Yāmuna: Saṃvitsiddhi

Header

This file is an html transformation of sa_yAmuna-saMvitsiddhi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yamsvsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Yamunacarya: Samvitsiddhi
Based on the ed. by Roque Mesquita
Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988

Input by Somadeva Vasudeva
Oxford, 5/11/00

TEXT WITH PADA MARKERS
Line numbering follows ed.

Revisions:


Text

Yāmunācāryaḥ: Saṃvitsiddhiḥ

ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ // Svs_1

ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ //

brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati // Svs_2

brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati //

atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ // Svs_3

atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ //

kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir athocyatām // Svs_4

kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir athocyatām //

pūrvasminn uttaras tāvat prādhānyena vivakṣyate // Svs_5

pūrvasminn uttaras tāvat prādhānyena vivakṣyate //

padārthas tatra tad brahma tato 'nyat sadṛśaṃ tu vā // Svs_6

padārthas tatra tad brahma tato 'nyat sadṛśaṃ tu vā //

tadviruddham atho vā syāt triṣv apy anyan na bādhate // Svs_7

tadviruddham atho vā syāt triṣv apy anyan na bādhate //

anyatve sadṛśatve vā dvitīyaṃ siddhyati dhruvam // Svs_8

anyatve sadṛśatve vā dvitīyaṃ siddhyati dhruvam //

viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā // Svs_9

viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā //

brahma prāpnoti yasmāt tad dvitīyena virudhyate // Svs_10

brahma prāpnoti yasmāt tad dvitīyena virudhyate //

ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ // Svs_11

ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ //

dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ // Svs_12

dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ //

nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam // Svs_13

nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam //

dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam // Svs_14

dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam //

naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate // Svs_15

naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate //

tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // Svs_16

tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ //

dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite // Svs_17

dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite //

satyādilakṣaṇoktīnām apalakṣaṇatā bhavet // Svs_18

satyādilakṣaṇoktīnām apalakṣaṇatā bhavet //

advitīye dvitīyārthanāstitāmātragocare // Svs_19

advitīye dvitīyārthanāstitāmātragocare //

svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ // Svs_20

svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ //

dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam // Svs_21

dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam //

viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu vā // Svs_22

viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu vā //

prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati // Svs_23

prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati //

brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye // Svs_24

brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye //

brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ // Svs_25

brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ //

kiṃca tatra bahuvrīhau samāse saṃśrite sati // Svs_26

kiṃca tatra bahuvrīhau samāse saṃśrite sati //

vṛttyarthasya nañarthasya na padārthāntarānvayaḥ // Svs_27

vṛttyarthasya nañarthasya na padārthāntarānvayaḥ //

saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate // Svs_28

saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate //

dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam // Svs_29

dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam //

asattvān na hy asad brahma bhaven nāpi viśeṣaṇam // Svs_30

asattvān na hy asad brahma bhaven nāpi viśeṣaṇam //

tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ // Svs_31

tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ //

svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ // Svs_32

svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ //

tenādvitīyaṃ brahmeti śruter artho 'yam ucyate // Svs_33

tenādvitīyaṃ brahmeti śruter artho 'yam ucyate //

dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati // Svs_34

dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati //

samo vābhyadiko vāsya yo dvitīyas tu gaṇyate // Svs_35

samo vābhyadiko vāsya yo dvitīyas tu gaṇyate //

yato 'sya vibhavavyūhakalāmātram idaṃ jagat // Svs_36

yato 'sya vibhavavyūhakalāmātram idaṃ jagat //

dvitīyavāgāspadatāṃ pratipadyeta tat katham // Svs_37

dvitīyavāgāspadatāṃ pratipadyeta tat katham //

yathā colanṛpaḥ samrāḍ advitīyo 'dya bhūtale // Svs_38

yathā colanṛpaḥ samrāḍ advitīyo 'dya bhūtale //

iti tattulyanṛpatinivāraṇaparaṃ vacaḥ // Svs_39

iti tattulyanṛpatinivāraṇaparaṃ vacaḥ //

na tu tadbhṛtyatatputrakalatrādiniṣedhakam // Svs_40

na tu tadbhṛtyatatputrakalatrādiniṣedhakam //

tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ // Svs_41

tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ //

kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ // Svs_42

kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ //

jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ // Svs_43

jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ //

viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ // Svs_44

viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ //

kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā // Svs_45

kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā //

gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ // Svs_46

gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ //

yathaika eva savitā na dvitīyo nabhaḥsthale // Svs_47

yathaika eva savitā na dvitīyo nabhaḥsthale //

ity uktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // Svs_48

ity uktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ //

yathā pradhānasaṅkhyeyasaṅkhyāyāṃ naiva gaṇyate // Svs_49

yathā pradhānasaṅkhyeyasaṅkhyāyāṃ naiva gaṇyate //

saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthatvat // Svs_50

saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthatvat //

tathā (Svs_p16706)

tathā -

pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi // Svs_51

pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi //

iti bruvañ jagat sarvam itthambhāve nyaveśayat // Svs_52

iti bruvañ jagat sarvam itthambhāve nyaveśayat //

tathā (Svs_p17028)

tathā -

etāvān asya mahimā tato jyāyastaro hi saḥ // Svs_53

etāvān asya mahimā tato jyāyastaro hi saḥ //

yatrānyan na vijānāti sa bhūmodaram antaram // Svs_54

yatrānyan na vijānāti sa bhūmodaram antaram //

kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ // Svs_55

kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //

meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat // Svs_56

meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat //

ityādikāḥ samastasya taditthambhāvatāparāḥ // Svs_57

ityādikāḥ samastasya taditthambhāvatāparāḥ //

vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam // Svs_58

vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam //

vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat // Svs_59

vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat //

ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat // Svs_60

ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat //

mṛttikālohabījādinānādṛṣṭāntavistaraiḥ // Svs_61

mṛttikālohabījādinānādṛṣṭāntavistaraiḥ //

(cf. ChāUp 6.4--6)

nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam // Svs_62

nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam //

(cf. KeUp 3.14--28)

na vāyuś calituṃ śaktas tac chaktyāpyāyanād ṛte // Svs_63

na vāyuś calituṃ śaktas tac chaktyāpyāyanād ṛte //

ekapradhānavijñānād vijñātam akhilaṃ bhavet // Svs_64

ekapradhānavijñānād vijñātam akhilaṃ bhavet //

(cf. ChāUp 6.1.3ff.)

ityādivedavacanatanmūlāptāgamair api // Svs_65

ityādivedavacanatanmūlāptāgamair api //

brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ // Svs_66

brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ //

iti pramīyate brāhmī vibhūtir na niṣidhyate // Svs_67

iti pramīyate brāhmī vibhūtir na niṣidhyate //

tanniṣedhe samastasya mithyātvāl lokavedayoḥ // Svs_68

tanniṣedhe samastasya mithyātvāl lokavedayoḥ //

vyavahārās tu lupyeraṃs tathā syād brahmadhīr api // Svs_69

vyavahārās tu lupyeraṃs tathā syād brahmadhīr api //

vyāvahārikasatyatvān mṛṣatve 'py aviruddhatā // Svs_70

vyāvahārikasatyatvān mṛṣatve 'py aviruddhatā //

pratyakṣāder iti mataṃ prāg eva samadūduṣam // Svs_71

pratyakṣāder iti mataṃ prāg eva samadūduṣam //

ataś copaniṣajjātabrahmādvaitadhiyā jagat // Svs_72

ataś copaniṣajjātabrahmādvaitadhiyā jagat //

na bādhyate vibhūtitvād brahmaṇaś cety avasthitam // Svs_73

na bādhyate vibhūtitvād brahmaṇaś cety avasthitam //

nanu sattve prapañcasya nāstīti pratyayaḥ katham // Svs_74

nanu sattve prapañcasya nāstīti pratyayaḥ katham //

asattve vā kathaṃ tasminn astīti pratyayo bhavet // Svs_75

asattve vā kathaṃ tasminn astīti pratyayo bhavet //

sadasattvaṃ tathaikasya viruddhatvād asambhavi // Svs_76

sadasattvaṃ tathaikasya viruddhatvād asambhavi //

sadasatpratyayaprāptaviruddhadvandvasaṅgame // Svs_77

sadasatpratyayaprāptaviruddhadvandvasaṅgame //

tayor anyatarārthasya niścayābhāvahetutaḥ // Svs_78

tayor anyatarārthasya niścayābhāvahetutaḥ //

sadasattvaṃ prapañcasya jainās tu pratijānate // Svs_79

sadasattvaṃ prapañcasya jainās tu pratijānate //

sattvaprāptiṃ puraḥkṛtya nāstīti pratyayodayāt // Svs_80

sattvaprāptiṃ puraḥkṛtya nāstīti pratyayodayāt //

sadā sattvaṃ prapañcasya sāṅkhyās tu pratipedire // Svs_81

sadā sattvaṃ prapañcasya sāṅkhyās tu pratipedire //

sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe // Svs_82

sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe //

virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ // Svs_83

virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ //

sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire // Svs_84

sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire //

sattvāsattve vibhāgena deśakālādibhedataḥ // Svs_85

sattvāsattve vibhāgena deśakālādibhedataḥ //

ghaṭāder iti manvānā vyavasthām apare jaguḥ // Svs_86

ghaṭāder iti manvānā vyavasthām apare jaguḥ //

tad evaṃ vādisaṃmardāt saṃśaye samupasthite // Svs_87

tad evaṃ vādisaṃmardāt saṃśaye samupasthite //

nirṇayaḥ kriyate tatra mīmāṃsakamatena tu // Svs_88

nirṇayaḥ kriyate tatra mīmāṃsakamatena tu //

ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat // Svs_89

ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat //

syād eva yugapat sattvam asattvaṃ ca ghaṭādiṣu // Svs_90

syād eva yugapat sattvam asattvaṃ ca ghaṭādiṣu //

idānīm idam atrāsti nāstīty evaṃvidhā yataḥ // Svs_91

idānīm idam atrāsti nāstīty evaṃvidhā yataḥ //

deśakāladaśābhedād astināstīti no dhiyaḥ // Svs_92

deśakāladaśābhedād astināstīti no dhiyaḥ //

ato deśādibhedena sadasattvaṃ ghaṭādiṣu // Svs_93

ato deśādibhedena sadasattvaṃ ghaṭādiṣu //

vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ // Svs_94

vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ //

nanu deśādisambandhaḥ sata evopapadyate // Svs_95

nanu deśādisambandhaḥ sata evopapadyate //

na deśakālasambandhād asataḥ sattvam iṣyate // Svs_96

na deśakālasambandhād asataḥ sattvam iṣyate //

sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet // Svs_97

sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet //

asataḥ kārakaiḥ sattvaṃ janmanety atidurghaṭam // Svs_98

asataḥ kārakaiḥ sattvaṃ janmanety atidurghaṭam //

ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate // Svs_99

ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate //

uktaṃ ca- (Svs_p23841)

uktaṃ ca--

ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā // Svs_100

ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā //

iti (Svs_p24027)

iti

ato niścitasadbhāvaḥ sadā sann abhyupeyatām // Svs_101

ato niścitasadbhāvaḥ sadā sann abhyupeyatām //

asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat // Svs_102

asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat //

asattve na viśeṣo 'sti prāgatyantāsator iha // Svs_103

asattve na viśeṣo 'sti prāgatyantāsator iha //

śvetaketum upādāya tat tvam ity api yac chrutam // Svs_104

śvetaketum upādāya tat tvam ity api yac chrutam //

(cf. ChāUp 6.9.4)

ṣaṣṭhaprapāṭhake tasya kuto mukhyārthasambhavaḥ // Svs_105

ṣaṣṭhaprapāṭhake tasya kuto mukhyārthasambhavaḥ //

kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ // Svs_106

kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ //

sarvajñaḥ satyasaṅkalpo niḥsīmasukhasāgaraḥ // Svs_107

sarvajñaḥ satyasaṅkalpo niḥsīmasukhasāgaraḥ //

tatpadārthas tayor aikyaṃ tejastimiravat katham // Svs_108

tatpadārthas tayor aikyaṃ tejastimiravat katham //

tvamarthasthe taṭasthe vā (tadarthasthe vibhedake) // Svs_109

tvamarthasthe taṭasthe vā (tadarthasthe vibhedake) //

guṇe tattvampadaśrutyor aikārthyaṃ dūravāritam // Svs_110

guṇe tattvampadaśrutyor aikārthyaṃ dūravāritam //

ajñatvasarvaveditvaduḥkhitvasukhitādike // Svs_111

ajñatvasarvaveditvaduḥkhitvasukhitādike //

viśeṣaṇe vā ciddhātor athavāpy upalakṣaṇe // Svs_112

viśeṣaṇe vā ciddhātor athavāpy upalakṣaṇe //

viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ // Svs_113

viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ //

vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā // Svs_114

vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā //

so 'yaṃ gaur itivat tattvam padayor ity apeśalam // Svs_115

so 'yaṃ gaur itivat tattvam padayor ity apeśalam //

deśakāladaśābhedād ekasminn api dharmiṇi // Svs_116

deśakāladaśābhedād ekasminn api dharmiṇi //

viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate // Svs_117

viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate //

svaprakāśasya ciddhātor viruddhadvandvasaṅgatau // Svs_118

svaprakāśasya ciddhātor viruddhadvandvasaṅgatau //

na vyavasthāpakaṃ kiṃcid deśakāladaśādike // Svs_119

na vyavasthāpakaṃ kiṃcid deśakāladaśādike //

nirdhūtanikhiladvandvasvaprakāśe cidātmani // Svs_120

nirdhūtanikhiladvandvasvaprakāśe cidātmani //

dvaitānarthabhramābhāvāc chāstraṃ nirviṣayaṃ bhavet // Svs_121

dvaitānarthabhramābhāvāc chāstraṃ nirviṣayaṃ bhavet //

etena satyakāmatvajagatkāraṇatādayaḥ // Svs_122

etena satyakāmatvajagatkāraṇatādayaḥ //

mā(yopādhau) pare 'dhyastāḥ śokamohādayaḥ punaḥ // Svs_123

mā(yopādhau) pare 'dhyastāḥ śokamohādayaḥ punaḥ //

avidyopādhike jīve vibhāgeneti yan matam // Svs_124

avidyopādhike jīve vibhāgeneti yan matam //

kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam // Svs_125

kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam //

citsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ // Svs_126

citsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ //

pūrvasmin sarvasaṅkaryaṃ parajīvāvibhāgataḥ // Svs_127

pūrvasmin sarvasaṅkaryaṃ parajīvāvibhāgataḥ //

uttarasminn api tathā viśiṣṭam api cid yadi // Svs_128

uttarasminn api tathā viśiṣṭam api cid yadi //

citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ // Svs_129

citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ //

vibhinnam iva vibhrāntaṃ viśisṭaṃ ca (iti manyate) // Svs_130

vibhinnam iva vibhrāntaṃ viśisṭaṃ ca (iti manyate) //

taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim // Svs_131

taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim //

na hi daṇḍiśiraschedād devadatto na hiṃsitaḥ // Svs_132

na hi daṇḍiśiraschedād devadatto na hiṃsitaḥ //

acidaṃśavyapohena cidekapariśeṣatā // Svs_133

acidaṃśavyapohena cidekapariśeṣatā //

atas tat tvam asītyāder artha ity apy asundaram // Svs_134

atas tat tvam asītyāder artha ity apy asundaram //

abrahmānātmatābhāve pratyakcit pariśiṣyate // Svs_135

abrahmānātmatābhāve pratyakcit pariśiṣyate //

tattvampadadvayaṃ jīvaparatādātmyagocaram // Svs_136

tattvampadadvayaṃ jīvaparatādātmyagocaram //

tan mukhyavṛtti tādātmyam api vastudvayāśrayam // Svs_137

tan mukhyavṛtti tādātmyam api vastudvayāśrayam //

bhedābhedavikalpas tu yas tvayā paricoditaḥ // Svs_138

bhedābhedavikalpas tu yas tvayā paricoditaḥ //

abhedābhedino 'satye bandhe sati nirarthakaḥ // Svs_139

abhedābhedino 'satye bandhe sati nirarthakaḥ //

abhedo bhedamardī tu svāśrayībhūtavastunoḥ // Svs_140

abhedo bhedamardī tu svāśrayībhūtavastunoḥ //

bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ // Svs_141

bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ //

svarūpam abhyupetyaiva bhedābhedavikalpayoḥ // Svs_142

svarūpam abhyupetyaiva bhedābhedavikalpayoḥ //

(bādhanam) tena vāgbādhād virodhena nigṛhyase // Svs_143

(bādhanam) tena vāgbādhād virodhena nigṛhyase //

bhinnābhinnatvasambandhasadasattvavikalpanam // Svs_144

bhinnābhinnatvasambandhasadasattvavikalpanam //

pratyakṣānubhavāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam // Svs_145

pratyakṣānubhavāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam //

nīle nīlamatir yādṛg utpale nīladhīr hi sā // Svs_146

nīle nīlamatir yādṛg utpale nīladhīr hi sā //

nīlam utpalam evedam iti sākṣāc cakāsti naḥ // Svs_147

nīlam utpalam evedam iti sākṣāc cakāsti naḥ //

yathā viditasaṃyogasambandhe 'pyakṣagocare // Svs_148

yathā viditasaṃyogasambandhe 'pyakṣagocare //

bhedābhedādidustarkavikalpādhānavibhramaḥ // Svs_149

bhedābhedādidustarkavikalpādhānavibhramaḥ //

tadvat tādātmyasambandhe śrutipratyakṣamūlake // Svs_150

tadvat tādātmyasambandhe śrutipratyakṣamūlake //

śrutidaṇḍena dustarkavikalpabhramavāraṇam // Svs_151

śrutidaṇḍena dustarkavikalpabhramavāraṇam //

nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt // Svs_152

nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt //

asakṛt tat tvam ity āha tādātmyaṃ brahmajīvayoḥ // Svs_153

asakṛt tat tvam ity āha tādātmyaṃ brahmajīvayoḥ //

brahmānandahradāntastho muktātmā sukham edhate // Svs_154

brahmānandahradāntastho muktātmā sukham edhate //

phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā // Svs_155

phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā //

ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet // Svs_156

ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet //

kiṃca prapañcarūpeṇa kā nu saṃvid vivartate // Svs_157

kiṃca prapañcarūpeṇa kā nu saṃvid vivartate //

na tāvad ghaṭadhīs tasyām asatyām api darśanāt // Svs_158

na tāvad ghaṭadhīs tasyām asatyām api darśanāt //

na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat // Svs_159

na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat //

nāstīti śakyate vaktum uktau pratyakṣabādhanāt // Svs_160

nāstīti śakyate vaktum uktau pratyakṣabādhanāt //

nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt // Svs_161

nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt //

nanu saṃvid abhinnaikā na tasyām asti bhedadhīḥ // Svs_162

nanu saṃvid abhinnaikā na tasyām asti bhedadhīḥ //

ghaṭādayo hi bhidyante na tu sā citprakāśanāt // Svs_163

ghaṭādayo hi bhidyante na tu sā citprakāśanāt //

ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet // Svs_164

ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet //

naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam // Svs_165

naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //

ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet // Svs_166

ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet //

tadvyāvṛttipadenāpi kiṃ saivoktāthavetarat // Svs_167

tadvyāvṛttipadenāpi kiṃ saivoktāthavetarat //

saiva cedbhāsate 'nyac cen na brūmas tasya bhāsanam // Svs_168

saiva cedbhāsate 'nyac cen na brūmas tasya bhāsanam //

kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ // Svs_169

kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ //

ṛte viṣayanānātvān nānātvāvagrahabhramaḥ // Svs_170

ṛte viṣayanānātvān nānātvāvagrahabhramaḥ //

na vastu vastudharmo vā na pratyakṣo na laiṅgikaḥ // Svs_171

na vastu vastudharmo vā na pratyakṣo na laiṅgikaḥ //

ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ // Svs_172

ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ //

yadā tadā tadāyatto dhībhedāvagrahodayaḥ // Svs_173

yadā tadā tadāyatto dhībhedāvagrahodayaḥ //

kutaḥ kutastarāṃ tasya paramārthatvasambhavaḥ // Svs_174

kutaḥ kutastarāṃ tasya paramārthatvasambhavaḥ //

kiṃca svayamprakāśasya svato vā parato 'pi vā // Svs_175

kiṃca svayamprakāśasya svato vā parato 'pi vā //

prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate // Svs_176

prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate //

svasmin sati viruddhatvād abhāvasyānavasthiteḥ // Svs_177

svasmin sati viruddhatvād abhāvasyānavasthiteḥ //

svanimittaprakāśasya svasyābhāve 'py asambhavāt // Svs_178

svanimittaprakāśasya svasyābhāve 'py asambhavāt //

ananyagocaratvena cito na parato 'pi ca // Svs_179

ananyagocaratvena cito na parato 'pi ca //

kiṃca vedyasya bhedāder na ciddharmatvasambhavaḥ // Svs_180

kiṃca vedyasya bhedāder na ciddharmatvasambhavaḥ //

rūpādivad ataḥ saṃvid advitiyā svayamprabhā // Svs_181

rūpādivad ataḥ saṃvid advitiyā svayamprabhā //

atas tadbhedam āśritya yad vikalpādijalpitam // Svs_182

atas tadbhedam āśritya yad vikalpādijalpitam //

tad avidyāvilāso 'yam iti brahmavido viduḥ // Svs_183

tad avidyāvilāso 'yam iti brahmavido viduḥ //

hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate // Svs_184

hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate //

vayam aśraddadhānāḥ smo ye yuktiṃ prārthayāmahe // Svs_185

vayam aśraddadhānāḥ smo ye yuktiṃ prārthayāmahe //

pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ // Svs_186

pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ //

aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ // Svs_187

aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ //

sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ // Svs_188

sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ //

na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ // Svs_189

na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ //

yadi sarvagatā nityā saṃvid evābhyupeyate // Svs_190

yadi sarvagatā nityā saṃvid evābhyupeyate //

tataḥ sarvaṃ sadā bhāyān na vā kiṃcit kadācana // Svs_191

tataḥ sarvaṃ sadā bhāyān na vā kiṃcit kadācana //

tadānīṃ na hi vedyasya sannidhītarakāritā // Svs_192

tadānīṃ na hi vedyasya sannidhītarakāritā //

vyavasthā ghaṭate vitter vyomavadvaibhavāśrayāt // Svs_193

vyavasthā ghaṭate vitter vyomavadvaibhavāśrayāt //

nāpi kāraṇabhedena nityāyās tadabhāvataḥ // Svs_194

nāpi kāraṇabhedena nityāyās tadabhāvataḥ //

na ca svarūpanānātvāt tadekatvaparigrahāt // Svs_195

na ca svarūpanānātvāt tadekatvaparigrahāt //

tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet // Svs_196

tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet //

guruśiṣyādibhedaś ca nirnimittaḥ prasajyate // Svs_197

guruśiṣyādibhedaś ca nirnimittaḥ prasajyate //

nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana // Svs_198

nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana //

ataḥ sarvaṃ sadā bhāyād ity akāṇḍe 'nuyujyate // Svs_199

ataḥ sarvaṃ sadā bhāyād ity akāṇḍe 'nuyujyate //

idam ākhyāhi bhoḥ kiṃ nu nīlādir na prakāśate // Svs_200

idam ākhyāhi bhoḥ kiṃ nu nīlādir na prakāśate //

prakāśamāno nīlādiḥ saṃvido vā na bhidyate // Svs_201

prakāśamāno nīlādiḥ saṃvido vā na bhidyate //

ādau pratītisubhago nirvāho lokavedayoḥ // Svs_202

ādau pratītisubhago nirvāho lokavedayoḥ //

yataḥ padapadārthādi na kiṃcid avabhāsate // Svs_203

yataḥ padapadārthādi na kiṃcid avabhāsate //

dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam // Svs_204

dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam //

yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ // Svs_205

yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ //

sāpi saṃvit tadātmeti yato nānā prasajyate // Svs_206

sāpi saṃvit tadātmeti yato nānā prasajyate //

na cāvidyāvilāsatvād bhedābhedānirūpaṇā // Svs_207

na cāvidyāvilāsatvād bhedābhedānirūpaṇā //

sā hi nyāyānalaspṛṣṭā jāṭuṣābharaṇāyate // Svs_208

sā hi nyāyānalaspṛṣṭā jāṭuṣābharaṇāyate //

tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate // Svs_209

tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate //

nirupākhyasvabhāvatvāt sā na kiṃcin niyacchati // Svs_210

nirupākhyasvabhāvatvāt sā na kiṃcin niyacchati //

arthāntaram avidyā cet sādhvī bhedānirūpaṇā // Svs_211

arthāntaram avidyā cet sādhvī bhedānirūpaṇā //

arthānarthāntaratvādivikalpo 'syā na yujyate // Svs_212

arthānarthāntaratvādivikalpo 'syā na yujyate //

vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ // Svs_213

vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ //

athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ // Svs_214

athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ //

hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ // Svs_215

hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ //

kiṃca śuddhājaḍā saṃvid avidyeyaṃ tu nedṛśī // Svs_216

kiṃca śuddhājaḍā saṃvid avidyeyaṃ tu nedṛśī //

tat kena hetunā seyam anyaiva na nirūpyate // Svs_217

tat kena hetunā seyam anyaiva na nirūpyate //

api ceyam avidyā te yadabhāvādirūpiṇī // Svs_218

api ceyam avidyā te yadabhāvādirūpiṇī //

sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditāthavā // Svs_219

sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditāthavā //

vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam // Svs_220

vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam //

na hi jñānād ṛte 'jñānam anyatas te nivartate // Svs_221

na hi jñānād ṛte 'jñānam anyatas te nivartate //

saṃvid eveti cet tasyā nanu bhāvād asambhavaḥ // Svs_222

saṃvid eveti cet tasyā nanu bhāvād asambhavaḥ //

kiṃceyaṃ tadviruddhā vā na tasyāḥ kvāpi sambhavaḥ // Svs_223

kiṃceyaṃ tadviruddhā vā na tasyāḥ kvāpi sambhavaḥ //

yato 'khilaṃ jagad vyāptaṃ vidyayaivādvitīyayā // Svs_224

yato 'khilaṃ jagad vyāptaṃ vidyayaivādvitīyayā //

abhāvo 'nyo viruddho vā saṃvido 'pi yadīṣyate // Svs_225

abhāvo 'nyo viruddho vā saṃvido 'pi yadīṣyate //

tadānīṃ saṃvidadvaitapratijñāṃ dūratas tyaja // Svs_226

tadānīṃ saṃvidadvaitapratijñāṃ dūratas tyaja //

kiṃcāsau kasya jīvasya ko jīvo yasya seti cet // Svs_227

kiṃcāsau kasya jīvasya ko jīvo yasya seti cet //

nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet // Svs_228

nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet //

narte jīvād avidyā syān na ca jīvas tayā vinā // Svs_229

narte jīvād avidyā syān na ca jīvas tayā vinā //

na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ // Svs_230

na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ //

brahmaṇaś cen na sarvajñaṃ kathaṃ tad bambhramīti te // Svs_231

brahmaṇaś cen na sarvajñaṃ kathaṃ tad bambhramīti te //

avidyākṛtadehātmapratyayādhīnatā na te // Svs_232

avidyākṛtadehātmapratyayādhīnatā na te //

brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ // Svs_233

brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ //

bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā // Svs_234

bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā //

tata evāmṛṣā kasmān na syāc chabdāntarādivat // Svs_235

tata evāmṛṣā kasmān na syāc chabdāntarādivat //

yathā śabdāntarābhyāsasaṅkhyādyāḥ śāstrabhedakāḥ // Svs_236

yathā śabdāntarābhyāsasaṅkhyādyāḥ śāstrabhedakāḥ //

bhedāvabhāsagarbhāś ca yathārthās tādṛśī na kim // Svs_237

bhedāvabhāsagarbhāś ca yathārthās tādṛśī na kim //

sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ // Svs_238

sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ //

tejasīva tamas tasmān na nivarteta kenacit // Svs_239

tejasīva tamas tasmān na nivarteta kenacit //

sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam // Svs_240

sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam //

tāttvikaṃ tu pramāṇatvam advaitavacasām iti // Svs_241

tāttvikaṃ tu pramāṇatvam advaitavacasām iti //

niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte // Svs_242

niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte //

āśrayapratiyogitve parasparavirodhinī // Svs_243

āśrayapratiyogitve parasparavirodhinī //

kathaṃ vaikarasaṃ brahma sad iti pratipadyate // Svs_244

kathaṃ vaikarasaṃ brahma sad iti pratipadyate //

pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet // Svs_245

pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet //

(em.; pratyaktatvenāśrayo Ed \unmetrical)

rūpabhedaḥ kutastyo 'yaṃ yady avidyāprasādajaḥ // Svs_246

rūpabhedaḥ kutastyo 'yaṃ yady avidyāprasādajaḥ //

nanu sāpi tadāyattety anyonyāśrayaṇaṃ punaḥ // Svs_247

nanu sāpi tadāyattety anyonyāśrayaṇaṃ punaḥ //

avastutvād avidyāyāḥ (naitat taddūṣaṇaṃ yadi) // Svs_248

avastutvād avidyāyāḥ (naitat taddūṣaṇaṃ yadi) //

vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam // Svs_249

vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam //

(svasādhyasya puraḥ)kārād doṣo 'nyonyasamāśrayaḥ // Svs_250

(svasādhyasya puraḥ)kārād doṣo 'nyonyasamāśrayaḥ //

na vastutvād avastutvād ity ato nedam uttaram // Svs_251

na vastutvād avastutvād ity ato nedam uttaram //

kiṃca vidyā na ced (vastu vyavahāraḥ kutas tv ayam) // Svs_252

kiṃca vidyā na ced (vastu vyavahāraḥ kutas tv ayam) //

(na caiṣa vyoma)puṣpādivyavahāravad iṣyate // Svs_253

(na caiṣa vyoma)puṣpādivyavahāravad iṣyate //

nāpy avastv iti co(ktis te vastutāṃ tatra sādhayet) // Svs_254

nāpy avastv iti co(ktis te vastutāṃ tatra sādhayet) //

(niṣidhyate) samastena nañā vastv iti cet (na tat) // Svs_255

(niṣidhyate) samastena nañā vastv iti cet (na tat) //

samastena nañā vastu prathamaṃ yan niṣidhyate // Svs_256

samastena nañā vastu prathamaṃ yan niṣidhyate //

pratiprasūtaṃ vyastena punas tad iti vastutā // Svs_257

pratiprasūtaṃ vyastena punas tad iti vastutā //

ato na vastu nā(vastu yāvidyā tadbale sati) // Svs_258

ato na vastu nā(vastu yāvidyā tadbale sati) //

(bhedo) na kaś cakāstiti vivakṣīr mā sma jātucit // Svs_259

(bhedo) na kaś cakāstiti vivakṣīr mā sma jātucit //

kiṃca prapañcanirvāhajananī yeyam āśritā // Svs_260

kiṃca prapañcanirvāhajananī yeyam āśritā //

avidyā sā kim ekaiva naikā vā tad idaṃ vada // Svs_261

avidyā sā kim ekaiva naikā vā tad idaṃ vada //

tadāśrayaś ca saṃsārī tathaiko naika eva vā // Svs_262

tadāśrayaś ca saṃsārī tathaiko naika eva vā //

sā ced ekā tataḥ saikā śukasya brahmavidyayā // Svs_263

sā ced ekā tataḥ saikā śukasya brahmavidyayā //

pūrvam eva nirasteti vyarthas te muktaye śramaḥ // Svs_264

pūrvam eva nirasteti vyarthas te muktaye śramaḥ //

syān mataṃ naiva te santi vāmadevaśukādayaḥ // Svs_265

syān mataṃ naiva te santi vāmadevaśukādayaḥ //

yadvidyayā nirastatvān nādyāvidyeti codyate // Svs_266

yadvidyayā nirastatvān nādyāvidyeti codyate //

muktāmuktādibhedo hi kalpito madavidyayā // Svs_267

muktāmuktādibhedo hi kalpito madavidyayā //

dṛśyatvān māmakasvapnadṛśyabhedaprapañcavat // Svs_268

dṛśyatvān māmakasvapnadṛśyabhedaprapañcavat //

yat punar brahmavidyātas teṣāṃ muktir abhūd iti // Svs_269

yat punar brahmavidyātas teṣāṃ muktir abhūd iti //

vākyaṃ tat svāpnamuktyuktiyuktyā pratyūhyatām iti // Svs_270

vākyaṃ tat svāpnamuktyuktiyuktyā pratyūhyatām iti //

nanv īdṛśānumānena svāvidyāparikalpitam // Svs_271

nanv īdṛśānumānena svāvidyāparikalpitam //

prapañcaṃ sādhayaty anyaḥ kathaṃ pratyucyate tvayā // Svs_272

prapañcaṃ sādhayaty anyaḥ kathaṃ pratyucyate tvayā //

tvadavidyānimittatve yo hetus te vivakṣitaḥ // Svs_273

tvadavidyānimittatve yo hetus te vivakṣitaḥ //

sa eva hetus tasyāpi bhavet sarvajñasiddhivat // Svs_274

sa eva hetus tasyāpi bhavet sarvajñasiddhivat //

ity anyonyaviruddhoktivyāhate bhavatāṃ mate // Svs_275

ity anyonyaviruddhoktivyāhate bhavatāṃ mate //

mukham astīti yatkiṃcit pralapann iva lakṣyase // Svs_276

mukham astīti yatkiṃcit pralapann iva lakṣyase //

yathā ca svāpnamuktyuktisadṛśī tadvimuktigīḥ // Svs_277

yathā ca svāpnamuktyuktisadṛśī tadvimuktigīḥ //

tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ // Svs_278

tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ //

yathā teṣām abhūtaiva purastād ātmavidyayā // Svs_279

yathā teṣām abhūtaiva purastād ātmavidyayā //

muktir bhūtocyate tadvat parastād ātmavidyayā // Svs_280

muktir bhūtocyate tadvat parastād ātmavidyayā //

abhāviny eva sā mithyā bhāvinīty apadiśyatām // Svs_281

abhāviny eva sā mithyā bhāvinīty apadiśyatām //

santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te // Svs_282

santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te //

nanu nedaṃ aniṣṭaṃ me yan muktir na bhaviṣyati // Svs_283

nanu nedaṃ aniṣṭaṃ me yan muktir na bhaviṣyati //

ātmano nityamuktatvān nityasiddhaiva sā yataḥ // Svs_284

ātmano nityamuktatvān nityasiddhaiva sā yataḥ //

tad idaṃ śāntikarmādau vetālāvāhanaṃ bhavet // Svs_285

tad idaṃ śāntikarmādau vetālāvāhanaṃ bhavet //

yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ // Svs_286

yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ //

avidyāpratibaddhatvād atha sā nityasaty api // Svs_287

avidyāpratibaddhatvād atha sā nityasaty api //

asatīveti tadvyaktir vidyāphalam upeyate // Svs_288

asatīveti tadvyaktir vidyāphalam upeyate //

hastastham eva hemādi vismṛtaṃ mṛgyate yathā // Svs_289

hastastham eva hemādi vismṛtaṃ mṛgyate yathā //

yathā tad eva hastastham avagamyopaśāmyate // Svs_290

yathā tad eva hastastham avagamyopaśāmyate //

tathaiva nityamuktātmasvarūpānavabodhataḥ // Svs_291

tathaiva nityamuktātmasvarūpānavabodhataḥ //

saṃsāriṇas tathābhāvo vyajyate brahmavidyayā // Svs_292

saṃsāriṇas tathābhāvo vyajyate brahmavidyayā //

hanta keyam abhivyaktir yā vidyāphalam iṣyate // Svs_293

hanta keyam abhivyaktir yā vidyāphalam iṣyate //

svaprakāśasya ciddhātor yā svarūpapade sthitā // Svs_294

svaprakāśasya ciddhātor yā svarūpapade sthitā //

saṃvit kiṃ saiva kiṃvāhaṃ brahmāsmītiti kidṛśī // Svs_295

saṃvit kiṃ saiva kiṃvāhaṃ brahmāsmītiti kidṛśī //

yadi svarūpasaṃvit sā nityaiveti na tatphalam // Svs_296

yadi svarūpasaṃvit sā nityaiveti na tatphalam //

atha brahmāham asmīti saṃvittir vyaktir iṣyate // Svs_297

atha brahmāham asmīti saṃvittir vyaktir iṣyate //

nanu te brahmavidyā sā saiva tasyāḥ phalaṃ kathaṃ // Svs_298

nanu te brahmavidyā sā saiva tasyāḥ phalaṃ kathaṃ //

kiṃca sā tat tvam asyādivākyajanyā bhavanmate // Svs_299

kiṃca sā tat tvam asyādivākyajanyā bhavanmate //

utpattimaty anityeti muktasyāpi bhayaṃ bhavet // Svs_300

utpattimaty anityeti muktasyāpi bhayaṃ bhavet //

api ca vyavahārajñāḥ sati puṣkalakāraṇe // Svs_301

api ca vyavahārajñāḥ sati puṣkalakāraṇe //

kāryaṃ na jāyate yena tam āhuḥ pratibandhakam // Svs_302

kāryaṃ na jāyate yena tam āhuḥ pratibandhakam //

iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ // Svs_303

iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ //

avidyāpratibaddhatvād utpattiṃ na prapadyate // Svs_304

avidyāpratibaddhatvād utpattiṃ na prapadyate //

na muktir nityasiddhatvān na brahmāsmīti dhīr api // Svs_305

na muktir nityasiddhatvān na brahmāsmīti dhīr api //

na hi brahmāham asmīti saṃvitpuṣkalakāraṇam // Svs_306

na hi brahmāham asmīti saṃvitpuṣkalakāraṇam //

saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate // Svs_307

saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate //

yataḥ sā kāraṇābhāvād idānīṃ nopajāyate // Svs_308

yataḥ sā kāraṇābhāvād idānīṃ nopajāyate //

na punaḥ pratibaddhatvād asthāne tena tadvacaḥ // Svs_309

na punaḥ pratibaddhatvād asthāne tena tadvacaḥ //

kiṃcaiko jīva ity etad vastusthityā na yujyate // Svs_310

kiṃcaiko jīva ity etad vastusthityā na yujyate //

avidyātatsamāśleṣajīvatvādi mṛṣā hi te // Svs_311

avidyātatsamāśleṣajīvatvādi mṛṣā hi te //

prātibhāsikam ekatvaṃ pratibhāsaparāhatam // Svs_312

prātibhāsikam ekatvaṃ pratibhāsaparāhatam //

yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // Svs_313

yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ //

āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ // Svs_314

āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ //

abādhitāḥ pratīyante svapnavṛttavilakṣaṇāḥ // Svs_315

abādhitāḥ pratīyante svapnavṛttavilakṣaṇāḥ //

tena yauktikam ekatvam api yuktiparāhatam // Svs_316

tena yauktikam ekatvam api yuktiparāhatam //

pravṛttibhedānumitā viruddhamitivṛttayaḥ // Svs_317

pravṛttibhedānumitā viruddhamitivṛttayaḥ //

tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ // Svs_318

tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ //

yathānumeyād vahnyāder anumānā (?) vilakṣaṇāḥ // Svs_319

yathānumeyād vahnyāder anumānā (?) vilakṣaṇāḥ //

pratyakṣaṃ (?) te tathānyebhyo jīvebhyo na pṛthak katham // Svs_320

pratyakṣaṃ (?) te tathānyebhyo jīvebhyo na pṛthak katham //

na cec ceṣṭāviśeṣeṇa paro boddhānumīyate // Svs_321

na cec ceṣṭāviśeṣeṇa paro boddhānumīyate //

vyavahāro 'valupyeta sarvo laukikavaidikaḥ // Svs_322

vyavahāro 'valupyeta sarvo laukikavaidikaḥ //

na caupādhikabhedena meyamātṛvibhāgadhīḥ // Svs_323

na caupādhikabhedena meyamātṛvibhāgadhīḥ //

svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ // Svs_324

svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ //

yathā tatra śiraḥpāṇipādādau vedanodaye // Svs_325

yathā tatra śiraḥpāṇipādādau vedanodaye //

anusandhānam ekatve tathā sarvatra te bhavet // Svs_326

anusandhānam ekatve tathā sarvatra te bhavet //

prāyaṇān narakakleśāt prasūtivyasanād api // Svs_327

prāyaṇān narakakleśāt prasūtivyasanād api //

cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ // Svs_328

cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ //

yugapaj jāyamāneṣu (sukhaduḥkhādiṣu sphuṭaḥ) // Svs_329

yugapaj jāyamāneṣu (sukhaduḥkhādiṣu sphuṭaḥ) //

āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ // Svs_330

āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ //

na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ // Svs_331

na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ //

jīvair anekair apy eṣā lokayātropapadyate // Svs_332

jīvair anekair apy eṣā lokayātropapadyate //

paravārtānabhijñās te svasvasvapnaikadarśinaḥ // Svs_333

paravārtānabhijñās te svasvasvapnaikadarśinaḥ //

kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām // Svs_334

kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām //

kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ // Svs_335

kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ //

tvadabhyupetā bādheran saṃvidas te 'dvitīyatām // Svs_336

tvadabhyupetā bādheran saṃvidas te 'dvitīyatām //

saṃvid eva na te dharmāḥ siddhāyām api saṃvidi // Svs_337

saṃvid eva na te dharmāḥ siddhāyām api saṃvidi //

vivādadarśanāt teṣu tadrūpāṇāṃ ca bhedataḥ // Svs_338

vivādadarśanāt teṣu tadrūpāṇāṃ ca bhedataḥ //

na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ // Svs_339

na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ //

tattvāvedakavedāntavākyasiddhā hi te guṇāḥ // Svs_340

tattvāvedakavedāntavākyasiddhā hi te guṇāḥ //

ānandasvaprakāśatvanityatvamahimādy atha // Svs_341

ānandasvaprakāśatvanityatvamahimādy atha //

brahmasvarūpam eveṣṭaṃ tatrāpidaṃ vivicyatām // Svs_342

brahmasvarūpam eveṣṭaṃ tatrāpidaṃ vivicyatām //

brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ // Svs_343

brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ //

athavā tasya te yad vā ta eva brahmasaṃjñinaḥ // Svs_344

athavā tasya te yad vā ta eva brahmasaṃjñinaḥ //

ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ // Svs_345

ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ //

pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam // Svs_346

pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam //

abhyupetyaiva hi brahma vivādās teṣu vādinām // Svs_347

abhyupetyaiva hi brahma vivādās teṣu vādinām //

dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā // Svs_348

dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā //

tṛtīye brahma bhidyeta tanmātratvāt pade pade // Svs_349

tṛtīye brahma bhidyeta tanmātratvāt pade pade //

tatsamūho 'thavā brahma taruvṛndavanādivat // Svs_350

tatsamūho 'thavā brahma taruvṛndavanādivat //

prakarṣaś caprakāśaśca bhinnāv evārkavartinau // Svs_351

prakarṣaś caprakāśaśca bhinnāv evārkavartinau //

tena na kvāpi vākyārtho 'vibhāgo 'sti nidarśanam // Svs_352

tena na kvāpi vākyārtho 'vibhāgo 'sti nidarśanam //

jāḍyaduḥkhādyapohena yady ekatraiva vartitā // Svs_353

jāḍyaduḥkhādyapohena yady ekatraiva vartitā //

jñānānandādiśabdānāṃ na sataḥ sadvitīyatā // Svs_354

jñānānandādiśabdānāṃ na sataḥ sadvitīyatā //

apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā // Svs_355

apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā //

sattve sat sadvitīyaṃ syāj jaḍādyātmakatetare // Svs_356

sattve sat sadvitīyaṃ syāj jaḍādyātmakatetare //

sadasadvyatirekoktiḥ pūrvam eva parākṛtā // Svs_357

sadasadvyatirekoktiḥ pūrvam eva parākṛtā //

tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate // Svs_358

tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate //

kiṃ cāpohyajaḍatvādiviruddhārthāsamarpaṇe // Svs_359

kiṃ cāpohyajaḍatvādiviruddhārthāsamarpaṇe //

naiva tat tad apohyeta tadekārthaiḥ padair iva // Svs_360

naiva tat tad apohyeta tadekārthaiḥ padair iva //

pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ // Svs_361

pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ //

saivābhāva itīhāpi sadbhis te sadvitīyatā // Svs_362

saivābhāva itīhāpi sadbhis te sadvitīyatā //

bhūtabhautikabhedānāṃ sadasadvyatirekitā // Svs_363

bhūtabhautikabhedānāṃ sadasadvyatirekitā //

kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt // Svs_364

kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt //

pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham // Svs_365

pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham //

vyavacchindanti jāyanta iti yāvat svasākṣikam // Svs_366

vyavacchindanti jāyanta iti yāvat svasākṣikam //

yathāgrataḥ sthite nīle nīlimānyakathā na dhīḥ // Svs_367

yathāgrataḥ sthite nīle nīlimānyakathā na dhīḥ //

ekākārā na hi tathā sphaṭike dhavale matiḥ // Svs_368

ekākārā na hi tathā sphaṭike dhavale matiḥ //

kṣīre madhuradhīr yādṛṅ naiva nimbakaṣāyadhīḥ // Svs_369

kṣīre madhuradhīr yādṛṅ naiva nimbakaṣāyadhīḥ //

vyavahārāś ca niyatāḥ sarve laukikavaidikāḥ // Svs_370

vyavahārāś ca niyatāḥ sarve laukikavaidikāḥ //

satyaṃ pratītir asty asyā mūlaṃ nāstīti cen na tat // Svs_371

satyaṃ pratītir asty asyā mūlaṃ nāstīti cen na tat //

sā ced asti tayā mūlaṃ kalpyatāṃ kāryabhūtayā // Svs_372

sā ced asti tayā mūlaṃ kalpyatāṃ kāryabhūtayā //

kḷptaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ // Svs_373

kḷptaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ //

yaugapadyakramāyogād vyavacchedavidhānayoḥ // Svs_374

yaugapadyakramāyogād vyavacchedavidhānayoḥ //

aikyāyogāc ca bhedo na pratyakṣa iti yo bhramaḥ // Svs_375

aikyāyogāc ca bhedo na pratyakṣa iti yo bhramaḥ //

bhedetaretarābhāvavivekāgrahaṇena saḥ // Svs_376

bhedetaretarābhāvavivekāgrahaṇena saḥ //

svarūpam eva bhāvānāṃ pratyakṣeṇa parisphurat // Svs_377

svarūpam eva bhāvānāṃ pratyakṣeṇa parisphurat //

bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā // Svs_378

bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā //

yathā tanmātradhīr nānā nāstivyāhārasādhanī // Svs_379

yathā tanmātradhīr nānā nāstivyāhārasādhanī //

hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule // Svs_380

hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule //

evaṃ vyavasthitānekaprakārākāravattayā // Svs_381

evaṃ vyavasthitānekaprakārākāravattayā //

pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ // Svs_382

pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ //

āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā // Svs_383

āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā //

prāmāṇye 'py anvayāyogyapadārthatvān nan bodhakaḥ // Svs_384

prāmāṇye 'py anvayāyogyapadārthatvān nan bodhakaḥ //

nāsat pratīter bādhāc ca na sad ity api yan na tat // Svs_385

nāsat pratīter bādhāc ca na sad ity api yan na tat //

pratīter eva sat kiṃ na bādhān nāsat kuto jagat // Svs_386

pratīter eva sat kiṃ na bādhān nāsat kuto jagat //

tasmād avidyayaiveyam avidyā bhavatāśritā // Svs_387

tasmād avidyayaiveyam avidyā bhavatāśritā //

kiṃca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ // Svs_388

kiṃca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ //

mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā // Svs_389

mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā //

tanmithyātve prapañcasya satyatvaṃ dūrapahnavam // Svs_390

tanmithyātve prapañcasya satyatvaṃ dūrapahnavam //

(durapahnavam?)

pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate // Svs_391

pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate //

sarvāny eva pramāṇāni svaṃ svam arthaṃ yathoditam // Svs_392

sarvāny eva pramāṇāni svaṃ svam arthaṃ yathoditam //

asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ // Svs_393

asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ //

tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate // Svs_394

tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate //

sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate // Svs_395

sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate //

nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api // Svs_396

nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api //

arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate // Svs_397

arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate //

arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam // Svs_398

arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam //

yady evam asti brahmeti brahmaupaniṣadaṃ matam // Svs_399

yady evam asti brahmeti brahmaupaniṣadaṃ matam //

ghaṭavatsadasattvābhyām anirvācyaṃ tavāpatet // Svs_400

ghaṭavatsadasattvābhyām anirvācyaṃ tavāpatet //

ānandasatyajñānādinirdeśair eva vaidikaiḥ // Svs_401

ānandasatyajñānādinirdeśair eva vaidikaiḥ //

brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ // Svs_402

brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ //

sadasadvyatirekoktiḥ prapañcasya ca hīyate // Svs_403

sadasadvyatirekoktiḥ prapañcasya ca hīyate //

yad yathā kiṃ cid ucyeta tat sarvasya tathā bhavet // Svs_404

yad yathā kiṃ cid ucyeta tat sarvasya tathā bhavet //

tasmād astīti saṃvittir jāyamānā ghaṭādiṣu // Svs_405

tasmād astīti saṃvittir jāyamānā ghaṭādiṣu //

tattatpadārthasaṃsthānapāramārthyāvabodhinī // Svs_406

tattatpadārthasaṃsthānapāramārthyāvabodhinī //

sajātiyavijātīyavyavacchedanibandhanaiḥ // Svs_407

sajātiyavijātīyavyavacchedanibandhanaiḥ //

svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ // Svs_408

svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ //

sā sattā na svatantrānyā tatrādvaitakathā katham // Svs_409

sā sattā na svatantrānyā tatrādvaitakathā katham //

na ca nānāvidhākārapratītiḥ śakyanihnavā // Svs_410

na ca nānāvidhākārapratītiḥ śakyanihnavā //

na vedyaṃ vittidharmaḥ syād iti yat prāgudīritam // Svs_411

na vedyaṃ vittidharmaḥ syād iti yat prāgudīritam //

tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā // Svs_412

tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā //

asti cet pakṣabādhaḥ syān na cet te viphalaḥ śramaḥ // Svs_413

asti cet pakṣabādhaḥ syān na cet te viphalaḥ śramaḥ //

ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ // Svs_414

ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ //

yathāvat sthāyibhir bāhyair naikyaṃ yāti ghaṭādibhiḥ // Svs_415

yathāvat sthāyibhir bāhyair naikyaṃ yāti ghaṭādibhiḥ //

sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet // Svs_416

sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet //

yad etad aparādhīnasvaprakāśaṃ tad eva hi // Svs_417

yad etad aparādhīnasvaprakāśaṃ tad eva hi //

svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate // Svs_418

svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate //

yasminn abhāsamāne hi yo nāmārtho na bhāsate // Svs_419

yasminn abhāsamāne hi yo nāmārtho na bhāsate //

nāsāv arthāntaras tasmān mithyendur iva candrataḥ // Svs_420

nāsāv arthāntaras tasmān mithyendur iva candrataḥ //

abhāsamāne vijñāne na cātmārthāvabhāsanam // Svs_421

abhāsamāne vijñāne na cātmārthāvabhāsanam //

iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati // Svs_422

iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati //

(manda) maivaṃ paribhava (?) pratyakṣeṇa balīyasā // Svs_423

(manda) maivaṃ paribhava (?) pratyakṣeṇa balīyasā //

saṃrakṣyamānabhedās te nānumānānuvartinaḥ // Svs_424

saṃrakṣyamānabhedās te nānumānānuvartinaḥ //

tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam // Svs_425

tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam //

trayaṃ sākṣāc cakāstīti sarveṣām ātmasākṣikam // Svs_426

trayaṃ sākṣāc cakāstīti sarveṣām ātmasākṣikam //

pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate // Svs_427

pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate //

na hi vahner anuṣṇatvaṃ dravyatvād anumīyate // Svs_428

na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //

kiṃ ca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ // Svs_429

kiṃ ca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ //

tavāpi na hi saṃvittiḥ svātmanā saha bhāsate // Svs_430

tavāpi na hi saṃvittiḥ svātmanā saha bhāsate //

sahopalambhaniyamo na khalv ekaikasaṃvidā // Svs_431

sahopalambhaniyamo na khalv ekaikasaṃvidā //

na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam // Svs_432

na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam //

nīlādyupaplavāpetasvacchacinmātrasantatiḥ // Svs_433

nīlādyupaplavāpetasvacchacinmātrasantatiḥ //

svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak // Svs_434

svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak //

tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti // Svs_435

tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti //

tad etad aparāmṛṣṭasvavāgbādhasya jalpitam // Svs_436

tad etad aparāmṛṣṭasvavāgbādhasya jalpitam //

sahopalambhaniyamo yenaivaṃ sati hīyate // Svs_437

sahopalambhaniyamo yenaivaṃ sati hīyate //

yasmād ṛte yadābhāti bhāti tasmād ṛte 'pi tat // Svs_438

yasmād ṛte yadābhāti bhāti tasmād ṛte 'pi tat //

ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam // Svs_439

ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam //