Yamuna: Stotraratna

Input by Sadanori ISHITOBI


ANALYTIC TEXT VERSION (BHELA conventions)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








namo 'cintyā1dbhutā1kliṣṭa-jñāna-vairāgya-rāśaye |
nāthāya munaye 'gādha-bhagavad-bhakti-sindhave || YStr_1 ||

tasmai namo madhujid-aṅghri-saroja-tattva-jñānā1nurāga-mahimā1tiśayā1ntasīmne |
nāthāya nātha-munaye 'tra paratra cā7pi nityaṃ yadīya-caraṇau śaraṇaṃ madīyam || YStr_2 ||

bhūyo namo 'parimitā1cyuta-bhakti-tattva-jñānā1mṛtā1bdhi-parivāha-śubhair vacobhiḥ |
loke 'vatīrṇa-paramā1rtha-samagra-bhakti-yogāya nātha-munaye yamināṃ varāya || YStr_3 ||

tattvena yaś cid-acid-īśvara-tat-svabhāva-bhogā1pavarga-tad-upāya-gatīr udāraḥ |
saṃdarśayan niramimīta purāṇa-ratnaṃ tasmai namo muni-virāya parāśarāya || YStr_4 ||

mātā pitā yuvatayas tanayā vibhūtiḥ sarvaṃ yad eva niyamena mad-anvayānām |
ādyasya naḥ kula-pater vakulā1bhirāmaṃ śrīmat tad-aṅghri-yugalaṃ praṇamāmi mūrdhnā || YStr_5 ||

yan mūrdhni me śruti-śirassu ca bhāti yasminn asman-mano-ratha-pathaḥ sakalaḥ sameti |
stoṣyāmi naḥ kula-dhanaṃ kula-daivataṃ tat pādā3ravindam aravinda-vilocanasya || YStr_6 ||

tattvena yasya mahimā1rṇava-śīkarā1ṇuḥ śakyo na mātum api śarva-pitāmahā1dyaiḥ |
kartuṃ tadīya-mahima-stutim udyatāya mahyaṃ namo 'stu kavaye nirapatrapāya || YStr_7 ||

yad vā śramā1vadhi yathā-mati vā9py aśaktaḥ staumy evam eva khalu te 'pi sadā stuvantaḥ |
vedāś catur mukha-mukhāś ca; mahā2rṇavā1ntaḥ ko majjator aṇu-kulā1calayor viśeṣaḥ ? || YStr_8 ||

kiṃ cai7ṣa śakty-atiśayena na te 'nukampyaḥ stotā9pi tu stuti-kṛtena pariśrameṇa |
tatra śramas tu sulabho mama manda-buddher ity udyamo 'yam ucito mama cā7bja-netra ! || YStr_9 ||

nā7vekṣase tyadi tato bhuvanāny amūni nā7laṃ prabho bhavitum eva kutaḥ pravṛttiḥ ? |
evaṃ nisarga-suhṛdi tvayi sarva-jantâüḥ svāmin ! citram idam āśrita-vatsalatvam || YStr_10 ||

svābhāvikā1navadhikā1tiśaye3śitṛtvaṃ nārāyaṇa ! tvayi na mṛṣyati vaidikaḥ kaḥ ? |
brahmā śivaḥ śatamakhaḥ parama-sva-rāḍ ity ete 'pi yasya mahimā1rṇava-vipraṣas te || YStr_11 ||

kaś śrīḥ śriyaḥ ? parama-sattva-samāśrayaḥ kaḥ ? kaḥ puṇḍarīka-nayanaḥ ? puruṣottamaḥ kaḥ ? |
kasyā7yutā1yutai1ka-kalāṃśakā1ṃśe viśvaṃ vicitra-cidacit-pravibhāga-vṛttam || YStr_12 ||

vedā1pahāra-guru-pātaka-daitya-pīḍā3pad-vimocana-mahiṣṭha-phala-pradānaiḥ |
ko 'nyaḥ prajā-paśu-patī paripāti ? kasya pādo1dakena sa śivaḥ sva-śiro-dhṛtena ? || YStr_13 ||

kasyo7dare hara-viriñca-mukhaḥ prapañcaḥ ? ko rakṣatī7mam ? aja-niṣṭa ca kasya nābheḥ ? |
krāntvā nigīrya punar udgirati tvad-anyaḥ kaḥ ? kena vai9ṣa paravān iti śakya-śaṅkaḥ ? || YStr_14 ||

tvāṃ śīla-rūpa-caritaiḥ parama-prakṛṣṭa-sattvena sāttvikatayā prabalaiś ca śāstraiḥ |
prakhyāta-daiva-paramā1rtha-vidāṃ mataiś ca nai7vā7sura-prakṛtayaḥ prabhavanti boddhum || YStr_15 ||

ullaṅghita-trividha-sīma-samā1tiśāyi-saṃbhāvanaṃ tava paribraḍhima-svabhāvam |
māyā-balena bhavatā9pi niguhyamānaṃ paśyanti kecid aniśaṃ tvad-ananya-bhāvāḥ || YStr_16 ||

yad aṇḍam aṇḍā1ntara-gocaraṃ ca yad-daśo1ttarāṇy āvaraṇāni yāni ca |
guṇāḥ pradhānaṃ puruṣaḥ paraṃ padaṃ parāt paraṃ brahma ca te vibhūtayaḥ || YStr_17 ||

vaśī vadānyo guṇavān ṛjuḥ śucir mṛdur dayālur madhuraḥ sthiraḥ samaḥ |
kṛtī kṛta-jñas tvam api svabhāvataḥ samasta-kalyāṇa-guṇā1mṛto1dadhiḥ || YStr_18 ||

upary upary abja-bhuvo 'pi pūruṣān prakalpya te ye śatam ity anukramāt |
giras tvad ekai1ka-guṇā1vdhīpsayā sadā sthitā no7dyamato 'tiśerate || YStr_19 ||

tvad-āśritānāṃ jagad-udbhava-sthita-praṇāśa-saṃsāra-vimocanā3dayaḥ |
bhavanti līlā-vidhayaś ca vaidikās tvadīya-gambhīra-mano-'nusāriṇaḥ || YStr_20 ||

namo namo vāṅ-manasā2tibhūmaye namo namo vāṅ-manasai2ka-bhūmaye |
namo namo 'nanta-mahā-vibhūtaye namo namo 'nanta-dayai2ka-sandhive || YStr_21 ||

na dharma-niṣṭho 'smi, na cā8tma-vedī, na bhaktimāṃs tvac-caraṇā3ravinde |
akiñcano 'nanya-gatiḥ śaraṇya ! tvat-pāda-mūlaṃ śaraṇaṃ prapadye || YStr_22 ||

na ninditaṃ karma tad asti loke sahasraśo yan na mayā vyadhāyi |
so 'haṃ vipākā1vasare mukunda ! krandāmi sampraty agatis tavā7gre || YStr_23 ||

nimajjato 'nanta ! bhavā1rṇavā1ntaś cirāya me kūlam ivā7si labdhaḥ |
tvayā9pi labdhaṃ bhagavann idānīm anuttamaṃ pātram idaṃ dayāyāḥ || YStr_24 ||

abhūta-pūrvaṃ mama bhāvi kiṃ vā sarvaṃ sahe me sahajaṃ hi duḥkham |
kiṃ tu tvad-agre śaraṇāgatānāṃ parā-bhavo nātha ! na te 'nurūpaḥ || YStr_25 ||

nirāsakasyā7pi na tāvad utsahe maheśa ! hātuṃ tava pāda-paṅkajam |
ruṣā nirasto 'pi śiśuḥ stanandhayo na jātu mātuś caraṇau jihāsati || YStr_26 ||

tavā1mṛta-syandini pāda-kaṅkaje niveśitā3tmā katham anyad icchati |
sthite 'ravinde makaranda-nirbhare madhu-vrato ne7kṣurakaṃ hi vīkṣate || YStr_27 ||

tvad-aṅghrim uddiśya kadā9pi kenacid yathā tathā vā9pi sakṛt kuto 'ñjaliḥ |
tadai9va muṣṇāty aśubhāby aśeṣataḥ śubhāni puṣṇāti na jātu hīyate || YStr_28 ||

udīrṇa-saṃsāra-davā1śuśukṣaṇiṃ kṣaṇena nirvāpya parāṃ ca nirvṛtim |
prayacchati tvac-caraṇā3ruṇā1mbuja-dvayā1nurāgā1mṛta-sindhu-śīkaraḥ || YStr_29 ||

vilāsa-vikrānta-parā1varā3layaṃ namasyad-ārti-kṣapaṇe kṛta-kṣaṇam |
dhanaṃ madīyaṃ tava pāda-paṅkajaṃ kadā nu sākṣāt-karavāṇi cakṣuṣā ? || YStr_30 ||

kadā punaḥ śaṅkha-rathāṅga-kalpaka-dhvajā3ravindā1ṅkuśa-vajra-lāñchanam |
trivikrama ! tvac-caraṇā1mbuja-dvayaṃ madīya-mūrdhānam alaṅkariṣyati || YStr_31 ||

virājamāno1jjvala-pīta-vāsasaṃ smitā1tasī-sūna-samā1mala-cchavim |
nimagna-nābhiṃ tanu-madhya-munnataṃ viśāla-vakṣas-sthala-śobhi-lakṣaṇam || YStr_32 ||

cakāsataṃ jyā-kiṇa-karkaśaiḥ śubhaiś caturbhir ājānu-vilambhir bhuhaiḥ |
priyā1vataṃso1tpala-karṇa-bhūṣaṇa-ślathā1lakā-bandha-vimarda-śaṃsibhiḥ || YStr_33 ||

udagra-pīnā1ṃsa-vilambi-kuṇḍalā1lakā1valī-bandhura-kanbukandharam |
mukha-śriyā nyakkṛta-pūrṇa-nirmalā1mṛtā1ṃśu-bimbā1mburuho1jjvala-śriyam || YStr_34 ||

prabuddha-mugdhā1mbuja-cāru-locanaṃ savibhrama-bhrūlatam ujjvalā1dharam |
śuci-smitaṃ komala-gaṇḍam unnasaṃ lalāṭa-paryanta-vilambitā1lakam || YStr_35 ||

sphurat-kirīṭā1ṅgada-hāra-kaṇḍhikā-maṇī1ndra-kāñcīguṇa-nūpurā3di-bhiḥ |
rathā1ṅga-śaṅkhā1si-gadā-dhanur-varair lasat-tulasyā vanamālayo1jjvalam || YStr_36 ||

cakartha yasyā bhavanaṃ bhujā1ntaraṃ tava priyaṃ dhāma yadīya-janma-bhūḥ |
jagat-samastaṃ yad-apāṅga-saṃśrayaṃ yad-artham ambhodhir amanthy abandhi ca || YStr_37 ||

sva-vaiśvarūpyeṇa sadā2nubhūtayā9py apūrvavad-vismaya-māda-dhānayā |
guṇena rūpeṇa vilāsa-ceṣṭitais sadā tavai7vo7citayā tava śriyā || YStr_38 ||

tayā sahā1sīnam ananta-bhogini prakṛṣṭa-vijñāna-balai1ka-dhāmani |
phaṇā-maṇi-vrāta-mayūkha-maṇḍala-prakāśamāno1dara-divya-dhāmani || YStr_39 ||

nivāsa-śayyāsana-pādukā1ṃśuko1padhāna-varṣā3tapa-vāraṇā3dibhiḥ |
śarīra-bhedais tava śeṣatāṃ gatair yatho2citaṃ śṣa itī8rite janaiḥ || YStr_40 ||

dāsas sakhā vāhanam āsanaṃ dhvajo yas te vitānaṃ vyajanaṃ trayī-mayaḥ |
upasthitaṃ tena puro garutmatā tvad-aṅghri-sammarda-kiṇā1ṅka-śobhanā || YStr_41 ||

tvadīya-bhukto1jjihita-śeṣa-bhojinā tvayā nisṛṣṭā3tma-bhareṇa yad-yathā |
priyeṇa senāpatinā nyavedi tat-tathā2nujānantam udāra-vīkṣanaiḥ || YStr_42 ||

hatā1khila-kleśa-malaiḥ svabhāvatas tvad-ānukūlyai1ka-rasais tavo1citaiḥ |
gṛhīta-tat-tat-paricāra-sādhanair niṣevyamāṇaṃ sacivair yatho2citaṃ || YStr_43 ||

apūrva-nānā-rasa-bhāva-nirbhadra-prabaddhayā mugdha-vidagha-līlayā |
kṣaṇā1ṇuvat kṣipta-parā3di-kālayā praharṣayantaṃ mahiṣīṃ mahābhujanam || YStr_44 ||

acintya-divyā1dbhuta-nitya-yauvana-svabhāva-lāvaṇya-mayā1mṛto1dadhim |
śriyaḥ śriyaṃ bhakta-janai1ka-jīvitaṃ samartham āpat-sakham arthi-kalpakam || YStr_45 ||

bhagavantam evā7nucaran nirantaraṃ praśānta-niśśeṣa-manorathā1ntaraḥ |
kadā9ham aikāntika-nitya-kiṅkaraḥ praharṣayiṣyāmi sanātha-jīvitaḥ || YStr_46 ||

dhig aśucim avinītaṃ nirbhayaṃ mām alajjaṃ parama-puruṣa yo 'ham yogi-varyā1gra-gaṇyaiḥ |
vidh-śiva-sanakā3dyair dhyātum atyanta-dūraṃ tava parijana-bhāvaṃ kāmaye kāma-vṛttaḥ || YStr_47 ||

aparādha-sahasra-bhājanaṃ patitaṃ bhīma-bhavā1rṇavo1dare |
atagiṃ śaraṇāgataṃ hare kṛpayā kevalam ātma-sāt-kuru || YStr_48 ||

aviveka-ghanā1ndha-diṅmukhe bahudhā santata-duḥkha-varṣiṇi |
bhagavan bhava-durdine pathaḥ skhalitaṃ mām avalokayā7ciyuta || YStr_49 ||

na mṛṣā paramā1rtham eva me śṛnu vijñāpanam ekam agrataḥ |
yadi me na dayiṣyase tato dayanīyas tava nātha durlabhaḥ || YStr_50 ||

tad ahaṃ tvad ṛte na nāthavān mad ṛte tvaṃ dayanīyavān na ca |
vidhi-nirmitam etam anvayaṃ bhagavān palaya mā sma jīhapaḥ || YStr_51 ||

vapur-ādiṣu yo 'pi ko 'pi vā guṇato 'sāni yathā-tathā-vidhaḥ |
tad ayaṃ tava pāda-padmayor aham adyai7va mayā samarpitaḥ || YStr_52 ||

mama nātha yad asti yo 'smy ahaṃ sakalaṃ tad dhi tavai7va mādhava |
niyata-svam iti prabuddha-dhīr atha vā kiṃ nu samarpayāmi te || YStr_53 ||

avabodhitavān imāṃ yathā mayi nityāṃ bhavadīyatāṃ svayam |
kṛpayai9vam ananya-bhogyatāṃ bhagavan bhaktim api prayaccha me || YStr_54 ||

tava dāsya-sukhai1ka-saṅghināṃ bhavaneṣu astv api kīṭa-janma me |
itarā1vasatheṣu mā sma bhūd api me janma catur-mukhā3tmanā || YStr_55 ||

sakṛt tvad-ākāra-vilokanā3śayā tṛṇīkṛtā1nuttama-bhukti-muktibhiḥ |
mahā4tmabhir mām avalokyatāṃ naya kṣaṇe 'pi te yad viraho 'tidussahaḥ || YStr_56 ||

na dehaṃ na prāṇān na ca sukham aśeṣā1bhilaṣitaṃ $ na cā8tmānaṃ nā7nyat ki api tava śeṣatva-vibhavāt &
bahir-bhūtaṃ nātha kṣaṇam api sahe yātu śatadhā % vināśaṃ tat satyaṃ madhumathana vijñāpanam idam || YStr_57 ||

durantasyā7nāder apariharaṇīyasya mahato $ nihīnā3cāro 'haṃ nṛpaśur aśubhasyā8spadam api &
dayā-sindho bandho niravadhika-vātsalya-jaladhe % tava smāraṃ smāraṃ guṇa-gaṇam itī7cchāmi gatabhīḥ || YStr_58 ||

anicchann apy evaṃ yadi punar itī7cchann iva rajas-tamaś-channac chadma-stuti-vacana-bhaṅgīṃ aracayam |
tathā9pī7tthaṃ-rūpaṃ vacanam avalambyā7pi kṛpayā tvam evai7vam-bhūtaṃ dharaṇi-dhara me śikṣaya manaḥ || YStr_59 ||

pitā tvaṃ mātā tvaṃ dayita-tanayas tvaṃ priya-suhṛt tvam eva tvaṃ mitram gurur asi gatiś cā7si jagatām |
tvadīyas tvad-hbṛtyas tava parijanas tvad-gatir ahaṃ prapannaś cai7vaṃ saty aham api tavai7vā7smi hi bharaḥ || YStr_60 ||

janitvā9haṃ vaṃśe mahati jagati khyaata-yaśasāṃ $ śucīnāṃ yuktānāṃ guṇa-puruṣa-tattva-sthiti-vidām &
nisargād eva tvac-caraṇa-kamalā1ikānta-manasām % adho 'dhaḥ pāpā3tmā śaraṇa-da nimajjāmi tamasi || YStr_61 ||

amaryādaḥ kṣudraś cala-matir asūya-prasava-bhūḥ kṛta-ghno durmānī smara-para-vaśo vañcana-paraḥ |
nṛ-śaṃsaḥ pāpiṣṭhaḥ katham aham ito duḥkha-jala-dher apārād uttīrṇas tava paricareyaṃ caraṇayoḥ || YStr_62 ||

raghuvara yad abhūs tvaṃ tādṛśo vāyasasya praṇata iti dayālur yac ca caidyasya kṛṣṇa |
pratibhavam aparāddhur mugdha sāyujyado 'bhūr vada kim apadam āgas tasya te 'si kṣamāyāḥ || YStr_63 ||

nanu prapannas sakṛd eva nātha tavā7haṃ asmī7ti ca yācamānaḥ |
tavā7nukampyas smartaḥ pratijñānāṃ mad-eka-varjaṃ kim idaṃ vrataṃ te || YStr_64 ||