Yamunacarya: Samvitsiddhi
Based on the ed. by Roque Mesquita
Wien : Verlag der Oesterreichischen Akademie der Wissenschaften, 1988

Input by Somadeva Vasudeva
Oxford, 5/11/00


TEXT WITH PADA MARKERS
Line numbering follows ed.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



Yāmunācāryaḥ: Saṃvitsiddhiḥ


ekam evādvitīyaṃ tad $ brahmety upaniṣadvacaḥ // Svs_1 //
brahmaṇo 'nyasya sadbhāvaṃ $ nanu tat pratiṣedhati // Svs_2 //
atra brūmo 'dvitīyoktau $ samāsaḥ ko vivakṣitaḥ // Svs_3 //
kiṃsvit tatpuruṣaḥ kiṃ vā $ bahuvrīhir athocyatām // Svs_4 //
pūrvasminn uttaras tāvat $ prādhānyena vivakṣyate // Svs_5 //
padārthas tatra tad brahma $ tato 'nyat sadṛśaṃ tu vā // Svs_6 //
tadviruddham atho vā syāt $ triṣv apy anyan na bādhate // Svs_7 //
anyatve sadṛśatve vā $ dvitīyaṃ siddhyati dhruvam // Svs_8 //
viruddhatve dvitīyena $ tṛtīyaṃ prathamaṃ tu vā // Svs_9 //
brahma prāpnoti yasmāt tad $ dvitīyena virudhyate // Svs_10 //
ataḥ saprathamāḥ sarve $ tṛtīyādyartharāśayaḥ // Svs_11 //
dvitīyena tathā spṛṣṭvā $ svasthās tiṣṭhanty abādhitāḥ // Svs_12 //
nanu nañ brahmaṇo 'nyasya $ sarvasyaiva niṣedhakam // Svs_13 //
dvitīyagrahaṇaṃ yasmāt $ sarvasyaivopalakṣaṇam // Svs_14 //
naivaṃ niṣedho na hy asmād $ dvitīyasyāvagamyate // Svs_15 //
tato 'nyat tadviruddhaṃ vā $ sadṛśaṃ vātra vakti saḥ // Svs_16 //
dvitīyaṃ yasya naivāsti $ tad brahmeti vivakṣite // Svs_17 //
satyādilakṣaṇoktīnām $ apalakṣaṇatā bhavet // Svs_18 //
advitīye dvitīyārtha- $ nāstitāmātragocare // Svs_19 //
svaniṣṭhatvān nañarthasya $ na syād brahmapadānvayaḥ // Svs_20 //
dvitīyaśūnyatā tatra $ brahmaṇo na viśeṣaṇam // Svs_21 //
viśeṣaṇe vā tad brahma $ tṛtīyaṃ prathamaṃ tu vā // Svs_22 //
prasaktaṃ pūrvavat sarvaṃ $ bahuvrīhau samasyati // Svs_23 //
brahmaṇaḥ prathamā ye ca $ tṛtīyādyā jagattraye // Svs_24 //
brahma praty advitīyatvāt $ svasthās tiṣṭhanty abādhitāḥ // Svs_25 //
kiṃca tatra bahuvrīhau $ samāse saṃśrite sati // Svs_26 //
vṛttyarthasya nañarthasya $ na padārthāntarānvayaḥ // Svs_27 //
saty arthāntarasambandhe $ ṣaṣṭhī yasyeti yujyate // Svs_28 //
dvitīyavastunāstitvaṃ $ na brahma na viśeṣaṇam // Svs_29 //
asattvān na hy asad brahma $ bhaven nāpi viśeṣaṇam // Svs_30 //
tasmāt prapañcasadbhāvo $ nādvaitaśrutibādhitaḥ // Svs_31 //
svapramāṇabalāt siddhaḥ $ śrutyā cāpy anumoditaḥ // Svs_32 //
tenādvitīyaṃ brahmeti $ śruter artho 'yam ucyate // Svs_33 //
dvitīyagaṇanāyogyo $ nāsīd asti bhaviṣyati // Svs_34 //
samo vābhyadiko vāsya $ yo dvitīyas tu gaṇyate // Svs_35 //
yato 'sya vibhavavyūha- $ kalāmātram idaṃ jagat // Svs_36 //
dvitīyavāgāspadatāṃ $ pratipadyeta tat katham // Svs_37 //
yathā colanṛpaḥ samrāḍ $ advitīyo 'dya bhūtale // Svs_38 //
iti tattulyanṛpati- $ nivāraṇaparaṃ vacaḥ // Svs_39 //
na tu tadbhṛtyatatputra- $ kalatrādiniṣedhakam // Svs_40 //
tathā surāsuranara- $ brahmabrahmāṇḍakoṭayaḥ // Svs_41 //
kleśakarmavipākādyair $ aspṛṣṭasyākhileśituḥ // Svs_42 //
jñānādiṣāḍguṇyanidher $ acintyavibhavasya tāḥ // Svs_43 //
viṣṇor vibhūtimahima- $ samudradrapsavipruṣaḥ // Svs_44 //
kaḥ khalv aṅgulibhaṅgena $ samudrān saptasaṅkhyayā // Svs_45 //
gaṇayan gaṇayed ūrmi- $ phenabudbudavipruṣaḥ // Svs_46 //
yathaika eva savitā $ na dvitīyo nabhaḥsthale // Svs_47 //
ity uktyā na hi sāvitrā $ niṣidhyante 'tra raśmayaḥ // Svs_48 //
yathā pradhānasaṅkhyeya- $ saṅkhyāyāṃ naiva gaṇyate // Svs_49 //
saṅkhyā pṛthaksatī tatra $ saṅkhyeyānyapadārthatvat // Svs_50 //
tathā -
pādo 'sya viśvā bhūtāni $ tripād asyāmṛtaṃ divi // Svs_51 //
iti bruvañ jagat sarvam $ itthambhāve nyaveśayat // Svs_52 //
tathā -
etāvān asya mahimā $ tato jyāyastaro hi saḥ // Svs_53 //
yatrānyan na vijānāti $ sa bhūmodaram antaram // Svs_54 //
kurute 'sya bhayaṃ vyaktam $ ityādiśrutayaḥ parāḥ // Svs_55 //
meror ivāṇur yasyedaṃ $ brahmāṇḍam akhilaṃ jagat // Svs_56 //
ityādikāḥ samastasya $ taditthambhāvatāparāḥ // Svs_57 //
vācārambhaṇamātraṃ tu $ jagat sthāvarajaṅgamam // Svs_58 //
vikārajātaṃ kūṭasthaṃ $ mūlakāraṇam eva sat // Svs_59 //
ananyat kāraṇāt kāryaṃ $ pāvakād visphuliṅgavat // Svs_60 //
mṛttikālohabījādi- $ nānādṛṣṭāntavistaraiḥ // Svs_61 //
(cf. ChāUp 6.4--6)
nāśakad dagdhum analas $ tṛṇaṃ majjayituṃ jalam // Svs_62 //
(cf. KeUp 3.14--28)
na vāyuś calituṃ śaktas $ tac chaktyāpyāyanād ṛte // Svs_63 //
ekapradhānavijñānād $ vijñātam akhilaṃ bhavet // Svs_64 //
(cf. ChāUp 6.1.3ff.)
ityādivedavacana- $ tanmūlāptāgamair api // Svs_65 //
brahmātmanātmalābho 'yaṃ $ prapañcaś cidacinmayaḥ // Svs_66 //
iti pramīyate brāhmī $ vibhūtir na niṣidhyate // Svs_67 //
tanniṣedhe samastasya $ mithyātvāl lokavedayoḥ // Svs_68 //
vyavahārās tu lupyeraṃs $ tathā syād brahmadhīr api // Svs_69 //
vyāvahārikasatyatvān $ mṛṣatve 'py aviruddhatā // Svs_70 //
pratyakṣāder iti mataṃ $ prāg eva samadūduṣam // Svs_71 //
ataś copaniṣajjāta- $ brahmādvaitadhiyā jagat // Svs_72 //
na bādhyate vibhūtitvād $ brahmaṇaś cety avasthitam // Svs_73 //
nanu sattve prapañcasya $ nāstīti pratyayaḥ katham // Svs_74 //
asattve vā kathaṃ tasminn $ astīti pratyayo bhavet // Svs_75 //
sadasattvaṃ tathaikasya $ viruddhatvād asambhavi // Svs_76 //
sadasatpratyayaprāpta- $ viruddhadvandvasaṅgame // Svs_77 //
tayor anyatarārthasya $ niścayābhāvahetutaḥ // Svs_78 //
sadasattvaṃ prapañcasya $ jainās tu pratijānate // Svs_79 //
sattvaprāptiṃ puraḥkṛtya $ nāstīti pratyayodayāt // Svs_80 //
sadā sattvaṃ prapañcasya $ sāṅkhyās tu pratipedire // Svs_81 //
sadasatpratyayaprāpta- $ viruddhadvandvasaṅkaṭe // Svs_82 //
virodhaparihārārthaṃ $ sattvāsattvāṃśabhaṅgataḥ // Svs_83 //
sadasadbhyām anirvācyaṃ $ prapañcaṃ kecid ūcire // Svs_84 //
sattvāsattve vibhāgena $ deśakālādibhedataḥ // Svs_85 //
ghaṭāder iti manvānā $ vyavasthām apare jaguḥ // Svs_86 //
tad evaṃ vādisaṃmardāt $ saṃśaye samupasthite // Svs_87 //
nirṇayaḥ kriyate tatra $ mīmāṃsakamatena tu // Svs_88 //
ghaṭasvarūpe nāstitvam $ astitvaṃ yady abūbudhat // Svs_89 //
syād eva yugapat sattvam $ asattvaṃ ca ghaṭādiṣu // Svs_90 //
idānīm idam atrāsti $ nāstīty evaṃvidhā yataḥ // Svs_91 //
deśakāladaśābhedād $ astināstīti no dhiyaḥ // Svs_92 //
ato deśādibhedena $ sadasattvaṃ ghaṭādiṣu // Svs_93 //
vyavasthitaṃ nirastatvād $ vādasyeha na sambhavaḥ // Svs_94 //
nanu deśādisambandhaḥ $ sata evopapadyate // Svs_95 //
na deśakālasambandhād $ asataḥ sattvam iṣyate // Svs_96 //
sambandho dvyāśrayas tasmāt $ sataḥ sattvaṃ sadā bhavet // Svs_97 //
asataḥ kārakaiḥ sattvaṃ $ janmanety atidurghaṭam // Svs_98 //
ādyantavān prapañco 'taḥ $ satkakṣyāntarniveśyate // Svs_99 //
uktaṃ ca--
ādāv ante ca yan nāsti $ nāsti madhye 'pi tat tathā // Svs_100 //
iti
ato niścitasadbhāvaḥ $ sadā sann abhyupeyatām // Svs_101 //
asataḥ sarvadāsattvaṃ $ janyayogāt khapuṣpavat // Svs_102 //
asattve na viśeṣo 'sti $ prāgatyantāsator iha // Svs_103 //
....................................................................
śvetaketum upādāya $ tat tvam ity api yac chrutam // Svs_104 //
(cf. ChāUp 6.9.4)
ṣaṣṭhaprapāṭhake tasya $ kuto mukhyārthasambhavaḥ // Svs_105 //
kārpaṇyaśokaduḥkhārtaś $ cetanas tvampadoditaḥ // Svs_106 //
sarvajñaḥ satyasaṅkalpo $ niḥsīmasukhasāgaraḥ // Svs_107 //
tatpadārthas tayor aikyaṃ $ tejastimiravat katham // Svs_108 //
tvamarthasthe taṭasthe vā $ (tadarthasthe vibhedake) // Svs_109 //
guṇe tattvampadaśrutyor $ aikārthyaṃ dūravāritam // Svs_110 //
ajñatvasarvaveditva- $ duḥkhitvasukhitādike // Svs_111 //
viśeṣaṇe vā ciddhātor $ athavāpy upalakṣaṇe // Svs_112 //
viruddhaguṇasaṅkrānter $ bhedaḥ syāt tvaṃtadarthayoḥ // Svs_113 //
vācyaikadeśabhaṅgena $ cidekavyaktiniṣṭhatā // Svs_114 //
so 'yaṃ gaur itivat tattvam $ padayor ity apeśalam // Svs_115 //
deśakāladaśābhedād $ ekasminn api dharmiṇi // Svs_116 //
viruddhadvandvasaṅkrānteḥ $ so 'yaṃ gaur iti yujyate // Svs_117 //
svaprakāśasya ciddhātor $ viruddhadvandvasaṅgatau // Svs_118 //
na vyavasthāpakaṃ kiṃcid $ deśakāladaśādike // Svs_119 //
nirdhūtanikhiladvandva- $ svaprakāśe cidātmani // Svs_120 //
dvaitānarthabhramābhāvāc $ chāstraṃ nirviṣayaṃ bhavet // Svs_121 //
etena satyakāmatva- $ jagatkāraṇatādayaḥ // Svs_122 //
mā(yopādhau) pare 'dhyastāḥ $ śokamohādayaḥ punaḥ // Svs_123 //
avidyopādhike jīve $ vibhāgeneti yan matam // Svs_124 //
kṣudrabrahmavidām etan $ mataṃ prāg eva dūṣitam // Svs_125 //
citsvarūpe viśiṣṭe vā $ māyāvidyādyupādhayaḥ // Svs_126 //
pūrvasmin sarvasaṅkaryaṃ $ parajīvāvibhāgataḥ // Svs_127 //
uttarasminn api tathā $ viśiṣṭam api cid yadi // Svs_128 //
citsvarūpaṃ hi nirbhedaṃ $ māyāvidyādyupādhibhiḥ // Svs_129 //
vibhinnam iva vibhrāntaṃ $ viśisṭaṃ ca (iti manyate) // Svs_130 //
taṭasthāvasthitā dharmāḥ $ svarūpaṃ na spṛśanti kim // Svs_131 //
na hi daṇḍiśiraschedād $ devadatto na hiṃsitaḥ // Svs_132 //
acidaṃśavyapohena $ cidekapariśeṣatā // Svs_133 //
atas tat tvam asītyāder $ artha ity apy asundaram // Svs_134 //
abrahmānātmatābhāve $ pratyakcit pariśiṣyate // Svs_135 //
tattvampadadvayaṃ jīva- $ paratādātmyagocaram // Svs_136 //
tan mukhyavṛtti tādātmyam $ api vastudvayāśrayam // Svs_137 //
bhedābhedavikalpas tu $ yas tvayā paricoditaḥ // Svs_138 //
abhedābhedino 'satye $ bandhe sati nirarthakaḥ // Svs_139 //
abhedo bhedamardī tu $ svāśrayībhūtavastunoḥ // Svs_140 //
bhedaḥ parasparānātmyaṃ $ bhāvānām evam etayoḥ // Svs_141 //
svarūpam abhyupetyaiva $ bhedābhedavikalpayoḥ // Svs_142 //
(bādhanam) tena vāgbādhād $ virodhena nigṛhyase // Svs_143 //
bhinnābhinnatvasambandha- $ sadasattvavikalpanam // Svs_144 //
pratyakṣānubhavāpāstaṃ $ kevalaṃ kaṇṭhaśoṣaṇam // Svs_145 //
nīle nīlamatir yādṛg $ utpale nīladhīr hi sā // Svs_146 //
nīlam utpalam evedam $ iti sākṣāc cakāsti naḥ // Svs_147 //
yathā viditasaṃyoga- $ sambandhe 'pyakṣagocare // Svs_148 //
bhedābhedādidustarka- $ vikalpādhānavibhramaḥ // Svs_149 //
tadvat tādātmyasambandhe $ śrutipratyakṣamūlake // Svs_150 //
śrutidaṇḍena dustarka- $ vikalpabhramavāraṇam // Svs_151 //
nirdoṣāpauruṣeyī ca $ śrutir atyartham ādarāt // Svs_152 //
asakṛt tat tvam ity āha $ tādātmyaṃ brahmajīvayoḥ // Svs_153 //
brahmānandahradāntastho $ muktātmā sukham edhate // Svs_154 //
phale ca phalino 'bhāvān $ mokṣasyāpuruṣārthatā // Svs_155 //
ekaśeṣe hi ciddhātoḥ $ kasya mokṣaḥ phalaṃ bhavet // Svs_156 //
....................................................................
kiṃca prapañcarūpeṇa $ kā nu saṃvid vivartate // Svs_157 //
na tāvad ghaṭadhīs tasyām $ asatyām api darśanāt // Svs_158 //
na hi tasyām ajātāyāṃ $ naṣṭāyāṃ vākhilaṃ jagat // Svs_159 //
nāstīti śakyate vaktum $ uktau pratyakṣabādhanāt // Svs_160 //
nāpy anyasaṃvit tannāśe $ 'py anyeṣām upalambhanāt // Svs_161 //
nanu saṃvid abhinnaikā $ na tasyām asti bhedadhīḥ // Svs_162 //
ghaṭādayo hi bhidyante $ na tu sā citprakāśanāt // Svs_163 //
ghaṭadhīḥ paṭasaṃvitti- $ samaye nāvabhāti cet // Svs_164 //
naivaṃ ghaṭo hi nābhāti $ sā sphuraty eva tu sphuṭam // Svs_165 //
ghaṭavyāvṛttasaṃvittir $ atha na sphuratīti cet // Svs_166 //
tadvyāvṛttipadenāpi $ kiṃ saivoktāthavetarat // Svs_167 //
saiva cedbhāsate 'nyac cen $ na brūmas tasya bhāsanam // Svs_168 //
kiṃcāsyāḥ svaprakāśāyā $ nīrūpāyā na hi svataḥ // Svs_169 //
ṛte viṣayanānātvān $ nānātvāvagrahabhramaḥ // Svs_170 //
na vastu vastudharmo vā $ na pratyakṣo na laiṅgikaḥ // Svs_171 //
ghaṭādivedyabhedo 'pi $ kevalaṃ bhramalakṣaṇaḥ // Svs_172 //
yadā tadā tadāyatto $ dhībhedāvagrahodayaḥ // Svs_173 //
kutaḥ kutastarāṃ tasya $ paramārthatvasambhavaḥ // Svs_174 //
kiṃca svayamprakāśasya $ svato vā parato 'pi vā // Svs_175 //
prāgabhāvādisiddhiḥ syāt $ svatas tāvan na yujyate // Svs_176 //
svasmin sati viruddhatvād $ abhāvasyānavasthiteḥ // Svs_177 //
svanimittaprakāśasya $ svasyābhāve 'py asambhavāt // Svs_178 //
ananyagocaratvena $ cito na parato 'pi ca // Svs_179 //
kiṃca vedyasya bhedāder $ na ciddharmatvasambhavaḥ // Svs_180 //
rūpādivad ataḥ saṃvid $ advitiyā svayamprabhā // Svs_181 //
atas tadbhedam āśritya $ yad vikalpādijalpitam // Svs_182 //
tad avidyāvilāso 'yam $ iti brahmavido viduḥ // Svs_183 //
hanta brahmopadeśo 'yaṃ $ śraddadhāneṣu śobhate // Svs_184 //
vayam aśraddadhānāḥ smo $ ye yuktiṃ prārthayāmahe // Svs_185 //
pratipramātṛviṣayaṃ $ parasparavilakṣaṇāḥ // Svs_186 //
aparokṣaṃ prakāśante $ sukhaduḥkhādivad dhiyaḥ // Svs_187 //
sambandhivyaṅgyabhedasya $ saṃyogecchādikasya naḥ // Svs_188 //
na hi bhedaḥ svato nāsti $ nāpratyakṣaś ca saṃmataḥ // Svs_189 //
yadi sarvagatā nityā $ saṃvid evābhyupeyate // Svs_190 //
tataḥ sarvaṃ sadā bhāyān $ na vā kiṃcit kadācana // Svs_191 //
tadānīṃ na hi vedyasya $ sannidhītarakāritā // Svs_192 //
vyavasthā ghaṭate vitter $ vyomavadvaibhavāśrayāt // Svs_193 //
nāpi kāraṇabhedena $ nityāyās tadabhāvataḥ // Svs_194 //
na ca svarūpanānātvāt $ tadekatvaparigrahāt // Svs_195 //
tataś ca badhirāndhādeḥ $ śabdādigrahaṇaṃ bhavet // Svs_196 //
guruśiṣyādibhedaś ca $ nirnimittaḥ prasajyate // Svs_197 //
nanu naḥ saṃvido bhinnaṃ $ sarvaṃ nāma na kiṃcana // Svs_198 //
ataḥ sarvaṃ sadā bhāyād $ ity akāṇḍe 'nuyujyate // Svs_199 //
idam ākhyāhi bhoḥ kiṃ nu $ nīlādir na prakāśate // Svs_200 //
prakāśamāno nīlādiḥ $ saṃvido vā na bhidyate // Svs_201 //
ādau pratītisubhago $ nirvāho lokavedayoḥ // Svs_202 //
yataḥ padapadārthādi $ na kiṃcid avabhāsate // Svs_203 //
dvitīye saṃvido 'dvaitaṃ $ vyāhanyeta samīhitam // Svs_204 //
yady ayaṃ vividhākāra- $ prapañcaḥ saṃvidātmakaḥ // Svs_205 //
sāpi saṃvit tadātmeti $ yato nānā prasajyate // Svs_206 //
na cāvidyāvilāsatvād $ bhedābhedānirūpaṇā // Svs_207 //
sā hi nyāyānalaspṛṣṭā $ jāṭuṣābharaṇāyate // Svs_208 //
tathā hi yady avidyeyaṃ $ vidyābhāvātmikeṣyate // Svs_209 //
nirupākhyasvabhāvatvāt $ sā na kiṃcin niyacchati // Svs_210 //
arthāntaram avidyā cet $ sādhvī bhedānirūpaṇā // Svs_211 //
arthānarthāntaratvādi- $ vikalpo 'syā na yujyate // Svs_212 //
vidyāto 'rthāntaraṃ cāsāv $ iti suvyāhṛtaṃ vacaḥ // Svs_213 //
athārthāntarabhāvo 'pi $ tasyās te bhrāntikalpitaḥ // Svs_214 //
hantaivaṃ saty avidyaiva $ vidyā syāt paramārthataḥ // Svs_215 //
kiṃca śuddhājaḍā saṃvid $ avidyeyaṃ tu nedṛśī // Svs_216 //
tat kena hetunā seyam $ anyaiva na nirūpyate // Svs_217 //
api ceyam avidyā te $ yadabhāvādirūpiṇī // Svs_218 //
sā vidyā kiṃ nu saṃvittir $ vedyaṃ vā veditāthavā // Svs_219 //
vedyatve veditṛtve ca $ nāsyās tābhyāṃ nivartanam // Svs_220 //
na hi jñānād ṛte 'jñānam $ anyatas te nivartate // Svs_221 //
saṃvid eveti cet tasyā $ nanu bhāvād asambhavaḥ // Svs_222 //
kiṃceyaṃ tadviruddhā vā $ na tasyāḥ kvāpi sambhavaḥ // Svs_223 //
yato 'khilaṃ jagad vyāptaṃ $ vidyayaivādvitīyayā // Svs_224 //
abhāvo 'nyo viruddho vā $ saṃvido 'pi yadīṣyate // Svs_225 //
tadānīṃ saṃvidadvaita- $ pratijñāṃ dūratas tyaja // Svs_226 //
kiṃcāsau kasya jīvasya $ ko jīvo yasya seti cet // Svs_227 //
nanv evam asamādhānam $ anyonyāśrayaṇaṃ bhavet // Svs_228 //
narte jīvād avidyā syān $ na ca jīvas tayā vinā // Svs_229 //
na bījāṅkuratulyatvaṃ $ jīvotpatter ayogataḥ // Svs_230 //
brahmaṇaś cen na sarvajñaṃ $ kathaṃ tad bambhramīti te // Svs_231 //
avidyākṛtadehātma- $ pratyayādhīnatā na te // Svs_232 //
brahmasarvajñabhāvasya $ tatsvābhāvikatāśruteḥ // Svs_233 //
bhedāvabhāsagarbhatvād $ atha sarvajñatā mṛṣā // Svs_234 //
tata evāmṛṣā kasmān $ na syāc chabdāntarādivat // Svs_235 //
yathā śabdāntarābhyāsa- $ saṅkhyādyāḥ śāstrabhedakāḥ // Svs_236 //
bhedāvabhāsagarbhāś ca $ yathārthās tādṛśī na kim // Svs_237 //
sarvajñe nityamukte 'pi $ yady ajñānasya sambhavaḥ // Svs_238 //
tejasīva tamas tasmān $ na nivarteta kenacit // Svs_239 //
sarvajñatvādivacana- $ prāmāṇyaṃ vyāvahārikam // Svs_240 //
tāttvikaṃ tu pramāṇatvam $ advaitavacasām iti // Svs_241 //
niyāmakaṃ na paśyāmo $ nirbandhāt tāvakād ṛte // Svs_242 //
āśrayapratiyogitve $ parasparavirodhinī // Svs_243 //
kathaṃ vaikarasaṃ brahma $ sad iti pratipadyate // Svs_244 //
pratyaktvenāśrayo brahma- $ rūpeṇa pratiyogi cet // Svs_245 //
(em.; pratyaktatvenāśrayo Ed \unmetrical)
rūpabhedaḥ kutastyo 'yaṃ $ yady avidyāprasādajaḥ // Svs_246 //
nanu sāpi tadāyattety $ anyonyāśrayaṇaṃ punaḥ // Svs_247 //
avastutvād avidyāyāḥ $ (naitat taddūṣaṇaṃ yadi) // Svs_248 //
vastuno dūṣaṇatvena $ tvayā kvedaṃ nirīkṣitam // Svs_249 //
(svasādhyasya puraḥ)kārād $ doṣo 'nyonyasamāśrayaḥ // Svs_250 //
na vastutvād avastutvād $ ity ato nedam uttaram // Svs_251 //
kiṃca vidyā na ced (vastu $ vyavahāraḥ kutas tv ayam) // Svs_252 //
(na caiṣa vyoma)puṣpādi- $ vyavahāravad iṣyate // Svs_253 //
nāpy avastv iti co(ktis te $ vastutāṃ tatra sādhayet) // Svs_254 //
(niṣidhyate) samastena $ nañā vastv iti cet (na tat) // Svs_255 //
samastena nañā vastu $ prathamaṃ yan niṣidhyate // Svs_256 //
pratiprasūtaṃ vyastena $ punas tad iti vastutā // Svs_257 //
ato na vastu nā(vastu $ yāvidyā tadbale sati) // Svs_258 //
(bhedo) na kaś cakāstiti $ vivakṣīr mā sma jātucit // Svs_259 //
kiṃca prapañcanirvāha- $ jananī yeyam āśritā // Svs_260 //
avidyā sā kim ekaiva $ naikā vā tad idaṃ vada // Svs_261 //
tadāśrayaś ca saṃsārī $ tathaiko naika eva vā // Svs_262 //
sā ced ekā tataḥ saikā $ śukasya brahmavidyayā // Svs_263 //
pūrvam eva nirasteti $ vyarthas te muktaye śramaḥ // Svs_264 //
syān mataṃ naiva te santi $ vāmadevaśukādayaḥ // Svs_265 //
yadvidyayā nirastatvān $ nādyāvidyeti codyate // Svs_266 //
muktāmuktādibhedo hi $ kalpito madavidyayā // Svs_267 //
dṛśyatvān māmakasvapna- $ dṛśyabhedaprapañcavat // Svs_268 //
yat punar brahmavidyātas $ teṣāṃ muktir abhūd iti // Svs_269 //
vākyaṃ tat svāpnamuktyukti- $ yuktyā pratyūhyatām iti // Svs_270 //
nanv īdṛśānumānena $ svāvidyāparikalpitam // Svs_271 //
prapañcaṃ sādhayaty anyaḥ $ kathaṃ pratyucyate tvayā // Svs_272 //
tvadavidyānimittatve $ yo hetus te vivakṣitaḥ // Svs_273 //
sa eva hetus tasyāpi $ bhavet sarvajñasiddhivat // Svs_274 //
ity anyonyaviruddhokti- $ vyāhate bhavatāṃ mate // Svs_275 //
mukham astīti yatkiṃcit $ pralapann iva lakṣyase // Svs_276 //
yathā ca svāpnamuktyukti- $ sadṛśī tadvimuktigīḥ // Svs_277 //
tathaiva bhavato 'pīti $ vyartho mokṣāya te śramaḥ // Svs_278 //
yathā teṣām abhūtaiva $ purastād ātmavidyayā // Svs_279 //
muktir bhūtocyate tadvat $ parastād ātmavidyayā // Svs_280 //
abhāviny eva sā mithyā $ bhāvinīty apadiśyatām // Svs_281 //
santi ca svapnadṛṣṭāni $ dṛṣṭāntavacanāni te // Svs_282 //
nanu nedaṃ aniṣṭaṃ me $ yan muktir na bhaviṣyati // Svs_283 //
ātmano nityamuktatvān $ nityasiddhaiva sā yataḥ // Svs_284 //
tad idaṃ śāntikarmādau $ vetālāvāhanaṃ bhavet // Svs_285 //
yenaivaṃ sutarāṃ vyartho $ brahmavidyārjanaśramaḥ // Svs_286 //
avidyāpratibaddhatvād $ atha sā nityasaty api // Svs_287 //
asatīveti tadvyaktir $ vidyāphalam upeyate // Svs_288 //
hastastham eva hemādi $ vismṛtaṃ mṛgyate yathā // Svs_289 //
yathā tad eva hastastham $ avagamyopaśāmyate // Svs_290 //
tathaiva nityamuktātma- $ svarūpānavabodhataḥ // Svs_291 //
saṃsāriṇas tathābhāvo $ vyajyate brahmavidyayā // Svs_292 //
hanta keyam abhivyaktir $ yā vidyāphalam iṣyate // Svs_293 //
svaprakāśasya ciddhātor $ yā svarūpapade sthitā // Svs_294 //
saṃvit kiṃ saiva kiṃvāhaṃ $ brahmāsmītiti kidṛśī // Svs_295 //
yadi svarūpasaṃvit sā $ nityaiveti na tatphalam // Svs_296 //
atha brahmāham asmīti $ saṃvittir vyaktir iṣyate // Svs_297 //
nanu te brahmavidyā sā $ saiva tasyāḥ phalaṃ kathaṃ // Svs_298 //
kiṃca sā tat tvam asyādi- $ vākyajanyā bhavanmate // Svs_299 //
utpattimaty anityeti $ muktasyāpi bhayaṃ bhavet // Svs_300 //
api ca vyavahārajñāḥ $ sati puṣkalakāraṇe // Svs_301 //
kāryaṃ na jāyate yena $ tam āhuḥ pratibandhakam // Svs_302 //
iha kiṃ tad yad utpattum $ upakrāntaṃ svahetutaḥ // Svs_303 //
avidyāpratibaddhatvād $ utpattiṃ na prapadyate // Svs_304 //
na muktir nityasiddhatvān $ na brahmāsmīti dhīr api // Svs_305 //
na hi brahmāham asmīti $ saṃvitpuṣkalakāraṇam // Svs_306 //
saṃsāriṇas tadāstīti $ kathaṃ sā pratibadhyate // Svs_307 //
yataḥ sā kāraṇābhāvād $ idānīṃ nopajāyate // Svs_308 //
na punaḥ pratibaddhatvād $ asthāne tena tadvacaḥ // Svs_309 //
kiṃcaiko jīva ity etad $ vastusthityā na yujyate // Svs_310 //
avidyātatsamāśleṣa- $ jīvatvādi mṛṣā hi te // Svs_311 //
prātibhāsikam ekatvaṃ $ pratibhāsaparāhatam // Svs_312 //
yato naḥ pratibhāsante $ saṃsarantaḥ sahasraśaḥ // Svs_313 //
āsaṃsārasamucchedaṃ $ vyavahārāś ca tatkṛtāḥ // Svs_314 //
abādhitāḥ pratīyante $ svapnavṛttavilakṣaṇāḥ // Svs_315 //
tena yauktikam ekatvam $ api yuktiparāhatam // Svs_316 //
pravṛttibhedānumitā $ viruddhamitivṛttayaḥ // Svs_317 //
tattatsvātmavad anye 'pi $ dehino 'śakyanihnavāḥ // Svs_318 //
yathānumeyād vahnyāder $ anumānā (?) vilakṣaṇāḥ // Svs_319 //
pratyakṣaṃ (?) te tathānyebhyo $ jīvebhyo na pṛthak katham // Svs_320 //
na cec ceṣṭāviśeṣeṇa $ paro boddhānumīyate // Svs_321 //
vyavahāro 'valupyeta $ sarvo laukikavaidikaḥ // Svs_322 //
na caupādhikabhedena $ meyamātṛvibhāgadhīḥ // Svs_323 //
svaśarīre 'pi tatprāpteḥ $ śiraḥpāṇyādibhedataḥ // Svs_324 //
yathā tatra śiraḥpāṇi- $ pādādau vedanodaye // Svs_325 //
anusandhānam ekatve $ tathā sarvatra te bhavet // Svs_326 //
prāyaṇān narakakleśāt $ prasūtivyasanād api // Svs_327 //
cirātivṛttāḥ prāgjanma- $ bhogā na smṛtigocarāḥ // Svs_328 //
yugapaj jāyamāneṣu $ (sukhaduḥkhādiṣu sphuṭaḥ) // Svs_329 //
āśrayāsaṅkaras tatra $ katham aikārthyavibhramaḥ // Svs_330 //
na ca prātisvikāvidyā- $ kalpitasvasvadṛśyakaiḥ // Svs_331 //
jīvair anekair apy eṣā $ lokayātropapadyate // Svs_332 //
paravārtānabhijñās te $ svasvasvapnaikadarśinaḥ // Svs_333 //
kathaṃ pravartayeyus tāṃ $ saṅgādyekanibandhanām // Svs_334 //
....................................................................
kiṃca svayamprakāśatva- $ vibhutvaikatvanityatāḥ // Svs_335 //
tvadabhyupetā bādheran $ saṃvidas te 'dvitīyatām // Svs_336 //
saṃvid eva na te dharmāḥ $ siddhāyām api saṃvidi // Svs_337 //
vivādadarśanāt teṣu $ tadrūpāṇāṃ ca bhedataḥ // Svs_338 //
na ca te bhrāntisiddhās te $ yenādvaitāvirodhinaḥ // Svs_339 //
tattvāvedakavedānta- $ vākyasiddhā hi te guṇāḥ // Svs_340 //
ānandasvaprakāśatva- $ nityatvamahimādy atha // Svs_341 //
brahmasvarūpam eveṣṭaṃ $ tatrāpidaṃ vivicyatām // Svs_342 //
brahmeti yāvan nirdiṣṭaṃ $ tanmātraṃ kiṃ sukhādayaḥ // Svs_343 //
athavā tasya te yad vā $ ta eva brahmasaṃjñinaḥ // Svs_344 //
ādye tattatpadāmnāna- $ vaiyarthyaṃ vedalokayoḥ // Svs_345 //
pūrvoktanītyā bhedaś ca $ jagajjanmādikāraṇam // Svs_346 //
abhyupetyaiva hi brahma $ vivādās teṣu vādinām // Svs_347 //
dvitīye saiva tair eva $ brahmaṇaḥ sadvitīyatā // Svs_348 //
tṛtīye brahma bhidyeta $ tanmātratvāt pade pade // Svs_349 //
tatsamūho 'thavā brahma $ taruvṛndavanādivat // Svs_350 //
prakarṣaś caprakāśaśca $ bhinnāv evārkavartinau // Svs_351 //
tena na kvāpi vākyārtho $ 'vibhāgo 'sti nidarśanam // Svs_352 //
jāḍyaduḥkhādyapohena $ yady ekatraiva vartitā // Svs_353 //
jñānānandādiśabdānāṃ $ na sataḥ sadvitīyatā // Svs_354 //
apohāḥ kiṃ na santy eva $ santo vā nobhaye 'pi vā // Svs_355 //
sattve sat sadvitīyaṃ syāj $ jaḍādyātmakatetare // Svs_356 //
sadasadvyatirekoktiḥ $ pūrvam eva parākṛtā // Svs_357 //
tathātve ca ghaṭādibhyo $ brahmāpi na viśiṣyate // Svs_358 //
kiṃ cāpohyajaḍatvādi- $ viruddhārthāsamarpaṇe // Svs_359 //
naiva tat tad apohyeta $ tadekārthaiḥ padair iva // Svs_360 //
pratiyogini dṛśye tu $ yā bhāvāntaramātradhīḥ // Svs_361 //
saivābhāva itīhāpi $ sadbhis te sadvitīyatā // Svs_362 //
....................................................................
bhūtabhautikabhedānāṃ $ sadasadvyatirekitā // Svs_363 //
kuto 'vasīyate kiṃ nu $ pratyakṣāder utāgamāt // Svs_364 //
pratyakṣādīni mānāni $ svaṃ svam arthaṃ yathāyatham // Svs_365 //
vyavacchindanti jāyanta $ iti yāvat svasākṣikam // Svs_366 //
yathāgrataḥ sthite nīle $ nīlimānyakathā na dhīḥ // Svs_367 //
ekākārā na hi tathā $ sphaṭike dhavale matiḥ // Svs_368 //
kṣīre madhuradhīr yādṛṅ $ naiva nimbakaṣāyadhīḥ // Svs_369 //
vyavahārāś ca niyatāḥ $ sarve laukikavaidikāḥ // Svs_370 //
satyaṃ pratītir asty asyā $ mūlaṃ nāstīti cen na tat // Svs_371 //
sā ced asti tayā mūlaṃ $ kalpyatāṃ kāryabhūtayā // Svs_372 //
kḷptaṃ cendriyaliṅgādi $ tadbhāvānuvidhānataḥ // Svs_373 //
yaugapadyakramāyogād $ vyavacchedavidhānayoḥ // Svs_374 //
aikyāyogāc ca bhedo na $ pratyakṣa iti yo bhramaḥ // Svs_375 //
bhedetaretarābhāva- $ vivekāgrahaṇena saḥ // Svs_376 //
svarūpam eva bhāvānāṃ $ pratyakṣeṇa parisphurat // Svs_377 //
bhedavyāhārahetuḥ syāt $ pratiyogivyapekṣayā // Svs_378 //
yathā tanmātradhīr nānā $ nāstivyāhārasādhanī // Svs_379 //
hrasvadīrghatvabhedā vā $ yathaikatra ṣaḍaṅgule // Svs_380 //
evaṃ vyavasthitāneka- $ prakārākāravattayā // Svs_381 //
pratyakṣasya prapañcasya $ tadbhāvo 'śakyanihnavaḥ // Svs_382 //
āgamaḥ kāryaniṣṭhatvād $ īdṛśe 'rthe na tu pramā // Svs_383 //
prāmāṇye 'py anvayāyogya- $ padārthatvān nan bodhakaḥ // Svs_384 //
nāsat pratīter bādhāc ca $ na sad ity api yan na tat // Svs_385 //
pratīter eva sat kiṃ na $ bādhān nāsat kuto jagat // Svs_386 //
tasmād avidyayaiveyam $ avidyā bhavatāśritā // Svs_387 //
kiṃca bhedaprapañcasya $ dharmo mithyātvalakṣaṇaḥ // Svs_388 //
mithyā vā paramārtho vā $ nādyaḥ kalpo 'yam añjasā // Svs_389 //
tanmithyātve prapañcasya $ satyatvaṃ dūrapahnavam // Svs_390 //
(durapahnavam?)
pāramārthye 'pi tenaiva $ tavādvaitaṃ vihanyate // Svs_391 //
sarvāny eva pramāṇāni $ svaṃ svam arthaṃ yathoditam // Svs_392 //
asato 'rthāntarebhyaś ca $ vyavacchindanti bhānti naḥ // Svs_393 //
tathā hīha ghaṭo 'stīti $ yeyaṃ dhīr upajāyate // Svs_394 //
sā tadā tasya nābhāvaṃ $ paṭatvaṃ vānumanyate // Svs_395 //
nanv astīti yad uktaṃ kiṃ $ tanmātraṃ ghaṭa ity api // Svs_396 //
arthāntaraṃ vā tanmātre $ sadadvaitaṃ prasajyate // Svs_397 //
arthāntaratve siddhaṃ tat $ sadasadbhyāṃ vilakṣaṇam // Svs_398 //
yady evam asti brahmeti $ brahmaupaniṣadaṃ matam // Svs_399 //
ghaṭavatsadasattvābhyām $ anirvācyaṃ tavāpatet // Svs_400 //
ānandasatyajñānādi- $ nirdeśair eva vaidikaiḥ // Svs_401 //
brahmaṇo 'py atathābhāvas $ tvayaivaivaṃ samarthitaḥ // Svs_402 //
sadasadvyatirekoktiḥ $ prapañcasya ca hīyate // Svs_403 //
yad yathā kiṃ cid ucyeta $ tat sarvasya tathā bhavet // Svs_404 //
tasmād astīti saṃvittir $ jāyamānā ghaṭādiṣu // Svs_405 //
tattatpadārthasaṃsthāna- $ pāramārthyāvabodhinī // Svs_406 //
sajātiyavijātīya- $ vyavacchedanibandhanaiḥ // Svs_407 //
svaiḥ svair vyavasthitai rūpaiḥ $ padārthānāṃ tu yā sthitiḥ // Svs_408 //
sā sattā na svatantrānyā $ tatrādvaitakathā katham // Svs_409 //
....................................................................
na ca nānāvidhākāra- $ pratītiḥ śakyanihnavā // Svs_410 //
na vedyaṃ vittidharmaḥ syād $ iti yat prāgudīritam // Svs_411 //
tenāpi sādhitaṃ kiṃcit $ saṃvido 'sti na vā tvayā // Svs_412 //
asti cet pakṣabādhaḥ syān $ na cet te viphalaḥ śramaḥ // Svs_413 //
ataḥ svarasavispaṣṭa- $ dṛṣṭabhedās tu saṃvidaḥ // Svs_414 //
yathāvat sthāyibhir bāhyair $ naikyaṃ yāti ghaṭādibhiḥ // Svs_415 //
sahopalambhaniyamān $ nānyo 'rthaḥ saṃvido bhavet // Svs_416 //
yad etad aparādhīna- $ svaprakāśaṃ tad eva hi // Svs_417 //
svayamprakāśatāśabdam $ iti vṛddhāḥ pracakṣate // Svs_418 //
yasminn abhāsamāne hi $ yo nāmārtho na bhāsate // Svs_419 //
nāsāv arthāntaras tasmān $ mithyendur iva candrataḥ // Svs_420 //
abhāsamāne vijñāne $ na cātmārthāvabhāsanam // Svs_421 //
iti saṃvidvivartatvaṃ $ prapañcaḥ sphuṭam añcati // Svs_422 //
(manda) maivaṃ paribhava $ (?) pratyakṣeṇa balīyasā // Svs_423 //
saṃrakṣyamānabhedās te $ nānumānānuvartinaḥ // Svs_424 //
tathā hīdam ahaṃ vedmīty $ anyonyānātmanā sphuṭam // Svs_425 //
trayaṃ sākṣāc cakāstīti $ sarveṣām ātmasākṣikam // Svs_426 //
pratyakṣapratipakṣaṃ ca $ nānumānaṃ pravartate // Svs_427 //
na hi vahner anuṣṇatvaṃ $ dravyatvād anumīyate // Svs_428 //
kiṃ ca hetur viruddho 'yaṃ $ sahabhāvo dvayor yataḥ // Svs_429 //
tavāpi na hi saṃvittiḥ $ svātmanā saha bhāsate // Svs_430 //
sahopalambhaniyamo $ na khalv ekaikasaṃvidā // Svs_431 //
na ced asti sasāmānyaṃ $ sarvaṃ saṃvedanāspadam // Svs_432 //
nīlādyupaplavāpeta- $ svacchacinmātrasantatiḥ // Svs_433 //
svāpādau bhāsate naivam $ arthaḥ saṃvedanāt pṛthak // Svs_434 //
tena saṃvedanaṃ satyaṃ $ saṃvedyo 'rthas tv asann iti // Svs_435 //
tad etad aparāmṛṣṭa- $ svavāgbādhasya jalpitam // Svs_436 //
sahopalambhaniyamo $ yenaivaṃ sati hīyate // Svs_437 //
yasmād ṛte yadābhāti $ bhāti tasmād ṛte 'pi tat // Svs_438 //
ghaṭād ṛte 'pi nirbhātaḥ $ paṭād iva ghaṭaḥ svayam // Svs_439 //