṃ ratnavaraṃ praśastaṃ $ gomedavad rāgayutaṃ pracakṣate &
susvacchagomūtrasamānavarṇaṃ % gomedakaṃ śuddhamihocyate khalu // YRps_7.45 //
dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai $ mūtracchāyaṃ svacchametatsamaṃ ca &
ebhir liṅgairlakṣitaṃ vai garīyaḥ % sarvāsvetadyojanīyaṃ kriyāsu // YRps_7.46 //
<gomeda:: parīkṣā:: bad quality>
vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca $ rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena &
nirbhāraṃ vā pītakācābhayuktaṃ % gomedaṃ cedīdṛśaṃ no variṣṭham // YRps_7.47 //
<gomeda:: medic. properties>
gomedakaṃ pittaharaṃ pradiṣṭaṃ $ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca &
saṃdīpanaṃ pācanameva rucyam % atyaṃtabuddhipravibodhanaṃ ca // YRps_7.48 //
<vaiḍūrya:: parīkṣā:: good quality>
svacchaṃ samaṃ cāpi viḍūryakaṃ hi $ śyāmābhaśubhraṃ ca guru sphuṭaṃ vā &
yajñopavītopamaśuddhareṣās % tisraśca saṃdarśayatīha śubhrāḥ // YRps_7.49 //
<vaiḍūrya:: parīkṣā:: bad quality>
karkaśaṃ ca laghu cippaṭaṃ sadā $ śyāmatoyamiva dṛśyate chaviḥ &
raktagarbhasamamuttarīyakaṃ % naiva śobhanamidaṃ viḍūryakam // YRps_7.50 //
<vaiḍūrya:: medic. properties>
raktapittaśamanaṃ viḍūryakaṃ $ buddhivardhanakaraṃ ca dīpanam &
pittarogamalamocanaṃ sadā % dhārayecca matimān sukhāvaham // YRps_7.51 //
<sarvaratneṣu doṣāḥ>
gharṣaśca biṃduśca tathaiva reṣā $ trāsaśca pānīyakṛtā sagarbhatā &
sarveṣu ratneṣu ca pañcadoṣāḥ % sādhāraṇāste kathitā munīndraiḥ // YRps_7.52 //
ye kṣetratoyaprabhavāśca doṣāḥ $ sarveṣu ratneṣu galanti samyak // YRps_7.53 //
teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ $ yathā hi doṣasya vināśanaṃ syāt &
<jewel:: śodhana>
amlena vai śudhyati māṇikyākhyaṃ % jayantikāyāḥ svarasena mauktikam // YRps_7.54 //
kṣāreṇa sarveṇa hi vidrumaṃ ca $ godugdhatas tārkṣyamupaiti śuddhim &
dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ % kaulatthe vai kvāthyamānaṃ hi vajram // YRps_7.55 //
nīlaṃ nīlīpatrajātai rasaiśca $ gomedaṃ vai rocanāyā rasena &
vaiḍūryaṃ ceduttamākvāthayuktaṃ % yāmaikaikaṃ sveditaṃ śuddhimeti // YRps_7.56 //
<ratnamāraṇam>
tālagaṃdhakaśilāsamanvitaṃ $ mardayellakucavāriṇā khalu &
vajravarjyamapi cāṣṭabhiḥ puṭai % ratnabhasma bhavatīti niścitam // YRps_7.57 //
<jewel:: drāvaṇa>
rāmaṭhaṃ lavaṇapaṃcakaṃ sadā $ kṣārayugmamapi cetsupeṣitam &
cūlikālavaṇamamlavetasaṃ % pakvakumbhikaphalaṃ tathaiva ca // YRps_7.58 //
citramūlakarudantike śubhā $ jambukī jalayutā dravantikā &
arkadugdhasamasaudhadugdhakaṃ % sarvameva mṛditaṃ śilātale // YRps_7.59 //
golamasya ca vidhāya nikṣiped $ ratnajātiṣu varāṇi peṣayet &
bhūrjapatramabhiveṣṭya golake % golakopari niveṣṭya mūtrataḥ // YRps_7.60 //
vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /*
sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // YRps_7.61 //*
dinatrayaṃ svedanakaṃ vidheyam $ āhṛtya tasmādvaragolakaṃ hi &
saṃkṣālayeccāmlajalena cāpi % saṃjāyate ratnabhavā drutiśca // YRps_7.62 //
<drutilakṣaṇāni>
varṇena sā ratnanibhā ca kāntyā $ laghvī bhaveddehakarī ca samyak &
lohasya vedhaṃ prakaroti samyak % sūtena samyaṅmilanaṃ prayāti // YRps_7.63 //
tadā bhaveyuḥ khalu siddhatā yadā $ hiṃgvādivargeṇa milanti samyak &
yāmadvayaṃ kāṃsyavimarditā vai % cātiprayatnena tu vaidyavaryaiḥ // YRps_7.64 //
kasyāpi nuḥ sidhyati vai drutiśca $ yadā prasannaḥ khalu pārvatīśaḥ &
na syādyāvad bhairavasya prasādas % tāvatsūte bandhanaṃ durlabhaṃ hi \
tāsāṃ madhye durlabhābhradrutiśca # svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // YRps_7.65 //
ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ $ tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam &
sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase % adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // YRps_7.66 //


____________________________________________________________



YRps, Adhyāya 8

bhavati gadagaṇānāṃ nāśanaṃ yena sadyo $ vividharasavidhānaṃ kathyate 'traiva samyak &
rasanigamasudhābdhau mathyamāne mayaiva % gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai // YRps_8.1 //
<jvarāṅkuśa (1)>
sukhaṇḍitaṃ hāriṇajaṃ viṣāṇaṃ $ rasena pācyaṃ jalajaṃbukasya &
ruddhvātha bhāṇḍe vipacecca cullyāṃ % yāmadvayaṃ śītagataṃ samuddharet // YRps_8.2 //
tato'ṣṭabhāgaṃ trikaṭuṃ niyojya $ niṣkapramāṇaṃ ca bhajetprabhāte &
taṃ nāgavallīdalajena sārdhaṃ % nihanti vātodbhavakaṃ jvaraṃ ca // YRps_8.3 //
<jvarāṅkuśa (2)>
sūtagaṃdhaviṣakāravīkaṇā- $ dantibījamiti vardhitaiḥ kramāt &
marditaiśca daśaniṃbukadravai % raktikārdhatulitā vaṭī kṛtā \
bhakṣitā jvaragaṇān nihantyayaṃ # recano jvaraharo'yam aṅkuśaḥ // YRps_8.4 //
eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /*
yāmapūrvamapi raktikāmito bhakṣitaḥ sakalaśītajūrtihṛt // YRps_8.5 //*
<jvarārirasa>
pāradaṃ rasakagaṃdhatālakaṃ $ tutthaṭaṃkaṇayutaṃ suśodhitam &
mardayecca samamātramekataḥ % kāravellajarasairdinaṃ tathā // YRps_8.6 //
lepayecca ravibhājanodare $ cāṃgulārdhamapi mānameva hi &
tāmrabhājanamukhaṃ nirudhya vai % taṃ pacetsikatayaṃtramadhyataḥ // YRps_8.7 //
dhānyakānyupari muñcitāni cet $ saṃsphuṭanti yadi śuddhamucyate &
jāyate'tiruciro jvarārikaḥ % sevito jvaragaṇāpahārakaḥ // YRps_8.8 //
māṣamātramuṣaṇaiḥ samaiḥ sadā $ parṇakhaṇḍasahitaiśca bhakṣitaḥ &
nāśayeddhi viṣamodbhavān jvarān % andhakāramiva bhāskarodayaḥ // YRps_8.9 //
<taruṇajvarārirasaḥ>
tālatāmrarasagaṃdhatutthakān $ śāṇamātratulitān samastakān &
niṣkamātrarucirāṃ manaḥśilāṃ % mardayet triphalakāmbubhirdṛḍham // YRps_8.10 //
golamasya ca vidhāya saṃpuṭe $ pācayecca puṭapākayogataḥ &
arkavajripayasā subhāvayet % saptavāramatha dantikāśṛtaiḥ // YRps_8.11 //
māṣamātrarasa eṣa bhakṣitaḥ $ śāṇamānamaricairyuto yadā &
sārdhaniṣkakaguḍena yojitaḥ % saurasairdvidaśapatrakairyutaḥ // YRps_8.12 //
śītapūrvamatha dāhapūrvakaṃ $ dvyāhikaṃ ca sakalān jvarānapi &
nāśayeddhi taruṇajvarārikaḥ % sarvadoṣaśamanaḥ sukhāvahaḥ // YRps_8.13 //
<jvaraghnī vaṭī>
bhāgaikaḥ syātpāradaḥ śodhitaśca $ elīyaḥ syātpippalī śreyasī ca &
ākallo vai gaṃdhakaḥ sārṣapeṇa % tailenātho śodhito buddhimadbhiḥ // YRps_8.14 //
turyānbhāgānindravallīphalānāṃ $ kṛtvā cūrṇaṃ śoṣayetsūryatāpe &
cūrṇaṃ caitad bhāvayettadrasena % māṣaistulyāṃ kārayettadvaṭīṃ ca // YRps_8.15 //
dattvā caikāṃ jātasadyojvarāya $ chinnāṅgāyāḥ kvāthapānaṃ vidheyam &
doṣodbhūtaṃ sannipātodbhavāṃ ca % jūrtiṃ samyaṅ nāśayatyāśu tīvrām // YRps_8.16 //
<jvarakṛntanarasaḥ>
śuddhaḥ sūto gaṃdhako vatsanābhaḥ $ pratyekaṃ vai śāṇamātrā vidheyā &
dhūrtādbījaṃ kārayedvai triśaṇaṃ % sarvebhyo vai dvaiguṇā hemadugdhā // YRps_8.17 //
sūkṣmaṃ cūrṇaṃ kārayettatprayatnād $ deyaṃ guṃjāyugmamānaṃ ca samyak &
khādedārdraṃ cānupāne jvarārtaḥ % sadyo hanyātsarvadoṣotthajūrtim // YRps_8.18 //
<jvarārirasaḥ>
sūtaṃ gaṃdhaṃ hiṅgulaṃ daṃtibījaṃ $ bhāgairvṛddhaṃ kārayecca krameṇa &
cūrṇaṃ kṛtvā marditaṃ daṃtitoyair % guṃjāmātro bhakṣitaścejjvarāriḥ // YRps_8.19 //
<sūryarasaḥ>
ekaṃ bhāgaṃ vatsanābhaṃ ca kuryād $ dvau bhāgau ceṭ ṭaṅkaṇaṃ daṃtibījam &
trīṇyevaite hiṃgulasyāpi turyaḥ % sadyo jūrtiṃ nāśayatyeva sūryaḥ // YRps_8.20 //
<pratijñāvācakarasaḥ>
śuddhaṃ sūtaṃ bhāgamekaṃ tu tālād $ dvau bhāgau cedvedasaṃkhyāḥ śilāyāḥ &
tāmrasyaivaṃ bhāgayugmaṃ prakuryād % bhallātaṃ vā vedabhāgaṃ tathaiva // YRps_8.21 //
arkakṣīrairbhāvayecca trivāraṃ $ kṛtvā cūrṇaṃ kārayedgolakaṃ tat &
sthālīmadhye sthāpitaṃ tacca golaṃ % dattvā mudrāṃ bhasmanā saiṃdhavena // YRps_8.22 //
dhūmrasyaivaṃ rodhanaṃ ca prakuryāc $ chāṇairdadyātsvedanaṃ mandavahnau &
paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ % golaṃ kṛtvā maṃdavahnau vipācya // YRps_8.23 //
paścādenaṃ bhakṣayedvai rasendraṃ $ vallaṃ caikaṃ śarkarācūrṇamiśram // YRps_8.24 //
tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ $ hanyādetatsarvadoṣotthitāṃ vai // YRps_8.25 //
<atisārasaṃgrahaṇīharā yogāḥ>
athātīsāraśamanān $ rasān saṃkathayāmi vai &
bhakṣitāścaiva ye nityaṃ % sadyaḥ pratyayakārakāḥ // YRps_8.26 //
<śaṅkhodararasaḥ>
śuddhaṃ sūtaṃ gaṃdhakaṃ vai samāṃśaṃ $ citronmattair mardayedvāsaraikam &
cūrṇairetaiḥ śaṃkhamāpūritaṃ vai % bhāṇḍe sthāpyaṃ mudritavyaṃ prayatnāt // YRps_8.27 //
tasyādhastād aṣṭayāmaṃ prakuryād $ vahniṃ śīte karṣamātraṃ viṣaṃ hi &
dattvā gharme trīṇi cātho puṭāni % dadyāttadvat kanyakāyā rasena // YRps_8.28 //
vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā $ kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām &
śvāse śūle cānile śleṣmaje vā % kāse'rśaḥsu viḍgrahe cātisāre // YRps_8.29 //
<ānandabhairavī guṭī>
saubhāgyaṃ vai hiṃgulaṃ vatsanābhaṃ $ mārīcaṃ vai hemabījena yuktam &
kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ % jambīrais tanmarditaṃ yāmayugmam \
guṃjāmātrā nirmitā bhakṣitā hi # guṭyo hanyuḥ sannipātātisārān // YRps_8.30 //
<atisārabhairavī guṭī>
jātīpattrī devapuṣpaṃ ca śuṇṭhī $ kaṅkollaṃ cec caṃdanaṃ kuṃkumaṃ ca &
kṛṣṇāyuktaṃ śuddhamākallakaṃ syāt % sarvāṇyevaṃ cūrṇayedvai samāni // YRps_8.31 //
sūtasyaivaṃ bhasma miśraṃ prakuryād $ bhāgaṃ caikaṃ miśrayennāgaphenam &
khalve sarvaṃ marditaṃ caikayāmaṃ % kāryā golī vallamātrā jalena // YRps_8.32 //
bhakṣedrātrau pāyayettaṃḍulodaṃ $ hanyāt sarvān sarvadoṣātisārān // YRps_8.33 //
<kanakasundararasaḥ>
mārīcaṃ ceṭ ṭaṃkaṇaṃ hiṃgulaṃ ca $ gaṃdhāśmā vai pippalī vatsanābham &
dhūrtasyaivaṃ bījakānīha śuddhāny % evaṃ kṛtvā tacca cūrṇaṃ vidheyam // YRps_8.34 //
prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ $ jūrtiṃ raktaṃ nāśayeccātisāram &
dadhyannaṃ vā bhojayettakrayuktaṃ % hanyād evaṃ cāgnimāndyaṃ sutīvram // YRps_8.35 //


____________________________________________________________



YRps, Adhyāya 9

<divyauṣadhī>
divyauṣadhīnāṃ nāmāni $ kathyante'tra mayādhunā &
catuḥṣaṣṭimitāḥ samyag- % rasabandhakarāḥ śubhāḥ \
somavallī tathā sobhav # ṛkṣaṃ somakalā latā // YRps_9.1 //
bhūpadminī gonasā ced $ uccaṭā ceśvarī latā &
bhūtakeśī kṛṣṇalatā % laśunī ca rudantikā \
vārāhī saptapattrā ca # nāginī sarpiṇī tathā // YRps_9.2 //
chattriṇī caiva gośṛṃgī $ jyotirnāmnī ca raktikā &
pattravallī kākinī ca % cāṇḍālī tāmravallikā // YRps_9.3 //
pītavallī ca vijayā $ mahauṣadhyamarī latā &
navanītā rudravallī % lambinī bhūmitumbikā // YRps_9.4 //
gāndharvī vyāghrapādī ca $ gomārī ca triśūlinī &
tridaṇḍī karasī bhṛṃga- % vallī camarikā tathā // YRps_9.5 //
karavallī latā caiva $ vajrāṅgī ciravallyapi &
rohiṇī bilvinī bhūta- % śocanī caiva kathyate // YRps_9.6 //
mārkaṇḍī ca karīrī ca hy $ akṣarā kuṭajā tathā &
mūlakandāmbuvallī ca % munivallī ca kīrtitā // YRps_9.7 //
ghṛtagandhā nimbuvallī $ tilakandātasītalā &
bodhavallī sattvagandhā % kūrmavallī ca mādhavī // YRps_9.8 //
viśālā ca mahānāgī $ maṇḍūkī kṣīragandhikā &
catuḥṣaṣṭiriti proktā % divyauṣadhyo mahābalāḥ // YRps_9.9 //
ekaikāyā rasenāpi $ sūto bandhatvamāpnuyāt &
anayā sādhitaḥ sūto % jarādāridryanāśanaḥ // YRps_9.10 //
tāstu lakṣaṇasaṃyuktāḥ $ somadevena bhāṣitāḥ &
granthavistarabhītyātra % nāmamātreṇa kīrtitāḥ // YRps_9.11 //
<rasaudhyaḥ>
ataḥ paraṃ rasauṣadhyaḥ $ procyante śāstravartmanā &
jalotpalā ciñcikā ca % jalāpāmārgamāṃsike // YRps_9.12 //
jalakumbhī meghanādā $ īśvarī cāparājitā &
mālārjunī veṇukā ca % śikhipādā ca tiktikā // YRps_9.13 //
kāśmaryativiṣā proktā $ samaṅgā jālinī tathā &
tuṣambukā ca durgandhā % pāṣāṇī śukanāsikā // YRps_9.14 //
vanamālī ca vārāhī $ gojihvā musalī tathā &
paṭolī śaṭhikā mūrvā % pāṭalā jalamūlakā // YRps_9.15 //
rasājamārī kathitā $ śiṃśikā sitagandhikā &
potakī ca viṣaghnī ca % bṛhatī garuḍī tathā // YRps_9.16 //
tulasī ca vidārī ca $ mañjiṣṭhā citrapālikā &
jalapippalikā bhārṃgī % maṇḍūkī cottamā tathā // YRps_9.17 //
candrodakā sārivā ca $ hariṇī kukkuṭāpi ca &
sarpākṣī haṃsapādī ca % vanakuṣmāṇḍavallikā // YRps_9.18 //
markasphoṭī dhanvayāsaḥ $ pāgavaḥ sthalasāriṇī &
ardhacandrā hemapuṣpī % mohinī vajrakandikā // YRps_9.19 //
alambuṣā ca halinī $ rasacitrā ca nandinī &
vṛścikālī guḍūcī ca % vāsā śṛṅgī ca kathyate // YRps_9.20 //
aṣṭaṣaṣṭiriti proktā $ rasauṣadhyo mahābalāḥ &
sūtasya māraṇe proktā % jāraṇe ca niyāmane // YRps_9.21 //
<mahauṣadhyaḥ>
aṣṭaṣaṣṭir mahauṣadhyaḥ $ procyante rasaśāstrataḥ &
ṛddhiḥ śoṣiṇyadhoguptā % śrāvaṇī sārivā tathā // YRps_9.22 //
jyotiṣmatī tejavatī $ rāsnā bākucī bimbikā &
viṣāṇikā cāśvagandhā % varṣābhūḥ śarapuṣpikā // YRps_9.23 //
balā cātibalā nāga- $ balā dantī mahābalā &
dravantī nīlinī caiva % śatapuṣpā prasāraṇī // YRps_9.24 //
varā śatāvarī cailā $ hapuṣā sātalā trivṛt &
svarṇakṣīrī tugā pṛthvī % viśālā nalikāmalī // YRps_9.25 //
indravāruṇikākāhve $ sinduvāro'jamodikā &
trāyamāṇāsurī śaṃkha- % puṣpī ca girikarṇikā // YRps_9.26 //
dhātakī kadalī dūrvā $ amlikā kāsamardikā &
jantupādī ca nirguṇḍī % drākṣā nīlotpalaṃ śamī // YRps_9.27 //
nālikerī ca kharjūrī $ phalguḥ śiṃśī ca mallikā &
vārṣikī śālmalī jātī % grīṣmavarṣā tu yūthikā // YRps_9.28 //
kekicūḍājagandhā ca $ lakṣmaṇā taruṇīti ca &
aṣṭaṣaṣṭiriti proktā % mahauṣadhyo mahābalāḥ // YRps_9.29 //
<siddhauṣadhyaḥ>
athedānīṃ pravakṣyāmi $ siddhauṣadhyo rasādhikāḥ &
devīlatā kālavarṇī % vijayāsurī siṃhikā // YRps_9.30 //
pālāśatilakā kṣetrī $ saṃvīrā tāmravallikā &
nāhī kanyā tathā soma- % rājikā ca ṭuṭumbhaṭī // YRps_9.31 //
kuberākṣī gṛdhranakhī $ parpaṭī chidralambikā &
kṣutkārī dugdhikā bhṛṃgī % gaṅgeṭī śarapuṅkhikā // YRps_9.32 //
aṣṭāvallī rājaśamī $ panasī ca jayantikā &
viṣakharparikāvantī % kākāṇḍolāmbumūlikā // YRps_9.33 //
siddheśvarī haṃsapādī $ khoṭakā śṛṅgarīṭikā &
adhaḥpuṣpī madhurākhyā % śṛṅkhalā gṛñjanīti ca // YRps_9.34 //
jārāvalī mahārāṣṭrī $ sahadeveśvarī tathā &
kāṣṭhagodhāmatī deva- % gāndhārī rajanīṅgudī // YRps_9.35 //
palāśinī nākulī ca $ kāmbojikāśvinī tathā &
cakravallī sarpadaṃṣṭrā % śallakī rohitā tathā // YRps_9.36 //
tauvarī vaṅgajā rāja- $ padmā jambīravallikā &
gajapippalikā bhṛṃga- % vallī caivārkavallikā // YRps_9.37 //
jantukārī śigruvallī $ karavīrā śivāṭikā &
nārācī kāñcanī cāja- % gandhā sūtendrasiddhidāḥ // YRps_9.38 //
aṣṭaṣaṣṭiriti proktāḥ $ siddhauṣadhyo rasādhikāḥ &
sarvakāryakarā deha- % lohasiddhipradāyakāḥ // YRps_9.39 //


____________________________________________________________



YRps, Adhyāya 10

atha yantrāṇi vakṣyante $ pārado yena yantryate &
tasmādyantrasya rūpāṇi % darśanīyāni śāstrataḥ // YRps_10.1 //
<yantrāṇi>
dolā palabhalīyantram $ ūrdhvapātanakaṃ ca yat &
adhaḥpātanakaṃ cāpi % tiryakpātanakaṃ tathā // YRps_10.2 //
ghaṭīyantraṃ garbhayantram $ iṣṭikā jalayantrakam &
khalvaṃ ḍamarukākhyaṃ ca % cipiṭākhyaṃ tulābhidham // YRps_10.3 //
lavaṇaṃ koṣṭhikāsaṃjñam $ antarālikasaṃjñitam &
dhūpayantraṃ nābhiyantraṃ % grastayantraṃ tathaiva ca // YRps_10.4 //
vidyādharaṃ kuṇḍakaṃ ca $ ḍhekīsaṃjñam udāhṛtam &
somānalaṃ ca nigaḍaṃ % kiṃnaraṃ bhairavābhidham // YRps_10.5 //
vālukānāmakaṃ cāpi $ pātālaṃ bhūdharābhidham &
sāraṇāyantrakaṃ guhyaṃ % gandhapiṣṭakayantrakam // YRps_10.6 //
kūpīyantraṃ pālikākhyaṃ $ dīpikāyantrakaṃ tathā &
sthālīyantraṃ bhasmayaṃtraṃ % degayantramudīritam // YRps_10.7 //
ghāṇikāyantramuddiṣṭaṃ $ haṃsapākābhidhaṃ tathā &
ūnacatvāriṃśadatra % yantrāṇyuktāni nāmataḥ // YRps_10.8 //
<mūṣāḥ>
atha mūṣāśca kathyante $ mṛttikābhedataḥ kramāt &
<crucible:: synonyms>
mūṣā kumudikā proktā % kovikā karahāṭikā // YRps_10.9 //
pātinī kathyate saiva $ vahnimitrā prakīrtitā &
<yogamūṣā>
tuṣabhasmayutā mṛtsnā % vālmikī biḍasaṃyutā // YRps_10.10 //
tayā yā racitā mūṣā $ yogamūṣeti kathyate &
<gāramūṣā>
gārabhūnāgasatvābhyāṃ % śaṇairdagdhatuṣaistathā // YRps_10.11 //
marditā mahiṣīkṣīre $ mṛttikā pakṣamātrakam &
tanmṛdā racitā mūṣā % gāramūṣeti kathyate // YRps_10.12 //
<varamūṣā>
vastrāṃgāratuṣās tulyās $ taccaturguṇamṛttikā &
bhūnāgamṛttikā tulyā % sarvairebhirvimarditā \
kathitā varamūṣā sā # yāmaṃ vahniṃ saheta vai // YRps_10.13 //
<varṇamūṣā>
pūrvoktā mṛttikā yā tu $ raktavargāṃbubhāvitā &
raktavargayutā mṛtsnā- % kāritā mūṣikā śubhā // YRps_10.14 //
turīpuṣpakasīsābhyāṃ $ lepitā sā ca mūṣikā &
varṇotkarṣe prayoktavyā % varṇamūṣeti kathyate // YRps_10.15 //
<rūpyamūṣā>
śvetavargeṇa vai liptā $ rūpyamūṣā prakīrtitā // YRps_10.16 //
<viḍamūṣā>
viḍena racitā yā tu $ viḍenaiva pralepitā &
dehalohārthasiddhyarthaṃ % viḍamūṣetyudāhṛtā // YRps_10.17 //
<vajramūṣā>
gārabhūnāgasattvābhyāṃ $ tuṣamiśrā śaṇena ca &
mṛtsamā mahiṣīkṣīrair % divasatrayamarditā // YRps_10.18 //
saṃsthitā pakṣamātraṃ hi $ paścānmūṣā kṛtā tayā &
lepitā matkuṇasyātha % śoṇitena balārasaiḥ // YRps_10.19 //
caturyāmaṃ dhmāpitā hi $ dravate naiva vahninā &
vajramūṣeti kathitā % vajradrāvaṇahetave // YRps_10.20 //
<vṛntākamūṣā>
vṛntākākāramūṣāyāṃ $ nālaṃ kṛtvā daśāṃgulam &
dhattūrapuṣpavaddīrghaṃ % sudṛḍhaṃ caiva kārayet // YRps_10.21 //
aṣṭāṃgulaṃ ca sacchidraṃ $ bhaved vṛntākamūṣikā &
anayā kharparādīnāṃ % mṛdūnāṃ sattvam āharet // YRps_10.22 //
<gostanamūṣā>
gostanākāramūṣā yā $ mukhopari vimudritā &
satvānāṃ drāvaṇe śuddhau % mūṣā sā gostanī bhavet // YRps_10.23 //
<mallamūṣā>
nirdiṣṭā mallamūṣā yā $ malladvitayasaṃpuṭāt &
rasaparpaṭikādīnāṃ % svedanāya prakīrtitā // YRps_10.24 //
<pakvamūṣā>
pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /*
pakvamūṣeti sā proktā satvaradravyaśodhinī // YRps_10.25 //*
<mahāmūṣā>
atisthūlātidīrghā ca $ mukhe kiṃcicca vistṛtā &
mahāmūṣeti sā proktā % satvaradravyaśodhinī // YRps_10.26 //
<mañjūṣamūṣā>
ṣaḍaṃgulonnatā dīrghā $ caturasrā ca nimnakā &
mañjūṣākāramūṣā sā % kathitā rasamāraṇe // YRps_10.27 //
<garbhamūṣā>
bhūmau nikhanyamānāṃ hi $ mūṣāmācchādya vālukaiḥ &
garbhamūṣā tu sā jñeyā % pāradasya nibandhinī // YRps_10.28 //
<muśalamūṣā>
mūṣā yā cipiṭā mūle $ vartulāṣṭāṃgulocchrayā &
mūṣā sā musalākhyā syāc % cakrībaddharase hitā // YRps_10.29 //
<koṣṭḥyaḥ, aṅgārakoṣṭhī>
aṃgārakoṣṭhikā nāma $ rājahastapramāṇakā &
dvādaśāṃgulavistārā % caturasrā prakīrtitā // YRps_10.30 //
veṣṭitā mṛṇmayenātha $ ekabhittau ca gartakam &
vitastimātraṃ dvāraṃ ca % sārdhavaitastikaṃ dṛḍham // YRps_10.31 //
adhobhāge vidhātavyā $ dehalī dhamanāya vai &
prādeśamātrā bhittiḥ syād % uttaraṅgasya cordhvataḥ // YRps_10.32 //
prādeśamātraṃ kartavyaṃ $ dvāraṃ tasyopari dhruvam &
dvāraṃ ceṣṭikayā ruddhvā % saṃdhirodhaṃ ca kārayet // YRps_10.33 //
pūrayetkokilaistāṃ tu $ bhastrikāṃ pradhametkhalu &
kokilādhamanadravyam % ūrdhvadvāre vinikṣipet // YRps_10.34 //
eṣā cāṃgārakoṣṭhī ca $ kharāṇāṃ sattvapātanī // YRps_10.35 //
<pātālakoṣṭhī>
gartaṃ khaned dṛḍhaṃ bhūmau $ dvādaśāṃgulamātrakam &
tanmadhye vartulaṃ gartaṃ % caturaṅgulakaṃ dṛḍham // YRps_10.36 //
kharparaṃ sthāpayettatra $ madhyagartopari dṛḍham &
āpūrya kokilair gartaṃ % pradhamedekabhastrayā \
pātālakoṣṭhikā sā tu # mṛdusattvasya pātanī // YRps_10.37 //
<gārakoṣṭhī>
vitastipramitā nimnā $ prādeśapramitā tathā &
upariṣṭāt pidhānaṃ tu % bhūricchidrasamanvitam // YRps_10.38 //
gartamāpūrya cāṃgāraiḥ $ pradhamedvaṃkanālataḥ &
gāragoṣṭhī samuddiṣṭā % satvapātanahetave // YRps_10.39 //
<tiryakpradhamanakoṣṭhī>
vitastipramitotsedhā $ sā budhne caturaṃgulā &
tiryakpradhamanākhyā ca % mṛdusatvasya pātanī // YRps_10.40 //
<mahāpuṭa>
bhūmyāṃ vai khanayedgartaṃ $ dvihastaṃ caturasrakam &
chagaṇānāṃ sahasreṇa % pūrayettamanantaram // YRps_10.41 //
auṣadhaṃ dhārayenmadhye $ tamācchādya vanotpalaiḥ &
sahasrārdhaiśca vai samyag- % vahniṃ prajvālayettataḥ // YRps_10.42 //
mahāpuṭamidaṃ proktaṃ $ granthakāreṇa nirmitam // YRps_10.43 //
<gajapuṭa>
rājahastapramāṇaṃ hi $ caturasraṃ hi gartakam &
vanotpalasahasreṇa % gartamadhyaṃ ca pūritam // YRps_10.44 //
mūṣikāṃ cauṣadhenātha $ pūritāṃ tāṃ tu mudrayet &
gartamadhye nidhāyātha % giriṇḍāni ca nikṣipet \
adho'gniṃ jvālayetsamyak # evaṃ gajapuṭo bhavet // YRps_10.45 //
<vārāhapuṭa>
aratnimātre kuṇḍe ca $ vārāhapuṭamucyate &
<kukkuṭapuṭa>
vitastidvayamānena % gartaṃ ceccaturasrakam \
kukkuṭākhyaṃ puṭaṃ vidyād # auṣadhānāṃ ca sādhanam // YRps_10.46 //
<kapotapuṭa>
chagaṇairaṣṭabhiḥ samyak $ kapotapuṭamucyate // YRps_10.47 //
<govarapuṭa>
tuṣairvā gomayairvāpi $ rasabhasmaprasādhanam &
māṇikādvayamānena % govaraṃ puṭamucyate // YRps_10.48 //
<mṛdbhāṇḍapuṭa>
mṛdā bhāṇḍaṃ prapūryaiva $ madhye dravyaṃ tu vinyaset &
adhastājjvālayedagniṃ % mṛdbhāṇḍapuṭamucyate // YRps_10.49 //
<vālukāpuṭa>
garte tu vālukāpūrṇe $ madhye dravyaṃ tu vinyaset &
upariṣṭādadhastācca % vahniṃ kuryātprayatnataḥ \
tadvālukāpuṭaṃ samyag # ucyate śāstrakovidaiḥ // YRps_10.50 //
<bhūdharapuṭa>
mūṣikāṃ bhūmimadhye tu $ sthāpitāṃ dvyaṃgulād adhaḥ &
upariṣṭātpuṭaṃ dadyāt % tatpuṭaṃ bhūdharāhvayam // YRps_10.51 //
<lāvakapuṭa>
govarairvā tuṣairvāpi $ karṣamātramitaiḥ puṭam &
yatra tallāvakākhyaṃ syān % mṛdudravyasya sādhane // YRps_10.52 //
<dried cowdung>
utpalaṃ piṣṭakaṃ chāṇam $ upalaṃ ca gariṇḍakam &
chagaṇopalasārī ca % navāri chagaṇābhidhāḥ // YRps_10.53 //


____________________________________________________________


YRps, Adhyāya 11

athātaḥ sampravakṣyāmi $ dhātūnāṃ kautukaṃ paraṃ &
svānubhūtaṃ mayā kiṃcit % śrutaṃ vā śāstrataḥ khalu \
tadahaṃ sampravakṣyāmi # yatkṛtvā nā sukhī bhavet // YRps_11.1 //
<hemakaraṇavidhiḥ (1)>
rasakaṃ daradaṃ tāpyaṃ $ gaganaṃ kunaṭī samam &
raktasnuhīpayobhiśca % mardayeddinasaptakam // YRps_11.2 //
jalayaṃtreṇa vai pācyaṃ $ caturviṃśatiyāmakam &
tena vedhyaṃ drutaṃ tāmraṃ % tāraṃ vā nāgameva vā // YRps_11.3 //
sahasravedhī tatkalko $ jāyate nātra saṃśayaḥ // YRps_11.4 //
<hemakaraṇavidhiḥ (2)>
ekabhāgastathā sūto $ vajravallyātha marditaḥ &
khalve trinemyāḥ svarase % pañcabhāgasamanvite // YRps_11.5 //
vetrayaṣṭyā ca rāgiṇyā $ pītakalkaṃ prajāyate &
ṣoḍaśāṃśena dātavyaṃ % drute tāmraṃ suśodhite // YRps_11.6 //
jāyate pravaraṃ hema $ śuddhaṃ varṇacaturdaśam // YRps_11.7 //
<hemakaraṇavidhiḥ (3)>
suvarṇamākṣikaṃ svedyaṃ $ kāṃjike divasatrayam &
carmaraṅgyā rasenaiva % mardayeddinasaptakam \
jalena dhautaṃ tāvacca # yāvaddhemanibhaṃ bhavet // YRps_11.8 //
<hemakaraṇavidhiḥ (4)>
daradaṃ romadeśīyaṃ $ gomūtreṇaiva svedayet &
dolāyaṃtre caturyāmaṃ % paścācchuddhatamo bhavet // YRps_11.9 //
manaḥśilā padmanibhā $ raktā caiva suśobhanā &
sveditā munipuṣpasya % rasenaiva tu dolayā // YRps_11.10 //
yāmamardhamitaṃ śuddhā $ sarvakāryeṣu yojayet &
navasārastathā sūtaḥ % śodhito'gnisahaḥ khalu // YRps_11.11 //
samabhāgāni sarvāṇi $ mardayennimbukai rasaiḥ &
mātaluṃgarasenaiva % kumārīsvarasena ca // YRps_11.12 //
sūryātape vimardyo'sau $ pācito jalayantrake &
dināni trīṇi tīvrāgnau % tatastadavatārayet // YRps_11.13 //
śatāṃśaṃ vedhayettāraṃ $ śuddhaṃ hema prajāyate &
jalabhedo yadā na syān % nātra kāryā vicāraṇā // YRps_11.14 //
<hemakaraṇavidhiḥ (5)>
śilayā māritaṃ nāgaṃ $ kumāryāḥ svarasena ca &
puṭadvādaśayogena % nāgabhasma prajāyate // YRps_11.15 //
śatasaṃkhyāni vai kuryāt $ puṭānyevaṃ śarāvake &
kumāryāḥ svarasenaiva % bhāvayeddinasaptakam // YRps_11.16 //
pūrvavatpuṭanaṃ kāryaṃ $ śatasaṅkhyāmitaṃ tathā &
sūtabhasma śilā tāla- % samaṃ cennāgabhasmakam // YRps_11.17 //
triṃśadvanopalairdadyāt $ puṭaṃ vārāhasaṃjñitam &
anena vidhinā samyak % śatasaṃkhyāni dāpayet // YRps_11.18 //
puṭānyevaṃ kṛte trīṇi $ śatāni dvādaśādhikam &
paścād dṛḍhe kācamaye % kūpe dvātriṃśayāmakam // YRps_11.19 //
vālukāgniṃ pradadyācca $ svāṃgaśītaṃ samuddharet &
talabhasma gṛhītavyaṃ % vedhayecchulbatārake // YRps_11.20 //
śuddhahema bhavettena $ nātra kāryā vicāraṇā &
dṛṣṭapratyayayogo'yaṃ % kathito nātra saṃśayaḥ // YRps_11.21 //
<hemakaraṇavidhiḥ (6)>
gomūtre kāñjike cātha $ kulatthe vāsaratrayam &
tāpyakaṃ svedayetpaścāl % lohapātre pramardayet // YRps_11.22 //
taptakhalvena saṃmardya $ secayennimbujadravaiḥ &
saindhavaṃ dāpayetpaścāc % caturthāṃśaṃ viśeṣataḥ // YRps_11.23 //
bhāgaikaṃ tāpyakaṃ sūtād $ bhāgāṃstrīneva kārayet &
mardayennimbunīreṇa % śuddhavastreṇa gālayet // YRps_11.24 //
vastre lagnā tu yā piṣṭī $ grāhayettāṃ bhiṣagvaraḥ &
evaṃ kṛte dvistrivāraṃ % tāpyasatvaṃ grasedrasaḥ // YRps_11.25 //
piṣṭyā golastu kartavyo $ mūṣāyāṃ dhmāpayetsudhīḥ &
indragopanibhaṃ grāhyaṃ % tāpyasatvaṃ suśobhanam // YRps_11.26 //
hīnavarṇasuvarṇe'pi $ gadyāṇe vallamātrakam &
tutthakaṃ vallamātraṃ ca % dattvā hema pragālayet // YRps_11.27 //
tatsuvarṇasya patrāṇi $ kāryāṇyevaṃ pralepayet &
tutthakaṃ bījapūrasya % rasenāpi pramardayet // YRps_11.28 //
gairikeṇa samaṃ kṛtvā $ hemapatrāṇi lepayet &
mandavahnau ca prapuṭet % dvitrivāraṃ prayatnataḥ // YRps_11.29 //
kuṅkumābhaṃ suvarṇaṃ hi $ jāyate nātra saṃśayaḥ &
vārtikendrāḥ kurudhvaṃ hi % satyaṃ guruvaco yathā // YRps_11.30 //
dvau varṇau vardhate samyak $ nātra kāryā vicāraṇā // YRps_11.31 //
<hemakaraṇavidhiḥ (7)>
śuddhaṃ tāmraṃ tāpyacūrṇena tulyaṃ $ drāvyaṃ paścāḍ ḍhālayellākuce hi &
gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ % kṛtvā dadyādvallakaṃ hīnavaye \
varṇotkarṣo jāyate tena samyak # satyaṃ proktaṃ nandinā kautukāya // YRps_11.32 //
<hemakaraṇavidhiḥ (8)>
tāpyaṃ nāgaṃ gandhakaṃ sūtarājo $ hiṃgūlaṃ vai hema śuddhaṃ śilā ca &
cūrṇaṃ kṛtvā nikṣipet kācakūpyām % āpūryānte svai rasaiḥ śākajairvā // YRps_11.33 //
agniṃ dadyāllāvakākhye puṭe ca $ śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ &
śuddhaṃ tāraṃ vedhitaṃ vallakena % gadyāṇaṃ vai jāyate śuddhahema // YRps_11.34 //
<hemakaraṇavidhiḥ (9)>
ahiripum ahitulyaṃ sāritaṃ sūtarāje $ balivasagiricūrṇaiḥ kāntapātre sudagdham &
suvihitaphaṇibhāgairhemagarbheṇa baddho % bhujagajitarasendro vedhayellakṣavedhī // YRps_11.35 //
<hemakaraṇavidhiḥ (10)>
dvau bhāgau śuddhatāmrasya $ dvau bhāgau śuddhahemajau &
catura eva bhāgāṃśca % śuddhatārasya kārayet // YRps_11.36 //
aṣṭau bhāgāḥ prakartavyā $ rasakasya prayatnataḥ &
andhamūṣāgataṃ dhmātaṃ % drāvitaṃ hema jāyate // YRps_11.37 //
<hemakaraṇavidhiḥ (11)>
viditāgamavṛddhairhi $ puṭe pakvaṃ kanīyasi &
triguṇaṃ cūrṇanirbaddhaṃ % tāramāyāti kāñcanam // YRps_11.38 //
<hemakaraṇavidhiḥ (12)>
pāradaṃ palamekaṃ tu $ prasthārdhaṃ śuddhagandhakam &
kiṃśupatrarasenaiva % rasairvā puṣpasaṃbhavaiḥ // YRps_11.39 //
sūryātape mardayeddhi $ ṣaṇmāsāvadhimātrakam &
ṣoḍaśāṃśena rajataṃ % vidhyate nātra saṃśayaḥ // YRps_11.40 //
saptavarṇaṃ bhaveddhema $ haṭṭavikrayayogyakam // YRps_11.41 //
<hemakaraṇavidhiḥ (13)>
pāradaṃ gaṃdhakaṃ śulvaṃ $ mākṣikaṃ tutthakaṃ tathā &
rasakaṃ daradaṃ svarṇa- % gairikaṃ navasādaram // YRps_11.42 //
sūrakṣāraṃ śilāṃ caiva $ samabhāgāni mardayet &
tadardhaṃ rasakaṃ muktvā % vajramūṣe nirundhayet // YRps_11.43 //
yathā dhūmo na nirgacchet $ tathā mudrāṃ pradāpayet &
tolamekaṃ suvarṇaṃ hi % jāyate nātra saṃśayaḥ // YRps_11.44 //
ghaṭikāturyamātraṃ hi $ dhmāpayetsatataṃ bhiṣak // YRps_11.45 //
<hemakaraṇavidhiḥ (14)>
svalpavarṇasuvarṇasya $ gadyāṇaikasya mudrikā &
mākṣikaṃ rasakaṃ tutthaṃ % gairikaṃ navasādaram // YRps_11.46 //
sūrakṣāraṃ sadaradaṃ $ ṭaṅkaṇena samanvitam &
prativalladvayaṃ kuryāt % kāsamardaprasūnakaiḥ // YRps_11.47 //
strīdugdhena ca saṃmardya $ lepayettena mudrikām &
sorakṣāraṃ sadaradaṃ % ṭaṃkaṇena samanvitam // YRps_11.48 //
saiṃdhavasya ca bhāgaikam $ iṣṭikābhāgayugmakam &
sthālikāyantramadhyasthaṃ % madhye saṃsthāpya mudrikām // YRps_11.49 //
yāmatritayaparyantaṃ $ vahniṃ kuryātprayatnataḥ &
svāṃgaśītaṃ tataḥ kṛtvā % mudrikāṃ tāṃ samuddharet \
vedavarṇāstu saṃgharṣād # vardhante nātra saṃśayaḥ // YRps_11.50 //
<hemakaraṇavidhiḥ (15)>
ghoṣākṛṣṭaṃ tu yattāmraṃ $ rajatena samanvitam &
tīkṣṇacūrṇaṃ sadaradaṃ % ghṛṣṭaṃ kanyārasena vai // YRps_11.51 //
paścādvidheyā guṭikāḥ $ sūkṣmāścaivāḍhakīsamāḥ &
vāpitā drāvite dravye % sarvaṃ tāmraṃ tu saṃkṣipet // YRps_11.52 //
rūpyamānaṃ samuttārya $ samahemnā ca gālayet &
jāyate daśavarṇaṃ tu % satyametadudīritam // YRps_11.53 //
<hemakaraṇavidhiḥ (16)>
tāmre saptaguṇaṃ nāgaṃ $ vāhitaṃ punareva hi &
tena tāmreṇa rasakaṃ % saptavāraṃ ca vāhayet // YRps_11.54 //
svarṇavarṇaṃ hi tattāmraṃ $ jāyate nātra saṃśayaḥ // YRps_11.55 //
<hemakaraṇavidhiḥ (17)>
bhūnāgasattvamūṣāyāṃ $ drāvayetsvarṇamuttamam &
tāpyasatvena saṃyuktaṃ % śatavāraṃ punaḥ punaḥ \
japāpuṣpanibhaṃ svarṇaṃ # jāyate nātra saṃśayaḥ // YRps_11.56 //
<hemakaraṇavidhiḥ (18)>
daśavarṇasya gadyāṇe $ raktaṃ taddhemavallakam &
dvau varṇau vardhataḥ samyak % haṭṭavikrayayogyakam // YRps_11.57 //
<hemakaraṇavidhiḥ (19)>
puṣpakāsīsakaṃ ramyaṃ mardayedarkapatraje /*
rase'tha ca cakrikāṃ kuryādrasakasya palonmitām // YRps_11.58 //*
veṣṭitāṃ pūrvakalkena $ ravigharmeṇa śoṣayet &
triṃśadvanopalaiḥ samyak % puṭānyevaṃ hi viṃśatiḥ // YRps_11.59 //
ṣoḍaśāṃśena rajataṃ $ vidhyate nātra saṃśayaḥ &
saptavarṇasavarṇaṃ hi % jāyate nātra saṃśayaḥ // YRps_11.60 //
<hemakaraṇavidhiḥ (20)>
sūtako dvipalaḥ kāryaḥ $ sumbilaśca catuṣpalaḥ &
catuṣṭaṃkamitā kāryā % sphaṭikī nirmalā śubhā // YRps_11.61 //
vṛścikālīrase ghṛṣṭā $ dinam ekaṃ tu vārtikaiḥ &
paścācca śoṣayetsarvaṃ % yantre ḍamaruke nyaset // YRps_11.62 //
gairikaṃ sthāpayetpūrvaṃ $ khaṭikāṃ ca tathopari &
tanmadhye gartakaṃ kṛtvā % gartake navasādaram // YRps_11.63 //
ṭaṅkamānaṃ prakartavyaṃ $ tasyopari ca sūtakam &
sūtakopari sāraṃ hi % pūrvoktaṃ ṭaṃkamānakam // YRps_11.64 //
mudrāṃ kṛtvā śoṣayitvā $ paścāccullyāṃ niveśayet &
agniṃ kuryātprayatnena % yāmaṣoḍaśamātrakaṃ // YRps_11.65 //
svāṃgaśītaṃ samuttārya $ ūrdhvalagnaṃ tu grāhayet &
paścāt khalve nidhāyātha % vṛścikālyā pramardayet // YRps_11.66 //
kācakūpyāṃ kṣipet sarvaṃ $ kūpīṃ vālukāyantrake &
vahniṃ dvādaśabhiryāmaiḥ % kuryācchītaṃ samāharet // YRps_11.67 //
vallamātraṃ tato dadyāt $ sārdhaṭaṅke sutāmrake &
dṛṣṭapratyayayogo'yaṃ % nāthasundarabhāṣitaḥ // YRps_11.68 //
<raupyakaraṇavidhiḥ (1)>
lohacūrṇaṃ palamitaṃ $ sumalakṣāram abhrakam &
ṭaṃkaṇaṃ śāṇamānaṃ hi % tailenairaṇḍajena vai // YRps_11.69 //
gharṣayedvaṭikāyugmaṃ $ golaṃ kṛtvā dhamettataḥ &
bhastrayā dhmāpayetsamyak % lohaṃ rasanibhaṃ bhavet // YRps_11.70 //
tallohaṃ triguṇaṃ caiva $ rasakaṃ kārayetsudhīḥ &
lohaṃ ca rasakaṃ paścād % gālitaṃ vajramūṣayā // YRps_11.71 //
lohaśeṣaṃ samuttārya $ tāmre dadyācca vallakam &
gadyāṇake bhavettāraṃ % tattāraṃ śuddhatārake // YRps_11.72 //
ardhabhāge bhavecchuddhaṃ $ tāraṃ doṣavivarjitam // YRps_11.73 //
<raupyakaraṇavidhiḥ (2)>
khaṇḍaṃ karṣapramāṇaṃ hi $ sumalakṣārakasya hi &
veṣṭitaṃ narakeśena % drute nāge nimajjitam // YRps_11.74 //
nirvāpitaṃ nimbujale $ caikaviṃśativārakam &
drute śulvasya gadyāṇe % raktikāpañcamātrakam // YRps_11.75 //
kalkaṃ dadyātprayatnena $ tāravarṇaṃ prajāyate &
gadyāṇe caturo vallān % rūpyaṃ dattvā pragālayet \
jāyate ruciraṃ tāraṃ # satyam etadudīritam // YRps_11.76 //
<raupyakaraṇavidhiḥ (3)>
śaṃkhaṃ sumbalanāmānaṃ $ palānyaṣṭau prakalpayet &
gojihvārasasaṃmiśraṃ % dinamekaṃ pramardayet // YRps_11.77 //
nimbūrasena dhūrtena $ kākamācīrasena vai &
gṛṃjanasya rasenaiva % dinamekaṃ pramardayet // YRps_11.78 //
arkadugdhena vai bhāvyaṃ $ tailenairaṇḍajena ca &
yavamātrāṃ guṭīṃ kṛtvā % viśoṣya cātape khare // YRps_11.79 //
kācakūpyāṃ vinikṣipya $ mudrayetkūpikāmukhaṃ &
saṃsthāpya vālukāyantre % pacetṣoḍaśayāmakam // YRps_11.80 //
svāṃgaśītaṃ samuttārya $ grāhyaṃ satvaṃ tad ūrdhvagam &
sattvaṃ gadyāṇamekaṃ tu % tanmātraṃ tārasaṃpuṭam // YRps_11.81 //
sūtaṃ gadyāṇakaṃ svacchaṃ $ ṭaṃkaṇaṃ vallapañcakam &
sūtamātraṃ kṣārasattvaṃ % sarvaṃ caikatra marditam // YRps_11.82 //
svarasena tu ketakyā $ golaṃ kṛtvā viśoṣitam &
tārasaṃpuṭamadhye tu % dhāritaṃ taṃ ca golakam // YRps_11.83 //
paścāttāmrakṛtāṃ mūṣām aṣṭavallamitāṃ śubhām /*
śarāvasaṃpuṭasyāntardhārayettadanaṃtaram // YRps_11.84 //*
dhānyābhraṃ tulyaṃ paṃkena kṛtvā śrāvaṃ tu pūrayet /*
vārāhākhyapuṭaikena jāyate kalka uttamaḥ // YRps_11.85 //*
tāmraṃ dvādaśavallaṃ hi $ rūpyaṃ valladvayaṃ tathā &
vaṃgaṃ vallamitaṃ śuddhaṃ % sarvamekatra gālayet // YRps_11.86 //
caturguñjāpramāṇaṃ hi $ dāpayenmatimān bhiṣak &
jāyate pravaraṃ tāraṃ % satyam etad udīritam // YRps_11.87 //
<raupyakaraṇavidhiḥ (4)>
asthibhakṣamalabaṃgamāritaṃ $ tālakābhraviṣasūtaṭaṃkaṇam &
vajribhānupayasā subhāvitaṃ % syānnarendra śubhatāraparvatam // YRps_11.88 //
<raupyakaraṇavidhiḥ (5)>
vaṃgaṃ tālakamabhrakaṃ śaśirasaṃ tīkṣṇaṃ viṣaṃ ṭaṃkaṇaṃ /*
traivāreṇa ca mūkamūṣadhamitaṃ vindanti candraprabham // YRps_11.89 //*
āraṃ dvādaśabhāgamaṣṭaraviṇo bījaṃ caturthāṃśakam /*
bhūgaṇḍādisamastadoṣarahitaṃ śrīpūjyapādoditam // YRps_11.90 //*
<raupyakaraṇavidhiḥ (6)>
pāradasya trayo bhāgā $ bhāgaikaṃ rajatasya hi &
nimbūrasena saṃmardya % piṣṭīṃ kṛtvā prayatnataḥ // YRps_11.91 //
kāṃjikena tu tāṃ piṣṭīṃ $ stambhayedvāsaratrayam &
sārayedbaṃgamadhye tu % sūtakaṃ tadanaṃtaram // YRps_11.92 //
sāritaṃ sūtakaṃ tena $ tālasattvena sādhayet &
tena vedhyaṃ drutaṃ tāmraṃ % ṣoḍaśāṃśena yatnataḥ // YRps_11.93 //
jāyate pravaraṃ tāraṃ $ caṃdranakṣatrasannibham // YRps_11.94 //
<raupyakaraṇavidhiḥ (7)>
sūtakasya trayo bhāgā $ baṃgaṃ bhāgadvayaṃ tathā &
mardayeddinamekaṃ tu % kāṃjikena samanvitam // YRps_11.95 //
sarvebhyastriguṇenātha $ sumbalena pramardayet &
snuhyarkadugdhena samaṃ % bhāvayedvāsaratrayam // YRps_11.96 //
yavapramāṇāṃ guṭikāṃ $ ravitāpena śoṣitām &
kācakūpyāṃ nidhāyātha % vahniṃ kuryātprayatnataḥ // YRps_11.97 //
yāmaṣoḍaśaparyaṃtaṃ $ vālukāyaṃtrake pacet &
svāṃgaśītaṃ samuddhṛtya % cordhvagaṃ satvamāharet // YRps_11.98 //
ṣoḍaśāṃśena śulbaṃ hi $ kuntavedhena vedhayet &
jāyate pravaraṃ tāraṃ % haṭṭavikrayayogyakam // YRps_11.99 //
<raupyakaraṇavidhiḥ (8)>
palāṣṭamātraṃ tālaṃ tu $ dvikarṣapramitaṃ rasam &
nimbūrasena saṃmardyaṃ % vāsaraikaṃ prayatnataḥ // YRps_11.100 //
paścāttaṃ mardayeddhīmān $ tailenairaṇḍajena vai &
vālukāyantramadhyasthaṃ % pacedyāmāṃstu ṣoḍaśa // YRps_11.101 //
paścātsattvaṃ samuddhṛtya $ mardayedekavāsaram &
atasītilatailena % kācakūpyāṃ nidhāpayet // YRps_11.102 //
pūrvavatpācayed vahnau $ svāṃgaśītaṃ samuddharet &
anenaiva prakāreṇa % punarevaṃ tu kārayet // YRps_11.103 //
kūpītalasthitaṃ sattvaṃ $ grāhyaṃ cetpravaraṃ sadā &
ṣoḍaśāṃśena śulbasya % vedhaṃ kuryānna saṃśayaḥ // YRps_11.104 //
<raupyakaraṇavidhiḥ (9)>
pāradaṃ ṭaṃkamānaṃ tu $ lavaṇaṃ dviguṇaṃ tathā &
khalve vimardayettāvad % yāvannaṣṭo raso bhavet // YRps_11.105 //
tāmraṃ gadyāṇakaṃ śuddhaṃ $ baṃgaṃ vallamitaṃ kuru &
drute tāmre'tha lavaṇaṃ % sūtakena samanvitam // YRps_11.106 //
māṣamātraṃ pradātavyaṃ $ caturthāṃśena rūpyakam &
tadrūpye marditaṃ sūtaṃ % kṣeptavyaṃ jalayantrake // YRps_11.107 //
tattrayodaśakaṃ rūpyaṃ $ jāyate nātra saṃśayaḥ // YRps_11.108 //
<raupyakaraṇavidhiḥ (10)>
tālena nihataṃ baṃgaṃ $ tadbaṃgena tu rūpyakam &
pacedyāmāṣṭakaṃ samyak % kalka evaṃ prajāyate \
vallaṃ gadyāṇake dadyād # baṃgaṃ stambhayate dhruvam // YRps_11.109 //
<raupyakaraṇavidhiḥ (11)>
daradaṃ khaṇḍaśaḥ kṛtvā $ ṭaṃkatrayamitaṃ pṛthak &
vajrīkṣīreṇa tatsvedyaṃ % dolāyaṃtreṇa vārtikaiḥ // YRps_11.110 //
tāracūrṇaṃ samaṃ lepyaṃ $ luṅgatoyasamaṃ tathā &
govaraiḥ pācayetsvalpam % eva dvādaśayāmakam // YRps_11.111 //
piṣṭistambho bhavettena $ paścāttārarajaḥ pṛthak &
kuryāddaradakhaṇḍena % samaṃ sīsaṃ ca dāpayet // YRps_11.112 //
gālayenmūṣikāmadhye $ śītaṃ kṛtvā tu khoṭakam &
bhasma mūṣopari nyasya % dhmāpayecca śanaiḥ śanaiḥ // YRps_11.113 //
śuddhaśaṅkhanibhaṃ rūpyaṃ $ niṣkamātraṃ hi niḥsaret // YRps_11.114 //
<raupyakaraṇavidhiḥ (12)>
dvipalaṃ śuddhasūtaṃ ca $ dvipalaṃ rasakasya ca &
tālakaṃ ca paladvaṃdvaṃ % surmilaṃ yugmamātrakam // YRps_11.115 //
kūpyāmāropayetsarvaṃ $ mukhaṃ tāmreṇa rundhayet &
vālukāyantrake samyak % paced dvādaśayāmakam // YRps_11.116 //
kūpīmukhe tu yallagnaṃ $ sattvaṃ grāhyaṃ prayatnataḥ &
śulbe ṣoḍaśavedhena % kārayedrajataṃ varam // YRps_11.117 //
<raupyakaraṇavidhiḥ (13)>
sūtakaṃ palamekaṃ tu $ śaṃkhābhaṃ surmilaṃ palam &
eraṇḍataile ghṛṣṭaṃ tad % dhāritaṃ kharpare vare // YRps_11.118 //
andhitaṃ tāmrapātreṇa $ mudritaṃ sudṛḍhaṃ kṛtam &
paścāccullyāṃ samāropya % vahniṃ kuryācchanaiḥ śanaiḥ // YRps_11.119 //
sārdhaṃ yāmaṃ tataḥ pācyaṃ $ svāṃgaśītaṃ samuddharet &
tāmrapātre tu yallagnaṃ % sarvaṃ sattvaṃ samāharet // YRps_11.120 //
ghṛtāktaṃ ṭaṃkaṇopetaṃ $ gālitaṃ mūṣikāmukhe &
deyaṃ tadvallamātraṃ hi % drute tāmre tu sattvakam // YRps_11.121 //
śaṃkhābhaṃ jāyate tāraṃ $ nātra kāryā vicāraṇā // YRps_11.122 //
<raupyakaraṇavidhiḥ (14)>
tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ $ kuryādevaṃ gālitaṃ ḍhālitaṃ hi &
amle varge saptavāraṃ praḍhālya % paścādyojyaṃ tulyabhāge ca rūpye \
śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak # jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat // YRps_11.123 //
<raupyakaraṇavidhiḥ (15)>
śvetaṃ sauvīrakaṃ śuddhaṃ $ pācitaṃ viṣamuṣṭinā &
svacche sūtavare vallaṃ % nikṣiptaṃ rūpyakṛdbhavet // YRps_11.124 //
<raupyakaraṇavidhiḥ (16)>
śuddhasphaṭikasaṃkāśaṃ $ surmilaṃ dṛśyate kvacit &
mṛtkharpare pācitaṃ hi % nimbūkadravasaṃyutam // YRps_11.125 //
ghaṭikādvayamānena $ śuddhakalkaḥ prajāyate &
catuḥṣaṣṭyaṃśamānena % vedhayecchulbakaṃ śubham // YRps_11.126 //
jāyate pravaraṃ tāraṃ $ sarvadoṣavivarjitam // YRps_11.127 //
<raupyakaraṇavidhiḥ (17)>
saptadhātumayī mūṣā $ kṣārabhasmaprapūritā &
kadalyāḥ kṣārakeṇaiva % tathāpāmārgasaṃbhavaiḥ // YRps_11.128 //
madhye pāradakaṃ muktvā $ punarevaṃ prapūrayet &
anena vidhinā pūryā % dvitīyā mūṣikā śubhā // YRps_11.129 //
mudritavyā prayatnena $ govare puṭake nyaset &
sūtakaṃ bandham āyāti % vaṅgābhaṃ tu prajāyate \
drutadrāvaṃ ghātasahaṃ # dṛṣṭamevaṃ mayā khalu // YRps_11.130 //
<kṛtrimamauktikakaraṇam>
netrāṇyāhṛtya matsyānāṃ $ paktvā dugdhena yāmakam &
paścādākṛṣṇakaṇakān % ākṛṣya kila kaṇḍayet // YRps_11.131 //
tāni śālisametāni $ tāvacchubhrāṇi kārayet &
paścādiṣṭikacūrṇena % haste kṛtvā pramardayet // YRps_11.132 //
mauktikāni hi jāyante $ kṛtānyevaṃ mayā khalu // YRps_11.133 //
<sūkṣmamauktikebhyo bṛhanmauktikakaraṇam>
mūṣikāṃ kārayecchuddhāṃ $ sphāṭikīṃ dahanopalām &
mauktikāni tu sūkṣmāṇi % nimbūdrāve nidhāpayet // YRps_11.134 //
ahorātreṇa sarvāṇi $ navanītasamāni ca &
tasya paṃkasya guṭikāṃ % masṛṇāṃ tu prakārayet // YRps_11.135 //
paścāttāṃ mūṣikāmadhye $ citrāgharme dviyāmakam &
catvāri kāṃsyabhāṇḍāni % caturdikṣu gatāni ca // YRps_11.136 //
arbhakāḥ pātayetsarvāḥ $ madhyabhājanakopari &
badhyate mauktikaṃ śreṣṭha- % taraṃ sarvaguṇairyutam // YRps_11.137 //
<kṛtrimapravālakaraṇam>
śuddhaśaṅkhasya cūrṇaṃ hi $ sūkṣmaṃ kṛtvā prayatnataḥ &
ardhabhāgaṃ ca daradaṃ % cūrṇayenmatimāṃstataḥ // YRps_11.138 //
sadyaḥ sūtāvikakṣīraṃ $ tena dugdhena mardayet &
vartiṃ vidhāya matimān % kārpāsāsthiṣu svedayet // YRps_11.139 //
svāṃgaśītaṃ samuttārya $ pravālaṃ ruciraṃ bhavet // YRps_11.140 //


____________________________________________________________



YRps, Adhyāya 12

<vānarī vaṭī>
ātmaguptāphalaṃ śuṣkaṃ $ nistuṣaṃ cāṣṭapālikam &
māṣasyāṣṭapalaṃ tadvaj % jalena paripeṣitam // YRps_12.1 //
ārdraṃ kṛtvobhayaṃ samyak $ śilāpaṭṭena peṣayet &
kuṃkumaṃ kesaraṃ caiva % jātīpatraṃ śatāvarī // YRps_12.2 //
gokṣurekṣurabījāni $ lavaṃgaṃ maricaṃ kaṇā &
śṛṅgāṭakaṃ karṣamitaṃ % kuryādevaṃ pṛthak pṛthak // YRps_12.3 //
sūkṣmacūrṇaṃ vidhāyātha $ pūrvapiṣṭe nidhāpayet &
vaṭakān kārayet paścāt % karṣamātrān vipācayet // YRps_12.4 //
ghṛtaprasthatrayeṇaiva $ sutalathya nimajjayet &
mākṣike ghṛtamāne vai % mukhaṃ rundhyāddinatrayam // YRps_12.5 //
madhvājyamiśritaṃ bhuñjyād $ ekaikaṃ vaṭakaṃ prage &
saptakāni ca pañcaivam % āhāraṃ madhuraṃ bhajet // YRps_12.6 //
dugdhaudanaṃ tathā rātrau $ kṣāramamlaṃ ca varjayet &
retaḥkṣayī tathā klībo % gacchecca pramadāśatam // YRps_12.7 //
aputraḥ putramāpnoti $ ṣaṇḍho'pi puruṣāyate &
dṛṣṭapratyayayogo'yaṃ % satyametadudīritam // YRps_12.8 //
<śatāvaryādivājīkaro 'valehaḥ (1)>
śatāvarīṃ kṣīravidārikāṃ ca $ prasthārdhamānāṃ pṛthageva kuryāt &
rasaṃ tathā śālmalimadhyamūlāt % prasthaṃ sitārdhāḍhakamatra deyam // YRps_12.9 //
supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā /*
tvakpatrakailāḥ saha kesareṇa palapramāṇā hi tato vidadhyāt // YRps_12.10 //*
lehe suśīte madhu bilvamātraṃ $ prātaḥ prabhakṣediha karṣamātram // YRps_12.11 //
<śṛṅgātakādivājīkaro 'valehaḥ (2)>
śṛṅgāṭakasyāpi palaṃ vidheyaṃ $ vārāhikandaśca palapramāṇaḥ &
cūrṇīkṛtaṃ gālitameva vastrād % bhṛṣṭaṃ tathājyena sitāsametam // YRps_12.12 //
lavaṃgakṛṣṇāgarukeśarāṇāṃ $ palaṃ pradadyāddaśabhāgadugdham &
lehaṃ sujātaṃ khalu bhakṣayettat % karṣapramāṇaṃ nitarāṃ prabhāte \
kāmasya bodhaṃ kurute hi śīghraṃ # nārīṃ ramedvai caṭakāyate'sau // YRps_12.13 //
<kāmadīptikaravājīkaro 'valehaḥ (3)>
śatāvarīgokṣuradarbhamūlaṃ $ śṛṅgāṭakaṃ nāgabalātmagupte &
saṃcūrṇya sarvaṃ pṛthageva pālikaṃ % kṣīreṇa pācyaṃ daśabhāgakena // YRps_12.14 //
sitā pradeyā daśapālikātra $ pākaṃ vidadhyādapi cāgniyogāt &
madhuplutaṃ bhakṣitamardhayāmāt % kāmapradīptiṃ kurute sadaiva // YRps_12.15 //
vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ $ kāmāgnivṛddhiṃ sahasā karoti // YRps_12.16 //
<māṣādivājīkaro 'valehaḥ (4)>
māṣāṇāmātmaguptāyā $ bījānāmāḍhakaṃ navam &
jīvakarṣabhakau jīvāṃ % medāṃ vṛddhiṃ śatāvarīm // YRps_12.17 //
madhukaṃ cāśvagandhāṃ ca $ sādhayet prasṛtonmitām &
rase tasminghṛtaprasthaṃ % gavyaṃ daśaguṇaṃ payaḥ // YRps_12.18 //
vidārīsvarasaprasthaṃ $ prasthamikṣurasasya ca &
dattvā mṛdvagninā sādhyaṃ % siddhasarpirnidhāpayet // YRps_12.19 //
śarkarāyāstugākṣīryāḥ $ kṣaudrasya ca pṛthak pṛthak &
bhāgāṃścatuṣpalāṃstatra % pippalyāścāvapetpalam // YRps_12.20 //
palaṃ pūrvamito līḍhvā $ tato'nnam upayojayet &
yadīcchedakṣayaṃ śukraṃ % śephasaścottamaṃ balam // YRps_12.21 //


____________________________________________________________



YRps, Adhyāya 13

<vīryastambhakarī vaṭī>
śrīvāsamastakīnāga- $ kesaraṃ ca lavaṃgakam &
kaṃkolaṃ tulasībījaṃ % khurāsānyahīphenakam // YRps_13.1 //
jāvitrikābdhiśoṣaṃ ca $ karabhāgurukuṃkumam &
kaṅkolakatugākṣīrī- % jātīphalasamāṃśakān // YRps_13.2 //
sarvāṇyevaṃ vicūrṇyātha $ nālikerodare kṣipet &
dugdhamadhye vipācyainaṃ % dinānyevaṃ hi pañca ca // YRps_13.3 //
nālikeraphalādgrāhyaṃ $ mardayenmadhunā saha &
guṭikā kolamātrā hi % bhakṣaṇīyā niśāmukhe // YRps_13.4 //
vīryastaṃbhaṃ karotyugraṃ $ caturyāmāvadhiṃ tathā // YRps_13.5 //
<śukrastambhakarī vaṭī>
lavaṃgaṃ śuddhakarpūraṃ $ jātīpatraṃ phalaṃ tathā &
kuṅkumaṃ svarṇabījaṃ ca % dhūrtaparṇaṃ prasūnakam // YRps_13.6 //
mūlaṃ tvak cābdhiśoṣasya $ sarvāṇyekatra mardayet &
godugdhe śodhanīyaṃ ca % bhāgamekaṃ prakalpayet // YRps_13.7 //
bhṛṅgīpattrabhavaṃ cūrṇaṃ $ bhāgaikaṃ svarṇagairikam &
bhāvanāṃ postatoyena % ekaviṃśatisaṃkhyayā // YRps_13.8 //
kārayenmatimān vaidyaḥ $ śukrastaṃbhakarīṃ vaṭīm // YRps_13.9 //
<retaḥstambhakarī vaṭī>
jātīphalārkakarahāṭalavaṅgaśuṇṭhīkaṅkolakeśarakaṇāharicandanāni $ etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt &
māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā % kurvantu kāmukajanāḥ pratiruddhapātāścetāṃsi tāni cakitāni kalāvatīnām // YRps_13.10 //
<vīryastambhakarī lepavaṭī>
skandhadeśācca saṃjātaṃ $ vīryaṃ dardurasaṃbhavam &
ghanasāreṇa saṃyuktaṃ % karahāṭasya cūrṇakam // YRps_13.11 //
saṃmardya kārayeccūrṇaṃ $ vaṭīṃ mudgapramāṇakām &
saṃgharṣya mukhatoyena % liṃgalepaṃ prakārayet // YRps_13.12 //
yāmārdhaṃ dhārayedbinduṃ $ satyaṃ guruvaco yathā // YRps_13.13 //
<śukrastambhakacūrṇam>
postakaṃ palamekaṃ vai śuṃṭhīkarṣaḥ sitā palaikā ca /*
karṣamitā tvakpayasā pītaṃ reto dhruvaṃ dhatte // YRps_13.14 //*
śrīgaṅgādharabhaktisaktamanaso vidyāvinodāmbudheḥ $ śrīgoḍānvayapadmanābhasudhiyas tasyātmajenāpyayam &
sadvaidyena yaśodhareṇa kavinā vidvajjanānandakṛd % grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase // YRps_13.15 //
deśānāṃ surarāṣṭram uttamatamaṃ tatrāpi jīrṇābhidhaḥ $ prākāro'sti sa vedaśāstraniratairvipraiśca saṃśobhitaḥ &
tasmin śaṃbhupadāravindaratikṛcchrīpadmanābhaḥ svayam % tatputreṇa yaśodhareṇa kavinā graṃthaḥ svayaṃ nirmitaḥ // YRps_13.16 //
saṃbodhāya satāṃ sukhāya sarujāṃ śiṣyārthasaṃsiddhaye $ vaidyānāmupajīvanāya viduṣām udveganāśāya vai &
śrīmaddurgapurātane 'tinipuṇaḥ śrīpadmanābhātmajaḥ % śrīmadbhaṭṭayaśodharaḥ kavivaro granthaḥ svayaṃ nirmame // YRps_13.17 //