Yamuna: Siddhitraya,
Part 2: Isvarasiddhi


Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








īśvarasiddhiḥ /
siddhāñjananāmakavyākhyopetā /
(sū0) tatra kasyacidekasya vaśe viśvaṃ pravartate /
iti sādhayituṃ pūrvaṃ pūrvapakṣaṃ pracakṣmahe // 1 //
tatra mīmāṃsakāḥ prāhuḥ - nāyaṃ sarvārthadarśanaśaktisampannaḥ puruṣo 'bhyupagamamarhati, atipatitasakalasādhakapramāṇasambhāvanābhūmitvātsphuṭavividhabādhakatvācca / tathāhi - asya papratyakṣamanyadvā sādhakaṃ bhavet ? pratyakṣamapi laukikaṃ yaugikaṃ vā ?
(vyākhyā) dhyātvā śrīpaticaraṇau natvā cācāryapādadmayugam /
īśvarasiddhervivṛtiṃ kurve lalitāṃ sukhāvabodhārthām // 1 //
trayyantasiddha īśo matastu sadyukticintakairaniśam /
bhaktyā dhyānābhyāsāt prakaṭaḥ prajñāṃ tanotu me śubhrām // 2 //
atha khalu tatrabhavān paramācāryaḥ śrīmadbhagavadyāmunamunirātmacintāṃ vidhāyātmasiddhau paramātmacintāṃ vidadhadīśvarasiddhāvīśvarasādhakapramāṇavyavasthāpanāyopakramamāṇaḥ pratijānīte tatre ti / samastamaṃ cetanācatanātmakaṃ jagat ekasya - sarveśvarasya vaśe - icchāyāṃ saṅkalpalakṣaṇāyāṃ pravartateprakarṣeṇa vartate - asaṅkīrṇasvarūpasvabhāvavyavasthamāste, pravartate ca sve sve karmaṇi yathāyathamiti kṛtsnasya sarveśvarasaṅkalpādhīnasvarūpasthitipravṛttikatvaṃ sādhayituṃ - pramāṇato vyavasthāpayituṃ, prathamataḥ pūrvapakṣaṃ varṇayāma iti kārikārthaḥ / atra tatreti prakāntaparāmarśakatacchabdanirdeśādetatpūrvatanaḥ kaścaneśvarasiddhagranthabhāgaḥ syāt , yo bahoḥ kālātpūrvamevavilupta ityabhyūhyate 1
vyavasthitamitasvārthaṃ na tāvadiha laukikam /
sādhanaṃ tena sarvārthatajjñānāderasiddhitaḥ // 2 //
sarvārthadarśanaśaktiśālinamavagamayatā hi deśakālasvabhāvaviprakarṣavyavadhānajuṣaḥ sarva evārthāstaddarśanaṃ śaktiśca gocarayitavyāni / na ca vidyamānendriyasannikarṣayogyakatipayaviṣayanipatavṛtterlaukikapratyakṣasya niravadhirayaṃ mahimā saṃbhāvanābhūmiriti kathamiva tadiha sādhanamiti manyemahi/
'nāyam' iti / sarvārthasākṣātkakārasarvakāryopajananaśakti sampannaścetanaviśeṣa īśvaraśabditaḥ sādhakābhāvādbādhakabalācca nāṅgīkartuṃ yogya ityarthaḥ / ' atipatite ' ti / atipatitā - apakrāntā sakalasādhakapramāṇasambhāvanā yasyāḥ evambhūtā bhūmirviṣayaḥ, tattvāt - vyapetasakalasādhakapramāṇasambhāvanātmakaviṣayatvādityarthaḥ / atra iti 'atipatitasakalasādhakapramāṇasaṃbhāvanābhūmitvatvā' diti 'atipatitasakala sādhakapramāṇasaṃbhāvanābhūmitvatvā'diti vā pāṭhaḥ sambhāvyate / 'sphuṭe' ti / sphuṭāni - prasiddhāni vividhāni bādhakāni yasyaivambhūtatvāccetyarthaḥ / upakṣiptayorīśvare sādhakābhāvabādhakabhāvayoḥ sādhakābhāvaṃ tāvadādau samarthayitumupakramate 'tathāhi'tyādinā / anyat - anumānādi /

laukikasyendriyārthasannikarṣajasya pratyakṣasyeśvarāsādhakatāmupapādayati 'vyavasthite'ti / hetugarbhamidaṃ viśeṣaṇam / laukikapratyakṣasya viṣayā yataḥ parimitā vyavasthitāśca, ata ityarthaḥ / iha - īśvare viṣaye / sādhanaṃsādhakam / pramāṇamiti yāvat / tena - laukikapratyakṣeṇa / asiddhitaḥ -aprakāśataḥ / ayaṃ bhāvaḥ - cākṣuṣasya tāvat pratyakṣasya rūparūpirūpaikārthasamavetasaṅkhyādaya eva viṣayāḥ, na tu rasādaya iti parimitatā / udbhūtānabhibhūtameva rūpaṃ mahattvaikādhikaraṇaṃ grāhyaṃ na tu paramāṇvādigatamiti tatrāpi vyavasthitatā / evaṃ rāsanādiṣvapi bodhyam / evaṃbhūtasya caindriyikapratyakṣasya sarvārthāderaprakāśakatvānneśvare pramāṇatvaṃ sambhavati / sarvārthadarśanakaraṇasāmarthyaviśiṣṭo hyabhimataḥ saḥ / sarvārthasya tadgrahaṇasya tacchakteśca grahaṇamantarā ca na tasya grahaṇaṃ ghaṭate / sarvārtheṣvayogyānāmapi praviṣṭatvācchakteścātīndriyatvāt , jñānasya bahirindriyāgrāhyatvādvāhyārthānāṃ ca kevalena manasāgrahānnendriyeṇa kenāpi sarvārthādergrahaṇam / tadgrahaṇamantarā ca na viśiṣṭeśvaragrahaṇam /
'nāgṛhītaviśeṣaṇe' ti nyāyāt / tadaindriyikalaukikapratyakṣaṃ neśvare pramāṇaṃ bhavitumarhatīti // 2 //

nāpi yogipratyakṣamasya sādhakam ; yataḥ -
pratyakṣatve tadapyevaṃ vidyamānaikagocaram /
bhūtādigocaraṃ naiva pratyakṣaṃ pratibhādivat // 3 //
tat khalu yogivijñānamaindriyikaṃ na vā ? aindriyikamapi bahirindriyasambhavamāntarakaraṇajanitaṃ vā ? bahirindriyāṇi tāvatsamadhigatanijaviṣayasannikarṣasahakārīṇi tadgocarajñānajananānīti jagati viditam / ato na rasanādibhirajātātivṛttavyavahitādi sakalaviṣayavedanaprasaṅgaḥ / na cāvidyamānairajātādibhiḥ saṃbhavati sannikarṣaḥ ; tasya dvyāśrayatvādāśrayābhāve tadasambhavāt / ato 'pekṣitor'thasannikarṣaḥ / sahakārivirahe kathamindriyāṇyatītādiviṣayasākṣātkārāya kalperan? / bhavati ca - yat yatsahakāri yatkāryajananam , tattadabhāve na tajjanayati ; yathā kṣitisalilasahakāri aṅkarakāryajananabījaṃ kṣityādyabhāve 'ṅkaram / arthasannikarṣasahakārīṇi bahirindriyāṇi jñānajananānīti tānyapi nātīte 'nāgate vār'the jñānaṃ janayantīti na tadupajanitaṃ pratyakṣaṃ yathoktaviṣayaniyamamatikrāmati / nāpyāntarakaraṇasambhavam , āntaragocara eva sukhādau svāntasvātatryāt / bāhyaviṣayamitiṣu ca manaso niraṅkuśakaraṇatāṅgīkāre hi kṛtaṃ cakṣurādibhiḥ / ataśca na kaścidandho badhiro vā bhavet / bhavati cātra - vimatipadaṃ mano bahirindriyanirapekṣaṃ na bāhyapratyakṣagocare pravartate, tatra tattantravṛttitvāt / yadyatra yattantravṛtti na tattannirapekṣaṃ tatra pravartate, yathā'lokāpekṣapravṛtti cakṣuḥ svagocare 'ndhatamasa iti / na ca siddhauṣadhamatpratapaḥsamādhimahimasamāsāditātiśayānīndriyāṇi kadācidapajahati samādhigataviṣayaniyamamiti sambhavati ; sāṃsiddhikasāmarthyāvirbhāvaikaphalatvātteṣām , sāmarthyasya ca pratiniyamāt / na khalu suprayuktabheṣajaśatavihitasaṃskāramapi śrotraṃ rūparasavibhāgāvagamāya kalpate / bhavati ca - vivādādhyāsitabāhyabhyantarakaraṇapāṭavātiśayo 'nullaṅghitasīmā, aindriyikaprakarṣatvāt , dṛśyamānatatprakarṣavat ityaindriyikaṃ jñānaṃ nātītādi gocarayati /
bhāvanāprakarṣaparyantajanmanastu satyapi viśadanirbhāsatve prācyānu bhavagocarādanadhikamadhikaṃ vādhyavasyataḥ smṛtivibhramastrotasoranya tarāvartaparivartinaḥ kutaḥ prāmāṇyakūlapratilambhaḥ ? kutastarāṃ ca pratyakṣatayottambhanam ? / pratyakṣasya vā sataḥ kathamiva viditaviṣayaniyamavyatikramaḥ ? atikrāmato vā kutaḥ pratkṣatvamiti na viśvānubhavaiśvaryaśālini pratyakṣaṃ pramāṇam /
(itīśvare pratyakṣapramāṇanirasanam)
nāpi pramāṇāntaram / tatsvalvanumānamāgamo vā ? anumānamapi viśeṣatodṛṣṭaṃ sāmānyatodṛṣṭaṃ vā ? tatra sakalapadavīdavīyasi bhagavati na tāvatsvalakṣaṇasākṣātkārapūrvakāvinābhāvāvadhāraṇādhīnodayatvādidamanumānamudatumalam / na hyanavagatacarahutabhujastadavinābhāvitayā dhūmamanusandhātumīśate / naca sarvārthanirmāṇasākṣātkārapaṭīyasi liṅgaṃ sāmānyatodṛṣṭamapi kiñcana labhyate/
(itīśvare 'numānasya prāmāṇyāsambhavopakṣepaḥ)
'vyavasthite'tyādīkārikārthaṃ svayameva vivṛṇoti 'sarvārthe'ti /
avagamayatā - gṛhṇatā / avagamayanta iti pūrvamudritapāṭho 'śuddhaḥ / deśaviprakarṣo dūradeśasthatvam / kālaviprakarṣo 'tītatvamanāgatatvaṃ ca / svabhāvaviprakarṣo 'yogyatvamatīndriyatvarūpam / yogyānāmapi kuḍyādivyavahitānāṃ cakṣurādināgrahaṇaṃ dṛṣṭam / sarvārtheṣvevambhūtā api padārthāḥ praviṣṭā iti bhāvaḥ / evakāro 'pyarthe / gocarayitavyāni - viṣayīkaraṇīyāni / 'napuṃsakamanapuṃsakene'ti klībaikaśeṣanirdeśo 'yam / ' na ce ' ti / vidyamānetyanena kālaviprakṛṣṭasya vyavacchedaḥ / indriyasannikarṣayogyetyanena vyavahitasya deśaviprakṛṣṭasya ca / katipayetyanenātīndriyasya / katipayaviṣayaniyatavṛtteḥ - niruktavidhakakatipayapadārthamātragrahaṇānuguṇavyāpāravataḥ / niravadhirmahimā apakarṣāsamānādhikaraṇotkarṣaḥ / sa ca jñānasya sarvārthagocaratvarūpaḥ / tat - laukikapratyakṣam / iha - sarvadarśitvādiviśiṣṭa īśvare / sādhanaṃ - pramāṇam / śiṣṭaṃ spaṣṭam /
yogipratyakṣasyāpīśvarāsādhakatvaṃ sādhayati 'pratyakṣatva' iti / pratyakṣatvavyāpakatvādvartamānārthagrāhakatvasya yogijñānamapi pratyakṣaṃ cedvartamānaikagrāhi
bhavediti na tasya sarvārthagrāhakatvam / atītādilaviṣayatve vā na tatpratyakṣaṃ bhavet / kintu pratibhādijñānavadupanītabhānaviśeṣarūpameva saṃśayādisahamiti na pramāṇatāmanubhavitumalamīśvara ityarthaḥ//3//

nanvekacetanādhīnaṃ vivādādhyāsitaṃ jagat /
acetanenārabdhatvādarogasvaśarīravat // 4 //
tathā sarvārthanirmāṇasākṣātkaraṇakauśalam /
kāryatvādeva jagatastatkarturanumīyatām // 5 //
sarvaṃ hi kāryamupādānopakaraṇasampradānaprayojanasaṃvedicetanaracitamavagataṃ ghaṭamaṇikakagṛhādi / kāryaṃ ca vimatipadamavanigirimahārṇavādīti tadapi
tathāvidhabuddhimaddhetukamadhyavasīyate / na ca kāryatvamasiddhamiti vācyam , avayavasanniveśādibhirhetubhistatsiddheḥ / iha cāntyāvayavibhyaḥ prabhṛti ādvyaṇukakamakhilamavayavikramanihīyamānanānāvayavavyatiṣaṅgaviśeṣajanitamavagatam ityantata upādānaṃ caturvidhāḥ paramāṇavaḥ prapañcasya / teṣāmādiparispandaśca tadamuguṇādṛṣṭaviśiṣṭatattatkṣetrajñasaṃyogāsamavāyikāraṇakaka iti upakaraṇamapi samastabhetrajñavartīni dharmādharmalakṣaṇānyadṛṣṭāni / prayojanaṃ punastadabhinirvartitavicitrārthakriyākāraścetanopakāraprakārabhedo 'payantaḥ / tadupabhujasta eva kṣetrajñāḥ samprdānam / na cāmī svasamavāyināvapi dharmādharmāvalamavalokayitumiti tadatirekī nikhilabhuvananirmāṇa nipuṇo 'dhikaraṇasiddhāntasamadhigataniratiśayasahajasakalaviṣayasaṃvideśvaryaśakyatyatiśayaḥ puruṣadhaureyakaḥ kimiti na sāmānyatodṛṣṭaliṅgādanumīyate ?
(itīśvare sāmānyatodṛṣṭānumānasya pramāṇatāpratipādanam) tadidamaviditānumānavṛttasya svamatiracitataralatarkollasitamiti parihasanti mīmāsaṃkāḥ / tathāhi - kimidamekacetanādhīnatvaṃ nāmābhipretaṃ tanubhūvanādeḥ ? tadāyattatvamiti cet ;
ślokārthameva prapañcayati 'ta' dityādinā / 'samadhigate'tyādi bahuvrīhivṛttam / yaiḥ svayogyārthasannikarṣarūpasahakārikāraṇamadhigatam , evaṃbhūtāni cakṣurādīni
svaviṣayapratyakṣajñānajanakānīti loke prasiddhamityarthaḥ / 'ata' iti / yator'thasannikarṣasya sahakāritvaṃ prasiddhamanvayavyatirekābhyām , ata ityarthaḥ / 'rasanādibhi'riti / 'nayanādibhi'riti pāṭhaḥ syādvā / ajātātivṛttau - āgāmyatītau / indriyeṇātītānāgatayoragrahaṇe prayojakaṃ sannikarṣābhāvamupapādayati 'na ce' ti / rajatādibhiriti mudritapāṭhastu na susaṅgataḥ / tasya - sannikarṣasya saṃyogalakṣaṇasya, dvyāśrayatvāt - ubhayasamavāyikatvāt , āśrayābhāve - anyatarāśrayavirahe, tadasambhavāt - sannikarṣotpattyayogāt / 'ataḥ' iti sahakāritvādityarthaḥ / indriyeṇātītādigrahaṇāsambhavamupapādayati sahakārīti / kāraṇābhāvātkāryābhāva iti bhāvaḥ / amumarthaṃ prayogārūḍhaṃ prapañcayati bhavati ceti / yadityādyudāharaṇavākyam / yatsahakāri yasya tadyatsahakārīti bahuvrīhivṛttam / yādṛksahakāriviśiṣṭamityarthaḥ / evamagre 'pi bodhyam / jananam - janakam / arthasannikarṣe tyādyupanayaḥ / tānyapīti nigamanam / indriyāṇi nātītādigrāhīṇi, tadasannikṛṣṭatvāditi pratijñāhetū cānusandheyau / evaṃ yogipratyakṣasyabahirindriyajatve na sarvārthagocaratvamityuktam / ataśceśvare tasya sādhanatvāyogaḥ phalitaḥ /
atha tasya manomātrajanyatve 'pi na tatpramāṇatvaṃ sarvārthadyagrāhakatvādevetyāha ' nāpyāntare' ti / ' āntaragocara' iti / karmadhārayo 'yam / abāhyaviṣaye sukhādāveva manaso bahirindrayamadvāhīkṛtya pratyakṣajanakatvādityarthaḥ / manasaḥ sākṣādeva bāhyārthagrāhakatve doṣamāha ' niraṅkuśe' ti / niraṅkuśatvamatra bahirindriyanirapekṣatvam / evaṃ manasi hetumupapādya sādhyaṃ prayogamukhataḥ sādhayati ' bhavatī ' ti / prayoga iti śeṣaḥ / na pravartatena grahaṇānuguṇapravṛttimat / tattantravṛttitvāt - bāhyārtheṣu bahirindriyasahakāradvārakagrahaṇavyāpṛtimattvāt / tantraṃ - prayojakaṃ, sahakāri vā / tattantraṃ yasyāḥ, evambhūtā vṛttiryasya tattattantravṛtti, tasya bhāvastattvaṃ tasmāditi ca
vyutpattiḥ / udāharaṇaṃ ' yadyatre ' ti / yadyatra kārye yatsahakārisamavadhānādhīnajananavyāpāravat tattadasamavadhāne na tatkāryajanakatāvat , yathā'lokasahakārikaṃ jakṣurnālokābhāve svārthaghaṭādicākṣuṣajanakamityarthaḥ / śaṅkate ' na ce ' ti / ājanmasiddherapi prāktanatapaḥ phalatvātpṛthaganuktiratra / siddhauṣadhādisādhyaścendriyāṇāṃ pāṭavātiśayaḥ sūkṣmaviprakṛṣṭādigrahaṇasāmarthyalakṣaṇaḥ /
samadhigataviṣayaniyamam - autsargikaṃ vartamānayogyasannikṛṣṭārthamātragrāhakatvarūpaniyamam / apajahati - parityajanti / pariharati ' sāṃsiddhike ' ti / karmapratibaddhasaṅkucitapravṛttisvābhāvikakaraṇaśaktivikāsakatvameva siddhauṣa dhādīnām , natvapūrvaśaktyādhāyakatvamityarthaḥ / nanvastvevam / tāvatā yogicakṣurādinā sarvārthāgrahaṇasya kimāyātam ? atrāha ' śakteśce ' ti / cakṣuṣo hi svābhāvikaṃ sāmarthyaṃ rūparūpyādigrahaṇa eva, na tu yogādināpi rasādigrahaṇe sāmarthyaṃ tasya saṃbhavatītyarthaḥ / tathāca pāṭavātiśayāddhavīyo 'pi sūkṣmatamaṃ rūpaṃ gṛhṇātu nāma yogicakṣuḥ / naitāvatātītādeḥ rasādervā tadgrāhakaṃ bhavediti bhāvaḥ / atra ca nyāyamāha ' bhavatī' ti / anullaṅghitasīmā - anatikrāntasvamaryādaḥ / maryādā ca cakṣuṣo rūpādiṣu caturṣu rūpasyaiva grāhakatvamiti / evaṃ rasanādāvapi anusandheyam / ' dṛśyamāne ' ti / ayogināmapi cākṣuṣatejomāndyaprakarṣābhyāṃ rūpādigrahaṇatāratamyaṃ hi dṛṣṭam / evameva yogicakṣustejaḥprakarṣo 'pi tato 'pyadhikagocaro 'natikrāntamaryāda eva sidhyedityāśayaḥ / evamaindriyikatve yogijñānasya sarvārthādyagrāhakatvamupapādyānaindriyikatve 'pi tasya yathātvamata eveśvare pramāṇatvāsaṃbhavaṃ copapādayati ' bhāvane ' ti / bhāvanāprakarṣaprayante janma yasyeti bahuvrīhiḥ / viśadanirbhāsatve - viśadaprakāśakatve - laukikaviṣayatānirūpakatve / prācyānubhavagocarāt - pūrvānubhavaviṣayāt / adhyavasyataḥ - prakāśayataḥ / pūrvānubhūtādanadhikaviṣayatve smṛtitvam / adhikaviṣayatve tu bhramatvam , kāminībhāvayituḥ kāminaḥ purovartitvenāsatyāḥ kāminyāḥ pratimānasyevetyarthaḥ / samuditāśayastvayam - anubhūtasya paunaḥpunyena smṛtyabhyāsena saṃskārapracayaḥ saṃpadyate / tatparyante smṛtyabhyāse sati jāyamānā smṛtirevapratyakṣavadviśadaviṣayāvabhāsā bhavatīti pratyakṣasamānākāraṃ smaraṇameva cedyogipratyakṣaṃ vivakṣitam , tarhi tasya pūrvānubhūtārthamātragocaratvānneśvaragocaratvam / sarvārthagrahaṇādisamarthasyeśvarasya pramāṇābhāvena prāgananubhūtatvāt / smṛtitve ca yathārthānubhavatvalakṣaṇamajñātārthajñāpakatvalakṣaṇaṃ vā prāmāṇyaṃ tannārhatyeva / ata eva pramāṇaviśeṣapratyakṣarūpatvaṃ tasya na tarāṃ ghaṭata iti / ' pratyakṣatve ' iti
ślokārthopasaṃhāraḥ ' pratyakṣasya ve ' ti / viditatvaṃ - prasiddhatvam / ' na viśve ' ti / sarvasākṣātkartari sarvakartari sarvaniyantari ceśvare 'smadādīnāṃ yogināṃ vendriyarūpaṃ pratyakṣaṃ na pramāṇaṃ - na pramitijanakamityarthaḥ / nanu kevalasya bahirasvātantrye 'pi yogajaprakṛṣṭādṛṣṭasahakṛtasya tasya bāhyeṣvatīndriyeṣu traikālikeṣu cārtheṣu pravṛttiḥ saṃbhavennāma / tat prakṛṣṭādṛṣṭasahakṛtamanojanyameva pratyakṣaṃ yogināṃ syādīśvare pramāṇam / pratyakṣasya vartamānamātragrāhitvamiti vyavasthā cāyogipratyakṣaikagocareti cet ; atra brūmaḥ - prakṛṣṭādṛṣṭaviśeṣasahakārādapi prāmāṇikasarvārthagrahaṇameva bhavennāma/ sarveśvare caikasmin na pramāṇaṃ kiñcit / ato na tatsiddhiryogajapratyakṣeṇāpīti hārdamākṣeptuḥ / etena paramātmadhyānajanitameva paramātmaviṣayamānasapratyatraṃ pramāṇaṃ tasminnityapi nirastam / paramātmano dhyānaṃ hi tajjñānamantarā na saṃbhavati / taccāntato gatvā śāstrajanitameveti vaktavyam / śāstrasya ca kāryaparasya na tatra tātparyam / śrutipauruṣeyatvanaye punaranyonyasaṃśrayaḥ spaṣṭa eva īśvarasiddhau taduktatvācchāstraprāmāṇyasiddhiḥ, tatsiddhau ceśvarasiddhiriti / anumānaṃ ca na pramāṇaṃ tatretyanantarameva vakṣyate / tathā ceśvarapramiterevābhāvāttanmūlataddhyānādyasiddhireveti / evaṃ laukikayaugikabhedena dvividhasya pratyakṣasyeśvare na pramāṇatvamityuktam /
kimasya tasminnāyattaṃ kiṃ nu janmāthavā sthitiḥ /
pravṛttirvā'dyayostāvat sādhyahīnaṃ nidarśanam // 6 //
na khalu śarīramekacetanādhīnotpattisthiti / ye hi yaddehādhīnasukhaduḥkhopabhogabhāginaḥ, bhavati hi taducitādṛṣṭaśālināṃ sarveṣāmeva teṣāṃ taddehina iva tadutpattisthitinimittatvam / api ca śarīrāvayavinaḥ svāvayavasamavāyalakṣaṇā sthitiravayavavyatiṣaṅgaviśeṣādṛte na cetayitāraṃ paramapekṣate / yā punastadapekṣiṇī prāṇanalakṣaṇā sthitiḥ, na sā pakṣīkṛte kṣityādau sambhavatīti sthitimapi naikarūpāṃ pakṣasapakṣānuyāyinīmudīkṣāmahe /
ekacetanādhīnapravṛttitve tu prabalabahujanasarabhasaprayatnapracālyairupalataru rathādibhirvyabhicāraḥ / ārabdhatvādeva caitatsādhyasiddhāvadhikamidamupādāna viśeṣavacanam/
anenānumānenābhimateśvarākāraviśeṣasiddhiprakāraṃ viśadayati 'sarvam' iti / upādānaṃ-samavāyikāraṇam / upakaraṇaṃ-sahakārarikāraṇam / saṃpradānaṃ-kāryaṃ yadbhogārthaṃ sṛṣṭaṃ, sa upabhoktā / prayojanaṃ-kriyamāṇavastusādhyaṃ phalam / upādānādīnāṃ saṃvedī-sākṣātkartā yaścetanaḥ tena nimittahetunā kriyamāṇaṃ dṛṣṭaṃ ghaṭādikāryamityarthaḥ / maṇiko-mahāghaṭaḥ / etadvākyena kāryatvasya sakartṛkatvavyāpyatvaṃ pratipāditaṃ bhavati / upādānādigocarāparokṣajñāna cikīrṣākṛtimattvaṃ kartṛtvamatra vivakṣitam / upanayanimane 'kāryaṃ ce'ti / vimatipadaṃ sakartṛkatvākartṛkatvavipratipattiviṣayībhūtam / anena sandigdhasādhyakatvalakṣaṇaṃ pakṣatvamavanyāderupapannamiti sūcitam / svarūpāsiddhimāśaṅkya pariharati 'na ce' ti / pakṣe mahyādāviti śeṣaḥ / ākṛtimattvādibhiḥ kṣityādeḥ kāryatvasiddhiriti bhāvaḥ / pakṣadharmatābalātkartṛviśeṣasiddhiriti pratipādanārthaṃ kāryasāmānyopādānādi nirdhārayati 'ihe' ti / avayavatvāsamānādhikaraṇāvayavitvāmantyāvayavitvam / antyāvayavita ārabhyādyāvayavidvyaṇukamabhivyāpya sarvamavayavikāryadravyajāta mavayavasaṃyogaviśeṣajanitaṃ prasiddhamityarthaḥ / uttarottarāpekṣayā pūrvapūrvakārye 'vayavālpatvaṃ 'kramanihīyamāne'-tyucyate / avayavasaṃśleṣaviśeṣajanitatvaṃ ca kvacitpratyakṣādanumānāccakvacit siddhamiti bhāvaḥ / antyepādanatvam avayavitvāsamānādhikaraṇāvayavatvam / caturvidhāḥ paramāṇavaḥ pṛthivījalajvalanapavanaparamāṇavaḥ / prapañcasya-kāryadravyaprapañcasya / 'teṣā' miti / paramāṇūnāmādiparispandaḥsargādyakālīnārambhakasaṃyogajanakakriyālakṣaṇaḥ adṛṣṭa vadātmasaṃyogarūpāsamavāyihetuja ityadṛṣṭānāmupakaraṇatvamityarthaḥ / ādyaparispandasyādṛṣṭahetukatvaṃ ca kaṇādamuninā sūtritam 'agrerūrdhvajvalanaṃ vāyostiryakpavanamaṇūnāṃ manasaścādyaṃ karmādṛṣṭakāritam' iti / 'prayojana'miti / sṛṣṭiprayojanamanavadhirjīvopakāra prakārabhedaḥ sṛjyapadārthanirvāhyanānāvidhārthakriyārūpaḥ nānāvidhabhoganiṣpādana lakṣaṇo 'saṅkhyāta ityarthaḥ/ sampradānaṃ ca sākṣātparamparayā vā kāryapadārthaniṣpāditaṃ bhogamanubhavanto jīvarāśaya ityāha 'tadupabhuja' iti / evaṃ sarvavidhaparamāṇusarvajīvādṛṣṭasarvajīvopakāraprakārarūpanikhila jagadupādānopakaraṇa- prayojanasākṣātkartṛtvādi jīveṣi na sa bhavatīti kaimutikanyāyena sādhayituṃ svīyādṛṣṭāsākṣātkartṛtvamapi na teṣvityāha 'na cāmī' iti / tadatirekī-jīvavilakṣaṇaḥ /
'yatsiddhāvanyaprakaraṇasiddhiḥ so 'dhikaraṇasiddhāntaḥ 'iti nyāyasūtram / yatsiddhimantarā prakṛtor'thoṃ na sidhyati, tathābhūtaḥ prakṛtārthasiddhernāntarīyakatayā sidhyannartho 'dhikaraṇasiddhāntasiddha ityarthaḥ / tathācanikhilārthasākṣātkāritvādyantarā kartṛḥ kṣityādeḥ sakartṛkatvarūpaḥ prakṛtārtho na sidhyatīti viśiṣṭakartṛlābho 'dhikaraṇasiddhāntanayeneti phalitam /
tārkikābhimatamīśvarānumānaprakāramimaṃ nirasyanti mīmāṃsakāḥ 'tadida' mityādinā / dṛṣṭājātīyasyaiva sādhakamanumānaṃ, na tvatīndriyārthasyetyanumānavṛttamajānataḥ svabuddhyatprekṣitāvyavasthitatarkābhāsa mūlamidaṃvilakṣaṇapuruṣasādhanamityarthaḥ / tarkasvabhāvānabhijñasya tārkikatvavyapadeśaḥsuśobhana iti copahāso garbhitaḥ / paroktasya tarkasyābhāsatvamupapādayitumupakramate 'tathāhī' ti / 'kimidam' iti / tanumuvanādeḥ-piṇḍabrahmāṇḍādeḥ / piṇḍo dehaḥ / tathāca purāṇaratne 'piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ'iti / pakṣasapakṣayoriti vār'thaḥ /
ekacetanāyattatvaṃ jagato vikalpya dūṣayati 'kimasye' ti kārikayā / āyattaṃ-kāryatvena saṃbaddham / ekacetanahetukatvaṃ kiṃ bhuvanajanmanaḥ sādhyate, uta bhuvanasthiteḥ, āhosvidbhuvanapravṛtteḥ ? ādyayoḥ kalpayoranvayadṛṣṭānto nīrogadehaḥ sādhyavikala ityarthaḥ / tathāca vyāptyasiddhirvyabhicāraśceti bhāvaḥ // 6 //

cetanādhīnatāmātrasādhane siddhasādhyatā /
cetanairbhoktṛbhirbhogyaḥ karmabhirjanyate hi naḥ // 7 //
yuktaṃ caitat-yadubhayavādisiddhānāmeva cetanānāṃ kartṛtvābhyupagamaḥ lāghavāt / na copādānādyanabhijñatayā tatpratikṣepaḥ /
dṛṣṭānte sādhyaśūnyatvamupapādayati 'na khalvi' tyādinā / svaśarīrotpattisthityoḥ svasyāpyadṛṣṭadvārā hetutvaṃ vācyam / taccharīrādhīnopabhogopakārabhājāmanyeṣāṃ ca tatrādṛṣṭadvārā hetutvaṃ taddehina ivāstīti ekacetanāyattotpattisthitikatvaṃ dṛṣṭānte nāstītyarthaḥ / dvitīye kalpe sthitiśabdārthavikalpanamukhena dūṣaṇāntaramapyāha 'api ce' ti/ śarīrāvayavuna iti
karmadhārayavṛttam / ārambhakasaṃyoge 'vayavasamavete dṛḍhe sati svāvayavasamavetatvalakṣaṇāvayavinaḥ sthitiḥ śarīrasya nirābādhā ghaṭāderiva prasidhyatyeveti
naivaṃvidhasthiteścetanāpekṣatā / prāṇavṛttyadhīnāśaithilyāvasthānalakṣaṇā śarīradhṛtiḥ paraṃ jīvanayoniyatnahetukatvādbhavennāma cetanāpekṣā dṛṣṭānte vyāpakatvena sādhanasya gṛhītaivaṃvidhā sthitistu na pakṣe mahyādau / tathāca kāryatvāvacchedena evaṃvidhaikacetanādhīnāsthitikatvasādhaneṃ'śato bādha iti bhāvaḥ / tṛtīye kalpe ekacetanāyattapravṛttikatve 'naikānyamāha 'eke' ti / sarabhasaprayatnaḥ-tīvraprayatnaḥ / bahujanaikasādhyacalanapravṛttimati mahopalādau sādhyaśūnye sattvādanekāntatā hetorityarthaḥ / hetorvyarthaviśeṣaṇatvaṃ cāha 'ārabdhatvādeve' ti / janyatvasyaiva hetutve vyabhicārāprasakteracetanopādānanirūpitatvasya tadviśeṣaṇasya vaiyarthyam / tathā ca vyāpyatvāsiddhiḥ / adhikaṃ nāma nigrahasthānaṃ ca prayuñjata iti bhāvaḥ / yadyapi samavetadravyatvarūpe phalite hetau na vaiyarthya prasaktiḥ / athāpi yathāśrutahetvabhiprāyeṇa vyarthaviśeṣaṇatvābidhanam / phalite 'pi hetāvanaikānyaṃ tu durvārameveti dik /
nanvanaikāntyaprasaṅgādekatvaviśeṣaṇaṃ tyajyate / cetanādhīnatvameva tu sādhyata iti cettatrāha 'cetana' ti / yadyapyuktahānyādyevaṃ vadataḥ prasajyata eva / athāpi tasyaktidoṣatvattadupekṣyārthadūṣaṇamevātrocyate / '' ti prasiddhau / asmākamapi kāryasāmānyasya jīvādṛṣṭahetukatvena cetanādhīnatvasya sampratipatteḥ cetanādhīnatvamātrasādhane jīvaiḥ sdidhasādhanam / bhavataścārthāntaramiti bhāvaḥ // 7//
upādānaṃ pṛthivyādi yāgadānādi sādhanam /
sākṣātkartuṃ kṣamante yatsarva eva ca cetanāḥ // 8 //
adyavadeva viśvambharādayaḥ karmaprāptāgantukopacayāpacayaikadeśaśālino na yugapadeva niravaśeṣavilayajananabhāgina ityantimaparamāṇusākṣātkāro na kartṛbhāvopayogī /
nanvadṛṣṭadvārā cenaprayojyatvamātraṃ na sādhyate/ kiṃ tu cetanakartṛkatvam / kartṛtvaṃ ca kṣityādau jīvānāṃ nasaṃbhavatīti cet ; evaṃ sati dvitīyānumāna eva viśrāntiḥ / tatrāpi siddhasādhanamevetyāha'yukta'miti / lāghavapakṣapātitvādanumānasya sakartṛkatvānumānasyāpi saṃpratipannajīva mātraviśrāntiriti bhāvaḥ / nanu jīvasya jagatkartṛtvamanupannam / anupapanne cārthe lāghavamakiñcitkaram / tadīśvarasiddhirapratyūheti śaṅkāṃ pratikṣipati 'na copādāne'ti /
jīvasyāpyupādānādisākṣātkāra upapanna evetyāha 'upadāna'miti / ayamāśayaḥ-tattadvaidikakarmaṇo 'tiśayitatattatphalasādhanatvamavagatya vedādvaidikānāṃ vacanācca tadanugrahata evānuṣṭhāya tattatkarma yathāvidhi samadhigatasāmarthyaviśeṣā jīvaviśeṣā eva pṛthivyādibhūtacatuṣṭayaṃ bhautikakāryavargopādānabhūtaṃ sahakārivargaṃ ca sākṣātkṛtyopādāya ca jagatsṛjeyuriti na kartrantarakalpanāvakāśa iti / yat yasmāt, kṣamante, atona tatpratikṣepa ityanvayaḥ pūrveṇa // 8 //

karmaṇaḥ śaktirūpaṃ yadapūrvādipadāspadam /
mā bhūtpratyakṣatā tasya śaktimaddhyakṣagocaraḥ // 9 //
na khalu kulālādayaḥ kumbhādikāryamārabhamāṇāstadupādānopakaraṇa- bhūtamṛddaṇḍacakrādikāryotpādanaśaktiṃ sākṣātkṛtya tattadārabhante / yadi paraṃ śaktimaviduṣāmabhilaṣitasādhane tadupādānādivyavahāro 'nupapannaḥ, iha tu-
nanu pralaye pṛthvyāderādyadvyaṇukaṃ vināśājjīvānāṃ ca tadā karaṇakale varavidhuratvena jñānopādānasāmarthyavirahānna teṣāṃ sargādyajagatsṛṣṭikartṛtvaṃ saṃbhavatatyatrāha 'adyava' diti/ na pṛthivyādīnāṃ sarvāśena pralayotpādau / kintu vartamāna iva kāle bhāgabhedenaiva tau kramaśaḥ / āgantukaikadeśavṛddhihrāsalakṣaṇau / tathāca jīveṣveva keṣāñcitsādhanaviśeṣasamāsāditajñānaśaktyatiśayānāṃ hīnāṃśaprapūraṇātmakaṃ sarjanaṃ pṛthivyādyupādānasākṣātkārāditaḥ saṃbhavedeva viśvāmitrādīnāmivetyarthaḥ / niravaśeṣapralaye na punaḥsargaḥ / sāvaśeṣalaye tu jīvaviśeṣāṇāṃ tattadbhāgabhedakartṛtvaṃ saṃbhaviṣyatīti neśvarakalpanāvasara iti bhāvaḥ/
nanvadṛṣṭamapyasti sahakāri puṇyapāparūpam / tatsākṣātākaramanrā ca na tadanuguṇakāryasarjanaṃ saṃbhavet / tatsākṣātkāro na ca jīvānāṃ ghaṭata ityatrāha 'karmaṇaḥ' iti / anyakartṛkayāgādidharmāṇāṃ cauryādyadharmāṇāṃ ca sākṣātkāre
kṣamā eva sākṣibhūtājīvaviśeṣāḥ / śāsrataśca tattatkarmaṇaḥ phalaviśeṣajanana sāmarthyamadhigatavantaste / tathāca tattadanuguṇaṃ sṛjeyurnāma/ śaktimataḥ sākṣātkāraḥ śakterjñānamātraṃ ca kartṛtvopayogi, natu śakterapi sākṣātkaraṇam / svasya punaḥ / karaṇasāmarthyaṃ cāpekṣitam / tathāca puṇyapāpaśabditakarmaśaktyasākṣātkāre 'pi noparodhaḥ kartabhāvasyeti bhāvaḥ // 9 //

āgamādavagamyante vicitrāḥ karmaśaktayaḥ /
tena karmabhirātmānāḥ svaṃ nirmimatāṃ pṛthak // 10 //
api ca tadeva cetanakartṛkaṃ jagati paridṛśyate, yadeva śakyakriyaṃ śakyajñānopādānādi ca / na ca tathā mahīmahīdharamahārṇavādīti kathamiva tattatkāryatvam ? kathantarāṃ ca tadupādānopakaraṇādeḥ sākṣātkāragocaratā ? yādṛśaṃ hi kāryamupādānādyabhijñapūrvakamavagataṃ ghaṭamaṇikādi, tādṛśameva hi tathāvidhabuddhimaddhetukatvānumānāya prabhavati /
api cānīśvareṇa parimitaśaktijñānena vigrahavatānavāptakāmena kṛtamavagataṃ ghaṭādikāryamiti tathāvidhaṃ boddhāramupasthāpayan heturabhimatapuruṣa sārvajñyasarvaiśvaryādiviparyayasādhānādviruddhaḥ syāt / na caivaṃ sati sarvānumānavyavahārocchedaprasaṅga śaṅkitavyaḥ / pramāṇāntaragocare hi liṅgini liṅgabalādāpatato viparītaviśeṣāṃstatpramāṇameva pratiruṇāddhi / iha punaratipatitasakalamānāntarakarmabhāve sarvanirmāṇanipuṇe siṣādhayiṣite yāvanto 'nvayavyatirekāvadhāritāvinābhāvabhājodharmāstānapyaviśeṣeṇopasthāpa yati /
upapādayatyetadeva nidarśanataḥ 'ne' ti / tuśabdārthe 'yaṃ prayukto 'yaṃ / yadvā ihetyataḥ pūrvaṃiti, satyam,iti yojyam / 'āgamā' diti/ tena-karmaniṣṭhaśaktīnāṃ śāsrato 'vagamena, karmabhiḥ-nānājīvīyakarmahetutaḥ, karmānuguṇamiti yāvat, ātmānaḥ-śaktimanto jīvāḥ, pṛthak-vibhāgena, tattadekeśabhedeneti yāvat, sarvaṃ jagatkāryadravyajātam, nirmimatām-sṛjantu ityarthaḥ // 10 //

api ca-svārthakāruṇyabhāvena vyāptāḥ prekṣāvataḥ kriyāḥ /
īśvarasyobhayābhāvājjagsargo na yujyate // 11 //
avāptakāmatvānna tāvadātmārthe sṛjati ; pralayasamaye pralīnasakalakaraṇakalevarādibhogopakaraṇatayā ca cetanānāṃ duḥkhābhāvāt duḥkhidarśanajanitakṛpāprayuktirapi nāstīti vyāpakabhūtasvārthakāruṇya
nivṛttervyāpyabhūtayā prekṣāvatpravṛttyāpi nivartitavyam/
atha kāryatvahetau doṣānāha 'apice' tyādinā / tatrādau svarūpāsiddhirupādhimukhena vyāpyatvāsiddhiśca kīrtyete / śakyā kriyā-karaṇaṃ yasya tacchakyakrayam / kartṛṃ śakyamiti yāvat / śakyaṃ jñānaṃ yasya tacchakyajñānam, śakyajñānāmupādānādi yasya kāryasya tacchakyajñānopādānādi / evaṃbhūtameva kāryaṃ sakartṛkaṃ bhavitumarhatītyarthaḥ / cetanakartṛkatvarahitaṃ kāryaṃ nāstīti cānusandhem / 'na ce' ti / tattatkāryatvam-tasya tasya kāryatvaṃ kṣityāderaśakyakriyasyetyarthaḥ / anena svarūpāsiddhirbhāgāsiddhirvāktā / 'kathantarā' miti / upādānopakaraṇaparamāṇvadṛṣṭādeḥsākṣātkartumaśakyatayopādānādisākṣātkāracikīrṣākṛtimatpuruṣapūrvakatvaṃ kathantarāṃ ghaṭate kṣitidvyaṇukāderityarthaḥ / kṣityādeḥ kāryatve cedāgrahaḥ , iṣyatām / sakartṛkatvaṃ tu upapannameveti(?) bhāvaḥ / sopādhikatvamāha 'yādṛśam' iti / yādṛśaṃ-kṛtisādhyatvārhaṃ jñeyatvārhepādānādikaṃ ca / anena śakyakriyatvaṃ śakyajñānopādānadikatvaṃ copādhirityuktaṃ bhavati / asya vyabhicāronnāyakatvaṃ satpratipakṣonnāyakatvaṃ vā bodhyam /
evaṃ kāryatvahetorabhimatakartṛpūrvakatvāsādhakatvamuktvānabhimatāpādakatvaṃ cāha 'api ce 'ti / sapakṣe hi ghaṭādau vigrahavattvasvārthāpekṣatvānīśvaratvādiviśiṣṭakartṛpūrvakatvena kāryatvasya vyāptirgṛhītā / viśiṣṭasādhyena gṛhītavyāptikaṃ ca śarīrādi viśiṣṭameva kartāraṃ sādhayet pakṣe /te cākārā abhimataviparītā iti viruddhavyāpyatvāddhetorviruddhatvamiti bhāvaḥ / nanvevaṃ sapakṣe mahānasādau kārīṣatvādimatā vahninā gṛhītavyāptinā dhūmena pakṣe parvate kārīṣādivahnereva sādhanaṃ syāt / sa ca tatra nāstīti aprāmāṇyaprasaṅgo 'numānamātrasyetyatrāha 'nacaivam' iti / 'pramāṇāntare'ti / sādhyasya pramāṇāntaragrahyatve liṅgabalātprasaktānāṃ viruddhaviśeṣāṇāṃ pratyakṣādināpavadanāt vahnimātre prāmāṇyamanumānasyavyavasthāpyaṃ bhavennāma / pramāṇāntarāgocare tu sādhye liṅgabalaprasaktānāṃ viparītaviśeṣāṇāmapavādakābhāvāttathaivāvasthānaṃ syādityāśayaḥ /
anvayavyatirekasahacāragrahādyadyaddharmāvacchinnakartṛpūrvatvena kāryatvasya vyāptirgṛhītā, te kulālādyanugatā anīśvatvasaṃsāritvādayo bhavanti vyāpakatāvacchedakatvena gṛhītāḥ /
vyāpakatāvacchedakadharmaprakāreṇa sādhyānumāpakatvasvābhāvyācca liṅgasyānīśvarasaṃsārikartṛmātraparyavasāyitvaṃ kāryatvahetukasakartṛkatvānumānasyeti 'yāvanta' ityādinā vivakṣitam /
īśvarasya jatkartṛtvāsaṃbhavādapi niruktānumānamanīśvara eva viśrāmyatītyabhiprayannāha 'apace' ti / svārthaḥ-svaprayojanam / kāruṇyam-paraprayojanasampādanopayogiguṇaviśeṣaḥ parārthaparyayavannaḥ / svārthecchāyāḥ kāruṇyasya vā sattayā vyāpyaṃ buddimatpravṛttisāmānyamiti pūrvārdhasyārthaḥ / siṣādhayiṣitasyeśvarasya tvavāptakāmatvānna svārthaḥ sādhanīyaḥ kaścana sambhavati sṛṣṭihetuḥ,na vā kāruṇyam, paraduḥkhadarśanādhīnoddhodhatvāttasya pralaye ca pareṣāṃ duḥkhasyaivābhāvāt / ataḥsvārthābhisandhisamudbuddhakāruṇyānyatararūpavyāpakanivṛttyā jagatkaraṇarūpapravṛtternivṛttirityuttarārdhasyārthaḥ // 11 //

sukhaikatānaṃ janayejjagatakaruṇayā sṛjan /
tatkarmānuvidhāyitve hīyetāsya svatantratā // 12 //
na copādānādisākṣātkāriṇa eva kartṛtvamityapi niyamaḥ ; upīdānamupakaraṇaṃ cāviduṣa evātmano jñanādiṣu kartṛtvāt /
kārikārthameva prapañcayati 'avāpte' tyādinā / prakārāntareṇa kāruṇyasyāsaṃmbhavamāha 'sukhaike' ti ślokārdhena / pratyutaḥ duḥkhālayaṃ jagatsṛjato na kāruṇyaleśo 'pi ghaṭata iti bhāvaḥ / nanvīśvaraḥ kāruṇyenaiva sraṣṭuṃ pravṛttaṃ / athāpi sṛjyakarmāpekṣayā sarjanānna nairghṛṇyādiprasaṅga ityatrāha 'tatkarme' ti / tathā sati karmapāratantryaprasaṅgādīśvaratvaṃ bhajyeteti bhāvaḥ / ūśāvaro yadi jagatkartā syādanavāptakāmatvādimān syāditi pratitarko 'trānusandheyaḥ / pratiprayogastvagre vakṣyata eva // 12 //

ataḥ - asiddhatvādviruddhatvādanaikāntyācca varṇitāt /
kāryatvahetorjagato nayathoditakartṛtā // 13 //
prayogaśca bhavati-mahīmahīdharādi kāryaṃna bhavati, prasiddhakāryavilakṣaṇatvāt, gaganavat ; aśakyadarśanopādānopakaraṇatvādvā, vyatirekeṇa ghaṭādivat / paramāṇavona pratyakṣāḥ niratiśayasūkṣmadravyatvāt tathaiva ghaṭādivat / vimativiṣayaḥ
kālo na lokaśūnyaḥ, kālatvādidānīntanakālavat / tanubhuvanādīśvarakartṛkaṃ na bhavati kāryatvāttadvadeva / īśvaraḥ kartā na bhavati prayojanarahitatvādaśarīratvādvā muktātmavaditi /
athānaikāntyamapyāhopādānādyabhijñakartṛpūrvakatvasādhane 'na copādānādī' ti / jñanādiviśeṣaguṇoparāgeṇaivātmanaḥ pratyakṣatvāt jñānārthapravṛttivelāyāṃ nātmano jñānopādānabhūtasvātmasākṣātkāritvaṃ niyamato 'sti / na vā tadupakaraṇādṛṣṭamana ādisākṣātkartṛtva m / jñānārtha pravṛtterjñane kartṛtvaṃ samavāyitvaṃ ca paramasti / tathā copādānādyabhijñapūrvakatvābhāvavati jñānādai kāryatvasya sattvādvyabhicāra ityarthaḥ/
nirukteśvarānumānadūṣaṇāni saṅgṛhṇāti 'asiddhatvā' diti / kāryatvasya kṣityādāvasiddhiraśakyakriyatvādinākāryatvānumānāttasya anīśvaratvānavāpta kāmatvaśarīritvādiviparītākārakṣepakatvāt kṣityādau kartuḥ siṣādhayiṣitasya kāryatvasya viruddhatvam / abhimataviparītākārākṣepakatvaṃ hetorviruddhatvamiti hi prācāṃ paribhāṣā / anaiśvaryādyāpādakatvaṃ cānaiśvaryādiviśiṣṭakartṛkatvena vyāpterghaṭādau kāryatvahetorgṛhītatvādeva / kiñcacetanajanyatvamātre sādhye 'dṛṣṭadvārā jīvajanyatvasya kāryamātre 'bhimatatvātsiddhasādhanam / tadupādānādisākṣātkartṛkartṛpūrvakatvaṃ sādhyamityurarīkāryam / tatra cānupadoktamanaikāntyaṃ sthitaṃ jñānādyantarbhāvena / evamasiddhyādidoṣaduṣṭatvātkāryatvasya tena kṣityādau upādanopakaraṇādisākṣātkartṛ kartṛpūrvakatvaṃ na sādhayituṃ śakyata ityarthaḥ // 13 //

atra brūmo na kāryatvaṃ kṣityādau śakyanihnavam /
sabhāgatvāt kriyāvattvāt mahattvenaviśeṣitāt // 14 //
tādṛśādeva mūrtatvādbahyapratyakṣatānvitāt /
samāmānyavaśeṣatvādityādibhyo ghaṭādivat // 15//
na cedṛśa eva sanniveśaḥ kāryaḥ netara ityavayavasanniveśaviśeṣapratiniyataṃ rūpabhedamudīkṣāmahe / yattu śakyakriyaṃ śakyajñānopādānopakaraṇaṃ ca kriyata ita, tadastu nāma / kintu te kriyājñānaśaktī kriyājñānābhyāmeva samadhigamanīye / te ca kṣityādiṣu yathoktasādhanabalasamupasthāpite iti na viśeṣaḥ
prasiddhaprākāragopurādi kāryebhyastanubhuvanādeḥ / nacaitāvāneva kriyāgocara iti viṣayaniyamaḥ kaścit kriyāya dṛṣṭaḥ ; yenedamaśakyakriyamadhyavasyema / siddhe ca kāryatve tadupādānādisākṣātkaraṇatadadhiṣṭhānatatpreraṇanipuṇaḥ puruṣaviśeṣa sidhyatyeva /
adhiṣṭhānaṃ ca tatpravṛttyanuguṇasaṅkalpavadīśvarasannikarṣaḥ, kṣetrājñeneva svaśarīrādau / sa ca dravyaiḥ saṃyogalakṣaṇaḥ, tadguṇaistisaṃyuktasamavāyarūpaḥ / pravṛttiśca paramāṇūnāṃ parispandalakṣaṇā ; dharmādharmayostu phalodayānukūlatādṛśadeśakālādisahakārisahitatā / tābhyāṃ dharmādharmābhyāmeva phalam, cetanānadhiṣṭhitānāṃ sarveṣāmeteṣāmacaitanyenākiñcitkaratvāt / na hi cetanena vardhakinānadhiṣṭhitā vāsī / deśakālādisahakāri śatasamadhigame 'pi yūpādīnyāpādayitumalam / bījāṅkurādayastu pakṣāntarbhūtā iti tairvyabhicāravacanamanabhijñatayaiva śrotriyāṇām / etena sukhādibhirvyabhicāro 'pi pratyuktaḥ / na cobhayavādisiddhatāmātreṇa kṣetrajñānāmevedṛśādhiṣṭhātṛtvakalpanamucitam ; teṣāṃ sūkṣmavyavahitādidarśanā śakterniścitatvāt / dṛṣṭānusāriṇī hi sarvatra kalpanā ; na dṛṣvirodhinī / na caivamīśvarasyāśaktirniścitā ; pramāṇāntaratasta(da)tsiddheḥ / yathoditapramāṇabalena sidhyam sāṃsiddhikasarvārthadarśanatatpreraṇaśaktisampanna eva sidhyati ; kāryatvasya samarthakartṛpūrvakatvena pratibandhāt /
yattu parimitaśaktijñānānaiśvaryādyāpadanāddharmaviśeṣaviparīsādhanatva mudbhāvitam, tadatisthadhīyaḥ, aprayojakatvātteṣam / na hi kiñcit kriyamāṇaṃ karturarthāntaraviṣayamasāmarthyamajñānāṃ vā svotpatte 'pekṣate ; svasabhpādanasamarthakartṛmātrākṣepāt kevalavyatirekāsiddheḥ / tāvataivopapadyamāne kāryodaye sambandino 'kiñcitkarasyārthāntaraviṣayasyābhāvasya hetutva kalpanānupapatteḥ / api ca kiṃ taditaramastavastuvi, yamajñānādi vyāpakam, uta katipayagocaramiti vivecanīyam / na tāvadaśeṣaviṣayam, anupalabdheḥ / na khalu kumbhakāraḥ kumbhātireki kimapi na vijānāti / atha katipayaviṣayam / tadapi na, aniyataviṣayatayā tasya tasyavyabhicāradarśanāt / na cāstikiñcidvyavasthitam,
yadavidyādimāneva kartṛtāmanubhavati /
na ca śarīriṇaiva kartrā bhāvyam, śarīragrahaṇenaivānaikāntyāt / na khalu śarīraviśiṣṭassannevāyamātmā śarīramupādatte, ayoginoyugapadanekaśarīra grahaṇāyogāt/pūrvadhaparityāgena dehāntaraprāpakakarmapreritaprāṇasahāya eva dehāntaraṃ praviśatītyupapāditamātmacintāyām/
kiñcātmanaḥ śarīramadhitiṣṭhato 'dhiṣṭhānakriyātakarmabhūtasya dehasyādhiṣṭhātṛdaśā (dehā)nupraveśo 'nupapannaḥ, yugapadekakriyāyāmekasya karmakartṛtvavirodhāt / adhitiṣṭhāsitadehasaṃyogavata eva tatpravṛttyanuguṇa prayatnayogalakṣaṇamadhiṣṭhānaṃ dṛṣṭamiti cet ; astvekatattva (satva)sambaddhasyādhiṣṭhānānupapatteḥ preryavastusambhandhinā prerakeṇa bhavitavyamiti ; na punardehasambandhena (ndhinā) bhāvyamiti / kuto nirṇayaḥ ? ita eva, yato 'nyadapyadhiṣṭhīyamānaṃ mānajaṇḍādi svasambandhinauvādhiṣṭhīyate / tenādhiṣṭhānakriyāpekṣitādhiṣṭheyapadārthasambhandhamātrātirekeṇa dehasambandho nāmaparo nādartavyaḥ asti ceśvarasyāpi jagadupādānopakaraṇaissambandha ityuktameva /
atha svadehavyatirikta vastuni pravṛttiviśeṣakaratvaṃ dehadvāreṇaiva / dṛṣṭaṃ hi daṇḍacakrādiṣu karasaṃyogādinā kulālādeḥ pravartayitṛtvamityucyeta ; tadapi na ; abhidhyānamātreṇaiva paraśarīragatagaranirasanavisāraṇadarśanāt /
kathamasati śarīre parapreraṇātmakaḥ saṅkalpa iti cet ; kiṃ śarīraṃ saṅkalpayati, yena tadabhāve na bhavet ? / karaṇamiti cenna; manasaḥ karaṇatvāt kimastīśvarasya manaḥ ? bāḍham / nanvevaṃ vugrahadharmādharmānaiśvaryādayaḥ sādhāraṇadharmāḥ prāduḥṣyuḥ / maivam ; kāryatvākṣiptasamarthakartṛmattvāt (ttvārtha) draḍhimnaivāpāstatvāt / manaso nityendriyatayā dehāpagame 'pi sambandhābhyupagamādanaikāntikaśca / yāvaddhi dṛṣṭānuguṇaṃ vyāptyupayogi, tāvadanujñāyate / nacāsmadādermanasāpyacintyaracanasyāparyantavistārasya mahābhūtabhautikaprapañcasya prādeśikaśarīrakaḥ kiñcijjñaḥ puṇyapāpaparavaśagatiralaṃ nirmāṇāyetyaparimitajñānaiśvaryaśaktiḥ śarīrādyanapekṣaḥ saṅkalpādeva sakalabhuvananirmāṇakṣamaḥ kartā siddhaḥ /
īdṛśena kartrā ghaṭādiṣu kāryatvasya sambandho na dṛṣṭa iti cet ;
atigahanagiritaṭādhiṣṭhānenātiprakṛṣṭādṛṣṭacarendhananivahasambandhinā hutavahaviśeṣeṇa mahānasādau dhūmasya vā kiṃ sambandho dṛṣṭaḥ ? yena dhūmaviśeṣadarśanāt giriśikhare tathāvidhāgniranumīyate / yādṛśo dhūmo yatrāvagataḥ tatraiva tādṛśastatsampādanasamarthau dṛṣṭāntabhūmāvaparidṛṣṭo 'pi sāmānyavyāptibalena pakṣadhramatāvaśāt sidhyatītita cet ; tadidamasmābhirabhidhīyamānaṃ kimiti na hṛdayamadhihohati bhavatām / imāpi kāryatvaṃ samarthakartṛpūrvakatvena ghaṭādiṣu viditasambandhaniyamaṃ kṣityādiṣu dṛśyamānaṃ svasampādanasamarthamadṛṣṭapūrvameva buddhimatkartāramupasthāpayati / yathaiva hi deśakālendhanaparimāṇādiviśeṣānādareṇa dhūmasya svodayānuguṇahutavahamātreṇa sambndhaniyamaḥ,tathaivānīśvaratvākiñcijjñatvaśarīritvapuṇyapāpaparavaśatvamanuṣyatvādi- viśeṣaprahāṇena kāryasya svinirmāṇasamarkhabuddhimatkartṛmātreṇa sambandhaniyamaniścaya iti na kaścidviśeṣaḥ /
api ca vibhudravyasaṃyoginaḥ parispandavataśca sarvatra sparśavattvāvyābhicāre 'pi jñānasukhādinityadravyaviśeṣaguṇānumitātmasaṃyogino manasaḥ kathamiva sparśarahitatvam ? kathaṃ na vāyavīyadravyasyamahimaguṇaśālino niyatādhiṣṭhānaspārśanatvaniyamadarśane 'pi tvagindriye tadviparyayaḥ ? taijasasya vā rūpasparśayoranyattarasya vā prākaṭyaniyame 'pi rūpopalambhasādhanatānumitataijasabhāsya cakṣuṣo niyamena tadubhayānudbhavābhyupagamaḥ ? / atha kāryadarśanānumitasadbhāvānāṃ taijasādibhāve 'pi tattadviśeṣāṇāṃ yogyānupalabdhibādhitatvāt tadabhyupagame 'nekaniyamabhaṅgaprasaṅgācca tathābhyupagamaḥ, hanta tarhi prakṛviṣaye 'pi prasaḍhañjitadharmaviśeṣāṇāmanupalambhabādhāviśeṣāt anekaniyamadarśanavighātaprasaṅgācca tathābhyupagama iti sarvaṃ samānamanyatrābhiniveśāt /
dṛśyante hi nītayaḥ / yathā-vivādāspadaṃ paramāṇvādi prekṣāvapreritaṃ ceṣṭate, acetanatvāt ; yadacetanaṃ tattathā, yathā tathāvidhaṃ kandukādi / tathā vivādādhyāsitā bāhyābhyantarapravṛttaya-prakṛtyupakaraṇapratyakṣapūrvikāḥ kāryatvāttadvadeva /
pratiprayogānāha 'prayogaśce' ti / aśakyadarśanopādānatvamupādayati 'paramāṇava'
iti / tathaiva-vyatirekeṇaiva / kāryatvasya pakṣe kṣityādau asiddhisādhanāya prayoga uktaḥ / atha jīvaiḥ siddhasādhanatvasādhanārtha pralayanirāse prayoga ucyate 'vimatī' ti / sati hi pralaye sargārambhesraṣṭṛtvaṃ jīvānāṃ karaṇādividhuratvānna ghaṭata iti kartrantaraṃ mantavyaṃ bhavet / tat sarvakāryadravyavirahalakṣaṇaḥ pralayo nāstyeveti sādhyate 'tra / viruddhatvapradarśanārthaḥ prayogaḥ 'tanubunavanādī' ti / īśvarakartṛkaṃ na bhavatītyanīśvarakartṛkaṃ bhavatītyarthaparyavasāyi / tadvadeva-anvayena ghaṭādivadeva / viparītaparyavasāyitvaṃ kāryatvānumānasyoktam / abhimataparyavasāyitvābhāvaṃ ca sphorayati 'īśvara' iti / īśvaraḥīśvaratvābhimataḥ / ayaṃ ca satpratipakṣarūpaḥ /
evaṃ mīmāṃsakaidrūṣitameveśvarānumānaṃ tārkikaprakriyāmevāvalambya prāyaśo vyavaśthāpayitumupakramate doṣoddhāramukhena 'atra brūma'ityādinā / kāryatvam-utpattimattvam / kṣityādeḥ kāryatve hetavaḥ sabhāgatvādayaḥ / sabhāgatvaṃ-sāvayavatvam / 'vittyādibhya'iti pracīnamudritapāṭhastu na samīcīnaḥ / kriyāvattvaṃ, paricchinnaparimāṇavattvarūpaṃ mūrtatvaṃ ca nityaparamāṇusādhāraṇamiti sāmānādhikaraṇyasambandhena mahattvaviśiṣṭaṃ taddetūkṛtam / sāmānyaviśeṣaḥ-dravyatvādi pṛthitvādi ca, tacac kevalaṃ nityaparamāṇvādisādhāraṇamiti bāhyapratyakṣaviṣayatvena viśeṣitaṃ taddhetūkṛtam / ātmano mānasapratyakṣatvātsāmānyaviśeṣavattvācca tatra vyabhicāra iti bāhyatvena pratyakṣaṃ viśeṣitam // 14 // 15 //

pratyakṣaṃ tat prameyatvātpadārthatvāddhaṭādivat /
ekecchānuvidhāyīdamacaitanyāt svadehavat // 16 //
nanu kāryatvamastu niruktahetubhiḥ / tāvatā sakartṛkatve kimāyātam ? kāryasāmānye kartuḥ kāraṇatve mānābhāvāt, kartāṃ vināpi kāraṇāntarata eva kṣityāderutpattisambhavādityatrāha 'na cedṛśa' iti / sāvayavatvaṃ hyavayavasanniveśaviśeṣarūpākṛtimattvam / tacca puruśakṛtisādhyameva dṛṣṭamiti vicitrākārasya mahyaderapi sakartṛkatvameṣṭavyameva / kāryaviśeṣatvameva sakartṛkatvavyāpyamastu / sa ca viśeṣo na kṣoṇyādivyāvṛtta iti tasyāpi sakartṛkatvasiddhirapratihatā / kiñca 'yadviśeṣayo'rityādinyāyena kāryaviśeṣo kulālādeḥ kāraṇatvāt kāryatvāvacchinne 'pi
kartṛtvāvacchinnasya kāraṇatvamastyeveti kāryatvameva sakartṛkatvavyāpyaṃ kṣityādau kartāraṃsamarthayatīti bhāvaḥ / yadvā kṣityādi na kāryaṃ prasiddhakāryavilakṣaṇatvādityatrāprayojakatvamāha 'na cedṛśa' iti/ kāryaḥ-kṛtijanyaḥ, utpattimān vā / kṛtijanyatve vā prayojakaṃ kṣoṇyādyākāravyāvṛttaṅghaṭādyākāramātravṛttidharmaviśeṣaṃ na paśyāma ityarthaḥ / sati hi tasmin viśeṣe prasiddhakāryavailakṣaṇyasyākartṛkartṛkatvavyāptiḥ prasidhyet / anyathā tvaprayojakatvameva adṛṣṭakartṛko rājaprāsādo na kāryo daṣṭakartṛkaghaṭādikāryavilakṣaṇatvādityādivaditi bhāvaḥ / nanu śakyakriyatvādireva tādṛśoviśeṣaḥ kṣityādyākṛtivyāvṛtta iti cettatrāha 'yattu'iti / 'tadastunāme' ti / kṣityādau tādṛśaviśeṣābhāvo 'siddha iti hārdam / te-kriyājñāne / 'yathokte'ti kāryatvahetukasakartṛkatvānumānalakṣaṇeti yāvat / ayaṃ bhāvaḥ - upādānādigocarāparokṣajñānacikīrṣākṛtimajjanyatvaṃ hi sādhyeta mahyādau / tatra ca tadvidheyakakṛtiḥ, tadupādānādyaparokṣajñānaṃ ca ghaṭakamastyeva / jñānakriyayorevaṃ prāmāṇikatvaṃ tadanuguṇasāmarthyamapi kalpanīyameva jagatkarturityaśakyakriyatvāderasiddhiriti bhāvaḥ / kriyāgocara-kṛtividheyaḥ / 'siddha' iti / prāmāṇike ca kāryatve sati kāryatvasya viśiṣṭakartṛpūkatvavyāptibalāt kṣityādau kartṛviśeṣasiddhirapratyūhaiveti bhāvaḥ / 'tadadhiṣṭhānatapreraṇe' ti karmadhārayaḥ / yadvā parapravṛttyanuguṇavyāpāraḥ / preramam / tādṛśavyāpāravataḥ preryeṇa sannikarṣo 'dhiṣṭhānamiti bhidā / evaṃ kāryatvaṃ kṣityādestataḥ sakartṛkatvaṃ ca sādhitam /
atha sakartṛkatvānumānasya jīvaiḥ siddhasādhanatāṃ parihartuṃ kartṛtvesvarūpānupraviṣṭamadhiṣṭānādi vivṛṇoti 'adhiṣṭhāna' mityādinā / yathā jīvasya śarīrāvayavādyadhiṣṭānaṃ tatpravṛttyanukūlasaṅkalpena, evaṃ paramāṇyadṛṣṭādyadhiṣṭhānaṃ jagatkartṛrīśvarasya tatpravṛttyunukūlasaṅkalpeneti mantavyamityarthaḥ / 'sa ce'ti / īśvarasannikarṣaḥ paramāṇvādau saṃyogarūpaḥ adṛṣṭe ca saṃyuktasamavāyarūpo vibhuddhayasaṃyogasyopagame / tadanupagame saṃyuktasaṃyogisamavāyalakṣaṇo bodhyaḥ /idaṃ ca tārkikaprakriyayā / 'pravṛtti' riti / ārambhakasaṃyogānukūlakriyārūpā ca paramāṇūnāṃ pravṛttirityarthaḥ / adṛṣṭasya pravṛttiṃ nirvakti 'dharmādharmayo' riti/ idaṃ puṇyaṃ pāpaṃ vāsmin deśe kāle ca phalaṃ janayatvitīśvarasaṅkalpamūlādṛṣṭasya pravṛttiḥ
phalodayānukūlatādṛśadeśakālādisahakārisamāsādanalakṣaṇā bhavatītyarthaḥ / 'tābhyā' miti/ evakāro bhinnakramaḥ / tābhyāṃ-cetanādhiṣṭhitābhyāmeva dharmādharmābhyāṃ palamityānvayaḥ / nanu kartāramantaraiva kāraṇāntarataḥ kṣityādi bhavediti śaṅkāmantarnidhāya tatparihāramāha 'cetana'ti / akiñcitkaratvamevopapādayati 'nahī' ti / tathā cādhiṣṭhātuḥ kārakacakraprayoktaḥ kartṛścetanasyāpekṣā kāryasāmānye 'syeveti kṣityādau sakartṛkatvaṃ nāpahnavārham / acetanasya kāraṇagrāmasya catanādhiṣṭhānamantarā pravṛttyanupapatteriti bhāvaḥ / upādānadigocarāparokṣajñānamantarā ca tadadhiṣṭhānalakṣaṇasya kartṛtvasyāsambhavāt kṣityādikartṛḥ paramāṇvādisākṣātkāro 'pyāvaśyakaḥ / cikīrṣāpūrvakārakacakrapravṛttihetukṛtinirūpyaṃ ca preraṇamiti kārakacakraprayoktṛtvarūpādhiṣṭhātṛtvalakṣaṇasyopādānādigocarāparokṣajñānacikīrṣākṛtimattvalakṣaṇasya ca kartṛtvasya nātyantabhedaḥ / tataśca pūrvatropādānādigocarāparokṣajñānacikīrṣākṛtimattvaṃ kartṛtvamuktam / atrādhiṣṭhātṛtvarūpaṃ tat samarthyata iti parakṛtāsāṅgatyamiti śaṅkāyā nāvasara ityavadheyama / evaṃbhūtasya kṣityādikartṛtvasya sadā sarvadarśinaṃ sarvasamarthaṃ ceśvaraṃ vinānyatra jīveṣvasambhavānna taiḥ siddhasādhanamiti cātra vivakṣitam / na cobhayavādī' tyagrimagranthe caitadvakṣyate / madhye 'naikāntyaṃ paraharati prasaṃṅgataḥ 'bīje' ti / yatra yatra kārye na dṛṣṭaḥ kartā, tatatsarvamipa kāryaṃ prakṛte pakṣīkṛtam / pakṣe ca vyabhicāraśaṅkā na doṣāya, anyathānumānakathāyā eva vilopaprasaṅgāditi bhāvaḥ / 'etene' ti / pakṣāntarbhūtatvenaivetyarthaḥ / ādipadena jñānādi grahyam / na hi svasukhajñānādyarthapravṛttimān jīvastadopakaraṇopādānādṛṣṭasvātmasākṣātkartā / tat upādānādi sākṣātkartṛpūrvakatvarūpasādhyabhāvavati sukhajñānādau
kāryatvasya sattvādvyabhicāra ityapi sukhāderapi pakṣāntarbhāvata eva nirastamityarthaḥ / tatrāpyupādānādisākṣātkartṛpūrvakatvamīśvareṇaiva nirūhyate 'smābhiriti hṛdayam / nanu tarhi jīvasya svasukhādau kartṛtvaṃ na syāditi vācyam / sukhādisampādanārthatassādhanadarśanopādānapravṛttimattvādevopapatteḥ, kulālāderiva dṛṣṭopakaraṇādidarśanopādānādinā ghaṭādau / adṛṣṭakāraṇādhiṣṭhānaṃ tu sarvatra kārye paramātmana eveti dhyeyam / nanvevamapi svajñānādyarthapravṛttipūrvakāle niyamena svasya sākṣātkārābhāvāt svajñānādyupādānabhūtasvātmasākṣātkartṛtvaṃ tadā tasya nāstīti cet, na, ātmanaḥ
svaprakāśatvanayena tadā svātmasākṣātkārasyāpi saṃmānayitavyatvāt / svajñānādau svasya kartṛtvasya svasmṛtimātreṇāpi abhyupagantavyatvādvā na doṣaḥ / upādānādisākṣātkartṛpūrvakatvamiti niyamastu īśvareṇaiva tatra tatra nirvāhyeti ca na vismartavyama / tadarthameva sukhādyapi pakṣīkṛtamiti bodhyam / vyabhicāraṃ parihṛtya siddhasādhanatāṃ pariharati 'na cobhaye' ti / paramāṇvadṛṣṭādipravṛttyanuguṇādhiṣṭhātṛtvakalpanamityarthaḥ / ayuktatve(?) hetimāha 'teṣā' miti / draṣṭumeva tadaśaktānāntadadhiṣṭhānakathā keti bhāvaḥ / nanvīśvarasyāpi adhiṣṭhānasāmarthamadṛṣṭaṃ kathaṃ kalpate ? tatrāha 'na caivam' iti / adṛṣṭamapi na dṛṣṭavirodhīti bhāvaḥ / kuto na dṛṣṭavirodhaḥ ? atrāha 'pramāṇāntarata' iti / atra 'tadasiddhe' riti pāṭhaḥ syādveti sandihyate / pratyakṣādineśvarasyāsiddherasāmarthyasya tasminnadṛṣṭatvādityarthaḥ / nanvanenaivānumānena tasyāsāmarthyaṃ setsyatītyatrāha 'yathodite' ti / 'tatsiddhe' riti pāṭhe tu śaktimadīśvarasyaiva vilakṣaṇapramāṇena siddherityarthaḥ / kintat ? tadāha 'yathodite'ti / sidhyannityasyāgre 'hi' iti yojyam / 'sāṃsiddhike' ti / sarvasyārthasya kriyākārakaphalavargāntaḥ pātitayā sarvādhiṣṭhānaṃ tadarthaṃ sarvasākṣātkaraṇamapīśvarasya prāpte / te cākaraṇakatvānnitye eveti bhāvaḥ / 'kāryatvasye' ti / yatra kāryatvaṃ tatra tatra samarthakartṛjanyatvamiti vyāpterityarthaḥ /
kulāladeḥ kiñcidviṣayājñānāśaktī api vidyete / tadalpajñālpaśaktikartī vyāptiḥ kāryatvasya gṛhyate bhūyaḥsahacāradarśanabalāt / tadabhimataviparītāpādakatvādviruddhatvāmiti śaṅkāṃ 'yattu' ityādinānūdya pariharati 'ta' diti / aprayojakatvāt-kāryakaraṇopayuktatvābhāvātkiñcidviṣayājñānādeḥ / ayaṃ bhāvaḥ-yenākareṇa kartuḥ kāraṇatvaṃ tadrūpāvacchinnakartṛpūrvakatvenaiva kāryatvasya ghaṭādau vyāptirgṛhītā / kiñcidviṣayājñānādimattvena ca na ghaṭādau kāraṇatvaṃ kulālādeḥ / kintu tadupādānādisākṣātkārādhiṣṭhānakṣamatvaviśiṣṭatvenaiva / anyaviṣaye jñānājñāne śaktyaśaktī vā aprayojake prakṛtakāryotpāde / tatsamarthakartṛkatvenaiva vyāptiḥ kāryatvasya / yathā dhūmasyādraindhanasaṃyogaviśiṣṭavahnitvāvacchinnennaiva saṃbandhaniyamaḥ, na tu raktatvakārīṣatvādyanupayuktadharmāvacchinnena, tadvaditi / aprayojakatvamevopapādayati 'nahī' ti / ajñānam-arthānatropakaraṇādyajñānam / 'sve' ti / svakāraṇatvenānumīyamānasya
kartuḥsvaniṣpattyupayogisāmarthyādyevākṣipyate kāryatvasya masarthakartṛkatvavyāpteriti kevalavyarirekasya-kevalasya pūrvavartimātrasyānupayogino vyatirekasya-arthāntaragocaraśaktyādyabhāvasya prakṛtakārye prayojakatayāsiddherityarthaḥ / arthāntaraviṣayaśaktyādyabhāvasya vyatireke prakṛtakāryasya vyatireka iti vyatirekasahacārasyāsiddheriti vār'thaḥ / mūlapāṭho 'trānyathā syādvā / tāvataiva-svaniṣpādanopayogijñānaśaktita eva / arthāntaro viṣayo yasyeti bahutrīhiḥ / anyapadārtho jñānādirarthasiddhaḥ / tasya pratiyogitayābhāve 'nvayaḥ / sambandhinaḥ-kāryaniyatapūrvavartinaḥ / akiñcitkarasya-prakṛtakāryānupayoginaḥ / anyathāsiddhasyeti yāvat / atha vikalpamukhenārthāntaraviṣayakājñānādeḥ niyatapūrvavṛttitvamapi pratikṣipati 'api ce' ti / vyāpakaṃ-kāryasya niyatapūrvavṛtti / 'na tāva' prakṛtakāryātiriktasakalakāryopayogijñānasāmarthyavirahaḥ kartari kutrāpyasiddha eveti bhāvaḥ / nanu prakṛtakāryātiriktakatipayaviṣayājñānādi karturiṣṭaṃ dṛṣṭaṃ cetyatrāha 'athe' ti / arthāntarayatkiñcidajñānādi na vyavasthitam / yathā kaścitpaṭakāraḥ ghaṭaṃ na jānāti kaścittu jānāti, kaścittvanyanna jānāti anyastu tajjānātīti prakṛtakarturanyānyaviṣayaṃ jñānamajñānaṃ cāvyavasthitaṃ dṛśyate / paṭādyajñānaṃ ghaṭādyajñānaṃ vā niyataṃ karturdurvacamiti tattadajñānasya tatra tatrānaikāntyānna hetutvamiti bhāvaḥ / sarvasyāpi kartuḥ kiñcidvastu niyamena na jñāyate iti tu durvacamevetyāha 'na cāstī' ti / nanu svaviśiṣṭajñānābhāvatvenājñānasya hetutvamupeyate / svapadaṃ prakṛtakāryaparam / vaiśiṣṭyaṃ ca jñāne svaniṣṭhaviṣayatvānirūpakatvasvānya niṣṭhaviṣayatānirūpakatvobhayasambandhena / tathā ca tattadajñānasya tatra tatra vyabhicāre 'pi niruktarūpāvacchinnajñānābhāvasya niyatapūrvavṛttitvasambhava eveti cet, evamapi pūrvokmanyathāsiddhatvaṃ durvārameveti dhyeyam /
kāryatvasyājñātvādiviruddhākārākṣepakatvaṃ kṣityādikartari parihṛtametāvatā /
atha śarīratvalakṣaṇaviparītākārākṣepakatvaṃ pariharati 'na ce' ti / kartuḥ śarīravattvameveti na niyamaḥ / ekaṃ dehaṃ parityajya dehāntaraparigrahaṇaṃ kurvato jīvasya tadā/ḍaśarīritvādita bhāvaḥ / yogino yogabalājjīvato dehāntaragrahaṇaṃ kurvato jīvasya tadāśarīritvāditi bhāvaḥ / yogino yogabalājjīvato dehāntaragrahaṇaṃ saśarīrasyaiva dṛṣṭamityayogina ityuktam / nanu ayogino 'pi sūkṣmaśarīravata eva sthūladehāntaragrahaṇaṃ
pretyeti na vyabhicāra ityatrāha 'pūrveti' / nanu śrutibalādbhūtasūkṣmaiḥ pariṣvaktasyaiva jīvasya gatyādireṣṭavyā / tānyevendriyaprāṇasaṃsṛṣṭāni sūkṣmadeha ucyate / tathā ca kartuḥ śarīratvaniyame na vyabhicāra iti cet ; atra brūmaḥ / evamapi sthūlaśarīravattvaniyame 'naikāntyaṃ sthitameva / sūkṣmasya tu na mukhyaṃ śarīratvam / amukhyaṃ ca tadīśvaraṃ prati paramāṇūnāmapyakṣuṇṇameva / tathāhi nyāyācāryodayanaḥ paramāṇūnāmīśvara śarīratvamuśatīti /
evaṃ śarīropādāne kartṛtvaṃ jīvasyā śarīrasyaiveti samarthya śarīrapreraṇe kartṛtvamapyaśarīrasyaivetyāha 'kiñce' ti / adhitiṣṭhataḥ-pravartayataḥ adhiṣṭhātṛdehānupraveśaḥ adhiṣṭhātṛtāvacchedakaghaṭakatā / śarīramadhitiṣṭhato 'dhiṣṭhātṛtāvacchedakaṃ saṅkalpādireva, na tu taccharīramapi / adhiṣṭhānakarmībhūtasya kāṣṭhāde stacchettṛtāvacchedakatvaṃ yathā na tadvaditi bhāvaḥ / nanu svādhiṣṭhātṛsambaddhasya dehasya kathaṃ nādhiṣṭhātṛtāvacchedakatā ? iti śaṅkate 'adhitiṣṭhāsite' ti / pariharati 'astveke' ti / 'ekatattve' ti prācīnamudritapāṭho na saṃśuddhaḥ / 'ekatastvasaṃbaddhasye' ti vānyathā vā pāṭhaḥ saṃbhāvyate / atyantato 'sambaddhasyādhiṣṭheyena tadadhiṣṭhātṛtvasya kāṣṭhāsaṃbaddhasya kuṭhārasya cchettṛtvasyevāsaṃbhavādadhiṣṭheyasambandhinādhiṣṭhātrā bhavitavyamityeva niyamaḥ, na tu dehasaṃbandhinā bhāvyamitīti bhāvaḥ / preraṇaṃ prati preryasambandha eva hetuḥ na dehasambandha ityatra niyāmakaṃ pṛcchati 'kuta' iti / tadvadati 'yata' iti / adhiṣṭhīyamānaṃ-pravartyamānam / svasaṃbandhinā-preryasaṃyoginā / hastādi viśeṣyamatra / ayamāśayaḥ-śarīriṇa eva pravartakatvamiti na niyamaḥ / hastāderapi mānadaṇḍādipravartakatvāt / preryasaṃbandhina eva prerakatvamiti ta saṃbhavati, hastāderapi preryasambandhāditi /
śaṅkate 'athe' ti / pravartanaṃ nāma paravyāpāraprayojakaprayatnavattvam / tacca puruṣasyaiva / sa ca svahastavyāpāreṇa mānadaṇḍādi pravartayati / tathā ca dehatadavayavabhinnavastupravartane dehahastādivyāpārāpekṣāsyeveti neśvarasyānākṛteḥ paramāṇvādyadhiṣṭhātṛtvaṃ saṃbhavatītyāśayaḥ śaṅkituḥ / imamapi niyamamanaikāntyenaiva dūṣayati 'tadapi ne' ti / saṅkalpagaruḍadhyānādimānasavyāpāramātreṇa hastādivyāpāraṃ vināpi paraśarīrasthaviṣanivartanādidarśanāddehatadavayavavyatiriktādhiṣṭhāne dehādivyāpārāpekṣāniyamo nāstītyarthaḥ / preryasaṃbandho 'pyatra prerakasya jñānadvāraka eveti ca bodhyam / punaḥ śaṅkate
'katham' iti / janyajñānādau dehasya hetutvāditi bhāvaḥ / antarnihitottara ākṣipati 'ki' miti / dehasya kiṃ saṅkalpe kartṛtvam ? yena yena tadabhāve saṅkalpo na ghaṭetetyarthaḥ / śaṅkate 'karaṇa' miti / tatra karaṇaṃ śarīramiti cenna, manasa eva karaṇatvādityarthaḥ / tathā ca śarīrābhāve 'pi svahetoreva saṅkalpo bhaviṣyatīti bhāvaḥ / nanu manasaḥ karaṇatve 'pi janyajñānādau dehasyāpyastyevāpekṣāvacchedakatayeti cedatra brūmaḥ-baddhajñānādāveva dehāpekṣā, nānyatra / 'manasaivaitān kāmān paśyan ramateya ete brahmaloke' 'manasaiva jagatsṛṣṭi'-mityādinā muktasyeśvarasya ca manovattvaṃ, tata eva jñānasaṅkalpādikaṃ ca pratīyate / taddehavigame 'pi manaso nityendriyatvopagamādeva śarīrānapekṣasaṅkalpādyupapattiriti / īśvare nityajñānacikīrṣāprayatnavādināṃ tārkikāṇāṃ mate tu na tarāṃ śarīrādyapekṣā / atra manovattvāgantukasaṅkalpādisamarthanaṃ tu tadekadeśimatena vā siddhāntacchāyayā veti bodhyam / manovattve 'niṣṭaprasaṅgaṃ śaṅkate 'nanvevam' iti / manovattvasya śarīritvādivyāpyatayā śarīritvādyāpadyeteśvarasyetyarthaḥ / pariharati 'maivam' iti / samarthakartṛpūrvakatvena kāryatvasya vyāptergṛhītatvāt tataḥ kṣityādau sidhyataḥ karturīśvarasyāśarīritvaiśvaryādyeva setsyati 'yakṣānurūpo bali' riti nyāyāt / śarīritvādyupagame cāsāmarthyaprasaṅgāt / yathācaitattathā 'nacāsmadāde' -rityanantaravākye vakṣyate / tathā ceśvare śarīratvānaiśvaryādyāpādanaṃ dharmigrāhakamānabādhitamityarthaḥ / draḍhimnaiva-dṛḍhatayaiva / 'samarthakartṛkatvārthadraḍhimnaive'ti samastapāṭhaḥ sādhīyān / manasaḥ śarīritvādivyāpyatvamapi nirākaroti 'manasa' iti / sarīrābhāve 'pi prāyaṇāvāntaralayādau nityendriyatayā manasaḥ sattvātkālāvacchedena śarīravyāpyatvaṃ manaso nāstītyarthaḥ / nanvevamapi saśarīrasyaiva kartṛtvaṃ tatra tatra dṛṣṭāmiti
śarīrikartṛkatvena vyāptiḥ kāryatvasya kuto na gṛhyata ityatrāha 'yāvaddhī' ti / dṛṣṭānuguṇaṃ kāryānugumatvena dṛṣṭamata eva vyāptyupayogi thadrūpaṃ tadavacchinnenaiva vyāptireṣṭavyā / jñānaśaktyoreva ca kāryānugumatā / te yadyapi karmaparavaśe kulālādau śarīrādhīne ; naitāvatā śarīrādervyāpakatāvacchedakakoṭiniveśa iti bhāvaḥ / evamanabhimatāpadakatvaṃ parihṛtam / athābhimataviśeṣasiddhiprakāraṃ prapañcayati 'na cāsmadāde' riti / aparyantavistārasya anavadhikāyāmavato 'paricchinnasya prādeśikaśarīrakaḥ parimitadeśavartiparicchinnamūrtimān / alaṃ-samarthaḥ / śiṣṭaṃ spaṣṭam /
śaṅkate 'īdṛśene' ti / akarmavaśyatvāśarīritvasarvajñatvādiviśiṣṭakartrā kāryatvasyāvinābhāvo ghaṭādau na dṛṣṭa iti śaṅkiturbhāvaḥ / sāmānyadharmāvacchinnavyāptigrahādeva pakṣadharmatābalasahakārātpakṣīyasādhya viśeṣasiddhiriti hārdena pratibandīmāha 'atigahane' ti / śaṅkiturmukhenaiva parahāraṃ vācayati 'yādṛśa' iti / yādṛśaḥ-atijaḍilaganatalanicumbisantata- santanyamānadhārārūpaḥ / tādṛśaḥmahāvahniḥ / 'ta' diti / niruktavidhamahādhūmajananasamartha ityarthaḥ / atra 'tādṛśatatsaṃpādanasamartha' iti samastapāṭhaḥ syādvā / uttarataulyamāha 'tadidam' iti / yathā deśakālaparimāṇādiviśeṣo vahneranaikāntyāddhūmavyāpakatāvacchedakaghaṭako na bhavati, kintvādrendhanayugvahnitvamātraṃ tathā, evaṃ manuṣyatvādi sahacaritamipi na kartṛtāvacchedakakoṭighaṭakam / anyatrāpi kartṛtvadarśanāt / kintu sāmarthyamātraṃ tathetyāha 'yathaive' ti / dhūmātparvate vahniviśeṣānumānāt kāryatvāt kṣityādau kartṛviśeṣānumānasya na vailakṣaṇyam / yathā tatrābhimataviśeṣasiddhistathā prakṛte 'pīte bhāvaḥ /
atha sapakṣadarśanamātreṇa sarvadharmāpādane pratibandī vivakṣurāha 'api ce' ti / vibhudravyasaṃyogina ityanenāvibhutvaṃ manaso vivakṣitam / vibhudvayasaṃyogasya tārkikairanupagamāt / jñānādyasamavāyikāraṇasaṃyogāśrayatayā manaḥsiddhirita jñānetyādiviśeṣaṇam / ātmamanaḥsaṃyogasyaiva hi jñānādāvasamavāyihetutvaṃ tanmatam / jñānāyaugapadyācca tasyāṇutvaṃ matam, niḥsparśatvaṃ ca / sparśavattve bhūtatvaprasaṅgāt / bhūtatve cābhūtaviśeṣaguṇagrahakatvāsaṃbhavāt / atrāyaṃ pratitarko vivakṣitaḥ-mano yadi paricchinnaparimāmavat syāt kriyāvadvā tarhi sparśavadbhavediti / bhūyaḥ sahacāradṛṣṭasyāpi kvacidvyabhicāra ityasyedamekaṃ nidarśanam / atha nidarśanamanyatpradarśayati 'kathaṃ ce' ti / aniyatādhiṣṭhāneti padanchedaḥ / yadyapi mahato vāyorgatiśīlasyāniyatādhiṣṭhānatvamudbhūtasparśavattvāt spārśanapratyakṣatvaṃ ca bhūyo dṛṣṭam / athāpi vāyavīyatvenānumitasya dehavyāpinastvagindriyasya niyatādhiṣṭhānatvamaspārśanatvaṃ cābhimatam / atra pratitarkaḥ-tvaco vāyavīyamahatkāryatve udbhūtasparśavattvādi bhavediti / nidarśanāntaraṃ 'taijasasye' ti / kāryatejaso mahimaguṇavato rūpasparśayorudbhūtatvaṃ jvalanādau / sparśamātrasyodbhūtatvaṃ bharjjitakapālavahnyādau / rūpamātrasyodbhūtatvaṃ prabhādau / evaṃ rūpasparśaubhayatadanyatarodbhavasya bhūyo dṛṣṭatve 'pi cakṣuṣo rūpadiṣu rūpādiṣu
rūpamātravyañjakatvenānumitataijasabhāvasya tadubhayānudbhavaḥ kathamityarthaḥ / cakṣuṣaḥ taijasamahatkaryatve rūpasparśānyatarodbhavaḥ syāditi prasaṅgo 'tra bodhyaḥ / pratitarkāṇāmābhāsatvamityāśayena prativakti paraḥ 'atha 'ti / tattadviśeṣāṇām-udbhūtarūpasparśānyataraspārśanatvasparśavattvādīnāṃ bhūyaḥ / sahacāradarśanamātreṇa cakṣurādāvāpād.mānānāṃ yogyānupalambhabādhitatvamiti nāpādakavyāpakatvamāpādyasyeti bhāvaḥ / yadyapi manaso 'ṇutvāttatra sparśavattvasya yogyānupalambhabādho durvacaḥ / tathāpi tatra tadupagame 'nekaniyamabhaṅgaprasaṅgostyeva / tadāha 'tadabhyupagama' iti / yathā- manasaḥ sparśavattve bhūtatvaprasaṅgaḥ / bhūtatvānupagame sparśavato bhūtatvameveti niyamabhaṅga/ bhūtatvopagame cendriyāntaravadabhūtātmaviśeṣaguṇāgrāhaktavāttiḥ / tadgrāhakatvopagame cābhūtaviśeṣaguṇāgrāhakatvaniyamasyāpi bhaṅga / iti / evaṃ cakṣurādāvapi udbhūtarūpavattvādisvīkāre nānāniyamabhaṅgaprasaṅgo 'nusandheyaḥ / vipakṣe bādhakaviraheṇāpādyāpādakayorvyāpyavyāpakabhāvāsiddhiḥ / tathā ca pratitarkāṇāṃ chinnamūlatvaṃ ca vivakṣitam / 'tathābhyupagama' iti mana-prabhṛterniḥsparśatvādyabhyupagama ityarthaḥ / tulyanayena kratṛtve saśarīratvamiti niyamo 'pi nāstītyāśayavānāheśvaravādī 'hantatarhī' ti / svasmin prasañjitapratitarkanirākaramayukteḥ paramukhenaivānuvācanajanitaharṣadyotako 'yaṃ / hantaśabdaḥ / saśarīratve śarīradvāropalambhaprasaṅga īśvarasya / kramavattve cāsārvajñyādiprasaṅgaḥ / prakṛtaṣṭadharmavattvāt sārvajñyādyugamaśca na saṃbhavati / sādhānānuṣṭhānarāhityātprakṛṣṭadharmasyānupapatteḥ / īśvarasya sa dharmo nitya evopeyata iti pakṣe ca dharmasāmānyasya vihitakriyājanyatvaniyamabhaṅgaḥ / akarmatve ceśvarasya saśarīratvāyogaḥ / taccharīrasya nityatvopagame ca sāvayavatvasya kāryatvavyāpyatvaniyamabhaṅgaḥ / tathā ca kṣityāderapi kāryatvāsiddhestatkartṛtveneśvarānumānāyoga iti bahuramūhanīyam /
sahacāramātreṇa kartṛtvasya na saśarīratvādivyāptiḥ, vipakṣe bādhakavirahāditi ca hārdam /
nanu cakṣurādestaijasādibhāve 'pi tattadviśeṣasya pramāṇasiddhatvānna tadviruddhāpādānasambhavaḥ / naivaṃ tvīśvarīyaviśeṣāṇāṃ mānasiddhatvamiti cettatrāha 'dṛśyanta' iti / nītayaḥ-nyāyāḥ, anumānāni / īśvare 'pyabhimataviśeṣeṣu santi pramāṇānītyarthaḥ tānyeva prapañcayati 'yathā' iti / 'tathe' ti pāṭhe tu tathā hi nītayo dṛśyanta ityanvayaḥ / tathā-īśvarīyābhimataviśeṣasādhakāḥ / īśvarasya sraṣṭṛtve tādanumānamuktaṃ pūrvam / tasya
pravartayitṛtve tadāha 'paramāṇvādī' ti / vivādāspadamiti pakṣatāsambhavadyotakaṃ viśeṣaṇam / sādhyatadabhāvānyataranirṇaye hi pakṣatātivartate / sādhyatadabāvavattvavipratipattiviṣayībhūtamiti /tadarthaḥ / sādhyavattvena sandihyamānamiti phalitam / sādhyasandehasya pakṣatātvaṃ prācāṃ matam / siddhisthale 'pyāhāryasaṃśayādevānumitsayā bhavatyanumānamiti bodhyam / preraṇaṃ ca paraprṛttyanuguṇasaṅkalpaprayannavattvalakṣaṇam / paramāṇvādigocarāvīśvarasya saṅkalpaprayatnau prasādhya sākṣātkāramapi tādṛśaṃ sādhayati 'tathe' ti / tadvadeva-kandukādipravṛttivadeva / kandukādipravṛttāvupādānaṃ kandukādi, upakaraṇaṃ daṇḍādi / tatsākṣātkārī daṇḍena kandukādi pravartayati / tataśca tatra pravṛttirūtpadyate / evaṃ paramāṇvādipravṛtterjñānādyarthāntarātmapravṛtterapyupādānopakaraṇaparamāṇvādyadṛṣṭādisākṣātkartātra sādhyate / na caitatsākṣātkartṛtvaṃ jīvānāmiti na taiḥ siddhasādhanam / atīndriyārthānāmapi sākṣātkāraḥ phalito 'trānumāne /

atha sākṣādevātīndriyārthān pakṣīkṛtya pratyakṣaviṣayatvaṃ sādhayati 'pratyakṣam' iti / tat-paramāṇvādi / atīndriyārthasākṣātkartā kaścit saṃbhavatītyatraiva tātparyamevaṃvadhānumānapratipādakānāṃ paramācāryāṇām / kṣityādikarturabhimata ekatve prayogamāha 'ekecche' ti / idamacetanaprapañcajātam, acaitanyātam, acaitanyāt acetanatvāt, ekecchānuvidhāyi ekacetanasaṅkalpanusāri / atrānvayyudāharaṇaṃ svadehaḥ // 16 //

ekenādhiṣṭhitāḥ kāryaṃ-kurvate sravacetanāḥ /
dehasambandhasāpekṣakāryakṛttvāt tvagādivat // 17 //
ekapradhānapuruṣaṃ vivādādhyāsitaṃ jagat /
cetanācetanātmatvādekarājakadeśavat // 18 //
iti śrīmadviśiṣṭādvaitasiddhāntapravartanadhurandharaparamācāryaśrībhagavadyāmunamuni samanugṛhītesiddhitraye īśvarasiddhiḥ //
acetanaprapañcasyeśvarecchānuvidhāyipravṛttitvaṃ prasādhya cetanaprapañcasyāpi tatsādhayati
'ekene' ti / tvagādivat-tvagādīndriyavat // 17 //
sarvajagatsvāmitvasarveśvaratvarūpaviśeṣasādhakamanumānamāha 'eke' ti / ekaḥ pradhānapuruṣo yasya tadekapradhānapuruṣam / ekapradhānapuruṣaviśiṣṭamityarthaḥ / puruṣasyaikasya prādhānyaṃ niyantṛtvasvāmitvalakṣaṇam / vaiśiṣṭyaṃ niyāmyatvaśeṣatvādinā // 18 //
(vyā0)niṣprayojanatvātkartṛtvāmīśvarasya na saṃbhavatītyāderapi parāso 'tra vibhāvyaḥ / yathā-jīvarakṣārthameva tāvavadīśvarasya jagadvyāpāraḥ / nanu tarhi sukhottarameva jagat sṛjet / maivam / jīvīyakarmāpekṣayā tathā tathā sarjanāt / nanu karmāpekṣitve 'naivaśvaryaṃ tasya prasajyeta / na / aparādhānuguṇadaṇḍadharasyeva rājñaḥ tattatkarmaphalaniṣpādakasyeśvarasyāpi aiśvaryātiśayasyaiva prasiddheḥ / adṛṣṭādīnāmadhiṣṭhātṛtvādi hi tasya mahate vaibhavāya / yathākarma phalapradatvāt svāmitvamapi sarvasya tasmin pratitiṣṭhatyeva / sarvapradhānatvādṛṣṭādhiṣṭhātṛtvādisādhanapramāṇopanyāsakānāṃ cācāryacaraṇānāmetaddhārdagra mityunnayāma iti dik //
granthabhāgo 'grimaḥ kvāpi netaḥ samupalabhyate /
yāvallabdhasya vihitā vyākhyeyaṃ saralā mayā //
iti śrīnāgapurī (tirunāṅgūra) divyadeśābhijanena prativādibhayaṅkarācāryānvayabhūṣaṇavidvadvaryaśrīkṛṣṇamācāryākhyācāryavaryaputraratnena catustantrīpārāvārapārīṇadigantaviśrantakīrti-dayāmūrti-śrīmadbhāṣyakāradivyavaṃśāvatarṇaśrībhūtapurūnivāsarasika-vidvatsārvabhauma-
hārīta-śrīmadāsūrirāmānujācāryadeśikendracaraṇakamalavarivasyāsamadhigatapadavākyapramāṇatantrahṛdayena śrīvaiṣṇavadāsena pra.bha.aṇṇaṅgācāryeṇa nyāyavyākaraṇaśiromaṇinobhayavedāntaviduṣā praṇītamīśvarasiddhervyākhyānaṃsiddhāñjanaṃ vijayatāntarām /