Yāmuna: Stotraratna

Header

This file is an html transformation of sa_yAmuna-stotraratna.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Sadanori Ishitobi

Contribution: Sadanori Ishitobi

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamsr_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Yamuna: Stotraratna

Input by Sadanori ISHITOBI

ANALYTIC TEXT VERSION (BHELA conventions)

Revisions:


Text

namo 'cintyādbhutākliṣṭajñānavairāgyarāśaye |
nāthāya munaye 'gādhabhagavadbhaktisindhave || YStr_1

namo 'cintya-adbhuta-akliṣṭa-jñāna-vairāgya-rāśaye | nāthāya munaye 'gādha-bhagavad-bhakti-sindhave ||

tasmai namo madhujidaṅghrisarojatattvajñānānurāgamahimātiśayāntasīmne |
nāthāya nāthamunaye 'tra paratra cāpi nityaṃ yadīyacaraṇau śaraṇaṃ madīyam || YStr_2

tasmai namo madhujid-aṅghri-saroja-tattva-jñāna-anurāga-mahima-atiśaya-antasīmne | nāthāya nātha-munaye 'tra paratra ca api nityaṃ yadīya-caraṇau śaraṇaṃ madīyam ||

bhūyo namo 'parimitācyutabhaktitattvajñānāmṛtābdhiparivāhaśubhair vacobhiḥ |
loke 'vatīrṇaparamārthasamagrabhaktiyogāya nāthamunaye yamināṃ varāya || YStr_3

bhūyo namo 'parimita-acyuta-bhakti-tattva-jñāna-amṛta-abdhi-parivāha-śubhair vacobhiḥ | loke 'vatīrṇa-parama-artha-samagra-bhakti-yogāya nātha-munaye yamināṃ varāya ||

tattvena yaś cidacidīśvaratatsvabhāvabhogāpavargatadupāyagatīr udāraḥ |
saṃdarśayan niramimīta purāṇaratnaṃ tasmai namo munivirāya parāśarāya || YStr_4

tattvena yaś cid-acid-īśvara-tat-svabhāva-bhoga-apavarga-tad-upāya-gatīr udāraḥ | saṃdarśayan niramimīta purāṇa-ratnaṃ tasmai namo muni-virāya parāśarāya ||

mātā pitā yuvatayas tanayā vibhūtiḥ sarvaṃ yad eva niyamena madanvayānām |
ādyasya naḥ kulapater vakulābhirāmaṃ śrīmat tadaṅghriyugalaṃ praṇamāmi mūrdhnā || YStr_5

mātā pitā yuvatayas tanayā vibhūtiḥ sarvaṃ yad eva niyamena mad-anvayānām | ādyasya naḥ kula-pater vakula-abhirāmaṃ śrīmat tad-aṅghri-yugalaṃ praṇamāmi mūrdhnā ||

yan mūrdhni me śrutiśirassu ca bhāti yasminn asmanmanorathapathaḥ sakalaḥ sameti |
stoṣyāmi naḥ kuladhanaṃ kuladaivataṃ tat pādāravindam aravindavilocanasya || YStr_6

yan mūrdhni me śruti-śirassu ca bhāti yasminn asman-mano-ratha-pathaḥ sakalaḥ sameti | stoṣyāmi naḥ kula-dhanaṃ kula-daivataṃ tat pāda-āravindam aravinda-vilocanasya ||

tattvena yasya mahimārṇavaśīkarāṇuḥ śakyo na mātum api śarvapitāmahādyaiḥ |
kartuṃ tadīyamahimastutim udyatāya mahyaṃ namo 'stu kavaye nirapatrapāya || YStr_7

tattvena yasya mahima-arṇava-śīkara-aṇuḥ śakyo na mātum api śarva-pitāmaha-adyaiḥ | kartuṃ tadīya-mahima-stutim udyatāya mahyaṃ namo 'stu kavaye nirapatrapāya ||

yad vā śramāvadhi yathāmati vāpy aśaktaḥ staumy evam eva khalu te 'pi sadā stuvantaḥ |
vedāś catur mukhamukhāś ca; mahārṇavāntaḥ ko majjator aṇukulācalayor viśeṣaḥ ? || YStr_8

yad vā śrama-avadhi yathā-mati va āpy aśaktaḥ staumy evam eva khalu te 'pi sadā stuvantaḥ | vedāś catur mukha-mukhāś ca; mahā-arṇava-antaḥ ko majjator aṇu-kula-acalayor viśeṣaḥ ? ||

kiṃ caiṣa śaktyatiśayena na te 'nukampyaḥ stotāpi tu stutikṛtena pariśrameṇa |
tatra śramas tu sulabho mama mandabuddher ity udyamo 'yam ucito mama cābjanetra ! || YStr_9

kiṃ ca eṣa śakty-atiśayena na te 'nukampyaḥ stota āpi tu stuti-kṛtena pariśrameṇa | tatra śramas tu sulabho mama manda-buddher ity udyamo 'yam ucito mama ca abja-netra ! ||

nāvekṣase tyadi tato bhuvanāny amūni nālaṃ prabho bhavitum eva kutaḥ pravṛttiḥ ? |
evaṃ nisargasuhṛdi tvayi sarvajantâüḥ svāmin ! citram idam āśritavatsalatvam || YStr_10

na avekṣase tyadi tato bhuvanāny amūni na alaṃ prabho bhavitum eva kutaḥ pravṛttiḥ ? | evaṃ nisarga-suhṛdi tvayi sarva-jantâüḥ svāmin ! citram idam āśrita-vatsalatvam ||

svābhāvikānavadhikātiśayeśitṛtvaṃ nārāyaṇa ! tvayi na mṛṣyati vaidikaḥ kaḥ ? |
brahmā śivaḥ śatamakhaḥ paramasvarāḍ ity ete 'pi yasya mahimārṇavavipraṣas te || YStr_11

svābhāvika-anavadhika-atiśaya-īśitṛtvaṃ nārāyaṇa ! tvayi na mṛṣyati vaidikaḥ kaḥ ? | brahmā śivaḥ śatamakhaḥ parama-sva-rāḍ ity ete 'pi yasya mahima-arṇava-vipraṣas te ||

kaś śrīḥ śriyaḥ ? paramasattvasamāśrayaḥ kaḥ ? kaḥ puṇḍarīkanayanaḥ ? puruṣottamaḥ kaḥ ? |
kasyāyutāyutaikakalāṃśakāṃśe viśvaṃ vicitracidacitpravibhāgavṛttam || YStr_12

kaś śrīḥ śriyaḥ ? parama-sattva-samāśrayaḥ kaḥ ? kaḥ puṇḍarīka-nayanaḥ ? puruṣottamaḥ kaḥ ? | kasya ayuta-ayuta-eka-kalāṃśaka-aṃśe viśvaṃ vicitra-cidacit-pravibhāga-vṛttam ||

vedāpahāragurupātakadaityapīḍāpadvimocanamahiṣṭhaphalapradānaiḥ |
ko 'nyaḥ prajāpaśupatī paripāti ? kasya pādodakena sa śivaḥ svaśirodhṛtena ? || YStr_13

veda-apahāra-guru-pātaka-daitya-pīḍa-āpad-vimocana-mahiṣṭha-phala-pradānaiḥ | ko 'nyaḥ prajā-paśu-patī paripāti ? kasya pāda-udakena sa śivaḥ sva-śiro-dhṛtena ? ||

kasyodare haraviriñcamukhaḥ prapañcaḥ ? ko rakṣatīmam ? ajaniṣṭa ca kasya nābheḥ ? |
krāntvā nigīrya punar udgirati tvadanyaḥ kaḥ ? kena vaiṣa paravān iti śakyaśaṅkaḥ ? || YStr_14

kasya udare hara-viriñca-mukhaḥ prapañcaḥ ? ko rakṣati imam ? aja-niṣṭa ca kasya nābheḥ ? | krāntvā nigīrya punar udgirati tvad-anyaḥ kaḥ ? kena va aiṣa paravān iti śakya-śaṅkaḥ ? ||

tvāṃ śīlarūpacaritaiḥ paramaprakṛṣṭasattvena sāttvikatayā prabalaiś ca śāstraiḥ |
prakhyātadaivaparamārthavidāṃ mataiś ca naivāsuraprakṛtayaḥ prabhavanti boddhum || YStr_15

tvāṃ śīla-rūpa-caritaiḥ parama-prakṛṣṭa-sattvena sāttvikatayā prabalaiś ca śāstraiḥ | prakhyāta-daiva-parama-artha-vidāṃ mataiś ca na eva asura-prakṛtayaḥ prabhavanti boddhum ||

ullaṅghitatrividhasīmasamātiśāyisaṃbhāvanaṃ tava paribraḍhimasvabhāvam |
māyābalena bhavatāpi niguhyamānaṃ paśyanti kecid aniśaṃ tvadananyabhāvāḥ || YStr_16

ullaṅghita-trividha-sīma-sama-atiśāyi-saṃbhāvanaṃ tava paribraḍhima-svabhāvam | māyā-balena bhavata āpi niguhyamānaṃ paśyanti kecid aniśaṃ tvad-ananya-bhāvāḥ ||

yad aṇḍam aṇḍāntaragocaraṃ ca yaddaśottarāṇy āvaraṇāni yāni ca |
guṇāḥ pradhānaṃ puruṣaḥ paraṃ padaṃ parāt paraṃ brahma ca te vibhūtayaḥ || YStr_17

yad aṇḍam aṇḍa-antara-gocaraṃ ca yad-daśa-uttarāṇy āvaraṇāni yāni ca | guṇāḥ pradhānaṃ puruṣaḥ paraṃ padaṃ parāt paraṃ brahma ca te vibhūtayaḥ ||

vaśī vadānyo guṇavān ṛjuḥ śucir mṛdur dayālur madhuraḥ sthiraḥ samaḥ |
kṛtī kṛtajñas tvam api svabhāvataḥ samastakalyāṇaguṇāmṛtodadhiḥ || YStr_18

vaśī vadānyo guṇavān ṛjuḥ śucir mṛdur dayālur madhuraḥ sthiraḥ samaḥ | kṛtī kṛta-jñas tvam api svabhāvataḥ samasta-kalyāṇa-guṇa-amṛta-udadhiḥ ||

upary upary abjabhuvo 'pi pūruṣān prakalpya te ye śatam ity anukramāt |
giras tvad ekaikaguṇāvdhīpsayā sadā sthitā nodyamato 'tiśerate || YStr_19

upary upary abja-bhuvo 'pi pūruṣān prakalpya te ye śatam ity anukramāt | giras tvad eka-eka-guṇa-avdhīpsayā sadā sthitā na udyamato 'tiśerate ||

tvadāśritānāṃ jagadudbhavasthitapraṇāśasaṃsāravimocanādayaḥ |
bhavanti līlāvidhayaś ca vaidikās tvadīyagambhīramano'nusāriṇaḥ || YStr_20

tvad-āśritānāṃ jagad-udbhava-sthita-praṇāśa-saṃsāra-vimocana-ādayaḥ | bhavanti līlā-vidhayaś ca vaidikās tvadīya-gambhīra-mano-'nusāriṇaḥ ||

namo namo vāṅmanasātibhūmaye namo namo vāṅmanasaikabhūmaye |
namo namo 'nantamahāvibhūtaye namo namo 'nantadayaikasandhive || YStr_21

namo namo vāṅ-manasā-atibhūmaye namo namo vāṅ-manasā-eka-bhūmaye | namo namo 'nanta-mahā-vibhūtaye namo namo 'nanta-dayā-eka-sandhive ||

na dharmaniṣṭho 'smi, na cātmavedī, na bhaktimāṃs tvaccaraṇāravinde |
akiñcano 'nanyagatiḥ śaraṇya ! tvatpādamūlaṃ śaraṇaṃ prapadye || YStr_22

na dharma-niṣṭho 'smi, na cā atma-vedī, na bhaktimāṃs tvac-caraṇa-āravinde | akiñcano 'nanya-gatiḥ śaraṇya ! tvat-pāda-mūlaṃ śaraṇaṃ prapadye ||

na ninditaṃ karma tad asti loke sahasraśo yan na mayā vyadhāyi |
so 'haṃ vipākāvasare mukunda ! krandāmi sampraty agatis tavāgre || YStr_23

na ninditaṃ karma tad asti loke sahasraśo yan na mayā vyadhāyi | so 'haṃ vipāka-avasare mukunda ! krandāmi sampraty agatis tava agre ||

nimajjato 'nanta ! bhavārṇavāntaś cirāya me kūlam ivāsi labdhaḥ |
tvayāpi labdhaṃ bhagavann idānīm anuttamaṃ pātram idaṃ dayāyāḥ || YStr_24

nimajjato 'nanta ! bhava-arṇava-antaś cirāya me kūlam iva asi labdhaḥ | tvaya āpi labdhaṃ bhagavann idānīm anuttamaṃ pātram idaṃ dayāyāḥ ||

abhūtapūrvaṃ mama bhāvi kiṃ vā sarvaṃ sahe me sahajaṃ hi duḥkham |
kiṃ tu tvadagre śaraṇāgatānāṃ parābhavo nātha ! na te 'nurūpaḥ || YStr_25

abhūta-pūrvaṃ mama bhāvi kiṃ vā sarvaṃ sahe me sahajaṃ hi duḥkham | kiṃ tu tvad-agre śaraṇāgatānāṃ parā-bhavo nātha ! na te 'nurūpaḥ ||

nirāsakasyāpi na tāvad utsahe maheśa ! hātuṃ tava pādapaṅkajam |
ruṣā nirasto 'pi śiśuḥ stanandhayo na jātu mātuś caraṇau jihāsati || YStr_26

nirāsakasya api na tāvad utsahe maheśa ! hātuṃ tava pāda-paṅkajam | ruṣā nirasto 'pi śiśuḥ stanandhayo na jātu mātuś caraṇau jihāsati ||

tavāmṛtasyandini pādakaṅkaje niveśitātmā katham anyad icchati |
sthite 'ravinde makarandanirbhare madhuvrato nekṣurakaṃ hi vīkṣate || YStr_27

tava-amṛta-syandini pāda-kaṅkaje niveśita-ātmā katham anyad icchati | sthite 'ravinde makaranda-nirbhare madhu-vrato na ikṣurakaṃ hi vīkṣate ||

tvadaṅghrim uddiśya kadāpi kenacid yathā tathā vāpi sakṛt kuto 'ñjaliḥ |
tadaiva muṣṇāty aśubhāby aśeṣataḥ śubhāni puṣṇāti na jātu hīyate || YStr_28

tvad-aṅghrim uddiśya kada āpi kenacid yathā tathā va āpi sakṛt kuto 'ñjaliḥ | tada aiva muṣṇāty aśubhāby aśeṣataḥ śubhāni puṣṇāti na jātu hīyate ||

udīrṇasaṃsāradavāśuśukṣaṇiṃ kṣaṇena nirvāpya parāṃ ca nirvṛtim |
prayacchati tvaccaraṇāruṇāmbujadvayānurāgāmṛtasindhuśīkaraḥ || YStr_29

udīrṇa-saṃsāra-dava-aśuśukṣaṇiṃ kṣaṇena nirvāpya parāṃ ca nirvṛtim | prayacchati tvac-caraṇa-āruṇa-ambuja-dvaya-anurāga-amṛta-sindhu-śīkaraḥ ||

vilāsavikrāntaparāvarālayaṃ namasyadārtikṣapaṇe kṛtakṣaṇam |
dhanaṃ madīyaṃ tava pādapaṅkajaṃ kadā nu sākṣātkaravāṇi cakṣuṣā ? || YStr_30

vilāsa-vikrānta-para-avara-ālayaṃ namasyad-ārti-kṣapaṇe kṛta-kṣaṇam | dhanaṃ madīyaṃ tava pāda-paṅkajaṃ kadā nu sākṣāt-karavāṇi cakṣuṣā ? ||

kadā punaḥ śaṅkharathāṅgakalpakadhvajāravindāṅkuśavajralāñchanam |
trivikrama ! tvaccaraṇāmbujadvayaṃ madīyamūrdhānam alaṅkariṣyati || YStr_31

kadā punaḥ śaṅkha-rathāṅga-kalpaka-dhvaja-āravinda-aṅkuśa-vajra-lāñchanam | trivikrama ! tvac-caraṇa-ambuja-dvayaṃ madīya-mūrdhānam alaṅkariṣyati ||

virājamānojjvalapītavāsasaṃ smitātasīsūnasamāmalacchavim |
nimagnanābhiṃ tanumadhyamunnataṃ viśālavakṣassthalaśobhilakṣaṇam || YStr_32

virājamāna-ujjvala-pīta-vāsasaṃ smita-atasī-sūna-sama-amala-cchavim | nimagna-nābhiṃ tanu-madhya-munnataṃ viśāla-vakṣas-sthala-śobhi-lakṣaṇam ||

cakāsataṃ jyākiṇakarkaśaiḥ śubhaiś caturbhir ājānuvilambhir bhuhaiḥ |
priyāvataṃsotpalakarṇabhūṣaṇaślathālakābandhavimardaśaṃsibhiḥ || YStr_33

cakāsataṃ jyā-kiṇa-karkaśaiḥ śubhaiś caturbhir ājānu-vilambhir bhuhaiḥ | priya-avataṃsa-utpala-karṇa-bhūṣaṇa-ślatha-alakā-bandha-vimarda-śaṃsibhiḥ ||

udagrapīnāṃsavilambikuṇḍalālakāvalībandhurakanbukandharam |
mukhaśriyā nyakkṛtapūrṇanirmalāmṛtāṃśubimbāmburuhojjvalaśriyam || YStr_34

udagra-pīna-aṃsa-vilambi-kuṇḍala-alaka-avalī-bandhura-kanbukandharam | mukha-śriyā nyakkṛta-pūrṇa-nirmala-amṛta-aṃśu-bimba-amburuha-ujjvala-śriyam ||

prabuddhamugdhāmbujacārulocanaṃ savibhramabhrūlatam ujjvalādharam |
śucismitaṃ komalagaṇḍam unnasaṃ lalāṭaparyantavilambitālakam || YStr_35

prabuddha-mugdha-ambuja-cāru-locanaṃ savibhrama-bhrūlatam ujjvala-adharam | śuci-smitaṃ komala-gaṇḍam unnasaṃ lalāṭa-paryanta-vilambita-alakam ||

sphuratkirīṭāṅgadahārakaṇḍhikāmaṇīndrakāñcīguṇanūpurādibhiḥ |
rathāṅgaśaṅkhāsigadādhanurvarair lasattulasyā vanamālayojjvalam || YStr_36

sphurat-kirīṭa-aṅgada-hāra-kaṇḍhikā-maṇi-indra-kāñcīguṇa-nūpura-ādi-bhiḥ | ratha-aṅga-śaṅkha-asi-gadā-dhanur-varair lasat-tulasyā vanamālaya-ujjvalam ||

cakartha yasyā bhavanaṃ bhujāntaraṃ tava priyaṃ dhāma yadīyajanmabhūḥ |
jagatsamastaṃ yadapāṅgasaṃśrayaṃ yadartham ambhodhir amanthy abandhi ca || YStr_37

cakartha yasyā bhavanaṃ bhuja-antaraṃ tava priyaṃ dhāma yadīya-janma-bhūḥ | jagat-samastaṃ yad-apāṅga-saṃśrayaṃ yad-artham ambhodhir amanthy abandhi ca ||

svavaiśvarūpyeṇa sadānubhūtayāpy apūrvavadvismayamādadhānayā |
guṇena rūpeṇa vilāsaceṣṭitais sadā tavaivocitayā tava śriyā || YStr_38

sva-vaiśvarūpyeṇa sadā-anubhūtaya āpy apūrvavad-vismaya-māda-dhānayā | guṇena rūpeṇa vilāsa-ceṣṭitais sadā tava eva ucitayā tava śriyā ||

tayā sahāsīnam anantabhogini prakṛṣṭavijñānabalaikadhāmani |
phaṇāmaṇivrātamayūkhamaṇḍalaprakāśamānodaradivyadhāmani || YStr_39

tayā saha-asīnam ananta-bhogini prakṛṣṭa-vijñāna-bala-eka-dhāmani | phaṇā-maṇi-vrāta-mayūkha-maṇḍala-prakāśamāna-udara-divya-dhāmani ||

nivāsaśayyāsanapādukāṃśukopadhānavarṣātapavāraṇādibhiḥ |
śarīrabhedais tava śeṣatāṃ gatair yathocitaṃ śṣa itīrite janaiḥ || YStr_40

nivāsa-śayyāsana-pāduka-aṃśuka-upadhāna-varṣa-ātapa-vāraṇa-ādibhiḥ | śarīra-bhedais tava śeṣatāṃ gatair yathā-ucitaṃ śṣa itī irite janaiḥ ||

dāsas sakhā vāhanam āsanaṃ dhvajo yas te vitānaṃ vyajanaṃ trayīmayaḥ |
upasthitaṃ tena puro garutmatā tvadaṅghrisammardakiṇāṅkaśobhanā || YStr_41

dāsas sakhā vāhanam āsanaṃ dhvajo yas te vitānaṃ vyajanaṃ trayī-mayaḥ | upasthitaṃ tena puro garutmatā tvad-aṅghri-sammarda-kiṇa-aṅka-śobhanā ||

tvadīyabhuktojjihitaśeṣabhojinā tvayā nisṛṣṭātmabhareṇa yadyathā |
priyeṇa senāpatinā nyavedi tattathānujānantam udāravīkṣanaiḥ || YStr_42

tvadīya-bhukta-ujjihita-śeṣa-bhojinā tvayā nisṛṣṭa-ātma-bhareṇa yad-yathā | priyeṇa senāpatinā nyavedi tat-tathā-anujānantam udāra-vīkṣanaiḥ ||

hatākhilakleśamalaiḥ svabhāvatas tvadānukūlyaikarasais tavocitaiḥ |
gṛhītatattatparicārasādhanair niṣevyamāṇaṃ sacivair yathocitaṃ || YStr_43

hata-akhila-kleśa-malaiḥ svabhāvatas tvad-ānukūlya-eka-rasais tava-ucitaiḥ | gṛhīta-tat-tat-paricāra-sādhanair niṣevyamāṇaṃ sacivair yathā-ucitaṃ ||

apūrvanānārasabhāvanirbhadraprabaddhayā mugdhavidaghalīlayā |
kṣaṇāṇuvat kṣiptaparādikālayā praharṣayantaṃ mahiṣīṃ mahābhujanam || YStr_44

apūrva-nānā-rasa-bhāva-nirbhadra-prabaddhayā mugdha-vidagha-līlayā | kṣaṇa-aṇuvat kṣipta-para-ādi-kālayā praharṣayantaṃ mahiṣīṃ mahābhujanam ||

acintyadivyādbhutanityayauvanasvabhāvalāvaṇyamayāmṛtodadhim |
śriyaḥ śriyaṃ bhaktajanaikajīvitaṃ samartham āpatsakham arthikalpakam || YStr_45

acintya-divya-adbhuta-nitya-yauvana-svabhāva-lāvaṇya-maya-amṛta-udadhim | śriyaḥ śriyaṃ bhakta-jana-eka-jīvitaṃ samartham āpat-sakham arthi-kalpakam ||

bhagavantam evānucaran nirantaraṃ praśāntaniśśeṣamanorathāntaraḥ |
kadāham aikāntikanityakiṅkaraḥ praharṣayiṣyāmi sanāthajīvitaḥ || YStr_46

bhagavantam eva anucaran nirantaraṃ praśānta-niśśeṣa-manoratha-antaraḥ | kada āham aikāntika-nitya-kiṅkaraḥ praharṣayiṣyāmi sanātha-jīvitaḥ ||

dhig aśucim avinītaṃ nirbhayaṃ mām alajjaṃ paramapuruṣa yo 'ham yogivaryāgragaṇyaiḥ |
vidhśivasanakādyair dhyātum atyantadūraṃ tava parijanabhāvaṃ kāmaye kāmavṛttaḥ || YStr_47

dhig aśucim avinītaṃ nirbhayaṃ mām alajjaṃ parama-puruṣa yo 'ham yogi-varya-agra-gaṇyaiḥ | vidh-śiva-sanaka-ādyair dhyātum atyanta-dūraṃ tava parijana-bhāvaṃ kāmaye kāma-vṛttaḥ ||

aparādhasahasrabhājanaṃ patitaṃ bhīmabhavārṇavodare |
atagiṃ śaraṇāgataṃ hare kṛpayā kevalam ātmasātkuru || YStr_48

aparādha-sahasra-bhājanaṃ patitaṃ bhīma-bhava-arṇava-udare | atagiṃ śaraṇāgataṃ hare kṛpayā kevalam ātma-sāt-kuru ||

avivekaghanāndhadiṅmukhe bahudhā santataduḥkhavarṣiṇi |
bhagavan bhavadurdine pathaḥ skhalitaṃ mām avalokayāciyuta || YStr_49

aviveka-ghana-andha-diṅmukhe bahudhā santata-duḥkha-varṣiṇi | bhagavan bhava-durdine pathaḥ skhalitaṃ mām avalokaya aciyuta ||

na mṛṣā paramārtham eva me śṛnu vijñāpanam ekam agrataḥ |
yadi me na dayiṣyase tato dayanīyas tava nātha durlabhaḥ || YStr_50

na mṛṣā parama-artham eva me śṛnu vijñāpanam ekam agrataḥ | yadi me na dayiṣyase tato dayanīyas tava nātha durlabhaḥ ||

tad ahaṃ tvad ṛte na nāthavān mad ṛte tvaṃ dayanīyavān na ca |
vidhinirmitam etam anvayaṃ bhagavān palaya mā sma jīhapaḥ || YStr_51

tad ahaṃ tvad ṛte na nāthavān mad ṛte tvaṃ dayanīyavān na ca | vidhi-nirmitam etam anvayaṃ bhagavān palaya mā sma jīhapaḥ ||

vapurādiṣu yo 'pi ko 'pi vā guṇato 'sāni yathātathāvidhaḥ |
tad ayaṃ tava pādapadmayor aham adyaiva mayā samarpitaḥ || YStr_52

vapur-ādiṣu yo 'pi ko 'pi vā guṇato 'sāni yathā-tathā-vidhaḥ | tad ayaṃ tava pāda-padmayor aham adya eva mayā samarpitaḥ ||

mama nātha yad asti yo 'smy ahaṃ sakalaṃ tad dhi tavaiva mādhava |
niyatasvam iti prabuddhadhīr atha vā kiṃ nu samarpayāmi te || YStr_53

mama nātha yad asti yo 'smy ahaṃ sakalaṃ tad dhi tava eva mādhava | niyata-svam iti prabuddha-dhīr atha vā kiṃ nu samarpayāmi te ||

avabodhitavān imāṃ yathā mayi nityāṃ bhavadīyatāṃ svayam |
kṛpayaivam ananyabhogyatāṃ bhagavan bhaktim api prayaccha me || YStr_54

avabodhitavān imāṃ yathā mayi nityāṃ bhavadīyatāṃ svayam | kṛpaya aivam ananya-bhogyatāṃ bhagavan bhaktim api prayaccha me ||

tava dāsyasukhaikasaṅghināṃ bhavaneṣu astv api kīṭajanma me |
itarāvasatheṣu mā sma bhūd api me janma caturmukhātmanā || YStr_55

tava dāsya-sukha-eka-saṅghināṃ bhavaneṣu astv api kīṭa-janma me | itara-avasatheṣu mā sma bhūd api me janma catur-mukha-ātmanā ||

sakṛt tvadākāravilokanāśayā tṛṇīkṛtānuttamabhuktimuktibhiḥ |
mahātmabhir mām avalokyatāṃ naya kṣaṇe 'pi te yad viraho 'tidussahaḥ || YStr_56

sakṛt tvad-ākāra-vilokana-āśayā tṛṇīkṛta-anuttama-bhukti-muktibhiḥ | mahā-ātmabhir mām avalokyatāṃ naya kṣaṇe 'pi te yad viraho 'tidussahaḥ ||

na dehaṃ na prāṇān na ca sukham aśeṣābhilaṣitaṃ na cātmānaṃ nānyat ki api tava śeṣatvavibhavāt
bahirbhūtaṃ nātha kṣaṇam api sahe yātu śatadhā vināśaṃ tat satyaṃ madhumathana vijñāpanam idam || YStr_57

na dehaṃ na prāṇān na ca sukham aśeṣa-abhilaṣitaṃ na cā atmānaṃ na anyat ki api tava śeṣatva-vibhavāt bahir-bhūtaṃ nātha kṣaṇam api sahe yātu śatadhā vināśaṃ tat satyaṃ madhumathana vijñāpanam idam ||

durantasyānāder apariharaṇīyasya mahato nihīnācāro 'haṃ nṛpaśur aśubhasyāspadam api
dayāsindho bandho niravadhikavātsalyajaladhe tava smāraṃ smāraṃ guṇagaṇam itīcchāmi gatabhīḥ || YStr_58

durantasya anāder apariharaṇīyasya mahato nihīna-ācāro 'haṃ nṛpaśur aśubhasyā aspadam api dayā-sindho bandho niravadhika-vātsalya-jaladhe tava smāraṃ smāraṃ guṇa-gaṇam iti icchāmi gatabhīḥ ||

anicchann apy evaṃ yadi punar itīcchann iva rajastamaśchannac chadmastutivacanabhaṅgīṃ aracayam |
tathāpītthaṃrūpaṃ vacanam avalambyāpi kṛpayā tvam evaivambhūtaṃ dharaṇidhara me śikṣaya manaḥ || YStr_59

anicchann apy evaṃ yadi punar iti icchann iva rajas-tamaś-channac chadma-stuti-vacana-bhaṅgīṃ aracayam | tatha āpi itthaṃ-rūpaṃ vacanam avalambya api kṛpayā tvam eva evam-bhūtaṃ dharaṇi-dhara me śikṣaya manaḥ ||

pitā tvaṃ mātā tvaṃ dayitatanayas tvaṃ priyasuhṛt tvam eva tvaṃ mitram gurur asi gatiś cāsi jagatām |
tvadīyas tvadhbṛtyas tava parijanas tvadgatir ahaṃ prapannaś caivaṃ saty aham api tavaivāsmi hi bharaḥ || YStr_60

pitā tvaṃ mātā tvaṃ dayita-tanayas tvaṃ priya-suhṛt tvam eva tvaṃ mitram gurur asi gatiś ca asi jagatām | tvadīyas tvad-hbṛtyas tava parijanas tvad-gatir ahaṃ prapannaś ca evaṃ saty aham api tava eva asmi hi bharaḥ ||

janitvāhaṃ vaṃśe mahati jagati khyaatayaśasāṃ śucīnāṃ yuktānāṃ guṇapuruṣatattvasthitividām
nisargād eva tvaccaraṇakamalāikāntamanasām adho 'dhaḥ pāpātmā śaraṇada nimajjāmi tamasi || YStr_61

janitva āhaṃ vaṃśe mahati jagati khyaata-yaśasāṃ śucīnāṃ yuktānāṃ guṇa-puruṣa-tattva-sthiti-vidām nisargād eva tvac-caraṇa-kamala-aikānta-manasām adho 'dhaḥ pāpa-ātmā śaraṇa-da nimajjāmi tamasi ||

amaryādaḥ kṣudraś calamatir asūyaprasavabhūḥ kṛtaghno durmānī smaraparavaśo vañcanaparaḥ |
nṛśaṃsaḥ pāpiṣṭhaḥ katham aham ito duḥkhajaladher apārād uttīrṇas tava paricareyaṃ caraṇayoḥ || YStr_62

amaryādaḥ kṣudraś cala-matir asūya-prasava-bhūḥ kṛta-ghno durmānī smara-para-vaśo vañcana-paraḥ | nṛ-śaṃsaḥ pāpiṣṭhaḥ katham aham ito duḥkha-jala-dher apārād uttīrṇas tava paricareyaṃ caraṇayoḥ ||

raghuvara yad abhūs tvaṃ tādṛśo vāyasasya praṇata iti dayālur yac ca caidyasya kṛṣṇa |
pratibhavam aparāddhur mugdha sāyujyado 'bhūr vada kim apadam āgas tasya te 'si kṣamāyāḥ || YStr_63

raghuvara yad abhūs tvaṃ tādṛśo vāyasasya praṇata iti dayālur yac ca caidyasya kṛṣṇa | pratibhavam aparāddhur mugdha sāyujyado 'bhūr vada kim apadam āgas tasya te 'si kṣamāyāḥ ||

nanu prapannas sakṛd eva nātha tavāhaṃ asmīti ca yācamānaḥ |
tavānukampyas smartaḥ pratijñānāṃ madekavarjaṃ kim idaṃ vrataṃ te || YStr_64

nanu prapannas sakṛd eva nātha tava ahaṃ asmi iti ca yācamānaḥ | tava anukampyas smartaḥ pratijñānāṃ mad-eka-varjaṃ kim idaṃ vrataṃ te ||