Yāmuna: Īśvarasiddhi

Header

This file is an html transformation of sa_yAmuna-Izvarasiddhi-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from yaissi_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Yamuna: Siddhitraya,
Part 2: Isvarasiddhi

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

THE TEXT IS NOT PROOF-READ!

Revisions:


Text

īśvarasiddhiḥ /

siddhāñjananāmakavyākhyopetā /

(sū0) tatra kasyacidekasya vaśe viśvaṃ pravartate /

iti sādhayituṃ pūrvaṃ pūrvapakṣaṃ pracakṣmahe // 1 //

tatra mīmāṃsakāḥ prāhuḥ - nāyaṃ sarvārthadarśanaśaktisampannaḥ puruṣo 'bhyupagamamarhati, atipatitasakalasādhakapramāṇasambhāvanābhūmitvātsphuṭavividhabādhakatvācca / tathāhi - asya papratyakṣamanyadvā sādhakaṃ bhavet ? pratyakṣamapi laukikaṃ yaugikaṃ vā ?

(vyākhyā) dhyātvā śrīpaticaraṇau natvā cācāryapādadmayugam /

īśvarasiddhervivṛtiṃ kurve lalitāṃ sukhāvabodhārthām // 1 //

trayyantasiddha īśo matastu sadyukticintakairaniśam /

bhaktyā dhyānābhyāsāt prakaṭaḥ prajñāṃ tanotu me śubhrām // 2 //

atha khalu tatrabhavān paramācāryaḥ śrīmadbhagavadyāmunamunirātmacintāṃ vidhāyātmasiddhau paramātmacintāṃ vidadhadīśvarasiddhāvīśvarasādhakapramāṇavyavasthāpanāyopakramamāṇaḥ pratijānīte tatre ti / samastamaṃ cetanācatanātmakaṃ jagat ekasya - sarveśvarasya vaśe - icchāyāṃ saṅkalpalakṣaṇāyāṃ pravartateprakarṣeṇa vartate - asaṅkīrṇasvarūpasvabhāvavyavasthamāste, pravartate ca sve sve karmaṇi yathāyathamiti kṛtsnasya sarveśvarasaṅkalpādhīnasvarūpasthitipravṛttikatvaṃ sādhayituṃ - pramāṇato vyavasthāpayituṃ, prathamataḥ pūrvapakṣaṃ varṇayāma iti kārikārthaḥ / atra tatreti prakāntaparāmarśakatacchabdanirdeśādetatpūrvatanaḥ kaścaneśvarasiddhagranthabhāgaḥ syāt , yo bahoḥ kālātpūrvamevavilupta ityabhyūhyate 1

vyavasthitamitasvārthaṃ na tāvadiha laukikam /

sādhanaṃ tena sarvārthatajjñānāderasiddhitaḥ // 2 //

sarvārthadarśanaśaktiśālinamavagamayatā hi deśakālasvabhāvaviprakarṣavyavadhānajuṣaḥ sarva evārthāstaddarśanaṃ śaktiśca gocarayitavyāni / na ca vidyamānendriyasannikarṣayogyakatipayaviṣayanipatavṛtterlaukikapratyakṣasya niravadhirayaṃ mahimā saṃbhāvanābhūmiriti kathamiva tadiha sādhanamiti manyemahi/ 'nāyam' iti / sarvārthasākṣātkakārasarvakāryopajananaśakti sampannaścetanaviśeṣa īśvaraśabditaḥ sādhakābhāvādbādhakabalācca nāṅgīkartuṃ yogya ityarthaḥ / ' atipatite ' ti / atipatitā - apakrāntā sakalasādhakapramāṇasambhāvanā yasyāḥ evambhūtā bhūmirviṣayaḥ, tattvāt - vyapetasakalasādhakapramāṇasambhāvanātmakaviṣayatvādityarthaḥ / atra iti 'atipatitasakalasādhakapramāṇasaṃbhāvanābhūmitvatvā' diti 'atipatitasakala sādhakapramāṇasaṃbhāvanābhūmitvatvā'diti vā pāṭhaḥ sambhāvyate / 'sphuṭe' ti / sphuṭāni - prasiddhāni vividhāni bādhakāni yasyaivambhūtatvāccetyarthaḥ / upakṣiptayorīśvare sādhakābhāvabādhakabhāvayoḥ sādhakābhāvaṃ tāvadādau samarthayitumupakramate 'tathāhi'tyādinā / anyat - anumānādi /

laukikasyendriyārthasannikarṣajasya pratyakṣasyeśvarāsādhakatāmupapādayati 'vyavasthite'ti / hetugarbhamidaṃ viśeṣaṇam / laukikapratyakṣasya viṣayā yataḥ parimitā vyavasthitāśca, ata ityarthaḥ / iha - īśvare viṣaye / sādhanaṃsādhakam / pramāṇamiti yāvat / tena - laukikapratyakṣeṇa / asiddhitaḥ -aprakāśataḥ / ayaṃ bhāvaḥ - cākṣuṣasya tāvat pratyakṣasya rūparūpirūpaikārthasamavetasaṅkhyādaya eva viṣayāḥ, na tu rasādaya iti parimitatā / udbhūtānabhibhūtameva rūpaṃ mahattvaikādhikaraṇaṃ grāhyaṃ na tu paramāṇvādigatamiti tatrāpi vyavasthitatā / evaṃ rāsanādiṣvapi bodhyam / evaṃbhūtasya caindriyikapratyakṣasya sarvārthāderaprakāśakatvānneśvare pramāṇatvaṃ sambhavati / sarvārthadarśanakaraṇasāmarthyaviśiṣṭo hyabhimataḥ saḥ / sarvārthasya tadgrahaṇasya tacchakteśca grahaṇamantarā ca na tasya grahaṇaṃ ghaṭate / sarvārtheṣvayogyānāmapi praviṣṭatvācchakteścātīndriyatvāt , jñānasya bahirindriyāgrāhyatvādvāhyārthānāṃ ca kevalena manasāgrahānnendriyeṇa kenāpi sarvārthādergrahaṇam / tadgrahaṇamantarā ca na viśiṣṭeśvaragrahaṇam /

'nāgṛhītaviśeṣaṇe' ti nyāyāt / tadaindriyikalaukikapratyakṣaṃ neśvare pramāṇaṃ bhavitumarhatīti // 2 //

nāpi yogipratyakṣamasya sādhakam ; yataḥ -

pratyakṣatve tadapyevaṃ vidyamānaikagocaram /

bhūtādigocaraṃ naiva pratyakṣaṃ pratibhādivat // 3 //

tat khalu yogivijñānamaindriyikaṃ na vā ? aindriyikamapi bahirindriyasambhavamāntarakaraṇajanitaṃ vā ? bahirindriyāṇi tāvatsamadhigatanijaviṣayasannikarṣasahakārīṇi tadgocarajñānajananānīti jagati viditam / ato na rasanādibhirajātātivṛttavyavahitādi sakalaviṣayavedanaprasaṅgaḥ / na cāvidyamānairajātādibhiḥ saṃbhavati sannikarṣaḥ ; tasya dvyāśrayatvādāśrayābhāve tadasambhavāt / ato 'pekṣitor'thasannikarṣaḥ / sahakārivirahe kathamindriyāṇyatītādiviṣayasākṣātkārāya kalperan? / bhavati ca - yat yatsahakāri yatkāryajananam , tattadabhāve na tajjanayati ; yathā kṣitisalilasahakāri aṅkarakāryajananabījaṃ kṣityādyabhāve 'ṅkaram / arthasannikarṣasahakārīṇi bahirindriyāṇi jñānajananānīti tānyapi nātīte 'nāgate vār'the jñānaṃ janayantīti na tadupajanitaṃ pratyakṣaṃ yathoktaviṣayaniyamamatikrāmati / nāpyāntarakaraṇasambhavam , āntaragocara eva sukhādau svāntasvātatryāt / bāhyaviṣayamitiṣu ca manaso niraṅkuśakaraṇatāṅgīkāre hi kṛtaṃ cakṣurādibhiḥ / ataśca na kaścidandho badhiro vā bhavet / bhavati cātra - vimatipadaṃ mano bahirindriyanirapekṣaṃ na bāhyapratyakṣagocare pravartate, tatra tattantravṛttitvāt / yadyatra yattantravṛtti na tattannirapekṣaṃ tatra pravartate, yathā'lokāpekṣapravṛtti cakṣuḥ svagocare 'ndhatamasa iti / na ca siddhauṣadhamatpratapaḥsamādhimahimasamāsāditātiśayānīndriyāṇi kadācidapajahati samādhigataviṣayaniyamamiti sambhavati ; sāṃsiddhikasāmarthyāvirbhāvaikaphalatvātteṣām , sāmarthyasya ca pratiniyamāt / na khalu suprayuktabheṣajaśatavihitasaṃskāramapi śrotraṃ rūparasavibhāgāvagamāya kalpate / bhavati ca - vivādādhyāsitabāhyabhyantarakaraṇapāṭavātiśayo 'nullaṅghitasīmā, aindriyikaprakarṣatvāt , dṛśyamānatatprakarṣavat ityaindriyikaṃ jñānaṃ nātītādi gocarayati /

bhāvanāprakarṣaparyantajanmanastu satyapi viśadanirbhāsatve prācyānu bhavagocarādanadhikamadhikaṃ vādhyavasyataḥ smṛtivibhramastrotasoranya tarāvartaparivartinaḥ kutaḥ prāmāṇyakūlapratilambhaḥ ? kutastarāṃ ca pratyakṣatayottambhanam ? / pratyakṣasya vā sataḥ kathamiva viditaviṣayaniyamavyatikramaḥ ? atikrāmato vā kutaḥ pratkṣatvamiti na viśvānubhavaiśvaryaśālini pratyakṣaṃ pramāṇam /

(itīśvare pratyakṣapramāṇanirasanam)

nāpi pramāṇāntaram / tatsvalvanumānamāgamo vā ? anumānamapi viśeṣatodṛṣṭaṃ sāmānyatodṛṣṭaṃ vā ? tatra sakalapadavīdavīyasi bhagavati na tāvatsvalakṣaṇasākṣātkārapūrvakāvinābhāvāvadhāraṇādhīnodayatvādidamanumānamudatumalam / na hyanavagatacarahutabhujastadavinābhāvitayā dhūmamanusandhātumīśate / naca sarvārthanirmāṇasākṣātkārapaṭīyasi liṅgaṃ sāmānyatodṛṣṭamapi kiñcana labhyate/

(itīśvare 'numānasya prāmāṇyāsambhavopakṣepaḥ)

'vyavasthite'tyādīkārikārthaṃ svayameva vivṛṇoti 'sarvārthe'ti /

avagamayatā - gṛhṇatā / avagamayanta iti pūrvamudritapāṭho 'śuddhaḥ / deśaviprakarṣo dūradeśasthatvam / kālaviprakarṣo 'tītatvamanāgatatvaṃ ca / svabhāvaviprakarṣo 'yogyatvamatīndriyatvarūpam / yogyānāmapi kuḍyādivyavahitānāṃ cakṣurādināgrahaṇaṃ dṛṣṭam / sarvārtheṣvevambhūtā api padārthāḥ praviṣṭā iti bhāvaḥ / evakāro 'pyarthe / gocarayitavyāni - viṣayīkaraṇīyāni / 'napuṃsakamanapuṃsakene'ti klībaikaśeṣanirdeśo 'yam / ' na ce ' ti / vidyamānetyanena kālaviprakṛṣṭasya vyavacchedaḥ / indriyasannikarṣayogyetyanena vyavahitasya deśaviprakṛṣṭasya ca / katipayetyanenātīndriyasya / katipayaviṣayaniyatavṛtteḥ - niruktavidhakakatipayapadārthamātragrahaṇānuguṇavyāpāravataḥ / niravadhirmahimā apakarṣāsamānādhikaraṇotkarṣaḥ / sa ca jñānasya sarvārthagocaratvarūpaḥ / tat - laukikapratyakṣam / iha - sarvadarśitvādiviśiṣṭa īśvare / sādhanaṃ - pramāṇam / śiṣṭaṃ spaṣṭam /

yogipratyakṣasyāpīśvarāsādhakatvaṃ sādhayati 'pratyakṣatva' iti / pratyakṣatvavyāpakatvādvartamānārthagrāhakatvasya yogijñānamapi pratyakṣaṃ cedvartamānaikagrāhi

bhavediti na tasya sarvārthagrāhakatvam / atītādilaviṣayatve vā na tatpratyakṣaṃ bhavet / kintu pratibhādijñānavadupanītabhānaviśeṣarūpameva saṃśayādisahamiti na pramāṇatāmanubhavitumalamīśvara ityarthaḥ//3//

nanvekacetanādhīnaṃ vivādādhyāsitaṃ jagat /

acetanenārabdhatvādarogasvaśarīravat // 4 //

tathā sarvārthanirmāṇasākṣātkaraṇakauśalam /

kāryatvādeva jagatastatkarturanumīyatām // 5 //

sarvaṃ hi kāryamupādānopakaraṇasampradānaprayojanasaṃvedicetanaracitamavagataṃ ghaṭamaṇikakagṛhādi / kāryaṃ ca vimatipadamavanigirimahārṇavādīti tadapi tathāvidhabuddhimaddhetukamadhyavasīyate / na ca kāryatvamasiddhamiti vācyam , avayavasanniveśādibhirhetubhistatsiddheḥ / iha cāntyāvayavibhyaḥ prabhṛti ādvyaṇukakamakhilamavayavikramanihīyamānanānāvayavavyatiṣaṅgaviśeṣajanitamavagatam ityantata upādānaṃ caturvidhāḥ paramāṇavaḥ prapañcasya / teṣāmādiparispandaśca tadamuguṇādṛṣṭaviśiṣṭatattatkṣetrajñasaṃyogāsamavāyikāraṇakaka iti upakaraṇamapi samastabhetrajñavartīni dharmādharmalakṣaṇānyadṛṣṭāni / prayojanaṃ punastadabhinirvartitavicitrārthakriyākāraścetanopakāraprakārabhedo 'payantaḥ / tadupabhujasta eva kṣetrajñāḥ samprdānam / na cāmī svasamavāyināvapi dharmādharmāvalamavalokayitumiti tadatirekī nikhilabhuvananirmāṇa nipuṇo 'dhikaraṇasiddhāntasamadhigataniratiśayasahajasakalaviṣayasaṃvideśvaryaśakyatyatiśayaḥ puruṣadhaureyakaḥ kimiti na sāmānyatodṛṣṭaliṅgādanumīyate ? (itīśvare sāmānyatodṛṣṭānumānasya pramāṇatāpratipādanam) tadidamaviditānumānavṛttasya svamatiracitataralatarkollasitamiti parihasanti mīmāsaṃkāḥ / tathāhi - kimidamekacetanādhīnatvaṃ nāmābhipretaṃ tanubhūvanādeḥ ? tadāyattatvamiti cet ; ślokārthameva prapañcayati 'ta' dityādinā / 'samadhigate'tyādi bahuvrīhivṛttam / yaiḥ svayogyārthasannikarṣarūpasahakārikāraṇamadhigatam , evaṃbhūtāni cakṣurādīni svaviṣayapratyakṣajñānajanakānīti loke prasiddhamityarthaḥ / 'ata' iti / yator'thasannikarṣasya sahakāritvaṃ prasiddhamanvayavyatirekābhyām , ata ityarthaḥ / 'rasanādibhi'riti / 'nayanādibhi'riti pāṭhaḥ syādvā / ajātātivṛttau - āgāmyatītau / indriyeṇātītānāgatayoragrahaṇe prayojakaṃ sannikarṣābhāvamupapādayati 'na ce' ti / rajatādibhiriti mudritapāṭhastu na susaṅgataḥ / tasya - sannikarṣasya saṃyogalakṣaṇasya, dvyāśrayatvāt - ubhayasamavāyikatvāt , āśrayābhāve - anyatarāśrayavirahe, tadasambhavāt - sannikarṣotpattyayogāt / 'ataḥ' iti sahakāritvādityarthaḥ / indriyeṇātītādigrahaṇāsambhavamupapādayati sahakārīti / kāraṇābhāvātkāryābhāva iti bhāvaḥ / amumarthaṃ prayogārūḍhaṃ prapañcayati bhavati ceti / yadityādyudāharaṇavākyam / yatsahakāri yasya tadyatsahakārīti bahuvrīhivṛttam / yādṛksahakāriviśiṣṭamityarthaḥ / evamagre 'pi bodhyam / jananam - janakam / arthasannikarṣe tyādyupanayaḥ / tānyapīti nigamanam / indriyāṇi nātītādigrāhīṇi, tadasannikṛṣṭatvāditi pratijñāhetū cānusandheyau / evaṃ yogipratyakṣasyabahirindriyajatve na sarvārthagocaratvamityuktam / ataśceśvare tasya sādhanatvāyogaḥ phalitaḥ / atha tasya manomātrajanyatve 'pi na tatpramāṇatvaṃ sarvārthadyagrāhakatvādevetyāha ' nāpyāntare' ti / ' āntaragocara' iti / karmadhārayo 'yam / abāhyaviṣaye sukhādāveva manaso bahirindrayamadvāhīkṛtya pratyakṣajanakatvādityarthaḥ / manasaḥ sākṣādeva bāhyārthagrāhakatve doṣamāha ' niraṅkuśe' ti / niraṅkuśatvamatra bahirindriyanirapekṣatvam / evaṃ manasi hetumupapādya sādhyaṃ prayogamukhataḥ sādhayati ' bhavatī ' ti / prayoga iti śeṣaḥ / na pravartatena grahaṇānuguṇapravṛttimat / tattantravṛttitvāt - bāhyārtheṣu bahirindriyasahakāradvārakagrahaṇavyāpṛtimattvāt / tantraṃ - prayojakaṃ, sahakāri vā / tattantraṃ yasyāḥ, evambhūtā vṛttiryasya tattattantravṛtti, tasya bhāvastattvaṃ tasmāditi ca

vyutpattiḥ / udāharaṇaṃ ' yadyatre ' ti / yadyatra kārye yatsahakārisamavadhānādhīnajananavyāpāravat tattadasamavadhāne na tatkāryajanakatāvat , yathā'lokasahakārikaṃ jakṣurnālokābhāve svārthaghaṭādicākṣuṣajanakamityarthaḥ / śaṅkate ' na ce ' ti / ājanmasiddherapi prāktanatapaḥ phalatvātpṛthaganuktiratra / siddhauṣadhādisādhyaścendriyāṇāṃ pāṭavātiśayaḥ sūkṣmaviprakṛṣṭādigrahaṇasāmarthyalakṣaṇaḥ /

samadhigataviṣayaniyamam - autsargikaṃ vartamānayogyasannikṛṣṭārthamātragrāhakatvarūpaniyamam / apajahati - parityajanti / pariharati ' sāṃsiddhike ' ti / karmapratibaddhasaṅkucitapravṛttisvābhāvikakaraṇaśaktivikāsakatvameva siddhauṣa dhādīnām , natvapūrvaśaktyādhāyakatvamityarthaḥ / nanvastvevam / tāvatā yogicakṣurādinā sarvārthāgrahaṇasya kimāyātam ? atrāha ' śakteśce ' ti / cakṣuṣo hi svābhāvikaṃ sāmarthyaṃ rūparūpyādigrahaṇa eva, na tu yogādināpi rasādigrahaṇe sāmarthyaṃ tasya saṃbhavatītyarthaḥ / tathāca pāṭavātiśayāddhavīyo 'pi sūkṣmatamaṃ rūpaṃ gṛhṇātu nāma yogicakṣuḥ / naitāvatātītādeḥ rasādervā tadgrāhakaṃ bhavediti bhāvaḥ / atra ca nyāyamāha ' bhavatī' ti / anullaṅghitasīmā - anatikrāntasvamaryādaḥ / maryādā ca cakṣuṣo rūpādiṣu caturṣu rūpasyaiva grāhakatvamiti / evaṃ rasanādāvapi anusandheyam / ' dṛśyamāne ' ti / ayogināmapi cākṣuṣatejomāndyaprakarṣābhyāṃ rūpādigrahaṇatāratamyaṃ hi dṛṣṭam / evameva yogicakṣustejaḥprakarṣo 'pi tato 'pyadhikagocaro 'natikrāntamaryāda eva sidhyedityāśayaḥ / evamaindriyikatve yogijñānasya sarvārthādyagrāhakatvamupapādyānaindriyikatve 'pi tasya yathātvamata eveśvare pramāṇatvāsaṃbhavaṃ copapādayati ' bhāvane ' ti / bhāvanāprakarṣaprayante janma yasyeti bahuvrīhiḥ / viśadanirbhāsatve - viśadaprakāśakatve - laukikaviṣayatānirūpakatve / prācyānubhavagocarāt - pūrvānubhavaviṣayāt / adhyavasyataḥ - prakāśayataḥ / pūrvānubhūtādanadhikaviṣayatve smṛtitvam / adhikaviṣayatve tu bhramatvam , kāminībhāvayituḥ kāminaḥ purovartitvenāsatyāḥ kāminyāḥ pratimānasyevetyarthaḥ / samuditāśayastvayam - anubhūtasya paunaḥpunyena smṛtyabhyāsena saṃskārapracayaḥ saṃpadyate / tatparyante smṛtyabhyāse sati jāyamānā smṛtirevapratyakṣavadviśadaviṣayāvabhāsā bhavatīti pratyakṣasamānākāraṃ smaraṇameva cedyogipratyakṣaṃ vivakṣitam , tarhi tasya pūrvānubhūtārthamātragocaratvānneśvaragocaratvam / sarvārthagrahaṇādisamarthasyeśvarasya pramāṇābhāvena prāgananubhūtatvāt / smṛtitve ca yathārthānubhavatvalakṣaṇamajñātārthajñāpakatvalakṣaṇaṃ vā prāmāṇyaṃ tannārhatyeva / ata eva pramāṇaviśeṣapratyakṣarūpatvaṃ tasya na tarāṃ ghaṭata iti / ' pratyakṣatve ' iti

ślokārthopasaṃhāraḥ ' pratyakṣasya ve ' ti / viditatvaṃ - prasiddhatvam / ' na viśve ' ti / sarvasākṣātkartari sarvakartari sarvaniyantari ceśvare 'smadādīnāṃ yogināṃ vendriyarūpaṃ pratyakṣaṃ na pramāṇaṃ - na pramitijanakamityarthaḥ / nanu kevalasya bahirasvātantrye 'pi yogajaprakṛṣṭādṛṣṭasahakṛtasya tasya bāhyeṣvatīndriyeṣu traikālikeṣu cārtheṣu pravṛttiḥ saṃbhavennāma / tat prakṛṣṭādṛṣṭasahakṛtamanojanyameva pratyakṣaṃ yogināṃ syādīśvare pramāṇam / pratyakṣasya vartamānamātragrāhitvamiti vyavasthā cāyogipratyakṣaikagocareti cet ; atra brūmaḥ - prakṛṣṭādṛṣṭaviśeṣasahakārādapi prāmāṇikasarvārthagrahaṇameva bhavennāma/ sarveśvare caikasmin na pramāṇaṃ kiñcit / ato na tatsiddhiryogajapratyakṣeṇāpīti hārdamākṣeptuḥ / etena paramātmadhyānajanitameva paramātmaviṣayamānasapratyatraṃ pramāṇaṃ tasminnityapi nirastam / paramātmano dhyānaṃ hi tajjñānamantarā na saṃbhavati / taccāntato gatvā śāstrajanitameveti vaktavyam / śāstrasya ca kāryaparasya na tatra tātparyam / śrutipauruṣeyatvanaye punaranyonyasaṃśrayaḥ spaṣṭa eva īśvarasiddhau taduktatvācchāstraprāmāṇyasiddhiḥ, tatsiddhau ceśvarasiddhiriti / anumānaṃ ca na pramāṇaṃ tatretyanantarameva vakṣyate / tathā ceśvarapramiterevābhāvāttanmūlataddhyānādyasiddhireveti / evaṃ laukikayaugikabhedena dvividhasya pratyakṣasyeśvare na pramāṇatvamityuktam /

kimasya tasminnāyattaṃ kiṃ nu janmāthavā sthitiḥ /

pravṛttirvā'dyayostāvat sādhyahīnaṃ nidarśanam // 6 //

na khalu śarīramekacetanādhīnotpattisthiti / ye hi yaddehādhīnasukhaduḥkhopabhogabhāginaḥ, bhavati hi taducitādṛṣṭaśālināṃ sarveṣāmeva teṣāṃ taddehina iva tadutpattisthitinimittatvam / api ca śarīrāvayavinaḥ svāvayavasamavāyalakṣaṇā sthitiravayavavyatiṣaṅgaviśeṣādṛte na cetayitāraṃ paramapekṣate / yā punastadapekṣiṇī prāṇanalakṣaṇā sthitiḥ, na sā pakṣīkṛte kṣityādau sambhavatīti sthitimapi naikarūpāṃ pakṣasapakṣānuyāyinīmudīkṣāmahe /

ekacetanādhīnapravṛttitve tu prabalabahujanasarabhasaprayatnapracālyairupalataru rathādibhirvyabhicāraḥ / ārabdhatvādeva caitatsādhyasiddhāvadhikamidamupādāna viśeṣavacanam/

anenānumānenābhimateśvarākāraviśeṣasiddhiprakāraṃ viśadayati 'sarvam' iti / upādānaṃ-samavāyikāraṇam / upakaraṇaṃ-sahakārarikāraṇam / saṃpradānaṃ-kāryaṃ yadbhogārthaṃ sṛṣṭaṃ, sa upabhoktā / prayojanaṃ-kriyamāṇavastusādhyaṃ phalam / upādānādīnāṃ saṃvedī-sākṣātkartā yaścetanaḥ tena nimittahetunā kriyamāṇaṃ dṛṣṭaṃ ghaṭādikāryamityarthaḥ / maṇiko-mahāghaṭaḥ / etadvākyena kāryatvasya sakartṛkatvavyāpyatvaṃ pratipāditaṃ bhavati / upādānādigocarāparokṣajñāna cikīrṣākṛtimattvaṃ kartṛtvamatra vivakṣitam / upanayanimane 'kāryaṃ ce'ti / vimatipadaṃ sakartṛkatvākartṛkatvavipratipattiviṣayībhūtam / anena sandigdhasādhyakatvalakṣaṇaṃ pakṣatvamavanyāderupapannamiti sūcitam / svarūpāsiddhimāśaṅkya pariharati 'na ce' ti / pakṣe mahyādāviti śeṣaḥ / ākṛtimattvādibhiḥ kṣityādeḥ kāryatvasiddhiriti bhāvaḥ / pakṣadharmatābalātkartṛviśeṣasiddhiriti pratipādanārthaṃ kāryasāmānyopādānādi nirdhārayati 'ihe' ti / avayavatvāsamānādhikaraṇāvayavitvāmantyāvayavitvam / antyāvayavita ārabhyādyāvayavidvyaṇukamabhivyāpya sarvamavayavikāryadravyajāta mavayavasaṃyogaviśeṣajanitaṃ prasiddhamityarthaḥ / uttarottarāpekṣayā pūrvapūrvakārye 'vayavālpatvaṃ 'kramanihīyamāne'-tyucyate / avayavasaṃśleṣaviśeṣajanitatvaṃ ca kvacitpratyakṣādanumānāccakvacit siddhamiti bhāvaḥ / antyepādanatvam avayavitvāsamānādhikaraṇāvayavatvam / caturvidhāḥ paramāṇavaḥ pṛthivījalajvalanapavanaparamāṇavaḥ / prapañcasya-kāryadravyaprapañcasya / 'teṣā' miti / paramāṇūnāmādiparispandaḥsargādyakālīnārambhakasaṃyogajanakakriyālakṣaṇaḥ adṛṣṭa vadātmasaṃyogarūpāsamavāyihetuja ityadṛṣṭānāmupakaraṇatvamityarthaḥ / ādyaparispandasyādṛṣṭahetukatvaṃ ca kaṇādamuninā sūtritam 'agrerūrdhvajvalanaṃ vāyostiryakpavanamaṇūnāṃ manasaścādyaṃ karmādṛṣṭakāritam' iti / 'prayojana'miti / sṛṣṭiprayojanamanavadhirjīvopakāra prakārabhedaḥ sṛjyapadārthanirvāhyanānāvidhārthakriyārūpaḥ nānāvidhabhoganiṣpādana lakṣaṇo 'saṅkhyāta ityarthaḥ/ sampradānaṃ ca sākṣātparamparayā vā kāryapadārthaniṣpāditaṃ bhogamanubhavanto jīvarāśaya ityāha 'tadupabhuja' iti / evaṃ sarvavidhaparamāṇusarvajīvādṛṣṭasarvajīvopakāraprakārarūpanikhila jagadupādānopakaraṇa- prayojanasākṣātkartṛtvādi jīveṣi na sa bhavatīti kaimutikanyāyena sādhayituṃ svīyādṛṣṭāsākṣātkartṛtvamapi na teṣvityāha 'na cāmī' iti / tadatirekī-jīvavilakṣaṇaḥ / 'yatsiddhāvanyaprakaraṇasiddhiḥ so 'dhikaraṇasiddhāntaḥ 'iti nyāyasūtram / yatsiddhimantarā prakṛtor'thoṃ na sidhyati, tathābhūtaḥ prakṛtārthasiddhernāntarīyakatayā sidhyannartho 'dhikaraṇasiddhāntasiddha ityarthaḥ / tathācanikhilārthasākṣātkāritvādyantarā kartṛḥ kṣityādeḥ sakartṛkatvarūpaḥ prakṛtārtho na sidhyatīti viśiṣṭakartṛlābho 'dhikaraṇasiddhāntanayeneti phalitam / tārkikābhimatamīśvarānumānaprakāramimaṃ nirasyanti mīmāṃsakāḥ 'tadida' mityādinā / dṛṣṭājātīyasyaiva sādhakamanumānaṃ, na tvatīndriyārthasyetyanumānavṛttamajānataḥ svabuddhyatprekṣitāvyavasthitatarkābhāsa mūlamidaṃvilakṣaṇapuruṣasādhanamityarthaḥ / tarkasvabhāvānabhijñasya tārkikatvavyapadeśaḥsuśobhana iti copahāso garbhitaḥ / paroktasya tarkasyābhāsatvamupapādayitumupakramate 'tathāhī' ti / 'kimidam' iti / tanumuvanādeḥ-piṇḍabrahmāṇḍādeḥ / piṇḍo dehaḥ / tathāca purāṇaratne 'piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ'iti / pakṣasapakṣayoriti vār'thaḥ / ekacetanāyattatvaṃ jagato vikalpya dūṣayati 'kimasye' ti kārikayā / āyattaṃ-kāryatvena saṃbaddham / ekacetanahetukatvaṃ kiṃ bhuvanajanmanaḥ sādhyate, uta bhuvanasthiteḥ, āhosvidbhuvanapravṛtteḥ ? ādyayoḥ kalpayoranvayadṛṣṭānto nīrogadehaḥ sādhyavikala ityarthaḥ / tathāca vyāptyasiddhirvyabhicāraśceti bhāvaḥ // 6 //

cetanādhīnatāmātrasādhane siddhasādhyatā /

cetanairbhoktṛbhirbhogyaḥ karmabhirjanyate hi naḥ // 7 //

yuktaṃ caitat-yadubhayavādisiddhānāmeva cetanānāṃ kartṛtvābhyupagamaḥ lāghavāt / na copādānādyanabhijñatayā tatpratikṣepaḥ /

dṛṣṭānte sādhyaśūnyatvamupapādayati 'na khalvi' tyādinā / svaśarīrotpattisthityoḥ svasyāpyadṛṣṭadvārā hetutvaṃ vācyam / taccharīrādhīnopabhogopakārabhājāmanyeṣāṃ ca tatrādṛṣṭadvārā hetutvaṃ taddehina ivāstīti ekacetanāyattotpattisthitikatvaṃ dṛṣṭānte nāstītyarthaḥ / dvitīye kalpe sthitiśabdārthavikalpanamukhena dūṣaṇāntaramapyāha 'api ce' ti/ śarīrāvayavuna iti karmadhārayavṛttam / ārambhakasaṃyoge 'vayavasamavete dṛḍhe sati svāvayavasamavetatvalakṣaṇāvayavinaḥ sthitiḥ śarīrasya nirābādhā ghaṭāderiva prasidhyatyeveti naivaṃvidhasthiteścetanāpekṣatā / prāṇavṛttyadhīnāśaithilyāvasthānalakṣaṇā śarīradhṛtiḥ paraṃ jīvanayoniyatnahetukatvādbhavennāma cetanāpekṣā dṛṣṭānte vyāpakatvena sādhanasya gṛhītaivaṃvidhā sthitistu na pakṣe mahyādau / tathāca kāryatvāvacchedena evaṃvidhaikacetanādhīnāsthitikatvasādhaneṃ'śato bādha iti bhāvaḥ / tṛtīye kalpe ekacetanāyattapravṛttikatve 'naikānyamāha 'eke' ti / sarabhasaprayatnaḥ-tīvraprayatnaḥ / bahujanaikasādhyacalanapravṛttimati mahopalādau sādhyaśūnye sattvādanekāntatā hetorityarthaḥ / hetorvyarthaviśeṣaṇatvaṃ cāha 'ārabdhatvādeve' ti / janyatvasyaiva hetutve vyabhicārāprasakteracetanopādānanirūpitatvasya tadviśeṣaṇasya vaiyarthyam / tathā ca vyāpyatvāsiddhiḥ / adhikaṃ nāma nigrahasthānaṃ ca prayuñjata iti bhāvaḥ / yadyapi samavetadravyatvarūpe phalite hetau na vaiyarthya prasaktiḥ / athāpi yathāśrutahetvabhiprāyeṇa vyarthaviśeṣaṇatvābidhanam / phalite 'pi hetāvanaikānyaṃ tu durvārameveti dik / nanvanaikāntyaprasaṅgādekatvaviśeṣaṇaṃ tyajyate / cetanādhīnatvameva tu sādhyata iti cettatrāha 'cetana' ti / yadyapyuktahānyādyevaṃ vadataḥ prasajyata eva / athāpi tasyaktidoṣatvattadupekṣyārthadūṣaṇamevātrocyate / '' ti prasiddhau / asmākamapi kāryasāmānyasya jīvādṛṣṭahetukatvena cetanādhīnatvasya sampratipatteḥ cetanādhīnatvamātrasādhane jīvaiḥ sdidhasādhanam / bhavataścārthāntaramiti bhāvaḥ // 7//

upādānaṃ pṛthivyādi yāgadānādi sādhanam /

sākṣātkartuṃ kṣamante yatsarva eva ca cetanāḥ // 8 //

adyavadeva viśvambharādayaḥ karmaprāptāgantukopacayāpacayaikadeśaśālino na yugapadeva niravaśeṣavilayajananabhāgina ityantimaparamāṇusākṣātkāro na kartṛbhāvopayogī /

nanvadṛṣṭadvārā cenaprayojyatvamātraṃ na sādhyate/ kiṃ tu cetanakartṛkatvam / kartṛtvaṃ ca kṣityādau jīvānāṃ nasaṃbhavatīti cet ; evaṃ sati dvitīyānumāna eva viśrāntiḥ / tatrāpi siddhasādhanamevetyāha'yukta'miti / lāghavapakṣapātitvādanumānasya sakartṛkatvānumānasyāpi saṃpratipannajīva mātraviśrāntiriti bhāvaḥ / nanu jīvasya jagatkartṛtvamanupannam / anupapanne cārthe lāghavamakiñcitkaram / tadīśvarasiddhirapratyūheti śaṅkāṃ pratikṣipati 'na copādāne'ti / jīvasyāpyupādānādisākṣātkāra upapanna evetyāha 'upadāna'miti / ayamāśayaḥ-tattadvaidikakarmaṇo 'tiśayitatattatphalasādhanatvamavagatya vedādvaidikānāṃ vacanācca tadanugrahata evānuṣṭhāya tattatkarma yathāvidhi samadhigatasāmarthyaviśeṣā jīvaviśeṣā eva pṛthivyādibhūtacatuṣṭayaṃ bhautikakāryavargopādānabhūtaṃ sahakārivargaṃ ca sākṣātkṛtyopādāya ca jagatsṛjeyuriti na kartrantarakalpanāvakāśa iti / yat yasmāt, kṣamante, atona tatpratikṣepa ityanvayaḥ pūrveṇa // 8 //

karmaṇaḥ śaktirūpaṃ yadapūrvādipadāspadam /

mā bhūtpratyakṣatā tasya śaktimaddhyakṣagocaraḥ // 9 //

na khalu kulālādayaḥ kumbhādikāryamārabhamāṇāstadupādānopakaraṇa- bhūtamṛddaṇḍacakrādikāryotpādanaśaktiṃ sākṣātkṛtya tattadārabhante / yadi paraṃ śaktimaviduṣāmabhilaṣitasādhane tadupādānādivyavahāro 'nupapannaḥ, iha tu- nanu pralaye pṛthvyāderādyadvyaṇukaṃ vināśājjīvānāṃ ca tadā karaṇakale varavidhuratvena jñānopādānasāmarthyavirahānna teṣāṃ sargādyajagatsṛṣṭikartṛtvaṃ saṃbhavatatyatrāha 'adyava' diti/ na pṛthivyādīnāṃ sarvāśena pralayotpādau / kintu vartamāna iva kāle bhāgabhedenaiva tau kramaśaḥ / āgantukaikadeśavṛddhihrāsalakṣaṇau / tathāca jīveṣveva keṣāñcitsādhanaviśeṣasamāsāditajñānaśaktyatiśayānāṃ hīnāṃśaprapūraṇātmakaṃ sarjanaṃ pṛthivyādyupādānasākṣātkārāditaḥ saṃbhavedeva viśvāmitrādīnāmivetyarthaḥ / niravaśeṣapralaye na punaḥsargaḥ / sāvaśeṣalaye tu jīvaviśeṣāṇāṃ tattadbhāgabhedakartṛtvaṃ saṃbhaviṣyatīti neśvarakalpanāvasara iti bhāvaḥ/ nanvadṛṣṭamapyasti sahakāri puṇyapāparūpam / tatsākṣātākaramanrā ca na tadanuguṇakāryasarjanaṃ saṃbhavet / tatsākṣātkāro na ca jīvānāṃ ghaṭata ityatrāha 'karmaṇaḥ' iti / anyakartṛkayāgādidharmāṇāṃ cauryādyadharmāṇāṃ ca sākṣātkāre kṣamā eva sākṣibhūtājīvaviśeṣāḥ / śāsrataśca tattatkarmaṇaḥ phalaviśeṣajanana sāmarthyamadhigatavantaste / tathāca tattadanuguṇaṃ sṛjeyurnāma/ śaktimataḥ sākṣātkāraḥ śakterjñānamātraṃ ca kartṛtvopayogi, natu śakterapi sākṣātkaraṇam / svasya punaḥ / karaṇasāmarthyaṃ cāpekṣitam / tathāca puṇyapāpaśabditakarmaśaktyasākṣātkāre 'pi noparodhaḥ kartabhāvasyeti bhāvaḥ // 9 //

āgamādavagamyante vicitrāḥ karmaśaktayaḥ /

tena karmabhirātmānāḥ svaṃ nirmimatāṃ pṛthak // 10 //

api ca tadeva cetanakartṛkaṃ jagati paridṛśyate, yadeva śakyakriyaṃ śakyajñānopādānādi ca / na ca tathā mahīmahīdharamahārṇavādīti kathamiva tattatkāryatvam ? kathantarāṃ ca tadupādānopakaraṇādeḥ sākṣātkāragocaratā ? yādṛśaṃ hi kāryamupādānādyabhijñapūrvakamavagataṃ ghaṭamaṇikādi, tādṛśameva hi tathāvidhabuddhimaddhetukatvānumānāya prabhavati /

api cānīśvareṇa parimitaśaktijñānena vigrahavatānavāptakāmena kṛtamavagataṃ ghaṭādikāryamiti tathāvidhaṃ boddhāramupasthāpayan heturabhimatapuruṣa sārvajñyasarvaiśvaryādiviparyayasādhānādviruddhaḥ syāt / na caivaṃ sati sarvānumānavyavahārocchedaprasaṅga śaṅkitavyaḥ / pramāṇāntaragocare hi liṅgini liṅgabalādāpatato viparītaviśeṣāṃstatpramāṇameva pratiruṇāddhi / iha punaratipatitasakalamānāntarakarmabhāve sarvanirmāṇanipuṇe siṣādhayiṣite yāvanto 'nvayavyatirekāvadhāritāvinābhāvabhājodharmāstānapyaviśeṣeṇopasthāpa yati /

upapādayatyetadeva nidarśanataḥ 'ne' ti / tuśabdārthe 'yaṃ prayukto 'yaṃ / yadvā ihetyataḥ pūrvaṃiti, satyam,iti yojyam / 'āgamā' diti/ tena-karmaniṣṭhaśaktīnāṃ śāsrato 'vagamena, karmabhiḥ-nānājīvīyakarmahetutaḥ, karmānuguṇamiti yāvat, ātmānaḥ-śaktimanto jīvāḥ, pṛthak-vibhāgena, tattadekeśabhedeneti yāvat, sarvaṃ jagatkāryadravyajātam, nirmimatām-sṛjantu ityarthaḥ // 10 //

api ca-svārthakāruṇyabhāvena vyāptāḥ prekṣāvataḥ kriyāḥ /

īśvarasyobhayābhāvājjagsargo na yujyate // 11 //

avāptakāmatvānna tāvadātmārthe sṛjati ; pralayasamaye pralīnasakalakaraṇakalevarādibhogopakaraṇatayā ca cetanānāṃ duḥkhābhāvāt duḥkhidarśanajanitakṛpāprayuktirapi nāstīti vyāpakabhūtasvārthakāruṇya

nivṛttervyāpyabhūtayā prekṣāvatpravṛttyāpi nivartitavyam/

atha kāryatvahetau doṣānāha 'apice' tyādinā / tatrādau svarūpāsiddhirupādhimukhena vyāpyatvāsiddhiśca kīrtyete / śakyā kriyā-karaṇaṃ yasya tacchakyakrayam / kartṛṃ śakyamiti yāvat / śakyaṃ jñānaṃ yasya tacchakyajñānam, śakyajñānāmupādānādi yasya kāryasya tacchakyajñānopādānādi / evaṃbhūtameva kāryaṃ sakartṛkaṃ bhavitumarhatītyarthaḥ / cetanakartṛkatvarahitaṃ kāryaṃ nāstīti cānusandhem / 'na ce' ti / tattatkāryatvam-tasya tasya kāryatvaṃ kṣityāderaśakyakriyasyetyarthaḥ / anena svarūpāsiddhirbhāgāsiddhirvāktā / 'kathantarā' miti / upādānopakaraṇaparamāṇvadṛṣṭādeḥsākṣātkartumaśakyatayopādānādisākṣātkāracikīrṣākṛtimatpuruṣapūrvakatvaṃ kathantarāṃ ghaṭate kṣitidvyaṇukāderityarthaḥ / kṣityādeḥ kāryatve cedāgrahaḥ , iṣyatām / sakartṛkatvaṃ tu upapannameveti(?) bhāvaḥ / sopādhikatvamāha 'yādṛśam' iti / yādṛśaṃ-kṛtisādhyatvārhaṃ jñeyatvārhepādānādikaṃ ca / anena śakyakriyatvaṃ śakyajñānopādānadikatvaṃ copādhirityuktaṃ bhavati / asya vyabhicāronnāyakatvaṃ satpratipakṣonnāyakatvaṃ vā bodhyam / evaṃ kāryatvahetorabhimatakartṛpūrvakatvāsādhakatvamuktvānabhimatāpādakatvaṃ cāha 'api ce 'ti / sapakṣe hi ghaṭādau vigrahavattvasvārthāpekṣatvānīśvaratvādiviśiṣṭakartṛpūrvakatvena kāryatvasya vyāptirgṛhītā / viśiṣṭasādhyena gṛhītavyāptikaṃ ca śarīrādi viśiṣṭameva kartāraṃ sādhayet pakṣe /te cākārā abhimataviparītā iti viruddhavyāpyatvāddhetorviruddhatvamiti bhāvaḥ / nanvevaṃ sapakṣe mahānasādau kārīṣatvādimatā vahninā gṛhītavyāptinā dhūmena pakṣe parvate kārīṣādivahnereva sādhanaṃ syāt / sa ca tatra nāstīti aprāmāṇyaprasaṅgo 'numānamātrasyetyatrāha 'nacaivam' iti / 'pramāṇāntare'ti / sādhyasya pramāṇāntaragrahyatve liṅgabalātprasaktānāṃ viruddhaviśeṣāṇāṃ pratyakṣādināpavadanāt vahnimātre prāmāṇyamanumānasyavyavasthāpyaṃ bhavennāma / pramāṇāntarāgocare tu sādhye liṅgabalaprasaktānāṃ viparītaviśeṣāṇāmapavādakābhāvāttathaivāvasthānaṃ syādityāśayaḥ / anvayavyatirekasahacāragrahādyadyaddharmāvacchinnakartṛpūrvatvena kāryatvasya vyāptirgṛhītā, te kulālādyanugatā anīśvatvasaṃsāritvādayo bhavanti vyāpakatāvacchedakatvena gṛhītāḥ / vyāpakatāvacchedakadharmaprakāreṇa sādhyānumāpakatvasvābhāvyācca liṅgasyānīśvarasaṃsārikartṛmātraparyavasāyitvaṃ kāryatvahetukasakartṛkatvānumānasyeti 'yāvanta' ityādinā vivakṣitam / īśvarasya jatkartṛtvāsaṃbhavādapi niruktānumānamanīśvara eva viśrāmyatītyabhiprayannāha 'apace' ti / svārthaḥ-svaprayojanam / kāruṇyam-paraprayojanasampādanopayogiguṇaviśeṣaḥ parārthaparyayavannaḥ / svārthecchāyāḥ kāruṇyasya vā sattayā vyāpyaṃ buddimatpravṛttisāmānyamiti pūrvārdhasyārthaḥ / siṣādhayiṣitasyeśvarasya tvavāptakāmatvānna svārthaḥ sādhanīyaḥ kaścana sambhavati sṛṣṭihetuḥ,na vā kāruṇyam, paraduḥkhadarśanādhīnoddhodhatvāttasya pralaye ca pareṣāṃ duḥkhasyaivābhāvāt / ataḥsvārthābhisandhisamudbuddhakāruṇyānyatararūpavyāpakanivṛttyā jagatkaraṇarūpapravṛtternivṛttirityuttarārdhasyārthaḥ // 11 //

sukhaikatānaṃ janayejjagatakaruṇayā sṛjan /

tatkarmānuvidhāyitve hīyetāsya svatantratā // 12 //

na copādānādisākṣātkāriṇa eva kartṛtvamityapi niyamaḥ ; upīdānamupakaraṇaṃ cāviduṣa evātmano jñanādiṣu kartṛtvāt /

kārikārthameva prapañcayati 'avāpte' tyādinā / prakārāntareṇa kāruṇyasyāsaṃmbhavamāha 'sukhaike' ti ślokārdhena / pratyutaḥ duḥkhālayaṃ jagatsṛjato na kāruṇyaleśo 'pi ghaṭata iti bhāvaḥ / nanvīśvaraḥ kāruṇyenaiva sraṣṭuṃ pravṛttaṃ / athāpi sṛjyakarmāpekṣayā sarjanānna nairghṛṇyādiprasaṅga ityatrāha 'tatkarme' ti / tathā sati karmapāratantryaprasaṅgādīśvaratvaṃ bhajyeteti bhāvaḥ / ūśāvaro yadi jagatkartā syādanavāptakāmatvādimān syāditi pratitarko 'trānusandheyaḥ / pratiprayogastvagre vakṣyata eva // 12 //

ataḥ - asiddhatvādviruddhatvādanaikāntyācca varṇitāt /

kāryatvahetorjagato nayathoditakartṛtā // 13 //

prayogaśca bhavati-mahīmahīdharādi kāryaṃna bhavati, prasiddhakāryavilakṣaṇatvāt, gaganavat ; aśakyadarśanopādānopakaraṇatvādvā, vyatirekeṇa ghaṭādivat / paramāṇavona pratyakṣāḥ niratiśayasūkṣmadravyatvāt tathaiva ghaṭādivat / vimativiṣayaḥ

kālo na lokaśūnyaḥ, kālatvādidānīntanakālavat / tanubhuvanādīśvarakartṛkaṃ na bhavati kāryatvāttadvadeva / īśvaraḥ kartā na bhavati prayojanarahitatvādaśarīratvādvā muktātmavaditi /

athānaikāntyamapyāhopādānādyabhijñakartṛpūrvakatvasādhane 'na copādānādī' ti / jñanādiviśeṣaguṇoparāgeṇaivātmanaḥ pratyakṣatvāt jñānārthapravṛttivelāyāṃ nātmano jñānopādānabhūtasvātmasākṣātkāritvaṃ niyamato 'sti / na vā tadupakaraṇādṛṣṭamana ādisākṣātkartṛtva m / jñānārtha pravṛtterjñane kartṛtvaṃ samavāyitvaṃ ca paramasti / tathā copādānādyabhijñapūrvakatvābhāvavati jñānādai kāryatvasya sattvādvyabhicāra ityarthaḥ/ nirukteśvarānumānadūṣaṇāni saṅgṛhṇāti 'asiddhatvā' diti / kāryatvasya kṣityādāvasiddhiraśakyakriyatvādinākāryatvānumānāttasya anīśvaratvānavāpta kāmatvaśarīritvādiviparītākārakṣepakatvāt kṣityādau kartuḥ siṣādhayiṣitasya kāryatvasya viruddhatvam / abhimataviparītākārākṣepakatvaṃ hetorviruddhatvamiti hi prācāṃ paribhāṣā / anaiśvaryādyāpādakatvaṃ cānaiśvaryādiviśiṣṭakartṛkatvena vyāpterghaṭādau kāryatvahetorgṛhītatvādeva / kiñcacetanajanyatvamātre sādhye 'dṛṣṭadvārā jīvajanyatvasya kāryamātre 'bhimatatvātsiddhasādhanam / tadupādānādisākṣātkartṛkartṛpūrvakatvaṃ sādhyamityurarīkāryam / tatra cānupadoktamanaikāntyaṃ sthitaṃ jñānādyantarbhāvena / evamasiddhyādidoṣaduṣṭatvātkāryatvasya tena kṣityādau upādanopakaraṇādisākṣātkartṛ kartṛpūrvakatvaṃ na sādhayituṃ śakyata ityarthaḥ // 13 //

atra brūmo na kāryatvaṃ kṣityādau śakyanihnavam /

sabhāgatvāt kriyāvattvāt mahattvenaviśeṣitāt // 14 //

tādṛśādeva mūrtatvādbahyapratyakṣatānvitāt /

samāmānyavaśeṣatvādityādibhyo ghaṭādivat // 15//

na cedṛśa eva sanniveśaḥ kāryaḥ netara ityavayavasanniveśaviśeṣapratiniyataṃ rūpabhedamudīkṣāmahe / yattu śakyakriyaṃ śakyajñānopādānopakaraṇaṃ ca kriyata ita, tadastu nāma / kintu te kriyājñānaśaktī kriyājñānābhyāmeva samadhigamanīye / te ca kṣityādiṣu yathoktasādhanabalasamupasthāpite iti na viśeṣaḥ

prasiddhaprākāragopurādi kāryebhyastanubhuvanādeḥ / nacaitāvāneva kriyāgocara iti viṣayaniyamaḥ kaścit kriyāya dṛṣṭaḥ ; yenedamaśakyakriyamadhyavasyema / siddhe ca kāryatve tadupādānādisākṣātkaraṇatadadhiṣṭhānatatpreraṇanipuṇaḥ puruṣaviśeṣa sidhyatyeva /

adhiṣṭhānaṃ ca tatpravṛttyanuguṇasaṅkalpavadīśvarasannikarṣaḥ, kṣetrājñeneva svaśarīrādau / sa ca dravyaiḥ saṃyogalakṣaṇaḥ, tadguṇaistisaṃyuktasamavāyarūpaḥ / pravṛttiśca paramāṇūnāṃ parispandalakṣaṇā ; dharmādharmayostu phalodayānukūlatādṛśadeśakālādisahakārisahitatā / tābhyāṃ dharmādharmābhyāmeva phalam, cetanānadhiṣṭhitānāṃ sarveṣāmeteṣāmacaitanyenākiñcitkaratvāt / na hi cetanena vardhakinānadhiṣṭhitā vāsī / deśakālādisahakāri śatasamadhigame 'pi yūpādīnyāpādayitumalam / bījāṅkurādayastu pakṣāntarbhūtā iti tairvyabhicāravacanamanabhijñatayaiva śrotriyāṇām / etena sukhādibhirvyabhicāro 'pi pratyuktaḥ / na cobhayavādisiddhatāmātreṇa kṣetrajñānāmevedṛśādhiṣṭhātṛtvakalpanamucitam ; teṣāṃ sūkṣmavyavahitādidarśanā śakterniścitatvāt / dṛṣṭānusāriṇī hi sarvatra kalpanā ; na dṛṣvirodhinī / na caivamīśvarasyāśaktirniścitā ; pramāṇāntaratasta(da)tsiddheḥ / yathoditapramāṇabalena sidhyam sāṃsiddhikasarvārthadarśanatatpreraṇaśaktisampanna eva sidhyati ; kāryatvasya samarthakartṛpūrvakatvena pratibandhāt /

yattu parimitaśaktijñānānaiśvaryādyāpadanāddharmaviśeṣaviparīsādhanatva mudbhāvitam, tadatisthadhīyaḥ, aprayojakatvātteṣam / na hi kiñcit kriyamāṇaṃ karturarthāntaraviṣayamasāmarthyamajñānāṃ vā svotpatte 'pekṣate ; svasabhpādanasamarthakartṛmātrākṣepāt kevalavyatirekāsiddheḥ / tāvataivopapadyamāne kāryodaye sambandino 'kiñcitkarasyārthāntaraviṣayasyābhāvasya hetutva kalpanānupapatteḥ / api ca kiṃ taditaramastavastuvi, yamajñānādi vyāpakam, uta katipayagocaramiti vivecanīyam / na tāvadaśeṣaviṣayam, anupalabdheḥ / na khalu kumbhakāraḥ kumbhātireki kimapi na vijānāti / atha katipayaviṣayam / tadapi na, aniyataviṣayatayā tasya tasyavyabhicāradarśanāt / na cāstikiñcidvyavasthitam,

yadavidyādimāneva kartṛtāmanubhavati /

na ca śarīriṇaiva kartrā bhāvyam, śarīragrahaṇenaivānaikāntyāt / na khalu śarīraviśiṣṭassannevāyamātmā śarīramupādatte, ayoginoyugapadanekaśarīra grahaṇāyogāt/pūrvadhaparityāgena dehāntaraprāpakakarmapreritaprāṇasahāya eva dehāntaraṃ praviśatītyupapāditamātmacintāyām/

kiñcātmanaḥ śarīramadhitiṣṭhato 'dhiṣṭhānakriyātakarmabhūtasya dehasyādhiṣṭhātṛdaśā (dehā)nupraveśo 'nupapannaḥ, yugapadekakriyāyāmekasya karmakartṛtvavirodhāt / adhitiṣṭhāsitadehasaṃyogavata eva tatpravṛttyanuguṇa prayatnayogalakṣaṇamadhiṣṭhānaṃ dṛṣṭamiti cet ; astvekatattva (satva)sambaddhasyādhiṣṭhānānupapatteḥ preryavastusambhandhinā prerakeṇa bhavitavyamiti ; na punardehasambandhena (ndhinā) bhāvyamiti / kuto nirṇayaḥ ? ita eva, yato 'nyadapyadhiṣṭhīyamānaṃ mānajaṇḍādi svasambandhinauvādhiṣṭhīyate / tenādhiṣṭhānakriyāpekṣitādhiṣṭheyapadārthasambhandhamātrātirekeṇa dehasambandho nāmaparo nādartavyaḥ asti ceśvarasyāpi jagadupādānopakaraṇaissambandha ityuktameva /

atha svadehavyatirikta vastuni pravṛttiviśeṣakaratvaṃ dehadvāreṇaiva / dṛṣṭaṃ hi daṇḍacakrādiṣu karasaṃyogādinā kulālādeḥ pravartayitṛtvamityucyeta ; tadapi na ; abhidhyānamātreṇaiva paraśarīragatagaranirasanavisāraṇadarśanāt /

kathamasati śarīre parapreraṇātmakaḥ saṅkalpa iti cet ; kiṃ śarīraṃ saṅkalpayati, yena tadabhāve na bhavet ? / karaṇamiti cenna; manasaḥ karaṇatvāt kimastīśvarasya manaḥ ? bāḍham / nanvevaṃ vugrahadharmādharmānaiśvaryādayaḥ sādhāraṇadharmāḥ prāduḥṣyuḥ / maivam ; kāryatvākṣiptasamarthakartṛmattvāt (ttvārtha) draḍhimnaivāpāstatvāt / manaso nityendriyatayā dehāpagame 'pi sambandhābhyupagamādanaikāntikaśca / yāvaddhi dṛṣṭānuguṇaṃ vyāptyupayogi, tāvadanujñāyate / nacāsmadādermanasāpyacintyaracanasyāparyantavistārasya mahābhūtabhautikaprapañcasya prādeśikaśarīrakaḥ kiñcijjñaḥ puṇyapāpaparavaśagatiralaṃ nirmāṇāyetyaparimitajñānaiśvaryaśaktiḥ śarīrādyanapekṣaḥ saṅkalpādeva sakalabhuvananirmāṇakṣamaḥ kartā siddhaḥ /

īdṛśena kartrā ghaṭādiṣu kāryatvasya sambandho na dṛṣṭa iti cet ;

atigahanagiritaṭādhiṣṭhānenātiprakṛṣṭādṛṣṭacarendhananivahasambandhinā hutavahaviśeṣeṇa mahānasādau dhūmasya vā kiṃ sambandho dṛṣṭaḥ ? yena dhūmaviśeṣadarśanāt giriśikhare tathāvidhāgniranumīyate / yādṛśo dhūmo yatrāvagataḥ tatraiva tādṛśastatsampādanasamarthau dṛṣṭāntabhūmāvaparidṛṣṭo 'pi sāmānyavyāptibalena pakṣadhramatāvaśāt sidhyatītita cet ; tadidamasmābhirabhidhīyamānaṃ kimiti na hṛdayamadhihohati bhavatām / imāpi kāryatvaṃ samarthakartṛpūrvakatvena ghaṭādiṣu viditasambandhaniyamaṃ kṣityādiṣu dṛśyamānaṃ svasampādanasamarthamadṛṣṭapūrvameva buddhimatkartāramupasthāpayati / yathaiva hi deśakālendhanaparimāṇādiviśeṣānādareṇa dhūmasya svodayānuguṇahutavahamātreṇa sambndhaniyamaḥ,tathaivānīśvaratvākiñcijjñatvaśarīritvapuṇyapāpaparavaśatvamanuṣyatvādi- viśeṣaprahāṇena kāryasya svinirmāṇasamarkhabuddhimatkartṛmātreṇa sambandhaniyamaniścaya iti na kaścidviśeṣaḥ /

api ca vibhudravyasaṃyoginaḥ parispandavataśca sarvatra sparśavattvāvyābhicāre 'pi jñānasukhādinityadravyaviśeṣaguṇānumitātmasaṃyogino manasaḥ kathamiva sparśarahitatvam ? kathaṃ na vāyavīyadravyasyamahimaguṇaśālino niyatādhiṣṭhānaspārśanatvaniyamadarśane 'pi tvagindriye tadviparyayaḥ ? taijasasya vā rūpasparśayoranyattarasya vā prākaṭyaniyame 'pi rūpopalambhasādhanatānumitataijasabhāsya cakṣuṣo niyamena tadubhayānudbhavābhyupagamaḥ ? / atha kāryadarśanānumitasadbhāvānāṃ taijasādibhāve 'pi tattadviśeṣāṇāṃ yogyānupalabdhibādhitatvāt tadabhyupagame 'nekaniyamabhaṅgaprasaṅgācca tathābhyupagamaḥ, hanta tarhi prakṛviṣaye 'pi prasaḍhañjitadharmaviśeṣāṇāmanupalambhabādhāviśeṣāt anekaniyamadarśanavighātaprasaṅgācca tathābhyupagama iti sarvaṃ samānamanyatrābhiniveśāt /

dṛśyante hi nītayaḥ / yathā-vivādāspadaṃ paramāṇvādi prekṣāvapreritaṃ ceṣṭate, acetanatvāt ; yadacetanaṃ tattathā, yathā tathāvidhaṃ kandukādi / tathā vivādādhyāsitā bāhyābhyantarapravṛttaya-prakṛtyupakaraṇapratyakṣapūrvikāḥ kāryatvāttadvadeva /

pratiprayogānāha 'prayogaśce' ti / aśakyadarśanopādānatvamupādayati 'paramāṇava' iti / tathaiva-vyatirekeṇaiva / kāryatvasya pakṣe kṣityādau asiddhisādhanāya prayoga uktaḥ / atha jīvaiḥ siddhasādhanatvasādhanārtha pralayanirāse prayoga ucyate 'vimatī' ti / sati hi pralaye sargārambhesraṣṭṛtvaṃ jīvānāṃ karaṇādividhuratvānna ghaṭata iti kartrantaraṃ mantavyaṃ bhavet / tat sarvakāryadravyavirahalakṣaṇaḥ pralayo nāstyeveti sādhyate 'tra / viruddhatvapradarśanārthaḥ prayogaḥ 'tanubunavanādī' ti / īśvarakartṛkaṃ na bhavatītyanīśvarakartṛkaṃ bhavatītyarthaparyavasāyi / tadvadeva-anvayena ghaṭādivadeva / viparītaparyavasāyitvaṃ kāryatvānumānasyoktam / abhimataparyavasāyitvābhāvaṃ ca sphorayati 'īśvara' iti / īśvaraḥīśvaratvābhimataḥ / ayaṃ ca satpratipakṣarūpaḥ / evaṃ mīmāṃsakaidrūṣitameveśvarānumānaṃ tārkikaprakriyāmevāvalambya prāyaśo vyavaśthāpayitumupakramate doṣoddhāramukhena 'atra brūma'ityādinā / kāryatvam-utpattimattvam / kṣityādeḥ kāryatve hetavaḥ sabhāgatvādayaḥ / sabhāgatvaṃ-sāvayavatvam / 'vittyādibhya'iti pracīnamudritapāṭhastu na samīcīnaḥ / kriyāvattvaṃ, paricchinnaparimāṇavattvarūpaṃ mūrtatvaṃ ca nityaparamāṇusādhāraṇamiti sāmānādhikaraṇyasambandhena mahattvaviśiṣṭaṃ taddetūkṛtam / sāmānyaviśeṣaḥ-dravyatvādi pṛthitvādi ca, tacac kevalaṃ nityaparamāṇvādisādhāraṇamiti bāhyapratyakṣaviṣayatvena viśeṣitaṃ taddhetūkṛtam / ātmano mānasapratyakṣatvātsāmānyaviśeṣavattvācca tatra vyabhicāra iti bāhyatvena pratyakṣaṃ viśeṣitam // 14 // 15 //

pratyakṣaṃ tat prameyatvātpadārthatvāddhaṭādivat /

ekecchānuvidhāyīdamacaitanyāt svadehavat // 16 //

nanu kāryatvamastu niruktahetubhiḥ / tāvatā sakartṛkatve kimāyātam ? kāryasāmānye kartuḥ kāraṇatve mānābhāvāt, kartāṃ vināpi kāraṇāntarata eva kṣityāderutpattisambhavādityatrāha 'na cedṛśa' iti / sāvayavatvaṃ hyavayavasanniveśaviśeṣarūpākṛtimattvam / tacca puruśakṛtisādhyameva dṛṣṭamiti vicitrākārasya mahyaderapi sakartṛkatvameṣṭavyameva / kāryaviśeṣatvameva sakartṛkatvavyāpyamastu / sa ca viśeṣo na kṣoṇyādivyāvṛtta iti tasyāpi sakartṛkatvasiddhirapratihatā / kiñca 'yadviśeṣayo'rityādinyāyena kāryaviśeṣo kulālādeḥ kāraṇatvāt kāryatvāvacchinne 'pi kartṛtvāvacchinnasya kāraṇatvamastyeveti kāryatvameva sakartṛkatvavyāpyaṃ kṣityādau kartāraṃsamarthayatīti bhāvaḥ / yadvā kṣityādi na kāryaṃ prasiddhakāryavilakṣaṇatvādityatrāprayojakatvamāha 'na cedṛśa' iti/ kāryaḥ-kṛtijanyaḥ, utpattimān vā / kṛtijanyatve vā prayojakaṃ kṣoṇyādyākāravyāvṛttaṅghaṭādyākāramātravṛttidharmaviśeṣaṃ na paśyāma ityarthaḥ / sati hi tasmin viśeṣe prasiddhakāryavailakṣaṇyasyākartṛkartṛkatvavyāptiḥ prasidhyet / anyathā tvaprayojakatvameva adṛṣṭakartṛko rājaprāsādo na kāryo daṣṭakartṛkaghaṭādikāryavilakṣaṇatvādityādivaditi bhāvaḥ / nanu śakyakriyatvādireva tādṛśoviśeṣaḥ kṣityādyākṛtivyāvṛtta iti cettatrāha 'yattu'iti / 'tadastunāme' ti / kṣityādau tādṛśaviśeṣābhāvo 'siddha iti hārdam / te-kriyājñāne / 'yathokte'ti kāryatvahetukasakartṛkatvānumānalakṣaṇeti yāvat / ayaṃ bhāvaḥ - upādānādigocarāparokṣajñānacikīrṣākṛtimajjanyatvaṃ hi sādhyeta mahyādau / tatra ca tadvidheyakakṛtiḥ, tadupādānādyaparokṣajñānaṃ ca ghaṭakamastyeva / jñānakriyayorevaṃ prāmāṇikatvaṃ tadanuguṇasāmarthyamapi kalpanīyameva jagatkarturityaśakyakriyatvāderasiddhiriti bhāvaḥ / kriyāgocara-kṛtividheyaḥ / 'siddha' iti / prāmāṇike ca kāryatve sati kāryatvasya viśiṣṭakartṛpūkatvavyāptibalāt kṣityādau kartṛviśeṣasiddhirapratyūhaiveti bhāvaḥ / 'tadadhiṣṭhānatapreraṇe' ti karmadhārayaḥ / yadvā parapravṛttyanuguṇavyāpāraḥ / preramam / tādṛśavyāpāravataḥ preryeṇa sannikarṣo 'dhiṣṭhānamiti bhidā / evaṃ kāryatvaṃ kṣityādestataḥ sakartṛkatvaṃ ca sādhitam / atha sakartṛkatvānumānasya jīvaiḥ siddhasādhanatāṃ parihartuṃ kartṛtvesvarūpānupraviṣṭamadhiṣṭānādi vivṛṇoti 'adhiṣṭhāna' mityādinā / yathā jīvasya śarīrāvayavādyadhiṣṭānaṃ tatpravṛttyanukūlasaṅkalpena, evaṃ paramāṇyadṛṣṭādyadhiṣṭhānaṃ jagatkartṛrīśvarasya tatpravṛttyunukūlasaṅkalpeneti mantavyamityarthaḥ / 'sa ce'ti / īśvarasannikarṣaḥ paramāṇvādau saṃyogarūpaḥ adṛṣṭe ca saṃyuktasamavāyarūpo vibhuddhayasaṃyogasyopagame / tadanupagame saṃyuktasaṃyogisamavāyalakṣaṇo bodhyaḥ /idaṃ ca tārkikaprakriyayā / 'pravṛtti' riti / ārambhakasaṃyogānukūlakriyārūpā ca paramāṇūnāṃ pravṛttirityarthaḥ / adṛṣṭasya pravṛttiṃ nirvakti 'dharmādharmayo' riti/ idaṃ puṇyaṃ pāpaṃ vāsmin deśe kāle ca phalaṃ janayatvitīśvarasaṅkalpamūlādṛṣṭasya pravṛttiḥ phalodayānukūlatādṛśadeśakālādisahakārisamāsādanalakṣaṇā bhavatītyarthaḥ / 'tābhyā' miti/ evakāro bhinnakramaḥ / tābhyāṃ-cetanādhiṣṭhitābhyāmeva dharmādharmābhyāṃ palamityānvayaḥ / nanu kartāramantaraiva kāraṇāntarataḥ kṣityādi bhavediti śaṅkāmantarnidhāya tatparihāramāha 'cetana'ti / akiñcitkaratvamevopapādayati 'nahī' ti / tathā cādhiṣṭhātuḥ kārakacakraprayoktaḥ kartṛścetanasyāpekṣā kāryasāmānye 'syeveti kṣityādau sakartṛkatvaṃ nāpahnavārham / acetanasya kāraṇagrāmasya catanādhiṣṭhānamantarā pravṛttyanupapatteriti bhāvaḥ / upādānadigocarāparokṣajñānamantarā ca tadadhiṣṭhānalakṣaṇasya kartṛtvasyāsambhavāt kṣityādikartṛḥ paramāṇvādisākṣātkāro 'pyāvaśyakaḥ / cikīrṣāpūrvakārakacakrapravṛttihetukṛtinirūpyaṃ ca preraṇamiti kārakacakraprayoktṛtvarūpādhiṣṭhātṛtvalakṣaṇasyopādānādigocarāparokṣajñānacikīrṣākṛtimattvalakṣaṇasya ca kartṛtvasya nātyantabhedaḥ / tataśca pūrvatropādānādigocarāparokṣajñānacikīrṣākṛtimattvaṃ kartṛtvamuktam / atrādhiṣṭhātṛtvarūpaṃ tat samarthyata iti parakṛtāsāṅgatyamiti śaṅkāyā nāvasara ityavadheyama / evaṃbhūtasya kṣityādikartṛtvasya sadā sarvadarśinaṃ sarvasamarthaṃ ceśvaraṃ vinānyatra jīveṣvasambhavānna taiḥ siddhasādhanamiti cātra vivakṣitam / na cobhayavādī' tyagrimagranthe caitadvakṣyate / madhye 'naikāntyaṃ paraharati prasaṃṅgataḥ 'bīje' ti / yatra yatra kārye na dṛṣṭaḥ kartā, tatatsarvamipa kāryaṃ prakṛte pakṣīkṛtam / pakṣe ca vyabhicāraśaṅkā na doṣāya, anyathānumānakathāyā eva vilopaprasaṅgāditi bhāvaḥ / 'etene' ti / pakṣāntarbhūtatvenaivetyarthaḥ / ādipadena jñānādi grahyam / na hi svasukhajñānādyarthapravṛttimān jīvastadopakaraṇopādānādṛṣṭasvātmasākṣātkartā / tat upādānādi sākṣātkartṛpūrvakatvarūpasādhyabhāvavati sukhajñānādau kāryatvasya sattvādvyabhicāra ityapi sukhāderapi pakṣāntarbhāvata eva nirastamityarthaḥ / tatrāpyupādānādisākṣātkartṛpūrvakatvamīśvareṇaiva nirūhyate 'smābhiriti hṛdayam / nanu tarhi jīvasya svasukhādau kartṛtvaṃ na syāditi vācyam / sukhādisampādanārthatassādhanadarśanopādānapravṛttimattvādevopapatteḥ, kulālāderiva dṛṣṭopakaraṇādidarśanopādānādinā ghaṭādau / adṛṣṭakāraṇādhiṣṭhānaṃ tu sarvatra kārye paramātmana eveti dhyeyam / nanvevamapi svajñānādyarthapravṛttipūrvakāle niyamena svasya sākṣātkārābhāvāt svajñānādyupādānabhūtasvātmasākṣātkartṛtvaṃ tadā tasya nāstīti cet, na, ātmanaḥ svaprakāśatvanayena tadā svātmasākṣātkārasyāpi saṃmānayitavyatvāt / svajñānādau svasya kartṛtvasya svasmṛtimātreṇāpi abhyupagantavyatvādvā na doṣaḥ / upādānādisākṣātkartṛpūrvakatvamiti niyamastu īśvareṇaiva tatra tatra nirvāhyeti ca na vismartavyama / tadarthameva sukhādyapi pakṣīkṛtamiti bodhyam / vyabhicāraṃ parihṛtya siddhasādhanatāṃ pariharati 'na cobhaye' ti / paramāṇvadṛṣṭādipravṛttyanuguṇādhiṣṭhātṛtvakalpanamityarthaḥ / ayuktatve(?) hetimāha 'teṣā' miti / draṣṭumeva tadaśaktānāntadadhiṣṭhānakathā keti bhāvaḥ / nanvīśvarasyāpi adhiṣṭhānasāmarthamadṛṣṭaṃ kathaṃ kalpate ? tatrāha 'na caivam' iti / adṛṣṭamapi na dṛṣṭavirodhīti bhāvaḥ / kuto na dṛṣṭavirodhaḥ ? atrāha 'pramāṇāntarata' iti / atra 'tadasiddhe' riti pāṭhaḥ syādveti sandihyate / pratyakṣādineśvarasyāsiddherasāmarthyasya tasminnadṛṣṭatvādityarthaḥ / nanvanenaivānumānena tasyāsāmarthyaṃ setsyatītyatrāha 'yathodite' ti / 'tatsiddhe' riti pāṭhe tu śaktimadīśvarasyaiva vilakṣaṇapramāṇena siddherityarthaḥ / kintat ? tadāha 'yathodite'ti / sidhyannityasyāgre 'hi' iti yojyam / 'sāṃsiddhike' ti / sarvasyārthasya kriyākārakaphalavargāntaḥ pātitayā sarvādhiṣṭhānaṃ tadarthaṃ sarvasākṣātkaraṇamapīśvarasya prāpte / te cākaraṇakatvānnitye eveti bhāvaḥ / 'kāryatvasye' ti / yatra kāryatvaṃ tatra tatra samarthakartṛjanyatvamiti vyāpterityarthaḥ / kulāladeḥ kiñcidviṣayājñānāśaktī api vidyete / tadalpajñālpaśaktikartī vyāptiḥ kāryatvasya gṛhyate bhūyaḥsahacāradarśanabalāt / tadabhimataviparītāpādakatvādviruddhatvāmiti śaṅkāṃ 'yattu' ityādinānūdya pariharati 'ta' diti / aprayojakatvāt-kāryakaraṇopayuktatvābhāvātkiñcidviṣayājñānādeḥ / ayaṃ bhāvaḥ-yenākareṇa kartuḥ kāraṇatvaṃ tadrūpāvacchinnakartṛpūrvakatvenaiva kāryatvasya ghaṭādau vyāptirgṛhītā / kiñcidviṣayājñānādimattvena ca na ghaṭādau kāraṇatvaṃ kulālādeḥ / kintu tadupādānādisākṣātkārādhiṣṭhānakṣamatvaviśiṣṭatvenaiva / anyaviṣaye jñānājñāne śaktyaśaktī vā aprayojake prakṛtakāryotpāde / tatsamarthakartṛkatvenaiva vyāptiḥ kāryatvasya / yathā dhūmasyādraindhanasaṃyogaviśiṣṭavahnitvāvacchinnennaiva saṃbandhaniyamaḥ, na tu raktatvakārīṣatvādyanupayuktadharmāvacchinnena, tadvaditi / aprayojakatvamevopapādayati 'nahī' ti / ajñānam-arthānatropakaraṇādyajñānam / 'sve' ti / svakāraṇatvenānumīyamānasya kartuḥsvaniṣpattyupayogisāmarthyādyevākṣipyate kāryatvasya masarthakartṛkatvavyāpteriti kevalavyarirekasya-kevalasya pūrvavartimātrasyānupayogino vyatirekasya-arthāntaragocaraśaktyādyabhāvasya prakṛtakārye prayojakatayāsiddherityarthaḥ / arthāntaraviṣayaśaktyādyabhāvasya vyatireke prakṛtakāryasya vyatireka iti vyatirekasahacārasyāsiddheriti vār'thaḥ / mūlapāṭho 'trānyathā syādvā / tāvataiva-svaniṣpādanopayogijñānaśaktita eva / arthāntaro viṣayo yasyeti bahutrīhiḥ / anyapadārtho jñānādirarthasiddhaḥ / tasya pratiyogitayābhāve 'nvayaḥ / sambandhinaḥ-kāryaniyatapūrvavartinaḥ / akiñcitkarasya-prakṛtakāryānupayoginaḥ / anyathāsiddhasyeti yāvat / atha vikalpamukhenārthāntaraviṣayakājñānādeḥ niyatapūrvavṛttitvamapi pratikṣipati 'api ce' ti / vyāpakaṃ-kāryasya niyatapūrvavṛtti / 'na tāva' prakṛtakāryātiriktasakalakāryopayogijñānasāmarthyavirahaḥ kartari kutrāpyasiddha eveti bhāvaḥ / nanu prakṛtakāryātiriktakatipayaviṣayājñānādi karturiṣṭaṃ dṛṣṭaṃ cetyatrāha 'athe' ti / arthāntarayatkiñcidajñānādi na vyavasthitam / yathā kaścitpaṭakāraḥ ghaṭaṃ na jānāti kaścittu jānāti, kaścittvanyanna jānāti anyastu tajjānātīti prakṛtakarturanyānyaviṣayaṃ jñānamajñānaṃ cāvyavasthitaṃ dṛśyate / paṭādyajñānaṃ ghaṭādyajñānaṃ vā niyataṃ karturdurvacamiti tattadajñānasya tatra tatrānaikāntyānna hetutvamiti bhāvaḥ / sarvasyāpi kartuḥ kiñcidvastu niyamena na jñāyate iti tu durvacamevetyāha 'na cāstī' ti / nanu svaviśiṣṭajñānābhāvatvenājñānasya hetutvamupeyate / svapadaṃ prakṛtakāryaparam / vaiśiṣṭyaṃ ca jñāne svaniṣṭhaviṣayatvānirūpakatvasvānya niṣṭhaviṣayatānirūpakatvobhayasambandhena / tathā ca tattadajñānasya tatra tatra vyabhicāre 'pi niruktarūpāvacchinnajñānābhāvasya niyatapūrvavṛttitvasambhava eveti cet, evamapi pūrvokmanyathāsiddhatvaṃ durvārameveti dhyeyam / kāryatvasyājñātvādiviruddhākārākṣepakatvaṃ kṣityādikartari parihṛtametāvatā / atha śarīratvalakṣaṇaviparītākārākṣepakatvaṃ pariharati 'na ce' ti / kartuḥ śarīravattvameveti na niyamaḥ / ekaṃ dehaṃ parityajya dehāntaraparigrahaṇaṃ kurvato jīvasya tadā/ḍaśarīritvādita bhāvaḥ / yogino yogabalājjīvato dehāntaragrahaṇaṃ kurvato jīvasya tadāśarīritvāditi bhāvaḥ / yogino yogabalājjīvato dehāntaragrahaṇaṃ saśarīrasyaiva dṛṣṭamityayogina ityuktam / nanu ayogino 'pi sūkṣmaśarīravata eva sthūladehāntaragrahaṇaṃ pretyeti na vyabhicāra ityatrāha 'pūrveti' / nanu śrutibalādbhūtasūkṣmaiḥ pariṣvaktasyaiva jīvasya gatyādireṣṭavyā / tānyevendriyaprāṇasaṃsṛṣṭāni sūkṣmadeha ucyate / tathā ca kartuḥ śarīratvaniyame na vyabhicāra iti cet ; atra brūmaḥ / evamapi sthūlaśarīravattvaniyame 'naikāntyaṃ sthitameva / sūkṣmasya tu na mukhyaṃ śarīratvam / amukhyaṃ ca tadīśvaraṃ prati paramāṇūnāmapyakṣuṇṇameva / tathāhi nyāyācāryodayanaḥ paramāṇūnāmīśvara śarīratvamuśatīti / evaṃ śarīropādāne kartṛtvaṃ jīvasyā śarīrasyaiveti samarthya śarīrapreraṇe kartṛtvamapyaśarīrasyaivetyāha 'kiñce' ti / adhitiṣṭhataḥ-pravartayataḥ adhiṣṭhātṛdehānupraveśaḥ adhiṣṭhātṛtāvacchedakaghaṭakatā / śarīramadhitiṣṭhato 'dhiṣṭhātṛtāvacchedakaṃ saṅkalpādireva, na tu taccharīramapi / adhiṣṭhānakarmībhūtasya kāṣṭhāde stacchettṛtāvacchedakatvaṃ yathā na tadvaditi bhāvaḥ / nanu svādhiṣṭhātṛsambaddhasya dehasya kathaṃ nādhiṣṭhātṛtāvacchedakatā ? iti śaṅkate 'adhitiṣṭhāsite' ti / pariharati 'astveke' ti / 'ekatattve' ti prācīnamudritapāṭho na saṃśuddhaḥ / 'ekatastvasaṃbaddhasye' ti vānyathā vā pāṭhaḥ saṃbhāvyate / atyantato 'sambaddhasyādhiṣṭheyena tadadhiṣṭhātṛtvasya kāṣṭhāsaṃbaddhasya kuṭhārasya cchettṛtvasyevāsaṃbhavādadhiṣṭheyasambandhinādhiṣṭhātrā bhavitavyamityeva niyamaḥ, na tu dehasaṃbandhinā bhāvyamitīti bhāvaḥ / preraṇaṃ prati preryasambandha eva hetuḥ na dehasambandha ityatra niyāmakaṃ pṛcchati 'kuta' iti / tadvadati 'yata' iti / adhiṣṭhīyamānaṃ-pravartyamānam / svasaṃbandhinā-preryasaṃyoginā / hastādi viśeṣyamatra / ayamāśayaḥ-śarīriṇa eva pravartakatvamiti na niyamaḥ / hastāderapi mānadaṇḍādipravartakatvāt / preryasaṃbandhina eva prerakatvamiti ta saṃbhavati, hastāderapi preryasambandhāditi / śaṅkate 'athe' ti / pravartanaṃ nāma paravyāpāraprayojakaprayatnavattvam / tacca puruṣasyaiva / sa ca svahastavyāpāreṇa mānadaṇḍādi pravartayati / tathā ca dehatadavayavabhinnavastupravartane dehahastādivyāpārāpekṣāsyeveti neśvarasyānākṛteḥ paramāṇvādyadhiṣṭhātṛtvaṃ saṃbhavatītyāśayaḥ śaṅkituḥ / imamapi niyamamanaikāntyenaiva dūṣayati 'tadapi ne' ti / saṅkalpagaruḍadhyānādimānasavyāpāramātreṇa hastādivyāpāraṃ vināpi paraśarīrasthaviṣanivartanādidarśanāddehatadavayavavyatiriktādhiṣṭhāne dehādivyāpārāpekṣāniyamo nāstītyarthaḥ / preryasaṃbandho 'pyatra prerakasya jñānadvāraka eveti ca bodhyam / punaḥ śaṅkate 'katham' iti / janyajñānādau dehasya hetutvāditi bhāvaḥ / antarnihitottara ākṣipati 'ki' miti / dehasya kiṃ saṅkalpe kartṛtvam ? yena yena tadabhāve saṅkalpo na ghaṭetetyarthaḥ / śaṅkate 'karaṇa' miti / tatra karaṇaṃ śarīramiti cenna, manasa eva karaṇatvādityarthaḥ / tathā ca śarīrābhāve 'pi svahetoreva saṅkalpo bhaviṣyatīti bhāvaḥ / nanu manasaḥ karaṇatve 'pi janyajñānādau dehasyāpyastyevāpekṣāvacchedakatayeti cedatra brūmaḥ-baddhajñānādāveva dehāpekṣā, nānyatra / 'manasaivaitān kāmān paśyan ramateya ete brahmaloke' 'manasaiva jagatsṛṣṭi'-mityādinā muktasyeśvarasya ca manovattvaṃ, tata eva jñānasaṅkalpādikaṃ ca pratīyate / taddehavigame 'pi manaso nityendriyatvopagamādeva śarīrānapekṣasaṅkalpādyupapattiriti / īśvare nityajñānacikīrṣāprayatnavādināṃ tārkikāṇāṃ mate tu na tarāṃ śarīrādyapekṣā / atra manovattvāgantukasaṅkalpādisamarthanaṃ tu tadekadeśimatena vā siddhāntacchāyayā veti bodhyam / manovattve 'niṣṭaprasaṅgaṃ śaṅkate 'nanvevam' iti / manovattvasya śarīritvādivyāpyatayā śarīritvādyāpadyeteśvarasyetyarthaḥ / pariharati 'maivam' iti / samarthakartṛpūrvakatvena kāryatvasya vyāptergṛhītatvāt tataḥ kṣityādau sidhyataḥ karturīśvarasyāśarīritvaiśvaryādyeva setsyati 'yakṣānurūpo bali' riti nyāyāt / śarīritvādyupagame cāsāmarthyaprasaṅgāt / yathācaitattathā 'nacāsmadāde' -rityanantaravākye vakṣyate / tathā ceśvare śarīratvānaiśvaryādyāpādanaṃ dharmigrāhakamānabādhitamityarthaḥ / draḍhimnaiva-dṛḍhatayaiva / 'samarthakartṛkatvārthadraḍhimnaive'ti samastapāṭhaḥ sādhīyān / manasaḥ śarīritvādivyāpyatvamapi nirākaroti 'manasa' iti / sarīrābhāve 'pi prāyaṇāvāntaralayādau nityendriyatayā manasaḥ sattvātkālāvacchedena śarīravyāpyatvaṃ manaso nāstītyarthaḥ / nanvevamapi saśarīrasyaiva kartṛtvaṃ tatra tatra dṛṣṭāmiti śarīrikartṛkatvena vyāptiḥ kāryatvasya kuto na gṛhyata ityatrāha 'yāvaddhī' ti / dṛṣṭānuguṇaṃ kāryānugumatvena dṛṣṭamata eva vyāptyupayogi thadrūpaṃ tadavacchinnenaiva vyāptireṣṭavyā / jñānaśaktyoreva ca kāryānugumatā / te yadyapi karmaparavaśe kulālādau śarīrādhīne ; naitāvatā śarīrādervyāpakatāvacchedakakoṭiniveśa iti bhāvaḥ / evamanabhimatāpadakatvaṃ parihṛtam / athābhimataviśeṣasiddhiprakāraṃ prapañcayati 'na cāsmadāde' riti / aparyantavistārasya anavadhikāyāmavato 'paricchinnasya prādeśikaśarīrakaḥ parimitadeśavartiparicchinnamūrtimān / alaṃ-samarthaḥ / śiṣṭaṃ spaṣṭam / śaṅkate 'īdṛśene' ti / akarmavaśyatvāśarīritvasarvajñatvādiviśiṣṭakartrā kāryatvasyāvinābhāvo ghaṭādau na dṛṣṭa iti śaṅkiturbhāvaḥ / sāmānyadharmāvacchinnavyāptigrahādeva pakṣadharmatābalasahakārātpakṣīyasādhya viśeṣasiddhiriti hārdena pratibandīmāha 'atigahane' ti / śaṅkiturmukhenaiva parahāraṃ vācayati 'yādṛśa' iti / yādṛśaḥ-atijaḍilaganatalanicumbisantata- santanyamānadhārārūpaḥ / tādṛśaḥmahāvahniḥ / 'ta' diti / niruktavidhamahādhūmajananasamartha ityarthaḥ / atra 'tādṛśatatsaṃpādanasamartha' iti samastapāṭhaḥ syādvā / uttarataulyamāha 'tadidam' iti / yathā deśakālaparimāṇādiviśeṣo vahneranaikāntyāddhūmavyāpakatāvacchedakaghaṭako na bhavati, kintvādrendhanayugvahnitvamātraṃ tathā, evaṃ manuṣyatvādi sahacaritamipi na kartṛtāvacchedakakoṭighaṭakam / anyatrāpi kartṛtvadarśanāt / kintu sāmarthyamātraṃ tathetyāha 'yathaive' ti / dhūmātparvate vahniviśeṣānumānāt kāryatvāt kṣityādau kartṛviśeṣānumānasya na vailakṣaṇyam / yathā tatrābhimataviśeṣasiddhistathā prakṛte 'pīte bhāvaḥ / atha sapakṣadarśanamātreṇa sarvadharmāpādane pratibandī vivakṣurāha 'api ce' ti / vibhudravyasaṃyogina ityanenāvibhutvaṃ manaso vivakṣitam / vibhudvayasaṃyogasya tārkikairanupagamāt / jñānādyasamavāyikāraṇasaṃyogāśrayatayā manaḥsiddhirita jñānetyādiviśeṣaṇam / ātmamanaḥsaṃyogasyaiva hi jñānādāvasamavāyihetutvaṃ tanmatam / jñānāyaugapadyācca tasyāṇutvaṃ matam, niḥsparśatvaṃ ca / sparśavattve bhūtatvaprasaṅgāt / bhūtatve cābhūtaviśeṣaguṇagrahakatvāsaṃbhavāt / atrāyaṃ pratitarko vivakṣitaḥ-mano yadi paricchinnaparimāmavat syāt kriyāvadvā tarhi sparśavadbhavediti / bhūyaḥ sahacāradṛṣṭasyāpi kvacidvyabhicāra ityasyedamekaṃ nidarśanam / atha nidarśanamanyatpradarśayati 'kathaṃ ce' ti / aniyatādhiṣṭhāneti padanchedaḥ / yadyapi mahato vāyorgatiśīlasyāniyatādhiṣṭhānatvamudbhūtasparśavattvāt spārśanapratyakṣatvaṃ ca bhūyo dṛṣṭam / athāpi vāyavīyatvenānumitasya dehavyāpinastvagindriyasya niyatādhiṣṭhānatvamaspārśanatvaṃ cābhimatam / atra pratitarkaḥ-tvaco vāyavīyamahatkāryatve udbhūtasparśavattvādi bhavediti / nidarśanāntaraṃ 'taijasasye' ti / kāryatejaso mahimaguṇavato rūpasparśayorudbhūtatvaṃ jvalanādau / sparśamātrasyodbhūtatvaṃ bharjjitakapālavahnyādau / rūpamātrasyodbhūtatvaṃ prabhādau / evaṃ rūpasparśaubhayatadanyatarodbhavasya bhūyo dṛṣṭatve 'pi cakṣuṣo rūpadiṣu rūpādiṣu rūpamātravyañjakatvenānumitataijasabhāvasya tadubhayānudbhavaḥ kathamityarthaḥ / cakṣuṣaḥ taijasamahatkaryatve rūpasparśānyatarodbhavaḥ syāditi prasaṅgo 'tra bodhyaḥ / pratitarkāṇāmābhāsatvamityāśayena prativakti paraḥ 'atha 'ti / tattadviśeṣāṇām-udbhūtarūpasparśānyataraspārśanatvasparśavattvādīnāṃ bhūyaḥ / sahacāradarśanamātreṇa cakṣurādāvāpād.mānānāṃ yogyānupalambhabādhitatvamiti nāpādakavyāpakatvamāpādyasyeti bhāvaḥ / yadyapi manaso 'ṇutvāttatra sparśavattvasya yogyānupalambhabādho durvacaḥ / tathāpi tatra tadupagame 'nekaniyamabhaṅgaprasaṅgostyeva / tadāha 'tadabhyupagama' iti / yathā- manasaḥ sparśavattve bhūtatvaprasaṅgaḥ / bhūtatvānupagame sparśavato bhūtatvameveti niyamabhaṅga/ bhūtatvopagame cendriyāntaravadabhūtātmaviśeṣaguṇāgrāhaktavāttiḥ / tadgrāhakatvopagame cābhūtaviśeṣaguṇāgrāhakatvaniyamasyāpi bhaṅga / iti / evaṃ cakṣurādāvapi udbhūtarūpavattvādisvīkāre nānāniyamabhaṅgaprasaṅgo 'nusandheyaḥ / vipakṣe bādhakaviraheṇāpādyāpādakayorvyāpyavyāpakabhāvāsiddhiḥ / tathā ca pratitarkāṇāṃ chinnamūlatvaṃ ca vivakṣitam / 'tathābhyupagama' iti mana-prabhṛterniḥsparśatvādyabhyupagama ityarthaḥ / tulyanayena kratṛtve saśarīratvamiti niyamo 'pi nāstītyāśayavānāheśvaravādī 'hantatarhī' ti / svasmin prasañjitapratitarkanirākaramayukteḥ paramukhenaivānuvācanajanitaharṣadyotako 'yaṃ / hantaśabdaḥ / saśarīratve śarīradvāropalambhaprasaṅga īśvarasya / kramavattve cāsārvajñyādiprasaṅgaḥ / prakṛtaṣṭadharmavattvāt sārvajñyādyugamaśca na saṃbhavati / sādhānānuṣṭhānarāhityātprakṛṣṭadharmasyānupapatteḥ / īśvarasya sa dharmo nitya evopeyata iti pakṣe ca dharmasāmānyasya vihitakriyājanyatvaniyamabhaṅgaḥ / akarmatve ceśvarasya saśarīratvāyogaḥ / taccharīrasya nityatvopagame ca sāvayavatvasya kāryatvavyāpyatvaniyamabhaṅgaḥ / tathā ca kṣityāderapi kāryatvāsiddhestatkartṛtveneśvarānumānāyoga iti bahuramūhanīyam / sahacāramātreṇa kartṛtvasya na saśarīratvādivyāptiḥ, vipakṣe bādhakavirahāditi ca hārdam / nanu cakṣurādestaijasādibhāve 'pi tattadviśeṣasya pramāṇasiddhatvānna tadviruddhāpādānasambhavaḥ / naivaṃ tvīśvarīyaviśeṣāṇāṃ mānasiddhatvamiti cettatrāha 'dṛśyanta' iti / nītayaḥ-nyāyāḥ, anumānāni / īśvare 'pyabhimataviśeṣeṣu santi pramāṇānītyarthaḥ tānyeva prapañcayati 'yathā' iti / 'tathe' ti pāṭhe tu tathā hi nītayo dṛśyanta ityanvayaḥ / tathā-īśvarīyābhimataviśeṣasādhakāḥ / īśvarasya sraṣṭṛtve tādanumānamuktaṃ pūrvam / tasya pravartayitṛtve tadāha 'paramāṇvādī' ti / vivādāspadamiti pakṣatāsambhavadyotakaṃ viśeṣaṇam / sādhyatadabhāvānyataranirṇaye hi pakṣatātivartate / sādhyatadabāvavattvavipratipattiviṣayībhūtamiti /tadarthaḥ / sādhyavattvena sandihyamānamiti phalitam / sādhyasandehasya pakṣatātvaṃ prācāṃ matam / siddhisthale 'pyāhāryasaṃśayādevānumitsayā bhavatyanumānamiti bodhyam / preraṇaṃ ca paraprṛttyanuguṇasaṅkalpaprayannavattvalakṣaṇam / paramāṇvādigocarāvīśvarasya saṅkalpaprayatnau prasādhya sākṣātkāramapi tādṛśaṃ sādhayati 'tathe' ti / tadvadeva-kandukādipravṛttivadeva / kandukādipravṛttāvupādānaṃ kandukādi, upakaraṇaṃ daṇḍādi / tatsākṣātkārī daṇḍena kandukādi pravartayati / tataśca tatra pravṛttirūtpadyate / evaṃ paramāṇvādipravṛtterjñānādyarthāntarātmapravṛtterapyupādānopakaraṇaparamāṇvādyadṛṣṭādisākṣātkartātra sādhyate / na caitatsākṣātkartṛtvaṃ jīvānāmiti na taiḥ siddhasādhanam / atīndriyārthānāmapi sākṣātkāraḥ phalito 'trānumāne /

atha sākṣādevātīndriyārthān pakṣīkṛtya pratyakṣaviṣayatvaṃ sādhayati 'pratyakṣam' iti / tat-paramāṇvādi / atīndriyārthasākṣātkartā kaścit saṃbhavatītyatraiva tātparyamevaṃvadhānumānapratipādakānāṃ paramācāryāṇām / kṣityādikarturabhimata ekatve prayogamāha 'ekecche' ti / idamacetanaprapañcajātam, acaitanyātam, acaitanyāt acetanatvāt, ekecchānuvidhāyi ekacetanasaṅkalpanusāri / atrānvayyudāharaṇaṃ svadehaḥ // 16 //

ekenādhiṣṭhitāḥ kāryaṃ-kurvate sravacetanāḥ /

dehasambandhasāpekṣakāryakṛttvāt tvagādivat // 17 //

ekapradhānapuruṣaṃ vivādādhyāsitaṃ jagat /

cetanācetanātmatvādekarājakadeśavat // 18 //

iti śrīmadviśiṣṭādvaitasiddhāntapravartanadhurandharaparamācāryaśrībhagavadyāmunamuni samanugṛhītesiddhitraye īśvarasiddhiḥ //

acetanaprapañcasyeśvarecchānuvidhāyipravṛttitvaṃ prasādhya cetanaprapañcasyāpi tatsādhayati 'ekene' ti / tvagādivat-tvagādīndriyavat // 17 //

sarvajagatsvāmitvasarveśvaratvarūpaviśeṣasādhakamanumānamāha 'eke' ti / ekaḥ pradhānapuruṣo yasya tadekapradhānapuruṣam / ekapradhānapuruṣaviśiṣṭamityarthaḥ / puruṣasyaikasya prādhānyaṃ niyantṛtvasvāmitvalakṣaṇam / vaiśiṣṭyaṃ niyāmyatvaśeṣatvādinā // 18 //

(vyā0)niṣprayojanatvātkartṛtvāmīśvarasya na saṃbhavatītyāderapi parāso 'tra vibhāvyaḥ / yathā-jīvarakṣārthameva tāvavadīśvarasya jagadvyāpāraḥ / nanu tarhi sukhottarameva jagat sṛjet / maivam / jīvīyakarmāpekṣayā tathā tathā sarjanāt / nanu karmāpekṣitve 'naivaśvaryaṃ tasya prasajyeta / na / aparādhānuguṇadaṇḍadharasyeva rājñaḥ tattatkarmaphalaniṣpādakasyeśvarasyāpi aiśvaryātiśayasyaiva prasiddheḥ / adṛṣṭādīnāmadhiṣṭhātṛtvādi hi tasya mahate vaibhavāya / yathākarma phalapradatvāt svāmitvamapi sarvasya tasmin pratitiṣṭhatyeva / sarvapradhānatvādṛṣṭādhiṣṭhātṛtvādisādhanapramāṇopanyāsakānāṃ cācāryacaraṇānāmetaddhārdagra mityunnayāma iti dik //

granthabhāgo 'grimaḥ kvāpi netaḥ samupalabhyate /

yāvallabdhasya vihitā vyākhyeyaṃ saralā mayā //

iti śrīnāgapurī (tirunāṅgūra) divyadeśābhijanena prativādibhayaṅkarācāryānvayabhūṣaṇavidvadvaryaśrīkṛṣṇamācāryākhyācāryavaryaputraratnena catustantrīpārāvārapārīṇadigantaviśrantakīrti-dayāmūrti-śrīmadbhāṣyakāradivyavaṃśāvatarṇaśrībhūtapurūnivāsarasika-vidvatsārvabhauma- hārīta-śrīmadāsūrirāmānujācāryadeśikendracaraṇakamalavarivasyāsamadhigatapadavākyapramāṇatantrahṛdayena śrīvaiṣṇavadāsena pra.bha.aṇṇaṅgācāryeṇa nyāyavyākaraṇaśiromaṇinobhayavedāntaviduṣā praṇītamīśvarasiddhervyākhyānaṃsiddhāñjanaṃ vijayatāntarām /