Viṣṇusmṛti

Contents of ViS

Header

This file is an html transformation of sa_viSNusmRti.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: I. Shima

Contribution: I. Shima

Date of this version: 2020-01-23

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

The sandhi-analysis has been converted from BHELA-style encoding and resolves only vowel-sandhis.


Text

brahmarātryāṃ vyatītāyāṃ prabuddhe padmasaṃbhave
viṣṇuḥ sisṛkṣur bhūtāni jñātvā bhūmiṃ jalānugām // ViS_1.1

brahma-rātryāṃ vyatītāyāṃ prabuddhe padma-saṃbhave viṣṇuḥ sisṛkṣur bhūtāni jñātvā bhūmiṃ jala-anugām //

jalakrīḍāruci śubhaṃ kalpādhiṣu yathā purā
vārāham āsthito rūpam ujjahāra vasuṃdharām // ViS_1.2

jala-krīḍā-ruci śubhaṃ kalpa-ādhiṣu yathā purā vārāham āsthito rūpam ujjahāra vasuṃdharām //

vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ
agnijihvo darbharomā brahmaśīrṣo mahātapāḥ // ViS_1.3

veda-pādo yūpa-daṃṣṭraḥ kratu-dantaś citī-mukhaḥ agni-jihvo darbha-romā brahma-śīrṣo mahā-tapāḥ //

ahorātrekṣaṇo divyo vedāṅgaśrutibhūṣaṇaḥ
ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān // ViS_1.4

aho-rātra-īkṣaṇo divyo veda-aṅga-śruti-bhūṣaṇaḥ ājya-nāsaḥ sruva-tuṇḍaḥ sāma-ghoṣa-svano mahān //

dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ
prāyaścittamahāghoṇaḥ paśujānur mahākṛtiḥ // ViS_1.5

dharma-satya-mayaḥ śrīmān krama-vikrama-satkṛtaḥ prāyaścitta-mahā-ghoṇaḥ paśu-jānur mahā-kṛtiḥ //

udgātrāntro homaliṅgo bījauṣadhimahāphalaḥ
vedyantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ // ViS_1.6

udgātra-antro homa-liṅgo bīja-oṣadhi-mahā-phalaḥ vedy-antara-ātmā mantra-sphigvikṛtaḥ soma-śoṇitaḥ //

vediskandho havir gandho havyakavyādivegavān
prāgvaṃṣakāyo dyutimān nānādīkṣābhir anvitaḥ // ViS_1.7

vedi-skandho havir gandho havya-kavya-ādi-vega-vān prāgvaṃṣa-kāyo dyuti-mān nānā-dīkṣābhir anvitaḥ //

dakṣiṇāhṛdayo yogamahāmantramayo mahān
upākarmoṣṭharuciraḥ pravargyāvartabhūṣaṇaḥ // ViS_1.8

dakṣiṇā-hṛdayo yogamahā-mantra-mayo mahān upākarma-uṣṭha-ruciraḥ pravargya-āvarta-bhūṣaṇaḥ //

nānācchandogatipatho guhyopaniṣadāsanaḥ
chāyāpatnīsahāyo vai maṇiśṛṅga ivoditaḥ // ViS_1.9

nānā-cchando-gati-patho guhya-upaniṣad-āsanaḥ chāyā-patnī-sahāyo vai maṇi-śṛṅga iva uditaḥ //

mahīṃ sāgaraparyantāṃ saśailavanakānanāṃ
ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ // ViS_1.10

mahīṃ sāgara-paryantāṃ sa-śaila-vana-kānanāṃ eka-arṇava-jala-bhraṣṭām eka-arṇava-gataḥ prabhuḥ //

daṃṣṭrāgreṇa samuddhṛtya lokānāṃ hitakāmyayā
ādidevo mahāyogī cakāra jagatīṃ punaḥ // ViS_1.11

daṃṣṭra-agreṇa samuddhṛtya lokānāṃ hita-kāmyayā ādi-devo mahā-yogī cakāra jagatīṃ punaḥ //

evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā
uddhṛtā pṛthivī devī rasātalagatā purā // ViS_1.12

evaṃ yajña-varāheṇa bhūtvā bhūta-hita-arthinā uddhṛtā pṛthivī devī rasātala-gatā purā //

uddhṛtya niścale sthāne sthāpayitvā tathā svake
yathāsthānaṃ vibhajyāpas tadgatā madhusūdanaḥ // ViS_1.13

uddhṛtya niścale sthāne sthāpayitvā tathā svake yathā-sthānaṃ vibhajyā apas tad-gatā madhusūdanaḥ //

sāmudryaś ca samudreṣu nādeyīś ca nadīṣu ca
palvaleṣu ca pālvalyaḥ saraḥsu ca sarobhavāḥ // ViS_1.14

sāmudryaś ca samudreṣu nādeyīś ca nadīṣu ca palvaleṣu ca pālvalyaḥ saraḥsu ca saro-bhavāḥ //

pātālasaptakaṃ cakre lokānāṃ saptakaṃ tathā
dvīpānām udadhīnāṃ ca sthānāni vividhāni ca // ViS_1.15

pātāla-saptakaṃ cakre lokānāṃ saptakaṃ tathā dvīpānām udadhīnāṃ ca sthānāni vividhāni ca //

sthānapālān lokapālān nadīḥ śailavanaspatīn
ṛṣīṃś ca sapta dharmajñān vedān sānṅān surāsurān // ViS_1.16

sthāna-pālān loka-pālān nadīḥ śaila-vanaspatīn ṛṣīṃś ca sapta dharma-jñān vedān sa-anṅān sura-asurān //

piśācoragagandharvayakṣarākṣasamānuṣān
paśupakṣimṛgādyāṃś ca bhūtagrāmaṃ caturvidham
meghendracāpaśampādyān yajñāṃś ca vividhāṃs tathā // ViS_1.17

piśāca-uraga-gandharvayakṣa-rākṣasa-mānuṣān paśu-pakṣi-mṛga-ādyāṃś ca bhūta-grāmaṃ catur-vidham megha-indra-cāpa-śampā-ādyān yajñāṃś ca vividhāṃs tathā //

evaṃ varāho bhagavān kṛtvedaṃ sacarācaram
jagaj jagāma lokānām avijñātāṃ tadā gatim // ViS_1.18

evaṃ varāho bhagavān kṛtva īdaṃ sa-cara-acaram jagaj jagāma lokānām avijñātāṃ tadā gatim //

avijñātāṃ gatiṃ yāte devadeve janārdane
vasudhā cintayām āsa kā dhṛtir me bhaviṣyati // ViS_1.19

avijñātāṃ gatiṃ yāte deva-deve janārdane vasudhā cintayām āsa kā dhṛtir me bhaviṣyati //

pṛcchāmi kaśyapaṃ gatvā sa me vakṣyaty asaṃśayam
madīyāṃ vahate cintāṃ nityam eva mahāmuniḥ // ViS_1.20

pṛcchāmi kaśyapaṃ gatvā sa me vakṣyaty asaṃśayam madīyāṃ vahate cintāṃ nityam eva mahā-muniḥ //

evaṃ sā niścayaṃ kṛtvā devī strīrūpadhāriṇī
jagāma kaśyapaṃ draṣṭuṃ dṛṣṭavāṃs tāṃ ca kaśyapaḥ // ViS_1.21

evaṃ sā niścayaṃ kṛtvā devī strī-rūpa-dhāriṇī jagāma kaśyapaṃ draṣṭuṃ dṛṣṭavāṃs tāṃ ca kaśyapaḥ //

nīlapaṅkajapatrākṣīṃ śāradendunibhānanām
alisaṃghālakāṃ śubhrāṃ bandhujīvādharāṃ śubhām // ViS_1.22

nīla-paṅka-ja-patra-akṣīṃ śārada-indu-nibha-ānanām ali-saṃghāla-kāṃ śubhrāṃ bandhu-jīvā-dharāṃ śubhām //

subhrūṃ susūkṣmadaśanāṃ cārunāsāṃ natabhruvam
kambukaṇṭhīṃ saṃhatorūṃ pīnorujaghanasthalām // ViS_1.23

su-bhrūṃ su-sūkṣma-daśanāṃ cāru-nāsāṃ nata-bhruvam kambu-kaṇṭhīṃ saṃhata-ūrūṃ pīna-ūrujaghana-sthalām //

virejatuḥ stanau yasyāḥ samau pīnau nirantarau
śakrebhakumbhasaṃkāśau śātakumbhasamadyutī // ViS_1.24

virejatuḥ stanau yasyāḥ samau pīnau nirantarau śakra-ibha-kumbha-saṃkāśau śāta-kumbha-sama-dyutī //

mṛṇālakomalau bāhū karau kisalayopamau
rukmastambhanibhāv ūrū gūḍhe śliṣṭe ca jānunī // ViS_1.25

mṛṇāla-komalau bāhū karau kisalaya-upamau rukma-stambha-nibhāv ūrū gūḍhe śliṣṭe ca jānunī //

jaṅghe virome susame pādāv atimanoramau
jaghanaṃ ca ghanaṃ madhyaṃ yathā kesariṇaḥ śiśoḥ // ViS_1.26

jaṅghe virome su-same pādāv ati-mano-ramau jaghanaṃ ca ghanaṃ madhyaṃ yathā kesariṇaḥ śiśoḥ //

prabhāyutā nakhās tāmrā rūpaṃ sarvamanoharam
kurvāṇāṃ vīkṣitair nityaṃ nīlotpalayutā diśaḥ // ViS_1.27

prabhā-yutā nakhās tāmrā rūpaṃ sarva-mano-haram kurvāṇāṃ vīkṣitair nityaṃ nīla-utpala-yutā diśaḥ //

kurvāṇāṃ prabhayā devīṃ tathā vitimirā diśaḥ
susūkṣmaśuklavasanāṃ ratnottamavibhūṣitāṃ // ViS_1.28

kurvāṇāṃ prabhayā devīṃ tathā vitimirā diśaḥ su-sūkṣma-śukla-vasanāṃ ratna-uttama-vibhūṣitāṃ //

padanyāsair vasumatīṃ sapadmām iva kurvatīṃ
rūpayauvanasaṃpannāṃ vinītavad upasthitām // ViS_1.29

pada-nyāsair vasu-matīṃ sa-padmām iva kurvatīṃ rūpa-yauvana-saṃpannāṃ vinīta-vad upasthitām //

samīpam āgatāṃ dṛṣṭvā pūjayitvātha kaśyapaḥ
uvāca tāṃ varārohe vijñātaṃ hṛdgataṃ mayā // ViS_1.30

samīpam āgatāṃ dṛṣṭvā pūjayitva ātha kaśyapaḥ uvāca tāṃ vara-ārohe vijñātaṃ hṛd-gataṃ mayā //

dhare tava viśālākṣi gaccha devi janārdanam
sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ // ViS_1.31

dhare tava viśāla-akṣi gaccha devi janārdanam sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ //

kṣīrode vasatis tasya mayā jñātā śubhānane
dhyānayogena cārvaṅgi tvadarthaṃ tatprasādataḥ // ViS_1.32

kṣīra-ude vasatis tasya mayā jñātā śubha-ānane dhyāna-yogena cārv-aṅgi tvad-arthaṃ tat-prasādataḥ //

ity evam uktā saṃpūjya kaśyapaṃ vasudhā tataḥ
prayayau keśavaṃ draṣṭuṃ kṣīrodam atha sāgaram // ViS_1.33

ity evam uktā saṃpūjya kaśyapaṃ vasudhā tataḥ prayayau keśavaṃ draṣṭuṃ kṣīra-udam atha sāgaram //

sā dadarśāmṛtanidhiṃ candraraśmimanoharam
pavanakṣobhasaṃjātavīcīśatasamākulam // ViS_1.34

sā dadarśa amṛta-nidhiṃ candra-raśmi-mano-haram pavana-kṣobha-saṃjātavīcī-śata-samākulam //

himavacchatasaṃkāśaṃ bhūmaṇḍalam ivāparam
vīcīhastaiḥ pracalitair āhvayānam iva kṣitim // ViS_1.35

himavac-chata-saṃkāśaṃ bhū-maṇḍalam iva aparam vīcī-hastaiḥ pracalitair āhvayānam iva kṣitim //

tair eva śuklatāṃ candre vidadhānam ivāniśam
antarasthena hariṇā vigatāśeṣakalmaṣam // ViS_1.36

tair eva śuklatāṃ candre vidadhānam iva aniśam antara-sthena hariṇā vigata-aśeṣa-kalmaṣam //

yasmāt tasmād dhārayantaṃ suśuklāṃ tanum ūrjitām
pāṇḍuraṃ khagamāgamyam adhobhuvanavartinam // ViS_1.37

yasmāt tasmād dhārayantaṃ su-śuklāṃ tanum ūrjitām pāṇḍuraṃ kha-gama-agamyam adho-bhuvana-vartinam //

indranīlakaḍārāḍhyaṃ viparītam ivāmbaram
phalāvalīsamudbhūtavanasaṃgham ivācitam // ViS_1.38

indra-nīla-kaḍāra-āḍhyaṃ viparītam iva ambaram phala-āvalī-samudbhūtavana-saṃgham ivā acitam //

nirmokam iva śeṣāher vistīrṇāntam atīva hi
taṃ dṛṣṭvā tatra madhyasthaṃ daḍṛśe keśavālayam // ViS_1.39

nirmokam iva śeṣa-aher vistīrṇa-antam atīva hi taṃ dṛṣṭvā tatra madhya-sthaṃ daḍṛśe keśava-ālayam //

anirdeśyaparīmāṇam anirdeśyarddhisaṃyutam
śeṣaparyaṅkagaṃ tasmin dadarśa madhusūdanam // ViS_1.40

anirdeśya-parīmāṇam anirdeśya-rddhi-saṃyutam śeṣa-paryaṅka-gaṃ tasmin dadarśa madhu-sūdanam //

śeṣāhiphaṇaratnāṃśudurvibhāvyamukhāmbujam
śaśāṅkaśatasaṃkāśaṃ sūryāyutasamaprabham // ViS_1.41

śeṣa-ahi-phaṇa-ratna-aṃśudur-vibhāvya-mukha-ambujam śaśa-aṅka-śata-saṃkāśaṃ sūrya-ayuta-sama-prabham //

pītavāsasamakṣobhyaṃ sarvaratnavibhūṣitam [savaratna]
mukuṭenārkavarṇena kuṇḍalābhyāṃ virājitam // ViS_1.42

pīta-vāsa-sama-kṣobhyaṃ sarva-ratna-vibhūṣitam [savaratna-] mukuṭena arka-varṇena kuṇḍalābhyāṃ virājitam //

saṃvāhyamānāṅghriyugaṃ lakṣmyā karatalaiḥ śubhaiḥ
śarīradhāribhiḥ śastraiḥ sevyamānaṃ samantataḥ // ViS_1.43

saṃvāhyamāna-aṅghri-yugaṃ lakṣmyā kara-talaiḥ śubhaiḥ śarīra-dhāribhiḥ śastraiḥ sevyamānaṃ samantataḥ //

taṃ dṛṣṭvā puṇḍarīkākṣaṃ vavande madhusūdanam
jānubhyām avaniṃ gatvā vijñāpayati cāpy atha // ViS_1.44

taṃ dṛṣṭvā puṇḍarīka-akṣaṃ vavande madhu-sūdanam jānubhyām avaniṃ gatvā vijñāpayati ca apy atha //

uddhṛtāhaṃ tvayā deva rasātalatalaṃ gatā
svasthāne sthāpitā viṣṇo lokānāṃ hitakāmyayā // ViS_1.45

uddhṛta āhaṃ tvayā deva rasātala-talaṃ gatā sva-sthāne sthāpitā viṣṇo lokānāṃ hita-kāmyayā //

tatrādhunā hi deveśa kā dhṛtir me bhaviṣyati
evam uktas tayā devyā devo vacanam abravīt // ViS_1.46

tatra adhunā hi deva-īśa kā dhṛtir me bhaviṣyati evam uktas tayā devyā devo vacanam abravīt //

varṇāśramācāraratāḥ santaḥ śāstraikatatparāḥ
tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ // ViS_1.47

varṇa-āśrama-ācāra-ratāḥ santaḥ śāstra-eka-tat-parāḥ tvāṃ dhare dhārayiṣyanti teṣāṃ tvad-bhāra āhitaḥ //

evam uktā vasumatī devadevam abhāṣata
varṇānām āśramāṇāṃ ca dharmān vada sanātana // ViS_1.48

evam uktā vasu-matī deva-devam abhāṣata varṇānām āśramāṇāṃ ca dharmān vada sanātana //

tvatto 'ham śrotum icchāmi tvaṃ hi me paramā gatiḥ
namas te devadeveśa devāribalasūdana // ViS_1.49

tvatto 'ham śrotum icchāmi tvaṃ hi me paramā gatiḥ namas te deva-deva-īśa deva-ari-bala-sūdana //

nārāyaṇa jagannātha śaṅkhacakragadādhara
padmanābha hṛṣīkeśa mahābalaparākrama // ViS_1.50

nārāyaṇa jagan-nātha śaṅkha-cakra-gadā-dhara padma-nābha hṛṣīkeśa mahā-bala-parākrama //

atīndriya suduṣpāra deva śārṅgadhanurdhara
varāha bhīma govinda purāṇa puruṣottama // ViS_1.51

ati-indriya su-duṣ-pāra deva śārṅga-dhanur-dhara varāha bhīma govinda purāṇa puruṣa-uttama //

hiraṇyakeśa viśvākṣa yajñamūrte nirañjana
kṣetrakṣetrajñadeveśa salilārṇavaśāyaka // ViS_1.52

hiraṇya-keśa viśva-akṣa yajña-mūrte nir-añjana kṣetra-kṣetra-jña-deva-īśa salila-arṇava-śāyaka //

mantra mantravahācintya vedavedāṅgavigraha
jagato 'sya samagrasya sṛṣṭisaṃhārakāraka // ViS_1.53

mantra mantra-vaha acintya veda-veda-aṅga-vigraha jagato 'sya samagrasya sṛṣṭi-saṃhāra-kāraka //

dharmādharmajña dharmāṅga dharmayone varaprada
viṣvaksenāmṛta vyoma madhukaiṭabhasūdana // ViS_1.54

dharma-adharma-jña dharma-aṅga dharma-yone vara-prada viṣvak-sena amṛta vyoma madhu-kaiṭabha-sūdana //

bṛhatāṃ bṛṃhaṇājñeya sarva sarvābhayaprada
vareṇyānagha jīmūta jagannirmāṇakāraka // ViS_1.55

bṛhatāṃ bṛṃhaṇa ajñeya sarva sarva-abhaya-prada vareṇya anagha jīmūta jagan-nirmāṇa-kāraka //

āpyāyana apāṃ sthāna caitanyādhāra niṣkriya
saptaśīrṣādhvaraguro purāṇapuruṣottama // ViS_1.56

āpyāyana apāṃ sthāna caitanya-ādhāra niṣkriya sapta-śīrṣa-adhvara-guro purāṇa-puruṣa-uttama //

dhruvākṣara susūkṣmeśa bhaktavatsala pāvana
tvaṃ gatiḥ sarvadevānāṃ tvaṃ gatir brahmavādinām // ViS_1.57

dhruva akṣara su-sūkṣma-īśa bhakta-vatsala pāvana tvaṃ gatiḥ sarva-devānāṃ tvaṃ gatir brahma-vādinām //

tathā viditavedyānāṃ gatis tvaṃ puruṣottama
prapannāsmi jagannātha dhruvaṃ vācaspatiṃ prabhum // ViS_1.58

tathā vidita-vedyānāṃ gatis tvaṃ puruṣa-uttama prapanna āsmi jagan-nātha dhruvaṃ vācaspatiṃ prabhum //

subrahmaṇyam anādhṛṣyaṃ vasuṣeṇaṃ vasupradam
mahāyogabalopetaṃ pṛśnigarbhaṃ dhṛtārciṣam // ViS_1.59

su-brahmaṇyam anādhṛṣyaṃ vasu-ṣeṇaṃ vasu-pradam mahā-yoga-bala-upetaṃ pṛśni-garbhaṃ dhṛta-arciṣam //

vāsudevaṃ mahātmānaṃ puṇḍarīkākṣaṃ acyutam
surāsuraguruṃ devaṃ vibhuṃ bhūtamaheśvaram // ViS_1.60

vāsudevaṃ mahā-ātmānaṃ puṇḍarīka-akṣaṃ acyutam sura-asura-guruṃ devaṃ vibhuṃ bhūta-mahā-īśvaram //

ekavyūhaṃ caturbāhuṃ jagatkāraṇakāraṇam
brūhi me bhagavan dharmāṃś cāturvarṇyasya śāśvatān // ViS_1.61

eka-vyūhaṃ catur-bāhuṃ jagat-kāraṇa-kāraṇam brūhi me bhagavan dharmāṃś cāturvarṇyasya śāśvatān //

āśramācārasaṃyuktān sarahasyān sasaṃgrahān
evam uktas tu deveśaḥ kṣoṇyā kṣoṇīm abhāṣata // ViS_1.62

āśrama-ācāra-saṃyuktān sa-rahasyān sa-saṃgrahān evam uktas tu deva-īśaḥ kṣoṇyā kṣoṇīm abhāṣata //

śṛṇu devi dhare dharmāṃś cāturvarṇyasya śāśvatān
āśramācārasaṃyuktān sarahasyān sasaṃgrahān // ViS_1.63

śṛṇu devi dhare dharmāṃś cāturvarṇyasya śāśvatān āśrama-ācāra-saṃyuktān sa-rahasyān sa-saṃgrahān //

ye tu tvāṃ dhārayiṣyanti santas teṣāṃ parāyaṇān
niṣaṇṇā bhava vāmoru kāñcane 'smin varāsane // ViS_1.64

ye tu tvāṃ dhārayiṣyanti santas teṣāṃ parāyaṇān niṣaṇṇā bhava vāma-ūru kāñcane 'smin vara-āsane //

sukhāsīnā nibodha tvaṃ dharmān nigadato mama
śuśruve vaiṣṇavān dharmān sukhāsīnā dharā tadā // ViS_1.65

sukha-āsīnā nibodha tvaṃ dharmān nigadato mama śuśruve vaiṣṇavān dharmān sukha-āsīnā dharā tadā //

om | brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti varṇāś catvāraḥ || (ViS_2.1)

om | brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ca iti varṇāś catvāraḥ ||

teṣām ādyā dvijātayas trayaḥ || (ViS_2.2)

teṣām ādyā dvi-jātayas trayaḥ ||

teṣāṃ niṣekādyaḥ śmaśānānto mantravat kriyāsamūhaḥ || (ViS_2.3)

teṣāṃ niṣeka-ādyaḥ śmaśāna-anto mantra-vat kriyā-samūhaḥ ||

teṣāṃ ca dharmāḥ || (ViS_2.4)

teṣāṃ ca dharmāḥ ||

brāhmaṇasyādhyāpanam || (ViS_2.5)

brāhmaṇasya adhyāpanam ||

kṣatriyasya śastranityatā || (ViS_2.6)

kṣatriyasya śastra-nityatā ||

vaiśyasya paśupālanam || (ViS_2.7)

vaiśyasya paśu-pālanam ||

śūdrasya dvijātiśuśrūṣā || (ViS_2.8)

śūdrasya dvi-jāti-śuśrūṣā ||

dvijānāṃ yajanādhyayane || (ViS_2.9)

dvijānāṃ yajana-adhyayane ||

athaiteṣāṃ vṛttayaḥ || (ViS_2.10)

atha eteṣāṃ vṛttayaḥ ||

brāhmaṇasya yājanapratigrahau || (ViS_2.11)

brāhmaṇasya yājana-pratigrahau ||

kṣatriyasya kṣititrāṇam || (ViS_2.12)

kṣatriyasya kṣiti-trāṇam ||

kṛṣigorakṣavāṇijyakusīdayonipoṣaṇāni vaiśyasya || (ViS_2.13)

kṛṣi-go-rakṣa-vāṇijya-kusīda-yoni-poṣaṇāni vaiśyasya ||

śūdrasya sarvaśilpāni || (ViS_2.14)

śūdrasya sarva-śilpāni ||

āpady anantarā vṛttiḥ || (ViS_2.15)

āpady anantarā vṛttiḥ ||

kṣamā satyam damaḥ śaucaṃ dānam indriyasaṃyamaḥ
ahiṃsā guruśuśrūṣā tīrthānusaraṇaṃ dayā // ViS_2.16

kṣamā satyam damaḥ śaucaṃ dānam indriya-saṃyamaḥ ahiṃsā guru-śuśrūṣā tīrtha-anusaraṇaṃ dayā //

ārjavaṃ lobhaśūnyatvaṃ devabrāhmaṇapūjanam
anabhyasūyā ca tathā dharmaḥ sāmānya ucyate // ViS_2.17

ārjavaṃ lobha-śūnyatvaṃ deva-brāhmaṇa-pūjanam an-abhyasūyā ca tathā dharmaḥ sāmānya ucyate //

atha rājadharmāḥ || (ViS_3.1)

atha rāja-dharmāḥ ||

prajāparipālanam || (ViS_3.2)

prajā-paripālanam ||

varṇāśramāṇāṃ sve sve dharme vyavasthāpanam || (ViS_3.3)

varṇa-āśramāṇāṃ sve sve dharme vyavasthāpanam ||

rājā ca jāṅgalaṃ paśavyaṃ sasyopetaṃ deśam āśrayet || (ViS_3.4)

rājā ca jāṅgalaṃ paśavyaṃ sasya-upetaṃ deśam āśrayet ||

vaiśyaśūdraprāyaṃ ca || (ViS_3.5)

vaiśya-śūdra-prāyaṃ ca ||

tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet || (ViS_3.6)

tatra dhanva-nṛ-mahī-vāri-vṛkṣa-giri-durgāṇām anyatamaṃ durgam āśrayet ||

tatrasthaś ca svasvagrāmādhipān kuryāt || (ViS_3.7)

tatra-sthaś ca sva-sva-grāma-adhipān kuryāt ||

daśādhyakṣān || (ViS_3.8)

daśa-adhyakṣān ||

śatādhyakṣān || (ViS_3.9)

śata-adhyakṣān ||

deśādhyakṣāṃś ca || (ViS_3.10)

deśa-adhyakṣāṃś ca ||

grāmadoṣāṇāṃ grāmādhyakṣaḥ parihāraṃ kuryāt || (ViS_3.11)

grāma-doṣāṇāṃ grāma-adhyakṣaḥ parihāraṃ kuryāt ||

aśakto daśagrāmādhyakṣāya nivedayet || (ViS_3.12)

aśakto daśa-grāma-adhyakṣāya nivedayet ||

so 'py aśaktaḥ śatādhyakṣāya || (ViS_3.13)

so 'py aśaktaḥ śata-adhyakṣāya ||

so 'py aśakto deśādhyakṣāya || (ViS_3.14)

so 'py aśakto deśa-adhyakṣāya ||

deśādhyakṣo 'pi sarvātmanā doṣam ucchindyāt || (ViS_3.15)

deśa-adhyakṣo 'pi sarva-ātmanā doṣam ucchindyāt ||

ākaraśulkataranāgavaneśv āptān niyuñjīta || (ViS_3.16)

ākara-śulka-tara-nāga-vaneśv āptān niyuñjīta ||

dharmiṣṭhān dharmakāryeṣu || (ViS_3.17)

dharmiṣṭhān dharma-kāryeṣu ||

nipuṇān arthakāryeṣu || (ViS_3.18)

nipuṇān artha-kāryeṣu ||

śūrān saṃgrāmakarmasu || (ViS_3.19)

śūrān saṃgrāma-karmasu ||

ugrān ugreṣu || (ViS_3.20)

ugrān ugreṣu ||

ṣaṇḍhān strīṣu || (ViS_3.21)

ṣaṇḍhān strīṣu ||

prajābhyo balyarthaṃ saṃvatsareṇa dhānyataḥ ṣaṣṭham aṃśam ādadyāt || (ViS_3.22)

prajābhyo baly-arthaṃ saṃvatsareṇa dhānyataḥ ṣaṣṭham aṃśam ādadyāt ||

sarvasasyebhyaś ca || (ViS_3.23)

sarva-sasyebhyaś ca ||

dvikaṃ śataṃ paśuhiraṇyebhyo vastrebhyaś ca || (ViS_3.24)

dvikaṃ śataṃ paśu-hiraṇyebhyo vastrebhyaś ca ||

māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣāṣṭhabhāgaṃ rājā || (ViS_3.25)

māṃsa-madhu-ghṛta-oṣadhi-gandha-puṣpa-mūla-phala-rasa-dāru-patra-ajina-mṛd-bhāṇḍa-aśma-bhāṇḍa-vaidalebhyaḥ ṣāṣṭha-bhāgaṃ rājā ||

brāhmaṇebhyaḥ karādānaṃ na kuryāt || (ViS_3.26)

brāhmaṇebhyaḥ kara-ādānaṃ na kuryāt ||

te hi rājño dharmakarāḥ || (ViS_3.27)

te hi rājño dharma-karāḥ ||

rājā ca prajābhyaḥ sukṛtaduṣkṛtebhyaḥ ṣaṣṭhāṃśabhāk || (ViS_3.28)

rājā ca prajābhyaḥ su-kṛta-duṣ-kṛtebhyaḥ ṣaṣṭha-aṃśa-bhāk ||

svadeśapaṇyāc ca śulkāṃśaṃ daśamam ādadyāt || (ViS_3.29)

sva-deśa-paṇyāc ca śulka-aṃśaṃ daśamam ādadyāt ||

paradeśapaṇyāc ca viṃśatitamam || (ViS_3.30)

para-deśa-paṇyāc ca viṃśatitamam ||

śulkasthānād apākrāman sarvāpahāram āpnuyāt || (ViS_3.31)

śulka-sthānād apākrāman sarva-apahāram āpnuyāt ||

śilpinaḥ karmajīvinaś ca māsenaikaṃ rājñaḥ karma kuryuḥ || (ViS_3.32)

śilpinaḥ karma-jīvinaś ca māsena ekaṃ rājñaḥ karma kuryuḥ ||

svāmyamātyadurgakośadaṇḍarāṣṭramitrāṇi prakṛtayaḥ || (ViS_3.33)

svāmy-amātya-durga-kośa-daṇḍa-rāṣṭra-mitrāṇi prakṛtayaḥ ||

taddūṣakāṃś ca hanyāt || (ViS_3.34)

tad-dūṣakāṃś ca hanyāt ||

svarāṣṭrapararāṣṭrayoś ca cāracakṣuḥ syāt || (ViS_3.35)

sva-rāṣṭra-para-rāṣṭrayoś ca cāra-cakṣuḥ syāt ||

sādhūnāṃ pūjanaṃ kuryāt || (ViS_3.36)

sādhūnāṃ pūjanaṃ kuryāt ||

duṣṭāṃś ca hanyāt || (ViS_3.37)

duṣṭāṃś ca hanyāt ||

śatrumitrodāsīnamadhyameṣu sāmabhedadānadaṇḍān yathārhaṃ yathākālaṃ prayuñjīta || (ViS_3.38)

śatru-mitra-udāsīna-madhyameṣu sāma-bheda-dāna-daṇḍān yathā-arhaṃ yathā-kālaṃ prayuñjīta ||

saṃdhivigrahayānāsanasaṃśrayadvaidhībhāvāṃś ca yathākālam āśrayet || (ViS_3.39)

saṃdhi-vigraha-yāna-āsana-saṃśraya-dvaidhī-bhāvāṃś ca yathā-kālam āśrayet ||

caitre mārgaśīrṣe vā yātrāṃ yāyāt || (ViS_3.40)

caitre mārgaśīrṣe vā yātrāṃ yāyāt ||

parasya vyasane vā || (ViS_3.41)

parasya vyasane vā ||

paradeśāvāptau taddeśadharmān nocchindyāt || (ViS_3.42)

para-deśa-avāptau tad-deśa-dharmān na ucchindyāt ||

pareṇābhiyuktaś ca sarvātmanā svarāṣṭraṃ gopāyet || (ViS_3.43)

pareṇa abhiyuktaś ca sarva-ātmanā sva-rāṣṭraṃ gopāyet ||

nāsti rājñāṃ samare tanutyāgasadṛśo dharmaḥ || (ViS_3.44)

na asti rājñāṃ samare tanu-tyāga-sadṛśo dharmaḥ ||

gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ || (ViS_3.45)

go-brāhmaṇa-nṛpa-mitra-dhana-dāra-jīvita-rakṣaṇāt ye hatās te svarga-loka-bhājaḥ ||

varṇasaṃkararakṣaṇārthaṃ ca || (ViS_3.46)

varṇa-saṃkara-rakṣaṇa-arthaṃ ca ||

rājā parapurāvāptau tatra tatkulīnam abhiṣiñcet || (ViS_3.47)

rājā para-pura-avāptau tatra tat-kulīnam abhiṣiñcet ||

na rājakulam ucchindyāt || (ViS_3.48)

na rāja-kulam ucchindyāt ||

anyatrākulīnarājakulāt || (ViS_3.49)

anyatra akulīna-rāja-kulāt ||

mṛgayākṣastrīpānābhiratiṃ pariharet || (ViS_3.50)

mṛgayā-akṣa-strī-pāna-abhiratiṃ pariharet ||

vākpāruṣyadaṇḍapāruṣye ca || (ViS_3.51)

vāk-pāruṣya-daṇḍa-pāruṣye ca ||

nārthadūṣaṇaṃ kuryāt || (ViS_3.52)

na artha-dūṣaṇaṃ kuryāt ||

ādyadvārāṇi nocchindyāt || (ViS_3.53)

ādya-dvārāṇi na ucchindyāt ||

nāpātravarṣī syāt || (ViS_3.54)

na apātra-varṣī syāt ||

ākarebhyaḥ sarvam ādadyāt || (ViS_3.55)

ākarebhyaḥ sarvam ādadyāt ||

nidhiṃ labdhvā tadardhaṃ brāhmaṇebhyo dadyāt || (ViS_3.56)

nidhiṃ labdhvā tad-ardhaṃ brāhmaṇebhyo dadyāt ||

dvitīym ardhaṃ kośe praveśayet || (ViS_3.57)

dvitīym ardhaṃ kośe praveśayet ||

nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt || (ViS_3.58)

nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt ||

kṣatriyaś caturtham aṃśaṃ rājñe dadyāt, caturtham aṃśaṃ brāhmaṇebhyaḥ, ardham ādadyāt || (ViS_3.59)

kṣatriyaś caturtham aṃśaṃ rājñe dadyāt, caturtham aṃśaṃ brāhmaṇebhyaḥ, ardham ādadyāt ||

vaiṣyas tu caturtham aṃśaṃ rājñe dadyāt, brāhmaṇebhyo 'rdhaṃ, caturtham aṃśam ādadyāt || (ViS_3.60)

vaiṣyas tu caturtham aṃśaṃ rājñe dadyāt, brāhmaṇebhyo 'rdhaṃ, caturtham aṃśam ādadyāt ||

śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt, pañcāṃśān brāhmaṇebhyaḥ, aṃśadvayam ādadyāt || (ViS_3.61)

śūdraś ca avāptaṃ dvādaśadhā vibhajya pañca-aṃśān rājñe dadyāt, pañca-aṃśān brāhmaṇebhyaḥ, aṃśa-dvayam ādadyāt ||

aniveditavijñātasya sarvam apaharet || (ViS_3.62)

anivedita-vijñātasya sarvam apaharet ||

svanihitād rājñe brāhmaṇavarjaṃ dvādaśam aṃśaṃ dadyuḥ || (ViS_3.63)

sva-nihitād rājñe brāhmaṇa-varjaṃ dvādaśam aṃśaṃ dadyuḥ ||

paranihitaṃ svanihitam iti bruvaṃs tatsamaṃ daṇḍam āvahet || (ViS_3.64)

para-nihitaṃ sva-nihitam iti bruvaṃs tat-samaṃ daṇḍam āvahet ||

bālānāthastrīdhanāni rājā paripālayet || (ViS_3.65)

bāla-anātha-strī-dhanāni rājā paripālayet ||

caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt || (ViS_3.66)

caura-hṛtaṃ dhanam avāpya sarvam eva sarva-varṇebhyo dadyāt ||

anavāpya ca svakośād eva dadyāt || (ViS_3.67)

anavāpya ca sva-kośād eva dadyāt ||

śāntisvastyayanopāyair daivopaghātān praśamayet || (ViS_3.68)

śānti-svasty-ayana-upāyair daiva-upaghātān praśamayet ||

paracakropaghātāṃś ca śastranityatayā || (ViS_3.69)

para-cakra-upaghātāṃś ca śastra-nityatayā ||

vedetihāsadharmaśāstrārthakuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet || (ViS_3.70)

veda-itihāsa-dharma-śāstra-artha-kuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet ||

śucīn alubdhān avahitān śaktisaṃpannān sarvārtheṣu ca sahāyān || (ViS_3.71)

śucīn alubdhān avahitān śakti-saṃpannān sarva-artheṣu ca sahāyān ||

svayam eva vyavahārān paśyed vidvadbhir brāhmaṇaiḥ sārdham || (ViS_3.72)

svayam eva vyavahārān paśyed vidvadbhir brāhmaṇaiḥ sa-ardham ||

vyavahāradarśane brāhmaṇaṃ vā niyuñjyāt || (ViS_3.73)

vyavahāra-darśane brāhmaṇaṃ vā niyuñjyāt ||

janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ, ripau mitre ca ye samāḥ, kāmakrodhabhayalobhādibhiḥ kāryārthabhir anāhāryāḥ || (ViS_3.74)

janma-karma-vrata-upetāś ca rājñā sabhā-sadaḥ kāryāḥ, ripau mitre ca ye samāḥ, kāma-krodha-bhaya-lobha-ādibhiḥ kārya-arthabhir anāhāryāḥ ||

rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt || (ViS_3.75)

rājā ca sarva-kāryeṣu sāṃvatsara-adhīnaḥ syāt ||

devabrāhmaṇān satatam eva pūjayet || (ViS_3.76)

deva-brāhmaṇān satatam eva pūjayet ||

vṛddhasevī bhavet || (ViS_3.77)

vṛddha-sevī bhavet ||

yajñayājī ca || (ViS_3.78)

yajña-yājī ca ||

na cāsya viṣaye brāhmaṇaḥ kṣudhārto 'vasīdet || (ViS_3.79)

na ca asya viṣaye brāhmaṇaḥ kṣudhā-ārto 'vasīdet ||

na cānyo 'pi satkarmanirataḥ || (ViS_3.80)

na ca anyo 'pi sat-karma-nirataḥ ||

brāhmaṇebhyaś ca bhuvaṃ pratipādayet || (ViS_3.81)

brāhmaṇebhyaś ca bhuvaṃ pratipādayet ||

yeṣāṃ ca pratipādayet teṣāṃ svavaṃśyān bhuvaḥ parimāṇaṃ dānacchedopavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ svamudrāṅkitaṃ cāgāminṛpativijñāpanārthaṃ dadyāt || (ViS_3.82)

yeṣāṃ ca pratipādayet teṣāṃ sva-vaṃśyān bhuvaḥ parimāṇaṃ dāna-ccheda-upavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ sva-mudrā-aṅkitaṃ cā agāmi-nṛpati-vijñāpana-arthaṃ dadyāt ||

paradattāṃ ca bhuvaṃ nāpaharet || (ViS_3.83)

para-dattāṃ ca bhuvaṃ na apaharet ||

brāhmaṇebhyaḥ sarvadāyān prayacchet || (ViS_3.84)

brāhmaṇebhyaḥ sarva-dāyān prayacchet ||

sarvatas tv ātmānaṃ gopāyet || (ViS_3.85)

sarvatas tv ātmānaṃ gopāyet ||

sudarśanaś ca syāt || (ViS_3.86)

su-darśanaś ca syāt ||

viṣaghnāgadamantradhārī ca || (ViS_3.87)

viṣa-ghna-agada-mantra-dhārī ca ||

nāparīkṣitam upayuñjyāt || (ViS_3.88)

na aparīkṣitam upayuñjyāt ||

smitapūrvābhibhāṣī syāt || (ViS_3.89)

smita-pūrva-abhibhāṣī syāt ||

vadhyeṣv api na bhruṃkuṭīm ācaret || (ViS_3.90)

vadhyeṣv api na bhruṃkuṭīm ācaret ||

aparādhānurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet || (ViS_3.91)

aparādha-anurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet ||

samyagdaṇḍapraṇayanaṃ kuryāt || (ViS_3.92)

samyag-daṇḍa-praṇayanaṃ kuryāt ||

dvitīyam aparādhaṃ na sa kasyacit kṣameta || (ViS_3.93)

dvitīyam aparādhaṃ na sa kasya-cit kṣameta ||

svadharmam apālayan nādaṇḍyo nāmāsti rājñām || (ViS_3.94)

sva-dharmam apālayan na adaṇḍyo nāma asti rājñām ||

yatra śyāmo lohitākṣo daṇḍaś carati nirbhayaḥ
prajās tatra vivardhante netā cet sādhu paśyati // ViS_3.95

yatra śyāmo lohita-akṣo daṇḍaś carati nirbhayaḥ prajās tatra vivardhante netā cet sādhu paśyati //

svarāṣṭro nyāyadaṇḍaḥ syād bhṛśadaṇḍaś ca śatruṣu
suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ // ViS_3.96

sva-rāṣṭro nyāya-daṇḍaḥ syād bhṛśa-daṇḍaś ca śatruṣu suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣama-anvitaḥ //

evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ
vistīryate yaśo loke tailabindur ivāmbhasi // ViS_3.97

evaṃ-vṛttasya nṛpateḥ śila-uñchena api jīvataḥ vistīryate yaśo loke taila-bindur iva ambhasi //

prajāsukhe sukhī rājā tadduḥkhe yaś ca duḥkhitaḥ
sa kīrtiyukto loke 'smin pretya svarge mahīyate // ViS_3.98

prajā-sukhe sukhī rājā tad-duḥkhe yaś ca duḥkhitaḥ sa kīrti-yukto loke 'smin pretya svarge mahīyate //

jālasthārkamarīcigataṃ rajaḥ trasareṇusaṃjñakam || (ViS_4.1)

jāla-stha-arka-marīci-gataṃ rajaḥ trasareṇu-saṃjñakam ||

tadaṣṭakaṃ likṣā || (ViS_4.2)

tad-aṣṭakaṃ likṣā ||

tattrayaṃ rājasarṣapaḥ || (ViS_4.3)

tat-trayaṃ rāja-sarṣapaḥ ||

tattrayaṃ gaurasarṣapaḥ || (ViS_4.4)

tat-trayaṃ gaura-sarṣapaḥ ||

tatṣaṭkaṃ yavaḥ || (ViS_4.5)

tat-ṣaṭkaṃ yavaḥ ||

tattrayaṃ kṛṣṇalam || (ViS_4.6)

tat-trayaṃ kṛṣṇalam ||

tatpañcakaṃ māṣaḥ || (ViS_4.7)

tat-pañcakaṃ māṣaḥ ||

taddvādaśakam akṣārdham || (ViS_4.8)

tad-dvādaśakam akṣa-ardham ||

akṣārdham eva sacaturmāṣakaṃ suvarṇaḥ || (ViS_4.9)

akṣa-ardham eva sa-catur-māṣakaṃ suvarṇaḥ ||

catuḥsuvarṇako niṣkaḥ || (ViS_4.10)

catuḥ-suvarṇako niṣkaḥ ||

dve kṛṣṇale samadhṛte rūpyamāṣakaḥ || (ViS_4.11)

dve kṛṣṇale sama-dhṛte rūpya-māṣakaḥ ||

tatṣoḍaśakaṃ dharaṇam || (ViS_4.12)

tat-ṣoḍaśakaṃ dharaṇam ||

tāmrakārṣikaḥ kārṣāpaṇaḥ || (ViS_4.13)

tāmra-kārṣikaḥ kārṣāpaṇaḥ ||

paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ
madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eṣa cottamaḥ // ViS_4.14

paṇānāṃ dve śate sa-ardhe prathamaḥ sāhasaḥ smṛtaḥ madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eṣa ca uttamaḥ //

atha mahāpātakino brāhmaṇavarjaṃ sarve vadhyāḥ || (ViS_5.1)

atha mahā-pātakino brāhmaṇa-varjaṃ sarve vadhyāḥ ||

na śārīro brāhmaṇasya daṇḍaḥ || (ViS_5.2)

na śārīro brāhmaṇasya daṇḍaḥ ||

svadeśāt brāhmaṇaṃ kṛtāṅkaṃ vivāsayet || (ViS_5.3)

sva-deśāt brāhmaṇaṃ kṛta-aṅkaṃ vivāsayet ||

tasya ca brahmahatyāyām aśiraskaṃ puruṣaṃ lalāṭe kuryāt || (ViS_5.4)

tasya ca brahma-hatyāyām aśiras-kaṃ puruṣaṃ lalāṭe kuryāt ||

surādhvajaṃ surāpāne || (ViS_5.5)

surā-dhvajaṃ surā-pāne ||

śvapadaṃ steye || (ViS_5.6)

śva-padaṃ steye ||

bhagaṃ gurutalpagamane || (ViS_5.7)

bhagaṃ guru-talpa-gamane ||

anyatrāpi vadhyakarmaṇi tiṣṭhantaṃ samagradhanam akṣataṃ vivāsayet || (ViS_5.8)

anyatra api vadhya-karmaṇi tiṣṭhantaṃ samagra-dhanam akṣataṃ vivāsayet ||

kūṭaśāsanakartṝṃś ca rājā hanyāt || (ViS_5.9)

kūṭa-śāsana-kartṝṃś ca rājā hanyāt ||

kūṭalekhyakārāṃś ca || (ViS_5.10)

kūṭa-lekhya-kārāṃś ca ||

garadāgnidaprasahyataskarān strībālapuruṣaghātinaś ca || (ViS_5.11)

gara-da-agni-da-prasahya-taskarān strī-bāla-puruṣa-ghātinaś ca ||

ye ca dhānyaṃ daśabhyaḥ kumbhebhyo 'dhikam apahareyuḥ || (ViS_5.12)

ye ca dhānyaṃ daśabhyaḥ kumbhebhyo 'dhikam apahareyuḥ ||

dharimameyānāṃ śatād abhyadhikam || (ViS_5.13)

dharima-meyānāṃ śatād abhyadhikam ||

ye cākulīnā rājyam abhikāmayeyuḥ || (ViS_5.14)

ye ca akulīnā rājyam abhikāmayeyuḥ ||

setubhedakāṃś ca || (ViS_5.15)

setu-bheda-kāṃś ca ||

prasahya taskarāṇāṃ cāvakāśabhaktapradāṃś ca || (ViS_5.16)

prasahya taskarāṇāṃ ca avakāśa-bhakta-pradāṃś ca ||

anyatra rājāśakteḥ || (ViS_5.17)

anyatra rāja-a-śakteḥ ||

striyam aśaktabhartṛkāṃ tadatikramaṇīṃ ca || (ViS_5.18)

striyam aśakta-bhartṛ-kāṃ tad-atikramaṇīṃ ca ||

hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet || (ViS_5.19)

hīna-varṇo 'dhika-varṇasya yena aṅgena aparādhaṃ kuryāt tad eva asya śātayet ||

ekāsanopaveśī kaṭyāṃ kṛtāṅko nirvāsyaḥ || (ViS_5.20)

eka-āsana-upaveśī kaṭyāṃ kṛta-aṅko nirvāsyaḥ ||

niṣṭhīvyauṣṭhadvayavihīnaḥ kāryaḥ || (ViS_5.21)

niṣṭhīvya oṣṭha-dvaya-vihīnaḥ kāryaḥ ||

avaśardhayitā ca gudahīnaḥ || (ViS_5.22)

avaśardhayitā ca guda-hīnaḥ ||

ākrośayitā ca vijihvaḥ || (ViS_5.23)

ākrośayitā ca vi-jihvaḥ ||

darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye || (ViS_5.24)

darpeṇa dharma-upadeśa-kāriṇāṃ rājā taptam āsecayet tailam āsye ||

droheṇa ca nāmajātigrahaṇe daśāṅgulo 'sya śaṅkur nikheyaḥ || (ViS_5.25)

droheṇa ca nāma-jāti-grahaṇe daśa-aṅgulo 'sya śaṅkur nikheyaḥ ||

śrutadeśajātikarmaṇām anyathāvādī kārśāpaṇaśatadvayaṃ daṇḍyaḥ || (ViS_5.26)

śruta-deśa-jāti-karmaṇām anyathā-vādī kārśāpaṇa-śata-dvayaṃ daṇḍyaḥ ||

kāṇakhañjādīnāṃ tathyavādy api kārśāpaṇadvayam || (ViS_5.27)

kāṇa-khañja-ādīnāṃ tathya-vādy api kārśāpaṇa-dvayam ||

gurūn ākṣipan kārśāpaṇaśatadvayam || (ViS_5.28)

gurūn ākṣipan kārśāpaṇa-śata-dvayam ||

parasya patanīyākṣepe kṛte tūttamasāhasam || (ViS_5.29)

parasya patanīya-ākṣepe kṛte tu uttama-sāhasam ||

upapātakayukte madhyamam || (ViS_5.30)

upapātaka-yukte madhyamam ||

traividyavṛddhānāṃ kṣepe jātipūgānāṃ ca || (ViS_5.31)

trai-vidya-vṛddhānāṃ kṣepe jāti-pūgānāṃ ca ||

grāmadeśayoś ca prathamasāhasam || (ViS_5.32)

grāma-deśayoś ca prathama-sāhasam ||

nyaṅgatāyukte kṣepe kārśāpaṇaśatam || (ViS_5.33)

nyaṅga-tā-yukte kṣepe kārśāpaṇa-śatam ||

mātṛyukte tūttamam || (ViS_5.34)

mātṛ-yukte tu uttamam ||

samavarṇākrośane dvādaśa paṇān daṇḍyaḥ || (ViS_5.35)

sama-varṇa-ākrośane dvādaśa paṇān daṇḍyaḥ ||

hīnavarṇākṛośane ṣaṭ || (ViS_5.36)

hīna-varṇa-ākṛośane ṣaṭ ||

yathākālam uttamavarṇākṣepe tatpramāṇo daṇḍaḥ || (ViS_5.37)

yathā-kālam uttama-varṇa-ākṣepe tat-pramāṇo daṇḍaḥ ||

trayo vā kārṣāpaṇāḥ || (ViS_5.38)

trayo vā kārṣāpaṇāḥ ||

śuktavākyābhidhāne tv evam eva || (ViS_5.39)

śukta-vākya-abhidhāne tv evam eva ||

pārajāyī savarṇāgamane tūttamasāhasaṃ daṇḍyaḥ || (ViS_5.40)

pārajāyī sa-varṇā-gamane tu uttama-sāhasaṃ daṇḍyaḥ ||

hīnavarṇāgamane madhyamam || (ViS_5.41)

hīna-varṇā-gamane madhyamam ||

gogamane ca || (ViS_5.42)

go-gamane ca ||

antyāgamane vadhyaḥ || (ViS_5.43)

antyā-gamane vadhyaḥ ||

paśugamane kārṣāpaṇaśataṃ daṇḍyaḥ || (ViS_5.44)

paśu-gamane kārṣāpaṇa-śataṃ daṇḍyaḥ ||

doṣam anākhyāya kanyāṃ prayacchaṃś ca || (ViS_5.45)

doṣam anākhyāya kanyāṃ prayacchaṃś ca ||

tāṃ ca bibhṛyāt || (ViS_5.46)

tāṃ ca bibhṛyāt ||

aduṣṭāṃ duṣṭām iti bruvann uttamasāhasam || (ViS_5.47)

aduṣṭāṃ duṣṭām iti bruvann uttama-sāhasam ||

gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ || (ViS_5.48)

gaja-aśva-uṣṭra-go-ghātī tv eka-kara-pādaḥ kāryaḥ ||

vimāṃsavikrayī ca || (ViS_5.49)

vi-māṃsa-vikrayī ca ||

grāmyapaśughātī kārṣāpaṇaśataṃ daṇḍyaḥ || (ViS_5.50)

grāmya-paśu-ghātī kārṣāpaṇa-śataṃ daṇḍyaḥ ||

paśusvāmine tanmūlyaṃ dadyāt || (ViS_5.51)

paśu-svāmine tan-mūlyaṃ dadyāt ||

āraṇyapaśughātī pañcāśataṃ kārṣāpaṇān || (ViS_5.52)

āraṇya-paśu-ghātī pañcāśataṃ kārṣāpaṇān ||

pakṣighātī matsyaghātī ca daśa kārṣāpaṇān || (ViS_5.53)

pakṣi-ghātī matsya-ghātī ca daśa kārṣāpaṇān ||

kīṭopaghātī ca kārṣāpaṇam || (ViS_5.54)

kīṭa-upaghātī ca kārṣāpaṇam ||

phalopagamadrumacchedī tūttamasāhasam || (ViS_5.55)

phala-upagama-druma-cchedī tu uttama-sāhasam ||

puṣpopagamadrumacchedī madhyamam || (ViS_5.56)

puṣpa-upagama-druma-cchedī madhyamam ||

vallīgulmalatācchedī kārṣāpaṇaśatam || (ViS_5.57)

vallī-gulma-latā-cchedī kārṣāpaṇa-śatam ||

tṛṇacchedy ekam || (ViS_5.58)

tṛṇa-cchedy ekam ||

sarve ca tatsvāmināṃ tadutpattim || (ViS_5.59)

sarve ca tat-svāmināṃ tad-utpattim ||

hastenodgūrayitā daśakārṣāpaṇam || (ViS_5.60)

hastena udgūrayitā daśa-kārṣāpaṇam ||

pādena viṃśatim || (ViS_5.61)

pādena viṃśatim ||

kāṣṭhena prathamasāhasam || (ViS_5.62)

kāṣṭhena prathama-sāhasam ||

pāṣāṇena madhyamam || (ViS_5.63)

pāṣāṇena madhyamam ||

śastreṇottamam || (ViS_5.64)

śastreṇa uttamam ||

pādakeśāṃśukakaraluñcane daśa paṇān || (ViS_5.65)

pāda-keśa-aṃśuka-kara-luñcane daśa paṇān ||

śoṇitena vinā duḥkham utpādayitā dvātriṃśat paṇān || (ViS_5.66)

śoṇitena vinā duḥkham utpādayitā dvātriṃśat paṇān ||

saha śoṇitena catuḥṣaṣṭim || (ViS_5.67)

saha śoṇitena catuḥṣaṣṭim ||

karapādadantabhaṅge karṇanāsāvikartane madhyamam || (ViS_5.68)

kara-pāda-danta-bhaṅge karṇa-nāsā-vikartane madhyamam ||

ceṣṭābhojanavāgrodhe prahāradāne ca || (ViS_5.69)

ceṣṭā-bhojana-vāg-rodhe prahāra-dāne ca ||

netrakaṃdharābāhusakthyaṃsabhaṅge cottamam || (ViS_5.70)

netra-kaṃdharā-bāhu-sakthy-aṃsa-bhaṅge ca uttamam ||

ubhayanetrabhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet || (ViS_5.71)

ubhaya-netra-bhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet ||

tādṛśam eva vā kuryāt || (ViS_5.72)

tādṛśam eva vā kuryāt ||

ekaṃ bahūnāṃ nighnatāṃ pratyekam uktād daṇḍād dviguṇaḥ || (ViS_5.73)

ekaṃ bahūnāṃ nighnatāṃ pratyekam uktād daṇḍād dvi-guṇaḥ ||

utkrośantam anabhidhāvatāṃ tatsamīpavartināṃ saṃsaratāṃ ca || (ViS_5.74)

utkrośantam anabhidhāvatāṃ tat-samīpa-vartināṃ saṃsaratāṃ ca ||

sarve ca puruṣapīḍākarās tadutthānavyayaṃ dadyuḥ || (ViS_5.75)

sarve ca puruṣa-pīḍā-karās tad-utthāna-vyayaṃ dadyuḥ ||

grāmyapaśupīḍākarāś ca || (ViS_5.76)

grāmya-paśu-pīḍā-karāś ca ||

go'śvoṣṭragajāpahāry ekakarapādaḥ kāryaḥ || (ViS_5.77)

go-'śva-uṣṭra-gaja-apahāry eka-kara-pādaḥ kāryaḥ ||

ajāvyapahāry ekakaraś ca || (ViS_5.78)

aja-avy-apahāry eka-karaś ca ||

dhānyāpahāry ekādaśaguṇaṃ daṇḍyaḥ || (ViS_5.79)

dhānya-apahāry ekādaśa-guṇaṃ daṇḍyaḥ ||

sasyāpahārī ca || (ViS_5.80)

sasya-apahārī ca ||

suvarṇarajatavastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ || (ViS_5.81)

suvarṇa-rajata-vastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ ||

tadūnam ekādaśaguṇaṃ daṇḍyaḥ || (ViS_5.82)

tad-ūnam ekādaśa-guṇaṃ daṇḍyaḥ ||

sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ || (ViS_5.83)

sūtra-kārpāsa-gomaya-guḍa-dadhi-kṣīra-takra-tṛṇa-lavaṇa-mṛd-bhasma-pakṣi-matsya-ghṛta-taila-māṃsa-madhu-vaidala-veṇu-mṛnmaya-loha-bhāṇḍānām apahartā mūlyāt tri-guṇaṃ daṇḍyaḥ ||

pakvānnānāṃ ca || (ViS_5.84)

pakva-annānāṃ ca ||

puṣpaharitagulmavallīlatāparṇānām apaharaṇe pañcakṛṣṇalam || (ViS_5.85)

puṣpa-harita-gulma-vallī-latā-parṇānām apaharaṇe pañca-kṛṣṇalam ||

śākamūlaphalānāṃ ca || (ViS_5.86)

śāka-mūla-phalānāṃ ca ||

ratnāpahāry uttamasāhasam || (ViS_5.87)

ratna-apahāry uttama-sāhasam ||

anuktadravyāṇām apahartā mūlyasamam || (ViS_5.88)

anukta-dravyāṇām apahartā mūlya-samam ||

stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ || (ViS_5.89)

stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ ||

tatas teṣām abhihitadaṇḍaprayogaḥ || (ViS_5.90)

tatas teṣām abhihita-daṇḍa-prayogaḥ ||

yeṣāṃ deyaḥ panthās teṣām apathadāyī kārṣāpaṇapañcaviṃśatiṃ daṇḍyaḥ || (ViS_5.91)

yeṣāṃ deyaḥ panthās teṣām apatha-dāyī kārṣāpaṇa-pañcaviṃśatiṃ daṇḍyaḥ ||

āsanārhasyāsanam adadac ca || (ViS_5.92)

āsana-arhasyā asanam adadac ca ||

pūjārham apūjayaṃś ca || (ViS_5.93)

pūjā-arham apūjayaṃś ca ||

prātiveśyabrāhmaṇanimantraṇātikramaṇe ca || (ViS_5.94)

prātiveśya-brāhmaṇa-nimantraṇa-atikramaṇe ca ||

nimantrayitvā bhojanādāyinaś ca || (ViS_5.95)

nimantrayitvā bhojana-a-dāyinaś ca ||

nimantritas tathety uktvā cābhuñjānaḥ suvarṇamāṣakam || (ViS_5.96)

nimantritas tatha īty uktvā ca abhuñjānaḥ suvarṇa-māṣakam ||

niketayituś ca dviguṇam annam || (ViS_5.97)

niketayituś ca dvi-guṇam annam ||

abhakṣyeṇa brāhmaṇasya dūṣayitā ṣoḍaśa suvarṇān || (ViS_5.98)

abhakṣyeṇa brāhmaṇasya dūṣayitā ṣoḍaśa suvarṇān ||

jātyapahāriṇā śatam || (ViS_5.99)

jāty-apahāriṇā śatam ||

surayā vadhyaḥ || (ViS_5.100)

surayā vadhyaḥ ||

kṣatriyaṃ dūṣayitus tadardham || (ViS_5.101)

kṣatriyaṃ dūṣayitus tad-ardham ||

vaiśyaṃ dūṣayitus tadardham api || (ViS_5.102)

vaiśyaṃ dūṣayitus tad-ardham api ||

śūdraṃ dūṣayituḥ prathamasāhasam || (ViS_5.103)

śūdraṃ dūṣayituḥ prathama-sāhasam ||

aspṛśyaḥ kāmakāreṇa spṛśan spṛśyaṃ traivarṇikaṃ vadhyaḥ || (ViS_5.104)

aspṛśyaḥ kāma-kāreṇa spṛśan spṛśyaṃ trai-varṇikaṃ vadhyaḥ ||

rajasvalāṃ śiphābhis tāḍayet || (ViS_5.105)

rajas-valāṃ śiphābhis tāḍayet ||

pathyudyānodakasamīpe 'py aśucikārī paṇaśatam || (ViS_5.106)

pathy-udyāna-udaka-samīpe 'py aśuci-kārī paṇa-śatam ||

tac cāpāsyāt || (ViS_5.107)

tac ca apāsyāt ||

gṛhabhūkuḍyādyupabhettā madhyamasāhasam || (ViS_5.108)

gṛha-bhū-kuḍya-ādy-upabhettā madhyama-sāhasam ||

tac ca yojayet || (ViS_5.109)

tac ca yojayet ||

gṛhe pīḍākaraṃ dravyaṃ prakṣipan paṇaśatam || (ViS_5.110)

gṛhe pīḍā-karaṃ dravyaṃ prakṣipan paṇa-śatam ||

sādhāraṇāpalāpī ca || (ViS_5.111)

sādhāraṇa-apalāpī ca ||

preṣitasyāpradātā ca || (ViS_5.112)

preṣitasya apradātā ca ||

pitṛputrācāryayājyartvijām anyonyāpatitatyāgī ca || (ViS_5.113)

pitṛ-putra-ācārya-yājya-rtvijām anyonya-a-patita-tyāgī ca ||

na ca tān jahyāt || (ViS_5.114)

na ca tān jahyāt ||

śūdrapravrajitānāṃ daive pitrye bhojakāś ca || (ViS_5.115)

śūdra-pravrajitānāṃ daive pitrye bhojakāś ca ||

ayogyakarmakārī ca || (ViS_5.116)

ayogya-karma-kārī ca ||

samudragṛhabhedakaś ca || (ViS_5.117)

samudra-gṛha-bhedakaś ca ||

aniyuktaḥ śapathakārī || (ViS_5.118)

aniyuktaḥ śapatha-kārī ||

paśūnāṃ puṃstvopaghātakārī || (ViS_5.119)

paśūnāṃ puṃs-tva-upaghāta-kārī ||

pitāputravirodhe sākṣiṇāṃ daśapaṇo daṇḍaḥ || (ViS_5.120)

pitā-putra-virodhe sākṣiṇāṃ daśa-paṇo daṇḍaḥ ||

yas tayoś cāntare syāt tasyottamasāhasaḥ || (ViS_5.121)

yas tayoś ca antare syāt tasya uttama-sāhasaḥ ||

tulāmānakūṭakartuś ca || (ViS_5.122)

tulā-māna-kūṭa-kartuś ca ||

tadakūṭe kūṭavādinaś ca || (ViS_5.123)

tad-a-kūṭe kūṭa-vādinaś ca ||

dravyāṇāṃ pratirūpavikrayikasya ca || (ViS_5.124)

dravyāṇāṃ pratirūpa-vikrayikasya ca ||

saṃbhūya vaṇijāṃ paṇyam anargheṇāvarundhatām || (ViS_5.125)

saṃbhūya vaṇijāṃ paṇyam anargheṇa avarundhatām ||

pratyekaṃ vikrīṇatāṃ ca || (ViS_5.126)

praty-ekaṃ vikrīṇatāṃ ca ||

gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt, tasyāsau sodayaṃ dāpyaḥ || (ViS_5.127)

gṛhīta-mūlyaṃ yaḥ paṇyaṃ kretur na eva dadyāt, tasya asau sa-udayaṃ dāpyaḥ ||

rājñā ca paṇaśataṃ daṇḍyaḥ || (ViS_5.128)

rājñā ca paṇa-śataṃ daṇḍyaḥ ||

krītam akrīṇato yā hāniḥ sā kretur eva syāt || (ViS_5.129)

krītam akrīṇato yā hāniḥ sā kretur eva syāt ||

rājaniṣiddhaṃ vikrīṇatas tadapahāraḥ || (ViS_5.130)

rāja-niṣiddhaṃ vikrīṇatas tad-apahāraḥ ||

tarikaḥ sthalajaṃ śulkaṃ gṛhṇan daśapaṇān daṇḍyaḥ || (ViS_5.131)

tarikaḥ sthala-jaṃ śulkaṃ gṛhṇan daśa-paṇān daṇḍyaḥ ||

brahmacārivānaprasthabhikṣugurviṇītīrthānusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca || (ViS_5.132)

brahmacāri-vānaprastha-bhikṣu-gurviṇī-tīrtha-anusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca ||

tac ca teṣāṃ dadyāt || (ViS_5.133)

tac ca teṣāṃ dadyāt ||

dyūte kūṭākṣadevināṃ karacchedaḥ || (ViS_5.134)

dyūte kūṭa-akṣa-devināṃ kara-cchedaḥ ||

upadhidevināṃ saṃdaṃśacchedaḥ || (ViS_5.135)

upadhi-devināṃ saṃdaṃśa-cchedaḥ ||

granthibhedakānāṃ ca || (ViS_5.136)

granthi-bhedakānāṃ ca ||

utkṣepakānāṃ ca karacchedaḥ || (ViS_5.137)

utkṣepakānāṃ ca kara-cchedaḥ ||

divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ || (ViS_5.138)

divā paśūnāṃ vṛka-ādy-upaghāte pāle tv anāyati pāla-doṣaḥ ||

vinaṣṭapaśumūlyaṃ ca svāmine dadyāt || (ViS_5.139)

vinaṣṭa-paśu-mūlyaṃ ca svāmine dadyāt ||

ananujñātāṃ duhan pañcaviṃśatiṃ kārṣāpaṇān || (ViS_5.140)

ananujñātāṃ duhan pañcaviṃśatiṃ kārṣāpaṇān ||

mahiṣī cet sasyanāśaṃ kuryāt, tatpālas tv aṣṭau māṣān daṇḍyaḥ || (ViS_5.141)

mahiṣī cet sasya-nāśaṃ kuryāt, tat-pālas tv aṣṭau māṣān daṇḍyaḥ ||

apālāyāḥ svāmī || (ViS_5.142)

apālāyāḥ svāmī ||

aśvas tūṣṭro gardabho vā || (ViS_5.143)

aśvas tu uṣṭro gardabho vā ||

gauś cet tadardham || (ViS_5.144)

gauś cet tad-ardham ||

tadardham ajāvikam || (ViS_5.145)

tad-ardham aja-avikam ||

bhakṣayitvopaviṣṭeṣu dviguṇam || (ViS_5.146)

bhakṣayitva ūpaviṣṭeṣu dvi-guṇam ||

sarvatra svāmine vinaṣṭasasyamūlyaṃ ca || (ViS_5.147)

sarvatra svāmine vinaṣṭa-sasya-mūlyaṃ ca ||

pathi grāme vivītānte na doṣaḥ || (ViS_5.148)

pathi grāme vivīta-ante na doṣaḥ ||

anāvṛte ca || (ViS_5.149)

anāvṛte ca ||

alpakālam || (ViS_5.150)

alpa-kālam ||

utsṛṣṭavṛṣabhasūtikānāṃ ca || (ViS_5.151)

utsṛṣṭa-vṛṣabha-sūtikānāṃ ca ||

yas tūttamavarṇān dāsye niyojayet tasyottamasāhaso daṇḍaḥ || (ViS_5.152)

yas tu uttama-varṇān dāsye niyojayet tasya uttama-sāhaso daṇḍaḥ ||

tyaktapravrajyo rājño dāsyaṃ kuryāt || (ViS_5.153)

tyakta-pravrajyo rājño dāsyaṃ kuryāt ||

bhṛtakaś cāpūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt || (ViS_5.154)

bhṛtakaś ca apūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt ||

jājñe ca paṇaśataṃ dadyāt || (ViS_5.155)

jājñe ca paṇa-śataṃ dadyāt ||

taddoṣeṇa yad vinaśyet tat svāmine || (ViS_5.156)

tad-doṣeṇa yad vinaśyet tat svāmine ||

anyatra daivopaghātāt || (ViS_5.157)

anyatra daiva-upaghātāt ||

svāmī cet bhṛtakam apūrṇe kāle jahyāt, tasya sarvam eva mūlyaṃ dadyāt || (ViS_5.158)

svāmī cet bhṛtakam apūrṇe kāle jahyāt, tasya sarvam eva mūlyaṃ dadyāt ||

paṇaśataṃ ca rājani || (ViS_5.159)

paṇa-śataṃ ca rājani ||

anyatra bhṛtakadośāt || (ViS_5.160)

anyatra bhṛtaka-dośāt ||

yaḥ kanyāṃ pūrvadattām anyasmai dadyāt, sa cauravac chāsyaḥ || (ViS_5.161)

yaḥ kanyāṃ pūrva-dattām anyasmai dadyāt, sa caura-vac chāsyaḥ ||

varadoṣaṃ vinā || (ViS_5.162)

vara-doṣaṃ vinā ||

nirdoṣāṃ parityajan || (ViS_5.163)

nir-doṣāṃ parityajan ||

patnīṃ ca || (ViS_5.164)

patnīṃ ca ||

ajānānaḥ prakāśaṃ yaḥ paradravyaṃ krīṇīyāt, tatra tasya na doṣaḥ || (ViS_5.165)

ajānānaḥ prakāśaṃ yaḥ para-dravyaṃ krīṇīyāt, tatra tasya na doṣaḥ ||

svāmī dravyam āpnuyāt || (ViS_5.166)

svāmī dravyam āpnuyāt ||

yady aprakāśaṃ hīnamūlyaṃ ca krīṇīyāt, tadā kretā vikretā ca cauravac chāsyau || (ViS_5.167)

yady aprakāśaṃ hīna-mūlyaṃ ca krīṇīyāt, tadā kretā vikretā ca caura-vac chāsyau ||

gaṇadravyāpahartā vivāsyaḥ || (ViS_5.168)

gaṇa-dravya-apahartā vivāsyaḥ ||

tatsaṃvidaṃ yaś ca laṅghayet || (ViS_5.169)

tat-saṃvidaṃ yaś ca laṅghayet ||

nikṣepāpahāryarthavṛddhisahitaṃ dhanaṃ dhanikasya dāpyaḥ || (ViS_5.170)

nikṣepa-apahāry-artha-vṛddhi-sahitaṃ dhanaṃ dhanikasya dāpyaḥ ||

rājñā cauravac chāsyaḥ || (ViS_5.171)

rājñā caura-vac chāsyaḥ ||

yaś cānikṣiptaṃ nikṣiptam iti brūyāt || (ViS_5.172)

yaś ca anikṣiptaṃ nikṣiptam iti brūyāt ||

sīmābhettāram uttamasāhasaṃ daṇḍayitvā punaḥ sīmāṃ kārayet || (ViS_5.173)

sīmā-bhettāram uttama-sāhasaṃ daṇḍayitvā punaḥ sīmāṃ kārayet ||

jātibhraṃśakarasyābhakṣyasya bhakṣayitā vivāsyaḥ || (ViS_5.174)

jāti-bhraṃśa-karasya abhakṣyasya bhakṣayitā vivāsyaḥ ||

abhakṣyasyāvikreyasya vikrayī devapratimābhedakaś cottamasāhasaṃ daṇḍanīyaḥ || (ViS_5.175)

abhakṣyasya avikreyasya vikrayī deva-pratimā-bhedakaś ca uttama-sāhasaṃ daṇḍanīyaḥ ||

bhiṣaṅ mithyācarann uttameṣu puruṣeṣu || (ViS_5.176)

bhiṣaṅ mithyā-carann uttameṣu puruṣeṣu ||

madhyameṣu madhyamam || (ViS_5.177)

madhyameṣu madhyamam ||

tiryakṣu prathamam || (ViS_5.178)

tiryakṣu prathamam ||

pratiśrutasyāpradāyī tad dāpayitvā prathamasāhasaṃ daṇḍyaḥ || (ViS_5.179)

pratiśrutasya apradāyī tad dāpayitvā prathama-sāhasaṃ daṇḍyaḥ ||

kūṭasākṣiṇāṃ sarvasvāpahāraḥ kāryaḥ || (ViS_5.180)

kūṭa-sākṣiṇāṃ sarva-sva-apahāraḥ kāryaḥ ||

utkocopajīvināṃ sabhyānāṃ ca || (ViS_5.181)

utkoca-upajīvināṃ sabhyānāṃ ca ||

gocarmamātrādhikāṃ bhuvam anyasyādhīkṛtāṃ tasmād anirmocyānyasya yaḥ prayacchet sa vadhyaḥ || (ViS_5.182)

go-carma-mātra-adhikāṃ bhuvam anyasyā adhī-kṛtāṃ tasmād anirmocya anyasya yaḥ prayacchet sa vadhyaḥ ||

ūnāṃ cet ṣoḍaśa suvarṇān daṇḍyaḥ || (ViS_5.183)

ūnāṃ cet ṣoḍaśa suvarṇān daṇḍyaḥ ||

eko 'śnīyād yad utpannaṃ naraḥ saṃvatsaraṃ phalam
gocarmamātrā sā kṣoṇī stokā vā yadi vā bahu // ViS_5.184

eko 'śnīyād yad utpannaṃ naraḥ saṃvatsaraṃ phalam go-carma-mātrā sā kṣoṇī stokā vā yadi vā bahu //

yayor nikṣipta ādhis tau vivadetāṃ yadā narau
yasya bhuktiḥ phalaṃ tasya balāt kāraṃ vinā kṛtā // ViS_5.185

yayor nikṣipta ādhis tau vivadetāṃ yadā narau yasya bhuktiḥ phalaṃ tasya balāt kāraṃ vinā kṛtā //

sāgamena tu bhogena bhuktaṃ samyag yadā tu yat
āhartā labhate tatra nāpahāryaṃ tu tat kvacit // ViS_5.186

sa-āgamena tu bhogena bhuktaṃ samyag yadā tu yat āhartā labhate tatra na apahāryaṃ tu tat kva-cit //

pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ
tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat // ViS_5.187

pitrā bhuktaṃ tu yad dravyaṃ bhukty-ācāreṇa dharmataḥ tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat //

tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi
lekhyābhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt // ViS_5.188

tribhir eva tu yā bhuktā puruṣair bhūr yathā-vidhi lekhya-abhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt //

nakhināṃ śṛṅgiṇāṃ caiva daṃṣṭriṇām ātatāyinām
hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk // ViS_5.189

nakhināṃ śṛṅgiṇāṃ ca eva daṃṣṭriṇām ātatāyinām hasty-aśvānāṃ tatha ānyeṣāṃ vadhe hantā na doṣa-bhāk //

guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam
ātatāyinam āyāntaṃ hanyād evāvicārayan // ViS_5.190

guruṃ vā bāla-vṛddhau vā brāhmaṇaṃ vā bahu-śrutam ātatāyinam āyāntaṃ hanyād eva avicārayan //

nātatāyivadhe doṣo hantur bhavati kaścana
prakāśaṃ vāprakāśaṃ vā manyus tan manyum ṛcchati // ViS_5.191

nā atatāyi-vadhe doṣo hantur bhavati kaś-cana prakāśaṃ va āprakāśaṃ vā manyus tan manyum ṛcchati //

udyatāsiviṣāgniṃ ca śāpodyatakaraṃ tathā
ātharvaṇena hantāraṃ piśunaṃ caiva rājasu // ViS_5.192

udyata-asi-viṣa-agniṃ ca śāpa-udyata-karaṃ tathā ātharvaṇena hantāraṃ piśunaṃ ca eva rājasu //

bhāryātikramiṇaṃ caiva vidyāt saptātatāyinaḥ
yaśovittaharān anyān āhur dharmārthahārakān // ViS_5.193

bhāryā-atikramiṇaṃ ca eva vidyāt sapta-ātatāyinaḥ yaśo-vitta-harān anyān āhur dharma-artha-hārakān //

uddeśatas te kathito dhare daṇḍavidhir mayā
sarveṣām aparādhānāṃ vistarād ativistaraḥ // ViS_5.194

uddeśatas te kathito dhare daṇḍa-vidhir mayā sarveṣām aparādhānāṃ vistarād ativistaraḥ //

aparādheṣu cānyesu jñātvā jātiṃ dhanaṃ vayaḥ
daṇḍaṃ prakalpayed rājā saṃmantrya brāhmaṇaiḥ saha // ViS_5.195

aparādheṣu ca anyesu jñātvā jātiṃ dhanaṃ vayaḥ daṇḍaṃ prakalpayed rājā saṃmantrya brāhmaṇaiḥ saha //

daṇḍyaṃ pramocayan daṇḍyād dviguṇaṃ daṇḍam āvahet
niyuktaś cāpy adaṇḍyānāṃ daṇḍakārī narādhamaḥ // ViS_5.196

daṇḍyaṃ pramocayan daṇḍyād dvi-guṇaṃ daṇḍam āvahet niyuktaś ca apy adaṇḍyānāṃ daṇḍa-kārī nara-adhamaḥ //

yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk
na sāhasikadaṇḍaghnau sa rājā śakralokabhāk // ViS_5.197

yasya cauraḥ pure na asti na anya-strī-go na duṣṭa-vāk na sāhasika-daṇḍa-ghnau sa rājā śakra-loka-bhāk //

athottamarṇo 'dhamarṇād yathādattam arthaṃ gṛhṇīyāt || (ViS_6.1)

atha uttama-rṇo 'dhama-rṇād yathā-dattam arthaṃ gṛhṇīyāt ||

dvikaṃ trikaṃ catuṣkaṃ pañcakaṃ ca śataṃ varṇānukrameṇa pratimāsam || (ViS_6.2)

dvikaṃ trikaṃ catuṣkaṃ pañcakaṃ ca śataṃ varṇa-anukrameṇa pratimāsam ||

sarve varṇā vā svapratipannāṃ vṛddhiṃ dadyuḥ || (ViS_6.3)

sarve varṇā vā sva-pratipannāṃ vṛddhiṃ dadyuḥ ||

akṛtām api vatsarātikrameṇa yathāvihitam || (ViS_6.4)

akṛtām api vatsara-atikrameṇa yathā-vihitam ||

ādhyupabhoge vṛddhyabhāvaḥ || (ViS_6.5)

ādhy-upabhoge vṛddhy-abhāvaḥ ||

daivarājopaghātād ṛte vinaṣṭam ādhim uttamarṇo dadyāt || (ViS_6.6)

daiva-rāja-upaghātād ṛte vinaṣṭam ādhim uttama-rṇo dadyāt ||

antavṛddhau praviṣṭāyām api || (ViS_6.7)

anta-vṛddhau praviṣṭāyām api ||

na sthāvaram ādhim ṛte vacanāt || (ViS_6.8)

na sthāvaram ādhim ṛte vacanāt ||

gṛhītadhanapraveśārtham eva yat sthāvaraṃ dattaṃ tat gṛhītadhanapraveśe dadyāt || (ViS_6.9)

gṛhīta-dhana-praveśa-artham eva yat sthāvaraṃ dattaṃ tat gṛhīta-dhana-praveśe dadyāt ||

dīyamānaṃ prayuktam artham uttamarṇasyāgṛhṇatas tataḥ paraṃ na vardhate || (ViS_6.10)

dīyamānaṃ prayuktam artham uttama-rṇasya agṛhṇatas tataḥ paraṃ na vardhate ||

hiraṇyasya parā vṛddhir dviguṇā || (ViS_6.11)

hiraṇyasya parā vṛddhir dvi-guṇā ||

dhānyasya triguṇā || (ViS_6.12)

dhānyasya tri-guṇā ||

vastrasya caturguṇā || (ViS_6.13)

vastrasya catur-guṇā ||

rasasyāṣṭaguṇā || (ViS_6.14)

rasasya aṣṭa-guṇā ||

saṃtatiḥ strīpaśūnām || (ViS_6.15)

saṃtatiḥ strī-paśūnām ||

kiṇvakārpāsasūtracarmāyudheṣṭakāṅgarāṇām akṣayā || (ViS_6.16)

kiṇva-kārpāsa-sūtra-carma-āyudha-iṣṭakā-aṅgarāṇām akṣayā ||

anuktānāṃ dviguṇā || (ViS_6.17)

anuktānāṃ dvi-guṇā ||

prayuktam arthaṃ yathā kathaṃcit sādhayan na rājño vācyaḥ syāt || (ViS_6.18)

prayuktam arthaṃ yathā kathaṃ-cit sādhayan na rājño vācyaḥ syāt ||

sādhyamānaś ced rājānam abhigacchet tatsamaṃ daṇḍyaḥ || (ViS_6.19)

sādhyamānaś ced rājānam abhigacchet tat-samaṃ daṇḍyaḥ ||

uttamarṇaś ced rājānam iyāt, tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt || (ViS_6.20)

uttama-rṇaś ced rājānam iyāt, tad-vibhāvito 'dhama-rṇo rājñe dhana-daśa-bhāga-saṃmitaṃ daṇḍaṃ dadyāt ||

prāptārthaś cottamarṇo viṃśatitamam aṃśam || (ViS_6.21)

prāpta-arthaś ca uttama-rṇo viṃśatitamam aṃśam ||

sarvāpalāpy ekadeśavibhāvito 'pi sarvaṃ dadyāt || (ViS_6.22)

sarva-apalāpy eka-deśa-vibhāvito 'pi sarvaṃ dadyāt ||

tasya ca bhāvanās tisro bhavanti likhitaṃ sākṣiṇaḥ samayakriyā ca || (ViS_6.23)

tasya ca bhāvanās tisro bhavanti likhitaṃ sākṣiṇaḥ samaya-kriyā ca ||

sasākṣikam āptaṃ sasākṣikam eva dadyāt || (ViS_6.24)

sa-sākṣikam āptaṃ sa-sākṣikam eva dadyāt ||

likhtārthe praviṣṭe likhitaṃ pāṭayet || (ViS_6.25)

likhta-arthe praviṣṭe likhitaṃ pāṭayet ||

asamagradāne lekhyāsaṃnidhāne cottamarṇaḥ svalikhitaṃ dadyāt || (ViS_6.26)

asamagra-dāne lekhyā-saṃnidhāne ca uttama-rṇaḥ sva-likhitaṃ dadyāt ||

dhanagrāhiṇi prete prevrajite dvidaśāḥ samāḥ pravasite vā tatputrapautrair dhanaṃ deyam || (ViS_6.27)

dhana-grāhiṇi prete prevrajite dvidaśāḥ samāḥ pravasite vā tat-putra-pautrair dhanaṃ deyam ||

nātaḥ param anicchubhiḥ || (ViS_6.28)

na ataḥ param anicchubhiḥ ||

saputrasya vāpy aputrasya vā rikthagrāhī ṛṇaṃ dadyāt || (ViS_6.29)

sa-putrasya va āpy aputrasya vā riktha-grāhī ṛṇaṃ dadyāt ||

nirdhanasya strīgrāhī || (ViS_6.30)

nir-dhanasya strī-grāhī ||

na strī patiputrakṛtam || (ViS_6.31)

na strī pati-putra-kṛtam ||

na strīkṛtaṃ patiputrau || (ViS_6.32)

na strī-kṛtaṃ pati-putrau ||

na pitā putrakṛtam || (ViS_6.33)

na pitā putra-kṛtam ||

avibhaktaiḥ kṛtam ṛṇaṃ yas tiṣṭhet sa dadyāt || (ViS_6.34)

avibhaktaiḥ kṛtam ṛṇaṃ yas tiṣṭhet sa dadyāt ||

paitṛkam ṛṇam avibhaktānāṃ bhrātṝṇāṃ ca || (ViS_6.35)

paitṛkam ṛṇam avibhaktānāṃ bhrātṝṇāṃ ca ||

vibhaktāś ca dāyānurūpam aṃśam || (ViS_6.36)

vibhaktāś ca dāya-anurūpam aṃśam ||

gopaśauṇḍikaśailūṣarajakavyādhastrīṇāṃ patir dadyāt || (ViS_6.37)

gopa-śauṇḍika-śailūṣa-rajaka-vyādha-strīṇāṃ patir dadyāt ||

vākpratipannaṃ nādeyaṃ kasyacit || (ViS_6.38)

vāk-pratipannaṃ nā adeyaṃ kasya-cit ||

kuṭumbārthe kṛtaṃ ca || (ViS_6.39)

kuṭumba-arthe kṛtaṃ ca ||

yo gṛhītvā ṛṇaṃ sarvaṃ śvo dāsyāmīti sāmakam
na dadyāl lobhataḥ paścāt tathā vṛddhim avāpnuyāt // ViS_6.40

yo gṛhītvā ṛṇaṃ sarvaṃ śvo dāsyāmi iti sāmakam na dadyāl lobhataḥ paścāt tathā vṛddhim avāpnuyāt //

darśane pratyaye dāne prātibhāvyaṃ vidhīyate
ādyau tu vitathe dāpyāv itarasya sutā api // ViS_6.41

darśane pratyaye dāne prātibhāvyaṃ vidhīyate ādyau tu vitathe dāpyāv itarasya sutā api //

bahavaś cet pratibhuvo dadyus te 'rthaṃ yathākṛtam
arthe 'viśeṣite tv eṣu dhanikacchandataḥ kriyā // ViS_6.42

bahavaś cet pratibhuvo dadyus te 'rthaṃ yathā-kṛtam arthe 'viśeṣite tv eṣu dhanika-cchandataḥ kriyā //

yam arthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ
ṛṇikas taṃ pratibhuve dviguṇaṃ dātum arhati // ViS_6.43

yam arthaṃ pratibhūr dadyād dhanikena upapīḍitaḥ ṛṇikas taṃ pratibhuve dvi-guṇaṃ dātum arhati //

atha lekhyaṃ trividham || (ViS_7.1)

atha lekhyaṃ tri-vidham ||

rājasākṣikaṃ sasākṣikam asākṣikaṃ ca || (ViS_7.2)

rāja-sākṣikaṃ sa-sākṣikam asākṣikaṃ ca ||

rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam || (ViS_7.3)

rāja-adhikaraṇe tan-niyukta-kāya-stha-kṛtaṃ tad-adhyakṣa-kara-cihnitaṃ rāja-sākṣikam ||

yatra kvacana yena kenacil likhitaṃ sākṣibhiḥ svahastacihnitaṃ sasākṣikam || (ViS_7.4)

yatra kva-cana yena kena-cil likhitaṃ sākṣibhiḥ sva-hasta-cihnitaṃ sa-sākṣikam ||

svahastalikhitam asākṣikam || (ViS_7.5)

sva-hasta-likhitam asākṣikam ||

tat balāt kāritam apramāṇam || (ViS_7.6)

tat balāt kāritam apramāṇam ||

upadhikṛtāni sarvāṇy eva || (ViS_7.7)

upadhi-kṛtāni sarvāṇy eva ||

dūṣitakarmaduṣṭasākṣyaṅkitaṃ sasākṣikam api || (ViS_7.8)

dūṣita-karma-duṣṭa-sākṣy-aṅkitaṃ sa-sākṣikam api ||

tādṛgvidhena lekhakena likhitaṃ ca || (ViS_7.9)

tādṛg-vidhena lekhakena likhitaṃ ca ||

strībālāsvatantramattonmattabhītatāḍitakṛtaṃ ca || (ViS_7.10)

strī-bāla-a-svatantra-matta-unmatta-bhīta-tāḍita-kṛtaṃ ca ||

deśācārāviruddhaṃ vyaktādhikṛtalakṣaṇam aluptaprakramākṣaraṃ pramāṇam || (ViS_7.11)

deśa-ācāra-aviruddhaṃ vyakta-adhikṛta-lakṣaṇam alupta-prakrama-akṣaraṃ pramāṇam ||

varṇaiś ca tatkṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ
saṃdigdhaṃ sādhayel lekhyaṃ tadyuktipratirūpitaiḥ // ViS_7.12

varṇaiś ca tat-kṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ saṃdigdhaṃ sādhayel lekhyaṃ tad-yukti-pratirūpitaiḥ //

yatra+ṛṇī dhaniko vāpi sākṣī vā lekhako 'pi vā
mriyate tatra tallekhyaṃ tatsvahastaiḥ prasādhayet // ViS_7.13

yatra+ṛṇī dhaniko va āpi sākṣī vā lekhako 'pi vā mriyate tatra tal-lekhyaṃ tat-sva-hastaiḥ prasādhayet //

athāsākṣiṇaḥ || (ViS_8.1)

atha asākṣiṇaḥ ||

na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmatābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ || (ViS_8.2)

na rāja-śrotriya-pravrajita-kitava-taskara-para-adhīna-strī-bāla-sāhasika-ativṛddha-matta-unmata-abhiśasta-patita-kṣut-tṛṣṇā-arta-vyasani-rāga-andhāḥ ||

ripumitrārthasaṃbandhivikarmadṛṣṭadoṣasahāyāś ca || (ViS_8.3)

ripu-mitra-artha-saṃbandhi-vikarma-dṛṣṭa-doṣa-sahāyāś ca ||

anirdiṣṭas tu sākṣitve yaś copetya brūyāt || (ViS_8.4)

anirdiṣṭas tu sākṣitve yaś ca upetya brūyāt ||

ekaś cāsākṣī || (ViS_8.5)

ekaś ca asākṣī ||

steyasāhasavāgdaṇḍapāruṣyasaṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ || (ViS_8.6)

steya-sāhasa-vāg-daṇḍa-pāruṣya-saṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ ||

atha sākṣiṇaḥ || (ViS_8.7)

atha sākṣiṇaḥ ||

kulajā vṛttavittasaṃpannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca || (ViS_8.8)

kula-jā vṛtta-vitta-saṃpannā yajvānas tapasvinaḥ putriṇo dharma-jñā adhīyānāḥ satya-vantas trai-vidya-vṛddhāś ca ||

abhihitaguṇasaṃpanna ubhayānumata eko 'pi || (ViS_8.9)

abhihita-guṇa-saṃpanna ubhaya-anumata eko 'pi ||

dvayor vivadamānayor yasya pūrvavādas tasya sākṣiṇaḥ praṣṭavyāḥ || (ViS_8.10)

dvayor vivadamānayor yasya pūrva-vādas tasya sākṣiṇaḥ praṣṭavyāḥ ||

ādharyaṃ kāryavaśād yatra pūrvapakṣasya bhavet tatra prativādino 'pi || (ViS_8.11)

ādharyaṃ kārya-vaśād yatra pūrva-pakṣasya bhavet tatra prativādino 'pi ||

uddiṣṭasākṣiṇi mṛte deśāntaragate ca tadabhihitaśrotāraḥ pramāṇam || (ViS_8.12)

uddiṣṭa-sākṣiṇi mṛte deśa-antara-gate ca tad-abhihita-śrotāraḥ pramāṇam ||

samakṣadarśanāt sākṣī śravaṇād vā || (ViS_8.13)

samakṣa-darśanāt sākṣī śravaṇād vā ||

sākṣiṇaś ca satyena pūyante || (ViS_8.14)

sākṣiṇaś ca satyena pūyante ||

varṇināṃ yatra vadhas tatrānṛtena || (ViS_8.15)

varṇināṃ yatra vadhas tatra anṛtena ||

tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt || (ViS_8.16)

tat-pāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt ||

śūdra ekāhikam godaśakasya grāsaṃ dadyāt || (ViS_8.17)

śūdra eka-ahikam go-daśakasya grāsaṃ dadyāt ||

svabhāvavikṛtau mukhavarṇavināśe 'saṃbaddhapralāpe ca kūṭasākṣiṇaṃ vidyāt || (ViS_8.18)

svabhāva-vikṛtau mukha-varṇa-vināśe 'saṃbaddha-pralāpe ca kūṭa-sākṣiṇaṃ vidyāt ||

sākṣiṇaś cāhūya ādityodaye kṛtaśapathān pṛcchet || (ViS_8.19)

sākṣiṇaś cā ahūya āditya-udaye kṛta-śapathān pṛcchet ||

brūhīti brāhmaṇaṃ pṛcchet || (ViS_8.20)

brūhi iti brāhmaṇaṃ pṛcchet ||

satyaṃ brūhīti rājanyam || (ViS_8.21)

satyaṃ brūhi iti rājanyam ||

gobījakāñcanair vaiśyam || (ViS_8.22)

go-bīja-kāñcanair vaiśyam ||

sarvamahāpātakais tu śūdram || (ViS_8.23)

sarva-mahā-pātakais tu śūdram ||

sākṣiṇaś ca śrāvayet || (ViS_8.24)

sākṣiṇaś ca śrāvayet ||

ye mahāpātakināṃ lokā ye copapātakināṃ te kūṭasākṣiṇām api || (ViS_8.25)

ye mahā-pātakināṃ lokā ye ca upapātakināṃ te kūṭa-sākṣiṇām api ||

jananamaraṇāntare kṛtasukṛtahāniś ca || (ViS_8.26)

janana-maraṇa-antare kṛta-su-kṛta-hāniś ca ||

satyenādityas tapati || (ViS_8.27)

satyenā adityas tapati ||

satyena bhāti candramāḥ || (ViS_8.28)

satyena bhāti candramāḥ ||

satyena vāti pavanaḥ || (ViS_8.29)

satyena vāti pavanaḥ ||

satyena bhūr dhārayati || (ViS_8.30)

satyena bhūr dhārayati ||

satyenāpas tiṣṭhanti || (ViS_8.31)

satyena apas tiṣṭhanti ||

satyenāgniḥ || (ViS_8.32)

satyena agniḥ ||

khaṃ ca satyena || (ViS_8.33)

khaṃ ca satyena ||

satyena devāḥ || (ViS_8.34)

satyena devāḥ ||

satyena yajñāḥ || (ViS_8.35)

satyena yajñāḥ ||

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
aśvamedhasahasrād dhi satyam eva viśiṣyate // ViS_8.36

aśvamedha-sahasraṃ ca satyaṃ ca tulayā dhṛtam aśvamedha-sahasrād dhi satyam eva viśiṣyate //

jānanto 'pi hi ye sākṣye tūṣṇīṃbhūtā udāsate
te kūṭasākṣiṇāṃ pāpais tulyā daṇḍena cāpy atha // ViS_8.37

jānanto 'pi hi ye sākṣye tūṣṇīṃ-bhūtā udāsate te kūṭa-sākṣiṇāṃ pāpais tulyā daṇḍena ca apy atha //

evaṃ hi sākṣiṇaḥ pṛcched varṇānukramato nṛpaḥ // ViS_8.38

evaṃ hi sākṣiṇaḥ pṛcched varṇa-anukramato nṛpaḥ //

yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet
anyathā vādino yasya dhruvas tasya parājayaḥ // ViS_8.39

yasyā ucuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet anyathā vādino yasya dhruvas tasya parājayaḥ //

bahutvaṃ pratigṛhṇīyāt sākṣidvaidhe narādhipaḥ
sameṣu ca guṇotkṛṣṭān guṇidvaidhe dvijottamān // ViS_8.40

bahu-tvaṃ pratigṛhṇīyāt sākṣi-dvaidhe nara-adhipaḥ sameṣu ca guṇa-utkṛṣṭān guṇi-dvaidhe dvija-uttamān //

yasmin yasmin vivāde tu kūṭasākṣy anṛtaṃ vadet
tattatkāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet // ViS_8.41

yasmin yasmin vivāde tu kūṭa-sākṣy anṛtaṃ vadet tat-tat-kāryaṃ nivarteta kṛtaṃ ca apy akṛtaṃ bhavet //

atha samayakriyā || (ViS_9.1)

atha samaya-kriyā ||

rājadrohasāhaseṣu yathākāmam || (ViS_9.2)

rāja-droha-sāhaseṣu yathā-kāmam ||

nikṣepasteyeṣv arthapramāṇaṃ || (ViS_9.3)

nikṣepa-steyeṣv artha-pramāṇaṃ ||

sarveṣv evārthajāteṣu mūlyaṃ kanakaṃ kalpayet || (ViS_9.4)

sarveṣv eva artha-jāteṣu mūlyaṃ kanakaṃ kalpayet ||

tatra kṛṣṇalone śūdraṃ dūrvākaraṃ śāpayet || (ViS_9.5)

tatra kṛṣṇala-ūne śūdraṃ dūrvā-karaṃ śāpayet ||

dvikṛṣṇalone tilakaram || (ViS_9.6)

dvi-kṛṣṇala-ūne tila-karam ||

trikṛṣṇalone rajatakaram || (ViS_9.7)

tri-kṛṣṇala-ūne rajata-karam ||

catuḥkṛṣṇalone suvarṇakaram || (ViS_9.8)

catuḥ-kṛṣṇala-ūne suvarṇa-karam ||

pañcakṛṣṇalone sīroddhṛtamahīkaram || (ViS_9.9)

pañca-kṛṣṇalone sīra-uddhṛta-mahī-karam ||

suvarṇārdhone kośo deyaḥ śūdrasya || (ViS_9.10)

suvarṇa-ardha-ūne kośo deyaḥ śūdrasya ||

tataḥ paraṃ yathārhaṃ dhaṭāgnyudakaviṣāṇām anyatamam || (ViS_9.11)

tataḥ paraṃ yathā-arhaṃ dhaṭa-agny-udaka-viṣāṇām anyatamam ||

dviguṇe 'rthe yathābhihitāḥ samayakriyā vaiśyasya || (ViS_9.12)

dvi-guṇe 'rthe yathā-abhihitāḥ samaya-kriyā vaiśyasya ||

triguṇe rājanyasya || (ViS_9.13)

tri-guṇe rājanyasya ||

kośavarjaṃ caturguṇe brāhmaṇasya || (ViS_9.14)

kośa-varjaṃ catur-guṇe brāhmaṇasya ||

na brāhmaṇasya kośaṃ dadyāt || (ViS_9.15)

na brāhmaṇasya kośaṃ dadyāt ||

anyatrāgāmikālasamayanibandhanakriyātaḥ || (ViS_9.16)

anyatrā agāmi-kāla-samaya-nibandhana-kriyātaḥ ||

kośasthāne brāhmaṇaṃ sītoddhṛtamahīkaram eva śāpayet || (ViS_9.17)

kośa-sthāne brāhmaṇaṃ sīta-uddhṛta-mahī-karam eva śāpayet ||

prāgdṛṣṭadoṣe svalpe 'py arthe divyānām anyatamam eva kārayet || (ViS_9.18)

prāg-dṛṣṭa-doṣe svalpe 'py arthe divyānām anyatamam eva kārayet ||

satsu viditaṃ sac caritaṃ na mahaty arthe 'pi || (ViS_9.19)

satsu viditaṃ sac caritaṃ na mahaty arthe 'pi ||

abhiyoktā vartayec chīrṣam || (ViS_9.20)

abhiyoktā vartayec chīrṣam ||

abhiyuktaś ca divyaṃ kuryāt || (ViS_9.21)

abhiyuktaś ca divyaṃ kuryāt ||

rājadrohasāhaseṣu vināpi śīrṣavartanāt || (ViS_9.22)

rāja-droha-sāhaseṣu vina āpi śīrṣa-vartanāt ||

strībrāhmaṇavikalāsamartharogiṇāṃ tulā deyā || (ViS_9.23)

strī-brāhmaṇa-vikalā-samartha-rogiṇāṃ tulā deyā ||

sā ca na vāti vāyau || (ViS_9.24)

sā ca na vāti vāyau ||

na kuṣṭhyasamarthalohakārāṇām agnir deyaḥ || (ViS_9.25)

na kuṣṭhy-a-samartha-loha-kārāṇām agnir deyaḥ ||

śaradgrīṣmayoś ca || (ViS_9.26)

śarad-grīṣmayoś ca ||

na kuṣṭhipaittikabrāhmaṇānāṃ viṣaṃ deyam || (ViS_9.27)

na kuṣṭhi-paittika-brāhmaṇānāṃ viṣaṃ deyam ||

prāvṛṣi ca || (ViS_9.28)

prāvṛṣi ca ||

na śleṣmavyādhyarditānāṃ bhīrūṇāṃ śvāsakāsinām ambujīvināṃ codakam || (ViS_9.29)

na śleṣma-vyādhy-arditānāṃ bhīrūṇāṃ śvāsa-kāsinām ambu-jīvināṃ ca udakam ||

hemantaśiśirayoś ca || (ViS_9.30)

hemanta-śiśirayoś ca ||

na nāstikebhyaḥ kośo deyaḥ || (ViS_9.31)

na nāstikebhyaḥ kośo deyaḥ ||

na deśe vyādhimarakopasṛṣṭe ce || (ViS_9.32)

na deśe vyādhi-maraka-upasṛṣṭe ce ||

sacailasnātam āhūya sūryodaya upoṣitam
kārayet sarvadivyāni devabrāhmaṇasaṃnidhau // ViS_9.33

sa-caila-snātam āhūya sūrya-udaya upoṣitam kārayet sarva-divyāni deva-brāhmaṇa-saṃnidhau //

atha dhaṭaḥ || (ViS_10.1)

atha dhaṭaḥ ||

caturhastocchrito dvihastāyataḥ || (ViS_10.2)

catur-hasta-ucchrito dvi-hasta-āyataḥ ||

tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā || (ViS_10.3)

tatra sāra-vṛkṣa-udbhavā pañca-hasta-āyata-ubhayataḥ-śikyā tulā ||

tāṃ ca suvarṇakārakāṃsyakārāṇām anyatamo bibhṛyāt || (ViS_10.4)

tāṃ ca suvarṇa-kāra-kāṃsya-kārāṇām anyatamo bibhṛyāt ||

tatra caikasmin śikye puruṣaṃ divyakāriṇam āropayet, dvitīye pratimānaṃ śilādi || (ViS_10.5)

tatra ca ekasmin śikye puruṣaṃ divya-kāriṇam āropayet, dvitīye pratimānaṃ śilā-ādi ||

pratimānapuruṣau samadhṛtau sucihnitau kṛtvā puruṣam avatārayet || (ViS_10.6)

pratimāna-puruṣau samadhṛtau su-cihnitau kṛtvā puruṣam avatārayet ||

dhaṭaṃ ca samayena gṛhṇīyāt || (ViS_10.7)

dhaṭaṃ ca samayena gṛhṇīyāt ||

tulādhāraṃ ca || (ViS_10.8)

tulā-dhāraṃ ca ||

brahmaghnāṃ ye smṛtā lokā ye lokāḥ kūṭasākṣiṇām
tulādhārasya te lokās tulāṃ dhārayato mṛṣā // ViS_10.9

brahma-ghnāṃ ye smṛtā lokā ye lokāḥ kūṭa-sākṣiṇām tulā-dhārasya te lokās tulāṃ dhārayato mṛṣā //

dharmaparyāyavacanair dhaṭa ity abhidhīyase
tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ // ViS_10.10

dharma-paryāya-vacanair dhaṭa ity abhidhīyase tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //

vyavahārābhiśasto 'yaṃ mānuṣas tolyate tvayi
tad enaṃ saṃśayād asmād dharmatas trātum arhasi // ViS_10.11

vyavahāra-abhiśasto 'yaṃ mānuṣas tolyate tvayi tad enaṃ saṃśayād asmād dharmatas trātum arhasi //

tatas tv āropayec chikye bhūya evātha taṃ naram
tulito yadi vardheta tataḥ śuddhaḥ sa dharmataḥ // ViS_10.12

tatas tv āropayec chikye bhūya eva atha taṃ naram tulito yadi vardheta tataḥ śuddhaḥ sa dharmataḥ //

śikyacchedākṣabhaṅgeṣu bhūyas tv āropayen naram
evaṃ niḥsaṃśayaṃ jñānaṃ yato bhavati nirṇayaḥ // ViS_10.13

śikya-ccheda-akṣa-bhaṅgeṣu bhūyas tv āropayen naram evaṃ niḥsaṃśayaṃ jñānaṃ yato bhavati nirṇayaḥ //

athāgniḥ || (ViS_11.1)

atha agniḥ ||

ṣoḍaśāṅgulaṃ tāvad antaraṃ maṇḍalasaptakaṃ kuryāt || (ViS_11.2)

ṣoḍaśa-aṅgulaṃ tāvad antaraṃ maṇḍala-saptakaṃ kuryāt ||

tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt || (ViS_11.3)

tataḥ prāṅ-mukhasya prasārita-bhuja-dvayasya sapta-aśvattha-patrāṇi karayor dadyāt ||

tāni ca karadvayasahitāni sūtreṇa veṣṭayet || (ViS_11.4)

tāni ca kara-dvaya-sahitāni sūtreṇa veṣṭayet ||

tatas tatrāgnivarṇaṃ lohapiṇḍaṃ pañcāśatpalikaṃ samaṃ nyaset || (ViS_11.5)

tatas tatra agni-varṇaṃ loha-piṇḍaṃ pañcāśat-palikaṃ samaṃ nyaset ||

tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet || (ViS_11.6)

tam ādāya na-ati-drutaṃ na-ati-vilambitaṃ maṇḍaleṣu pāda-nyāsaṃ kurvan vrajet ||

tataḥ saptamaṃ maṇḍalam atītya bhūmau lohapiṇḍaṃ jahyāt || (ViS_11.7)

tataḥ saptamaṃ maṇḍalam atītya bhūmau loha-piṇḍaṃ jahyāt ||

yo hastayoḥ kvacid dagdhas tam aśuddhaṃ vinirdiṣet
na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ // ViS_11.8

yo hastayoḥ kva-cid dagdhas tam aśuddhaṃ vinirdiṣet na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ //

bhayād vā pātayed yas tu dagdho vā na vibhāvyate
punas taṃ hārayel lohaṃ samayasyāviśodhanāt // ViS_11.9

bhayād vā pātayed yas tu dagdho vā na vibhāvyate punas taṃ hārayel lohaṃ samayasya aviśodhanāt //

karau vimṛditavrīhes tasyādāv eva lakṣayet
abhimantryāsya karayor lohapiṇḍaṃ tato nyaset // ViS_11.10

karau vimṛdita-vrīhes tasyā adāv eva lakṣayet abhimantrya asya karayor loha-piṇḍaṃ tato nyaset //

tvam agne sarvabhūtānām antaś carasi sākṣivat
tvam evāgne vijānīṣe na vidur yāni mānavāḥ // ViS_11.11

tvam agne sarva-bhūtānām antaś carasi sākṣivat tvam eva agne vijānīṣe na vidur yāni mānavāḥ //

vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati
tad enaṃ saṃśayād asmād dharmatas trātum arhasi // ViS_11.12

vyavahāra-abhiśasto 'yaṃ mānuṣaḥ śuddhim icchati tad enaṃ saṃśayād asmād dharmatas trātum arhasi //

athodakam || (ViS_12.1)

atha udakam ||

paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite 'mbhasi || (ViS_12.2)

paṅka-śaivāla-duṣṭa-grāha-matsya-jalaukā-ādi-varjite 'mbhasi ||

tatra ...nābhimagnasyārogadveṣiṇaḥ puruṣasyānyasya jānunī gṛhītvābhimantritam ambhaḥ praviśet || (ViS_12.3)

tatra ...-nābhi-magnasya aroga-dveṣiṇaḥ puruṣasya anyasya jānunī gṛhītva ābhimantritam ambhaḥ praviśet ||

tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt || (ViS_12.4)

tat-sama-kālaṃ ca na-ati-krūra-mṛdunā dhanuṣā puruṣo 'paraḥ śara-kṣepaṃ kuryāt ||

taṃ cāparaḥ puruṣo javena śaram ānayet || (ViS_12.5)

taṃ ca aparaḥ puruṣo javena śaram ānayet ||

tanmadhye yo na dṛśyeta sa śuddhaḥ parikīrtitaḥ
anyathā hy aviśuddhaḥ syād ekāṅgasyāpi darśane // ViS_12.6

tan-madhye yo na dṛśyeta sa śuddhaḥ parikīrtitaḥ anyathā hy aviśuddhaḥ syād eka-aṅgasya api darśane //

tvam ambhaḥ sarvabhūtānām antaś carasi sākṣivat
tvam evāmbho vijānīṣe na vidur yāni mānuṣāḥ // ViS_12.7

tvam ambhaḥ sarva-bhūtānām antaś carasi sākṣi-vat tvam eva ambho vijānīṣe na vidur yāni mānuṣāḥ //

vyavahārābhiśato 'yaṃ mānuṣas tvayi majjati
tad enaṃ saṃśayād asmād dharmatas trātum arhasi // ViS_12.8

vyavahāra-abhiśato 'yaṃ mānuṣas tvayi majjati tad enaṃ saṃśayād asmād dharmatas trātum arhasi //

atha viṣam || (ViS_13.1)

atha viṣam ||

viṣāny adeyāni sārvāṇi || (ViS_13.2)

viṣāny adeyāni sārvāṇi ||

ṛte himācalodbhavāt śārṅgāt || (ViS_13.3)

ṛte hima-acala-udbhavāt śārṅgāt ||

tasya ca yavasaptakaṃ ghṛtaplutam abhiśastāya dadyāt || (ViS_13.4)

tasya ca yava-saptakaṃ ghṛta-plutam abhiśastāya dadyāt ||

viṣaṃ vegaklamāpetaṃ sukhena yadi jīryate
viśuddhaṃ tam iti jñātvā divasānte visarjayet // ViS_13.5

viṣaṃ vega-klama-apetaṃ sukhena yadi jīryate viśuddhaṃ tam iti jñātvā divasa-ante visarjayet //

viṣatvād viṣamatvāc ca krūraṃ tvaṃ sarvadehinām
tvam eva viṣa jānīṣe na vidur yāni mānuṣāḥ // ViS_13.6

viṣa-tvād viṣama-tvāc ca krūraṃ tvaṃ sarva-dehinām tvam eva viṣa jānīṣe na vidur yāni mānuṣāḥ //

vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati
tad enaṃ saṃśayād asmād dharmatas trātum arhasi // ViS_13.7

vyavahāra-abhiśasto 'yaṃ mānuṣaḥ śuddhim icchati tad enaṃ saṃśayād asmād dharmatas trātum arhasi //

atha kośaḥ || (ViS_14.1)

atha kośaḥ ||

ugrān devān samabhyarcya tatsnānodakāt prasṛtitrayaṃ pibet || (ViS_14.2)

ugrān devān samabhyarcya tat-snāna-udakāt prasṛti-trayaṃ pibet ||

idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ || (ViS_14.3)

idaṃ mayā na kṛtam iti vadan sthāpita-devatā-abhimukhaḥ ||

yasya paśyed dvisaptāhāt trisaptāhād athāpi vā
rogo 'gnir jñātimaraṇaṃ rājātaṅkaṃ athāpi vā // ViS_14.4

yasya paśyed dvi-sapta-ahāt tri-sapta-ahād atha api vā rogo 'gnir jñāti-maraṇaṃ rāja-ātaṅkaṃ atha api vā //

tam aśuddhaṃ vijānīyāt tathā śuddhaṃ viparyaye
divye ca śuddhaṃ puruṣaṃ sat kuryād dhārmiko nṛpaḥ // ViS_14.5

tam aśuddhaṃ vijānīyāt tathā śuddhaṃ viparyaye divye ca śuddhaṃ puruṣaṃ sat kuryād dhārmiko nṛpaḥ //

atha dvādaśa putrā bhavanti || (ViS_15.1)

atha dvādaśa putrā bhavanti ||

svakṣetre saṃskṛtāyām utpāditaḥ svayam aurasaḥ prathamaḥ || (ViS_15.2)

sva-kṣetre saṃskṛtāyām utpāditaḥ svayam aurasaḥ prathamaḥ ||

niyuktāyāṃ sapiṇḍenottamavarṇena votpāditaḥ kṣetrajo dvitīyaḥ || (ViS_15.3)

niyuktāyāṃ sa-piṇḍena uttama-varṇena va ūtpāditaḥ kṣetra-jo dvitīyaḥ ||

putrīkāputras tṛtīyaḥ || (ViS_15.4)

putrīkā-putras tṛtīyaḥ ||

yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā || (ViS_15.5)

yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā ||

putrikāvidhiṃ vināpi pratipāditā bhrātṛvihīnā putrikaiva || (ViS_15.6)

putrikā-vidhiṃ vina āpi pratipāditā bhrātṛ-vihīnā putrika aiva ||

paunarbhavaś caturthaḥ || (ViS_15.7)

paunarbhavaś caturthaḥ ||

akṣatā bhūyaḥ saṃskṛtā punarbhūḥ || (ViS_15.8)

akṣatā bhūyaḥ saṃskṛtā punar-bhūḥ ||

bhūyas tv asaṃskṛtāpi parapūrvā || (ViS_15.9)

bhūyas tv asaṃskṛta āpi para-pūrvā ||

kānīnaḥ pañcamaḥ || (ViS_15.10)

kānīnaḥ pañcamaḥ ||

pitṛgṛhe asaṃskṛtayaivotpāditaḥ || (ViS_15.11)

pitṛ-gṛhe asaṃskṛtaya aiva utpāditaḥ ||

sa ca pāṇigrāhasya || (ViS_15.12)

sa ca pāṇi-grāhasya ||

gṛhe ca gūḍhotpannaḥ ṣaṣṭhaḥ || (ViS_15.13)

gṛhe ca gūḍha-utpannaḥ ṣaṣṭhaḥ ||

yasya talpajas tasyāsau || (ViS_15.14)

yasya talpa-jas tasya asau ||

sahoḍhaḥ saptamaḥ || (ViS_15.15)

sahoḍhaḥ saptamaḥ ||

yā garbhiṇī saṃskriyate tasyāḥ putraḥ || (ViS_15.16)

yā garbhiṇī saṃskriyate tasyāḥ putraḥ ||

sa ca pāṇigrāhasya || (ViS_15.17)

sa ca pāṇi-grāhasya ||

dattakaś cāṣṭamaḥ || (ViS_15.18)

dattakaś ca aṣṭamaḥ ||

sa ca mātāpitṛbhyāṃ yasya dattaḥ || (ViS_15.19)

sa ca mātā-pitṛbhyāṃ yasya dattaḥ ||

krītaś ca navamaḥ || (ViS_15.20)

krītaś ca navamaḥ ||

sa ca yena krītaḥ || (ViS_15.21)

sa ca yena krītaḥ ||

svayam upagato daśamaḥ || (ViS_15.22)

svayam upagato daśamaḥ ||

sa ca yasyopagataḥ || (ViS_15.23)

sa ca yasya upagataḥ ||

apaviddhas tv ekādaśaḥ || (ViS_15.24)

apaviddhas tv ekādaśaḥ ||

pitrā mātrā ca parityaktaḥ || (ViS_15.25)

pitrā mātrā ca parityaktaḥ ||

sa ca yena gṛhītaḥ || (ViS_15.26)

sa ca yena gṛhītaḥ ||

yatra kvacanotpāditaś ca dvādaśaḥ || (ViS_15.27)

yatra kva-cana utpāditaś ca dvādaśaḥ ||

eteṣāṃ pūrvaḥ pūrvaḥ śreyān || (ViS_15.28)

eteṣāṃ pūrvaḥ pūrvaḥ śreyān ||

sa eva dāyaharaḥ || (ViS_15.29)

sa eva dāya-haraḥ ||

sa cānyān bibhṛyāt || (ViS_15.30)

sa ca anyān bibhṛyāt ||

anūḍhānāṃ svavittānurūpeṇa saṃskāraṃ kuryāt || (ViS_15.31)

anūḍhānāṃ sva-vitta-anurūpeṇa saṃskāraṃ kuryāt ||

patitaklībācikitsyarogavikalās tv abhāgahāriṇaḥ || (ViS_15.32)

patita-klība-a-cikitsya-roga-vikalās tv abhāga-hāriṇaḥ ||

rikthagrāhibhis te bhartavyāḥ || (ViS_15.33)

riktha-grāhibhis te bhartavyāḥ ||

teṣāṃ caurasāḥ putrā bhāgahāriṇaḥ || (ViS_15.34)

teṣāṃ cā orasāḥ putrā bhāga-hāriṇaḥ ||

na tu patitasya || (ViS_15.35)

na tu patitasya ||

patanīye karmaṇi kṛte tv anantarotpannāḥ || (ViS_15.36)

patanīye karmaṇi kṛte tv anantara-utpannāḥ ||

pratilomāsu strīṣu cotpannāś cābhāginaḥ || (ViS_15.37)

pratilomāsu strīṣu ca utpannāś ca abhāginaḥ ||

tatputrāḥ paitāmahe 'py arthe || (ViS_15.38)

tat-putrāḥ paitāmahe 'py arthe ||

aṃśagrāhibhis te bharaṇīyāḥ || (ViS_15.39)

aṃśa-grāhibhis te bharaṇīyāḥ ||

yaś cārthaharaḥ sa piṇḍadāyī || (ViS_15.40)

yaś ca artha-haraḥ sa piṇḍa-dāyī ||

ekoḍhānām apy ekasyāḥ putraḥ sarvāsāṃ putra eva || (ViS_15.41)

eka-ūḍhānām apy ekasyāḥ putraḥ sarvāsāṃ putra eva ||

bhrātṝṇām ekajātānāṃ ca || (ViS_15.42)

bhrātṝṇām eka-jātānāṃ ca ||

putraḥ pitṛvittālābhe 'pi piṇḍaṃ dadyāt || (ViS_15.43)

putraḥ pitṛ-vitta-a-lābhe 'pi piṇḍaṃ dadyāt ||

punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ
tasmāt puttra iti proktaḥ svayam eva svayaṃbhuvā // ViS_15.44

pun-nāmno narakād yasmāt pitaraṃ trāyate sutaḥ tasmāt puttra iti proktaḥ svayam eva svayaṃbhuvā //

ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati
pitā putrasya jātasya paśyec cej jīvato mukham // ViS_15.45

ṛṇam asmin saṃnayaty amṛta-tvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //

putreṇa lokān jayati pautreṇānantyam aśnute
atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam // ViS_15.46

putreṇa lokān jayati pautreṇa anantyam aśnute atha putrasya pautreṇa bradhnasyā apnoti viṣṭapam //

pautradauhitrayor loke viśeṣo nopapadyate
dauhitro 'pi hy aputraṃ taṃ saṃtārayati pautravat // ViS_15.47

pautra-dauhitrayor loke viśeṣo na upapadyate dauhitro 'pi hy aputraṃ taṃ saṃtārayati pautra-vat //

samānavarṇāsu putrāḥ savarṇā bhavanti || (ViS_16.1)

samāna-varṇāsu putrāḥ sa-varṇā bhavanti ||

anulomāsu mātṛsavarṇāḥ || (ViS_16.2)

anulomāsu mātṛ-sa-varṇāḥ ||

pratilomāsv āryavigarhitāḥ || (ViS_16.3)

pratilomāsv ārya-vigarhitāḥ ||

tatra vaiśyāputraḥ śūdreṇāyogavaḥ || (ViS_16.4)

tatra vaiśyā-putraḥ śūdreṇā ayogavaḥ ||

pulkasamāgadhau kṣatriyāputrau vaiśyaśūdrābhyām || (ViS_16.5)

pulkasa-māgadhau kṣatriyā-putrau vaiśya-śūdrābhyām ||

caṇḍālavaidehakasūtāś ca brāhmaṇīputrāḥ śūdraviṭkṣatriyaiḥ || (ViS_16.6)

caṇḍāla-vaidehaka-sūtāś ca brāhmaṇī-putrāḥ śūdra-viṭ-kṣatriyaiḥ ||

saṃkarasaṃkarāś cāsaṃkhyeyāḥ || (ViS_16.7)

saṃkara-saṃkarāś ca asaṃkhyeyāḥ ||

raṅgāvataraṇam āyogavānām || (ViS_16.8)

raṅga-avataraṇam āyogavānām ||

vyādhatā pulkasānām || (ViS_16.9)

vyādha-tā pulkasānām ||

stutikriyā māgadhānām || (ViS_16.10)

stuti-kriyā māgadhānām ||

vadhyaghātitvaṃ caṇḍālānām || (ViS_16.11)

vadhya-ghāti-tvaṃ caṇḍālānām ||

strīraksā tajjīvanaṃ ca vaidehakānām || (ViS_16.12)

strī-raksā taj-jīvanaṃ ca vaidehakānām ||

aśvasārathyaṃ sūtānām || (ViS_16.13)

aśva-sārathyaṃ sūtānām ||

caṇḍālānāṃ bahir grāmanivasanaṃ mṛtacailadhāraṇam iti viśeṣaḥ || (ViS_16.14)

caṇḍālānāṃ bahir grāma-nivasanaṃ mṛta-caila-dhāraṇam iti viśeṣaḥ ||

sarveṣāṃ ca samānajātibhir vivāhaḥ || (ViS_16.15)

sarveṣāṃ ca samāna-jātibhir vivāhaḥ ||

svapitṛvittānuharaṇaṃ ca || (ViS_16.16)

sva-pitṛ-vitta-anuharaṇaṃ ca ||

saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ
pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ // ViS_16.17

saṃkare jātayas tv etāḥ pitṛ-mātṛ-pradarśitāḥ pracchannā vā prakāśā vā veditavyāḥ sva-karmabhiḥ //

brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ
strībālādyavapattau ca bāhyānāṃ siddhikāraṇam // ViS_16.18

brāhmaṇa-arthe gava-arthe vā deha-tyāgo 'n-upaskṛtaḥ strī-bāla-ādy-avapattau ca bāhyānāṃ siddhi-kāraṇam //

pitā cet putrān vibhajet tasya svecchā svayam upārjite 'rthe || (ViS_17.1)

pitā cet putrān vibhajet tasya sva-icchā svayam upārjite 'rthe ||

paitāmahe tv arthe pitṛputrayos tulyaṃ svāmitvam || (ViS_17.2)

paitāmahe tv arthe pitṛ-putrayos tulyaṃ svāmi-tvam ||

pitṛvibhaktā vibhāgānantarotpannasya bhāgaṃ dadyuḥ || (ViS_17.3)

pitṛ-vibhaktā vibhāga-anantara-utpannasya bhāgaṃ dadyuḥ ||

aputradhanaṃ patnyabhigāmi || (ViS_17.4)

aputra-dhanaṃ patny-abhigāmi ||

tadabhāve duhitṛgāmi || (ViS_17.5)

tad-abhāve duhitṛ-gāmi ||

tadabhāve pitṛgāmi || (ViS_17.6)

tad-abhāve pitṛ-gāmi ||

tadabhāve mātṛgāmi || (ViS_17.7)

tad-abhāve mātṛ-gāmi ||

tadabhāve bhrātṛgāmi || (ViS_17.8)

tad-abhāve bhrātṛ-gāmi ||

tadabhāve bhrātṛputragāmi || (ViS_17.9)

tad-abhāve bhrātṛ-putra-gāmi ||

tadabhāve bandhugāmi || (ViS_17.10)

tad-abhāve bandhu-gāmi ||

tadabhāve sakulyagāmi || (ViS_17.11)

tad-abhāve sa-kulya-gāmi ||

tadabhāve sahādhyāyigāmi || (ViS_17.12)

tad-abhāve saha-adhyāyi-gāmi ||

tadabhāve brāhmaṇadhanavarjaṃ rājagāmi || (ViS_17.13)

tad-abhāve brāhmaṇa-dhana-varjaṃ rāja-gāmi ||

brāhmaṇārtho brāhmaṇānām || (ViS_17.14)

brāhmaṇa-artho brāhmaṇānām ||

vānaprasthadhanam ācāryo gṛhṇīyāt || (ViS_17.15)

vānaprastha-dhanam ācāryo gṛhṇīyāt ||

śiṣyo vā || (ViS_17.16)

śiṣyo vā ||

saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ
dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca // ViS_17.17

saṃsṛṣṭinas tu saṃsṛṣṭī sa-udarasya tu sa-udaraḥ dadyād apaharec ca aṃśaṃ jātasya ca mṛtasya ca //

pitṛmātṛsutabhrātṛdattam, adhyagnyupāgatam, ādhivedanikaṃ, bandhudattaṃ, śulkam, anvādheyakam iti strīdhanam || (ViS_17.18)

pitṛ-mātṛ-suta-bhrātṛ-dattam, adhyagny-upāgatam, ādhivedanikaṃ, bandhu-dattaṃ, śulkam, anvādheyakam iti strī-dhanam ||

brāhmādiṣu caturṣu vivāheṣv aprajāyām atītāyāṃ tadbhartuḥ || (ViS_17.19)

brāhma-ādiṣu caturṣu vivāheṣv aprajāyām atītāyāṃ tad-bhartuḥ ||

śeṣeṣu ca pitā haret || (ViS_17.20)

śeṣeṣu ca pitā haret ||

sarveṣv eva prasūtāyāṃ yaddhanaṃ tat duhitṛgāmi || (ViS_17.21)

sarveṣv eva prasūtāyāṃ yad-dhanaṃ tat duhitṛ-gāmi ||

patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet
na taṃ bhajeran dāyādā bhajamānāḥ patanti te // ViS_17.22

patyau jīvati yaḥ strībhir alaṃ-kāro dhṛto bhavet na taṃ bhajeran dāyā-dā bhajamānāḥ patanti te //

anekapitṛkāṇāṃ tu pitṛto 'ṃśaprakalpanā
yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ // ViS_17.23

aneka-pitṛkāṇāṃ tu pitṛto 'ṃśa-prakalpanā yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta na itaraḥ //

brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ, te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ || (ViS_18.1)

brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ, te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ ||

tatra brāhmaṇīputraś caturo 'ṃśān ādadyāt || (ViS_18.2)

tatra brāhmaṇī-putraś caturo 'ṃśān ādadyāt ||

kṣatriyāputras trīn || (ViS_18.3)

kṣatriyā-putras trīn ||

dvāv aṃśau vaiśyāputraḥ || (ViS_18.4)

dvāv aṃśau vaiśyā-putraḥ ||

śūdrāputras tv ekam || (ViS_18.5)

śūdrā-putras tv ekam ||

atha cet śūdravarjaṃ brāhmaṇasya putratrayaṃ bhavet, tadā taddhanaṃ navadhā vibhajeyuḥ || (ViS_18.6)

atha cet śūdra-varjaṃ brāhmaṇasya putra-trayaṃ bhavet, tadā tad-dhanaṃ navadhā vibhajeyuḥ ||

varnānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ || (ViS_18.7)

varna-anukrameṇa catus-tri-dvi-bhāgī-kṛtān aṃśān ādadyuḥ ||

vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ || (ViS_18.8)

vaiśya-varjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cā adadyuḥ ||

kṣatriyavarjam saptadhā kṛtaṃ caturo dvāv ekaṃ ca || (ViS_18.9)

kṣatriya-varjam saptadhā kṛtaṃ caturo dvāv ekaṃ ca ||

brāhmaṇavarjaṃ ṣaḍdhā kṛtaṃ trīn dvāv ekaṃ ca || (ViS_18.10)

brāhmaṇa-varjaṃ ṣaḍdhā kṛtaṃ trīn dvāv ekaṃ ca ||

kṣatriyasya kṣatriyāvaiśyāśūdrāputreṣv ayam eva vibhāgaḥ || (ViS_18.11)

kṣatriyasya kṣatriyā-vaiśyā-śūdrā-putreṣv ayam eva vibhāgaḥ ||

atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ, tadā saptadhā kṛtād dhanād brāhmaṇaś caturo 'ṃśān ādadyāt || (ViS_18.12)

atha brāhmaṇasya brāhmaṇa-kṣatriyau putrau syātāṃ, tadā saptadhā kṛtād dhanād brāhmaṇaś caturo 'ṃśān ādadyāt ||

trīn rājanyaḥ || (ViS_18.13)

trīn rājanyaḥ ||

atha brāhmaṇasya brāhmaṇavaiśyau, tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tv ādadyāt || (ViS_18.14)

atha brāhmaṇasya brāhmaṇa-vaiśyau, tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tv ādadyāt ||

dvāv aṃśau vaiśyaḥ || (ViS_18.15)

dvāv aṃśau vaiśyaḥ ||

atha brāhmaṇasya brāhmaṇaśūdrau putrau syātāṃ, tadā taddhanam pañcadhā vibhajeyātām || (ViS_18.16)

atha brāhmaṇasya brāhmaṇa-śūdrau putrau syātāṃ, tadā tad-dhanam pañcadhā vibhajeyātām ||

caturo 'ṃśān brāhmaṇas tv ādadyāt || (ViS_18.17)

caturo 'ṃśān brāhmaṇas tv ādadyāt ||

ekaṃ śūdraḥ || (ViS_18.18)

ekaṃ śūdraḥ ||

atha brāhmaṇasya kṣatriyasya vā kṣatriyavaiśyau putrau syātāṃ, tadā taddhanaṃ pañcadhā vibhajeyātām || (ViS_18.19)

atha brāhmaṇasya kṣatriyasya vā kṣatriya-vaiśyau putrau syātāṃ, tadā tad-dhanaṃ pañcadhā vibhajeyātām ||

trīn aṃśān kṣatriyas tv ādadyāt || (ViS_18.20)

trīn aṃśān kṣatriyas tv ādadyāt ||

dvāv aṃśau vaiśyaḥ || (ViS_18.21)

dvāv aṃśau vaiśyaḥ ||

atha brāhmaṇasya kṣatriyasya vā kṣatriyaśūdrau putrau syātāṃ, tadā taddhanaṃ caturdhā vibhajeyātām || (ViS_18.22)

atha brāhmaṇasya kṣatriyasya vā kṣatriya-śūdrau putrau syātāṃ, tadā tad-dhanaṃ caturdhā vibhajeyātām ||

trīn aṃśān kṣatriyas tv ādadyāt || (ViS_18.23)

trīn aṃśān kṣatriyas tv ādadyāt ||

ekaṃ śūdraḥ || (ViS_18.24)

ekaṃ śūdraḥ ||

atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ, tadā taddhanaṃ tridhā vibhajeyātām || (ViS_18.25)

atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśya-śūdrau putrau syātāṃ, tadā tad-dhanaṃ tridhā vibhajeyātām ||

dvāv aṃśau vaiśyas tv ādadyāt || (ViS_18.26)

dvāv aṃśau vaiśyas tv ādadyāt ||

ekaṃ śūdraḥ || (ViS_18.27)

ekaṃ śūdraḥ ||

athaikaputrā brāhmaṇasya brāhmaṇakṣatriyavaiśyāḥ sarvaharāḥ || (ViS_18.28)

atha eka-putrā brāhmaṇasya brāhmaṇa-kṣatriya-vaiśyāḥ sarva-harāḥ ||

kṣatriyasya rājanyavaiśyau || (ViS_18.29)

kṣatriyasya rājanya-vaiśyau ||

vaiśyasya vaiśyaḥ || (ViS_18.30)

vaiśyasya vaiśyaḥ ||

śūdraḥ śūdrasya || (ViS_18.31)

śūdraḥ śūdrasya ||

dvijātīnāṃ śūdras tv ekaḥ putro 'rdhaharaḥ || (ViS_18.32)

dvi-jātīnāṃ śūdras tv ekaḥ putro 'rdha-haraḥ ||

aputrarikthasya yā gatiḥ, sātrārdhasya dvitīyasya || (ViS_18.33)

aputra-rikthasya yā gatiḥ, sa ātra ardhasya dvitīyasya ||

mātaraḥ putrabhāgānusāreṇa bhāgāpahāriṇyaḥ || (ViS_18.34)

mātaraḥ putra-bhāga-anusāreṇa bhāga-apahāriṇyaḥ ||

anūḍhāś ca duhitaraḥ || (ViS_18.35)

anūḍhāś ca duhitaraḥ ||

samānavarṇāḥ putrāḥ samān aṃśān ādadyuḥ || (ViS_18.36)

samāna-varṇāḥ putrāḥ samān aṃśān ādadyuḥ ||

jyeṣṭhāya śreṣṭham uddhāraṃ dadyuḥ || (ViS_18.37)

jyeṣṭhāya śreṣṭham uddhāraṃ dadyuḥ ||

yadi dvau brāhmaṇīputrau syātām ekaḥ śūdrāputraḥ, tadā navadhā vibhaktasyārthasya brāhmaṇīputrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrāputraḥ || (ViS_18.38)

yadi dvau brāhmaṇī-putrau syātām ekaḥ śūdrā-putraḥ, tadā navadhā vibhaktasya arthasya brāhmaṇī-putrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrā-putraḥ ||

atha śūdrāputrāv ubhau syātām eko brāhmaṇīputraḥ, tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tv ādadyāt, dvāv aṃśau śūdrāputrau || (ViS_18.39)

atha śūdrā-putrāv ubhau syātām eko brāhmaṇī-putraḥ, tadā ṣaḍdhā vibhaktasya arthasya caturo 'ṃśān brāhmaṇas tv ādadyāt, dvāv aṃśau śūdrā-putrau ||

anena krameṇānyatrāpy aṃśakalpanā bhavati || (ViS_18.40)

anena krameṇa anyatra apy aṃśa-kalpanā bhavati ||

vibhaktāḥ saha jīvanto vibhajeran punar yadi
samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate // ViS_18.41

vibhaktāḥ saha jīvanto vibhajeran punar yadi samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate //

anupaghnan pitṛdravyaṃ śrameṇa yad upārjayet
svayam īhitalabdhaṃ tan nākāmo dātum arhati // ViS_18.42

anupaghnan pitṛ-dravyaṃ śrameṇa yad upārjayet svayam īhita-labdhaṃ tan na akāmo dātum arhati //

paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt
na tat putrair bhajet sārdham akāmaḥ svayam arjitam // ViS_18.43

paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt na tat putrair bhajet sa-ardham akāmaḥ svayam arjitam //

vastraṃ patram alaṃkāraḥ kṛtānnam udakaṃ striyaḥ
yogakṣemaṃ pracāraś ca na vibhājyaṃ ca pustakam // ViS_18.44

vastraṃ patram alaṃkāraḥ kṛta-annam udakaṃ striyaḥ yoga-kṣemaṃ pracāraś ca na vibhājyaṃ ca pustakam //

mṛtaṃ dvijaṃ na śūdreṇa nirhārayet || (ViS_19.1)

mṛtaṃ dvijaṃ na śūdreṇa nirhārayet ||

na śūdraṃ dvijena || (ViS_19.2)

na śūdraṃ dvijena ||

pitaraṃ mātaraṃ ca putrā nirhareyuḥ || (ViS_19.3)

pitaraṃ mātaraṃ ca putrā nirhareyuḥ ||

na dvijaṃ pitaram api śūdrāḥ || (ViS_19.4)

na dvijaṃ pitaram api śūdrāḥ ||

brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svargalokabhājaḥ || (ViS_19.5)

brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svarga-loka-bhājaḥ ||

nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtyāpradakṣiṇena citām abhigamyāpsu savāsaso nimajjanaṃ kuryuḥ || (ViS_19.6)

nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtya apradakṣiṇena citām abhigamya apsu sa-vāsaso nimajjanaṃ kuryuḥ ||

pretasyodakanirvapaṇaṃ kṛtvaikaṃ piṇḍaṃ kuśeṣu dadyuḥ || (ViS_19.7)

pretasya udaka-nirvapaṇaṃ kṛtva aikaṃ piṇḍaṃ kuśeṣu dadyuḥ ||

privartitavāsasaś ca nimbapatrāṇi vidaśya dvāry aśmani padanyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ || (ViS_19.8)

privartita-vāsasaś ca nimba-patrāṇi vidaśya dvāry aśmani pada-nyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ ||

akṣatāṃś cāgnau kṣipeyuḥ || (ViS_19.9)

akṣatāṃś ca agnau kṣipeyuḥ ||

caturthe divase 'sthisaṃcayanaṃ kuryuḥ || (ViS_19.10)

caturthe divase 'sthi-saṃcayanaṃ kuryuḥ ||

teṣāṃ gaṅgāmbhasi prakṣepaḥ || (ViS_19.11)

teṣāṃ gaṅgā-ambhasi prakṣepaḥ ||

yāvat saṃkhyam asthi puruṣasya gaṅgāmbhasi tiṣṭhati, tāvad varṣasahasrāṇi svargalokam adhitiṣṭhati || (ViS_19.12)

yāvat saṃkhyam asthi puruṣasya gaṅgā-ambhasi tiṣṭhati, tāvad varṣa-sahasrāṇi svarga-lokam adhitiṣṭhati ||

yāvad āśaucaṃ tāvat pretasyodakaṃ piṇḍam ekaṃ ca dadyuḥ || (ViS_19.13)

yāvad āśaucaṃ tāvat pretasya udakaṃ piṇḍam ekaṃ ca dadyuḥ ||

krītalabdhāśanāś ca bhaveyuḥ || (ViS_19.14)

krīta-labdha-aśanāś ca bhaveyuḥ ||

amāṃsāśanāś ca || (ViS_19.15)

amāṃsa-aśanāś ca ||

sthaṇḍilaśāyinaḥ || (ViS_19.16)

sthaṇḍila-śāyinaḥ ||

pṛthakśāyinaś ca || (ViS_19.17)

pṛthak-śāyinaś ca ||

grāmān niṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair vā snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ || (ViS_19.18)

grāmān niṣkramyā aśauca-ante kṛta-śmaśru-karmāṇas tila-kalkaiḥ sarṣapa-kalkair vā snātāḥ parivartita-vāsaso gṛhaṃ praviśeyuḥ ||

tatra śāntiṃ kṛtvā brāhmaṇānāṃ ca pūjanaṃ kuryuḥ || (ViS_19.19)

tatra śāntiṃ kṛtvā brāhmaṇānāṃ ca pūjanaṃ kuryuḥ ||

devāḥ parokṣadevāḥ, pratyakṣadevā brāhmāṇāḥ || (ViS_19.20)

devāḥ parokṣa-devāḥ, pratyakṣa-devā brāhmāṇāḥ ||

brāhmaṇair lokā dhāryante || (ViS_19.21)

brāhmaṇair lokā dhāryante ||

brāhmaṇānāṃ prasādena divi tiṣṭhanti devatāḥ
brāhmaṇābhihitaṃ vākyaṃ na mithyā jāyate kvacit // ViS_19.22

brāhmaṇānāṃ prasādena divi tiṣṭhanti devatāḥ brāhmaṇa-abhihitaṃ vākyaṃ na mithyā jāyate kva-cit //

yad brāhmaṇās tuṣṭatamā vadanti tad devatāḥ pratyabhinandayanti
tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti pratyakṣadeveṣu parokṣadevāḥ // ViS_19.23

yad brāhmaṇās tuṣṭa-tamā vadanti tad devatāḥ pratyabhinandayanti tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti pratyakṣa-deveṣu parokṣa-devāḥ //

duḥkhānvitānāṃ mṛtabāndhavānām āśvāsanaṃ kuryur adīnasattvāḥ
vākyais tu yair bhūmi tavābhidhāsye vākyāny ahaṃ tāni mano 'bhirāme // ViS_19.24

duḥkha-anvitānāṃ mṛta-bāndhavānām āśvāsanaṃ kuryur adīna-sattvāḥ vākyais tu yair bhūmi tava abhidhāsye vākyāny ahaṃ tāni mano 'bhirāme //

yad uttarāyaṇaṃ tad ahar devānām || (ViS_20.1)

yad uttara-ayaṇaṃ tad ahar devānām ||

dakṣiṇāyanaṃ rātriḥ || (ViS_20.2)

dakṣiṇa-ayanaṃ rātriḥ ||

saṃvatsaro 'horātraḥ || (ViS_20.3)

saṃvatsaro 'ho-rātraḥ ||

tattriṃśatā māsāḥ || (ViS_20.4)

tat-triṃśatā māsāḥ ||

māsā dvādaśa varṣam || (ViS_20.5)

māsā dvādaśa varṣam ||

dvādaśa varṣaśatāni divyāni kaliyugam || (ViS_20.6)

dvādaśa varṣa-śatāni divyāni kali-yugam ||

dviguṇāni dvāparam || (ViS_20.7)

dvi-guṇāni dvāparam ||

triguṇāni tretā || (ViS_20.8)

tri-guṇāni tretā ||

caturguṇāni kṛtayugam || (ViS_20.9)

catur-guṇāni kṛta-yugam ||

dvādaśavarṣasahasrāṇi divyāni caturyugam || (ViS_20.10)

dvādaśa-varṣa-sahasrāṇi divyāni catur-yugam ||

caturyugāṇām ekasaptatir manvantaram || (ViS_20.11)

catur-yugāṇām eka-saptatir manv-antaram ||

caturyugasahasram ca kalpaḥ || (ViS_20.12)

catur-yuga-sahasram ca kalpaḥ ||

sa ca pitāmahasyāhaḥ || (ViS_20.13)

sa ca pitāmahasya ahaḥ ||

tāvatī cāsya rātriḥ || (ViS_20.14)

tāvatī ca asya rātriḥ ||

evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ || (ViS_20.15)

evaṃ-vidhena aho-rātreṇa māsa-varṣa-gaṇanayā sarvasya eva brahmaṇo varṣa-śatam āyuḥ ||

brahmāyuṣā ca paricchinnaḥ pauruṣo divasaḥ || (ViS_20.16)

brahma-āyuṣā ca paricchinnaḥ pauruṣo divasaḥ ||

tasyānte mahākalpaḥ || (ViS_20.17)

tasya ante mahā-kalpaḥ ||

tāvaty evāsya niśā || (ViS_20.18)

tāvaty eva asya niśā ||

paurūṣeyāṇām ahorātrāṇām atītānāṃ saṃkhyaiva nāsti || (ViS_20.19)

paurūṣeyāṇām aho-rātrāṇām atītānāṃ saṃkhya aiva na asti ||

na ca bhaviṣyāṇām || (ViS_20.20)

na ca bhaviṣyāṇām ||

anādyantatvāt kālasya || (ViS_20.21)

anādy-antatvāt kālasya ||

evam asmin nirālambe kāle satatayāyini
na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā // ViS_20.22

evam asmin nir-ālambe kāle satata-yāyini na tad-bhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā //

gaṅgāyāḥ sikatā dhārās tathā varṣati vāsave
śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ // ViS_20.23

gaṅgāyāḥ sikatā dhārās tathā varṣati vāsave śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ //

caturdaśa vinaśyanti kalpe kalpe sureśvarāḥ
sarvalokapradhānāś ca manavaś ca caturdaśa // ViS_20.24

caturdaśa vinaśyanti kalpe kalpe sura-īśvarāḥ sarva-loka-pradhānāś ca manavaś ca caturdaśa //

bahūnīndrasahasrāṇi daityendraniyutāni ca
vinaṣtānīha kālena manujeṣv atha kā kathā // ViS_20.25

bahūni indra-sahasrāṇi daitya-indra-niyutāni ca vinaṣtāni iha kālena manujeṣv atha kā kathā //

rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ
devā brahmarṣayaś caiva kālena nidhanaṃ gatāḥ // ViS_20.26

rāja-rṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ devā brahma-rṣayaś ca eva kālena nidhanaṃ gatāḥ //

ye samarthā jagaty asmin sṛṣṭisaṃhārakāraṇe
te 'pi kālena nīyante kālo hi duratikramaḥ // ViS_20.27

ye samarthā jagaty asmin sṛṣṭi-saṃhāra-kāraṇe te 'pi kālena nīyante kālo hi dur-atikramaḥ //

ākramya sarvaḥ kālena paralokaṃ ca nīyate
karmapāśavaśo jantus tatra kā paridevanā // ViS_20.28

ākramya sarvaḥ kālena para-lokaṃ ca nīyate karma-pāśa-vaśo jantus tatra kā paridevanā //

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
arthe duṣparihārye 'smin nāsti loke sahāyatā // ViS_20.29

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca arthe duṣ-parihārye 'smin na asti loke sahāya-tā //

śocanto nopakurvanti mṛtasyeha janā yataḥ
ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ // ViS_20.30

śocanto na upakurvanti mṛtasya iha janā yataḥ ato na roditavyaṃ hi kriyā kāryā sva-śaktitaḥ //

sukṛtaṃ duṣkṛtaṃ cobhau sahāyau yasya gacchataḥ
bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā // ViS_20.31

su-kṛtaṃ duṣ-kṛtaṃ ca ubhau sahāyau yasya gacchataḥ bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā //

bāndhavānām aśauce tu sthitiṃ preto na vindati
atas tv abhyeti tān eva piṇḍatoyapradāyinaḥ // ViS_20.32

bāndhavānām aśauce tu sthitiṃ preto na vindati atas tv abhyeti tān eva piṇḍa-toya-pradāyinaḥ //

arvāk sapiṇdīkaraṇāt preto bhavati yo mṛtaḥ
pretalokagatasyānnaṃ sodakumbhaṃ prayacchata // ViS_20.33

arvāk sa-piṇdī-karaṇāt preto bhavati yo mṛtaḥ preta-loka-gatasya annaṃ sa-uda-kumbhaṃ prayacchata //

pitṛlokagataś cānnaṃ śrāddhe bhuṅkte svadhāsamam
pitṛlokagatasyāsya tasmāc chrāddhaṃ prayacchata // ViS_20.34

pitṛ-loka-gataś ca annaṃ śrāddhe bhuṅkte svadhā-samam pitṛ-loka-gatasya asya tasmāc chrāddhaṃ prayacchata //

devatve yātanāsthāne tiryagyonau tathaiva ca
mānuṣye ca tathāpnoti śrāddhaṃ dattaṃ svabāndhavaiḥ // ViS_20.35

deva-tve yātanā-sthāne tiryag-yonau tatha aiva ca mānuṣye ca tathā āpnoti śrāddhaṃ dattaṃ sva-bāndhavaiḥ //

pretasya śrāddhakartuś ca puṣṭiḥ śrāddhe kṛte dhruvam
tasmāc chrāddhaṃ sadā kāryaṃ śokaṃ tyaktvā nirarthakam // ViS_20.36

pretasya śrāddha-kartuś ca puṣṭiḥ śrāddhe kṛte dhruvam tasmāc chrāddhaṃ sadā kāryaṃ śokaṃ tyaktvā nir-arthakam //

etāvad eva kartavyaṃ sadā pretasya bandhubhiḥ
nopakuryān naraḥ śocan pretasyātmana eva ca // ViS_20.37

etāvad eva kartavyaṃ sadā pretasya bandhubhiḥ na upakuryān naraḥ śocan pretasyā atmana eva ca //

dṛṣṭvā lokam anākrandaṃ mriyamāṇāṃś ca bāndhavān
dharmam ekaṃ sahāyārthaṃ varayadhvaṃ sadā narāḥ // ViS_20.38

dṛṣṭvā lokam anākrandaṃ mriyamāṇāṃś ca bāndhavān dharmam ekaṃ sahāya-arthaṃ varayadhvaṃ sadā narāḥ //

mṛto 'pi bāndhavaḥ śakto nānugantuṃ naraṃ mṛtam
jāyāvarjaṃ hi sarvasya yāmyaḥ panthā virudhyate // ViS_20.39

mṛto 'pi bāndhavaḥ śakto na anugantuṃ naraṃ mṛtam jāyā-varjaṃ hi sarvasya yāmyaḥ panthā virudhyate //

dharma eko 'nuyāty enaṃ yatra kvacana gāminam
nanv asāre nṛloke 'smin dharmaṃ kuruta mā ciram // ViS_20.40

dharma eko 'nuyāty enaṃ yatra kva-cana gāminam nanv asāre nṛ-loke 'smin dharmaṃ kuruta mā ciram //

śvaḥ kāryam adya kurvīta pūrvāhṇe cāparāhṇikam
na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam // ViS_20.41

śvaḥ kāryam adya kurvīta pūrva-ahṇe ca apara-ahṇikam na hi pratīkṣate mṛtyuḥ kṛtaṃ va āsya na va ākṛtam //

kṣetrāpaṇagṛhāsaktam anyatra gatamānasam
vṛkīvoraṇam āsādya mṛtyur ādāya gacchati // ViS_20.42

kṣetra-āpaṇa-gṛha-āsaktam anyatra gata-mānasam vṛki īva uraṇam āsādya mṛtyur ādāya gacchati //

na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate
āyuṣye karmaṇi kṣīṇe prasahya harate janam // ViS_20.43

na kālasya priyaḥ kaś-cid dveṣyaś ca asya na vidyate āyuṣye karmaṇi kṣīṇe prasahya harate janam //

nāprāptakālo mriyate viddhaḥ śaraśatair api
kuśāgreṇāpi saṃṣpṛṣṭaḥ prāptakālo na jīvati // ViS_20.44

na aprāpta-kālo mriyate viddhaḥ śara-śatair api kuśa-agreṇa api saṃṣpṛṣṭaḥ prāpta-kālo na jīvati //

nauśadhāni na mantrāś ca na homā na punar japāḥ
trāyante mṛtyunopetaṃ jarayā vāpi mānavam // ViS_20.45

nā ośadhāni na mantrāś ca na homā na punar japāḥ trāyante mṛtyuna ūpetaṃ jarayā va āpi mānavam //

āgāminam anarthaṃ hi pravidhānaśatair api
na nivārayituṃ śaktas tatra kā paridevanā // ViS_20.46

āgāminam anarthaṃ hi pravidhāna-śatair api na nivārayituṃ śaktas tatra kā paridevanā //

yathā dhenusahasreṣu vatso vindati mātaram
tathā pūrvakṛtaṃ karma kartāraṃ vindate dhruvam // ViS_20.47

yathā dhenu-sahasreṣu vatso vindati mātaram tathā pūrva-kṛtaṃ karma kartāraṃ vindate dhruvam //

avyaktādīni bhūtāni vyaktamadhyāni cāpy atha
avyaktanidhanāny eva tatra kā paridevanā // ViS_20.48

avyakta-ādīni bhūtāni vyakta-madhyāni ca apy atha avyakta-nidhanāny eva tatra kā paridevanā //

dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā
tahtā dehāntaraprāptir dhīras tatra na muhyati // ViS_20.49

dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā tahtā deha-antara-prāptir dhīras tatra na muhyati //

gṛhṇātīha yathā vastraṃ tyaktvā pūrvadhṛtaṃ naraḥ
gṛhṇāty evaṃ navaṃ dehī dehaṃ karmanibandhanam // ViS_20.50

gṛhṇāti iha yathā vastraṃ tyaktvā pūrva-dhṛtaṃ naraḥ gṛhṇāty evaṃ navaṃ dehī dehaṃ karma-nibandhanam //

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ
na cainaṃ kledayanty āpo na śoṣayati mārutaḥ // ViS_20.51

na enaṃ chindanti śastrāṇi na enaṃ dahati pāvakaḥ na ca enaṃ kledayanty āpo na śoṣayati mārutaḥ //

acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca
nityaḥ satatagaḥ sthāṇur acalo 'yaṃ sanātanaḥ // ViS_20.52

acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca nityaḥ satata-gaḥ sthāṇur acalo 'yaṃ sanātanaḥ //

avyakto 'yam acintyo 'yam avikāryo 'yam ucyate
tasmād evaṃ viditvainaṃ nānuśocitum arhatha // ViS_20.53

avyakto 'yam acintyo 'yam avikāryo 'yam ucyate tasmād evaṃ viditva ainaṃ na anuśocitum arhatha //

athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tv evaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet || (ViS_21.1)

athā aśauca-vyapagame su-snātaḥ su-prakṣālita-pāṇi-pādaḥ sv-ācāntas tv evaṃ-vidhān eva brāhmaṇān yathā-śakti udaṅ-mukhān gandha-mālya-vastra-alaṃkāra-ādibhiḥ pūjitān bhojayet ||

ekavanmantrān ūhed ekoddiṣṭe || (ViS_21.2)

ekavan-mantrān ūhed eka-uddiṣṭe ||

ucchiṣṭasaṃnidhāv ekam eva tannāmagotrābhyāṃ piṇḍaṃ nirvapet || (ViS_21.3)

ucchiṣṭa-saṃnidhāv ekam eva tan-nāma-gotrābhyāṃ piṇḍaṃ nirvapet ||

bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt || (ViS_21.4)

bhukta-vatsu brāhmaṇeṣu dakṣiṇaya ābhipūjiteṣu preta-nāma-gotrābhyāṃ datta-akṣayya-udakaḥ catur-aṅgula-pṛthvīḥ tāvad-antarāḥ tāvad-adhaḥ-khātāḥ vitasty-āyatāḥ tisraḥ karṣūḥ kuryāt ||

karṣūsamīpe cāgnitrayam upasamādhāya paristīrya tatraikaikasmin āhutitrayaṃ juhuyāt || (ViS_21.5)

karṣū-samīpe ca agni-trayam upasamādhāya paristīrya tatra eka-ekasmin āhuti-trayaṃ juhuyāt ||

somāya pitṛmate svadhā namaḥ || (ViS_21.6)

somāya pitṛ-mate svadhā namaḥ ||

agnaye kavyavāhanāya svathā namaḥ || (ViS_21.7)

agnaye kavya-vāhanāya svathā namaḥ ||

yamāyāṅgirase svadhā namaḥ || (ViS_21.8)

yamāya aṅgirase svadhā namaḥ ||

sthānatraye ca prāgvat piṇḍanirvapaṇaṃ kuryāt || (ViS_21.9)

sthāna-traye ca prāgvat piṇḍa-nirvapaṇaṃ kuryāt ||

annadadhighṛtamadhumāṃsaiḥ karṣūtrayaṃ pūrayitvā etat ta iti japet || (ViS_21.10)

anna-dadhi-ghṛta-madhu-māṃsaiḥ karṣū-trayaṃ pūrayitvā etat ta iti japet ||

evaṃ mṛtāhe pratimāsaṃ kuryāt || (ViS_21.11)

evaṃ mṛta-ahe prati-māsaṃ kuryāt ||

saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet || (ViS_21.12)

saṃvatsara-ante pretāya tat-pitre tat-pitāmahāya tat-prapitāmahāya ca brāhmaṇān deva-pūrvān bhojayet ||

atrāgnaukaraṇam āvāhanaṃ pādyaṃ ca kuryāt || (ViS_21.13)

atra agnau-karaṇam āvāhanaṃ pādyaṃ ca kuryāt ||

saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet || (ViS_21.14)

saṃsṛjatu tvā pṛthivī samānī ca iti ca preta-pādya-pātre pitṛ-pādya-pātra-traye yojayet ||

ucchiṣṭasaṃnidhau piṇḍacatuṣṭayaṃ kuryāt || (ViS_21.15)

ucchiṣṭa-saṃnidhau piṇḍa-catuṣṭayaṃ kuryāt ||

brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet || (ViS_21.16)

brāhmaṇāṃś ca sva-āca-antān datta-dakṣiṇāṃś ca anuvrajya visarjayet ||

tataḥ pretapiṇḍaṃ pādyapātrodakavat piṇḍatraye nidadhyāt || (ViS_21.17)

tataḥ preta-piṇḍaṃ pādya-pātra-udaka-vat piṇḍa-traye nidadhyāt ||

karṣūtrayasaṃnikrṣe 'py evam eva || (ViS_21.18)

karṣū-traya-saṃnikrṣe 'py evam eva ||

sapiṇḍīkaraṇaṃ māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt || (ViS_21.19)

sa-piṇḍī-karaṇaṃ māsika-artha-vat dvādaśa-ahaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt ||

mantravarjaṃ hi śūdrāṇāṃ dvādaśe 'hni || (ViS_21.20)

mantra-varjaṃ hi śūdrāṇāṃ dvādaśe 'hni ||

saṃvatsarābhyantare yady adhimāso bhavet, tadā māsikārthe dinam ekaṃ vardhayet || (ViS_21.21)

saṃvatsara-abhyantare yady adhimāso bhavet, tadā māsika-arthe dinam ekaṃ vardhayet ||

sapiṇḍīkaraṇaṃ strīṇāṃ kāryam evaṃ tathā bhavet
yāvaj jīvaṃ tathā kuryāc chrāddhaṃ tu prativatsaram // ViS_21.22

sa-piṇḍī-karaṇaṃ strīṇāṃ kāryam evaṃ tathā bhavet yāvaj jīvaṃ tathā kuryāc chrāddhaṃ tu prativatsaram //

arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarāt kṛtaṃ
tasyāpy annaṃ sodakumbhaṃ dadyād varṣaṃ dvijanmane // ViS_21.23

arvāk sa-piṇḍī-karaṇaṃ yasya saṃvatsarāt kṛtaṃ tasya apy annaṃ sa-uda-kumbhaṃ dadyād varṣaṃ dvi-janmane //

brāhmaṇasya sapiṇḍānāṃ jananamaraṇayor daśāham āśaucam || (ViS_22.1)

brāhmaṇasya sa-piṇḍānāṃ janana-maraṇayor daśa-aham āśaucam ||

dvādaśāhaṃ rājanyasya || (ViS_22.2)

dvādaśa-ahaṃ rājanyasya ||

pañcadaśāhaṃ vaiśyasya || (ViS_22.3)

pañcadaśa-ahaṃ vaiśyasya ||

māsaṃ śūdrasya || (ViS_22.4)

māsaṃ śūdrasya ||

sapiṇḍatā ca puruṣe saptame vinivartate || (ViS_22.5)

sa-piṇḍatā ca puruṣe saptame vinivartate ||

āśauce homadānapratigrahasvādhyāyā nivartante || (ViS_22.6)

āśauce homa-dāna-pratigraha-sva-adhyāyā nivartante ||

nāśauce kasyacid annam aśnīyāt || (ViS_22.7)

nā aśauce kasya-cid annam aśnīyāt ||

brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām || (ViS_22.8)

brāhmaṇa-ādīnām aśauce yaḥ sakṛd eva annam atti tasya tāvad āśaucaṃ yāvat teṣām ||

āśauśāpagame prāyaścittaṃ kuryāt || (ViS_22.9)

āśauśa-apagame prāyaścittaṃ kuryāt ||

savarṇasyāśauce dvijo bhuktvā sravantīm āsādya tannimagnas triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet || (ViS_22.10)

sa-varṇasyā aśauce dvijo bhuktvā sravantīm āsādya tan-nimagnas trir-aghamarṣaṇaṃ japtva ūttīrya gāyatry-aṣṭa-sahasraṃ japet ||

kṣatriyāśauce brāhmaṇas tv etad evopoṣitaḥ kṛtvā śudhyati || (ViS_22.11)

kṣatriya-āśauce brāhmaṇas tv etad eva upoṣitaḥ kṛtvā śudhyati ||

vaiśyāśauce rājanyaś ca || (ViS_22.12)

vaiśya-āśauce rājanyaś ca ||

vaiśyāśauce brāhmaṇas trirātropoṣitaś ca || (ViS_22.13)

vaiśya-āśauce brāhmaṇas tri-rātra-upoṣitaś ca ||

brāhmaṇāśauce rājanyaḥ kṣatriyāśauce vaiśyaś ca sravantīm āsādya gāyatrīśatapañcakaṃ japet || (ViS_22.14)

brāhmaṇa-āśauce rājanyaḥ kṣatriya-āśauce vaiśyaś ca sravantīm āsādya gāyatrī-śata-pañcakaṃ japet ||

vaiśyaś ca brāhmaṇāśauce gāyatryaṣṭaśataṃ japet || (ViS_22.15)

vaiśyaś ca brāhmaṇa-āśauce gāyatry-aṣṭa-śataṃ japet ||

śūdrāśauce dvijo bhuktvā prājāpatyaṃ caret || (ViS_22.16)

śūdra-āśauce dvijo bhuktvā prājāpatyaṃ caret ||

śūdraś ca dvijāśauce snānam ācaret || (ViS_22.17)

śūdraś ca dvija-āśauce snānam ācaret ||

śūdraḥ śūdrāśauce snātaḥ pañcagavyaṃ pibet || (ViS_22.18)

śūdraḥ śūdra-āśauce snātaḥ pañca-gavyaṃ pibet ||

patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam || (ViS_22.19)

patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam ||

mṛte svāminy ātmīyam || (ViS_22.20)

mṛte svāminy ātmīyam ||

hīnavarṇānām adhikavarṇeṣu sapiṇḍeṣu tadaśaucavyapagame śuddhiḥ || (ViS_22.21)

hīna-varṇānām adhika-varṇeṣu sa-piṇḍeṣu tad-aśauca-vyapagame śuddhiḥ ||

brāhmaṇasya kṣatriviṭśūdreṣu sapiṇḍeṣu ṣaḍrātratrirātraikarātraiḥ || (ViS_22.22)

brāhmaṇasya kṣatri-viṭ-śūdreṣu sa-piṇḍeṣu ṣaḍ-rātra-tri-rātra-eka-rātraiḥ ||

kṣatriyasya viṭśūdrayoḥ ṣaḍrātratrirātrābhyām || (ViS_22.23)

kṣatriyasya viṭ-śūdrayoḥ ṣaḍ-rātra-tri-rātrābhyām ||

vaiśyasya śūdreṣu ṣaḍrātreṇa || (ViS_22.24)

vaiśyasya śūdreṣu ṣaḍ-rātreṇa ||

māsatulyair ahorātrair garbhasrāve || (ViS_22.25)

māsa-tulyair aho-rātrair garbha-srāve ||

jātamṛte mṛtajāte vā kulasya sadyaḥ śaucam || (ViS_22.26)

jāta-mṛte mṛta-jāte vā kulasya sadyaḥ śaucam ||

adantajāte bāle prete sadya eva || (ViS_22.27)

adanta-jāte bāle prete sadya eva ||

nāsyāgnisaṃskāro nodakakriyā || (ViS_22.28)

na asya agni-saṃskāro na udaka-kriyā ||

dantajāte tv akṛtacūḍe tv ahorātreṇa || (ViS_22.29)

danta-jāte tv akṛta-cūḍe tv aho-rātreṇa ||

kṛtacūḍe tv asaṃskṛte trirātreṇa || (ViS_22.30)

kṛta-cūḍe tv asaṃskṛte tri-rātreṇa ||

tataḥ paraṃ yathoktakālena || (ViS_22.31)

tataḥ paraṃ yatha ūkta-kālena ||

strīṇāṃ vivāhaḥ saṃskāraḥ || (ViS_22.32)

strīṇāṃ vivāhaḥ saṃskāraḥ ||

saṃskṛtāsu strīṣu nāśaucaṃ pitṛpakṣe || (ViS_22.33)

saṃskṛtāsu strīṣu nā aśaucaṃ pitṛ-pakṣe ||

tatprasavamaraṇe cet pitṛgṛhe syātāṃ , tadā ekarātraṃ trirātraṃ ca || (ViS_22.34)

tat-prasava-maraṇe cet pitṛ-gṛhe syātāṃ , tadā eka-rātraṃ tri-rātraṃ ca ||

jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt , tadā pūrvāśaucavyapagame śuddhiḥ || (ViS_22.35)

janana-āśauca-madhye yady aparaṃ janana-āśaucaṃ syāt , tadā pūrva-āśauca-vyapagame śuddhiḥ ||

rātriśeṣe dinadvayena || (ViS_22.36)

rātri-śeṣe dina-dvayena ||

prabhāte dinatrayeṇa || (ViS_22.37)

prabhāte dina-trayeṇa ||

maraṇāśaucamadhye jñātimaraṇe 'py evam || (ViS_22.38)

maraṇa-āśauca-madhye jñāti-maraṇe 'py evam ||

śrutvā deśāntarastho jananamaraṇe āśaucaśeṣeṇa śudhyet || (ViS_22.39)

śrutvā deśa-antara-stho janana-maraṇe āśauca-śeṣeṇa śudhyet ||

vyatīte 'śauce saṃvatsarāntas tv ekarātreṇa || (ViS_22.40)

vyatīte 'śauce saṃvatsara-antas tv eka-rātreṇa ||

tataḥ paraṃ snānena || (ViS_22.41)

tataḥ paraṃ snānena ||

ācārye mātāmahe ca vyatīte trirātreṇa || (ViS_22.42)

ācārye mātāmahe ca vyatīte tri-rātreṇa ||

anauraseṣu putreṣu jāteṣu ca mṛteṣu ca
parapūrvāsu bhāryāsu prasūtāsu mṛtāsu ca // ViS_22.43

an-auraseṣu putreṣu jāteṣu ca mṛteṣu ca para-pūrvāsu bhāryāsu prasūtāsu mṛtāsu ca //

ācāryapatnīputropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣv atīteṣv ekarātreṇa || (ViS_22.44)

ācārya-patnī-putra-upādhyāya-mātula-śvaśura-śvaśurya-sahādhyāyi-śiṣyeṣv atīteṣv eka-rātreṇa ||

svadeśarājani ca || (ViS_22.45)

sva-deśa-rājani ca ||

asapiṇḍe svaveśmani mṛte ca || (ViS_22.46)

asapiṇḍe sva-veśmani mṛte ca ||

bhṛgvagnyanāśakāmbusaṃgrāmavidyunnṛpahatānāṃ nāśaucam || (ViS_22.47)

bhṛgv-agny-anāśaka-ambu-saṃgrāma-vidyun-nṛpa-hatānāṃ nā aśaucam ||

na rājñāṃ rajakarmaṇi || (ViS_22.48)

na rājñāṃ raja-karmaṇi ||

na vratināṃ vrate || (ViS_22.49)

na vratināṃ vrate ||

na satriṇāṃ satre || (ViS_22.50)

na satriṇāṃ satre ||

na kārūṇāṃ kārukarmaṇi || (ViS_22.51)

na kārūṇāṃ kāru-karmaṇi ||

na rājājñākāriṇāṃ tadicchayā || (ViS_22.52)

na rāja-ājñā-kāriṇāṃ tad-icchayā ||

na devapratiṣṭhāvivāhayoḥ pūrvasaṃbhṛtayoḥ || (ViS_22.53)

na deva-pratiṣṭhā-vivāhayoḥ pūrva-saṃbhṛtayoḥ ||

na deśavibhrame || (ViS_22.54)

na deśa-vibhrame ||

āpady api ca kaṣṭāyām || (ViS_22.55)

āpady api ca kaṣṭāyām ||

ātmatyāginaḥ patitāś ca nāśaucodakabhājaḥ || (ViS_22.56)

ātma-tyāginaḥ patitāś ca nā aśauca-udaka-bhājaḥ ||

patitasya dāsī mṛte 'hni padā apāṃ ghaṭam apavarjayet || (ViS_22.57)

patitasya dāsī mṛte 'hni padā apāṃ ghaṭam apavarjayet ||

udbandhanamṛtasya yaḥ pāśaṃ chindyāt sa taptakṛcchreṇa śudhyati || (ViS_22.58)

udbandhana-mṛtasya yaḥ pāśaṃ chindyāt sa tapta-kṛcchreṇa śudhyati ||

ātmatyāgināṃ saṃskartā ca || (ViS_22.59)

ātma-tyāgināṃ saṃskartā ca ||

tadaśrupātakārī ca || (ViS_22.60)

tad-aśru-pāta-kārī ca ||

sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena || (ViS_22.61)

sarvasya eva pretasya bāndhavaiḥ saha-aśru-pātaṃ kṛtvā snānena ||

akṛte 'sthisaṃcaye sacailasnānena || (ViS_22.62)

akṛte 'sthi-saṃcaye sa-caila-snānena ||

dvijaḥ śūdrapretānugamanaṃ kṛtvā sravantīm āsādya tannimagnaḥ triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet || (ViS_22.63)

dvijaḥ śūdra-preta-anugamanaṃ kṛtvā sravantīm āsādya tan-nimagnaḥ trir-aghamarṣaṇaṃ japtva ūttīrya gāyatry-aṣṭa-sahasraṃ japet ||

dvijapretasyāṣṭaśatam || (ViS_22.64)

dvija-pretasya aṣṭa-śatam ||

śūdraḥ pretānugamanaṃ kṛtvā snānam ācaret || (ViS_22.65)

śūdraḥ preta-anugamanaṃ kṛtvā snānam ācaret ||

citādhūmasevane sarve varṇāḥ snānam ācareyuḥ || (ViS_22.66)

citā-dhūma-sevane sarve varṇāḥ snānam ācareyuḥ ||

maithune duḥsvapne rudhiropagatakaṇṭhe vamanavirekayoś ca || (ViS_22.67)

maithune duḥ-svapne rudhira-upagata-kaṇṭhe vamana-virekayoś ca ||

śmaśrukarmaṇi kṛte ca || (ViS_22.68)

śmaśru-karmaṇi kṛte ca ||

śavaspṛśaṃ ca spṛṣṭvā rajasvalācaṇḍālayūpāṃś ca || (ViS_22.69)

śava-spṛśaṃ ca spṛṣṭvā rajasvalā-caṇḍāla-yūpāṃś ca ||

bhakṣyavarjaṃ pañcanakhaśavaṃ tadasthisnehaṃ ca || (ViS_22.70)

bhakṣya-varjaṃ pañca-nakha-śavaṃ tad-asthi-snehaṃ ca ||

sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt || (ViS_22.71)

sarveṣv eteṣu snāneṣu vastraṃ na aprakṣālitaṃ bibhṛyāt ||

rajasvalā caturthe 'hni snānāc chudhyati || (ViS_22.72)

rajasvalā caturthe 'hni snānāc chudhyati ||

rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā || (ViS_22.73)

rajasvalā hīna-varṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā ||

savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati || (ViS_22.74)

sa-varṇām adhika-varṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati ||

kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthy asnehaṃ spṛṣṭvā cācamet || (ViS_22.75)

kṣutvā suptvā bhuktvā bhojana-adhyayana-īpsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtra-purīṣaṃ kṛtvā pañca-nakha-asthy asnehaṃ spṛṣṭvā cā acamet ||

caṇḍālamlecchasaṃbhāṣaṇe ca || (ViS_22.76)

caṇḍāla-mleccha-saṃbhāṣaṇe ca ||

nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś copahato mṛttoyais tadaṅgaṃ prakṣālya śudhyet || (ViS_22.77)

nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś ca upahato mṛt-toyais tad-aṅgaṃ prakṣālya śudhyet ||

anyatropahato mṛttoyais tadaṅgaṃ prakṣālya snānena || (ViS_22.78)

anyatra upahato mṛt-toyais tad-aṅgaṃ prakṣālya snānena ||

vaktropahatas tv upoṣya snātvā pañcagavyena || (ViS_22.79)

vaktra-upahatas tv upoṣya snātvā pañca-gavyena ||

daśanacchadopahataś ca || (ViS_22.80)

daśana-cchada-upahataś ca ||

vasā śukram asṛṅ majjā mūtraṃ viṭ karṇaviṇnakhāḥ
śleṣmāśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ // ViS_22.81

vasā śukram asṛṅ majjā mūtraṃ viṭ karṇa-viṇ-nakhāḥ śleṣma-aśru dūṣikā svedo dvādaśa ete nṛṇāṃ malāḥ //

gauḍī mādhvī ca paiṣṭī ca vijñeyā trividhā surā
yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ // ViS_22.82

gauḍī mādhvī ca paiṣṭī ca vijñeyā tri-vidhā surā yatha aiva ekā tathā sarvā na pātavyā dvijātibhiḥ //

mādhūkam aikṣavaṃ ṭāṅkaṃ kaulaṃ khārjūrapānase
mṛdvīkārasamādhvīke maireyaṃ nārikelajam // ViS_22.83

mādhūkam aikṣavaṃ ṭāṅkaṃ kaulaṃ khārjūra-pānase mṛdvīkā-rasa-mādhvīke maireyaṃ nārikela-jam //

amedhyāni daśaitāni madyāni brāhmaṇasya ca
rājanyaś caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ // ViS_22.84

amedhyāni daśa etāni madyāni brāhmaṇasya ca rājanyaś ca eva vaiśyaś ca spṛṣṭva aitāni na duṣyataḥ //

guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran
pretāhāraiḥ samaṃ tatra daśarātreṇa śudhyati // ViS_22.85

guroḥ pretasya śiṣyas tu pitṛ-medhaṃ samācaran preta-āhāraiḥ samaṃ tatra daśa-rātreṇa śudhyati //

ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum
nirhṛtya tu vratī pretān na vratena viyujyate // ViS_22.86

ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum nirhṛtya tu vratī pretān na vratena viyujyate //

ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt
samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati // ViS_22.87

ādiṣṭī na udakaṃ kuryād ā vratasya samāpanāt samāpte tu udakaṃ kṛtvā tri-rātreṇa eva śudhyati //

jñānaṃ tapo 'gnir āhāro mṛnmano vāryupāñjanam
vāyuḥ karmārkakālau ca śuddhikartṝṇi dehinām // ViS_22.88

jñānaṃ tapo 'gnir āhāro mṛn-mano vāry-upāñjanam vāyuḥ karma-arka-kālau ca śuddhi-kartṝṇi dehinām //

sarveṣām eva śaucānām annaśaucaṃ paraṃ smṛtam
yo 'nne śuciḥ sa hi śucir na mṛdvāriśuciḥ śuciḥ // ViS_22.89

sarveṣām eva śaucānām anna-śaucaṃ paraṃ smṛtam yo 'nne śuciḥ sa hi śucir na mṛd-vāri-śuciḥ śuciḥ //

kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ
pracchannapāpā japyena tapasā vedavittamāḥ // ViS_22.90

kṣāntyā śudhyanti vidvāṃso dānena akārya-kāriṇaḥ pracchanna-pāpā japyena tapasā veda-vit-tamāḥ //

mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati
rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ // ViS_22.91

mṛt-toyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati rajasā strī mano-duṣṭā saṃnyāsena dvija-uttamāḥ //

adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati
vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati // ViS_22.92

adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati vidyā-tapobhyāṃ bhūta-ātmā buddhir jñānena śudhyati //

eṣa śaucasya te proktaḥ śārīrasya vinirṇayaḥ
nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇu vinirṇayam // ViS_22.93

eṣa śaucasya te proktaḥ śārīrasya vinirṇayaḥ nānā-vidhānāṃ dravyāṇāṃ śuddheḥ śṛṇu vinirṇayam //

śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyantopahatam || (ViS_23.1)

śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyanta-upahatam ||

atyantopahataṃ sarvaṃ lohabhāṇḍam agnau prakṣiptaṃ śudhyet || (ViS_23.2)

atyanta-upahataṃ sarvaṃ loha-bhāṇḍam agnau prakṣiptaṃ śudhyet ||

maṇimayam aśmamayam abjaṃ ca saptarātraṃ mahīnikhananena || (ViS_23.3)

maṇi-mayam aśma-mayam abjaṃ ca sapta-rātraṃ mahī-nikhananena ||

śṛṅgadantāsthimayaṃ takṣaṇena || (ViS_23.4)

śṛṅga-danta-asthi-mayaṃ takṣaṇena ||

dāravaṃ mṛnmayaṃ ca jahyāt || (ViS_23.5)

dāravaṃ mṛn-mayaṃ ca jahyāt ||

atyantopahatasya vastrasya yat prakṣālitaṃ sad virajyate tac chindyāt || (ViS_23.6)

atyanta-upahatasya vastrasya yat prakṣālitaṃ sad virajyate tac chindyāt ||

sauvarṇarājatābjamaṇimayānāṃ nirlepānām adbhiḥ śuddhiḥ || (ViS_23.7)

sauvarṇa-rājata-abja-maṇi-mayānāṃ nirlepānām adbhiḥ śuddhiḥ ||

aśmamayānāṃ camasānāṃ grahāṇāṃ ca || (ViS_23.8)

aśma-mayānāṃ camasānāṃ grahāṇāṃ ca ||

carusruksruvāṇām uṣṇenāmbhasā || (ViS_23.9)

caru-sruk-sruvāṇām uṣṇena ambhasā ||

yajñakarmaṇi yajñapātrāṇāṃ pāṇinā saṃmārjanena || (ViS_23.10)

yajña-karmaṇi yajña-pātrāṇāṃ pāṇinā saṃmārjanena ||

sphyaśūrpaśakaṭamusalolūkhalānāṃ prokṣaṇena || (ViS_23.11)

sphya-śūrpa-śakaṭa-musala-ulūkhalānāṃ prokṣaṇena ||

śayanayānāsanānāṃ ca || (ViS_23.12)

śayana-yāna-āsanānāṃ ca ||

bahūnāṃ ca || (ViS_23.13)

bahūnāṃ ca ||

dhānyājinarajjutāntavavaidalasūtrakārpāsavāsasāṃ ca || (ViS_23.14)

dhānya-ajina-rajju-tāntava-vaidala-sūtra-kārpāsa-vāsasāṃ ca ||

śākamūlaphalapuṣpāṇāṃ ca || (ViS_23.15)

śāka-mūla-phala-puṣpāṇāṃ ca ||

tṛṇakāṣṭhaśuṣkapalāśānāṃ ca || (ViS_23.16)

tṛṇa-kāṣṭha-śuṣka-palāśānāṃ ca ||

eteṣāṃ prakṣālanena || (ViS_23.17)

eteṣāṃ prakṣālanena ||

alpānāṃ ca || (ViS_23.18)

alpānāṃ ca ||

ūṣaiḥ kauśeyāvikayoḥ || (ViS_23.19)

ūṣaiḥ kauśeya-āvikayoḥ ||

ariṣṭakaiḥ kutapānām || (ViS_23.20)

ariṣṭakaiḥ kutapānām ||

śrīphalair aṃśupaṭṭānām || (ViS_23.21)

śrī-phalair aṃśupaṭṭānām ||

gaurasarṣapaiḥ kṣaumāṇām || (ViS_23.22)

gaura-sarṣapaiḥ kṣaumāṇām ||

śṛṅgāsthidantamayānāṃ ca || (ViS_23.23)

śṛṅga-asthi-danta-mayānāṃ ca ||

padmākṣair mṛgalomikānām || (ViS_23.24)

padma-akṣair mṛga-lomikānām ||

tāmrarītitrapusīsamayānām amlodakena || (ViS_23.25)

tāmra-rīti-trapu-sīsa-mayānām amla-udakena ||

bhasmanā kāṃsyalohayoḥ || (ViS_23.26)

bhasmanā kāṃsya-lohayoḥ ||

takṣaṇena dāravāṇām || (ViS_23.27)

takṣaṇena dāravāṇām ||

govālaiḥ phalasaṃbhavānām || (ViS_23.28)

go-vālaiḥ phala-saṃbhavānām ||

prokṣaṇena saṃhatānām || (ViS_23.29)

prokṣaṇena saṃhatānām ||

utpavanena dravāṇām || (ViS_23.30)

utpavanena dravāṇām ||

guḍādīnām ikṣuvikārāṇāṃ prabhūtānāṃ gṛhanihitānāṃ vāryagnidānena || (ViS_23.31)

guḍa-ādīnām ikṣu-vikārāṇāṃ prabhūtānāṃ gṛha-nihitānāṃ vāry-agni-dānena ||

sarvalavaṇānāṃ ca || (ViS_23.32)

sarva-lavaṇānāṃ ca ||

punaḥ pākena mṛnmayānām || (ViS_23.33)

punaḥ pākena mṛn-mayānām ||

dravyavat kṛtaśaucānāṃ devatārcānāṃ bhūyaḥ pratiṣṭhāpanena || (ViS_23.34)

dravya-vat kṛta-śaucānāṃ devatā-arcānāṃ bhūyaḥ pratiṣṭhāpanena ||

asiddhasyānnasya yanmātram upahataṃ tanmātraṃ parityajya śeṣasya kaṇḍanaprakṣālane kuryāt || (ViS_23.35)

asiddhasya annasya yan-mātram upahataṃ tan-mātraṃ parityajya śeṣasya kaṇḍana-prakṣālane kuryāt ||

droṇābhyadhikam siddham annam upahataṃ na duṣyati || (ViS_23.36)

droṇa-abhyadhikam siddham annam upahataṃ na duṣyati ||

tasyopahatamātram apāsya gāyatryābhimantritaṃ suvarṇāmbhaḥ prakṣipet bastasya ca pradarśayed agneś ca || (ViS_23.37)

tasya upahata-mātram apāsya gāyatrya ābhimantritaṃ suvarṇa-ambhaḥ prakṣipet bastasya ca pradarśayed agneś ca ||

pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam
dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati // ViS_23.38

pakṣi-jagdhaṃ gavā ghrātam avadhūtam avakṣutam dūṣitaṃ keśa-kīṭaiś ca mṛt-prakṣepeṇa śudhyati //

yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ
tāvan mṛdvāri deyaṃ syāt sarvāsu dravyaśuddhiṣu // ViS_23.39

yāvan na apaity amedhya-aktād gandho lepaś ca tat-kṛtaḥ tāvan mṛd-vāri deyaṃ syāt sarvāsu dravya-śuddhiṣu //

ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ
panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ // ViS_23.40

aja-aśvaṃ mukhato medhyaṃ na gaur na nara-jā malāḥ panthānaś ca viśudhyanti soma-sūrya-aṃśu-mārutaiḥ //

rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ
mārutenaiva śudhyanti pakveṣṭakacitāni ca // ViS_23.41

rathyā-kardama-toyāni spṛṣṭāny antya-śva-vāyasaiḥ mārutena eva śudhyanti pakva-iṣṭaka-citāni ca //

prāṇinām atha sarveṣāṃ mṛdbhir adbhiś ca kārayet
atyantopahatānāṃ ca śaucaṃ nityam atandritam // ViS_23.42

prāṇinām atha sarveṣāṃ mṛdbhir adbhiś ca kārayet atyanta-upahatānāṃ ca śaucaṃ nityam atandritam //

bhūmiṣṭham udakaṃ puṇyaṃ vaitṛṣṇyaṃ yatra gor bhavet
avyāptaṃ ced amedhyena tadvad eva śilāgatam // ViS_23.43

bhūmi-ṣṭham udakaṃ puṇyaṃ vaitṛṣṇyaṃ yatra gor bhavet avyāptaṃ ced amedhyena tad-vad eva śilā-gatam //

mṛtapañcanakhāt kūpād atyantopahatāt tathā
apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet // ViS_23.44

mṛta-pañca-nakhāt kūpād atyanta-upahatāt tathā apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet //

vahniprajvālanaṃ kuryāt kūpe pakveṣṭakācite
pañcagavyaṃ nyaset paścān navatoyasamudbhave // ViS_23.45

vahni-prajvālanaṃ kuryāt kūpe pakva-iṣṭakā-cite pañca-gavyaṃ nyaset paścān nava-toya-samudbhave //

jalāśayeṣv athālpeṣu sthāvareṣu vasuṃdhare
kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam // ViS_23.46

jala-āśayeṣv atha alpeṣu sthāvareṣu vasuṃdhare kūpa-vat kathitā śuddhir mahatsu ca na dūṣaṇam //

trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan
adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate // ViS_23.47

trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //

nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yac ca prasāritam
brāhamaṇāntaritaṃ bhaikṣyam ākarāḥ sarva eva ca // ViS_23.48

nityaṃ śuddhaḥ kāru-hastaḥ paṇyaṃ yac ca prasāritam brāhamaṇa-antaritaṃ bhaikṣyam ākarāḥ sarva eva ca //

nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane
prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ // ViS_23.49

nityam āsyaṃ śuci strīṇāṃ śakuniḥ phala-pātane prasrave ca śucir vatsaḥ śvā mṛga-grahaṇe śuciḥ //

śvabhir hatasya yan māṃsaṃ śuci tat parikīrtitam
kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ // ViS_23.50

śvabhir hatasya yan māṃsaṃ śuci tat parikīrtitam kravya-adbhiś ca hatasya anyaiś caṇḍāla-ādyaiś ca dasyubhiḥ //

ūrdhvaṃ nābher yāni khāni tāni medhyāni nirdiśet
yāny adhastāny amedhyāni dehāc caiva malāś cyutāḥ // ViS_23.51

ūrdhvaṃ nābher yāni khāni tāni medhyāni nirdiśet yāny adhastāny amedhyāni dehāc ca eva malāś cyutāḥ //

makṣikā vipruṣaś chāyā gaur gajāśvamarīcayaḥ
rajo bhūr vāyur agniś ca mārjāraś ca sadā śuciḥ // ViS_23.52

makṣikā vipruṣaś chāyā gaur gaja-aśva-marīcayaḥ rajo bhūr vāyur agniś ca mārjāraś ca sadā śuciḥ //

nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ
na śmaśrūṇi gatāny āsyaṃ na dantāntaraveṣṭitam // ViS_23.53

na ucchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ na śmaśrūṇi gatāny āsyaṃ na danta-antara-veṣṭitam //

spṛśanti bindavaḥ pādau ya ācāmayataḥ parān
bhaumikais te samā jñeyā na tair aprayato bhavet // ViS_23.54

spṛśanti bindavaḥ pādau ya ācāmayataḥ parān bhaumikais te samā jñeyā na tair aprayato bhavet //

ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana
anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // ViS_23.55

ucchiṣṭena tu saṃspṛṣṭo dravya-hastaḥ kathaṃ-cana anidhāya eva tad dravyam ācāntaḥ śuci-tām iyāt //

mārjanopāñjanair veśma prokṣaṇenaiva pustakam
saṃmārjanenāñjanena sekenollekhanena ca // ViS_23.56

mārjana-upāñjanair veśma prokṣaṇena eva pustakam saṃmārjanenā añjanena sekena ullekhanena ca //

dāhena ca bhuvaḥ śuddhir vāsenāpy atha vā gavām
gāvaḥ pavitramaṅgalyaṃ goṣu lokāḥ pratiṣṭhitāḥ // ViS_23.57

dāhena ca bhuvaḥ śuddhir vāsena apy atha vā gavām gāvaḥ pavitra-maṅgalyaṃ goṣu lokāḥ pratiṣṭhitāḥ //

gāvo vitanvate yjñaṃ gāvaḥ sarvāghasūdanāḥ
gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā // ViS_23.58

gāvo vitanvate yjñaṃ gāvaḥ sarva-agha-sūdanāḥ go-mūtraṃ go-mayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā //

ṣaḍaṅgam etat paramaṃ maṅgalyaṃ paramaṃ gavām
śṛṅgodakaṃ gavāṃ puṇyaṃ sarvāghaviniṣūdanam // ViS_23.59

ṣaḍ-aṅgam etat paramaṃ maṅgalyaṃ paramaṃ gavām śṛṅga-udakaṃ gavāṃ puṇyaṃ sarva-agha-viniṣūdanam //

gavām kaṇḍūyanaṃ caiva sarvakalmaṣanāśanam
gavāṃ grāsapradānena svargaloke mahīyate // ViS_23.60

gavām kaṇḍūyanaṃ ca eva sarva-kalmaṣa-nāśanam gavāṃ grāsa-pradānena svarga-loke mahīyate //

gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā
lakṣmīḥ karīṣe praṇatau ca dharmas tāsāṃ praṇāmaṃ satataṃ ca kuryāt // ViS_23.61

gavāṃ hi tīrthe vasati iha gaṅgā puṣṭis tathā āsāṃ rajasi pravṛddhā lakṣmīḥ karīṣe praṇatau ca dharmas tāsāṃ praṇāmaṃ satataṃ ca kuryāt //

atha brāhmaṇasya varṇānukrameṇa catasro bhāryā bhavanti || (ViS_24.1)

atha brāhmaṇasya varṇa-anukrameṇa catasro bhāryā bhavanti ||

tisraḥ kṣatriyasya || (ViS_24.2)

tisraḥ kṣatriyasya ||

dve vaiśyasya || (ViS_24.3)

dve vaiśyasya ||

ekā śūdrasya || (ViS_24.4)

ekā śūdrasya ||

tāsāṃ savarṇāvedane pāṇir grāhyaḥ || (ViS_24.5)

tāsāṃ savarṇa-āvedane pāṇir grāhyaḥ ||

asavarṇāvedane śaraḥ kṣatriyakanyayā || (ViS_24.6)

asavarṇa-āvedane śaraḥ kṣatriya-kanyayā ||

pratodo vaiśyakanyayā || (ViS_24.7)

pratodo vaiśya-kanyayā ||

vasanadaśāntaḥ śūdrakanyayā || (ViS_24.8)

vasana-daśāntaḥ śūdra-kanyayā ||

na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta || (ViS_24.9)

na sa-gotrāṃ na samāna-ārṣa-pravarāṃ bhāryāṃ vindeta ||

mātṛtas tv ā pañcamāt puruṣāt pitṛtaś cā saptamāt || (ViS_24.10)

mātṛtas tv ā pañcamāt puruṣāt pitṛtaśpitṛtāś cā a saptamāt ||

nākulīnām || (ViS_24.11)

na akulīnām ||

na ca vyādhitām || (ViS_24.12)

na ca vyādhitām ||

nādhikāṅgīm || (ViS_24.13)

na adhika-aṅgīm ||

na hīnāṅgīm || (ViS_24.14)

na hīna-aṅgīm ||

nātikapilām || (ViS_24.15)

na atikapilām ||

na vācāṭām || (ViS_24.16)

na vācāṭām ||

athāṣṭau vivāhā bhavanti || (ViS_24.17)

atha aṣṭau vivāhā bhavanti ||

brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti || (ViS_24.18)

brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ca iti ||

āhūya guṇavate kanyādānaṃ brāhmaḥ || (ViS_24.19)

āhūya guṇavate kanyā-dānaṃ brāhmaḥ ||

yajñasthartvije daivaḥ || (ViS_24.20)

yajña-stha-rtvije daivaḥ ||

gomithunagrahaṇenārṣaḥ || (ViS_24.21)

go-mithuna-grahaṇenā arṣaḥ ||

prārthitapradānena prājāpatyaḥ || (ViS_24.22)

prārthita-pradānena prājāpatyaḥ ||

dvayoḥ sakāmayor mātāpitṛrahito yogo gāndharvaḥ || (ViS_24.23)

dvayoḥ sa-kāmayor mātā-pitṛ-rahito yogo gāndharvaḥ ||

krayeṇāsuraḥ || (ViS_24.24)

krayeṇā asuraḥ ||

yuddhaharaṇena rākṣasaḥ || (ViS_24.25)

yuddha-haraṇena rākṣasaḥ ||

suptapramattābhigamanāt paiśācaḥ || (ViS_24.26)

supta-pramatta-abhigamanāt paiśācaḥpaiśacaḥ ||

eteṣv ādyāś catvāro dharmyāḥ || (ViS_24.27)

eteṣv ādyāś catvāro dharmyāḥ ||

gāndharvo 'pi rājanyānām || (ViS_24.28)

gāndharvo 'pi rājanyānām ||

brāhmīputraḥ puruṣān ekaviṃśatiṃ punīte || (ViS_24.29)

brāhmī-putraḥ puruṣān ekaviṃśatiṃ punīte ||

daivīputraś caturdaśa || (ViS_24.30)

daivī-putraś caturdaśa ||

ārṣīputraś ca sapta || (ViS_24.31)

ārṣī-putraś ca sapta ||

prājāpatyaś caturaḥ || (ViS_24.32)

prājāpatyaś caturaḥ ||

brāhmeṇa vivāhena kanyāṃ dadat brahmalokaṃ gamayati || (ViS_24.33)

brāhmeṇa vivāhena kanyāṃ dadat brahma-lokaṃ gamayati ||

daivena svargam || (ViS_24.34)

daivena svargam ||

ārṣeṇa vaiṣṇavam || (ViS_24.35)

ārṣeṇa vaiṣṇavam ||

prājāpatyena devalokam || (ViS_24.36)

prājāpatyena deva-lokam ||

gāndharveṇa gandharvalokaṃ gacchati || (ViS_24.37)

gāndharveṇa gandharva-lokaṃ gacchati ||

pitā pitāmaho bhrātā sakulyo mātāmaho mātā ceti kanyāpradāḥ || (ViS_24.38)

pitā pitāmaho bhrātā sa-kulyo mātāmaho mātā ca iti kanyā-pradāḥ ||

pūrvābhāve prakṛtisthaḥ paraḥ para iti || (ViS_24.39)

pūrva-abhāve prakṛti-sthaḥ paraḥ para iti ||

ṛtutrayam upāsyaiva kanyā kuryāt svayaṃ varam
ṛtutraye vyatīte tu prabhavaty ātmanaḥ sadā // ViS_24.40

ṛtu-trayam upāsya eva kanyā kuryāt svayaṃ varam ṛtu-traye vyatīte tu prabhavaty ātmanaḥ sadā //

pitṛveśmani yā kanyā rajaḥ paśyaty asaṃskṛtā
sā kanyā vṛṣalī jñeyā haraṃs tāṃ na viduṣyati // ViS_24.41

pitṛ-veśmani yā kanyā rajaḥ paśyaty asaṃskṛtā sā kanyā vṛṣalī jñeyā haraṃs tāṃ na viduṣyati //

atha strīṇāṃ dharmāḥ || (ViS_25.1)

atha strīṇāṃ dharmāḥ ||

bhartuḥ samānavratacāritvam || (ViS_25.2)

bhartuḥ samāna-vrata-cāritvam ||

śvaśrūśvaśuragurudevatātithipūjanam || (ViS_25.3)

śvaśrū-śvaśura-guru-devatā-atithi-pūjanam ||

susaṃskṛtopaskaratā || (ViS_25.4)

su-saṃskṛta-upaskara-tā ||

amuktahastatā || (ViS_25.5)

amukta-hasta-tā ||

suguptabhāṇḍatā || (ViS_25.6)

su-gupta-bhāṇḍa-tā ||

mūlakriyāsv anabhiratiḥ || (ViS_25.7)

mūla-kriyāsv anabhiratiḥ ||

maṅgalācāratatparatā || (ViS_25.8)

maṅgala-ācāra-tat-para-tā ||

bhartari pravasite 'pratikarmakriyā || (ViS_25.9)

bhartari pravasite 'pratikarma-kriyā ||

paragṛheṣv anabhigamanam || (ViS_25.10)

para-gṛheṣv anabhigamanam ||

dvāradeśagavākṣeṣv anavasthānam || (ViS_25.11)

dvāra-deśa-gava-akṣeṣv anavasthānam ||

sarvakarmasv asvatantratā || (ViS_25.12)

sarva-karmasv asvatantra-tā ||

bālyayauvanavārdhakeṣv api pitṛbhartṛputrādhīnatā || (ViS_25.13)

bālya-yauvana-vārdhakeṣv api pitṛ-bhartṛ-putra-adhīna-tā ||

mṛte bhartari brahmacaryaṃ tadanv ārohaṇaṃ vā || (ViS_25.14)

mṛte bhartari brahma-caryaṃ tad-anv ārohaṇaṃ vā ||

nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpy upoṣitam
patiṃ śuśrūṣate yat tu tena svarge mahīyate // ViS_25.15

na asti strīṇāṃ pṛthag-yajño na vrataṃ na apy upoṣitam patiṃ śuśrūṣate yat tu tena svarge mahīyate //

patyau jīvati yā yoṣid upavāsavrataṃ caret
āyuḥ sā harate bhartur narakaṃ caiva gacchati // ViS_25.16

patyau jīvati yā yoṣid upavāsa-vrataṃ caret āyuḥ sā harate bhartur narakaṃ ca eva gacchati //

mṛte bhartari sādhvī strī brahmacarye vyavasthitā
svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ // ViS_25.17

mṛte bhartari sādhvī strī brahma-carye vyavasthitā svargaṃ gacchaty aputra āpi yathā te brahma-cāriṇaḥ //

savarṇāsu bahubhāryāsu vidyamānāsu jyeṣṭhayā saha dharmakāryaṃ kuryāt || (ViS_26.1)

savarṇāsu bahu-bhāryāsu vidyamānāsu jyeṣṭhayājyeṣṭayā saha dharma-kāryaṃ kuryāt ||

miśrāsu ca kaniṣṭhayāpi samānavarṇayā || (ViS_26.2)

miśrāsu ca kaniṣṭhaya āpi samāna-varṇayā ||

samānavarṇāyā abhāve tv anantarayaivāpdi ca || (ViS_26.3)

samāna-varṇāyā abhāve tv anantaraya aivā apdi ca ||

na tv eva dvijaḥ śūdrayā || (ViS_26.4)

na tv eva dvijaḥ śūdrayā ||

dvijasya bhāryā śūdrā tu dharmārthaṃ na kvacid bhavet
ratyartham eva sā tasya rāgāndhasya prakīrtitā // ViS_26.5

dvijasya bhāryā śūdrā tu dharma-arthaṃ na kva-cid bhavet raty-artham eva sā tasya rāga-andhasya prakīrtitā //

hīnajātiṃ striyaṃ mohād udvahanto dvijātayaḥ
kulāny eva nayanty āśu sasaṃtānāni śūdratāṃ // ViS_26.6

hīna-jātiṃ striyaṃ mohād udvahanto dvijātayaḥ kulāny eva nayanty āśu sa-saṃtānāni śūdra-tāṃ //

daivapitryāthiteyāni tatpradhānāni yasya tu
nāśnanti pitṛdevās tu na ca svargaṃ sa gacchati // ViS_26.7

daiva-pitry-āthiteyāni tat-pradhānāni yasya tu na aśnanti pitṛ-devās tu na ca svargaṃ sa gacchati //

garbhasya spaṣṭatājñāne niṣekakarma || (ViS_27.1)

garbhasya spaṣṭatā-jñāne niṣeka-karma ||

spandanāt purā puṃsavanam || (ViS_27.2)

spandanāt purā puṃsavanam ||

ṣaṣṭhe 'ṣṭame vā māsi sīmantonnayanam || (ViS_27.3)

ṣaṣṭhepaṣṭhe 'ṣṭame vā māsi sīmanta-unnayanam ||

jāte ca dārake jātakarma || (ViS_27.4)

jāte ca dārake jāta-karma ||

āśaucavyapagame nāmadheyam || (ViS_27.5)

āśauca-vyapagame nāma-dheyam ||

maṅgalyaṃ brāhamaṇasya || (ViS_27.6)

maṅgalyaṃ brāhamaṇasya ||

balavat kṣatriyasya || (ViS_27.7)

balavat kṣatriyasya ||

dhanopetaṃ vaiśyasya || (ViS_27.8)

dhana-upetaṃ vaiśyasya ||

jugupsitaṃ śūdrasya || (ViS_27.9)

jugupsitaṃ śūdrasya ||

caturthe māsy ādityadarśanam || (ViS_27.10)

caturthe māsy āditya-darśanam ||

ṣaṣṭhe 'nnaprāśanam || (ViS_27.11)

ṣaṣṭhe 'nna-prāśanam ||

tṛtīye 'bde cūḍākaraṇam || (ViS_27.12)

tṛtīye 'bde cūḍā-karaṇam ||

etā eva kriyāḥ strīṇām amantrakāḥ || (ViS_27.13)

etā eva kriyāḥ strīṇām amantrakāḥ ||

tāsāṃ samantrako vivāhaḥ || (ViS_27.14)

tāsāṃ sa-mantrako vivāhaḥ ||

garbhāṣṭame 'bde brāhmaṇasyopanayanam || (ViS_27.15)

garbha-aṣṭame 'bde brāhmaṇasya upanayanam ||

garbhaikādaśe rājñaḥ || (ViS_27.16)

garbha-ekādaśe rājñaḥ ||

garbhadvādaśe viśaḥ || (ViS_27.17)

garbha-dvādaśe viśaḥ ||

teṣāṃ muñjajyābalbajamayyo mauñjyaḥ || (ViS_27.18)

teṣāṃ muñja-jyā-balbaja-mayyo mauñjyaḥ ||

kārpāsaśāṇāvikāny upavītāni vāsāṃsi ca || (ViS_27.19)

kārpāsa-śāṇā-avikāny upavītāni vāsāṃsi ca ||

mārgavaiyāghrabāstāni carmāṇi || (ViS_27.20)

mārga-vaiyāghra-bāstāni carmāṇi ||

pālāśakhādiraudumbarā daṇḍāḥ || (ViS_27.21)

pālāśa-khādira-audumbarā daṇḍāḥ ||

keśāntalalāṭanāsādeśatulyāḥ || (ViS_27.22)

keśa-anta-lalāṭa-nāsā-deśa-tulyāḥ ||

sarva eva vā || (ViS_27.23)

sarva eva vā ||

akuṭilāḥ satvacaś ca || (ViS_27.24)

akuṭilāḥ satvacaś ca ||

bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaranam || (ViS_27.25)

bhavad-ādyaṃ bhavan-madhyaṃ bhavad-antaṃ ca bhaikṣya-caranam ||

ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate
ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ // ViS_27.26

ā ṣoḍaśād brāhmaṇasya sāvitrī na ativartate ā dvāviṃśāt kṣatra-bandhor ā caturviṃśater viśaḥ //

ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ
sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ // ViS_27.27

ata ūrdhvaṃ trayo 'py ete yathā-kālam asaṃskṛtāḥ sāvitrī-patitā vrātyā bhavanty ārya-vigarhitāḥ //

yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā
yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api // ViS_27.28

yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //

mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum
apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // ViS_27.29

mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum apsu prāsya vinaṣṭāni gṛhṇīta-anyāni mantra-vat //

atha brahmacariṇāṃ gurukulavāsaḥ || (ViS_28.1)

atha brahma-cariṇāṃ guru-kula-vāsaḥ ||

saṃdhyādvayopāsanam || (ViS_28.2)

saṃdhyā-dvaya-upāsanam ||

pūrvāṃ saṃdhyāṃ japet tiṣṭhan paścimām āsīnaḥ || (ViS_28.3)

pūrvāṃ saṃdhyāṃ japet tiṣṭhan paścimām āsīnaḥ ||

kāladvayam abhiṣekāgnikarmakaraṇam || (ViS_28.4)

kāla-dvayam abhiṣeka-agni-karma-karaṇam ||

apsu daṇḍavan majjanam || (ViS_28.5)

apsu daṇḍa-van majjanam ||

āhūtādhyayanam || (ViS_28.6)

āhūta-adhyayanam ||

guroḥ priyahitācaraṇam || (ViS_28.7)

guroḥ priya-hita-ācaraṇam ||

mekhalādaṇḍājinopavītadhāraṇam || (ViS_28.8)

mekhalā-daṇḍa-ajina-upavīta-dhāraṇam ||

gurukulavarjaṃ guṇavatsu bhaikṣyacaraṇam || (ViS_28.9)

guru-kula-varjaṃ guṇa-vatsu bhaikṣya-caraṇam ||

gurvanujñātaṃ bhaikṣyābhyavaharaṇam || (ViS_28.10)

gurv-anujñātaṃ bhaikṣya-abhyavaharaṇam ||

śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam || (ViS_28.11)

śrāddha-kṛta-lavaṇa-śukta-paryuṣita-nṛtya-gīta-strī-madhu-māṃsa-añjana-ucchiṣṭa-prāṇi-hiṃsā-ślīla-parivarjanam ||

adhaḥ śayyā || (ViS_28.12)

adhaḥ śayyā ||

guroḥ pūrvotthānaṃ caramaṃ saṃveśanam || (ViS_28.13)

guroḥ pūrva-utthānaṃ caramaṃ saṃveśanam ||

kṛtasaṃdhyopāsanaś ca gurvabhivādanaṃ kuryāt || (ViS_28.14)

kṛta-saṃdhyā-upāsanaś ca gurv-abhivādanaṃ kuryāt ||

tasya ca vyatyastakaraḥ pādāv upaspṛśet || (ViS_28.15)

tasya ca vyatyasta-karaḥ pādāv upaspṛśet ||

dakṣiṇaṃ dakṣiṇenetaram itareṇa || (ViS_28.16)

dakṣiṇaṃ dakṣiṇena itaram itareṇa ||

svaṃ ca nāmāsyābhivādanānte bhoḥśabdāntaṃ nivedayet || (ViS_28.17)

svaṃ ca nāma asya abhivādana-ante bhoḥ-śabda-antaṃ nivedayet ||

tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt || (ViS_28.18)

tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅ-mukhaś ca na asya abhibhāṣaṇaṃ kuryāt ||

āsīnasya sthitaḥ kuryād abhigacchaṃs tu gacchataḥ | āgacchataḥ pratyudgamya paścād dhāvaṃs tu dhāvataḥ || (ViS_28.19)

āsīnasya sthitaḥ kuryād abhigacchaṃs tu gacchataḥ | āgacchataḥ pratyudgamya paścād dhāvaṃs tu dhāvataḥ ||

parāṅmukhasyābhimukhaḥ || (ViS_28.20)

parāṅ-mukhasya abhimukhaḥ ||

dūrasthasyāntikam upetya || (ViS_28.21)

dūra-sthasya antikam upetya ||

śayānasya praṇamya || (ViS_28.22)

śayānasya praṇamya ||

tasya ca cakṣurviṣaye na yatheṣṭāsanaḥ syāt || (ViS_28.23)

tasya ca cakṣur-viṣaye na yatha īṣṭa-āsanaḥ syāt ||

na cāsya kevalaṃ nāma brūyāt || (ViS_28.24)

na ca asya kevalaṃ nāma brūyāt ||

gaticeṣṭābhāṣitādyaṃ nāsyānukuryāt || (ViS_28.25)

gati-ceṣṭā-bhāṣita-ādyaṃ na asya anukuryāt ||

yatrāsya nindāparivādau syātāṃ na tatra tiṣṭhet || (ViS_28.26)

yatra asya nindā-parivādau syātāṃ na tatra tiṣṭhet ||

nāsyaikāsano bhavet || (ViS_28.27)

na asya eka-āsano bhavet ||

ṛte śilāphalakanauyānebhyaḥ || (ViS_28.28)

ṛte śilā-phalaka-nau-yānebhyaḥ ||

guror gurau saṃnihite guruvad varteta || (ViS_28.29)

guror gurau saṃnihite guru-vad varteta ||

anirdiṣṭaś ca guruṇā svān gurun nābhivādayet || (ViS_28.30)

anirdiṣṭaś ca guruṇā svān gurun na abhivādayet ||

bāle samānavayasi vādhyāpake guruputre guruvad varteta || (ViS_28.31)

bāle samāna-vayasi va ādhyāpake guru-putre guru-vad varteta ||

nāsya pādau prakṣālayet || (ViS_28.32)

na asya pādau prakṣālayet ||

nocchiṣṭam aśnīyāt || (ViS_28.33)

na ucchiṣṭam aśnīyāt ||

evaṃ vedaṃ vedau vedān vā svīkuryāt || (ViS_28.34)

evaṃ vedaṃ vedau vedān vā svī-kuryāt ||

tato vedāṅgāni || (ViS_28.35)

tato veda-aṅgāni ||

yas tv anadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti || (ViS_28.36)

yas tv anadhīta-vedo 'nyatra śramaṃ kuryād asau sa-saṃtānaḥ śūdra-tvam eti ||

mātur agre vijananaṃ dvitīyaṃ mauñjibandhanam || (ViS_28.37)

mātur agre vijananaṃ dvitīyaṃ mauñji-bandhanam ||

tatrāsya mātā sāvitrī bhavati pitā tv ācāryaḥ || (ViS_28.38)

tatra asya mātā sāvitrī bhavati pitā tv ācāryaḥācārthaḥ ||

etenaiva teṣāṃ dvijatvam || (ViS_28.39)

etena eva teṣāṃ dvija-tvam ||

prāṅ mauñjībandhanād dvijaḥ śūdrasamo bhavati || (ViS_28.40)

prāṅ mauñjī-bandhanād dvijaḥ śūdra-samo bhavati ||

brahmacāriṇā muṇḍena jaṭilena vā bhāvyam || (ViS_28.41)

brahma-cāriṇā muṇḍena jaṭilena vā bhāvyam ||

vedasvīkaraṇād ūrdhvaṃ gurvanujñātas tasmai varaṃ dattvā snāyāt || (ViS_28.42)

veda-svīkaraṇād ūrdhvaṃ gurv-anujñātas tasmai varaṃ dattvā snāyāt ||

tato gurukula eva vā janmanaḥ śeṣaṃ nayet || (ViS_28.43)

tato guru-kula eva vā janmanaḥ śeṣaṃ nayet ||

tatrācārye prete guruvat guruputre varteta || (ViS_28.44)

tatrā acārye prete guru-vat guru-putre varteta ||

gurudāreṣu savarṇeṣu vā || (ViS_28.45)

guru-dāreṣu sa-varṇeṣu vā ||

tadabhāve 'gniśuśrūṣur naiṣṭhiko brahmacārī syāt || (ViS_28.46)

tad-abhāve 'gni-śuśrūṣur naiṣṭhiko brahma-cārī syāt ||

evaṃ carati yo vipro brahmacaryam atandritaḥ
sa gacchaty uttamaṃ sthānaṃ na cehājāyate punaḥ // ViS_28.47

evaṃ carati yo vipro brahma-caryam atandritaḥ sa gacchaty uttamaṃ sthānaṃ na ca ihā ajāyate punaḥ //

kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ
atikramaṃ vratasyāhur dharmajñā brahmacāriṇaḥ // ViS_28.48

kāmato retasaḥ sekaṃ vrata-sthasya dvi-janmanaḥ atikramaṃ vratasyā ahur dharma-jñā brahma-cāriṇaḥ //

etasminn enasi prāpte vasitvā gardabhājinam
saptāgāraṃ cared bhaikṣaṃ svakarma parikīrtayan // ViS_28.49

etasminn enasi prāpte vasitvā gardabha-ajinam sapta-āgāraṃ cared bhaikṣaṃ sva-karma parikīrtayan //

tebhyo labdhena bhaikṣyeṇa vartayann ekakālikam
upaspṛśaṃs triṣavaṇam abdena sa viśudhyati // ViS_28.50

tebhyo labdhena bhaikṣyeṇa vartayann eka-kālikam upaspṛśaṃs tri-ṣavaṇam abdena sa viśudhyati //

svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ
snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet // ViS_28.51

svapne siktvā brahma-cārī dvijaḥ śukram akāmataḥ snātva ārkam arcayitvā triḥ punar mām ity ṛcaṃ japet //

akṛtvā bhaikṣacaraṇam asamiddhya ca pāvakam
anāturaḥ saptarātram avakīrṇivrataṃ caret // ViS_28.52

akṛtvā bhaikṣa-caraṇam asamiddhya ca pāvakam an-āturaḥ sapta-rātram avakīrṇi-vrataṃ caret //

taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmakārataḥ
nimloced vāpy+avijñānāj japann upavased dinam // ViS_28.53

taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāma-kārataḥ nimloced va āpy+avijñānāj japann upavased dinam //

yas tūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt || (ViS_29.1)

yas tu upanīya vrata-ādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt ||

yas tv enaṃ mūlyenādhyāpayet tam upādhyāyam ekadeśaṃ vā || (ViS_29.2)

yas tv enaṃ mūlyena adhyāpayet tam upādhyāyam eka-deśaṃ vā ||

yo yasya yajñnakarmāṇi kuryāt tam ṛtvijaṃ vidyāt || (ViS_29.3)

yo yasya yajñna-karmāṇi kuryāt tam ṛtvijaṃ vidyāt ||

nāparīkṣitaṃ yojayet || (ViS_29.4)

na aparīkṣitaṃ yojayet ||

nādhyāpayet || (ViS_29.5)

na adhyāpayet ||

nopanayet || (ViS_29.6)

na upanayet ||

adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati
tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // ViS_29.7

adharmeṇa ca yaḥ prāha yaś ca adharmeṇa pṛcchati tayor anyataraḥ praiti vidveṣaṃ va ādhigacchati //

dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā
tatra vidyā na vaktavyā śubhaṃ bījam ivoṣare // ViS_29.8

dharma-arthau yatra na syātāṃ śuśrūṣā va āpi tad-vidhā tatra vidyā na vaktavyā śubhaṃ bījam ivā uṣare //

vidyā ha vai brahmaṇam ājagāma gopāya mā śevadhiṣṭe 'ham asti
asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām // ViS_29.9

vidyā ha vai brahmaṇam ājagāma gopāya mā śevadhiṣṭe 'ham asti asūyakāya an-ṛjave 'yatāya na māṃ brūyā avīrya-vatī tathā syām //

yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam
yas te na druhyet katamac ca nāha tasmai māṃ brūyā nidhipāya brahman // ViS_29.10

yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahma-carya-upapannam yas te na druhyet katamac ca nā aha tasmai māṃ brūyā nidhi-pāya brahman //

śrāvaṇyāṃ prauṣṭhapadyāṃ vā chandāṃsy upākṛtyārdhapañcamān māsān adhīyīta || (ViS_30.1)

śrāvaṇyāṃ prauṣṭha-padyāṃ vā chandāṃsy upākṛtya ardha-pañcamān māsān adhīyīta ||

tatas teṣām utsargaṃ bahiḥ kuryāt || (ViS_30.2)

tatas teṣām utsargaṃ bahiḥ kuryāt ||

utsarjanopākarmaṇor madhye vedāṅgādhyayanaṃ kuryāt || (ViS_30.3)

utsarjana-upākarmaṇor madhye veda-aṅga-adhyayanaṃ kuryāt ||

nādhīyītāhorātraṃ caturdaśyaṣṭamīṣu ca || (ViS_30.4)

na adhīyīta aho-rātraṃ caturdaśy-aṣṭamīṣu ca ||

na+ṛtvantaragrahasūtake || (ViS_30.5)

na+ṛtv-antara-graha-sūtake ||

nendraprayāṇe || (ViS_30.6)

na indra-prayāṇe ||

na vāti caṇḍapavane || (ViS_30.7)

na vāti caṇḍa-pavane ||

nākālavarṣavidyutstaniteṣu || (ViS_30.8)

na akāla-varṣa-vidyut-staniteṣu ||

na bhūkaṃpolkāpātadigdāheṣu || (ViS_30.9)

na bhū-kaṃpa-ulkā-pāta-dig-dāheṣu ||

nāntaḥśave grāme || (ViS_30.10)

na antaḥ-śave grāme ||

na śāstrasaṃpāte || (ViS_30.11)

na śāstra-saṃpāte ||

na śvasṛgālagardabhanirhrādeṣu || (ViS_30.12)

na śva-sṛgāla-gardabha-nirhrādeṣu ||

na vāditraśabde || (ViS_30.13)

na vāditra-śabde ||

na śūdrapatitayoḥ samīpe || (ViS_30.14)

na śūdra-patitayoḥ samīpe ||

na devatāyatanaśmaśānacatuṣpatharathyāsu || (ViS_30.15)

na devatā-āyatana-śmaśāna-catuṣpatha-rathyāsu ||

nodakāntaḥ || (ViS_30.16)

na udaka-antaḥ ||

na pīṭhopahitapādaḥ || (ViS_30.17)

na pīṭha-upahita-pādaḥ ||

na hastyaśvoṣṭranaugoyāneṣu || (ViS_30.18)

na hasty-aśva-uṣṭra-nau-go-yāneṣu ||

na vāntaḥ || (ViS_30.19)

na vāntaḥ ||

na viriktaḥ || (ViS_30.20)

na viriktaḥ ||

nājīrṇī || (ViS_30.21)

na ajīrṇī ||

na pañcanakhāntarāgamane || (ViS_30.22)

na pañca-nakha-antarā-gamane ||

na rājaśrotriyagobrāhmaṇavyasane || (ViS_30.23)

na rāja-śrotriya-go-brāhmaṇa-vyasane ||

nopākarmaṇi || (ViS_30.24)

na upākarmaṇi ||

notsarge || (ViS_30.25)

na utsarge ||

na sāmadhvanāv ṛgyajuṣī || (ViS_30.26)

na sāma-dhvanāv ṛg-yajuṣī ||

nāpararātram adhītya śayīta || (ViS_30.27)

na apara-rātram adhītya śayīta ||

abhiyukto 'py anadhyāyeṣv adhyayanaṃ pariharet || (ViS_30.28)

abhiyukto 'py anadhyāyeṣv adhyayanaṃ pariharet ||

yasmād anadhyāyādhītaṃ nehāmutra phalapradam || (ViS_30.29)

yasmād anadhyāya-adhītaṃ na iha-amutra phala-pradam ||

tadadhyayanenāyuṣaḥ kṣayo guruśiṣyayoś ca || (ViS_30.30)

tad-adhyayanenā ayuṣaḥ kṣayo guru-śiṣyayoś ca ||

tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā || (ViS_30.31)

tasmād anadhyāya-varjaṃ guruṇā brahma-loka-kāmena vidyā sat-śiṣya-kṣetreṣu vaptavyā ||

śiṣyeṇa brahmārambhāvasānayor guroḥ pādopasaṃgrahaṇaṃ kāryam || (ViS_30.32)

śiṣyeṇa brahma-ārambha-avasānayor guroḥ pāda-upasaṃgrahaṇaṃ kāryam ||

praṇavaś ca vyāhartavyaḥ || (ViS_30.33)

praṇavaś ca vyāhartavyaḥ ||

tatra ca yad ṛco 'dhīte tenāsyājyena pitṝṇāṃ tṛptir bhavati || (ViS_30.34)

tatra ca yad ṛco 'dhīte tena asyā ajyena pitṝṇāṃ tṛptir bhavati ||

yad yajūṃṣi tena madhunā || (ViS_30.35)

yad yajūṃṣi tena madhunā ||

yat sāmāni tena payasā || (ViS_30.36)

yat sāmāni tena payasā ||

yad ātharvaṇaṃ tena māṃsena || (ViS_30.37)

yad ātharvaṇaṃ tena māṃsena ||

yat purāṇetihāsavedāṅgadharmaśāstrāṇy adhīte tenāsyānnena || (ViS_30.38)

yat purāṇa-itihāsa-veda-aṅga-dharma-śāstrāṇy adhīte tena asya annena ||

yaś ca vidyām āsādyāsmin loke tayā jīvet, na sā tasya paraloke phalapradā bhavet || (ViS_30.39)

yaś ca vidyām āsādya asmin loke tayā jīvet, na sā tasya para-loke phala-pradā bhavet ||

yaś ca vidyayā yaśaḥ pareṣāṃ hanti || (ViS_30.40)

yaś ca vidyayā yaśaḥ pareṣāṃ hanti ||

ananujñātaś cānyasmād adhīyānān na vidyām ādadyāt || (ViS_30.41)

ananujñātaś ca anyasmād adhīyānān na vidyām ādadyāt ||

tadādānam asya brahmasteyaṃ narakāya bhavati || (ViS_30.42)

tad-ādānam asya brahma-steyaṃ narakāya bhavati ||

laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā
ādadīta yato jñānaṃ na taṃ druhyet kadācana // ViS_30.43

laukikaṃ vaidikaṃ va āpi tatha ādhyātmikam eva vā ādadīta yato jñānaṃ na taṃ druhyet kadā-cana //

utpādakabrahmadātror garīyān brahmadaḥ pitā
brahmajanma hi viprasya pretya ceha ca śāśvatam // ViS_30.44

utpādaka-brahma-dātror garīyān brahma-daḥ pitā brahma-janma hi viprasya pretya ca iha ca śāśvatam //

kāmān mātā pitā cainaṃ yad utpādayato mithaḥ
saṃbhūtiṃ tasya tāṃ vidyād yad yonāv iha jāyate // ViS_30.45

kāmān mātā pitā ca enaṃ yad utpādayato mithaḥ saṃbhūtiṃ tasya tāṃ vidyād yad yonāv iha jāyate //

ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ
utpādayati sāvitryā sā satyā sājarāmarā // ViS_30.46

ācāryas tv asya yāṃ jātiṃ vidhi-vad veda-pāragaḥ utpādayati sāvitryā sā satyā sa ājara āmarā //

ya āvṛṇoty avitathena karṇāv aduḥkhaṃ kurvann amṛtaṃ saṃprayacchan
taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan // ViS_30.47

ya āvṛṇoty avitathena karṇāv aduḥkhaṃ kurvann amṛtaṃ saṃprayacchan taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //

trayaḥ puruṣasyātiguravo bhavanti || (ViS_31.1)

trayaḥ puruṣasya atiguravo bhavanti ||

mātā pitā ācāryaś ca || (ViS_31.2)

mātā pitā ācāryaś ca ||

teṣāṃ nityam eva śuśrūṣuṇā bhavitavyam || (ViS_31.3)

teṣāṃ nityam eva śuśrūṣuṇā bhavitavyam ||

yat te brūyus tat kuryāt || (ViS_31.4)

yat te brūyus tat kuryāt ||

teṣāṃ priyahitam ācaret || (ViS_31.5)

teṣāṃ priya-hitam ācaret ||

na tair ananujñātaḥ kiṃcid api kuryāt || (ViS_31.6)

na tair ananujñātaḥ kiṃ-cid api kuryāt ||

eta eva trayo vedā eta eva trayaḥ surāḥ
eta eva trayo lokā eta eva trayo 'gnayaḥ // ViS_31.7

eta eva trayo vedā eta eva trayaḥ surāḥ eta eva trayo lokā eta eva trayo 'gnayaḥ //

pitā gārhaptyo 'gniḥ dakṣināgnir mātā gurur āhavanīyaḥ || (ViS_31.8)

pitā gārhaptyo 'gniḥ dakṣina-agnir mātā gurur āhavanīyaḥ ||

sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ
anādṛtyās tu yasyaite sarvās tasyāphalāḥ kriyāḥ // ViS_31.9

sarve tasyā adṛtā dharmā yasya ete traya ādṛtāḥ an-ādṛtyās tu yasya ete sarvās tasya aphalāḥ kriyāḥ //

imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam
guruśuśrūṣayā tv eva brahmalokaṃ samāśnute // ViS_31.10

imaṃ lokaṃ mātṛ-bhaktyā pitṛ-bhaktyā tu madhyamam guru-śuśrūṣayā tv eva brahma-lokaṃ samāśnute //

rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat || (ViS_32.1)

rāja-rtvik-śrotriya-adharma-pratiṣedhy-upādhyāya-pitṛvya-mātāmaha-mātula-śvaśura-jyeṣṭha-bhrātṛ-saṃbandhinaś cā acārya-vat ||

patnya eteṣāṃ savarṇāḥ || (ViS_32.2)

patnya eteṣāṃ savarṇāḥ ||

mātṛṣvasā pitṛṣvasā jyeṣṭhā svasā ca || (ViS_32.3)

mātṛ-ṣvasā pitṛ-ṣvasā jyeṣṭhā svasā ca ||

śvaśurapitṛvyamātulartvijāṃ kanīyasāṃ pratyutthānam evābhivādanam || (ViS_32.4)

śvaśura-pitṛvya-mātula-rtvijāṃ kanīyasāṃ pratyutthānam eva abhivādanam ||

hīnavarṇānāṃ gurupatnīnāṃ dūrād abhivādanaṃ na pādopasparśanam || (ViS_32.5)

hīna-varṇānāṃ guru-patnīnāṃ dūrād abhivādanaṃ na pāda-upasparśanam ||

gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt || (ViS_32.6)

guru-patnīnāṃ gotra-utsādana-añjana-keśa-saṃyamana-pāda-prakṣālana-ādīni na kuryāt ||

asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā || (ViS_32.7)

asaṃstuta āpi para-patnī bhagini īti vācyā putri īti māta īti vā ||

na ca gurūṇāṃ tvam iti brūyāt || (ViS_32.8)

na ca gurūṇāṃ tvam iti brūyāt ||

tadatikrame nirāhāro divasānte taṃ prasādyāśnīyāt || (ViS_32.9)

tad-atikrame nir-āhāro divasa-ante taṃ prasādya aśnīyāt ||

na ca guruṇā saha vigṛhya kathāḥ kuryāt || (ViS_32.10)

na ca guruṇā saha vigṛhya kathāḥ kuryāt ||

na caivāsya parīvādam || (ViS_32.11)

na ca eva asya parīvādam ||

na cānabhipretam || (ViS_32.12)

na ca an-abhipretam ||

gurupatnī tu yuvatir nābhivādyeha pādayoḥ
pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā // ViS_32.13

guru-patnī tu yuvatir na abhivādya īha pādayoḥ pūrṇa-viṃśati-varṣeṇa guṇa-doṣau vijānatā //

kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi
vidhivad vandanaṃ kuryād asāv aham iti bruvan // ViS_32.14

kāmaṃ tu guru-patnīnāṃ yuvatīnāṃ yuvā bhuvi vidhi-vad vandanaṃ kuryād asāv aham iti bruvan //

viproṣya pādagrahaṇam anvahaṃ cābhivādanam
gurudāreṣu kurvīta satāṃ dharmam anusmaran // ViS_32.15

viproṣya pāda-grahaṇam anvahaṃ ca abhivādanam guru-dāreṣu kurvīta satāṃ dharmam anusmaran //

vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī
etāni mānasthānāni garīyo yad yad uttaram // ViS_32.16

vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī etāni māna-sthānāni garīyo yad yad uttaram //

brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam
pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā // ViS_32.17

brāhmaṇaṃ daśa-varṣaṃ ca śata-varṣaṃ ca bhūmi-pam pitā-putrau vijānīyād brāhmaṇas tu tayoḥ pitā //

viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ
vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ // ViS_32.18

viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ vaiśyānāṃ dhānya-dhanataḥ śūdrāṇām eva janmataḥ //

atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati || (ViS_33.1)

atha puruṣasya kāma-krodha-lobha-ākhyaṃ ripu-trayaṃ su-ghoraṃ bhavati ||

parigrahaprasaṅgād viśeṣeṇa gṛhāśramiṇaḥ || (ViS_33.2)

parigraha-prasaṅgād viśeṣeṇa gṛha-āśramiṇaḥ ||

tenāyam ākrānto 'tipātakamahāpātakānupātakopapātakeṣu pravartate || (ViS_33.3)

tena ayam ākrānto 'tipātaka-mahāpātaka-anupātaka-upapātakeṣu pravartate ||

jātibhraṃśakareṣu saṃkarīkaraṇeṣV apātrīkaraṇeṣu || (ViS_33.4)

jāti-bhraṃśa-kareṣu saṃkarī-karaṇeṣV apātrī-karaṇeṣu ||

malāvaheṣu prakīrṇakeṣu ca || (ViS_33.5)

mala-āvaheṣu prakīrṇakeṣu ca ||

trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ
kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ jyayet // ViS_33.6

tri-vidhaṃ narakasya idaṃ dvāraṃ nāśanam ātmanaḥ kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ jyayet //

mātṛgamanaṃ duhitṛgamanaṃ snuṣāgamanam ity atipātakāni || (ViS_34.1)

mātṛ-gamanaṃ duhitṛ-gamanaṃ snuṣā-gamanam ity atipātakāni ||

atipātakinas tv ete praviśeyur hutāśanam
na hy anyā niṣkṛtis teṣāṃ vidyate hi kathaṃcana // ViS_34.2

atipātakinas tv ete praviśeyur huta-aśanam na hy anyā niṣkṛtis teṣāṃ vidyate hi kathaṃ-cana //

brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudāragamanam iti mahāpātakāni || (ViS_35.1)

brahma-hatyā surā-pānaṃ brāhmaṇa-suvarṇa-haraṇaṃ guru-dāra-gamanam iti mahā-pātakāni ||

tatsaṃyogaś ca || (ViS_35.2)

tat-saṃyogaś ca ||

saṃvatsareṇa patati patitena sahācaran || (ViS_35.3)

saṃvatsareṇa patati patitena sahā acaran ||

ekayānabhojanāśanaśayanaiḥ || (ViS_35.4)

eka-yāna-bhojana-aśana-śayanaiḥ ||

yaunasrauvamukhyaiḥ saṃbandhais tu sadya eva || (ViS_35.5)

yauna-srauva-mukhyaiḥ saṃbandhais tu sadya eva ||

aśvamedhena śuddhyeyur mahāpātakinas tv ime
pṛthivyāṃ sarvatīrthānāṃ tathānusaraṇena ca // ViS_35.6

aśvamedhena śuddhyeyur mahāpātakinas tv ime pṛthivyāṃ sarva-tīrthānāṃ tathā-anusaraṇena ca //

yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti || (ViS_36.1)

yāga-sthasya kṣatriyasya vaiśyasya ca rajasvalāyāś ca antar-vatnyāś ca atri-gotrāyāś ca avijñātasya garbhasya śaraṇa-āgatasya ca ghātanaṃ brahma-hatyā-samāni iti ||

kauṭasākṣyaṃ suhṛdvadha ity etau surāpānasamau || (ViS_36.2)

kauṭa-sākṣyaṃ suhṛd-vadha ity etau surā-pāna-samau ||

brāhmaṇasya bhūmyapaharaṇaṃ nikṣepāpaharaṇaṃ suvarṇasteyasamam || (ViS_36.3)

brāhmaṇasya bhūmy-apaharaṇaṃ nikṣepa-apaharaṇaṃ suvarṇa-steya-samam ||

pitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamam || (ViS_36.4)

pitṛvya-mātāmaha-mātula-śvaśura-nṛpa-patny-abhigamanaṃ guru-dāra-gamana-samam ||

pitṛṣvasṛmātṛṣvasṛsvasṛgamanam ca || (ViS_36.5)

pitṛ-ṣvasṛ-mātṛ-ṣvasṛ-svasṛ-gamanam ca ||

śrotriyartvigupādhyāyamitrapatnyabhigamanaṃ ca || (ViS_36.6)

śrotriya-rtvig-upādhyāya-mitra-patny-abhigamanaṃ ca ||

svasuḥ sakhyāḥ sagotrāya uttamavarṇāyāḥ kumāryā antyajāyā rajasvalāyāḥ śaraṇāgatāyāḥ pravrajitāyā nikṣiptāyāś ca || (ViS_36.7)

svasuḥ sakhyāḥ sa-gotrāya uttama-varṇāyāḥ kumāryā antya-jāyā rajasvalāyāḥ śaraṇa-āgatāyāḥ pravrajitāyāpravrajitāyāḥ nikṣiptāyāś ca ||

anupātakinas tv ete mahāpātakino yathā
aśvamedhena śudhyanti tīrthānusaraṇena vā // ViS_36.8

anupātakinas tv ete mahāpātakino yathā aśvamedhena śudhyanti tīrtha-anusaraṇena vā //

anṛtavacanam utkarṣe || (ViS_37.1)

anṛta-vacanam utkarṣe ||

rājagāmi paiśunyam || (ViS_37.2)

rāja-gāmi paiśunyam ||

guroś cālīkanirbandhaḥ || (ViS_37.3)

guroś ca alīka-nirbandhaḥ ||

vedanindā || (ViS_37.4)

veda-nindā ||

adhītasya ca tyāgaḥ || (ViS_37.5)

adhītasya ca tyāgaḥ ||

agnipitṛmātṛsutadārāṇāṃ ca || (ViS_37.6)

agni-pitṛ-mātṛ-suta-dārāṇāṃ ca ||

abhojyānnābhakṣyabhakṣaṇam || (ViS_37.7)

abhojya-anna-abhakṣya-bhakṣaṇam ||

parasvāpaharaṇam || (ViS_37.8)

para-sva-apaharaṇam ||

paradārābhigamanam || (ViS_37.9)

para-dārā-abhigamanam ||

ayājyayājanam || (ViS_37.10)

ayājya-yājanam ||

vikarmajīvanam || (ViS_37.11)

vikarma-jīvanam ||

asatpratigrahaś ca || (ViS_37.12)

asat-pratigrahaś ca ||

kṣatraviṭśūdragovadhaḥ || (ViS_37.13)

kṣatra-viṭ-śūdra-go-vadhaḥ ||

avikreyavikrayaḥ || (ViS_37.14)

avikreya-vikrayaḥ ||

parivittitānujena jyeṣṭhasya || (ViS_37.15)

parivittitā-anujena jyeṣṭhasya ||

parivedanam || (ViS_37.16)

parivedanam ||

tasya ca kanyādānam || (ViS_37.17)

tasya ca kanyā-dānam ||

yājanaṃ ca || (ViS_37.18)

yājanaṃ ca ||

vrātyatā || (ViS_37.19)

vrātya-tā ||

bhṛtakādhyāpanam || (ViS_37.20)

bhṛtaka-adhyāpanam ||

bhṛtakāc cādhyayanādānam || (ViS_37.21)

bhṛtakāc ca adhyayana-ādānam ||

sarvākareṣv adhīkāraḥ || (ViS_37.22)

sarva-ākareṣv adhīkāraḥ ||

mahāyantrapravartanam || (ViS_37.23)

mahā-yantra-pravartanam ||

drumagulmavallīlatauṣadhīnāṃ hiṃsā || (ViS_37.24)

druma-gulma-vallī-latā-oṣadhīnāṃ hiṃsā ||

stryā jīvanam || (ViS_37.25)

stryā jīvanam ||

abhicārabalakarmasu ca pravṛttiḥ || (ViS_37.26)

abhicāra-bala-karmasu ca pravṛttiḥ ||

ātmārthe kriyārambhaḥ || (ViS_37.27)

ātma-arthe kriyā-ārambhaḥ ||

anāhitāgnitā || (ViS_37.28)

anāhita-agni-tā ||

devarṣipitṛṛṇānām anapakriyā || (ViS_37.29)

deva-rṣi-pitṛ-ṛṇānām anapakriyā ||

asatśāstrābhigamanam || (ViS_37.30)

asat-śāstra-abhigamanam ||

nāstikatā || (ViS_37.31)

nāstika-tā ||

kuśīlavatā || (ViS_37.32)

kuśīlavatā ||

madyapastrīniṣevaṇam || (ViS_37.33)

madya-pa-strī-niṣevaṇam ||

ity upapātakāni || (ViS_37.34)

ity upapātakāni ||

upapātakinas tv ete kuryuś cāndrāyaṇaṃ narāḥ
parākaṃ ca tathā kuryur yajeyur gosavena vā // ViS_37.36

upapātakinas tv ete kuryuś cāndrāyaṇaṃ narāḥ parākaṃ ca tathā kuryur yajeyur go-savena vā //

brāhmaṇasya rujaḥ karaṇam || (ViS_38.1)

brāhmaṇasya rujaḥ karaṇam ||

aghreyamadyayor ghrātiḥ || (ViS_38.2)

aghreya-madyayor ghrātiḥ ||

jaihmyam || (ViS_38.3)

jaihmyam ||

paśuṣu maithunācaraṇam || (ViS_38.4)

paśuṣu maithuna-ācaraṇam ||

puṃsi ca || (ViS_38.5)

puṃsi ca ||

iti jātibhraṃśakarāṇi || (ViS_38.6)

iti jāti-bhraṃśa-karāṇi ||

jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā
caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā // ViS_38.7

jāti-bhraṃśa-karaṃ karma kṛtva ānyatamam icchayā caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā //

grāmyāraṇyānāṃ paśūnāṃ hiṃsā saṃkarīkaraṇam || (ViS_39.1)

grāmya-araṇyānāṃ paśūnāṃ hiṃsā saṃkarī-karaṇam ||

saṃkarīkaraṇaṃ kṛtvā māsam aśnīta yāvakam
kṛcchrātikṛcchram atha vā prāyaścittaṃ tu kārayet // ViS_39.2

saṃkarī-karaṇaṃ kṛtvā māsam aśnīta yāvakam kṛcchra-atikṛcchram atha vā prāyaścittaṃ tu kārayet //

ninditebhyo ghanādānaṃ vāṇijyaṃ kusīdajīvanam asatyabhāṣaṇaṃ śūdrasevanam ity apātrīkaraṇam || (ViS_40.1)

ninditebhyo ghana-ādānaṃ vāṇijyaṃ kusīda-jīvanam asatya-bhāṣaṇaṃ śūdra-sevanam ity apātrī-karaṇam ||

apātrīkaraṇaṃ kṛtvā taptakṛcchreṇa śudhyati
śītakṛcchreṇa vā bhūyo mahāsāṃtapanena vā // ViS_40.2

apātrī-karaṇaṃ kṛtvā tapta-kṛcchreṇa śudhyati śīta-kṛcchreṇa vā bhūyo mahā-sāṃtapanena vā //

pakṣiṇāṃ jalacarāṇāṃ jalajānāṃ ca ghātanam || (ViS_41.1)

pakṣiṇāṃ jala-carāṇāṃ jala-jānāṃ ca ghātanam ||

krimikīṭānāṃ ca || (ViS_41.2)

krimi-kīṭānāṃ ca ||

madhyānugatabhojanam || (ViS_41.3)

madhya-anugata-bhojanam ||

iti malāvahāni || (ViS_41.4)

iti mala-āvahāni ||

malinīkaraṇīyeṣu taptakṛcchraṃ viśodhanam
kṛcchrātikṛcchram atha vā prāyaścittaṃ viśodhanam // ViS_41.5

malinī-karaṇīyeṣu tapta-kṛcchraṃ viśodhanam kṛcchra-ati-kṛcchram atha vā prāyaścittaṃ viśodhanam //

yad anuktaṃ tat prakīrṇakam || (ViS_42.1)

yad anuktaṃ tat prakīrṇakam ||

prakīrṇapātake jñātvā gurutvam atha lāghavam
prāyaścittaṃ budhaḥ kuryād brāhmaṇānumato yathā // ViS_42.2

prakīrṇa-pātake jñātvā gurutvam atha lāghavam prāyaścittaṃ budhaḥ kuryād brāhmaṇa-anumato yathā //

atha narakāḥ || (ViS_43.1)

atha narakāḥ ||

tāmisram || (ViS_43.2)

tāmisram ||

andhatāmisram || (ViS_43.3)

andha-tāmisram ||

rauravam || (ViS_43.4)

rauravam ||

mahārauravam || (ViS_43.5)

mahā-rauravam ||

kālasūtram || (ViS_43.6)

kāla-sūtram ||

mahānarakam || (ViS_43.7)

mahā-narakam ||

saṃjīvanam || (ViS_43.8)

saṃjīvanam ||

avīci || (ViS_43.9)

avīci ||

tapanam || (ViS_43.10)

tapanam ||

saṃpratāpanam || (ViS_43.11)

saṃpratāpanam ||

saṃghātakam || (ViS_43.12)

saṃghātakam ||

kākolam || (ViS_43.13)

kākolam ||

kuḍmalam || (ViS_43.14)

kuḍmalam ||

pūtimṛttikam || (ViS_43.15)

pūti-mṛttikam ||

lohaśaṅkuḥ || (ViS_43.16)

loha-śaṅkuḥ ||

ṛbīsam || (ViS_43.17)

ṛbīsam ||

viṣamapanthāḥ || (ViS_43.18)

viṣama-panthāḥ ||

kaṇṭakaśālmaliḥ || (ViS_43.19)

kaṇṭaka-śālmaliḥ ||

dīpanadī || (ViS_43.20)

dīpa-nadī ||

asipatravanam || (ViS_43.21)

asi-patra-vanam ||

lohacārakam iti || (ViS_43.22)

loha-cārakam iti ||

eteṣv akṛtaprāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante || (ViS_43.23)

eteṣv akṛta-prāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante ||

mahāpātakino manvantaram || (ViS_43.24)

mahāpātakino manv-antaram ||

anupātakinaś ca || (ViS_43.25)

anupātakinaś ca ||

upapātakinaś caturyugam || (ViS_43.26)

upapātakinaś catur-yugam ||

kṛtasaṃkarīkaraṇāś ca saṃvatsarasahasram || (ViS_43.27)

kṛta-saṃkarī-karaṇāś ca saṃvatsara-sahasram ||

kṛtajātibhraṃśakaraṇāś ca || (ViS_43.28)

kṛta-jāti-bhraṃśa-karaṇāś ca ||

kṛtāpātrīkaraṇāś ca || (ViS_43.29)

kṛta-apātrī-karaṇāś ca ||

kṛtamalinīkaraṇāś ca || (ViS_43.30)

kṛta-malinī-karaṇāś ca ||

prakīrṇapātakinaś ca bahūn varṣapūgān || (ViS_43.31)

prakīrṇa-pātakinaś ca bahūn varṣa-pūgān ||

kṛtapātakinaḥ pāpāḥ prāṇatyāgād anantaram
yāmyaṃ panthānam āsādya duḥkham aśnanti dāruṇam // ViS_43.32

kṛta-pātakinaḥ pāpāḥ prāṇa-tyāgād anantaram yāmyaṃ panthānam āsādya duḥkham aśnanti dāruṇam //

yamasya puruṣair ghoraiḥ kṛṣyamāṇā yatas tataḥ
sakṛcchreṇānukāreṇa nīyamānāś ca te yathā // ViS_43.33

yamasya puruṣair ghoraiḥ kṛṣyamāṇā yatas tataḥ sa-kṛcchreṇa anukāreṇa nīyamānāś ca te yathā //

śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ
agnituṇḍair bhakṣyamāṇā bhujaṅgair vṛścikais tathā // ViS_43.34

śvabhiḥ śṛgālaiḥ kravya-ādaiḥ kāka-kaṅka-baka-ādibhiḥ agni-tuṇḍair bhakṣyamāṇā bhujaṅgair vṛścikais tathā //

agninā dahyamānāś ca tudyamānāś ca kaṇṭakaiḥ
krakacaiḥ pāṭyamānāś ca pīḍyamānāś ca tṛṣṇayā // ViS_43.35

agninā dahyamānāś ca tudyamānāś ca kaṇṭakaiḥ krakacaiḥ pāṭyamānāś ca pīḍyamānāś ca tṛṣṇayā //

kṣudhayā vyathamānāś ca ghorair vyāghragaṇais tathā
pūyaśoṇitagandhena mūrchamānāḥ pade pade // ViS_43.36

kṣudhayā vyathamānāś ca ghorair vyāghra-gaṇais tathā pūya-śoṇita-gandhena mūrchamānāḥ pade pade //

parānnapānaṃ lipsantas tādyamānāś ca kiṃkaraiḥ
kākakaṅkabakādīnāṃ bhīmānāṃ sadṛśānanaiḥ // ViS_43.37

para-anna-pānaṃ lipsantas tādyamānāś ca kiṃkaraiḥ kāka-kaṅka-baka-ādīnāṃ bhīmānāṃ sadṛśa-ānanaiḥ //

kvacit tailena kvāthyante tāḍyante musalaiḥ kvacit
āyasīṣu ca vaṭyante śilāsu ca tathā kvacit // ViS_43.38

kva-cit tailena kvāthyante tāḍyante musalaiḥ kva-cit āyasīṣu ca vaṭyante śilāsu ca tathā kva-cit //

kvacid vāntam athāśnanti kvacit pūyam asṛk kvacit
kvacid viṣṭhāṃ kvacin māṃsaṃ pūyagandhi sudāruṇam // ViS_43.39

kva-cid vāntam atha aśnanti kva-cit pūyam asṛk kva-cit kva-cid viṣṭhāṃ kva-cin māṃsaṃ pūya-gandhi su-dāruṇam //

andhakāreṣu tiṣṭhanti dāruṇeṣu tathā kvacit
krimibhir bhakṣyamāṇāś ca vahnituṇḍaiḥ sudāruṇaiḥ // ViS_43.40

andhakāreṣu tiṣṭhanti dāruṇeṣu tathā kva-cit krimibhir bhakṣyamāṇāś ca vahni-tuṇḍaiḥ su-dāruṇaiḥ //

kvacic chītena bādhyante kvacit cāmedhyamadhyagāḥ
parasparam athāśnanti kvacit pretāḥ sudāruṇāḥ // ViS_43.41

kva-cic chītena bādhyante kva-cit ca amedhya-madhya-gāḥ parasparam atha aśnanti kva-cit pretāḥ su-dāruṇāḥ //

kvacid bhūtena tāḍyante lambamānās tathā kvacit
kvacit kṣipyanti bānaughair utkṛtyante tathā kvacit // ViS_43.42

kva-cid bhūtena tāḍyante lambamānās tathā kva-cit kva-cit kṣipyanti bāna-oghair utkṛtyante tathā kva-cit //

kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ
pīḍyamānās tathā yantraiḥ kṛṣyamāṇāś ca jānubhiḥ // ViS_43.43

kaṇṭeṣu datta-pādāś ca bhujaṅga-ābhoga-veṣṭitāḥ pīḍyamānās tathā yantraiḥ kṛṣyamāṇāś ca jānubhiḥ //

bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ
kūṭāgārapramāṇaiś ca śarīrair yātanākṣamaiḥ // ViS_43.44

bhagna-pṛṣṭha-śiro-grīvāḥ sūcī-kaṇṭhāḥ su-dāruṇāḥ kūṭa-agāra-pramāṇaiś ca śarīrair yātana-akṣamaiḥ //

evaṃ pātakinaḥ pāpam anubhūya suduḥkhitāḥ
tiryagyonau prapadyante duḥkhāni vividhāni ca // ViS_43.45

evaṃ pātakinaḥ pāpam anubhūya su-duḥkhitāḥ tiryag-yonau prapadyante duḥkhāni vividhāni ca //

atha pāpātmanāṃ narakeṣv anubhūtaduḥkhānāṃ tiryagyonayo bhavanti || (ViS_44.1)

atha pāpa-ātmanāṃ narakeṣv anubhūta-duḥkhānāṃ tiryag-yonayo bhavanti ||

atipātakināṃ paryāyeṇa sarvāḥ sthāvarayonayaḥ || (ViS_44.2)

atipātakināṃ paryāyeṇa sarvāḥ sthāvara-yonayaḥ ||

mahāpātakināṃ ca krimiyonayaḥ || (ViS_44.3)

mahāpātakināṃ ca krimi-yonayaḥ ||

anupātakināṃ pakṣiyonayaḥ || (ViS_44.4)

anupātakināṃ pakṣi-yonayaḥ ||

upapātakināṃ jalajayonayaḥ || (ViS_44.5)

upapātakināṃ jalaja-yonayaḥ ||

kṛtajātibhraṃśakarāṇāṃ jalacarayonayaḥ || (ViS_44.6)

kṛta-jāti-bhraṃśa-karāṇāṃ jala-cara-yonayaḥ ||

kṛtasaṃkarīkaraṇakarmaṇāṃ mṛgayonayaḥ || (ViS_44.7)

kṛta-saṃkarī-karaṇa-karmaṇāṃ mṛga-yonayaḥ ||

kṛtāpātrīkaraṇakarmaṇāṃ paśuyonayaḥ || (ViS_44.8)

kṛta-apātrī-karaṇa-karmaṇāṃ paśu-yonayaḥ ||

kṛtamalinīkaraṇakarmaṇāṃ manuṣyeṣv aspṛśyayonayaḥ || (ViS_44.9)

kṛta-malinī-karaṇa-karmaṇāṃ manuṣyeṣv aspṛśya-yonayaḥ ||

prakīrṇakeṣu prakīrṇā hiṃsrāḥ kravyādā bhavanti || (ViS_44.10)

prakīrṇakeṣu prakīrṇā hiṃsrāḥ kravya-adā bhavanti ||

abhojyānnābhakṣyāśī krimiḥ || (ViS_44.11)

abhojya-anna-a-bhakṣya-āśī krimiḥ ||

stenaḥ śyenaḥ || (ViS_44.12)

stenaḥ śyenaḥ ||

prakṛṣṭavartmāpahārī bileśayaḥ || (ViS_44.13)

prakṛṣṭa-vartma-apahārī bileśayaḥ ||

ākhur dhānyahārī || (ViS_44.14)

ākhur dhānya-hārī ||

haṃsaḥ kāṃsyāpahārī || (ViS_44.15)

haṃsaḥ kāṃsya-apahārī ||

jalahṛj jalābhiplavaḥ || (ViS_44.16)

jala-hṛj jala-abhiplavaḥ ||

madhu daṃśaḥ || (ViS_44.17)

madhu daṃśaḥ ||

payaḥ kākaḥ || (ViS_44.18)

payaḥ kākaḥ ||

rasaṃ śvā || (ViS_44.19)

rasaṃ śvā ||

ghṛtaṃ nakulaḥ || (ViS_44.20)

ghṛtaṃ nakulaḥ ||

māṃsaṃ gṛdhraḥ || (ViS_44.21)

māṃsaṃ gṛdhraḥ ||

vasāṃ madguḥ || (ViS_44.22)

vasāṃ madguḥ ||

tailaṃ tailapāyikaḥ || (ViS_44.23)

tailaṃ taila-pāyikaḥ ||

lavaṇaṃ cīvivāk || (ViS_44.24)

lavaṇaṃ cīvi-vāk ||

dadhi balākā || (ViS_44.25)

dadhi balākā ||

kauśeyaṃ hṛtvā bhavati tittiriḥ || (ViS_44.26)

kauśeyaṃ hṛtvā bhavati tittiriḥ ||

kṣaumaṃ darduraḥ || (ViS_44.27)

kṣaumaṃ darduraḥ ||

kārpāsatāntavaṃ krauñcaḥ || (ViS_44.28)

kārpāsa-tāntavaṃ krauñcaḥ ||

godhā gām || (ViS_44.29)

godhā gām ||

vālgudo guḍam || (ViS_44.30)

vālgudo guḍam ||

chuchundarir gandhān || (ViS_44.31)

chuchundarir gandhān ||

patraśākaṃ barhī || (ViS_44.32)

patra-śākaṃ barhī ||

kṛtānnaṃ sedhā || (ViS_44.33)

kṛta-annaṃ sedhā ||

akṛtānnaṃ śalyakaḥ || (ViS_44.34)

akṛta-annaṃ śalyakaḥ ||

agniṃ bakaḥ || (ViS_44.35)

agniṃ bakaḥ ||

gṛhakāry upaskaram || (ViS_44.36)

gṛha-kāry upaskaram ||

raktavāsāṃsi jīvajīvakaḥ || (ViS_44.37)

rakta-vāsāṃsi jīva-jīvakaḥ ||

gajaṃ kūrmaḥ || (ViS_44.38)

gajaṃ kūrmaḥ ||

aśvaṃ vyāghraḥ || (ViS_44.39)

aśvaṃ vyāghraḥ ||

phalaṃ puṣpaṃ vā markaṭaḥ || (ViS_44.40)

phalaṃ puṣpaṃ vā markaṭaḥ ||

ṛkṣaḥ striyam || (ViS_44.41)

ṛkṣaḥ striyam ||

yānam uṣṭraḥ || (ViS_44.42)

yānam uṣṭraḥ ||

paśūn gṛdhraḥ || (ViS_44.43)

paśūn gṛdhraḥ ||

yad vā tad vā paradravyam apahṛtya balān naraḥ
avaśyam yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ // ViS_44.44

yad vā tad vā para-dravyam apahṛtya balān naraḥ avaśyam yāti tiryak-tvaṃ jagdhvā ca eva ahutaṃ haviḥ //

striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ
eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ // ViS_44.45

striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ eteṣām eva jantūnāṃ bhāryā-tvam upayānti tāḥ //

narakābhibhūtaduḥkhānāṃ tiryaktvam uttīrṇānāṃ mānuṣyeṣu lakṣaṇāni bhavanti || (ViS_45.1)

naraka-abhibhūta-duḥkhānāṃ tiryak-tvam uttīrṇānāṃ mānuṣyeṣu lakṣaṇāni bhavanti ||

kuṣṭhy atipātakī || (ViS_45.2)

kuṣṭhy atipātakī ||

brahmahā yakṣmī || (ViS_45.3)

brahma-hā yakṣmī ||

surāpaḥ śyāvadantakaḥ || (ViS_45.4)

surā-paḥ śyāva-dantakaḥ ||

suvarṇahārī kunakhī || (ViS_45.5)

suvarṇa-hārī kunakhī ||

gurutarlpago duścarmā || (ViS_45.6)

guru-tarlpa-go duś-carmā ||

pūtināsaḥ piśunaḥ || (ViS_45.7)

pūti-nāsaḥ piśunaḥ ||

pūtivaktraḥ sūcakaḥ || (ViS_45.8)

pūti-vaktraḥ sūcakaḥ ||

dhānyacoro 'ṅgahīnaḥ || (ViS_45.9)

dhānya-coro 'ṅga-hīnaḥ ||

miśracoro 'tiriktāṅgaḥ || (ViS_45.10)

miśra-coro 'tirikta-aṅgaḥ ||

annāpahārakas tv āmayāvī || (ViS_45.11)

anna-apahārakas tv āmayāvī ||

vāgapahārako mūkaḥ || (ViS_45.12)

vāg-apahārako mūkaḥ ||

vastrāpahārakaḥ śvitrī || (ViS_45.13)

vastra-apahārakaḥ śvitrī ||

aśvāpahārakaḥ paṅguḥ || (ViS_45.14)

aśva-apahārakaḥ paṅguḥ ||

devabrāhmaṇākrośako mūkaḥ || (ViS_45.15)

deva-brāhmaṇa-ākrośako mūkaḥ ||

lolajihvo garadaḥ || (ViS_45.16)

lola-jihvo garadaḥ ||

unmatto 'gnidaḥ || (ViS_45.17)

unmatto 'gni-daḥ ||

guroḥ pratikūlo 'pasmārī || (ViS_45.18)

guroḥ pratikūlo 'pasmārī ||

goghnas tv andhaḥ || (ViS_45.19)

go-ghnas tv andhaḥ ||

dīpāpahārakaś ca || (ViS_45.20)

dīpa-apahārakaś ca ||

kāṇaś ca dīpanirvāpakaḥ || (ViS_45.21)

kāṇaś ca dīpa-nirvāpakaḥ ||

trapucāmarasīsakavikrayī rajakaḥ || (ViS_45.22)

trapu-cāmara-sīsaka-vikrayī rajakaḥ ||

ekaśaphavikrayī mṛgavyādhaḥ || (ViS_45.23)

eka-śapha-vikrayī mṛga-vyādhaḥ ||

kuṇḍāśī bhagāsyaḥ || (ViS_45.24)

kuṇḍa-āśī bhagāsyaḥ ||

ghāṇṭikaḥ stenaḥ || (ViS_45.25)

ghāṇṭikaḥ stenaḥ ||

vārdhuṣiko bhrāmarī || (ViS_45.26)

vārdhuṣiko bhrāmarī ||

mṛṣṭāśy ekākī vātagulmī || (ViS_45.27)

mṛṣṭa-āśy ekākī vāta-gulmī ||

samayabhettā khalvāṭaḥ || (ViS_45.28)

samaya-bhettā khalvāṭaḥ ||

ślīpady avakīrṇī || (ViS_45.29)

ślīpady avakīrṇī ||

paravṛttighno daridraḥ || (ViS_45.30)

para-vṛtti-ghno daridraḥ ||

parapīḍākaro dīrgharogī || (ViS_45.31)

para-pīḍā-karo dīrgha-rogī ||

evaṃ karmaviśeṣeṇa jāyante lakṣaṇānvitāḥ
rogānvitās tathāndhāś ca kubjakhañjaikalocanāḥ // ViS_45.32

evaṃ karma-viśeṣeṇa jāyante lakṣaṇa-anvitāḥ roga-anvitās tatha āndhāś ca kubja-khañja-eka-locanāḥ //

vāmanā badhirā mūkā durbalāś ca tathāpare
tasmāt sarvaprayatnena prāyaścittaṃ samācaret // ViS_45.33

vāmanā badhirā mūkā dur-balāś ca tatha āpare tasmāt sarva-prayatnena prāyaścittaṃ samācaret //

atha kṛcchrāṇi bhavanti || (ViS_46.1)

atha kṛcchrāṇi bhavanti ||

tryahaṃ nāśnīyāt || (ViS_46.2)

try-ahaṃ na aśnīyāt ||

pratyahaṃ ca triṣavaṇaṃ snānam ācaret || (ViS_46.3)

pratyahaṃ ca tri-ṣavaṇaṃ snānam ācaret ||

triḥ pratisnānam apsu majjanam || (ViS_46.4)

triḥ pratisnānam apsu majjanam ||

magnas trir aghamarṣaṇaṃ japet || (ViS_46.5)

magnas trir aghamarṣaṇaṃ japet ||

divā sthitas tiṣṭhet || (ViS_46.6)

divā sthitas tiṣṭhet ||

rātrāv āsīnaḥ || (ViS_46.7)

rātrāv āsīnaḥ ||

karmaṇo 'nte payasvinīṃ dadyāt || (ViS_46.8)

karmaṇo 'nte payasvinīṃ dadyāt ||

ity aghmarṣaṇam || (ViS_46.9)

ity aghmarṣaṇam ||

tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt | eṣa prājāpatyaḥ || (ViS_46.10)

try-ahaṃ sāyaṃ try-ahaṃ prātas try-aham ayācitam aśnīyāt | eṣa prājāpatyaḥ ||

tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ || (ViS_46.11)

try-aham uṣṇāḥ pibed apas try-aham uṣṇaṃ ghṛtaṃ try-aham uṣṇaṃ payas try-ahaṃ ca na aśnīyād eṣa tapta-kṛcchraḥ ||

etair eva śītaiḥ śītakṛcchraḥ || (ViS_46.12)

etair eva śītaiḥ śīta-kṛcchraḥ ||

kṛcchrātikṛcchraḥ payasā divasaikaviṃśatikṣapaṇam || (ViS_46.13)

kṛcchra-atikṛcchraḥ payasā divasa-ekaviṃśati-kṣapaṇam ||

udakasaktūnāṃ māsābhyavahāreṇodakakṛcchraḥ || (ViS_46.14)

udaka-saktūnāṃ māsa-abhyavahāreṇa udaka-kṛcchraḥ ||

bisābhyavahāreṇa mūlakṛcchraḥ || (ViS_46.15)

bisa-abhyavahāreṇa mūla-kṛcchraḥ ||

bilvābhyavahāreṇa śrīphalakṛcchraḥ || (ViS_46.16)

bilva-abhyavahāreṇa śrī-phala-kṛcchraḥ ||

padmākṣair vā || (ViS_46.17)

padma-akṣair vā ||

nirāhārasya dvādaśāhena parākaḥ || (ViS_46.18)

nir-āhārasya dvādaśa-ahena parākaḥ ||

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt | dvitīyam upavaset | etat sāṃtapanam || (ViS_46.19)

go-mūtraṃ go-mayaṃ kṣīraṃ dadhi sarpiḥ kuśa-udakāny eka-divasam aśnīyāt | dvitīyam upavaset | etat sāṃtapanam ||

gomūtrādibhiḥ pratyaham abhyastair mahāsāṃtapanam || (ViS_46.20)

go-mūtra-ādibhiḥ pratyaham abhyastair mahā-sāṃtapanam ||

tryahābhyastaiś cātisāṃtapanam || (ViS_46.21)

try-aha-abhyastaiś ca atisāṃtapanam ||

piṇyākācāmatakrodakasaktūnām upavāsāntarito 'bhyavahāras tulāpuruṣaḥ || (ViS_46.22)

piṇyāka-ācāma-takra-udaka-saktūnām upavāsa-antarito 'bhyavahāras tulā-puruṣaḥ ||

kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ || (ViS_46.23)

kuśa-palāśa-udumbara-padma-śaṅkhapuṣpī-vaṭa-brāhmī-suvarcalā-patraiḥ kvathitasya ambhasaḥ pratyekaṃ pānena parṇa-kṛcchraḥ ||

kṛcchrāṇy etāni sarvāṇi kurvīta kṛtavāpanaḥ
nityaṃ triṣavaṇasnāyī adhaḥśāyī jitendriyaḥ // ViS_46.24

kṛcchrāṇy etāni sarvāṇi kurvīta kṛta-vāpanaḥ nityaṃ triṣavaṇa-snāyī adhaḥ-śāyī jita-indriyaḥ //

strīśūdrapatitānāṃ ca varjayec cātibhāṣaṇam
pavitrāṇi japen nityaṃ juhuyāc caiva śaktitaḥ // ViS_46.25

strī-śūdra-patitānāṃ ca varjayec ca atibhāṣaṇam pavitrāṇi japen nityaṃ juhuyāc ca eva śaktitaḥ //

atha cāndrāyaṇam || (ViS_47.1)

atha cāndrāyaṇam ||

grāsān avikārān aśnīyāt || (ViS_47.2)

grāsān avikārān aśnīyāt ||

tāṃś candrakalābhivṛddhau vardhayet, hānau hrāsayet, amāvāsyāyāṃ nāśnīyāt | eṣa cāndrāyaṇo yavamadhyaḥ || (ViS_47.3)

tāṃś candra-kalā-abhivṛddhau vardhayet, hānau hrāsayet, amāvāsyāyāṃ na aśnīyāt | eṣa cāndrāyaṇo yava-madhyaḥ ||

pipīlikāmadhyo vā || (ViS_47.4)

pipīlikā-madhyo vā ||

yasyāmāvāsyā madhye bhavati sa pipīlikāmadhyaḥ || (ViS_47.5)

yasya amāvāsyā madhye bhavati sa pipīlikā-madhyaḥ ||

yasya paurṇamāsī sa yavamadhyaḥ || (ViS_47.6)

yasya paurṇamāsī sa yava-madhyaḥ ||

aṣṭau grāsān pratidivasaṃ māsam aśnīyāt sa yaticāndrāyaṇaḥ || (ViS_47.7)

aṣṭau grāsān prati-divasaṃ māsam aśnīyāt sa yati-cāndrāyaṇaḥ ||

sāyaṃ prātaś caturaś caturaḥ sa śiśucāndrāyaṇaḥ || (ViS_47.8)

sāyaṃ prātaś caturaś caturaḥ sa śiśu-cāndrāyaṇaḥ ||

yathā kathaṃcit ṣaṣṭyonāṃ triśatīṃ māsenāśnīyāt sa sāmānyacāndrāyaṇaḥ || (ViS_47.9)

yathā kathaṃ-cit ṣaṣṭyā ūnāṃ triśatīṃ māsena aśnīyāt sa sāmānya-cāndrāyaṇaḥ ||

vratam etat purā bhūmi kṛtvā saptarṣayo 'malāḥ
prāptavantaḥ paraṃ sthānaṃ brahmā rudras tathaiva ca // ViS_47.10

vratam etat purā bhūmi kṛtvā sapta-rṣayo 'malāḥ prāptavantaḥ paraṃ sthānaṃ brahmā rudras tatha aiva ca //

atha karmabhir ātmakṛtair gurum ātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayet || (ViS_48.1)

atha karmabhir ātma-kṛtair gurum ātmānaṃ manyetā atma-arthe prasṛti-yāvakaṃ śrapayet ||

na tato 'gnau juhuyāt || (ViS_48.2)

na tato 'gnau juhuyāt ||

na cātra balikarma || (ViS_48.3)

na ca atra bali-karma ||

aśṛtaṃ śrapyamāṇaṃ śṛtaṃ cābhimantrayet || (ViS_48.4)

aśṛtaṃ śrapyamāṇaṃ śṛtaṃ ca abhimantrayet ||

śrapyamāṇe rakṣāṃ kuryāt || (ViS_48.5)

śrapyamāṇe rakṣāṃ kuryāt ||

brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām
śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram atyeti rebhan // ViS_48.6

brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām śyeno gṛdhrāṇāṃ sva-dhitir vanānāṃ somaḥ pavitram atyeti rebhan //

iti darbhān badhnāti ||

iti darbhān badhnāti || (ViS_48.6)

brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām śyeno gṛdhrāṇāṃ sva-dhitir vanānāṃ somaḥ pavitram atyeti rebhan //

iti darbhān badhnāti ||

śṛtaṃ ca tam aśnīyāt pātre niṣicya || (ViS_48.7)

śṛtaṃ ca tam aśnīyāt pātre niṣicya ||

ye devā manojātā monojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt || (ViS_48.8)

ye devā mano-jātā mono-juṣaḥ su-dakṣā dakṣa-pitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāha īty ātmani juhuyāt ||

athācānto nābhim ālabheta || (ViS_48.9)

athā aca-anto nābhim ālabheta ||

snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ, tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtāṃ ṛtāvṛdha iti || (ViS_48.10)

snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ, tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtāṃ ṛtāvṛdha iti ||

trirātraṃ medhārthī || (ViS_48.11)

tri-rātraṃ medha-arthī ||

ṣaḍrātraṃ pāpakṛt || (ViS_48.12)

ṣaḍ-rātraṃ pāpa-kṛt ||

saptarātraṃ pītvā mahāpātakinām anyatamaṃ punāti || (ViS_48.13)

sapta-rātraṃ pītvā mahā-pātakinām anyatamaṃ punāti ||

dvādaśarātreṇa pūrvapuruṣakṛtam api pāpaṃ nirdahati || (ViS_48.14)

dvādaśa-rātreṇa pūrva-puruṣa-kṛtam api pāpaṃ nirdahati ||

māsaṃ pītvā sarvapāpāni || (ViS_48.15)

māsaṃ pītvā sarva-pāpāni ||

gonihāramuktānāṃ yavānām ekaviṃśatirātraṃ ca || (ViS_48.16)

go-nihāra-muktānāṃ yavānām ekaviṃśati-rātraṃ ca ||

yavo 'si dhānyarājo 'si vāruṇo madhusaṃyutaḥ
nirṇodaḥ sarvapāpānāṃ pavitram ṛṣibhir dhṛtam // ViS_48.17

yavo 'si dhānya-rājo 'si vāruṇo madhu-saṃyutaḥ nirṇodaḥ sarva-pāpānāṃ pavitram ṛṣibhir dhṛtam //

ghṛtaṃ yavā madhu yavā āpo vā amṛtaṃ yavāḥ
sarve punīta me pāpaṃ yan me kiṃcana duṣkṛtam // ViS_48.18

ghṛtaṃ yavā madhu yavā āpo vā amṛtaṃ yavāḥ sarve punīta me pāpaṃ yan me kiṃ-cana duṣkṛtam //

vācā kṛtaṃ karmakṛtaṃ manasā durvicintitam
alakṣmīṃ kālakarṇīṃ ca nāśayadhvaṃ yavā mama // ViS_48.19

vācā kṛtaṃ karma-kṛtaṃ manasā dur-vicintitam alakṣmīṃ kāla-karṇīṃ ca nāśayadhvaṃ yavā mama //

śvasūkarāvalīḍhaṃ ca ucchiṣṭopahataṃ ca yat
mātāpitror aśuśrūṣāṃ tat punīdhvaṃ yavā mama // ViS_48.20

śva-sūkara-avalīḍhaṃ ca ucchiṣṭa-upahataṃ ca yat mātā-pitror aśuśrūṣāṃ tat punīdhvaṃ yavā mama //

gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam
caurasyānnaṃ navaśrāddhaṃ punīdhvaṃ ca yavā mama // ViS_48.21

gaṇa-annaṃ gaṇikā-annaṃ ca śūdra-annaṃ śrāddha-sūtakam caurasya annaṃ nava-śrāddhaṃ punīdhvaṃ ca yavā mama //

bāladhūrtam adharmaṃ ca rājadvārakṛtaṃ ca yat
suvarṇastainyam avrātyam ayājyasya ca yājanam
brāhmaṇānāṃ parīvādaṃ punīdhvaṃ ca yavā mama // ViS_48.22

bāla-dhūrtam adharmaṃ ca rāja-dvāra-kṛtaṃ ca yat suvarṇa-stainyam avrātyam ayājyasya ca yājanam brāhmaṇānāṃ parīvādaṃ punīdhvaṃ ca yavā mama //

mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet || (ViS_49.1)

mārgaśīrṣa-śukla-ekādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrī-vāsudevam arcayet ||

puṣpadhūpānulepanadīpanaivedyaiḥ vahnibrāhmaṇatarpaṇaiś ca || (ViS_49.2)

puṣpa-dhūpa-anulepana-dīpa-naivedyaiḥ vahni-brāhmaṇa-tarpaṇaiś ca ||

vratam etat saṃvatsaraṃ kṛtvā pāpebhyaḥ pūto bhavati || (ViS_49.3)

vratam etat saṃvatsaraṃ kṛtvā pāpebhyaḥ pūto bhavati ||

yāvaj jīvaṃ kṛtvā śvetadvīpam āpnoti || (ViS_49.4)

yāvaj jīvaṃ kṛtvā śveta-dvīpam āpnoti ||

ubhayapakṣadvādaśīṣv evaṃ saṃvatsareṇa svargalokam āpnoti || (ViS_49.5)

ubhaya-pakṣa-dvādaśīṣv evaṃ saṃvatsareṇa svarga-lokam āpnoti ||

yāvaj jīvaṃ kṛtvā viṣṇulokam || (ViS_49.6)

yāvaj jīvaṃ kṛtvā viṣṇu-lokam ||

evam eva pañcadaśīṣv api || (ViS_49.7)

evam eva pañcadaśīṣv api ||

brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca
yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt // ViS_49.8

brahma-bhūtam amāvāsyāṃ paurṇamāsyāṃ tatha aiva ca yoga-bhūtaṃ paricaran keśavaṃ mahad āpnuyāt //

dṛśyete sahitau yasyāṃ divi candrabṛhaspatī
paurṇamāsī tu mahatī proktā saṃvatsare tu sā // ViS_49.9

dṛśyete sahitau yasyāṃ divi candra-bṛhaspatī paurṇamāsī tu mahatī proktā saṃvatsare tu sā //

tasyāṃ dānopavāsādyam akṣayaṃ parikīrtitam
tathaiva dvādaśī śuklā yā syāc chravaṇasaṃyutā // ViS_49.10

tasyāṃ dāna-upavāsa-ādyam akṣayaṃ parikīrtitam tatha aiva dvādaśī śuklā yā syāc chravaṇa-saṃyutā //

vane parṇakuṭīṃ kṛtvā vaset || (ViS_50.1)

vane parṇa-kuṭīṃ kṛtvā vaset ||

triṣavaṇaṃ snāyāt || (ViS_50.2)

tri-ṣavaṇaṃ snāyāt ||

svakarma cācakṣāṇo grāme grāme bhaikṣyam ācaret || (ViS_50.3)

sva-karma cā acakṣāṇo grāme grāme bhaikṣyam ācaret ||

tṛṇaśāyī ca syāt || (ViS_50.4)

tṛṇa-śāyī ca syāt ||

etan mahāvratam || (ViS_50.5)

etan mahā-vratam ||

brāhmaṇaṃ hatvā dvādaśasaṃvatsaraṃ kuryāt || (ViS_50.6)

brāhmaṇaṃ hatvā dvādaśa-saṃvatsaraṃ kuryāt ||

yāgasthaṃ kṣatriyaṃ vaiśyaṃ vā || (ViS_50.7)

yāga-sthaṃ kṣatriyaṃ vaiśyaṃ vā ||

gurviṇīṃ rajasvalāṃ vā || (ViS_50.8)

gurviṇīṃ rajasvalāṃ vā ||

atrigotrāṃ vā nārīm || (ViS_50.9)

atri-gotrāṃ vā nārīm ||

mitraṃ vā || (ViS_50.10)

mitraṃ vā ||

nṛpativadhe mahāvratam eva dviguṇaṃ kuryāt || (ViS_50.11)

nṛpati-vadhe mahā-vratam eva dvi-guṇaṃ kuryāt ||

pādonaṃ kṣatriyavadhe || (ViS_50.12)

pāda-ūnaṃ kṣatriya-vadhe ||

ardhaṃ vaiśyavadhe || (ViS_50.13)

ardhaṃ vaiśya-vadhe ||

tadardhaṃ śūdravadhe || (ViS_50.14)

tad-ardhaṃ śūdra-vadhe ||

sarveṣu śavaśirodhvajī syāt || (ViS_50.15)

sarveṣu śava-śiro-dhvajī syāt ||

māsam ekaṃ kṛtavāpano gavām anugamanaṃ kuryāt || (ViS_50.16)

māsam ekaṃ kṛta-vāpano gavām anugamanaṃ kuryāt ||

tāsv āsīnāsv āsīta || (ViS_50.17)

tāsv āsīnāsv āsīta ||

sthitāsu sthitaś ca syāt || (ViS_50.18)

sthitāsu sthitaś ca syāt ||

sannāṃ coddharet || (ViS_50.19)

sannāṃ ca uddharet ||

bhayebhyaś ca rakṣet || (ViS_50.20)

bhayebhyaś ca rakṣet ||

tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt || (ViS_50.21)

tāsāṃ śīta-ādi-trāṇam akṛtvā nā atmanaḥ kuryāt ||

gomūtreṇa snāyāt || (ViS_50.22)

go-mūtreṇa snāyāt ||

gorasaiś ca varteta || (ViS_50.23)

go-rasaiś ca varteta ||

etad govrataṃ govadhe kuryāt || (ViS_50.24)

etad go-vrataṃ go-vadhe kuryāt ||

gajaṃ hatvā pañca nīlavṛṣabhān dadyāt || (ViS_50.25)

gajaṃ hatvā pañca nīla-vṛṣabhān dadyāt ||

turagaṃ vāsaḥ || (ViS_50.26)

turagaṃ vāsaḥ ||

ekahāyanam anaḍvāhaṃ kharavadhe || (ViS_50.27)

eka-hāyanam anaḍvāhaṃ khara-vadhe ||

meṣājavadhe ca || (ViS_50.28)

meṣa-aja-vadhe ca ||

suvarṇakṛṣṇalam uṣṭravadhe || (ViS_50.29)

suvarṇa-kṛṣṇalam uṣṭra-vadhe ||

śvānaṃ hatvā trirātram upavaset || (ViS_50.30)

śvānaṃ hatvā tri-rātram upavaset ||

hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt || (ViS_50.31)

hatvā mūṣaka-mārjāra-nakula-maṇḍūka-ḍuṇḍubha-ajagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā loha-daṇḍaṃ dakṣiṇāṃ dadyāt ||

godholūkakākajhaṣavadhe trirātram upavaset || (ViS_50.32)

godhā-ulūka-kāka-jhaṣa-vadhe tri-rātram upavaset ||

haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt || (ViS_50.33)

haṃsa-baka-balākā-madgu-vānara-śyena-bhāsa-cakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt ||

sarpaṃ hatvābhrīṃ kārṣṇāyasīṃ dadyāt || (ViS_50.34)

sarpaṃ hatva ābhrīṃ kārṣṇa-ayasīṃ dadyāt ||

ṣaṇḍhaṃ hatvā palālabhārakam || (ViS_50.35)

ṣaṇḍhaṃ hatvā palāla-bhārakam ||

varāhaṃ hatvā ghṛtakumbham || (ViS_50.36)

varāhaṃ hatvā ghṛta-kumbham ||

tittiriṃ tiladroṇam || (ViS_50.37)

tittiriṃ tila-droṇam ||

śukaṃ dvihāyanavatsam || (ViS_50.38)

śukaṃ dvi-hāyana-vatsam ||

krauñcaṃ trihāyanam || (ViS_50.39)

krauñcaṃ tri-hāyanam ||

kravyādamṛgavadhe payasvinīṃ gāṃ dadyāt || (ViS_50.40)

kravya-ada-mṛga-vadhe payasvinīṃ gāṃ dadyāt ||

akravyādamṛgavadhe vatsatarīm || (ViS_50.41)

akravya-ada-mṛga-vadhe vatsatarīm ||

anuktamṛgavadhe trirātraṃ payasā varteta || (ViS_50.42)

anukta-mṛga-vadhe tri-rātraṃ payasā varteta ||

pakṣivadhe naktāśī syāt || (ViS_50.43)

pakṣi-vadhe nakta-āśī syāt ||

rūpyamāṣaṃ vā dadyāt || (ViS_50.44)

rūpya-māṣaṃ vā dadyāt ||

hatvā jalacaram upavaset || (ViS_50.45)

hatvā jala-caram upavaset ||

asthanvatāṃ tu sattvānāṃ sahasrasya pramāpaṇe
pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret // ViS_50.46

asthan-vatāṃ tu sattvānāṃ sahasrasya pramāpaṇe pūrṇe ca anasy anasthnāṃ tu śūdra-hatyā-vrataṃ caret //

kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe
anashthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // ViS_50.47

kiṃ-cid eva tu viprāya dadyād asthi-matāṃ vadhe an-ashthnāṃ ca eva hiṃsāyāṃ prāṇa-āyāmena śudhyati //

phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam
gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām // ViS_50.48

phala-dānāṃ tu vṛkṣāṇāṃ chedane japyam ṛk-śatam gulma-vallī-latānāṃ ca puṣpitānāṃ ca vīrudhām //

annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // ViS_50.49

anna-adya-jānāṃ sattvānāṃ rasa-jānāṃ ca sarvaśaḥ phala-puṣpa-udbhavānāṃ ca ghṛta-prāśo viśodhanam //

kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane
vṛthālambhe 'nugacched gāṃ dinam ekam payovrataḥ // ViS_50.50

kṛṣṭa-jānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane vṛthā-lambhe 'nugacched gāṃ dinam ekam payo-vrataḥ //

surāpaḥ sarvakarmavarjitaḥ kaṇān varṣam aśnīyāt || (ViS_51.1)

surā-paḥ sarva-karma-varjitaḥ kaṇān varṣam aśnīyāt ||

malānāṃ madyānāṃ cānyatamasya prāśane cāndrāyaṇaṃ kuryāt || (ViS_51.2)

malānāṃ madyānāṃ ca anyatamasya prāśane cāndrāyaṇaṃ kuryāt ||

laśunapalāṇḍugṛñjanaitadgandhiviḍvarāhagrāmakukkuṭavānaragomāṃsabhakṣaṇe ca || (ViS_51.3)

laśuna-palāṇḍu-gṛñjana-etad-gandhi-viḍvarāha-grāma-kukkuṭa-vānara-go-māṃsa-bhakṣaṇe ca ||

sarveṣv eteṣu dvijānāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt || (ViS_51.4)

sarveṣv eteṣu dvijānāṃ prāyaścitta-ante bhūyaḥ saṃskāraṃ kuryāt ||

vapanamekhalādaṇḍabhaikṣyacaryāvratāni punaḥsaṃskārakarmaṇi varjanīyāni || (ViS_51.5)

vapana-mekhalā-daṇḍa-bhaikṣya-caryā-vratāni punaḥ-saṃskāra-karmaṇi varjanīyāni ||

śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset || (ViS_51.6)

śaśaka-śalyaka-godhā-khaḍga-kūrma-varjaṃ pañca-nakha-māṃsa-aśane sapta-rātram upavaset ||

gaṇagaṇikāstenagāyanānnāni bhuktvā saptarātraṃ payasā varteta || (ViS_51.7)

gaṇa-gaṇikā-stena-gāyana-annāni bhuktvā sapta-rātraṃ payasā varteta ||

takṣakānnaṃ carmakartuś ca || (ViS_51.8)

takṣaka-annaṃ carma-kartuś ca ||

vārdhuṣikakadaryadīkṣitabaddhanigaḍābhiśastaṣaṇḍhānāṃ ca || (ViS_51.9)

vārdhuṣika-kadarya-dīkṣita-baddha-nigaḍa-abhiśasta-ṣaṇḍhānāṃ ca ||

puṃścalīdāmbhikacikitsakalubdhakakrūrogrocchiṣṭabhojināṃ ca || (ViS_51.10)

puṃścalī-dāmbhika-cikitsaka-lubdhaka-krūra-ugra-ucchiṣṭa-bhojināṃ ca ||

avīrastrī suvarṇakārasapatnapatitānāṃ ca || (ViS_51.11)

avīra-strī suvarṇa-kāra-sapatna-patitānāṃ ca ||

piśunānṛtavādikṣatadharmātmarasavikrayiṇāṃ ca || (ViS_51.12)

piśuna-anṛta-vādi-kṣata-dharma-ātma-rasa-vikrayiṇāṃ ca ||

śailūṣatantuvāyakṛtaghnarajakānāṃ ca || (ViS_51.13)

śailūṣa-tantuvāya-kṛta-ghna-rajakānāṃ ca ||

karmakāraniṣādaraṅgāvatārivaiṇaśastravikrayiṇāṃ ca || (ViS_51.14)

karma-kāra-niṣāda-raṅga-avatāri-vaiṇa-śastra-vikrayiṇāṃ ca ||

śvajīviśauṇḍikatailikacailanirṇejakānāṃ ca || (ViS_51.15)

śva-jīvi-śauṇḍika-tailika-caila-nirṇejakānāṃ ca ||

rajasvalāsahopapativeśmānāṃ ca || (ViS_51.16)

rajasvalā-saha-upapati-veśmānāṃ ca ||

bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca || (ViS_51.17)

bhrūṇa-ghna-avekṣitam udakyā-saṃspṛṣṭaṃ patatriṇā-avalīḍhaṃ śunā saṃspṛṣṭaṃ gava-āghrātaṃ ca ||

kāmataḥ padā spṛṣṭam avakṣutam || (ViS_51.18)

kāmataḥ padā spṛṣṭam avakṣutam ||

mattakruddhāturāṇāṃ ca || (ViS_51.19)

matta-kruddha-āturāṇāṃ ca ||

anarcitaṃ vṛthā māṃsaṃ ca || (ViS_51.20)

anarcitaṃ vṛthā māṃsaṃ ca ||

pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset || (ViS_51.21)

pāṭhīna-rohita-rājīva-siṃha-tuṇḍa-śakula-varjaṃ sarva-matsya-māṃsa-aśane tri-rātram upavaset ||

sarvajalajamāṃsāśane ca || (ViS_51.22)

sarva-jala-ja-māṃsa-aśane ca ||

āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet || (ViS_51.23)

āpaḥ surā-bhāṇḍa-sthāḥ pītvā sapta-rātraṃ śaṅkha-puṣpīśṛtaṃ payaḥ pibet ||

madyabhāṇḍasthāś ca pañcarātram || (ViS_51.24)

madya-bhāṇḍa-sthāś ca pañca-rātram ||

somapaḥ surāpasyāghrāya gandham udakamagnas trir aghamarṣaṇaṃ japtvā ghṛtaprāśanam ācaret || (ViS_51.25)

soma-paḥ surā-pasyā aghrāya gandham udaka-magnas trir aghamarṣaṇaṃ japtvā ghṛta-prāśanam ācaret ||

kharoṣṭrakākamāṃsāśane cāndrāyaṇaṃ kuryāt || (ViS_51.26)

khara-ūṣṭra-kāka-māṃsa-aśane cāndrāyaṇaṃ kuryāt ||

prāśyājñātaṃ sūnāsthaṃ śuṣkamāṃsaṃ ca || (ViS_51.27)

prāśya-ajñātaṃ sūnā-sthaṃ śuṣka-māṃsaṃ ca ||

kravyādamṛgapakṣimāṃsāśane taptakṛcchram || (ViS_51.28)

kravya-ada-mṛga-pakṣi-māṃsa-aśane tapta-kṛcchram ||

kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset || (ViS_51.29)

kalaviṅka-plava-cakravāka-haṃsa-rajju-dāla-sārasa-dātyūha-śuka-sārikā-baka-balākā-kokila-khañjarīṭa-aśane tri-rātram upavaset ||

ekaśaphobhayadantāśane ca || (ViS_51.30)

eka-śapha-ubhaya-danta-aśane ca ||

tittirikapiñjalalāvakavartikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram || (ViS_51.31)

tittiri-kapiñjala-lāvaka-vartikā-mayūra-varjaṃ sarva-pakṣi-māṃsa-aśane ca aho-rātram ||

kīṭāśane dinam ekaṃ brahmasuvarcalāṃ pibet || (ViS_51.32)

kīṭa-aśane dinam ekaṃ brahma-suvarcalāṃ pibet ||

śunāṃ māṃsāśane ca || (ViS_51.33)

śunāṃ māṃsa-aśane ca ||

chatrākakavakāśane sāṃtapanam || (ViS_51.34)

chatrāka-kavaka-aśane sāṃtapanam ||

yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset || (ViS_51.35)

yava-godhūma-payo-vikāraṃ sneha-aktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśya upavaset ||

vraścanāmedhyaprabhavān lohitāṃś ca vṛkṣaniryāsān || (ViS_51.36)

vraścana-a-medhya-prabhavān lohitāṃś ca vṛkṣa-niryāsān ||

śālūkavṛthākṛsarasaṃyāvapāyasāpūpaśaṣkulīdevānnāni havīṃṣi ca || (ViS_51.37)

śālūka-vṛthā-kṛsara-saṃyāva-pāyasa-apūpa-śaṣkulī-deva-annāni havīṃṣi ca ||

goajāmahiṣīvarjaṃ sarvapayāṃsi ca || (ViS_51.38)

go-ajā-mahiṣī-varjaṃ sarva-payāṃsi ca ||

anirdaśāhāni tāny api || (ViS_51.39)

anir-daśa-ahāni tāny api ||

syandinīsandhinīvivatsākṣīraṃ ca || (ViS_51.40)

syandinī-sandhinī-vi-vatsā-kṣīraṃ ca ||

amedhyabhujaś ca || (ViS_51.41)

amedhya-bhujaś ca ||

dadhivarjaṃ kevalāni ca śuktāni || (ViS_51.42)

dadhi-varjaṃ kevalāni ca śuktāni ||

brahmacaryāśramī śrāddhabhojane trirātram upavaset || (ViS_51.43)

brahma-carya-āśramī śrāddha-bhojane tri-rātram upavaset ||

dinam ekaṃ codake vaset || (ViS_51.44)

dinam ekaṃ ca udake vaset ||

madhumāṃsāśane prājāpatyam || (ViS_51.45)

madhu-māṃsa-aśane prājāpatyam ||

biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet || (ViS_51.46)

biḍāla-kāka-nakula-ākhu-ucchiṣṭa-bhakṣaṇe brahmasuvarcalāṃ pibet ||

śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet || (ViS_51.47)

śva-ucchiṣṭa-aśane dinam ekam upoṣitaḥ pañca-gavyaṃ pibet ||

pañcanakhaviṇmūtrāśane saptarātram || (ViS_51.48)

pañca-nakhaviṇ-mūtra-aśane sapta-rātram ||

āmaśrāddhāśane trirātraṃ payasā varteta || (ViS_51.49)

āma-śrāddha-aśane tri-rātraṃ payasā varteta ||

brāhmaṇaḥ śūdrocchiṣṭāśane saptarātram || (ViS_51.50)

brāhmaṇaḥ śūdra-ucchiṣṭa-aśane sapta-rātram ||

vaiśyocchiṣṭāśane pañcarātram || (ViS_51.51)

vaiśya-ucchiṣṭa-aśane pañca-rātram ||

rājanyocchiṣṭāśane trirātram || (ViS_51.52)

rājanya-ucchiṣṭa-aśane tri-rātram ||

brāhmaṇocchiṣṭāśane tv ekāham || (ViS_51.53)

brāhmaṇa-ucchiṣṭa-aśane tv eka-aham ||

rājanyaḥ śūdrocchiṣṭāśī pañcarātram || (ViS_51.54)

rājanyaḥ śūdra-ucchiṣṭa-āśī pañca-rātram ||

vaiśyocchiṣṭāśī trirātram || (ViS_51.55)

vaiśya-ucchiṣṭa-āśī tri-rātram ||

vaiśyaḥ śūdrocchiṣṭāśī ca || (ViS_51.56)

vaiśyaḥ śūdra-ucchiṣṭa-āśī ca ||

caṇḍālānnaṃ bhuktvā trirātram upavaset || (ViS_51.57)

caṇḍāla-annaṃ bhuktvā tri-rātram upavaset ||

siddhaṃ bhuktvā parākaḥ || (ViS_51.58)

siddhaṃ bhuktvā parākaḥ ||

asaṃskṛtān paśūn mantrair nādyād vipraḥ kathaṃcana
mantrais tu saṃskṛtān adyāc chāśvataṃ vidhim āsthitaḥ // ViS_51.59

asaṃskṛtān paśūn mantrair na adyād vipraḥ kathaṃ-cana mantrais tu saṃskṛtān adyāc chāśvataṃ vidhim āsthitaḥ //

yāvanti paśuromāṇi tāvat kṛtveha māraṇam
vṛthā paśughnaḥ prāpnoti pretya ceha ca niṣkṛtim // ViS_51.60

yāvanti paśu-romāṇi tāvat kṛtva īha māraṇam vṛthā paśu-ghnaḥ prāpnoti pretya ca iha ca niṣkṛtim //

yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā
yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ // ViS_51.61

yajña-arthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //

na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ
yādṛśaṃ bhavati pretya vṛthā māṃsāni khādataḥ // ViS_51.62

na tādṛśaṃ bhavaty eno mṛga-hantur dhana-arthinaḥ yādṛśaṃ bhavati pretya vṛthā māṃsāni khādataḥ //

oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā
yajñārthaṃ nidhanam prāptāḥ prāpnuvanty ucchritīḥ punaḥ // ViS_51.63

oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā yajña-arthaṃ nidhanam prāptāḥ prāpnuvanty ucchritīḥ punaḥ //

madhuparke ca yajñe ca pitṛdaivatakarmaṇi
atraiva paśavo hiṃsyā nānyatreti kathaṃcana // ViS_51.64

madhu-parke ca yajñe ca pitṛ-daivata-karmaṇi atra eva paśavo hiṃsyā na anyatra iti kathaṃ-cana //

yajñārtheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ
ātmānaṃ ca paśūṃś caiva gamayaty uttamāṃ gatim // ViS_51.65

yajña-artheṣu paśūn hiṃsan veda-tattva-artha-vid dvijaḥ ātmānaṃ ca paśūṃś ca eva gamayaty uttamāṃ gatim //

gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ
nāvedavihitāṃ hiṃsām āpady api samācaret // ViS_51.66

gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ na aveda-vihitāṃ hiṃsām āpady api samācaret //

yā vedavihitā hiṃsā niyatāsmiṃś carācare
ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau // ViS_51.67

yā veda-vihitā hiṃsā niyata āsmiṃś cara-acare ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //

yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā
sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate // ViS_51.68

yo 'hiṃsakāni bhūtāni hinasty ātma-sukha-icchayā sa jīvaṃś ca mṛtaś ca eva na kva-cit sukham edhate //

yo bandhanavadhakleśān prāṇināṃ na cikīrṣati
sa sarvasya hitaprepsuḥ sukham atyantam aśnute // ViS_51.69

yo bandhana-vadha-kleśān prāṇināṃ na cikīrṣati sa sarvasya hita-prepsuḥ sukham atyantam aśnute //

yad dhyāyati yat kurute ratiṃ badhnāti yatra ca
tad evāpnoty ayatnena yo hinasti na kiṃcana // ViS_51.70

yad dhyāyati yat kurute ratiṃ badhnāti yatra ca tad evā apnoty ayatnena yo hinasti na kiṃ-cana //

nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit
na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet // ViS_51.71

na akṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kva-cit na ca prāṇi-vadhaḥ svargyas tasmān māṃsaṃ vivarjayet //

samutpattiṃ ca māṃsasya vadhabandhau ca dehinām
prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt // ViS_51.72

samutpattiṃ ca māṃsasya vadha-bandhau ca dehinām prasamīkṣya nivarteta sarva-māṃsasya bhakṣaṇāt //

na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat
sa loke priyatāṃ yāti vyādhibhiś ca na pīḍyate // ViS_51.73

na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśāca-vat sa loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //

anumantā viśasitā nihantā krayavikrayī
saṃskartā copahartā ca khādakaś ceti ghātakāḥ // ViS_51.74

anumantā viśasitā nihantā kraya-vikrayī saṃskartā ca upahartā ca khādakaś ca iti ghātakāḥ //

svamāṃsaṃ paramāṃsena yo vardhayitum icchati
anabhyarcya pitṝn devān na tato 'nyo 'sty apuṇyakṛt // ViS_51.75

sva-māṃsaṃ para-māṃsena yo vardhayitum icchati an-abhyarcya pitṝn devān na tato 'nyo 'sty apuṇya-kṛt //

varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ
māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam // ViS_51.76

varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ māṃsāni ca na khāded yas tayoḥ puṇya-phalaṃ samam //

phalamūlāśanair divyair munyannānāṃ ca bhojanaiḥ
na tat phalam avāpnoti yan māṃsaparivarjanāt // ViS_51.77

phala-mūla-aśanair divyair muny-annānāṃ ca bhojanaiḥ na tat phalam avāpnoti yan māṃsa-parivarjanāt //

māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham
etan māṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ // ViS_51.78

māṃ sa bhakṣayita āmutra yasya māṃsam iha admy aham etan māṃsasya māṃsa-tvaṃ pravadanti manīṣiṇaḥ //

suvarṇasteyakṛd rājñe karmācakṣāṇo musalam arpayet || (ViS_52.1)

suvarṇa-steya-kṛd rājñe karma-ācakṣāṇo musalam arpayet ||

vadhāt tyāgād vā prayato bhavati || (ViS_52.2)

vadhāt tyāgād vā prayato bhavati ||

mahāvrataṃ dvādaśābdāni vā kuryāt || (ViS_52.3)

mahā-vrataṃ dvādaśa-abdāni vā kuryāt ||

nikṣepāpahārī ca || (ViS_52.4)

nikṣepa-apahārī ca ||

dhānyadhanāpahārī ca kṛcchram abdam || (ViS_52.5)

dhānya-dhana-apahārī ca kṛcchram abdam ||

manuṣyastrīkūpakṣetravāpīnām apahāre cāndrāyaṇam || (ViS_52.6)

manuṣya-strī-kūpa-kṣetra-vāpīnām apahāre cāndrāyaṇam ||

dravyāṇām alpasārāṇāṃ sāṃtapanam || (ViS_52.7)

dravyāṇām alpa-sārāṇāṃ sāṃtapanam ||

bhakṣyabhojyayānaśayyāsanapuṣpamūlaphalānāṃ pañcagavyapānam || (ViS_52.8)

bhakṣya-bhojya-yāna-śayyā-āsana-puṣpa-mūla-phalānāṃ pañca-gavya-pānam ||

tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset || (ViS_52.9)

tṛṇa-kāṣṭha-druma-śuṣka-anna-guḍa-vastra-carma-āmiṣāṇāṃ tri-rātram upavaset ||

maṇimuktāpravālatāmrarajatāyaḥkāṃsyānāṃ dvādaśāhaṃ kaṇān aśnīyāt || (ViS_52.10)

maṇi-muktā-pravāla-tāmra-rajata-ayaḥ-kāṃsyānāṃ dvādaśa-ahaṃ kaṇān aśnīyāt ||

kārpāsakīṭajorṇādyapaharaṇe trirātraṃ payasā varteta || (ViS_52.11)

kārpāsa-kīṭa-ja-ūrṇā-ādy-apaharaṇe tri-rātraṃ payasā varteta ||

dviśaphaikaśaphāpaharaṇe dvirātram upavaset || (ViS_52.12)

dvi-śapha-eka-śapha-apaharaṇe dvi-rātram upavaset ||

pakṣigandhauṣadhirajjuvaidalānām apaharaṇe dinam upavaset || (ViS_52.13)

pakṣi-gandha-oṣadhi-rajju-vaidalānām apaharaṇe dinam upavaset ||

dattvaivāpahṛtaṃ dravyaṃ dhanikasyāpy upāyataḥ
prāyaścittaṃ tataḥ kuryāt kalmaṣasyāpanuttaye // ViS_52.14

dattva aiva apahṛtaṃ dravyaṃ dhanikasya apy upāyataḥ prāyaścittaṃ tataḥ kuryāt kalmaṣasya apanuttaye //

yad yat parebhyas tv ādadyāt puruṣas tu niraṅkuśaḥ
tena tena vihīnaḥ syād yatra yatrābhijāyate // ViS_52.15

yad yat parebhyas tv ādadyāt puruṣas tu nir-aṅkuśaḥ tena tena vihīnaḥ syād yatra yatra abhijāyate //

jīvitaṃ dharmakāmau ca dhane yasmāt pratiṣṭhitau
tasmāt sarvaprayatnena dhanahiṃsāṃ vivarjayet // ViS_52.16

jīvitaṃ dharma-kāmau ca dhane yasmāt pratiṣṭhitau tasmāt sarva-prayatnena dhana-hiṃsāṃ vivarjayet //

prāṇihiṃsāparo yas tu dhanahiṃsāparas tathā
mahad duḥkham avāpnoti dhanahiṃsāparas tayoḥ // ViS_52.17

prāṇi-hiṃsā-paro yas tu dhana-hiṃsā-paras tathā mahad duḥkham avāpnoti dhana-hiṃsā-paras tayoḥ //

athāgamyāgamane mahāvratavidhānenābdaṃ cīravāsā vane prājāpatyaṃ kuryāt || (ViS_53.1)

atha agamyā-gamane mahā-vrata-vidhānena abdaṃ cīra-vāsā vane prājāpatyaṃ kuryāt ||

paradāragamane ca || (ViS_53.2)

para-dāra-gamane ca ||

govrataṃ gogamane ca || (ViS_53.3)

go-vrataṃ go-gamane ca ||

puṃsy ayonāv ākāśe 'psu divā goyāne ca savāsāḥ snānam ācaret || (ViS_53.4)

puṃsy ayonāv ākāśe 'psu divā go-yāne ca sa-vāsāḥ snānam ācaret ||

caṇḍālīgamane tatsāmyam āpnuyāt || (ViS_53.5)

caṇḍālī-gamane tat-sāmyam āpnuyāt ||

ajñānataś cāndrāyaṇadvayaṃ kuryāt || (ViS_53.6)

ajñānataś cāndrāyaṇa-dvayaṃ kuryāt ||

paśuveśyāgamane ca prājāpatyam || (ViS_53.7)

paśu-veśyā-gamane ca prājāpatyam ||

sakṛd duṣṭā ca strī yat puruṣasya paradāre tadvrataṃ kuryāt || (ViS_53.8)

sakṛd duṣṭā ca strī yat puruṣasya para-dāre tad-vrataṃ kuryāt ||

yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ
tad bhaikṣyabhug japan nityaṃ tribhir varṣair vyapohati // ViS_53.9

yat karoty eka-rātreṇa vṛṣalī-sevanād dvijaḥ tad bhaikṣya-bhug japan nityaṃ tribhir varṣair vyapohati //

yaḥ pāpātmā yena saha saṃyujyate sa tasyaiva prāyaścittaṃ kuryāt || (ViS_54.1)

yaḥ pāpa-ātmā yena saha saṃyujyate sa tasya eva prāyaścittaṃ kuryāt ||

mṛtapañcanakhāt kūpād atyantopahatāc codakaṃ pītvā brāhamaṇas trirātram upavaset || (ViS_54.2)

mṛta-pañca-nakhāt kūpād atyanta-upahatāc ca udakaṃ pītvā brāhamaṇas tri-rātram upavaset ||

dvyahaṃ rājanyaḥ || (ViS_54.3)

dvy-ahaṃ rājanyaḥ ||

ekāhaṃ vaiśyaḥ || (ViS_54.4)

eka-ahaṃ vaiśyaḥ ||

śūdro naktam || (ViS_54.5)

śūdro naktam ||

sarve cānte vratasya pañcagavyaṃ pibeyuḥ || (ViS_54.6)

sarve ca ante vratasya pañca-gavyaṃ pibeyuḥ ||

pañcagavyaṃ pibec chūdro brāhmaṇas tu surāṃ pibet
ubhau tau narakaṃ yāto mahārauravasaṃjñitam // ViS_54.7

pañca-gavyaṃ pibec chūdro brāhmaṇas tu surāṃ pibet ubhau tau narakaṃ yāto mahā-raurava-saṃjñitam //

parvānārogyavarjam ṛtāv avagacchan patnīṃ trirātram upavaset || (ViS_54.8)

parva-anārogya-varjam ṛtāv avagacchan patnīṃ tri-rātram upavaset ||

kūṭasākṣī brahmahatyāvrataṃ caret || (ViS_54.9)

kūṭa-sākṣī brahma-hatyā-vrataṃ caret ||

anudakamūtrapurīṣakaraṇe sacailaṃ snānaṃ mahāvyāhṛtihomaś ca || (ViS_54.10)

anudaka-mūtra-purīṣa-karaṇe sacailaṃ snānaṃ mahā-vyāhṛti-homaś ca ||

sūryābhyuditanirmuktaḥ sacailasnātaḥ sāvitryaṣṭaśatam āvartayet || (ViS_54.11)

sūrya-abhyudita-nirmuktaḥ sacaila-snātaḥ sāvitry-aṣṭaśatam āvartayet ||

śvasṛgālaviḍvarāhakharavānaravāyasapuṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇāyāmān kuryāt || (ViS_54.12)

śva-sṛgāla-viḍvarāha-khara-vānara-vāyasa-puṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇa-āyāmān kuryāt ||

vedāgnyutsādī triṣavaṇasnāyy adhaḥśāyī saṃvatsaraṃ sakṛdbhaikṣyeṇa varteta || (ViS_54.13)

veda-agny-utsādī tri-ṣavaṇa-snāyy adhaḥ-śāyī saṃvatsaraṃ sakṛd-bhaikṣyeṇa varteta ||

samutkarṣānṛte guroś cālīkanirbandhe tadākṣepaṇe ca māsaṃ payasā varteta || (ViS_54.14)

samutkarṣa-anṛte guroś ca alīka-nirbandhe tad-ākṣepaṇe ca māsaṃ payasā varteta ||

nāstiko nāstikavṛttiḥ kṛtaghnaḥ kūṭavyavahārī brāhmaṇavṛttighnaś caite saṃvatsaraṃ bhaikṣyeṇa varteran || (ViS_54.15)

nāstiko nāstika-vṛttiḥ kṛta-ghnaḥ kūṭa-vyavahārī brāhmaṇa-vṛtti-ghnaś ca ete saṃvatsaraṃ bhaikṣyeṇa varteran ||

parivittiḥ parivettā ca yayā ca parividyate dātā yājakaś ca cāndrāyaṇaṃ kuryāt || (ViS_54.16)

parivittiḥ parivettā ca yayā ca parividyate dātā yājakaś ca cāndrāyaṇaṃ kuryāt ||

prāṇibhūpuṇyasomavikrayī taptakṛcchram || (ViS_54.17)

prāṇi-bhū-puṇya-soma-vikrayī tapta-kṛcchram ||

ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam || (ViS_54.18)

ārdra-oṣadhi-gandha-puṣpa-phala-mūla-carma-vetra-vidala-tuṣa-kapāla-keśa-bhasma-asthi-go-rasa-piṇyāka-tila-taila-vikrayī prājāpatyam ||

ślaiṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt || (ViS_54.19)

ślaiṣma-jatu-madhu-ucchiṣṭa-śaṅkha-śukti-trapu-sīsa-kṛṣṇa-loha-audumbara-khaḍga-pātra-vikrayī cāndrāyaṇaṃ kuryāt ||

raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset || (ViS_54.20)

rakta-vastra-raṅga-ratna-gandha-guḍa-madhu-rasa-ūrṇā-vikrayī tri-rātram upavaset ||

māṃsalavaṇalākṣākṣīravikrayī cāndrāyaṇaṃ kuryāt || (ViS_54.21)

māṃsa-lavaṇa-lākṣā-kṣīra-vikrayī cāndrāyaṇaṃ kuryāt ||

taṃ ca bhūyaś copanayet || (ViS_54.22)

taṃ ca bhūyaś ca upanayet ||

uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt || (ViS_54.23)

uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāma-trayam kuryāt ||

japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ
māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt // ViS_54.24

japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ māsaṃ go-ṣṭhe payaḥ pītvā mucyate 'sat-pratigrahāt //

ayājyayājanaṃ kṛtvā pareṣām antyakarma ca
abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati // ViS_54.25

ayājya-yājanaṃ kṛtvā pareṣām antya-karma ca abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati //

yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi
tāṃś cārayitvā trīn kṛcchrān yathāvidhy upanāyayet // ViS_54.26

yeṣāṃ dvijānāṃ sāvitrī na anūcyeta yathā-vidhi tāṃś cārayitvā trīn kṛcchrān yathā-vidhy upanāyayet //

prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ
brāhmaṇyāc ca parityaktās teṣām apy etad ādiśet // ViS_54.27

prāyaścittaṃ cikīrṣanti vikarma-sthās tu ye dvijāḥ brāhmaṇyāc ca parityaktās teṣām apy etad ādiśet //

yad garhitenārjayanti karmaṇā brāhmaṇā dhanam
tasyotsargeṇa śudhyanti japyena tapasā tathā // ViS_54.28

yad garhitena arjayanti karmaṇā brāhmaṇā dhanam tasya utsargeṇa śudhyanti japyena tapasā tathā //

vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame
snātakavratalope ca prāyaścittam abhojanam // ViS_54.29

veda-uditānāṃ nityānāṃ karmaṇāṃ samatikrame snātaka-vrata-lope ca prāyaścittam abhojanam //

avagūrya caret kṛcchram atikṛcchraṃ nipātane
kṛcchrātikṛcchraṃ kurvīta viprasyotpādya śoṇitam // ViS_54.30

avagūrya caret kṛcchram atikṛcchraṃ nipātane kṛcchra-atikṛcchraṃkucchra-a kurvīta viprasya utpādya śoṇitam //

enasvibhir nirṇiktair nārthaṃ kiṃcit samācaret
kṛtanirṇejanāṃś caitān na jugupseta dharmavit // ViS_54.31

enasvibhir nirṇiktair na arthaṃ kiṃ-cit samācaret kṛta-nirṇejanāṃś ca etān na jugupseta dharma-vit //

bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ
śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset // ViS_54.32

bāla-ghnāṃś ca kṛta-ghnāṃś ca viśuddhān api dharmataḥ śaraṇa-āgata-hantṝṃś ca strī-hantṝṃś ca na saṃvaset //

aśītir yasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ
prāyaścittārdham arhanti striyo rogiṇa eva ca // ViS_54.33

aśītir yasya varṣāṇi bālo va āpy ūna-ṣoḍaśaḥ prāyaścitta-ardham arhanti striyo rogiṇa eva ca //

anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye
śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpyet // ViS_54.34

an-ukta-niṣkṛtīnāṃ tu pāpānām apanuttaye śaktiṃ ca avekṣya pāpaṃ ca prāyaścittaṃ prakalpyet //

atha rahasyaprāyaścittāni bhavanti || (ViS_55.1)

atha rahasya-prāyaścittāni bhavanti ||

sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati || (ViS_55.2)

sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtva aika-kālaṃ haviṣya-āśī māsena brahma-hā pūto bhavati ||

karmaṇo 'nte payasvinīṃ gāṃ dadyāt || (ViS_55.3)

karmaṇo 'nte payasvinīṃ gāṃ dadyāt ||

vratenāghamarṣaṇena ca surāpaḥ pūto bhavati || (ViS_55.4)

vratena aghamarṣaṇena ca surā-paḥ pūto bhavati ||

gāyatrīdaśasāhasrajapena suvarṇasteyakṛt || (ViS_55.5)

gāyatrī-daśasāhasra-japena suvarṇa-steya-kṛt ||

trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ || (ViS_55.6)

tri-rātra-upoṣitaḥ puruṣa-sūkta-japa-homābhyāṃ guru-talpa-gaḥ ||

yathāśvamedhaḥ kraturāṭ sarvapāpāpanodakaḥ
tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodakam // ViS_55.7

yatha āśvamedhaḥ kratu-rāṭ sarva-pāpa-apanodakaḥ tatha āghamarṣaṇaṃ sūktaṃ sarva-pāpa-apanodakam //

prāṇāyāmaṃ dvijaḥ kuryāt sarvapāpāpanuttaye
dahyante sarvapāpāni prāṇāyāmair dvijasya tu // ViS_55.8

prāṇāyāmaṃ dvijaḥ kuryāt sarva-pāpa-apanuttaye dahyante sarva-pāpāni prāṇāyāmair dvijasya tu //

savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha
triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate // ViS_55.9

sa-vyāhṛtiṃ sa-praṇavāṃ gāyatrīṃ śirasā saha triḥ paṭhed āyata-prāṇaḥ prāṇāyāmaḥ sa ucyate //

akāraṃ cāpy ukāraṃ ca makāraṃ ca prajāpatiḥ
vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca // ViS_55.10

akāraṃ ca apy u-kāraṃ ca ma-kāraṃ ca prajā-patiḥ veda-trayān niraduhad bhūr bhuvaḥ svar iti iti ca //

tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat
tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ // ViS_55.11

tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat tad ity ṛco 'syāḥ sāvitryāḥ parame-ṣṭhī prajāpatiḥ //

etad akṣaram etāṃ ca japan vyāhṛtipūrvikām
saṃdhyayor vedavid vipro vedapuṇyena yujyate // ViS_55.12

etad akṣaram etāṃ ca japan vyāhṛti-pūrvikām saṃdhyayor vedavid vipro veda-puṇyena yujyate //

sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ
mahato 'py enaso māsāt tvacevāhir vimucyate // ViS_55.13

sahasra-kṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ mahato 'py enaso māsāt tvaca īva ahir vimucyate //

etattrayavisaṃyuktaḥ kāle ca kriyayā svayā
viprakṣatriyaviḍjātir garhaṇāṃ yāti sādhuṣu // ViS_55.14

etat-traya-visaṃyuktaḥ kāle ca kriyayā svayā vipra-kṣatriya-viḍ-jātir garhaṇāṃ yāti sādhuṣu //

oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ
tripadā caiva gāyatrī vijñeyā brāhmaṇo mukham // ViS_55.15

oṃ-kāra-pūrvikās tisro mahā-vyāhṛtayo 'vyayāḥ tri-padā ca eva gāyatrī vijñeyā brāhmaṇo mukham //

yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ
sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // ViS_55.16

yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ sa brahma param abhyeti vāyu-bhūtaḥ kha-mūrti-mān //

ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ
sāvitryās tu paraṃ nānyan maunāt satyaṃ viśiṣyate // ViS_55.17

eka-akṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ sāvitryās tu paraṃ na anyan maunāt satyaṃ viśiṣyate //

kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ
akṣaraṃ tv akṣaraṃ jñeyaṃ brahmā caiva prajāpatiḥ // ViS_55.18

kṣaranti sarvā vaidikyo juhoti-yajati-kriyāḥ akṣaraṃ tv akṣaraṃ jñeyaṃ brahmā ca eva prajāpatiḥ //

vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ
upāṃśuḥ syāc chataguṇaḥ sahasro mānasaḥ smṛtaḥ // ViS_55.19

vidhi-yajñāj japa-yajño viśiṣṭo daśabhir guṇaiḥ upāṃśuḥ syāc chata-guṇaḥ sahasro mānasaḥ smṛtaḥ //

ye pākayajñāś catvāro vidhiyajñasamanvitāḥ
te sarve japayajñasya kalāṃ nārhanti ṣoḍaśīm // ViS_55.20

ye pākayajñāś catvāro vidhi-yajña-samanvitāḥ te sarve japa-yajñasya kalāṃ na arhanti ṣoḍaśīm //

japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ
kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // ViS_55.21

japyena eva tu saṃsidhyed brāhmaṇo na atra saṃśayaḥ kuryād anyan na vā kuryān maitro brāhmaṇa ucyate //

athāthaḥ sarvavedapavitrāṇi bhavanti || (ViS_56.1)

atha athaḥ sarva-veda-pavitrāṇi bhavanti ||

yeṣāṃ japyaiś ca homaiś ca dvijātayaḥ pāpebhyaḥ pūyante || (ViS_56.2)

yeṣāṃ japyaiś ca homaiś ca dvijātayaḥ pāpebhyaḥ pūyante ||

aghamarṣaṇam || (ViS_56.3)

aghamarṣaṇam ||

devakṛtam || (ViS_56.4)

deva-kṛtam ||

śuddhavatyaḥ || (ViS_56.5)

śuddhavatyaḥ ||

taratsamandīyam || (ViS_56.6)

taratsamandīyam ||

kūśmāṇḍyaḥ || (ViS_56.7)

kūśmāṇḍyaḥ ||

pāvamānyaḥ || (ViS_56.8)

pāvamānyaḥ ||

durgāsāvitrī || (ViS_56.9)

durgā-sāvitrī ||

atīṣaṅgāḥ || (ViS_56.10)

atīṣaṅgāḥ ||

padastomāḥ || (ViS_56.11)

pada-stomāḥ ||

samāni vyāhṛtayaḥ || (ViS_56.12)

samāni vyāhṛtayaḥ ||

bhāruṇḍāṇi || (ViS_56.13)

bhāruṇḍāṇi ||

candrasāma || (ViS_56.14)

candra-sāma ||

puruṣavrate sāmanī || (ViS_56.15)

puruṣa-vrate sāmanī ||

abliṅgam || (ViS_56.16)

ab-liṅgam ||

bārhaspatyam || (ViS_56.17)

bārhaspatyam ||

gosūktam || (ViS_56.18)

go-sūktam ||

aśvasūktam || (ViS_56.19)

aśva-sūktam ||

sāmanī candrasūkte ca || (ViS_56.20)

sāmanī candra-sūkte ca ||

śatarudriyam || (ViS_56.21)

śata-rudriyam ||

atharvaśiraḥ || (ViS_56.22)

atharva-śiraḥ ||

trisuparṇam || (ViS_56.23)

tri-suparṇam ||

mahāvratam || (ViS_56.24)

mahā-vratam ||

nārāyaṇīyam || (ViS_56.25)

nārāyaṇīyam ||

puruṣasūktaṃ ca || (ViS_56.26)

puruṣa-sūktaṃ ca ||

trīṇy ājyadohāni rathantaraṃ ca agnivrataṃ vāmadevyaṃ bṛhac ca
etāni gītāni punāti jantūn jātismaratvaṃ labhate yadīcchet // ViS_56.27

trīṇy ājya-dohāni rathantaraṃ ca agni-vrataṃ vāma-devyaṃ bṛhac ca etāni gītāni punāti jantūn jāti-smaratvaṃ labhate yadi icchet //

atha tyājyāḥ || (ViS_57.1)

atha tyājyāḥ ||

vrātyāḥ || (ViS_57.2)

vrātyāḥ ||

patitāḥ || (ViS_57.3)

patitāḥ ||

tripuruṣaṃ mātṛtaḥ pitṛtaś cāśuddhāḥ || (ViS_57.4)

tri-puruṣaṃ mātṛtaḥ pitṛtaś ca aśuddhāḥ ||

sarva evābhojyāś cāpratigrāhyāḥ || (ViS_57.5)

sarva eva abhojyāś ca apratigrāhyāḥ ||

apratigrāhyebhyaś ca pratigrahaprasaṅgaṃ varjayet || (ViS_57.6)

apratigrāhyebhyaś ca pratigraha-prasaṅgaṃ varjayet ||

pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati || (ViS_57.7)

pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati ||

dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati || (ViS_57.8)

dravyāṇāṃ va āvijñāya pratigraha-vidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati ||

pratigrahasamarthaś ca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti || (ViS_57.9)

pratigraha-samarthaś ca yaḥ pratigrahaṃ varjayet sa dātṛ-lokam avāpnoti ||

edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākaṃś cābhyudyatān na nirṇudet || (ViS_57.10)

edha-udaka-mūla-phala-abhaya-āmiṣa-madhu-śayyā-āsana-gṛha-puṣpa-dadhi-śākaṃś ca abhyudyatān na nirṇudet ||

āhūyābhyudyatāṃ bhikṣāṃ purastād anucoditām
grāhyāṃ prajāpatir mene api duṣkṛtakarmaṇaḥ // ViS_57.11

āhūya abhyudyatāṃ bhikṣāṃ purastād anucoditām grāhyāṃ prajāpatir mene api duṣkṛta-karmaṇaḥ //

nāśnanti pitaras tasya daśa varṣāṇi pañca ca
na ca havyaṃ vahaty agnir yas tām abhyavamanyate // ViS_57.12

na aśnanti pitaras tasya daśa varṣāṇi pañca ca na ca havyaṃ vahaty agnir yas tām abhyavamanyate //

gurūn bhṛtyān ujjihīrṣur arciṣyan pitṛdevatāḥ
sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ // ViS_57.13

gurūn bhṛtyān ujjihīrṣur arciṣyan pitṛ-devatāḥ sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ //

eteṣv api ca kāryeṣu samarthas tatpratigrahe
nādadyāt kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ // ViS_57.14

eteṣv api ca kāryeṣu samarthas tat-pratigrahe nā adadyāt kulaṭā-ṣaṇḍhapatitebhyas tathā dviṣaḥ //

guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan
ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā // ViS_57.15

guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā //

ardhikaḥ kulamitraṃ ca dāsagopālanāpitāḥ
ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet // ViS_57.16

ardhikaḥ kula-mitraṃ ca dāsa-gopāla-nāpitāḥ ete śūdreṣu bhojya-annā yaś cā atmānaṃ nivedayet //

atha gṛhāśramiṇas trividho 'rtho bhavati || (ViS_58.1)

atha gṛha-āśramiṇas tri-vidho 'rtho bhavati ||

śuklaḥ śabalo 'sitaś ca || (ViS_58.2)

śuklaḥ śabalo 'sitaś ca ||

śuklenārthena yad+aurdhvadehikaṃ karoti tenāsya devatvam āsādayati || (ViS_58.3)

śuklena arthena yad+aurdhva-dehikaṃ karoti tena asya deva-tvam āsādayati ||

yac chabalena tan mānuṣyam || (ViS_58.4)

yac chabalena tan mānuṣyam ||

yat kṛṣṇena tat tiryaktvam || (ViS_58.5)

yat kṛṣṇena tat tiryak-tvam ||

svavṛttyupārjitaṃ sarveṣāṃ śuklam || (ViS_58.6)

sva-vṛtty-upārjitaṃ sarveṣāṃ śuklam ||

anantaravṛttyupāttaṃ śabalam || (ViS_58.7)

anantara-vṛtty-upāttaṃ śabalam ||

ekāntaritavṛttyupāttaṃ ca kṛṣṇam || (ViS_58.8)

eka-antarita-vṛtty-upāttaṃ ca kṛṣṇam ||

kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā
aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam // ViS_58.9

krama-āgataṃ prīti-dāyaṃ prāptaṃ ca saha bhāryayā aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam //

utkocaśulkasaṃprāptam avikreyasya vikrayaiḥ
kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam // ViS_58.10

utkoca-śulka-saṃprāptam avikreyasya vikrayaiḥ kṛta-upakārād āptaṃ ca śabalaṃ samudāhṛtam //

pārśvikadyūtacauryāptapratirūpakasāhasaiḥ
vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam // ViS_58.11

pārśvika-dyūta-caurya-āptapratirūpaka-sāhasaiḥ vyājena upārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam //

yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ
tathāvidham avāpnoti sa phalaṃ pretya ceha ca // ViS_58.12

yathā-vidhena dravyeṇa yat kiṃ-cit kurute naraḥ tathā-vidham avāpnoti sa phalaṃ pretya ca iha ca //

gṛhāśramī vaivāhikāgnau pākayajñān kuryāt || (ViS_59.1)

gṛha-āśramī vaivāhika-agnau pākayajñān kuryāt ||

sāyaṃ prātaś cāgnihotraṃ || (ViS_59.2)

sāyaṃ prātaś ca agnihotraṃ ||

devatābhyo juhuyāt || (ViS_59.3)

devatābhyodevātābhyo juhuyāt ||

candrārkasaṃnikarṣaviprakarṣayor darśapūrṇamāsābhyāṃ yajeta || (ViS_59.4)

candra-arka-saṃnikarṣa-viprakarṣayor darśapūrṇamāsābhyāṃ yajeta ||

pratyayanaṃ paśunā || (ViS_59.5)

pratyayanaṃ paśunā ||

śaradgrīṣmayoś ca āgrayaṇena || (ViS_59.6)

śarad-grīṣmayoś ca āgrayaṇena ||

vrīhiyavayor vā pāke || (ViS_59.7)

vrīhi-yavayor vā pāke ||

traivārṣikābhyadhikān naḥ || (ViS_59.8)

trai-vārṣika-abhyadhikān naḥ ||

pratyabdaṃ somena || (ViS_59.9)

pratyabdaṃ somena ||

vittābhāve iṣṭyā vaiśvānaryā || (ViS_59.10)

vitta-abhāve iṣṭyā vaiśvānaryā ||

yajñārthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret || (ViS_59.11)

yajña-arthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret ||

sāyaṃ prātar vaiśvadevaṃ juhuyāt || (ViS_59.12)

sāyaṃ prātar vaiśvadevaṃ juhuyāt ||

bhikṣāṃ ca bhikṣave dadyāt || (ViS_59.13)

bhikṣāṃ ca bhikṣave dadyāt ||

arcitabhikṣādānena godānaphalam āpnoti || (ViS_59.14)

arcita-bhikṣā-dānena go-dāna-phalam āpnoti ||

bhikṣvabhāve grāsamātraṃ gavāṃ dadyāt || (ViS_59.15)

bhikṣv-abhāve grāsa-mātraṃ gavāṃ dadyāt ||

vahnau vā prakṣipet || (ViS_59.16)

vahnau vā prakṣipet ||

bhukte 'py anne vidyamāne na bhikṣukaṃ pratyācakṣīta || (ViS_59.17)

bhukte 'py anne vidyamāne na bhikṣukaṃ pratyācakṣīta ||

kaṇḍanī peṣaṇī cullī udakumbha upaskara iti pañca sūnā gṛhasthasya || (ViS_59.18)

kaṇḍanī peṣaṇī cullī uda-kumbha upaskara iti pañca sūnā gṛha-sthasya ||

tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt || (ViS_59.19)

tan-niṣkṛty-arthaṃ ca brahma-deva-bhūta-pitṛ-nara-yajñān kuryāt ||

svādhyāyo brahmayajñaḥ || (ViS_59.20)

sva-adhyāyo brahma-yajñaḥ ||

homo daivaḥ || (ViS_59.21)

homo daivaḥ ||

pitṛtarpaṇaṃ pitryaḥ || (ViS_59.22)

pitṛ-tarpaṇaṃ pitryaḥ ||

balir bhautaḥ || (ViS_59.23)

balir bhautaḥ ||

nṛyajñaś cātithipūjanam || (ViS_59.24)

nṛ-yajñaś ca atithi-pūjanam ||

devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ
na nirvapati pañcānām ucchvasan na sa jīvati // ViS_59.25

devatā-atithi-bhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ na nirvapati pañcānām ucchvasan na sa jīvati //

brahmacārī yatir bhikṣur jīvanty ete gṛhāśramāt
tasmād abhyāgatān etān gṛhastho nāvamānayet // ViS_59.26

brahma-cārī yatir bhikṣur jīvanty ete gṛha-āśramāt tasmād abhyāgatān etān gṛha-stho na avamānayet //

gṛhastha eva yajate gṛhasthas tapyate tapaḥ
pradadāti gṛhasthaś ca tasmāc chreṣṭho gṛhāśramī // ViS_59.27

gṛha-stha eva yajate gṛha-sthas tapyate tapaḥ pradadāti gṛha-sthaś ca tasmāc chreṣṭho gṛha-āśramī //

ṛṣayaḥ pitaro devā bhūtāny atithayas tathā
āśāsate kuḍumbibhyas tasmāc chreṣṭho gṛhāśramī // ViS_59.28

ṛṣayaḥ pitaro devā bhūtāny atithayas tathā āśāsate kuḍumbibhyas tasmāc chreṣṭho gṛha-āśramī //

trivargasevāṃ satatānnadānaṃ surārcanaṃ brāhmaṇapūjanaṃ ca
svādhyāyasevāṃ pitṛtarpaṇaṃ ca kṛtvā gṛhī śakrapadaṃ prayāti // ViS_59.29

tri-varga-sevāṃ satata-anna-dānaṃ sura-arcanaṃ brāhmaṇa-pūjanaṃ ca sva-adhyāya-sevāṃ pitṛ-tarpaṇaṃ ca kṛtvā gṛhī śakra-padaṃ prayāti //

brāhme muhūrte utthāya mūtrapurīṣotsargaṃ kuryāt || (ViS_60.1)

brāhme muhūrte utthāya mūtra-purīṣa-utsargaṃ kuryāt ||

dakṣiṇābhimukho rātrau divā codaṅmukhaḥ saṃdhyayoś ca || (ViS_60.2)

dakṣiṇa-abhimukho rātrau divā ca udaṅ-mukhaḥ saṃdhyayoś ca ||

nāpracchāditāyāṃ bhūmau || (ViS_60.3)

na apracchāditāyāṃ bhūmau ||

na phālakṛṣṭāyām || (ViS_60.4)

na phāla-kṛṣṭāyām ||

na chāyāyām || (ViS_60.5)

na chāyāyām ||

na coṣare || (ViS_60.6)

na cā uṣare ||

na śādvale || (ViS_60.7)

na śādvale ||

na sasattve || (ViS_60.8)

na sa-sattve ||

na garte || (ViS_60.9)

na garte ||

na valmīke || (ViS_60.10)

na valmīke ||

na pathi || (ViS_60.11)

na pathi ||

na rathyāyām || (ViS_60.12)

na rathyāyām ||

na parāśucau || (ViS_60.13)

na para-āśucau ||

nodyāne || (ViS_60.14)

na udyāne ||

nodyānodkasamīpayoḥ || (ViS_60.15)

na udyāna-udka-samīpayoḥ ||

na bhasmani || (ViS_60.16)

na bhasmani ||

nāṅgāre || (ViS_60.17)

na aṅgāre ||

na gomaye || (ViS_60.18)

na go-maye ||

na govraje || (ViS_60.19)

na go-vraje ||

nākāśe || (ViS_60.20)

nā akāśe ||

nodake || (ViS_60.21)

na udake ||

na pratyanilānalendvarkastrīgurubrāhmaṇānām || (ViS_60.22)

na praty-anila-anala-indv-arka-strī-guru-brāhmaṇānām ||

naivānavaguṇṭhitaśirāḥ || (ViS_60.23)

na eva an-avaguṇṭhita-śirāḥ ||

loṣṭeṣṭakāparimṛṣṭagudo gṛhītaśiśnaś cotthāyādbhir mṛdbhiś coddhṛtābhir gandhalepakṣayakaraṃ śaucaṃ kuryāt || (ViS_60.24)

loṣṭa-iṣṭakā-parimṛṣṭa-gudo gṛhīta-śiśnaś ca utthāya adbhir mṛdbhiś ca uddhṛtābhir gandha-lepa-kṣaya-karaṃ śaucaṃ kuryāt ||

ekā liṅge gude tisras tathaikatra kare daśa
ubhayoḥ sapta dātavyā mṛdas tisras tu pādayoḥ // ViS_60.25

ekā liṅge gude tisras tatha aikatra kare daśa ubhayoḥ sapta dātavyā mṛdas tisras tu pādayoḥ //

etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām
triguṇaṃ tu vanasthānāṃ yatīnāṃ tu caturguṇam // ViS_60.26

etac chaucaṃ gṛha-sthānāṃ dvi-guṇaṃ brahma-cāriṇām tri-guṇaṃ tu vana-sthānāṃ yatīnāṃ tu catur-guṇam //

atha pālāśaṃ dantadhāvanaṃ nādyāt || (ViS_61.1)

atha pālāśaṃ danta-dhāvanaṃ na adyāt ||

naiva śleṣmātakāriṣṭavibhītakadhavadhanvanajam || (ViS_61.2)

na eva śleṣmātaka-ariṣṭa-vibhītaka-dhava-dhanvana-jam ||

na ca bandhūkanirguṇḍīśigrutilvatindukajam || (ViS_61.3)

na ca bandhūka-nirguṇḍī-śigru-tilva-tinduka-jam ||

na ca kovidāraśamīpīlupippaleṅgudaguggulujam || (ViS_61.4)

na ca kovidāra-śamī-pīlu-pippala-iṅguda-guggulu-jam ||

na pāribhadrakāmlikāmocakaśālmalīśaṇajam || (ViS_61.5)

na pāribhadraka-amlikā-mocaka-śālmalī-śaṇa-jam ||

na madhuram || (ViS_61.6)

na madhuram ||

nāmlam || (ViS_61.7)

nā amlam ||

nordhvaśuṣkam || (ViS_61.8)

nā urdhva-śuṣkam ||

na suṣiram || (ViS_61.9)

na suṣiram ||

na pūtigandhi || (ViS_61.10)

na pūti-gandhi ||

na picchilam || (ViS_61.11)

na picchilam ||

na dakṣiṇāparābhimukhaḥ || (ViS_61.12)

na dakṣiṇā-aparā-abhimukhaḥ ||

adyāc codaṅmukhaḥ prāṅmukho vā || (ViS_61.13)

adyāc ca udaṅmukhaḥ prāṅmukho vā ||

vaṭāsanārkakhadirakarañjabadarasarjanimbārimedāpāmārgamālatīkakubhabilvānām anyatamam || (ViS_61.14)

vaṭa-asana-arka-khadira-karañja-badara-sarja-nimba-arimeda-apāmārga-mālatī-kakubha-bilvānām anyatamam ||

kaṣāyaṃ tiktaṃ kaṭukaṃ ca || (ViS_61.15)

kaṣāyaṃ tiktaṃ kaṭukaṃ ca ||

kanīnyagrasamasthaulyaṃ sakūrcaṃ dvādaśāṅgulam
prātarbhūtvā ca yatavāg bhakṣayed dantadhāvanam // ViS_61.16

kanīny-agra-sama-sthaulyaṃ sakūrcaṃ dvādaśa-aṅgulam prātar-bhūtvā ca yata-vāg bhakṣayed danta-dhāvanam //

prakṣālya bhaṅktvā taj jahyāc chucau deśe prayatnataḥ
amāvāsyāṃ na cāśnīyād dantakāṣṭhaṃ kadācana // ViS_61.17

prakṣālya bhaṅktvā taj jahyāc chucau deśe prayatnataḥ amāvāsyāṃ na ca aśnīyād danta-kāṣṭhaṃ kadā-cana //

atha dvijātīnāṃ kanīnikāmūle prājāpatyaṃ nāma tīrtham || (ViS_62.1)

atha dvijātīnāṃ kanīnikā-mūle prājāpatyaṃ nāma tīrtham ||

aṅguṣṭhamūle brāhmam || (ViS_62.2)

aṅguṣṭha-mūle brāhmam ||

aṅgulyagre daivam || (ViS_62.3)

aṅguly-agre daivam ||

tarjanīmūle pitryam || (ViS_62.4)

tarjanī-mūle pitryam ||

anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāś cācāmet || (ViS_62.5)

anagny-uṣṇābhir aphenilābhiḥ aśūdra-eka-kara-āvarjitābhir akṣārābhir adbhiḥ śucau deśe sva-āsīno 'ntar-jānu prāṅ-mukhaś ca udaṅ-mukho vā tan-manāḥ su-manāś cā acāmet ||

brāhmeṇa tīrthena trir ācāmet || (ViS_62.6)

brāhmeṇa tīrthena trir ācāmet ||

dviḥ pramṛjyāt || (ViS_62.7)

dviḥ pramṛjyāt ||

khāny adbhir mūrdhānaṃ hṛdayaṃ spṛśet || (ViS_62.8)

khāny adbhir mūrdhānaṃ hṛdayaṃ spṛśet ||

hṛtkaṇṭhatālugābhiś ca yathāsaṃkhyaṃ dvijātayaḥ
śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ // ViS_62.9

hṛt-kaṇṭha-tālu-gābhiś ca yathā-saṃkhyaṃ dvijātayaḥ śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ //

atha yogakṣemārtham īśvaram abhigacchet || (ViS_63.1)

atha yoga-kṣema-artham īśvaram abhigacchet ||

naiko 'dhvānaṃ prapadyeta || (ViS_63.2)

na eko 'dhvānaṃ prapadyeta ||

nādhārmikaiḥ sārdham || (ViS_63.3)

na adhārmikaiḥ sārdham ||

na vṛṣalaiḥ || (ViS_63.4)

na vṛṣalaiḥ ||

na dviṣadbhiḥ || (ViS_63.5)

na dviṣadbhiḥ ||

nātipratyūṣasi || (ViS_63.6)

na atipratyūṣasi ||

nātisāyam || (ViS_63.7)

na atisāyam ||

na saṃdhyayoḥ || (ViS_63.8)

na saṃdhyayoḥ ||

na madhyāhne || (ViS_63.9)

na madhya-ahne ||

na saṃnihitapānīyam || (ViS_63.10)

na saṃnihita-pānīyam ||

nātitūrṇam || (ViS_63.11)

na atitūrṇam ||

na satataṃ bālavyādhitārtair vāhanaiḥ || (ViS_63.12)

na satataṃ bāla-vyādhita-ārtair vāhanaiḥ ||

na hīnāṅgaiḥ || (ViS_63.13)

na hīna-aṅgaiḥ ||

na dīnaiḥ || (ViS_63.14)

na dīnaiḥ ||

na gobhiḥ || (ViS_63.15)

na gobhiḥ ||

nādāntaiḥ || (ViS_63.16)

na adāntaiḥ ||

yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt || (ViS_63.17)

yavasa-udake vāhanānām adattvā ātmanaḥ kṣut-tṛṣṇa-apanodanaṃ na kuryāt ||

na catuṣpatham adhitiṣṭhet || (ViS_63.18)

na catuṣ-patham adhitiṣṭhet ||

na rātrau vṛkṣamūle || (ViS_63.19)

na rātrau vṛkṣa-mūle ||

na śūnyālayam || (ViS_63.20)

na śūnya-ālayam ||

na tṛṇam || (ViS_63.21)

na tṛṇam ||

na paśūnāṃ bandhanāgāram || (ViS_63.22)

na paśūnāṃ bandhana-āgāram ||

na keśatuṣakapālāsthibhasmāṅgārān || (ViS_63.23)

na keśa-tuṣa-kapāla-asthi-bhasma-aṅgārān ||

na kārpāsāsthi || (ViS_63.24)

na kārpāsa-asthi ||

catuṣpathaṃ prakakṣiṇīkuryāt || (ViS_63.25)

catuṣ-pathaṃ prakakṣiṇī-kuryāt ||

devatārcāṃ ca || (ViS_63.26)

devatā-arcāṃ ca ||

prajñātāṃś ca vanasptīn || (ViS_63.27)

prajñātāṃś ca vanasptīn ||

agnibrāhmaṇagaṇikāpūrṇakumbhādarśacchatradhvajapatākāśrīvṛkṣavardhamānanandyāvartāṃś ca || (ViS_63.28)

agni-brāhmaṇa-gaṇikā-pūrṇa-kumbha-ādarśa-cchatra-dhvaja-patākā-śrīvṛkṣa-vardhamāna-nandyāvartāṃś ca ||

tālavṛntacāmarāśvagajājagodadhikṣīramadhusiddhārthakāṃś ca || (ViS_63.29)

tālavṛnta-cāmara-aśva-gaja-aja-go-dadhi-kṣīra-madhu-siddhārthakāṃś ca ||

vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃś ca || (ViS_63.30)

vīṇā-candana-āyudha-ārdra-gomaya-phala-puṣpa-ārdra-śāka-gorocanā-dūrvā-prarohāṃś ca ||

uṣṇīṣālaṃkāramaṇikanakarajatavastrāsanayānāmiṣāṃś ca || (ViS_63.31)

uṣṇīṣa-alaṃkāra-maṇi-kanaka-rajata-vastra-āsana-yāna-āmiṣāṃś ca ||

bhṛṅgāroddhṛtorvarābaddhaikapaśukumārīmīnāṃś ca dṛṣṭvā prayāyād iti || (ViS_63.32)

bhṛṅgāra-uddhṛta-urvarā-baddha-eka-paśu-kumārī-mīnāṃś ca dṛṣṭvā prayāyād iti ||

atha mattonmattavyaṅgān dṛṣṭvā nivarteta || (ViS_63.33)

atha matta-unmatta-vyaṅgān dṛṣṭvā nivarteta ||

vāntaviriktamuṇḍajaṭilavāmanāṃś ca || (ViS_63.34)

vānta-virikta-muṇḍa-jaṭila-vāmanāṃś ca ||

kāṣāyipravrajitamalināṃś ca || (ViS_63.35)

kāṣāyi-pravrajita-malināṃś ca ||

tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃś ca || (ViS_63.36)

taila-guḍa-śuṣka-gomaya-indhana-tṛṇa-palāśa-bhasma-aṅgārāṃś ca ||

lavaṇaklībāsavanapuṃsakakārpāsarajjunigaḍamuktakeśāṃś ca || (ViS_63.37)

lavaṇa-klība-āsava-napuṃsaka-kārpāsa-rajju-nigaḍa-mukta-keśāṃś ca ||

vīnācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti || (ViS_63.38)

vīnā-candana-ārdra-śāka-uṣṇīṣa-alaṃkaraṇa-kumārīs tu prasthāna-kāle abhinandayed iti ||

devabrāhmaṇagurubabhrudīkṣitānāṃ chāyāṃ nākrāmet || (ViS_63.39)

deva-brāhmaṇa-guru-babhru-dīkṣitānāṃ chāyāṃ nā akrāmet ||

niṣṭhyūtavāntarudhiraviṇmūtrasnānodakāni ca || (ViS_63.40)

niṣṭhyūta-vānta-rudhira-viṇmūtra-snāna-udakāni ca ||

na vatsatantrīṃ laṅghayet || (ViS_63.41)

na vatsa-tantrīṃ laṅghayet ||

pravarṣati na dhāvet || (ViS_63.42)

pravarṣati na dhāvet ||

na vṛthā nadīṃ taret || (ViS_63.43)

na vṛthā nadīṃ taret ||

na devatābhyaḥ pitṛbhyaś codakam apradāya || (ViS_63.44)

na devatābhyaḥ pitṛbhyaś ca udakam apradāya ||

na bāhubhyām || (ViS_63.45)

na bāhubhyām ||

na bhinnayā nāvā || (ViS_63.46)

na bhinnayā nāvā ||

na kūlam adhitiṣṭhet || (ViS_63.47)

na kūlam adhitiṣṭhet ||

na kūpam avalokayet || (ViS_63.48)

na kūpam avalokayet ||

na laṅghayet || (ViS_63.49)

na laṅghayet ||

vṛddhabhārinṛpasnātastrīrogivaracakriṇām
panthā deyā nṛpas tv eṣāṃ mānyaḥ snātaś ca bhūpateḥ // ViS_63.50

vṛddha-bhāri-nṛpa-snātastrī-rogi-vara-cakriṇām panthā deyā nṛpas tv eṣāṃ ma ānyaḥ snātaś ca bhū-pateḥ //

paranipāneṣu na snānam ācaret || (ViS_64.1)

para-nipāneṣu na snānam ācaret ||

ācaret pañca piṇḍān uddhṛtyāpas tad āpadi || (ViS_64.2)

ācaret pañca piṇḍān uddhṛtyā apas tad āpadi ||

nājīrṇe || (ViS_64.3)

na ajīrṇe ||

na cāturaḥ || (ViS_64.4)

na cā aturaḥ ||

na nagnaḥ || (ViS_64.5)

na nagnaḥ ||

na rātrau || (ViS_64.6)

na rātrau ||

rāhudarśanavarjam || (ViS_64.7)

rāhu-darśana-varjam ||

na saṃdhyayoḥ || (ViS_64.8)

na saṃdhyayoḥ ||

prātaḥsnānaśīlo 'ruṇatāmrāṃ prācīm ālokya snāyāt || (ViS_64.9)

prātaḥ-snāna-śīlo 'ruṇa-tāmrāṃ prācīm ālokya snāyāt ||

snātaḥ śiro nāvadhunet || (ViS_64.10)

snātaḥ śiro na avadhunet ||

nāṅgebhyas toyam uddharet || (ViS_64.11)

na aṅgebhyas toyam uddharet ||

na tailavat saṃspṛśet || (ViS_64.12)

na tailavat saṃspṛśet ||

nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt || (ViS_64.13)

na aprakṣālitaṃ pūrva-dhṛtaṃ vasanaṃ bibhṛyāt ||

snāta eva soṣṇīṣe dhaute vāsasī bibhṛyāt || (ViS_64.14)

snāta eva sa-uṣṇīṣe dhaute vāsasī bibhṛyāt ||

na mlecchāntyajapatitaiḥ saha saṃbhāṣaṇaṃ kuryāt || (ViS_64.15)

na mleccha-antyaja-patitaiḥ saha saṃbhāṣaṇaṃ kuryāt ||

snāyāt prasravaṇadevakhātasarovareṣu || (ViS_64.16)

snāyāt prasravaṇa-deva-khāta-saro-vareṣu ||

uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ, sthāvarāt prasravat, tasmān nādeyaṃ, tasmād api sādhuparigṛhītaṃ, sarvata eva gāṅgam || (ViS_64.17)

uddhṛtāt bhūmi-ṣṭham udakaṃ puṇyaṃ, sthāvarāt prasravat, tasmān nā adeyaṃ, tasmād api sādhu-parigṛhītaṃ, sarvata eva gāṅgam ||

mṛttoyaiḥ kṛtamalāpakaṛṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet || (ViS_64.18)

mṛt-toyaiḥ kṛta-mala-apakaṛṣo 'psu nimajjya upaviśyā apo hi ṣṭha īti tisṛbhir hiraṇya-varṇa iti catasṛbhir idam āpaḥ pravahata iti ca tīrtham abhimantrayet ||

tato 'psu nimagnas trir aghamarṣaṇaṃ japet || (ViS_64.19)

tato 'psu nimagnas trir aghamarṣaṇaṃ japet ||

tadviṣṇoḥ paramaṃ padam iti vā || (ViS_64.20)

tad-viṣṇoḥ paramaṃ padam iti vā ||

drupadāṃ sāvitrīṃ ca || (ViS_64.21)

drupadāṃ sāvitrīṃ ca ||

yuñjate mana ity anuvākaṃ vā || (ViS_64.22)

yuñjate mana ity anuvākaṃ vā ||

puruṣasūktaṃ vā || (ViS_64.23)

puruṣa-sūktaṃ vā ||

snātaś cārdravāsā devapitṛtarpaṇam ambhaḥstha eva kuryāt || (ViS_64.24)

snātaś cā ardra-vāsā deva-pitṛ-tarpaṇam ambhaḥ-stha eva kuryāt ||

parivartitavāsāś cet tīrtham uttīrya || (ViS_64.25)

parivartita-vāsāś cet tīrtham uttīrya ||

akṛtvā devapitṛtarpaṇaṃ snānaśāṭīṃ na pīḍayet || (ViS_64.26)

akṛtvā deva-pitṛ-tarpaṇaṃ snāna-śāṭīṃ na pīḍayet ||

snātvācamya vidhivad upaspṛśet || (ViS_64.27)

snātvā ācamya vidhi-vad upaspṛśet ||

puruṣasūktena pratyṛcaṃ puruṣāya puṣpāni dadyāt || (ViS_64.28)

puruṣa-sūktena pratyṛcaṃ puruṣāya puṣpāni dadyāt ||

udakāñjalīṃś ca || (ViS_64.29)

udaka-añjalīṃś ca ||

ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt || (ViS_64.30)

ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt ||

tadanantaraṃ pitryeṇa pitṝṇām || (ViS_64.31)

tad-anantaraṃ pitryeṇa pitṝṇām ||

tatrādau svavaṃśyānāṃ tarpaṇaṃ kuryāt || (ViS_64.32)

tatrā adau sva-vaṃśyānāṃ tarpaṇaṃ kuryāt ||

tataḥ saṃbandhibāndhavānām || (ViS_64.33)

tataḥ saṃbandhi-bāndhavānām ||

tataḥ suhṛdām || (ViS_64.34)

tataḥ su-hṛdām ||

evaṃ nityasnāyī syāt || (ViS_64.35)

evaṃ nitya-snāyī syāt ||

snātaś ca pavitrāṇi yathāśakti japet || (ViS_64.36)

snātaś ca pavitrāṇi yathā-śakti japet ||

viśeṣataḥ sāvitrīm || (ViS_64.37)

viśeṣataḥ sāvitrīm ||

puruṣasūktaṃ ca || (ViS_64.38)

puruṣa-sūktaṃ ca ||

naitābhyām adhikam asti || (ViS_64.39)

na etābhyām adhikam asti ||

snāto 'dhikārī bhavati daive pitrye ca karmaṇi
pavitrāṇāṃ tathā japye dāne ca vidhibodhite // ViS_64.40

snāto 'dhikārī bhavati daive pitrye ca karmaṇi pavitrāṇāṃ tathā japye dāne ca vidhi-bodhite //

alaksmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam
abmātreṇābhiṣiktasya naśyanta iti dhāraṇā // ViS_64.41

alaksmīḥ kāla-karṇī ca duḥ-svapnaṃ dur-vicintitam ab-mātreṇa abhiṣiktasya naśyanta iti dhāraṇā //

yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati
nityasnānena pūyante ye 'pi pāpakṛto narāḥ // ViS_64.42

yāmyaṃ hi yātanā-duḥkhaṃ nitya-snāyī na paśyati nitya-snānena pūyante ye 'pi pāpa-kṛto narāḥ //

athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet || (ViS_65.1)

atha ataḥ su-snātaḥ su-prakṣālita-pāṇi-pādaḥ sv-ācānto devatā-arcāyāṃ sthale vā bhagavantam anādi-nidhanaṃ vāsudevam abhyarcayet ||

aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ity anuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt || (ViS_65.2)

aśvinoḥ prāṇas tau ta iti jīva-ādānaṃ dattvā yuñjate mana ity anuvākenā avāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt ||

āpo hi ṣṭheti tisṛbhir arghyaṃ nivedayet || (ViS_65.3)

āpo hi ṣṭha īti tisṛbhir arghyaṃ nivedayet ||

hiraṇyavarṇā iti catasṛbhiḥ pādyam || (ViS_65.4)

hiraṇya-varṇā iti catasṛbhiḥ pādyam ||

śaṃ na āpo dhanvanyā ity ācamanīyam || (ViS_65.5)

śaṃ na āpo dhanvanyā ity ācamanīyam ||

idam āpaḥ pravahateti snānīyam || (ViS_65.6)

idam āpaḥ pravahata iti snānīyam ||

rathe akṣeṣu vrṣabhasya vāje ity anulepanālaṃkārau || (ViS_65.7)

rathe akṣeṣu vrṣabhasya vāje ity anulepana-alaṃkārau ||

yuvā suvāsā iti vāsaḥ || (ViS_65.8)

yuvā su-vāsā iti vāsaḥ ||

puṣpāvatīr iti puṣpam || (ViS_65.9)

puṣpāvatīr iti puṣpam ||

dhūr asi dhūrveti dhūpam || (ViS_65.10)

dhūr asi dhūrva iti dhūpam ||

tejo 'si śukram iti dīpam || (ViS_65.11)

tejo 'si śukram iti dīpam ||

dadhikrāvṇa iti madhuparkam || (ViS_65.12)

dadhi-krāvṇa iti madhu-parkam ||

hiraṇyagarbha ity aṣṭābhir naivedyam || (ViS_65.13)

hiraṇya-garbha ity aṣṭābhir naivedyam ||

cāmaraṃ vyajanaṃ mātrāṃ chatraṃ yānāsane tathā
sāvitreṇaiva tat sarvaṃ devāya vinivedayet // ViS_65.14

cāmaraṃ vyajanaṃ mātrāṃ chatraṃ yāna-āsane tathā sāvitreṇa eva tat sarvaṃ devāya vinivedayet //

evam abhyarcya tu japet sūktaṃ vai pauruṣaṃ tataḥ
tenaiva cājyaṃ juhuyād yadīcchec chāśvataṃ padam // ViS_65.15

evam abhyarcya tu japet sūktaṃ vai pauruṣaṃ tataḥ tena eva cā ajyaṃ juhuyād yadi icchec chāśvataṃ padam //

na naktaṃ gṛhītenodakena devapitṛkarma kuryāt || (ViS_66.1)

na naktaṃ gṛhītena udakena deva-pitṛ-karma kuryāt ||

cadanamṛgamadadārukarpūrakuṅkumajātīphalavarjam anulepanaṃ na dadyāt || (ViS_66.2)

cadana-mṛga-mada-dāru-karpūra-kuṅkuma-jātī-phala-varjam anulepanaṃ na dadyāt ||

na vāso nīlīraktam || (ViS_66.3)

na vāso nīlī-raktam ||

na maṇisuvarṇayoḥ pratirūpam alaṃkaraṇam || (ViS_66.4)

na maṇi-suvarṇayoḥ pratirūpam alaṃkaraṇam ||

nograghandhi || (ViS_66.5)

na ugra-ghandhi ||

nāgandhi || (ViS_66.6)

na agandhi ||

na kaṇṭakijam || (ViS_66.7)

na kaṇṭaki-jam ||

kaṇṭakijam api śuklaṃ sugandhikaṃ tu dadyāt || (ViS_66.8)

kaṇṭaki-jam api śuklaṃ su-gandhikaṃ tu dadyāt ||

raktam api kuṅkumaṃ jalajaṃ ca dadyāt || (ViS_66.9)

raktam api kuṅkumaṃ jala-jaṃ ca dadyāt ||

na dhūpārthe jīvajātam || (ViS_66.10)

na dhūpa-arthe jīva-jātam ||

na ghṛtatailaṃ vinā kiṃcana dīpārthe || (ViS_66.11)

na ghṛta-tailaṃ vinā kiṃ-cana dīpa-arthe ||

nābhakṣyaṃ naivedyārthe || (ViS_66.12)

na abhakṣyaṃ naivedya-arthe ||

na bhakṣye apy ajāmahiṣīkṣīre || (ViS_66.13)

na bhakṣye apy ajā-mahiṣī-kṣīre ||

pañcanakhamatsyavarāhamāṃsāni ca || (ViS_66.14)

pañca-nakha-matsya-varāha-māṃsāni ca ||

prayataś ca śucir bhūtvā sarvam eva nivedayet
tanmanāḥ sumanā bhūtvā tvarākrodhavivarjitaḥ // ViS_66.16

prayataś ca śucir bhūtvā sarvam eva nivedayet tan-manāḥ su-manā bhūtvā tvarā-krodha-vivarjitaḥ //

athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt || (ViS_67.1)

atha agniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt ||

vāsudevāya saṃkarṣaṇāya pradyumnāyāniruddhāya puruṣāya satyāyācyutāya vāsudevāya || (ViS_67.2)

vāsudevāya saṃkarṣaṇāya pradyumnāya aniruddhāya puruṣāya satyāya acyutāya vāsudevāya ||

athāgnaye, somāya, mitrāya, varuṇāya, indrāya, indrāgnibhyāṃ, viśvebhyo devebhyaḥ, prajāpataye, anumatyai, dhanvantaraye, vāstoṣpataye, agnaye sviṣṭakṛte ca || (ViS_67.3)

atha agnaye, somāya, mitrāya, varuṇāya, indrāya, indra-agnibhyāṃ, viśvebhyo devebhyaḥ, prajāpataye, anumatyai, dhanvantaraye, vāstoṣpataye, agnaye sviṣṭakṛte ca ||

tato 'nnaśeṣeṇa balim upaharet || (ViS_67.4)

tato 'nna-śeṣeṇa balim upaharet ||

bhakṣopabhakṣābhyām || (ViS_67.5)

bhakṣa-upabhakṣābhyām ||

abhitaḥ pūrveṇāgnim || (ViS_67.6)

abhitaḥ pūrveṇa agnim ||

ambā nāmāsīti, dulā nāmāsīti, nitantī nāmāsīti, cupuṇīkā nāmāsīti sarvāsām || (ViS_67.7)

ambā nāma asi iti, dulā nāma asi iti, nitantī nāma asi iti, cupuṇīkā nāma asi iti sarvāsām ||

nandini subhage sumaṅgali bhadraṃkarīti svaśriṣv abhipradakṣiṇam || (ViS_67.8)

nandini subhage sumaṅgali bhadraṃkari īti svaśriṣv abhipradakṣiṇam ||

sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ca || (ViS_67.9)

sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ca ||

dharmādharmayor dvāre mṛtyave ca || (ViS_67.10)

dharma-adharmayor dvāre mṛtyave ca ||

udadhāne varuṇāya || (ViS_67.11)

uda-dhāne varuṇāya ||

viṣṇava ity ulūkhale || (ViS_67.12)

viṣṇava ity ulūkhale ||

marudbhya iti dṛṣadi || (ViS_67.13)

marudbhya iti dṛṣadi ||

upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ca || (ViS_67.14)

upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ca ||

indrāyendrapuruṣebhyaś ceti pūrvārdhe || (ViS_67.15)

indrāya indra-puruṣebhyaś ca iti pūrva-ardhe ||

yamāya yamapuruṣebhya iti dakṣinārdhe || (ViS_67.16)

yamāya yama-puruṣebhya iti dakṣina-ardhe ||

varuṇāya varuṇapuruṣebhya iti paścārdhe || (ViS_67.17)

varuṇāya varuṇa-puruṣebhya iti paśca-ardhe ||

somāya somapuruṣebhya ity uttarārdhe || (ViS_67.18)

somāya soma-puruṣebhya ity uttara-ardhe ||

brahmaṇe brahmapuruṣebhya iti madhye || (ViS_67.19)

brahmaṇe brahma-puruṣebhya iti madhye ||

ūrdhvam ākāśāya || (ViS_67.20)

ūrdhvam ākāśāya ||

sthaṇḍile divācarebhyo bhūtebhya iti divā || (ViS_67.21)

sthaṇḍile divā-carebhyo bhūtebhya iti divā ||

naktaṃcarebhya iti naktam || (ViS_67.22)

naktaṃ-carebhya iti naktam ||

tato dakṣiṇāgreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāmagotrābhyāṃ ca piṇḍanirvāpaṇaṃ kuryāt || (ViS_67.23)

tato dakṣiṇa-agreṣudakṣiṇagreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāma-gotrābhyāṃ ca piṇḍa-nirvāpaṇaṃ kuryāt ||

piṇḍānāṃ cānulepanapuṣpadhūpanaivedyādi dadyāt || (ViS_67.24)

piṇḍānāṃ ca anulepana-puṣpa-dhūpa-naivedya-ādi dadyāt ||

udakakalaśam upanidhāya svastyayanaṃ vācayet || (ViS_67.25)

udaka-kalaśam upanidhāya svasty-ayanaṃ vācayet ||

śvakākaśvapacānāṃ bhuvi nirvapet || (ViS_67.26)

śva-kāka-śva-pacānāṃ bhuvi nirvapet ||

bhikṣāṃ ca dadyāt || (ViS_67.27)

bhikṣāṃ ca dadyāt ||

atithipūjane ca paraṃ yatnam ātiṣṭheta || (ViS_67.28)

atithi-pūjane ca paraṃ yatnam ātiṣṭheta ||

sāyam atithiṃ prāptaṃ prayatnenārcayet || (ViS_67.29)

sāyam atithiṃ prāptaṃ prayatnena arcayet ||

anāśitam atithiṃ gṛhe na vāsayet || (ViS_67.30)

anāśitam atithiṃ gṛhe na vāsayet ||

yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyātithiḥ || (ViS_67.31)

yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasya atithiḥ ||

tatpūjayā svargam āpnoti || (ViS_67.32)

tat-pūjayā svargam āpnoti ||

atithir yasya bhagnāśo gṛhāt pratinivartate
tasmāt sukṛtam ādāya duṣkṛtaṃ tu prayacchati // ViS_67.33

atithir yasya bhagna-āśo gṛhāt pratinivartate tasmāt su-kṛtam ādāya duṣkṛtaṃ tu prayacchati //

ekarātraṃ hi nivasann atithir brāhmaṇaḥ smṛtaḥ
anityaṃ hi sthito yasmāt tasmād atithir ucyate // ViS_67.34

eka-rātraṃ hi nivasann atithir brāhmaṇaḥ smṛtaḥ anityaṃ hi sthito yasmāt tasmād atithir ucyate //

naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā
upasthitaṃ gṛhe vindyād bhāryā yatrāgnayo 'pi vā // ViS_67.35

na eka-grāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā upasthitaṃ gṛhe vindyād bhāryā yatra agnayo 'pi vā //

yadi tv atithidharmeṇa kṣatriyo gṛham āgataḥ
bhuktavatsu ca vipresu kāmaṃ tam api bhojayet // ViS_67.36

yadi tv atithi-dharmeṇa kṣatriyo gṛham āgataḥ bhuktavatsu ca vipresu kāmaṃ tam api bhojayet //

vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau
bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan // ViS_67.37

vaiśya-śūdrāv api prāptau kuṭumbe 'tithi-dharmiṇau bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //

itarān api sakhyādīn saṃprītyā gṛham āgatān
prakṛtānnaṃ yathāśakti bhojayet saha bhāryayā // ViS_67.38

itarān api sakhy-ādīn saṃprītyā gṛham āgatān prakṛta-annaṃ yathā-śakti bhojayet saha bhāryayā //

svavāsinīṃ kumārīṃ ca rogiṇīṃ gurviṇīṃ tathā
atithibhyo 'gra evaitān bhojayed avicārayan // ViS_67.39

sva-vāsinīṃ kumārīṃ ca rogiṇīṃ gurviṇīṃ tathā atithibhyo 'gra eva etān bhojayed avicārayan //

adattvā yas tu etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ
bhuñjāno na sa jānāti śvagṛdhrair jagdhim ātmanaḥ // ViS_67.40

adattvā yas tu etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ bhuñjāno na sa jānāti śva-gṛdhrair jagdhim ātmanaḥ //

bhuktavatsu ca vipreṣu sveṣu bhṛtyeṣu caiva hi
bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu daṃpatī // ViS_67.41

bhuktavatsu ca vipreṣu sveṣu bhṛtyeṣu ca eva hi bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu daṃpatī //

devān pitṝn manuṣyāṃś ca bhṛtyān gṛhyāś ca devatāḥ
pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet // ViS_67.42

devān pitṝn manuṣyāṃś ca bhṛtyān gṛhyāś ca devatāḥ pūjayitvā tataḥ paścād gṛhasthaḥ śeṣa-bhug bhavet //

aghaṃ sa kevalaṃ bhuṅkte yaḥ pacaty ātmakāraṇāt
yajñaśiṣṭāśanaṃ hy etat satām annaṃ vidhīyate // ViS_67.43

aghaṃ sa kevalaṃ bhuṅkte yaḥ pacaty ātma-kāraṇāt yajña-śiṣṭa-aśanaṃ hy etat satām annaṃ vidhīyate //

svādhyāyenāgnihotreṇa yajñena tapasā tathā
na cāpnoti gṛhī lokān yathā tv atithipūjanāt // ViS_67.44

sva-adhyāyena agnihotreṇa yajñena tapasā tathā na cā apnoti gṛhī lokān yathā tv atithi-pūjanāt //

sāyaṃ prātas tv atithaye pradadyād āsanodake
annaṃ caiva yathāśaktyā satkṛtya vidhipūrvakam // ViS_67.45

sāyaṃ prātas tv atithaye pradadyād āsana-udake annaṃ ca eva yathā-śaktyā sat-kṛtya vidhi-pūrvakam //

pratiśrayaṃ tathā śayyāṃ pādābhyaṅgaṃ sadīpakam
pratyekadānenāpnoti gopradānasamaṃ phalam // ViS_67.46

pratiśrayaṃ tathā śayyāṃ pāda-abhyaṅgaṃ sa-dīpakam pratyeka-dānenā apnoti go-pradāna-samaṃ phalam //

candrārkoparāge nāśnīyāt || (ViS_68.1)

candra-arka-uparāge na aśnīyāt ||

snātvā muktayor aśnīyāt || (ViS_68.2)

snātvā muktayor aśnīyāt ||

amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā cāpare 'hni || (ViS_68.3)

amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā ca apare 'hni ||

na gobrāhmaṇoparāge 'śnīyāt || (ViS_68.4)

na go-brāhmaṇa-uparāge 'śnīyāt ||

na rājño vyasane || (ViS_68.5)

na rājño vyasane ||

pravasitāgnihotrī yadāgnihotraṃ kṛtaṃ manyate tadāśnīyāt || (ViS_68.6)

pravasita-agnihotrī yada āgnihotraṃ kṛtaṃ manyate tada āśnīyāt ||

yadā kṛtaṃ manyeta vaiśvadevam api || (ViS_68.7)

yadā kṛtaṃ manyeta vaiśvadevam api ||

parvaṇi ca yadā kṛtaṃ manyeta parva || (ViS_68.8)

parvaṇi ca yadā kṛtaṃ manyeta parva ||

nāśnīyāc cājīrṇe || (ViS_68.9)

na aśnīyāc ca ajīrṇe ||

nārdharātre || (ViS_68.10)

na ardha-rātre ||

na madyāhne || (ViS_68.11)

na madya-ahne ||

na saṃdhyayoḥ || (ViS_68.12)

na saṃdhyayoḥ ||

nārdravāsāḥ || (ViS_68.13)

nā ardra-vāsāḥ ||

naikavāsāḥ || (ViS_68.14)

na eka-vāsāḥ ||

na nagnaḥ || (ViS_68.15)

na nagnaḥ ||

nodake || (ViS_68.16)

na udake ||

notkuṭakaḥ || (ViS_68.17)

na utkuṭakaḥ ||

na bhinnāsanagataḥ || (ViS_68.18)

na bhinna-āsana-gataḥ ||

na ca śayanagataḥ || (ViS_68.19)

na ca śayana-gataḥ ||

na bhinnabhojane || (ViS_68.20)

na bhinna-bhojane ||

notsaṅge || (ViS_68.21)

na utsaṅge ||

na bhuvi || (ViS_68.22)

na bhuvi ||

na pāṇau || (ViS_68.23)

na pāṇau ||

lavaṇaṃ ca yatra dadyāt tan nāśnīyāt || (ViS_68.24)

lavaṇaṃ ca yatra dadyāt tan na aśnīyāt ||

na bālakān nirbhatseyan || (ViS_68.25)

na bālakān nirbhatseyan ||

naiko mṛṣṭam || (ViS_68.26)

na eko mṛṣṭam ||

noddhṛtasneham || (ViS_68.27)

na uddhṛta-sneham ||

na divā dhānāḥ || (ViS_68.28)

na divā dhānāḥ ||

na rātrau tilasaṃbandham || (ViS_68.29)

na rātrau tila-saṃbandham ||

na dadhisaktūn || (ViS_68.30)

na dadhi-saktūn ||

na kovidāravaṭapippalaśāṇaśākam || (ViS_68.31)

na kovidāra-vaṭa-pippala-śāṇa-śākam ||

nādattvā || (ViS_68.32)

na adattvā ||

nāhutvā || (ViS_68.33)

na ahutvā ||

nānārdrapādaḥ || (ViS_68.34)

na an-ārdra-pādaḥ ||

nānārdrakaramukhaś ca || (ViS_68.35)

na an-ārdra-kara-mukhaś ca ||

nocchiṣṭaś ca ghṛtam ādadyāt || (ViS_68.36)

na ucchiṣṭaś ca ghṛtam ādadyāt ||

na candrārkatārakā nirīkṣeta || (ViS_68.37)

na candra-arka-tārakā nirīkṣeta ||

na mūrdhānaṃ spṛśet || (ViS_68.38)

na mūrdhānaṃ spṛśet ||

na brahma kīrtayet || (ViS_68.39)

na brahma kīrtayet ||

prāṅmukho 'śnīyāt || (ViS_68.40)

prāṅmukho 'śnīyāt ||

dakṣiṇāmukho vā || (ViS_68.41)

dakṣiṇā-mukho vā ||

abhipūjyānnam || (ViS_68.42)

abhipūjya annam ||

sumanāḥ sragvyanuliptaś ca || (ViS_68.43)

su-manāḥ srag-vyanuliptaś ca ||

na niḥśeṣakṛt syāt || (ViS_68.44)

na niḥśeṣa-kṛt syāt ||

anyatra dadhimadhusarpiḥpayaḥsaktupalamodakebhyaḥ || (ViS_68.45)

anyatra dadhi-madhu-sarpiḥ-payaḥ-saktu-pala-modakebhyaḥ ||

nāśnīyād bhāryayā sārdhaṃ nākāśe na tathotthitaḥ
bahūnāṃ prekṣamāṇānāṃ naikasmin bahavas tathā // ViS_68.46

na aśnīyād bhāryayā sārdhaṃ nā akāśe na tathā-utthitaḥ bahūnāṃ prekṣamāṇānāṃ na ekasmin bahavas tathā //

śūnyālaye vahnigṛhe devāgāre kathaṃcana
piben nāñjalinā toyaṃ nātisauhityam ācaret // ViS_68.47

śūnya-ālaye vahni-gṛhe deva-agāre kathaṃ-cana piben na añjalinā toyaṃ na atisauhityam ācaret //

na tṛtīyam athāśnīta na cāpathyaṃ kathaṃcana
nātiprage nātisāyaṃ na sāyaṃ prātar āśitaḥ // ViS_68.48

na tṛtīyam atha aśnīta na ca apathyaṃ kathaṃ-cana na atiprage na atisāyaṃ na sāyaṃ prātar āśitaḥ //

na bhāvaduṣṭam aśnīyān na bhāṇḍe bhāvadūṣite
śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām // ViS_68.49

na bhāva-duṣṭam aśnīyān na bhāṇḍe bhāva-dūṣite śayānaḥ prauḍha-pādaś ca kṛtvā ca eva avasakthikām //

nāṣṭamīcaturdaśīpañcadaśīṣu striyam upeyāt || (ViS_69.1)

na aṣṭamī-caturdaśī-pañcadaśīṣu striyam upeyāt ||

na śrāddhaṃ bhuktvā || (ViS_69.2)

na śrāddhaṃ bhuktvā ||

na dattvā || (ViS_69.3)

na dattvā ||

nopanimantritaḥ śrāddhe || (ViS_69.4)

na upanimantritaḥ śrāddhe ||

na vratī || (ViS_69.5)

na vratī ||

na dīkṣitaḥ || (ViS_69.6)

na dīkṣitaḥ ||

na devāyatanaśmaśānaśūnyālayeṣu || (ViS_69.7)

na deva-āyatana-śmaśāna-śūnya-ālayeṣu ||

na vṛkṣamūleṣu || (ViS_69.8)

na vṛkṣa-mūleṣu ||

na divā || (ViS_69.9)

na divā ||

na saṃdhyayoḥ || (ViS_69.10)

na saṃdhyayoḥ ||

na malinām || (ViS_69.11)

na malinām ||

na malinaḥ || (ViS_69.12)

na malinaḥ ||

nābhyaktām || (ViS_69.13)

na abhyaktām ||

nābhyaktaḥ || (ViS_69.14)

na abhyaktaḥ ||

na rogārtām || (ViS_69.15)

na roga-artām ||

na rogārtaḥ || (ViS_69.16)

na roga-artaḥ ||

na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo 'dhikām
nopeyād gurviṇīṃ nārīṃ dīrgham āyur jijīviṣuḥ // ViS_69.17

na hīna-aṅgīṃ na adhika-aṅgīṃ tatha aiva ca vayo 'dhikām na upeyād gurviṇīṃ nārīṃ dīrgham āyur jijīviṣuḥ //

nārdrapādaḥ supyāt || (ViS_70.1)

nā ardra-pādaḥ supyāt ||

nottarāparaśirāḥ || (ViS_70.2)

na uttara-apara-śirāḥ ||

na nagnaḥ || (ViS_70.3)

na nagnaḥ ||

nānuvaṃśam || (ViS_70.4)

na anuvaṃśam ||

nākāśe || (ViS_70.5)

nā akāśe ||

na pālāśe śayane || (ViS_70.6)

na pālāśe śayane ||

na pañcadārukṛte || (ViS_70.7)

na pañca-dāru-kṛte ||

na gajabhagnakṛte || (ViS_70.8)

na gaja-bhagna-kṛte ||

na vidyuddagdhakṛte || (ViS_70.9)

na vidyud-dagdha-kṛte ||

na bhinne || (ViS_70.10)

na bhinne ||

nāgnipṛṣṭhe || (ViS_70.11)

na agni-pṛṣṭhe ||

na ghaṭāsiktadrumaje || (ViS_70.12)

na ghaṭa-āsikta-druma-je ||

na śmaśānaśūnyālayadevatāyataneṣu || (ViS_70.13)

na śmaśāna-śūnya-ālaya-devatā-āyataneṣu ||

na capalamadhye || (ViS_70.14)

na capala-madhye ||

na nārīmadhye || (ViS_70.15)

na nārī-madhye ||

na dhānyagoguruhutāśanasurāṇām upari || (ViS_70.16)

na dhānya-go-guru-hutāśana-surāṇām upari ||

nocchiṣṭo na divā supyāt saṃdhyayor na ca bhasmani
deśe na ca aśucau nārdre na ca parvatamastake // ViS_70.17

na ucchiṣṭo na divā supyāt saṃdhyayor na ca bhasmani deśe na ca aśucau nā ardre na ca parvata-mastake //

atha na kaṃcanāvamanyeta || (ViS_71.1)

atha na kaṃ-cana avamanyeta ||

na ca hīnādhikāṅgān mūrkhān dhanahīnān avahaset || (ViS_71.2)

na ca hīna-adhika-aṅgān mūrkhān dhana-hīnān avahaset ||

na hīnān seveta || (ViS_71.3)

na hīnān seveta ||

svādhyāyavirodhi karma nācaret || (ViS_71.4)

sva-adhyāya-virodhi karma nā acaret ||

vayo 'nurūpaṃ veṣaṃ kuryāt || (ViS_71.5)

vayo 'nurūpaṃ veṣaṃ kuryāt ||

śrutasyābhijanasya dhanasya deśasya ca || (ViS_71.6)

śrutasya abhijanasya dhanasya deśasya ca ||

noddhataḥ || (ViS_71.7)

na uddhataḥ ||

nityaṃ śāstrādyavekṣī syāt || (ViS_71.8)

nityaṃ śāstra-ādy-avekṣī syāt ||

sati vibhave na jīrṇamalavadvāsāḥ syāt || (ViS_71.9)

sati vibhave na jīrṇa-malavad-vāsāḥ syāt ||

na nāstīty abhibhāṣeta || (ViS_71.10)

na na asti ity abhibhāṣeta ||

na nirgandhogragandhi raktaṃ ca mālyaṃ bibhṛyāt || (ViS_71.11)

na nir-gandha-ugra-gandhi raktaṃ ca mālyaṃ bibhṛyāt ||

bibhṛyāj jalajaṃ raktam api || (ViS_71.12)

bibhṛyāj jala-jaṃ raktam api ||

yaṣṭiṃ ca vaiṇavīm || (ViS_71.13)

yaṣṭiṃ ca vaiṇavīm ||

kamaṇḍaluṃ ca sodakam || (ViS_71.14)

kamaṇḍaluṃ ca sa-udakam ||

kārpāsam upavītam || (ViS_71.15)

kārpāsam upavītam ||

raukme ca kuṇḍale || (ViS_71.16)

raukme ca kuṇḍale ||

nādityam udyantam īkṣeta || (ViS_71.17)

nā adityam udyantam īkṣeta ||

nāstaṃ yāntam || (ViS_71.18)

na astaṃ yāntam ||

na vāsasā tirohitam || (ViS_71.19)

na vāsasā tirohitam ||

na cādarśajalamadhyastham || (ViS_71.20)

na cā adarśa-jala-madhya-stham ||

na madhyāhne || (ViS_71.21)

na madhya-ahne ||

na kruddhasya guror mukham || (ViS_71.22)

na kruddhasya guror mukham ||

na tailodakayoḥ svāṃ chāyām || (ViS_71.23)

na taila-udakayoḥ svāṃ chāyām ||

na malavaty ādarśe || (ViS_71.24)

na malavaty ādarśe ||

na patnīṃ bhojanasamaye || (ViS_71.25)

na patnīṃ bhojana-samaye ||

na striyaṃ nagnām || (ViS_71.26)

na striyaṃ nagnām ||

na kaṃcana mehamānam || (ViS_71.27)

na kaṃ-cana mehamānam ||

na cālānabhraṣṭaṃ kuñjaram || (ViS_71.28)

na cā alāna-bhraṣṭaṃ kuñjaram ||

na ca viṣamastho vṛṣādiyuddham || (ViS_71.29)

na ca viṣama-stho vṛṣa-ādi-yuddham ||

nonmattam || (ViS_71.30)

na unmattam ||

na mattam || (ViS_71.31)

na mattam ||

nāmedhyam agnau prakṣipet || (ViS_71.32)

na amedhyam agnau prakṣipet ||

nāsṛk || (ViS_71.33)

na asṛk ||

na viṣam || (ViS_71.34)

na viṣam ||

ambhasyāpi || (ViS_71.35)

ambhasya api ||

nāgniṃ laṅghayet || (ViS_71.36)

na agniṃ laṅghayet ||

na pādau pratāpayet || (ViS_71.37)

na pādau pratāpayet ||

na kuśeṣu parimṛjyāt || (ViS_71.38)

na kuśeṣu parimṛjyāt ||

na kāṃsyabhājane dhāvayet || (ViS_71.39)

na kāṃsya-bhājane dhāvayet ||

na pādaṃ pādena || (ViS_71.40)

na pādaṃ pādena ||

na bhuvam ālikhet || (ViS_71.41)

na bhuvam ālikhet ||

na loṣṭamardī syāt || (ViS_71.42)

na loṣṭa-mardī syāt ||

na tṛṇacchedī syāt || (ViS_71.43)

na tṛṇa-cchedī syāt ||

na dantair nakhalomāni chindyāt || (ViS_71.44)

na dantair nakha-lomāni chindyāt ||

dyūtaṃ ca varjayet || (ViS_71.45)

dyūtaṃ ca varjayet ||

bālātapasevāṃ va || (ViS_71.46)

bāla-ātapa-sevāṃ va ||

vastropānahamālyopavītāny anyadhṛtāni na dhārayet || (ViS_71.47)

vastra-upānaha-mālya-upavītāny anya-dhṛtāni na dhārayet ||

na śūdrāya matiṃ dadyāt || (ViS_71.48)

na śūdrāya matiṃ dadyāt ||

nocchiṣṭahaviṣī || (ViS_71.49)

na ucchiṣṭa-haviṣī ||

na tilān || (ViS_71.50)

na tilān ||

na cāsyopadiśed dharmam || (ViS_71.51)

na ca asya upadiśed dharmam ||

na vratam || (ViS_71.52)

na vratam ||

na saṃhatābhyāṃ pāṇibhyāṃ śira udaraṃ ca kaṇḍūyet || (ViS_71.53)

na saṃhatābhyāṃ pāṇibhyāṃ śira udaraṃ ca kaṇḍūyet ||

na dadhisumanasī pratyācakṣīta || (ViS_71.54)

na dadhi-sumanasī pratyācakṣīta ||

nātmanaḥ srajam apakarṣet || (ViS_71.55)

nā atmanaḥ srajam apakarṣet ||

suptaṃ na prabodhayet || (ViS_71.56)

suptaṃ na prabodhayet ||

na raktaṃ virāgayet || (ViS_71.57)

na raktaṃ virāgayet ||

nodakyām abhibhāṣeta || (ViS_71.58)

na udakyām abhibhāṣeta ||

na mlecchāntyajān || (ViS_71.59)

na mleccha-antya-jān ||

agnidevabrāhmaṇasaṃnidhau dakṣiṇaṃ pāṇim uddharet || (ViS_71.60)

agni-deva-brāhmaṇa-saṃnidhau dakṣiṇaṃ pāṇim uddharet ||

na parakṣetre carantīṃ gām ācakṣīta || (ViS_71.61)

na para-kṣetre carantīṃ gām ācakṣīta ||

na pibantaṃ vatsakam || (ViS_71.62)

na pibantaṃ vatsakam ||

noddhatān praharṣayet || (ViS_71.63)

na uddhatān praharṣayet ||

na śūdrarājye nivaset || (ViS_71.64)

na śūdra-rājye nivaset ||

nādhārmikajanākīrṇe || (ViS_71.65)

na adhārmika-jana-ākīrṇe ||

na saṃvased vaidyahīne || (ViS_71.66)

na saṃvased vaidya-hīne ||

nopasṛṣṭe || (ViS_71.67)

na upasṛṣṭe ||

na ciraṃ parvate || (ViS_71.68)

na ciraṃ parvate ||

na vṛthāceṣṭāṃ kuryāt || (ViS_71.69)

na vṛthā-ceṣṭāṃ kuryāt ||

na nṛtyagīte || (ViS_71.70)

na nṛtya-gīte ||

nāsphoṭanam || (ViS_71.71)

nā asphoṭanam ||

nāślīlaṃ kīrtayet || (ViS_71.72)

na aślīlaṃ kīrtayet ||

nānṛtam || (ViS_71.73)

na an-ṛtam ||

nāpriyam || (ViS_71.74)

na apriyam ||

na kaṃcin marmaṇi spṛśet || (ViS_71.75)

na kaṃ-cin marmaṇi spṛśet ||

nātmānam avajānīyād dīrgham āyur jijīviṣuḥ || (ViS_71.76)

nā atmānam avajānīyād dīrgham āyur jijīviṣuḥ ||

ciraṃ saṃdhyopāsanaṃ kuryāt || (ViS_71.77)

ciraṃ saṃdhyā-upāsanaṃ kuryāt ||

na sarpaśastraiḥ kṛīḍet || (ViS_71.78)

na sarpa-śastraiḥ kṛīḍet ||

animittataḥ khāni na spṛśet || (ViS_71.79)

animittataḥ khāni na spṛśet ||

parasya daṇḍaṃ nodyacchet || (ViS_71.80)

parasya daṇḍaṃ na udyacchet ||

śāsyaṃ śāsanārthaṃ tāḍayet || (ViS_71.81)

śāsyaṃ śāsana-arthaṃ tāḍayet ||

taṃ veṇudalena rajjvā vā pṛṣṭhe || (ViS_71.82)

taṃ veṇu-dalena rajjvā vā pṛṣṭhe ||

devabrāhmaṇaśāstramahātmanāṃ parivādaṃ pariharet || (ViS_71.83)

deva-brāhmaṇa-śāstra-mahā-ātmanāṃ parivādaṃ pariharet ||

dharmaviruddhau cārthakāmau || (ViS_71.84)

dharma-viruddhau ca artha-kāmau ||

lokavidviṣṭaṃ ca dharmam api || (ViS_71.85)

loka-vidviṣṭaṃ ca dharmam api ||

parvasu ca śāntihomān kuryāt || (ViS_71.86)

parvasu ca śānti-homān kuryāt ||

na tṛṇam api chindyāt || (ViS_71.87)

na tṛṇam api chindyāt ||

alaṃkṛtaś ca tiṣṭhet || (ViS_71.88)

alaṃkṛtaś ca tiṣṭhet ||

evam ācārasevī syāt || (ViS_71.89)

evam ācāra-sevī syāt ||

śrutismṛtyuditaṃ dharmyaṃ sādhubhiś ca niṣevitam
tam ācāraṃ niṣeveta dharmakāmo jitendriyaḥ // ViS_71.90

śruti-smṛty-uditaṃ dharmyaṃ sādhubhiś ca niṣevitam tam ācāraṃ niṣeveta dharma-kāmo jita-indriyaḥ //

ācārāl labhate cāyur ācārād īpsitāṃ gatim
ācārād dhanam akṣayyam ācārād dhanty alakṣaṇam // ViS_71.91

ācārāl labhate cā ayur ācārād īpsitāṃ gatim ācārād dhanam akṣayyam ācārād dhanty alakṣaṇam //

sarvalakṣanahīno 'pi yaḥ sadācāravān naraḥ
śraddhadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati // ViS_71.93

sarva-lakṣana-hīno 'pi yaḥ sad-ācāra-vān naraḥ śraddha-dhāno 'nasūyaś ca śataṃ varṣāṇi jīvati //

damayamena tiṣṭhet || (ViS_72.1)

dama-yamena tiṣṭhet ||

damaś cendriyāṇāṃ prakīrtitaḥ || (ViS_72.2)

damaś ca indriyāṇāṃ prakīrtitaḥ ||

dāntasyāyaṃ lokaḥ paraś ca || (ViS_72.3)

dāntasya ayaṃ lokaḥ paraś ca ||

nādāntasya kriyā kācit samṛdhyati || (ViS_72.4)

na adāntasya kriyā kā-cit samṛdhyati ||

damaḥ pavitraṃ paramaṃ maṅgalyaṃ paramaṃ damaḥ
damena sarvam āpnoti yat kiṃcin manasecchati // ViS_72.5

damaḥ pavitraṃ paramaṃ maṅgalyaṃ paramaṃ damaḥ damena sarvam āpnoti yat kiṃ-cin manasa īcchati //

daśārdhayuktena rathena yāto manovaśenāryapathānuvartinā
taṃ ced rathaṃ nāpaharanti vājinas tathāgataṃ nāvajayanti śatravaḥ // ViS_72.6

daśa-ardha-yuktena rathena yāto mano-vaśenā arya-patha-anuvartinā taṃ ced rathaṃ na apaharanti vājinas tathā āgataṃ na avajayanti śatravaḥ //

āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat
tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāmakāmī // ViS_72.7

āpūryamāṇam acala-pratiṣṭhaṃ samudram āpaḥ praviśanti yad-vat tad-vat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāma-kāmī //

atha śrāddhepsuḥ pūrvedyur brāhmaṇān āmantrayet || (ViS_73.1)

atha śrāddha-īpsuḥ pūrvedyur brāhmaṇān āmantrayet ||

dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet || (ViS_73.2)

dvitīye 'hni śukla-pakṣasya pūrva-ahṇe kṛṣṇa-pakṣasya apara-ahṇe viprān su-snātān sv-ācāntān yathā-bhūyo vayaḥ-krameṇa kuśa-uttareṣv āsaneṣu upaveśayet ||

dvau daive prāṅmukhau trīṃś ca pitrye udaṅmukhān || (ViS_73.3)

dvau daive prāṅmukhau trīṃś ca pitrye udaṅmukhān ||

ekaikam ubhayatra veti || (ViS_73.4)

eka-ekam ubhayatra va īti ||

āmaśrāddheṣu kāmyeṣu ca prathamapañcakenāgniṃ hutvā || (ViS_73.5)

āma-śrāddheṣu kāmyeṣu ca prathama-pañcakena agniṃ hutvā ||

paśuśrāddheṣu madhyamapañcakena || (ViS_73.6)

paśu-śrāddheṣu madhyama-pañcakena ||

amāvāsyāsūttamapañcakena || (ViS_73.7)

amāvāsyāsu uttama-pañcakena ||

āgrahāyaṇyā ūrdhvaṃ kṛṣṇāṣṭakāsu ca krameṇaiva prathamamadhyamottamapañcakaiḥ || (ViS_73.8)

āgrahāyaṇyā ūrdhvaṃ kṛṣṇa-aṣṭakāsu ca krameṇa eva prathama-madhyama-uttama-pañcakaiḥ ||

anvaṣṭakāsu ca || (ViS_73.9)

anv-aṣṭakāsu ca ||

tato brāhmaṇānujñātaḥ pitṝn āvāhayet || (ViS_73.10)

tato brāhmaṇa-anujñātaḥ pitṝn āvāhayet ||

apayantv asurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā || (ViS_73.11)

apayantv asurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā ||

eta pitaraḥ sarvāṃs tān agra ā me yantv etad vaḥ pitara ity āvāhanaṃ kṛtvā, kuśatilamiśreṇa gandhodakena yās tiṣṭhanty amṛtā vāg iti yan me māteti ca pādyaṃ nivedya, arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya, agnau karavāṇīty uktvā tac ca vipraiḥ kurv ity ukte āhutitrayaṃ dadyāt || (ViS_73.12)

eta pitaraḥ sarvāṃs tān agra ā me yantv etad vaḥ pitara ity āvāhanaṃ kṛtvā, kuśa-tila-miśreṇa gandha-udakena yās tiṣṭhanty amṛtā vāg iti yan me māta īti ca pādyaṃ nivedya, arghyaṃ kṛtvā nivedya ca anulepanaṃ kṛtvā kuśa-tila-vastra-puṣpa-alaṃkāra-dhūpa-dīpair yathā-śaktyā viprān samabhyarcya ghṛta-plutam annam ādāya ādityā rudrā vasava iti vīkṣya, agnau karavāṇi īty uktvā tac ca vipraiḥ kurv ity ukte āhuti-trayaṃ dadyāt ||

ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca havir anumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ity annam ādau prāṅmukhayor nivedayet || (ViS_73.13)

ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca havir anumantraṇaṃ kṛtvā yatha ūpapanneṣu pātreṣu viśeṣād rajata-mayeṣv annaṃ namo viśvebhyo devebhya ity annam ādau prāṅ-mukhayor nivedayet ||

pitre pitāmahāya prapitāmahāya ca nāmagotrābhyām udaṅmukheṣu || (ViS_73.14)

pitre pitāmahāya prapitāmahāya ca nāma-gotrābhyām udaṅmukheṣu ||

tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet || (ViS_73.15)

tad adatsu brāhmaṇeṣu yan me prakāmād aho-rātrair yad vaḥ kravyād iti japet ||

itihāsapurāṇadharmaśāstrāṇi ceti || (ViS_73.16)

itihāsa-purāṇa-dharma-śāstrāṇi ca iti ||

ucchiṣṭasaṃnidhau dakṣināgreṣu kuśeṣu pṛthivī darvir akṣitā ity ekaṃ piṇḍaṃ pitre nidadhyāt || (ViS_73.17)

ucchiṣṭa-saṃnidhau dakṣina-agreṣu kuśeṣu pṛthivī darvir akṣitā ity ekaṃ piṇḍaṃ pitre nidadhyāt ||

antarikṣaṃ darvir akṣitā ity dvitīyaṃ piṇḍaṃ pitāmahāya || (ViS_73.18)

antarikṣaṃ darvir akṣitā ity dvitīyaṃ piṇḍaṃ pitāmahāya ||

dyaur darvir akṣitā iti tṛtīyaṃ prapitāmahāya || (ViS_73.19)

dyaur darvir akṣitā iti tṛtīyaṃ prapitāmahāya ||

ye atra pitaraḥ pretā iti vāso deyam || (ViS_73.20)

ye atra pitaraḥ pretā iti vāso deyam ||

vīrānnaḥ pitaro dhatta ity annam || (ViS_73.21)

vīra-annaḥ pitaro dhatta ity annam ||

atra pitaro mādayadhvaṃ yathābhāgam iti darbhamūle karāvagharṣaṇam || (ViS_73.22)

atra pitaro mādayadhvaṃ yathā-bhāgam iti darbha-mūle kara-avagharṣaṇam ||

ūrjaṃ vahantīr ity anena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet || (ViS_73.23)

ūrjaṃ vahantīr ity anena sa-udakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā argha-puṣpa-dhūpa-ālepana-anna-ādi-bhakṣya-bhojyāni nivedayet ||

udakapātraṃ madhughṛtatilaiḥ saṃyuktaṃ ca || (ViS_73.24)

udaka-pātraṃ madhu-ghṛta-tilaiḥ saṃyuktaṃ ca ||

bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu, mā me kṣeṣthety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā, tṛptā bhavantaḥ saṃpannam iti ca pṛṣṭvā udaṅmukheṣv ācamanam ādau dattvā, tataḥ prāṅmukheṣu dattvā, tataś ca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya, darbhapāṇiḥ sarvaṃ kuryāt || (ViS_73.25)

bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu, mā me kṣeṣtha īty annaṃ sa-tṛṇam abhyukṣya anna-vikiram ucchiṣṭa-agrataḥ kṛtvā, tṛptā bhavantaḥ saṃpannam iti ca pṛṣṭvā udaṅ-mukheṣv ācamanam ādau dattvā, tataḥ prāṅ-mukheṣu dattvā, tataś ca su-prokṣitam iti śrāddha-deśaṃ saṃprokṣya, darbha-pāṇiḥ sarvaṃ kuryāt ||

tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca, yathāśaktidakṣiṇābhiḥ samabhyarcya, abhiramantu bhavanta ity uktvā, tair ukte 'bhiratāḥ sma iti, devāś ca pitaraś cety abhijapet || (ViS_73.26)

tataḥ prāṅ-mukha-agrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca, yathā-śakti-dakṣiṇābhiḥ samabhyarcya, abhiramantu bhavanta ity uktvā, tair ukte 'bhiratāḥ sma iti, devāś ca pitaraś ca ity abhijapet ||

akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta || (ViS_73.27)

akṣayya-udakaṃ ca nāma-gotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅ-mukhebhyas tataḥ prāñjalir idaṃ tan-manāḥ su-manā yāceta ||

dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca
śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti // ViS_73.28

dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //

tathāstv iti brūyuḥ || (ViS_73.29)

tatha āstv iti brūyuḥ ||

annaṃ ca no bahu bhaved atithīṃś ca labhemahi
yācitāraś ca naḥ santu mā ca yāciṣma kaṃcana // ViS_73.30

annaṃ ca no bahu bhaved atithīṃś ca labhemahi yācitāraś ca naḥ santu mā ca yāciṣma kaṃ-cana //

ity etābhyām āśiṣaḥ pratigṛhya || (ViS_73.31)

ity etābhyām āśiṣaḥ pratigṛhya ||

vāje vāja ity ca tato brāhmaṇāṃś ca visarjayet
pūjayitvā yathānyāyam anuvrajyābhivādya ca // ViS_73.32

vāje vāja ity ca tato brāhmaṇāṃś ca visarjayet pūjayitvā yathā-nyāyam anuvrajya abhivādya ca //

aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiś cābhyarcyānuvrajya visarjayet || (ViS_74.1)

aṣṭakāsu daiva-pūrvaṃ śāka-māṃsa-apūpaiḥ śrāddhaṃ kṛtva ānv-aṣṭakāsv aṣṭakāvad vahnau hutvā daiva-pūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiś ca abhyarcya anuvrajya visarjayet ||

tataḥ karṣūḥ kuryāt || (ViS_74.2)

tataḥ karṣūḥ kuryāt ||

tanmūle prāgudagagnyupasamādhānaṃ kṛtvā piṇḍanirvapaṇam || (ViS_74.3)

tan-mūle prāg-udag-agny-upasamādhānaṃ kṛtvā piṇḍa-nirvapaṇam ||

karṣūtrayamūle puruṣāṇāṃ karṣūtrayamūle strīṇām || (ViS_74.4)

karṣū-traya-mūle puruṣāṇāṃ karṣū-traya-mūle strīṇām ||

puruṣakarṣūtrayaṃ sānnenodakena pūrayet || (ViS_74.5)

puruṣa-karṣū-trayaṃ sa-annena udakena pūrayet ||

strīkarṣūtrayaṃ sānnena payasā || (ViS_74.6)

strī-karṣū-trayaṃ sa-annena payasā ||

dadhnā māṃsena payasā pratyekaṃ karṣūtrayam || (ViS_74.7)

dadhnā māṃsena payasā pratyekaṃ karṣū-trayam ||

pūrayitvā japed etad bhavadbhyo bhavatībyo 'stu cākṣayam || (ViS_74.8)

pūrayitvā japed etad bhavadbhyo bhavatībyo 'stu ca akṣayam ||

pitari jīvati yaḥ śrāddhaṃ kuryāt, sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt || (ViS_75.1)

pitari jīvati yaḥ śrāddhaṃ kuryāt, sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt ||

pitari pitāmahe ca jīvati yeṣāṃ pitāmahaḥ || (ViS_75.2)

pitari pitāmahe ca jīvati yeṣāṃ pitāmahaḥ ||

pitari pitāmahe prapitāmahe ca jīvati naiva kuryāt || (ViS_75.3)

pitari pitāmahe prapitāmahe ca jīvati na eva kuryāt ||

yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt || (ViS_75.4)

yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt ||

yasya pitā pitāmahaś ca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmahapitāmahāya dadyāt || (ViS_75.5)

yasya pitā pitāmahaś ca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmaha-pitāmahāya dadyāt ||

yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt || (ViS_75.6)

yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt ||

mātāmahānām apy evaṃ śrāddhaṃ kuryād vicakṣaṇaḥ
mantroheṇa yathānyāyaṃ śeṣāṇāṃ mantravarjitam // ViS_75.7

mātāmahānām apy evaṃ śrāddhaṃ kuryād vicakṣaṇaḥ mantra-ūheṇa yathā-nyāyaṃ śeṣāṇāṃ mantra-varjitam //

amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti || (ViS_76.1)

amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇa-trayodaśī vrīhi-yava-pākau ca iti ||

etāṃs tu śrāddhakālān vai nityān āha prajāpatiḥ
śrāddham eteṣv akurvāṇo narakaṃ pratipadyate // ViS_76.2

etāṃs tu śrāddha-kālān vai nityān āha prajāpatiḥ śrāddham eteṣv akurvāṇo narakaṃ pratipadyate //

ādityasaṃkramaṇam || (ViS_77.1)

āditya-saṃkramaṇam ||

viṣuvaddvayam || (ViS_77.2)

viṣuvad-dvayam ||

viśeṣeṇāyanadvayam || (ViS_77.3)

viśeṣeṇa ayana-dvayam ||

vyatīpātaḥ || (ViS_77.4)

vyatīpātaḥ ||

janmarkṣam || (ViS_77.5)

janma-rkṣam ||

abhyudayaś ca || (ViS_77.6)

abhyudayaś ca ||

etāṃs tu śrāddhakālān vai kāmyān āha prajāpatiḥ
śrāddham eteṣu yad dattaṃ tad ānantyāya kalpate // ViS_77.7

etāṃs tu śrāddha-kālān vai kāmyān āha prajāpatiḥ śrāddham eteṣu yad dattaṃ tad ānantyāya kalpate //

saṃdhyārātryor na kartavyaṃ śrāddhaṃ khalu vicakṣaṇaiḥ
tayor api ca kartavyaṃ yadi syād rāhudarśanam // ViS_77.8

saṃdhyā-rātryor na kartavyaṃ śrāddhaṃ khalu vicakṣaṇaiḥ tayor api ca kartavyaṃ yadi syād rāhu-darśanam //

rāhudarśanadattaṃ hi śrāddham ācandratārakam
guṇavatsarvakāmīyaṃ pitṝṇām upatiṣṭhate // ViS_77.9

rāhu-darśana-dattaṃ hi śrāddham ā-candra-tārakam guṇavat-sarva-kāmīyaṃ pitṝṇām upatiṣṭhate //

satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti || (ViS_78.1)

satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti ||

saubhāgyaṃ cāndre || (ViS_78.2)

saubhāgyaṃ cāndre ||

samaravijayaṃ kauje || (ViS_78.3)

samara-vijayaṃ kauje ||

sarvān kāmān baudhe || (ViS_78.4)

sarvān kāmān baudhe ||

vidyām abhīṣṭāṃ jaive || (ViS_78.5)

vidyām abhīṣṭāṃ jaive ||

dhanaṃ śaukre || (ViS_78.6)

dhanaṃ śaukre ||

jīvitaṃ śanaiścare || (ViS_78.7)

jīvitaṃ śanaiścare ||

svargaṃ kṛttikāsu || (ViS_78.8)

svargaṃ kṛttikāsu ||

apatyaṃ rohiṇīṣu || (ViS_78.9)

apatyaṃ rohiṇīṣu ||

brahmavarcasyaṃ saumye || (ViS_78.10)

brahma-varcasyaṃ saumye ||

karmasiddhiṃ raudre || (ViS_78.11)

karma-siddhiṃ raudre ||

bhuvaṃ punarvasau || (ViS_78.12)

bhuvaṃ punarvasau ||

puṣṭiṃ puṣye || (ViS_78.13)

puṣṭiṃ puṣye ||

śriyaṃ sārpe || (ViS_78.14)

śriyaṃ sārpe ||

sarvān kāmān paitrye || (ViS_78.15)

sarvān kāmān paitrye ||

saubhāgyaṃ bhāgye || (ViS_78.16)

saubhāgyaṃ bhāgye ||

dhanam āyamaṇe || (ViS_78.17)

dhanam āyamaṇe ||

jñātiśraiṣṭhyaṃ haste || (ViS_78.18)

jñāti-śraiṣṭhyaṃ haste ||

rūpavataḥ sutāṃs tvāṣṭre || (ViS_78.19)

rūpavataḥ sutāṃs tvāṣṭre ||

vāṇijyasiddhiṃ svātau || (ViS_78.20)

vāṇijya-siddhiṃ svātau ||

kanakaṃ viśākhāsu || (ViS_78.21)

kanakaṃ viśākhāsu ||

mitrāṇi maitre || (ViS_78.22)

mitrāṇi maitre ||

rājyaṃ śākre || (ViS_78.23)

rājyaṃ śākre ||

kṛṣiṃ mūle || (ViS_78.24)

kṛṣiṃ mūle ||

samudrayānasiddhim āpye || (ViS_78.25)

samudra-yāna-siddhim āpye ||

sarvān kāmān vaiśvadeve || (ViS_78.26)

sarvān kāmān vaiśvadeve ||

śraiṣṭhyam abhijiti || (ViS_78.27)

śraiṣṭhyam abhijiti ||

sarvān kāmān śravaṇe || (ViS_78.28)

sarvān kāmān śravaṇe ||

lavaṇaṃ vāsave || (ViS_78.29)

lavaṇaṃ vāsave ||

ārogyaṃ vāruṇe || (ViS_78.30)

ārogyaṃ vāruṇe ||

kupyadravyam āje || (ViS_78.31)

kupya-dravyam āje ||

gṛhamāhir budhnye || (ViS_78.32)

gṛha-māhir budhnye ||

gāḥ pauṣṇe || (ViS_78.33)

gāḥ pauṣṇe ||

turaṅgamān āśvine || (ViS_78.34)

turaṅgamān āśvine ||

jīvitaṃ yāmye || (ViS_78.35)

jīvitaṃ yāmye ||

gṛhaṃ surūpāḥ striyaḥ pratipadi || (ViS_78.36)

gṛhaṃ su-rūpāḥ striyaḥ pratipadi ||

kanyāṃ varadāṃ dvitīyāyām || (ViS_78.37)

kanyāṃ varadāṃ dvitīyāyām ||

sarvān kāmāṃs tṛtīyāyām || (ViS_78.38)

sarvān kāmāṃs tṛtīyāyām ||

paśūṃś caturthyām || (ViS_78.39)

paśūṃś caturthyām ||

surūpān sutān pañcamyām || (ViS_78.40)

su-rūpān sutān pañcamyām ||

dyūtavijayaṃ ṣaṣṭhyām || (ViS_78.41)

dyūta-vijayaṃ ṣaṣṭhyām ||

kṛṣiṃ saptamyām || (ViS_78.42)

kṛṣiṃ saptamyām ||

vāṇijyam aṣṭamyām || (ViS_78.43)

vāṇijyam aṣṭamyām ||

paśūn navamyām || (ViS_78.44)

paśūn navamyām ||

vājino daśamyām || (ViS_78.45)

vājino daśamyām ||

putrān brahmavarcasvina ekādaśyām || (ViS_78.46)

putrān brahma-varcasvina ekādaśyām ||

kanakarajataṃ dvādaśyām || (ViS_78.47)

kanaka-rajataṃ dvādaśyām ||

sāubhāgyaṃ trayodaśyām || (ViS_78.48)

sāubhāgyaṃ trayodaśyām ||

sarvān kāmān pañcadaśyām || (ViS_78.49)

sarvān kāmān pañcadaśyām ||

śastrahatānāṃ śrāddhakarmaṇi caturdaśī śastā || (ViS_78.50)

śastra-hatānāṃ śrāddha-karmaṇi caturdaśī śastā ||

api pitṛgīte gāthe bhavataḥ || (ViS_78.51)

api pitṛ-gīte gāthe bhavataḥ ||

api jāyeta so 'smākaṃ kule kaścin narottamaḥ
prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ // ViS_78.52

api jāyeta so 'smākaṃ kule kaś-cin nara-uttamaḥ prāvṛṭ-kāle 'site pakṣe trayodaśyāṃ samāhitaḥ //

madhūtkaṭena yaḥ śrāddhaṃ pāyasena samācaret
kārttikaṃ sakalaṃ māsaṃ prākchāye kuñjarasya ca // ViS_78.53

madhu-utkaṭena yaḥ śrāddhaṃ pāyasena samācaret kārttikaṃ sakalaṃ māsaṃ prāk-chāye kuñjarasya ca //

atha na naktaṃ gṛhītenodakena śrāddhaṃ kuryāt || (ViS_79.1)

atha na naktaṃ gṛhītena udakena śrāddhaṃ kuryāt ||

kuśābhāve kuśasthāne kāśān dūrvāṃ vā dadyāt || (ViS_79.2)

kuśa-abhāve kuśa-sthāne kāśān dūrvāṃ vā dadyāt ||

vāso 'rthe kārpāsotthaṃ sūtram || (ViS_79.3)

vāso 'rthe kārpāsa-utthaṃ sūtram ||

daśāṃ visarjayet yady apy ahatavastrajā syāt || (ViS_79.4)

daśāṃ visarjayet yady apy ahata-vastra-jā syāt ||

ugragandhīny agandhīni kaṇṭakijāni ca puṣpāṇi || (ViS_79.5)

ugra-gandhīny agandhīni kaṇṭaki-jāni ca puṣpāṇi ||

śuklāni sugandhīni kaṇṭakijāny api jalajāni raktāny api dadyāt || (ViS_79.6)

śuklāni su-gandhīni kaṇṭaki-jāny api jala-jāni raktāny api dadyāt ||

vasāṃ medaṃ ca dīpārthe na dadyāt || (ViS_79.7)

vasāṃ medaṃ ca dīpa-arthe na dadyāt ||

ghṛtaṃ tailaṃ vā dadyāt || (ViS_79.8)

ghṛtaṃ tailaṃ vā dadyāt ||

jīvajaṃ sarvaṃ dhūpārthe na dadyāt || (ViS_79.9)

jīva-jaṃ sarvaṃ dhūpa-arthe na dadyāt ||

madhughṛtasaṃyuktaṃ gugguluṃ dadyāt || (ViS_79.10)

madhu-ghṛta-saṃyuktaṃ gugguluṃ dadyāt ||

candanakuṅkumakarpūrāgarupadmakāny anulepanārthe || (ViS_79.11)

candana-kuṅkuma-karpūra-agaru-padmakāny anulepana-arthe ||

na pratyakṣalavaṇaṃ dadyāt || (ViS_79.12)

na pratyakṣa-lavaṇaṃ dadyāt ||

hastena ca ghṛtavyañjanādi || (ViS_79.13)

hastena ca ghṛta-vyañjana-ādi ||

taijasāni pātrāṇi dadyāt || (ViS_79.14)

taijasāni pātrāṇi dadyāt ||

viśeṣato rājatāni || (ViS_79.15)

viśeṣato rājatāni ||

khaḍgakutapakṛṣṇājinatilasiddhārthakākṣatāni ca pavitrāṇi rakṣoghnāni ca nidadhyāt || (ViS_79.16)

khaḍga-kutapa-kṛṣṇa-ajina-tila-siddhārthaka-akṣatāni ca pavitrāṇi rakṣo-ghnāni ca nidadhyāt ||

pippalīmukundakabhūstṛṇaśigrusarṣapasurasāsarjakasuvarcalakūśmāṇḍālābuvārtākapālakyopodakītaṇḍulīyakakusumbhapiṇḍālukamahiṣīkṣīrāṇi varjayet || (ViS_79.17)

pippalī-mukundaka-bhūstṛṇa-śigru-sarṣapa-surasā-sarjaka-suvarcala-kūśmāṇḍa-alābu-vārtāka-pālakyā-upodakī-taṇḍulīyaka-kusumbha-piṇḍāluka-mahiṣī-kṣīrāṇi varjayet ||

rājamāṣamasūraparyuṣitakṛtalavaṇāni ca || (ViS_79.18)

rājamāṣa-masūra-paryuṣita-kṛta-lavaṇāni ca ||

kopaṃ pariharet || (ViS_79.19)

kopaṃ pariharet ||

nāśru pātayet || (ViS_79.20)

na aśru pātayet ||

na tvarāṃ kuryāt || (ViS_79.21)

na tvarāṃ kuryāt ||

ghṛtādidāne taijasāni pātrāṇi khaḍgapātrāṇi phalgupātrāṇi ca praśastāni || (ViS_79.22)

ghṛta-ādi-dāne taijasāni pātrāṇi khaḍga-pātrāṇi phalgu-pātrāṇi ca praśastāni ||

atra ca śloko bhavati || (ViS_79.23)

atra ca śloko bhavati ||

sauvarṇarājatābhyāṃ ca khaḍgenaudumbareṇa vā
dattam akṣayyatāṃ yāti phalgupātreṇa cāpy atha // ViS_79.24

sauvarṇa-rājatābhyāṃ ca khaḍgenā odumbareṇa vā dattam akṣayyatāṃ yāti phalgu-pātreṇa ca apy atha //

tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiś ca māsaṃ prīyante || (ViS_80.1)

tilair vrīhi-yavair māṣair adbhir mūla-phalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiś ca māsaṃ prīyante ||

dvau māsau matsyamāṃsena || (ViS_80.2)

dvau māsau matsya-māṃsena ||

trīn hāriṇena || (ViS_80.3)

trīn hāriṇena ||

caturaś caurabhreṇa || (ViS_80.4)

caturaś cā orabhreṇa ||

pañca śākunena || (ViS_80.5)

pañca śākunena ||

ṣaṭ chāgena || (ViS_80.6)

ṣaṭ chāgena ||

sapta rauraveṇa || (ViS_80.7)

sapta rauraveṇa ||

aṣṭau pārṣatena || (ViS_80.8)

aṣṭau pārṣatena ||

nava gāvayena || (ViS_80.9)

nava gāvayena ||

daśa māhiṣeṇa || (ViS_80.10)

daśa māhiṣeṇa ||

ekādaśa tūpareṇājena || (ViS_80.11)

ekādaśa tūpareṇa ajena ||

saṃvatsaraṃ gavyena payasā tadvikārair vā || (ViS_80.12)

saṃvatsaraṃ gavyena payasā tad-vikārair vā ||

atra pitṛgītā gāthā bhavati || (ViS_80.13)

atra pitṛ-gītā gāthā bhavati ||

kālaśākaṃ mahāśalkaṃ māṃsaṃ vārdhrīṇasasya ca
viṣāṇavarjyā ye khaḍgā āsūryaṃ tāṃs tu bhuṅkṣmahe // ViS_80.14

kāla-śākaṃ mahā-śalkaṃ māṃsaṃ vārdhrīṇasasya ca viṣāṇa-varjyā ye khaḍgā ā-sūryaṃ tāṃs tu bhuṅkṣmahe //

nānnam āsanam āropayet || (ViS_81.1)

na annam āsanam āropayet ||

na padā spṛśet || (ViS_81.2)

na padā spṛśet ||

nāvakṣutaṃ kuryāt || (ViS_81.3)

na avakṣutaṃ kuryāt ||

tilaiḥ sarṣapair vā yātudhānān visarjayet || (ViS_81.4)

tilaiḥ sarṣapair vā yātu-dhānān visarjayet ||

saṃvṛte ca śrāddhaṃ kuryāt || (ViS_81.5)

saṃvṛte ca śrāddhaṃ kuryāt ||

na rajasvalāṃ paśyet || (ViS_81.6)

na rajasvalāṃ paśyet ||

na śvānam || (ViS_81.7)

na śvānam ||

na viḍvarāham || (ViS_81.8)

na viḍ-varāham ||

na grāmakukkuṭam || (ViS_81.9)

na grāma-kukkuṭam ||

prayatnāt śrāddham ajasya darśayet || (ViS_81.10)

prayatnāt śrāddham ajasya darśayet ||

aśnīyur brāhmaṇāś ca vāgyatāḥ || (ViS_81.11)

aśnīyur brāhmaṇāś ca vāg-yatāḥ ||

na veṣṭitaśirasaḥ || (ViS_81.12)

na veṣṭita-śirasaḥ ||

na sopānatkāḥ || (ViS_81.13)

na sopānatkāḥ ||

na pīṭhopahitapādāḥ || (ViS_81.14)

na pīṭha-upahita-pādāḥ ||

na hīnāṅgā adhikāṅgāḥ śrāddhaṃ paśyeyuḥ || (ViS_81.15)

na hīna-aṅgā adhika-aṅgāḥ śrāddhaṃ paśyeyuḥ ||

na śūdrāḥ || (ViS_81.16)

na śūdrāḥ ||

na patitāḥ || (ViS_81.17)

na patitāḥ ||

na mahārogiṇaḥ || (ViS_81.18)

na mahā-rogiṇaḥ ||

tatkālaṃ brāhmaṇaṃ brāhmaṇānumatena bhikṣukaṃ vā pūjayet || (ViS_81.19)

tat-kālaṃ brāhmaṇaṃ brāhmaṇa-anumatena bhikṣukaṃ vā pūjayet ||

havir guṇān na brāhmaṇā brūyur dātrā pṛṣṭāḥ || (ViS_81.20)

havir guṇān na brāhmaṇā brūyur dātrā pṛṣṭāḥ ||

yāvad ūṣmā bhavaty anne yāvad aśnanti vāgyatāḥ
tāvad aśnanti pitaro yāvan noktā havir guṇāḥ // ViS_81.21

yāvad ūṣmā bhavaty anne yāvad aśnanti vāg-yatāḥ tāvad aśnanti pitaro yāvan na uktā havir guṇāḥ //

sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā
samutsṛjed bhuktavatām agrato vikiran bhuvi // ViS_81.22

sārva-varṇikam anna-ādyaṃ saṃnīyā aplāvya vāriṇā samutsṛjed bhuktavatām agrato vikiran bhuvi //

asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām
ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ // ViS_81.23

asaṃskṛta-pramītānāṃ tyāgināṃ kula-yoṣitām ucchiṣṭaṃ bhāga-dheyaṃ syād darbheṣu vikiraś ca yaḥ //

uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca
dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate // ViS_81.24

uccheṣaṇaṃ bhūmi-gatam ajihmasya aśaṭhasya ca dāsa-vargasya tat pitrye bhāga-dheyaṃ pracakṣate //

daive karmaṇi brāhmaṇaṃ na parīkṣeta || (ViS_82.1)

daive karmaṇi brāhmaṇaṃ na parīkṣeta ||

prayatnāt pitrye parīkṣeta || (ViS_82.2)

prayatnāt pitrye parīkṣeta ||

hīnādhikāṅgān vivarjayet || (ViS_82.3)

hīna-adhika-aṅgān vivarjayet ||

vikarmasthāṃś ca || (ViS_82.4)

vikarma-sthāṃś ca ||

baiḍālavratikān || (ViS_82.5)

baiḍāla-vratikān ||

vṛthāliṅginaḥ || (ViS_82.6)

vṛthā-liṅginaḥ ||

nakṣatrajīvinaḥ || (ViS_82.7)

nakṣatra-jīvinaḥ ||

devalakāṃś ca || (ViS_82.8)

devalakāṃś ca ||

cikitsakān || (ViS_82.9)

cikitsakān ||

anūḍhāputrān || (ViS_82.10)

anūḍhā-putrān ||

tatputrān || (ViS_82.11)

tat-putrān ||

bahuyājinaḥ || (ViS_82.12)

bahu-yājinaḥ ||

grāmayājinaḥ || (ViS_82.13)

grāma-yājinaḥ ||

śūdrayājinaḥ || (ViS_82.14)

śūdra-yājinaḥ ||

ayājyayājinaḥ || (ViS_82.15)

ayājya-yājinaḥ ||

vrātyān || (ViS_82.16)

vrātyān ||

tadyājinaḥ || (ViS_82.17)

tad-yājinaḥ ||

parvakārān || (ViS_82.18)

parva-kārān ||

sūcakān || (ViS_82.19)

sūcakān ||

bhṛtakādhyāpakān || (ViS_82.20)

bhṛtaka-adhyāpakān ||

bhṛtakādhyāpitān || (ViS_82.21)

bhṛtaka-adhyāpitān ||

śūdrānnapuṣṭān || (ViS_82.22)

śūdra-anna-puṣṭān ||

patitasaṃsargān || (ViS_82.23)

patita-saṃsargān ||

anadhīyānān || (ViS_82.24)

anadhīyānān ||

saṃdhyopāsanabhraṣṭān || (ViS_82.25)

saṃdhyā-upāsana-bhraṣṭān ||

rājasevakān || (ViS_82.26)

rāja-sevakān ||

nagnān || (ViS_82.27)

nagnān ||

pitrā vivadamānān || (ViS_82.28)

pitrā vivadamānān ||

pitṛmātṛgurvagnisvādhyāyatyāginaś ca || (ViS_82.29)

pitṛ-mātṛ-gurv-agni-sva-adhyāya-tyāginaś ca ||

brāhmaṇāpaśadā hy ete kathitāḥ paṅktidūṣakāḥ
etān vivarjayed yatnāc chrāddhakarmaṇi paṇḍitaḥ // ViS_82.30

brāhmaṇa-apaśadā hy ete kathitāḥ paṅkti-dūṣakāḥ etān vivarjayed yatnāc chrāddha-karmaṇi paṇḍitaḥ //

atha paṅktipāvanāḥ || (ViS_83.1)

atha paṅkti-pāvanāḥ ||

triṇāciketaḥ || (ViS_83.2)

triṇāciketaḥ ||

pañcāgniḥ || (ViS_83.3)

pañca-agniḥ ||

jyeṣṭhasāmagaḥ || (ViS_83.4)

jyeṣṭha-sāma-gaḥ ||

vedapāragaḥ || (ViS_83.5)

veda-pāra-gaḥ ||

vedāṅgasyāpy ekasya pāragaḥ || (ViS_83.6)

veda-aṅgasya apy ekasya pāra-gaḥ ||

purāṇetihāsavyākaraṇapāragaḥ || (ViS_83.7)

purāṇa-itihāsa-vyākaraṇa-pāra-gaḥ ||

dharmaśāstrasyāpy ekasya pāragaḥ || (ViS_83.8)

dharma-śāstrasya apy ekasya pāra-gaḥ ||

tīrthapūtaḥ || (ViS_83.9)

tīrtha-pūtaḥ ||

yajñapūtaḥ || (ViS_83.10)

yajña-pūtaḥ ||

tapaḥpūtaḥ || (ViS_83.11)

tapaḥ-pūtaḥ ||

satyapūtaḥ || (ViS_83.12)

satya-pūtaḥ ||

mantrapūtaḥ || (ViS_83.13)

mantra-pūtaḥ ||

gāyatrījapanirataḥ || (ViS_83.14)

gāyatrī-japa-nirataḥ ||

brahmadeyānusaṃtānaḥ || (ViS_83.15)

brahma-deya-anusaṃtānaḥ ||

trisuparṇaḥ || (ViS_83.16)

trisuparṇaḥ ||

jāmātā || (ViS_83.17)

jāmātā ||

dauhitraś ceti pātram || (ViS_83.18)

dauhitraś ca iti pātram ||

viśeṣeṇa ca yoginaḥ || (ViS_83.19)

viśeṣeṇa ca yoginaḥ ||

atra pitṛgītā gāthā bhavati || (ViS_83.20)

atra pitṛ-gītā gāthā bhavati ||

api sa syāt kule 'smākaṃ bhojayed yas tu yoginam
vipraṃ śrāddhe prayatnena yena tṛpyāmahe vayam // ViS_83.21

api sa syāt kule 'smākaṃ bhojayed yas tu yoginam vipraṃ śrāddhe prayatnena yena tṛpyāmahe vayam //

na mlecchaviṣaye śrāddhaṃ kuryāt || (ViS_84.1)

na mleccha-viṣaye śrāddhaṃ kuryāt ||

na gacchen mlecchaviṣayam || (ViS_84.2)

na gacchen mleccha-viṣayam ||

paranipāneṣv apaḥ pītvā tatsāmyam upagacchatīti || (ViS_84.3)

para-nipāneṣv apaḥ pītvā tat-sāmyam upagacchati iti ||

cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate
sa mlecchadeśo jijñeya āryāvartas tataḥ paraḥ // ViS_84.4

cātur-varṇya-vyavasthānaṃ yasmin deśe na vidyate sa mleccha-deśo jijñeya āryāvartas tataḥ paraḥ //

atha puṣkareṣv akṣayaṃ śrāddham || (ViS_85.1)

atha puṣkareṣv akṣayaṃ śrāddham ||

japyahomatapāṃsi ca || (ViS_85.2)

japya-homa-tapāṃsi ca ||

puṣkare snānamātrāt sarvapāpebhyaḥ pūto bhavati || (ViS_85.3)

puṣkare snāna-mātrāt sarva-pāpebhyaḥ pūto bhavati ||

evam eva gayāśīrṣe || (ViS_85.4)

evam eva gayāśīrṣe ||

vaṭe || (ViS_85.5)

vaṭe ||

amarakaṇṭakaparvate || (ViS_85.6)

amarakaṇṭaka-parvate ||

varāhaparvate || (ViS_85.7)

varāha-parvate ||

yatra kvacana narmadātīre || (ViS_85.8)

yatra kva-cana narmadā-tīre ||

yamunātīre || (ViS_85.9)

yamunā-tīre ||

gaṅgāyāṃ viśeṣataḥ || (ViS_85.10)

gaṅgāyāṃ viśeṣataḥ ||

kuśāvarte || (ViS_85.11)

kuśāvarte ||

binduke || (ViS_85.12)

binduke ||

nīlaparvate || (ViS_85.13)

nīla-parvate ||

kanakhale || (ViS_85.14)

kanakhale ||

kubjāmre || (ViS_85.15)

kubjāmre ||

bhṛgutuṅge || (ViS_85.16)

bhṛgutuṅge ||

kedāre || (ViS_85.17)

kedāre ||

mahālaye || (ViS_85.18)

mahālaye ||

naḍantikāyām || (ViS_85.19)

naḍantikāyām ||

sugandhāyām || (ViS_85.20)

sugandhāyām ||

śākaṃbharyām || (ViS_85.21)

śākaṃbharyām ||

phalgutīrthe || (ViS_85.22)

phalgutīrthe ||

mahāgaṅgāyām || (ViS_85.23)

mahāgaṅgāyām ||

trihalikāgrāme || (ViS_85.24)

trihalikāgrāme ||

kumāradhārāyām || (ViS_85.25)

kumāradhārāyām ||

prabhāse || (ViS_85.26)

prabhāse ||

yatra kvacana sarasvatyāṃ viśeṣataḥ || (ViS_85.27)

yatra kva-cana sarasvatyāṃ viśeṣataḥ ||

gaṅgādvāre || (ViS_85.28)

gaṅgādvāre ||

prayāge ca || (ViS_85.29)

prayāge ca ||

gaṅgāsāgarasaṃgame || (ViS_85.30)

gaṅgā-sāgara-saṃgame ||

satataṃ naimiṣāraṇye || (ViS_85.31)

satataṃ naimiṣa-araṇye ||

vārāṇasyāṃ viśeṣataḥ || (ViS_85.32)

vārāṇasyāṃ viśeṣataḥ ||

agastyāśrame || (ViS_85.33)

agastya-āśrame ||

kaṇVāśrame || (ViS_85.34)

kaṇVa-āśrame ||

kauśikyām || (ViS_85.35)

kauśikyām ||

sarayūtīre || (ViS_85.36)

sarayū-tīre ||

śoṇasya jyotiṣāyāś ca saṃgame || (ViS_85.37)

śoṇasya jyotiṣāyāś ca saṃgame ||

śrīparvate || (ViS_85.38)

śrīparvate ||

kālodake || (ViS_85.39)

kālodake ||

uttaramānase || (ViS_85.40)

uttaramānase ||

baḍabāyām || (ViS_85.41)

baḍabāyām ||

mataṅgavāpyām || (ViS_85.42)

mataṅgavāpyām ||

saptārṣe || (ViS_85.43)

saptārṣe ||

viṣṇupade || (ViS_85.44)

viṣṇupade ||

svargamārgapade || (ViS_85.45)

svargamārgapade ||

godāvaryām || (ViS_85.46)

godāvaryām ||

gomatyām || (ViS_85.47)

gomatyām ||

vetravatyām || (ViS_85.48)

vetravatyām ||

vipāśāyām || (ViS_85.49)

vipāśāyām ||

vitastāyām || (ViS_85.50)

vitastāyām ||

śatadrūtīre || (ViS_85.51)

śatadrū-tīre ||

candrabhāgāyām || (ViS_85.52)

candrabhāgāyām ||

irāvatyām || (ViS_85.53)

irāvatyām ||

sindhos tīre || (ViS_85.54)

sindhos tīre ||

dakṣiṇe pañcanade || (ViS_85.55)

dakṣiṇe pañcanade ||

ausaje || (ViS_85.56)

ausaje ||

evamādiṣv athānyeṣu tīrtheṣu || (ViS_85.57)

evam-ādiṣv atha anyeṣu tīrtheṣu ||

saridvarāsu || (ViS_85.58)

sarid-varāsu ||

sarveṣv api svabhāveṣu || (ViS_85.59)

sarveṣv api sva-bhāveṣu ||

pulineṣu || (ViS_85.60)

pulineṣu ||

prasravaṇeṣu || (ViS_85.61)

prasravaṇeṣu ||

parvateṣu || (ViS_85.62)

parvateṣu ||

nikuñjeṣu || (ViS_85.63)

nikuñjeṣu ||

vaneṣu || (ViS_85.64)

vaneṣu ||

upavaneṣu || (ViS_85.65)

upavaneṣu ||

gomayenopalipteṣu gṛheṣu || (ViS_85.66)

gomayena upalipteṣu gṛheṣu ||

manojñeṣu || (ViS_85.67)

manojñeṣu ||

atra ca pitṛgītā gāthā bhavanti || (ViS_85.68)

atra ca pitṛ-gītā gāthā bhavanti ||

kule 'smākaṃ sa jantuḥ syād yo no dadyāj jalāñjalīn
nadīṣu bahutoyāsu śītalāsu viśeṣataḥ // ViS_85.69

kule 'smākaṃ sa jantuḥ syād yo no dadyāj jala-añjalīn nadīṣu bahu-toyāsu śītalāsu viśeṣataḥ //

api jāyeta so 'smākaṃ kule kaścin narottamaḥ
gayāśīrṣe vaṭe śrāddhaṃ yo naḥ kuryāt samāhitaḥ // ViS_85.70

api jāyeta so 'smākaṃ kule kaś-cin nara-uttamaḥ gayāśīrṣe vaṭe śrāddhaṃ yo naḥ kuryāt samāhitaḥ //

eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet // ViS_85.71

eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet yajeta va āśvamedhena nīlaṃ vā vṛṣam utsṛjet //

atha vṛṣotsargaḥ || (ViS_86.1)

atha vṛṣa-utsargaḥ ||

kārttikyām āśvayujyāṃ vā || (ViS_86.2)

kārttikyām āśvayujyāṃ vā ||

tatrādāv eva vṛṣabhaṃ parīkṣeta || (ViS_86.3)

tatrā adāv eva vṛṣabhaṃ parīkṣeta ||

jīvadvatsāyāḥ payasvinyāḥ putram || (ViS_86.4)

jīvad-vatsāyāḥ payasvinyāḥ putram ||

sarvalakṣaṇopetam || (ViS_86.5)

sarva-lakṣaṇa-upetam ||

nīlam || (ViS_86.6)

nīlam ||

lohitaṃ vā mukhapucchapādaśṛṅgaśuklam || (ViS_86.7)

lohitaṃ vā mukha-puccha-pāda-śṛṅga-śuklam ||

yūthasyācchādakam || (ViS_86.8)

yūthasyā acchādakam ||

tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet || (ViS_86.9)

tato gavāṃ madhye su-samiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayas-kāras tv aṅkayet ||

ekasmin pārśve cakreṇāparasmin pārśve śūlena || (ViS_86.10)

ekasmin pārśve cakreṇa aparasmin pārśve śūlena ||

aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet || (ViS_86.11)

aṅkitaṃ ca hiraṇya-varṇa īti catasṛbhiḥ śaṃ no devīr iti ca snāpayet ||

snātam alaṃkṛtaṃ snātālaṃkṛtābhiś catasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīś ca japet || (ViS_86.12)

snātam alaṃkṛtaṃ snāta-alaṃkṛtābhiś catasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣa-sūktaṃ kūśmāṇḍīś ca japet ||

pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet || (ViS_86.13)

pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet ||

imaṃ ca || (ViS_86.14)

imaṃ ca ||

vṛṣo hi bhagavān dharmaś catuṣpādaḥ prakīrtitaḥ
vṛṇomi tam ahaṃ bhaktyā sa me rakṣatu sarvataḥ // ViS_86.15

vṛṣo hi bhagavān dharmaś catuṣ-pādaḥ prakīrtitaḥ vṛṇomi tam ahaṃ bhaktyā sa me rakṣatu sarvataḥ //

etaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś carata priyeṇa
mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan // ViS_86.16

etaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś carata priyeṇa mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan //

vṛṣaṃ vatsatarīyuktam aiśānyāṃ kārayed diśi
hotur vastrayugaṃ dadyāt suvarṇaṃ kāṃsyam eva ca // ViS_86.17

vṛṣaṃ vatsatarī-yuktam aiśānyāṃ kārayed diśi hotur vastra-yugaṃ dadyāt suvarṇaṃ kāṃsyam eva ca //

ayaskārasya dātavyaṃ vetanaṃ manasepsitam
bhojanaṃ bahusarpiṣkaṃ brāhmaṇāṃś cātra bhojayet // ViS_86.18

ayas-kārasya dātavyaṃ vetanaṃ manasā īpsitam bhojanaṃ bahu-sarpiṣkaṃ brāhmaṇāṃś ca atra bhojayet //

utsṛṣṭo vṛṣabho yasmin pibaty atha jalāśaye
jalāśayaṃ tat sakalaṃ pitṝṃs tasyopatisṭhati // ViS_86.19

utsṛṣṭo vṛṣabho yasmin pibaty atha jala-āśaye jala-āśayaṃ tat sakalaṃ pitṝṃs tasya upatisṭhati //

śṛṅgeṇollikhate bhūmiṃ yatra kvacana darpitaḥ
pitṝṇām annapānaṃ tat prabhūtam upatiṣṭhati // ViS_86.20

śṛṅgeṇa ullikhate bhūmiṃ yatra kva-cana darpitaḥ pitṝṇām anna-pānaṃ tat prabhūtam upatiṣṭhati //

atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet || (ViS_87.1)

atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇa-ajinaṃ sa-khuraṃ sa-śṛṅgaṃ suvarṇa-śṛṅgaṃ raupya-khuraṃ mauktika-lāṅgūla-bhūṣitaṃ kṛtvā āvike ca vastre prasārayet ||

tatas tilaiḥ pracchādayet || (ViS_87.2)

tatas tilaiḥ pracchādayet ||

suvarṇanābhiṃ ca kuryāt || (ViS_87.3)

suvarṇa-nābhiṃ ca kuryāt ||

ahatena vāsoyugena pracchādayet || (ViS_87.4)

ahatena vāso-yugena pracchādayet ||

sarvagandharatnaiś cālaṃkṛtaṃ kuryāt || (ViS_87.5)

sarva-gandha-ratnaiś ca alaṃkṛtaṃ kuryāt ||

catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhyāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt || (ViS_87.6)

catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīra-dadhi-madhu-ghṛta-pūrṇāni nidhyāyā ahita-agnaye brāhmaṇāya alaṃkṛtāya vāso-yugena pracchāditāya dadyāt ||

atra ca gāthā bhavanti || (ViS_87.7)

atra ca gāthā bhavanti ||

yas tu kṛṣṇājinaṃ dadyāt sakhuraṃ śṛṅgasaṃyutam
tilaiḥ pracchādya vāsobhiḥ sarvaratnair alaṃkṛtam // ViS_87.8

yas tu kṛṣṇa-ajinaṃ dadyāt sa-khuraṃ śṛṅga-saṃyutam tilaiḥ pracchādya vāsobhiḥ sarva-ratnair alaṃkṛtam //

sasamudraguhā tena saśailavanakānanā
caturantā bhaved dattā pṛthivī nātra saṃśayaḥ // ViS_87.9

sa-samudra-guhā tena sa-śaila-vana-kānanā caturantā bhaved dattā pṛthivī na atra saṃśayaḥ //

kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī
dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam // ViS_87.10

kṛṣṇa-ajine tilān kṛtvā hiraṇyaṃ madhu-sarpiṣī dadāti yas tu viprāya sarvaṃ tarati duṣ-kṛtam //

atha prasūyamānā gauḥ pṛthivī bhavati || (ViS_88.1)

atha prasūyamānā gauḥ pṛthivī bhavati ||

tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivīdānaphalam āpnoti || (ViS_88.2)

tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivī-dāna-phalam āpnoti ||

atra gāthā bhavati || (ViS_88.3)

atra gāthā bhavati ||

savatsāromatulyāni yugāny ubhayatomukhīm
dattvā svargam avāpnoti śraddadhānaḥ samāhitaḥ // ViS_88.4

sa-vatsā-roma-tulyāni yugāny ubhayato-mukhīm dattvā svargam avāpnoti śraddadhānaḥ samāhitaḥ //

māsaḥ kārttiko 'gnidaivatyaḥ || (ViS_89.1)

māsaḥ kārttiko 'gni-daivatyaḥ ||

agniś ca sarvadevānāṃ mukham || (ViS_89.2)

agniś ca sarva-devānāṃ mukham ||

tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati || (ViS_89.3)

tasmāt tu kārttikaṃ māsaṃ bahiḥ-snāyī gāyatrī-japa-nirataḥ sakṛd eva haviṣya-āśī saṃvatsara-kṛtāt pāpāt pūto bhavati ||

kārttikaṃ sakalaṃ māsaṃ nityasnāyī jitendriyaḥ
japan haviṣyabhugdāntaḥ sarvapāpaiḥ pramucyate // ViS_89.4

kārttikaṃ sakalaṃ māsaṃ nitya-snāyī jita-indriyaḥ japan haviṣya-bhug-dāntaḥ sarva-pāpaiḥ pramucyate //

mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet || (ViS_90.1)

mārgaśīrṣa-śukla-pañcadaśyāṃ mṛga-śirasā yuktāyāṃ cūrṇita-lavaṇasya suvarṇa-nābhaṃ prastham ekaṃ candra-udaye brāhmaṇāya pradāpayet ||

anena karmaṇā rūpasaubhāgyavān abhijāyate || (ViS_90.2)

anena karmaṇā rūpa-saubhāgyavān abhijāyate ||

pauṣī cet puṣyayuktā syāt, tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiś ca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiś ca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet || (ViS_90.3)

pauṣī cet puṣya-yuktā syāt, tasyāṃ gaura-sarṣapa-kalka-udvartita-śarīro gavya-ghṛta-pūrṇa-kumbhena abhiṣiktaḥ sarva-auṣadhibhiḥ sarva-gandhaiḥ sarva-bījaiś ca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandha-puṣpa-dhūpa-dīpa-naivedya-ādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiś ca mantraiḥ pāvake hutvā sa-suvarṇena ghṛtena brāhmaṇān svasti vācayet ||

vāsoyugaṃ kartre dadyāt || (ViS_90.4)

vāso-yugaṃ kartre dadyāt ||

anena karmaṇā puṣyate || (ViS_90.5)

anena karmaṇā puṣyate ||

māghī maghāyutā cet, tasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūto bhavati || (ViS_90.6)

māghī maghā-yutā cet, tasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūto bhavati ||

phālgunī phalgunīyutā cet, tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti || (ViS_90.7)

phālgunī phalgunī-yutā cet, tasyāṃ brāhmaṇāya su-saṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ mano-jñāṃ rūpa-vatīṃ draviṇa-vatīṃ cā apnoti ||

nāry api bhartāram || (ViS_90.8)

nāry api bhartāram ||

caitrī citrāyutā cet, tasyāṃ citravastrapradānena saubhāgyam āpnoti || (ViS_90.9)

caitrī citrā-yutā cet, tasyāṃ citra-vastra-pradānena saubhāgyam āpnoti ||

vaiśākhī viśākhāyutā cet, tasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktais tilaiḥ saṃtarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati || (ViS_90.10)

vaiśākhī viśākhā-yutā cet, tasyāṃ brāhmaṇa-saptakaṃ kṣaudra-yuktais tilaiḥ saṃtarpya dharma-rājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati ||

jyaiṣṭhī jyeṣṭhāyutā cet syāt, tasyāṃ chatropānahapradānena gavādhipatyaṃ prāpnoti || (ViS_90.11)

jyaiṣṭhī jyeṣṭhā-yutā cet syāt, tasyāṃ chatra-upānaha-pradānena gava-ādhipatyaṃ prāpnoti ||

āṣāḍhyām āṣāḍhāyuktāyām annapānadānena tad evākṣayyam āpnoti || (ViS_90.12)

āṣāḍhyām āṣāḍhā-yuktāyām anna-pāna-dānena tad eva akṣayyam āpnoti ||

śrāvaṇyāṃ śravaṇayuktāyāṃ jaladhenuṃ sānnāṃ vāsoyugāc chāditāṃ dattvā svargam āpnoti || (ViS_90.13)

śrāvaṇyāṃ śravaṇa-yuktāyāṃ jala-dhenuṃ sa-annāṃ vāso-yugāc chāditāṃ dattvā svargam āpnoti ||

prauṣṭhapadyāṃ proṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmukto bhavati || (ViS_90.14)

prauṣṭhapadyāṃ proṣṭhapadā-yuktāyāṃ go-dānena sarva-pāpa-vinirmukto bhavati ||

āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati || (ViS_90.15)

āśvayujyām aśvinī-gate candramasi ghṛta-pūrṇaṃ bhājanaṃ suvarṇa-yutaṃ viprāya dattvā dīpta-agnir bhavati ||

kārttikī kṛttikāyutā cet syāt, tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati || (ViS_90.16)

kārttikī kṛttikā-yutā cet syāt, tasyāṃ sitam ukṣāṇam anya-varṇaṃ vā śaśa-aṅka-udye sarva-sasya-ratna-gandha-upetaṃ dīpa-madhye brāhmaṇāya dattvā kāntāra-bhayaṃ na paśyati ||

vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati || (ViS_90.17)

vaiśākha-śukla-tṛtīyāyām upoṣito 'kṣataiḥ śrī-vāsudevam abhyarcya tān eva hutvā dattvā ca sarva-pāpebhyaḥ pūto bhavati ||

yac ca tasminn ahani prayacchati tad akṣayyatām āpnoti || (ViS_90.18)

yac ca tasminn ahani prayacchati tad akṣayyatām āpnoti ||

pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilokakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati || (ViS_90.19)

pauṣyāṃ samatītāyāṃ kṛṣṇa-pakṣa-dvādaśyāṃ sa-upavāsas tilaiḥ snātas tila-ukakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati ||

māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt || (ViS_90.20)

māghyāṃ samatītāyāṃ kṛṣṇa-dvādaśyāṃ sa-upavāsaḥ śravaṇaṃ prāpya śrī-vāsudeva-agrato mahā-varti-dvayena dīpa-dvayaṃ dadyāt ||

dakṣiṇapārśve mahārajanaraktena samagreṇa vāsasā ghṛtatulām aṣṭādhikāṃ dattvā || (ViS_90.21)

dakṣiṇa-pārśve mahā-rajana-raktena samagreṇa vāsasā ghṛta-tulām aṣṭa-adhikāṃ dattvā ||

vāmapārśve tilatailayutāṃ sāṣṭāṃ dattvā śvetena samagreṇa vāsasā || (ViS_90.22)

vāma-pārśve tila-taila-yutāṃ sa-aṣṭāṃ dattvā śvetena samagreṇa vāsasā ||

etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati || (ViS_90.23)

etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatra ujjvalo bhavati ||

āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati || (ViS_90.24)

āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāya aśvinau prīṇayitvā rūpa-bhāg bhavati ||

tasminn eva māsi pratyahaṃ gorasair brāhmaṇān bhojayitvā rājyabhāg bhavati || (ViS_90.25)

tasminn eva māsi pratyahaṃ go-rasair brāhmaṇān bhojayitvā rājya-bhāg bhavati ||

pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati || (ViS_90.26)

prati-māsaṃ revatī-yute candramasi madhu-ghṛta-yutaṃ pāyasaṃ revatī-prītyai parama-annaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati ||

māghe māsy agniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati || (ViS_90.27)

māghe māsy agniṃ pratyahaṃ tilair hutvā sa-ghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīpta-agnir bhavati ||

sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati || (ViS_90.28)

sarvāṃ caturdaśīṃ nadī-jale snātvā dharma-rājānaṃ pūjayitvā sarva-pāpebhyaḥ pūto bhavati ||

yadīcched vipulān bhogāṃś candrasūryagrahopagān
prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau // ViS_90.29

yadi icched vipulān bhogāṃś candra-sūrya-graha-upagān prātaḥ-snāyī bhaven nityaṃ dvau māsau māgha-phālgunau //

atha kūpakartus tatpravṛtte pānīye duṣkṛtasyārdhaṃ vinaśyati || (ViS_91.1)

atha kūpa-kartus tat-pravṛtte pānīye duṣ-kṛtasya ardhaṃ vinaśyati ||

taḍāgakṛn nityatṛpto vāruṇaṃ lokam aśnute || (ViS_91.2)

taḍāga-kṛn nitya-tṛpto vāruṇaṃ lokam aśnute ||

jalapradaḥ sadā tṛpto bhavati || (ViS_91.3)

jala-pradaḥ sadā tṛpto bhavati ||

vṛkṣāropayitur vṛkṣāḥ paraloke putrā bhavanti || (ViS_91.4)

vṛkṣa-āropayitur vṛkṣāḥ para-loke putrā bhavanti ||

vṛkṣaprado vṛkṣaprasūnair devān prīṇayati || (ViS_91.5)

vṛkṣa-prado vṛkṣa-prasūnair devān prīṇayati ||

phalaiś cātithīn || (ViS_91.6)

phalaiś ca atithīn ||

chāyayā cābhyāgatān || (ViS_91.7)

chāyayā ca abhyāgatān ||

deve varṣaty udakena pitṝn || (ViS_91.8)

deve varṣaty udakena pitṝn ||

setukṛt svargam āpnoti || (ViS_91.9)

setu-kṛt svargam āpnoti ||

devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti || (ViS_91.10)

deva-āyatana-kārī yasya devasyā ayatanaṃ karoti tasya eva lokam āpnoti ||

sudhāsiktaṃ kṛtvā yaśasā virājate || (ViS_91.11)

sudhā-siktaṃ kṛtvā yaśasā virājate ||

vicitraṃ kṛtvā gandharvalokam āpnoti || (ViS_91.12)

vicitraṃ kṛtvā gandharva-lokam āpnoti ||

puṣpapradānena śrīmān bhavati || (ViS_91.13)

puṣpa-pradānena śrīmān bhavati ||

anulepanapradānena kīrtimān || (ViS_91.14)

anulepana-pradānena kīrtimān ||

dīpapradānena cakṣuṣmān sarvatrojjvalaś ca || (ViS_91.15)

dīpa-pradānena cakṣuṣmān sarvatra ujjvalaś ca ||

annapradānena balavān || (ViS_91.16)

anna-pradānena balavān ||

devanirmālyāpanayanāt godānaphalam āpnoti || (ViS_91.17)

deva-nirmālya-apanayanāt go-dāna-phalam āpnoti ||

devagṛhamārjanāt tadupalepanāt brāhmaṇocchiṣṭamārjanāt pādaśaucād akalyaparicaraṇāc ca || (ViS_91.18)

deva-gṛha-mārjanāt tad-upalepanāt brāhmaṇa-ucchiṣṭa-mārjanāt pāda-śaucād akalya-paricaraṇāc ca ||

kūpārāmataḍāgeṣu devatāyataneṣu ca
punaḥ saṃskārakartā ca labhate maulikaṃ phalam // ViS_91.19

kūpa-ārāma-taḍāgeṣu devatā-āyataneṣu ca punaḥ saṃskāra-kartā ca labhate maulikaṃ phalam //

sarvadānādhikam abhayapradānam || (ViS_92.1)

sarva-dāna-adhikam abhaya-pradānam ||

tatpradānenābhīpsitaṃ lokam āpnoti || (ViS_92.2)

tat-pradānena abhīpsitaṃ lokam āpnoti ||

bhūmidānena ca || (ViS_92.3)

bhūmi-dānena ca ||

gocarmamātrām api bhuvaṃ pradāya sarvapāpebhyaḥ pūto bhavati || (ViS_92.4)

go-carma-mātrām api bhuvaṃ pradāya sarva-pāpebhyaḥ pūto bhavati ||

gopradānena svargalokam āpnoti || (ViS_92.5)

go-pradānena svarga-lokam āpnoti ||

daśadhenuprado golokān || (ViS_92.6)

daśa-dhenu-prado go-lokān ||

śatadhenuprado brahamalokān || (ViS_92.7)

śata-dhenu-prado brahama-lokān ||

suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti || (ViS_92.8)

suvarṇa-śṛṅgīṃ raupya-khurāṃ muktā-lāṅgūlāṃ kāṃsya-upadohāṃ vastra-uttarīyāṃ dattvā dhenu-roma-saṃkhyāni varṣāṇi svarga-lokam āpnoti ||

viśeṣataḥ kapilām || (ViS_92.9)

viśeṣataḥ kapilām ||

dāntaṃ dhuraṃdharaṃ dattvā daśadhenuprado bhavati || (ViS_92.10)

dāntaṃ dhuraṃ-dharaṃ dattvā daśa-dhenu-prado bhavati ||

aśvadaḥ sūryasālokyam āpnoti || (ViS_92.11)

aśva-daḥ sūrya-sālokyam āpnoti ||

vāsodaś candrasālokyam || (ViS_92.12)

vāso-daś candra-sālokyam ||

suvarṇadānenāgnisālokyam || (ViS_92.13)

suvarṇa-dānena agni-sālokyam ||

rūpyadānena rūpam || (ViS_92.14)

rūpya-dānena rūpam ||

taijasānāṃ pātrāṇāṃ pradānena pātrībhavati sarvakāmānām || (ViS_92.15)

taijasānāṃ pātrāṇāṃ pradānena pātrī-bhavati sarva-kāmānām ||

ghṛtamadhutailapradānenārogyam || (ViS_92.16)

ghṛta-madhu-taila-pradānenā arogyam ||

auṣadhapradānena || (ViS_92.17)

auṣadha-pradānena ||

lavaṇadānena ca lāvaṇyam || (ViS_92.18)

lavaṇa-dānena ca lāvaṇyam ||

dhānyapradānena tṛptim || (ViS_92.19)

dhānya-pradānena tṛptim ||

sasyapradānena ca || (ViS_92.20)

sasya-pradānena ca ||

annadaḥ sarvam || (ViS_92.21)

anna-daḥ sarvam ||

dhānyapradānena saubhāgyam || (ViS_92.22)

dhānya-pradānena saubhāgyam ||

tilapradaḥ prajām iṣṭām || (ViS_92.23)

tila-pradaḥ prajām iṣṭām ||

indhanapradānena dīptāgnir bhavati || (ViS_92.24)

indhana-pradānena dīpta-agnir bhavati ||

saṃgrāme ca sarvajayam āpnoti || (ViS_92.25)

saṃgrāme ca sarva-jayam āpnoti ||

āsanapradānena sthānam || (ViS_92.26)

āsana-pradānena sthānam ||

śayyāpradānena bhāryām || (ViS_92.27)

śayyā-pradānena bhāryām ||

upānatpradānenāśvatarīyuktaṃ ratham || (ViS_92.28)

upānat-pradānena aśva-tarī-yuktaṃ ratham ||

chatrapradānena svargam || (ViS_92.29)

chatra-pradānena svargam ||

tālavṛntacāmarapradānenādhvasukhitvam || (ViS_92.30)

tālavṛnta-cāmara-pradānena adhva-sukhi-tvam ||

vāstupradānena nagarādhipatyam || (ViS_92.31)

vāstu-pradānena nagara-ādhipatyam ||

yad yad iṣṭatamaṃ loke yac cāsti dayitaṃ gṛhe
tat tad guṇavate deyaṃ tad evākṣayam icchatā // ViS_92.32

yad yad iṣṭa-tamaṃ loke yac ca asti dayitaṃ gṛhe tat tad guṇa-vate deyaṃ tad eva akṣayam icchatā //

abrāhmaṇe dattaṃ tatsamam eva pāralaukikam || (ViS_93.1)

abrāhmaṇe dattaṃ tat-samam eva pāra-laukikam ||

dviguṇaṃ brāhmaṇabruve || (ViS_93.2)

dvi-guṇaṃ brāhmaṇa-bruve ||

sahasraguṇaṃ prādhīte || (ViS_93.3)

sahasra-guṇaṃ prādhīte ||

anantaṃ vedapārage || (ViS_93.4)

anantaṃ veda-pāra-ge ||

purohitas tv ātmana eva pātram || (ViS_93.5)

purohitas tv ātmana eva pātram ||

svasā duhitṛjāmātaraś ca || (ViS_93.6)

svasā duhitṛ-jāmātaraś ca ||

na vāry api prayaccheta baiḍālavratike dvije
na bakavratike pāpe nāvedavidi dharmavit // ViS_93.7

na vāry api prayaccheta baiḍāla-vratike dvije na baka-vratike pāpe na aveda-vidi dharma-vit //

dharmadhvajī sadā lubdhaś chādmiko lokadāmbhikaḥ
baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ // ViS_93.8

dharma-dhvajī sadā lubdhaś chādmiko loka-dāmbhikaḥ baiḍāla-vratiko jñeyo hiṃsraḥ sarva-abhisaṃdhakaḥ //

adhodṛṣṭir naikṛtikaḥ svārthasādhanatatparaḥ
śaṭho mithyāvinītaś ca bakavrataparo dvijaḥ // ViS_93.9

adho-dṛṣṭir naikṛtikaḥ sva-artha-sādhana-tat-paraḥ śaṭho mithyā-vinītaś ca baka-vrata-paro dvijaḥ //

ye bakavratino loke ye ca mārjāraliṅginaḥ
te patanty andhatāmisre tena pāpena karmaṇā // ViS_93.10

ye baka-vratino loke ye ca mārjāra-liṅginaḥ te patanty andhatāmisre tena pāpena karmaṇā //

na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // ViS_93.11

na dharmasya apadeśena pāpaṃ kṛtvā vrataṃ caret vratena pāpaṃ pracchādya kurvan strī-śūdra-dambhanam //

pretyeha cedṛśo vipro garhyate brahmavādibhiḥ
chadmanācaritaṃ yac ca vrataṃ rakṣāṃsi gacchati // ViS_93.12

pretya iha cā idṛśo vipro garhyate brahma-vādibhiḥ chadmanā ācaritaṃ yac ca vrataṃ rakṣāṃsi gacchati //

aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati
sa liṅgināṃ haraty enas tiryagyonau prajāyate // ViS_93.13

aliṅgī liṅgi-veṣeṇa yo vṛttim upajīvati sa liṅgināṃ haraty enas tiryag-yonau prajāyate //

na dānaṃ yaśase dadyān na bhayān nopakāriṇe
na nṛtyagītaśīlebhyo dharmārtham iti niścitam // ViS_93.14

na dānaṃ yaśase dadyān na bhayān na upakāriṇe na nṛtya-gīta-śīlebhyo dharma-artham iti niścitam //

gṛhī valīpalitadarśane vanāśrayo bhavet || (ViS_94.1)

gṛhī valī-palita-darśane vana-āśrayo bhavet ||

apatyasya cāpatyadarśane vā || (ViS_94.2)

apatyasya ca apatya-darśane vā ||

putreṣu bhāryāṃ nikṣipya tayānugmyamāno vā || (ViS_94.3)

putreṣu bhāryāṃ nikṣipya taya ānugmyamāno vā ||

tatrāpy agnīn upacaret || (ViS_94.4)

tatra apy agnīn upacaret ||

aphālakṛṣṭena pañca yajñān na hāpayet || (ViS_94.5)

aphāla-kṛṣṭena pañca yajñān na hāpayet ||

svādhyāyaṃ ca na jahyāt || (ViS_94.6)

sva-adhyāyaṃ ca na jahyāt ||

brahmacaryaṃ pālayet || (ViS_94.7)

brahma-caryaṃ pālayet ||

carmacīravāsāḥ syāt || (ViS_94.8)

carma-cīra-vāsāḥ syāt ||

jaṭāśmaśrulomanakhāṃś ca bibhṛyāt || (ViS_94.9)

jaṭā-śmaśru-loma-nakhāṃś ca bibhṛyāt ||

triṣavaṇasnāyī syāt || (ViS_94.10)

tri-ṣavaṇa-snāyī syāt ||

kapotavṛttir māsanicayaḥ saṃvatsaranicayo vā || (ViS_94.11)

kapota-vṛttir māsa-nicayaḥ saṃvatsara-nicayo vā ||

saṃvatsaranicayī pūrvanicitam āśvayujyāṃ jahyāt || (ViS_94.12)

saṃvatsara-nicayī pūrva-nicitam āśvayujyāṃ jahyāt ||

grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan
puṭenaiva palāśena pāṇinā śakalena vā // ViS_94.13

grāmād āhṛtya va āśnīyād aṣṭau grāsān vane vasan puṭena eva palāśena pāṇinā śakalena vā //

vānaprasthas tapasā śarīraṃ śoṣayet || (ViS_95.1)

vānaprasthas tapasā śarīraṃ śoṣayet ||

grīṣme pañcatapāḥ syāt || (ViS_95.2)

grīṣme pañca-tapāḥ syāt ||

ākāśaśāyī prāvṛṣi || (ViS_95.3)

ākāśa-śāyī prāvṛṣi ||

ārdravāsā hemante || (ViS_95.4)

ārdra-vāsā hemante ||

naktāśī syāt || (ViS_95.5)

nakta-āśī syāt ||

ekāntaradvyantaratryantarāśī vā syāt || (ViS_95.6)

eka-antara-dvy-antara-try-antara-āśī vā syāt ||

puṣpāśī || (ViS_95.7)

puṣpa-āśī ||

phalāśī || (ViS_95.8)

phala-āśī ||

śākāśī || (ViS_95.9)

śāka-āśī ||

parṇāśī vā || (ViS_95.10)

parṇa-āśī vā ||

yavānnaṃ pakṣāntayor vā sakṛd aśnīyāt || (ViS_95.11)

yava-annaṃ pakṣa-antayor vā sakṛd aśnīyāt ||

cāndrāyaṇair vā varteta || (ViS_95.12)

cāndrāyaṇair vā varteta ||

aśmakuṭṭaḥ || (ViS_95.13)

aśma-kuṭṭaḥ ||

dantolūkhaliko vā || (ViS_95.14)

danta-ulūkhaliko vā ||

tapomūlam idaṃ sarvaṃ devamānuṣikaṃ jagat
tapomadhyaṃ tapo 'ntaṃ ca tapasā ca tathā dhṛtam // ViS_95.15

tapo-mūlam idaṃ sarvaṃ deva-mānuṣikaṃ jagat tapo-madhyaṃ tapo 'ntaṃ ca tapasā ca tathā dhṛtam //

yad duṣcaraṃ yad durāpaṃ yad dūraṃ yac ca duṣkaram
sarvaṃ tat tapasā sādhyaṃ tapo hi duratikramam // ViS_95.16

yad duṣ-caraṃ yad dur-āpaṃ yad dūraṃ yac ca duṣ-karam sarvaṃ tat tapasā sādhyaṃ tapo hi dur-atikramam //

atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt || (ViS_96.1)

atha triṣv āśrameṣu pakva-kaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarva-vedasaṃ dakṣiṇāṃ dattvā pravrajyā aśramī syāt ||

ātmany agnīn āropya bhikṣārthaṃ grāmam iyāt || (ViS_96.2)

ātmany agnīn āropya bhikṣā-arthaṃ grāmam iyāt ||

saptāgārikaṃ bhaikṣam ācaret || (ViS_96.3)

sapta-āgārikaṃ bhaikṣam ācaret ||

alābhe na vyatheta || (ViS_96.4)

alābhe na vyatheta ||

na bhikṣukaṃ bhikṣeta || (ViS_96.5)

na bhikṣukaṃ bhikṣeta ||

bhuktavati jane atīte pātrasaṃpāte bhaikṣam ādadyāt || (ViS_96.6)

bhukta-vati jane atīte pātra-saṃpāte bhaikṣam ādadyāt ||

mṛnmaye dārupātre 'lābupātre vā || (ViS_96.7)

mṛn-maye dāru-pātre 'lābu-pātre vā ||

teṣāṃ ca tasyādbhiḥ śuddhiḥ syāt || (ViS_96.8)

teṣāṃ ca tasya adbhiḥ śuddhiḥ syāt ||

abhipūjitalābhād udvijeta || (ViS_96.9)

abhipūjita-lābhād udvijeta ||

śūnyāgāraniketanaḥ syāt || (ViS_96.10)

śūnya-āgāra-niketanaḥ syāt ||

vṛkṣamūlaniketano vā || (ViS_96.11)

vṛkṣa-mūla-niketano vā ||

na grāme dvitīyāṃ rātrim āvaset || (ViS_96.12)

na grāme dvitīyāṃ rātrim āvaset ||

kaupīnācchādanamātram eva vasanam ādadyāt || (ViS_96.13)

kaupīna-ācchādana-mātram eva vasanam ādadyāt ||

dṛṣṭipūtaṃ nyaset pādam || (ViS_96.14)

dṛṣṭi-pūtaṃ nyaset pādam ||

vastrapūtaṃ jalam ādadyāt || (ViS_96.15)

vastra-pūtaṃ jalam ādadyāt ||

satyapūtaṃ vadet || (ViS_96.16)

satya-pūtaṃ vadet ||

manaḥpūtam ācaret || (ViS_96.17)

manaḥ-pūtam ācaret ||

maraṇaṃ nābhikāmayeta jīvitaṃ ca || (ViS_96.18)

maraṇaṃ na abhikāmayeta jīvitaṃ ca ||

ativādāṃs titikṣeta || (ViS_96.19)

ativādāṃs titikṣeta ||

na kaṃcanāvamanyeta || (ViS_96.20)

na kaṃ-cana avamanyeta ||

nirāśīḥ syāt || (ViS_96.21)

nir-āśīḥ syāt ||

nirnamaskāraḥ || (ViS_96.22)

nir-namaskāraḥ ||

vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ
nākalyāṇaṃ na kalyāṇaṃ tayor api ca cintayet // ViS_96.23

vāsya aikaṃ takṣato bāhuṃ candanena ekam ukṣataḥ na akalyāṇaṃ na kalyāṇaṃ tayor api ca cintayet //

prāṇāyāmadhāraṇādhyānanityaḥ syāt || (ViS_96.24)

prāṇāyāma-dhāraṇa-adhyāna-nityaḥ syāt ||

saṃsārasyānityatāṃ paśyet || (ViS_96.25)

saṃsārasya anityatāṃ paśyet ||

śarīrasyāśucibhāvam || (ViS_96.26)

śarīrasya aśuci-bhāvam ||

jarayā rūpaviparyayam || (ViS_96.27)

jarayā rūpa-viparyayam ||

śārīramānasāgantukavyādhibhiś copatāpam || (ViS_96.28)

śārīra-mānasa-āgantuka-vyādhibhiś ca upatāpam ||

sahajaiś ca || (ViS_96.29)

saha-jaiś ca ||

nityāndhakāre garbhe vasatim || (ViS_96.30)

nitya-andhakāre garbhe vasatim ||

mūtrapurīṣamadhye ca || (ViS_96.31)

mūtra-purīṣa-madhye ca ||

tatra ca śītoṣṇaduḥkhānubhavanam || (ViS_96.32)

tatra ca śīta-uṣṇa-duḥkha-anubhavanam ||

janmasamaye yonisaṃkaṭanirgamanāt mahadduḥkhānubhavanam || (ViS_96.33)

janma-samaye yoni-saṃkaṭa-nirgamanāt mahad-duḥkha-anubhavanam ||

bālye mohaṃ guruparavaśyatām || (ViS_96.34)

bālye mohaṃ guru-para-vaśyatām ||

adhyayanād anekakleśam || (ViS_96.35)

adhyayanād aneka-kleśam ||

yauvane ca viṣayāprāptāv amārgeṇa tadavāptau viṣayasevanān narake patanam || (ViS_96.36)

yauvane ca viṣaya-a-prāptāv amārgeṇa tad-avāptau viṣaya-sevanān narake patanam ||

apriyair vasatiṃ priyaiś ca viprayogam || (ViS_96.37)

apriyair vasatiṃ priyaiś ca viprayogam ||

narake ca sumahadduḥkham || (ViS_96.38)

narake ca su-mahad-duḥkham ||

saṃsārasaṃsṛtau tiryagyoniṣu ca || (ViS_96.39)

saṃsāra-saṃsṛtau tiryag-yoniṣu ca ||

evam asmin satatayāyini saṃsāre na kiṃcit sukham || (ViS_96.40)

evam asmin satata-yāyini saṃsāre na kiṃ-cit sukham ||

yad api kiṃcit duḥkhābhāvāpekṣayā sukhasaṃjñaṃ tad apy anityam || (ViS_96.41)

yad api kiṃ-cit duḥkha-abhāva-apekṣayā sukha-saṃjñaṃ tad apy anityam ||

tatsevāśaktāv alābhe vā mahadduḥkham || (ViS_96.42)

tat-sevā-śaktāv alābhe vā mahad-duḥkham ||

śarīraṃ cedaṃ saptadhātukaṃ paśyet || (ViS_96.43)

śarīraṃ ca idaṃ sapta-dhātukaṃ paśyet ||

vasārudhiramāṃsamedo 'sthimajjāśukrātmakam || (ViS_96.44)

vasā-rudhira-māṃsa-medo 'sthi-majjā-śukra-ātmakam ||

carmāvanaddham || (ViS_96.45)

carma-avanaddham ||

durgandhi ca || (ViS_96.46)

dur-gandhi ca ||

malāyatanam || (ViS_96.47)

mala-āyatanam ||

sukhaśatair api vṛtaṃ vikāri || (ViS_96.48)

sukha-śatair api vṛtaṃ vikāri ||

prayatnād dhṛtam api vināśi || (ViS_96.49)

prayatnād dhṛtam api vināśi ||

kāmakrodhalobhamohamadamātsaryasthānam || (ViS_96.50)

kāma-krodha-lobha-moha-mada-mātsarya-sthānam ||

pṛthivyaptejovāyvākāśātmakam || (ViS_96.51)

pṛthivy-ap-tejo-vāyv-ākāśa-ātmakam ||

asthisirādhamanīsnāyuyutam || (ViS_96.52)

asthi-sirā-dhamanī-snāyu-yutam ||

rajasvalam || (ViS_96.53)

rajasvalam ||

ṣaṭtvacam || (ViS_96.54)

ṣaṭ-tvacam ||

asthnāṃ tribhiḥ śataiḥ ṣaṣtyadhikair dhāryamāṇam || (ViS_96.55)

asthnāṃ tribhiḥ śataiḥ ṣaṣty-adhikair dhāryamāṇam ||

teṣāṃ vibhāgaḥ || (ViS_96.56)

teṣāṃ vibhāgaḥ ||

sūkṣmaiḥ saha catuḥṣaṣṭir daśanāḥ || (ViS_96.57)

sūkṣmaiḥ saha catuḥ-ṣaṣṭir daśanāḥ ||

viṃśatir nakhāḥ || (ViS_96.58)

viṃśatir nakhāḥ ||

pāṇipādaśalākāś ca || (ViS_96.59)

pāṇi-pāda-śalākāś ca ||

ṣaṣṭir aṅgulīnāṃ parvāṇi || (ViS_96.60)

ṣaṣṭir aṅgulīnāṃ parvāṇi ||

dve pārṣṇyoḥ || (ViS_96.61)

dve pārṣṇyoḥ ||

catuṣṭayaṃ gulpheṣu || (ViS_96.62)

catuṣṭayaṃ gulpheṣu ||

catvāry aratnyoḥ || (ViS_96.63)

catvāry aratnyoḥ ||

catvāri jaṅghayoḥ || (ViS_96.64)

catvāri jaṅghayoḥ ||

dve dve jānukapolayoḥ || (ViS_96.65)

dve dve jānu-kapolayoḥ ||

ūrvaṃsayoh || (ViS_96.66)

ūrv-aṃsayoh ||

akṣatālūṣakaśroṇiphalakeṣu || (ViS_96.67)

akṣa-tālūṣaka-śroṇi-phalakeṣu ||

bhagāsthyekam || (ViS_96.68)

bhaga-asthy-ekam ||

pṛṣṭhāsthi pañcacatvāriṃśad bhāgam || (ViS_96.69)

pṛṣṭha-asthi pañca-catvāriṃśad bhāgam ||

pañcadaśāsthīni grīvā || (ViS_96.70)

pañca-daśa-asthīni grīvā ||

jatrvekam || (ViS_96.71)

jatrv-ekam ||

tathā hanuḥ || (ViS_96.72)

tathā hanuḥ ||

tanmūle ca dve || (ViS_96.73)

tan-mūle ca dve ||

dve lalāṭākṣigaṇḍe || (ViS_96.74)

dve lalāṭa-akṣi-gaṇḍe ||

nāsā ghanāsthikā || (ViS_96.75)

nāsā ghana-asthikā ||

arbudaiḥ sthālakaiś ca sārdhaṃ dvāsaptatiḥ pārśvakāḥ || (ViS_96.76)

arbudaiḥ sthālakaiś ca sārdhaṃ dvāsaptatiḥ pārśvakāḥ ||

uraḥ saptadaśa || (ViS_96.77)

uraḥ saptadaśa ||

dvau śaṅkhakau || (ViS_96.78)

dvau śaṅkhakau ||

catvāri kapālāni śirasaś ceti || (ViS_96.79)

catvāri kapālāni śirasaś ca iti ||

śarīre 'smin sapta sirāśatāni || (ViS_96.80)

śarīre 'smin sapta sirā-śatāni ||

nava snāyuśatāni || (ViS_96.81)

nava snāyu-śatāni ||

dhamanīśate dve || (ViS_96.82)

dhamanī-śate dve ||

pañca peśīśatāni || (ViS_96.83)

pañca peśī-śatāni ||

kṣudradhamanīnām ekonatriṃśallakṣāṇi navaśatāni ṣaṭpañcāśaddhamanyaḥ || (ViS_96.84)

kṣudra-dhamanīnām ekonatriṃśal-lakṣāṇi nava-śatāni ṣaṭ-pañcāśad-dhamanyaḥ ||

lakṣatrayaṃ śmaśrukeśakūpānām || (ViS_96.85)

lakṣa-trayaṃ śmaśru-keśa-kūpānām ||

saptottaraṃ marmaśatam || (ViS_96.86)

sapta-uttaraṃ marma-śatam ||

saṃdhiśate dve || (ViS_96.87)

saṃdhi-śate dve ||

catuṣpañcāśadromakoṭyaḥ saptaṣaṣṭiś ca lakṣāṇi || (ViS_96.88)

catuṣpañcāśad-roma-koṭyaḥ sapta-ṣaṣṭiś ca lakṣāṇi ||

nābhirājo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ceti prāṇāyatanāṇi || (ViS_96.89)

nābhi-rājo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ca iti prāṇa-āyatanāṇi ||

bāhudvayaṃ jaṅghādvayaṃ madhyaṃ śīrṣam iti ṣaḍaṅgāni || (ViS_96.90)

bāhu-dvayaṃ jaṅghā-dvayaṃ madhyaṃ śīrṣam iti ṣaḍ-aṅgāni ||

vasā vapā avahananaṃ nābhiḥ klomā yakṛt plīhā kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānaṃ āmāśayaḥ hṛdayaṃ sthūlāntraṃ gudam udaraṃ gudakoṣṭham || (ViS_96.91)

vasā vapā avahananaṃ nābhiḥ klomā yakṛt plīhā kṣudra-antraṃ vṛkkakau bastiḥ purīṣa-ādhānaṃ āma-āśayaḥ hṛdayaṃ sthūla-antraṃ gudam udaraṃ guda-koṣṭham ||

kanīnike akṣikūṭe śaṣkulī karṇau karṇapatrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuś cety asmin śarīre sthānāni || (ViS_96.92)

kanīnike akṣi-kūṭe śaṣkulī karṇau karṇa-patrakau gaṇḍau bhruvau śaṅkhau danta-veṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣma-saṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālu-udaraṃ basti-śīrṣau cibukaṃ galaśuṇḍike avaṭuś ca ity asmin śarīre sthānāni ||

śabdasparśarūparasagandhāś ca viṣayāḥ || (ViS_96.93)

śabda-sparśa-rūpa-rasa-gandhāś ca viṣayāḥ ||

nāsikālocanatvagjihvāśrotram iti buddhīndriyāṇi || (ViS_96.94)

nāsikā-locana-tvag-jihvā-śrotram iti buddhi-indriyāṇi ||

hastau pādau pāyūpasthaṃ jihveti karmendriyāṇi || (ViS_96.95)

hastau pādau pāyu-upasthaṃ jihva īti karma-indriyāṇi ||

mano buddhir ātmā cāvyaktam itīndriyātītāḥ || (ViS_96.96)

mano buddhir ātmā ca avyaktam iti indriya-atītāḥ ||

idaṃ śarīraṃ vasudhe kṣetram ity abhidhīyate
etad yo vetti taṃ prāhuḥ kṣetrajñam iti tadvidaḥ // ViS_96.97

idaṃ śarīraṃ vasudhe kṣetram ity abhidhīyate etad yo vetti taṃ prāhuḥ kṣetra-jñam iti tad-vidaḥ //

kṣetrajñam api māṃ viddhi sarvakṣetreṣu bhāvini
kṣetrakṣetrajñavijñānaṃ jñeyaṃ nityaṃ mumukṣuṇā // ViS_96.98

kṣetra-jñam api māṃ viddhi sarva-kṣetreṣu bhāvini kṣetra-kṣetra-jña-vijñānaṃ jñeyaṃ nityaṃ mumukṣuṇā //

ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaś cānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet || (ViS_97.1)

ūru-stha-uttāna-caraṇaḥ savye kare karam itaraṃ nyasya tālu-stha-acala-jihvo dantair dantān asaṃspṛśan svaṃ nāsikā-agraṃ paśyan diśaś ca an-avalokayan vibhīḥ praśānta-ātmā caturviṃśatyā tattvair vyatītaṃ cintayet ||

nityam atīndriyam aguṇaṃ śabdasparśarūparasagandhātītaṃ sarvajñam atisthūlam || (ViS_97.2)

nityam ati-indriyam aguṇaṃ śabda-sparśa-rūpa-rasa-gandha-atītaṃ sarva-jñam ati-sthūlam ||

sarvagam atisūkṣmam || (ViS_97.3)

sarvagam ati-sūkṣmam ||

sarvataḥpāṇipādaṃ sarvato 'kṣiśiromukhaṃ sarvataḥ sarvendriyaśaktim || (ViS_97.4)

sarvataḥ-pāṇi-pādaṃ sarvato 'kṣi-śiro-mukhaṃ sarvataḥ sarva-indriya-śaktim ||

evaṃ dhyāyet || (ViS_97.5)

evaṃ dhyāyet ||

dhyānaniratasya ca saṃvatsareṇa yogāvirbhāvo bhavati || (ViS_97.6)

dhyāna-niratasya ca saṃvatsareṇa yoga-āvir-bhāvo bhavati ||

atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti, tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet || (ViS_97.7)

atha nir-ākāre lakṣa-bandhaṃ kartuṃ na śaknoti, tadā pṛthivy-ap-tejo-vāyv-ākāśa-mano-buddhy-ātma-avyakta-puruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdha-lakṣaḥ tat-parityajya aparam aparaṃ dhyāyet ||

evaṃ puruṣadhyānam ārabheta || (ViS_97.8)

evaṃ puruṣa-dhyānam ārabheta ||

tatrāpy asamarthaḥ svahṛdayapadmasya avāṅmukhasya madhye dīpavat puruṣaṃ dhyāyet || (ViS_97.9)

tatra apy asamarthaḥ sva-hṛdaya-padmasya avāṅ-mukhasya madhye dīpa-vat puruṣaṃ dhyāyet ||

tatrāpy asamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet || (ViS_97.10)

tatra apy asamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅga-dinaṃ śrī-vatsa-aṅkaṃ vana-mālā-vibhūṣita-uraskaṃ saumya-rūpaṃ catur-bhujaṃ śaṅkha-cakra-gadā-padma-dharaṃ caraṇa-madhya-gata-bhuvaṃ dhyāyet ||

yad dhyāyati tad āpnotīti dhyānaguhyam || (ViS_97.11)

yad dhyāyati tad āpnoti iti dhyāna-guhyam ||

tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet || (ViS_97.12)

tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet ||

na ca puruṣaṃ vinā kiṃcid apy akṣaram asti || (ViS_97.13)

na ca puruṣaṃ vinā kiṃ-cid apy akṣaram asti ||

taṃ prāpya mukto bhavati || (ViS_97.14)

taṃ prāpya mukto bhavati ||

puram ākramya sakalaṃ śete yasmān mahāprabhuḥ
tasmāt puruṣa ity evaṃ procyate tattvacintakaiḥ // ViS_97.15

puram ākramya sakalaṃ śete yasmān mahā-prabhuḥ tasmāt puruṣa ity evaṃ procyate tattva-cintakaiḥ //

prāgrātrāpararātreṣu yogī nityam atandritaḥ
dhyāyeta puruṣaṃ viṣṇuṃ nirguṇaṃ pañcaviṃśakam // ViS_97.16

prāg-rātra-apara-rātreṣu yogī nityam atandritaḥ dhyāyeta puruṣaṃ viṣṇuṃ nir-guṇaṃ pañcaviṃśakam //

tattvātmānam agamyaṃ ca sarvatattvavivarjitam
aśaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca // ViS_97.17

tattva-ātmānam agamyaṃ ca sarva-tattva-vivarjitam aśaktaṃ sarva-bhṛc ca eva nir-guṇaṃ guṇa-bhoktṛ ca //

bahir antaś ca bhūtānām acaraṃ caram eva ca
sūkṣmatvāt tadavijñeyaṃ dūrasthaṃ cāntike ca tat // ViS_97.18

bahir antaś ca bhūtānām acaraṃ caram eva ca sūkṣmatvāt tad-avijñeyaṃ dūra-sthaṃ ca antike ca tat //

avibhaktaṃ ca bhūtena vibhaktam iva ca sthitam
bhūtabhavyabhavadrūpaṃ grasiṣṇu prabhaviṣṇu ca // ViS_97.19

avibhaktaṃ ca bhūtena vibhaktam iva ca sthitam bhūta-bhavya-bhavad-rūpaṃ grasiṣṇu prabhaviṣṇu ca //

jyotiṣām api tajjyotis tamasaḥ param ucyate
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitam // ViS_97.20

jyotiṣām api taj-jyotis tamasaḥ param ucyate jñānaṃ jñeyaṃ jñāna-gamyaṃ hṛdi sarvasya dhiṣṭhitam //

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ
madbhakta etadvijñāya madbhāvāyopapadyate // ViS_97.21

iti kṣetraṃ tathā jñānaṃ jñeyaṃ ca uktaṃ samāsataḥ mad-bhakta etad-vijñāya mad-bhāvāya upapadyate //

ity evam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca || (ViS_98.1)

ity evam uktā vasu-matī jānubhyāṃ śirasā ca namaskāraṃ kṛtva ūvāca ||

bhagavan, tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī, vāyuś cakrarūpī, tejaś ca gadārūpi, ambho 'mbhoruharūpi | aham apy anenaiva rūpeṇa bhagavatpādamadhye parivartinī bhavitum icchāmi || (ViS_98.2)

bhagavan, tvat-samīpe satatam evaṃ catvāri bhūtāni kṛta-ālayāni ākāśaḥ śaṅkha-rūpī, vāyuś cakra-rūpī, tejaś ca gadā-rūpi, ambho 'mbho-ruha-rūpi | aham apy anena eva rūpeṇa bhagavat-pāda-madhye parivartinī bhavitum icchāmi ||

ity evam ukto bhagavāṃs tathety uvāca || (ViS_98.3)

ity evam ukto bhagavāṃs tatha īty uvāca ||

vasudhāpi labdhakāmā tathā cakre || (ViS_98.4)

vasudha āpi labdha-kāmā tathā cakre ||

devadevaṃ ca tuṣṭāva || (ViS_98.5)

deva-devaṃ ca tuṣṭāva ||

oṃ namas te || (ViS_98.6)

oṃ namas te ||

devadeva || (ViS_98.7)

deva-deva ||

vāsudeva || (ViS_98.8)

vāsu-deva ||

ādideva || (ViS_98.9)

ādi-deva ||

kāmadeva || (ViS_98.10)

kāma-deva ||

kāmapāla || (ViS_98.11)

kāma-pāla ||

mahīpāla || (ViS_98.12)

mahī-pāla ||

anādimadhyanidhana || (ViS_98.13)

anādi-madhya-nidhana ||

prajāpate || (ViS_98.14)

prajāpate ||

suprajāpate || (ViS_98.15)

su-prajāpate ||

mahāprajāpate || (ViS_98.16)

mahā-prajāpate ||

ūrjaspate || (ViS_98.17)

ūrjas-pate ||

vācaspate || (ViS_98.18)

vācas-pate ||

jagatpate || (ViS_98.19)

jagat-pate ||

divaspate || (ViS_98.20)

divas-pate ||

vanaspate || (ViS_98.21)

vanas-pate ||

payaspate || (ViS_98.22)

payas-pate ||

pṛthivīpate || (ViS_98.23)

pṛthivī-pate ||

salilapate || (ViS_98.24)

salila-pate ||

dikpate || (ViS_98.25)

dik-pate ||

mahatpate || (ViS_98.26)

mahat-pate ||

marutpate || (ViS_98.27)

marut-pate ||

lakṣmīpate || (ViS_98.28)

lakṣmī-pate ||

brahmarūpa || (ViS_98.29)

brahma-rūpa ||

brāhmaṇapriya || (ViS_98.30)

brāhmaṇa-priya ||

sarvaga || (ViS_98.31)

sarva-ga ||

acintya || (ViS_98.32)

acintya ||

jñānagamya || (ViS_98.33)

jñāna-gamya ||

puruhūta || (ViS_98.34)

puru-hūta ||

puruṣṭuta || (ViS_98.35)

puru-ṣṭuta ||

brahmaṇya || (ViS_98.36)

brahmaṇya ||

brahmapriya || (ViS_98.37)

brahma-priya ||

brahmakāyika || (ViS_98.38)

brahma-kāyika ||

mahākāyika || (ViS_98.39)

mahā-kāyika ||

mahārājika || (ViS_98.40)

mahā-rājika ||

caturmahārājika || (ViS_98.41)

catur-mahā-rājika ||

bhāsvara || (ViS_98.42)

bhāsvara ||

mahābhāsvara || (ViS_98.43)

mahā-bhāsvara ||

sapta || (ViS_98.44)

sapta ||

mahābhāga || (ViS_98.45)

mahā-bhāga ||

svara || (ViS_98.46)

svara ||

tuṣita || (ViS_98.47)

tuṣita ||

mahātuṣita || (ViS_98.48)

mahā-tuṣita ||

pratardana || (ViS_98.49)

pratardana ||

parinirmita || (ViS_98.50)

parinirmita ||

aparinirmita || (ViS_98.51)

aparinirmita ||

vaśavartin || (ViS_98.52)

vaśa-vartin ||

yajña || (ViS_98.53)

yajña ||

mahāyajña || (ViS_98.54)

mahā-yajña ||

yajñayoga || (ViS_98.55)

yajña-yoga ||

yajñagamya || (ViS_98.56)

yajña-gamya ||

yajñanidhana || (ViS_98.57)

yajña-nidhana ||

ajita || (ViS_98.58)

ajita ||

vaikuṇṭha || (ViS_98.59)

vaikuṇṭha ||

apāra || (ViS_98.60)

apāra ||

para || (ViS_98.61)

para ||

purāṇa || (ViS_98.62)

purāṇa ||

lekhya || (ViS_98.63)

lekhya ||

prajādhara || (ViS_98.64)

prajā-dhara ||

citraśikhaṇḍadhara || (ViS_98.65)

citra-śikhaṇḍa-dhara ||

yajñabhāgahara || (ViS_98.66)

yajña-bhāga-hara ||

puroḍāśahara || (ViS_98.67)

puroḍāśa-hara ||

viśveśvara || (ViS_98.68)

viśva-īśvara ||

viśvadhara || (ViS_98.69)

viśva-dhara ||

śuciśravaḥ || (ViS_98.70)

śuci-śravaḥ ||

acyutārcana || (ViS_98.71)

acyuta-arcana ||

ghṛtārciḥ || (ViS_98.72)

ghṛta-arciḥ ||

khaṇḍaparaśo || (ViS_98.73)

khaṇḍa-paraśo ||

padmanābha || (ViS_98.74)

padma-nābha ||

padmadhara || (ViS_98.75)

padma-dhara ||

padmadhārādhara || (ViS_98.76)

padma-dhārā-dhara ||

hṛṣīkeśa (hṛṣīkeśa or hṛṣīkeśa ) || (ViS_98.77)

hṛṣīkeśa (hṛṣīka-īśa or hṛṣī-keśa ) ||

ekaśṛṅga || (ViS_98.78)

eka-śṛṅga ||

mahāvarāha || (ViS_98.79)

mahā-varāha ||

druhiṇa || (ViS_98.80)

druhiṇa ||

acyuta || (ViS_98.81)

acyuta ||

ananta || (ViS_98.82)

ananta ||

puruṣa || (ViS_98.83)

puruṣa ||

mahāpuruṣa || (ViS_98.84)

mahā-puruṣa ||

kapila || (ViS_98.85)

kapila ||

sāṃkhyācārya || (ViS_98.86)

sāṃkhya-ācārya ||

viṣvaksena || (ViS_98.87)

viṣvak-sena ||

dharma || (ViS_98.88)

dharma ||

dharmada || (ViS_98.89)

dharma-da ||

dharmāṅga || (ViS_98.90)

dharma-aṅga ||

dharmavasuprada || (ViS_98.91)

dharma-vasu-prada ||

varaprada || (ViS_98.92)

vara-prada ||

viṣṇo || (ViS_98.93)

viṣṇo ||

jiṣṇo || (ViS_98.94)

jiṣṇo ||

sahiṣṇo || (ViS_98.95)

sahiṣṇo ||

kṛṣṇa || (ViS_98.96)

kṛṣṇa ||

puṇḍarīkākṣa || (ViS_98.97)

puṇḍarīka-akṣa ||

nārāyaṇa || (ViS_98.98)

nārāyaṇa ||

parāyaṇa || (ViS_98.99)

para-āyaṇa ||

jagatparāyana || (ViS_98.100)

jagat-para-āyana ||

namonama iti || (ViS_98.101)

namo-nama iti ||

stutvā tv evaṃ prasannena manasā pṛthivī tadā
uvāca saṃmukhaṃ devīṃ labdhakāmā vasuṃdharā // ViS_98.102

stutvā tv evaṃ prasannena manasā pṛthivī tadā uvāca saṃmukhaṃ devīṃ labdha-kāmā vasuṃdharā //

dṛṣṭvā śriyaṃ devadevasya viṣṇor gṛhītapādāṃ tapasā jvalantīm
sutaptajāmbūnadacāruvarṇāṃ papraccha devīṃ vasudhā prahṛṣṭā // ViS_99.1

dṛṣṭvā śriyaṃ deva-devasya viṣṇor gṛhīta-pādāṃ tapasā jvalantīm su-tapta-jāmbūnada-cāru-varṇāṃ papraccha devīṃ vasudhā prahṛṣṭā //

unnidrakokanadacārukare vareṇye unnidrakokanadanābhigṛhītapāde
unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe // ViS_99.2

unnidra-kokanada-cāru-kare vareṇye unnidra-kokanada-nābhi-gṛhīta-pāde unnidra-kokanada-sadma-sadā-sthiti-ite unnidra-kokanada-madhya-samāna-varṇe //

nīlābjanetre tapanīyavarṇe śuklāmbare ratnavibhūṣitāṅgi
candrānane sūryasamānabhāse mahāprabhāve jagataḥ pradhāne // ViS_99.3

nīla-ab-ja-netre tapanīya-varṇe śukla-ambare ratna-vibhūṣita-aṅgi candra-ānane sūrya-samāna-bhāse mahā-prabhāve jagataḥ pradhāne //

tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca
kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca // ViS_99.4

tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca //

svadhā titikṣā vasudhā pratiṣṭhā sthitiḥ sudīkṣā ca tathā sunītiḥ
khyātir viśālā ca tathānasūyā svāhā ca medhā ca tathaiva buddhiḥ // ViS_99.5

svadhā titikṣā vasudhā pratiṣṭhā sthitiḥ su-dīkṣā ca tathā su-nītiḥ khyātir viśālā ca tatha ānasūyā svāhā ca medhā ca tatha aiva buddhiḥ //

ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhaty ayaṃ devavaro 'sitākṣi
tathā sthitā tvaṃ varade tathāpi pṛcchāmy ahaṃ te vasatiṃ vibhūteḥ // ViS_99.6

ākramya sarvaṃ tu yathā tri-lokīṃ tiṣṭhaty ayaṃ deva-varo 'sita-akṣi tathā sthitā tvaṃ varade tatha āpi pṛcchāmy ahaṃ te vasatiṃ vibhūteḥ //

ity evam uktā vasudhāṃ babhāṣe lakṣmīs tadā devavarāgrataḥsthā
sadā sthitāhaṃ madhusūdanasya devasya pārśve tapanīyavarṇe // ViS_99.7

ity evam uktā vasudhāṃ babhāṣe lakṣmīs tadā deva-vara-agrataḥ-sthā sadā sthita āhaṃ madhu-sūdanasya devasya pārśve tapanīya-varṇe //

asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ
saṃsmāraṇe cāpy atha yatra cāhaṃ sthitā sadā tac chṛṇu lokadhātri // ViS_99.8

asyā ajñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ saṃsmāraṇe ca apy atha yatra ca ahaṃ sthitā sadā tac chṛṇu loka-dhātri //

vasāmy athārke ca niśākare ca tārāgaṇāḍhye gagane vimeghe
meghe tathā lambapayodhare ca śakrāyudhāḍhye ca taḍitprakāśe // ViS_99.9

vasāmy atha arke ca niśā-kare ca tārā-gaṇa-āḍhye gagane vimeghe meghe tathā lamba-payo-dhare ca śakra-āyudha-āḍhye ca taḍit-prakāśe //

tathā suvarṇe vimale ca rūpye ratneṣu vastreṣv amaleṣu bhūme
prāsādamālāsu ca pāṇḍurāsu devālayeṣu dhvajabhūṣiteṣu // ViS_99.10

tathā su-varṇe vimale ca rūpye ratneṣu vastreṣv amaleṣu bhūme prāsāda-mālāsu ca pāṇḍurāsu deva-ālayeṣu dhvaja-bhūṣiteṣu //

sadyaḥ kṛte cāpy atha gomaye ca matte gajendre turage prahṛṣṭe
vṛṣe tathā darpasamanvite ca vipre tathaivādhyayanaprapanne // ViS_99.11

sadyaḥ kṛte ca apy atha go-maye ca matte gaja-indre turage prahṛṣṭe vṛṣe tathā darpa-samanvite ca vipre tatha aiva adhyayana-prapanne //

siṃhāsane cāmalake ca bilve chatre ca śaṅkhe ca tathaiva padme
dīpte hutāśe vimale ca khḍga ādarśabimbe ca tathā sthitāham // ViS_99.12

siṃha-āsane cā amalake ca bilve chatre ca śaṅkhe ca tatha aiva padme dīpte huta-aśe vimale ca khḍga ādarśa-bimbe ca tathā sthita āham //

pūrṇodakumbheṣu sacāmareṣu satālavṛnteṣu vibhūṣiteṣu
bhṛṅgārapātreṣu manohareṣu mṛdi sthitāhaṃ ca navoddhṛtāyām // ViS_99.13

pūrṇa-uda-kumbheṣu sa-cāmareṣu sa-tāla-vṛnteṣu vibhūṣiteṣu bhṛṅgāra-pātreṣu manohareṣu mṛdi sthita āhaṃ ca nava-uddhṛtāyām //

kṣīre tathā sarpiṣi śādbale ca kṣaudre tathā dadhni puraṃdhrigātre
dehe kumāryāś ca tathā surāṇāṃ tapasvināṃ yajñahutāṃ ca dehe // ViS_99.14

kṣīre tathā sarpiṣi śādbale ca kṣaudre tathā dadhni puraṃdhri-gātre dehe kumāryāś ca tathā surāṇāṃ tapasvināṃ yajña-hutāṃ ca dehe //

śare ca saṃgrāmavinirgate ca sthitā mṛte svargasadaḥprayāte
vedadhvanau cāpy atha śaṅkhaśabde svāhāsvadhāyām atha vādyaśabde // ViS_99.15

śare ca saṃgrāma-vinirgate ca sthitā mṛte svarga-sadaḥ-prayāte veda-dhvanau ca apy atha śaṅkha-śabde svāhā-svadhāyām atha vādya-śabde //

rājyābhiṣeke ca tathā vivāhe yajñe vare snātaśirasy athāpi
puṣpeṣu śukleṣu ca parvateṣu phaleṣu ramyeṣu saridvarāsu // ViS_99.16

rājya-abhiṣeke ca tathā vivāhe yajñe vare snāta-śirasy atha api puṣpeṣu śukleṣu ca parvateṣu phaleṣu ramyeṣu sarid-varāsu //

saraḥsu pūrṇeṣu tathā jaleṣu saśādvalāyāṃ bhuvi padmakhaṇḍe
vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharmaparāyaṇe ca // ViS_99.17

saraḥsu pūrṇeṣu tathā jaleṣu sa-śādvalāyāṃ bhuvi padma-khaṇḍe vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharma-parāyaṇe ca //

ācāraseviny atha śāstranitye vinītaveṣe ca tathā suveṣe
suśuddhadānte malavarjite ca mṛṣṭāśane cātithipūjake ca // ViS_99.18

ācāra-seviny atha śāstra-nitye vinīta-veṣe ca tathā su-veṣe su-śuddha-dānte mala-varjite ca mṛṣṭa-aśane ca atithi-pūjake ca //

svadāratuṣṭe nirate ca dharme dharmotkaṭe cātyaśanād vimukte
sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca // ViS_99.19

svadāra-tuṣṭe nirate ca dharme dharma-utkaṭe ca atyaśanād vimukte sadā sa-puṣpe sa-su-gandhi-gātre su-gandha-lipte ca vibhūṣite ca //

satye sthite bhūtahite niviṣṭe kṣamānvite krodhavivarjite ca
svakāryadakṣe parakāryadakṣe kalyāṇacitte ca sadā vinīte // ViS_99.20

satye sthite bhūta-hite niviṣṭe kṣama-anvite krodha-vivarjite ca sva-kārya-dakṣe para-kārya-dakṣe kalyāṇa-citte ca sadā vinīte //

nārīṣu nityaṃ suvibhūṣitāsu pativratāsu priyavādinīṣu
amuktahastāsu sutānvitāsu suguptabhāṇḍāsu balipriyāsu // ViS_99.21

nārīṣu nityaṃ su-vibhūṣitāsu pati-vratāsu priya-vādinīṣu amukta-hastāsu suta-anvitāsu su-gupta-bhāṇḍāsu bali-priyāsu //

saṃmṛṣṭaveśmāsu jitendriyāsu kalivyapetāsv avilolupāsu
dharmavyapekṣāsu dayānvitāsu sthitā sadāhaṃ madhusūdane ca // ViS_99.22

saṃmṛṣṭa-veśmāsu jita-indriyāsu kali-vyapetāsv avilolupāsu dharma-vyapekṣāsu dayā-anvitāsu sthitā sada āhaṃ madhu-sūdane ca //

nimeṣamātraṃ ca vinā kṛtāhaṃ na jātu tiṣṭhe puruṣottamena // ViS_99.23

nimeṣa-mātraṃ ca vinā kṛta āhaṃ na jātu tiṣṭhe puruṣa-uttamena //

dharmaśāstram idaṃ śreṣṭhaṃ svayaṃ devena bhāṣitam
ye dvijā dhārayiṣyanti teṣāṃ svarge gatiḥ parā // ViS_100.1

dharma-śāstram idaṃ śreṣṭhaṃ svayaṃ devena bhāṣitam ye dvijā dhārayiṣyanti teṣāṃ svarge gatiḥ parā //

idaṃ pavitraṃ maṅgalyaṃ svargyam āyuṣyam eva ca
jñānaṃ caiva yaśasyaṃ ca dhanasaubhāgyavardhanam // ViS_100.2

idaṃ pavitraṃ maṅgalyaṃ svargyam āyuṣyam eva ca jñānaṃ ca eva yaśasyaṃ ca dhana-saubhāgya-vardhanam //

adhyetavyaṃ dhāraṇīyaṃ śrāvyaṃ śrotavyam eva ca
śrāddheṣu śrāvaṇīyaṃ ca bhūtikāmair naraiḥ sadā // ViS_100.3

adhyetavyaṃ dhāraṇīyaṃ śrāvyaṃ śrotavyam eva ca śrāddheṣu śrāvaṇīyaṃ ca bhūti-kāmair naraiḥ sadā //

ya idaṃ paṭhate nityaṃ bhūtikāmo naraḥ sadā
idaṃ rahasyaṃ paramaṃ kathitaṃ ca dhare tava // ViS_100.4

ya idaṃ paṭhate nityaṃ bhūti-kāmo naraḥ sadā idaṃ rahasyaṃ paramaṃ kathitaṃ ca dhare tava //

mayā prasannena jagaddhitārthaṃ saubhāgyam etat paramaṃ yaśasyam
duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram // ViS_100.5

mayā prasannena jagad-dhita-arthaṃ saubhāgyam etat paramaṃ yaśasyam duḥ-svapna-nāśaṃ bahu-puṇya-yuktaṃ śiva-ālayaṃ śāśvata-dharma-śāstram //