This file is an html transformation of sa_viSNupurANa-crit.xml with a rudimentary header. For a more extensive header please refer to the source file.
Data entry: Peter Schreiner
Contribution: Peter Schreiner
Date of this version: 2020-07-31
Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen
This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
This file has been created by mass conversion of GRETIL's Sanskrit corpus from vipce_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:
            	 Visnu-Purana
            
Based on: The Critical Edition of the Viṣṇupurāṇam,
            
critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999.
            
            
Input by Peter Schreiner
            
            
TEXT WITH PADA MARKERS
            
            
STRUCTURE OF REFERENCES:
            
ViP_n,nn.nn = number of aṃśa,adhyāya.verse
            
ViP_n,nn.nn*nn(:nn) = number of PRECEDING aṃśa,adhyāya.verse*insertion(:line [optional
            for insertions of more than one line])
            
ViP_n,nn.nn@n:nn = number of PRECEDING aṃśa,adhyāya.verse@appendix:line
            
            
/ = daṇḍa in metric parts
            
| = daṇḍa in prose parts
            
§... = interlocutors
            
xxx = missing/illegible character
            	
oṃ namo bhagavate vāsudevāya |
Before st. 1, Ś2 ins.:oṃ śrīgaṇeśāya namaḥ oṃ namo nārāyaṇāya oṃ |
Before st. 1, Ñ1 ins., followed by *1-4:oṃ namo kṛṣṇāya |
Before st. 1, V1 ins., followed by *1-4:oṃ namo bhagavate vāsudevāya |
Before st. 1, B1 ins., followed by *1-4:namo gaṇapataye |
Before st. 1, B2 ins., followed by *1-4:oṃ śrīkṛṣṇaḥ |
                  jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana 
                  namas te 'stu hṛṣīkeśa mahāpuruṣa pūrvaja //
                   ViP_1,1.0*1
                  sadakṣaraṃ brahma ya īśvaraḥ pumān guṇormisṛṣṭisthitikālasaṃlayaḥ 
                  pradhānabuddhyādijagatprapañcasūḥ sa no 'stu viṣṇur matibhūtimuktidaḥ //
                   ViP_1,1.0*2
                  praṇamya viṣṇuṃ viśveśaṃ brahmādīn praṇipatya ca 
                  guruṃ praṇamya vakṣyāmi purāṇaṃ vedasaṃmitam //
                   ViP_1,1.0*3
                  itihāsapurāṇajñaṃ vedavedāṅgapāragam 
                  dharmaśāstrāditattvajñaṃ vasiṣṭhatanayātmajam //
                   ViP_1,1.0*4
svasti śrīgurugaṇeśabhāratīsvarūpiṇe śrīnārāyaṇāya namaḥ |
                  samastacetobhimatārthasiddhaye gaṇaiḥ surāṇām api saṃstutau yaḥ 
                  aśeṣavighnendhanajātavedasaṃ namāmi taṃ śuddhadhiyaṃ gaṇādhipam //
                   ViP_1,1.0*5
                  padmāsanaṃ padmasamānanaṃ ca padmasya yoniś caturānanaṃ ca 
                  ṣaḍaṅgavedaiś ca vibhūṣitāṅgaṃ pitāmahaṃ taṃ praṇato 'smi nityam //
                   ViP_1,1.0*6
                  .... .... .... .tātmane [lacuna] 
                  itihāsapurāṇānām ādikartre namo namaḥ //
                   ViP_1,1.0*7
                  kṛtvā tan narasiṃharūpam atulaṃ lokatrayavyāpi yad vyālaṃ visphuṭacārukesarasaṭāsaṃghātaramyākṛtiḥ 
                  vakṣo vajraśilāsamūhakaṭhinaṃ vistāri devadviṣo bhinnaṃ yena nakhair mudes tu bhagavān devaḥ sa vaḥ keśavaḥ //
                   ViP_1,1.0*8
oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ |
                  jayati kamalodaravapuḥ kama[la]mukhaḥ kamalagarbhasaṃbhūtaḥ /
                  suranamitacaraṇakamalaḥ kamalāsanasaṃsthito brahmā //
                   ViP_1,1.0*9*
                  jayati jalabhāragarbhitanilāmbudanīlavapuḥ /
                  mandaragiriparivartanaviṣamaśilālāñchano vibhuḥ //
                   ViP_1,1.0*10*
                  jayati śaśikhaṇḍamaṇḍitavikaṭajaṭāmukuṭasaṃkaṭalalāṭam /
                  sphuṭadaśanakiraṇavikasitamukhakamalacatuṣṭayaṃ śaṃbhoḥ //
                   ViP_1,1.0*11*
śrīgaṇeśāya namaḥ oṃ namo bhagavate śrīvāsudevāya |
Before st. 1, D7 ins.:oṃ |
Before st. 1, D8 ins., followed by *1-4:oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ |
Before st. 1, T1 ins., followed by *12-14:oṃ |
                  śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam 
                  prasannavadanaṃ dhyāyet sarvavighnopaśāntaye //
                   ViP_1,1.0*12
                  agajānanapadmārkaṃ gajānanam aharniśam 
                  anekadantaṃ bhaktānām ekadantam upāsmahe //
                   ViP_1,1.0*13
                  yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsana 
                  ya brahmācyutaśaṃkaraprabhṛtibhir devaiḥ sadā pūjitā sā māṃ pātu sarasvatī bhagavatī niḥśeṣajāḍyāpahā //
                   ViP_1,1.0*14
oṃ |
                  yasmād idaṃ jagad ajāyata yatra tiṣṭhaty ante samastam idaṃ astam upaiti yatra /
                  tasmai namaḥ sadasadādivikalpaśūnya caitanyamātravapuṣe puruṣottamāya //
                   ViP_1,1.0*15*
                  tattvena yaś ca dadhadīśvaratatsvabhāva bhogāpavargatadupāyagatīr udāraḥ /
                  saṃdarśayan niramimīta purāṇaratnaṃ tasmai namo munivarāya parāśarāya //
                   ViP_1,1.0*16*
                  aṃśaiḥ ṣaḍbhiḥ samākīṇam aṅgair vedam ivāparam 
                  purāṇaṃ vaiṣṇavaṃ cakre yas tam vande parāśaram //
                   ViP_1,1.0*17
oṃ śrīviṣṇave namaḥ |
Before st. 1, G1 ins., followed by *8:śrīmahāgaṇapataye namaḥ | avighnam astu |
Before st. 1, G2 ins.:
                  paṅkeruhākṣāya bhavauṣadhāya bhaktārtināśāya parāt parāya 
                  tārkṣyādhirūḍhāya sukhapradāya akṣmīvarāhāya namaḥ parasmai //
                   ViP_1,1.0*18
hariḥ oṃ viṣṇupurāṇaṃ saṃputaṃ ārambhaṃ śubham astu avighnam astu śrīśriyai nmaḥ [namaḥ] śrīhayagrīvāya nmaḥ [namaḥ] śrīrāmacandrāya parasmai brahmaṇe nmaḥ [namaḥ] hariḥ oṃ avighnam astu |
Before st. 1, M2 ins., followed by *1 and *8, then *19:śrīgaṇeśāya namaḥ avighnena parisamāptir astu |
                  yasyāsīt prapitāmaho guṇanidher devaḥ purāṇo jagat sṛṣṭā yasya pitāmaho matimatāṃ śreṣṭho vasiṣṭhaḥ pitā 
                  śaktir yasya jagaddhitāya bhagavān vyāso hariḥ putratāṃ yāto yasya parāśaraṃ tam atulam vandāmahe nirmalam //
                   ViP_1,1.0*19
                  parāśaraṃ munivaraṃ kṛtapūrvāhṇikakriyam 
                  maitreyaḥ paripapraccha praṇipatyābhivādya ca //
                   ViP_1,1.1
                  tvatto hi vedādhyayanam adhītam akhilaṃ guro 
                  dharmaśāstrāṇi sarvāṇi vedāṅgāni yathākramam //
                   ViP_1,1.2
                  tvatprasādān muniśreṣṭha mām anye nākṛtaśramam 
                  vakṣyanti sarvaśāstreṣu prāyaśo ye 'pi vidviṣaḥ //
                   ViP_1,1.3
                  so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat 
                  babhūva bhūyaś ca yathā mahābhāga bhaviṣyati //
                   ViP_1,1.4
                  yanmayaṃ ca jagad brahman yataś caitac carācaram 
                  līnam āsīd yathā yatra layam eṣyati yatra ca //
                   ViP_1,1.5
                  yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam 
                  samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ //
                   ViP_1,1.6
                  sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama 
                  devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca //
                   ViP_1,1.7
                  kalpān kalpavikalpāṃś ca caturyugavikalpitān 
                  kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ //
                   ViP_1,1.8
                  devarṣipārthivānāṃ ca caritaṃ yan mahāmune 
                  vedaśākhāpraṇayanaṃ yathāvad vyāsakartṛkam //
                   ViP_1,1.9
                  dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām 
                  śrotum icchāmy ahaṃ sarvaṃ tvatto vāsiṣṭhanandana //
                   ViP_1,1.10
                  brahman prasādapravaṇaṃ kuruṣva mayi mānasam 
                  yenāham etaj jānīyāṃ tvatprasādān mahāmune //
                   ViP_1,1.11
                  sādhu maitreya dharmajña smārito 'smi purātanam 
                  pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha //
                   ViP_1,1.12
                  viśvāmitraprayuktena rakṣasā bhakṣito mayā 
                  śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ //
                   ViP_1,1.13
                  tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham 
                  bhasmīkṛtāś ca śataśas tasmin satre niśācarāḥ //
                   ViP_1,1.14
                  tataḥ saṃkṣīyamāṇeṣu teṣu rakṣaḥsv aśeṣataḥ 
                  mām uvāca mahābhāgo vasiṣṭho 'smatpitāmahaḥ //
                   ViP_1,1.15
                  alam atyantakopena tāta manyum imaṃ jahi 
                  rākṣasā nāparādhyante pitus te vihitaṃ tathā //
                   ViP_1,1.16
                  mūḍhānām eṣa bhavati krodho jñānavatāṃ kutaḥ 
                  hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān //
                   ViP_1,1.17
                  saṃcitasyāpi mahatā vatsa kleśena mānavaiḥ 
                  yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
                   ViP_1,1.18
                  svargāpavargavyāsedhakāraṇaṃ paramarṣayaḥ 
                  varjayanti sadā krodhaṃ tāta mā tadvaśo bhava //
                   ViP_1,1.19
                  alaṃ niśācarair dagdhair dīnair anaparādhibhiḥ 
                  satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ //
                   ViP_1,1.20
                  evaṃ tātena tenāham anunīto mahātmanā 
                  upasaṃhṛtavān satraṃ sadyas tadvākyagauravāt //
                   ViP_1,1.21
                  tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ 
                  saṃprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ //
                   ViP_1,1.22
                  pitāmahena dattārghyaḥ kṛtāsanaparigrahaḥ 
                  mām uvāca mahābhāgo maitreya pulahāgrajaḥ //
                   ViP_1,1.23
                  vaire mahati yad vākyād guror asyāśritā kṣamā 
                  tvayā tasmāt samastāni bhavāñ chāstrāṇi vetsyati //
                   ViP_1,1.24
                  saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ 
                  tvayā tasmān mahābhāga dadāmy anyaṃ mahāvaram //
                   ViP_1,1.25
                  purāṇasaṃhitākartā bhavān vatsa bhaviṣyati 
                  devatāpāramārthyaṃ ca yathāvad vetsyate bhavān //
                   ViP_1,1.26
                  pravṛtte ca nivṛtte ca karmaṇy astamalā matiḥ 
                  matprasādād asaṃdigdhā tava vatsa bhaviṣyati //
                   ViP_1,1.27
                  tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ 
                  pulastyena yad uktaṃ te sarvam etad bhaviṣyati //
                   ViP_1,1.28
                  iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā 
                  yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama //
                   ViP_1,1.29
                  so 'haṃ vadāmy aśeṣaṃ te maitreya paripṛcchate 
                  purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham //
                   ViP_1,1.30
                  viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam 
                  sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ //
                   ViP_1,1.31
                  mitrāputravaco niśamya sakalaṃ smṛtvātmanas tad varam satraṃ caiva nivāritaṃ sa sumahābhāgo 'bhavat tāraṇam 
                  kṛtvā vaiṣṇavam uttamaṃ munivaraṃ maitreyam adhyāpayat tattvārthapratipādanaṃ pravadatāṃ sarvārthadaṃ śṛṇvatām //
                   ViP_1,1.31*20
[[iti śrīviṣṇupurāṇe prathame 'ṃśe prathamo 'dhyāyaḥ ]]
                  avikārāya śuddhāya nityāya paramātmane 
                  sadaikarūparūpāya viṣṇave sarvajiṣṇave //
                   ViP_1,2.1
                  namo hiraṇyagarbhāya haraye śaṃkarāya ca 
                  vāsudevāya tārāya sargasthityantakāriṇe //
                   ViP_1,2.2
                  ekānekasvarūpāya sthūlasūkṣmātmane namaḥ 
                  avyaktavyaktarūpāya viṣṇave muktihetave //
                   ViP_1,2.3
                  sargasthitivināśānāṃ jagato yo jaganmayaḥ 
                  mūlabhūto namas tasmai viṣṇave paramātmane //
                   ViP_1,2.4
                  ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām 
                  praṇamya sarvabhūtastham acyutaṃ puruṣottamam //
                   ViP_1,2.5
                  jñānasvarūpam atyantanirmalaṃ paramārthataḥ 
                  tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam //
                   ViP_1,2.6
                  viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum 
                  praṇamya jagatām īśam ajam akṣayam avyayam //
                   ViP_1,2.7
                  kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ 
                  pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ //
                   ViP_1,2.8
                  taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe 
                  sārasvatāya tenāpi mama sārasvatena ca //
                   ViP_1,2.9
                  paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ 
                  rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ //
                   ViP_1,2.10
                  apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ 
                  varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam //
                   ViP_1,2.11
                  sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ 
                  tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate //
                   ViP_1,2.12
                  tad brahma paramaṃ nityam ajam akṣayam avyayam 
                  ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam //
                   ViP_1,2.13
                  tad eva sarvam evaitad vyaktāvyaktasvarūpavat 
                  tathā puruṣarūpeṇa kālarūpeṇa ca sthitam //
                   ViP_1,2.14
                  parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija 
                  vyaktāvyakte tathaivānye rūpe kālas tathāparam //
                   ViP_1,2.15
                  pradhānapuruṣavyaktakālānāṃ paramaṃ hi yat 
                  paśyanti sūrayaḥ śuddhaṃ tad viṣṇoḥ paramaṃ padam //
                   ViP_1,2.16
                  pradhānapuruṣavyaktakālās tu pravibhāgaśaḥ 
                  rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ //
                   ViP_1,2.17
                  vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca 
                  krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya //
                   ViP_1,2.18
                  avyaktaṃ kāraṇaṃ yat tat pradhānam ṛṣisattamaiḥ 
                  procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā //
                   ViP_1,2.19
                  akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam 
                  śabdasparśavihīnaṃ tad rūpādibhir asaṃhatam //
                   ViP_1,2.20
                  triguṇaṃ taj jagadyonir anādiprabhavāvyayam 
                  tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
                   ViP_1,2.21
                  vedavādavido vidvan niyatā brahmavādinaḥ 
                  paṭhanti caitam evārthaṃ pradhānapratipādakam //
                   ViP_1,2.22
                  nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat 
                  śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt //
                   ViP_1,2.23
                  viṣṇoḥ svarūpāt parato hi te 'nye rūpe pradhānaṃ puruṣaś ca vipra 
                  tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam //
                   ViP_1,2.24
                  prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat 
                  tasmāt prākṛtasaṃjño 'yam ucyate pratisaṃcaraḥ //
                   ViP_1,2.25
                  anādir bhagavān kālo nānto 'sya dvija vidyate 
                  avyucchinnās tatas tv ete sargasthityantasaṃyamāḥ //
                   ViP_1,2.26
                  guṇasāmye tatas tasmin pṛthak puṃsi vyavasthite 
                  kālasvarūpaṃ tad viṣṇor maitreya parivartate //
                   ViP_1,2.27
kālasvarūparūpaṃ tad viṣṇor maitreya vartate // ViP_1,2.27*21
                  tatas tat paramaṃ brahma paramātmā jaganmayaḥ 
                  sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ //
                   ViP_1,2.28
                  pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ 
                  kṣobhayām āsa saṃprāpte sargakāle vyayāvyayau //
                   ViP_1,2.29
                  yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate 
                  manaso nopakartṛtvāt tathāsau parameśvaraḥ //
                   ViP_1,2.30
                  sa eva kṣobhako brahman kṣobhyaś ca puruṣottamaḥ 
                  sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ //
                   ViP_1,2.31
                  vikāsāṇusvarūpaiś ca brahmarūpādibhis tathā 
                  vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ //
                   ViP_1,2.32
                  guṇasāmyāt tatas tasmāt kṣetrajñādhiṣṭhitān mune 
                  guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama //
                   ViP_1,2.33
                  pradhānatattvam udbhūtaṃ mahāntaṃ tat samāvṛṇot 
                  sāttviko rājasaś caiva tāmasaś ca tridhā mahān 
                  pradhānatattvena samaṃ tvacā bījam ivāvṛtam //
                   ViP_1,2.34
                  vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ 
                  trividho 'yam ahaṃkāro mahattattvād ajāyata //
                   ViP_1,2.35
                  bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune 
                  yathā pradhānena mahān mahatā sa tathāvṛtaḥ //
                   ViP_1,2.36
                  bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ 
                  sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam //
                   ViP_1,2.37
                  śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot 
                  ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha //
                   ViP_1,2.38
                  balavān abhavad vāyus tasya sparśo guṇo mataḥ 
                  ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot //
                   ViP_1,2.39
                  tato vāyur vikurvāṇo rūpamātraṃ sasarja ha 
                  jyotir utpadyate vāyos tad rūpaguṇam ucyate //
                   ViP_1,2.40
                  sparśamātras tato vāyū rūpamātraṃ samāvṛṇot 
                  jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha //
                   ViP_1,2.41
                  saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni ca 
                  rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot //
                   ViP_1,2.42
                  vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire 
                  saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
                   ViP_1,2.43
                  tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā 
                  tanmātrāṇy aviśeṣāṇi aviśeṣās tato hi te //
                   ViP_1,2.44
                  na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ 
                  bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt //
                   ViP_1,2.45
                  taijasānīndriyāṇy āhur devā vaikārikā daśa 
                  ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ //
                   ViP_1,2.46
                  tvak cakṣur nāsikā jihvā śrotram atra ca pañcamam 
                  śabdādīnām avāptyarthaṃ buddhiyuktāni vai dvija //
                   ViP_1,2.47
                  pāyūpasthau karau pādau vāk ca maitreya pañcamī 
                  visargaśilpagatyukti karma teṣāṃ ca kathyate //
                   ViP_1,2.48
                  ākāśavāyutejāṃsi salilaṃ pṛthivī tathā 
                  śabdādibhir guṇair brahman saṃyuktāny uttarottaraiḥ //
                   ViP_1,2.49
śāntā ghorāś ca mūḍhāś ca viśeṣās tena te smṛtāḥ // ViP_1,2.50
                  nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā 
                  nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
                   ViP_1,2.51
                  sametyānyonyasaṃyogaṃ parasparasamāśrayāḥ 
                  ekasaṃghātalakṣyāś ca saṃprāpyaikyam aśeṣataḥ //
                   ViP_1,2.52
                  puruṣādhiṣṭhitatvāc ca avyaktānugraheṇa ca 
                  mahadādyā viśeṣāntā hy aṇḍam utpādayanti te //
                   ViP_1,2.53
                  tat krameṇa vivṛddhaṃ tu jalabudbudavat samam 
                  bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam 
                  prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam //
                   ViP_1,2.54
                  tatrāvyaktasvarūpo 'sau vyaktarūpī jagatpatiḥ 
                  viṣṇur brahmasvarūpeṇa svayam eva vyavasthitaḥ //
                   ViP_1,2.55
                  merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ 
                  garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ //
                   ViP_1,2.56
                  sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ 
                  tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ //
                   ViP_1,2.57
                  vārivahnyanilākāśais tato bhūtādinā bahiḥ 
                  vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā //
                   ViP_1,2.58
                  avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān 
                  ebhir āvaraṇair aṇḍaṃ saptabhiḥ prākṛtair vṛtam 
                  nālikeraphalasyāntar bījaṃ bāhyadalair iva //
                   ViP_1,2.59
                  juṣan rajoguṇaṃ tatra svayaṃ viśveśvaro hariḥ 
                  brahmā bhūtvāsya jagato visṛṣṭau saṃpravartate //
                   ViP_1,2.60
                  sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā 
                  sattvabhṛd bhagavān viṣṇur aprameyaparākramaḥ //
                   ViP_1,2.61
                  tamoudrekī ca kalpānte rudrarūpī janārdanaḥ 
                  maitreyākhilabhūtāni bhakṣayaty atibhīṣaṇaḥ //
                   ViP_1,2.62
                  saṃbhakṣayitvā bhūtāni jagaty ekārṇavīkṛte 
                  nāgaparyaṅkaśayane śete 'sau parameśvaraḥ //
                   ViP_1,2.63
prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk // ViP_1,2.64
                  sṛṣṭisthityantakaraṇād brahmaviṣṇuśivātmikām 
                  sa saṃjñāṃ yāti bhagavān eka eva janārdanaḥ //
                   ViP_1,2.65
                  sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca 
                  upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ //
                   ViP_1,2.66
                  pṛthivy āpas tathā tejo vāyur ākāśam eva ca 
                  sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yaj jagat //
                   ViP_1,2.67
                  sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ 
                  sargādikaṃ tato 'syaiva bhūtastham upakārakam //
                   ViP_1,2.68
                  sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca 
                  brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ //
                   ViP_1,2.69
[[iti śrīviṣṇupurāṇe prathame 'ṃśe dvitīyo 'dhyāyaḥ ]]
                  nirguṇasyāprameyasya śuddhasyāpy amalātmanaḥ 
                  kathaṃ sargādikartṛtvaṃ brahmaṇo 'bhyupagamyate //
                   ViP_1,3.1
                  śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ 
                  yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ 
                  bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā //
                   ViP_1,3.2
                  tan nibodha yathā sarge bhagavān saṃpravartate 
                  nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ //
                   ViP_1,3.3
utpannaḥ procyate vidvan nitya evopacārataḥ // ViP_1,3.4
                  nijena tasya mānena āyur varṣaśataṃ smṛtam 
                  tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate //
                   ViP_1,3.5
                  kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha 
                  tena tasya nibodha tvaṃ parimāṇopapādanam //
                   ViP_1,3.6
                  anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye 
                  bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama //
                   ViP_1,3.7
                  kāṣṭhā pañcadaśākhyātā nimeṣā munisattama 
                  kāṣṭhātriṃśat kalā triṃśat kalā mauhūrtiko vidhiḥ //
                   ViP_1,3.8
                  tāvatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam 
                  ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //
                   ViP_1,3.9
                  taiḥ ṣaḍbhir ayanaṃ varṣaṃ dve 'yane dakṣiṇottare 
                  ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam //
                   ViP_1,3.10
                  divyair varṣasahasrais tu kṛtatretādisaṃjñitam 
                  caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me //
                   ViP_1,3.11
                  catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam 
                  divyābdānāṃ sahasrāṇi yugeṣv āhuḥ purāvidaḥ //
                   ViP_1,3.12
                  tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate 
                  saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ //
                   ViP_1,3.13
                  saṃdhyāsaṃdhyāṃśayor antar yaḥ kālo munisattama 
                  yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ //
                   ViP_1,3.14
                  kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam 
                  procyate tatsahasraṃ ca brahmaṇo divasaṃ mune //
                   ViP_1,3.15
                  brahmaṇo divase brahman manavas tu caturdaśa 
                  bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu //
                   ViP_1,3.16
                  saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ 
                  ekakāle hi sṛjyante saṃhriyante ca pūrvavat //
                   ViP_1,3.17
                  caturyugāṇāṃ saṃkhyātā sādhikā hy ekasaptatiḥ 
                  manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama //
                   ViP_1,3.18
                  aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam 
                  dvāpañcāśat tathānyāni sahasrāṇy adhikāni tu //
                   ViP_1,3.19
                  triṃśatkoṭyas tu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija 
                  saptaṣaṣṭis tathānyāni niyutāni mahāmune //
                   ViP_1,3.20
dvicatvāriṃśatā yukta śatenāpy adhikās tathā // ViP_1,3.20*22:1
divyāhnaḥ pañcasāhasramāsā daśa dināṣṭakam // ViP_1,3.20*22:2
catur yāmā muhūrtau dvāv aṣṭāv api kalās tathā // ViP_1,3.20*22:3
kāṣṭā saptadaśa dvau ca nimeṣau tadanantaram // ViP_1,3.20*22:4
daivasyaikanimeṣasya saptamo bhāga iṣyate // ViP_1,3.20*22:5
mānuṣābdās tu lakṣyāṇi tathāṣṭādaśa tatparam // ViP_1,3.20*22:6
sahasram aṣṭāviṃśatyā yutāś cābdā catuḥśatī // ViP_1,3.20*22:7
caturviṃśed ahorātre yutā māsāś ca ṣaṭ tathā // ViP_1,3.20*22:8
nāḍyo dvādaśa tāvatyaḥ kalāś ca tadanantaram // ViP_1,3.20*22:9
pañcaviṃśati kāṣṭāś ca nimeṣā daśasāyikā // ViP_1,3.20*22:10
                  viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā 
                  manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija //
                   ViP_1,3.21
                  caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam 
                  brāhmo naimittiko nāma tasyānte pratisaṃcaraḥ //
                   ViP_1,3.22
                  tadā hi dahyate sarvaṃ trailokyaṃ bhūrbhuvādikam 
                  janaṃ prayānti tāpārtā maharlokanivāsinaḥ //
                   ViP_1,3.23
                  ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ 
                  bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ //
                   ViP_1,3.24
                  janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ 
                  tatpramāṇāṃ hi tāṃ rātriṃ tadante sṛjate punaḥ //
                   ViP_1,3.25
                  evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat 
                  śataṃ hi tasya varṣāṇāṃ paramāyur mahātmanaḥ //
                   ViP_1,3.26
                  ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha 
                  tasyānte 'bhūn mahākalpaḥ pādma ity abhiviśrutaḥ //
                   ViP_1,3.27
                  dvitīyasya parārdhasya vartamānasya vai dvija 
                  vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ //
                   ViP_1,3.28
[[iti śrīviṣṇupurāṇe prathame 'ṃśe tṛtīyo 'dhyāyaḥ ]]
                  brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā 
                  sasarja sarvabhūtāni tad ācakṣva mahāmune //
                   ViP_1,4.1
                  prajāḥ sasarja bhagavān brahmā nārāyaṇātmakaḥ 
                  prajāpatipatir devo yathā tan me niśāmaya //
                   ViP_1,4.2
                  atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ 
                  sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata //
                   ViP_1,4.3
                  nārāyaṇaḥ paro 'cintyaḥ pareṣām api sa prabhuḥ 
                  brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ //
                   ViP_1,4.4
                  imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati 
                  brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam //
                   ViP_1,4.5
                  āpo nārā iti proktā āpo vai narasūnavaḥ 
                  ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
                   ViP_1,4.6
                  toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ 
                  anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ //
                   ViP_1,4.7
                  akarot sa tanūm anyāṃ kalpādiṣu yathā purā 
                  matsyakūrmādikāṃ tadvad vārāhaṃ vapur āsthitaḥ //
                   ViP_1,4.8
                  vedayajñamayaṃ rūpam aśeṣajagataḥ sthitau 
                  sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ //
                   ViP_1,4.9
                  janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ 
                  praviveśa tadā toyam ātmādhāro dharādharaḥ //
                   ViP_1,4.10
                  nirīkṣya taṃ tadā devī pātālatalam āgatam 
                  tuṣṭāva praṇatā bhūtvā bhaktinamrā vasuṃdharā //
                   ViP_1,4.11
                  namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara 
                  mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā //
                   ViP_1,4.12
                  tvayāham uddhṛtā pūrvaṃ tvanmayāhaṃ janārdana 
                  tathānyāni ca bhūtāni gaganādīny aśeṣataḥ //
                   ViP_1,4.13
                  namas te paramātmātman puruṣātman namo 'stu te 
                  pradhānavyaktabhūtāya kālabhūtāya te namaḥ //
                   ViP_1,4.14
                  tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt 
                  sargādiṣu prabho brahmaviṣṇurudrātmarūpadhṛk //
                   ViP_1,4.15
                  saṃbhakṣayitvā sakalaṃ jagaty ekārṇavīkṛte 
                  śeṣe tvam eva govinda cintyamāno manīṣibhiḥ //
                   ViP_1,4.16
                  bhavato yat paraṃ rūpaṃ tan na jānāti kaścana 
                  avatāreṣu yad rūpaṃ tad arcanti divaukasaḥ //
                   ViP_1,4.17
                  tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ 
                  vāsudevam anārādhya ko mokṣaṃ samavāpsyati //
                   ViP_1,4.18
                  yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ 
                  buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava //
                   ViP_1,4.19
                  tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā 
                  mādhavīm iti loko 'yam abhidhatte tato hi mām //
                   ViP_1,4.20
                  jayākhilajñānamaya jaya sthūlamayāvyaya 
                  jayānanta jayāvyakta jaya vyaktamaya prabho 
                  parāparātman viśvātmañ jaya yajñapate 'nagha //
                   ViP_1,4.21
                  tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāras tvam agnayaḥ 
                  tvaṃ vedās tvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare //
                   ViP_1,4.22
                  sūryādayo grahās tārā nakṣatrāṇy akhilāni ca 
                  mūrtāmūrtam adṛśyaṃ ca dṛśyaṃ ca puruṣottama //
                   ViP_1,4.23
tathaiva māyayā sarvaṃ tvatto 'ham iva dṛśyate // ViP_1,4.23*23
                  yac coktaṃ yac ca naivoktaṃ mayātra parameśvara 
                  tat sarvaṃ tvaṃ namas tubhyaṃ bhūyo bhūyo namo namaḥ //
                   ViP_1,4.24
                  evaṃ saṃstūyamānas tu pṛthivyā pṛthivīdharaḥ 
                  sāmasvaradhvaniḥ śrīmāñ jagarja parighargharam //
                   ViP_1,4.25
                  tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ 
                  rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān //
                   ViP_1,4.26
                  uttiṣṭhatā tena mukhānilāhataṃ tatsaṃplavāmbho janalokasaṃśrayān 
                  sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam //
                   ViP_1,4.27
                  prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam 
                  śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti //
                   ViP_1,4.28
nārāyaṇasyāpi tanur viśanti ... // ViP_1,4.28*24
                  uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya 
                  vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti //
                   ViP_1,4.29
                  taṃ tuṣṭuvus toṣaparītacetaso loke jane ye nivasanti yoginaḥ 
                  sanandanādyā natinamrakandharā dharādharaṃ dhīrataroddhatekṣaṇam //
                   ViP_1,4.30
                  jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk 
                  prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
                   ViP_1,4.31
                  pādeṣu vedās tava yūpadaṃṣṭra danteṣu yajñāś citayaś ca vaktre 
                  hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva //
                   ViP_1,4.32
                  vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te 
                  sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva //
                   ViP_1,4.33
                  sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe 
                  pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda //
                   ViP_1,4.34
                  padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte 
                  viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya //
                   ViP_1,4.35
                  daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te 
                  vigāhataḥ padmavanaṃ vilagnaṃ sarojinīpatram ivoḍhapaṅkam //
                   ViP_1,4.36
                  dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva 
                  vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam //
                   ViP_1,4.37
                  paramārthas tvam evaiko nānyo 'sti jagataḥ pate 
                  tavaiṣa mahimā yena vyāptam etac carācaram //
                   ViP_1,4.38
                  yad etad dṛśyate mūrtam etaj jñānātmanas tava 
                  bhrāntijñānena paśyanti jagadrūpam ayoginaḥ //
                   ViP_1,4.39
                  jñānasvarūpam akhilaṃ jagad etad abuddhayaḥ 
                  arthasvarūpaṃ paśyanto bhrāmyante mohasaṃplave //
                   ViP_1,4.40
                  ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat 
                  jñānātmakaṃ prapaśyanti tvadrūpaṃ parameśvara //
                   ViP_1,4.41
                  prasīda sarvasarvātman bhavāya jagatām imām 
                  uddharorvīm ameyātmañ śaṃ no dehy abjalocana //
                   ViP_1,4.42
                  sattvodrikto 'si bhagavan govinda pṛthivīm imām 
                  samuddhara bhavāyeśa śaṃ no dehy abjalocana //
                   ViP_1,4.43
                  sargapravṛttir bhavato jagatām upakāriṇī 
                  bhavatv eṣā namas te 'stu śaṃ no dehy abjalocana //
                   ViP_1,4.44
                  evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ 
                  ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahārṇave //
                   ViP_1,4.45
                  tasyopari jalaughasya mahatī naur iva sthitā 
                  vitatatvāt tu dehasya na mahī yāti saṃplavam //
                   ViP_1,4.46
                  tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn 
                  yathāvibhāgaṃ bhagavān anādiḥ sarvasaṃbhavaḥ //
                   ViP_1,4.47
                  prāksargadagdhān akhilān parvatān pṛthivītale 
                  amoghena prabhāvena sasarjāmoghavāñchitaḥ //
                   ViP_1,4.48
                  bhūvibhāgaṃ tataḥ kṛtvā saptadvīpaṃ yathātatham 
                  bhūrādyāṃś caturo lokān pūrvavat samakalpayat //
                   ViP_1,4.49
                  brahmarūpadharo devas tato 'sau rajasā vṛtaḥ 
                  cakāra sṛṣṭiṃ bhagavāṃś caturvaktradharo hariḥ //
                   ViP_1,4.50
                  nimittamātram evāsau sṛjyānāṃ sargakarmaṇi 
                  pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ //
                   ViP_1,4.51
                  nimittamātraṃ muktvaikaṃ nānyat kiṃcid apekṣyate 
                  nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām //
                   ViP_1,4.52
[[iti śrīviṣṇupurāṇe prathame 'ṃśe caturtho 'dhyāyaḥ ]]
                  yathā sasarja devo 'sau devarṣipitṛdānavān 
                  manuṣyatiryagvṛkṣādīn bhūvyomasalilaukasaḥ //
                   ViP_1,5.1
                  yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija 
                  sargādau sṛṣṭavān brahmā tan mamācakṣva vistarāt //
                   ViP_1,5.2
                  maitreya kathayāmy eṣa śṛṇuṣva susamāhitaḥ 
                  yathā sasarja devo 'sau devādīn akhilān vibhuḥ //
                   ViP_1,5.3
                  sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā 
                  abuddhipūrvakaḥ sargaḥ prādurbhūtas tamomayaḥ //
                   ViP_1,5.4
                  tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ 
                  avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ //
                   ViP_1,5.5
                  pañcadhāvasthitaḥ sargo dhyāyato 'pratibodhavān 
                  bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ //
                   ViP_1,5.6
mukhyā nagā yataś coktā mukhyasargas tatas tv ayam // ViP_1,5.7
taṃ dṛṣṭvāsādhakaṃ sargam amanyad aparaṃ punaḥ // ViP_1,5.8
                  tasyābhidhyāyataḥ sargaṃ tiryaksroto 'bhyavartata 
                  yasmāt tiryakpravṛttaḥ sa tiryaksrotas tataḥ smṛtaḥ //
                   ViP_1,5.9
                  paśvādayas te vikhyātās tamaḥprāyā hy avedinaḥ 
                  utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ //
                   ViP_1,5.10
                  ahaṃkṛtā ahaṃmānā aṣṭāviṃśadvadhātmakāḥ 
                  antaḥprakāśās te sarve āvṛtāś ca parasparam //
                   ViP_1,5.11
                  tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat 
                  ūrdhvasrotas tṛtīyas tu sāttvikordhvam avartata //
                   ViP_1,5.12
                  te sukhaprītibahulā bahir antaś ca nāvṛtāḥ 
                  prakāśā bahir antaś ca ūrdhvasrotodbhavāḥ smṛtāḥ //
                   ViP_1,5.13
                  tuṣṭyātmakas tṛtīyas tu devasargas tu sa smṛtaḥ 
                  tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā //
                   ViP_1,5.14
                  tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargam uttamam 
                  asādhakāṃs tu tāñ jñātvā mukhyasargādisaṃbhavān //
                   ViP_1,5.15
                  tathābhidhyāyatas tasya satyābhidhyāyinas tataḥ 
                  prādurbhūtas tadāvyaktād arvāksrotas tu sādhakaḥ //
                   ViP_1,5.16
                  yasmād arvāg vyavartanta tato 'rvāksrotasas tu te 
                  te ca prakāśabahulās tamoudriktā rajo'dhikāḥ //
                   ViP_1,5.17
                  tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ 
                  prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te //
                   ViP_1,5.18
pañcamo 'nugrahaḥ sargaḥ sa caturdhā vyavasthitaḥ // ViP_1,5.18*25:1
viparyayeṇa cāśaktyā siddhyā tuṣṭyā tathaiva ca // ViP_1,5.18*25:2
nivṛttaṃ vartamānaṃ ca sarve jānanti vai punaḥ // ViP_1,5.18*25:3
bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate // ViP_1,5.18*25:4
te parigrāhiṇaḥ sarge saṃvibhāganatāḥ sadā // ViP_1,5.18*25:5
krodhanāś cāpy aśīlāś ca jñeyā bhūtādikās tu te // ViP_1,5.18*25:6
                  ity ete kathitāḥ sargāḥ ṣaḍ atra munisattama 
                  prathamo mahataḥ sargo vijñeyo brahmaṇas tu saḥ //
                   ViP_1,5.19
                  tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ 
                  vaikārikas tṛtīyas tu sarga aindriyakaḥ smṛtaḥ //
                   ViP_1,5.20
                  ity eṣa prākṛtaḥ sargaḥ saṃbhūto buddhipūrvakaḥ 
                  mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ //
                   ViP_1,5.21
                  pañcamas tu ca yaḥ proktas tairyagyonyaḥ sa ucyate 
                  tatordhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ //
                   ViP_1,5.22
tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // ViP_1,5.23
                  aṣṭamo 'nugrahaḥ sargaḥ sāttvikas tāmasaś ca saḥ 
                  pañcaite vaikṛtāḥ sargāḥ prākṛtās tu trayaḥ smṛtāḥ //
                   ViP_1,5.24
                  prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ 
                  ity ete vai samākhyātā nava sargāḥ prajāpateḥ //
                   ViP_1,5.25
                  prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ 
                  sṛjato jagadīśasya kim anyac chrotum icchasi //
                   ViP_1,5.26
                  saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā 
                  vistarāc chrotum icchāmi tvatto munivarottama //
                   ViP_1,5.27
                  karmabhir bhāvitāḥ pūrvaiḥ kuśalākuśalais tu tāḥ 
                  khyātyā tayā hy anirmuktāḥ saṃhāre 'py upasaṃhṛtāḥ //
                   ViP_1,5.28
                  sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ 
                  brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ //
                   ViP_1,5.29
                  tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam 
                  sisṛkṣur ambhāṃsy etāni svam ātmānam ayūyujat //
                   ViP_1,5.30
                  yuktātmanas tamomātrā udriktābhūt prajāpateḥ 
                  sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ //
                   ViP_1,5.31
                  utsasarja tatas tāṃ tu tamomātrātmikāṃ tanum 
                  sā tu tyaktā tatas tena maitreyābhūd vibhāvarī //
                   ViP_1,5.32
                  sisṛkṣur anyadehasthaḥ prītim āpa tataḥ surāḥ 
                  sattvodriktāḥ samudbhūtā mukhato brahmaṇo dvija //
                   ViP_1,5.33
                  tyaktā sāpi tanus tena sattvaprāyam abhūd dinam 
                  tato hi balino rātrāv asurā devatā divā //
                   ViP_1,5.34
                  sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum 
                  pitṛvan manyamānasya pitaras tasya jajñire //
                   ViP_1,5.35
                  utsasarja pitṝn sṛṣṭvā tatas tām api sa prabhuḥ 
                  sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā //
                   ViP_1,5.36
                  rajomātrātmikām anyāṃ jagṛhe sa tanuṃ tataḥ 
                  rajomātrotkaṭā jātā manuṣyā dvijasattama //
                   ViP_1,5.37
                  tām apy āśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ 
                  jyotsnā samabhavat sāpi prāksaṃdhyā yābhidhīyate //
                   ViP_1,5.38
                  jyotsnāgame tu balino manuṣyāḥ pitaras tathā 
                  maitreya saṃdhyāsamaye tasmād ete bhavanti vai //
                   ViP_1,5.39
                  jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ 
                  brahmaṇas tu śarīrāṇi triguṇopāśrayāṇi tu //
                   ViP_1,5.40
                  rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum 
                  tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
                   ViP_1,5.41
                  kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ 
                  virūpāḥ śmaśrulā jātās te 'bhyadhāvanta taṃ prabhum //
                   ViP_1,5.42
                  maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te 
                  ūcuḥ khādāma ity anye ye te yakṣās tu jakṣaṇāt //
                   ViP_1,5.43
                  apriyān atha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ 
                  hīnāś ca śiraso bhūyaḥ samārohanta tacchiraḥ //
                   ViP_1,5.44
                  sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ 
                  tataḥ kruddho jagatsraṣṭā krodhātmāno vinirmame 
                  varṇena kapiśenogrā bhūtās te piśitāśanāḥ //
                   ViP_1,5.45
                  dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt 
                  pibanto jajñire vācaṃ gandharvās tena te dvija //
                   ViP_1,5.46
                  etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ 
                  tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat //
                   ViP_1,5.47
                  avayo vakṣasaś cakre mukhato 'jāḥ sa sṛṣṭavān 
                  sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ //
                   ViP_1,5.48
                  padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān 
                  uṣṭrān aśvatarāṃś caiva nyaṅkūn anyāś ca jātayaḥ //
                   ViP_1,5.49
                  oṣadhyaḥ phalamūlinyo romabhyas tasya jajñire 
                  tretāyugamukhe brahmā kalpasyādau dvijottama 
                  sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare //
                   ViP_1,5.50
                  gaur ajaḥ puruṣo meṣā aśvāśvataragardabhāḥ 
                  etān grāmyān paśūn āhur āraṇyāṃś ca nibodha me //
                   ViP_1,5.51
                  śvāpado dvikhuro hastī vānaraḥ pakṣipañcamāḥ 
                  audakāḥ paśavaḥ ṣaṣṭhāḥ saptamās tu sarīsṛpāḥ //
                   ViP_1,5.52
                  gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram 
                  agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt //
                   ViP_1,5.53
                  yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā 
                  bṛhat sāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt //
                   ViP_1,5.54
                  sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā 
                  vairūpam atirātraṃ ca paścimād asṛjan mukhāt //
                   ViP_1,5.55
                  ekaviṃśam atharvāṇam āptoryāmāṇam eva ca 
                  anuṣṭubhaṃ sa vairājam uttarād asṛjan mukhāt //
                   ViP_1,5.56
                  uccāvacāni bhūtāni gātrebhyas tasya jajñire 
                  devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ //
                   ViP_1,5.57
                  tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ 
                  yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
                   ViP_1,5.58
                  narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān 
                  avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
                   ViP_1,5.59
                  tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ 
                  teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire 
                  tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
                   ViP_1,5.60
                  hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte 
                  tadbhāvitāḥ prapadyante tasmāt tat tasya rocate //
                   ViP_1,5.61
                  indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ 
                  nānātvaṃ viniyogāṃś ca dhātaivaṃ vyasṛjat svayam //
                   ViP_1,5.62
                  nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam 
                  vedaśabdebhya evādau devādīnāṃ cakāra saḥ //
                   ViP_1,5.63
                  ṛṣīṇāṃ nāmadheyāni yathā vedaśrutāni vai 
                  yathā niyogayogyāni sarveṣām api so 'karot //
                   ViP_1,5.64
                  yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye 
                  dṛśyante tāni tāny eva tathā bhāvā yugādiṣu //
                   ViP_1,5.65
                  karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ 
                  sisṛkṣāśaktiyukto 'sau sṛjyaśaktipracoditaḥ //
                   ViP_1,5.66
[[iti śrīviṣṇupurāṇe prathame 'ṃśe pañcamo 'dhyāyaḥ ]]
                  arvāksrotas tu kathito bhavatā yas tu mānuṣaḥ 
                  brahman vistarato brūhi brahmā tam asṛjad yathā //
                   ViP_1,6.1
                  yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune 
                  yac ca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām //
                   ViP_1,6.2
                  satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat 
                  ajāyanta dvijaśreṣṭha sattvodriktā mukhāt prajāḥ //
                   ViP_1,6.3
                  vakṣaso rajasodriktās tathānyā brahmaṇo 'bhavan 
                  rajasā tamasā caiva samudriktās tathorutaḥ //
                   ViP_1,6.4
                  padbhyām anyāḥ prajā brahmā sasarja dvijasattama 
                  tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ //
                   ViP_1,6.5
                  brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama 
                  pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ //
                   ViP_1,6.6
                  yajñaniṣpattaye sarvam etad brahmā cakāra vai 
                  cāturvarṇyaṃ mahābhāga yajñasādhanam uttamam //
                   ViP_1,6.7
                  yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ 
                  āpyāyayante dharmajña yajñāḥ kalyāṇahetavaḥ //
                   ViP_1,6.8
                  niṣpādyante narais tais tu svakarmābhirataiḥ sadā 
                  viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ //
                   ViP_1,6.9
                  svargāpavargau mānuṣyāt prāpnuvanti narā mune 
                  yad vābhirucitaṃ sthānaṃ tad yānti manujā dvija //
                   ViP_1,6.10
                  prajās tā brahmaṇā sṛṣṭāś cāturvarṇyavyavasthitau 
                  samyakchraddhāḥ samācārapravaṇā munisattama //
                   ViP_1,6.11
                  yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ 
                  śuddhāntaḥkaraṇāḥ śuddhāḥ sarvānuṣṭhānanirmalāḥ //
                   ViP_1,6.12
                  śuddhe ca tāsāṃ manasi śuddhe 'ntaḥsaṃsthite harau 
                  śuddhajñānaṃ prapaśyanti viṣṇvākhyaṃ yena tat padam //
                   ViP_1,6.13
                  tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ 
                  sa pātayaty aghaṃ ghoram alpam alpālpasāravat //
                   ViP_1,6.14
                  adharmabījam udbhūtaṃ tamolobhasamudbhavam 
                  prajāsu tāsu maitreya rāgādikam asādhakam //
                   ViP_1,6.15
                  tataḥ sā sahajā siddhis teṣāṃ nātīva jāyate 
                  rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ //
                   ViP_1,6.16
                  tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake 
                  dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ //
                   ViP_1,6.17
                  tato durgāṇi tāś cakrur vārkṣaṃ pārvatam audakam 
                  kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat //
                   ViP_1,6.18
                  gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu 
                  śītātapādibādhānāṃ praśamāya mahāmate //
                   ViP_1,6.19
                  pratīkāram imaṃ kṛtvā śītādes tāḥ prajāḥ punaḥ 
                  vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām //
                   ViP_1,6.20
                  vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ 
                  priyaṃgavo hy udārāś ca koradūṣāḥ satīnakāḥ //
                   ViP_1,6.21
                  māṣā mudgā masūrāś ca niṣpāvāḥ sakulatthakāḥ 
                  āḍhakyaś caṇakāś caiva śaṇāḥ saptadaśa smṛtāḥ //
                   ViP_1,6.22
                  ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune 
                  oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa //
                   ViP_1,6.23
                  vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ 
                  priyaṃgusaptamā hy etā aṣṭamās tu kulatthakāḥ //
                   ViP_1,6.24
                  śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ 
                  tathā veṇuyavāḥ proktās tadvan markaṭakā mune //
                   ViP_1,6.25
                  grāmyāraṇyāḥ smṛtā hy etā oṣadhyas tu caturdaśa 
                  yajñaniṣpattaye yajñas tathāsāṃ hetur uttamaḥ //
                   ViP_1,6.26
                  etāś ca saha yajñena prajānāṃ kāraṇaṃ param 
                  parāvaravidaḥ prājñās tato yajñān vitanvate //
                   ViP_1,6.27
                  ahany ahany anuṣṭhānaṃ yajñānāṃ munisattama 
                  upakārakaraṃ puṃsāṃ kriyamāṇāghaśāntidam //
                   ViP_1,6.28
                  yeṣāṃ tu kālasṛṣṭo 'sau pāpabindur mahāmate 
                  cetaḥsu vavṛdhe cakrus te na yajñeṣu mānasam //
                   ViP_1,6.29
                  vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat 
                  tat sarvaṃ nindamānās te yajñavyāsedhakāriṇaḥ //
                   ViP_1,6.30
                  pravṛttimārgavyucchittikāriṇo vedanindakāḥ 
                  durātmāno durācārā babhūvuḥ kuṭilāśayāḥ //
                   ViP_1,6.31
                  saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ 
                  maryādāṃ sthāpayām āsa yathāsthānaṃ yathāguṇam //
                   ViP_1,6.32
                  varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara 
                  lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām //
                   ViP_1,6.33
                  prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām 
                  sthānam aindraṃ kṣatriyāṇāṃ saṃgrāmeṣv anivartinām //
                   ViP_1,6.34
                  vaiśyānāṃ mārutaṃ sthānaṃ svadharmaniratātmanām 
                  gāndharvaṃ śūdrajātīnāṃ paricaryānuvartinām //
                   ViP_1,6.35
                  aṣṭāśītisahasrāṇi munīnām ūrdhvaretasām 
                  smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām //
                   ViP_1,6.36
                  saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām 
                  prājāpatyaṃ gṛhasthānāṃ brāhmaṃ saṃnyāsināṃ smṛtam //
                   ViP_1,6.37
yoginām amṛtaṃ sthānaṃ yad viṣṇoḥ paramaṃ padam // ViP_1,6.38
                  ekāntinaḥ sadā brahmadhyāyino yogino hi ye 
                  teṣāṃ tat paramaṃ sthānaṃ yad vai paśyanti sūrayaḥ //
                   ViP_1,6.39
                  gatvā gatvā nivartante candrasūryādayo grahāḥ 
                  adyāpi na nivartante dvādaśākṣaracintakāḥ //
                   ViP_1,6.40
                  tāmisram andhatāmisraṃ mahārauravarauravau 
                  asipatravanaṃ ghoraṃ kālasūtram avīcimat //
                   ViP_1,6.41
                  vinindakānāṃ vedasya yajñavyāsedhakāriṇām 
                  sthānam etat samākhyātaṃ svadharmatyāginaś ca ye //
                   ViP_1,6.42
[[iti śrīviṣṇupurāṇe prathame 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]
                  tato 'bhidhyāyatas tasya jajñire mānasāḥ prajāḥ 
                  taccharīrasamutpannaiḥ kāryais taiḥ karaṇaiḥ saha 
                  kṣetrajñāḥ samavartanta gātrebhyas tasya dhīmataḥ //
                   ViP_1,7.1
                  te sarve samavartanta ye mayā prāg udāhṛtāḥ 
                  devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ //
                   ViP_1,7.2
evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca // ViP_1,7.3
                  yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ 
                  tadānyān mānasān putrān sadṛśān ātmano 'sṛjat //
                   ViP_1,7.4
                  bhṛguṃ pulastyaṃ pulahaṃ kratum aṅgirasaṃ tathā 
                  marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān //
                   ViP_1,7.5
nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ // ViP_1,7.6
B2,D3,4,T,G2,3,M0,ed. Veṅk. ins.:khyātiṃ bhūtiṃ ca saṃbhūtiṃ kṣamāṃ prītiṃ tathaiva ca // ViP_1,7.6*26:1
sannatiṃ ca tathaivorjām anasūyāṃ tathaiva ca // ViP_1,7.6*26:2
prasūtiṃ ca tataḥ sṛṣṭvā dadau teṣāṃ mahātmanām // ViP_1,7.6*26:3
patnyo bhavadhvam ity uktvā teṣām eva tu dattavān // ViP_1,7.6*26:4
                  sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā 
                  na te lokeṣv asajjanta nirapekṣāḥ prajāsu te //
                   ViP_1,7.7
                  sarve te 'bhyāgatajñānā vītarāgā vimatsarāḥ 
                  teṣv evaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ 
                  brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ //
                   ViP_1,7.8
                  tasya krodhasamudbhūtaṃ jvālāmālāvidīpitam 
                  brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune //
                   ViP_1,7.9
                  bhrukuṭīkuṭilāt tasya lalāṭāt krodhadīpitāt 
                  samutpannas tadā rudro madhyāhnārkasamaprabhaḥ 
                  ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān //
                   ViP_1,7.10
vibhajātmānam ity uktvā taṃ brahmāntardadhe tataḥ // ViP_1,7.11
                  tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot 
                  bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ //
                   ViP_1,7.12
                  saumyāsaumyais tathā śānta(a)śāntaiḥ strītvaṃ ca sa prabhuḥ 
                  bibheda bahudhā devaḥ svarūpair asitaiḥ sitaiḥ //
                   ViP_1,7.13
                  tato brahmātmasaṃbhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ 
                  ātmānam eva kṛtavān prājāpatye manuṃ dvija //
                   ViP_1,7.14
                  śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalmaṣām 
                  svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ //
                   ViP_1,7.15
                  tasmāc ca puruṣād devī śatarūpā vyajāyata 
                  priyavratottānapādau prasūtyākūtisaṃjñitam 
                  kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam //
                   ViP_1,7.16
                  dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā 
                  prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ 
                  putro yajño mahābhāga dampatyor mithunaṃ tataḥ //
                   ViP_1,7.17
                  yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire 
                  yāmā iti samākhyātā devāḥ svāyambhuve manau //
                   ViP_1,7.18
                  prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā 
                  sasarja kanyās tāsāṃ tu samyaṅ nāmāni me śṛṇu //
                   ViP_1,7.19
                  śraddhā lakṣmīr dhṛtis tuṣṭir puṣṭir medhā kriyā tathā 
                  buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī //
                   ViP_1,7.20
                  patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ 
                  tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ //
                   ViP_1,7.21
                  khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā 
                  sannatiś cānasūyā ca ūrjā svāhā svadhā tathā //
                   ViP_1,7.22
                  bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ 
                  pulastyaḥ pulahaś caiva kratuś carṣivaras tathā //
                   ViP_1,7.23
                  atrir vasiṣṭho vahniś ca pitaraś ca yathākramam 
                  khyātyādyā jagṛhuḥ kanyā munayo munisattama //
                   ViP_1,7.24
                  śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam 
                  saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata //
                   ViP_1,7.25
                  medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca 
                  bodhaṃ buddhis tathā lajjā vinayaṃ vapur ātmajam 
                  vyavasāyaṃ prajajñe vai kṣemaṃ śāntir asūyata //
                   ViP_1,7.26
                  sukhaṃ siddhir yaśaḥ kīrtir ity ete dharmasūnavaḥ 
                  kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata //
                   ViP_1,7.27
                  hiṃsā bhāryā tv adharmasya tayor jajñe tathānṛtam 
                  kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca //
                   ViP_1,7.28
                  māyā ca vedanā caiva mithunaṃ tv idam etayoḥ 
                  tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
                   ViP_1,7.29
                  vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt 
                  mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire //
                   ViP_1,7.30
                  duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ 
                  naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ //
                   ViP_1,7.31
                  raudrāṇy etāni rūpāṇi viṣṇor munivarātmaja 
                  nityapralayahetutvaṃ jagato 'sya prayānti vai //
                   ViP_1,7.32
                  dakṣo marīcir atriś ca bhṛgvādyāś ca prajeśvarāḥ 
                  jagaty atra mahābhāga nityaṃ sargasya hetavaḥ //
                   ViP_1,7.33
                  manavo manuputrāś ca bhūpā vīryadharāś ca ye 
                  sanmārgābhiratāḥ śūrās te nityaṃ sthitikāriṇaḥ //
                   ViP_1,7.34
                  yeyaṃ nityasthitir brahman nityasargas tatheritaḥ 
                  nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām //
                   ViP_1,7.35
                  sargasthitivināśāṃś ca bhagavān madhusūdanaḥ 
                  tais tai rūpair acintyātmā karoty avyāhatān vibhuḥ //
                   ViP_1,7.36
                  naimittikaḥ prākṛtikas tathaivātyantiko dvija 
                  nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ //
                   ViP_1,7.37
                  brāhmo naimittikas tatra yac chete jagataḥ patiḥ 
                  prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam //
                   ViP_1,7.38
                  jñānād ātyantikaḥ prokto yoginaḥ paramātmani 
                  nityaḥ sadaiva jātānāṃ yo vināśo divāniśam //
                   ViP_1,7.39
                  prasūtiḥ prakṛter yā tu sā sṛṣṭiḥ prākṛtā smṛtā 
                  dainaṃdinī tathā proktā yāntarapralayād anu //
                   ViP_1,7.40
                  bhūtāny anudinaṃ yatra jāyante munisattama 
                  nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ //
                   ViP_1,7.41
                  evaṃ sarvaśarīreṣu bhagavān bhūtabhāvanaḥ 
                  saṃsthitaḥ kurute viṣṇur utpattisthitisaṃyamān //
                   ViP_1,7.42
                  sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu 
                  vaiṣṇavyaḥ parivartante maitreyāharniśaṃ sadā //
                   ViP_1,7.43
                  guṇatrayamayaṃ hy etad brahmañ chaktitrayaṃ mahat 
                  yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ //
                   ViP_1,7.44
[[iti śrīviṣṇupurāṇe prathame 'ṃśe saptamo 'dhyāyaḥ ]]
                  kathitas tāmasaḥ sargo brahmaṇas te mahāmune 
                  rudrasargaṃ pravakṣyāmi tan me nigadataḥ śṛṇu //
                   ViP_1,8.1
                  kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ 
                  prādur āsīt prabhor aṅke kumāro nīlalohitaḥ //
                   ViP_1,8.2
                  rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama 
                  kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha //
                   ViP_1,8.3
                  nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ 
                  rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha 
                  evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
                   ViP_1,8.4
                  tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ 
                  sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ //
                   ViP_1,8.5
                  bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija 
                  bhīmam ugraṃ mahādevam uvāca sa pitāmahaḥ //
                   ViP_1,8.6
                  cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ 
                  sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca 
                  dīkṣito brāhmaṇaḥ soma ity etās tanavaḥ kramāt //
                   ViP_1,8.7
                  suvarcalā tathaivoṣā vikeśī cāparā śivā 
                  svāhā diśas tathā dīkṣā rohiṇī ca yathākramam //
                   ViP_1,8.8
                  sūryādīnāṃ naraśreṣṭha rudrādyair nāmabhiḥ saha 
                  patnyaḥ smṛtā mahābhāga tadapatyāni me śṛṇu //
                   ViP_1,8.9
yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat // ViP_1,8.10
                  śanaiścaras tathā śukro lohitāṅgo manojavaḥ 
                  skandaḥ svargo 'tha santāno budhaś cānukramāt sutāḥ //
                   ViP_1,8.11
                  evaṃprakāro rudro 'sau satīṃ bhāryām avindata 
                  dakṣakopāc ca tatyāja sā satī svaṃ kalevaram //
                   ViP_1,8.12
upayeme duhitaraṃ dakṣasyaiva prajāpateḥ // ViP_1,8.12*27
                  himavadduhitā sābhūn menāyāṃ dvijasattama 
                  upayeme punaś comām ananyāṃ bhagavān bhavaḥ //
                   ViP_1,8.13
                  devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata 
                  śriyaṃ ca devadevasya patnī nārāyaṇasya yā //
                   ViP_1,8.14
                  kṣīrābdhau śrīḥ samutpannā śrūyate 'mṛtamanthane 
                  bhṛgoḥ khyātyāṃ samutpannety etad āha kathaṃ bhavān //
                   ViP_1,8.15
                  nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī 
                  yathā sarvagato viṣṇus tathaiveyaṃ dvijottama //
                   ViP_1,8.16
                  artho viṣṇur iyaṃ vāṇī nītir eṣā nayo hariḥ 
                  bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam //
                   ViP_1,8.17
                  sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ 
                  saṃtoṣo bhagavāṃl lakṣmīs tuṣṭir maitreya śāśvatī //
                   ViP_1,8.18
                  icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā 
                  ājyāhutir asau devī puroḍāśo janārdanaḥ //
                   ViP_1,8.19
                  patnīśālā mune lakṣmīḥ prāgvaṃśo madhusūdanaḥ 
                  citir lakṣmīr harir yūpa idhmā śrīr bhagavān kuśaḥ //
                   ViP_1,8.20
                  sāmasvarūpī bhagavān udgītiḥ kamalālayā 
                  svāhā lakṣmīr jagannātho vāsudevo hutāśanaḥ //
                   ViP_1,8.21
                  śaṃkaro bhagavāñ chaurir gaurī lakṣmīr dvijottama 
                  maitreya keśavaḥ sūryas tatprabhā kamalālayā //
                   ViP_1,8.22
                  viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā 
                  dyauḥ śrīḥ sarvātmako viṣṇur avakāśo 'tivistaraḥ //
                   ViP_1,8.23
                  śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī 
                  dhṛtir lakṣmīr jagacceṣṭā vāyuḥ sarvatrago hariḥ //
                   ViP_1,8.24
                  jaladhir dvija govindas tadvelā śrīr mahāmate 
                  lakṣmīsvarūpam indrāṇī devendro madhusūdanaḥ //
                   ViP_1,8.25
                  yamaś cakradharaḥ sākṣād dhūmorṇā kamalālayā 
                  ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ //
                   ViP_1,8.26
                  gaurī lakṣmīr mahābhāgā keśavo varuṇaḥ svayam 
                  śrīr devasenā viprendra devasenāpatir hariḥ //
                   ViP_1,8.27
                  avaṣṭambho gadāpāṇiḥ śaktir lakṣmīr dvijottama 
                  kāṣṭhā lakṣmīr nimeṣo 'sau muhūrto 'sau kalā tu sā //
                   ViP_1,8.28
                  jyotsnā lakṣmīḥ pradīpo 'sau sarvaḥ sarveśvaro hariḥ 
                  latābhūtā jaganmātā śrīr viṣṇur drumasaṃsthitiḥ //
                   ViP_1,8.29
                  vibhāvarī śrīr divaso devaś cakragadādharaḥ 
                  varaprado varo viṣṇur vadhūḥ padmavanālayā //
                   ViP_1,8.30
                  nadasvarūpī bhagavāñ śrīr nadīrūpasaṃsthitā 
                  dhvajaś ca puṇḍarīkākṣaḥ patākā kamalālayā //
                   ViP_1,8.31
                  tṛṣṇā lakṣmīr jagatsvāmī lobho nārāyaṇaḥ paraḥ 
                  ratirāgau ca dharmajña lakṣmīr govinda eva ca //
                   ViP_1,8.32
kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate // ViP_1,8.33
                  devatiryaṅmanuṣyeṣu puṃnāmni bhagavān hariḥ 
                  strīnāmni lakṣmīr maitreya nānayor vidyate param //
                   ViP_1,8.34
[[iti śrīviṣṇupurāṇe prathame 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]
                  idaṃ ca śṛṇu maitreya yat pṛṣṭo 'ham iha tvayā 
                  śrīsaṃbaddhaṃ mayāpy etac śrutam āsīn marīcitaḥ //
                   ViP_1,9.1
                  durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām 
                  sa dadarśa srajaṃ divyām ṛṣir vidyādharīkare //
                   ViP_1,9.2
                  saṃtānakānām akhilaṃ yasyā gandhena vāsitam 
                  atisevyam abhūd brahman tad vanaṃ vanacāriṇām //
                   ViP_1,9.3
                  unmattavratadhṛg vipraḥ sa dṛṣṭvā śobhanāṃ srajam 
                  tāṃ yayāce varārohāṃ vidyādharavadhūṃ tataḥ //
                   ViP_1,9.4
                  yācitā tena tanvaṅgī mālāṃ vidyādharāṅganā 
                  dadau tasmai viśālākṣī sādaraṃ praṇipatya tam //
                   ViP_1,9.5
                  tām ādāyātmano mūrdhni srajam unmattarūpadhṛk 
                  kṛtvā sa vipro maitreya paribabhrāma medinīm //
                   ViP_1,9.6
                  sa dadarśa samāyāntam unmattairāvatasthitam 
                  trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim //
                   ViP_1,9.7
                  tām ātmanaḥ sa śirasaḥ srajam unmattaṣaṭpadām 
                  ādāyāmararājāya cikṣeponmattavan muniḥ //
                   ViP_1,9.8
                  gṛhītvāmararājena srag airāvatamūrdhani 
                  nyastā rarāja kailāsaśikhare jāhnavī yathā //
                   ViP_1,9.9
                  madāndhakāritākṣo 'sau gandhākṛṣṭena vāraṇaḥ 
                  kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale //
                   ViP_1,9.10
                  tataś cukrodha bhagavān durvāsā munisattamaḥ 
                  maitreya devarājānaṃ kruddhaś caitad uvāca ha //
                   ViP_1,9.11
                  aiśvaryamadaduṣṭātmann atistabdho 'si vāsava 
                  śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi //
                   ViP_1,9.12
                  prasāda iti noktaṃ te praṇipātapuraḥsaram 
                  harṣotphullakapolena na cāpi śirasā dhṛtā //
                   ViP_1,9.13
                  mayā dattām imāṃ mālāṃ yasmān na bahu manyase 
                  trailokyaśrīr ato mūḍha vināśam upayāsyati //
                   ViP_1,9.14
                  māṃ manyate 'nyaiḥ sadṛśaṃ nūnaṃ śakra bhavān dvijaiḥ 
                  ato 'vamānam asmāsu māninā bhavatā kṛtam //
                   ViP_1,9.15
                  maddattā bhavatā yasmāt kṣiptā mālā mahītale 
                  tasmāt praṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati //
                   ViP_1,9.16
                  yasya saṃjātakopasya bhayam eti carācaram 
                  taṃ tvaṃ mām atigarveṇa devarājāvamanyase //
                   ViP_1,9.17
                  mahendro vāraṇaskandhād avatīrya tvarānvitaḥ 
                  prasādayām āsa muniṃ durvāsasam akalmaṣam //
                   ViP_1,9.18
                  prasādyamānaḥ sa tadā praṇipātapuraḥsaram 
                  pratyuvāca sahasrākṣaṃ durvāsā munisattamaḥ //
                   ViP_1,9.19
                  nāhaṃ kṛpāluhṛdayo na ca māṃ bhajate kṣamā 
                  anye te munayaḥ śakra durvāsasam avehi mām //
                   ViP_1,9.20
                  gautamādibhir anyais tvaṃ garvam āpādito mudhā 
                  akṣāntisārasarvasvaṃ durvāsasam avehi mām //
                   ViP_1,9.21
                  vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ 
                  garvaṃ gato 'si yenaivaṃ mām apy adyāvamanyase //
                   ViP_1,9.22
                  jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham 
                  nirīkṣya kas tribhuvane mama yo na gato bhayam //
                   ViP_1,9.23
                  nāhaṃ kṣamiṣye bahunā kim uktena śatakrato 
                  viḍambanām imāṃ bhūyaḥ karoṣy anunayātmikām //
                   ViP_1,9.24
                  ity uktvā prayayau vipro devarājo 'pi taṃ punaḥ 
                  āruhyairāvataṃ brahman prayayāv amarāvatīm //
                   ViP_1,9.25
                  tataḥprabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam 
                  maitreyāsīd apadhvastaṃ saṃkṣīṇauṣadhivīrudham //
                   ViP_1,9.26
                  na yajñāḥ saṃpravartante na tapasyanti tāpasāḥ 
                  na ca dānādidharmeṣu manaś cakre tadā janaḥ //
                   ViP_1,9.27
                  niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ 
                  svalpe 'pi hi babhūvus te sābhilāṣā dvijottama //
                   ViP_1,9.28
                  yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca 
                  niḥśrīkāṇāṃ kutaḥ sattvaṃ vinā tena guṇāḥ kutaḥ //
                   ViP_1,9.29
                  balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā 
                  laṅghanīyaḥ samastasya balaśauryavivarjitaḥ 
                  bhavaty apadhvastamatir laṅghitaḥ prathitaḥ pumān //
                   ViP_1,9.30
                  evam atyantaniḥśrīke trailokye sattvavarjite 
                  devān prati balodyogaṃ cakrur daiteyadānavāḥ //
                   ViP_1,9.31
                  lobhābhibhūtā niḥśrīkā daityāḥ sattvavivarjitāḥ 
                  śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam //
                   ViP_1,9.32
                  vijitās tridaśā daityair indrādyāḥ śaraṇaṃ yayuḥ 
                  pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ //
                   ViP_1,9.33
                  yathāvat kathito devair brahmā prāha tataḥ surān 
                  parāvareśaṃ śaraṇaṃ vrajadhvam asurārdanam //
                   ViP_1,9.34
                  utpattisthitināśānām ahetuṃ hetum īśvaram 
                  prajāpatipatiṃ viṣṇum anantam aparājitam //
                   ViP_1,9.35
                  pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ 
                  praṇatārtiharaṃ viṣṇuṃ sa vaḥ śreyo vidhāsyati //
                   ViP_1,9.36
                  evam uktvā surān sarvān brahmā lokapitāmahaḥ 
                  kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau //
                   ViP_1,9.37
                  sa gatvā tridaśaiḥ sarvaiḥ samavetaḥ pitāmahaḥ 
                  tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim //
                   ViP_1,9.38
                  namāmi sarvaṃ sarveśam anantam ajam avyayam 
                  lokadhāmadharādhāram aprakāśam abhedinam //
                   ViP_1,9.39
                  nārāyaṇam aṇīyāṃsam aśeṣāṇām aṇīyasām 
                  samastānāṃ gariṣṭhaṃ ca bhūrādīnāṃ garīyasām //
                   ViP_1,9.40
                  yatra sarvaṃ yataḥ sarvam utpannaṃ matpuraḥsaram 
                  sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
                   ViP_1,9.41
                  paraḥ parasmāt puruṣāt paramātmasvarūpadhṛk 
                  yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ //
                   ViP_1,9.42
                  sattvādayo na santīśe yatra ca prākṛtā guṇāḥ 
                  sa śuddhaḥ sarvaśuddhebhyaḥ pumān ādyaḥ prasīdatu //
                   ViP_1,9.43
                  kalākāṣṭhānimeṣādi kālasūtrasya gocare 
                  yasya śaktir na śuddhasya prasīdatu sa no hariḥ //
                   ViP_1,9.44
                  procyate parameśo hi yaḥ śuddho 'py upacārataḥ 
                  prasīdatu sa no viṣṇur ātmā yaḥ sarvadehinām //
                   ViP_1,9.45
                  yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam 
                  kāryasyāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ //
                   ViP_1,9.46
                  kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam 
                  tatkāryakāryabhūto yas tataś ca praṇato 'smi tam //
                   ViP_1,9.47
                  kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam 
                  tatkāraṇānāṃ hetuṃ taṃ praṇato 'smi sureśvaram //
                   ViP_1,9.48
                  bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca 
                  kāryakartṛsvarūpaṃ taṃ praṇato 'smi paraṃ padam //
                   ViP_1,9.49
                  viśuddhabodhavan nityam ajam akṣayam avyayam 
                  avyaktam avikāraṃ yat tad viṣṇoḥ paramaṃ padam //
                   ViP_1,9.50
                  na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram 
                  tat padaṃ paramaṃ viṣṇoḥ praṇamāmi sadāmalam //
                   ViP_1,9.51
                  yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā 
                  parabrahmasvarūpasya praṇamāmi tam avyayam //
                   ViP_1,9.52
                  yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ 
                  jānanti parameśasya tad viṣṇoḥ paramaṃ padam //
                   ViP_1,9.53
                  yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam 
                  paśyanti praṇave cintyaṃ tad viṣṇoḥ paramaṃ padam //
                   ViP_1,9.54
                  śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ 
                  bhavanty abhūtapūrvasya tad viṣṇoḥ paramaṃ padam //
                   ViP_1,9.55
                  sarveśa sarvabhūtātman sarva sarvāśrayācyuta 
                  prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram //
                   ViP_1,9.56
                  ity udīritam ākarṇya brahmaṇas tridaśās tataḥ 
                  praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram //
                   ViP_1,9.57
                  yan nāyaṃ bhagavān brahmā jānāti paramaṃ padam 
                  taṃ natāḥ smo jagaddhāma tava sarvagatācyuta //
                   ViP_1,9.58
                  ity ante vacasas teṣāṃ devānāṃ brahmaṇas tathā 
                  ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ //
                   ViP_1,9.59
                  ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ 
                  taṃ natāḥ smo jagatsraṣṭuḥ sraṣṭāram aviśeṣaṇam //
                   ViP_1,9.60
                  bhagavan bhūtabhavyeśa yajñamūrtidharāvyaya 
                  prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam //
                   ViP_1,9.61
                  eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ 
                  sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ //
                   ViP_1,9.62
                  aśvinau vasavaś ceme sarve caite marudgaṇāḥ 
                  sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
                   ViP_1,9.63
                  praṇāmapravaṇā nātha daityasainyaparājitāḥ 
                  śaraṇaṃ tvām anuprāptāḥ samastā devatāgaṇāḥ //
                   ViP_1,9.64
                  evaṃ saṃstūyamānas tu bhagavāñ chaṅkhacakradhṛk 
                  jagāma darśanaṃ teṣāṃ maitreya parameśvaraḥ //
                   ViP_1,9.65
                  taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam 
                  apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam //
                   ViP_1,9.66
                  praṇamya praṇatāḥ pūrvaṃ saṃkṣobhastimitekṣaṇāḥ 
                  tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ //
                   ViP_1,9.67
                  namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk 
                  indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ 
                  vasavo marutaḥ sādhyā viśvedevagaṇā bhavān //
                   ViP_1,9.68
                  yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ 
                  sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān //
                   ViP_1,9.69
                  tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ 
                  vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat //
                   ViP_1,9.70
                  tvām ārtāḥ śaraṇaṃ viṣṇo prayātā daityanirjitāḥ 
                  vayaṃ prasīda sarvātmaṃs tejasāpyāyayasva naḥ //
                   ViP_1,9.71
                  tāvad ārtis tathā vāñchā tāvan mohas tathāsukham 
                  yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam //
                   ViP_1,9.72
                  tvaṃ prasādaṃ prasannātman prapannānāṃ kuruṣva naḥ 
                  tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru //
                   ViP_1,9.73
                  evaṃ saṃstūyamānas tu praṇatair amarair hariḥ 
                  prasannadṛṣṭir bhagavān idam āha sa viśvakṛt //
                   ViP_1,9.74
                  tejaso bhavatāṃ devāḥ kariṣyāmy upabṛṃhaṇam 
                  vadāmy ahaṃ yat kriyatāṃ bhavadbhis tad idaṃ surāḥ //
                   ViP_1,9.75
                  ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ 
                  manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim 
                  mathyatām amṛtaṃ devāḥ sahāye mayy avasthite //
                   ViP_1,9.76
                  sāmapūrvaṃ ca daiteyās tatra sāhāyyakarmaṇi 
                  sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha //
                   ViP_1,9.77
                  mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam 
                  tatpānād balino yūyam amarāś ca bhaviṣyatha //
                   ViP_1,9.78
                  tathā cāhaṃ kariṣyāmi te yathā tridaśadviṣaḥ 
                  na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ //
                   ViP_1,9.79
                  ity uktā devadevena sarva eva tataḥ surāḥ 
                  saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan //
                   ViP_1,9.80
                  nānauṣadhīḥ samānīya devadaiteyadānavāḥ 
                  kṣiptvā kṣīrābdhipayasi śaradabhrāmalatviṣi //
                   ViP_1,9.81
                  manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim 
                  tato mathitum ārabdhā maitreya tarasāmṛtam //
                   ViP_1,9.82
                  vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ 
                  kṛṣṇena vāsuker daityāḥ pūrvakāye niveśitāḥ //
                   ViP_1,9.83
                  te tasya phaṇaniḥśvāsavahnināpahatatviṣaḥ 
                  nistejaso 'surāḥ sarve babhūvur amitadyute //
                   ViP_1,9.84
                  tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ 
                  pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ //
                   ViP_1,9.85
                  kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ 
                  mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune //
                   ViP_1,9.86
                  rūpeṇānyena devānāṃ madhye cakragadādharaḥ 
                  cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca //
                   ViP_1,9.87
                  upary ākrāntavāñ chailaṃ bṛhadrūpeṇa keśavaḥ 
                  tathāpareṇa maitreya yan na dṛṣṭaṃ surāsuraiḥ //
                   ViP_1,9.88
                  tejasā nāgarājānaṃ tathāpyāyitavān hariḥ 
                  anyena tejasā devān upabṛṃhitavān vibhuḥ //
                   ViP_1,9.89
                  mathyamāne tatas tasmin kṣīrābdhau devadānavaiḥ 
                  havirdhāmābhavat pūrvaṃ surabhiḥ surapūjitā //
                   ViP_1,9.90
                  jagmur mudaṃ tato devā dānavāś ca mahāmune 
                  vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ //
                   ViP_1,9.91
                  kim etad iti siddhānāṃ divi cintayatāṃ tataḥ 
                  babhūva vāruṇī devī madāghūrṇitalocanā //
                   ViP_1,9.92
                  kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat 
                  gandhena pārijāto 'bhūd devastrīnandanas taruḥ //
                   ViP_1,9.93
                  rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ 
                  kṣīrodadheḥ samutpanno maitreya paramādbhutaḥ //
                   ViP_1,9.94
                  tataḥ śītāṃśur abhavaj jagṛhe taṃ maheśvaraḥ 
                  jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam //
                   ViP_1,9.95
                  tato dhanvantarir devaḥ śvetāmbaradharaḥ svayam 
                  bibhratkamaṇḍaluṃ pūrṇam amṛtasya samutthitaḥ //
                   ViP_1,9.96
                  tataḥ svasthamanaskās te sarve daiteyadānavāḥ 
                  babhūvur muditāḥ sadyo maitreya munibhiḥ saha //
                   ViP_1,9.97
                  tataḥ sphuratkāntimatī vikāsikamale sthitā 
                  śrīr devī payasas tasmād utthitā dhṛtapaṅkajā //
                   ViP_1,9.98
tāṃ tuṣṭuvur mudā yuktāḥ śrīsūktena maharṣayaḥ // ViP_1,9.99
                  viśvāvasumukhās tasyā gandharvāḥ purato jaguḥ 
                  ghṛtācīpramukhā brahman nanṛtuś cāpsarogaṇāḥ //
                   ViP_1,9.100
                  gaṅgādyāḥ saritas toyaiḥ snānārtham upatasthire 
                  diggajā hemapātrastham ādāya vimalaṃ jalam 
                  snāpayāṃ cakrire devīṃ sarvalokamaheśvarīm //
                   ViP_1,9.101
                  kṣīrodo rūpadhṛk tasyai mālām amlānapaṅkajām 
                  dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha //
                   ViP_1,9.102
                  divyamālyāmbaradharā snātā bhūṣaṇabhūṣitā 
                  paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ //
                   ViP_1,9.103
                  tato 'valokitā devā harivakṣaḥsthalasthayā 
                  lakṣmyā maitreya sahasā parāṃ nirvṛtim āgatāḥ //
                   ViP_1,9.104
                  udvegaṃ paramaṃ jagmur daityā viṣṇuparāṅmukhāḥ 
                  tyaktā lakṣmyā mahābhāga vipracittipurogamāḥ //
                   ViP_1,9.105
                  tatas te jagṛhur daityā dhanvantarikare sthitam 
                  kamaṇḍaluṃ mahāvīryā yatrāste tad dvijāmṛtam //
                   ViP_1,9.106
                  māyayā mohayitvā tān viṣṇuḥ strīrūpam āsthitaḥ 
                  dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ //
                   ViP_1,9.107
                  tataḥ papuḥ suragaṇāḥ śakrādyās tat tadāmṛtam 
                  udyatāyudhanistriṃśā daityās tāṃś ca samabhyayuḥ //
                   ViP_1,9.108
                  pīte 'mṛte ca balibhir devair daityacamūs tadā 
                  vadhyamānā diśo bheje pātālaṃ ca viveśa vai //
                   ViP_1,9.109
                  tato devā mudā yuktāḥ śaṅkhacakragadādharam 
                  praṇipatya yathāpūrvam aśāsaṃs tat triviṣṭapam //
                   ViP_1,9.110
devadeve gate tasmin vāsudeveśvaraṃ harim // ViP_1,9.110*28:1
tuṣṭuvuḥ puṇḍarīkākṣam antardhānagataṃ harim // ViP_1,9.110*28:2
                  tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā 
                  jyotīṃṣi ca yathāmārgaṃ prayayur munisattama //
                   ViP_1,9.111
                  jajvāla bhagavāṃś coccaiś cārudīptir vibhāvasuḥ 
                  dharme ca sarvabhūtānāṃ tadā matir ajāyata //
                   ViP_1,9.112
                  śriyā juṣṭaṃ ca trailokyaṃ babhūva dvijasattama 
                  śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata //
                   ViP_1,9.113
                  siṃhāsanagataḥ śakraḥ saṃprāpya tridivaṃ punaḥ 
                  devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ //
                   ViP_1,9.114
durvāsaśāpapātena punar mā bhūd iyaṃ hare // ViP_1,9.114*29:1
tathyeti cābhiprāyeṇas tuṣṭāva śriyamānataḥ // ViP_1,9.114*29:2
indra uvāca:
                  namasye sarvalokānāṃ jananīm abjasaṃbhavām 
                  śriyam unnidrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitām //
                   ViP_1,9.115
padmālayāṃ padmakarāṃ padmapatranibhekṣaṇām // ViP_1,9.115*30:1
vande padmamukhāṃ devīṃ padmanābhapriyām aham // ViP_1,9.115*30:2
                  tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī 
                  saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī //
                   ViP_1,9.116
                  yajñavidyā mahāvidyā guhyavidyā ca śobhane 
                  ātmavidyā ca devi tvaṃ vimuktiphaladāyinī //
                   ViP_1,9.117
                  ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca 
                  saumyāsaumyair jagad rūpais tvayaitad devi pūritam //
                   ViP_1,9.118
                  kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ 
                  adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ //
                   ViP_1,9.119
                  tvayā devi parityaktaṃ sakalaṃ bhuvanatrayam 
                  vinaṣṭaprāyam abhavat tvayedānīṃ samedhitam //
                   ViP_1,9.120
                  dārāḥ putrās tathāgāraṃ suhṛddhānyadhanādikam 
                  bhavaty etan mahābhāge nityaṃ tvadvīkṣaṇān nṛṇām //
                   ViP_1,9.121
                  śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham 
                  devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham //
                   ViP_1,9.122
                  tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā 
                  tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram //
                   ViP_1,9.123
                  mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam 
                  mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani //
                   ViP_1,9.124
                  mā putrān mā suhṛdvargān mā paśūn mā vibhūṣaṇam 
                  tyajethā mama devasya viṣṇor vakṣaḥsthalālaye //
                   ViP_1,9.125
                  sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ 
                  tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale //
                   ViP_1,9.126
                  tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ 
                  kulaiśvaryaiś ca yujyante puruṣā nirguṇā api //
                   ViP_1,9.127
                  sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān 
                  sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ //
                   ViP_1,9.128
                  sadyo vaiguṇyam āyānti śīlādyāḥ sakalā guṇāḥ 
                  parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe //
                   ViP_1,9.129
                  na te varṇayituṃ śaktā guṇāñ jihvāpi vedhasaḥ 
                  prasīda devi padmākṣi māsmāṃs tyākṣīḥ kadācana //
                   ViP_1,9.130
                  evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum 
                  śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija //
                   ViP_1,9.131
                  parituṣṭāsmi deveśa stotreṇānena te hare 
                  varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā //
                   ViP_1,9.132
                  varadā yadi me devi varārho yadi cāpy aham 
                  trailokyaṃ na tvayā tyājyam eṣa me 'stu varaḥ paraḥ //
                   ViP_1,9.133
                  stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave 
                  sa tvayā na parityājyo dvitīyo 'stu varo mama //
                   ViP_1,9.134
                  trailokyaṃ tridaśaśreṣṭha na saṃtyakṣyāmi vāsava 
                  datto varo mayāyaṃ te stotrārādhanatuṣṭayā //
                   ViP_1,9.135
                  yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ 
                  māṃ stoṣyati na tasyāhaṃ bhaviṣyāmi parāṅmukhī //
                   ViP_1,9.136
                  evaṃ dadau varau devī devarājāya vai purā 
                  maitreya śrīr mahābhāgā stotrārādhanatoṣitā //
                   ViP_1,9.137
                  bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ 
                  devadānavayatnena prasūtāmṛtamanthane //
                   ViP_1,9.138
                  evaṃ yadā jagatsvāmī devadevo janārdanaḥ 
                  avatāraṃ karoty eṣā tadā śrīs tatsahāyinī //
                   ViP_1,9.139
                  punaś ca padmā saṃbhūtā ādityo 'bhūd yadā hariḥ 
                  yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
                   ViP_1,9.140
                  rāghavatve 'bhavat sītā rukmiṇī kṛṣṇajanmani 
                  anyeṣu cāvatāreṣu viṣṇor eṣā sahāyinī //
                   ViP_1,9.141
                  devatve devadeheyaṃ manuṣyatve ca mānuṣī 
                  viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum //
                   ViP_1,9.142
                  yaś caitac chṛṇuyāj janma lakṣmyā yaś ca paṭhen naraḥ 
                  śriyo na vicyutis tasya gṛhe yāvat kulatrayam //
                   ViP_1,9.143
                  paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune 
                  alakṣmīḥ kalahādhārā na teṣv āste kadācana //
                   ViP_1,9.144
                  etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi 
                  kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī //
                   ViP_1,9.145
                  iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ 
                  anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ //
                   ViP_1,9.146
[[iti śrīviṣṇupurāṇe prathame 'ṃśe navamo 'dhyāyaḥ ]]
                  kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune 
                  bhṛgusargāt prabhṛty eṣa sargo me kathyatāṃ punaḥ //
                   ViP_1,10.1
                  bhṛgoḥ khyātyāṃ samutpannā lakṣmīr viṣṇuparigrahaḥ 
                  tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ //
                   ViP_1,10.2
                  āyatir niyatiś caiva meroḥ kanye mahātmanaḥ 
                  dhātṛvidhātros te bhārye tayor jātau sutāv ubhau //
                   ViP_1,10.3
                  prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ 
                  tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu //
                   ViP_1,10.4
                  prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat 
                  tato vaṃśo mahābhāga vistāraṃ bhārgavo gataḥ //
                   ViP_1,10.5
                  patnī marīceḥ saṃbhūtiḥ paurṇamāsam asūyata 
                  virajāḥ parvataś caiva tasya putrau mahātmanaḥ //
                   ViP_1,10.6
                  vaṃśasaṃkīrtane putrān vadiṣye 'haṃ tato dvija 
                  smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā 
                  sinīvālī kuhūś caiva rākā cānumatī tathā //
                   ViP_1,10.7
                  anasūyā tathaivātrer jajñe putrān akalmaṣān 
                  somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
                   ViP_1,10.8
                  prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat 
                  pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare //
                   ViP_1,10.9
                  kardamaś cārvarīvāṃś ca sahiṣṇuś ca sutatrayam 
                  kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ //
                   ViP_1,10.10
                  kratoś ca sannatir bhāryā vālakhilyān asūyata 
                  ṣaṣṭis tāni sahasrāṇi ṛṣīṇām ūrdhvaretasām 
                  aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaratejasām //
                   ViP_1,10.11
ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ // ViP_1,10.12
                  rajo gotrordhvabāhuś ca savanaś cānaghas tathā 
                  sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ //
                   ViP_1,10.13
                  yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ 
                  tasmāt svāhā sutāṃl lebhe trīn udāraujaso dvija //
                   ViP_1,10.14
pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam // ViP_1,10.15
                  teṣāṃ tu saṃtatāv anye catvāriṃśac ca pañca ca 
                  kathyante vahnayaś caite pitā putratrayaṃ ca yat //
                   ViP_1,10.16
evam ekonapañcāśad vahnayaḥ parikīrtitāḥ // ViP_1,10.17
                  pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava 
                  agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye //
                   ViP_1,10.18
                  tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā 
                  te ubhe brahmavādinyau yoginyau cāpy ubhe dvija //
                   ViP_1,10.19
uttamajñānasaṃpanne sarvaiḥ samuditair guṇaiḥ // ViP_1,10.20
                  ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ 
                  śraddhāvān saṃsmarann etām anapatyo na jāyate //
                   ViP_1,10.21
[[iti śrīviṣṇupurāṇe prathame 'ṃśe daśamo 'dhyāyaḥ ]]
                  priyavratottānapādau manoḥ svāyambhuvasya tu 
                  dvau putrau sumahāvīryau dharmajñau kathitau tava //
                   ViP_1,11.1
                  tayor uttānapādasya surucyām uttamaḥ sutaḥ 
                  abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ //
                   ViP_1,11.2
                  sunītir nāma yā rājñas tasyābhūn mahiṣī dvija 
                  sa nātiprītimāṃs tasyāṃ tasyāś cābhūd dhruvaḥ sutaḥ //
                   ViP_1,11.3
                  rājāsanasthitasyāṅkaṃ pitur bhrātaram āśritam 
                  dṛṣṭvottamaṃ dhruvaś cakre tam āroḍhuṃ manoratham //
                   ViP_1,11.4
                  pratyakṣaṃ bhūpatis tasyāḥ surucyā nābhyanandata 
                  praṇayenāgataṃ putram utsaṅgārohaṇotsukam //
                   ViP_1,11.5
                  sapatnī tanayaṃ dṛṣṭvā tam aṅkārohaṇotsukam 
                  svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt //
                   ViP_1,11.6
                  kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ 
                  anyastrīgarbhajātena asaṃbhūya mamodare 
                  uttamottamam aprāpyam aviveko 'bhivāñchasi //
                   ViP_1,11.7
satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ // ViP_1,11.8
                  etad rājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam 
                  yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā //
                   ViP_1,11.9
                  uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā 
                  sunītyām ātmano janma kiṃ tvayā nāvagamyate //
                   ViP_1,11.10
                  utsṛjya pitaraṃ bālas tac chrutvā mātṛbhāṣitam 
                  jagāma kupito mātur nijāyā dvija mandiram //
                   ViP_1,11.11
                  taṃ dṛṣṭvā kupitaṃ putram īṣatprasphuritādharam 
                  sunītir aṅkam āropya maitreyaitad abhāṣata //
                   ViP_1,11.12
                  vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati 
                  ko 'vajānāti pitaraṃ tava yas te 'parādhyati //
                   ViP_1,11.13
                  ity uktaḥ sakalaṃ mātre kathayām āsa tad yathā 
                  suruciḥ prāha bhūpālapratyakṣam atigarvitā //
                   ViP_1,11.14
                  niḥśvasya seti kathite tasmin putreṇa durmanāḥ 
                  śvāsakṣāmekṣaṇā dīnā sunītir vākyam abravīt //
                   ViP_1,11.15
                  suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka 
                  na hi puṇyavatāṃ vatsa sapatnair evam ucyate //
                   ViP_1,11.16
                  nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā 
                  tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā //
                   ViP_1,11.17
tat tvayā nātra kartavyaṃ duḥkhaṃ tadvākyasaṃbhavam // ViP_1,11.17*31
                  rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ 
                  yasya puṇyāni tasyaiva matvaitac chāmya putraka //
                   ViP_1,11.18
                  anyajanmakṛtaiḥ puṇyaiḥ surucyāṃ surucir nṛpaḥ 
                  bhāryeti procyate cānyā madvidhā puṇyavarjitā //
                   ViP_1,11.19
                  puṇyopacayasaṃpannas tasyāḥ putras tathottamaḥ 
                  mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān //
                   ViP_1,11.20
                  tathāpi duḥkhaṃ na bhavān kartum arhati putraka 
                  yasya yāvat sa tenaiva svena tuṣyati buddhimān //
                   ViP_1,11.21
                  yadi ced duḥkham atyarthaṃ surucyā vacanāt tava 
                  tat puṇyopacaye yatnaṃ kuru sarvaphalaprade //
                   ViP_1,11.22
                  suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ 
                  nimnaṃ yathāpaḥ pravaṇāḥ pātram āyānti saṃpadaḥ //
                   ViP_1,11.23
                  amba yat tvam idaṃ prāha praśamāya vaco mama 
                  naitad durvacasā bhinne hṛdaye mama tiṣṭhati //
                   ViP_1,11.24
                  so 'haṃ tathā yatiṣyāmi yathā sarvottamottamam 
                  sthānaṃ prāpsyāmy aśeṣāṇāṃ jagatām abhipūjitam //
                   ViP_1,11.25
                  surucir dayitā rājñas tasyā jāto 'smi nodarāt 
                  prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare //
                   ViP_1,11.26
                  uttamaḥ sa mama bhrātā yo garbheṇa dhṛtas tayā 
                  sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat //
                   ViP_1,11.27
                  nānyadattam abhīpsyāmi sthānam amba svakarmaṇā 
                  icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama //
                   ViP_1,11.28
                  nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ 
                  purāc ca nirgamya tatas tadbāhyopavanaṃ yayau //
                   ViP_1,11.29
                  sa dadarśa munīṃs tatra sapta pūrvāgatān dhruvaḥ 
                  kṛṣṇājinottarīyeṣu viṣṭareṣu samāsthitān //
                   ViP_1,11.30
                  sa rājaputras tān sarvān praṇipatyābhyabhāṣata 
                  praśrayāvanataḥ samyag abhivādanapūrvakam //
                   ViP_1,11.31
                  uttānapādatanayaṃ māṃ nibodhata sattamāḥ 
                  jātaṃ sunītyāṃ nirvedād yuṣmākaṃ prāptam antikam //
                   ViP_1,11.32
                  catuḥpañcābdasaṃbhūto bālas tvaṃ nṛpanandana 
                  nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate //
                   ViP_1,11.33
                  na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā 
                  na caiveṣṭaviyogādi tava paśyāma bālaka //
                   ViP_1,11.34
                  śarīre na ca te vyādhir asmābhir upalakṣyate 
                  nirvedaḥ kiṃnimittas te kathyatāṃ yadi vidyate //
                   ViP_1,11.35
                  tataḥ sa kathayām āsa surucyā yad udāhṛtam 
                  tan niśamya tataḥ procur munayas te parasparam //
                   ViP_1,11.36
                  aho kṣātraṃ paraṃ tejo bālasyāpi yad akṣamā 
                  sapatnyā mātur uktasya hṛdayān nāpasarpati //
                   ViP_1,11.37
                  bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā 
                  kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate //
                   ViP_1,11.38
                  yac ca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute 
                  tad ucyatāṃ vivakṣus tvam asmābhir upalakṣyase //
                   ViP_1,11.39
                  nāham artham abhīpsāmi na rājyaṃ dvijasattamāḥ 
                  tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā //
                   ViP_1,11.40
                  etan me kriyatāṃ samyak kathyatāṃ prāpyate yathā 
                  sthānam agryaṃ samastebhyaḥ sthānebhyo munisattamāḥ //
                   ViP_1,11.41
                  anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja 
                  na hi saṃprāpyate śreṣṭhaṃ tasmād ārādhayācyutam //
                   ViP_1,11.42
                  paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ 
                  sa prāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam //
                   ViP_1,11.43
                  yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ 
                  tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi //
                   ViP_1,11.44
                  paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param 
                  tam ārādhya hariṃ yāti muktim apy atidurlabhām //
                   ViP_1,11.45
                  yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān 
                  tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane //
                   ViP_1,11.46
                  aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim 
                  prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata //
                   ViP_1,11.47
                  prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi 
                  trailokyāntargataṃ sthānaṃ kim u vatsottamottamam //
                   ViP_1,11.48
kṛṣṇārādhanam evaikaṃ puṃsaḥ sarvaphalapradam // ViP_1,11.48*32:1
sarvair apy evam evoktaṃ tad upāyam abṛhat sate // ViP_1,11.48*32:2
dhruva uvāca:
                  ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me 
                  mayā tatparitoṣāya yaj japtavyaṃ tad ucyatām //
                   ViP_1,11.49
                  yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ 
                  prasādasumukhās tan me kathayantu maharṣayaḥ //
                   ViP_1,11.50
                  rājaputra yathā viṣṇor ārādhanaparair naraiḥ 
                  kāryam ārādhanaṃ tan no yathāvac chrotum arhasi //
                   ViP_1,11.51
                  bāhyārthād akhilāc cittaṃ tyājayet prathamaṃ naraḥ 
                  tasminn eva jagaddhāmni tataḥ kurvīta niścalam //
                   ViP_1,11.52
                  evam ekāgracittena tanmayena dhṛtātmanā 
                  japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana //
                   ViP_1,11.53
                  hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe 
                  oṃ namo vāsudevāya śuddhajñānasvabhāvine //
                   ViP_1,11.54
                  etaj jajāpa bhagavān japyaṃ svāyambhuvo manuḥ 
                  pitāmahas tava purā tasya tuṣṭo janārdanaḥ //
                   ViP_1,11.55
                  dadau yathābhilaṣitām ṛddhiṃ trailokyadurlabhām 
                  tathā tvam api govindaṃ toṣayaitat sadā japan //
                   ViP_1,11.56
[[iti śrīviṣṇupurāṇe prathame 'ṃśe ekādaśo 'dhyāyaḥ ]]
                  niśamyaitad aśeṣeṇa maitreya nṛpateḥ sutaḥ 
                  nirjagāma vanāt tasmāt praṇipatya sa tān ṛṣīn //
                   ViP_1,12.1
                  kṛtakṛtyam ivātmānaṃ manyamānas tato dvija 
                  madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam //
                   ViP_1,12.2
                  punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ 
                  tato madhuvanaṃ nāmnā khyātam atra mahītale //
                   ViP_1,12.3
                  hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam 
                  śatrughno madhurāṃ nāma purīṃ yatra cakāra vai //
                   ViP_1,12.4
                  yatra vai devadevasya sāṃnidhyaṃ harimedhasaḥ 
                  sarvapāpahare tasmiṃs tapas tīrthe cakāra saḥ //
                   ViP_1,12.5
                  marīcimiśrair munibhir yathoddiṣṭam abhūt tathā 
                  ātmany aśeṣadeveśaṃ sthitaṃ viṣṇum amanyata //
                   ViP_1,12.6
                  ananyacetasas tasya dhyāyato bhagavān hariḥ 
                  sarvabhūtagato vipra sarvabhāvagato 'bhavat //
                   ViP_1,12.7
                  manasy avasthite tasya viṣṇau maitreya yoginaḥ 
                  na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī //
                   ViP_1,12.8
                  vāmapādasthite tasmin nanāmārdhena medinī 
                  dvitīyaṃ ca nanāmārdhaṃ kṣiter dakṣiṇataḥ sthite //
                   ViP_1,12.9
                  pādāṅguṣṭhena saṃpīḍya yadā sa vasudhāṃ sthitaḥ 
                  tadā sā vasudhā vipra cacāla saha parvataiḥ //
                   ViP_1,12.10
                  nadyo nadāḥ samudrāś ca saṃkṣobhaṃ paramaṃ yayuḥ 
                  tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune //
                   ViP_1,12.11
                  yāmā nāma tadā devā maitreya paramākulāḥ 
                  indreṇa saha saṃmantrya dhyānabhaṅgaṃ pracakramuḥ //
                   ViP_1,12.12
                  kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune 
                  samādhibhaṅgam atyantam ārabdhāḥ kartum āturāḥ //
                   ViP_1,12.13
                  sunītir nāma tanmātā sāsrā tatpurataḥ sthitā 
                  putreti karuṇāṃ vācam āha māyāmayī tadā //
                   ViP_1,12.14
                  putrakāsmān nivartasva śarīravyayadāruṇāt 
                  nirbandhato mayā labdho bahubhis tvaṃ manorathaiḥ //
                   ViP_1,12.15
                  dīnām ekāṃ parityaktum anāthāṃ na tvam arhasi 
                  sapatnīvacanād vatsa agates tvaṃ gatir mama //
                   ViP_1,12.16
                  kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ 
                  nivartyatāṃ manaḥ kaṣṭān nirbandhāt phalavarjitāt //
                   ViP_1,12.17
                  kālaḥ krīḍanakānāṃ te tadante 'dhyayanasya ca 
                  tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ //
                   ViP_1,12.18
                  kālaḥ krīḍanakānāṃ yas tava bālasya putraka 
                  tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ //
                   ViP_1,12.19
                  matprītiḥ paramo dharmo vayovasthākriyākramam 
                  anuvartasva mā mohaṃ nivartāsmād adharmataḥ //
                   ViP_1,12.20
                  parityajati vatsādya yady etan na bhavāṃs tapaḥ 
                  tyakṣyāmy aham api prāṇāṃs tato vai paśyatas tava //
                   ViP_1,12.21
                  sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām 
                  samāhitamanā viṣṇau paśyann api na dṛṣṭavān //
                   ViP_1,12.22
                  vatsa vatsa sughorāṇi rakṣāṃsy etāni bhīṣaṇe 
                  vane 'bhyudyataśastrāṇi samāyānty apagamyatām //
                   ViP_1,12.23
                  ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ 
                  abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ //
                   ViP_1,12.24
                  tato nādān atīvogrān rājaputrasya te puraḥ 
                  mumucur dīptaśastrāṇi bhrāmayanto niśācarāḥ //
                   ViP_1,12.25
                  śivāś ca śataśo neduḥ sajvālakavalair mukhaiḥ 
                  trāsāya tasya bālasya yogayuktasya sarvataḥ //
                   ViP_1,12.26
                  hanyatāṃ hanyatām eṣa chidyatāṃ chidyatām ayam 
                  bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ //
                   ViP_1,12.27
                  tato nānāvidhān nādān siṃhoṣṭramakarānanāḥ 
                  trāsāya rājaputrasya nedus te rajanīcarāḥ //
                   ViP_1,12.28
                  rakṣāṃsi tāni te nādāḥ śivās tāny āyudhāni ca 
                  govindāsaktacittasya yayur nendriyagocaram //
                   ViP_1,12.29
                  ekāgracetāḥ satataṃ viṣṇum evātmasaṃśrayam 
                  dṛṣṭavān pṛthivīnāthaputro nānyat kathaṃcana //
                   ViP_1,12.30
                  tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ 
                  saṃkṣobhaṃ paramaṃ jagmus tatparābhavaśaṅkitāḥ //
                   ViP_1,12.31
                  te sametya jagadyonim anādinidhanaṃ harim 
                  śaraṇyaṃ śaraṇaṃ yātās tapasā tasya tāpitāḥ //
                   ViP_1,12.32
                  devadeva jagannātha pareśa puruṣottama 
                  dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ //
                   ViP_1,12.33
                  dine dine kalāśeṣaiḥ śaśāṅkaḥ pūryate yathā 
                  tathāyaṃ tapasā deva prayāty ṛddhim aharniśam //
                   ViP_1,12.34
                  auttānapāditapasā vayam itthaṃ janārdana 
                  bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya //
                   ViP_1,12.35
                  na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati 
                  vittapāmbupasomānāṃ sābhilāṣaḥ padeṣu kim //
                   ViP_1,12.36
                  tad asmākaṃ prasīdeśa hṛdayāc chalyam uddhara 
                  uttānapādatanayaṃ tapasaḥ saṃnivartaya //
                   ViP_1,12.37
                  nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām 
                  prārthayaty eṣa yaṃ kāmaṃ taṃ karomy akhilaṃ surāḥ //
                   ViP_1,12.38
                  yāta devā yathākāmaṃ svasthānaṃ vigatajvarāḥ 
                  nivartayāmy ahaṃ bālaṃ tapasy āsaktamānasam //
                   ViP_1,12.39
                  ity uktā devadevena praṇamya tridaśās tataḥ 
                  prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ //
                   ViP_1,12.40
                  bhagavān api sarvātmā tanmayatvena toṣitaḥ 
                  gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ //
                   ViP_1,12.41
                  auttānapāde bhadraṃ te tapasā paritoṣitaḥ 
                  varado 'ham anuprāpto varaṃ varaya suvrata //
                   ViP_1,12.42
                  bāhyārthanirapekṣaṃ te mayi cittaṃ yad āhitam 
                  tuṣṭo 'haṃ bhavatas tena tad vṛṇīṣva varaṃ param //
                   ViP_1,12.43
                  śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ 
                  unmīlitākṣo dadṛśe dhyānadṛṣṭaṃ hariṃ puraḥ //
                   ViP_1,12.44
                  śaṅkhacakragadāśārṅgavarāsidharam acyutam 
                  kirīṭinaṃ samālokya jagāma śirasā mahīm //
                   ViP_1,12.45
                  romāñcitāṅgaḥ sahasā sādhvasaṃ paramaṃ gataḥ 
                  stavāya devadevasya sa cakre mānasaṃ dhruvaḥ //
                   ViP_1,12.46
                  kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ 
                  ity ākulamatir devaṃ tam eva śaraṇaṃ yayau //
                   ViP_1,12.47
                  bhagavan yadi me toṣaṃ tapasā paramaṃ gataḥ 
                  stotuṃ tad aham icchāmi varam enaṃ prayaccha me //
                   ViP_1,12.48
                  brahmādyair vedavedajñair jñāyate yasya no gatiḥ 
                  taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ //
                   ViP_1,12.49
                  tvadbhaktipravaṇaṃ hy etat parameśvara me manaḥ 
                  stotuṃ pravṛttaṃ tvatpādau tatra prajñāṃ prayaccha me //
                   ViP_1,12.50
                  śaṅkhaprāntena govindas taṃ pasparśa kṛtāñjalim 
                  uttānapādatanayaṃ dvijavarya jagatpatiḥ //
                   ViP_1,12.51
                  atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ 
                  tuṣṭāva praṇato bhūtvā bhūtadhātāram acyutam //
                   ViP_1,12.52
                  bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca 
                  bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam //
                   ViP_1,12.53
                  śuddhaḥ sūkṣmo 'khilavyāpī pradhānāt parataḥ pumān 
                  yasya rūpaṃ namas tasmai puruṣāya guṇātmane //
                   ViP_1,12.54
                  bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ 
                  buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ //
                   ViP_1,12.55
                  taṃ brahmabhūtam ātmānam aśeṣajagataḥ patim 
                  prapadye śaraṇaṃ śuddhaṃ tvadrūpaṃ parameśvara //
                   ViP_1,12.56
                  bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam 
                  tasmai namas te sarvātman yogicintyāvikāravat //
                   ViP_1,12.57
                  sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt 
                  sarvavyāpī bhuvaḥ sparśād atyatiṣṭhad daśāṅgulam //
                   ViP_1,12.58
                  yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān 
                  tvatto virāṭ svarāṭ samrāṭ tvattaś cāpy adhipūruṣaḥ //
                   ViP_1,12.59
                  atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ 
                  tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī //
                   ViP_1,12.60
                  tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat 
                  tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā //
                   ViP_1,12.61
                  tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire 
                  tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ //
                   ViP_1,12.62
                  gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ 
                  tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata //
                   ViP_1,12.63
                  vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ 
                  akṣṇoḥ sūryo 'nilaḥ prāṇāc candramā manasas tava //
                   ViP_1,12.64
                  prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata 
                  nābhito gaganaṃ dyauś ca śirasaḥ samavartata 
                  diśaḥ śrotrāt kṣitiḥ padbhyāṃ tvattaḥ sarvam abhūd idam //
                   ViP_1,12.65
                  nyagrodhaḥ sumahān alpe yathā bīje vyavasthitaḥ 
                  saṃyame viśvam akhilaṃ bījabhūte tathā tvayi //
                   ViP_1,12.66
                  bījād aṅkurasaṃbhūto nyagrodhaḥ sa samucchritaḥ 
                  vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat //
                   ViP_1,12.67
                  yathā hi kadalī nānyā tvakpatrān nātha dṛśyate 
                  evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate //
                   ViP_1,12.68
                  hlādinī saṃdhinī saṃvit tvayy ekā sarvasaṃsthitau 
                  hlādatāpakarī miśrā tvayi no guṇavarjite //
                   ViP_1,12.69
                  pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ 
                  prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ //
                   ViP_1,12.70
                  vyaktapradhānapuruṣavirāṭ saṃrāṭ svarāṭ tathā 
                  vibhāvyate 'ntaḥkaraṇe puruṣeṣv akṣayo bhavān //
                   ViP_1,12.71
                  sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk 
                  sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te //
                   ViP_1,12.72
                  sarvātmako 'si sarveśa sarvabhūtasthito yataḥ 
                  kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam //
                   ViP_1,12.73
                  sarvātman sarvabhūteśa sarvasattvasamudbhava 
                  sarvabhūto bhavān vetti sarvasattvamanoratham //
                   ViP_1,12.74
                  yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ 
                  tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate //
                   ViP_1,12.75
                  tapasas tat phalaṃ prāptaṃ yad dṛṣṭo 'haṃ tvayā dhruva 
                  maddarśanaṃ hi viphalaṃ rājaputra na jāyate //
                   ViP_1,12.76
                  varaṃ varaya tasmāt tvaṃ yathābhimatam ātmanaḥ 
                  sarvaṃ saṃpadyate puṃsāṃ mayi dṛṣṭipathaṃ gate //
                   ViP_1,12.77
                  bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi 
                  kim ajñātaṃ tava svāmin manasā yan mayepsitam //
                   ViP_1,12.78
                  tathāpi tubhyaṃ deveśa kathayiṣyāmi yan mayā 
                  prārthyate durvinītena hṛdayenātidurlabham //
                   ViP_1,12.79
                  kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham 
                  tvatprasādaphalaṃ bhuṅkte trailokyaṃ maghavān api //
                   ViP_1,12.80
                  naitad rājāsanaṃ yogyam ajātasya mamodarāt 
                  iti garvād avocan māṃ sapatnī mātur uccakaiḥ //
                   ViP_1,12.81
                  ādhārabhūtaṃ jagataḥ sarveṣām uttamottamam 
                  prārthayāmi prabho sthānaṃ tvatprasādād ato 'vyayam //
                   ViP_1,12.82
                  yat tvayā prārthitaṃ sthānam etat prāpsyati vai bhavān 
                  tvayāhaṃ toṣitaḥ pūrvam anyajanmani bālaka //
                   ViP_1,12.83
                  tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā 
                  mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ //
                   ViP_1,12.84
                  kālena gacchatā mitraṃ rājaputras tavābhavat 
                  yauvane 'khilabhogāḍhyo darśanīyojjvalākṛtiḥ //
                   ViP_1,12.85
                  tatsaṅgāt tasya tām ṛddhim avalokyātidurlabhām 
                  bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā //
                   ViP_1,12.86
                  tato yathābhilaṣitā prāptā te rājaputratā 
                  uttānapādasya gṛhe jāto 'si dhruva durlabhe //
                   ViP_1,12.87
anyeṣāṃ tad varaṃ sthānaṃ kule svāyambhuvasya yat // ViP_1,12.88
                  tasyaitad aparaṃ bāla yenāhaṃ paritoṣitaḥ 
                  mām ārādhya naro muktim avāpnoty avilambitam //
                   ViP_1,12.89
                  mayy arpitamanā bāla kim u svargādikaṃ padam 
                  trailokyād adhike sthāne sarvatārāgrahāśrayaḥ 
                  bhaviṣyati na saṃdeho matprasādād bhavān dhruva //
                   ViP_1,12.90
                  sūryāt somāt tathā bhaumāt somaputrād bṛhaspateḥ 
                  sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva //
                   ViP_1,12.91
                  saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ 
                  sarveṣām upari sthānaṃ tava dattaṃ mayā dhruva //
                   ViP_1,12.92
                  kecic caturyugaṃ yāvat kecin manvantaraṃ surāḥ 
                  tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ //
                   ViP_1,12.93
                  sunītir api te mātā tvadāsannātinirmalā 
                  vimāne tārakā bhūtvā tāvatkālaṃ nivatsyati //
                   ViP_1,12.94
                  ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ 
                  kīrtayiṣyanti teṣāṃ ca mahat puṇyaṃ bhaviṣyati //
                   ViP_1,12.95
.... .... ...tardadhe hariḥ // ViP_1,12.95*33:1
dhruvo 'pi taṃ namaskṛtya jagāma svapitur gṛham // ViP_1,12.95*33:2
ākarṇyātmajam āyāntaṃ saṃparetaṃ yathāgatam // ViP_1,12.95*33:3
rājānaṃ śraddadhe candra sa candrasya suto mama // ViP_1,12.95*33:4
satyaṃ devarṣiṇā uktam ākarṇya mudito bhavat // ViP_1,12.95*33:5
vārtā hartur api prītyāṃ hīnaprādrān mahādhanam // ViP_1,12.95*33:6
śaṅkhatūryaninādena brahmaghoṣeṇa bhūyasā // ViP_1,12.95*33:7
niścakrāma purā tūrṇaṃ sadaśvaratham āsthitaḥ // ViP_1,12.95*33:8
taṃ dṛṣṭvā pavanābhyāse āyāntaṃ tarasā rathāt // ViP_1,12.95*33:9
avaruhya nṛpaxx dorbhyāṃ x parirebhire // ViP_1,12.95*33:10
athābhinanditaḥ sarvair bandhuvargair dvijottama // ViP_1,12.95*33:11
tenābhivāditāḥ sarve praviveśuḥ saharcix // ViP_1,12.95*33:12
while D4 ins.:ity uktvā bhagavān īśaḥ tatraivāntaradhīyata // ViP_1,12.95*34
parāśara uvāca:
                  evaṃ pūrvaṃ jagannāthād devadevāj janārdanāt 
                  varaṃ prāpya dhruvaṃ sthānam adhyāste sa mahāmatiḥ //
                   ViP_1,12.96
svayaṃ śuśrūṣaṇād dharmyān mātāpitroś ca vai tathā // ViP_1,12.96*35:1
dvādaśākṣaramāhātmyāt tapasaś ca prabhāvataḥ // ViP_1,12.96*35:2
                  tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca 
                  devāsurāṇām ācāryaḥ ślokam atrośanā jagau //
                   ViP_1,12.97
                  aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam 
                  yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
                   ViP_1,12.98
                  dhruvasya jananī ceyaṃ sunītir nāma sūnṛtā 
                  asyāś ca mahimānaṃ kaḥ śakto varṇayituṃ bhuvi //
                   ViP_1,12.99
                  trailokyāśrayatāṃ prāptaṃ paraṃ sthānaṃ sthirāyati 
                  sthānaṃ prāptā paraṃ kṛtvā yā kukṣivivare dhruvam //
                   ViP_1,12.100
                  yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi 
                  sarvapāpavinirmuktaḥ svargaloke mahīyate //
                   ViP_1,12.101
                  sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi 
                  sarvakalyāṇasaṃyukto dīrghakālaṃ ca jīvati //
                   ViP_1,12.102
[[iti śrīviṣṇupurāṇe prathame 'ṃśe dvādaśo 'dhyāyaḥ ]]
                  dhruvāc chiṣṭiṃ ca bhavyaṃ ca bhavyāc chaṃbhur vyajāyata 
                  śiṣṭer ādhatta succhāyā pañca putrān akalmaṣān //
                   ViP_1,13.1
                  ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛkatejasam 
                  ripor ādhatta bṛhatī cākṣuṣaṃ sarvatejasam //
                   ViP_1,13.2
                  ajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum 
                  prajāpater ātmajāyāṃ vīraṇasya mahātmanaḥ //
                   ViP_1,13.3
                  manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ 
                  kanyāyāṃ tapatāṃ śreṣṭha vairājasya prajāpateḥ //
                   ViP_1,13.4
                  kuruḥ puruḥ śatadyumnas tapasvī satyavāñ chuciḥ 
                  agniṣṭud atirātraś ca sudyumnaś ceti te nava 
                  abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ //
                   ViP_1,13.5
                  kuror ajanayat putrān ṣaḍ āgneyī mahāprabhān 
                  aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ śibim //
                   ViP_1,13.6
                  aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata 
                  prajārtham ṛṣayas tasya mamanthur dakṣiṇaṃ karam //
                   ViP_1,13.7
                  venasya pāṇau mathite saṃbabhūva mahāmune 
                  vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtyate //
                   ViP_1,13.8
yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt // ViP_1,13.9
maitreya uvāca:
                  kimarthaṃ mathitaḥ pāṇir venasya paramarṣibhiḥ 
                  yatra jajñe mahāvīryaḥ sa pṛthur munisattama //
                   ViP_1,13.10
                  sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat 
                  aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata //
                   ViP_1,13.11
                  sa mātāmahadoṣeṇa tena mṛtyoḥ sutātmajaḥ 
                  nisargād eva maitreya duṣṭabhāvo vyajāyata //
                   ViP_1,13.12
                  abhiṣikto yadā rājye sa venaḥ paramarṣibhiḥ 
                  ghoṣayām āsa sa tadā pṛthivyāṃ pṛthivīpatiḥ //
                   ViP_1,13.13
                  na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana 
                  bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
                   ViP_1,13.14
                  tatas tam ṛṣayaḥ pūrvaṃ saṃpūjya pṛthivīpatim 
                  ūcuḥ sāmakalaṃ samyaṅ maitreya samupasthitāḥ //
                   ViP_1,13.15
                  bho bho rājañ chṛṇuṣva tvaṃ yad vadāmas tava prabho 
                  rājyadehopakārāya prajānāṃ ca hitaṃ param //
                   ViP_1,13.16
                  dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim 
                  pūjayiṣyāma bhadraṃ te tatrāṃśas te bhaviṣyati //
                   ViP_1,13.17
                  yajñena yajñapuruṣo viṣṇuḥ saṃprīṇito nṛpa 
                  asmābhir bhavataḥ kāmān sarvān eva pradāsyati //
                   ViP_1,13.18
                  yajñair yajñeśvaro yeṣāṃ rāṣṭre saṃpūjyate hariḥ 
                  teṣāṃ sarvepsitāvāptiṃ dadāti nṛpa bhūbhṛtām //
                   ViP_1,13.19
                  mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ 
                  ko 'yaṃ harir iti khyāto yo vai yajñeśvaro mataḥ //
                   ViP_1,13.20
                  brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ 
                  hutabhug varuṇo dhātā pūṣā bhūmir niśākaraḥ //
                   ViP_1,13.21
                  ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ 
                  nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ //
                   ViP_1,13.22
                  etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā 
                  na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ //
                   ViP_1,13.23
                  bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ 
                  mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ //
                   ViP_1,13.24
                  dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam 
                  haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat //
                   ViP_1,13.25
dharme ca saṃkṣayaṃ yāte kṣīyate cākhilaṃ jagat // ViP_1,13.25*36
parāśara uvāca:
                  iti vijñāpyamāno 'pi sa venaḥ paramarṣibhiḥ 
                  pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ //
                   ViP_1,13.26
                  tatas te munayaḥ sarve kopāmarṣasamanvitāḥ 
                  hanyatāṃ hanyatāṃ pāpa ity ūcus te parasparam //
                   ViP_1,13.27
                  yo yajñapuruṣaṃ viṣṇum anādinidhanaṃ prabhum 
                  vinindaty adhamācāro na sa yogyo bhuvaḥ patiḥ //
                   ViP_1,13.28
                  ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam 
                  nijaghnur nihataṃ pūrvaṃ bhagavannindanādinā //
                   ViP_1,13.29
                  tataś ca munayo reṇuṃ dadṛśuḥ sarvato dvija 
                  kim etad iti cāsannaṃ papracchus te janaṃ tadā //
                   ViP_1,13.30
                  ākhyātaṃ ca janais teṣāṃ caurībhūtair arājake 
                  rāṣṭre tu lokair ārabdhaṃ parasvādānam āturaiḥ //
                   ViP_1,13.31
                  teṣām udīrṇavegānāṃ caurāṇāṃ munisattamāḥ 
                  sumahān dṛśyate reṇuḥ paravittāpahāriṇām //
                   ViP_1,13.32
                  tataḥ saṃmantrya te sarve munayas tasya bhūbhṛtaḥ 
                  mamanthur ūruṃ putrārtham anapatyasya yatnataḥ //
                   ViP_1,13.33
                  mathyataś ca samuttasthau tasyoroḥ puruṣaḥ kila 
                  dagdhasthūṇāpratīkāśaḥ kharvaṭāsyo 'tihrasvakaḥ //
                   ViP_1,13.34
                  kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ 
                  niṣīdeti tam ūcus te niṣādas tena so 'bhavat //
                   ViP_1,13.35
                  tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ 
                  niṣādā muniśārdūla pāpakarmopalakṣaṇāḥ //
                   ViP_1,13.36
                  tena dvāreṇa tat pāpaṃ niṣkrāntaṃ tasya bhūpateḥ 
                  niṣādās te tato jātā venakalmaṣanāśanāḥ //
                   ViP_1,13.37
tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ // ViP_1,13.38
                  mathyamāne ca tatrābhūt pṛthur vainyaḥ pratāpavān 
                  dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan //
                   ViP_1,13.39
                  ādyam ājagavaṃ nāma khāt papāta tato dhanuḥ 
                  śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha //
                   ViP_1,13.40
tasmiñ jāte tu bhūtāni saṃprahṛṣṭāni sarvaśaḥ // ViP_1,13.41
                  satputreṇa ca jātena veno 'pi tridivaṃ yayau 
                  punnāmno narakāt trātaḥ sa tena sumahātmanā //
                   ViP_1,13.42
                  taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ 
                  toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire //
                   ViP_1,13.43
                  pitāmahaś ca bhagavān devair āṅgirasaiḥ saha 
                  sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ 
                  samāgamya tadā vainyam abhyaṣiñcan narādhipam //
                   ViP_1,13.44
                  haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ 
                  viṣṇor aṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau //
                   ViP_1,13.45
                  viṣṇucihnaṃ kare cakraṃ sarveṣāṃ cakravartinām 
                  bhavaty avyāhato yasya prabhāvas tridaśair api //
                   ViP_1,13.46
                  mahatā rājarājyena pṛthur vainyaḥ pratāpavān 
                  so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ //
                   ViP_1,13.47
                  pitrāparañjitās tasya prajās tenānurañjitāḥ 
                  anurāgāt tatas tasya nāma rājety ajāyata //
                   ViP_1,13.48
                  āpas tastambhire cāsya samudram abhiyāsyataḥ 
                  parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat //
                   ViP_1,13.49
                  akṛṣṭapacyā pṛthivī siddhyanty annāni cintayā 
                  sarvakāmadughā gāvaḥ puṭake puṭake madhu //
                   ViP_1,13.50
                  tasya vai jātamātrasya yajñe paitāmahe śubhe 
                  sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ //
                   ViP_1,13.51
pṛthur evābhavat tasmāt tataḥ pṛthur ajāyata // ViP_1,13.51*37
                  tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ 
                  proktau tadā munivarais tāv ubhau sūtamāgadhau //
                   ViP_1,13.52
                  stūyatām eṣa nṛpatiḥ pṛthur vainyaḥ pratāpavān 
                  karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam //
                   ViP_1,13.53
                  tatas tāv ūcatur viprān sarvān eva kṛtāñjalī 
                  adyajātasya no karma jñāyate 'sya mahīpateḥ //
                   ViP_1,13.54
                  guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ 
                  stotraṃ kimāśrayaṃ tv asya kāryam asmābhir ucyatām //
                   ViP_1,13.55
                  kariṣyaty eṣa yat karma cakravartī mahābalaḥ 
                  guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ //
                   ViP_1,13.56
                  tataḥ sa nṛpatis toṣaṃ tac chrutvā paramaṃ yayau 
                  sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
                   ViP_1,13.57
                  tasmād yad atra stotre me guṇanirvarṇanaṃ tv imau 
                  kariṣyete kariṣyāmi tad evāhaṃ samāhitaḥ //
                   ViP_1,13.58
                  yad imau varjanīyaṃ ca kiṃcid atra vadiṣyataḥ 
                  tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ //
                   ViP_1,13.59
                  atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ 
                  bhaviṣyaiḥ karmabhiḥ samyak susvarau sūtamāgadhau //
                   ViP_1,13.60
                  satyavāg dānaśīlo 'yaṃ satyasandho nareśvaraḥ 
                  hrīmān maitraḥ kṣamāśīlo vikrānto duṣṭaśāsanaḥ //
                   ViP_1,13.61
                  dharmajñāś ca kṛtajñāś ca dayāvān priyabhāṣakaḥ 
                  mānyān mānayitā yajvā brahmaṇyaḥ sādhuvatsalaḥ //
                   ViP_1,13.62
samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ // ViP_1,13.63
                  sūtenoktān guṇān itthaṃ sa tadā māgadhena ca 
                  cakāra hṛdi tādṛk ca karmaṇā kṛtavān asau //
                   ViP_1,13.64
                  tataḥ sa pṛthivīpālaḥ pālayan vasudhām imām 
                  iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ //
                   ViP_1,13.65
                  taṃ prajāḥ pṛthivīnātham upatasthuḥ kṣudhārditāḥ 
                  oṣadhīṣu praṇaṣṭāsu tasmin kāle hy arājake 
                  tam ūcus tena tāḥ pṛṣṭās tatrāgamanakāraṇam //
                   ViP_1,13.66
prajāpatiguṇaṃ śūraṃ pṛthuṃ satyaparākramam // ViP_1,13.66*38
prajā ūcuḥ:
                  arājake nṛpaśreṣṭha dharitryā sakalauṣadhīḥ 
                  grastās tataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara //
                   ViP_1,13.67
                  tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ 
                  dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ //
                   ViP_1,13.68
                  tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ 
                  śarāṃś ca divyān kupitaḥ so 'nvadhāvad vasuṃdharām //
                   ViP_1,13.69
                  tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā 
                  sā lokān brahmalokādīn saṃtrāsād agaman mahī //
                   ViP_1,13.70
                  yatra yatra yayau devī sā tadā bhūtadhāriṇī 
                  tatra tatra tu sā vainyaṃ dadṛśe 'bhyudyatāyudham //
                   ViP_1,13.71
                  tatas taṃ prāha vasudhā pṛthuṃ pṛthuparākramam 
                  pravepamānā tadbāṇaparitrāṇaparāyaṇā //
                   ViP_1,13.72
                  strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi 
                  yena māṃ hantum atyarthaṃ prakaroṣi nṛpodyamam //
                   ViP_1,13.73
                  ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi 
                  bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ //
                   ViP_1,13.74
                  prajānām upakārāya yadi māṃ tvaṃ haniṣyasi 
                  ādhāraḥ kaḥ prajānāṃ te nṛpaśreṣṭha bhaviṣyati //
                   ViP_1,13.75
                  tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm 
                  ātmayogabalenemā dhārayiṣyāmy ahaṃ prajāḥ //
                   ViP_1,13.76
                  tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam 
                  pravepitāṅgī paramaṃ sādhvasaṃ samupāgatā //
                   ViP_1,13.77
                  upāyataḥ samārabdhāḥ sarve siddhyanty upakramāḥ 
                  tasmād vadāmy upāyaṃ te taṃ kuruṣva yadīcchasi //
                   ViP_1,13.78
                  samastā yā mayā jīrṇā naranātha mahauṣadhīḥ 
                  yadīcchasi pradāsyāmi tāḥ kṣīrapariṇāminīḥ //
                   ViP_1,13.79
                  tasmāt prajāhitārthāya mama dharmabhṛtāṃ vara 
                  taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā //
                   ViP_1,13.80
                  samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ 
                  varauṣadhībījabhūtaṃ vīra sarvatra bhāvaye //
                   ViP_1,13.81
                  tata utsārayām āsa śailāñ chatasahasraśaḥ 
                  dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ //
                   ViP_1,13.82
                  na hi pūrvavisarge vai viṣame pṛthivītale 
                  pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat //
                   ViP_1,13.83
                  na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ 
                  vainyāt prabhṛti maitreya sarvasyaitasya saṃbhavaḥ //
                   ViP_1,13.84
                  yatra yatra samaṃ tv asyā bhūmer āsīn narādhipaḥ 
                  tatra tatra prajānāṃ hi nivāsaṃ samarocayat //
                   ViP_1,13.85
                  āhāraḥ phalamūlāni prajānām abhavat tadā 
                  kṛcchreṇa mahatā so 'pi praṇaṣṭāsv oṣadhīṣu vai //
                   ViP_1,13.86
                  sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum 
                  sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ 
                  sasyajātāni sarvāṇi prajānāṃ hitakāmyayā //
                   ViP_1,13.87
tenānnena prajās tāta vartante 'dyāpi nityaśaḥ // ViP_1,13.88
                  prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā 
                  tatas tu pṛthivīsaṃjñām avāpākhiladhāriṇī //
                   ViP_1,13.89
                  tataś ca devair munibhir daityai rakṣobhir adribhiḥ 
                  gandharvair uragair yakṣaiḥ pitṛbhis tarubhis tathā //
                   ViP_1,13.90
                  tat tat pātram upādāya tat tad dugdhaṃ mune payaḥ 
                  vatsadogdhṛviśeṣāś ca teṣāṃ tadyonayo 'bhavan //
                   ViP_1,13.91
                  saiṣā dhātrī vidhātrī ca dhāriṇī poṣaṇī tathā 
                  sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā //
                   ViP_1,13.92
                  evaṃprabhāvaḥ sa pṛthuḥ putro venasya vīryavān 
                  jajñe mahīpatiḥ pūrvaṃ rājābhūj janarañjanāt //
                   ViP_1,13.93
                  ya idaṃ janma vainyasya pṛthoḥ saṃkīrtayen naraḥ 
                  na tasya duṣkṛtaṃ kiṃcit phaladāyi prajāyate //
                   ViP_1,13.94
                  duḥsvapnopaśamaṃ nṝṇāṃ śṛṇvatāṃ caitad uttamam 
                  pṛthor janma prabhāvaś ca karoti satataṃ nṛṇām //
                   ViP_1,13.95
[[iti śrīviṣṇupurāṇe prathame 'ṃśe trayodaśo 'dhyāyaḥ ]]
                  pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau 
                  śikhaṇḍinī havirdhānam antardhānād vyajāyata //
                   ViP_1,14.1
                  havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān 
                  prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vṛjājinau //
                   ViP_1,14.2
                  prācīnabarhir bhagavān mahān āsīt prajāpatiḥ 
                  havirdhānir mahārājo yena saṃvardhitāḥ prajāḥ //
                   ViP_1,14.3
                  prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune 
                  prācīnabarhir abhavat khyāto bhuvi mahābalaḥ //
                   ViP_1,14.4
                  samudratanayāyāṃ tu kṛtadāro mahīpatiḥ 
                  mahatas tapasaḥ pāre savarṇāyāṃ mahīpateḥ //
                   ViP_1,14.5
                  savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ 
                  sarve pracetaso nāma dhanurvedasya pāragāḥ //
                   ViP_1,14.6
                  apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ 
                  daśa varṣasahasrāṇi samudrasalileśayāḥ //
                   ViP_1,14.7
                  yadarthaṃ te mahātmānas tapas tepur mahāmune 
                  pracetasaḥ samudrāmbhasy etad ākhyātum arhasi //
                   ViP_1,14.8
                  pitrā pracetasaḥ proktāḥ prajārtham amitātmanā 
                  prajāpatiniyuktena bahumānapuraḥsaram //
                   ViP_1,14.9
                  brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ 
                  prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat //
                   ViP_1,14.10
                  tan mama prītaye putrāḥ prajāvṛddhim atandritāḥ 
                  kurudhvaṃ mānanīyā ca samyag ājñā prajāpateḥ //
                   ViP_1,14.11
                  tatas te tat pituḥ śrutvā vacanaṃ nṛpanandanāḥ 
                  tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune //
                   ViP_1,14.12
                  yena tāta prajāvṛddhau samarthāḥ karmaṇā vayam 
                  bhavema tat samastaṃ naḥ karma vyākhyātum arhasi //
                   ViP_1,14.13
                  ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam 
                  sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ //
                   ViP_1,14.14
                  tasmāt prajāvivṛddhyarthaṃ sarvabhūtaprabhuṃ harim 
                  ārādhayata govindaṃ yadi siddhim abhīpsatha //
                   ViP_1,14.15
                  dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā 
                  ārādhanīyo bhagavān anādiḥ puruṣottamaḥ //
                   ViP_1,14.16
                  yasminn ārādhite sargaṃ cakārādau prajāpatiḥ 
                  tam ārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati //
                   ViP_1,14.17
                  ity evam uktās te pitrā putrāḥ pracetaso daśa 
                  magnāḥ payodhisalile tapas tepuḥ samāhitāḥ //
                   ViP_1,14.18
                  daśa varṣasahasrāṇi nyastacittā jagatpatau 
                  nārāyaṇe muniśreṣṭha sarvalokaparāyaṇe //
                   ViP_1,14.19
                  tatraiva te sthitā devam ekāgramanaso harim 
                  tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati //
                   ViP_1,14.20
                  stavaṃ pracetaso viṣṇoḥ samudrāmbhasi saṃsthitāḥ 
                  cakrus taṃ me muniśreṣṭha supuṇyaṃ vaktum arhasi //
                   ViP_1,14.21
                  śṛṇu maitreya govindaṃ yathāpūrvaṃ pracetasaḥ 
                  tuṣṭuvus tanmayībhūtāḥ samudrasalileśayāḥ //
                   ViP_1,14.22
                  natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śāśvatī 
                  tam ādyantam aśeṣasya jagataḥ paramaṃ prabhum //
                   ViP_1,14.23
jagadbījatayā natvā carurūpavibhāgataḥ // ViP_1,14.23*39:1
śuddharūpapraṇāmeta tuṣṭo viṣṇuḥ pracetasām // ViP_1,14.23*39:2
                  jyotir ādyam anaupamyam aṇv anantam apāravat 
                  yonibhūtam aśeṣasya sthāvarasya carasya ca //
                   ViP_1,14.24
                  yasyāhaḥ prathamaṃ rūpam arūpasya tato niśā 
                  saṃdhyā ca parameśasya tasmai kālātmane namaḥ //
                   ViP_1,14.25
                  bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ 
                  jīvabhūtaḥ samastasya tasmai somātmane namaḥ //
                   ViP_1,14.26
                  yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ 
                  gharmaśītāmbhasāṃ yonis tasmai sūryātmane namaḥ //
                   ViP_1,14.27
                  kāṭhinyavān yo bibharti jagad etad aśeṣataḥ 
                  śabdādisaṃśrayo vyāpī tasmai bhūmyātmane namaḥ //
                   ViP_1,14.28
                  yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām 
                  tat toyarūpam īśasya namāmo harimedhasaḥ //
                   ViP_1,14.29
                  yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā 
                  pitṝṇāṃ ca namas tasmai viṣṇave pāvakātmane //
                   ViP_1,14.30
                  pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam 
                  ākāśayonir bhagavāṃs tasmai vāyvātmane namaḥ //
                   ViP_1,14.31
                  avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati 
                  anantamūrtimāñ chuddhas tasmai vyomātmane namaḥ //
                   ViP_1,14.32
                  samastendriyavargasya yaḥ sadā sthānam uttamam 
                  tasmai śabdādirūpāya namaḥ kṛṣṇāya vedhase //
                   ViP_1,14.33
                  gṛhṇāti viṣayān nityam indriyātmā kṣarākṣaraḥ 
                  yas tasmai jñānamūlāya natāḥ sma harimedhase //
                   ViP_1,14.34
                  gṛhītān indriyair arthān ātmane yaḥ prayacchati 
                  antaḥkaraṇabhūtāya tasmai viśvātmane namaḥ //
                   ViP_1,14.35
                  yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam 
                  layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe //
                   ViP_1,14.36
                  śuddhaḥ saṃllakṣyate bhrāntyā guṇavān iva yo 'guṇaḥ 
                  tam ātmarūpiṇaṃ devaṃ natāḥ sma puruṣottamam //
                   ViP_1,14.37
                  avikāram ajaṃ śuddhaṃ nirguṇaṃ yan nirañjanam 
                  natāḥ sma tat paraṃ brahma viṣṇor yat paramaṃ padam //
                   ViP_1,14.38
                  adīrghahrasvam asthūlam anaṇv agryam alohitam 
                  asnehacchāyam atanum asaktam asamīraṇam //
                   ViP_1,14.39
                  anākāśam asaṃsparśam agandham arasaṃ ca yat 
                  acakṣuḥśrotram acalam avākpāṇim amānasam //
                   ViP_1,14.40
                  anāmagotram asukham atejaskam ahetukam 
                  abhayaṃ bhrāntirahitam anidram ajarāmaram //
                   ViP_1,14.41
                  arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam 
                  pūrvāpare na vai yasmiṃs tad viṣṇoḥ paramaṃ padam //
                   ViP_1,14.42
                  param īśitvaguṇavat sarvabhūtam asaṃśrayam 
                  natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat //
                   ViP_1,14.43
                  evaṃ pracetaso viṣṇuṃ stuvantas tatsamādhayaḥ 
                  daśa varṣasahasrāṇi tapaś cerur mahārṇave //
                   ViP_1,14.44
                  tataḥ prasanno bhagavāṃs teṣām antarjale hariḥ 
                  dadau darśanam unnidranīlotpaladalacchaviḥ //
                   ViP_1,14.45
                  patatrirājam ārūḍham avalokya pracetasaḥ 
                  praṇipetuḥ śirobhis taṃ bhaktibhārāvanāmitaiḥ //
                   ViP_1,14.46
                  tatas tān āha bhagavān vriyatām īpsito varaḥ 
                  prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ //
                   ViP_1,14.47
                  tatas tam ūcur varadaṃ praṇipatya pracetasaḥ 
                  yathā pitrā samādiṣṭaṃ prajānāṃ vṛddhikāraṇam //
                   ViP_1,14.48
                  sa cāpi devas taṃ dattvā yathābhilaṣitaṃ varam 
                  antardhānaṃ jagāmāśu te ca niścakramur jalāt //
                   ViP_1,14.49
[[iti śrīviṣṇupurāṇe prathame 'ṃśe caturdaśo 'dhyāyaḥ ]]
                  tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ 
                  arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
                   ViP_1,15.1
                  nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ 
                  daśavarṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ //
                   ViP_1,15.2
                  tān dṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ 
                  mukhebhyo vāyum agniṃ ca te 'sṛjañ jātamanyavaḥ //
                   ViP_1,15.3
                  unmūlān atha tān vṛkṣān kṛtvā vāyur aśoṣayat 
                  tān agnir adahad ghoras tatrābhūd drumasaṃkṣayaḥ //
                   ViP_1,15.4
                  drumakṣayam atho dṛṣṭvā kiṃcic chiṣṭeṣu śākhiṣu 
                  upagamyābravīd etān rājā somaḥ prajāpatīn //
                   ViP_1,15.5
                  kopaṃ yacchata rājānaḥ śṛṇudhvaṃ ca vaco mama 
                  saṃdhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham //
                   ViP_1,15.6
                  ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī 
                  bhaviṣyaṃ jānatā pūrvaṃ mayā gobhir vivardhitā //
                   ViP_1,15.7
                  māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā 
                  bhāryā vo 'stu mahābhāgā dhruvaṃ vaṃśavivardhinī //
                   ViP_1,15.8
                  yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ 
                  asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ //
                   ViP_1,15.9
                  mama cāṃśena saṃyukto yuṣmattejomayena vai 
                  agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati //
                   ViP_1,15.10
                  kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ 
                  suramye gomatītīre sa tepe paramaṃ tapaḥ //
                   ViP_1,15.11
                  tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ 
                  prayuktā kṣobhayām āsa tam ṛṣiṃ sā śucismitā //
                   ViP_1,15.12
                  kṣobhitaḥ sa tayā sārdhaṃ varṣāṇām adhikaṃ śatam 
                  atiṣṭhan mandaradroṇyāṃ viṣayāsaktamānasaḥ //
                   ViP_1,15.13
                  sā taṃ prāha mahābhāga gantum icchāmy ahaṃ divam 
                  prasādasumukho brahmann anujñāṃ dātum arhasi //
                   ViP_1,15.14
                  tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ 
                  dināni katicid bhadre sthīyatām ity abhāṣata //
                   ViP_1,15.15
                  evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ 
                  bubhuje viṣayāṃs tanvī tena sārdhaṃ mahātmanā //
                   ViP_1,15.16
                  anujñāṃ dehi bhagavan vrajāmi tridaśālayam 
                  uktas tayeti sa muniḥ sthīyatām ity abhāṣata //
                   ViP_1,15.17
                  punar gate varṣaśate sādhike sā śubhānanā 
                  yāmīty āha divaṃ brahman praṇayasmitaśobhanam //
                   ViP_1,15.18
                  uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām 
                  prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi //
                   ViP_1,15.19
                  tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ 
                  śatadvayaṃ kiṃcid ūnaṃ varṣāṇām anvatiṣṭhata //
                   ViP_1,15.20
                  gamanāya mahābhāgo devarājaniveśanam 
                  proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata //
                   ViP_1,15.21
yayau ravaṃ bhayaṃ prema sadbhāvaṃ pūrvanāyake // ViP_1,15.21*40:1
na muñcaty anyasaktāpi sā jñeyā dakṣiṇā budhaiḥ // ViP_1,15.21*40:2
                  taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā 
                  proktā praṇayabhaṅgārtivedinī na jahau munim //
                   ViP_1,15.22
                  tayā ca ramatas tasya paramarṣer aharniśam 
                  navaṃ navam abhūt prema manmathāviṣṭacetasaḥ //
                   ViP_1,15.23
                  ekadā tu tvarāyukto niścakrāmoṭajān muniḥ 
                  niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā //
                   ViP_1,15.24
                  ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe 
                  saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet //
                   ViP_1,15.25
                  tataḥ prahasya muditā taṃ sā prāha mahāmunim 
                  kim adya sarvadharmajña parivṛttam ahas tava //
                   ViP_1,15.26
                  bahūnāṃ vipra varṣāṇāṃ pariṇāmam ahas tava 
                  gatam etan na kurute vismayaṃ kasya kathyatām //
                   ViP_1,15.27
                  prātas tvam āgatā bhadre nadītīram idaṃ śubham 
                  mayā dṛṣṭā ca tanvaṅgi praviṣṭā ca mamāśramam //
                   ViP_1,15.28
kṣaṇe kṣaṇe mayāsūtra praxxddhā nanūttame // ViP_1,15.28*41
                  iyaṃ ca vartate saṃdhyā pariṇāmam ahar gatam 
                  avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama //
                   ViP_1,15.29
                  pratyūṣasy āgatā brahman satyam etan na tan mṛṣā 
                  kintv adya tasya kālasya gatāny abdaśatāni te //
                   ViP_1,15.30
                  tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām 
                  kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha //
                   ViP_1,15.31
                  saptottarāṇy atītāni nava varṣaśatāni te 
                  māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam //
                   ViP_1,15.32
                  satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe 
                  dinam ekam ahaṃ manye tvayā sārdham ihāsitam //
                   ViP_1,15.33
                  vadiṣyāmy anṛtaṃ brahman katham atra tavāntike 
                  viśeṣeṇādya bhavatā pṛṣṭā mārgānuvartinā //
                   ViP_1,15.34
                  niśamya tad vacaḥ tasyāḥ sa munir nṛpanandanāḥ 
                  dhiṅ māṃ dhiṅ mām atīvetthaṃ ninindātmānam ātmanā //
                   ViP_1,15.35
                  tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam 
                  hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā //
                   ViP_1,15.36
                  ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me 
                  matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham //
                   ViP_1,15.37
kṣuḍtṛxśokamohau ca jarāmṛtyū ṣaḍūrmayaḥ // ViP_1,15.37*42
                  vratāni vedavedyāptikāraṇāny akhilāni ca 
                  narakagrāmamārgeṇa saṅgenāpahṛtāni me //
                   ViP_1,15.38
                  vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā 
                  tām apsarasam āsīnām idaṃ vacanam abravīt //
                   ViP_1,15.39
                  gaccha pāpe yathā kāmaṃ yat kāryaṃ tat kṛtaṃ tvayā 
                  devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ //
                   ViP_1,15.40
                  na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā 
                  satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha //
                   ViP_1,15.41
                  atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava 
                  mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ //
                   ViP_1,15.42
                  yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ 
                  tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām //
                   ViP_1,15.43
                  yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām 
                  tāvad galatsvedajalā sā babhūvātivepathuḥ //
                   ViP_1,15.44
                  pravepamānāṃ satataṃ khinnagātralatāṃ satīm 
                  gaccha gaccheti sakrodham uvāca munisattamaḥ //
                   ViP_1,15.45
                  sā tu nirbhartsitā tena viniṣkramya tadāśramāt 
                  ākāśagāminī svedaṃ mamārja tarupallavaiḥ //
                   ViP_1,15.46
                  vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ 
                  nirmārjamānā gātrāṇi galatsvedajalāni vai //
                   ViP_1,15.47
                  ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ 
                  nirjagāma saromāñcasvedarūpī tadaṅgataḥ //
                   ViP_1,15.48
                  taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ 
                  mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ //
                   ViP_1,15.49
                  vṛkṣāgragarbhasaṃbhūtā māriṣākhyā varānanā 
                  tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāmyatām //
                   ViP_1,15.50
                  kaṇḍor apatyam evaṃ sā vṛkṣebhyaś ca samudgatā 
                  mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā //
                   ViP_1,15.51
                  sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ 
                  puruṣottamākhyam adrīśaṃ viṣṇor āyatanaṃ yayau //
                   ViP_1,15.52
                  tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ 
                  brahmapāramayaṃ kurvañ japam ekāgramānasaḥ 
                  ūrdhvabāhur mahāyogī sthitvāsau bhūpanandanāḥ //
                   ViP_1,15.53
                  brahmapāraṃ muneḥ śrotum icchāmaḥ paramaṃ stavam 
                  japatā kaṇḍunā devo yenārādhyata keśavaḥ //
                   ViP_1,15.54
                  pāraṃ paraṃ viṣṇur apārapāraḥ paraḥ parebhyaḥ paramārtharūpī 
                  sa brahmapāraḥ parapārabhūtaḥ paraḥ parāṇām api pārapāraḥ //
                   ViP_1,15.55
saṃkīrtya tvaṃ triślokyā x prārthanā ca caturthataḥ // ViP_1,15.55*43:1
brahmapārastavenaivaṃ kaṇḍos tuṣṭo 'cirād dhariḥ // ViP_1,15.55*43:2
                  sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ 
                  kāryeṣu caivaṃ saha karmakartṛ rūpair aśeṣair avatīha sarvam //
                   ViP_1,15.56
                  brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau 
                  brahmāvyayaṃ nityam ajaṃ sa viṣṇur apakṣayādyair akhilair asaṅgi //
                   ViP_1,15.57
                  brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ 
                  tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama //
                   ViP_1,15.58
                  etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan 
                  avāpa paramāṃ siddhiṃ sa samārādhya keśavam //
                   ViP_1,15.59
imaṃ stavaṃ yaḥ paṭhati śṛṇuyād vāpi nityaśaḥ // ViP_1,15.59*44:1
sa kāmadoṣair akhilair muktaḥ prāpnoti vāñchitam // ViP_1,15.59*44:2
while T3(sic) ins.:yaḥ imaṃ stavaṃ paṭhate śṛṇuyād api nityaśaḥ // ViP_1,15.59*45:1
sa kāmadoṣair akhilair vimukto bhavati dhruvam // ViP_1,15.59*45:2
                  iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ 
                  kāryagauravam etasyāḥ kathane phaladāyi vaḥ //
                   ViP_1,15.60
                  aputrā prāg iyaṃ viṣṇuṃ mṛte bhartari sattamāḥ 
                  bhūpapatnī mahābhāgā toṣayām āsa bhaktitaḥ //
                   ViP_1,15.61
                  ārādhitas tayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ 
                  varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam //
                   ViP_1,15.62
                  bhagavan bālavaidhavyād vṛthājanmāham īdṛśī 
                  mandabhāgyā samudbhūtā viphalā ca jagatpate //
                   ViP_1,15.63
                  bhavantu patayaḥ ślāghyā mama janmani janmani 
                  tvatprasādāt tathā putraḥ prajāpatisamo 'stu me //
                   ViP_1,15.64
kulaṃ śīlaṃ vayaḥ satyaṃ dākṣiṇyaṃ kṣiprakāritā // ViP_1,15.64*46:1
avisaṃvāditā sattvaṃ vṛddhasevā kṛtajñatā // ViP_1,15.64*46:2
                  rūpasaṃpatsamāyuktā sarvasya priyadarśanā 
                  ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja //
                   ViP_1,15.65
                  tayaivam ukto deveśo hṛṣīkeśa uvāca tām 
                  praṇāmanamrām utthāpya varadaḥ parameśvaraḥ //
                   ViP_1,15.66
                  bhaviṣyanti mahāvīryā ekasminn eva janmani 
                  prakhyātodārakarmāṇo bhavatyāḥ patayo daśa //
                   ViP_1,15.67
                  putraṃ ca sumahātmānam ativīryaparākramam 
                  prajāpatiguṇair yuktaṃ tvam avāpsyasi śobhane //
                   ViP_1,15.68
                  vaṃśānāṃ tasya kartṛtvaṃ jagaty asmin bhaviṣyati 
                  trailokyam akhilaṃ sūtis tasya cāpūrayiṣyati //
                   ViP_1,15.69
                  tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā 
                  manaḥprītikarī nṝṇāṃ matprasādād bhaviṣyasi //
                   ViP_1,15.70
                  ity uktvāntardadhe devas tāṃ viśālavilocanām 
                  sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ //
                   ViP_1,15.71
                  tataḥ somasya vacanāj jagṛhus te pracetasaḥ 
                  saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīdharmeṇa māriṣām //
                   ViP_1,15.72
                  daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ 
                  jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
                   ViP_1,15.73
                  sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate 
                  putrān utpādayām āsa prajāsṛṣṭyartham ātmanaḥ //
                   ViP_1,15.74
                  acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ 
                  ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samavasthitaḥ //
                   ViP_1,15.75
                  sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ 
                  dadau sa daśa dharmāya kaśyapāya trayodaśa 
                  kālasya nayane yuktāḥ saptaviṃśatim indave //
                   ViP_1,15.76
                  tāsu devās tathā daityā nāgā gāvas tathā khagāḥ 
                  gandharvāpsarasaś caiva dānavādyāś ca jajñire //
                   ViP_1,15.77
                  tataḥ prabhṛti maitreya prajā maithunasaṃbhavāḥ 
                  saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ 
                  tapoviśaiṣair iddhānāṃ tadātyantatapasvinām //
                   ViP_1,15.78
                  aṅguṣṭhād dakṣiṇād dakṣaḥ pūrvaṃ jātaḥ śruto mayā 
                  kathaṃ prācetaso bhūyaḥ sa saṃbhūto mahāmune //
                   ViP_1,15.79
                  eṣa me saṃśayo brahman sumahān hṛdi vartate 
                  yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ //
                   ViP_1,15.80
                  utpattiś ca nirodhaś ca nityo bhūteṣu sattama 
                  ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ //
                   ViP_1,15.81
                  yuge yuge bhavanty ete dakṣādyā munisattama 
                  punaś caiva niruddhyante vidvāṃs tatra na muhyati //
                   ViP_1,15.82
                  kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ pūrvaṃ nābhūd dvijottama 
                  tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
                   ViP_1,15.83
                  devānāṃ dānavānāṃ ca gandharvoragarakṣasām 
                  utpattiṃ vistareṇeha mama brahman prakīrtaya //
                   ViP_1,15.84
                  prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā 
                  yathā sasarja bhūtāni tathā śṛṇu mahāmate //
                   ViP_1,15.85
                  manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā 
                  devān ṛṣīn sagandharvān asurān pannagāṃs tathā //
                   ViP_1,15.86
                  yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ 
                  tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ //
                   ViP_1,15.87
                  maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ 
                  asiknīm āvahat kanyāṃ vīraṇasya prajāpateḥ 
                  sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm //
                   ViP_1,15.88
                  atha putrasahasrāṇi vairiṇyāṃ pañca vīryavān 
                  asiknyāṃ janayām āsa sargahetoḥ prajāpatiḥ //
                   ViP_1,15.89
                  tān dṛṣṭvā nārado vipra saṃvivarddhayiṣūn prajāḥ 
                  saṃgamya priyasaṃvādo devarṣir idam abravīt //
                   ViP_1,15.90
                  he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha 
                  īdṛśo lakṣyate yatno bhavatāṃ śrūyatām idam //
                   ViP_1,15.91
                  bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ 
                  antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
                   ViP_1,15.92
                  ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ 
                  tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ //
                   ViP_1,15.93
                  te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam 
                  adyāpi na nivartante samudrebhya ivāpagāḥ //
                   ViP_1,15.94
                  haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ 
                  vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ //
                   ViP_1,15.95
                  vivardhayiṣavas te tu śabalāśvāḥ prajāḥ punaḥ 
                  pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ //
                   ViP_1,15.96
                  anyonyam ūcus te sarve samyag āha mahāmuniḥ 
                  bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ //
                   ViP_1,15.97
jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ // ViP_1,15.98
                  te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam 
                  adyāpi na nivartante samudrebhya ivāpagāḥ //
                   ViP_1,15.99
                  tataḥ prabhṛti vai bhrātā bhrātur anveṣaṇe dvija 
                  prayāto naśyati tathā tan na kāryaṃ vijānatā //
                   ViP_1,15.100
                  tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ 
                  krodhaṃ cakre mahābhāgo nāradaṃ sa śaśāpa ca //
                   ViP_1,15.101
haryaśveṣv atha naṣṭeṣu dakṣaḥ kruddo śapaṃ dvijaḥ // ViP_1,15.101*47:1
nāradā nāśam eheti garbhavāsaṃ vaseti ca // ViP_1,15.101*47:2
tato dakṣasutāṃ prādāt priyāṃ vai parame dine // ViP_1,15.101*47:3
tasmāt sa nārado jajñe bhūyaḥ śāpabalād ṛṣīn // ViP_1,15.101*47:4
                  sargakāmas tato vidvān sa maitreya prajāpatiḥ 
                  ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairiṇyām iti naḥ śrutam //
                   ViP_1,15.102
                  dadau sa daśa dharmāya kaśyapāya trayodaśa 
                  saptaviṃśati somāya catasro 'riṣṭanemine //
                   ViP_1,15.103
                  dve caiva bahuputrāya dve caivāṅgirase tathā 
                  dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu //
                   ViP_1,15.104
                  arundhatī vasur jāmir lambā bhānur marutvatī 
                  saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa 
                  dharmapatnyo daśa tv etās tāsv apatyāni me śṛṇu //
                   ViP_1,15.105
                  viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata 
                  marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ //
                   ViP_1,15.106
                  bhānos tu bhānavas tatra muhūrtāyā muhūrtajāḥ 
                  lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā //
                   ViP_1,15.107
                  pṛthivīviṣayaṃ sarvam arundhatyām ajāyata 
                  saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
                   ViP_1,15.108
                  ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ 
                  vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram //
                   ViP_1,15.109
                  āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ 
                  pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ //
                   ViP_1,15.110
                  āpasya putro vaitaṇḍaḥ śramaḥ śrānto 'dhunis tathā 
                  dhruvasya putro bhagavān kālo lokaprakālanaḥ //
                   ViP_1,15.111
somasya bhagavān varcā varcasvī yena jāyate // ViP_1,15.112
                  dharasya putro draviṇo hutahavyavahas tathā 
                  manoharāyāṃ śiśiraḥ prāṇo 'tha ravaṇas tathā //
                   ViP_1,15.113
                  anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ 
                  avijñātagatiś caiva dvau putrāv anilasya tu //
                   ViP_1,15.114
                  agniputraḥ kumāras tu śarastambe vyajāyata 
                  tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajāḥ //
                   ViP_1,15.115
apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ // ViP_1,15.116
                  pratyūṣasya viduḥ putraṃ ṛṣiṃ nāmnā tu devalam 
                  dvau putrau devalasyāpi kṣamāvantau manīṣiṇau //
                   ViP_1,15.117
                  bṛhaspates tu bhaginī varastrī brahmacāriṇī 
                  yogasiddhā jagat kṛtsnam asaktā vicaraty uta 
                  prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha //
                   ViP_1,15.118
                  viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ 
                  kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārddhakiḥ //
                   ViP_1,15.119
                  bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ 
                  yaḥ sarveṣāṃ vimānāni devatānāṃ cakāra ha 
                  manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ //
                   ViP_1,15.120
tasya putrāś ca catvāro teṣāṃ nāmāni me śṛṇu // ViP_1,15.120*48
                  ajaikapād ahirbudhnyas tvaṣṭā rudraś ca buddhimān 
                  tvaṣṭuś cāpy ātmajaḥ putro viśvarūpo mahātapāḥ //
                   ViP_1,15.121
                  haraś ca bahurūpaś ca tryambakaś cāparājitaḥ 
                  vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
                   ViP_1,15.122
                  mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune 
                  ekādaśaite kathitā rudrās tribhuvaneśvarāḥ //
                   ViP_1,15.123
śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām // ViP_1,15.124
D3,4,T,G2,3,M0,3,4,ed. Veṅk. ins.:kāśyapasya tu bhāryā yās tāsāṃ nāmāni me śṛṇu // ViP_1,15.124*49
                  aditir ditir danuś caiva ariṣṭā surasā svasā 
                  surabhir vinatā caiva tāmrā krodhavaśā irā 
                  kadrur muniś ca dharmajña tadapatyāni me śṛṇu //
                   ViP_1,15.125
                  pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ 
                  tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare //
                   ViP_1,15.126
                  upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ 
                  samavāyīkṛtāḥ sarve samāgamya parasparam //
                   ViP_1,15.127
                  āgacchata drutaṃ devā aditiṃ saṃpraviśya vai 
                  manvantare prasūyāmas tan naḥ śreyo bhaved iti //
                   ViP_1,15.128
eva svāmin sa pitā caiva mitrāvaruṇa eva ca // ViP_1,15.128*50
                  evam uktvā tu te sarve cākṣuṣasyāntare manoḥ 
                  mārīcāt kaśyapāj jātās te 'dityā dakṣakanyayā //
                   ViP_1,15.129
                  tatra viṣṇuś ca śakraś ca jajñāte punar eva hi 
                  aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
                   ViP_1,15.130
                  vivasvān savitā caiva mitro varuṇa eva ca 
                  aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ //
                   ViP_1,15.131
                  cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ 
                  vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ //
                   ViP_1,15.132
saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ // ViP_1,15.133ab
After 133ab Ś,Ñ1,D1.2.7,D5,ed. Veṅk. ins.; while D5 ins. after 133:sarvā nakṣatrayoginyas tannāmnaś caiva tāḥ smṛtāḥ // ViP_1,15.133ab*51
T3 ins. after 133ab:dakṣaśāpād yā sapatyāḥ tāsu yakṣagṛhārthite // ViP_1,15.133*52
tāsām apatyāny abhavan dīptāny amitatejasām // ViP_1,15.133cd
ariṣṭanemipatnīnām apatyānīha ṣoḍaśa // ViP_1,15.134
bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ // ViP_1,15.135
pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ // ViP_1,15.136
kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ // ViP_1,15.137
                  ete yugasahasrānte jāyante punar eva hi 
                  sarve devagaṇās tāta trayas triṃśat tu chandajāḥ 
                  teṣām apīha satataṃ nirodhotpattir ucyate //
                   ViP_1,15.138
                  yathā sūryasya maitreya udayāstamanāv iha 
                  evaṃ devanikāyās te saṃbhavanti yuge yuge //
                   ViP_1,15.139
                  dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam 
                  hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ //
                   ViP_1,15.140
siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ // ViP_1,15.141
                  hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ 
                  anuhlādaś ca hlādaś ca prahlādaś caiva dharmavān 
                  saṃhlādaś ca mahāvīryā daityavaṃśavivardhanāḥ //
                   ViP_1,15.142
                  teṣāṃ madhye mahābhāgaḥ sarvatra samadṛg vaśī 
                  prahlādaḥ paramāṃ bhaktiṃ ya uvāha janārdane //
                   ViP_1,15.143
prahlādavan nṛsiṃhaikabhaktibhāvāya dehinām // ViP_1,15.143*53:1
āvahac chravaṇautsukyaṃ tatprabhāvam asūcayat // ViP_1,15.143*53:2
                  daityendradīpito vahniḥ sarvāṅgopacito dvija 
                  na dadāha ca yaṃ pūrvaṃ vāsudeve hṛdi sthite //
                   ViP_1,15.144
                  mahārṇavāntaḥsalile sthitasya calato mahī 
                  cacāla sakalā yasya pāśabaddhasya dhīmataḥ //
                   ViP_1,15.145
                  na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ 
                  śarīram adrikaṭhinaṃ sarvatrācyutacetasaḥ //
                   ViP_1,15.146
                  viṣānalojjvalamukhā yasya daityapracoditāḥ 
                  nāntāya sarpapatayo babhūvur urutejasaḥ //
                   ViP_1,15.147
                  śailair ākrāntadeho 'pi yaḥ smaran puruṣottamam 
                  tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ //
                   ViP_1,15.148
                  patantam uccād avanir yam upetya mahāmatim 
                  dadhāra daityapatinā kṣiptaṃ svarganivāsinā //
                   ViP_1,15.149
                  yasya saṃśoṣako vāyur dehe daityendrayojitaḥ 
                  avāpa saṃkṣayaṃ sadyaś cittasthe madhusūdane //
                   ViP_1,15.150
                  viṣāṇabhaṅgam unmattā madahāniṃ ca diggajāḥ 
                  yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ //
                   ViP_1,15.151
                  yasya cotpāditā kṛtyā daityarājapurohitaiḥ 
                  babhūva nāntāya purā govindāsaktacetasaḥ //
                   ViP_1,15.152
                  śambarasya ca māyānāṃ sahasram atimāyinaḥ 
                  yasmin prayuktaṃ cakreṇa kṛṣṇasya vitathīkṛtam //
                   ViP_1,15.153
                  daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam 
                  jarayām āsa matimān avikāram amatsarī //
                   ViP_1,15.154
                  samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu 
                  yathātmani tathānyatra paraṃ maitraguṇānvitaḥ //
                   ViP_1,15.155
                  dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ 
                  upamānam aśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat //
                   ViP_1,15.156
[[iti śrīviṣṇupurāṇe prathame 'ṃśe pañcadaśo 'dhyāyaḥ ]]
                  kathito bhavatā vaṃśo mānavānāṃ mahāmune 
                  kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ //
                   ViP_1,16.1
                  yat tv etad bhagavān āha prahlādaṃ daityasattamam 
                  dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam //
                   ViP_1,16.2
                  jagāma vasudhā kṣobhaṃ yatrābdhisalile sthite 
                  bandhabaddho 'pi calati vikṣiptāṅgaiḥ samāhatā //
                   ViP_1,16.3
                  śailair ākrāntadeho 'pi na mamāra ca yaḥ purā 
                  tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ //
                   ViP_1,16.4
                  tasya prabhāvam atulaṃ viṣṇor bhaktimato mune 
                  śrotum icchāmi yasyaitac caritaṃ tv amitaujasaḥ //
                   ViP_1,16.5
                  kiṃnimittam asau śastrair vikṣato ditijair mune 
                  kimarthaṃ cābdhisalile nikṣipto dharmatatparaḥ //
                   ViP_1,16.6
                  ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ 
                  kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye //
                   ViP_1,16.7
                  digdantināṃ dantabhūmiḥ sa ca kasmān nirūpitaḥ 
                  saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ //
                   ViP_1,16.8
                  kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune 
                  śambaraś cāpi māyānāṃ sahasraṃ kiṃ prayuktavān //
                   ViP_1,16.9
                  hālāhalaṃ viṣaṃ ghoraṃ daityasūdair mahātmanaḥ 
                  kasmād dattaṃ vināśāya yaj jīrṇaṃ tena dhīmatā //
                   ViP_1,16.10
                  etat sarvaṃ mahābhāga prahlādasya mahātmanaḥ 
                  caritaṃ śrotum icchāmi mahāmāhātmyasūcakam //
                   ViP_1,16.11
                  na hi kautūhalaṃ tatra yad daityair na hato hi saḥ 
                  ananyamanaso viṣṇau kaḥ samartho nipātane //
                   ViP_1,16.12
                  tasmin dharmapare nityaṃ keśavārādhanodyate 
                  svavaṃśaprabhavair daityaiḥ kartuṃ dveṣo 'tiduṣkaraḥ //
                   ViP_1,16.13
                  dharmātmani mahābhāge viṣṇubhakte vimatsare 
                  daiteyaiḥ prahṛtaṃ kasmāt tan mamākhyātum arhasi //
                   ViP_1,16.14
                  praharanti mahātmāno vipakṣe cāpi nedṛśe 
                  guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ //
                   ViP_1,16.15
                  tad etat kathyatāṃ sarvaṃ vistarān munisattama 
                  daityeśvarasya caritaṃ śrotum icchāmy aśeṣataḥ //
                   ViP_1,16.16
[[iti śrīviṣṇupurāṇe prathame 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]
                  maitreya śrūyatāṃ samyak caritaṃ tasya dhīmataḥ 
                  prahlādasya sadodāracaritasya mahātmanaḥ //
                   ViP_1,17.1
                  diteḥ putro mahāvīryo hiraṇyakaśipuḥ purā 
                  trailokyaṃ vaśam āninye brahmaṇo varadarpitaḥ //
                   ViP_1,17.2
                  indratvam akarod daityaḥ sa cāsīt savitā svayam 
                  vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
                   ViP_1,17.3
                  dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ 
                  yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ //
                   ViP_1,17.4
                  devāḥ svargaṃ parityajya tattrāsān munisattama 
                  vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum //
                   ViP_1,17.5
                  jitvā tribhuvanaṃ sarvaṃ trailokyaiśvaryadarpitaḥ 
                  udgīyamāno gandharvair bubhuje viṣayān priyān //
                   ViP_1,17.6
                  pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā 
                  upāsāṃ cakrire sarve siddhagandharvapannagāḥ //
                   ViP_1,17.7
                  avādayañ jaguś cānye jayaśabdān athāpare 
                  daityeśvarasya purataś cakruḥ siddhā mudānvitāḥ //
                   ViP_1,17.8
                  tatra pranṛttāpsarasi sphāṭikābhramaye 'suraḥ 
                  papau pānaṃ mudā yuktaḥ prāsāde sumanohare //
                   ViP_1,17.9
                  tasya putro mahābhāgaḥ prahlādo nāma nāmataḥ 
                  papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ //
                   ViP_1,17.10
                  ekadā tu sa dharmātmā jagāma guruṇā saha 
                  pānāsaktasya purataḥ pitur daityapates tadā //
                   ViP_1,17.11
                  pādapraṇāmāvanataṃ tam utthāpya pitā sutam 
                  hiraṇyakaśipuḥ prāha prahlādam amitaujasam //
                   ViP_1,17.12
                  paṭhyatāṃ bhavatā vatsa sārabhūtaṃ subhāṣitam 
                  kālenaitāvatā yat te sadodyuktena śikṣitam //
                   ViP_1,17.13
                  śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā 
                  samāhitamanā bhūtvā yan me cetasy avasthitam //
                   ViP_1,17.14
                  anādimadhyāntam ajam avṛddhikṣayam acyutam 
                  praṇato 'smy antasaṃtānaṃ sarvakāraṇakāraṇam //
                   ViP_1,17.15
                  etan niśamya daityendraḥ kopasaṃraktalocanaḥ 
                  vilokya tadguruṃ prāha sphuritādharapallavaḥ //
                   ViP_1,17.16
                  brahmabandho kim etat te vipakṣastutisaṃhitam 
                  asāraṃ grāhito bālo mām avajñāya durmate //
                   ViP_1,17.17
                  daityeśvara na kopasya vaśam āgantum arhasi 
                  mamopadeśajanitaṃ nāyaṃ vadati te sutaḥ //
                   ViP_1,17.18
                  anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām 
                  mayopadiṣṭaṃ nety eṣa prabravīti gurus tava //
                   ViP_1,17.19
                  śāstā viṣṇur aśeṣasya jagato yo hṛdi sthitaḥ 
                  tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate //
                   ViP_1,17.20
                  ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ 
                  jagatām īśvarasyeha purataḥ prasabhaṃ mama //
                   ViP_1,17.21
                  na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam 
                  yato yaś ca svayaṃ viśvaṃ sa viṣṇuḥ parameśvaraḥ //
                   ViP_1,17.22
                  parameśvarasaṃjño 'jña kim anyo mayy avasthite 
                  tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ //
                   ViP_1,17.23
                  na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ 
                  dhātā vidhātā parameśvaraś ca prasīda kopaṃ kuruṣe kimartham //
                   ViP_1,17.24
                  praviṣṭaḥ ko 'sya hṛdayaṃ durbuddher atipāpakṛt 
                  yenedṛśāny asādhūni vadaty āviṣṭamānasaḥ //
                   ViP_1,17.25
                  na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ 
                  sa māṃ tvadādīṃś ca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ //
                   ViP_1,17.26
                  niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe 
                  yojito durmatiḥ kena vipakṣavitathastutau //
                   ViP_1,17.27
                  ity ukte sa tadā daityair nīto gurugṛhaṃ punaḥ 
                  jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ //
                   ViP_1,17.28
                  kāle 'tīte 'timahati prahlādam asureśvaraḥ 
                  samāhūyābravīd gāthā kācit putraka gīyatām //
                   ViP_1,17.29
                  yataḥ pradhānapuruṣau yataś caitac carācaram 
                  kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu //
                   ViP_1,17.30
                  durātmā vadhyatām eṣa nānenārtho 'sti jīvatā 
                  svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ //
                   ViP_1,17.31
                  ity ājñaptās tatas tena pragṛhītamahāyudhāḥ 
                  udyatās tasya nāśāya daityāḥ śatasahasraśaḥ //
                   ViP_1,17.32
                  viṣṇuḥ śastreṣu yuṣmāsu mayi cāsau yathā sthitaḥ 
                  daiteyās tena satyena mā krāmantv āyudhāni vaḥ //
                   ViP_1,17.33
                  tatas taiḥ śataśo daityaiḥ śastraughair āhato 'pi san 
                  nāvāpa vedanām alpām abhūc caiva punar navaḥ //
                   ViP_1,17.34
                  durbuddhe vinivartasva vairipakṣastavād ataḥ 
                  abhayaṃ te prayacchāmi mātimūḍhamatir bhava //
                   ViP_1,17.35
                  bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati /
                  yasmin smṛte janmajarāntakādi bhayāni sarvāṇy apayānti tāta //
                   ViP_1,17.36*
                  bho bhoḥ sarpāḥ durācāram enam atyantadurmatim 
                  viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam //
                   ViP_1,17.37
                  ity uktās tena te sarpāḥ kuhakās takṣakādayaḥ 
                  adaṃśanta samasteṣu gātreṣv ativiṣolbaṇāḥ //
                   ViP_1,17.38
                  sa tv āsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ 
                  na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ //
                   ViP_1,17.39
                  daṃṣṭrā viśīrṇā maṇayaḥ sphuṭanti phaṇeṣu tāpo hṛdayeṣu kampaḥ 
                  nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat //
                   ViP_1,17.40
                  he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam 
                  tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ //
                   ViP_1,17.41
                  tataḥ sa diggajair bālo bhūbhṛcchikharasaṃnibhaiḥ 
                  pātito dharaṇīpṛṣṭhe viṣāṇair apy apīḍyata //
                   ViP_1,17.42
                  smaratas tasya govindam ibhadantāḥ sahasraśaḥ 
                  śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ //
                   ViP_1,17.43
                  dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat 
                  mahāvipatpāpavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ //
                   ViP_1,17.44
                  jvālyatām asurā vahnir apasarpata diggajāḥ 
                  vāyo samedhayāgniṃ tvaṃ dahyatām eṣa pāpakṛt //
                   ViP_1,17.45
                  mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ 
                  prajvālya dānavā vahniṃ dadahuḥ svāmicoditāḥ //
                   ViP_1,17.46
                  tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham 
                  paśyāmi padmāstaraṇāstṛtāni śītāni sarvāṇi diśāṃ mukhāni //
                   ViP_1,17.47
                  trailokyam etat sacarācaraṃ yad viṣṇuṃ vijiṣṇuṃ prabhaviṣṇum īḍyaṃ 
                  alaṃ kariṣṇuṃ tv asahiṣṇum itthaṃ sthāṇuṃ sadā staumi sadā sadaiva //
                   ViP_1,17.47*54
                  atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ 
                  purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ //
                   ViP_1,17.48
                  rājan niyamyatāṃ kopo bāle 'tra tanaye nije 
                  kopo devanikāyeṣu tatra te saphalo yataḥ //
                   ViP_1,17.49
tataḥ purohitair ukto hiraṇyakaśipuḥ svakaiḥ // ViP_1,17.49*55
                  tathā tathainaṃ bālaṃ te śāsitāro vayaṃ nṛpa 
                  yathā vipakṣanāśāya vinītas te bhaviṣyati //
                   ViP_1,17.50
                  bālatvaṃ sarvadoṣāṇāṃ daityarājāspadaṃ yataḥ 
                  tato 'tra kopam atyarthaṃ yoktum arhasi nārbhake //
                   ViP_1,17.51
                  na tyakṣyati hareḥ pakṣam asmākaṃ vacanād yadi 
                  tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm //
                   ViP_1,17.52
                  evam abhyarthitas tais tu daityarājaḥ purohitaiḥ 
                  daityair niṣkrāmayām āsa putraṃ pāvakasaṃcayāt //
                   ViP_1,17.53
                  tato gurugṛhe bālaḥ sa vasan bāladānavān 
                  adhyāpayām āsa muhur upadeśāntare guroḥ //
                   ViP_1,17.54
                  śrūyatāṃ paramārtho me daiteyā ditijātmajāḥ 
                  na cānyathaitan mantavyaṃ nātra lobhādikāraṇam //
                   ViP_1,17.55
                  janma bālyaṃ tataḥ sarvo jantuḥ prāpnoti yauvanam 
                  avyāhataiva bhavati tato 'nudivasaṃ jarā //
                   ViP_1,17.56
                  tataś ca mṛtyum abhyeti jantur daityeśvarātmajāḥ 
                  pratyakṣaṃ dṛśyate caitad asmākaṃ bhavatāṃ tathā //
                   ViP_1,17.57
                  mṛtasya ca punar janma bhavaty etac ca nānyathā 
                  āgamo 'yaṃ tathā tac ca nopādānaṃ vinodbhavaḥ //
                   ViP_1,17.58
                  garbhavāsādi yāvat tu punarjanmopapādanam 
                  samastāvasthakaṃ tāvad duḥkham evāvagamyatām //
                   ViP_1,17.59
                  kṣuttṛṣṇopaśamaṃ tadvac śītādyupaśamaṃ sukham 
                  manyate bālabuddhitvād duḥkham eva hi tat punaḥ //
                   ViP_1,17.60
                  atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām 
                  bhrāntijñānavatāṃ puṃsāṃ prahāro 'pi sukhāyate //
                   ViP_1,17.61
                  kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ 
                  kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ //
                   ViP_1,17.62
                  māṃsāsṛkpūyaviṇmūtrasnāyumajjāsthisaṃhatau 
                  dehe cet prītimān mūḍho bhavitā narake 'pi saḥ //
                   ViP_1,17.63
                  agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā 
                  kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ //
                   ViP_1,17.64
                  karoti he daityaputrā yāvanmātraṃ parigraham 
                  tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati //
                   ViP_1,17.65
                  yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān 
                  tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ //
                   ViP_1,17.66
                  yad yad gṛhe tan manasi yatra tatrāvatiṣṭhataḥ 
                  nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati //
                   ViP_1,17.67
                  janmany atra mahad duḥkhaṃ mriyamāṇasya cāpi tat 
                  yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca //
                   ViP_1,17.68
                  garbhe ca sukhaleśo 'pi bhavadbhir anumīyate 
                  yadi tat kathyatām evaṃ sarvaṃ duḥkhamayaṃ jagat //
                   ViP_1,17.69
                  tad etad atiduḥkhānām āspade 'tra bhavārṇave 
                  bhavatāṃ kathyate satyaṃ viṣṇur ekaḥ parāyaṇaḥ //
                   ViP_1,17.70
                  mā jānīta vayaṃ bālā dehī deheṣu śāśvataḥ 
                  jarāyauvanajanmādyā dharmā dehasya nātmanaḥ //
                   ViP_1,17.71
                  bālo 'haṃ tāvad icchāto yatiṣye śreyase yuvā 
                  yuvāhaṃ vārddhake prāpte kariṣyāmy ātmano hitam //
                   ViP_1,17.72
                  vṛddho 'haṃ mama kāryāṇi samastāni na gocare 
                  kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam //
                   ViP_1,17.73
                  evaṃ durāśayākṣiptamānasaḥ puruṣaḥ sadā 
                  śreyaso 'bhimukhaṃ yāti na kadācit pipāsitaḥ //
                   ViP_1,17.74
                  bālye krīḍanakāsaktā yauvane viṣayonmukhāḥ 
                  ajñānayanty aśaktyā ca vārddhakaṃ samupasthitam //
                   ViP_1,17.75
                  tasmād bālye vivekātmā yateta śreyase sadā 
                  bālyayauvanavṛddhādyair dehabhāvair asaṃyutaḥ //
                   ViP_1,17.76
                  tad etad vo mayākhyātaṃ yadi jānīta nānṛtam 
                  tad asmatprītaye viṣṇuḥ smaryatāṃ bandhamuktidaḥ //
                   ViP_1,17.77
                  āyāsaḥ smaraṇe ko 'sya smṛto yacchati śobhanam 
                  pāpakṣayaś ca bhavati smaratāṃ tam aharniśam //
                   ViP_1,17.78
                  sarvabhūtasthite tasmin matir maitrī divāniśam 
                  bhavatāṃ jāyatām evaṃ sarvakleśān prahāsyatha //
                   ViP_1,17.79
                  tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat 
                  tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ //
                   ViP_1,17.80
                  atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param 
                  mudaṃ tathāpi kurvīta hānir dveṣaphalaṃ yataḥ //
                   ViP_1,17.81
                  baddhavairāṇi bhūtāni dveṣaṃ kurvanti cet tataḥ 
                  śocyāny aho 'timohena vyāptānīti manīṣiṇām //
                   ViP_1,17.82
                  ete bhinnadṛśāṃ daityā vikalpāḥ kathitā mayā 
                  kṛtvābhyupagamaṃ tatra saṃkṣepaḥ śrūyatāṃ mama //
                   ViP_1,17.83
                  vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat 
                  draṣṭavyam ātmavat tasmād abhedena vicakṣaṇaiḥ //
                   ViP_1,17.84
                  samutsṛjyāsuraṃ bhāvaṃ tasmād yūyaṃ yathā vayam 
                  tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim //
                   ViP_1,17.85
                  naivāgninā na cārkeṇa nendunā na ca vāyunā 
                  parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ //
                   ViP_1,17.86
                  na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ 
                  na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ //
                   ViP_1,17.87
                  jvarākṣirogātīsāraplīhagulmādikais tathā 
                  dveṣerṣyāmatsarādyair vā rāgalobhādibhiḥ kṣayam //
                   ViP_1,17.88
                  na cānyair nīyate kaiścin nityā yātyantanirmalā 
                  tām āpnoty amale nyasya keśave hṛdayaṃ naraḥ //
                   ViP_1,17.89
                  asārasaṃsāravivartaneṣu mā yāta toṣaṃ prasabhaṃ bravīmi 
                  sarvatra daityāḥ samatām upeta samatvam ārādhanam acyutasya //
                   ViP_1,17.90
                  tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te 
                  samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam //
                   ViP_1,17.91
[[iti śrīviṣṇupurāṇe prathame 'ṃśe saptadaśo 'dhyāyaḥ ]]
                  tasyaitāṃ dānavāś ceṣṭāṃ dṛṣṭvā daityapater bhayāt 
                  ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ //
                   ViP_1,18.1
                  he sūdā mama putro 'sāv anyeṣām api durmatiḥ 
                  kumārgadeśiko duṣṭo hanyatām avilambitam //
                   ViP_1,18.2
                  hālāhalaṃ viṣaṃ tasya sarvabhakṣyeṣu dīyatām 
                  avijñātam asau pāpo vadhyatāṃ mā vicāryatām //
                   ViP_1,18.3
                  te tathaiva tataś cakruḥ prahlādāya mahātmane 
                  viṣadānaṃ yathājñaptaṃ pitrā tasya mahātmanaḥ //
                   ViP_1,18.4
                  hālāhalaṃ viṣaṃ ghoram anantoccāraṇena saḥ 
                  abhimantrya sahānnena maitreya bubhuje tadā //
                   ViP_1,18.5
                  avikāraṃ sa tad bhuktvā prahlādaḥ svasthamānasaḥ 
                  anantakhyātinirvīryaṃ jarayām āsa durviṣam //
                   ViP_1,18.6
                  tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam 
                  daityeśvaram upāgamya praṇipatyedam abruvan //
                   ViP_1,18.7
                  daityarāja viṣaṃ dattam asmābhir atibhīṣaṇam 
                  jīrṇaṃ tac ca sahānnena prahlādena sutena te //
                   ViP_1,18.8
                  tvaryatāṃ tvaryatāṃ sadyo he he daityapurohitāḥ 
                  kṛtyāṃ tasya vināśāya utpādayata mā ciram //
                   ViP_1,18.9
                  sakāśam āgamya tataḥ prahlādasya purohitāḥ 
                  sāmapūrvam athocus te prahlādaṃ vinayānvitam //
                   ViP_1,18.10
                  jātas trailokyavikhyāta āyuṣman brahmaṇaḥ kule 
                  daityarājasya tanayo hiraṇyakaśipor bhavān //
                   ViP_1,18.11
                  kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ 
                  pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi //
                   ViP_1,18.12
                  tasmāt parityajaināṃ tvaṃ vipakṣastavasaṃhitām 
                  vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ //
                   ViP_1,18.13
                  evam etan mahābhāgāḥ ślāghyam etan mahākulam 
                  marīceḥ sakale 'py asmin trailokye nānyathā vadet //
                   ViP_1,18.14
                  pitā ca mama sarvasmiñ jagaty utkṛṣṭaceṣṭitaḥ 
                  etad apy avagacchāmi satyam atrāpi nānṛtam //
                   ViP_1,18.15
                  gurūṇām api sarveṣāṃ pitā paramako guruḥ 
                  yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate //
                   ViP_1,18.16
                  pitā gurur na saṃdehaḥ pūjanīyaḥ prayatnataḥ 
                  tatrāpi nāparādhyāmīty evaṃ manasi me sthitam //
                   ViP_1,18.17
                  yat tv etat kim anantenety uktaṃ yuṣmābhir īdṛśam 
                  ko bravīti yathāyuktaṃ kiṃ tu naitad vaco 'rthavat //
                   ViP_1,18.18
                  ity uktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ 
                  prahasya ca punaḥ prāha kim anantena sādhv iti //
                   ViP_1,18.19
                  sādhu bhoḥ kim anantena sādhu bho guravo mama 
                  śrūyatāṃ yad anantena yadi khedaṃ na yāsyatha //
                   ViP_1,18.20
                  dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ 
                  catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā //
                   ViP_1,18.21
                  marīcimiśrair dakṣeṇa tathaivānyair anantataḥ 
                  dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ //
                   ViP_1,18.22
                  tattattvavedino bhūtvā jñānadhyānasamādhibhiḥ 
                  avāpur muktim apare puruṣā dhvastabandhanāḥ //
                   ViP_1,18.23
                  saṃpadaiśvaryamāhātmyajñānasaṃtatikarmaṇām 
                  vimukteś caikato labhyaṃ mūlam ārādhanaṃ hareḥ //
                   ViP_1,18.24
                  yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ 
                  tenāpi hi kim ity evam anantena kim ucyate //
                   ViP_1,18.25
                  kiṃ vātra bahunoktena bhavanto guravo mama 
                  vadantu sādhu vāsādhu viveko 'smākam alpakaḥ //
                   ViP_1,18.26
bahunātra kim uktena sa eva jagataḥ patiḥ // ViP_1,18.26*56:1
sa kartā ca vikartā ca saṃhartā ca hṛdi sthitaḥ // ViP_1,18.26*56:2
sa bhoktā bhojyam apy evaṃ sa eva jagadīśvaraḥ // ViP_1,18.26*56:3
bhavadbhir etat kṣantavyaṃ bālyād uktaṃ tu yan mayā // ViP_1,18.26*56:4
purohitā ūcuḥ:
                  dahyamānas tvam asmābhir agninā bāla rakṣitaḥ 
                  bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'sy abuddhimān //
                   ViP_1,18.27
                  yady asmadvacanān mohagrāhaṃ na tyakṣyate bhavān 
                  tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate //
                   ViP_1,18.28
                  kaḥ kena rakṣyate jantur jantuḥ kaḥ kena hanyate 
                  hanti rakṣati caivātmā jagat sarvaṃ carācaram //
                   ViP_1,18.29
karmaṇā jāyate sarvaṃ karmaiva gatisādhanam // ViP_1,18.29*57:1
tasmāt sarvaprayatnena sādhu karma samācaret // ViP_1,18.29*57:2
parāśara uvāca:
                  ity uktās tena te kruddhā daityarājapurohitāḥ 
                  kṛtyām utpādayām āsur jvālāmālojjvalānanām //
                   ViP_1,18.30
                  atibhīmā samāgamya pādanyāsakṣatakṣitiḥ 
                  śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi //
                   ViP_1,18.31
                  tat tasya hṛdayaṃ prāpya śūlaṃ bālasya dīptimat 
                  jagāma khaṇḍitaṃ bhūmau tatrāpi śatadhābhavat //
                   ViP_1,18.32
                  yatrānapāyī bhagavān hṛdy āste harir īśvaraḥ 
                  bhaṅgo bhavati vajrasya tatra śūlasya kā kathā //
                   ViP_1,18.33
                  apāpe tatra pāpaiś ca pātitā daityayājakaiḥ 
                  tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca //
                   ViP_1,18.34
                  kṛtyayā dahyamānāṃs tān vilokya sa mahāmatiḥ 
                  trāhi kṛṣṇety ananteti vadann abhyavapadyata //
                   ViP_1,18.35
                  sarvavyāpiñ jagadrūpa jagatsraṣṭar janārdana 
                  trāhi viprān imān asmād duḥsahān mantrapāvakāt //
                   ViP_1,18.36
                  yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ 
                  viṣṇur eva tathā sarve jīvantv ete purohitāḥ //
                   ViP_1,18.37
                  yathā sarvagataṃ viṣṇuṃ manyamāno 'napāyinam 
                  cintayāmy aripakṣe 'pi jīvantv ete tathā dvijāḥ //
                   ViP_1,18.38
                  ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ 
                  yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham //
                   ViP_1,18.39
                  teṣv ahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit 
                  yathā tenādya satyena jīvantv asurayājakāḥ //
                   ViP_1,18.40
                  ity uktās tena te sarve saṃspṛṣṭāś ca nirāmayāḥ 
                  samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam //
                   ViP_1,18.41
                  dīrghāyur apratihato balavīryasamanvitaḥ 
                  putrapautradhanaiśvaryair yukto vatsa bhavottamaḥ //
                   ViP_1,18.42
                  ity uktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ 
                  daityarājāya sakalam ācacakṣur mahāmune //
                   ViP_1,18.43
[[iti śrīviṣṇupurāṇe prathame 'ṃśe 'ṣṭādaśo 'dhyāyaḥ ]]
                  hiraṇyakaśipuḥ śrutvā tāṃ kṛtyāṃ vitathīkṛtām 
                  āhūya putraṃ papraccha prabhāvasyāsya kāraṇam //
                   ViP_1,19.1
                  prahlāda suprabhāvo 'si kim etat te viceṣṭitam 
                  etan mantrādijanitam utāho sahajaṃ tava //
                   ViP_1,19.2
                  evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ 
                  praṇipatya pituḥ pādāv idaṃ vacanam abravīt //
                   ViP_1,19.3
                  na mantrādikṛtas tāta na ca naisargiko mama 
                  prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi //
                   ViP_1,19.4
                  anyeṣāṃ yo na pāpāni cintayaty ātmano yathā 
                  tasya pāpāgamas tāta hetvabhāvān na vidyate //
                   ViP_1,19.5
                  karmaṇā manasā vācā parapīḍāṃ karoti yaḥ 
                  tad bījaṃ janma phalati prabhūtaṃ tasya cāśubham //
                   ViP_1,19.6
                  so 'haṃ na pāpam icchāmi na karomi vadāmi vā 
                  cintayan sarvabhūtastham ātmany api ca keśavam //
                   ViP_1,19.7
                  śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā 
                  sarvatra śubhacittasya tasya me jāyate kutaḥ //
                   ViP_1,19.8
                  evaṃ sarveṣu bhūteṣu bhaktir avyabhicāriṇī 
                  kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim //
                   ViP_1,19.9
                  iti śrutvā sa daityendraḥ prāsādaśikhare sthitaḥ 
                  krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān //
                   ViP_1,19.10
                  durātmā kṣipyatām asmāt prāsādāc chatayojanāt 
                  giripṛṣṭhe patatv asmiñ śilābhinnāṅgasaṃhatiḥ //
                   ViP_1,19.11
                  tatas taṃ cikṣipuḥ sarve bālaṃ daiteyakiṃkarāḥ 
                  papāta so 'py adhaḥ kṣipto hṛdayenodvahan harim //
                   ViP_1,19.12
                  patamānaṃ jagaddhātrī jagaddhātari keśave 
                  bhaktiyuktaṃ dadhārainam upagamya ca medinī //
                   ViP_1,19.13
                  tato vilokya taṃ svastham aviśīrṇāsthibandhanam 
                  hiraṇyakaśipuḥ prāha śambaraṃ māyināṃ varam //
                   ViP_1,19.14
                  nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ 
                  māyāṃ vetti bhavāṃs tasmān māyayainaṃ niṣūdaya //
                   ViP_1,19.15
                  sūdayāmy eṣa daityendra paśya māyābalaṃ mama 
                  sahasram atra māyānāṃ paśya koṭiśataṃ tathā //
                   ViP_1,19.16
                  tataḥ samasṛjan māyāḥ prahlāde śambaro 'suraḥ 
                  vināśam icchan durbuddhiḥ sarvatra samadarśini //
                   ViP_1,19.17
                  samāhitamanā bhūtvā śambare 'pi vimatsaraḥ 
                  maitreya so 'pi prahlādaḥ sasmāra madhusūdanam //
                   ViP_1,19.18
                  tato bhagavatā tasya rakṣārthaṃ cakram uttamam 
                  ājagāma samājñaptaṃ jvālāmāli sudarśanam //
                   ViP_1,19.19
                  tena māyāsahasraṃ tac śambarasyāśugāminā 
                  bālasya rakṣatā deham ekaikaśyena sūditam //
                   ViP_1,19.20
                  saṃśoṣakaṃ tato vāyuṃ daityendra idam abravīt 
                  śīghram eṣa mamādeśād durātmā nīyatāṃ kṣayam //
                   ViP_1,19.21
                  tathety uktvātha so 'py enaṃ viveśa pavano laghuḥ 
                  śīto 'tirūkṣaḥ śoṣāya taddehasyātiduḥsahaḥ //
                   ViP_1,19.22
                  tenāviṣṭaṃ tathātmānaṃ sa buddhvā daityabālakaḥ 
                  hṛdayena mahātmānaṃ dadhāra dharaṇīdharam //
                   ViP_1,19.23
                  hṛdayasthas tatas tasya taṃ vāyum atiśoṣaṇam 
                  papau janārdanaḥ kruddhaḥ sa yayau pavanaḥ kṣayam //
                   ViP_1,19.24
                  kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate 
                  jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ //
                   ViP_1,19.25
                  ahany ahany athācāryo nītiṃ rājyaphalapradām 
                  grāhayām āsa taṃ bālaṃ rājñām uśanasā kṛtām //
                   ViP_1,19.26
                  gṛhītanītiśāstraṃ taṃ vinītaṃ sa yadā guruḥ 
                  mene tadainaṃ tatpitre kathayām āsa śikṣitam //
                   ViP_1,19.27
                  gṛhītanītiśāstras te putro daityapate kṛtaḥ 
                  prahlādas tattvato vetti bhārgaveṇa yad īritam //
                   ViP_1,19.28
                  mitreṣu varteta katham arivargeṣu bhūpatiḥ 
                  prahlāda triṣu kāleṣu madhyastheṣu kathaṃ caret //
                   ViP_1,19.29
                  kathaṃ mantriṣv amātyeṣu bāhyeṣv ābhyantareṣu ca 
                  cāreṣu pauravargeṣu śaṅkiteṣv itareṣu ca //
                   ViP_1,19.30
                  kṛtyākṛtyavidhānaṃ ca durgāṭavikasādhanam 
                  prahlāda kathyatāṃ samyak tathā kaṇṭakaśodhanam //
                   ViP_1,19.31
                  etac cānyac ca sakalam adhītaṃ bhavatā yathā 
                  tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam //
                   ViP_1,19.32
                  praṇipatya pituḥ pādau tataḥ praśrayabhūṣaṇaḥ 
                  prahlādaḥ prāha daityendraṃ kṛtāñjalipuṭaḥ sthitaḥ //
                   ViP_1,19.33
                  mamopadiṣṭaṃ sakalaṃ guruṇā nātra saṃśayaḥ 
                  gṛhītaṃ ca mayā kintu na sad etan mataṃ mama //
                   ViP_1,19.34
                  sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca 
                  upāyāḥ kathitā hy ete mitrādīnāṃ ca sādhane //
                   ViP_1,19.35
                  tān evāhaṃ na paśyāmi mitrādīṃs tāta mā krudhaḥ 
                  sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam //
                   ViP_1,19.36
                  sarvabhūtātmake tāta jagannāthe jaganmaye 
                  paramātmani govinde mitrāmitrakathā kutaḥ //
                   ViP_1,19.37
                  tvayy asti bhagavān viṣṇur mayi cānyatra cāsti saḥ 
                  yatas tato 'yaṃ mitraṃ me śatruś ceti pṛthak kutaḥ //
                   ViP_1,19.38
                  tad ebhir alam atyarthaṃ duṣṭārambhoktivistaraiḥ 
                  avidyāntargatair yatnaḥ kartavyas tāta śobhane //
                   ViP_1,19.39
                  vidyābuddhir avidyāyām ajñānāt tāta jāyate 
                  bālo 'gniṃ kiṃ na khadyotam asureśvara manyate //
                   ViP_1,19.40
                  tat karma yan na bandhāya sā vidyā yā vimuktaye 
                  āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam //
                   ViP_1,19.41
                  tad etad avagamyāham asāraṃ sādhyam uttamam 
                  niśāmaya mahābhāga praṇipatya bravīmi yat //
                   ViP_1,19.42
                  na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati 
                  tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ //
                   ViP_1,19.43
                  sarva eva mahābhāga mahattvaṃ prati sodyamāḥ 
                  tathāpi puṃsāṃ bhāgyāni nodyamā bhūtihetavaḥ //
                   ViP_1,19.44
                  jaḍānām avivekānām aśūrāṇām api prabho 
                  bhāgyabhojyāni rājyāni santy anītimatām api //
                   ViP_1,19.45
                  tasmād yateta puṇyeṣu ya icchen mahatīṃ śriyam 
                  yatitavyaṃ samatve ca nirvāṇam api cecchatā //
                   ViP_1,19.46
                  devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ 
                  rūpam etad anantasya viṣṇor bhinnam iva sthitam //
                   ViP_1,19.47
                  etad vijānatā sarvaṃ jagat sthāvarajaṅgamam 
                  draṣṭavyam ātmavad viṣṇur yato 'yaṃ viśvarūpadhṛk //
                   ViP_1,19.48
                  evaṃ jñāte sa bhagavān anādiḥ parameśvaraḥ 
                  prasīdaty acyutas tasmin prasanne kleśasaṃkṣayaḥ //
                   ViP_1,19.49
                  etac chrutvā tu kopena samutthāya varāsanāt 
                  hiraṇyakaśipuḥ putraṃ padā vakṣasy atāḍayat //
                   ViP_1,19.50
                  uvāca ca sa kopena sāmarṣaḥ prajvalann iva 
                  niṣpiṣya pāṇinā pāṇiṃ hantukāmo jagad yathā //
                   ViP_1,19.51
                  he vipracitte he rāho he balaiṣa mahārṇave 
                  nāgapāśair dṛḍhaṃ baddhvā kṣipyatāṃ mā vilambatha //
                   ViP_1,19.52
                  anyathā sakalā lokās tathā daiteyadānavāḥ 
                  anuyāsyanti mūḍhasya matam asya durātmanaḥ //
                   ViP_1,19.53
                  bahuśo vārito 'smābhir ayaṃ pāpas tathāpy areḥ 
                  stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ //
                   ViP_1,19.54
                  tatas te satvarā daityā baddhvā taṃ nāgabandhanaiḥ 
                  bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave //
                   ViP_1,19.55
                  tataś cacāla calatā prahlādena mahārṇavaḥ 
                  udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ //
                   ViP_1,19.56
                  bhūrlokam akhilaṃ dṛṣṭvā plāvyamānaṃ mahāmbhasā 
                  hiraṇyakaśipur daityān idam āha mahāmune //
                   ViP_1,19.57
                  daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye 
                  niśchidraiḥ sarvataḥ sarvaiś cīyatām eṣa durmatiḥ //
                   ViP_1,19.58
                  nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ 
                  kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā //
                   ViP_1,19.59
                  na māyābhir na caivoccāt pātito na ca diggajaiḥ 
                  bālo 'tiduṣṭacitto 'yaṃ nānenārtho 'sti jīvatā //
                   ViP_1,19.60
                  tad eṣa toyadhāv atra samākrānto mahīdharaiḥ 
                  tiṣṭhatv abdasahasrāntaṃ prāṇān hāsyati durmatiḥ //
                   ViP_1,19.61
                  tato daityā dānavāś ca parvatais taṃ mahodadhau 
                  ākramya cayanaṃ cakrur yojanāni sahasraśaḥ //
                   ViP_1,19.62
                  sa citaḥ parvatair antaḥ samudrasya mahāmatiḥ 
                  tuṣṭāvāhnikavelāyām ekāgramatir acyutam //
                   ViP_1,19.63
                  namas te puṇḍarīkākṣa namas te puruṣottama 
                  namas te sarvalokātman namas te tigmacakriṇe //
                   ViP_1,19.64
                  namo brahmaṇyadevāya gobrāhmaṇahitāya ca 
                  jagaddhitāya kṛṣṇāya govindāya namo namaḥ //
                   ViP_1,19.65
                  brahmatve sṛjate viśvaṃ sthitau pālayate punaḥ 
                  rudrarūpāya kalpānte namas tubhyaṃ trimūrtaye //
                   ViP_1,19.66
                  devā yakṣāsurāḥ siddhā nāgā gandharvakiṃnarāḥ 
                  piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā //
                   ViP_1,19.67
                  pakṣiṇaḥ sthāvarāś caiva pipīlikasarīsṛpāḥ 
                  bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ //
                   ViP_1,19.68
                  rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ 
                  eteṣāṃ paramārthaś ca sarvam etat tvam acyuta //
                   ViP_1,19.69
                  vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte 
                  pravṛttaṃ ca nivṛttaṃ ca karma vedoditaṃ bhavān //
                   ViP_1,19.70
                  samastakarmabhoktā ca karmopakaraṇāni ca 
                  tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat //
                   ViP_1,19.71
                  mayy anyatra tathāśeṣabhūteṣu bhuvaneṣu ca 
                  tavaiva vyāptir aiśvaryaguṇasaṃsūcikī prabho //
                   ViP_1,19.72
                  tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ 
                  havyakavyabhug ekas tvaṃ pitṛdevasvarūpadhṛk //
                   ViP_1,19.73
                  rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa 
                  rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣv antar ātmākhyam atīva sūkṣmam //
                   ViP_1,19.74
                  tasmāc ca sūkṣmādiviśeṣaṇānām agocare yat paramārtharūpam 
                  kim apy acintyaṃ tava rūpam asti tasmai namas te puruṣottamāya //
                   ViP_1,19.75
                  sarvabhūteṣu sarvātman yā śaktir aparā tava 
                  guṇāśrayā namas tasyai śāśvatāyai sureśvara //
                   ViP_1,19.76
                  yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā 
                  jñānijñānaparicchedyā tāṃ vande ceśvarīṃ parām //
                   ViP_1,19.77
                  oṃ namo vāsudevāya tasmai bhagavate sadā 
                  vyatiriktaṃ na yasyāsti vyatirikto 'khilasya yaḥ //
                   ViP_1,19.78
                  namas tasmai namas tasmai namas tasmai mahātmane 
                  nāmarūpaṃ na yasyaiko yo 'stitvenopalabhyate //
                   ViP_1,19.79
                  yasyāvatārarūpāṇi samarcanti divaukasaḥ 
                  apaśyantaḥ paraṃ rūpaṃ namas tasmai mahātmane //
                   ViP_1,19.80
                  yo 'ntas tiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham 
                  taṃ sarvasākṣiṇaṃ viṣṇuṃ namasye parameśvaram //
                   ViP_1,19.81
                  namo 'stu viṣṇave tasmai yasyābhinnam idaṃ jagat 
                  dhyeyaḥ sa jagatām ādyaḥ sa prasīdatu me 'vyayaḥ //
                   ViP_1,19.82
                  yatrotam etat protaṃ ca viśvam akṣarasaṃjñake 
                  ādhārabhūtaḥ sarvasya sa prasīdatu me hariḥ //
                   ViP_1,19.83
                  oṃ namo viṣṇave tasmai namas tasmai punaḥ punaḥ 
                  yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ //
                   ViP_1,19.84
                  sarvagatvād anantasya sa evāham avasthitaḥ 
                  mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane //
                   ViP_1,19.85
                  aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ 
                  brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān //
                   ViP_1,19.86
[[iti śrīviṣṇupurāṇe prathame 'ṃśa ekonaviṃśo 'dhyāyaḥ ]]
                  evaṃ saṃcintayan viṣṇum abhedenātmano dvija 
                  tanmayatvam avāpāgryaṃ mene cātmānam acyutam //
                   ViP_1,20.1
                  visasmāra tathātmānaṃ nānyat kiṃcid ajānata 
                  aham evāvyayo 'nantaḥ paramātmety acintayat //
                   ViP_1,20.2
                  tasya tadbhāvanāyogāt kṣīṇapāpasya vai kramāt 
                  śuddhe 'ntaḥkaraṇe viṣṇus tasthau jñānamayo 'cyutaḥ //
                   ViP_1,20.3
                  yogaprabhāvāt prahlāde jāte viṣṇumaye 'sure 
                  calaty uragabandhais tair maitreya truṭitaṃ kṣaṇāt //
                   ViP_1,20.4
                  bhrāntagrāhagaṇaḥ sormir yayau kṣobhaṃ mahārṇavaḥ 
                  cacāla ca mahī sarvā saśailavanakānanā //
                   ViP_1,20.5
                  sa ca taṃ śailasaṃghātaṃ daityair nyastam athopari 
                  prakṣipya tasmāt salilān niścakrāma mahāmatiḥ //
                   ViP_1,20.6
                  dṛṣṭvā ca sa jagad bhūyo gaganādyupalakṣaṇam 
                  prahlādo 'smīti sasmāra punar ātmānam ātmanā //
                   ViP_1,20.7
                  tuṣṭāva ca punar dhīmān anādiṃ puruṣottamam 
                  ekāgramatir avyagro yatavākkāyamānasaḥ //
                   ViP_1,20.8
                  oṃ namaḥ paramārthārtha sthūlasūkṣma kṣarākṣara 
                  vyaktāvyakta kalātīta sakaleśa nirañjana //
                   ViP_1,20.9
                  guṇāñjana guṇādhāra nirguṇātman guṇasthita 
                  mūrtāmūrta mahāmūrte sūkṣmamūrte sphuṭāsphuṭa //
                   ViP_1,20.10
                  karālasaumyarūpātman vidyāvidyāmayācyuta 
                  sadasadrūpasadbhāva sadasadbhāvabhāvana //
                   ViP_1,20.11
                  nityānitya prapañcātman niṣprapañcāmalāśraya 
                  ekāneka namas tubhyaṃ vāsudevādikāraṇa //
                   ViP_1,20.12
                  yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ 
                  viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya //
                   ViP_1,20.13
                  tasya taccetaso devaḥ stutim itthaṃ prakurvataḥ 
                  āvirbabhūva bhagavān pītāmbaradharo hariḥ //
                   ViP_1,20.14
                  sasaṃbhramas tam ālokya samutthāyākulākṣaram 
                  namo 'stu viṣṇavaity etad vyājahārāsakṛd dvija //
                   ViP_1,20.15
                  deva prapannārtihara prasādaṃ kuru keśava 
                  avalokanadānena bhūyo māṃ pāvayāvyaya //
                   ViP_1,20.16
                  kurvatas te prasanno 'haṃ bhaktim avyabhicāriṇīm 
                  yathābhilaṣito mattaḥ prahlāda vriyatāṃ varaḥ //
                   ViP_1,20.17
                  nātha yonisahasreṣu yeṣu yeṣu vrajāmy aham 
                  teṣu teṣv acyutā bhaktir acyutāstu sadā tvayi //
                   ViP_1,20.18
                  yā prītir avivekānāṃ viṣayeṣv anapāyinī 
                  tvām anusmarataḥ sā me hṛdayān māpasarpatu //
                   ViP_1,20.19
                  mayi bhaktis tavāsty eva bhūyo 'py evaṃ bhaviṣyati 
                  varaś ca mattaḥ prahlāda vriyatāṃ yas tavepsitaḥ //
                   ViP_1,20.20
                  mayi dveṣānubandho 'bhūt saṃstutāv udyate tava 
                  matpitus tatkṛtaṃ pāpaṃ deva tasya praṇaśyatu //
                   ViP_1,20.21
                  śastrāṇi pātitāny aṅge kṣipto yac cāgnisaṃhatau 
                  daṃśitaś coragair dattaṃ yad viṣaṃ mama bhojane //
                   ViP_1,20.22
                  baddhvā samudre yat kṣipto yac cito 'smi śiloccayaiḥ 
                  anyāni cāpy asādhūni yāni pitrā kṛtāni me //
                   ViP_1,20.23
                  tvayi bhaktimato dveṣād aghaṃ tatsaṃbhavaṃ ca yat 
                  tvatprasādāt prabho sadyas tena mucyeta me pitā //
                   ViP_1,20.24
                  prahlāda sarvam etat te matprasādād bhaviṣyati 
                  anyaṃ ca te varaṃ dadmi vriyatām asurātmaja //
                   ViP_1,20.25
                  kṛtakṛtyo 'smi bhagavan vareṇānena yat tvayi 
                  bhavitrī tvatprasādena bhaktir avyabhicāriṇī //
                   ViP_1,20.26
                  dharmārthakāmaiḥ kiṃ tasya muktis tasya kare sthitā 
                  samastajagatāṃ mūle yasya bhaktiḥ sthirā tvayi //
                   ViP_1,20.27
                  yathā te niścalaṃ ceto mayi bhaktisamanvitam 
                  tathā tvaṃ matprasādena nirvāṇaṃ param āpsyasi //
                   ViP_1,20.28
                  ity uktvāntardadhe viṣṇus tasya maitreya paśyataḥ 
                  sa cāpi punar āgamya vavande caraṇau pituḥ //
                   ViP_1,20.29
                  taṃ pitā mūrdhny upāghrāya pariṣvajya ca pīḍitam 
                  jīvasīty āha vatseti bāṣpārdranayano dvija //
                   ViP_1,20.30
                  prītimāṃś cābhavat tasminn anutāpī mahāsuraḥ 
                  gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit //
                   ViP_1,20.31
                  pitary uparatiṃ nīte narasiṃhasvarūpiṇā 
                  viṣṇunā so 'pi daityānāṃ maitreyābhūt patis tataḥ //
                   ViP_1,20.32
                  tadrājyabhūtiṃ saṃprāpya karmaśuddhikarīṃ dvija 
                  putrapautrāṃś ca subahūn avāpyaiśvaryam eva ca //
                   ViP_1,20.33
                  kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ 
                  tadāsau bhagavaddhyānāt paraṃ nirvāṇam āptavān //
                   ViP_1,20.34
                  evaṃprabhāvo daityo 'sau maitreyāsīn mahāmatiḥ 
                  prahlādo bhagavadbhakto yaṃ tvaṃ mām anupṛcchasi //
                   ViP_1,20.35
                  yas tv etac caritaṃ tasya prahlādasya mahātmanaḥ 
                  śṛṇoti tasya pāpāni sadyo gacchanti saṃkṣayam //
                   ViP_1,20.36
                  ahorātrakṛtaṃ pāpaṃ prahlādacaritaṃ naraḥ 
                  śṛṇvan paṭhaṃś ca maitreya vyapohati na saṃśayaḥ //
                   ViP_1,20.37
                  paurṇamāsyām amāvāsyām aṣṭamyām atha vā paṭhan 
                  dvādaśyāṃ vā tad āpnoti gopradānaphalaṃ dvija //
                   ViP_1,20.38
                  prahlādaṃ sakalāpatsu yathā rakṣitavān hariḥ 
                  tathā rakṣati yas tasya śṛṇoti caritaṃ sadā //
                   ViP_1,20.39
karuṇaṃ caraṇānamre cāruṇaṃ praṇatadruhi // ViP_1,20.39*58:1
prahlādavaradaṃ vande nṛsiṃhaghṛṇibhīṣaṇaṃ // ViP_1,20.39*58:2
[[iti śrīviṣṇupurāṇe prathame 'ṃśe viṃśo 'dhyāyaḥ ]]
                  saṃhlādaputra āyuṣmāñ śibir bāṣkala eva ca 
                  virocanas tu prāhlādir balir jajñe virocanāt //
                   ViP_1,21.1
                  baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ mahāmune 
                  hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
                   ViP_1,21.2
                  jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā 
                  mahānābho mahābāhuḥ kālanābhas tathāparaḥ //
                   ViP_1,21.3
                  abhavan danuputrāś ca dvimūrdhā śaṃkaras tathā 
                  ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambaras tathā //
                   ViP_1,21.4
                  ekacakro mahābāhus tārakaś ca mahābalaḥ 
                  svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ //
                   ViP_1,21.5
ete danoḥ sutāḥ khyātā vipracittiś ca vīryavān // ViP_1,21.6
                  svarbhānos tu prabhā kanyā śarmiṣṭhā vārṣaparvaṇī 
                  upadānavī hayaśirāḥ prakhyātā varakanyakāḥ //
                   ViP_1,21.7
                  vaiśvānarasute cobhe pulomā kālakā tathā 
                  ubhe te tu mahābhāge mārīces tu parigrahaḥ //
                   ViP_1,21.8
                  tābhyāṃ putrasahasrāṇi ṣaṣṭir dānavasattamāḥ 
                  paulomāḥ kālakeyāś ca mārīcatanayāḥ smṛtāḥ //
                   ViP_1,21.9
                  tato 'pare mahāvīryā dāruṇās tv atinirghṛṇāḥ 
                  siṃhikāyām athotpannā vipracitteḥ sutās tathā //
                   ViP_1,21.10
                  tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ 
                  vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
                   ViP_1,21.11
                  andhako narakaś caiva kālanābhas tathaiva ca 
                  svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ //
                   ViP_1,21.12
                  ete vai dānavaśreṣṭhā danuvaṃśavivardhanāḥ 
                  eteṣāṃ putrapautrāś ca śataśo 'tha sahasraśaḥ //
                   ViP_1,21.13
                  prahlādasya tu daityasya nivātakavacāḥ kule 
                  samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
                   ViP_1,21.14
                  ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ 
                  śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā //
                   ViP_1,21.15
                  śukī śukān ajanayad ulūkī pratyulūkakān 
                  śyenī śyenāṃs tathā bhāsī bhāsān gṛddhrāṃś ca gṛddhry api //
                   ViP_1,21.16
                  śucy audakān pakṣigaṇān sugrīvī tu vyajāyata 
                  aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśāḥ prakīrtitāḥ //
                   ViP_1,21.17
                  vinatāyās tu dvau putrau vikhyātau garuḍāruṇau 
                  suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ pannagāśanaḥ //
                   ViP_1,21.18
                  surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām 
                  anekaśirasāṃ brahman khecarāṇāṃ mahātmanām //
                   ViP_1,21.19
                  kādraveyās tu balinaḥ sahasram amitaujasaḥ 
                  suparṇavaśagā brahmañ jajñire naikamastakāḥ //
                   ViP_1,21.20
                  teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ 
                  śaṅkhaśveto mahāpadmaḥ kambalāśvatarāv ubhau //
                   ViP_1,21.21
                  elāputras tathā nāgaḥ karkoṭakadhanaṃjayau 
                  ete cānye ca bahavo dandaśūkā viṣolbaṇāḥ //
                   ViP_1,21.22
                  gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ 
                  sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ //
                   ViP_1,21.23
krodhāt tu janayām āsa piśācāṃś ca mahābalān // ViP_1,21.23*59
                  gās tu vai janayām āsa surabhir mahiṣīs tathā 
                  irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ //
                   ViP_1,21.24
                  khaṣā tu yakṣarakṣāṃsi munir apsarasas tathā 
                  ariṣṭā tu mahāsattvān gandharvān samajījanat //
                   ViP_1,21.25
                  ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ 
                  teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ //
                   ViP_1,21.26
                  eṣa manvantare sargo brahman svārociṣe smṛtaḥ 
                  vaivasvate ca mahati vāruṇe vitate kratau //
                   ViP_1,21.27
                  juhvānasya brahmaṇo vai prajāsarga ihocyate 
                  pūrvaṃ yatra tu saptarṣīn utpannān sapta mānasān //
                   ViP_1,21.28
                  putratve kalpayām āsa svayam eva pitāmahaḥ 
                  gandharvabhogidevānāṃ dānavānāṃ ca sattama //
                   ViP_1,21.29
                  ditir vinaṣṭaputrā vai toṣayām āsa kaśyapam 
                  tayā cārādhitaḥ samyak kaśyapas tapatāṃ varaḥ //
                   ViP_1,21.30
                  vareṇa chandayām āsa sā ca vavre tato varam 
                  putram indravadhārthāya samartham amitaujasam //
                   ViP_1,21.31
                  sa ca tasyai varaṃ prādād bhāryāyai munisattamaḥ 
                  dattvā ca varam avyagraḥ kaśyapas tām uvāca ha //
                   ViP_1,21.32
śakraṃ putro nihantā te yadi garbhaṃ śaracchatam // ViP_1,21.33ab
D7 ins.:saṃdhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini // ViP_1,21.33ab*60:1
na sthātavyaṃ na bhoktavyaṃ vṛkṣamūleṣu sarvadā // ViP_1,21.33ab*60:2
samāhitātiprayatā śucinī dhārayiṣyasi // ViP_1,21.33cd
                  ity evam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ 
                  dadhāra sā ca taṃ garbhaṃ samyak chaucasamanvitā //
                   ViP_1,21.34
                  garbham ātmavadhārthāya jñātvā taṃ maghavān api 
                  śuśrūṣus tām athāgacchad vinayād amarādhipaḥ //
                   ViP_1,21.35
                  tasyāś caivāntaraprepsur atiṣṭhat pākaśāsanaḥ 
                  ūne varṣaśate cāsyā dadarśāntaram ātmavān //
                   ViP_1,21.36
                  akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat 
                  nidrām āhārayām āsa tasyāḥ kukṣiṃ praviśya saḥ //
                   ViP_1,21.37
                  vajrapāṇir mahāgarbhaṃ taṃ cicchedātha saptadhā 
                  sa pāṭyamāno vajreṇa prarurodātidāruṇam //
                   ViP_1,21.38
                  mā rodīr iti taṃ śakraḥ punaḥ punar abhāṣata 
                  so 'bhavat saptadhā garbhas tam indraḥ kupitaḥ punaḥ //
                   ViP_1,21.39
                  ekaikaṃ saptadhā cakre vajreṇārividāriṇā 
                  maruto nāma devās te babhūvur ativeginaḥ //
                   ViP_1,21.40
                  yad uktaṃ vai maghavatā tenaiva maruto 'bhavan 
                  devā ekonapañcāśat sahāyā vajrapāṇinaḥ //
                   ViP_1,21.41
[[iti śrīviṣṇupurāṇe prathame 'ṃśa ekaviṃśo 'dhyāyaḥ ]]
                  yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ 
                  tataḥ krameṇa rājyāni dadau lokapitāmahaḥ //
                   ViP_1,22.1
                  nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpy aśeṣataḥ 
                  somaṃ rājye 'dadhad brahmā yajñānāṃ tapasām api //
                   ViP_1,22.2
                  rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā 
                  ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam //
                   ViP_1,22.3
                  prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api 
                  daityānāṃ dānavānāṃ ca prahlādam adhipaṃ dadau //
                   ViP_1,22.4
marutāṃ ditiputrāṇāṃ vāsavam adhipaṃ dadau // ViP_1,22.4*61
                  pitṝṇāṃ dharmarājānaṃ yamaṃ rājye 'bhyaṣecayat 
                  airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau //
                   ViP_1,22.5
                  patatriṇāṃ ca garuḍaṃ devānām api vāsavam 
                  uccaiḥśravasam aśvānāṃ vṛṣabhaṃ tu gavām api //
                   ViP_1,22.6
himālayaṃ sthāvaraṇāṃ munīnāṃ kapilaṃ munim // ViP_1,22.6*62
śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram // ViP_1,22.7ab
For 7ab, D4,G1.2 subst. while G3 ins. l1 after 6 and l2 before 7cd, M0 ins. l2 only after 7ab, M3.4 subst. l1 only for 7ab:mṛgāṇām api sarveṣāṃ rājye siṃhaṃ dadau vibhuḥ // ViP_1,22.7ab*63:1
kravyādānāṃ daṃṣṭriṇāṃ ca mṛgāṇāṃ vyāghram īśvaram // ViP_1,22.7ab*63:2
vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat // ViP_1,22.7cd
T1,M0,ed. Veṅk. ins. after 7:evaṃ vibhajya jātīnāṃ prādhānyenākarot prabhūn // ViP_1,22.7*64
                  evaṃ vibhajya rājyāni diśāṃ pālān anantaram 
                  prajāpatipatir brahmā sthāpayām āsa sarvataḥ //
                   ViP_1,22.8
                  pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ 
                  diśāpālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat //
                   ViP_1,22.9
                  dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ 
                  putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat //
                   ViP_1,22.10
                  paścimasyāṃ diśi tathā rajasaḥ putram acyutam 
                  ketumantaṃ mahātmānaṃ rājānam abhiṣiktavān //
                   ViP_1,22.11
                  tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ 
                  udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat //
                   ViP_1,22.12
                  tair iyaṃ pṛthivī sarvā saptadvīpā sakānanā 
                  yathāpradeśam adyāpi dharmataḥ paripālyate //
                   ViP_1,22.13
                  ete sarve pravṛttasya sthitau viṣṇor mahātmanaḥ 
                  vibhūtibhūtā rājāno ye cānye munisattama //
                   ViP_1,22.14
                  ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija 
                  te sarve sarvabhūtasya viṣṇor aṃśā dvijottama //
                   ViP_1,22.15
                  ye tu devādhipatayo ye ca daityādhipās tathā 
                  dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām //
                   ViP_1,22.16
                  paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām 
                  manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye //
                   ViP_1,22.17
                  vṛkṣāṇāṃ parvatānāṃ ca grahāṇāṃ cāpi ye 'dhipāḥ 
                  atītā vartamānāś ca ye bhaviṣyanti cāpare 
                  te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ //
                   ViP_1,22.18
                  na hi pālanasāmarthyam ṛte sarveśvaraṃ harim 
                  sthitau sthitaṃ mahāprājña bhavaty anyasya kasyacit //
                   ViP_1,22.19
                  sṛjaty eṣa jagat sṛṣṭau sthitau pāti sanātanaḥ 
                  hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
                   ViP_1,22.20
                  caturvibhāgaḥ saṃsṛṣṭau caturdhā saṃsthitaḥ sthitau 
                  pralayaṃ ca karoty ante caturbhedo janārdanaḥ //
                   ViP_1,22.21
                  ekenāṃśena brahmāsau bhavaty avyaktamūrtimān 
                  marīcimiśrāḥ patayaḥ prajānām anyabhāgataḥ //
                   ViP_1,22.22
                  kālas tṛtīyas tasyāṃśaḥ sarvabhūtāni cāparaḥ 
                  itthaṃ caturdhā saṃsṛṣṭau vartate 'sau rajoguṇaḥ //
                   ViP_1,22.23
                  ekāṃśenāsthito viṣṇuḥ karoti paripālanam 
                  manvādirūpī cānyena kālarūpo 'pareṇa ca //
                   ViP_1,22.24
                  sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim 
                  sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ //
                   ViP_1,22.25
                  āśritya tamaso vṛttim antakāle tathā prabhuḥ 
                  rudrasvarūpī bhagavān ekāṃśena bhavaty ajaḥ //
                   ViP_1,22.26
                  agnyantakādirūpeṇa bhāgenānyena vartate 
                  kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ //
                   ViP_1,22.27
                  vināśaṃ kurvatas tasya caturdhaivaṃ mahātmanaḥ 
                  vibhāgakalpanā brahman kathyate sārvakālikī //
                   ViP_1,22.28
                  brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ 
                  vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ //
                   ViP_1,22.29
                  viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija 
                  sthiter nimittabhūtasya viṣṇor etā vibhūtayaḥ //
                   ViP_1,22.30
                  rudraḥ kālo 'ntakādyāś ca samastāś caiva jantavaḥ 
                  caturdhā pralayāyaitā janārdanavibhūtayaḥ //
                   ViP_1,22.31
                  jagadādau tathā madhye sṛṣṭir āpralayād dvija 
                  dhātrā marīcimiśraiś ca kriyate jantubhis tathā //
                   ViP_1,22.32
                  brahmā sṛjaty ādikāle marīcipramukhās tataḥ 
                  utpādayanty apatyāni jantavaś ca pratikṣaṇam //
                   ViP_1,22.33
                  kālena na vinā brahmā sṛṣṭiniṣpādako dvija 
                  na prajāpatayaḥ sarve na caivākhilajantavaḥ //
                   ViP_1,22.34
                  evam eva vibhāgo 'yaṃ sthitāv apy upadiśyate 
                  caturdhā devadevasya maitreya pralaye tathā //
                   ViP_1,22.35
                  yat kiṃcit sṛjyate yena sattvajātena vai dvija 
                  tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ //
                   ViP_1,22.36
                  hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam 
                  janārdanasya tad raudraṃ maitreyāntakaraṃ vapuḥ //
                   ViP_1,22.37
                  evam eva jagatsraṣṭā jagatpātā tathā jagat 
                  jagadbhakṣayitā devaḥ samastasya janārdanaḥ //
                   ViP_1,22.38
                  sargasthityantakāleṣu tridhaivaṃ saṃpravartate 
                  guṇapravṛttyā paramaṃ padaṃ tasyāguṇaṃ mahat //
                   ViP_1,22.39
                  tac ca jñānamayaṃ vyāpi svasaṃvedyam anaupamam 
                  catuṣprakāraṃ tad api svarūpaṃ paramātmanaḥ //
                   ViP_1,22.40
                  catuṣprakāratāṃ tasya brahmabhūtasya vai mune 
                  tvām ācakṣva yathānyāyaṃ yad uktaṃ paramaṃ padam //
                   ViP_1,22.41
                  maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu 
                  sādhyaṃ ca vastv abhimataṃ yat sādhayitum ātmanaḥ //
                   ViP_1,22.42
                  yogino muktikāmasya prāṇāyāmādi sādhanam 
                  sādhyaṃ ca paramaṃ brahma punar nāvartate yataḥ //
                   ViP_1,22.43
                  sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat 
                  sa bhedaḥ prathamas tasya jñānabhūtasya vai mune //
                   ViP_1,22.44
                  yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yad brahmayoginaḥ 
                  tadālambanavijñānaṃ dvitīyo 'ṃśo mahāmune //
                   ViP_1,22.45
                  ubhayos tv avibhāgena sādhyasādhanayor hi yat 
                  vijñānam advaitamayaṃ tadbhāgo 'nyo mayoditaḥ //
                   ViP_1,22.46
                  jñānatrayasya caitasya viśeṣo yo mahāmune 
                  tan nirākaraṇadvāradarśitātmasvarūpavat //
                   ViP_1,22.47
                  nirvyāpāram anākhyeyaṃ vyāptimātram anaupamam 
                  ātmasaṃbodhaviṣayaṃ sattāmātram alakṣaṇam //
                   ViP_1,22.48
                  praśāntam abhayaṃ śuddhaṃ durvibhāvyam asaṃśrayam 
                  viṣṇor jñānamayasyoktaṃ taj jñānaṃ paramaṃ padam //
                   ViP_1,22.49
                  tatrājñānanirodhena yogino yānti ye layam 
                  saṃsārakarṣaṇoptau te yānti nirbījatāṃ dvija //
                   ViP_1,22.50
                  evaṃprakāram amalaṃ nityaṃ vyāpakam akṣayam 
                  samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam //
                   ViP_1,22.51
                  tad brahma paramaṃ yogī yato nāvartate punaḥ 
                  apuṇyapuṇyoparame kṣīṇakleśo 'tinirmalaḥ //
                   ViP_1,22.52
                  dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca 
                  kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite //
                   ViP_1,22.53
                  akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat 
                  ekadeśasthitasyendor jyotsnā vistāriṇī yathā 
                  parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat //
                   ViP_1,22.54
                  tatrāpy āsannadūratvād bahutvasvalpatāmayaḥ 
                  jyotsnābhedo 'sti tacchaktes tadvan maitreya vidyate //
                   ViP_1,22.55
                  brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ 
                  tataś ca devā maitreya nyūnā dakṣādayas tataḥ //
                   ViP_1,22.56
                  tato manuṣyāḥ paśavo mṛgapakṣisarīsṛpāḥ 
                  nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ //
                   ViP_1,22.57
                  tad etad akṣayaṃ nityaṃ jagan munivarākhilam 
                  āvirbhāvatirobhāvajanmanāśavikalpavat //
                   ViP_1,22.58
                  sarvaśaktimayo viṣṇuḥ svarūpaṃ brahmaṇo 'param 
                  mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate //
                   ViP_1,22.59
                  sālambano mahāyogaḥ sabījo yatra saṃsthitaḥ 
                  manasy avyāhate samyag yuñjatāṃ jāyate mune //
                   ViP_1,22.60
                  sa paraḥ sarvaśaktīnāṃ brahmaṇaḥ samanantaraḥ 
                  mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ //
                   ViP_1,22.61
                  tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat 
                  tato jagaj jagat tasmin sa jagac cākhilaṃ mune //
                   ViP_1,22.62
                  kṣarākṣaramayo viṣṇur bibharty akhilam īśvaraḥ 
                  puruṣāvyākṛtamayaṃ bhūṣaṇāstrasvarūpavat //
                   ViP_1,22.63
                  bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat 
                  bibharti bhagavān viṣṇus tan mamākhyātum arhasi //
                   ViP_1,22.64
                  namas kṛtvāprameyāya viṣṇave prabhaviṣṇave 
                  kathayāmi yathākhyātaṃ vasiṣṭhena mamābhavat //
                   ViP_1,22.65
                  ātmānam asya jagato nirlepam aguṇāmalam 
                  bibharti kaustubhamaṇisvarūpaṃ bhagavān hariḥ //
                   ViP_1,22.66
asya jagata ātmānaṃ puruṣaṃ śuddhaṃ kṣatrajñam // ViP_1,22.66*65
                  śrīvatsasaṃsthānadharam anante ca samāśritam 
                  pradhānaṃ buddhir apy āste gadārūpeṇa mādhave //
                   ViP_1,22.67
                  bhūtādim indriyādiṃ ca dvidhāhaṃkāram īśvaraḥ 
                  bibharti śaṅkharūpeṇa śārṅgarūpeṇa ca sthitam //
                   ViP_1,22.68
                  calatsvarūpam atyantaṃ javenāntaritānilam 
                  cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam //
                   ViP_1,22.69
                  pañcarūpā tu yā mālā vaijayantī gadābhṛtaḥ 
                  sā bhūtahetusaṃghātā bhūtamālā ca vai dvija //
                   ViP_1,22.70
                  yānīndriyāṇy aśeṣāṇi buddhikarmātmakāni vai 
                  śararūpāṇy aśeṣāṇi tāni dhatte janārdanaḥ //
                   ViP_1,22.71
                  bibharti yac cāsiratnam acyuto 'tyantanirmalam 
                  vidyāmayaṃ tu taj jñānam avidyācarmasaṃsthitam //
                   ViP_1,22.72
                  itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca 
                  bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca 
                  vidyāvidye ca maitreya sarvam etat samāśritam //
                   ViP_1,22.73
                  astrabhūṣaṇasaṃsthānasvarūpaṃ rūpavarjitaḥ 
                  bibharti māyārūpo 'sau śreyase prāṇināṃ hariḥ //
                   ViP_1,22.74
                  savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat 
                  bibharti puṇḍarīkākṣas tad evaṃ parameśvaraḥ //
                   ViP_1,22.75
                  yā vidyā yā tathāvidyā yat sad yac cāsad avyaye 
                  tat sarvaṃ sarvabhūteśe maitreya madhusūdane //
                   ViP_1,22.76
                  kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ 
                  kālasvarūpo bhagavān apāro harir avyayaḥ //
                   ViP_1,22.77
                  bhūrloko 'tha bhuvarlokaḥ svarloko munisattama 
                  mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ //
                   ViP_1,22.78
                  lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ 
                  ādhāraḥ sarvavidyānāṃ svayam eva hariḥ sthitaḥ //
                   ViP_1,22.79
                  devamānuṣapaśvādisvarūpair bahubhir vibhuḥ 
                  sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān //
                   ViP_1,22.80
                  ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca 
                  itihāsopavedāś ca vedānteṣu tathoktayaḥ //
                   ViP_1,22.81
                  vedāṅgāni samastāni manvādigaditāni ca 
                  śāstrāṇy aśeṣāṇy ākhyānāny anuvākāś ca ye kvacit //
                   ViP_1,22.82
                  kāvyālāpāś ca ye kecid gītakāny akhilāni ca 
                  śabdamūrtidharasyaitad vapur viṣṇor mahātmanaḥ //
                   ViP_1,22.83
                  yāni mūrtāny amūrtāni yāny atrānyatra vā kvacit 
                  santi vai vastujātāni tāni sarvāṇi tadvapuḥ //
                   ViP_1,22.84
                  ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam 
                  īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti //
                   ViP_1,22.85
                  ity eṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija 
                  yathāvat kathito yasmiñ śrute pāpair vimucyate //
                   ViP_1,22.86
                  kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam 
                  tad asya śravaṇe sarvaṃ maitreyāpnoti mānavaḥ //
                   ViP_1,22.87
                  devarṣipitṛgandharvayakṣādīnāṃ ca saṃbhavam 
                  bhavanti śṛṇvataḥ puṃso devādyā varadā mune //
                   ViP_1,22.88
[[iti śrīviṣṇupurāṇe prathame 'ṃśe dvāvimśo 'dhyāyaḥ ]]
[[samāptaḥ prathamo 'ṃśaḥ ]]
                  bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā 
                  jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā //
                   ViP_2,1.1
                  yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā 
                  tatrāhaṃ śrotum icchāmi bhūyo 'pi munisattama //
                   ViP_2,1.2
                  priyavratottānapādau sutau svāyambhuvasya yau 
                  tayor uttānapādasya dhruvaḥ putras tvayoditaḥ //
                   ViP_2,1.3
                  priyavratasya naivoktā bhavatā dvija saṃtatiḥ 
                  tām ahaṃ śrotum icchāmi prasanno vaktum arhasi //
                   ViP_2,1.4
                  kardamasyātmajāṃ kanyām upayeme priyavrataḥ 
                  samrāṭ kukṣiś ca tatkanye daśaputrās tathāpare //
                   ViP_2,1.5
                  mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ 
                  priyavratasutāḥ khyātās teṣāṃ nāmāni me śṛṇu //
                   ViP_2,1.6
                  āgnīdhraś cāgnibāhuś ca vapuṣmān dyutimāṃs tathā 
                  medhā medhātithir bhavyaḥ savanaḥ putra eva ca //
                   ViP_2,1.7
                  jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat 
                  priyavratasya putrāṇāṃ prakhyātā balavīryataḥ //
                   ViP_2,1.8
                  medhāgnibāhuputrās tu trayo yogaparāyaṇāḥ 
                  jātismarā mahābhāgā na rājyāya mano dadhuḥ //
                   ViP_2,1.9
                  nirmamāḥ sarvakālaṃ tu samastārtheṣu vai mune 
                  cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te //
                   ViP_2,1.10
                  priyavrato dadau teṣāṃ saptānāṃ munisattama 
                  vibhajya sapta dvīpāni maitreya sumahātmanām //
                   ViP_2,1.11
                  jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā 
                  medhātithes tathā prādāt plakṣadvīpam athāparam //
                   ViP_2,1.12
                  śālmale ca vapuṣmantaṃ narendram abhiṣiktavān 
                  jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ //
                   ViP_2,1.13
                  dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat 
                  śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ //
                   ViP_2,1.14
                  puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ 
                  jambūdvīpeśvaro yas tu āgnīdhro munisattama 
                  tasya putrā babhūvus te prajāpatisamā nava //
                   ViP_2,1.15
                  nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ 
                  ramyo hiraṇvān ṣaṣṭhas tu kurur bhadrāśva eva ca 
                  ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat //
                   ViP_2,1.16
                  jambūdvīpavibhāgāṃs tu teṣāṃ vipra niśāmaya 
                  pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam //
                   ViP_2,1.17
                  hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ 
                  tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān //
                   ViP_2,1.18
                  ilāvṛtāya pradadau merur yatra tu madhyame 
                  nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
                   ViP_2,1.19
śvetaṃ yad uttaraṃ tasmāt pitrā dattaṃ hiraṇvate // ViP_2,1.20
                  yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau 
                  meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān //
                   ViP_2,1.21
                  gandhamādanavarṣaṃ tu ketumālāya dattavān 
                  ity etāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ //
                   ViP_2,1.22
                  varṣeṣv eteṣu tān putrān abhiṣicya sa bhūpatiḥ 
                  sālagrāmaṃ mahāpuṇyaṃ maitreya tapase yayau //
                   ViP_2,1.23
                  yāni kiṃpuruṣādīni varṣāṇy aṣṭau mahāmune 
                  teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hy ayatnataḥ //
                   ViP_2,1.24
                  viparyayo na teṣv asti jarāmṛtyubhayaṃ na ca 
                  dharmādharmau na teṣv āstāṃ nottamādhamamadhyamāḥ //
                   ViP_2,1.25
                  na teṣv asti yugāvasthā kṣetreṣv aṣṭasu sarvadā 
                  himāhvayaṃ tu vai varṣaṃ nābher āsīn mahātmanaḥ 
                  tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ //
                   ViP_2,1.26
                  ṛṣabhād bharato jajñe jyeṣṭhaḥ putraśatasya saḥ 
                  kṛtvā rājyaṃ svadharmeṇa tatheṣṭvā vividhān makhān //
                   ViP_2,1.27
                  abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ 
                  tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau //
                   ViP_2,1.28
                  vānaprasthavidhānena tatrāpi kṛtaniścayaḥ 
                  tapas tepe yathānyāyam iyāja sa mahīpatiḥ //
                   ViP_2,1.29
                  tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ 
                  nagno vīṭāṃ mukhe dattvā vīrādhvānaṃ tato gataḥ //
                   ViP_2,1.30
                  tataś ca bhārataṃ varṣam etal lokeṣu gīyate 
                  bharatāya yataḥ pitrā dattaṃ prātiṣṭhatā vanam //
                   ViP_2,1.31
                  sumatir bharatasyābhūt putraḥ paramadhārmikaḥ 
                  kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā //
                   ViP_2,1.32
                  putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ 
                  yogābhyāsarataḥ prāṇān sālagrāme 'tyajan mune //
                   ViP_2,1.33
                  ajāyata ca vipro 'sau yogināṃ pravare kule 
                  maitreya tasya caritaṃ kathayiṣyāmi te punaḥ //
                   ViP_2,1.34
                  sumates tejasas tasmād indradyumno vyajāyata 
                  parameṣṭhī tatas tasmāt pratihāras tadanvayaḥ //
                   ViP_2,1.35
                  pratiharteti vikhyāta utpannas tasya cātmajaḥ 
                  bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ //
                   ViP_2,1.36
                  pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ 
                  naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ //
                   ViP_2,1.37
                  tasya putro mahāvīryo dhīmāṃs tasmād ajāyata 
                  mahānto 'pi tataś cābhūn manasyus tasya cātmajaḥ //
                   ViP_2,1.38
                  tvaṣṭā tvaṣṭuś ca virajo rajas tasyāpy abhūt sutaḥ 
                  śatajid rajasas tasya jajñe putraśataṃ mune //
                   ViP_2,1.39
                  viṣvagjyotiḥpradhānās te yair imā vardhitāḥ prajāḥ 
                  tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam //
                   ViP_2,1.40
                  teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā 
                  kṛtatretādisargeṇa yugākhyā hy ekasaptatiḥ //
                   ViP_2,1.41
                  eṣa svāyaṃbhuvaḥ sargo yenedaṃ pūritaṃ jagat 
                  vārāhe tu mune kalpe pūrvamanvantarādhipaḥ //
                   ViP_2,1.42
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe prathamo 'dhyāyaḥ ]]
                  kathito bhavatā brahman sargaḥ svāyambhuvasya me 
                  śrotum icchāmy ahaṃ tvattaḥ sakalaṃ maṇḍalaṃ bhuvaḥ //
                   ViP_2,2.1
                  yāvantaḥ sāgarā dvīpās tathā varṣāṇi parvatāḥ 
                  vanāni saritaḥ puryo devādīnāṃ tathā mune //
                   ViP_2,2.2
                  yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam 
                  saṃsthānam asya ca mune yathāvad vaktum arhasi //
                   ViP_2,2.3
                  maitreya śrūyatām etat saṃkṣepād gadato mama 
                  nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram //
                   ViP_2,2.4
                  jambūplakṣāhvayau dvīpau śālmalaś cāparo dvija 
                  kuśaḥ krauñcas tathā śākaḥ puṣkaraś caiva saptamaḥ //
                   ViP_2,2.5
                  ete dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ 
                  lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam //
                   ViP_2,2.6
                  jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ 
                  tasyāpi merur maitreya madhye kanakaparvataḥ //
                   ViP_2,2.7
caturaśītisāhasro yojanair asya cocchrayaḥ // ViP_2,2.8
                  praviṣṭaḥ ṣoḍaśādhastād dvātriṃśan mūrdhni vistṛtaḥ 
                  mūle ṣoḍaśasāhasro vistāras tasya sarvataḥ //
                   ViP_2,2.9
bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ // ViP_2,2.10
                  himavān hemakūṭaś ca niṣadhaś cāsya dakṣiṇe 
                  nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ //
                   ViP_2,2.11
                  lakṣapramāṇau dvau madhyau daśahīnās tathāpare 
                  sahasradvitayocchrāyās tāvadvistāriṇaś ca te //
                   ViP_2,2.12
                  bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam 
                  harivarṣaṃ tathaivānyan meror dakṣiṇato dvija //
                   ViP_2,2.13
                  ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam 
                  uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā //
                   ViP_2,2.14
                  navasāhasram ekaikam eteṣāṃ dvijasattama 
                  ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ //
                   ViP_2,2.15
                  meroś caturdiśaṃ tatra navasāhasravistṛtam 
                  ilāvṛtaṃ mahābhāga catvāraś cātra parvatāḥ //
                   ViP_2,2.16
viṣkambhā racitā meror yojanāyutam ucchritāḥ // ViP_2,2.17ab
G3,M0-2.4,ed. Veṅk. ins.:sarvaiḥ sarobhiś ca samaṃ dikṣv ete kesarācalāḥ // ViP_2,2.17ab*1
pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ // ViP_2,2.17cd
vipulaḥ paścime pārśve supārśvaś cottare smṛtaḥ // ViP_2,2.17ef
                  kadambas teṣu jambūś ca pippalo vaṭa eva ca 
                  ekādaśaśatāyāmāḥ pādapā giriketavaḥ //
                   ViP_2,2.18
                  jambūdvīpasya sā jambūr nāmahetur mahāmune 
                  mahāgajapramāṇāni jambvās tasyāḥ phalāni vai 
                  patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ //
                   ViP_2,2.19
                  rasena teṣāṃ prakhyātā tatra jambūnadīti vai 
                  sarit pravartate sā ca pīyate tannivāsibhiḥ //
                   ViP_2,2.20
                  na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ 
                  tatpānāt svacchamanasāṃ janānāṃ tatra jāyate //
                   ViP_2,2.21
                  tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā 
                  jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam //
                   ViP_2,2.22
                  bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime 
                  varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam //
                   ViP_2,2.23
                  vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam 
                  vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam //
                   ViP_2,2.24
                  aruṇodaṃ mahābhadram asitodaṃ samānasam 
                  sarāṃsy etāni catvāri devabhogyāni sarvadā //
                   ViP_2,2.25
                  śītaambhaś ca kumundaś ca kurarī mālyavāṃs tathā 
                  vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ //
                   ViP_2,2.26
                  trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā 
                  niṣadhādyā dakṣiṇatas tasya kesaraparvatāḥ //
                   ViP_2,2.27
                  śikhivāsāḥ savaiḍūryaḥ kapilo gandhamādanaḥ 
                  jārudhipramukhās tadvat paścime kesarācalāḥ //
                   ViP_2,2.28
                  meror anantarāṅgeṣu jaṭharādiṣv avasthitāḥ 
                  śaṅkhakūṭo 'tha ṛṣabho haṃso nāgas tathāparaḥ 
                  kālañjanādyāś ca tadā uttare kesarācalāḥ //
                   ViP_2,2.29
kesarās tu tathocchrāyas te 'śītipṛthulāyatāḥ // ViP_2,2.29*2
                  caturdaśasahasrāṇi yojanānāṃ mahāpurī 
                  meror upari maitreya brahmaṇaḥ prathitā divi //
                   ViP_2,2.30
                  tasyāḥ samantataś cāṣṭau diśāsu vidiśāsu ca 
                  indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ //
                   ViP_2,2.31
                  viṣṇupādaviniṣkrāntā plāvayitvendumaṇḍalam 
                  samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
                   ViP_2,2.32
                  sā tatra patitā dikṣu caturdhā pratipadyate 
                  sītā cālakanandā ca cakṣur bhadrā ca vai kramāt //
                   ViP_2,2.33
                  pūrveṇa sītā śailāt tu śailaṃ yāty antarikṣagā 
                  tataś ca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam //
                   ViP_2,2.34
                  tathaivālakanandāpi dakṣiṇenaitya bhāratam 
                  prayāti sāgaraṃ bhūtvā saptabhedā mahāmune //
                   ViP_2,2.35
                  cakṣuś ca paścimagirīn atītya sakalāṃs tataḥ 
                  paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram //
                   ViP_2,2.36
                  bhadrā tathottaragirīn uttarāṃś ca tathā kurūn 
                  atītyottaram ambhodhiṃ samabhyeti mahāmune //
                   ViP_2,2.37
                  ānīlaniṣadhāyāmau mālyavadgandhamādanau 
                  tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ //
                   ViP_2,2.38
                  bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā 
                  patrāṇi lokapadmasya maryādāśailabāhyataḥ //
                   ViP_2,2.39
                  jaṭharo devakūṭaś ca maryādāparvatāv ubhau 
                  tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau //
                   ViP_2,2.40
                  gandhamādanakailāsau pūrvapaścāyatāv ubhau 
                  aśītiyojanāyāmāv arṇavāntarvyavasthitau //
                   ViP_2,2.41
                  niṣadhaḥ pāriyātraś ca maryādāparvatāv ubhau 
                  meroḥ paścimadigbhāge yathāpūrvau tathā sthitau //
                   ViP_2,2.42
                  triśṛṅgo jārudhiś caiva uttarau varṣaparvatau 
                  pūrvapaścāyatāv etāv arṇavāntarvyavasthitau //
                   ViP_2,2.43
                  ity ete munivaryoktā maryādāparvatās tava 
                  jaṭharādyāḥ sthitā meros yeṣāṃ dvau dvau caturdiśam //
                   ViP_2,2.44
                  meroś caturdiśaṃ ye tu proktāḥ kesaraparvatāḥ 
                  śītādyāś ca mune teṣām atīva hi manoramāḥ 
                  śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ //
                   ViP_2,2.45
                  suramyāṇi tathā tāsu kānanāni purāṇi ca 
                  lakṣmīviṣṇvagnisūryādidevānāṃ munisattama 
                  tāsv āyatanavaryāṇi juṣṭāni varakiṃnaraiḥ //
                   ViP_2,2.46
                  gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ 
                  krīḍanti tāsu ramyāsu śailadroṇīṣv aharniśam //
                   ViP_2,2.47
                  bhaumā hy ete smṛtāḥ svargā dharmiṇām ālayā mune 
                  naiteṣu pāpakartāro yānti janmaśatair api //
                   ViP_2,2.48
                  bhadrāśve bhagavān viṣṇur āste hayaśirā dvija 
                  varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk //
                   ViP_2,2.49
                  matsyarūpaś ca govindaḥ kuruṣv āste janārdanaḥ 
                  viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ //
                   ViP_2,2.50
sarvasyādhārabhūto 'sau maitreyāste 'khilātmakaḥ // ViP_2,2.51
                  yāni kiṃpuruṣādyāni varṣāṇy aṣṭau mahāmune 
                  na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam //
                   ViP_2,2.52
                  svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ 
                  daśa dvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ //
                   ViP_2,2.53
                  na teṣu varṣate devo bhaumāny ambhāṃsi teṣu vai 
                  kṛtatretādikā naiva teṣu sthāneṣu kalpanā //
                   ViP_2,2.54
                  sarveṣv eteṣu varṣeṣu sapta sapta kulācalāḥ 
                  nadyaś ca śataśas tebhyaḥ prasūtā yā dvijottama //
                   ViP_2,2.55
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe dvitīyo 'dhyāyaḥ ]]
                  uttaraṃ yat samudrasya himādreś caiva dakṣiṇam 
                  varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ //
                   ViP_2,3.1
                  navayojanasāhasro vistāro 'sya mahāmune 
                  karmabhūmir iyaṃ svargam apavargaṃ ca gacchatām //
                   ViP_2,3.2
                  mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ 
                  vindhyaś ca pāriyātraś ca saptātra kulaparvatāḥ //
                   ViP_2,3.3
                  ataḥ saṃprāpyate svargo muktim asmāt prayānti ca 
                  tiryaktvaṃ narakaṃ cāpi yānty ataḥ puruṣā mune //
                   ViP_2,3.4
                  itaḥ svargaś ca mokṣaś ca madhyaṃ cāntaś ca gamyate 
                  na khalv anyatra martyānāṃ karma bhūmau vidhīyate //
                   ViP_2,3.5
                  bhāratasyāsya varṣasya nava bhedān niśāmaya 
                  indradvīpaḥ kaseruś ca tāmraparṇo gabhastimān //
                   ViP_2,3.6
                  nāgadvīpas tathā saumyo gāndharvas tv atha vāruṇaḥ 
                  ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ //
                   ViP_2,3.7
                  yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottarāt 
                  pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ //
                   ViP_2,3.8
                  brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca bhāgaśaḥ 
                  ijyāyudhavaṇijyādyair vartayanto vyavasthitāḥ //
                   ViP_2,3.9
                  śatadrūcandrabhāgādyā himavatpādaniḥsṛtāḥ 
                  vedasmṛtimukhāś cānyāḥ pāriyātrodbhavā mune //
                   ViP_2,3.10
                  narmadāsurasādyāś ca nadyo vindhyādrinirgatāḥ 
                  tāpīpayoṣṇīnirvindhyāpramukhā ṛkṣasaṃbhavāḥ //
                   ViP_2,3.11
                  godāvarī bhīmarathī kṛṣṇaveṇyādikās tathā 
                  sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ //
                   ViP_2,3.12
                  kṛtamālātāmraparṇīpramukhā malayodbhavāḥ 
                  trisāmā ṛṣikulyādyā mahendraprabhavāḥ smṛtāḥ //
                   ViP_2,3.13
                  ṛṣikulyākumārādyāḥ śuktimatpādasaṃbhavāḥ 
                  āsāṃ nadyupanadyaś ca santy anyāś ca sahasraśaḥ //
                   ViP_2,3.14
                  tāsv ime kurupāñcālā madhyadeśādayo janāḥ 
                  pūrvadeśādikāś caiva kāmarūpanivāsinaḥ //
                   ViP_2,3.15
                  puṇḍrāḥ kaliṅgā magadhā dākṣiṇādyāś ca kṛtsnaśaḥ 
                  tathāparāntāḥ saurāṣṭrāḥ śūrābhīrās tathārbudāḥ //
                   ViP_2,3.16
                  kārūṣā mālavāś caiva pāriyātranivāsinaḥ 
                  sauvīrāḥ saindhavā hūṇāḥ sālvāḥ śākalavāsinaḥ //
                   ViP_2,3.17
                  madrā rāmās tathāmbaṣṭhāḥ pārasīkādayas tathā 
                  āsāṃ pibanti salilaṃ vasanti saritāṃ sadā 
                  samīpato mahābhāgā hṛṣṭapuṣṭajanākulāḥ //
                   ViP_2,3.18
                  catvāri bhārate varṣe yugāny atra mahāmune 
                  kṛtaṃ tretā dvāparaṃ ca kaliś cānyatra na kvacit //
                   ViP_2,3.19
                  tapas tapyanti yatayo juhvate cātra yajvinaḥ 
                  dānāni cātra dīyante paralokārtham ādarāt //
                   ViP_2,3.20
                  puruṣair yajñapuruṣo jambūdvīpe sadejyate 
                  yajñair yajñamayo viṣṇur anyadvīpeṣu cānyathā //
                   ViP_2,3.21
                  atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune 
                  yato hi karmabhūr eṣā hy ato 'nyā bhogabhūmayaḥ //
                   ViP_2,3.22
                  atra janmasahasrāṇāṃ sahasrair api sattama 
                  kadācil labhate jantur mānuṣyaṃ puṇyasaṃcayāt //
                   ViP_2,3.23
                  gāyanti devāḥ kila gītakāni dhanyās tu ye bhāratabhūmibhāge 
                  svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt //
                   ViP_2,3.24
                  karmāṇy asaṃkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe 
                  avāpya tāṃ karmamahīm anante tasmiṃl layaṃ ye tv amalāḥ prayānti //
                   ViP_2,3.25
                  jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham 
                  prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ //
                   ViP_2,3.26
                  navavarṣaṃ tu maitreya jambūdvīpam idaṃ mayā 
                  lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ tava //
                   ViP_2,3.27
                  jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ 
                  maitreya valayākāraḥ sthitaḥ kṣārodadhir bahiḥ //
                   ViP_2,3.28
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe tṛtīyo 'dhyāyaḥ ]]
                  kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ 
                  saṃveṣṭya kṣāram udadhiṃ plakṣadvīpas tathā sthitaḥ //
                   ViP_2,4.1
atha plakṣādikadvīpān varṣādrisaridabdhibhiḥ // ViP_2,4.1*3:1
varṇarūpādibhedena varṇayaty ākaṭāhataḥ // ViP_2,4.1*3:2
                  jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ 
                  sa evaṃ dviguṇo brahman plakṣadvīpa udāhṛtaḥ //
                   ViP_2,4.2
                  sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai 
                  jyeṣṭhaḥ śāntabhayo nāma śiśiras tadanantaraḥ //
                   ViP_2,4.3
                  sukhodayas tathānandaḥ śivaḥ kṣemaka eva ca 
                  dhruvaś ca saptamas teṣāṃ plakṣadvīpeśvarā hi te //
                   ViP_2,4.4
                  pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā 
                  ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvam eva ca //
                   ViP_2,4.5
                  maryādākārakās teṣāṃ tathānye varṣaparvatāḥ 
                  saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama //
                   ViP_2,4.6
                  gomedaś caiva candraś ca nārado dundubhis tathā 
                  somakaḥ sumanāḥ śailo vaibhrājaś caiva saptamaḥ //
                   ViP_2,4.7
                  varṣācaleṣu ramyeṣu varṣeṣv eteṣu cānaghāḥ 
                  vasanti devagandharvasahitāḥ satataṃ prajāḥ //
                   ViP_2,4.8
                  teṣu puṇyā janapadāś cirāc ca mriyate janaḥ 
                  nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat //
                   ViP_2,4.9
                  teṣāṃ nadyaś ca saptaiva varṣāṇāṃ tu samudragāḥ 
                  nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ //
                   ViP_2,4.10
                  anutaptā śikhī caiva vipāśā tridivā kramuḥ 
                  amṛtā sukṛtā caiva saptaitās tatra nimnagāḥ //
                   ViP_2,4.11
                  ete śailās tathā nadyaḥ pradhānāḥ kathitās tava 
                  kṣudranadyas tathā śailās tatra santi sahasraśaḥ 
                  tāḥ pibanti sadā hṛṣṭā nadīr janapadās tu te //
                   ViP_2,4.12
                  apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija 
                  na tv evāsti yugāvasthā teṣu sthāneṣu saptasu //
                   ViP_2,4.13
                  tretāyugasamaḥ kālaḥ sarvadaiva mahāmate 
                  plakṣadvīpādiṣu brahmañ śākadvīpāntikeṣu vai //
                   ViP_2,4.14
                  pañcavarṣasahasrāṇi janā jīvanty anāmayāḥ 
                  dharmaḥ pañcasv athaiteṣu varṇāśramavibhāgaśaḥ //
                   ViP_2,4.15
varṇāś ca tatra catvāras tān nibodha vadāmi te // ViP_2,4.16
                  āryakāḥ kurarāś caiva viviṃśā bhāvinaś ca ye 
                  viprakṣatriyavaiśyās te śūdrāś ca munisattama //
                   ViP_2,4.17
                  jambūvṛkṣapramāṇas tu tanmadhye sumahāṃs taruḥ 
                  plakṣas tannāmasaṃjño 'yaṃ plakṣadvīpo dvijottama //
                   ViP_2,4.18
                  ijyate tatra bhagavāṃs tair varṇair āryakādibhiḥ 
                  somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ //
                   ViP_2,4.19
                  plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ 
                  tathaivekṣurasodena pariveṣānukāriṇā //
                   ViP_2,4.20
                  ity eṣa tava maitreya plakṣadvīpa udāhṛtaḥ 
                  saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ me niśāmaya //
                   ViP_2,4.21
                  śālmalasyeśvaro vīro vapuṣmāṃs tatsutāñ chṛṇu 
                  yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai //
                   ViP_2,4.22
                  śveto 'tha haritaś caiva jīmūto rohitas tathā 
                  vaidyuto mānasaś caiva suprabhaś ca mahāmune //
                   ViP_2,4.23
                  śālmalena samudro 'sau dvīpenekṣurasodakaḥ 
                  vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ //
                   ViP_2,4.24
                  tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ 
                  varṣābhivyañjakās te tu tathā saptaiva nimnagāḥ //
                   ViP_2,4.25
                  kumudaś connataś caiva tṛtīyaś ca balāhakaḥ 
                  droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ //
                   ViP_2,4.26
                  kaṅkas tu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamas tathā 
                  kakudmān parvatavaraḥ sarinnāmāni me śṛṇu //
                   ViP_2,4.27
                  yonī toyā vitṛṣṇā ca candrā śuklā vimocanī 
                  nivṛttiḥ saptamī tāsāṃ smṛtās tāḥ pāpaśāntidāḥ //
                   ViP_2,4.28
                  śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā 
                  vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam 
                  saptaitāni tu varṣāṇi cāturvarṇyayutāni vai //
                   ViP_2,4.29
                  śālmale ye tu varṇāś ca vasanty ete mahāmune 
                  kapilāś cāruṇāḥ pītāḥ kṛṣṇāś caiva pṛthak pṛthak //
                   ViP_2,4.30
                  brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva yajanti tam 
                  bhagavantaṃ samastasya viṣṇum ātmānam avyayam 
                  vāyubhūtaṃ makhaśreṣṭhair yajvino yajñasaṃsthitam //
                   ViP_2,4.31
                  devānām atra sāṃnidhyam atīva sumanorame 
                  śālmaliś ca mahāvṛkṣo nāma nirvṛtikārakaḥ //
                   ViP_2,4.32
                  eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ 
                  vistārāc chālmalasyaiva samena tu samantataḥ //
                   ViP_2,4.33
                  surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ 
                  śālmalasya tu vistārād dviguṇena samantataḥ //
                   ViP_2,4.34
jyotiṣmataḥ kuśadvīpe sapta putrān śṛṇuṣva tān // ViP_2,4.35
                  udbhido veṇumāṃś caiva svairatho lambano dhṛtiḥ 
                  prabhākaro 'tha kapilas tannāmā varṣapaddhatiḥ //
                   ViP_2,4.36
                  tasyāṃ vasanti manujāḥ saha daiteyadānavaiḥ 
                  tathaiva devagandharvayakṣakiṃpuruṣādayaḥ //
                   ViP_2,4.37
                  varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ 
                  daminaḥ śuṣmiṇaḥ snehā mandehāś ca mahāmune //
                   ViP_2,4.38
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ // ViP_2,4.39
                  yathoktakarmakartṛtvāt svādhikārakṣayāya te 
                  tatra te tu kuśadvīpe brahmarūpaṃ janārdanam 
                  yajantaḥ kṣapayanty ugram adhikāraphalapradam //
                   ViP_2,4.40
                  vidrumo hemaśailaś ca dyutimān puṣpavāṃs tathā 
                  kuśeśayo hariś caiva saptamo mandarācalaḥ //
                   ViP_2,4.41
                  varṣācalās tu saptaite tatra dvīpe mahāmune 
                  nadyaś ca sapta tāsāṃ tu śṛṇu nāmāny anukramāt //
                   ViP_2,4.42
                  dhūtapāpā śivā caiva pavitrā saṃmatis tathā 
                  vidyud ambhā mahī cānyā sarvapāpaharās tv imāḥ //
                   ViP_2,4.43
                  anyāḥ sahasraśas tatra kṣudranadyas tathācalāḥ 
                  kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam //
                   ViP_2,4.44
                  tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ 
                  ghṛtodaś ca samudro vai krauñcadvīpena saṃvṛtaḥ //
                   ViP_2,4.45
                  krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān 
                  kuśadvīpasya vistārād dviguṇo yasya vistaraḥ //
                   ViP_2,4.46
                  krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ 
                  tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ //
                   ViP_2,4.47
                  kuśalo manugaś coṣṇaḥ pīvaro 'thāndhakārakaḥ 
                  muniś ca dundubhiś caiva saptaite tatsutā mune //
                   ViP_2,4.48
                  tatrāpi devagandharvasevitāḥ sumanoramāḥ 
                  varṣācalā mahābuddhe teṣāṃ nāmāni me śṛṇu //
                   ViP_2,4.49
                  krauñcaś ca vāmanaś caiva tṛtīyaś cāndhakārakaḥ 
                  caturtho ratnaśailaś ca svāhinī hayasaṃnibhaḥ //
                   ViP_2,4.50
                  divāvṛt pañcamaś cātra tathānyaḥ puṇḍarīkavān 
                  dundubhiś ca mahāśailo dviguṇās te parasparam 
                  dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā //
                   ViP_2,4.51
                  varṣeṣv eteṣu ramyeṣu varṣaśailavareṣu ca 
                  nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ //
                   ViP_2,4.52
                  puṣkarāḥ puṣkalā dhanyās tiṣyākhyāś ca mahāmune 
                  brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ //
                   ViP_2,4.53
                  te tatra nadyo maitreya yāḥ pibanti śṛṇuṣva tāḥ 
                  sapta pradhānāḥ śataśas tatrānyāḥ kṣudranimnagāḥ //
                   ViP_2,4.54
                  gaurī kumudvatī caiva saṃdhyā rātrir manojavā 
                  khyātiś ca puṇḍarīkā ca saptaitā varṣanimnagāḥ //
                   ViP_2,4.55
                  atrāpi varṇair bhagavān puṣkarādyair janārdanaḥ 
                  yāgai rudrasvarūpastha ijyate yajñasaṃnidhau //
                   ViP_2,4.56
                  krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu 
                  āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ //
                   ViP_2,4.57
                  dadhimaṇḍodakaś cāpi śākadvīpena saṃvṛtaḥ 
                  krauñcadvīpasya vistārād dviguṇena mahāmune //
                   ViP_2,4.58
                  śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ 
                  saptaiva tanayās teṣāṃ dadau varṣāṇi sapta saḥ //
                   ViP_2,4.59
                  jaladaś ca kumāraś ca sukumāro maṇīcakaḥ 
                  kusumodaḥ sumodākiḥ saptamaś ca mahādrumaḥ //
                   ViP_2,4.60
                  tatsaṃjñāny eva tatrāpi sapta varṣāṇy anukramāt 
                  tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ //
                   ViP_2,4.61
                  pūrvas tatrodayagirir jaladhāras tathāparaḥ 
                  tathā raivatakaḥ śyāmas tathaivāmbhogirir dvija 
                  āmbikeyas tathā ramyaḥ kesarī parvatottamaḥ //
                   ViP_2,4.62
nivasanti mahātmāno nirātaṅkā nirāmayāḥ // ViP_2,4.62*4
                  śākas tatra mahāvṛkṣaḥ siddhagandharvasevitaḥ 
                  yatpatravātasaṃsparśād āhlādo jāyate paraḥ //
                   ViP_2,4.63
                  tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ 
                  nadyaś cātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ //
                   ViP_2,4.64
                  sukumārī kumārī ca nalinī veṇukā ca yā 
                  ikṣuś ca dhenukā caiva gabhastī saptamī tathā //
                   ViP_2,4.65
                  anyās tv ayutaśas tatra kṣudranadyo mahāmune 
                  mahīdharās tathā santi śataśo 'tha sahasraśaḥ //
                   ViP_2,4.66
                  tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ 
                  varṣeṣu te janapadāḥ svargād abhyetya medinīm //
                   ViP_2,4.67
                  dharmahānir na teṣv asti na saṃgharṣaḥ parasparam 
                  maryādāvyutkramo vāpi teṣu deśeṣu saptasu //
                   ViP_2,4.68
                  magāś ca māgadhāś caiva mānasā mandagās tathā 
                  magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyās tu te 
                  vaiśyās tu mānasās teṣāṃ śūdrās teṣāṃ tu mandagāḥ //
                   ViP_2,4.69
                  śākadvīpe tu tair viṣṇuḥ sūryarūpadharo mune 
                  yathoktair ijyate samyak karmabhir niyatātmabhiḥ //
                   ViP_2,4.70
                  śākadvīpas tu maitreya kṣīrodena samantataḥ 
                  śākadvīpapramāṇena valayeneva veṣṭitaḥ //
                   ViP_2,4.71
                  kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ 
                  dvīpena śākadvīpāt tu dviguṇena samantataḥ //
                   ViP_2,4.72
puṣkareṇāvṛto brahman kṣīrodusāpi sarvataḥ // ViP_2,4.72*5
                  puṣkare savanasyāpi mahāvīro 'bhavat sutaḥ 
                  dhātakiś ca tayos tatra dve varṣe nāmacihnite 
                  mahāvīraṃ tathaivānyad dhātakīkhaṇḍasaṃjñitam //
                   ViP_2,4.73
                  ekaś cātra mahābhāga prakhyāto varṣaparvataḥ 
                  mānasottarasaṃjño vai madhyato valayākṛtiḥ //
                   ViP_2,4.74
                  yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśad ucchritaḥ 
                  tāvad eva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
                   ViP_2,4.75
                  puṣkaradvīpavalayaṃ madhyena vibhajann iva 
                  sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ mune //
                   ViP_2,4.76
valayākāram ekaikaṃ tayor varṣaṃ tathā giriḥ // ViP_2,4.77
                  daśa varṣasahasrāṇi tatra jīvanti mānavāḥ 
                  nirāmayā viśokāś ca rāgadveṣavivarjitāḥ //
                   ViP_2,4.78
                  adhamottamau na teṣv āstāṃ na vadhyavadhakau dvija 
                  nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca //
                   ViP_2,4.79
                  mahāvīraṃ bahir varṣaṃ dhātakīkhaṇḍam antataḥ 
                  mānasottaraśailasya devadaityādisevitam //
                   ViP_2,4.80
                  satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite 
                  na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite //
                   ViP_2,4.81
tulyaveṣās tu manujā devais tatraikarūpiṇaḥ // ViP_2,4.82
                  varṇāśramācārahīnaṃ dharmācaraṇavarjitam 
                  trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat //
                   ViP_2,4.83
                  varṣadvayaṃ tu maitreya bhaumaḥ svargo 'yam uttamaḥ 
                  sarvasya sukhadaḥ kālo jarārogādivarjitaḥ 
                  puṣkare dhātakīṣaṇḍe mahāvīre ca vai mune //
                   ViP_2,4.84
                  nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānam uttamam 
                  tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ //
                   ViP_2,4.85
                  svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ 
                  samena puṣkarasyaiva vistārān maṇḍalāt tathā //
                   ViP_2,4.86
                  evaṃ dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ 
                  dvīpaś caiva samudraś ca samānau dviguṇau parau //
                   ViP_2,4.87
                  payāṃsi sarvadā sarvasamudreṣu samāni vai 
                  nyūnātiriktatā teṣāṃ kadācin naiva jāyate //
                   ViP_2,4.88
                  sthālīstham agnisaṃyogād udreki salilaṃ yathā 
                  tathenduvṛddhau salilam ambhodhau munisattama //
                   ViP_2,4.89
                  anyūnānatiriktāś ca vardhanty āpo hrasanti ca 
                  udayāstamayeṣv indoḥ pakṣayoḥ śuklakṛṣṇayoḥ //
                   ViP_2,4.90
                  daśottarāṇi pañcaiva aṅgulānāṃ śatāni vai 
                  apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune //
                   ViP_2,4.91
                  bhojanaṃ puṣkaradvīpe tatra svayam upasthitam 
                  ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi //
                   ViP_2,4.92
                  svādūdakasya purato dṛśyate 'lokasaṃsthitiḥ 
                  dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā //
                   ViP_2,4.93
                  lokālokas tataḥ śailo yojanāyutavistṛtaḥ 
                  ucchrāyeṇāpi tāvanti sahasrāṇy acalo hi saḥ //
                   ViP_2,4.94
                  tatas tamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam 
                  tamaś cāṇḍakaṭāhena samantāt pariveṣṭitam //
                   ViP_2,4.95
kvacit kvacit purāṇeṣu virodho yadi lakṣyate // ViP_2,4.95*6:1
kalpabhedādibhis tatra vyavasthā sadbhir iṣyate // ViP_2,4.95*6:2
                  pañcāśatkoṭivistārā seyam urvī mahāmune 
                  sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā //
                   ViP_2,4.96
                  seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā 
                  ādhārabhūtā sarveṣāṃ maitreya jagatām iti //
                   ViP_2,4.97
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe caturtho 'dhyāyaḥ ]]
                  vistāra eṣa kathitaḥ pṛthivyā bhavato mayā 
                  saptatis tu sahasrāṇi dvijocchrāyo 'pi kathyate //
                   ViP_2,5.1
saptabhūmikavistāraḥ prāsādavad adhobhuvaḥ // ViP_2,5.1*7:1
saptapātālavyaktis tu varṇyate 'nantamastake // ViP_2,5.1*7:2
                  daśasāhasram ekaikaṃ pātālaṃ munisattama 
                  atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat 
                  mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam //
                   ViP_2,5.2
                  śuklakṛṣṇāruṇāḥ pītāḥ śarkarāḥ śailakāñcanāḥ 
                  bhūmayo yatra maitreya varaprāsādaśobhitāḥ //
                   ViP_2,5.3
                  teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ 
                  nivasanti mahānāgajātayaś ca mahāmune //
                   ViP_2,5.4
                  svarlokād api ramyāṇi pātālānīti nāradaḥ 
                  prāha svargasadāṃ madhye pātālābhyāgato divi //
                   ViP_2,5.5
                  āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ 
                  nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam //
                   ViP_2,5.6
                  daityadānavakanyābhir itaś cetaś ca śobhite 
                  pātāle kasya na prītir vimuktasyāpi jāyate //
                   ViP_2,5.7
                  divārkaraśmayo yatra prabhāṃ tanvanti nātapam 
                  śaśinaś ca na śītāya niśi dyotāya kevalam //
                   ViP_2,5.8
                  bhakṣyabhojyamahāpānamuditair atibhogibhiḥ 
                  yatra na jñāyate kālo gato 'pi danujādibhiḥ //
                   ViP_2,5.9
                  vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ 
                  puṃskokilābhilāpāś ca manojñāny ambarāṇi ca //
                   ViP_2,5.10
                  bhūṣaṇāny atiśubhrāṇi gandhāḍhyaṃ cānulepanam 
                  vīṇāveṇumṛdaṅgānāṃ svanās tūryāṇi ca dvija //
                   ViP_2,5.11
                  etāny anyāni codārabhāgyabhogyāni dānavaiḥ 
                  daityoragaiś ca bhujyante pātālāntaragocaraiḥ //
                   ViP_2,5.12
                  pātālānām adhaś cāste viṣṇor yā tāmasī tanuḥ 
                  śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ //
                   ViP_2,5.13
                  yo 'nantaḥ paṭhyate siddhair devadevarṣipūjitaḥ 
                  sahasraśirasā vyaktasvastikāmalabhūṣaṇaḥ //
                   ViP_2,5.14
                  phaṇāmaṇisahasreṇa yaḥ sa vidyotayan diśaḥ 
                  sarvān karoti nirvīryān hitāya jagato 'surān //
                   ViP_2,5.15
                  madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ 
                  kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ //
                   ViP_2,5.16
                  nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ 
                  sābhragaṅgāprapāto 'sau kailāsādrir ivonnataḥ //
                   ViP_2,5.17
                  lāṅgalāsaktahastāgro bibhran musalam uttamam 
                  upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā //
                   ViP_2,5.18
                  kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ 
                  saṃkarṣaṇātmako rudro niṣkramyātti jagattrayam //
                   ViP_2,5.19
                  sa bibhrac chekharībhūtam aśeṣaṃ kṣitimaṇḍalam 
                  āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ //
                   ViP_2,5.20
                  tasya vīryaṃ prabhāvaś ca svarūpaṃ rūpam eva ca 
                  na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api //
                   ViP_2,5.21
                  yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā 
                  āste kusumamāleva kas tadvīryaṃ vadiṣyati //
                   ViP_2,5.22
                  yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ 
                  tadā calati bhūr eṣā sādritoyā sakānanā //
                   ViP_2,5.23
                  gandharvāpsarasaḥ siddhāḥ kiṃnaroragacāraṇāḥ 
                  nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ //
                   ViP_2,5.24
                  yasya nāgavadhūhastair lepitaṃ haricandanam 
                  muhuḥ śvāsānilāpāstaṃ yāti dikṣūdavāsatām //
                   ViP_2,5.25
                  yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ 
                  jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam //
                   ViP_2,5.26
                  teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī 
                  bibharti mālāṃ lokānāṃ sadevāsuramānuṣām //
                   ViP_2,5.27
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe pañcamo 'dhyāyaḥ ]]
                  tataś ca narakān vipra bhuvo 'dhaḥ salilasya ca 
                  pāpino yeṣu pātyante tāñ chṛṇuṣva mahāmune //
                   ViP_2,6.1
                  rauravaḥ sūkaro rodhas tālo viśasanas tathā 
                  mahājvālas taptakumbho lavaṇo 'tha vilohitaḥ //
                   ViP_2,6.2
                  rudhirāmbho vaitaraṇī kṛmiśaḥ kṛmibhojanaḥ 
                  asipatravanaṃ kṛṣṇo lālābhakṣaś ca dāruṇaḥ //
                   ViP_2,6.3
                  tathā pūyavahaḥ pāpo vahnijvālo hy adhaḥśirāḥ 
                  saṃdaṃśaḥ kṛṣṇasūtraś ca tamaś cāvīcir eva ca //
                   ViP_2,6.4
                  śvabhojano 'thāpratiṣṭho avīciś ca tathāparaḥ 
                  ity evamādayaś cānye narakā bhṛśadāruṇāḥ //
                   ViP_2,6.5
                  yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ 
                  patanti yeṣu puruṣāḥ pāpakarmaratās tu ye //
                   ViP_2,6.6
                  kūṭasākṣī tathāsamyak pakṣapātena yo vadet 
                  yaś cānyad anṛtaṃ vakti sa naro yāti rauravam //
                   ViP_2,6.7
                  bhrūṇahā guruhantā ca goghnaś ca munisattama 
                  yānti te narakaṃ rodhaṃ yaś cocchvāsanirodhakaḥ //
                   ViP_2,6.8
                  surāpo brahmahā hartā suvarṇasya ca sūkare 
                  prayāti narake yaś ca taiḥ saṃsargam upaiti vai //
                   ViP_2,6.9
                  rājanyavaiśyahā tāle tathaiva gurutalpagaḥ 
                  taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ //
                   ViP_2,6.10
                  sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī 
                  taptalohe patanty ete yaś ca bhaktaṃ parityajet //
                   ViP_2,6.11
                  snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate 
                  avamantā gurūṇāṃ yo yaś cākroṣṭā narādhamaḥ //
                   ViP_2,6.12
                  vedadūṣayitā yaś ca vedavikrayakaś ca yaḥ 
                  agamyagāmī yaś ca syāt te yānti lavaṇaṃ dvija //
                   ViP_2,6.13
cauro vimohe patati maryādādūṣakas tathā // ViP_2,6.14
                  devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ 
                  sa yāti kṛmibhakṣe vai kṛmiśe ca duriṣṭakṛt //
                   ViP_2,6.15
                  pitṛdevātithīn yas tu paryaśnāti narādhamaḥ 
                  lālābhakṣe sa yāty ugre śarakartā ca vedhake //
                   ViP_2,6.16
                  karoti karṇino yaś ca yaś ca khaḍgādikṛn naraḥ 
                  prayānty ete viśasane narake bhṛśadāruṇe //
                   ViP_2,6.17
                  asatpratigrahītā tu narake yāty adhomukhe 
                  ayājyayājakas tatra tathā nakṣatrasūcakaḥ //
                   ViP_2,6.18
vegī pūyavahaṃ caiko yāti miṣṭānnabhuṅ naraḥ // ViP_2,6.19
                  lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca 
                  vikretā brāhmaṇo yāti tam eva narakaṃ dvija //
                   ViP_2,6.20
                  mārjārakukkuṭacchāgaśvavarāhavihaṃgamān 
                  poṣayan narakaṃ yāti tam eva dvijasattama //
                   ViP_2,6.21
apūpavikrayāc caiva tathā pustakavikrayāḥ // ViP_2,6.21*8
                  raṅgopajīvī kaivartaḥ kuṇḍāśī garadas tathā 
                  sūcī māhiṣikaś caiva parvagāmī ca yo dvijaḥ //
                   ViP_2,6.22
                  agāradāhī mitraghnaḥ śākunir grāmayājakaḥ 
                  rudhirāndhe patanty ete somaṃ vikrīṇate ca ye //
                   ViP_2,6.23
madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ // ViP_2,6.24
                  dhanayauvanamattās tu maryādābhedino hi ye 
                  te kṛṣṇe yānty aśaucāś ca kuhakājīvinaś ca ye //
                   ViP_2,6.25
                  asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ 
                  aurabhriko mṛgavyādho vahnijvāle patanti vai //
                   ViP_2,6.26
yānty ete dvija tatraiva yaś cāpākeṣu vahnidaḥ // ViP_2,6.27
                  vrateṣu lopako yaś ca svāśramād vicyutaś ca yaḥ 
                  saṃdaṃśayātanāmadhye patatas tāv ubhāv api //
                   ViP_2,6.28
                  divā svapneṣu skandante ye narā brahmacāriṇaḥ 
                  putrair adhyāpitā ye ca te patanti śvabhojane //
                   ViP_2,6.29
                  ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ 
                  yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ //
                   ViP_2,6.30
                  tathaiva pāpāny etāni tathānyāni sahasraśaḥ 
                  bhujyante yāni puruṣair narakāntaragocaraiḥ //
                   ViP_2,6.31
                  varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ 
                  karmaṇā manasā vācā nirayeṣu patanti te //
                   ViP_2,6.32
                  adhaḥśirobhir dṛśyante nārakair divi devatāḥ 
                  devāś cādhomukhān sarvān adhaḥ paśyanti nārakān //
                   ViP_2,6.33
                  sthāvarāḥ kṛmayo 'bjāś ca pakṣiṇaḥ paśavo narāḥ 
                  dhārmikās tridaśās tadvan mokṣiṇaś ca yathākramam //
                   ViP_2,6.34
                  sahasrabhāgaprathamā dvitīyānukramās tathā 
                  sarve hy ete mahābhāga yāvan muktisamāśrayāḥ //
                   ViP_2,6.35
                  yāvanto jantavaḥ svarge tāvanto narakaukasaḥ 
                  pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ //
                   ViP_2,6.36
                  pāpānām anurūpāṇi prāyaścittāni yad yathā 
                  tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ //
                   ViP_2,6.37
                  pāpe gurūṇi guruṇi svalpāny alpe ca tadvidaḥ 
                  prāyaścittāni maitreya jaguḥ svāyaṃbhuvādayaḥ //
                   ViP_2,6.38
                  prāyaścittāny aśeṣāṇi tapaḥkarmātmakāni vai 
                  yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param //
                   ViP_2,6.39
                  kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate 
                  prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
                   ViP_2,6.40
                  prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran 
                  nārāyaṇam avāpnoti sadyaḥ pāpakṣayaṃ naraḥ //
                   ViP_2,6.41
                  viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ 
                  muktiṃ prayāti svargāptis tasya vighno 'numīyate //
                   ViP_2,6.42
                  vāsudeve mano yasya japahomārcanādiṣu 
                  tasyāntarāyo maitreya devendratvādikaṃ phalam //
                   ViP_2,6.43
                  kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam 
                  kva japo vāsudeveti muktibījam anuttamam //
                   ViP_2,6.44
                  tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo mune 
                  na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ //
                   ViP_2,6.45
                  manaḥprītikaraḥ svargo narakas tadviparyayaḥ 
                  narakasvargasaṃjñe vai pāpapuṇye dvijottama //
                   ViP_2,6.46
                  vastv ekam eva duḥkhāya sukhāyerṣyodbhavāya ca 
                  kopāya ca yatas tasmād vastu vastvātmakaṃ kutaḥ //
                   ViP_2,6.47
                  tad eva prītaye bhūtvā punar duḥkhāya jāyate 
                  tad eva kopāya yataḥ prasādāya ca jāyate //
                   ViP_2,6.48
                  tasmād duḥkhātmakaṃ nāsti na ca kiṃcit sukhātmakam 
                  manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ //
                   ViP_2,6.49
                  jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate 
                  jñānātmakam idaṃ viśvaṃ na jñānād vidyate param //
                   ViP_2,6.50
vidyāvidyeti maitreya jñānam evopadhāraya // ViP_2,6.51
                  evam etan mayākhyātaṃ bhavato maṇḍalaṃ bhuvaḥ 
                  pātālāni ca sarvāṇi tathaiva narakā dvija //
                   ViP_2,6.52
                  samudrāḥ parvatāś caiva dvīpā varṣāṇi nimnagāḥ 
                  saṃkṣepāt sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
                   ViP_2,6.53
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]
                  kathitaṃ bhavatā brahman mamaitad akhilaṃ tvayā 
                  bhuvarlokādikāṃl lokāñ śrotum icchāmy ahaṃ mune //
                   ViP_2,7.1
                  tathaiva grahasaṃsthānaṃ pramāṇāni yathātatham 
                  samācakṣva mahābhāga mahyaṃ tvaṃ paripṛcchate //
                   ViP_2,7.2
                  ravicandramasor yāvan mayūkhair avabhāsyate 
                  sasamudrasaricchailā tāvatī pṛthivī smṛtā //
                   ViP_2,7.3
                  yāvatpramāṇā pṛthivī vistāraparimaṇḍalāt 
                  nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija //
                   ViP_2,7.4
                  bhūmer yojanalakṣe tu sauraṃ maitreya maṇḍalam 
                  lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ sthitam //
                   ViP_2,7.5
                  pūrṇe śatasahasre tu yojanānāṃ niśākarāt 
                  nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate //
                   ViP_2,7.6
                  dve lakṣe cottare brahman budho nakṣatramaṇḍalāt 
                  tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ //
                   ViP_2,7.7
                  aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ 
                  lakṣadvaye tu bhaumasya sthito devapurohitaḥ //
                   ViP_2,7.8
                  saurir bṛhaspateś cordhvaṃ dvilakṣe samavasthitaḥ 
                  saptarṣimaṇḍalaṃ tasmāl lakṣam ekaṃ dvijottama //
                   ViP_2,7.9
                  ṛṣibhyas tu sahasrāṇāṃ śatād ūrdhvaṃ vyavasthitaḥ 
                  meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ //
                   ViP_2,7.10
                  trailokyam etat kathitam utsedhena mahāmune 
                  ijyāphalasya bhūr eṣā ijyā cātra pratiṣṭhitā //
                   ViP_2,7.11
                  dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ 
                  ekayojanakoṭī tu maharloko 'bhidhīyate //
                   ViP_2,7.12
                  dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ 
                  sanandanādyāḥ kathitā maitreyāmalacetasaḥ //
                   ViP_2,7.13
                  caturguṇottare cordhvaṃ janalokāt tapaḥ smṛtaḥ 
                  vairājā yatra te devāḥ sthitā dāhavivarjitāḥ //
                   ViP_2,7.14
                  ṣaḍguṇena tapolokāt satyaloko virājate 
                  apunarmārakā yatra brahmaloko hi sa smṛtaḥ //
                   ViP_2,7.15
                  pādagamyaṃ tu yat kiṃcid vastv asti pṛthivīmayam 
                  sa bhūrlokaḥ samākhyāto vistaro 'sya mayoditaḥ //
                   ViP_2,7.16
                  bhūmisūryāntaraṃ yat tu siddhādimunisevitam 
                  bhuvarlokas tu so 'py ukto dvitīyo munisattama //
                   ViP_2,7.17
                  dhruvasūryāntaraṃ yat tu niyutāni caturdaśa 
                  svarlokaḥ so 'pi gadito lokasaṃsthānacintakaiḥ //
                   ViP_2,7.18
                  trailokyam etat kṛtakaṃ maitreya paripaṭhyate 
                  janas tapas tathā satyam iti cākṛtakaṃ trayam //
                   ViP_2,7.19
                  kṛtakākṛtayor madhye maharloka iti smṛtaḥ 
                  śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati //
                   ViP_2,7.20
                  ete sapta mayā lokā maitreya kathitās tava 
                  pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ //
                   ViP_2,7.21
                  etad aṇḍakaṭāhena tiryak cordhvam adhas tathā 
                  kapitthasya yathā bījaṃ sarvato vai samāvṛtam //
                   ViP_2,7.22
                  daśottareṇa payasā maitreyāṇḍaṃ ca tad vṛtam 
                  sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ //
                   ViP_2,7.23
                  vahniś ca vāyunā vāyur maitreya nabhasā vṛtaḥ 
                  bhūtādinā nabhaḥ so 'pi mahatā pariveṣṭitaḥ 
                  daśottarāṇy aśeṣāṇi maitreyaitāni sapta vai //
                   ViP_2,7.24
                  mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam 
                  anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate //
                   ViP_2,7.25
                  tad anantam asaṃkhyātapramāṇaṃ cāpi vai yataḥ 
                  hetubhūtam aśeṣasya prakṛtiḥ sā parā mune //
                   ViP_2,7.26
                  aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇy ayutāni ca 
                  īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca //
                   ViP_2,7.27
                  dāruṇy agnir yathā tailaṃ tile tadvat pumān api 
                  pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ //
                   ViP_2,7.28
                  pradhānaṃ ca pumāṃś caiva sarvabhūtātmabhūtayā 
                  viṣṇuśaktyā mahābuddhe vṛtau saṃśrayadharmiṇau //
                   ViP_2,7.29
                  tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca 
                  kṣobhakāraṇabhūtā ca sargakāle mahāmate //
                   ViP_2,7.30
                  yathā saktaṃ jale vāto bibharti kaṇikāśatam 
                  śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam //
                   ViP_2,7.31
                  yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ 
                  ādibījāt prabhavati bījāny anyāni vai tataḥ //
                   ViP_2,7.32
                  prabhavanti tatas tebhyaḥ saṃbhavanty apare drumāḥ 
                  te 'pi tallakṣaṇadravyakāraṇānugatā mune //
                   ViP_2,7.33
                  evam avyākṛtāt pūrvaṃ jāyante mahadādayaḥ 
                  viśeṣāntās tatas tebhyaḥ saṃbhavanti surādayaḥ 
                  tebhyaś ca putrās teṣāṃ ca putrāṇām apare sutāḥ //
                   ViP_2,7.34
                  bījād vṛkṣapraroheṇa yathā nāpacayas taroḥ 
                  bhūtānāṃ bhūtasargeṇa naivāsty apacayas tathā //
                   ViP_2,7.35
                  saṃnidhānād yathākāśakālādyāḥ kāraṇaṃ taroḥ 
                  tathaivāpariṇāmena viśvasya bhagavān hariḥ //
                   ViP_2,7.36
                  vrīhibīje yathā mūlaṃ nālaṃ patrāṅkurau tathā 
                  kāṇḍakoṣas tathā puṣpaṃ kṣīraṃ tadvac ca taṇḍulāḥ //
                   ViP_2,7.37
                  tuṣāḥ kaṇāś ca santo vai yānty āvirbhāvam ātmanaḥ 
                  prarohahetusāmagrīm āsādya munisattama //
                   ViP_2,7.38
                  tathā karmasv anekeṣu devādyāḥ samavasthitāḥ 
                  viṣṇuśaktiṃ samāsādya praroham upayānti vai //
                   ViP_2,7.39
                  sa ca viṣṇuḥ paraṃ brahma yataḥ sarvam idaṃ jagat 
                  jagac ca yo yatra cedaṃ yasmiṃś ca layam eṣyati //
                   ViP_2,7.40
                  tad brahma tat paraṃ dhāma sadasatparamaṃ padam 
                  yasya sarvam abhedena jagad etac carācaram //
                   ViP_2,7.41
                  sa eva mūlaprakṛtir vyaktarūpī jagac ca saḥ 
                  tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati //
                   ViP_2,7.42
                  kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat 
                  srugādi yat sādhanam apy aśeṣato harer na kiṃcid vyatiriktam asti vai //
                   ViP_2,7.43
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe saptamo 'dhyāyaḥ ]]
                  vyākhyātam etad brahmāṇḍasaṃsthānaṃ tava suvrata 
                  tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me //
                   ViP_2,8.1
                  yojanānāṃ sahasrāṇi bhāskarasya ratho nava 
                  īṣādaṇḍas tathaivāsya dviguṇo munisattama //
                   ViP_2,8.2
                  sārdhakoṭis tathā sapta niyutāny adhikāni vai 
                  yojanānāṃ tu tasyākṣas tatra cakraṃ pratiṣṭhitam //
                   ViP_2,8.3
                  trinābhimati pañcāre ṣaṇṇeminy akṣayātmake 
                  saṃvatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam //
                   ViP_2,8.4
                  catvāriṃśat sahasrāṇi dvitīyo 'kṣo vivasvataḥ 
                  pañcānyāni tu sārdhāni syandanasya mahāmate //
                   ViP_2,8.5
                  akṣapramāṇam ubhayoḥ pramāṇaṃ tadyugārdhayoḥ 
                  hrasvo 'kṣas tadyugārdhaṃ ca dhruvādhāro rathasya vai 
                  dvitīye 'kṣe tu tac cakraṃ saṃsthitaṃ mānasācale //
                   ViP_2,8.6
                  hayāś ca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu 
                  gāyatrī ca bṛhaty uṣṇig jagatī triṣṭub eva ca 
                  anuṣṭup paṅktir ity uktāś chandāṃsi harayo raveḥ //
                   ViP_2,8.7
                  mānasottaraśaile tu pūrvato vāsavī purī 
                  dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya ca 
                  uttareṇa ca somasya tāsāṃ nāmāni me śṛṇu //
                   ViP_2,8.8
                  vasvokasārā śakrasya yāmyā saṃyamanī tathā 
                  purī sukhā jaleśasya somasya ca vibhāvarī //
                   ViP_2,8.9
                  kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣur iva sarpati 
                  maitreya bhagavān bhānur jyotiṣāṃ cakrasaṃyutaḥ //
                   ViP_2,8.10
                  ahorātravyavasthānakāraṇaṃ bhagavān raviḥ 
                  devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye //
                   ViP_2,8.11
                  divasasya ravir madhye sarvakālaṃ vyavasthitaḥ 
                  sarvadvīpeṣu maitreya niśārdhasya ca saṃmukhaḥ //
                   ViP_2,8.12
                  udayāstamane caiva sarvakālaṃ tu saṃmukhe 
                  diśāsv aśeṣāsu tathā maitreya vidiśāsu ca //
                   ViP_2,8.13
                  yair yatra dṛśyate bhāsvān sa teṣām udayaḥ smṛtaḥ 
                  tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ //
                   ViP_2,8.14
                  naivāstamanam arkasya nodayaḥ sarvadā sataḥ 
                  udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ //
                   ViP_2,8.15
                  śakrādīnāṃ pure tiṣṭhan spṛśaty eṣa puratrayam 
                  vikarṇau dvau vikarṇasthas trīn koṇān dve pure tathā //
                   ViP_2,8.16
                  udito vardhamānābhir āmadhyāhnāt tapan raviḥ 
                  tataḥ paraṃ hrasantībhir gobhir astaṃ niyacchati //
                   ViP_2,8.17
                  udayāstamanābhyāṃ ca smṛte pūrvāpare diśau 
                  yāvat purastāt tapati tāvat pṛṣṭhe ca pārśvayoḥ //
                   ViP_2,8.18
                  ṛte 'maragirer meror upari brahmaṇaḥ sabhām 
                  ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām 
                  te te nirastās tadbhāsā pratīpam upayānti vai //
                   ViP_2,8.19
                  tasmād diśy uttarasyāṃ vai divārātriḥ sadaiva hi 
                  sarveṣāṃ dvīpavarṣāṇāṃ merur uttarato yataḥ //
                   ViP_2,8.20
                  prabhā vivasvato rātrāv astaṃ gacchati bhāskare 
                  viśaty agnim ato rātrau vahnir dūrāt prakāśate //
                   ViP_2,8.21
                  vahnipādas tathā bhānuṃ dineṣv āviśati dvija 
                  atīva vahnisaṃyogād ataḥ sūryaḥ prakāśate //
                   ViP_2,8.22
                  tejasī bhāskarāgneye prakāśoṣṇasvarūpiṇī 
                  parasparānupraveśād āpyāyete divāniśam //
                   ViP_2,8.23
                  dakṣiṇottarabhūmyardhe samuttiṣṭhati bhāskare 
                  ahorātraṃ viśaty ambhas tamaḥprākāśyaśīlavat //
                   ViP_2,8.24
                  ātāmrā hi bhavanty āpo divā naktapraveśanāt 
                  dinaṃ viśati caivāmbho bhāskare 'stam upāgate 
                  tasmāc chuklībhavanty āpo naktam ahnaḥ praveśanāt //
                   ViP_2,8.25
                  evaṃ puṣkaramadhye tu yadā yāti divākaraḥ 
                  triṃśadbhāgaṃ tu medinyās tadā mauhūrtikī gatiḥ //
                   ViP_2,8.26
                  kulālacakraparyanto bhramann eṣa divākaraḥ 
                  karoty ahas tathā rātriṃ vimuñcan medinīṃ dvija //
                   ViP_2,8.27
                  ayanasyottarasyādau makaraṃ yāti bhāskaraḥ 
                  tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
                   ViP_2,8.28
                  triṣv eteṣv atha bhukteṣu tato vaiṣuvatīṃ gatim 
                  prayāti savitā kurvann ahorātraṃ tataḥ samam //
                   ViP_2,8.29
tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam // ViP_2,8.30
                  tataś ca mithunasyānte parāṃ kāṣṭhām upāgataḥ 
                  rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam //
                   ViP_2,8.31
                  kulālacakraparyanto yathā śīghraṃ pravartate 
                  dakṣiṇe prakrame sūryas tathā śīghraṃ pravartate //
                   ViP_2,8.32
                  ativegitayā kālaṃ vāyuvegagatiś caran 
                  tasmāt prakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati //
                   ViP_2,8.33
                  sūryo dvādaśabhiḥ śaighryān muhūrtair dakṣiṇāyane 
                  trayodaśārdham ṛkṣāṇām ahnā tu carate dvija 
                  muhūrtais tāvadṛkṣāṇi naktam aṣṭādaśaiś caran //
                   ViP_2,8.34
                  kulālacakramadhyastho yathā mandaṃ prasarpati 
                  tathodagayane sūryaḥ sarpate mandavikramaḥ //
                   ViP_2,8.35
                  tasmād dīrgheṇa kālena bhūmim alpāṃ tu gacchati 
                  aṣṭādaśamuhūrtaṃ yad uttarāyaṇapaścimam //
                   ViP_2,8.36
ahar bhavati tatrāpi carate mandavikramaḥ // ViP_2,8.37
                  trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ 
                  muhūrtais tāvadṛkṣāṇi rātrau dvādaśabhiś caran //
                   ViP_2,8.38
                  adho mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā 
                  mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
                   ViP_2,8.39
                  kulālacakranābhis tu yathā tatraiva vartate 
                  dhruvas tathā hi maitreya tatraiva parivartate //
                   ViP_2,8.40
                  ubhayoḥ kāṣṭhayor madhye bhramato maṇḍalāni ca 
                  divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ //
                   ViP_2,8.41
                  mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ 
                  śīghrā niśi yadā cāsya tadā mandā divā gatiḥ //
                   ViP_2,8.42
                  ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ 
                  ahorātreṇa yo bhuṅkte samastā rāśayo dvija //
                   ViP_2,8.43
ṣaḍ eva rāśayo bhuṅkte rātrāv anyāṃś ca ṣaḍ divā // ViP_2,8.44
                  rāśipramāṇajanitā dīrghahrasvātmatā dine 
                  tathā niśāyāṃ rāśīnāṃ pramāṇair laghudīrghatā //
                   ViP_2,8.45
                  dināder dīrghahrasvatvaṃ tadbhogenaiva jāyate 
                  uttare prakrame śīghrā niśi mandā gatir divā //
                   ViP_2,8.46
dakṣiṇe tv ayane caiva viparītā vivasvataḥ // ViP_2,8.47
                  uṣā rātriḥ samākhyātā vyuṣṭiś cāpy ucyate dinam 
                  procyate ca tathā saṃdhyā uṣāvyuṣṭyor yad antaram //
                   ViP_2,8.48
                  saṃdhyākāle tu saṃprāpte raudre paramadāruṇe 
                  mandehā rākṣasā ghorāḥ sūryam icchanti khāditum //
                   ViP_2,8.49
                  prajāpatikṛtaḥ śāpas teṣāṃ maitreya rakṣasām 
                  akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine //
                   ViP_2,8.50
                  tataḥ sūryasya tair yuddhaṃ bhavaty atyantadāruṇam 
                  tato dvijottamās toyaṃ yat kṣipanti mahāmune //
                   ViP_2,8.51
                  oṃkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam 
                  tena dahyanti te pāpā vajrībhūtena vāriṇā //
                   ViP_2,8.52
                  agnihotre hūyate yā samantrā prathamāhutiḥ 
                  sūryo jyotiḥ sahasrāṃśus tayā dīpyati bhāskaraḥ //
                   ViP_2,8.53
                  oṃkāro bhagavān viṣṇus tridhāmā vacasāṃ patiḥ 
                  taduccāraṇatas te tu vināśaṃ yānti rākṣasāḥ //
                   ViP_2,8.54
                  vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotir asaṃplavam 
                  abhidhāyaka oṃkāras tasya sa prerakaḥ paraḥ //
                   ViP_2,8.55
                  tena tat preritaṃ jyotir oṃkāreṇātha dīptimat 
                  dahaty aśeṣarakṣāṃsi mandehākhyāny aghāni vai //
                   ViP_2,8.56
                  tasmān nollaṅghanaṃ kāryaṃ saṃdhyopāsanakarmaṇaḥ 
                  sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ //
                   ViP_2,8.57
                  tataḥ prayāti bhagavān brāhmaṇair abhirakṣitaḥ 
                  vālakhilyādibhiś caiva jagataḥ pālanodyataḥ //
                   ViP_2,8.58
.... .... prabhur vaikhānasair api // ViP_2,8.58*9:1
mahātmabhir mahātmā vai .... .... // ViP_2,8.58*9:2
                  kāṣṭhā nimeṣā daśa pañca caiva triṃśac ca kāṣṭhā gaṇayet kalāṃ tām 
                  triṃśatkalāś caiva bhaven muhūrtas tais triṃśatā rātryahanī samete //
                   ViP_2,8.59
                  hrāsavṛddhī tv aharbhāgair divasānāṃ yathākramam 
                  saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā //
                   ViP_2,8.60
                  rekhāprabhṛty athāditye trimuhūrtagate tu vai 
                  prātaḥ smṛtas tataḥ kālo bhāgaś cāhnaḥ sa pañcamaḥ //
                   ViP_2,8.61
                  tasmāt prātastanāt kālāt trimuhūrtas tu saṃgavaḥ 
                  madhyāhnas trimuhūrtas tu tasmāt kālāt tu saṃgavāt //
                   ViP_2,8.62
                  tasmān mādhyāhnikāt kālād aparāhṇa iti smṛtaḥ 
                  traya eva muhūrtās tu kālabhāgaḥ smṛto budhaiḥ //
                   ViP_2,8.63
                  aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate 
                  daśapañcamuhūrtāho muhūrtās traya eva ca //
                   ViP_2,8.64
daśapañcamuhūrtaṃ vai ahar vaiṣuvataṃ smṛtam // ViP_2,8.65
                  vardhate 'ho hrasati ca ayane dakṣiṇottare 
                  ahas tu grasate rātriṃ rātrir grasati vāsaram //
                   ViP_2,8.66
                  śaradvasantayor madhye viṣuvaṃ tu vibhāvyate 
                  tulāmeṣagate bhānau samarātridinaṃ tu tat //
                   ViP_2,8.67
                  karkaṭāvasthite bhānau dakṣiṇāyanam ucyate 
                  uttarāyaṇam apy uktaṃ makarasthe divākare //
                   ViP_2,8.68
                  triṃśanmuhūrtaṃ kathitam ahorātraṃ tu yan mayā 
                  tāni pañcadaśa brahman pakṣa ity abhidhīyate //
                   ViP_2,8.69
                  māsaḥ pakṣadvayenokto dvau māsau cārkajāv ṛtuḥ 
                  ṛtutrayaṃ cāpy ayanaṃ dve 'yane varṣasaṃjñite //
                   ViP_2,8.70
                  saṃvatsarādayaḥ pañca caturmāsavikalpitāḥ 
                  niścayaḥ sarvakālasya yugam ity abhidhīyate //
                   ViP_2,8.71
                  saṃvatsaras tu prathamo dvitīyaḥ parivatsaraḥ 
                  idvatsaras tṛtīyas tu caturthaś cānuvatsaraḥ 
                  vatsaraḥ pañcamaś cātra kālo 'yaṃ yugasaṃjñitaḥ //
                   ViP_2,8.72
                  yaḥ śvetasyottare śailaḥ śṛṅgavān iti viśrutaḥ 
                  trīṇi tasya tu śṛṅgāṇi yair asau śṛṅgavān smṛtaḥ //
                   ViP_2,8.73
                  dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā 
                  śaradvasantayor madhye tad bhānuḥ pratipadyate 
                  meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ //
                   ViP_2,8.74
                  tadā tulyam ahorātraṃ karoti timirāpahaḥ 
                  daśapañcamuhūrtaṃ vai tad etad ubhayaṃ smṛtam //
                   ViP_2,8.75
                  prathame kṛttikābhāge yadā bhāsvāṃs tadā śaśī 
                  viśākhānāṃ caturthe 'ṃśe mune tiṣṭhaty asaṃśayam //
                   ViP_2,8.76
                  viśākhānāṃ yadā sūryaś caraty aṃśaṃ tṛtīyakam 
                  tadā candraṃ vijānīyāt kṛttikāśirasi sthitam //
                   ViP_2,8.77
                  tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate 
                  tadā dānāni deyāni devebhyaḥ prayatātmabhiḥ //
                   ViP_2,8.78
                  brāhmaṇebhyaḥ pitṛbhyaś ca mukham etat tu dānajam 
                  dattadānas tu viṣuve kṛtakṛtyo 'bhijāyate //
                   ViP_2,8.79
                  ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇās tathā 
                  paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca 
                  sinīvālī kuhūś caiva rākā cānumatis tathā //
                   ViP_2,8.80
                  tapastapasyau madhumādhavau ca śukraḥ śuciś cāyanam uttaraṃ syāt 
                  nabho nabhasyo 'tha iṣaś ca sorjaḥ sahaḥsahasyāv iti dakṣiṇaṃ syāt //
                   ViP_2,8.81
                  lokālokas tu yaḥ śailaḥ prāgukto bhavato mayā 
                  lokapālās tu catvāras tatra tiṣṭhanti suvratāḥ //
                   ViP_2,8.82
                  sudhāmā śaṅkhapāc caiva kardamasyātmajau dvija 
                  hiraṇyaromā caivānyaś caturthaḥ ketumān api //
                   ViP_2,8.83
                  nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ 
                  lokapālāḥ sthitā hy ete lokāloke caturdiśam //
                   ViP_2,8.84
                  uttaraṃ yad agastyasya ajavīthyāś ca dakṣiṇam 
                  pitṛyānaḥ sa vai panthā vaiśvānarapathād bahiḥ //
                   ViP_2,8.85
                  tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ 
                  bhūtārambhakṛtaṃ brahma śaṃsanta ṛtvigudyatāḥ 
                  lokārambhaṃ prārabhante teṣāṃ panthāḥ sa dakṣiṇaḥ //
                   ViP_2,8.86
                  calitaṃ te punar brahma sthāpayanti yuge yuge 
                  saṃtatyā tapasā caiva maryādābhiḥ śrutena ca //
                   ViP_2,8.87
                  jāyamānās tu pūrve tu paścimānāṃ gṛheṣu vai 
                  paścimāś caiva pūrveṣāṃ jāyante nidhaneṣv iha //
                   ViP_2,8.88
                  evam āvartamānās te tiṣṭhanty ābhūtasaṃplavāt 
                  savitur dakṣiṇaṃ mārgaṃ śritā hy ācandratārakam //
                   ViP_2,8.89
                  nāgavīthyuttaraṃ yac ca saptarṣibhyaś ca dakṣiṇam 
                  uttaraḥ savituḥ panthā devayānas tu sa smṛtaḥ //
                   ViP_2,8.90
                  tatra te vaśinaḥ siddhā vimalā brahmacāriṇaḥ 
                  saṃtatiṃ te jugupsanti tasmān mṛtyur jitaś ca taiḥ //
                   ViP_2,8.91
                  aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām 
                  udakpanthānam aryamṇaḥ śritā hy ābhūtasaṃplavāt //
                   ViP_2,8.92
                  te 'saṃprayogāl lobhasya maithunasya ca varjanāt 
                  icchādveṣāpravṛttyā ca bhūtārambhavivarjanāt //
                   ViP_2,8.93
                  punaś cākāmasaṃyogāc śabdāder doṣadarśanāt 
                  ity ebhiḥ kāraṇaiḥ śuddhās te 'mṛtatvaṃ hi bhejire //
                   ViP_2,8.94
                  ābhūtasaṃplavaṃ sthānam amṛtatvaṃ vibhāvyate 
                  trailokyasthitikālo 'yam apunarmāra ucyate //
                   ViP_2,8.95
                  brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ 
                  ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayor dvija //
                   ViP_2,8.96
                  yāvanmātrapradeśe tu maitreyāvasthito dhruvaḥ 
                  kṣayam āyāti tāvat tu bhūmer ābhūtasaṃplave //
                   ViP_2,8.97
                  ūrdhvottaram ṛṣibhyas tu dhruvo yatra vyavasthitaḥ 
                  etad viṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
                   ViP_2,8.98
                  nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām 
                  sthānaṃ tat paramaṃ vipra puṇyapāpaparikṣaye //
                   ViP_2,8.99
                  apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ 
                  yatra gatvā na śocanti tad viṣṇoḥ paramaṃ padam //
                   ViP_2,8.100
                  dharmadhruvādyās tiṣṭhanti yatra te lokasākṣiṇaḥ 
                  tatsārṣṭyotpannayogeddhās tad viṣṇoḥ paramaṃ padam //
                   ViP_2,8.101
                  yatrotam etat protaṃ ca yad bhūtaṃ sacarācaram 
                  bhāvyaṃ ca viśvaṃ maitreya tad viṣṇoḥ paramaṃ padam //
                   ViP_2,8.102
                  divīva cakṣur ātataṃ vitataṃ yan mahātmanām 
                  vivekajñānadṛṣṭaṃ ca tad viṣṇoḥ paramaṃ padam //
                   ViP_2,8.103
                  yasmin pratiṣṭhito bhāsvān meḍhībhūtaḥ svayaṃ dhruvaḥ 
                  dhruve ca sarvajyotīṃṣi jyotiṣv ambhomuco dvija //
                   ViP_2,8.104
                  megheṣu saṃtatā vṛṣṭir vṛṣṭeḥ sṛṣṭeś ca poṣaṇam 
                  āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune //
                   ViP_2,8.105
                  tataś cājyāhutidvārā poṣitās te havirbhujaḥ 
                  vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ //
                   ViP_2,8.106
                  evam etat padaṃ viṣṇos tṛtīyam amalātmakam 
                  ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam //
                   ViP_2,8.107
                  tataḥ prabhavati brahman sarvapāpaharā sarit 
                  gaṅgā devāṅganāṅgānām anulepanapiñjarā //
                   ViP_2,8.108
                  vāmapādāmbujāṅguṣṭhanakhasrotovinirgatām 
                  viṣṇor bibharti yāṃ bhaktyā śirasāharniśaṃ dhruvaḥ //
                   ViP_2,8.109
                  tataḥ saptarṣayo yasyāḥ prāṇāyāmaparāyaṇāḥ 
                  tiṣṭhanti vīcimālābhir uhyamānajaṭājale //
                   ViP_2,8.110
                  vāryoghaiḥ saṃtatair yasyāḥ plāvitaṃ śaśimaṇḍalam 
                  bhūyo 'dhikatarāṃ kāntiṃ vahaty etad upakṣayam //
                   ViP_2,8.111
                  merupṛṣṭhe pataty uccair niṣkrāntā śaśimaṇḍalāt 
                  jagataḥ pāvanārthāya yā prayāti caturdiśam //
                   ViP_2,8.112
                  sītā cālakanandā ca cakṣur bhadrā ca saṃsthitā 
                  ekaiva yā caturbhedā digbhedagatilakṣaṇā //
                   ViP_2,8.113
                  bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam 
                  dadhāra śirasā prītyā varṣāṇām adhikaṃ śatam //
                   ViP_2,8.114
                  śambhor jaṭākalāpāc ca viniṣkrāntāsthiśarkarān 
                  plāvayitvā divaṃ ninye yā pāpān sagarātmajān //
                   ViP_2,8.115
                  snātasya salile yasyāḥ sadyaḥ pāpaṃ praṇaśyati 
                  apūrvapuṇyaprāptiś ca sadyo maitreya jāyate //
                   ViP_2,8.116
                  dattāḥ pitṛbhyo yatrāpas tanayaiḥ śraddhayānvitaiḥ 
                  samātrayaṃ prayacchanti tṛptiṃ maitreya durlabhām //
                   ViP_2,8.117
                  yasyām iṣṭvā mahāyajñair yajñeśaṃ puruṣottamam 
                  dvijabhūpāḥ parām ṛddhim avāpur divi ceha ca //
                   ViP_2,8.118
                  snānād vidhūtapāpāś ca yajjale yatayas tathā 
                  keśavāsaktamanasaḥ prāptā nirvāṇam uttamam //
                   ViP_2,8.119
                  śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā 
                  yā pāvayati bhūtāni kīrtitā ca dine dine //
                   ViP_2,8.120
                  gaṅgā gaṅgeti yan nāma yojanānāṃ śateṣv api 
                  sthitair uccāritaṃ hanti pāpaṃ janmatrayārjitam //
                   ViP_2,8.121
                  yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatām api 
                  samudbhūtā paraṃ tat tu tṛtīyaṃ bhagavatpadam //
                   ViP_2,8.122
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]
                  tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ 
                  divi rūpaṃ harer yat tu tasya pucche sthito dhruvaḥ //
                   ViP_2,9.1
                  eṣa bhraman bhrāmayati candrādityādikān grahān 
                  bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat //
                   ViP_2,9.2
                  sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha 
                  vātānīkamayair bandhair dhruve baddhāni tāni vai //
                   ViP_2,9.3
śiśumārākṛti proktaṃ yad rūpaṃ jyotiṣāṃ divi // ViP_2,9.4ab
G2 ins.:ity evaṃ vāyavaḥ sapta vahanti bhuvanatrayam // ViP_2,9.4ab*10
nārāyaṇo 'yanaṃ dhāmnāṃ tasyādhāraḥ svayaṃ hṛdi // ViP_2,9.4cd
                  uttānapādaputras tu tam ārādhya jagatpatim 
                  satārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ //
                   ViP_2,9.5
                  ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ 
                  dhruvasya śiśumāraś ca dhruve bhānur vyavasthitaḥ //
                   ViP_2,9.6
tadādhāraṃ jagac cedaṃ sadevāsuramānuṣam // ViP_2,9.7
                  yena vipra vidhānena tan mamaikamanāḥ śṛṇu 
                  vivasvān aṣṭabhir māsair ādāyāpo rasānvitāḥ 
                  varṣaty ambu tataś cānnam annād apy akhilaṃ jagat //
                   ViP_2,9.8
                  vivasvān aṃśubhis tīkṣṇair ādāya jagato jalam 
                  some muñcaty athenduś ca vāyunāḍīmayair divi 
                  nālair vikṣipate 'bhreṣu dhūmāgnyanilamūrtiṣu //
                   ViP_2,9.9
                  na bhraśyanti yatas tebhyo jalāny abhrāṇi tāny ataḥ 
                  abhrasthāḥ prapatanty āpo vāyunā samudīritāḥ 
                  saṃskāraṃ kālajanitaṃ maitreyāsādya nirmalāḥ //
                   ViP_2,9.10
                  saritsamudrabhaumās tu tathāpaḥ prāṇisaṃbhavāḥ 
                  catuṣprakārā bhagavān ādatte savitā mune //
                   ViP_2,9.11
                  ākāśagaṅgāsalilaṃ tathādāya gabhastimān 
                  anabhragatam evorvyāṃ sadyaḥ kṣipati raśmibhiḥ //
                   ViP_2,9.12
                  tasya saṃsparśanirdhūtapāpapaṅko dvijottama 
                  na yāti narakaṃ martyo divyaṃ snānaṃ hi tat smṛtam //
                   ViP_2,9.13
                  dṛṣṭasūryaṃ hi yad vāri pataty abhrair vinā divaḥ 
                  ākāśagaṅgāsalilaṃ tad gobhiḥ kṣipyate raveḥ //
                   ViP_2,9.14
                  kṛttikādiṣu ṛkṣeṣu viṣameṣv ambu yad divaḥ 
                  dṛṣṭārkaṃ patitaṃ jñeyaṃ tad gāṅgaṃ diggajojjhitam //
                   ViP_2,9.15
                  yugmarkṣeṣu tu yat toyaṃ pataty arkojjhitaṃ divaḥ 
                  tat sūryaraśmibhiḥ sadyaḥ samādāya nirasyate //
                   ViP_2,9.16
                  ubhayaṃ puṇyam atyarthaṃ nṛṇāṃ pāpaharaṃ dvija 
                  ākāśagaṅgāsalilaṃ divyaṃ snānaṃ mahāmune //
                   ViP_2,9.17
                  yat tu meghaiḥ samutsṛṣṭaṃ vāri tat prāṇināṃ dvija 
                  puṣṇāty oṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat //
                   ViP_2,9.18
                  tena vṛddhiṃ parāṃ nītaḥ salilenauṣadhīgaṇaḥ 
                  sādhakaḥ phalapākāntaḥ prajānāṃ dvija jāyate //
                   ViP_2,9.19
                  tena yajñān yathāproktān mānavāḥ śāstracakṣuṣaḥ 
                  kurvanty aharahas taiś ca devān āpyāyayanti te //
                   ViP_2,9.20
                  evaṃ yajñāś ca vedāś ca varṇāś ca dvijapūrvakāḥ 
                  sarve devanikāyāś ca paśubhūtagaṇāś ca ye //
                   ViP_2,9.21
                  vṛṣṭyā dhṛtam idaṃ sarvam annaṃ niṣpādyate yayā 
                  sāpi niṣpādyate vṛṣṭiḥ savitrā munisattama //
                   ViP_2,9.22
                  ādhārabhūtaḥ savitur dhruvo munivarottama 
                  dhruvasya śiśumāro 'sau so 'pi nārāyaṇāśrayaḥ //
                   ViP_2,9.23
                  hṛdi nārāyaṇas tasya śiśumārasya saṃsthitaḥ 
                  bibhartā sarvabhūtānām ādibhūtaḥ sanātanaḥ //
                   ViP_2,9.24
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe navamo 'dhyāyaḥ ]]
                  aśītimaṇḍalaśataṃ kāṣṭhayor antaraṃ dvayoḥ 
                  ārohaṇāvarohābhyāṃ bhānor abdena yā gatiḥ //
                   ViP_2,10.1
                  sa ratho 'dhiṣṭhito devair ādityai ṛṣibhis tathā 
                  gandharvair apsarobhiś ca grāmaṇīsarparākṣasaiḥ //
                   ViP_2,10.2
                  dhātā kṛtasthalā caiva pulastyo vāsukis tathā 
                  rathakṛd grāmaṇīr hetis tumburuś caiva saptamaḥ //
                   ViP_2,10.3
                  ete vasanti vai caitre madhumāse sadaiva hi 
                  maitreya syandane bhānoḥ sapta māsādhikāriṇaḥ //
                   ViP_2,10.4
                  aryamā pulahaś caiva rathaujāḥ puñjikasthalā 
                  prahetiḥ kacchanīraś ca nāradaś ca rathe raveḥ //
                   ViP_2,10.5
mādhave nivasanty ete śucisaṃjñe nibodha me // ViP_2,10.6
                  mitro 'tris takṣako rakṣaḥ pauruṣeyo 'tha menakā 
                  hāhā rathasvanaś caiva maitreyaite vasanti vai //
                   ViP_2,10.7
                  varuṇo vasiṣṭho rambhā sahajanyā huhū rathaḥ 
                  rathacitras tathā śukre vasanty āṣāḍhasaṃjñite //
                   ViP_2,10.8
                  indro viśvāvasuḥ srota elāpatras tathāṅgirāḥ 
                  pramlocā ca nabhasy ete sarpaś cārke vasanti vai //
                   ViP_2,10.9
                  vivasvān ugrasenaś ca bhṛgur āpūraṇas tathā 
                  umlocā śaṅkhapālaś ca vyāghro bhādrapade tathā //
                   ViP_2,10.10
                  pūṣā ca surucir vāto gautamo 'tha dhanaṃjayaḥ 
                  suṣeṇo 'nyo ghṛtācī ca vasanty āśvayuje ravau //
                   ViP_2,10.11
                  viśvāvasur bharadvājaḥ parjanyairāvatau tathā 
                  viśvācī senajic cāpi kārttike cādhikāriṇaḥ //
                   ViP_2,10.12
                  aṃśukāśyapatārkṣyās tu mahāpadmas tathorvaśī 
                  citrasenas tathā vidyun mārgaśīrṣādhikāriṇaḥ //
                   ViP_2,10.13
                  kratur bhagas tathorṇāyuḥ sphūrjaḥ karkoṭakas tathā 
                  ariṣṭanemiś caivānyā pūrvacittir varāpsarāḥ //
                   ViP_2,10.14
                  pauṣamāse vasanty ete sapta bhāskaramaṇḍale 
                  lokaprakāśanārthāya vipravaryādhikāriṇaḥ //
                   ViP_2,10.15
                  tvaṣṭā ca jamadagniś ca kambalo 'tha tilottamā 
                  brahmāpeto 'tha ṛtajid dhṛtarāṣṭraś ca saptamaḥ //
                   ViP_2,10.16
                  māghamāse vasanty ete sapta maitreya bhāskare 
                  śrūyatāṃ cāpare sūrye phālgune nivasanti ye //
                   ViP_2,10.17
                  viṣṇur aśvataro rambhā sūryavarcāś ca satyajit 
                  viśvāmitras tathā rakṣo yajñopeto mahāmune //
                   ViP_2,10.18
                  māseṣv eteṣu maitreya vasanty ete tu saptakāḥ 
                  savitur maṇḍale brahman viṣṇuśaktyupabṛṃhitāḥ //
                   ViP_2,10.19
                  stuvanti munayaḥ sūryaṃ gandharvair gīyate puraḥ 
                  nṛtyanty apsaraso yānti sūryasyānu niśācarāḥ //
                   ViP_2,10.20
vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ // ViP_2,10.21
vālakhilyās tathaivainaṃ parivārya samāsate // ViP_2,10.22
                  so 'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama 
                  himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ //
                   ViP_2,10.23
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe daśamo 'dhyāyaḥ ]]
                  yad etad bhagavān āha gaṇaḥ saptavidho raveḥ 
                  maṇḍale himatāpādeḥ kāraṇaṃ tan mayā śrutam //
                   ViP_2,11.1
                  vyāpārāś cāpi kathitā gandharvoragarakṣasām 
                  ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro //
                   ViP_2,11.2
                  yakṣāṇāṃ ca rathe bhānor viṣṇuśaktidhṛtātmanām 
                  kiṃ tvādityasya yat karma tan nātroktaṃ tvayā mune //
                   ViP_2,11.3
                  yadi saptagaṇo vāri himam uṣṇaṃ ca varṣati 
                  tat kim atra raver yena vṛṣṭiḥ sūryād itīryate //
                   ViP_2,11.4
                  vivasvān udito madhye yāty astam iti kiṃ janaḥ 
                  bravīty etat samaṃ karma yadi saptagaṇasya tat //
                   ViP_2,11.5
                  maitreya śrūyatām etad yad bhavān paripṛcchati 
                  yathā saptagaṇe 'py ekaḥ prādhānyenādhiko raviḥ //
                   ViP_2,11.6
                  yā tu śaktiḥ parā viṣṇor ṛgyajuḥsāmasaṃjñitā 
                  saiṣā trayī tapaty aṃho jagataś ca hinasti yat //
                   ViP_2,11.7
                  saiṣa viṣṇuḥ sthitaḥ sthityāṃ jagataḥ pālanodyataḥ 
                  ṛgyajuḥsāmabhūto 'ntaḥ savitur dvija tiṣṭhati //
                   ViP_2,11.8
                  māsi māsi ravir yo yas tatra tatra hi sā parā 
                  trayīmayī viṣṇuśaktir avasthānaṃ karoti vai //
                   ViP_2,11.9
                  ṛcas tapanti pūrvāhṇe madhyāhne ca yajūṃṣy atha 
                  bṛhadrathantarādīni sāmāny ahnaḥ kṣaye ravau //
                   ViP_2,11.10
                  aṃśa eṣā trayī viṣṇor ṛgyajuḥsāmasaṃjñitā 
                  viṣṇuśaktir avasthānaṃ sadāditye karoti sā //
                   ViP_2,11.11
                  na kevalaṃ raveḥ śaktir vaiṣṇavī sā trayīmayī 
                  brahmātha puruṣo rudras trayam etat trayīmayam //
                   ViP_2,11.12
                  sargādau ṛṅmayo brahmā sthitau viṣṇur yajurmayaḥ 
                  rudraḥ sāmamayo 'ntāya tasmāt tasyāśucir dhvaniḥ //
                   ViP_2,11.13
                  evaṃ sā sāttvikī śaktir vaiṣṇavī yā trayīmayī 
                  ātmasaptagaṇasthaṃ taṃ bhāsvantam adhitiṣṭhati //
                   ViP_2,11.14
                  tayā cādhiṣṭhitaḥ so 'pi jājvalīti svaraśmibhiḥ 
                  tamaḥ samastajagatāṃ nāśaṃ nayati cākhilam //
                   ViP_2,11.15
                  stuvanti taṃ vai munayo gandharvair gīyate puraḥ 
                  nṛtyanty apsaraso yānti tasya cānu niśācarāḥ //
                   ViP_2,11.16
                  vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ 
                  vālakhilyās tathaivainaṃ parivārya samāsate //
                   ViP_2,11.17
                  nodetā nāstametā ca kadācic chaktirūpadhṛk 
                  viṣṇur viṣṇoḥ pṛthak tasya gaṇaḥ saptavidho 'py ayam //
                   ViP_2,11.18
                  stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ 
                  chāyādarśanasaṃyogaṃ sa saṃprāpnoty athātmanaḥ //
                   ViP_2,11.19
                  evaṃ sā vaiṣṇavī śaktir naivāpaiti tato dvija 
                  māsānumāsaṃ bhāsvantam adhyāste tatra saṃsthitam //
                   ViP_2,11.20
                  pitṛdevamanuṣyādīn sa sadāpyāyayan prabhuḥ 
                  parivartaty ahorātrakāraṇaṃ savitā dvija //
                   ViP_2,11.21
                  sūryaraśmiḥ suṣumṇo yas tarpitas tena candramāḥ 
                  kṛṣṇapakṣe 'maraiḥ śaśvat pīyate vai sudhāmayaḥ //
                   ViP_2,11.22
                  pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija 
                  pibanti pitaras teṣāṃ bhāskarāt tarpaṇaṃ tathā //
                   ViP_2,11.23
                  ādatte raśmibhir yaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ 
                  tam utsṛjati bhūtānāṃ puṣṭyarthaṃ sasyavṛddhaye //
                   ViP_2,11.24
                  tena prīṇāty aśeṣāṇi bhūtāni bhagavān raviḥ 
                  pitṛdevamanuṣyādīn evam āpyāyayaty asau //
                   ViP_2,11.25
                  pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm 
                  śaśvat tṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati //
                   ViP_2,11.26
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ekādaśo 'dhyāyaḥ ]]
                  rathas tricakraḥ somasya kundābhās tasya vājinaḥ 
                  vāmadakṣiṇato yuktā daśa tena caraty asau //
                   ViP_2,12.1
                  vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa veginā 
                  hrāsavṛddhikramas tasya raśmīnāṃ savitur yathā //
                   ViP_2,12.2
                  arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te 
                  kalpam ekaṃ muniśreṣṭha vārigarbhasamudbhavāḥ //
                   ViP_2,12.3
                  kṣīṇaṃ pītaṃ suraiḥ somam āpyāyayati dīptimān 
                  maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ //
                   ViP_2,12.4
                  krameṇa yena pīto 'sau devais tena niśākaram 
                  āpyāyayaty anudinaṃ bhāskaro vāritaskaraḥ //
                   ViP_2,12.5
                  saṃbhṛtaṃ cārdhamāsena tat somasthaṃ sudhāmṛtam 
                  pibanti devā maitreya sudhāhārā yato 'marāḥ //
                   ViP_2,12.6
                  trayas triṃśatsahasrāṇi trayas triṃśacchatāni ca 
                  trayas triṃśat tathā devāḥ pibanti kṣaṇadākaram //
                   ViP_2,12.7
                  kalādvayāvaśiṣṭas tu praviṣṭaḥ sūryamaṇḍalam 
                  amākhyaraśmau vasati amāvāsyā tataḥ smṛtā //
                   ViP_2,12.8
                  apsu tasminn ahorātre pūrvaṃ viśati candramāḥ 
                  tato vīrutsu vasati prayāty arkaṃ tataḥ kramāt //
                   ViP_2,12.9
                  chinatti vīrudho yas tu vīrutsaṃsthe niśākare 
                  patraṃ vā pātayaty ekaṃ brahmahatyāṃ sa vindati //
                   ViP_2,12.10
                  śeṣe pañcadaśe bhāge kiṃcicchiṣṭe kalātmake 
                  aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
                   ViP_2,12.11
                  pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu yā 
                  sudhāmṛtamayī puṇyā tām indoḥ pitaro mune //
                   ViP_2,12.12
                  niḥsṛtaṃ tad amāvāsyāṃ gabhastibhyaḥ sudhāmṛtam 
                  māsatṛptim avāpyāgryāṃ pitaraḥ santi nirvṛtāḥ 
                  saumyā barhiṣadaś caiva agniṣvāttāś ca te tridhā //
                   ViP_2,12.13
                  evaṃ devān site pakṣe kṛṣṇapakṣe tathā pitṝn 
                  vīrudhaś cāmṛtamayaiḥ śītair apparamāṇubhiḥ //
                   ViP_2,12.14
                  vīrudhauṣadhiniṣpattyā manuṣyapaśukīṭakān 
                  āpyāyayati śītāṃśuḥ prākāśyāhlādanena tu //
                   ViP_2,12.15
                  vāyvagnidravyasaṃbhūto rathaś candrasutasya ca 
                  piśaṅgais turagair yuktaḥ so 'ṣṭābhir vāyuvegibhiḥ //
                   ViP_2,12.16
                  savarūthaḥ sānukarṣo yukto bhūsaṃbhavair hayaiḥ 
                  sopāsaṅgapatākas tu śukrasyāpi ratho mahān //
                   ViP_2,12.17
                  aṣṭāśvaḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān 
                  padmarāgāruṇair aśvaiḥ saṃyukto vahnisaṃbhavaiḥ //
                   ViP_2,12.18
                  aṣṭābhiḥ pāṇḍarair yuktair vājibhiḥ kāñcane rathe 
                  tasmiṃs tiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ //
                   ViP_2,12.19
                  ākāśasaṃbhavair aśvaiḥ śabalaiḥ syandanaṃ yutam 
                  samāruhya śanair yāti mandagāmī śanaiścaraḥ //
                   ViP_2,12.20
                  svarbhānos turagā hy aṣṭau bhṛṅgābhā dhūsaraṃ ratham 
                  sakṛdyuktās tu maitreya vahanty avirataṃ sadā //
                   ViP_2,12.21
                  ādityān niḥsṛto rāhuḥ somaṃ gacchati parvasu 
                  ādityam eti somāc ca punaḥ saureṣu parvasu //
                   ViP_2,12.22
                  tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ 
                  palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ //
                   ViP_2,12.23
                  ete mayā grahāṇāṃ vai tavākhyātā rathā nava 
                  sarve dhruve mahābhāga prabaddhā vāyuraśmibhiḥ //
                   ViP_2,12.24
                  graharkṣatārādhiṣṇyāni dhruve baddhāny aśeṣataḥ 
                  bhramanty ucitacāreṇa maitreyānilaraśmibhiḥ //
                   ViP_2,12.25
                  yāvantyaś caiva tārās tās tāvanto vātaraśmayaḥ 
                  sarve dhruve nibaddhās te bhramanto bhrāmayanti tam //
                   ViP_2,12.26
                  tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai 
                  tathā bhramanti jyotīṃṣi vātaviddhāni sarvaśaḥ //
                   ViP_2,12.27
                  alātacakravad yānti vātacakreritāni tu 
                  yasmāj jyotīṃṣi vahati pravahas tena sa smṛtaḥ //
                   ViP_2,12.28
                  śiśumāras tu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati 
                  saṃniveśaṃ ca tasyāpi śṛṇuṣva munisattama //
                   ViP_2,12.29
                  yad ahnā kurute pāpaṃ dṛṣṭvā taṃ niśi mucyate 
                  yāvantyaś caiva tārās tāḥ śiśumārāśritā divi 
                  tāvanty eva tu varṣāṇi jīvaty abhyadhikāni ca //
                   ViP_2,12.30
                  uttānapādas tasyātha vijñeyo hy uttaro hanuḥ 
                  yajño 'dharaś ca vijñeyo dharmo mūrdhānam āśritaḥ //
                   ViP_2,12.31
                  hṛdi nārāyaṇaś cāste aśvinau pūrvapādayoḥ 
                  varuṇaś cāryamā caiva paścime tasya sakthinī //
                   ViP_2,12.32
śiśnaṃ saṃvatsaras tasya mitro 'pānaṃ samāśritaḥ // ViP_2,12.33
                  pucche 'gniś ca mahendraś ca kaśyapo 'tha tato dhruvaḥ 
                  tārakā śiśumārasya nāstam eti catuṣṭayam //
                   ViP_2,12.34
                  ity eṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā 
                  dvīpānām udadhīnāṃ ca parvatānāṃ ca kīrtitaḥ //
                   ViP_2,12.35
                  varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai 
                  teṣāṃ svarūpam ākhyātaṃ saṃkṣepāc chrūyatāṃ punaḥ //
                   ViP_2,12.36
                  yad ambu vaiṣṇavaḥ kāyas tato vipra vasuṃdharā 
                  padmākārā samudbhūtā parvatābdhyādisaṃyutā //
                   ViP_2,12.37
                  jyotīṃṣi viṣṇur bhuvanāni viṣṇur vanāni viṣṇur girayo diśaś ca 
                  nadyaḥ samudrāś ca sa eva sarvaṃ yad asti yan nāsti ca vipravarya //
                   ViP_2,12.38
                  jñānasvarūpo bhagavān yato 'sāv aśeṣamūrtir na tu vastubhūtaḥ 
                  tato hi śailābdhidharādibhedāñ jānīhi vijñānavijṛmbhitāni //
                   ViP_2,12.39
                  yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam 
                  tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ //
                   ViP_2,12.40
                  vastv asti kiṃ kutracid ādimadhya paryantahīnaṃ satataikarūpam 
                  yac cānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam //
                   ViP_2,12.41
                  mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajas tato 'ṇuḥ 
                  janaiḥ svakarmastimitātmaniścayair ālakṣyate brūhi kim atra vastu //
                   ViP_2,12.42
                  tasmān na vijñānam ṛte 'sti kiṃcit kvacit kadācid dvija vastujātam 
                  vijñānam ekaṃ nijakarmabheda vibhinnacittair bahudhābhyupetam //
                   ViP_2,12.43
                  jñānaṃ viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam 
                  ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyad asti //
                   ViP_2,12.44
                  sadbhāva eṣo bhavato mayokto jñānaṃ yathā satyam asatyam anyat 
                  etat tu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
                   ViP_2,12.45
                  yajñaḥ paśur vahnir aśeṣa-ṛtvik somaḥ surāḥ svargamayaś ca kāmaḥ 
                  ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāś ca phalāni teṣām //
                   ViP_2,12.46
                  yac caitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ 
                  jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tat kuryād viśati hi yena vāsudevam //
                   ViP_2,12.47
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe dvādaśo 'dhyāyaḥ ]]
                  bhagavan samyag ākhyātaṃ yat pṛṣṭo 'si mayākhilam 
                  bhūsamudrādisaritāṃ saṃsthānaṃ grahasaṃsthitiḥ //
                   ViP_2,13.1
                  viṣṇvādhāraṃ yathā caitat trailokyaṃ samavasthitam 
                  paramārthaś ca me prokto yathā jñānaṃ pradhānataḥ //
                   ViP_2,13.2
                  yat tu tad bhagavān āha bharatasya mahīpateḥ 
                  kathayiṣyāmi caritaṃ tan mamākhyātum arhasi //
                   ViP_2,13.3
                  bharataḥ sa mahīpālaḥ sālagrāme 'vasat kila 
                  yogayuktaḥ samādhāya vāsudeve manaḥ sadā //
                   ViP_2,13.4
                  puṇyadeśaprabhāvena dhyāyataś ca sadā harim 
                  kathaṃ tu nābhavan muktir yadābhūt sa dvijaḥ punaḥ //
                   ViP_2,13.5
                  vipratve ca kṛtaṃ tena yad bhūyaḥ sumahātmanā 
                  pūrvakarmasvabhāvena tan mamākhyātum arhasi //
                   ViP_2,13.6
                  sālagrāme mahābhāgo bhagavannyastamānasaḥ 
                  uvāsa suciraṃ kālaṃ maitreya pṛthivīpatiḥ //
                   ViP_2,13.7
                  ahiṃsādiṣv aśeṣeṣu guṇeṣu guṇināṃ varaḥ 
                  avāpa paramāṃ kāṣṭhāṃ manasaś cāpi saṃyame //
                   ViP_2,13.8
                  yajñeśācyuta govinda mādhavānanta keśava 
                  kṛṣṇa viṣṇo hṛṣīkeśety āha rājā sa kevalam //
                   ViP_2,13.9
.... .... vāsudeva namo 'stu te // ViP_2,13.9*11:1
iti rājāha bharato ... // ViP_2,13.9*11:2
                  nānyaj jagāda maitreya kiṃcit svapnāntareṣv api 
                  etat padaṃ tadarthaṃ ca vinā nānyad acintayat //
                   ViP_2,13.10
                  samitpuṣpakuśādānaṃ cakre devakriyākṛte 
                  nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ //
                   ViP_2,13.11
                  jagāma so 'bhiṣekārtham ekadā tu mahānadīm 
                  sasnau tatra tadā cakre snānasyānantarakriyāḥ //
                   ViP_2,13.12
                  athājagāma tat tīrthaṃ jalaṃ pātuṃ pipāsitā 
                  āsannaprasavā brahmann ekaiva hariṇī vanāt //
                   ViP_2,13.13
                  tataḥ samabhavat tatra pītaprāye jale tayā 
                  siṃhasya nādaḥ sumahān sarvaprāṇibhayaṃkaraḥ //
                   ViP_2,13.14
                  tataḥ sā sahasā trāsād āplutā nimnagātaṭam 
                  atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta saḥ //
                   ViP_2,13.15
                  tam ūhyamānaṃ vegena vīcimālāpariplutam 
                  jagrāha sa nṛpo garbhāt patitaṃ mṛgapotakam //
                   ViP_2,13.16
                  garbhapracyutiduḥkhena prottuṅgākramaṇena ca 
                  maitreya sāpi hariṇī papāta ca mamāra ca //
                   ViP_2,13.17
                  hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ 
                  mṛgapotaṃ samādāya punar āśramam āgataḥ //
                   ViP_2,13.18
                  cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ 
                  poṣaṇaṃ puṣyamāṇaś ca sa tena vavṛdhe mune //
                   ViP_2,13.19
                  cacārāśramaparyante tṛṇāni gahaneṣu saḥ 
                  dūraṃ gatvā ca śārdūlatrāsād abhyāyayau punaḥ //
                   ViP_2,13.20
                  prātar gatvātidūraṃ ca sāyam āyāt tadāśramam 
                  punaś ca bharatasyābhūd āśramasyoṭajājire //
                   ViP_2,13.21
                  tasya tasmin mṛge dūrasamīpaparivartini 
                  āsīc cetaḥ samāsaktaṃ na yayāv anyato dvija //
                   ViP_2,13.22
                  vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ 
                  mamatvaṃ sa cakāroccais tasmin hariṇabālake //
                   ViP_2,13.23
                  kiṃ vṛkair bhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ 
                  cirāyamāṇe niṣkrānte tasyāsīd iti mānasam //
                   ViP_2,13.24
eṣā vasumatī tasya khurāgrakṣatakarburā // ViP_2,13.25
                  prītaye mama yāto 'sau kva mamaiṇakabālakaḥ 
                  viṣāṇāgreṇa madbāhukaṇḍūyanaparo hi saḥ 
                  kṣemeṇābhyāgato 'raṇyād api māṃ sukhayiṣyati //
                   ViP_2,13.26
                  ete lūnaśikhās tasya daśanair acirodgataiḥ 
                  kuśakāśā virājante baṭavaḥ sāmagā iva //
                   ViP_2,13.27
                  itthaṃ ciragate tasmin sa cakre mānasaṃ muniḥ 
                  prītiprasannavadanaḥ pārśvasthe cābhavan mṛge //
                   ViP_2,13.28
                  samādhibhaṅgas tasyāsīt tanmayatvādṛtātmanaḥ 
                  saṃtyaktarājyabhogarddhisvajanasyāpi bhūpateḥ //
                   ViP_2,13.29
                  capale capalaṃ tasmin dūragaṃ dūragāmini 
                  mṛgapote 'bhavac cittaṃ sthairyavat tasya bhūpateḥ //
                   ViP_2,13.30
                  kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ 
                  piteva sāsraṃ putreṇa mṛgapotena vīkṣitaḥ //
                   ViP_2,13.31
                  mṛgam eṣa tadādrākṣīt tyajan prāṇān asāv api 
                  tanmayatvena maitreya nānyat kiṃcid acintayat //
                   ViP_2,13.32
                  tataś ca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm 
                  jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ //
                   ViP_2,13.33
                  jātismaratvād udvignaḥ saṃsārāt sa dvijottama 
                  vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau //
                   ViP_2,13.34
                  śuṣkais tṛṇais tathā parṇaiḥ sa kurvann ātmapoṣaṇam 
                  mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau //
                   ViP_2,13.35
                  tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ 
                  sadācāravatāṃ śuddhe yogināṃ pravare kule //
                   ViP_2,13.36
                  sarvavijñānasaṃpannaḥ sarvaśāstrārthatattvavit 
                  apaśyat sa ca maitreya ātmānaṃ prakṛteḥ param //
                   ViP_2,13.37
                  ātmano 'dhigatajñāno devādīni mahāmune 
                  sarvabhūtāny abhedena dadarśa sa mahāmatiḥ //
                   ViP_2,13.38
                  na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim 
                  na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca //
                   ViP_2,13.39
                  ukto 'pi bahuśaḥ kiṃcij jaḍavākyam abhāṣata 
                  tad apy asaṃskāraguṇaṃ grāmyavākyoktisaṃśritam //
                   ViP_2,13.40
                  apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ 
                  klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ //
                   ViP_2,13.41
                  saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ 
                  janenāvamato yogī yogasiddhiṃ ca vindati //
                   ViP_2,13.42
                  tasmāc careta vai yogī satāṃ dharmam adūṣayan 
                  janā yathāvamanyeran gaccheyur naiva saṃgatim //
                   ViP_2,13.43
                  hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ 
                  ātmānaṃ darśayām āsa jaḍonmattākṛtiṃ jane //
                   ViP_2,13.44
                  bhuṅkte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān 
                  yad yad āpnoti subahu tad atte kālasaṃyamam //
                   ViP_2,13.45
                  pitary uparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ 
                  kāritaḥ kṣetrakarmādi kadannāhārapoṣitaḥ //
                   ViP_2,13.46
                  sa rūkṣapīnāvayavo jaḍakārī ca karmaṇi 
                  sarvalokopakaraṇaṃ babhūvāhāravetanaḥ //
                   ViP_2,13.47
                  taṃ tādṛśam asaṃskāraṃ viprākṛtiviceṣṭitam 
                  kṣattā sauvīrarājasya viṣṭiyogyam amanyata //
                   ViP_2,13.48
.... .... kālyai paśum ayojayat // ViP_2,13.48*12:1
rātrau taṃ samalaṃkṛtya vaiśaṃsanavidhānataḥ // ViP_2,13.48*12:2
adhiṣṭhitaṃ mahākālī jñātvā yogeśvaraṃ tadā // ViP_2,13.48*12:3
tataḥ khaḍgaṃ samādāya niśitaṃ niśi sā tadā // ViP_2,13.48*12:4
kṣattāraṃ krūrakarmāṇam acchinat kaṇṭhamūlataḥ // ViP_2,13.48*12:5
piśitārthaparikaraiḥ papau rudhiram ulbaṇam // ViP_2,13.48*12:6
tataḥ sauvīrarājasya prayātasya mahātmanaḥ // ViP_2,13.48*12:7
viṣṭikartātha taṃ tatra viṣṭiyogyo 'yam ity api // ViP_2,13.48*12:8
kṣattā sauvīrarājasya .... .... // ViP_2,13.48*12:9
                  sa rājā śibikārūḍho gantuṃ kṛtamatir dvija 
                  babhūvekṣumatītīre kapilarṣer varāśramam //
                   ViP_2,13.49
                  śreyaḥ kim atra saṃsāre duḥkhaprāye nṛṇām iti 
                  praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim //
                   ViP_2,13.50
                  uvāha śibikāṃ tasya kṣattur vacanacoditaḥ 
                  nṛṇāṃ viṣṭigṛhītānām anyeṣāṃ so 'pi madhyagaḥ //
                   ViP_2,13.51
                  gṛhīto viṣṭinā vipraḥ sarvajñānaikabhājanaḥ 
                  jātismaro 'sau pāpasya kṣayakāma uvāha tām //
                   ViP_2,13.52
                  yayau jaḍagatiḥ so 'tha yugamātrāvalokanam 
                  kurvan matimatāṃ śreṣṭhas te tv anye tvaritaṃ yayuḥ //
                   ViP_2,13.53
                  vilokya nṛpatiḥ so 'pi viṣamāṃ śibikāgatim 
                  kim etad ity āha samaṃ gamyatāṃ śibikāvahāḥ //
                   ViP_2,13.54
                  punas tathaiva śibikāṃ vilokya viṣamāṃ hasan 
                  nṛpaḥ kim etad ity āha bhavadbhir gamyate 'nyathā //
                   ViP_2,13.55
                  bhūpater vadatas tasya śrutvetthaṃ bahuśo vacaḥ 
                  śibikodvāhakāḥ procur ayaṃ yātīty asatvaram //
                   ViP_2,13.56
                  kiṃ śrānto 'sy alpam adhvānaṃ tvayoḍhā śibikā mama 
                  kim āyāsasaho na tvaṃ pīvān asi nirīkṣyase //
                   ViP_2,13.57
                  nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā 
                  na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate //
                   ViP_2,13.58
                  pratyakṣaṃ dṛśyase pīvān adyāpi śibikā tvayi 
                  śramaś ca bhārodvahane bhavaty eva hi dehinām //
                   ViP_2,13.59
                  pratyakṣaṃ bhavatā bhūpa yad dṛṣṭaṃ mama tad vada 
                  balavān abalaś ceti vācyaṃ paścād viśeṣaṇam //
                   ViP_2,13.60
                  tvayoḍhā śibikā ceti tvayy adyāpi ca saṃsthitā 
                  mithyaitad atra tu bhavāñ śṛṇotu vacanaṃ mama //
                   ViP_2,13.61
                  bhūmau pādayugasyāsthā jaṅghe pādadvaye sthite 
                  ūrū jaṅghādvayāvasthau tadādhāraṃ tathodaram //
                   ViP_2,13.62
                  vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau 
                  skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ //
                   ViP_2,13.63
                  śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam 
                  tatra tvam aham apy atra procyate cedam anyathā //
                   ViP_2,13.64
                  ahaṃ tvaṃ ca tathānye ca bhūtair uhyāma pārthiva 
                  guṇapravāhapatito bhūtavargo 'pi yāty ayam //
                   ViP_2,13.65
                  karmavaśyā guṇā hy ete sattvādyāḥ pṛthivīpate 
                  avidyāsaṃcitaṃ karma tac cāśeṣeṣu jantuṣu //
                   ViP_2,13.66
                  ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ 
                  pravṛddhyapacayau nāsya ekasyākhilajantuṣu //
                   ViP_2,13.67
                  yadā nopacayas tasya na caivāpacayo nṛpa 
                  tadā pīvān asītītthaṃ kayā yuktyā tvayeritam //
                   ViP_2,13.68
                  bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthite 
                  śibikeyaṃ yadā skandhe tadā bhāraḥ samas tvayā //
                   ViP_2,13.69
                  tathānyair jantubhir bhūpa śibikottho na kevalam 
                  śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi vā //
                   ViP_2,13.70
                  yadā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ kāraṇair nṛpa 
                  voḍhavyas tu tadā bhāraḥ katamo nṛpate mayā //
                   ViP_2,13.71
                  yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ 
                  bhavato me 'khilasyāsya mamatvenopabṛṃhitaḥ //
                   ViP_2,13.72
                  evam uktvābhavan maunī sa vahañ chibikāṃ dvijaḥ 
                  so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran //
                   ViP_2,13.73
                  bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija 
                  kathyatāṃ ko bhavān atra jālmarūpadharaḥ sthitaḥ //
                   ViP_2,13.74
                  yo bhavān yan nimittaṃ vā yad āgamanakāraṇam 
                  tat sarvaṃ kathyatāṃ vidvan mahyaṃ śuśrūṣave tvayā //
                   ViP_2,13.75
                  śrūyatāṃ ko 'ham ity etad vaktuṃ bhūpa na śakyate 
                  upabhoganimittaṃ ca sarvatrāgamanakriyā //
                   ViP_2,13.76
                  sukhaduḥkhopabhogau tu tau dehādyupapādakau 
                  dharmādharmodbhavau bhoktuṃ jantur dehādim ṛcchati //
                   ViP_2,13.77
                  sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam 
                  dharmādharmau yatas tasmāt kāraṇaṃ pṛcchyate kutaḥ //
                   ViP_2,13.78
                  dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam 
                  upabhoganimittaṃ ca dehīdeśāntarāgamaḥ //
                   ViP_2,13.79
                  yat tv etad bhavatā proktaṃ ko 'ham ity etad ātmanaḥ 
                  vaktuṃ na śakyate śrotuṃ tan mamecchā pravartate //
                   ViP_2,13.80
                  yo 'sti so 'ham iti brahman kathaṃ vaktuṃ na śakyate 
                  ātmany eva na doṣāya śabdo 'ham iti yo dvija //
                   ViP_2,13.81
                  śabdo 'ham iti doṣāya nātmany eṣa tathaiva tat 
                  anātmany ātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ //
                   ViP_2,13.82
                  jihvā bravīty aham iti dantauṣṭhau tālukaṃ nṛpa 
                  ete nāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ //
                   ViP_2,13.83
                  kiṃ hetubhir vadaty eṣā vāg evāham iti svayam 
                  tathāpi vāṅ nāham etad vaktum itthaṃ na yujyate //
                   ViP_2,13.84
                  piṇḍaḥ pṛthag yataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ 
                  tato 'ham iti kutraitāṃ saṃjñāṃ rājan karomy aham //
                   ViP_2,13.85
                  yady anyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama 
                  tadaiṣo 'ham ayaṃ cānyo vaktum evam apīṣyate //
                   ViP_2,13.86
                  yadā samastadeheṣu pumān eko vyavasthitaḥ 
                  tadā hi ko bhavān ko 'ham ity etad viphalaṃ vacaḥ //
                   ViP_2,13.87
                  tvaṃ rājā śibikā ceyam vayaṃ vāhāḥ puraḥsarāḥ 
                  ayaṃ ca bhavato loko na sad etan nṛpocyate //
                   ViP_2,13.88
                  vṛkṣād dāru tataś ceyaṃ śibikā tvadadhiṣṭhitā 
                  kva vṛkṣasaṃjñā yātā syād dārusaṃjñātha vā nṛpa //
                   ViP_2,13.89
                  vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ 
                  na ca dāruṇi sarvas tvāṃ bravīti śibikāgatam //
                   ViP_2,13.90
                  śibikādārusaṃghāto racanāsthitisaṃsthitiḥ 
                  anviṣyatāṃ nṛpaśreṣṭha tadbhede śibikā tvayā //
                   ViP_2,13.91
                  evaṃ chatraśalākānāṃ pṛthagbhāvo vimṛśyatām 
                  kva yātaṃ chatram ity eṣa nyāyas tvayi tathā mayi //
                   ViP_2,13.92
                  pumān strī gaur ayaṃ vājī kuñjaro vihagas taruḥ 
                  deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu //
                   ViP_2,13.93
                  pumān na devo na naro na paśur na ca pādapaḥ 
                  śarīrākṛtibhedās tu bhūpaite karmayonayaḥ //
                   ViP_2,13.94
                  vastu rājeti yal loke yac ca rājabhaṭātmakam 
                  tathānyac ca nṛpetthaṃ tan na satsaṃkalpanāmayam //
                   ViP_2,13.95
                  yat tu kālāntareṇāpi nānyasaṃjñām upaiti vai 
                  pariṇāmādisaṃbhūtaṃ tad vastu nṛpa tac ca kim //
                   ViP_2,13.96
                  tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ 
                  patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmy aham //
                   ViP_2,13.97
                  tvaṃ kim etac chiraḥ kiṃ nu śiras tava tathodaram 
                  kim u pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate //
                   ViP_2,13.98
                  samastāvayavebhyas tvaṃ pṛthag bhūpa vyavasthitaḥ 
                  ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva //
                   ViP_2,13.99
                  evaṃ vyavasthite tattve mayāham iti bhāṣitum 
                  pṛthakkaraṇaniṣpādyaṃ śakyate nṛpate katham //
                   ViP_2,13.100
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe trayodaśo 'dhyāyaḥ ]]
                  niśamya tasyeti vacaḥ paramārthasamanvitam 
                  praśrayāvanato bhūtvā tam āha nṛpatir dvijam //
                   ViP_2,14.1
nāham ityādivākyena pramāṇāsaṃbhave gate // ViP_2,14.1*13:1
prameyāsaṃbhavāśaṅkī bhūyo bhūyo 'tha pṛcchati // ViP_2,14.1*13:2
rājovāca:
                  bhagavan yat tvayā proktaṃ paramārthamayaṃ vacaḥ 
                  śrute tasmin bhramantīva manaso mama vṛttayaḥ //
                   ViP_2,14.2
                  etad vivekavijñānaṃ yad aśeṣeṣu jantuṣu 
                  bhavatā darśitaṃ vipra tat paraṃ prakṛter mahat //
                   ViP_2,14.3
                  nāhaṃ vahāmi śibikāṃ śibikā na mayi sthitā 
                  śarīram anyad asmatto yeneyaṃ śibikā dhṛtā //
                   ViP_2,14.4
                  guṇapravṛttyā bhūtānāṃ pravṛttiḥ karmacoditā 
                  pravartante guṇāś caite kiṃ mameti tvayoditam //
                   ViP_2,14.5
                  etasmin paramārthajña mama śrotrapathaṃ gate 
                  mano vihvalatām eti paramārthārthitāṃ gatam //
                   ViP_2,14.6
                  pūrvam eva mahābhāgaṃ kapilarṣim ahaṃ dvija 
                  praṣṭum abhyudyato gatvā śreyaḥ kiṃ nv ity asaṃśayam //
                   ViP_2,14.7
                  tadantare ca bhavatā yad idaṃ vākyam īritam 
                  tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati //
                   ViP_2,14.8
                  kapilarṣir bhagavataḥ sarvabhūtasya vai kila 
                  viṣṇor aṃśo jaganmohanāśāyorvīm upāgataḥ //
                   ViP_2,14.9
                  sa eva bhagavān nūnam asmākaṃ hitakāmyayā 
                  pratyakṣatām atra gato yathaitad bhavatocyate //
                   ViP_2,14.10
                  tan mahyaṃ praṇatāya tvaṃ yac chreyaḥ paramaṃ dvija 
                  tad vadākhilavijñānajalavīcyudadhir bhavān //
                   ViP_2,14.11
                  bhūpa pṛcchasi kiṃ śreyaḥ paramārthaṃ nu pṛcchasi 
                  śreyāṃsy aparamārthāni aśeṣāṇy eva bhūpate //
                   ViP_2,14.12
                  devatārādhanaṃ kṛtvā dhanasaṃpadam icchati 
                  putrān icchati rājyaṃ ca śreyas tatprāptilakṣaṇam //
                   ViP_2,14.13
                  karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat 
                  śreyaḥ pradhānaṃ ca phale tad evānabhisaṃhite //
                   ViP_2,14.14
                  ātmā dhyeyaḥ sadā bhūpa yogayuktais tathā param 
                  śreyas tasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ //
                   ViP_2,14.15
                  śreyāṃsy evam anekāni śataśo 'tha sahasraśaḥ 
                  santy atra paramārthās tu na tv ete śrūyatāṃ ca me //
                   ViP_2,14.16
                  dharmāya tyajyate kiṃ tu paramārtho dhanaṃ yadi 
                  vyayaś ca kriyate kasmāt kāmaprāptyupalakṣaṇaḥ //
                   ViP_2,14.17
                  putraś cet paramārthākhyaḥ so 'py anyasya nareśvara 
                  paramārthabhūtaḥ so 'nyasya paramārtho hi tatpitā //
                   ViP_2,14.18
                  evaṃ na paramārtho 'sti jagaty asmiṃś carācare 
                  paramārtho hi kāryāṇi kāraṇānām aśeṣataḥ //
                   ViP_2,14.19
                  rājyādiprāptir atroktā paramārthatayā yadi 
                  paramārthā bhavanty atra na bhavanti ca vai tataḥ //
                   ViP_2,14.20
                  ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava 
                  paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama //
                   ViP_2,14.21
                  yat tu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā 
                  tat kāraṇānugamanāj jñāyate nṛpa mṛṇmayam //
                   ViP_2,14.22
                  evaṃ vināśibhir dravyaiḥ samidājyakuśādibhiḥ 
                  niṣpādyate kriyā yā tu sā bhavitrī vināśinī //
                   ViP_2,14.23
                  anāśī paramārthaś ca prājñair abhyupagamyate 
                  tat tu nāśi na saṃdeho nāśidravyopapāditam //
                   ViP_2,14.24
                  tad evāphaladaṃ karma paramārtho matas tava 
                  muktisādhanabhūtatvāt paramārtho na sādhanam //
                   ViP_2,14.25
                  dhyānaṃ caivātmano bhūpa paramārthārthaśabditam 
                  bhedakāri parebhyas tat paramārtho na bhedavān //
                   ViP_2,14.26
                  paramātmātmanor yogaḥ paramārtha itīṣyate 
                  mithyaitad anyadravyaṃ hi naiti taddravyatāṃ yataḥ //
                   ViP_2,14.27
                  tasmāc chreyāṃsy aśeṣāṇi nṛpaitāni na saṃśayaḥ 
                  paramārthas tu bhūpāla saṃkṣepāc chrūyatāṃ mama //
                   ViP_2,14.28
                  eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ 
                  janmavṛddhyādirahita ātmā sarvagato 'vyayaḥ //
                   ViP_2,14.29
                  parajñānamayo 'sadbhir nāmajātyādibhir vibhuḥ 
                  na yogavān na yukto 'bhūn naiva pārthiva yokṣyati //
                   ViP_2,14.30
                  tasyātmaparadeheṣu sato 'py ekamayaṃ hi yat 
                  vijñānaṃ paramārtho 'sau dvaitino 'tattvadarśinaḥ //
                   ViP_2,14.31
                  veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñitaḥ 
                  abhedavyāpino vāyos tathā tasya mahātmanaḥ //
                   ViP_2,14.32
                  ekatvaṃ rūpabhedaś ca bāhyakarmapravṛttijaḥ 
                  devādibhede 'padhvaste nāsty evāvaraṇo hi saḥ //
                   ViP_2,14.33
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe caturdaśo 'dhyāyaḥ ]]
                  ity ukte mauninaṃ bhūyaś cintayānaṃ mahīpatim 
                  pratyuvācātha vipro 'sāv advaitāntargatāṃ kathām //
                   ViP_2,15.1
                  śrūyatāṃ nṛpaśārdūla yad gītam ṛbhuṇā purā 
                  avabodhaṃ janayatā nidāghasya dvijanmanaḥ //
                   ViP_2,15.2
                  ṛbhur nāmābhavat putro brahmaṇaḥ parameṣṭhinaḥ 
                  vijñātatattvasadbhāvo nisargād eva bhūpate //
                   ViP_2,15.3
pramāṇatarkataḥ samyak māne meye 'pi niścite // ViP_2,15.3*14
                  tasya śiṣyo nidāgho 'bhūt pulastyatanayaḥ purā 
                  prādād aśeṣavijñānaṃ sa tasmai parayā mudā //
                   ViP_2,15.4
                  avāptajñānatattvasya na tasyādvaitavāsanām 
                  sa ṛbhus tarkayām āsa nidāghasya nareśvara //
                   ViP_2,15.5
                  devikāyās taṭe vīranagaraṃ nāma vai puram 
                  samṛddham atiramyaṃ ca pulastyena niveśitam //
                   ViP_2,15.6
                  ramyopavanaparyante sa tasmin pārthivottama 
                  nidāgho nāma yogajña ṛbhuśiṣyo 'vasat purā //
                   ViP_2,15.7
                  divye varṣasahasre tu samatīte 'sya tat puram 
                  jagāma sa ṛbhuḥ śiṣyaṃ nidāgham avalokitum //
                   ViP_2,15.8
                  sa tasya vaiśvadevānte dvārālokanagocare 
                  sthitas tena gṛhītārgho nijaveśmapraveśitaḥ //
                   ViP_2,15.9
                  prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham 
                  uvāca sa dvijaśreṣṭho bhujyatām iti sādaram //
                   ViP_2,15.10
                  bho vipravarya bhoktavyaṃ yad annaṃ bhavato gṛhe 
                  tat kathyatāṃ kadanneṣu na prītiḥ satataṃ mama //
                   ViP_2,15.11
                  saktuyāvakavāṭyānām apūpānāṃ ca me gṛhe 
                  yad rocate dvijaśreṣṭha tat tvaṃ bhuṅkṣva yathecchayā //
                   ViP_2,15.12
                  kadannāni dvijaitāni miṣṭam annaṃ prayaccha me 
                  saṃyāvapāyasādīni drapsaphāṇitavanti ca //
                   ViP_2,15.13
                  he he śālini madgehe yat kiṃcid atiśobhanam 
                  bhakṣyopasādhanaṃ miṣṭaṃ tenāsyānnaṃ prasādhaya //
                   ViP_2,15.14
                  ity uktā tena sā patnī miṣṭam annaṃ dvijasya yat 
                  prasādhitavatī tad vai bhartur vacanagauravāt //
                   ViP_2,15.15
                  taṃ bhuktavantam icchāto miṣṭam annaṃ mahāmunim 
                  nidāghaḥ prāha bhūpāla praśrayāvanataḥ sthitaḥ //
                   ViP_2,15.16
                  api te paramā tṛptir utpannā tuṣṭir eva ca 
                  api te mānasaṃ svastham āhāreṇa kṛtaṃ dvija //
                   ViP_2,15.17
                  kvanivāso bhavān vipra kva ca gantuṃ samudyataḥ 
                  āgamyate ca bhavatā yatas tac ca dvijocyatām //
                   ViP_2,15.18
                  kṣud yasya tasya bhukte 'nne tṛptir brāhmaṇa jāyate 
                  na me kṣud abhavat tṛptiṃ kasmān māṃ paripṛcchasi //
                   ViP_2,15.19
                  vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ 
                  bhavaty ambhasi ca kṣīṇe nṛṇāṃ tṛḍ api jāyate //
                   ViP_2,15.20
                  kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija 
                  tataḥ kṣutsaṃbhavābhāvāt tṛptir asty eva me sadā //
                   ViP_2,15.21
                  manasaḥ svasthatā tuṣṭiś cittadharmāv imau dvija 
                  cetaso yasya tat pṛccha pumān ebhir na yujyate //
                   ViP_2,15.22
                  kva nivāsas tavety uktaṃ kva gantāsi ca yat tvayā 
                  kutaś cāgamyate tatra tritaye 'pi nibodha me //
                   ViP_2,15.23
                  pumān sarvagato vyāpī ākāśavad ayaṃ yataḥ 
                  kutaḥ kutra kva gantāsīty etad apy arthavat katham //
                   ViP_2,15.24
                  so 'haṃ gantā na cāgantā naikadeśaniketanaḥ 
                  tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apy aham //
                   ViP_2,15.25
                  mṛṣṭaṃ na mṛṣṭam ity eṣā jijñāsā me kṛtā tava 
                  kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama //
                   ViP_2,15.26
                  kim asvādv atha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama 
                  mṛṣṭam eva yadāmṛṣṭaṃ tad evodvegakāraṇam //
                   ViP_2,15.27
                  amṛṣṭaṃ jāyate mṛṣṭaṃ mṛṣṭād udvijate janaḥ 
                  ādimadhyāvasāneṣu kim annaṃ rucikārakam //
                   ViP_2,15.28
                  mṛṇmayaṃ hi gṛhaṃ yadvan mṛdā liptaṃ sthiraṃ bhavet 
                  pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ //
                   ViP_2,15.29
ālipta āpyāyayataḥ puṃso bhogo 'tra kiṃ kṛtaḥ // ViP_2,15.29*15
                  yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi 
                  guḍaṃ phalādīni tathā pārthivāḥ paramāṇavaḥ //
                   ViP_2,15.30
                  tad etad bhavatā jñātvā mṛṣṭāmṛṣṭavicāri yat 
                  tan manaḥ samatālambi kāryaṃ sāmyaṃ hi muktaye //
                   ViP_2,15.31
                  ity ākarṇya vacas tasya paramārthāśritaṃ nṛpa 
                  praṇipatya mahābhāgo nidāgho vākyam abravīt //
                   ViP_2,15.32
                  prasīda maddhitārthāya kathyatāṃ yas tvam āgataḥ 
                  naṣṭo mohas tavākarṇya vacāṃsy etāni me dvija //
                   ViP_2,15.33
                  ṛbhur asmi tavācāryaḥ prajñādānāya te dvija 
                  ihāgato 'haṃ yāsyāmi paramārthas tavoditaḥ //
                   ViP_2,15.34
                  evam ekam idaṃ viddhi na bhedi sakalaṃ jagat 
                  vāsudevābhidheyasya svarūpaṃ paramātmanaḥ //
                   ViP_2,15.35
                  tathety uktvā nidāghena praṇipātapuraḥsaram 
                  pūjitaḥ parayā bhaktyā icchātaḥ prayayāv ṛbhuḥ //
                   ViP_2,15.36
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe pañcadaśo 'dhyāyaḥ ]]
                  ṛbhur varṣasahasre tu samatīte nareśvara 
                  nidāghajñānadānāya tad eva nagaraṃ yayau //
                   ViP_2,16.1
                  nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ 
                  mahābalaparīvāre puraṃ viśati pārthive //
                   ViP_2,16.2
                  dūre sthitaṃ mahābhāgaṃ janasaṃmardavarjakam 
                  kṣutkṣāmakaṇṭham āyāntam araṇyāt sasamitkuśam //
                   ViP_2,16.3
                  dṛṣṭvā nidāghaṃ sa ṛbhur upagamyābhivādya ca 
                  uvāca kasmād ekānte sthīyate bhavatā dvija //
                   ViP_2,16.4
                  bho vipra janasaṃmardo mahān eṣa nareśvare 
                  pravivikṣau puraṃ ramyaṃ tenātra sthīyate mayā //
                   ViP_2,16.5
                  narādhipo 'tra katamaḥ katamaś cetaro janaḥ 
                  kathyatāṃ me dvijaśreṣṭha tvam abhijño mato mama //
                   ViP_2,16.6
                  yo 'yaṃ gajendram unmattam adriśṛṅgasamucchritam 
                  adhirūḍho narendro 'yaṃ parilokas tathetaraḥ //
                   ViP_2,16.7
                  etau hi gajarājānau yugapad darśitau mama 
                  bhavatā na viśeṣeṇa pṛthakcihnopalakṣaṇau //
                   ViP_2,16.8
                  tat kathyatāṃ mahābhāga viśeṣo bhavatānayoḥ 
                  jñātum icchāmy ahaṃ ko 'tra gajaḥ ko vā narādhipaḥ //
                   ViP_2,16.9
                  gajo yo 'yam adho brahmann upary asyaiva bhūpatiḥ 
                  vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija //
                   ViP_2,16.10
                  jānāmy ahaṃ yathā brahmaṃs tathā mām avabodhaya 
                  adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate //
                   ViP_2,16.11
                  ity uktaḥ sahasāruhya nidāghaḥ prāha tam ṛbhum 
                  śrūyatāṃ kathayāmy eṣa yan māṃ tvaṃ paripṛcchasi //
                   ViP_2,16.12
                  upary ahaṃ yathā rājā tvam adhaḥ kuñjaro yathā 
                  avabodhāya te brahman dṛṣṭānto darśito mayā //
                   ViP_2,16.13
                  tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavad yadi 
                  tad eva tvaṃ mamācakṣva katamas tvam ahaṃ tathā //
                   ViP_2,16.14
                  ity uktaḥ satvaras tasya pragṛhya caraṇāv ubhau 
                  nidāghaḥ prāha bhagavān ācāryas tvam ṛbhur dhruvam //
                   ViP_2,16.15
                  nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā 
                  yathācāryasya tena tvāṃ manye prāptam ahaṃ gurum //
                   ViP_2,16.16
                  tavopadeśadānāya pūrvaśuśrūṣaṇādṛtaḥ 
                  gurus te 'ham ṛbhur nāmnā nidāgha samupāgataḥ //
                   ViP_2,16.17
                  tad etad upadiṣṭaṃ te saṃkṣepeṇa mahāmate 
                  paramārthasārabhūtaṃ yad advaitam aśeṣataḥ //
                   ViP_2,16.18
                  evam uktvā yayau vidvān nidāghaṃ sa ṛbhur guruḥ 
                  nidāgho 'py upadeśena tenādvaitaparo 'bhavat //
                   ViP_2,16.19
                  sarvabhūtāny abhedena dadṛśe sa tadātmanaḥ 
                  tathā brahma tato muktim avāpa paramāṃ dvijaḥ //
                   ViP_2,16.20
                  tathā tvam api dharmajña tulyātmaripubāndhavaḥ 
                  bhava sarvagataṃ jānann ātmānam avanīpate //
                   ViP_2,16.21
                  sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ 
                  bhrāntadṛṣṭibhir ātmāpi tathaikaḥ san pṛthak pṛthak //
                   ViP_2,16.22
                  ekaḥ samastaṃ yad ihāsti kiṃcit tad acyuto vāsti paraṃ tato 'nyat 
                  so 'haṃ sa ca tvaṃ sa ca sarvam etad ātmasvarūpaṃ tyaja bhedamoham //
                   ViP_2,16.23
                  itīritas tena sa rājavaryas tatyāja bhedaṃ paramārthadṛṣṭiḥ 
                  sa cāpi jātismaraṇāptabodhas tatraiva janmany apavargam āpa //
                   ViP_2,16.24
                  iti bharatanarendrasāravṛttaṃ kathayati yaś ca śṛṇoti bhaktiyuktaḥ 
                  sa vimalamatir eti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
                   ViP_2,16.25
[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]
                  kathitā guruṇā samyag bhūsamudrādisaṃsthitiḥ 
                  sūryādīnāṃ ca saṃsthānaṃ jyotiṣām api vistarāt //
                   ViP_3,1.1
                  devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā 
                  cāturvarṇyasya cotpattis tiryagyonigatasya ca //
                   ViP_3,1.2
                  dhruvaprahlādacaritaṃ vistarāc ca tvayoditam 
                  manvantarāṇy aśeṣāṇi śrotum icchāmy anukramāt //
                   ViP_3,1.3
                  manvantarādhipāṃś caiva śakradevapurogamān 
                  bhavatā kathitān etāñ śrotum icchāmy ahaṃ guro //
                   ViP_3,1.4
                  atītānāgatānīha yāni manvantarāṇi vai 
                  tāny ahaṃ bhavate samyak kathayāmi yathākramam //
                   ViP_3,1.5
                  svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā 
                  uttamas tāmasaś caiva raivataś cākṣuṣas tathā //
                   ViP_3,1.6
                  ṣaḍ ete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ 
                  vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram //
                   ViP_3,1.7
                  svāyaṃbhuvaṃ tu kathitaṃ kalpādāv antaraṃ mayā 
                  devās tatrarṣayaś caiva yathāvat kathitā mayā //
                   ViP_3,1.8
                  ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu 
                  manvantarādhipān samyag devarṣīṃs tatsutāṃs tathā //
                   ViP_3,1.9
                  pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare 
                  vipaścit tatra devendro maitreyāsīn mahābalaḥ //
                   ViP_3,1.10
                  ūrjaḥ stambhas tathā prāṇo dattolir ṛṣabhas tathā 
                  niścaraś cārvarīvāṃś ca tatra saptarṣayo 'bhavan //
                   ViP_3,1.11
                  caitrakiṃpuruṣādyāś ca sutāḥ svārociṣasya tu 
                  dvitīyam etat kathitam antaraṃ śṛṇu cottaram //
                   ViP_3,1.12
                  tṛtīye 'py antare brahmann uttamo nāma yo manuḥ 
                  suśāntir nāma devendro maitreyābhūt sureśvaraḥ //
                   ViP_3,1.13
                  sudhāmānas tathā satyāḥ śivāś cāsan pratardanāḥ 
                  vaśavartinaś ca pañcaite gaṇā dvādaśakāḥ smṛtāḥ //
                   ViP_3,1.14
                  vasiṣṭhatanayās tatra sapta saptarṣayo 'bhavan 
                  ajaḥ paraśudivyādyās tathottamamanoḥ sutāḥ //
                   ViP_3,1.15
                  tāmasasyāntare devāḥ surūpā harayas tathā 
                  satyāś ca sudhiyaś caiva saptaviṃśatikā gaṇāḥ //
                   ViP_3,1.16
                  śibir indras tathā cāsīc śatayajñopalakṣaṇaḥ 
                  saptarṣayaś ca ye teṣāṃ tatra nāmāni me śṛṇu //
                   ViP_3,1.17
                  jyotirdhāmā pṛthuḥ kāvyaś caitro 'gnir vanakas tathā 
                  pīvaraś carṣayo hy ete sapta tatrāpi cāntare //
                   ViP_3,1.18
                  naraḥ khyātiḥ śāntahayo jānujaṅghādayas tathā 
                  putrās tu tāmasasyāsan rājānaḥ sumahābalāḥ //
                   ViP_3,1.19
                  pañcame cāpi maitreya raivato nāma nāmataḥ 
                  manur vibhuś ca tatrendro devāṃś caivāntare śṛṇu //
                   ViP_3,1.20
                  amitābhā bhūtarayā vaikuṇṭhāḥ sasumedhasaḥ 
                  ete devagaṇās tatra caturdaśa caturdaśa //
                   ViP_3,1.21
                  hiraṇyaromā vedaśrīr ūrdhvabāhus tathāparaḥ 
                  vedabāhuḥ sudhāmā ca parjanyaś ca mahāmuniḥ 
                  ete saptarṣayo vipra tatrāsan raivate 'ntare //
                   ViP_3,1.22
                  balabandhuḥ susaṃbhāvyaḥ satyakādyāś ca tatsutāḥ 
                  narendrāḥ sumahāvīryā babhūvur munisattama //
                   ViP_3,1.23
                  svārociṣaś cottamaś ca tāmaso raivatas tathā 
                  priyavratānvayā hy ete catvāro manavaḥ smṛtāḥ //
                   ViP_3,1.24
                  viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ 
                  manvantarādhipān etāṃl labdhavān ātmavaṃśajān //
                   ViP_3,1.25
                  ṣaṣṭhe manvantare cāsīc cākṣuṣākhyas tathā manuḥ 
                  manojavas tathaivendro devān api nibodha me //
                   ViP_3,1.26
                  āpyāḥ prasūtā bhavyāś ca pṛthugāś ca divaukasaḥ 
                  mahānubhāvā lekhāś ca pañcaite hy aṣṭakā gaṇāḥ //
                   ViP_3,1.27
                  sumedhā virajāś caiva haviṣmān uttamo madhuḥ 
                  atināmā sahiṣṇuś ca saptāsann iti carṣayaḥ //
                   ViP_3,1.28
                  ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ 
                  cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan //
                   ViP_3,1.29
                  vivasvataḥ suto vipra śrāddhadevo mahādyutiḥ 
                  manuḥ saṃvartate dhīmān sāmprataṃ saptame 'ntare //
                   ViP_3,1.30
                  ādityavasurudrādyā devāś cātra mahāmune 
                  puraṃdaras tathaivātra maitreya tridaśeśvaraḥ //
                   ViP_3,1.31
                  vasiṣṭhaḥ kāśyapo 'thātrir jamadagniḥ sagautamaḥ 
                  viśvāmitrabharadvājau sapta saptarṣayo 'tra tu //
                   ViP_3,1.32
                  ikṣvākuś ca nṛgaś caiva dhṛṣṭaḥ śaryātir eva ca 
                  nariṣyantaś ca vikhyāto nābhāgo diṣṭa eva ca //
                   ViP_3,1.33
                  karūṣaś ca pṛṣadhraś ca vasumāṃl lokaviśrutaḥ 
                  manor vaivasvatasyaite nava putrāḥ sudhārmikāḥ //
                   ViP_3,1.34
                  viṣṇuśaktir anaupamyā sattvodriktā sthitau sthitā 
                  manvantareṣv aśeṣeṣu devatvenādhitiṣṭhati //
                   ViP_3,1.35
                  aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare 
                  ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare //
                   ViP_3,1.36
                  tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare 
                  tuṣitāyāṃ samutpanno hy ajitas tuṣitaiḥ saha //
                   ViP_3,1.37
                  auttame hy antare cāpi tuṣitas tu punaḥ sa vai 
                  satyāyām abhavat satyaḥ satyaiḥ saha surottamaiḥ //
                   ViP_3,1.38
                  tāmasasyāntare caiva saṃprāpte punar eva hi 
                  haryāyāṃ haribhiḥ sārdhaṃ harir eva babhūva ha //
                   ViP_3,1.39
                  raivate 'py antare devaḥ saṃbhūtyāṃ mānaso 'bhavat 
                  saṃbhūto rājasaiḥ sārdhaṃ devair devavaro hariḥ //
                   ViP_3,1.40
                  cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ 
                  vikuṇṭhāyām asau jajñe vaikuṇṭhair daivataiḥ saha //
                   ViP_3,1.41
                  manvantare tu saṃprāpte tathā vaivasvate dvija 
                  vāmanaḥ kaśyapād viṣṇur adityāṃ saṃbabhūva ha //
                   ViP_3,1.42
                  tribhiḥ kramair imāṃl lokāñ jitvā yena mahātmanā 
                  puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam //
                   ViP_3,1.43
                  ity etās tanavas tasya sapta manvantareṣu vai 
                  saptasv evābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ //
                   ViP_3,1.44
                  yasmād viṣṭam idaṃ sarvaṃ tasya śaktyā mahātmanaḥ 
                  tasmāt sa procyate viṣṇur viśer dhātoḥ praveśanāt //
                   ViP_3,1.45
                  sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaś ca 
                  indraś ca yo yas tridaśeśabhūto viṣṇor aśeṣās tu vibhūtayas tāḥ //
                   ViP_3,1.46
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe prathamo 'dhyāyaḥ ]]
                  proktāny etāni bhavatā sapta manvantarāṇi vai 
                  bhaviṣyāṇy api viprarṣe mamākhyātuṃ tvam arhasi //
                   ViP_3,2.1
                  sūryasya patnī saṃjñābhūt tanayā viśvakarmaṇaḥ 
                  manur yamo yamī caiva tadapatyāni vai mune //
                   ViP_3,2.2
                  asahantī tu sā bhartus tejaś chāyāṃ yuyoja vai 
                  bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau //
                   ViP_3,2.3
                  saṃjñeyam ity athārkaś ca chāyāyām ātmajatrayam 
                  śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpy ajījanat //
                   ViP_3,2.4
                  chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā 
                  tadānyeyam asau buddhir ity āsīd yamasūryayoḥ //
                   ViP_3,2.5
                  tato vivasvān ākhyāte tayaivāraṇyasaṃsthitām 
                  samādhidṛṣṭyā dadṛśe tām aśvāṃ tapasi sthitām //
                   ViP_3,2.6
                  vājirūpadharaḥ so 'pi tasyāṃ devāv athāśvinau 
                  janayām āsa revantaṃ retaso 'nte ca bhāskaraḥ //
                   ViP_3,2.7
                  āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavān raviḥ 
                  tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha //
                   ViP_3,2.8
                  bhramam āropya sūryaṃ tu tasya tejoviśātanam 
                  kṛtavān aṣṭamaṃ bhāgaṃ na vyaśātayatāvyayam //
                   ViP_3,2.9
                  yat sūryād vaiṣṇavaṃ tejaḥ śātitaṃ viśvakarmaṇā 
                  jājvalyamānam apatat tad bhūmau munisattama //
                   ViP_3,2.10
                  tvaṣṭaiva tejasā tena viṣṇoś cakram akalpayat 
                  triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca //
                   ViP_3,2.11
                  śaktiṃ guhasya devānām anyeṣāṃ ca yad āyudham 
                  tat sarvaṃ tejasā tena viśvakarmā vyavardhayat //
                   ViP_3,2.12
                  chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ 
                  pūrvajasya savarṇo 'sau sāvarṇis tena kathyate //
                   ViP_3,2.13
                  tasya manvantaraṃ hy etat sāvarṇikam athāṣṭamam 
                  tac chṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te //
                   ViP_3,2.14
                  sāvarṇis tu manur yo 'sau maitreya bhavitā tataḥ 
                  sutapāś cāmitābhāś ca mukhyāś cāpi tadā surāḥ //
                   ViP_3,2.15
                  teṣāṃ gaṇas tu devānām ekaiko viṃśakaḥ smṛtaḥ 
                  saptarṣīn api vakṣyāmi bhaviṣyān munisattama //
                   ViP_3,2.16
                  dīptimān gālavo rāmaḥ kṛpo drauṇis tathāparaḥ 
                  matputraś ca tathā vyāsa ṛśyaśṛṅgaś ca saptamaḥ //
                   ViP_3,2.17
                  viṣṇuprasādād anaghaḥ pātālāntaragocaraḥ 
                  virocanasutas teṣāṃ balir indro bhaviṣyati //
                   ViP_3,2.18
                  virajāś cārvarīvaṃś ca nirmohādyās tathāpare 
                  sāvarṇes tu manoḥ putrā bhaviṣyanti nareśvarāḥ //
                   ViP_3,2.19
navamo dakṣasāvarṇir maitreya bhavitā manuḥ // ViP_3,2.20
                  pārā marīcigarbhāś ca sudharmāṇas tathā tridhā 
                  bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ //
                   ViP_3,2.21
teṣām indro mahāvīryo bhaviṣyaty adbhuto dvija // ViP_3,2.22
                  savano dyutimān bhavyo vasur medhātithis tathā 
                  jyotiṣmān saptamaḥ satyas tatraite ca maharṣayaḥ //
                   ViP_3,2.23
                  dhṛtaketur dīptiketuḥ pañcahasto nirāmayaḥ 
                  pṛthuśravādyāś ca tathā dakṣasāvarṇikātmajāḥ //
                   ViP_3,2.24
                  daśamo brahmasāvarṇir bhaviṣyati mune manuḥ 
                  sudhāmāno viruddhāś ca śatasaṃkhyās tathā surāḥ //
                   ViP_3,2.25
                  teṣām indraś ca bhavitā śāntir nāma mahābalaḥ 
                  saptarṣayo bhaviṣyanti ye tadā tāñ chṛṇuṣva ca //
                   ViP_3,2.26
                  haviṣmān sukṛtiḥ satyo hy apāṃmūrtis tathāparaḥ 
                  nābhāgo 'pratimaujāś ca satyaketus tathaiva ca //
                   ViP_3,2.27
                  sukṣetraś cottamaujāś ca bhūriṣeṇādayo daśa 
                  brahmasāvarṇiputrās tu rakṣiṣyanti vasuṃdharām //
                   ViP_3,2.28
ekādaśaś ca bhavitā dharmasāvarṇiko manuḥ // ViP_3,2.29
                  vihaṃgamāḥ kāmagamā nirmāṇarucayas tathā 
                  gaṇās tv ete tadā mukhyā devānāṃ ca bhaviṣyatām 
                  ekaikas triṃśakas teṣāṃ gaṇaś cendraś ca vai vṛṣaḥ //
                   ViP_3,2.30
                  niścaraś cāgnitejāś ca vapuṣmān viṣṇur āruṇiḥ 
                  haviṣmān anaghaś caite bhavyāḥ saptarṣayas tathā //
                   ViP_3,2.31
                  sarvagaḥ sarvadharmā ca devānīkādayas tathā 
                  bhaviṣyanti manos tasya tanayāḥ pṛthivīśvarāḥ //
                   ViP_3,2.32
                  rudraputras tu sāvarṇir bhavitā dvādaśo manuḥ 
                  ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān //
                   ViP_3,2.33
                  haritā lohitā devās tathā sumanaso dvija 
                  sukarmāṇaḥ supārāś ca daśakāḥ pañca vai gaṇāḥ //
                   ViP_3,2.34
                  tapasvī sutapāś caiva tapomūrtis taporatiḥ 
                  tapodhṛtir dyutiś cānyaḥ saptamas tu tapodhanaḥ //
                   ViP_3,2.35
                  devavān upadevaś ca devaśreṣṭhādayas tathā 
                  manos tasya mahāvīryā bhaviṣyanti sutā nṛpāḥ //
                   ViP_3,2.36
trayodaśo raucyanāmā bhaviṣyati mune manuḥ // ViP_3,2.37
                  sutrāmāṇaḥ sukarmāṇaḥ sudharmāṇas tathā surāḥ 
                  trayas triṃśadvibhedās te devānāṃ ye tu vai gaṇāḥ //
                   ViP_3,2.38
divaspatir mahāvīryas teṣām indro bhaviṣyati // ViP_3,2.39
                  nirmohas tattvadarśī ca niṣprakampo nirutsukaḥ 
                  dhṛtimān avyayaś cānyaḥ saptamaḥ sutapā muniḥ 
                  saptarṣayas tv ime tasya putrān api nibodha me //
                   ViP_3,2.40
citrasenavicitrādyā bhaviṣyanti mahīkṣitaḥ // ViP_3,2.41
                  bhautyaś caturdaśaś cātra maitreya bhavitā manuḥ 
                  śucir indraḥ suragaṇās tatra pañca śṛṇuṣva tān //
                   ViP_3,2.42
                  cākṣuṣāś ca pavitrāś ca kaniṣṭhā bhrājirās tathā 
                  vācāvṛddhāś ca vai devāḥ saptarṣīn api me śṛṇu //
                   ViP_3,2.43
                  agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca 
                  yuktas tathā jitaś cānyo manuputrān ataḥ śṛṇu //
                   ViP_3,2.44
                  ūrugambhīrabudhnādyā manos tasya sutā nṛpāḥ 
                  kathitā muniśārdūla pālayiṣyanti ye mahīm //
                   ViP_3,2.45
                  caturyugānte vedānāṃ jāyate kila viplavaḥ 
                  pravartayanti tān etya bhuvi saptarṣayo divaḥ //
                   ViP_3,2.46
                  kṛte kṛte smṛter vipra praṇetā jāyate manuḥ 
                  devā yajñabhujas te tu yāvan manvantaraṃ tu tat //
                   ViP_3,2.47
                  bhavanti ye manoḥ putrā yāvan manvantaraṃ tu taiḥ 
                  tadanvayodbhavaiś caiva tāvad bhūḥ paripālyate //
                   ViP_3,2.48
                  manuḥ saptarṣayo devā bhūpālāś ca manoḥ sutāḥ 
                  manvantare bhavanty ete śakraś caivādhikāriṇaḥ //
                   ViP_3,2.49
                  caturdaśabhir etais tu gatair manvantarair dvija 
                  sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate //
                   ViP_3,2.50
                  tāvatpramāṇā ca niśā tato bhavati sattama 
                  brahmarūpadharaḥ śete śeṣāhāv ambusaṃplave //
                   ViP_3,2.51
                  trailokyam akhilaṃ grastvā bhagavān ādikṛd vibhuḥ 
                  svamāyāsaṃsthito vipra sarvabhūto janārdanaḥ //
                   ViP_3,2.52
                  tataḥ prabuddho bhagavān yathā pūrvaṃ tathā punaḥ 
                  sṛṣṭiṃ karoty avyayātmā kalpe kalpe rajoguṇaḥ //
                   ViP_3,2.53
                  manavo bhūbhujaḥ sendrā devāḥ saptarṣayas tathā 
                  sāttviko 'ṃśaḥ sthitikaro jagato dvijasattama //
                   ViP_3,2.54
                  caturyuge 'py asau viṣṇuḥ sthitivyāpāralakṣaṇaḥ 
                  yugavyavasthāṃ kurute yathā maitreya tac chṛṇu //
                   ViP_3,2.55
                  kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk 
                  dadāti sarvabhūtātmā sarvabhūtahite rataḥ //
                   ViP_3,2.56
                  cakravartisvarūpeṇa tretāyām api sa prabhuḥ 
                  duṣṭānāṃ nigrahaṃ kurvan paripāti jagattrayam //
                   ViP_3,2.57
                  vedam ekaṃ caturbhedaṃ kṛtvā śākhāśatair vibhuḥ 
                  karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk //
                   ViP_3,2.58
                  vedāṃs tu dvāpare vyasya kaler ante punar hariḥ 
                  kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ //
                   ViP_3,2.59
                  evam eṣa jagat sarvaṃ paripāti karoti ca 
                  hanti cānteṣv anantātmā nāsty asmād vyatireki yat //
                   ViP_3,2.60
                  bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtān mahātmanaḥ 
                  tad atrānyatra vā vipra sadbhāvaḥ kathitas tava //
                   ViP_3,2.61
                  manvantarāṇy aśeṣāṇi kathitāni mayā tava 
                  manvantarādhipāṃś caiva kim anyat kathayāmi te //
                   ViP_3,2.62
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe dvitīyo 'dhyāyaḥ ]]
                  jñātam etan mayā tvatto yathā sarvam idaṃ jagat 
                  viṣṇur viṣṇau viṣṇutaś ca na paraṃ vidyate tataḥ //
                   ViP_3,3.1
                  etat tu śrotum icchāmi vyastā vedā mahātmanā 
                  vedavyāsasvarūpeṇa yathā tena yuge yuge //
                   ViP_3,3.2
                  yasmin yasmin yuge vyāso yo ya āsīn mahāmune 
                  taṃ tam ācakṣva bhagavañ śākhābhedāṃś ca me vada //
                   ViP_3,3.3
                  vedadrumasya maitreya śākhābhedaiḥ sahasraśaḥ 
                  na śakyo vistaro vaktuṃ saṃkṣepeṇa śṛṇuṣva tam //
                   ViP_3,3.4
                  dvāpare dvāpare viṣṇur vyāsarūpī mahāmune 
                  vedam ekaṃ sa bahudhā kurute jagato hitaḥ //
                   ViP_3,3.5
                  vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇām avekṣya ca 
                  hitāya sarvabhūtānāṃ vedabhedān karoti saḥ //
                   ViP_3,3.6
                  yayā sa kurute tanvā vedam ekaṃ pṛthak prabhuḥ 
                  vedavyāsābhidhānā tu sā mūrtir madhuvidviṣaḥ //
                   ViP_3,3.7
                  yasmin manvantare ye ye vyāsās tāṃs tān nibodha me 
                  yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune //
                   ViP_3,3.8
                  aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ 
                  vaivasvate 'ntare tasmin dvāpareṣu punaḥ punaḥ //
                   ViP_3,3.9
                  vedavyāsā vyatītā ye aṣṭāviṃśati sattama 
                  caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ //
                   ViP_3,3.10
                  dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā 
                  dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
                   ViP_3,3.11
                  tṛtīye cośanā vyāsaś caturthe ca bṛhaspatiḥ 
                  savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ //
                   ViP_3,3.12
                  saptame ca tathaivendro vasiṣṭhaś cāṣṭame smṛtaḥ 
                  sārasvataś ca navame tridhāmā daśame smṛtaḥ //
                   ViP_3,3.13
                  ekādaśe tu trivṛṣā bhāradvājas tataḥ param 
                  trayodaśe cāntarikṣo varṇī cāpi caturdaśe //
                   ViP_3,3.14
                  trayyāruṇaḥ pañcadaśe ṣoḍaśe tu dhanaṃjayaḥ 
                  kratuṃjayaḥ saptadaśe ṛṇajyo 'ṣṭādaśe smṛtaḥ //
                   ViP_3,3.15
                  tato vyāso bharadvājo bharadvājāt tu gautamaḥ 
                  gautamād uttamo vyāso haryātmā yo 'bhidhīyate //
                   ViP_3,3.16
                  atha haryātmano venaḥ smṛto vājaśravās tu yaḥ 
                  somaḥ śuṣmāyaṇas tasmāt tṛṇabindur iti smṛtaḥ //
                   ViP_3,3.17
                  ṛkṣo 'bhūd bhārgavas tasmād vālmīkir yo 'bhidhīyate 
                  tasmād asmatpitā śaktir vyāsas tasmād ahaṃ mune //
                   ViP_3,3.18
                  jātukarṇo 'bhavan mattaḥ kṛṣṇadvaipāyanas tataḥ 
                  aṣṭāviṃśatir ity ete vedavyāsāḥ purātanāḥ //
                   ViP_3,3.19
eko vedaś caturdhā tu yaiḥ kṛto dvāparādiṣu // ViP_3,3.20
                  bhaviṣye dvāpare cāpi drauṇir vyāso bhaviṣyati 
                  vyatīte mama putre 'smin kṛṣṇadvaipāyane munau //
                   ViP_3,3.21
                  dhruvam ekākṣaraṃ brahma om ity evaṃ vyavasthitam 
                  bṛhatvād bṛṃhaṇatvāc ca tad brahmety abhidhīyate //
                   ViP_3,3.22
                  praṇavāvasthitaṃ nityaṃ bhūr bhuvaḥ svar itīryate 
                  ṛgyajuḥsāmātharvāṇaṃ yat tasmai brahmaṇe namaḥ //
                   ViP_3,3.23
                  jagataḥ pralayotpattau yat tat kāraṇasaṃjñitam 
                  mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ //
                   ViP_3,3.24
                  agādhāpāram akṣayyaṃ jagatsaṃmohanālayam 
                  saṃprakāśapravṛttibhyāṃ puruṣārthaprayojanam //
                   ViP_3,3.25
                  sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām 
                  yat tad avyaktam amṛtaṃ pravṛttir brahma śāśvatam //
                   ViP_3,3.26
                  pradhānam ātmayoniś ca guhāsattvaṃ ca śabdyate 
                  avibhāgaṃ tathā śukram akṣaraṃ bahudhātmakam //
                   ViP_3,3.27
                  paramabrahmaṇe tasmai nityam eva namo namaḥ 
                  yad rūpaṃ vāsudevasya paramātmasvarūpiṇaḥ //
                   ViP_3,3.28
                  etad brahma tridhābhedam abhedam api sa prabhuḥ 
                  sarvabhūteṣv abhedo 'sau bhidyate bhinnabuddhibhiḥ //
                   ViP_3,3.29
                  sa ṛṅmayaḥ sāmamayaḥ sarvātmā sa yajurmayaḥ 
                  ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām //
                   ViP_3,3.30
                  sa bhidyate vedamayaḥ sa vedaṃ karoti bhedair bahubhiḥ saśākham 
                  śākhāpraṇetā sa samastaśākhā jñānasvarūpo bhagavān anantaḥ //
                   ViP_3,3.31
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe tṛtīyo 'dhyāyaḥ ]]
                  ādyo vedaś catuṣpādaḥ śatasāhasrasaṃmitaḥ 
                  tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk //
                   ViP_3,4.1
                  tato 'tra matsuto vyāso 'ṣṭāviṃśatitame 'ntare 
                  vedam ekaṃ catuṣpādaṃ caturdhā vyabhajat prabhuḥ //
                   ViP_3,4.2
                  yathā tu tena vai vyastā vedavyāsena dhīmatā 
                  vedās tathā samastais tair vyastā vyāsais tathā mayā //
                   ViP_3,4.3
                  tad anenaiva vedānāṃ śākhābhedān dvijottama 
                  caturyugeṣu racitān samasteṣv avadhāraya //
                   ViP_3,4.4
                  kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum 
                  ko 'nyo hi bhuvi maitreya mahābhāratakṛd bhavet //
                   ViP_3,4.5
                  tena vyastā yathā vedā matputreṇa mahātmanā 
                  dvāpare hy atra maitreya tan me śṛṇu yathārthataḥ //
                   ViP_3,4.6
                  brahmaṇā codito vyāso vedān vyastuṃ pracakrame 
                  atha śiṣyān sa jagrāha caturo vedapāragān //
                   ViP_3,4.7
                  ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ 
                  vaiśampāyananāmānaṃ yajurvedasya cāgrahīt //
                   ViP_3,4.8
                  jaiminiṃ sāmavedasya tathaivātharvavedavit 
                  sumantus tasya śiṣyo 'bhūd vedavyāsasya dhīmataḥ //
                   ViP_3,4.9
                  romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ 
                  sūtaṃ jagrāha śiṣyaṃ sa itihāsapurāṇayoḥ //
                   ViP_3,4.10
ārṣādi bahudhā sthānaṃ devarṣiracitāśrayam // ViP_3,4.10*2:1
itihāsam iti proktaṃ sthaviṣṭhādbhutakarmayuk // ViP_3,4.10*2:2
                  eka āsīd yajurvedas taṃ caturdhā vyakalpayat 
                  cāturhotram abhūd yasmiṃs tena yajñam athākarot //
                   ViP_3,4.11
                  ādhvaryavaṃ yajurbhis tu ṛgbhir hotraṃ tathā muniḥ 
                  audgātraṃ sāmabhiś cakre brahmatvaṃ cāpy atharvabhiḥ //
                   ViP_3,4.12
                  tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān muniḥ 
                  yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ //
                   ViP_3,4.13
                  rājñas tv atharvavedena sarvakarmāṇi sa prabhuḥ 
                  kārayām āsa maitreya brahmatvaṃ ca yathāsthitiḥ //
                   ViP_3,4.14
                  so 'yam eko mahāvedatarus tena pṛthakkṛtaḥ 
                  caturdhā tu tato jātaṃ vedapādapakānanam //
                   ViP_3,4.15
                  bibheda prathamaṃ vipra paila ṛgvedapādapam 
                  indrapramataye prādād bāṣkalāya ca saṃhite //
                   ViP_3,4.16
                  caturdhā sa bibhedātha bāṣkalo nijasaṃhitām 
                  baudhyādibhyo dadau tās tu śiṣyebhyaḥ sa mahāmatiḥ //
                   ViP_3,4.17
                  baudhyāgnimāṭharau tadvad yājñavalkyaparāśarau 
                  pratiśākhās tu śākhāyās tasyās te jagṛhur mune //
                   ViP_3,4.18
                  indrapramatir ekāṃ tu saṃhitāṃ svasutaṃ tataḥ 
                  māṇḍukeyaṃ mahātmānaṃ maitreyādhyāpayat tadā //
                   ViP_3,4.19
tasya śiṣyapraśiṣyebhyaḥ putraśiṣyān kramād yayau // ViP_3,4.20
                  vedamitras tu śākalyaḥ saṃhitāṃ tām adhītavān 
                  cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ //
                   ViP_3,4.21
                  tasya śiṣyās tu ye pañca teṣāṃ nāmāni me śṛṇu 
                  mudgalo gālavaś caiva vātsyaḥ śālīya eva ca 
                  śiśiraḥ pañcamaś cāsīt maitreya sumahāmuniḥ //
                   ViP_3,4.22
etāni pañcanāmāni saṃhitāyāḥ samāśritāḥ // ViP_3,4.22*3
                  saṃhitātritayaṃ cakre śākapūṇir athetaraḥ 
                  niruktam akarot tadvac caturthaṃ munisattama //
                   ViP_3,4.23
                  krauñco vaitālakis tadvad balākaś ca mahāmuniḥ 
                  niruktaś ca caturtho 'bhūd vedavedāṅgapāragaḥ //
                   ViP_3,4.24
                  ity etāḥ pratiśākhābhyo 'py anuśākhā dvijottama 
                  bāṣkalaś cāparās tisraḥ saṃhitāḥ kṛtavān dvija 
                  śiṣyaḥ kālāyanir gārgyas tṛtīyaś ca tathā javaḥ //
                   ViP_3,4.25
ity ete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ // ViP_3,4.26
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe caturtho 'dhyāyaḥ ]]
                  yajurvedataroḥ śākhāḥ saptaviṃśan mahāmatiḥ 
                  vaiśampāyananāmāsau vyāsaśiṣyaś cakāra vai //
                   ViP_3,5.1
śiṣyebhyaḥ pradadau tāś ca jagṛhus te 'py anukramāt // ViP_3,5.2
                  yājñavalkyas tu tasyābhūd brahmarātasuto dvija 
                  śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā //
                   ViP_3,5.3
                  ṛṣir yo 'dya mahāmerau samājenāgamiṣyati 
                  tasya vai saptarātrāt tu brahmahatyā bhaviṣyati //
                   ViP_3,5.4
                  pūrvam evaṃ munigaṇaiḥ samayo 'bhūt kṛto dvija 
                  vaiśampāyana ekas tu taṃ vyatikrāntavāṃs tadā //
                   ViP_3,5.5
svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭam aghātayat // ViP_3,5.6
                  śiṣyān āha ca bhoḥ śiṣyā brahmahatyāpahaṃ vratam 
                  caradhvaṃ matkṛte sarve na vicāryam idaṃ tathā //
                   ViP_3,5.7
                  athāha yājñavalkyas taṃ kim ebhir bhagavan dvijaiḥ 
                  kleśitair alpatejobhiś cariṣye 'ham idaṃ vratam //
                   ViP_3,5.8
                  tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ 
                  mucyatāṃ yat tvayādhītaṃ matto viprāvamānaka //
                   ViP_3,5.9
                  nistejaso vadasy etān yas tvaṃ brāhmaṇapuṃgavān 
                  tena śiṣyeṇa nārtho 'sti mamājñābhaṅgakāriṇā //
                   ViP_3,5.10
                  yājñavalkyas tataḥ prāha bhaktyaitat te mayoditam 
                  mamāpy alaṃ tvayādhītaṃ yan mayā tad idaṃ dvija //
                   ViP_3,5.11
                  ity uktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ 
                  chardayitvā dadau tasmai yayau ca svecchayā muniḥ //
                   ViP_3,5.12
                  yajūṃṣy atha visṛṣṭāni yājñavalkyena vai dvija 
                  jagṛhus tittirībhūtvā taittirīyās tu te tataḥ //
                   ViP_3,5.13
                  brahmahatyā vrataṃ cīrṇaṃ guruṇā coditais tu yaiḥ 
                  carakādhvaryavas te tu caraṇān munisattama //
                   ViP_3,5.14
                  yājñavalkyo 'pi maitreya prāṇāyāmaparāyaṇaḥ 
                  tuṣṭāva praṇataḥ sūryaṃ yajūṃṣy abhilaṣaṃs tataḥ //
                   ViP_3,5.15
                  namaḥ savitre dvārāya mukter amitatejase 
                  ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ //
                   ViP_3,5.16
                  namo 'gnīṣomabhūtāya jagataḥ kāraṇātmane 
                  bhāskarāya paraṃ tejaḥ sauṣumṇam uru bibhrate //
                   ViP_3,5.17
                  kalākāṣṭhānimeṣādikālajñānātmane namaḥ 
                  dhyeyāya viṣṇurūpāya paramākṣararūpiṇe //
                   ViP_3,5.18
                  bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ 
                  svadhāmṛtena ca pitṝṃs tasmai tṛptyātmane namaḥ //
                   ViP_3,5.19
namo 'gnīsomabhūtāya sarvasiddhikarāya ca // ViP_3,5.19*4
                  himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ 
                  tasmai trikālabhūtāya namaḥ sūryāya vedhase //
                   ViP_3,5.20
                  apahanti tamo yaś ca jagato 'sya jagatpatiḥ 
                  sattvadhāmadharo devo namas tasmai vivasvate //
                   ViP_3,5.21
                  satkarmayogyo na jano naivāpaḥ śaucakāraṇam 
                  yasminn anudite tasmai namo devāya bhāsvate //
                   ViP_3,5.22
                  spṛṣṭo yadaṃśubhir lokaḥ kriyāyogyo 'bhijāyate 
                  pavitratākāraṇāya tasmai śuddhātmane namaḥ //
                   ViP_3,5.23
                  namaḥ savitre sūryāya bhāskarāya vivasvate 
                  ādityāyādibhūtāya devādīnāṃ namo namaḥ //
                   ViP_3,5.24
                  hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ 
                  vahanti bhuvanālokacakṣuṣas taṃ namāmy aham //
                   ViP_3,5.25
                  ity evamādibhis tena stūyamānaḥ stavai raviḥ 
                  vājirūpadharaḥ prāha vrīyatām iti vāñchitam //
                   ViP_3,5.26
                  yājñavalkyas tadā prāha praṇipatya divākaram 
                  yajūṃṣi tāni me dehi yāni santi na me gurau //
                   ViP_3,5.27
                  evam ukto dadau tasmai yajūṃṣi bhagavān raviḥ 
                  ayātayāmasaṃjñāni yāni vetti na tadguruḥ //
                   ViP_3,5.28
                  yajūṃṣi yair adhītāni tāni viprair dvijottama 
                  vājinas te samākhyātāḥ sūryo 'śvaḥ so 'bhavad yataḥ //
                   ViP_3,5.29
                  śākhābhedās tu teṣāṃ vai daśa pañca ca vājinām 
                  kaṇvādyāḥ sumahābhāgā yājñavalkyapravartitāḥ //
                   ViP_3,5.30
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe pañcamo 'dhyāyaḥ ]]
                  sāmavedataroḥ śākhā vyāsaśiṣyaḥ sa jaiminiḥ 
                  krameṇa yena maitreya bibheda śṛṇu tan mama //
                   ViP_3,6.1
ṛgyajuḥśākhiśākho 'yaṃ śākhāsaṃkhyyā prapañcitā // ViP_3,6.1*5:1
sāmātharvapurāṇoktaṃ śākhāsaṃjñātha kathyate // ViP_3,6.1*5:2
                  sumantus tasya putro 'bhūt sukarmāsyāpy abhūt sutaḥ 
                  adhītavantāv ekaikāṃ saṃhitāṃ tau mahāmunī //
                   ViP_3,6.2
                  sāhasraṃ saṃhitābhedaṃ sukarmā tatsutas tataḥ 
                  cakāra taṃ ca tacchiṣyau jagṛhāte mahāvratau //
                   ViP_3,6.3
putram adhyāpayām āsa sumantum atha jaiminiḥ // ViP_3,6.3*6:1
sumantuś capi sumulaṃ putram adhyāpayan muniḥ // ViP_3,6.3*6:2
                  hiraṇyanābhaḥ kausalyaḥ pauṣpiñjiś ca dvijottama 
                  udīcyāḥ sāmagāḥ śiṣyās tasya pañcadaśa smṛtāḥ //
                   ViP_3,6.4
                  hiraṇyanābhāt tāvatyaḥ saṃhitā yair dvijottamaiḥ 
                  gṛhītās te 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ //
                   ViP_3,6.5
                  lokākṣiḥ kuthumiś caiva kuṣīdī lāṅgalis tathā 
                  pauṣpiñjiśiṣyās tadbhedaiḥ saṃhitā bahulīkṛtāḥ //
                   ViP_3,6.6
                  hiraṇyanābhaśiṣyaś ca caturviṃśatisaṃhitāḥ 
                  provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ //
                   ViP_3,6.7
                  taiś cāpi sāmavedo 'sau śākhābhir bahulīkṛtaḥ 
                  atharvaṇām atho vakṣye saṃhitānāṃ samuccayam 
                  atharvavedaṃ sa muniḥ sumantur amitadyutiḥ //
                   ViP_3,6.8
                  śiṣyam adhyāpayām āsa kabandhaṃ so 'pi taṃ dvidhā 
                  kṛtvā tu devadarśāya tathā pathyāya dattavān //
                   ViP_3,6.9
                  devadarśasya śiṣyās tu maudgo brahmabalis tathā 
                  śaulkāyaniḥ pippalādas tathānyo munisattama //
                   ViP_3,6.10
                  pathyasyāpi trayaḥ śiṣyāḥ kṛtā yair dvija saṃhitāḥ 
                  jājaliḥ kumudādiś ca tṛtīyaḥ śaunako dvija //
                   ViP_3,6.11
                  śaunakas tu dvidhā kṛtvā dadāv ekāṃ tu babhrave 
                  dvitīyāṃ saṃhitāṃ prādāt saindhavāya ca saṃjñine //
                   ViP_3,6.12
                  saindhavān muñjakeśaś ca 'bhinad vedaṃ dvidhā punaḥ 
                  nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca //
                   ViP_3,6.13
                  caturthaḥ syād āṅgirasaḥ śāntikalpaś ca pañcamaḥ 
                  śreṣṭhās tv atharvaṇām ete saṃhitānāṃ vikalpakāḥ //
                   ViP_3,6.14
                  ākhyānaiś cāpy upākhyānair gāthābhiḥ kalpaśuddhibhiḥ 
                  purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ //
                   ViP_3,6.15
svayaṃ dṛṣṭvārthakathanaṃ prāhur ākhyānakaṃ budhāḥ // ViP_3,6.15*7:1
śrutasyārthasya kathanam upākhyānaṃ pracakṣate // ViP_3,6.15*7:2
                  prakhyāto vyāsaśiṣyo 'bhūt sūto vai romaharṣaṇaḥ 
                  purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ //
                   ViP_3,6.16
                  sumatiś cāgnivarcāś ca mitrāyuḥ śāṃśapāyanaḥ 
                  akṛtavraṇo 'tha sāvarṇiḥ ṣaṭ śiṣyās tasya cābhavan //
                   ViP_3,6.17
                  kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ 
                  romaharṣaṇikā cānyā tisṝṇāṃ mūlasaṃhitā //
                   ViP_3,6.18
catuṣṭayenāpy etena saṃhitānām idaṃ mune // ViP_3,6.19
                  ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmam ucyate 
                  aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate //
                   ViP_3,6.20
                  brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā 
                  tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam //
                   ViP_3,6.21
                  āgneyam aṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā 
                  daśamaṃ brahmavaivartaṃ laiṅgam ekādaśaṃ smṛtam //
                   ViP_3,6.22
                  vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam 
                  caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam 
                  mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param //
                   ViP_3,6.23
mahāpurāṇāny etāni hy aṣṭādaśa mahāmune // ViP_3,6.23*8:1
tathā copapurāṇāni munibhiḥ kathitāni ca // ViP_3,6.23*8:2
                  sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca 
                  sarveṣv eteṣu kathyante vaṃśānucaritaṃ ca yat //
                   ViP_3,6.24
                  yad etat tava maitreya purāṇaṃ kathyate mayā 
                  etad vaiṣṇavasaṃjñaṃ vai pādmasya samanantaram //
                   ViP_3,6.25
                  sarge ca pratisarge ca vaṃśamanvantarādiṣu 
                  kathyate bhagavān viṣṇur aśeṣeṣv eva sattama //
                   ViP_3,6.26
                  aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ 
                  purāṇaṃ dharmaśāstraṃ ca vidyā hy etāś caturdaśa //
                   ViP_3,6.27
                  āyurvedo dhanurvedo gāndharvaś caiva te trayaḥ 
                  arthaśāstraṃ caturthaṃ tu vidyā hy aṣṭādaśaiva tāḥ //
                   ViP_3,6.28
                  jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ 
                  rājarṣayaḥ punas tebhya ṛṣiprakṛtayas trayaḥ //
                   ViP_3,6.29
                  iti śākhāḥ samākhyātāḥ śākhābhedās tathaiva ca 
                  kartāraś caiva śākhānāṃ bhedahetus tathoditaḥ //
                   ViP_3,6.30
sarvamanvantareṣv evaṃ śākhābhedāḥ samāḥ smṛtāḥ // ViP_3,6.31
prājāpatyā śrutir nityā tadvikalpās tv ime dvija // ViP_3,6.32
                  etat tavoditaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā 
                  maitreya vedasaṃbaddhaṃ kim anyat kathayāmi te //
                   ViP_3,6.33
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe ṣaṣṭho 'dhyāyaḥ ]]
                  yathāvat kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā guro 
                  śrotum icchāmy ahaṃ tv ekaṃ tad bhavān prabravītu me //
                   ViP_3,7.1
vedarāśir apāro 'sāv uktaḥ śākhāvibhāgataḥ // ViP_3,7.1*9:1
xxxx paro dharmo varṇādīnām athocyate // ViP_3,7.1*9:2
                  saptadvīpāni pātālavīthyaś ca sumahāmune 
                  sapta lokāś ca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ //
                   ViP_3,7.2
                  sthūlaiḥ sūkṣmais tathāsūkṣmaiḥ sūkṣmāt sūkṣmatarais tathā 
                  sthūlaiḥ sthūlataraiś caitat sarvaṃ prāṇibhir āvṛtam //
                   ViP_3,7.3
                  aṅgulasyāṣṭabhāgo 'pi na so 'sti munisattama 
                  na santi prāṇino yatra karmabandhanibandhanāḥ //
                   ViP_3,7.4
                  sarve caite vaśaṃ yānti yamasya bhagavan kila 
                  āyuṣo 'nte tato yānti yātanās tatpracoditāḥ //
                   ViP_3,7.5
                  yātanābhyaḥ paribhraṣṭā devādyāsv atha yoniṣu 
                  jantavaḥ parivartante śāstrāṇām eṣa nirṇayaḥ //
                   ViP_3,7.6
                  so 'ham icchāmi tac chrotuṃ yamasya vaśavartinaḥ 
                  na bhavanti narā yena tat karma kathayāmalam //
                   ViP_3,7.7
                  ayam eva mune praśno nakulena mahātmanā 
                  pṛṣṭaḥ pitāmahaḥ prāha bhīṣmo yat tac chṛṇuṣva me //
                   ViP_3,7.8
                  purā mamāgato vatsa sakhā kāliṅgako dvijaḥ 
                  mām uvāca sa pṛṣṭo vai mayā jātismaro muniḥ //
                   ViP_3,7.9
                  tenākhyātam idaṃ cedam itthaṃ caitad bhaviṣyati 
                  tathā ca tad abhūd vatsa yathoktaṃ tena dhīmatā //
                   ViP_3,7.10
                  sa pṛṣṭaś ca mayā bhūyaḥ śraddadhānena vai dvijaḥ 
                  yad yad āha na tad dṛṣṭam anyathā hi mayā kvacit //
                   ViP_3,7.11
                  ekadā tu mayā pṛṣṭam yad etad bhavatoditam 
                  prāha kāliṅgako vipraḥ smṛtvā tasya muner vacaḥ //
                   ViP_3,7.12
                  jātismareṇa kathitaṃ rahasyaṃ paramaṃ mama 
                  yamakiṃkarayor yo 'bhūt saṃvādas taṃ bravīmi te //
                   ViP_3,7.13
narake pacyamānas tu yamena paribhāṣitaḥ // ViP_3,7.13*10:1
kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ // ViP_3,7.13*10:2
kāliṅga uvāca:
                  svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle 
                  parihara madhusūdanaprapannān prabhur aham anyanṛṇāṃ na vaiṣṇavānām //
                   ViP_3,7.14
aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ // ViP_3,7.15ab
M1.2 ins.:
                  hariguruvimukhān praśāsmi martyān haricaraṇapraṇatān namaskaromi 
                  sugatim abhilaṣāmi vāsudevād aham api bhāgavatasthitāntarātmā //
                   ViP_3,7.15ab*11
hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ // ViP_3,7.15cd
M1.2 ins.:
                  varṣaśatam apīha dharmyamānaṃ vrajati na kāñcanatāmayaḥ kadācit 
                  bhagavati vimukhasya nāsti siddhir viṣam amṛtaṃ bhavatīti naitad asti //
                   ViP_3,7.15*12:[1]
                  na hi śaśikaluṣacchaviḥ kadācit timiraparābhavatām upaiti candraḥ 
                  bhavati hi harau sthitāntarātmā bhṛśamalino 'pi virājate manuṣyaḥ //
                   ViP_3,7.15*12:[2]
                  vṛṣagaṇakaṇabhakṣaśaṃkaroktir daśabalapañcaśikhākṣapādavādān 
                  mahad api suvicārya lokatantraṃ bhagavadupāsyam ṛte na siddhir asti //
                   ViP_3,7.15*12:[3]
                  mukulitakarakuṅmalaiḥ surendraiḥ satatanamaskṛtapādapaṅkajāya 
                  avihatagataye sanātanāya prathamajagatpataye namo 'stv ajāya //
                   ViP_3,7.15*12:[4]
                  kaṭakamukuṭakarṇikādibhedaiḥ kanakam abhedam apīṣyate yathaikam 
                  surapaśumanujādikalpanābhir harir akhilābhir udīryate tathaikaḥ //
                   ViP_3,7.16
                  kṣitijalaparamāṇavo 'nilānte punar api yānti yathaikatāṃ dharitryāḥ 
                  surapaśumanujādayas tathānte guṇakaluṣeṇa sanātanena tena //
                   ViP_3,7.17
                  harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ 
                  tam apagatasamastapāpabandhaṃ vraja parihṛtya yathāgnim ājyasiktam //
                   ViP_3,7.18
                  iti yamavacanaṃ niśamya pāśī yamapuruṣas tam uvāca dharmarājam 
                  kathaya mama vibho samastadhātur bhavati hareḥ khalu yādṛśo 'sya bhaktaḥ //
                   ViP_3,7.19
                  na calati nijavarṇadharmato yaḥ samamatir ātmasuhṛdvipakṣapakṣe 
                  na harati na ca hanti kiṃcid uccaiḥ sitamanasaṃ tam avaihi viṣṇubhaktam //
                   ViP_3,7.20
                  kalikaluṣamalena yasya nātmā vimalamater malinīkṛto 'stamohe 
                  manasi kṛtajanārdanaṃ manuṣyaṃ satatam avaihi harer atīva bhaktam //
                   ViP_3,7.21
                  kanakam api rahasy avekṣya buddhyā tṛṇam iva yaḥ samavaiti vai parasvam 
                  bhavati ca bhagavaty ananyacetāḥ puruṣavaraṃ tam avaihi viṣṇubhaktam //
                   ViP_3,7.22
                  sphaṭikagiriśilāmalaḥ kva viṣṇur manasi nṛṇāṃ kva ca matsarādidoṣaḥ 
                  na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
                   ViP_3,7.23
                  vimalamatir amatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ 
                  priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ //
                   ViP_3,7.24
                  vasati hṛdi sanātane ca tasmin bhavati pumāñ jagato 'sya saumyarūpaḥ 
                  kṣitirasam atiramyam ātmano 'ntaḥ kathayati cārutayaiva śālapotaḥ //
                   ViP_3,7.25
                  yamaniyamavidhūtakalmaṣāṇām anudinam acyutasaktamānasānām 
                  apagatamadamānamatsarāṇāṃ vraja bhaṭa dūratareṇa mānavānām //
                   ViP_3,7.26
                  hṛdi yadi bhagavān anādir āste harir asiśaṅkhagadādharo 'vyayātmā 
                  tadagham aghavighātakartṛbhinnaṃ bhavati kathaṃ sati cāndhakāram arke //
                   ViP_3,7.27
                  harati paradhanaṃ nihanti jantūn vadati tathānṛtaniṣṭhurāṇi yaś ca 
                  aśubhajanitadurmadasya puṃsaḥ kaluṣamater hṛdi tasya nāsty anantaḥ //
                   ViP_3,7.28
                  na sahati parasaṃpadaṃ vinindāṃ kaluṣamatiḥ kurute satām asādhuḥ 
                  na yajati na dadāti yaś ca santaṃ manasi na tasya janārdano 'dhamasya //
                   ViP_3,7.29
                  paramasuhṛdi bāndhave kalatre sutatanayāpitṛmātṛbhṛtyavarge 
                  śaṭhamatir upayāti yo 'rthatṛṣṇāṃ tam adhamaceṣṭam avaihi nāsya bhaktam //
                   ViP_3,7.30
                  aśubhamatir asatpravṛttisaktaḥ satatam anāryaviśālasaṅgamattaḥ 
                  anudinakṛtapāpabandhayatnaḥ puruṣapaśur na hi vāsudevabhaktaḥ //
                   ViP_3,7.31
                  sakalam idam ahaṃ ca vāsudevaḥ paramapumān parameśvaraḥ sa ekaḥ 
                  iti matir amalā bhavaty anante hṛdayagate vraja tān vihāya dūrāt //
                   ViP_3,7.32
                  kamalanayana vāsudeva viṣṇo dharaṇidharācyuta śaṅkhacakrapāṇe 
                  bhava śaraṇam itīrayanti ye vai tyaja bhaṭa dūratareṇa tān apāpān //
                   ViP_3,7.33
                  vasati manasi yasya so 'vyayātmā puruṣavarasya na tasya dṛṣṭipāte 
                  tava gatir athavā mamāsti cakra pratihatavīryabalasya so 'nyalokyaḥ //
                   ViP_3,7.34
                  iti nijabhaṭaśāsanāya devo ravitanayaḥ sa kilāha dharmarājaḥ 
                  mama kathitam idaṃ ca tena tubhyaṃ kuruvara samyag idaṃ mayāpi coktam //
                   ViP_3,7.35
                  nakulaitan mamākhyātaṃ pūrvaṃ tena dvijanmanā 
                  kaliṅgadeśād abhyetya prīyatā sumahātmanā //
                   ViP_3,7.36
                  mayāpy etad yathānyāyaṃ samyag vatsa tavoditam 
                  yathā viṣṇum ṛte nānyat trāṇaṃ saṃsārasāgare //
                   ViP_3,7.37
                  kiṃkarā daṇḍapāśau vā na yamo na ca yātanā 
                  samarthās tasya yasyātmā keśavālambanaḥ sadā //
                   ViP_3,7.38
                  etan mune tavākhyātaṃ gītaṃ vaivasvatena yat 
                  tvatpraśnānugataṃ samyak kim anyac chrotum icchasi //
                   ViP_3,7.39
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe saptamo 'dhyāyaḥ ]]
                  bhagavan bhagavān devaḥ saṃsāravijigīṣubhiḥ 
                  samākhyāhi jagannātho viṣṇur ārādhyate yathā //
                   ViP_3,8.1
viṣṇubhaktādicihnaṃ yo nijadharmaḥ puroditaḥ // ViP_3,8.1*13:1
tam evātisphuṭaṃ vaktuṃ pañcādhyāyī vidhīyate // ViP_3,8.1*13:2
                  ārādhitāc ca govindād ārādhanaparair naraiḥ 
                  yat prāpyate phalaṃ śrotuṃ tac cecchāmi mahāmune //
                   ViP_3,8.2
                  yat pṛcchati bhavān etat sagareṇa mahātmanā 
                  aurvaḥ prāha yathā pṛṣṭas tan me kathayataḥ śṛṇu //
                   ViP_3,8.3
                  sagaraḥ praṇipatyedam aurvaṃ papraccha bhārgavam 
                  viṣṇor ārādhanopāyasaṃbandhaṃ munisattama //
                   ViP_3,8.4
                  phalaṃ cārādhite viṣṇau yat puṃsām abhijāyate 
                  sa cāha pṛṣṭo yat tena tan maitreyākhilaṃ śṛṇu //
                   ViP_3,8.5
                  bhaumān manorathān svargaṃ svargavandyaṃ tathāspadam 
                  prāpnoty ārādhite viṣṇau nirvāṇam api cottamam //
                   ViP_3,8.6
                  yad yad icchati yāvac ca phalam ārādhite 'cyute 
                  tat tad āpnoti rājendra bhūri svalpam athāpi vā //
                   ViP_3,8.7
                  yat tu pṛcchasi bhūpāla katham ārādhyate hi saḥ 
                  tad ahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me //
                   ViP_3,8.8
                  varṇāśramācāravatā puruṣeṇa paraḥ pumān 
                  viṣṇur ārādhyate panthā nānyas tattoṣakāraṇam //
                   ViP_3,8.9
                  yajan yajñān yajaty enaṃ japaty enaṃ japan nṛpa 
                  ghnaṃs tathānyān hinasty enaṃ sarvabhūto yato hariḥ //
                   ViP_3,8.10
                  tasmāt sadācāravatā puruṣeṇa janārdanaḥ 
                  ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā //
                   ViP_3,8.11
                  brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ca pṛthivīpate 
                  svadharmatatparo viṣṇum ārādhayati nānyathā //
                   ViP_3,8.12
                  parāpavādaṃ paiśunyam anṛtaṃ ca na bhāṣate 
                  anyodvegakaraṃ vāpi toṣyate tena keśavaḥ //
                   ViP_3,8.13
                  parapatnīparadravyaparahiṃsāsu yo matim 
                  na karoti pumān bhūpa toṣyate tena keśavaḥ //
                   ViP_3,8.14
                  na tāḍayati no hanti prāṇino 'nyāṃś ca dehinaḥ 
                  yo manuṣyo manuṣyendra toṣyate tena keśavaḥ //
                   ViP_3,8.15
                  devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ 
                  toṣyate tena govindaḥ puruṣeṇa nareśvara //
                   ViP_3,8.16
                  yathātmani ca putre ca sarvabhūteṣu yas tathā 
                  hitakāmo haris tena toṣyate sarvadā sukham //
                   ViP_3,8.17
                  yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam 
                  viśuddhacetasā viṣṇus toṣyate tena sarvadā //
                   ViP_3,8.18
                  varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama 
                  teṣu tiṣṭhan naro viṣṇum ārādhayati nānyathā //
                   ViP_3,8.19
                  tad ahaṃ śrotum icchāmi varṇadharmān aśeṣataḥ 
                  tathaivāśramadharmāṃś ca dvijavarya bravīhi tān //
                   ViP_3,8.20
                  brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam 
                  tvam ekāgramanā bhūtvā śṛṇu dharmān mayoditān //
                   ViP_3,8.21
                  dānaṃ dadyād yajed devān yajñaiḥ svādhyāyatatparaḥ 
                  nityodakī bhaved vipraḥ kuryāc cāgniparigraham //
                   ViP_3,8.22
                  vṛttyarthaṃ yājayec cānyān anyān adhyāpayet tathā 
                  kuryāt pratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ //
                   ViP_3,8.23
                  sarvalokahitaṃ kuryān nāhitaṃ kasyacid dvijaḥ 
                  maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam //
                   ViP_3,8.24
                  grāvṇi ratne ca pārakye samabuddhir bhaved dvijaḥ 
                  ṛtāv abhigamaḥ patnyāṃ śasyate cāsya pārthiva //
                   ViP_3,8.25
                  dānāni dadyād icchāto dvijebhyaḥ kṣatriyo 'pi hi 
                  yajec ca vividhair yajñair adhīyīta ca pārthivaḥ //
                   ViP_3,8.26
                  śastrājīvo mahīrakṣā pravarā tasya jīvikā 
                  tasyāpi prathame kalpe pṛthivīparipālanam //
                   ViP_3,8.27
                  dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ 
                  bhavanti nṛpater aṃśā yato yajñādikarmaṇām //
                   ViP_3,8.28
                  duṣṭānāṃ śāsanād rājā śiṣṭānāṃ paripālanāt 
                  prāpnoty abhimatāṃl lokān varṇasaṃsthākaro nṛpaḥ //
                   ViP_3,8.29
                  paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara 
                  vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ //
                   ViP_3,8.30
                  tasyāpy adhyayanaṃ yajño dānaṃ dharmaś ca śasyate 
                  nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām //
                   ViP_3,8.31
                  dvijātisaṃśrayaṃ karma tādarthyaṃ tena poṣaṇam 
                  krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā //
                   ViP_3,8.32
śūdrasya sannatiḥ śaucaṃ sevā svāminy amāyayā // ViP_3,8.32*14:1
amantrayajñā hy aste 'yaṃ tatsaṅgo viprarakṣaṇam // ViP_3,8.32*14:2
                  dānaṃ ca dadyāc chūdro 'pi pākayajñair yajeta ca 
                  pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai //
                   ViP_3,8.33
                  bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ 
                  ṛtukālābhigamanaṃ svadāreṣu mahīpate //
                   ViP_3,8.34
                  dayā samastabhūteṣu titikṣā nābhimānitā 
                  satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā //
                   ViP_3,8.35
śarīraṃ yā tṛtīyena svaśubhenāpi karmaṇā // ViP_3,8.35*15:1
atyantaṃ na tu kartavyam anāyāsaḥ sa ucyate // ViP_3,8.35*15:2
                  maitry aspṛhā tathā tadvad akārpaṇyaṃ nareśvara 
                  anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ //
                   ViP_3,8.36
                  āśramāṇāṃ ca sarveṣām ete sāmānyalakṣaṇāḥ 
                  guṇāṃs tathāpaddharmāṃś ca viprādīnām imāñ chṛṇu //
                   ViP_3,8.37
                  kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi 
                  rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ //
                   ViP_3,8.38
                  sāmarthye sati tat tyājyam ubhābhyām api pārthiva 
                  tad evāpadi kartavyaṃ na kuryāt karmasaṃkaram //
                   ViP_3,8.39
                  ity ete kathitā rājan varṇadharmā mayā tava 
                  dharmam āśramiṇāṃ samyag bruvato me niśāmaya //
                   ViP_3,8.40
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe 'ṣṭamo 'dhyāyaḥ ]]
                  bālaḥ kṛtopanayano vedāharaṇatatparaḥ 
                  gurugehe vased bhūpa brahmacārī samāhitaḥ //
                   ViP_3,9.1
                  śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ 
                  vratāni caratā grāhyo vedaś ca kṛtabuddhinā //
                   ViP_3,9.2
                  ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ 
                  upatiṣṭhet tathā kuryād guror apy abhivādanam //
                   ViP_3,9.3
                  sthite tiṣṭhed vrajed yāte nīcair āsīta cāsati 
                  śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret //
                   ViP_3,9.4
                  tenaivoktaḥ paṭhed vedaṃ nānyacittaḥ puraḥ sthitaḥ 
                  anujñātaś ca bhikṣānnam aśnīyād guruṇā tataḥ //
                   ViP_3,9.5
                  avagāhed apaḥ pūrvam ācāryeṇāvagāhitāḥ 
                  samijjalādikaṃ cāsya kālyaṃ kālyam upānayet //
                   ViP_3,9.6
                  gṛhītagrāhyavedaś ca tato 'nujñām avāpya vai 
                  gārhasthyam āvaset prājño niṣpannaguruniṣkṛtiḥ //
                   ViP_3,9.7
                  vidhināvāptadāras tu dhanaṃ prāpya svakarmaṇā 
                  gṛhasthakāryam akhilaṃ kuryād bhūpāla śaktitaḥ //
                   ViP_3,9.8
                  nivāpena pitṝn arced yajñair devāṃs tathātithīn 
                  annair munīṃś ca svādhyāyair apatyena prajāpatim //
                   ViP_3,9.9
                  balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat 
                  prāpnoti lokān puruṣo nijakarmasamārjitān //
                   ViP_3,9.10
                  bhikṣābhujaś ca ye kecit parivrāḍbrahmacāriṇaḥ 
                  te 'py atraiva pratiṣṭhante gārhasthyaṃ tena vai param //
                   ViP_3,9.11
                  vedāharaṇakāryeṇa tīrthasnānāya ca prabho 
                  aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca //
                   ViP_3,9.12
                  aniketā hy anāhārā yatrasāyaṃgṛhās tu ye 
                  teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonir eva ca //
                   ViP_3,9.13
                  teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa 
                  gṛhāgatānāṃ dadyāc ca śayanāsanabhojanam //
                   ViP_3,9.14
                  atithir yasya bhagnāśo gṛhāt pratinivartate 
                  sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati //
                   ViP_3,9.15
                  avajñānam ahaṃkāro dambhaś caiva gṛhe sataḥ 
                  paritāpopaghātau ca pāruṣyaṃ ca na śasyate //
                   ViP_3,9.16
                  yas tu samyak karoty evaṃ gṛhasthaḥ paramaṃ vidhim 
                  sarvabandhavimukto 'sau lokān āpnoty anuttamān //
                   ViP_3,9.17
                  vayaḥpariṇatau rājan kṛtakṛtyo gṛhāśramī 
                  putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā //
                   ViP_3,9.18
                  parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ 
                  bhūmiśāyī bhavet tatra muniḥ sarvātithir nṛpa //
                   ViP_3,9.19
                  carmakāśakuśaiḥ kuryāt paridhānottarīyake 
                  tadvat triṣavaṇaṃ snānaṃ śastam asya nareśvara //
                   ViP_3,9.20
                  devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam 
                  bhikṣābalipradānaṃ ca śastam asya nareśvara //
                   ViP_3,9.21
                  vanyasnehena gātrāṇām abhyaṅgaś cāsya śasyate 
                  tapasyataś ca rājendra śītoṣṇādisahiṣṇutā //
                   ViP_3,9.22
                  yas tv etāṃ niyataś caryāṃ vānaprasthaś caren muniḥ 
                  sa dahaty agnivad doṣāñ jayel lokāṃś ca śāśvatān //
                   ViP_3,9.23
                  caturthaś cāśramo bhikṣoḥ procyate yo manīṣibhiḥ 
                  tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi //
                   ViP_3,9.24
                  putradravyakalatreṣu tyaktasneho narādhipa 
                  caturtham āśramasthānaṃ gacchen nirdhūtamatsaraḥ //
                   ViP_3,9.25
                  traivargikāṃs tyajet sarvān ārambhān avanīpate 
                  mitrādiṣu samo maitraḥ samasteṣv eva jantuṣu //
                   ViP_3,9.26
                  jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit 
                  yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃś ca varjayet //
                   ViP_3,9.27
                  ekarātrasthitir grāme pañcarātrasthitiḥ pure 
                  tathā tiṣṭhed yathā prītir dveṣo vā nāsya jāyate //
                   ViP_3,9.28
                  prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane 
                  kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭed gṛhān //
                   ViP_3,9.29
                  kāmaḥ krodhas tathā darpamohalobhādayaś ca ye 
                  tāṃs tu doṣān parityajya parivrāḍ nirmamo bhavet //
                   ViP_3,9.30
                  abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ 
                  na tasya sarvabhūtebhyo bhayam utpadyate kvacit //
                   ViP_3,9.31
                  kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti 
                  vipras tu bhikṣopagatair havirbhiś citāgninā sa vrajati sma lokān //
                   ViP_3,9.32
                  mokṣāśramaṃ yaś carate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ 
                  anindhanaṃ jyotir iva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ //
                   ViP_3,9.33
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe navamo 'dhyāyaḥ ]]
                  kathitaṃ cāturāśramyaṃ cāturvarṇyakriyās tathā 
                  puṃsaḥ kriyām ahaṃ śrotum icchāmi dvijasattama //
                   ViP_3,10.1
                  nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsām aśeṣataḥ 
                  samākhyāhi bhṛguśreṣṭha sarvajño hy asi me mataḥ //
                   ViP_3,10.2
                  yad etad uktaṃ bhavatā nityanaimittikāśritam 
                  tad ahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa //
                   ViP_3,10.3
                  jātasya jātakarmādi kriyākāṇḍam aśeṣataḥ 
                  putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam //
                   ViP_3,10.4
                  yugmāṃs tu prāṅmukhān viprān bhojayen manujeśvara 
                  yathāvṛtti tathā kuryād daivaṃ pitryaṃ dvijanmanām //
                   ViP_3,10.5
                  dadhnā yavaiḥ sabadarair miśrān piṇḍān mudā yutaḥ 
                  nāndīmukhebhyas tīrthena dadyād daivena pārthiva //
                   ViP_3,10.6
                  prājāpatyena vā sarvam upacāraṃ pradakṣiṇam 
                  kurvīta tat tathāśeṣavṛddhikāleṣu bhūpate //
                   ViP_3,10.7
                  tataś ca nāma kurvīta pitaiva daśame 'hani 
                  devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam //
                   ViP_3,10.8
nāmadheyaṃ daśamyāṃ tu kecid icchanti pārthiva // ViP_3,10.8*16:1
dvādaśyām athavā rājan māse pūrṇe 'thavā pare // ViP_3,10.8*16:2
                  śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam 
                  guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ //
                   ViP_3,10.9
                  nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā 
                  nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryāt samākṣaram //
                   ViP_3,10.10
                  nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam 
                  sukhoccāryaṃ tu tan nāma kuryād yat pravaṇākṣaram //
                   ViP_3,10.11
                  tato 'nantarasaṃskārasaṃskṛto guruveśmani 
                  yathoktaṃ vidhim āśritya kuryād vidyāparigraham //
                   ViP_3,10.12
                  gṛhītavidyo gurave dattvā ca gurudakṣiṇām 
                  gārhasthyam icchan bhūpāla kuryād dāraparigraham //
                   ViP_3,10.13
                  brahmacaryeṇa vā kālaṃ kuryāt saṃkalpapūrvakam 
                  guroḥ śuśrūṣaṇaṃ kuryāt tatputrāder athāpi vā //
                   ViP_3,10.14
                  vaikhānaso vāpi bhavet parivrāḍ athavecchayā 
                  pūrvasaṃkalpitaṃ yādṛk tādṛk kuryān mahīpate //
                   ViP_3,10.15
                  varṣair ekaguṇāṃ bhāryām udvahet triguṇaḥ svayam 
                  nātikeśām akeśāṃ vā nātikṛṣṇāṃ na piṅgalām //
                   ViP_3,10.16
                  nisargato vikalāṅgīm adhikāṅgīṃ ca nodvahet 
                  nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm //
                   ViP_3,10.17
                  na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ 
                  na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim //
                   ViP_3,10.18
                  na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca 
                  nātibaddhekṣaṇāṃ tadvad vṛttākṣīṃ nodvahet striyam //
                   ViP_3,10.19
                  yasyāś ca lomaśe jaṅghe gulphau yasyās tathonnatau 
                  kūpo yasyā hasantyāś ca gaṇḍayos tāṃ ca nodvahet //
                   ViP_3,10.20
nodvahet tādṛśīṃ kanyāṃ prājñaḥ kāryaviśāradaḥ // ViP_3,10.20*17
                  nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām 
                  āpīnahastapādāṃ ca na kanyām udvahed budhaḥ //
                   ViP_3,10.21
                  na vāmanāṃ nātidīrghāṃ nodvahet saṃhatabhruvam 
                  na cāticchidradaśanāṃ na karālamukhīṃ naraḥ //
                   ViP_3,10.22
                  pañcamīṃ mātṛpakṣāc ca pitṛpakṣāc ca saptamīm 
                  gṛhasthas tūdvahet kanyāṃ nyāyyena vidhinā nṛpa //
                   ViP_3,10.23
                  brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ 
                  gāndharvarākṣasau cānyau paiśācaś cāṣṭamo 'dhamaḥ //
                   ViP_3,10.24
yajñeṣu ṛtvije daiva ādāyārṣas tu godvayam // ViP_3,10.24*18:1
sahau tau caratāṃ dharmaṃ prājāpatyo vidhiḥ smṛtaḥ // ViP_3,10.24*18:2
                  eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ 
                  kurvīta dārāharaṇaṃ tenānyaṃ parivarjayet //
                   ViP_3,10.25
                  sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitas tayā 
                  samudvahed dadāty etat samyagūḍhaṃ mahāphalam //
                   ViP_3,10.26
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe daśamo 'dhyāyaḥ ]]
                  gṛhasthasya sadācāraṃ śrotum icchāmy ahaṃ mune 
                  lokād asmāt parasmāc ca yam ātiṣṭhan na hīyate //
                   ViP_3,11.1
                  śrūyatāṃ pṛthivīpāla sadācārasya lakṣaṇam 
                  sadācāravatā puṃsā jitau lokāv ubhāv api //
                   ViP_3,11.2
                  sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ 
                  teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate //
                   ViP_3,11.3
                  saptarṣayo 'tha manavaḥ prajānāṃ patayas tathā 
                  sadācārasya vaktāraḥ kartāraś ca mahīpate //
                   ViP_3,11.4
                  brāhme muhūrte svasthe ca mānase matimān nṛpa 
                  vibuddhaś cintayed dharmam arthaṃ cāsyāvirodhinam //
                   ViP_3,11.5
                  apīḍayā tayoḥ kāmam ubhayor api cintayet 
                  dṛṣṭādṛṣṭavināśāya trivarge samadarśitā //
                   ViP_3,11.6
                  parityajed arthakāmau dharmapīḍākarau nṛpa 
                  dharmam apy asukhodarkaṃ lokavikruṣṭam eva ca //
                   ViP_3,11.7
tataḥ kalyaṃ samutthāya kuryān maitraṃ nareśvara // ViP_3,11.8
                  nairṛtyām iṣuvikṣepam atītyābhyadhikaṃ bhuvaḥ 
                  dūrād āvasathān mūtraṃ purīṣaṃ ca samutsṛjet //
                   ViP_3,11.9
pādāvasecanocchiṣṭe prakṣipen na gṛhāṅgaṇe // ViP_3,11.10
                  ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃs tathā 
                  guruṃ dvijātīṃś ca budho na meheta kadācana //
                   ViP_3,11.11
                  na kṛṣṭe sasyamadhye vā govraje janasaṃsadi 
                  na vartmani na nadyāditīrtheṣu puruṣarṣabha //
                   ViP_3,11.12
                  nāpsu naivāmbhasas tīre śmaśāne na samācaret 
                  utsargaṃ vai purīṣasya mūtrasya ca visarjanam //
                   ViP_3,11.13
                  udaṅmukho divā mūtraṃ viparītamukho niśi 
                  kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //
                   ViP_3,11.14
                  tṛṇair āstīrya vasudhāṃ vastraprāvṛtamastakaḥ 
                  tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet //
                   ViP_3,11.15
                  valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā 
                  śaucāvaśiṣṭāṃ gehāc ca nādadyāl lepasaṃbhavām //
                   ViP_3,11.16
                  antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva 
                  parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane //
                   ViP_3,11.17
ekā liṅge gude tisro daśa vāmakare nṛpa // ViP_3,11.18ab
After 18a T2.3,G2 ins.:.... .... ubhayor mṛdvayaṃ smṛtam // ViP_3,11.18a*19:1
pañcāpāne gṛhasthasya .... .... // ViP_3,11.18a*19:2
hastadvaye ca saptānyā mṛdaḥ śaucopapādikāḥ // ViP_3,11.18cd
                  acchenāgandhaphenena jalenābudbudena ca 
                  ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ //
                   ViP_3,11.19
                  niṣpāditāṅghriśaucas tu pādāv abhyukṣya vai punaḥ 
                  triḥ pibet salilaṃ tena tathā dviḥ parimārjayet //
                   ViP_3,11.20
                  śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet 
                  bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
                   ViP_3,11.21
prakṣālya pādau hastau ca triḥ pibed ambu vīkṣitam // ViP_3,11.21*20:1
saṃvṛtyāṅguṣṭhamūlena dviḥ pramṛjet tato mukham // ViP_3,11.21*20:2
saṃhatābhis tribhiḥ pūrvaṃ soṣṭaṃ tu samupaspṛśet // ViP_3,11.21*20:3
aṅguṣṭhena pradeśinyā xxxxxxxx [lacuna] // ViP_3,11.21*20:4
aṅguṣṭhānāmikābhyāṃ ca cakṣuḥ śrotraṃ punaḥ punaḥ // ViP_3,11.21*20:5
kaniṣṭhāṅguṣṭhato nābhiṃ hṛdayaṃ tu talena vai // ViP_3,11.21*20:6
sarvāṅgeṣu śiraḥ paścāc cāśreṇa [??] saṃspṛśed iti // ViP_3,11.21*20:7
                  svācāntaś ca tataḥ kuryāt pumān keśaprasādhanam 
                  ādarśāñjanamāṅgalyaṃ durvādyālambhanāni ca //
                   ViP_3,11.22
                  tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam 
                  kurvīta śraddhāsaṃpanno yajec ca pṛthivīpate //
                   ViP_3,11.23
                  somasaṃsthā haviḥsaṃsthāḥ pākasaṃsthāś ca saṃsthitāḥ 
                  dhane yato manuṣyāṇāṃ yatetāto dhanārjane //
                   ViP_3,11.24
                  nadīnadataḍāgeṣu devakhātajaleṣu ca 
                  nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
                   ViP_3,11.25
                  kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi 
                  snāyītoddhṛtatoyena athavā bhuvy asaṃbhave //
                   ViP_3,11.26
                  śucivastradharaḥ snāto devarṣipitṛtarpaṇam 
                  teṣām eva hi tīrthena kurvīta susamāhitaḥ //
                   ViP_3,11.27
                  trir apaḥ prīṇanārthāya devānām apavarjayet 
                  tatharṣīṇāṃ yathānyāyaṃ sakṛc cāpi prajāpateḥ //
                   ViP_3,11.28
                  pitṝṇāṃ prīṇanārthāya trir apaḥ pṛthivīpate 
                  pitāmahebhyaś ca tathā prīṇayet prapitāmahān //
                   ViP_3,11.29
                  mātāmahāya tatpitre tatpitre ca samāhitaḥ 
                  dadyāt paitreṇa tīrthena kāmyaṃ cānyac chṛṇuṣva me //
                   ViP_3,11.30
                  mātre pramātre tanmātre gurupatnyai tathā nṛpa 
                  gurave mātulādīnāṃ snigdhamitrāya bhūbhuje //
                   ViP_3,11.31
                  idaṃ cāpi japed ambu dadyād ātmecchayā nṛpa 
                  upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ //
                   ViP_3,11.32
                  devāsurās tathā yakṣā nāgā gandharvarākṣasāḥ 
                  piśācā guhyakāḥ siddhāḥ kūṣmāṇḍās taravaḥ khagāḥ //
                   ViP_3,11.33
                  jalecarā bhūnilayā vāyvādhārāś ca jantavaḥ 
                  tṛptim ete prayāntv āśu maddattenāmbunākhilāḥ //
                   ViP_3,11.34
                  narakeṣu samasteṣu yātanāsu ca ye sthitāḥ 
                  teṣām āpyāyanāyaitad dīyate salilaṃ mayā //
                   ViP_3,11.35
                  ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ 
                  te tṛptim akhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ //
                   ViP_3,11.36
                  yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām 
                  idam apy akṣayaṃ cāstu mayā dattaṃ tilodakam //
                   ViP_3,11.37
                  kāmyodakapradānaṃ te mayaitat kathitaṃ nṛpa 
                  yad dattvā prīṇayed etan manuṣyaḥ sakalaṃ jagat 
                  jagadāpyāyanodbhūtaṃ puṇyam āpnoti cānagha //
                   ViP_3,11.38
                  dattvā kāmyodakaṃ samyag etebhyaḥ śraddhayānvitaḥ 
                  ācamya ca tato dadyāt sūryāya salilāñjalim //
                   ViP_3,11.39
                  namo vivasvate brahman bhāsvate viṣṇutejase 
                  jagatsavitre śucaye savitre karmadāyine //
                   ViP_3,11.40
                  tato gṛhārcanaṃ kuryād abhīṣṭasurapūjanam 
                  jalābhiṣekapuṣpāṇāṃ dhūpādeś ca nivedanaiḥ //
                   ViP_3,11.41
apūrvam agnihotraṃ ca kuryāt prāg brahmaṇe tataḥ // ViP_3,11.42
                  prajāpatiṃ samuddiśya dadyād āhutim ādarāt 
                  gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt //
                   ViP_3,11.43
                  taccheṣaṃ maṇikebhyo 'tha parjanyebhyaḥ kṣipet tataḥ 
                  dvāre dhātur vidhātuś ca madhye ca brahmaṇaḥ kṣipet //
                   ViP_3,11.44
gṛhasya puruṣavyāghra digdevān api me śṛṇu // ViP_3,11.45
                  indrāya dharmarājāya varuṇāya tathendave 
                  prācyādiṣu budho dadyād dhutaśeṣātmakaṃ balim //
                   ViP_3,11.46
                  prāguttare ca digbhāge dhanvantaribaliṃ budhaḥ 
                  nirvaped vaiśvadevaṃ ca karma kuryād ataḥ param //
                   ViP_3,11.47
                  vāyavye vāyave dikṣu samastāsu tato diśām 
                  brahmaṇe cāntarikṣāya bhānave ca kṣiped balim //
                   ViP_3,11.48
                  viśvedevān viśvabhūtāṃs tathā viśvapatīn pitṝn 
                  yakṣmāṇaṃ ca samuddiśya baliṃ dadyān nareśvara //
                   ViP_3,11.49
                  tato 'nyad annam ādāya bhūmibhāge śucau budhaḥ 
                  dadyād aśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ //
                   ViP_3,11.50
                  devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ 
                  pretāḥ piśācās taravaḥ samastā ye cānnam icchanti mayā pradattam //
                   ViP_3,11.51
                  pipīlikāḥ kīṭapataṃgakādyā bubhukṣitāḥ karmanibandhabaddhāḥ 
                  prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu //
                   ViP_3,11.52
                  yeṣāṃ na mātā na pitā na bandhur naivānnasiddhir na tadānnam asti 
                  tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu //
                   ViP_3,11.53
                  bhūtāni sarvāṇi tathānnam etad ahaṃ ca viṣṇur na yato 'nyad asti 
                  tasmād ahaṃ bhūtanikāyabhūtam annaṃ prayacchāmi bhavāya teṣām //
                   ViP_3,11.54
                  caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ 
                  tṛptyartham annaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu //
                   ViP_3,11.55
                  ity uccārya naro dadyād annaṃ śraddhāsamanvitaḥ 
                  bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ //
                   ViP_3,11.56
                  śvacaṇḍālavihaṃgānāṃ bhuvi dadyāt tato naraḥ 
                  ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ //
                   ViP_3,11.57
                  tato godohamātraṃ vai kālaṃ tiṣṭhed gṛhāṅgaṇe 
                  atithigrahaṇārthāya tadūrdhvaṃ vā yathecchayā //
                   ViP_3,11.58
                  atithiṃ tatra saṃprāptaṃ pūjayet svāgatādinā 
                  tathāsanapradānena pādaprakṣālanena ca //
                   ViP_3,11.59
                  śraddhayā cānnadānena priyapraśnottareṇa ca 
                  gacchataś cānuyānena prītim utpādayed gṛhī //
                   ViP_3,11.60
                  ajñātakulanāmānam anyataḥ samupāgatam 
                  pūjayed atithiṃ samyaṅ naikagrāmanivāsinam //
                   ViP_3,11.61
                  akiṃcanam asaṃbandham anyadeśād upāgatam 
                  asaṃpūjyātithiṃ bhuñjan bhoktukāmaṃ vrajaty adhaḥ //
                   ViP_3,11.62
                  svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam 
                  hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī //
                   ViP_3,11.63
                  pitrarthaṃ cāparaṃ vipram ekam apy āśayen nṛpa 
                  taddeśyaṃ viditācārasaṃbhūtiṃ pāñcayajñikam //
                   ViP_3,11.64
                  annāgraṃ ca samuddhṛtya hantakāropakalpitam 
                  nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet //
                   ViP_3,11.65
                  dadyāc ca bhikṣātritayaṃ parivrāḍbrahmacāriṇām 
                  icchayā ca budho dadyād vibhave saty avāritam //
                   ViP_3,11.66
                  ity ete 'tithayaḥ proktāḥ prāguktā bhikṣavaś ca ye 
                  caturaḥ pūjayed etān nṛyajñarṇāt pramucyate //
                   ViP_3,11.67
                  atithir yasya bhagnāśo gṛhād yāty anyatomukhaḥ 
                  sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati //
                   ViP_3,11.68
                  dhātā prajāpatiḥ śakro vahnir vasugaṇo 'ryamā 
                  praviśyātithim ete vai bhuñjante 'nnaṃ nareśvara //
                   ViP_3,11.69
ye ca viṣṇuparā nityaṃ ye ca vikhānasāśramāḥ // ViP_3,11.69*21:1
pañcarātraṃ vidhānajñā ye ca viṣṇuparāyaṇāḥ // ViP_3,11.69*21:2
viṣṇurūpadharā ye te viṣṇum eva samāśritāḥ // ViP_3,11.69*21:3
sarvo viṣṇumayo loka iti matvā sthitāś ca ye // ViP_3,11.69*21:4
sarva ete hy atithayo mṛṣyā vai sārvakālikam // ViP_3,11.69*21:5
eteṣām ekam atithiṃ pūjayet puṇyalokabhāk // ViP_3,11.69*21:6
                  tasmād atithipūjāyāṃ yateta satataṃ naraḥ 
                  sa kevalam aghaṃ bhuṅkte yo bhuṅkte tv atithiṃ vinā //
                   ViP_3,11.70
                  tataḥ suvāsinīduḥkhigarbhiṇīvṛddhabālakān 
                  bhojayet saṃskṛtānnena prathamaṃ caramaṃ gṛhī //
                   ViP_3,11.71
                  abhuktavatsu caiteṣu bhuñjan bhuṅkte 'tiduṣkṛtam 
                  mṛtaś ca narakaṃ gatvā śleṣmabhug jāyate naraḥ //
                   ViP_3,11.72
                  asnātāśī malaṃ bhuṅkte hy ajapī pūyaśoṇitam 
                  asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt //
                   ViP_3,11.73
abhūtāśī kṛmiṃ bhuṅkte adātā viṣam aśnute // ViP_3,11.73*22
                  tasmāc chṛṇuṣva rājendra yathā bhuñjīta vai gṛhī 
                  bhuñjataś ca yathā puṃsaḥ pāpabandho na jāyate //
                   ViP_3,11.74
                  iha cārogyam atulaṃ balavṛddhis tathā nṛpa 
                  bhavaty ariṣṭaśāntiś ca vairipakṣābhicārikā //
                   ViP_3,11.75
                  snāto yathāvat kṛtvā ca devarṣipitṛtarpaṇam 
                  praśastaratnapāṇiś ca bhuñjīta prayato gṛhī //
                   ViP_3,11.76
                  kṛte jape hute vahnau śuddhavastradharo nṛpa 
                  dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca 
                  puṇyagandhadharaḥ śastamālyadhārī nareśvara //
                   ViP_3,11.77
                  naikavastradharo 'thārdrapāṇipādo nareśvara 
                  viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ //
                   ViP_3,11.78
                  prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ 
                  annaṃ praśastaṃ pathyaṃ ca prokṣitaṃ prokṣaṇodakaiḥ //
                   ViP_3,11.79
                  na kutsitāhṛtaṃ naiva jugupsāvad asaṃskṛtam 
                  dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyas tathā gṛhī //
                   ViP_3,11.80
praśastaśuddhapātreṣu bhuñjītākupito nṛpa // ViP_3,11.81
                  nāsandīsaṃsthite pātre nādeśe ca nareśvara 
                  nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye //
                   ViP_3,11.82
                  mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa 
                  anyatra phalamāṃsebhyaḥ śuṣkaśākādikāṃs tathā //
                   ViP_3,11.83
                  tadvad bādarikebhyaś ca guḍapakvebhya eva ca 
                  bhuñjītoddhṛtasārāṇi na kadācin nareśvara //
                   ViP_3,11.84
                  nāśeṣaṃ puruṣo 'śnīyād anyatra jagatīpate 
                  madhvambudadhisarpibhyaḥ saktubhyaś ca vivekavān //
                   ViP_3,11.85
                  aśnīyāt tanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam 
                  lavaṇāmlau tathā madhye kaṭutiktādikaṃ tataḥ //
                   ViP_3,11.86
                  prāg dravaṃ puruṣo 'śnan vai madhye ca kaṭhināśanam 
                  punar ante dravāśī tu balārogye na muñcati //
                   ViP_3,11.87
                  anindyaṃ bhakṣayed itthaṃ vāgyato 'nnam akutsayan 
                  pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanāya tat //
                   ViP_3,11.88
                  bhuktvā samyag athācamya prāṅmukhodaṅmukho 'pi vā 
                  yathāvat punar ācāmet pāṇī prakṣālya mūlataḥ //
                   ViP_3,11.89
                  svasthaḥ praśāntacittas tu kṛtāsanaparigrahaḥ 
                  abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ //
                   ViP_3,11.90
                  agnir āpyāyayatv annaṃ pārthivaṃ pavaneritaḥ 
                  dattāvakāśaṃ nabhasā jarayatv astu me sukham //
                   ViP_3,11.91
                  annaṃ balāya me bhūmer apām agnyanilasya ca 
                  bhavatv etat pariṇatau mamāstv avyāhataṃ sukham //
                   ViP_3,11.92
                  prāṇāpānasamānānām udānavyānayos tathā 
                  annaṃ puṣṭikaraṃ cāstu mamāstv avyāhataṃ sukham //
                   ViP_3,11.93
                  agastir agnir vaḍavānalaś ca bhuktaṃ mayānnaṃ jarayatv aśeṣam 
                  sukhaṃ ca me tatpariṇāmasaṃbhavaṃ yacchantv arogo mama cāstu dehe //
                   ViP_3,11.94
deheṣu sarveṣu yathā ca dehī .... // ViP_3,11.94*23
                  viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavān yathaikaḥ 
                  satyena tenānnam aśeṣam etad ārogyadaṃ me pariṇāmam etu //
                   ViP_3,11.95
                  viṣṇur attā tathaivānnaṃ pariṇāmaś ca vai yathā 
                  satyena tena vai bhuktaṃ jīryatv annam idaṃ tathā //
                   ViP_3,11.96
                  ity uccārya svahastena parimṛjya tathodaram 
                  anāyāsapradāyīni kuryāt karmāṇy atandritaḥ //
                   ViP_3,11.97
                  sacchāstrādivinodena sanmārgād avirodhinā 
                  dinaṃ nayet tataḥ saṃdhyām upatiṣṭhet samāhitaḥ //
                   ViP_3,11.98
                  dināntasaṃdhyāṃ sūryeṇa pūrvām ṛkṣair yutāṃ budhaḥ 
                  upatiṣṭhed yathānyāyaṃ samyag ācamya pārthiva //
                   ViP_3,11.99
                  sarvakālam upasthānaṃ saṃdhyayoḥ pārthiveṣyate 
                  anyatrasūtakāśaucavibhramāturabhītitaḥ //
                   ViP_3,11.100
                  sūryeṇābhyudito yaś ca tyaktaḥ sūryeṇa ca svapan 
                  anyatrāturabhāvāt tu prāyaścittīyate naraḥ //
                   ViP_3,11.101
                  tasmād anudite sūrye samutthāya mahīpate 
                  upatiṣṭhen naraḥ saṃdhyām asvapaṃś ca dināntajām //
                   ViP_3,11.102
                  upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām 
                  vrajanti te durātmānas tāmisraṃ narakaṃ nṛpa //
                   ViP_3,11.103
                  punaḥ pākam upādāya sāyam apy avanīpate 
                  vaiśvadevanimittaṃ vai patny amantraṃ baliṃ haret //
                   ViP_3,11.104
tatrāpi śvapacādibhyas tathaivānnāpavarjanam // ViP_3,11.105
                  atithiṃ cāgataṃ tatra svaśaktyā pūjayed budhaḥ 
                  pādaśaucāsanaprahvasvāgatoktyā ca pūjanam 
                  tataś cānnapradānena śayanena ca pārthiva //
                   ViP_3,11.106
                  dinātithau tu vimukhe gate yat pātakaṃ nṛpa 
                  tad evāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate //
                   ViP_3,11.107
                  tasmāt svaśaktyā rājendra sūryoḍham atithiṃ naraḥ 
                  pūjayet pūjite tasmin pūjitāḥ sarvadevatāḥ //
                   ViP_3,11.108
                  annaśākāmbudānena svaśaktyā prīṇayet pumān 
                  śayanaprastaramahīpradānair athavāpi tam //
                   ViP_3,11.109
                  kṛtapādādiśaucaś ca bhuktvā sāyaṃ tato gṛhī 
                  gacched asphuṭitāṃ śayyām api dārumayīṃ nṛpa //
                   ViP_3,11.110
                  nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca 
                  na ca jantumayīṃ śayyām adhitiṣṭhed anāstṛtām //
                   ViP_3,11.111
                  prācyāṃ diśi śiraḥ śastaṃ yāmyāyām athavā nṛpa 
                  sadaiva svapataḥ puṃso viparītaṃ tu rogadam //
                   ViP_3,11.112
                  ṛtāv upagamaḥ śastaḥ svapatnyām avanīpate 
                  punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu //
                   ViP_3,11.113
                  nāsnātāṃ tu striyaṃ gacchen nāturāṃ na rajasvalām 
                  nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na garbhiṇīm //
                   ViP_3,11.114
                  nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam 
                  kṣutkṣāmām atibhuktāṃ vā svayaṃ caibhir guṇair yutaḥ //
                   ViP_3,11.115
                  snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi vā 
                  sakāmaḥ sānurāgaś ca vyavāyaṃ puruṣo vrajet //
                   ViP_3,11.116
                  caturdaśy aṣṭamī caiva amāvāsyātha pūrṇimā 
                  parvāṇy etāni rājendra ravisaṃkrāntir eva ca //
                   ViP_3,11.117
                  tailastrīmāṃsasaṃbhogī parvasv eteṣu vai pumān 
                  viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ //
                   ViP_3,11.118
                  aśeṣaparvasv eteṣu tasmāt saṃyamibhir budhaiḥ 
                  bhāvyaṃ sacchāstradevejyādhyānajapyaparair naraiḥ //
                   ViP_3,11.119
                  nānyayonāv ayonau vā nopayuktauṣadhas tathā 
                  devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
                   ViP_3,11.120
                  caityacatvaratīreṣu naiva goṣṭhe catuṣpathe 
                  naiva śmaśānopavane salileṣu mahīpate //
                   ViP_3,11.121
                  proktaparvasv aśeṣeṣu naiva bhūpāla saṃdhyayoḥ 
                  gacched vyavāyaṃ matimān na mūtroccārapīḍitaḥ //
                   ViP_3,11.122
                  parvasv abhigamo 'dhanyo divā pāpaprado nṛpa 
                  bhuvi rogaprado nṝṇām apraśasto jalāśaye //
                   ViP_3,11.123
                  paradārān na gaccheta manasāpi kadācana 
                  kim u vācāsthibandho 'pi nāsti teṣu vyavāyinām //
                   ViP_3,11.124
                  mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ 
                  paradāraratiḥ puṃsām ubhayatrāpi bhītidā //
                   ViP_3,11.125
                  iti matvā svadāreṣu ṛtumatsu budho vrajet 
                  yathoktadoṣahīneṣu sakāmeṣv anṛtāv api //
                   ViP_3,11.126
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe ekādaśo 'dhyāyaḥ ]]
                  devagobrāhmaṇān siddhavṛddhācāryāṃs tathārcayet 
                  dvikālaṃ ca namet saṃdhyām agnīn upacaret tathā //
                   ViP_3,12.1
                  sadānupahate vastre praśastāś ca tathauṣadhīḥ 
                  gāruḍāni ca ratnāni bibhṛyāt prayato naraḥ //
                   ViP_3,12.2
                  prasnigdhāmalakeśaś ca sugandhaś cāruveṣadhṛk 
                  sitāḥ sumanaso hṛdyā bibhṛyāc ca naraḥ sadā //
                   ViP_3,12.3
                  kiṃcit parasvaṃ na haren nālpam apy apriyaṃ vadet 
                  priyaṃ ca nānṛtaṃ brūyān nānyadoṣān udīrayet //
                   ViP_3,12.4
                  nānyastriyaṃ tathā vairaṃ rocayet puruṣeśvara 
                  na duṣṭayānam ārohet kūlacchāyāṃ na saṃśrayet //
                   ViP_3,12.5
                  vidviṣṭapatitonmattabahuvairādikīṭakaiḥ 
                  bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha //
                   ViP_3,12.6
                  tathātivyayaśīlaiś ca parivādarataiḥ śaṭhaiḥ 
                  budho maitrīṃ na kurvīta naikaḥ panthānam āśrayet //
                   ViP_3,12.7
                  nāvagāhej jalaughasya vegam agre nareśvara 
                  pradīptaṃ veśma na viśen nārohec chikharaṃ taroḥ //
                   ViP_3,12.8
                  na kuryād dantasaṃgharṣaṃ na kuṣṇīyāc ca nāsikām 
                  nāsaṃvṛtamukho jṛmbhec śvāsakāsau ca varjayet //
                   ViP_3,12.9
                  noccair haset saśabdaṃ ca na muñcet pavanaṃ budhaḥ 
                  nakhān na khādayec chindyān na tṛṇaṃ na mahīṃ likhet //
                   ViP_3,12.10
                  na śmaśru bhakṣayel loṣṭaṃ na mṛd nīyād vicakṣaṇaḥ 
                  jyotīṃṣy amedhyaḥ śastāni nābhivīkṣeta ca prabho //
                   ViP_3,12.11
                  nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye 
                  na huṃkuryāc chavaṃ caiva śavagandho hi somajaḥ //
                   ViP_3,12.12
                  catuṣpathaṃ caityataruṃ śmaśānopavanāni ca 
                  duṣṭastrīsaṃnikarṣaṃ ca varjayen niśi sarvadā //
                   ViP_3,12.13
                  pūjyadevadvijajyotiśchāyāṃ nātikramed budhaḥ 
                  naikaḥ śūnyāṭavīṃ gacchen na ca śūnyagṛhe vaset //
                   ViP_3,12.14
                  keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃs tathā 
                  snānārdradharaṇīṃ caiva dūrataḥ parivarjayet //
                   ViP_3,12.15
                  nānāryān āśrayet kāṃścin na jihmaṃ rocayed budhaḥ 
                  upasarpeta na vyālāṃś ciraṃ tiṣṭhen na cotthitaḥ //
                   ViP_3,12.16
                  atīva jāgarasvapne tadvat sthānāsane budhaḥ 
                  na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara //
                   ViP_3,12.17
                  daṃṣṭriṇaḥ śṛṅgiṇaś caiva prājño dūreṇa varjayet 
                  avaśyāyaṃ ca rājendra puro vātātapau tathā //
                   ViP_3,12.18
                  na snāyān na svapen nagno na caivopaspṛśed budhaḥ 
                  muktakacchaś ca nācāmed devādyarcāṃ ca varjayet //
                   ViP_3,12.19
                  homadevārcanādyāsu kriyāsv ācamane tathā 
                  naikavastraḥ pravarteta dvijavācanake jape //
                   ViP_3,12.20
                  nāsamañjasaśīlais tu sahāsīta kadācana 
                  sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate //
                   ViP_3,12.21
                  virodhaṃ nottamair gacchen nādhamaiś ca sadā budhaḥ 
                  vivāhaś ca vivādaś ca tulyaśīlair nṛpeṣyate //
                   ViP_3,12.22
                  nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet 
                  apy alpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet //
                   ViP_3,12.23
                  snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā 
                  na ca nirdhūnayet keśān nācāmec caiva cotthitaḥ //
                   ViP_3,12.24
                  pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet 
                  vīrāsanaṃ guror agre bhajeta vinayānvitaḥ //
                   ViP_3,12.25
                  apasavyaṃ na gacchec ca devāgāracatuṣpathān 
                  māṅgalyapūjyāṃś ca tato viparītān na dakṣiṇam //
                   ViP_3,12.26
                  somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham 
                  kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ //
                   ViP_3,12.27
                  tiṣṭhan na mūtrayet tadvat panthānaṃ nāvamūtrayet 
                  śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet //
                   ViP_3,12.28
                  śleṣmasiṃhānakotsargo nānnakāle praśasyate 
                  balimaṅgalajapyādau na home na mahājane //
                   ViP_3,12.29
                  yoṣito nāvamanyeta na cāsāṃ viśvased budhaḥ 
                  na caiverṣyur bhavet tāsu nādhikuryāt kadācana //
                   ViP_3,12.30
                  maṅgalyapuṣparatnājyapūjyān anabhivādya ca 
                  na niṣkramed gṛhāt prājñaḥ sadācāraparo nṛpa //
                   ViP_3,12.31
                  catuṣpathān namas kuryāt kāle homaparo bhavet 
                  dīnān abhyuddharet sādhūn upāsīta bahuśrutān //
                   ViP_3,12.32
                  devarṣipūjakaḥ samyak pitṛpiṇḍodakapradaḥ 
                  satkartā cātithīnāṃ yaḥ sa lokān uttamān vrajet //
                   ViP_3,12.33
                  ekāgracittasya dṛḍhavratasya sarvendriyaprītinivartakasya 
                  adhyātmayoge yatamānasasya mokṣo dhruvaṃ nityam ahiṃsakasya //
                   ViP_3,12.33*24
                  hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate 
                  sa yāti lokān āhlādahetubhūtān nṛpākṣayān //
                   ViP_3,12.34
                  dhīmān hrīmān kṣamāyukta āstiko vinayānvitaḥ 
                  vidyābhijanavṛddhānāṃ yāti lokān anuttamān //
                   ViP_3,12.35
                  akālagarjitādau tu parvasv āśaucakādiṣu 
                  anadhyāyaṃ budhaḥ kuryād uparāgādike tathā //
                   ViP_3,12.36
                  śamaṃ nayati yaḥ kruddhān sarvabandhur amatsarī 
                  bhītāśvāsanakṛt sādhuḥ svargas tasyālpakaṃ phalam //
                   ViP_3,12.37
                  varṣātapādike chatrī daṇḍī rātryaṭavīṣu ca 
                  śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet //
                   ViP_3,12.38
                  nordhvaṃ na tiryag dūraṃ vā nirīkṣan paryaṭed budhaḥ 
                  yugamātraṃ mahīpṛṣṭhaṃ naro gacched vilokayan //
                   ViP_3,12.39
                  doṣahetūn aśeṣāṃś ca vaśyātmā yo nirasyati 
                  tasya dharmārthakāmānāṃ hānir nālpāpi jāyate //
                   ViP_3,12.40
sadācārarataḥ prājño vidyāvinayaśikṣitaḥ // ViP_3,12.40*25
                  pāpe 'py apāpaḥ puruṣe 'py abhidhatte priyāṇi yaḥ 
                  maitrīdravāntaḥkaraṇas tasya muktiḥ kare sthitā //
                   ViP_3,12.41
                  ye kāmakrodhalobhānāṃ vītarāgā na gocare 
                  sadācārasthitās teṣām anubhāvair dhṛtā mahī //
                   ViP_3,12.42
                  tasmāt satyaṃ vadet prājño yat paraprītikāraṇam 
                  satyaṃ yat paraduḥkhāya tatra maunaparo bhavet //
                   ViP_3,12.43
                  priyam uktaṃ hitaṃ naitad iti matvā na tad vadet 
                  śreyas tatra hitaṃ vākyaṃ yady apy atyantam apriyam //
                   ViP_3,12.44
                  prāṇinām upakārāya yad eveha paratra ca 
                  karmaṇā manasā vācā tad eva matimān bhajet //
                   ViP_3,12.45
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe dvādaśo 'dhyāyaḥ ]]
                  sacailasya pituḥ snānaṃ jāte putre vidhīyate 
                  jātakarma tathā kuryāc śrāddham abhyudaye ca yat //
                   ViP_3,13.1
                  yugmān devāṃś ca pitryāṃś ca samyak savyakramād dvijān 
                  pūjayed bhojayec caiva tanmanā nānyamānasaḥ //
                   ViP_3,13.2
                  dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā 
                  devatīrthena vai piṇḍān dadyāt kāyena vā nṛpa //
                   ViP_3,13.3
                  nāndīmukhaḥ pitṛgaṇas tena śrāddhena pārthiva 
                  prīyate tat tu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu //
                   ViP_3,13.4
                  kanyāputravivāheṣu praveśe navaveśmanaḥ 
                  nāmakarmaṇi bālānāṃ cūḍākarmādike tathā //
                   ViP_3,13.5
                  sīmantonnayane caiva putrādimukhadarśane 
                  nāndīmukhaṃ pitṛgaṇaṃ pūjayet prayato gṛhī //
                   ViP_3,13.6
                  pitṛpūjākramaḥ prokto vṛddhāv eṣa samāsataḥ 
                  śrūyatām avanīpāla pretakarmakriyāvidhiḥ //
                   ViP_3,13.7
                  pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam 
                  dagdhvā grāmād bahiḥ snātvā sacailāḥ salilāśaye //
                   ViP_3,13.8
                  yatra tatra sthitāyaitad amukāyeti vādinaḥ 
                  dakṣiṇābhimukhā dadyur bāndhavāḥ salilāñjalim //
                   ViP_3,13.9
                  praviṣṭāś ca samaṃ gobhir grāmaṃ nakṣatradarśane 
                  kaṭadharmāṃs tataḥ kuryur bhūmau prastaraśāyinaḥ //
                   ViP_3,13.10
                  dātavyo 'nudinaṃ piṇḍaḥ pretāya bhuvi pārthiva 
                  divā ca bhaktaṃ bhoktavyam amāṃsaṃ manujarṣabha //
                   ViP_3,13.11
                  dināni tāni cecchātaḥ kartavyaṃ viprabhojanam 
                  pretas tṛptiṃ tathā yāti bandhuvargeṇa bhuñjatā //
                   ViP_3,13.12
                  prathame 'hni tṛtīye ca saptame navame tathā 
                  vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāt tilodakam //
                   ViP_3,13.13
tato 'nubandhuvargas tu bhuvi dadyāt tilodakam // ViP_3,13.13*26
                  caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa 
                  tadūrdhvam aṅgasparśaś ca sapiṇḍānām apīṣyate //
                   ViP_3,13.14
                  yogyāḥ sarvakriyāṇāṃ tu samānasalilās tathā 
                  anulepanapuṣpādibhogād anyatra pārthiva //
                   ViP_3,13.15
                  śayyāsanopabhogaś ca sapiṇḍānām apīṣyate 
                  bhasmāsthicayanād ūrdhvaṃ saṃyogo na tu yoṣitām //
                   ViP_3,13.16
                  bāle deśāntarasthe ca patite ca munau mṛte 
                  sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu //
                   ViP_3,13.17
                  mṛtabandhor daśāhāni kulasyānnaṃ na bhujyate 
                  dānaṃ pratigraho yajñaḥ svādhyāyaś ca nivartate //
                   ViP_3,13.18
                  viprasyaitad dvādaśāhaṃ rājanyasyāpy aśaucakam 
                  ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye //
                   ViP_3,13.19
                  ayujo bhojayet kāmaṃ dvijān ādye tato dine 
                  dadyād darbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau //
                   ViP_3,13.20
                  vāryāyudhapratodās tu daṇḍaś ca dvijabhojanāt 
                  spraṣṭavyo 'nantaraṃ varṇaiḥ śudhyeraṃs te tataḥ kramāt //
                   ViP_3,13.21
                  tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ 
                  tān kurvīta pumāñ jīven nijadharmārjanais tathā //
                   ViP_3,13.22
                  mṛte 'hani ca kartavyam ekoddiṣṭam ataḥ param 
                  āhvānādikriyādaivaniyogarahitaṃ hi tat //
                   ViP_3,13.23
                  eko 'rghyas tatra dātavyas tathaivaikaṃ pavitrakam 
                  pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu //
                   ViP_3,13.24
                  praśnaś ca tatrābhiratir yajamānadvijanmanām 
                  akṣayyam amukasyeti vaktavyaṃ viratau tathā //
                   ViP_3,13.25
                  ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ 
                  sapiṇḍīkaraṇaṃ tasmin kāle rājendra tac chṛṇu //
                   ViP_3,13.26
ekoddiṣṭavidhānena kāryaṃ tad api pārthiva // ViP_3,13.27ab
After 27ab, D3,G2,ed. Veṅk. ins.:saṃvatsare 'tha ṣaṣṭhe vā māsi vā dvādaśe 'hni vā // ViP_3,13.27ab*27
tilagandhodakair yuktaṃ tatra pātracatuṣṭayam // ViP_3,13.27cd
                  pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā 
                  secayet pitṛpātreṣu pretapātraṃ nṛpa triṣu //
                   ViP_3,13.28
                  tataḥ pitṛtvam āpanne tasmin prete mahīpate 
                  śrāddhadharmair aśeṣais tu tatpūrvān arcayet pitṝn //
                   ViP_3,13.29
                  putraḥ pautraḥ prapautro vā bandhur vā bhrātṛsaṃtatiḥ 
                  sapiṇḍasaṃtatir vāpi kriyārho nṛpa jāyate //
                   ViP_3,13.30
                  teṣām abhāve sarveṣāṃ samānodakasaṃtatiḥ 
                  mātṛpakṣasya piṇḍena saṃbaddhā ye jalena vā //
                   ViP_3,13.31
                  kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa 
                  saṃghātāntargatair vāpi kāryāḥ pretasya yāḥ kriyāḥ 
                  utsannabandhurikthānāṃ kārayed avanīpatiḥ //
                   ViP_3,13.32
                  pūrvāḥ kriyā madhyamāś ca tathā caivottarāḥ kriyāḥ 
                  triḥprakārāḥ kriyā hy etās tāsāṃ bhedaṃ śṛṇuṣva me //
                   ViP_3,13.33
                  ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ 
                  tāḥ pūrvā madhyamā māsi māsy ekoddiṣṭasaṃjñitāḥ //
                   ViP_3,13.34
                  prete pitṛtvam āpanne sapiṇḍīkaraṇād anu 
                  kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ //
                   ViP_3,13.35
                  pitṛmātṛsapiṇḍais tu samānasalilais tathā 
                  tatsaṃghātagataiś caiva rājñā vā dhanahāriṇā //
                   ViP_3,13.36
                  pūrvāḥ kriyās tu kartavyāḥ putrādyair eva cottarāḥ 
                  dauhitrair vā naraśreṣṭha kāryās tattanayais tathā //
                   ViP_3,13.37
                  mṛtāhani ca kartavyāḥ strīṇām apy uttarāḥ kriyāḥ 
                  pratisaṃvatsaraṃ rājann ekoddiṣṭavidhānataḥ //
                   ViP_3,13.38
                  tasmād uttarasaṃjñā yāḥ kriyās tāḥ śṛṇu pārthiva 
                  yadā yadā ca kartavyā vidhinā yena cānagha //
                   ViP_3,13.39
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe trayodaśo 'dhyāyaḥ ]]
                  brahmendrarudranāsatyasūryāgnivasumārutān 
                  viśvedevān ṛṣigaṇān vayāṃsi manujān paśūn //
                   ViP_3,14.1
                  sarīsṛpān pitṛgaṇān yac cānyad bhūtasaṃjñitam 
                  śrāddhaṃ śraddhānvitaḥ kurvan tarpayaty akhilaṃ jagat //
                   ViP_3,14.2
                  māsi māsy asite pakṣe pañcadaśyāṃ nareśvara 
                  tathāṣṭakāsu kurvīta kāmyān kālāñ chṛṇuṣva me //
                   ViP_3,14.3
                  śrāddhārham āgataṃ dravyaṃ viśiṣṭam athavā dvijam 
                  śrāddhaṃ kurvīta vijñāya vyatīpāte 'yane tathā //
                   ViP_3,14.4
                  viṣuve cāpi saṃprāpte grahaṇe śaśisūryayoḥ 
                  samasteṣv eva bhūpāla rāśiṣv arke ca gacchati //
                   ViP_3,14.5
                  nakṣatragrahapīḍāsu duṣṭasvapnāvalokane 
                  icchāśrāddhāni kurvīta navasasyāgame tathā //
                   ViP_3,14.6
                  amāvāsyā yadā maitraviśākhāsvātiyoginī 
                  śrāddhaiḥ pitṛgaṇas tṛptiṃ tathāpnoty aṣṭavārṣikīm //
                   ViP_3,14.7
                  amāvāsyā yadā puṣye raudre carkṣe punarvasau 
                  dvādaśābdaṃ tadā tṛptiṃ prayānti pitaro 'rcitāḥ //
                   ViP_3,14.8
                  vāsavājaikapādarkṣe pitṝṇāṃ tṛptim icchatām 
                  vāruṇe cāpy amāvāsyā devānām api durlabhā //
                   ViP_3,14.9
                  navasv ṛkṣeṣv amāvāsyā yadaiteṣv avanīpate 
                  tadā tṛptipradaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam //
                   ViP_3,14.10
                  gītaṃ sanatkumāreṇa yad'ilāya mahātmane 
                  pṛcchate pitṛbhaktāya śraddhayāvanatāya ca //
                   ViP_3,14.11
                  vaiśākhamāsasya ca yā tṛtīyā navamy asau kārttikaśuklapakṣe 
                  nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe //
                   ViP_3,14.12
etā yugādyās tithayaś catasro 'py anantapuṇyā nṛpa saṃpradiṣṭāḥ // ViP_3,14.13ab
Ś2,D7 ins. after 13ab:dve śukle dve tathā kṛṣṇe yugādye munayo viduḥ // ViP_3,14.13ab*28:1
śukle pūrvāhnike grāhye kṛṣṇe caivāparāhnike // ViP_3,14.13ab*28:2
yugādyeṣu yugānteṣu dattam akṣayam iṣyate // ViP_3,14.13ab*28:3
upaplave candramaso raveś ca triṣv aṣṭakāsv apy ayanadvaye ca // ViP_3,14.13cd
Ś,D1.6.7 ins., D5 ins. l. 1-2 after 13ab and l. 3-4 after 13:
                  candrakṣaye māghavamāsi yatra dinakṣaye vai viṣuvaddvayaṃ ca 
                  manvantarādyās tithayas tathaiva chāyāgajasya vyatipātakālaḥ //
                   ViP_3,14.13*29
                  pānīyam apy atra tilair vimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ 
                  śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyam etat pitaro vadanti //
                   ViP_3,14.14
                  māghāsite pañcadaśī kadācid upaiti yogaṃ yadi vāruṇena 
                  ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hy alpapuṇyair nṛpa labhyate 'sau //
                   ViP_3,14.15
                  kāle dhaniṣṭhā yadi nāma tasmin bhavanti bhūpāla tadā pitṛbhyaḥ 
                  dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajair manuṣyaiḥ //
                   ViP_3,14.16
                  tatraiva ced bhādrapadās tu pūrvāḥ kāle tadā yat kriyate pitṛbhyaḥ 
                  śrāddhaṃ parāṃ tṛptim upetya tena yugaṃ samagraṃ pitaraḥ svapanti //
                   ViP_3,14.17
                  gaṅgāṃ śatadrūm atha vā vipāśāṃ sarasvatīṃ naimiṣagomatīṃ vā 
                  tato 'vagāhyārcanam ādareṇa kṛtvā pitṝṇāṃ duritāni hanti //
                   ViP_3,14.18
                  gāyanti caitat pitaraḥ sadaiva varṣāmaghātṛptim avāpya bhūyaḥ 
                  māghāsitānte śubhatīrthatoyair yāsyāma tṛptiṃ tanayādidattaiḥ //
                   ViP_3,14.19
                  cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaś ca kālaḥ kathito vidhiś ca 
                  pātraṃ yathoktaṃ paramā ca bhaktir nṛṇāṃ prayacchaty abhivāñchitāni //
                   ViP_3,14.20
                  pitṛgītāṃs tathaivātra ślokāṃs tāṃś ca śṛṇuṣva me 
                  śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā //
                   ViP_3,14.21
                  api dhanyaḥ kule jāyād asmākaṃ matimān naraḥ 
                  akurvan vittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati //
                   ViP_3,14.22
                  ratnavastramahīyānamahābhogādikaṃ vasu 
                  vibhave sati viprebhyo yo 'smān uddiśya dāsyati //
                   ViP_3,14.23
                  annena vā yathāśaktyā kāle 'smin bhaktinamradhīḥ 
                  bhojayiṣyati viprāgryāṃs tanmātravibhavo naraḥ //
                   ViP_3,14.24
                  asamartho 'nnadānasya dhānyam āmaṃ svaśaktitaḥ 
                  pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām //
                   ViP_3,14.25
                  tatrāpy asāmarthyayutaḥ karāgrāgrasthitāṃs tilān 
                  praṇamya dvijamukhyāya kasmaicid bhūpa dāsyati //
                   ViP_3,14.26
                  tilaiḥ saptāṣṭabhir vāpi samavetāñ jalāñjalīn 
                  bhaktinamraḥ samuddiśya bhuvy asmākaṃ pradāsyati //
                   ViP_3,14.27
                  yataḥ kutaścit saṃprāpya gobhyo vāpi gavāhnikam 
                  abhāve prīṇayann asmāñ śraddhāyuktaḥ pradāsyati //
                   ViP_3,14.28
                  sarvābhāve vanaṃ gatvā kakṣamūlapradarśakaḥ 
                  sūryādilokapālānām idam uccair paṭhiṣyati //
                   ViP_3,14.29
                  na me 'sti vittaṃ na dhanaṃ ca nānyac chrāddhopayogyaṃ svapitṝn nato 'smi 
                  tṛpyantu bhaktyā pitaro mayaitau kṛtau bhujau vartmani mārutasya //
                   ViP_3,14.30
                  ity etat pitṛbhir gītaṃ bhāvābhāvaprayojanam 
                  yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva //
                   ViP_3,14.31
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe caturdaśo 'dhyāyaḥ ]]
brāhmaṇān bhojayec chrāddhe yadguṇāṃs tān nibodha me // ViP_3,15.1
                  triṇāciketas trimadhus trisuparṇaḥ ṣaḍaṅgavit 
                  vedavic chrotriyo yogī tathā vai jyeṣṭhasāmagaḥ //
                   ViP_3,15.2
                  ṛtviksvasrīyadauhitrajāmātṛśvaśurās tathā 
                  mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratas tathā 
                  śiṣyāḥ saṃbandhinaś caiva mātāpitṛrataś ca yaḥ //
                   ViP_3,15.3
                  etān niyojayec chrāddhe pūrvoktān prathamaṃ nṛpa 
                  brāhmaṇān pitṛpuṣṭyartham anukalpeṣv anantarān //
                   ViP_3,15.4
                  mitradhruk kunakhī klībaḥ śyāvadantas tathā dvijaḥ 
                  kanyādūṣayitā vahnivedojjhaḥ somavikrayī //
                   ViP_3,15.5
                  abhiśastas tathā stenaḥ piśuno grāmayājakaḥ 
                  bhṛtakādhyāpakas tadvad bhṛtakādhyāpitaś ca yaḥ //
                   ViP_3,15.6
parapūrvāpatiś caiva mātāpitros tathojjhakaḥ // ViP_3,15.7ab
D3.4,T2 ins.:tathā bhrātṛparityāgī dūṣakaḥ sarvanindakaḥ // ViP_3,15.7ab*30
vṛṣalīsūtipoṣṭā ca vṛṣalīpatir eva ca // ViP_3,15.7cd
tathā devalakaś caiva śrāddhe nārhati ketanam // ViP_3,15.8
                  prathame 'hni budhaḥ śastāñ śrotriyādīn nimantrayet 
                  kathayec ca tadaivaiṣāṃ niyogān pitṛdaivikān //
                   ViP_3,15.9
                  tataḥ krodhavyavāyādīn āyāsaṃ ca dvijaiḥ saha 
                  yajamāno na kurvīta doṣas tatra mahān ayam //
                   ViP_3,15.10
                  śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca 
                  vyavāyī retaso garte majjayaty ātmanaḥ pitṝn //
                   ViP_3,15.11
                  tasmāt prathamam atroktaṃ dvijāgryāṇāṃ nimantraṇam 
                  animantrya dvijān geham āgatān bhojayed yatīn //
                   ViP_3,15.12
pādaśaucādinā geham āgatān pūjayed dvijān // ViP_3,15.13
                  pavitrapāṇir ācāntān āsaneṣūpaveśayet 
                  pitṝṇām ayujo yugmān devānām icchayā dvijān //
                   ViP_3,15.14
devānām ekam ekaṃ vā pitṝṇāṃ ca niyojayet // ViP_3,15.15
                  tathā mātāmahaśrāddhaṃ vaiśvadevasamanvitam 
                  kurvīta bhaktisaṃpannas tantraṃ vā vaiśvadevikam //
                   ViP_3,15.16
                  prāṅmukhān bhojayed viprān devānām ubhayātmakān 
                  pitṛpaitāmahānāṃ ca bhojayec cāpy udaṅmukhān //
                   ViP_3,15.17
                  pṛthak tayoḥ kecid āhuḥ śrāddhasya karaṇaṃ nṛpa 
                  ekatraikena pākena vadanty anye maharṣayaḥ //
                   ViP_3,15.18
                  viṣṭarārthaṃ kuśān dattvā saṃpūjyārghyaṃ vidhānataḥ 
                  kuryād āvāhanaṃ prājño devānāṃ tadanujñayā //
                   ViP_3,15.19
                  yavāmbunā ca devānāṃ dadyād arghyaṃ vidhānataḥ 
                  sraggandhadhūpadīpāṃś ca dattvā tebhyo yathāvidhi //
                   ViP_3,15.20
                  pitṝṇām apasavyaṃ tat sarvam evopakalpayet 
                  anujñāṃ ca tataḥ prāpya dattvā darbhān dvidhākṛtān //
                   ViP_3,15.21
                  mantrapūrvaṃ pitṝṇāṃ tu kuryād āvāhanaṃ budhaḥ 
                  tilāmbunā cāpasavyaṃ dadyād arghyādikaṃ nṛpa //
                   ViP_3,15.22
                  kāle tatrātithiṃ prāptam annakāmaṃ nṛpādhvagam 
                  brāhmaṇair abhyanujñātaḥ kāmaṃ tam api bhojayet //
                   ViP_3,15.23
                  yogino vividhai rūpair narāṇām upakāriṇaḥ 
                  bhramanti pṛthivīm etām avijñātasvarūpiṇaḥ //
                   ViP_3,15.24
                  tasmād abhyarcayet prāptaṃ śrāddhakāle 'tithiṃ budhaḥ 
                  śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ //
                   ViP_3,15.25
                  juhuyād vyañjanakṣāravarjam annaṃ tato 'nale 
                  anujñāto dvijais tais tu trikṛtvaḥ puruṣarṣabha //
                   ViP_3,15.26
                  agnaye kavyavāhāya svāhety ādau nṛpāhutiḥ 
                  somāya vai pitṛmate dātavyā tadanantaram //
                   ViP_3,15.27
                  vaivasvatāya caivānyā tṛtīyā dīyate tataḥ 
                  hutāvaśiṣṭam alpālpaṃ viprapātreṣu nirvapet //
                   ViP_3,15.28
                  tato 'nnaṃ mṛṣṭam atyartham abhīṣṭam atisaṃskṛtam 
                  dattvā juṣadhvam icchāto vācyam etad aniṣṭhuram //
                   ViP_3,15.29
                  bhoktavyaṃ taiś ca taccittair maunibhiḥ sumukhaiḥ sukham 
                  akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ //
                   ViP_3,15.30
                  rakṣoghnamantrapaṭhanaṃ bhūmer āstaraṇaṃ tilaiḥ 
                  kṛtvā dhyeyāḥ svapitaras ta eva dvijasattamāḥ //
                   ViP_3,15.31
                  pitā pitāmahaś caiva tathaiva prapitāmahaḥ 
                  mama tṛptiṃ prayāntv adya vipradeheṣu saṃsthitāḥ //
                   ViP_3,15.32
                  pitā pitāmahaś caiva tathaiva prapitāmahaḥ 
                  mama tṛptiṃ prayāntv agnihomāpyāyitamūrtayaḥ //
                   ViP_3,15.33
                  pitā pitāmahaś caiva tathaiva prapitāmahaḥ 
                  tṛptiṃ prayāntu piṇḍena mayā dattena bhūtale //
                   ViP_3,15.34
                  pitā pitāmahaś caiva tathaiva prapitāmahaḥ 
                  tṛptiṃ prayāntu me bhaktyā yan mayaitad ihāhṛtam //
                   ViP_3,15.35
                  mātāmahas tṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ 
                  viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ //
                   ViP_3,15.36
                  yajñeśvaro havyasamastakavya bhoktāvyayātmā harir īśvaro 'tra 
                  tatsaṃnidhānād apayāntu sadyo rakṣāṃsy aśeṣāṇy asurāś ca sarve //
                   ViP_3,15.37
                  tṛpteṣu teṣu vikired annaṃ vipreṣu bhūtale 
                  dadyāc cācamanārthāya tebhyo vāri sakṛt sakṛt //
                   ViP_3,15.38
                  sutṛptais tair anujñātaḥ sarveṇānnena bhūtale 
                  satilena tataḥ piṇḍān samyag dadyāt samāhitaḥ //
                   ViP_3,15.39
                  pitṛtīrthena salilaṃ dadyād atha jalāñjalim 
                  mātāmahebhyas tenaiva piṇḍāṃs tīrthena nirvapet //
                   ViP_3,15.40
dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet // ViP_3,15.40*31:1
avakāśeṣu cokṣeṣu jalatīreṣu caiva hi // ViP_3,15.40*31:2
                  dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam 
                  svapitre prathamaṃ piṇḍaṃ dadyād ucchiṣṭasaṃnidhau //
                   ViP_3,15.41
                  pitāmahāya caivānyaṃ tatpitre ca tathā param 
                  darbhamūle lepabhujaḥ prīṇayel lepagharṣaṇaiḥ //
                   ViP_3,15.42
                  piṇḍair mātāmahāṃs tadvad gandhamālyādisaṃyutaiḥ 
                  pūjayitvā dvijāgryāṇāṃ dadyād ācamanaṃ tataḥ //
                   ViP_3,15.43
                  pitṛbhyaḥ prathamaṃ bhaktyā tanmanasko nareśvara 
                  susvadhety āśiṣā yuktāṃ dadyāc chaktyā ca dakṣiṇām //
                   ViP_3,15.44
                  dattvā ca dakṣiṇāṃ tebhyo vācayed vaiśvadevikān 
                  prīyantām iti ye viśvedevās tena itīrayet //
                   ViP_3,15.45
                  tatheti cokte tair vipraiḥ prārthanīyās tathāśiṣaḥ 
                  paścād visarjayed devān pūrvaṃ paitrān mahāmate //
                   ViP_3,15.46
                  mātāmahānām apy evaṃ saha devaiḥ kramaḥ smṛtaḥ 
                  bhojane ca svaśaktyā ca dāne tadvad visarjane //
                   ViP_3,15.47
                  āpādaśaucanāt pūrvaṃ kuryād devadvijanmasu 
                  visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai //
                   ViP_3,15.48
                  visarjayet prītivacaḥ sanmānābhyarcitāṃs tataḥ 
                  nivartetābhyanujñāta ādvārāt tān anuvrajet //
                   ViP_3,15.49
                  tatas tu vaiśvadevākhyāṃ kuryān nityakriyāṃ budhaḥ 
                  bhuñjīyāc ca samaṃ pūjyabhṛtyabandhubhir ātmanaḥ //
                   ViP_3,15.50
                  evaṃ śrāddhaṃ budhaḥ kuryāt paitraṃ mātāmahaṃ tathā 
                  śrāddhair āpyāyitā dadyuḥ sarvakāmān pitāmahāḥ //
                   ViP_3,15.51
                  trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ 
                  rajatasya tathā dānaṃ kathāsaṃdarśanādikam //
                   ViP_3,15.52
                  varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā 
                  bhoktur apy atra rājendra trayam etan na śasyate //
                   ViP_3,15.53
                  viśvedevāḥ sapitaras tathā mātāmahā nṛpa 
                  kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām //
                   ViP_3,15.54
                  somādhāraḥ pitṛgaṇo yogādhāraś ca candramāḥ 
                  śrāddhe yoginiyogas tu tasmād bhūpāla śasyate //
                   ViP_3,15.55
                  sahasrasyāpi viprāṇāṃ yogī cet purataḥ sthitaḥ 
                  sarvān bhoktṝṃs tārayati yajamānaṃ tathā nṛpa //
                   ViP_3,15.56
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe pañcadaśo 'dhyāyaḥ ]]
                  haviṣyamatsyamāṃsais tu śaśasya śakunasya ca 
                  saukaracchāgalaiṇeyarauravair gavayena ca //
                   ViP_3,16.1
                  aurabhragavyaiś ca tathā māsavṛddhyā pitāmahāḥ 
                  prayānti tṛptiṃ māṃsais tu nityaṃ vārdhrīṇasām iṣaiḥ //
                   ViP_3,16.2
                  khaḍgamāṃsam atīvātra kālaśākaṃ tathā madhu 
                  śastāni karmaṇy atyantatṛptidāni nareśvara //
                   ViP_3,16.3
                  gayām upetya yaḥ śrāddhaṃ karoti pṛthivīpate 
                  saphalaṃ tasya taj janma jāyate pitṛtuṣṭidam //
                   ViP_3,16.4
                  prasātikāḥ sanīvārāḥ śyāmākā dvividhās tathā 
                  vanyauṣadhīpradhānās tu śrāddhārhāḥ puruṣarṣabha //
                   ViP_3,16.5
                  yavāḥ priyaṃgavo mudgā godhūmā vrīhayas tilāḥ 
                  niṣpāvāḥ kovidārāś ca sarṣapāś cātra śobhanāḥ //
                   ViP_3,16.6
                  akṛtāgrayaṇaṃ yac ca dhānyajātaṃ nareśvara 
                  rājamāṣān aṇūṃś caiva masūrāṃś ca vivarjayet //
                   ViP_3,16.7
                  alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam 
                  gandhārakaṃ karambhāṇi lavaṇāny auṣarāṇi ca //
                   ViP_3,16.8
                  āraktāś caiva niryāsāḥ pratyakṣalavaṇāni ca 
                  varjyāny etāni vai śrāddhe yac ca vācā na śasyate //
                   ViP_3,16.9
                  naktāhṛtam anutsṛṣṭaṃ tṛpyate na ca yatra gauḥ 
                  durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva //
                   ViP_3,16.10
                  kṣīram ekaśaphānāṃ yad auṣṭram āvikam eva ca 
                  mārgaṃ ca māhiṣaṃ caiva varjayec chrāddhakarmaṇi //
                   ViP_3,16.11
                  ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ 
                  kṛkavākuśvanagnaiś ca vānaragrāmasūkaraiḥ //
                   ViP_3,16.12
                  udakyāsūtikāśaucimṛtahāraiś ca vīkṣite 
                  śrāddhe surā na pitaro bhuñjate puruṣarṣabha //
                   ViP_3,16.13
                  tasmāt pariśrite kuryāc śrāddhaṃ śraddhāsamanvitaḥ 
                  urvyāṃ ca tilavikṣepād yātudhānān nivārayet //
                   ViP_3,16.14
                  na pūti naivopapannaṃ keśakīṭādibhir nṛpa 
                  na caivābhiṣavair miśram annaṃ paryuṣitaṃ tathā //
                   ViP_3,16.15
                  śraddhāsamanvitair dattaṃ pitṛbhyo nāmagotrataḥ 
                  yadāhārās tu te jātās tadāhāratvam eti tat //
                   ViP_3,16.16
                  śrūyante cāpi pitṛbhir gītā gāthā mahīpate 
                  ikṣvākor manuputrasya kalāpopavane purā //
                   ViP_3,16.17
                  api nas te bhaviṣyanti kule sanmārgaśīlinaḥ 
                  gayām upetya ye piṇḍān dāsyanty asmākam ādarāt //
                   ViP_3,16.18
                  api naḥ sa kule jāyād yo no dadyāt trayodaśīm 
                  pāyasaṃ madhusarpibhyāṃ varṣāsu ca maghāsu ca //
                   ViP_3,16.19
                  gaurīṃ vāpy udvahet kanyāṃ nīlaṃ vā vṛṣam utsṛjet 
                  yajeta vāśvamedhena vidhivad dakṣiṇāvatā //
                   ViP_3,16.20
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe ṣoḍaśo 'dhyāyaḥ ]]
                  ity āha bhagavān aurvaḥ sagarāya mahātmane 
                  sadācārān purā samyaṅ maitreya paripṛcchate //
                   ViP_3,17.1
evaṃ navabhir adhyāyais trayīdharmaḥ prapañcitaḥ // ViP_3,17.1*32:1
tatparityāganindārtham adhyāyadvayam uttaram // ViP_3,17.1*32:2
                  mayāpy etad aśeṣeṇa kathitaṃ bhavato dvija 
                  samullaṅghya sadācāraṃ kaścin nāpnoti śobhanam //
                   ViP_3,17.2
                  ṣaṇḍāpaviddhapramukhā viditā bhagavan mayā 
                  udakyādyāś ca ye sarve nagnam icchāmi veditum //
                   ViP_3,17.3
                  ko nagnaḥ kiṃsamācāro nagnasaṃjñāṃ naro labhet 
                  nagnasvarūpam icchāmi yathāvat gaditaṃ tvayā //
                   ViP_3,17.4
śrotuṃ dharmabhṛtāṃ śreṣṭha na hy asty aviditaṃ tava // ViP_3,17.4*33
parāśara uvāca:
                  ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtir dvija 
                  etām ujjhati yo mohāt sa nagnaḥ pātakī smṛtaḥ //
                   ViP_3,17.5
                  trayī samastavarṇānāṃ dvija saṃvaraṇaṃ yataḥ 
                  nagno bhavaty ujjhitāyām atas tasyām asaṃśayam //
                   ViP_3,17.6
                  idaṃ ca śrūyatām anyad bhīṣmāya sumahātmane 
                  kathayām āsa dharmajño vasiṣṭho 'smatpitāmahaḥ //
                   ViP_3,17.7
                  mayāpi tasya gadataḥ śrutam etan mahātmanaḥ 
                  nagnasaṃbandhi maitreya yat pṛṣṭo 'ham iha tvayā //
                   ViP_3,17.8
                  devāsuram abhūd yuddhaṃ divyam abdaṃ purā dvija 
                  tasmin parājitā devā daityair hrādapurogamaiḥ //
                   ViP_3,17.9
                  kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ 
                  viṣṇor ārādhanārthāya jaguś cemaṃ stavaṃ tadā //
                   ViP_3,17.10
                  ārādhanāya lokānāṃ viṣṇor īśasya yāṃ giram 
                  vakṣyāmo bhagavān ādyas tayā viṣṇuḥ prasīdatu //
                   ViP_3,17.11
                  yato bhūtāny aśeṣāṇi prasūtāni mahātmanaḥ 
                  yasmiṃś ca layam eṣyanti kas taṃ saṃstotum īśvaraḥ //
                   ViP_3,17.12
                  tathāpy arātividhvaṃsadhvastavīryā bhavārthinaḥ 
                  tvāṃ stoṣyāmas tavoktīnāṃ yāthārthyaṃ naiva gocare //
                   ViP_3,17.13
                  tvam urvī salilaṃ vahnir vāyur ākāśam eva ca 
                  samastam antaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān //
                   ViP_3,17.14
                  ekaṃ tavaitad bhūtātman mūrtāmūrtamayaṃ vapuḥ 
                  ābrahmastambaparyantaṃ sthānakālavibhedavat //
                   ViP_3,17.15
                  tatreśa tava yat pūrvaṃ tvannābhikamalodbhavam 
                  rūpaṃ sargopakārāya tasmai brahmātmane namaḥ //
                   ViP_3,17.16
                  śakrārkarudravasvaśvimarutsomādibhedavat 
                  vayam evaṃ svarūpaṃ te tasmai devātmane namaḥ //
                   ViP_3,17.17
                  dambhaprāyam asaṃbodhi titikṣādamavarjitam 
                  yad rūpaṃ tava govinda tasmai daityātmane namaḥ //
                   ViP_3,17.18
                  nātijñānavahā yasmin nāḍyaḥ stimitatejasi 
                  śabdādilobhi yat tasmai tubhyaṃ yakṣātmane namaḥ //
                   ViP_3,17.19
                  krauryamāyāmayaṃ ghoraṃ yac ca rūpaṃ tavāsitam 
                  niśācarātmane tasmai namas te puruṣottama //
                   ViP_3,17.20
                  svargasthadharmisaddharmaphalopakaraṇaṃ tava 
                  dharmākhyaṃ ca tathā rūpaṃ namas tasmai janārdana //
                   ViP_3,17.21
                  harṣaprāyam asaṃsargi gatimad gamanādiṣu 
                  siddhātmaṃs tava yad rūpaṃ tasmai siddhātmane namaḥ //
                   ViP_3,17.22
                  atitikṣādhanaṃ krūram upabhogasahaṃ hare 
                  dvijihvaṃ tava yad rūpaṃ tasmai sarpātmane namaḥ //
                   ViP_3,17.23
                  avabodhi ca yac chāntam adoṣam apakalmaṣam 
                  ṛṣirūpātmane tasmai viṣṇo rūpāya te namaḥ //
                   ViP_3,17.24
                  bhakṣayaty atha kalpānte bhūtāni yad avāritam 
                  tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ //
                   ViP_3,17.25
                  saṃbhakṣya sarvabhūtāni devādīny aviśeṣataḥ 
                  nṛtyaty ante ca yad rūpaṃ tasmai rudrātmane namaḥ //
                   ViP_3,17.26
                  pravṛttyā rajaso yac ca karmaṇāṃ kāraṇātmakam 
                  janārdana namas tasmai tvadrūpāya narātmane //
                   ViP_3,17.27
                  aṣṭāviṃśadvadhopetaṃ yad rūpaṃ tāmasaṃ tava 
                  unmārgagāmi sarvātmaṃs tasmai paśvātmane namaḥ //
                   ViP_3,17.28
                  yajñāṅgabhūtaṃ yad rūpaṃ jagataḥ siddhisādhanam 
                  vṛkṣādibhedair yad bhedi tasmai mukhyātmane namaḥ //
                   ViP_3,17.29
                  tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat 
                  rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ //
                   ViP_3,17.30
                  pradhānabuddhyādimayād aśeṣād yad anyad asmāt paramaṃ parātman 
                  rūpaṃ tavādyaṃ na yad anyatulyaṃ tasmai namaḥ kāraṇakāraṇāya //
                   ViP_3,17.31
                  śuklādidīrghādighanādihīnam agocare yac ca viśeṣaṇānām 
                  śuddhātiśuddhaṃ paramarṣidṛśyaṃ rūpāya tasmai bhagavan natāḥ smaḥ //
                   ViP_3,17.32
                  yan naḥ śarīreṣu yad anyadeheṣv aśeṣavastuṣv ajam avyayaṃ yat 
                  yasmāc ca nānyad vyatiriktam asti brahmasvarūpāya natāḥ sma tasmai //
                   ViP_3,17.33
                  sakalam idam ajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya 
                  tam anidhanam aśeṣabījabhūtaṃ prabhum amalaṃ praṇatāḥ sma vāsudevam //
                   ViP_3,17.34
                  stotrasyāsyāvasāne tu dadṛśuḥ parameśvaram 
                  śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim //
                   ViP_3,17.35
                  tam ūcuḥ sakalā devāḥ praṇipātapuraḥsaram 
                  prasīda deva daityebhyas trāhīti śaraṇārthinaḥ //
                   ViP_3,17.36
                  trailokyaṃ yajñabhāgāś ca daityair hrādapurogamaiḥ 
                  hṛtaṃ no brahmaṇo 'py ājñām ullaṅghya parameśvara //
                   ViP_3,17.37
                  yady apy aśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ 
                  tathāpy avidyābhedena bhinnaṃ paśyāmahe jagat //
                   ViP_3,17.38
                  svavarṇadharmābhiratā vedamārgānusāriṇaḥ 
                  na śakyās te 'rayo hantum asmābhis tapasānvitāḥ //
                   ViP_3,17.39
                  tam upāyam aśeṣātmann asmākaṃ dātum arhasi 
                  yena tān asurān hantuṃ bhavema bhagavan kṣamāḥ //
                   ViP_3,17.40
                  ity ukto bhagavāṃs tebhyo māyāmohaṃ śarīrataḥ 
                  samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān //
                   ViP_3,17.41
                  māyāmoho 'yam akhilān daityāṃs tān mohayiṣyati 
                  tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ //
                   ViP_3,17.42
                  sthitau sthitasya me vadhyā yāvantaḥ paripanthinaḥ 
                  brahmaṇo hy adhikārasya devā daityādikāḥ surāḥ //
                   ViP_3,17.43
                  tad gacchata na bhīḥ kāryā māyāmoho 'yam agrataḥ 
                  gacchatv adyopakārāya bhavatāṃ bhavitā surāḥ //
                   ViP_3,17.44
                  ity uktāḥ praṇipatyainaṃ yayur devā yathāgatam 
                  māyāmoho 'pi taiḥ sārdhaṃ yayau yatra mahāsurāḥ //
                   ViP_3,17.45
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe saptadaśo 'dhyāyaḥ ]]
                  tapasy abhiratān so 'tha māyāmoho mahāsurān 
                  maitreya dadṛśe gatvā narmadātīrasaṃśrayān //
                   ViP_3,18.1
                  tato digambaro muṇḍo barhipatradharo dvija 
                  māyāmoho 'surān ślakṣṇam idaṃ vacanam abravīt //
                   ViP_3,18.2
                  bho daityapatayo brūta yadarthaṃ tapyate tapaḥ 
                  aihikaṃ vātha pāratryaṃ tapasaḥ phalam icchatha //
                   ViP_3,18.3
                  pāratryaphalalābhāya tapaścaryā mahāmate 
                  asmābhir iyam ārabdhā kiṃ vā te 'tra vivakṣitam //
                   ViP_3,18.4
                  kurudhvaṃ mama vākyāni yadi muktim abhīpsatha 
                  arhadhvaṃ dharmam etaṃ ca muktidvāram asaṃvṛtam //
                   ViP_3,18.5
                  dharmo vimukter arho 'yaṃ naitasmād aparaḥ paraḥ 
                  atraivāvasthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha //
                   ViP_3,18.6
arhadhvaṃ dharmam etaṃ ca sarve yūyaṃ mahābalāḥ // ViP_3,18.7
parāśara uvāca:
                  evaṃprakārair bahubhir yuktidarśanavardhitaiḥ 
                  māyāmohena daityās te vedamārgād apākṛtāḥ //
                   ViP_3,18.8
                  dharmāyaitad adharmāya sad etan na sad ity api 
                  vimuktaye tv idaṃ naitad vimuktiṃ saṃprayacchati //
                   ViP_3,18.9
paramārtho 'yam atyarthaṃ paramārtho na cāpy ayam // ViP_3,18.10
                  kāryam etad akāryaṃ ca naitad evaṃ sphuṭaṃ tv idam 
                  digvāsasām ayaṃ dharmo dharmo 'yaṃ bahuvāsasām //
                   ViP_3,18.11
                  ity anekāntavādaṃ ca māyāmohena naikadhā 
                  tena darśayatā daityāḥ svadharmāṃs tyājitā dvija //
                   ViP_3,18.12
                  arhathemaṃ mahādharmaṃ māyāmohena te yataḥ 
                  proktās tam āśritā dharmam arhatās tena te 'bhavan //
                   ViP_3,18.13
                  trayīdharmasamutsargaṃ māyāmohena te 'surāḥ 
                  kāritās tanmayā hy āsaṃs tathānye tatprabodhitāḥ //
                   ViP_3,18.14
                  tair apy anye pare taiś ca tair apy anye pare ca taiḥ 
                  alpair ahobhiḥ saṃtyaktā tair daityaiḥ prāyaśas trayī //
                   ViP_3,18.15
                  punaś ca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ 
                  anyān āhāsurān gatvā mṛdvalpamadhurākṣaram //
                   ViP_3,18.16
                  svargārthaṃ yadi vo vāñchā nirvāṇārtham athāsurāḥ 
                  tad alaṃ paśughātādiduṣṭadharmaṃ nibodhata //
                   ViP_3,18.17
                  vijñānamayam evaitad aśeṣam avagacchata 
                  budhyadhvaṃ me vacaḥ samyag budhair evam udīritam //
                   ViP_3,18.18
                  jagad etad anādhāraṃ bhrāntijñānārthatatparam 
                  rāgādiduṣṭam atyarthaṃ bhrāmyate bhavasaṃkaṭe //
                   ViP_3,18.19
                  evaṃ budhyata budhyadhvaṃ budhyataivam itīrayan 
                  māyāmohaḥ sa daityeyān dharmam atyājayan nijam //
                   ViP_3,18.20
                  nānāprakāravacanaṃ sa teṣāṃ yuktiyojitam 
                  tathā tathāvadad dharmaṃ tatyajus te yathā yathā //
                   ViP_3,18.21
                  te 'py anyeṣāṃ tathaivocur anyair anye tathoditāḥ 
                  maitreya tatyajur dharmaṃ vedasmṛtyuditaṃ param //
                   ViP_3,18.22
                  anyān apy anyapāṣaṇḍaprakārair bahubhir dvija 
                  daiteyān mohayām āsa māyāmoho 'timohakṛt //
                   ViP_3,18.23
                  svalpenaiva hi kālena māyāmohena te 'surāḥ 
                  mohitās tatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām //
                   ViP_3,18.24
                  kecid vinindāṃ vedānāṃ devānām apare dvija 
                  yajñakarmakalāpasya tathānye ca dvijanmanām //
                   ViP_3,18.25
                  naitad yuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate 
                  havīṃṣy analadagdhāni phalāyety arbhakoditam //
                   ViP_3,18.26
                  yajñair anekair devatvam avāpyendreṇa bhujyate 
                  śamyādi yadi cet kāṣṭhaṃ tadvaraṃ patrabhuk paśuḥ //
                   ViP_3,18.27
.... .... bhaved yajñasya sādhanam // ViP_3,18.27*34:1
tadāhāras tadā nityaṃ .... .... // ViP_3,18.27*34:2
                  nihatasya paśor yajñe svargaprāptir yadīṣyate 
                  svapitā yajamānena kiṃ nu tasmān na hanyate //
                   ViP_3,18.28
                  tṛptaye jāyate puṃso bhuktam anyena cet tataḥ 
                  dadyāc chrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ //
                   ViP_3,18.29
                  janaśraddheyam ity etad avagamya tato 'tra vaḥ 
                  upekṣā śreyasī vākyaṃ rocatāṃ yan mayeritam //
                   ViP_3,18.30
                  na hy āptavādā nabhaso nipatanti mahāsurāḥ 
                  yuktimad vacanaṃ grāhyaṃ mayānyaiś ca bhavadvidhaiḥ //
                   ViP_3,18.31
                  māyāmohena te daityāḥ prakārair bahubhis tathā 
                  vyutthāpitā yathā naiṣāṃ trayīṃ kaścid arocayat //
                   ViP_3,18.32
                  ittham unmārgayāteṣu teṣu daityeṣu te 'marāḥ 
                  udyogaṃ paramaṃ kṛtvā yuddhāya samupasthitāḥ //
                   ViP_3,18.33
                  tato devāsuraṃ yuddhaṃ punar evābhavad dvija 
                  hatāś ca te 'surā devaiḥ sanmārgaparipanthinaḥ //
                   ViP_3,18.34
                  saddharmakavacas teṣām abhūd yaḥ prathamaṃ dvija 
                  tena rakṣābhavat pūrvaṃ neśur naṣṭe ca tatra te //
                   ViP_3,18.35
                  tato maitreya tanmārgavartino ye 'bhavañ janāḥ 
                  nagnās te tair yatas tyaktaṃ trayīsaṃvaraṇaṃ vṛthā //
                   ViP_3,18.36
kṛtāś ca te 'surā devair nānāvedavinindakāḥ // ViP_3,18.36*35
                  brahmacārī gṛhasthaś ca vānaprasthas tathāśramāḥ 
                  parivrāḍ vā caturtho 'tra pañcamo nopapadyate //
                   ViP_3,18.37
                  yas tu saṃtyajya gārhasthyaṃ vānaprastho na jāyate 
                  parivrāḍ vāpi maitreya sa nagnaḥ pāpakṛn naraḥ //
                   ViP_3,18.38
                  nityānāṃ karmaṇāṃ vipra tasya hānir aharniśam 
                  akurvan vihitaṃ karma śaktaḥ patati taddine //
                   ViP_3,18.39
                  prāyaścittena mahatā śuddhiṃ prāpnoty anāpadi 
                  pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ //
                   ViP_3,18.40
                  saṃvatsaraṃ kriyāhānir yasya puṃso 'bhijāyate 
                  tasyāvalokanāt sūryo nirīkṣyaḥ sādhubhiḥ sadā //
                   ViP_3,18.41
                  spṛṣṭe snānaṃ sacailasya śuddhihetur mahāmune 
                  puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ //
                   ViP_3,18.42
                  devarṣipitṛbhūtāni yasya niḥśvasya veśmani 
                  prayānty anarcitāny atra na tasmāt pāpakṛn naraḥ //
                   ViP_3,18.43
                  devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca 
                  na tena saṃkaraṃ kuryād gṛhāsanaparicchadaiḥ //
                   ViP_3,18.44
                  saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ 
                  jāyate tulyatā puṃsas tenaiva dvija vatsaram //
                   ViP_3,18.45
                  atha bhuṅkte gṛhe tasya karoty āsyāṃ tathāsane 
                  śete cāpy ekaśayane sa sadyas tatsamo bhavet //
                   ViP_3,18.46
                  devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn 
                  bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtis tasya kīdṛśī //
                   ViP_3,18.47
                  brāhmaṇādyāś ca ye varṇāḥ svadharmād anyatomukham 
                  yānti te nagnasaṃjñāṃ tu hīnakarmasv avasthitāḥ //
                   ViP_3,18.48
                  caturṇāṃ yatra varṇānāṃ maitreyātyantasaṃkaraḥ 
                  tatrāsyā sādhuvṛttīnām upaghātāya jāyate //
                   ViP_3,18.49
                  anabhyarcya ṛṣīn devān pitṛbhūtātithīṃs tathā 
                  yo bhuṅkte tasya saṃbhāṣāt patanti narake narāḥ //
                   ViP_3,18.50
                  tasmād etān naro nagnāṃs trayīsaṃtyāgadūṣitān 
                  sarvadā varjayet prājña ālāpasparśanādiṣu //
                   ViP_3,18.51
                  śraddhāvadbhiḥ kṛtaṃ yatnād devān pitṛpitāmahān 
                  na prīṇayati tac chrāddhaṃ yady ebhir avalokitam //
                   ViP_3,18.52
                  śrūyate ca purā khyāto rājā śatadhanur bhuvi 
                  patnī ca śaibyā tasyābhūd atidharmaparāyaṇā //
                   ViP_3,18.53
                  pativratā mahābhāgā satyaśaucadayānvitā 
                  sarvalakṣaṇasaṃpannā saṃpannā vinayena ca //
                   ViP_3,18.54
                  sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam 
                  ārādhayām āsa vibhuṃ parameṇa samādhinā //
                   ViP_3,18.55
                  homair japais tathā dānair upavāsaiś ca bhaktitaḥ 
                  pūjābhiś cānudivasaṃ tanmanā nānyamānasaḥ //
                   ViP_3,18.56
                  ekadā tu samaṃ snātau tau tu bhāryāpatī jale 
                  bhāgīrathyāḥ samuttīrṇau kārttikyāṃ samupoṣitau 
                  pāṣaṇḍinam apaśyetām āyāntaṃ saṃmukhaṃ dvija //
                   ViP_3,18.57
                  cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ 
                  atas tadgauravāt tena sahālāpam athākarot //
                   ViP_3,18.58
                  na tu sā vāgyatā devī tasya patnī yatavratā 
                  upoṣitāsmīti raviṃ tasmin dṛṣṭe dadarśa ca //
                   ViP_3,18.59
                  samāgamya yathānyāyaṃ dampatī tau yathāvidhi 
                  viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama //
                   ViP_3,18.60
                  kālena gacchatā rājā mamārāsau sapatnajit 
                  anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim //
                   ViP_3,18.61
                  sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ 
                  upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat //
                   ViP_3,18.62
                  sāpi jātismarā jajñe kāśirājasutā śubhā 
                  sarvavijñānasaṃpannā sarvalakṣaṇabhūṣitā //
                   ViP_3,18.63
                  tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ 
                  tayaiva tanvyā virato vivāhārambhato nṛpaḥ //
                   ViP_3,18.64
                  tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim 
                  vaidiśākhyaṃ puraṃ gatvā tadavasthaṃ dadarśa tam //
                   ViP_3,18.65
                  taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā 
                  dadau tasmai varāhāraṃ satkārapravaṇaṃ śubham //
                   ViP_3,18.66
                  bhuñjan dattaṃ tayā so 'nnam atimiṣṭam abhīpsitam 
                  śvajātilalitaṃ kurvan bahu cāṭu cakāra vai //
                   ViP_3,18.67
                  atīva vrīḍitā bālā kurvatā cāṭu tena sā 
                  praṇāmapūrvam āhedaṃ dayitaṃ taṃ kuyonijam //
                   ViP_3,18.68
                  smaryatāṃ tan mahārāja dākṣiṇyalalitaṃ tvayā 
                  yena śvayonim āpanno mama cāṭukaro bhavān //
                   ViP_3,18.69
                  pāṣaṇḍinaṃ samābhāṣya tīrthasnānād anantaram 
                  prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tat prabho //
                   ViP_3,18.70
                  tayaivaṃ smārite tatra pūrvajātikṛte tadā 
                  dadhyau ciram athāvāpa nirvedam atidurlabham //
                   ViP_3,18.71
                  nirviṇṇacittaḥ sa tato nirgamya nagarād bahiḥ 
                  maruprapatanaṃ kṛtvā śārgālīṃ yonim āgataḥ //
                   ViP_3,18.72
                  sāpi dvitīye saṃprāpte varṣe divyena cakṣuṣā 
                  jñātvā sṛgālaṃ taṃ draṣṭuṃ yayau kolāhalaṃ girim //
                   ViP_3,18.73
                  tatrāpi dṛṣṭvā taṃ prāha śārgālīṃ yonim āgatam 
                  bhartāram api cārvaṅgī tanayā pṛthivīkṣitaḥ //
                   ViP_3,18.74
                  api smarasi rājendra śvayonisthasya yan mayā 
                  proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam //
                   ViP_3,18.75
                  punas tayoktaṃ taj jñātvā satyaṃ satyavatāṃ varaḥ 
                  kānane sa nirāhāras tatyāja svaṃ kalevaram //
                   ViP_3,18.76
                  bhūyas tato vṛkaṃ jātaṃ gatvā taṃ nirjane vane 
                  smārayām āsa bhartāraṃ pūrvavṛttam aninditā //
                   ViP_3,18.77
                  na tvaṃ vṛko mahābhāga rājā śatadhanur bhavān 
                  śvā bhūtvā tvaṃ śṛgālo 'bhūr vṛkatvaṃ sāmprataṃ gataḥ //
                   ViP_3,18.78
                  smāritena yathā vyaktas tenātmā gṛdhratāṃ gataḥ 
                  apāpā sā punaś cainaṃ bodhayām āsa bhāminī //
                   ViP_3,18.79
                  narendra smaryatām ātmā hy alaṃ te gṛdhraceṣṭayā 
                  pāṣaṇḍālāpajāto 'yaṃ doṣo yad gṛdhratāṃ gataḥ //
                   ViP_3,18.80
                  tataḥ kākatvam āpannaṃ samanantarajanmani 
                  uvāca tanvī bhartāram upalabhyātmayogataḥ //
                   ViP_3,18.81
                  aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ 
                  sa tvaṃ kākatvam āpanno jāto 'dya balibhuk prabho //
                   ViP_3,18.82
                  evam eva ca kākatve smāritaḥ sa purātanam 
                  tatyāja bhūpatiḥ prāṇān mayūratvam avāpa ca //
                   ViP_3,18.83
                  mayūratve tataḥ sā vai cakārānugataṃ śubhā 
                  dattaiḥ pratikṣaṇaṃ bhojyair bālā tajjātibhojanaiḥ //
                   ViP_3,18.84
                  tatas tu janako rājā vājimedhaṃ mahākratum 
                  cakāra tasyāvabhṛthe snāpayām āsa taṃ tadā //
                   ViP_3,18.85
                  sasnau svayaṃ ca tanvaṅgī smārayām āsa cāpi tam 
                  yathāsau śvaśṛgālādyā yonīr jagrāha pārthivaḥ //
                   ViP_3,18.86
                  smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram 
                  jajñe ca janakasyaiva putro 'sau sumahātmanaḥ //
                   ViP_3,18.87
                  tataḥ sā pitaraṃ tanvī vivāhārtham acodayat 
                  sa cāpi kārayām āsa pitā tasyāḥ svayaṃvaram //
                   ViP_3,18.88
                  svayaṃvare kṛte sā taṃ saṃprāptaṃ patim ātmanaḥ 
                  varayām āsa bhūyo 'pi bhartṛbhāvena bhāminī //
                   ViP_3,18.89
                  bubhuje ca tayā sārdhaṃ saṃbhogān nṛpanandanaḥ 
                  pitary uparate rājyaṃ videheṣu cakāra saḥ //
                   ViP_3,18.90
                  iyāja yajñān subahūn dadau dānāni cārthinām 
                  putrān utpādayām āsa yuyudhe ca sahāribhiḥ //
                   ViP_3,18.91
                  rājyaṃ kṛtvā yathānyāyaṃ pālayitvā vasuṃdharām 
                  tatyāja sa priyān prāṇān saṃgrāme dharmato nṛpaḥ //
                   ViP_3,18.92
                  tataś citāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā 
                  anvāruroha vidhivad yathāpūrvaṃ mudāvatī //
                   ViP_3,18.93
                  tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ 
                  aindrān atītya vai lokāṃl lokān kāmaduho 'kṣayān //
                   ViP_3,18.94
                  svargākṣayatvam atulaṃ dāmpatyam atidurlabham 
                  prāptaṃ puṇyaphalaṃ prāpya saṃśuddhiṃ tāṃ dvijottama //
                   ViP_3,18.95
                  eṣa pāṣaṇḍasaṃbhāṣadoṣaḥ prokto mayā dvija 
                  tathāśvamedhāvabhṛthasnānamāhātmyam eva ca //
                   ViP_3,18.96
                  tasmāt pāṣaṇḍibhiḥ pāpair ālāpasparśanaṃ tyajet 
                  viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ //
                   ViP_3,18.97
                  kriyāhānir gṛhe yasya māsam ekaṃ prajāyate 
                  tasyāvalokanāt sūryaṃ paśyeta matimān naraḥ //
                   ViP_3,18.98
                  kiṃ punar yais tu saṃtyaktā trayī sarvātmanā dvija 
                  parānnabhojibhiḥ pāpair vedavādavirodhibhiḥ //
                   ViP_3,18.99
sahālāpas tu saṃsargaḥ sahāsyā cātipāpinī // ViP_3,18.99*36:1
pāṣaṇḍibhir durācārais tasmāt tān parivarjayet // ViP_3,18.99*36:2
                  pāṣaṇḍino vikarmasthān baiḍālavratikāñ chaṭhān 
                  haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet //
                   ViP_3,18.100
bhraṣṭaḥ svadharmāt pāṣaṇḍo vikarmastho niṣiddhakṛt // ViP_3,18.100*37:1
yasya dharmasya yo nityaṃ suradhvaja ivocchritaḥ // ViP_3,18.100*37:2
pracchannāni ca pāpāni baiḍālaṃ nāma tadvratam // ViP_3,18.100*37:3
priyaṃ vakti puro 'nyatra vipriyaṃ kurute bhṛśam // ViP_3,18.100*37:4
tyaktāparādhaceṣṭaś ca śaṭho 'yaṃ kathito budhaiḥ // ViP_3,18.100*37:5
saṃdehakṛd dhetubhir yaḥ satkarmasu sa haitukaḥ // ViP_3,18.100*37:6
arvāgdṛṣṭir nikṛtikāḥ svārthasādhanatatparāḥ // ViP_3,18.100*37:7
B2 cont.:śaṭho mithyāvinītaś ca bakavṛttir udāhṛtaḥ // ViP_3,18.100*38
                  dūrād apāstaḥ saṃparkas sahāsyāpi ca pāpibhiḥ 
                  pāṣaṇḍibhir durācārais tasmāt tān parivarjayet //
                   ViP_3,18.101
                  ete nagnās tavākhyātā dṛṣṭyā śrāddhopaghātakāḥ 
                  yeṣāṃ saṃbhāṣaṇāt puṃsāṃ dinapuṇyaṃ praṇaśyati //
                   ViP_3,18.102
                  ete pāṣaṇḍinaḥ pāpā na hy etān ālaped budhaḥ 
                  puṇyaṃ naśyati saṃbhāṣād eteṣāṃ taddinodbhavam //
                   ViP_3,18.103
                  puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśinām akhilaśaucanirākṛtānām 
                  toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇād api narā narakaṃ prayānti //
                   ViP_3,18.104
[[iti śrīviṣṇupurāṇe tṛtīyāṃśe 'ṣṭādaśo 'dhyāyaḥ ]]
                  bhagavan yan naraiḥ kāryaṃ sādhukarmaṇy avasthitaiḥ 
                  tan mahyaṃ guruṇākhyātaṃ nityanaimittikātmakam //
                   ViP_4,1.1
                  varṇadharmās tathākhyātā dharmā ye cāśrameṣu vai 
                  śrotum icchāmy ahaṃ vaṃśāṃs tāṃs tvaṃ prabrūhi me guro //
                   ViP_4,1.2
maitreya śrūyatām ayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādir mānavo vaṃśaḥ || (ViP_4,1.3|)
tathā coktam |
                  brahmādyaṃ yo manor vaṃśam ahany ahani saṃsmaret 
                  tasya vaṃśasamucchedo na kadācid bhaviṣyati //
                   ViP_4,1.4
tad asya vaṃśasyānupūrvīm aśeṣapāpaprakṣālanāya maitreya tāṃ śṛṇu || (ViP_4,1.5|)
tad yathā sakalajagatām anādir ādibhūta-ṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavān brahmā prāg babhūva || (ViP_4,1.6|)
brahmaṇaś ca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatir dakṣasyāditir aditer vivasvān vivasvato manuḥ || (ViP_4,1.7|)
manor ikṣvākunṛgadhṛṣṭaśaryātinariṣyantaprāṃśunābhāganediṣṭakarūṣapṛṣadhrākhyā daśa putrā babhūvuḥ || (ViP_4,1.8|)
iṣṭiṃ ca mitrāvaruṇayor manuḥ putrakāmaś cakāra || (ViP_4,1.9|)
tatrāpahute hotur apacārād ilā nāma kanyā babhūva || (ViP_4,1.10|)
saiva ca mitrāvaruṇayoḥ prasādāt sudyumno nāma manoḥ putro maitreyāsīt || (ViP_4,1.11|)
punaś ceśvarakopāt strī satī somasūnor budhasyāśramasamīpe babhrāma || (ViP_4,1.12|)
sānurāgaś ca tasyāṃ budhaḥ purūravasam ātmajam utpādayām āsa || (ViP_4,1.13|)
jāte ca tasminn amitatejobhiḥ paramarṣibhir ṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo na kiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvam abhilaṣadbhir yathāvad iṣṭas tatprasādāc cāsāv ilā punar api sudyumno 'bhavat || (ViP_4,1.14|)
tasyāpy utkalagayavinatasaṃjñās trayaḥ putrā babhūvuḥ || (ViP_4,1.15|)
sudyumnas tu strīpūrvakatvād rājyabhāgaṃ na lebhe || (ViP_4,1.16|)
tatpitrā tu vasiṣṭhavacanāt pratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ tac cāsau purūravase prādāt || (ViP_4,1.17|)
pṛṣadhras tu manoḥ putro gurugovadhāc chūdratvam agamat || (ViP_4,1.18|)
karūṣāt kārūṣāḥ kṣatriyā mahābalaparākramā babhūvuḥ || (ViP_4,1.19|)
nābhāgo nediṣṭaputras tu vaiśyatām agamat | tasmād bhalandanaḥ putro 'bhavat || (ViP_4,1.20)
bhalandanād vatsaprir udārakīrtiḥ || (ViP_4,1.21|)
vatsapreḥ prāṃśur abhavat || (ViP_4,1.22|)
prajāniś ca prāṃśor eko 'bhavat || (ViP_4,1.23|)
tataś ca khanitras tasmāc cakṣupaḥ cakṣupāc cātibalaparākramo viṃśo 'bhavat || (ViP_4,1.24|)
tato viviṃśas tasmāc ca khaninetras tataś cātivibhūtiḥ || (ViP_4,1.25|)
ativibhūter bhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavat tasmād apy avikṣir avikṣer apy atibalaḥ putro marutto 'bhavad yasyemāv adyāpi ślokau gīyete || (ViP_4,1.26|)
                  maruttasya yathā yajñas tathā kasyābhavad bhuvi 
                  sarvaṃ hiraṇmayaṃ yasya yajñavastv atiśobhanam //
                   ViP_4,1.27
                  amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ 
                  marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ //
                   ViP_4,1.28
maruttaś cakravartī nariṣyantanāmānaṃ putram avāpa || (ViP_4,1.29|)
tasmāc ca damo damasya putro rājyavardhano jajñe || (ViP_4,1.30|)
rājyavardhanāt sudhṛtir abhūt tataś ca naras tasmāc ca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaś tataś ca tṛṇabinduḥ || (ViP_4,1.31|)
tasyāpy ekā kanyā ilavilā nāma || (ViP_4,1.32|)
taṃ cālambuṣā nāma varāpsarās tṛṇabinduṃ bheje || (ViP_4,1.33|)
tasyām asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame || (ViP_4,1.34|)
hemacandro viśālasya putro 'bhavat || (ViP_4,1.35|)
tasmāc ca sucandras tattanayo dhūmrāśvas tasyāpi sṛñjayo 'bhūt || (ViP_4,1.36|)
sṛñjayāt sahadevaḥ | tataḥ kṛśāśvo nāma putro 'bhavat || (ViP_4,1.37)
somadattaḥ kṛśāśvāj jajñe yo daśāśvamedhān ājahāra || (ViP_4,1.38|)
tatputraś ca janamejayaḥ | janamejayāt sumatiḥ | ete vaiśālikā bhūbhṛtaḥ || (ViP_4,1.39)
śloko 'py atra gīyate |
                  tṛṇabindoḥ prasādena sarve vaiśālikā nṛpāḥ 
                  dīrghāyuṣo mahātmāno vīryavanto 'tidhārmikāḥ //
                   ViP_4,1.40
śaryāteḥ kanyā sukanyā nāmābhavad yām upayeme cyavanaḥ || (ViP_4,1.41|)
ānartaś ca nāma dhārmikaḥ śaryātiputro 'bhūt || (ViP_4,1.42|)
ānartasyāpi revato nāma putro jajñe yo 'sāv ānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa || (ViP_4,1.43|)
revatasyāpi raivataḥ putraḥ kakudmī nāma dharmātmā bhrātṛśatasya jyeṣṭho 'bhavat || (ViP_4,1.44|)
                  tasya ca revatī nāma kanyā |
                  tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma ||
                   ViP_4,1.45
tāvac ca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata || (ViP_4,1.46|)
tāvac ca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene || (ViP_4,1.47|)
gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat || (ViP_4,1.48|)
taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti || (ViP_4,1.49|)
                  punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayām āsa |
                  ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti ||
                   ViP_4,1.50
tataḥ kiṃcidavanataśirāḥ sasmitaṃ bhagavān abjayonir āha || (ViP_4,1.51|)
ya ete bhavato 'bhimatā naiteṣāṃ sāmpratam apatyāpatyasaṃtatir apy avanītale 'sti || (ViP_4,1.52|)
bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugāny atītāni || (ViP_4,1.53|)
sāmprataṃ hi bhūtale 'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ || (ViP_4,1.54|)
anyasmai kanyāratnam idaṃ bhavataikākinā deyam || (ViP_4,1.55|)
bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ || (ViP_4,1.56|)
tataḥ punar utpannasādhvasaḥ sa rājā bhagavantaṃ praṇamya papraccha || (ViP_4,1.57|)
bhagavann evam avasthite mayeyaṃ kasmai deyeti || (ViP_4,1.58|)
tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha || (ViP_4,1.59|)
brahmovāca:
                  na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ 
                  na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
                   ViP_4,1.60
                  kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ 
                  ajanmanāśasya samastamūrter anāmarūpasya sanātanasya //
                   ViP_4,1.61
                  yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī 
                  krodhāc ca rudraḥ sthitihetubhūto yasmāc ca madhye puruṣaḥ parasmāt //
                   ViP_4,1.62
                  madrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī 
                  rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam //
                   ViP_4,1.63
                  śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti 
                  pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā //
                   ViP_4,1.64
                  ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī 
                  dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī //
                   ViP_4,1.65
                  yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ 
                  viśvātmanā saṃhriyate 'ntakārī pṛthak trayasyāsya ca yo 'vyayātmā //
                   ViP_4,1.66
                  yasmiñ jagad yo jagad etad ādyo yaś cāśrito 'smiñ jagati svayaṃbhūḥ 
                  sa sarvabhūtaprabhavo dharitryāṃ svāṃśena viṣṇur nṛpate 'vatīrṇaḥ //
                   ViP_4,1.67
                  kuśasthalī yā tava bhūpa ramyā purī purābhūd amarāvatīva 
                  sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā //
                   ViP_4,1.68
                  tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām 
                  ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
                   ViP_4,1.69
                  itīrito 'sau kamalodbhavena bhuvaṃ samāsādya patiḥ prajānām 
                  dadarśa hrasvān puruṣān aśeṣān alpaujasaḥ svalpavivekavīryān //
                   ViP_4,1.70
                  kuśasthalīṃ tāṃ ca purīm upetya dṛṣṭvānyarūpāṃ pradadau svakanyām 
                  sīradhvajāya sphaṭikācalābha vakṣaḥsthalāyātuladhīr narendraḥ //
                   ViP_4,1.71
                  uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa sa tālaketuḥ 
                  vināmayām āsa tataś ca sāpi babhūva sadyo vanitā yathānyā //
                   ViP_4,1.72
                  tāṃ revatīṃ raivatabhūpakanyāṃ sīrāyudho 'sau vidhinopayeme 
                  dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā //
                   ViP_4,1.73
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe prathamo 'dhyāyaḥ ]]
parāśara uvāca:yāvac ca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ || (ViP_4,2.1|)
tac cāsya bhrātṛśataṃ puṇyajanatrāsād diśo bheje || (ViP_4,2.2|)
tadanvayāś ca kṣatriyāḥ sarvadikṣv abhavan || (ViP_4,2.3|)
dhṛṣṭasyāpi dhārṣṭakaṃ kṣatram abhavat || (ViP_4,2.4|)
nabhagasyātmajo nābhāgasaṃjño 'bhavat | tasya ambarīṣaḥ | ambarīṣasyāpi virūpo 'bhavat || (ViP_4,2.5)
virūpāt pṛṣadaśvo jajñe tataś ca rathītaraḥ || (ViP_4,2.6|)
tatrāyaṃ ślokaḥ |
                  ete kṣatraprasūtā vai punaś cāṅgirasāḥ smṛtāḥ |
                  rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ ||
                   ViP_4,2.7
kṣuvataś ca manor ikṣvākur ghrāṇataḥ putro jajñe || (ViP_4,2.8|)
tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā | śakunipramukhāḥ pañcāśat putrāḥ uttarāpatharakṣitāro babhūvuḥ | catvāriṃśad aṣṭau ca dakṣiṇāpathabhūpālāḥ || (ViP_4,2.9)
sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayām āsa | sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat | śeṣaṃ ca māṃsam ānīya pitre nivedayām āsa || (ViP_4,2.10)
ikṣvākukulācāryas tatprokṣaṇāya vasiṣṭhaś coditaḥ prāha | alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ || (ViP_4,2.11)
tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ || (ViP_4,2.12|)
pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa || (ViP_4,2.13|)
śaśādasya puraṃjayo nāma putro 'bhavat || (ViP_4,2.14|)
idaṃ cānyat purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt | tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃ cakruḥ || (ViP_4,2.15)
prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha | jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām | puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti etac ca śrutvā praṇamya bhagavantaṃ viṣṇum amarāḥ puraṃjayasakāśam ājagmuḥ || (ViP_4,2.16)
ūcuś cainaṃ | bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ | tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kāryaḥ | ity uktaḥ puraṃjayaḥ prāha | sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ | ity ākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam || (ViP_4,2.17)
tataś ca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna || (ViP_4,2.18|)
yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa || (ViP_4,2.19|)
kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaśvas tasyāpi cāndro yuvanāśvaś cāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayām āsa || (ViP_4,2.20|)
śrāvastasya bṛhadaśvas tasyāpi kuvalayāśvo yo 'sāv uttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa || (ViP_4,2.21|)
tasya ca samastā eva putrā dhundhumukhaniḥśvāsāgninā vipluṣṭā vineśuḥ || (ViP_4,2.22|)
dṛḍhāśvacandrāśvakapilāśvās trayaḥ kevalaṃ avaśeṣitāḥ || (ViP_4,2.23|)
dṛḍhāśvād dharyaśvas tasmān nikumbho nikumbhāt saṃhitāśvaḥ | tataś ca kṛśāśvas | tasmāc ca prasenajit tato yuvanāśvo 'bhavat || (ViP_4,2.24)
tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā | tasyāṃ ca madhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ || (ViP_4,2.25)
teṣu ca supteṣv atitṛṭparītaḥ sa bhūpālas tam āśramaṃ viveśa || (ViP_4,2.26|)
suptāṃś ca tān ṛṣīn naivotthāpayām āsa | tac ca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau || (ViP_4,2.27)
prabuddhāś ca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam || (ViP_4,2.28|)
atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ākarṇya sa rājā ajānatā mayā pītam ity āha || (ViP_4,2.29|)
garbhaś ca yuvanāśvasyodare 'bhavat krameṇa ca vavṛdhe || (ViP_4,2.30|)
prāptasamayaś ca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma na cāsau rājā mamāra || (ViP_4,2.31|)
jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ || (ViP_4,2.32|)
athāgamya devarāḍ abravīt mām ayaṃ dhāsyatīti || (ViP_4,2.33|)
tato māṃdhātā nāmato 'bhavat | vaktre cāsya pradeśinī devarājena nyastā tāṃ papau | tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata || (ViP_4,2.34)
sa tu māṃdhātā cakravartī saptadvīpāṃ mahīṃ bubhuje || (ViP_4,2.35|)
bhavati cātra ślokaḥ | yāvat sūrya udeti sma yāvac ca pratitiṣṭhati | sarvaṃ tad yauvanāśvasya māṃdhātuḥ kṣetram ucyate || (ViP_4,2.36)
māṃdhātā śaśabindor duhitaraṃ bindumatīm upayeme | purukutsam ambarīṣaṃ ca mucakundaṃ ca tasyāṃ putratrayam utpādayām āsa || (ViP_4,2.37)
pañcāśac ca duhitaras tasya nṛpater babhūvuḥ || (ViP_4,2.38|)
bahvṛcaś ca saubharir nāma ṛṣir antarjale dvādaśābdaṃ kālam uvāsa || (ViP_4,2.39|)
tatra cāntarjale saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt | tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grato vakṣaḥpucchaśirasāṃ copari bhramantas tenaiva sahāharniśam atinirvṛtā remire || (ViP_4,2.40)
sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatas tair ātmajapautradauhitrādibhiḥ sahānudinaṃ bahuprakāraṃ reme || (ViP_4,2.41|)
athāntarjalāvasthitaḥ sa saubharir ekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat | aho dhanyo 'yam īdṛśam apy anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati | vayam apy evaṃ putrādibhiḥ saha ramiṣyāmaḥ | ity evam abhisamīkṣya sa tasmād antarjalān niṣkramya nirveṣṭukāmaḥ kanyārthaṃ māṃdhātāraṃ rājānam agacchat || (ViP_4,2.42)
āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubharir uvāca || (ViP_4,2.43|)
saubharir uvāca:
                  nirveṣṭukāmo 'smi narendra kanyāṃ prayaccha me mā praṇayaṃ vibhāṅkṣīḥ 
                  na hy arthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti //
                   ViP_4,2.44
                  anye 'pi santy eva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃtanayāḥ prasūtāḥ 
                  kiṃtv arthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te //
                   ViP_4,2.45
                  śatārdhasaṃkhyās tava santi kanyās tāsāṃ mamaikāṃ nṛpate prayaccha 
                  yat prārthanābhaṅgabhayād bibhemi tasmād ahaṃ rājavarātiduḥkhāt //
                   ViP_4,2.46
iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadehaṃ tam ṛṣim ālokya pratyākhyānakātaras tasmāc ca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau || (ViP_4,2.47|)
saubharir uvāca:
                  narendra kasmāt samupaiṣi cintām aśakyam uktaṃ na mayātra kiṃcit 
                  yāvaśyadeyā tanayā tayaiva kṛtārthatā no yadi kiṃ na labdham //
                   ViP_4,2.48
atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā || (ViP_4,2.49|)
rājovāca: bhagavann asmatkulasthitir iyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate | bhagavadājñāsmanmanorathānām apy agocaravartinī | katham apy eṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ity etan mayā cintyate | ity abhihite ca tena bhūbhujā munir acintayat |aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kim uta kanyānām ity amunā saṃcintyaivam abhihitam | evam astu tathā kariṣyāmīti saṃcintya māṃdhātāram uvāca || (ViP_4,2.50)
yady evaṃ tadādiśyatām asmākaṃ praveśāya kanyāntaḥpuravarṣavaraḥ | yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmīty anyathā cet tad alam asmākam etenātītakālārambhenety uktvā virarāma || (ViP_4,2.51)
parāśara uvāca:tataś ca māṃdhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣavaraḥ samājñaptaḥ || (ViP_4,2.52|)
kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣyebhyo 'tiśayena kamanīyaṃ rūpam akarot || (ViP_4,2.53|)
praveśya ca tam ṛṣim antaḥpuravarṣavaras tāḥ kanyakāḥ prāha || (ViP_4,2.54|)
bhavatīnāṃ janayitā mahārājaḥ samājñāpayati | ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yady asmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāś chande nāhaṃ paripanthānaṃ kariṣyāmīty ākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃ babhūvuḥ || (ViP_4,2.55|)
ūcuś ca:
                  alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ 
                  mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi //
                   ViP_4,2.56
                  vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim 
                  mayā mayeti kṣitipātmajānāṃ tadartham atyarthakalir babhūva //
                   ViP_4,2.57
                  yadā tu sarvābhir atīva hārdād vṛtaḥ sa kanyābhir anindyakīrtiḥ 
                  tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ //
                   ViP_4,2.58
tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ity ākulamatir anicchann api kathamapi rājānumene || (ViP_4,2.59|)
kṛtānurūpavivāhaś ca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat || (ViP_4,2.60|)
tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādi vihaṃgamābhirāmajalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāparicchadāḥ prāsādāḥ kriyantām ity ādideśa || (ViP_4,2.61|)
tac ca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryas tvaṣṭā darśitavān || (ViP_4,2.62|)
tataś ca paramarṣiṇā saubhariṇājñaptas teṣu gṛheṣv anapāyī nandanāmā mahānidhir āsāṃ cakre || (ViP_4,2.63|)
tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayām āsuḥ || (ViP_4,2.64|)
ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitās tāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādamālām atiramyopavanajalāśayāṃ dadarśa || (ViP_4,2.65|)
praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt || (ViP_4,2.66|)
apy atra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha || (ViP_4,2.67|)
tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgābhirutāḥ protphullapadmākarā jalāśayāḥ | manonukūlabhakṣyabhojyānulepanavastra bhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam tathāpi kena vā janmabhūmir na smaryate || (ViP_4,2.68|)
tvatprasādād idam aśeṣam atiśobhanam || (ViP_4,2.69|)
kiṃtv ekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām || (ViP_4,2.70|)
evaṃ ca mama sahodaryā duḥkhitā ity evam atiduḥkhakāraṇam ity uktas tayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān || (ViP_4,2.71|)
tayāpi tathaiva sarvam etat prāsādādyupabhogasukham ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ity evamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayās tathaivāpṛcchat || (ViP_4,2.72|)
sarvābhiś ca tābhis tathaivābhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt || (ViP_4,2.73|)
dṛṣṭas te bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ | kiyad etad bhagavaṃs tapasaḥ phalam ity abhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma || (ViP_4,2.74|)
kālena gacchatā tasya rājatanayāsu putraśataṃ sārdham abhavat || (ViP_4,2.75|)
anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat || (ViP_4,2.76|)
apy ete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ | apy ete yauvanino bhaveyuḥ | api kṛtadārān etān paśyeyam | apy eṣāṃ putrā bhaveyuḥ | apy etatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim avetyaitat saṃcintayām āsa | aho me mohasyātivistāraḥ || (ViP_4,2.77|)
                  manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ 
                  pūrṇeṣu pūrṇeṣu punar navānām utpattayaḥ santi manorathānām //
                   ViP_4,2.78
                  padbhyāṃ gatā yauvaninaś ca jātā dāraiś ca saṃyogam itāḥ prasūtāḥ 
                  dṛṣṭāḥ sutās tattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā //
                   ViP_4,2.79
                  drakṣyāmi teṣām api cet prasūtiṃ manoratho me bhavitā tato 'nyaḥ 
                  pūrṇe 'pi tatrāpy aparasya janma nivāryate kena manorathasya //
                   ViP_4,2.80
                  āmṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya 
                  manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
                   ViP_4,2.81
                  sa me samādhir jalavāsamitra matsyasya saṅgāt sahasaiva naṣṭaḥ 
                  parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthā ca mahāvidhitsā //
                   ViP_4,2.82
                  duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ yad idaṃ prasūtam 
                  parigraheṇa kṣitipātmajānāṃ sutair anekair bahulīkṛtaṃ tat //
                   ViP_4,2.83
                  sutātmajais tattanayaiś ca bhūyo bhūyaś ca teṣāṃ svaparigraheṇa 
                  vistāram eṣyaty atiduḥkhahetuḥ parigraho vai mamatānidhānam //
                   ViP_4,2.84
                  cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhir eṣā tapaso 'ntarāyaḥ 
                  matsyasya saṅgād abhavac ca yo me sutādirāgo muṣito 'smi tena //
                   ViP_4,2.85
                  niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgād aśeṣāḥ prabhavanti doṣāḥ 
                  ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ //
                   ViP_4,2.86
                  ahaṃ cariṣyāmi tathātmano 'rthe parigrahagrāhagṛhītabuddhiḥ 
                  yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī //
                   ViP_4,2.87
                  sarvasya dhātāram acintyarūpam aṇor aṇīyāṃsam atipramāṇam 
                  sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
                   ViP_4,2.88
                  tasminn aśeṣaujasi sarvarūpiṇy avyaktavispaṣṭatanāv anante 
                  mamācalaṃ cittam apetadoṣaṃ sadāstu viṣṇāv abhavāya bhūyaḥ //
                   ViP_4,2.89
                  samastabhūtād amalād anantāt sarveśvarād anyad anādimadhyāt 
                  yasmān na kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
                   ViP_4,2.90
ity ātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa || (ViP_4,2.91|)
tatrāpy anudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmany agnīn samāropya bhikṣur abhavat || (ViP_4,2.92|)
bhagavaty āsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paravatām acyutapadam || (ViP_4,2.93|)
ity etan māṃdhātur duhitṛsaṃbandhād ākhyātam || (ViP_4,2.94|)
yaś caitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmany asanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati || (ViP_4,2.95|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturthāṃśe dvitīyo 'dhyāyaḥ ]]
parāśara uvāca:ato māṃdhātuḥ putrasaṃtatir abhidhīyate || (ViP_4,3.1|)
ambarīṣasya māṃdhātus tanayasya yuvanāśvaḥ putro 'bhūt || (ViP_4,3.2|)
tasmād dharīto yato 'ṅgiraso hārītāḥ || (ViP_4,3.3|)
rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta || (ViP_4,3.4|)
taiś ca gandharvavīryāvadhūtair urageśvarair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ | bhagavann apy asmākam etebhyo gandharvebhyo bhayam upaśamam eṣyatīti āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māṃdhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmi || (ViP_4,3.5|)
ity ākarṇya bhagavate kṛtapraṇāmāḥ punar nāgalokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayām āsuḥ || (ViP_4,3.6|)
sā cainaṃ rasātalaṃ nītavatī || (ViP_4,3.7|)
rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñ jaghāna | punaś ca svabhavanam ājagāma || (ViP_4,3.8|)
sakalapannagapatayaś ca narmadāyai varaṃ daduḥ | yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti || (ViP_4,3.9|)
atra ca ślokaḥ |
                  narmadāyai namaḥ prātar narmadāyai namo niśi 
                  namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
                   ViP_4,3.10/
ity uccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati || (ViP_4,3.11|)
purukutsāya ca saṃtativicchedo na bhavato bhaviṣyatīty uragapatayo varaṃ daduḥ || (ViP_4,3.12|)
purukutso narmadāyāṃ trasadasyum ajījanat || (ViP_4,3.13|)
trasadasyutaḥ saṃbhūtas tato 'naraṇyas taṃ rāvaṇo digvijaye nijaghāna | anaraṇyasya pṛṣadaśvaḥ pṛṣadaśvasya haryaśvaḥ putro 'bhavat | tataś ca vasumanās tasyāpi tridhanvā tridhanvanas trayyāruṇaḥ || (ViP_4,3.20|)
tasmāt satyavrato yo 'sau triśaṅkusaṃjñām avāpa | caṇḍālatām upagataś ca || (ViP_4,3.14|)
dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ cāṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha || (ViP_4,3.15|)
parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ || (ViP_4,3.16|)
triśaṅkor hariścandras tasmād rohitāśvas tataś ca harito haritāc cañcuś cañcor vijayasudevau ruruko vijayād rurukasya vṛkaḥ || (ViP_4,3.17|)
tato bāhur yo 'sau haihayatālajaṅghādibhir avajito 'ntarvatnyā mahiṣyā saha vanaṃ viveśa || (ViP_4,3.18|)
tasyāś ca sapatnyā garbhastambhanāya garo dattaḥ || (ViP_4,3.19|)
tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau | sa ca bāhur vṛddhabhāvād aurvāśramasamīpe mamāra || (ViP_4,3.20|)
sā tasya bhāryā citāṃ kṛtvā tam āropyānumaraṇakṛtaniścayābhūt || (ViP_4,3.21|)
athaitām atītānāgatavartamānakālavedī bhagavān aurvaḥ svāśramān nirgatyābravīt | alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati || (ViP_4,3.22|)
maivaṃ maivaṃ sāhasādhyavasāyinī bhavetyukte ca sā tasmād anumaraṇanirbandhād virarāma || (ViP_4,3.23|)
tenaiva bhagavatā svāśramam ānīyata | katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe | tasyaurvo jātakarmādikriyāṃ niṣpādya sagara iti nāma cakāra || (ViP_4,3.24|)
kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayām āsa || (ViP_4,3.25|)
utpannabuddhiś ca mātaram apṛcchat | amba katham atra vayaṃ kva tāto 'smākam ity evamādi pṛcchatas tanmātā sarvam avocat || (ViP_4,3.26|)
tataḥ pitṛrājyaharaṇāmarṣito haihayatālajaṅghādivadhāya pratijñām akarot | prāyaśaś ca haihayāñ jaghāna || (ViP_4,3.27|)
śakayavanakāmbojapāradapahlavā hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ yayuḥ || (ViP_4,3.28|)
athaitān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha | vatsālam ebhir jīvanmṛtakair anumṛtaiḥ || (ViP_4,3.29|)
ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ || (ViP_4,3.30|)
sa tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat yavanān muṇḍitaśiraso 'rdhamuṇḍāñ chakān pralambakeśān pāradān pahlavāṃś ca śmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra || (ViP_4,3.31|)
te ca nijadharmaparityāgād brāhmaṇaiś ca parityaktā mlecchatāṃ yayuḥ || (ViP_4,3.32|)
sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa || (ViP_4,3.33|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe tṛtīyo 'dhyāyaḥ ]]
parāśara uvāca:kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām || (ViP_4,4.1|)
tābhyāṃ cāpatyārtham ārādhita aurvaḥ parameṇa samādhinā varam adāt || (ViP_4,4.2|)
ekā vaṃśadharam ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇi janayiṣyati ||
yasyā yad abhimataṃ tad icchayā gṛhyatām ity ukte keśinī putram ekaṃ sumatiḥ putrasahasrāṇi ṣaṣṭiṃ vavre || (ViP_4,4.3|)
tatheti ca ṛṣiṇābhihite 'lpair evāhobhiḥ keśinī putram ekam asamañjasaṃ nāma vaṃśadharam asūta | vinatātanayāyās tu sumatyāḥ ṣaṣṭiḥ putrasahasrāṇy abhavan || (ViP_4,4.4|)
tasmād asamañjaso 'ṃśumān nāma kumāro jajñe || (ViP_4,4.5|)
sa tv asamañjā bālyād evāpavṛttaḥ pitā cāsyācintayad ayam atītabālyo buddhimān bhaviṣyatīti || (ViP_4,4.6|)
atha tatrāpi vayasy atīte tac caritam evainaṃ pitā tatyāja || (ViP_4,4.7|)
tāny api ṣaṣṭiḥ kumārasahasrāṇy asamañjasaś caritam anucakruḥ || (ViP_4,4.8|)
tataś cāsamañjasaś caritānukāribhiḥ sāgarair apadhvastayajñādisanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tad artham ūcuḥ || (ViP_4,4.9|)
bhagavann ebhiḥ sagaratanayair asamañjasaś caritam anugamyate | katham evam ebhir anusaradbhir jagad bhaviṣyatīty ārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān alpair eva dinair ete vinaṅkṣyantīty uktavān || (ViP_4,4.10|)
tatrāntare ca sagaro hayamedham ārebhe tatra ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa || (ViP_4,4.12|)
tataś cāśvānveṣaṇāya tanayān yuyoja tatas tattanayāś cāśvakhurapadavīm anusaranto atinirbandhena vasudhātalam ekaiko yojanaṃ yojanam avaneś cakhāna || (ViP_4,4.13|)
pātāle cāśvaṃ paribhramantaṃ tam avanīpatitanayās te dadṛśuḥ || (ViP_4,4.14|)
nātidūrāvasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir anavaratam ūrdhvam adhaś cāśeṣadiśaś codbhāsayamānaṃ kapilarṣim apaśyan || (ViP_4,4.15|)
tataś codyatāyudhā durātmāyam asmadapakārī yajñavighātakartā hayahartā hanyatāṃ hanyatām ity avocan | tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ || (ViP_4,4.16|)
sagaro 'py avagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣikapilatejasā dagdham aṃśumantam asamañjasaḥ putram aśvānayanāya codayām āsa || (ViP_4,4.17|)
sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tathā tuṣṭāva yathainaṃ bhagavān āha gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putrapautraś ca te svargād gaṅgāṃ ānayiṣyatīti || (ViP_4,4.18|)
athāṃśumān api brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ bhagavān prayacchatv iti pratyāha || (ViP_4,4.19|)
taṃ cāha bhagavān uktam evaitan mayā pautras te tridivād gaṅgāṃ bhuvam ānayiṣyatīti | tadambhasā saṃspṛṣṭeṣv asthibhasmasv ete svargam ārokṣyanti | bhagavadviṣṇupādāṅguṣṭhavinirgatasya jalasya hi tanmāhātmyam || (ViP_4,4.20|)
yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃhitam apy apetaprāṇasyāsthicarmasnāyukeśādyutsṛṣṭaṃ śarīrajam yad bhūpatitam śarīriṇaṃ sadyaḥ svargaṃ nayatīty uktaḥ praṇamya ca bhagavate 'śvam ādāya pitāmahayajñam ājagāma || (ViP_4,4.21|)
sagaro 'py aśvam āsādya taṃ yajñaṃ samāpayām āsa || (ViP_4,4.22|)
sāgaraṃ cātmajaprītyā putratve kalpayām āsa || (ViP_4,4.23|)
tasyāṃśumato dilīpaḥ putro 'bhavat || (ViP_4,4.24|)
dilīpasya bhagīratho yo 'sau gaṅgāṃ svargād ihānīya bhāgīrathīsaṃjñāṃ cakāra || (ViP_4,4.25|)
bhagīrathāc chrutas tasyāpi nābhāgas tato 'mbarīṣas tasmāt sindhudvīpaḥ | sindhudvīpād ayutāyus tatputraś ca ṛtuparṇo nalasahāyo 'kṣahṛdayajño 'bhūt || (ViP_4,4.26|)
ṛtuparṇaputraḥ sarvakāmas tattanayaḥ sudāsaḥ sudāsāt saudāso mitrasahanāmā || (ViP_4,4.27|)
sa cāṭavyāṃ mṛgayāṃ gato vyāghradvayam apaśyat || (ViP_4,4.28|)
tābhyāṃ ca tad vanam apamṛgaṃ kṛtaṃ sa caikaṃ tayor bāṇena jaghāna || (ViP_4,4.29|)
mriyamāṇaś cāsāv atibhīṣaṇākṛtir atikarālavadano rākṣaso 'bhavat || (ViP_4,4.30|)
dvitīyo 'pi pratikriyāṃ te kariṣyāmīty uktvāntardhānaṃ jagāma || (ViP_4,4.31|)
kālena gacchatā sa saudāso yajñam ayajat | pariniṣṭhitayajñe cācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama samāṃsaṃ bhojanaṃ deyaṃ tat saṃskriyatāṃ kṣaṇād ihāgamiṣyāmīty uktvā niṣkrāntaḥ || (ViP_4,4.32|)
bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣamāṃsaṃ saṃskṛtya rājñe nyavedayat || (ViP_4,4.33|)
asāv api hiraṇyapātrasthitaṃ māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat | āgatāya ca vasiṣṭhāya niveditavān || (ViP_4,4.34|)
sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhūt | apaśyac ca tan mānuṣamāṃsam | tataś ca krodhakaluṣīkṛtacetā rājānaṃ prati śāpam utsasarja | yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupā buddhir bhaviṣyatīti || (ViP_4,4.35|)
anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayaivābhihitam iti saṃcintya munir api samādhau tasthau || (ViP_4,4.36|)
samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra | nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyatīti || (ViP_4,4.37|)
asāv api tu pragṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavān asmadgurur nārhasy enaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ | sasyāmbudarakṣaṇārthaṃ tac chāpāmbu norvyāṃ na cākāśe cikṣepa tenaiva svapadau siṣeca || (ViP_4,4.38|)
tena krodhāśritenāmbhasā dagdhacchāyau tatpādau kalmāṣatām upagatau | tataḥ sa kalmāṣapādasaṃjñām avāpa || (ViP_4,4.39|)
vasiṣṭhaśāpāc ca ṣaṣṭhe kāle rākṣasabhāvam upetyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat || (ViP_4,4.40|)
ekadā tu kaṃcin munim ṛtukāle bhāryayā saha saṃgataṃ dadarśa | tayoś ca tam atibhīṣaṇaṃ rākṣasam avalokya trāsāt pradhāvitayor dampatyor brāhmaṇaṃ jagrāha || (ViP_4,4.41|)
tataḥ sā brāhmaṇī bahuśas taṃ yācitavatī | prasīdekṣvākukulatilakabhūtas tvaṃ mahārāja mitrasaho na rākṣaso nārhasi strīdharmasukhābhijño mayy akṛtārthāyām imaṃ madbhartāram attum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum iva taṃ brāhmaṇam abhakṣayat || (ViP_4,4.42|)
tataś cātikopasamanvitā brāhmaṇī taṃ rājānaṃ yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ | tasmāt tvam apy antaṃ kāmopabhogapravṛttaḥ prāpsyasīti śaśāpa | agniṃ praviveśa ca || (ViP_4,4.43|)
tatas tasya dvādaśābdaviparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī smārayām āsa || (ViP_4,4.44|)
tataḥ param asau strībhogaṃ tatyāja | vasiṣṭhaś cāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra | yadā ca saptavarṣāṇy asau garbho na jajñe tatas taṃ garbham aśmanā sā devī jaghāna | putraś cājāyata tasya cāśmaka eva nāmābhavat || (ViP_4,4.45|)
aśmakasya mūlako nāma putro 'bhavat | yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti || (ViP_4,4.46|)
mūlakād daśarathas tasmād ilivilas tataś ca viśvasahaḥ | tasmāc ca khaṭvāṅgo dilīpaḥ yo 'sau devāsurāṇāṃ saṃgrāme devair abhyarthito 'surāñ jaghāna | svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha | yady avaśyaṃ varo grāhyas tan mamāyuḥ kathyatām iti | anantaraṃ ca tair uktam ekamuhūrtapramāṇaṃ tavāyur ity ukto 'thāskhalitagatinā vimānena laghimaguṇo martyalokam āgamyedam āha | yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ | na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitam | na ca sakaladevamānuṣapaśuvṛkṣādike 'py 'cyutavyatirekavatī dṛṣṭir mamābhūt | tathā tam eva devaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ity aśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmany ātmānaṃ paramātmani vāsudevākhye yuyoja | tatraiva ca layam avāpa || (ViP_4,4.47|)
                  atrāpi śrūyate śloko gītaḥ saptarṣibhiḥ purā 
                  khaṭvāṅgena samo nānyaḥ kaścid urvyāṃ bhaviṣyati //
                   ViP_4,4.48[1]
                  yena svargād ihāgamya muhūrtaṃ prāpya jīvitam 
                  trayo 'bhisaṃdhitā lokā buddhyā dānena caiva hi //
                   ViP_4,4.48[2]
khaṭvāṅgād dīrghabāhuḥ putro 'bhavat | tato raghus tasmād apy ajaḥ | ajād daśaratho daśarathasyāpi bhagavān abjanābho jagatsthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpiṇā caturdhā putratvam āyāsīt | rāmo 'pi bāla eva viśvāmitrayajñarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna || (ViP_4,4.49|)
yajñe ca mārīcam iṣupātāhataṃ dūraṃ cikṣepa subāhupramukhāṃś ca kṣayam anayat | darśanamātreṇaivāhalyām apāpāṃ cakāra | janakagṛhe ca māheśvaraṃ cāpam anāyāsenaiva babhañja | sītāṃ ca ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe || (ViP_4,4.50|)
sakalakṣatrakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra || (ViP_4,4.51|)
pitṛvacanāc cāgaṇitarājyābhilāṣo bhrātṛbhāryāsamaveto vanaṃ viveśa || (ViP_4,4.52|)
virādhakharadūṣaṇādīn kabandhavālinau ca nijaghāna || (ViP_4,4.53|)
baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ tadvadhāpahatakalaṅkām apy analapraveśaśuddhām aśeṣadeveśasaṃstūyamānāṃ sītāṃ janakarājatanayām ayodhyām āninye || (ViP_4,4.54|)
viśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyākhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagato dvādaśābdasahasraṃ rājyam akarot || (ViP_4,4.54*7|)
bharato 'pi gandharvaviṣayasādhanāyogragandharvakoṭīs tisro jaghāna | śatrughnenāpy atibalaparākramo madhuputro lavaṇo nāma rākṣaseśvaro nihato madhurā ca niveśitā || (ViP_4,4.55|)
ity evamādiatulabalaparākramair atiduṣṭanibarhaṇair 'śeṣasyāsya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ || (ViP_4,4.56|)
ye 'pi teṣu bhagavadaṃśeṣv anurāgiṇaḥ kosalanagarajanapadās te 'pi tanmanasas tatsalokatām avāpuḥ || (ViP_4,4.57|)
rāmasya tu kuśalavau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkarau bharatasya subāhuśūrasenau śatrughnasya kuśasyātithir atither api niṣadhaḥ putro 'bhavat | niṣadhasyāpi nalas tasya api nabho nabhasaḥ puṇḍarīkaḥ | tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnagus tato rurus tasya ca pāriyātraḥ pāriyātrād dalo dalāc chalas tasyāpy uktha ukthād vajranābhas tasmāc chaṅkhanābhas tato vyutthitāśvas tataś ca viśvasaho jajñe || (ViP_4,4.58|)
hiraṇyanābhas tato mahāyogīśvaro jaiminiśiṣyo yato yājñavalkyo yogam avāpa || (ViP_4,4.59|)
hiraṇyanābhasya putraḥ puṣyas tasmād dhruvasaṃdhis tataḥ sudarśanas tasmād agnivarṇas tataś ca śīghragas tasyāpi maruḥ putro 'bhūt yo 'sau yogam āsthāyādyāpi kalāpagrāmam āśritas tiṣṭhati | āgāmiyuge sūryavaṃśakṣatrapravartayitā bhaviṣyati | prasuśrutas tasyātmajas tasyāpi susaṃdhis tataś cāpy amarṣas tasya ca mahasvāṃs tataś ca viśrutavāṃs tato bṛhadbalo yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata || (ViP_4,4.60|)
                  ete hīkṣvākubhūpālāḥ prādhānyena mayeritāḥ 
                  eteṣāṃ caritaṃ śṛṇvan sarvapāpaiḥ pramucyate //
                   ViP_4,4.61
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturtho 'dhyāyaḥ ]]
parāśara uvāca:ikṣvākutanayo yo 'sau nimir nāmā sa tu sahasrasaṃvatsaraṃ satram ārebhe vasiṣṭhaṃ ca hotāraṃ varayām āsa || (ViP_4,5.1|)
tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśataṃ yāgārthaṃ prathamataraṃ vṛtas tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvig bhaviṣyāmīty ukte sa pṛthivīpatir na kiṃcid uktavān || (ViP_4,5.2|)
vasiṣṭho 'py anena samanvicchitam ity amarapater yāgam akarot || (ViP_4,5.3|)
so 'pi tatkālam evānyair gautamādibhir yāgam akārayat | samāpte cāmarapater yāge tvarāvān vasiṣṭho nimeḥ karma kariṣyāmīty ājagāma | tatkarmakartṛtvaṃ ca tatra gautamasya dṛṣṭvātha svapate tasmai rājñe mām apratyākhyāyaitad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau || (ViP_4,5.4|)
pratibuddhaś cāsāv avanipatir api prāha | yasmān mām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruś cakāra tasmāt tasyāpi dehaḥ patito bhaviṣyatīti pratiśāpaṃ dattvā deham atyajat || (ViP_4,5.5|)
tasmāc chāpāc ca mitrāvaruṇayos tejasi vasiṣṭhatejaḥ praviṣṭam | urvaśīdarśanād udbhūtabījaprapātayos sakāśād vasiṣṭho deham aparaṃ lebhe || (ViP_4,5.6|)
nimer api taccharīram atimanoharatailagandhādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyomṛtam iva tasthau | yajñasamāptau bhāgagrahaṇāyāgatān devān V devān āgatān ṛtvija ūcuḥ | yajamānāya varo dīyatām iti devaiś ca chandito 'sau nimir āha || (ViP_4,5.7|)
bhagavanto 'khilasaṃsāraduḥkhasaṃghātasya chettāro na hy etāvaj jagaty anyad duḥkham asti yac charīrātmanor viyoge bhavati | tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ity evam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ || (ViP_4,5.8|)
tato bhūtāny unmeṣanimeṣaṃ cakruḥ | aputrasya tasya bhūbhujaḥ śarīram arājakabhīravas te munayo 'raṇyā mamanthuḥ || (ViP_4,5.9|)
tatra ca kumāro jajñe jananāj janakasaṃjñāṃ cāvāpa || (ViP_4,5.10|)
abhūd videho 'sya piteti vaideho mathanān mithir abhūt | tasyodāvasuḥ putro 'bhavat | udāvasor nandivardhanas tataḥ suketuḥ tasmāc ca devarātas tataś ca bṛhadukthas tasya ca mahāvīryas tasyāpi satyadhṛtis dhṛtiḥ tataś ca dhṛṣṭaketur ajāyata dhṛṣṭaketor haryaśvas tasya ca marur maroḥ pratibandhakas tasmāt kṛtarathas tasmāt kṛtis tasya vibudhaḥ tasyāpi mahādhṛtis tataś ca kṛtirātas tato mahāromā | tasya suvarṇaromā tasyāpi hrasvaromā tataḥ sīradhvajo 'bhūt | tasya putrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā | sīradhvajasya bhrātā sāṃkāśyādhipatiḥ kuśadhvajanāmā | sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya śucis tasmād ūrjavaho putro jajñe || (ViP_4,5.11|)
tasyāpi śatadhvajaḥ tataḥ kuṇiḥ kuṇer añjanas tatputra ṛtujit tato 'riṣṭanemis tasmāc chrutāyuḥ śrutāyuṣaḥ supārvas tasmāt saṃjayas tataḥ kṣemāris tasmād anenās tasmād mīnarathas tasya satyarathas tasya sātyarathiḥ sātyarather upagus tasmāc chāśvatas tasmāt sudhanvā tasyāpi subhāṣaḥ tataḥ suśrutas tasmāj jayo jayaputro vijayas tasya ca ṛto nāma suśrutaḥ tasmāt suśrutāj jayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayas tato vītahavyas tasmād dhṛtir dhṛter bahulāśvas tasya putraḥ kṛtiḥ kṛtau saṃtiṣṭate 'yaṃ janakavaṃśaḥ || (ViP_4,5.12|)
ity ete maithilāḥ prācuryeṇa teṣām ātmavidyāśrayiṇo bhūpālā bhaviṣyantīti || (ViP_4,5.13|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe pañcamo 'dhyāyaḥ ]]
                  sūryasya bhagavan vaṃśaḥ kathito bhavatā mama 
                  somasya vaṃśe tv akhilāñ śrotum icchāmi pārthivān //
                   ViP_4,6.1
                  kīrtyate sthirakīrtīnāṃ yeṣām adyāpi saṃtatiḥ 
                  prasādasumukhas tan me brahmann ākhyātum arhasi //
                   ViP_4,6.2
śrūyatāṃ muniśārdūla vaṃśaḥ prathitatejasaḥ | somasyānukramāt khyātā yatrorvīpatayo 'bhavan || (ViP_4,6.3|)
ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ | tam ahaṃ kathayāmi śrūyatām || (ViP_4,6.4|)
akhilajagatsraṣṭur bhagavannārāyaṇanābhisarojinīsamudbhavābjayoner brahmaṇaḥ putro 'trir atreḥ somaḥ || (ViP_4,6.5|)
taṃ ca bhagavān abjayonir aśeṣauṣadhīdvijanakṣatrāṇām ādhipatye 'bhyaṣecayat || (ViP_4,6.6|)
sa ca rājasūyam akarot | tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa || (ViP_4,6.7|)
madāvalepāc cāsau sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra || (ViP_4,6.8|)
bahuśas tu bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācyamāno 'pi na mumoca || (ViP_4,6.9|)
tasya ca bṛhaspatidveṣād uśanā pārṣṇigrāho 'bhavat || (ViP_4,6.10|)
aṅgiraḥ sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sahāyyam akarot || (ViP_4,6.11|)
yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ | bṛhaspater api sakaladevasainyasahāyaḥ śakro 'bhavat || (ViP_4,6.12|)
evaṃ ca tayor atīvograḥ saṃgrāmas tārānimittas tārakāmayo nāmābhavat | tataḥ samastaśastrāṇy asureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ || (ViP_4,6.13|)
evaṃ ca devāsurāhavakṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma || (ViP_4,6.14|)
tataś ca bhagavān apy uśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adadāt | tāṃ cāntaḥprasavām avalokya bṛhaspatir āha || (ViP_4,6.15|)
naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam atidhārṣṭyeneti || (ViP_4,6.16|)
sā ca tenaivam uktātipativratā bhartṛvacanāt tam īṣikāstambe garbham utsasarja || (ViP_4,6.17|)
sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsy ācikṣepa || (ViP_4,6.18|)
bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ || (ViP_4,6.19|)
satyaṃ kathayāsmākam atisubhage kasyāyam ātmajaḥ somasyātha bṛhaspateḥ putraḥ | ityuktāpi sā tārā hriyā na kiṃcid uvāca | bahuśo 'py abhihitā yadāsau devebhyo nācacakṣe tataś ca sa kumāras tāṃ śaptum udyataḥ prāha ca | duṣṭe kasmān mama tātaṃ nākhyāsi | adyaiva te 'līkalajjāvatyās tathā śāstim ayam ahaṃ karomi yathā naivam anyāpy atimantharavacanā bhaviṣyatīti atha bhagavān pitāmahas taṃ kumāraṃ saṃnivārya svayam apṛcchat tārām | kathaya vatse kasyāyam ātmajaḥ somasya atha bṛhaspater ity uktā lajjājaḍam āha somasyeti || (ViP_4,6.21|)
tataḥ sphuraducchvasitāmalakapolakāntir bhagavān uḍupatis tam āliṅgya kumāraṃ sādhu sādhu vatsa prājño 'sīti budha iti nāma cakre || (ViP_4,6.22|)
sa cākhyātam evaitad yathelāyām ātmajapurūravasam utpādayām āsa | purūravās tv atidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpiṇaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa || (ViP_4,6.23|)
dṛṣṭamātre ca yasminn apahāya mānam aśeṣasvargābhilāṣam apāsya tanmanaskā bhūtvā tam evopatasthe || (ViP_4,6.24|)
so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva || (ViP_4,6.25|)
ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyatprayojanam abhūt || (ViP_4,6.26|)
rājā tu prāgalbhyāt tām āha || (ViP_4,6.27|)
subhru tvām aham atikāmo 'smi | prasīdānurāgam udvahety uktā lajjāvakhaṇḍitam urvaśī prāha || (ViP_4,6.28|)
bhavatv evaṃ yadi me samayaparipālanaṃ bhavān karoti || (ViP_4,6.29|)
ākhyāhi me samayam ity atha pṛṣṭā punar abravīt | śayanasamīpe mamoraṇakadvayaṃ putrabhūtaṃ nāpaneyam | bhavāṃś ca mayā nagno na draṣṭavyaḥ | ghṛtamātraṃ ca mamāhāra ity evam eveti bhūpatir āha | tayā ca sahāvanīpatir alakāyāṃ caitrarathādivaneṣv amalapadmaṣaṇḍeṣu saraḥsv abhiramamāṇa ekaṣaṣṭivarṣāṇy anudinapravardhamānapramodo 'nayat || (ViP_4,6.30|)
urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra || (ViP_4,6.31|)
vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat || (ViP_4,6.32|)
tataś corvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra || (ViP_4,6.33|)
tasyākāśe nīyamānasyorvaśī śabdam aśṛṇot | āha ca mamānāthāyāḥ putraḥ kenāpy'pahriyate kaṃ śaraṇam upayāmīty V iti ākarṇya rājā nagnaṃ māṃ devī drakṣyatīti na yayau | athānyam apy uraṇakam ādāya gandharvā yayuḥ | tasyāpy apahriyamāṇasyaśabdam ākarṇya'kāśe punar apy anāthāsmy aham abhartṛkā kupuruṣāśrayety ārtarāviṇī babhūva || (ViP_4,6.34|)
rājāpy amarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat || (ViP_4,6.35|)
tāvac ca gandharvair atīvojjvalā vidyuj janitā | tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā || (ViP_4,6.36|)
parityajya tāv uraṇakau gandharvāḥ suralokam upagatāḥ || (ViP_4,6.37|)
rājāpi ca tau meṣāv ādāya hṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa || (ViP_4,6.38|)
tāṃ cāpaśyann apagatāmbara evonmattarūpo babhrāma | kurukṣetre cāmbhojasarasy anyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa | tataś conmattarūpo jāye he tiṣṭha manasi ghore tiṣṭha vacasīty anekaprakāraṃ sūktam avocat || (ViP_4,6.39|)
āha corvaśī | mahārājālam anenāvivekaceṣṭitenāntarvatny aham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyatīty ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma || (ViP_4,6.40|)
tāsāṃ cāpsarasām urvaśī kathayām āsa | ayaṃ sa puruṣotkarṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣitety evam uktās tām apsarasa ūcuḥ | sādhu sādhv asya rūpam anena sahāsmākam api sarvakālam abhirantuṃ spṛhā bhavet | ity abde ca pūrṇe sa rājā tatrājagāma | kumāraṃ cāyuṣam asmai tadorvaśī dadau || (ViP_4,6.41|)
ekāṃ ca niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa || (ViP_4,6.42|)
uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttā vriyatāṃ vara iti || (ViP_4,6.43|)
āha rājā | vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo nānyad asmākam urvaśīsālokyād aprāpyam asti | tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmi || (ViP_4,6.44|)
ity ukte gandharvā rājñe 'gnisthālīṃ daduḥ || (ViP_4,6.45|)
ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethās tato 'vaśyam abhilaṣitam avāpsyasīty uktas tām agnisthālīm ādāyājagāma antar aṭavyām acintayad aho me 'timūḍhatā yad agnisthalī mayānītā norvaśīti | athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ cājagāma || (ViP_4,6.46|)
vyatītārdharātrasamaye vinidraś cācintayat | mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā | tad ahaṃ tatra tadāharaṇāya yāsyāmīty utthāya tatrāpy upagato nāgnisthālīm apaśyat | śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat | mayātra sthālī nikṣiptā sā cāśvatthaḥ śamīgarbho 'bhūt | tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīty evam eva svapuram upagato 'raṇiṃ cakāra || (ViP_4,6.47|)
tatpramāṇaṃ cāṅgulaiḥ kurvan gāyatrīm apaṭhat | paṭhataś cākṣarasaṃkhyāny evāṅgulāny araṇy abhavat | tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva urvaśīsālokyaṃ ca phalam abhisaṃhitavān || (ViP_4,6.48|)
tenaivāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā saha viyogaṃ nāvāpa || (ViP_4,6.49|)
eko 'gnir ādāv abhavad ailena tv atra manvantare tredhā pravartita iti || (ViP_4,6.50|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]
parāśara uvāca:tasyāpy āyur dhīmān amāvasur viśvāvasuḥ śatāyur śrutāyuḥ saṃjñāḥ ṣaḍ abhavan putrāḥ || (ViP_4,7.1|)
amāvasor bhīmo nāma putro 'bhavat || (ViP_4,7.2|)
bhīmasya kāñcanaḥ kāñcanāt suhotras tasyāpi jahnuḥ | yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam ālokya krodhasaṃraktanayano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilām eva gaṅgām apibat || (ViP_4,7.3|)
athainaṃ devarṣayaḥ prasādayām āsuḥ | duhitṛtve cāsya gaṅgām anayan || (ViP_4,7.4|)
jahnoś ca sumantur nāma putro 'bhavat | tasyāpy ajakas tato balākāśvas tasmāt kuśaḥ kuśasya kuśāmbakuśanābhāmūrtarayāmāvasavaś catvāraḥ putrā babhūvuḥ || (ViP_4,7.5|)
teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra | taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyavīrya ity ātmanaivāsyendraḥ putratvam agacchat || (ViP_4,7.6|)
gādhir nāma sa kauśiko 'bhavat | gādhiś ca satyavatīṃ kanyām ajanayat | tāṃ ca bhārgava ṛcīko vavre || (ViP_4,7.7|)
gādhir apy atiroṣaṇāyātivṛddhāya ca brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata || (ViP_4,7.8|)
tenāpy ṛṣ.iṇā varuṇasakāśād upalabhyāśvatīrthotpannaṃ tādṛgaśvasahasraṃ dattam | tatas tām ṛcīkaḥ kanyām upayeme | ṛcīkaś ca tasyāś carum apatyārthaṃ cakāra || (ViP_4,7.9|)
tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayām āsa || (ViP_4,7.10|)
eṣa carur bhavatyāyam aparas tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma || (ViP_4,7.11|)
upayogakāle ca tāṃ mātā satyavatīm āha | putri sarva evātmaputram atiguṇaṃ samabhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavati ||
ato 'rhasi mamātmīyaṃ caruṃ dātuṃ madīyaṃ carum ātmanopayoktum || (ViP_4,7.12|)
matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpad ity uktvā sā svacaruṃ mātre dattavatī || (ViP_4,7.13|)
atha vanād apy āgamya satyavatīm ṛṣir apaśyat || (ViP_4,7.14|)
āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam | atiraudraṃ te vapur ālakṣyate | nūnaṃ tvayā tvanmātṛsātkṛtaś carur upayukto na yuktam etat || (ViP_4,7.15|)
mayā hi tatra carau sakalaiva śauryavīryabalasaṃpad āropitā | tvadīye carāv apy akhilaśāntijñānatitikṣādikī brāhmaṇasaṃpat | etac ca viparītaṃ kurvantyās tavātiraudrāstradhāraṇamāraṇaniṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyaty asyā | copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha || (ViP_4,7.16|)
praṇipatya cainam āha | bhagavan mayaitad ajñānād anuṣṭhitam | prasādaṃ me kuru | maivaṃvidhaḥ putro bhavatu | kāmam evaṃvidhaḥ pautro bhavatv ity ukto munir apy āhaivam astv iti || (ViP_4,7.17|)
anantaraṃ ca sā jamadagnim ajījanat | tanmātā ca viśvāmitraṃ janayām āsa | satyavatī ca kauśikī nāma nady abhavat | jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme | tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat || (ViP_4,7.18|)
viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ | tataś ca devarātanāmābhavat | tataś cānye madhucchandajayakṛtadevāṣṭakakacchapahārītakākhyā viśvāmitraputrā babhūvuḥ || (ViP_4,7.19|)
teṣāṃ ca bahūni kauśikagotrāṇy ṛṣyantareṣu vaivāhyāni bhavantīti || (ViP_4,7.20|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe saptamo 'dhyāyaḥ ]]
parāśara uvāca:purūravaso jyeṣṭhaputro yas tv āyurnāmā sa rāhor duhitaram upayeme || (ViP_4,8.1|)
tasyāṃ sa pañca putrān utpādayām āsa | nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt | kṣatravṛddhāt suhotraḥ putro 'bhavat || (ViP_4,8.2|)
kāśyaleśagṛtsamadās tasya putrās trayo 'bhavan | gṛtsamadasya śaunakaś cāturvarṇyapravartayitābhūt || (ViP_4,8.3|)
kāśyasya kāśīrājas tato dīrghatamāḥ putro 'bhavat | dhanvantaris tu dīrghatamaso 'bhavat | sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavid bhagavatā nārāyaṇena cātītasaṃbhūtāv asmai varo dattaḥ || (ViP_4,8.4|)
kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāk ca bhaviṣyasīti abhihitaḥ || (ViP_4,8.5|)
tasya ca dhanvantareḥ putraḥ ketumān ketumato bhīmarathaḥ | tasyāpi divodāsas tataḥ pratardanaḥ | sa ca bhadraśreṇyavaṃśavināśād aśeṣāḥ śatravo 'nena jitā iti śatrujid abhavat || (ViP_4,8.6|)
tena ca prītimatātmaputro vatsa vatsety abhihitas tato vatso sāv 'bhavat | satyaparatayā ṛtadhvajasaṃjñām avāpa | punaś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ || (ViP_4,8.7|)
tasya ca vatsasya putro 'larko nāmābhavat | yasyāyam adyāpi śloko gīyate |
                  ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca 
                  alarkād aparo nānyo bubhuje medinīṃ yuvā //
                   ViP_4,8.8
tasyāpy alarkasya sannatir nāmātmajo 'bhavat | tataḥ sunīthas tasya suketus tato dharmaketuḥ | tataḥ satyaketus tasmād vibhus tattanayaḥ suvibhus tataś ca sukumāras tasyāpi dṛṣṭaketuḥ | tataś ca vainahotras tataś ca bhargo bhārgasya bhārgabhūmiḥ | tataś cāturvarṇyapravṛttiḥ ity ete kāśayo bhūpatayaḥ kathitāḥ | rajes tu saṃtatiḥ śrūyatām iti || (ViP_4,8.9|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe 'ṣṭamo 'dhyāyaḥ]]
parāśara uvāca:rajeḥ pañca putraśatāny atulavīryasārāṇy āsan || (ViP_4,9.1|)
devāsurasaṃgrāmārambhe parasparavadhepsavo devāś cāsurāś ca brahmāṇam papracchuḥ || (ViP_4,9.2|)
bhagavann asmākam atra virodhe kataraḥ pakṣo jetā bhaviṣyatīti || (ViP_4,9.3|)
athāha bhagavān yeṣām arthe rajir āttāyudho yotsyatīti | atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha | yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihito na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham ayam udyama ity uktvā gateṣv asureṣu devair apy asāv avanīpatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam || (ViP_4,9.4|)
rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣam asurabalaṃ niṣūditam || (ViP_4,9.5|)
avajitārātipakṣaś cendro rajicaraṇayugalam ātmaśirasā nipīḍyāha | bhayatrāṇadānād asmatpitā bavān aśeṣalokānām uttamo bhavān yasyāhaṃ putras trilokendraḥ || (ViP_4,9.6|)
sa cāpi rājā prahasyāha | evam evāstv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma || (ViP_4,9.7|)
śatakratur apīndratvaṃ cakāra || (ViP_4,9.8|)
svaryāte tu rajau nāradarṣicoditā rajisutāḥ śatakratum ātmapitṛputraṃ ācārād rājyaṃ yācitavantaḥ || (ViP_4,9.9|)
apradāne cāvajityendram atibalinaḥ svayam indratvaṃ cakruḥ || (ViP_4,9.10|)
tataś ca bahutithe kāle vyatīte bṛhaspatim ekānte dṛṣṭvāpahṛtatrailokyayajñabhāgaḥ śatakratur uvāca || (ViP_4,9.11|)
badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca | yady evaṃ pūrvam eva tvayāhaṃ coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam iti | svalpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinābhicārikaṃ buddhimohāya śakrasya ca tejobhivṛddhaye juhāva | te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ || (ViP_4,9.12|)
tataś ca tān apetadharmācārān indro jaghāna | purohitāpyāyitatejāś ca tridivam ākramat | etad indrasya svapadacyāvanārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti || (ViP_4,9.13|)
rambhas tv anapatyo 'bhavat | kṣatravṛddhasutaḥ pratikṣatras || (ViP_4,9.25|)
tatputraḥ saṃjayas tasyāpi jayas tataś ca vijayas tasmāc ca jajñe kṛtaḥ | tasya harṣavardhano harṣavardhanasutaḥ sahadevas tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtis tatputraḥ kṣatradharmā ity ete kṣatravṛddhasyāto nahuṣavaṃśaṃ pravakṣyāmīti || (ViP_4,9.14|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe navamo 'dhyāyaḥ ]]
parāśara uvāca:yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ || (ViP_4,10.1|)
yatis tu rājyaṃ naicchat | yayātis tu bhūbhṛd abhavat || (ViP_4,10.2|)
uśanasaś ca duhitaraṃ devayānīṃ śarmiṣṭhāṃ ca vārṣaparvaṇīm upayeme | atrānuvaṃśaśloko bhavati || (ViP_4,10.3|)
yaduṃ ca turvasuṃ caiva devayānī vyajāyata | druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī || (ViP_4,10.4|)
kāvyaśāpāc cākālenaiva yayātir jarām avāpa || (ViP_4,10.5|)
prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaputraṃ yadum uvāca || (ViP_4,10.6|)
tvanmātāmahaśāpād iyam akālenaiva jarā mām upasthitā | tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmy ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi | nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa naicchat tāṃ jarām ādātum | taṃ cāpi pitā śaśāpa | tvatprasūtir na rājyārhā bhaviṣyatīti || (ViP_4,10.7|)
anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayām āsa | tair apy ekaikaśyena pratyākhyātas tāñ chaśāpa || (ViP_4,10.8|)
atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha | sa cātipravaṇamatiḥ praṇamya pitaraṃ sabahumānaṃ mahān prasādo 'yam asmākam ity udāram abhidhāya jarāṃ pratijagrāha | svakīyaṃ ca yauvanaṃ pitre dadau || (ViP_4,10.9|)
so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra | samyak ca prajāpālanam akarot || (ViP_4,10.10)
viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antam avāpsyāmīty anudinaṃ tanmanasko babhūva || (ViP_4,10.11)
anudinaṃ copabhogataḥ kāmān atīvābhiramyān mene || (ViP_4,10.12|)
tataś caivam agāyata |
                  na jātu kāmaḥ kāmānām upabhogena śāmyati 
                  haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
                   ViP_4,10.13
                  yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ 
                  ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet //
                   ViP_4,10.14
                  yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam 
                  samadṛṣṭes tadā puṃsaḥ sarvāḥ sukhamayā diśaḥ //
                   ViP_4,10.15
                  yā dustyajā durmatibhir yā na jīryati jīryataḥ 
                  tāṃ tṛṣṇāṃ saṃtyajet prājñaḥ sukhenaivābhipūryate //
                   ViP_4,10.16
                  jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ 
                  dhanāśā jīvitāśā ca jīryato 'pi na jīryataḥ //
                   ViP_4,10.17
                  pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ 
                  tathāpy anudinaṃ tṛṣṇā mamaiteṣv eva jāyate //
                   ViP_4,10.18
                  tasmād etām ahaṃ tyaktvā brahmaṇy ādhāya mānasam 
                  nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
                   ViP_4,10.19
                  pūroḥ sakāśād ādāya jarāṃ dattvā ca yauvanam 
                  rājye 'bhiṣicya pūruṃ ca prayayau tapase vanam //
                   ViP_4,10.20
                  diśi dakṣiṇapūrvāyāṃ turvasuṃ praty athādiśat 
                  pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum //
                   ViP_4,10.21
                  udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān 
                  sarvapṛthvīpatiṃ pūruṃ so 'bhiṣicya yayau vanam //
                   ViP_4,10.22
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe daśamo 'dhyāyaḥ ]]
parāśara uvāca:ataḥ paraṃ yayāteḥ prathamaputrasya yador vaṃśam ahaṃ kathayāmi | yatrāśeṣalokanivāsimanuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavarudravasvaśvi maruddevarṣidvijarṣimumukṣibhir dharmārthakāmamokṣārthibhis tattatphalalābhāya sadābhiṣṭutāparicchedyamāhātmyenāṃśena bhagavān anādinidhano viṣṇur avatatāra || (ViP_4,11.1|)
atra ca ślokaḥ | yador vaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate | yatrāvatīrṇaṃ viṣṇvākhyaṃ paraṃ brahma nirākṛti || (ViP_4,11.2|)
sahasrajitkroṣṭunalaraghusaṃjñāś catvāro yaduputrā babhūvuḥ | sahasrajitputraḥ śatajit | tasya haihayahehayaveṇuhayās trayaḥ putrā babhūvuḥ | haihayaputro dharmas tasyāpi dharmanetras tataḥ kuntiḥ kunteḥ sāhaṃjit | tattanayo mahiṣmān || (ViP_4,11.3|)
tasmād bhadraśreṇyas tato durdamas tasmād dhanakaḥ | dhanakasya kṛtavīryakṛtāgnikṛtadharmakṛtaujasaś catvāraḥ putrāḥ | kṛtavīryād arjunaḥ saptadvīpapatir bāhusahasrī jajñe | yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ dharmeṇa pṛthivījayaṃ dharmataś cānupālanam arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃl lebhe ca || (ViP_4,11.4|)
teneyam aśeṣadvīpavatī pṛthivī samyak paripālitā | daśa yajñasahasrāṇy asāv ayajat || (ViP_4,11.5|)
tasya ca śloko 'dyāpi gīyate |
                  na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ 
                  yajñair dānais tapobhir vā praśrayeṇa śrutena ca //
                   ViP_4,11.6
anaṣṭadravyatā ca tasya rājye 'bhavat | evaṃ pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot || (ViP_4,11.7|)
māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ || (ViP_4,11.8|)
yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ | tasya ca putraśatapradhānāḥ pañca putrā babhūvuḥ | śūraśūrasenavṛṣaṇamadhujayadhvajasaṃjñāḥ || (ViP_4,11.9|)
jayadhvajāt tālajaṅghaḥ putro 'bhavat | tālajaṅghasya tālajaṅghākhyaṃ putraśatam āsīt | yeṣāṃ jyeṣṭho vītihotras tathānyo bharataḥ | bharatād vṛṣasujātau ca | vṛṣasya putro madhur abhavat | tasyāpi vṛṣṇipramukhaṃ putraśatam āsīt | yato vṛṣṇisaṃjñām etad gotram avāpa || (ViP_4,11.10|)
madhusaṃjñāhetuś ca madhur abhavat | yādavāś ca yadunāmopalakṣaṇāt || (ViP_4,11.11|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekādaśo 'dhyāyaḥ ]]
parāśara uvāca:kroṣṭoś ca yaduputrasyātmajo vṛjinīvān | tataś ca svāhis tato ruṣaṅkuḥ | ruṣaṅkoś citrarathaḥ | tattanayaḥ śaśabinduś caturdaśamahāratnaś cakravarty abhavat | tasya ca śatasahasraṃ patnīnām abhavat | daśalakṣasaṃkhyāś ca putrāḥ || (ViP_4,12.1|)
teṣāṃ ca pṛthuyaśāḥ pṛthukarmā pṛthujayaḥ pṛthukīrtiḥ pṛthudānaḥ pṛthuśravāś ca ṣaṭ putrāḥ pradhānāḥ || (ViP_4,12.2|)
pṛthuśravasaś ca putras tamaḥ | tasmād uśanā yo vājimedhānāṃ śatam ājahāra | tasya ca śitapur nāma putro 'bhūt | tasyāpi rukmakavacaḥ | tataḥ parāvṛt parāvṛto rukmeṣupṛthujyāmaghapālitaharitasaṃjñās tasya pañcātmajā babhūvuḥ || (ViP_4,12.3|)
atrāpy ayam adyāpi jyāmaghasya śloko gīyate |
                  bhāryāvaśyās tu ye kecid bhaviṣyanty atha vā mṛtāḥ 
                  teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ śaibyāpatir abhūn nṛpaḥ //
                   ViP_4,12.4
                  aputrā tasya sā patnī śaibyā nāma tathāpy asau 
                  apatyakāmo 'pi bhayān nānyāṃ bhāryām avindata //
                   ViP_4,12.5
sa tv ekadā atiprabhūtagajaturagarathasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evārāticakram ajayat | tac cāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pravidrutam || (ViP_4,12.6|)
tasmiṃś ca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi tātāmba bhrātar ity ākulavilāpavidhuraṃ rājakanyāratnam adrākṣīt || (ViP_4,12.7|)
taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat | sādhv idaṃ mamāpatyavirahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam | tad etat udvahāmy athaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi || (ViP_4,12.8|)
tayaiva devyā śaibyayāham anujñātaḥ samudvakṣyāmīty athaināṃ ratham āropya svanagaram agacchat || (ViP_4,12.9|)
vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasamavetā śaibyā draṣṭum adhiṣṭhānadvāram āgatā || (ViP_4,12.10|)
sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat | aticapalacittātra syandane keyam āropitety asāv apy anālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti || (ViP_4,12.11|)
athainaṃ śaibyovāca |
                  nāhaṃ prasūtā putreṇa nānyā patny abhavat tava 
                  snuṣāsaṃbandhatā hy eṣā katamena sutena te //
                   ViP_4,12.12
ity ātmerṣyākopakaluṣitavacanamuṣitavivekatayā duruktaparihārārtham idam avanīpatir āha | yas te janiṣyaty ātmajas tasyeyam anāgata eva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha praviveśa ca rājñā sahādhiṣṭhānam || (ViP_4,12.13|)
anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmālāpaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa || (ViP_4,12.14|)
kālena ca kumāram ajījanat | tasya ca vidarbha iti pitā nāma cakre | sa ca tāṃ snuṣām upayeme || (ViP_4,12.15|)
tasyāṃ cāsau krathakaiśikasaṃjñau putrāv ajanayat | punas tṛtīyaṃ romapādasaṃjñaṃ kumāram ajījanat | romapādād babhruḥ babhroḥ putro dhṛtiḥ | dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhūd yasya saṃtatau caidyā bhūpālāḥ | krathasya snuṣāputrasya kuntir abhavat || (ViP_4,12.16|)
kunter vṛṣṇir vṛṣṇer nirvṛtiḥ | nirvṛter daśārhas tataś ca vyomaḥ | tasmād api jīmūtas tato vikṛtis tataś ca bhīmarathaḥ | tasmān navarathas tasyāpi daśarathas tataś ca śakunis tattanayaḥ karambhiḥ karambher devarāto 'bhavat | tasyāpi devakṣatro devakṣatrān madhur madhor anavaratho 'navarathāt kuruvatsas tataś cānurathaḥ tataḥ puruhotro jajñe | tataś cāṃśus tataś ca satvataḥ satvatād ete sātvatāḥ ity etāṃ jyāmaghasaṃtatiṃ samyag chraddhāsamanvitaḥ śrutvā sarvapāpaiḥ pramucyate || (ViP_4,12.17|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe dvādaśo 'dhyāyaḥ ]]
bhajanabhajamānadivyāndhakadevāvṛdhamahābhojavṛṣṇi saṃjñāḥ satvatasya putrā babhūvuḥ || (ViP_4,13.1|)
bhajamānasya nimikṛkaṇavṛṣṇayas tathānye tadvaimātrāḥ śatajitsahasrajidayutajitsaṃjñāḥ devāvṛdhasyāpi babhruḥ putro 'bhūt | tayoś cāyaṃ śloko gīyate | yathaiva śṛṇumo dūrāt saṃpaśyāmas tathāntikāt | babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ || (ViP_4,13.3|)
puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca | ye 'mṛtatvam anuprāptā babhror devāvṛdhād api || (ViP_4,13.4|)
mahābhojas tv atidharmātmā tasyānvaye bhojā mārtikāvatā babhūvuḥ || (ViP_4,13.5|)
vṛṣṇeḥ sumitro yudhājic ca putrāv abhūtām | tataś cānamitraśinī tathānamitrān nighno nighnasya prasenasatrājitau | tasya satrājitasya bhagavān ādityaḥ sakhābhavat | ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājitas tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasya tasthau | aspaṣṭamūrtidharaṃ cainam ālokya satrājitaḥ sūryam āha | yathaiva vyomni vahnipiṇḍopamam aham apaśyaṃ tathaivādyāgrato gatam apy atra na kiṃcid bhagavatā prasādīkṛtaṃ viśeṣam upalakṣayāmi ||
ityevam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakanāmā mahāmaṇir avatāryaikānte nyastaḥ || (ViP_4,13.6|)
tatas tam ātāmrojjvalahrasvavapuṣam īṣadāpiṅgalanayanam ādityam adrākṣīt | kṛtapraṇipātastavādikaṃ ca satrājitam āha | bhagavān varam asmatto 'bhimataṃ vṛṇīṣveti | sa ca tad eva maṇiratnam ayācata | sa cāpi tasmai tad dattvā viyati svadhiṣṇyam āruroha || (ViP_4,13.7|)
satrājito 'py amalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇy udbhāsayan dvārakāṃ viveśa || (ViP_4,13.8|)
dvārakāvāsijanapadas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha | bhagavan bhagavantam ayaṃ nūnaṃ draṣṭum āyāty āditya ity ākarṇya prahasya ca tān āha | bhagavān nāyam ādityaḥ satrājito yam ādityadattaṃ syamanatakākhyaṃ mahāmaṇiṃ bibhrad atropayāti | tad enaṃ visrabdhāḥ paśyata ity uktās te yayuḥ | sa ca taṃ syamantakākhyaṃ mahāmaṇim ātmaniveśane cakre || (ViP_4,13.9|)
pratidinaṃ ca tan maṇiratnapravaram aṣṭau kanakabhārān sravati | tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnitoyadurbhikṣādibhayaṃ na bhavati || (ViP_4,13.10|)
acyuto 'pi tad ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre | gotrabhedabhayāc chakto 'pi na jahāra || (ViP_4,13.11|)
satrājito apy acyuto mām etad yācayiṣyatīty avagataratnalobhaḥ svabhrātre prasenāya tad ratnam dattavān | tac ca śucinā dhriyamāṇam aśeṣam eva suvarṇasrāvādikaṃ guṇam utpādayati | anyathā ya enaṃ dhārayati tam eva hantīty | asāv api prasenaḥ syamantakena kaṇṭhāsaktenāśvam āruhyāṭavyāṃ mṛgayām agacchat | tatra ca siṃhād vadham avāpa | sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum udyata ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca | jāmbavān apy amalaṃ tan maṇiratnam ādāya svabilaṃ praviveśa | sukumārasaṃjñāya ca bālakāya krīḍanakam akarot || (ViP_4,13.12|)
anāgacchati ca tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān | na ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇākarṇy'kathayat || (ViP_4,13.13|)
viditalokāpavādavṛttāntaś ca bhagavān yadusainyaparivāraḥ prasenāśvapadavīm anusasāra | dadarśa cāśvasametaṃ prasenaṃ nihataṃ siṃhenākhilajanapadamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra || (ViP_4,13.14|)
ṛkṣavinihataṃ ca siṃham apy alpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padāny anuyayau | giritaṭe ca sakalam eva yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa | ardhapraviṣṭaś ca dhātryāḥ sukumārakam ullāpayantyā vāṇīṃ śuśrāva | siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ | sukumāraka mā rodīs tava hy eṣa syamantakaḥ || (ViP_4,13.15|)
ity ākarṇyalabdhasyamantakodantaḥ praviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa || (ViP_4,13.16|)
taṃ ca syamantakābhilāṣicakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra || (ViP_4,13.17|)
tadārtanādaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma | tayoś ca parasparam yudhyator dvayor yuddham ekaviṃśatidināny abhavat | te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ | aniṣkramamāṇe ca madhuripāv asāv avaśyam atra bile 'tyantaṃ nāśam āpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhavatīti kṛtādhyavasāyā dvārakām āgatya hataḥ kṛṣṇa iti kathayām āsuḥ || (ViP_4,13.18|)
tadbāndhavāś ca tatkālocitam akhilam uparatakriyākalāpaṃ cakruḥ | tatrāsya yuddhyamānasyātiśraddhādattaviśiṣṭapātropayuktānnatoyādinā kṛṣṇasya balaprāṇapuṣṭir abhūt || (ViP_4,13.19|)
itarasyānudinam atigurupuruṣabhidyamānasyātiniṣṭhuraprahārapīḍitākhilāvayavasya nirāhāratayā balahāniḥ | nirjitaś ca bhagavatā jāmbavān praṇipatyāha V vyājahāra | asurasurayakṣagandharvarākṣasādibhir apy akhilair bhagavān na jetuṃ śakyaḥ | kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhaiḥ | avaśyaṃ bhagavato 'smatsvāmino nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvatāram ācacakṣe | prītyābhyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra || (ViP_4,13.20|)
sa ca praṇipatyainaṃ punar api prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgamanārghyabhūtāṃ grāhayām āsa || (ViP_4,13.21|)
syamantakamaṇim apy asau praṇipatya tasmai pradadau | acyuto 'py atipraṇatāt tasmād agrāhyam api tan maṇiratnam ātmasaṃśodhanāya jagrāha || (ViP_4,13.22|)
saha jāmbavatyā sa dvārakām ājagāma | bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat | ānakadundubhiṃ ca diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayām āsuḥ | bhagavān api yathānubhūtam aśeṣayādavasamāje yathāvad ācacakṣe | syamantakaṃ ca satrājitāya dattvā mithyābhiśastiviśuddhim avāpa || (ViP_4,13.23|)
jāmbavatīṃ cāntaḥpure niveśayām āsa | satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsaḥ svasutāṃ satyabhāmāṃ bhagavate bhāryāṃ dadau | tāṃ cākrūrakṛtavarmaśatadhanvapramukhā yādavāḥ pūrvaṃ varayāṃ āsuḥ | tatas tatpradānād avajñātam ivātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ || (ViP_4,13.24|)
akrūrakṛtavarmapramukhāś ca śatadhanvānam ūcuḥ | ayam atidurātmā satrājito yo 'smābhir bhavatā ca abhyarthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān | tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ tvayā kiṃ na gṛhyate | vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīti || (ViP_4,13.25|)
evam uktas tathety asāv apy āha | jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārtham ānukūlyakaraṇāya vāraṇāvataṃ gataḥ || (ViP_4,13.26|)
gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādade | pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ | tac ca syamantakamaṇiratnam apahṛtam | tad iyam asyāvahāsanā | tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha || (ViP_4,13.27|)
tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmralocanaḥ prāha | satye mamaivaiṣāvahāsanā | nāham etāṃ tasya durātmanaḥ sahiṣye | na hy anullaṅghya varapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgā vadhyante | tad alam atyartham amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetya baladevam ekānte vāsudevaḥ prāha | mṛgayāgataṃ prasenam aṭavyāṃ mṛgapatir jaghāna | satrājito 'py adhunā śatadhanvanā nidhanaṃ prāpitaḥ | tadubhayavināśāt tan maṇiratnam āvābhyāṃ sāmānyaṃ bhaviṣyati || (ViP_4,13.28|)
tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurv ity abhihitas tatheti samanvicchitavān | kṛtodyogau ca tāv ubhāv upalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat | āha cainaṃ kṛtavarmā | nāhaṃ balabhadravāsudevābhyāṃ saha virodhāyālam ity uktaś cākrūram acodayat | asāv apy āha | na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇāsurapuravanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokitāribalaviśātanenātiguruvairi vāraṇāpakarṣaṇāviṣkṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ kim utāhaṃ tadanyataḥ śaraṇam abhilaṣyatām || (ViP_4,13.29|)
ity uktaḥ śatadhanvāha | yady asmatparitrāṇāsamarthaṃ bhavān ātmānam avagacchati tad ayam asmanmaṇiḥ saṃgṛhya rakṣyatām ityuktaḥ so 'py āha | yady antāyām apy avasthāyāṃ na kasmaicid bhavān kathayiṣyati tad aham enaṃ grahīṣyāmīti | tathety ukte cākrūras tan maṇiratnaṃ jagrāha || (ViP_4,13.30|)
śatadhanvāpy atulavegāṃ śatayojanavāhinīṃ vaḍavām āruhyāpakrāntaḥ | śaibyasugrīvameghapuṣpabalāhakāśvacatuṣṭayayuktarathāvasthitau baladevavāsudevau tam anuprayātau || (ViP_4,13.31|)
sā ca vaḍavā śatayojanapramāṇamārgam atītya punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja | śatadhanvāpi tāṃ parityajya padātir evādravat || (ViP_4,13.32|)
kṛṣṇo 'pi balabhadram āha | tāvad atraiva syandane bhavatā stheyam aham enam adhamācāraṃ padātinam anugamya yāvad ghātayāmi | atra hi bhūbhāge dṛṣṭadoṣā hayāḥ | naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghya neyāḥ || (ViP_4,13.33|)
tathety uktvā balabhadro ratha eva tasthau | kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanvanaḥ śiraś ciccheda | taccharīrāmbarādiṣu ca bahuprakāram anviṣyann api syamantakaṃ maṇiṃ nāvāpa yadā tadopagamya balabhadram āha | vṛthaivāsmābhir ghātitaḥ śatadhanvā | na prāptam akhilajagatsārabhūtaṃ tan maṇiratnaṃ | ity ākarṇyodbhūtakopo balabhadro vāsudevam āha | dhik tvāṃ yas tvam evam arthalipsur etac ca te bhrātṛtvān marṣaye | tad ayaṃ panthāḥ svecchayā gamyatāṃ | na me dvārakayā na bandhubhiḥ kāryam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya taṃ kathaṃcit prasādyamāno 'pi na tasthau | videhapurīṃ praviveśa || (ViP_4,13.34|)
janakaś cārghyapūrvakam enaṃ gṛhaṃ praveśayām āsa | tatraiva ca tasthau | vāsudevo 'pi dvārakām ājagāma | yāvac ca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣata | varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhapurīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ || (ViP_4,13.35|)
akrūro 'py uttamamaṇisamudbhūtasuvarṇadhyānaparas tato yajñān īje | savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty ato dīkṣākavacaṃ praviṣṭa eva tasthau | dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamarakādikaṃ nābhūt || (ViP_4,13.36|)
athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ || (ViP_4,13.37|)
tadapakrāntidinād ārabhya tatropasargavyālānāvṛṣṭimarakādyupadrāvā babhūvuḥ | atha yādavabalabhadrograsenasamaveto 'mantrayad bhagavān uragāriketanaḥ | kim yad idam ekadaiva pracuropadravāgamanam etad ālocyatām || (ViP_4,13.38|)
ity ukte 'ndhakanāmā yaduvṛddhaḥ prāha | asyākrūrasya pitā śvaphalko yatra yatrābhūt tatra tatra durbhikṣamarakānāvṛṣtyādikaṃ nābhūt || (ViP_4,13.39|)
kāśīrājasya viṣaye 'tyantānāvṛṣṭyāṃ śvaphalko 'nīyata | tatas tatkṣaṇād eva devo vavarṣa | kāśīrājapatnyāś ca garbhe kanyāpūrvam āsīt || (ViP_4,13.40|)
sāpi pūrṇe 'pi prasūtikāle naiva niścakrāma | evaṃ ca tasya garbhasya dvādaśa varṣāṇy aniṣkrāmato yayuḥ | kāśīrājaś ca garbhasthāṃ tām ātmajām āha | putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmy ahaṃ svakāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty ukte garbhasthaiva vyājahāra | tāta yady ekaikāṃ gāṃ dine dine brāhmaṇebhyaḥ prayacchasi tad aham anyais tribhir varṣair asmād garbhād avaśyaṃ niṣkramiṣyāmīti | etac ca tadvacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt | sāpi tāvatā kālena jātā | tatas tasyāḥ pitā gāndinīti nāma cakāra | tāṃ ca gāndinīṃ kanyāṃ śvaphalkāya priyopakāriṇe gṛhāgatāyārghabhūtāṃ prādāt || (ViP_4,13.41|)
tasyām ayam akrūraḥ śvaphalkāj jajñe | tad asyaivaṃguṇamithunād utpattiḥ || (ViP_4,13.42|)
katham asminn apakrānte marakadurbhikṣādyupadravā na bhaviṣyanti | tad ayam ānīyatām ity alam atiguṇavaty aparādhānveṣaneneti || (ViP_4,13.43|)
yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣābhavam abhayaṃ dattvā śvāphalkiḥ svapuram ānītaḥ | tatra cāgatamātra eva tasya tatsthasya maṇer anubhāvad anāvṛṣṭimarakadurbhikṣavyālādyupadravaḥ śaśāma | kṛṣṇaś ca cintayām āsa | svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro jātaḥ | sumahāṃś cāyam anāvṛṣṭidurbhikṣamarakādyupadravaśamanakārī prabhāvaḥ || (ViP_4,13.44|)
tan nūnam asya sakāśe sa mahāmaṇiḥ syamantakākhyas tiṣṭhati | tasya hy evaṃvidhāḥ prabhāvāḥ śrūyante | ayam api ca yajñād anantaram anyat kratvantaraṃ anantaram ca tasmād yajñāntaraṃ yajatīti | alpopādānaṃ cāsyā saṃśayam atrāsau varamaṇis tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmageha evācīkarat || (ViP_4,13.45|)
tatra copaviṣṭeṣv akhileṣu yādaveṣu pūrvaprayojanam upanyasya paryavasite ca tasmin prasaṅgāgataparihāsakathām akrūreṇa saha kṛtvā janārdanas tam akrūram āha || (ViP_4,13.46|)
dānapate jānīma eva vayaṃ yathā śatadhanvanā tad akhilajagatsārabhūtaṃ syamantakaratnaṃ bhavataḥ samarpitaṃ tad etad rāṣṭropakārakaṃ bhavataḥ sakāśe tiṣṭhatīti | tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃ tv eṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayety abhihitaḥ saratnaḥ so 'cintayat || (ViP_4,13.47|)
kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam etad drakṣyantīty anveṣaṇaṃ na kṣemam iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ | bhagavan mamaitat syamantakaratnaṃ śatadhanvanā samarpitam || (ViP_4,13.48|)
apagate ca tasminn adya śvaḥ paraśvo vā bhagavān māṃ yācayiṣyatīti etāvantaṃ kālam atikṛcchreṇādhārayam | tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api || (ViP_4,13.49|)
etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknotīti māṃ bhavān maṃsyata ity ātmanā na coditam || (ViP_4,13.50|)
tad idaṃ syamantakaratnaṃ gṛhyatām icchayā yasyābhimataṃ tasya samarpyatām | tataḥ so 'dharavastranigopitātilaghukanakasamudgakaṃ pragaṭīkṛtavān || (ViP_4,13.51|)
tataś ca niṣkrāmya syamantakamaṇiṃ tasmin yadusamāje mumoca | muktamātre ca tenātikāntyā tad akhilam āsthānam uddyotitam || (ViP_4,13.52|)
athāhākrūraḥ | sa eṣa maṇir yaḥ śatadhanvanāsmākaṃ samarpito yasyāyaṃ sa enaṃ gṛhṇātv iti | tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitavacasāṃ vāco 'śrūyanta | tam ālokyamamāyam acyutenaiva sāmānyaḥ samanvicchita iti balabhadraḥ saspṛho 'bhavat || (ViP_4,13.53|)
mamedaṃ pitṛdhanam ity atīva ca satyabhāmā spṛhāṃ cakāra | balabhadrasatyānanāvalokanāt kṛṣṇo 'py ātmānaṃ cakrāntarāvasthitam iva mene | sakalayādavapratyakṣaṃ cākrūram āha | etad dhi maṇiratnam ātmasaṃśodhanāya eṣāṃ yadūnāṃ darśitam etac ca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasya || (ViP_4,13.54|)
etat sarvakālaṃ śucinā brahmacaryeṇa dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti || (ViP_4,13.55|)
ato 'ham asya ṣoḍaśastrīsahasraparigrahād asamartho dhāraṇe | katham caitat satyabhāmā svīkarotu | āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kathaṃ kāryaḥ | tad ayaṃ yaduloko 'haṃ balabhadraḥ satyā ca tvāṃ dānapate prārthayāmaḥ | etad bhavān eva dhārayituṃ samarthaḥ | tvadsthaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭropakāranimittam etat pūrvavad dhārayatu | tvayānyan na vaktavyam ity ukto dānapatis tathety uktvā jagrāha ca tan mahāratnam | tataḥ prabhṛti ca akrūraḥ prakaṭenaivātitejasā jājjvalyamānenātmakaṇṭhāsaktenāditya ivāṃśumālī cacāra || (ViP_4,13.56|)
ity etāṃ bhagavato mithyābhiśastikṣālanāṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati | avyāhatendriyaś cākhilapāpamokṣam avāpnotīti || (ViP_4,13.57|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe trayodaśo 'dhyāyaḥ ]]
anamitrasya sutaḥ śinir nāmābhavat | tasyāpi satyakaḥ satyakāt sātyakir yuyudhānanāmā | tasmād apy asaṅgas tatputraś ca tūṇis tūṇer yugaṃdharaḥ | iti śaineyāḥ || (ViP_4,14.1|)
anamitrasyaivānvaye vṛṣṇiḥ | tasmāc ca śvaphalkas tatprabhāvaḥ kathita eva | śvaphalkasya kanīyāṃś citrako nāmābhavad bhrātā | śvaphalkād akrūro gāndinyām abhavat | tathopamadgur upamadgor mṛduraviśārimejayagirikṣatropakṣatraśatrughnārimardanadharmadṛgdṛṣṭavarmagandhamojavāhaprativāhākhyāḥ putrāḥ sutārākhyā ca kanyā | devavān upadevaś cākrūraputrau | pṛthuvipṛthupramukhāś citrakasya putrā bahavo 'bhavan kukurabhajamānaśucikambalabarhiṣākhyās tathāndhakasya catvāraḥ putrāḥ || (ViP_4,14.3|)
kukurād dhṛṣṭas tasmāc ca kapotaromā tataś ca vilomā | tasmād api tumburusakhā bhavasaṃjñaś candanodakadundubhiḥ | tataś cābhijit tataḥ punarvasuḥ | tasyāpy āhukaḥ putra āhukī ca kanyā || (ViP_4,14.4|)
āhukasya devakograsenau dvau putrau | devavān upadevaḥ sahadevo devarakṣito devakasyāpi catvāraḥ putrāḥ | teṣāṃ ca vṛkadevopadevā devarakṣitā śrīdevā śāntidevā sahadevā devakī ca sapta bhaginyaḥ | tāś ca sarvā eva vasudeva upayeme | ugrasenasyāpi kaṃsanyagrodhasunāmakaṅkaśaṅkusubhūmirāṣṭrapālayuddhamuṣṭituṣṭimatsaṃjñāḥ putrāḥ | kaṃsā kaṃsavatī sutanū rāṣṭrapālī kaṅkī ca ugrasenatanūjāḥ | bhajamānāc ca vidūrathaḥ putro 'bhavat | vidūrathāc chūraḥ śūrāc chamī śaminaḥ pratikṣatraḥ | tasmāt svayaṃbhojas tataś ca hṛdikaḥ || (ViP_4,14.5|)
tasyāpi kṛtavarmaśatadhanurdevamīḍhuṣākhyāḥ putrā babhūvuḥ || (ViP_4,14.6|)
devamīḍhuṣasya śūrasya māriṣā nāma patny abhavat || (ViP_4,14.7|)
tasyāṃ cāsau daśa putrān ajanayad vasudevapūrvān | vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayaś ca vāditāḥ | tatas tadaivānakadundubhisaṃjñām avāpa | tasyāpi devabhāgadevaśravānādhṛṣṭikarundhakavatsabālakasṛñjayaśyāmaśamīkagaṇḍūṣasaṃjñā nava bhrātaro babhūvuḥ | pṛthā śrutadevā śrutakīrtiḥ śrutaśravā rājādhidevī ca vasudevādīnāṃ pañca bhaginyo 'bhavan || (ViP_4,14.8|)
śūrasya kuntir nāma sakhābhavat | tasmai cāputrāya pṛthām ātmajāṃ vidhinā śūro dattavān | tāṃ ca pāṇḍur uvāha | tasyāṃ ca dharmānilaśakrair yudhiṣṭhirabhīmārjunākhyās trayaḥ putrāḥ samutpāditāḥ | pūrvam anūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata || (ViP_4,14.9|)
tasyāś ca sapatnī mādrī nāmābhavat | nāsatyadasrābhyāṃ tasyām api nakulasahadevau pāṇḍoḥ putrau janitau | śrutadevāṃ tu vṛddhaśarmā nāma kārūśa upayeme | tasyāṃ dantavakro nāma mahāsuro jajñe | śrutakīrtim api kaikeyarāja upayeme | tasyāṃ saṃtardanādayaḥ kaikeyāḥ pañca putrā babhūvuḥ | rājādhidevyām āvantyau vindānuvindau jajñāte | śrutaśravasam api cedirājo damaghoṣanāmopayeme | tasyāṃ śiśupālam utpādayām āsa | sa hi pūrvam apy anācāravikramasaṃpanno daityānām ādipuruṣo hiraṇyakaśipur abhūt || (ViP_4,14.10|)
yaś ca bhagavatā sakalalokaguruṇā ghātitaḥ | punar apy akṣatavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokyeśvarapratāpo daśānano 'bhavat || (ViP_4,14.11|)
bahukālopabhuktabhagavatsakāśād avāptaśarīrapātodbhavapuṇyaphalo 'tha bhagavatāeva rāghavarūpiṇā so 'pi nidhanam upapāditaḥ | cedirājadamaghoṣātmajaś cedipatiḥ śiśupālanāmābhavat || (ViP_4,14.12|)
śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāñ cakāra | bhagavatā ca nidhanam upanītas tatraiva paramātmabhūte manasas tadekāgratayā tatraiva sāyujyam avāpa || (ViP_4,14.13|)
bhagavān hi prasanno yathābhilaṣitaṃ dadāty aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchatīti || (ViP_4,14.14|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturdaśo 'dhyāyaḥ ]]
                  hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā 
                  avāpa nihato bhogān aprāpyān amarair api //
                   ViP_4,15.1
                  na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ 
                  saṃprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau //
                   ViP_4,15.2
                  etad icchāmy ahaṃ śrotuṃ sarvadharmabhṛtāṃ vara 
                  kautūhalapareṇaitat pṛṣṭo me vaktum arhasi //
                   ViP_4,15.3
daityeśvarasya tu vadhāyākhilalokotpattisthitivināśakāriṇāpūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam | tatra tu hiraṇyakaśipor viṣṇur ayam ity etan na manasy abhūt || (ViP_4,15.4|)
niratiśayapuṇyajātasamudbhūtam etat sattvam iti rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyadhāriṇīṃ daśānanatve bhogasaṃpadam avāpa || (ViP_4,15.5|)
nātas tasminn anādinidhane parabrahmabhūte bhagavaty anālambanīkṛte manasas tallayam | daśānanatve 'py anaṅgaparādhīnatayā jānakīsaktacetaso dāśarathirūpadhāriṇas tadrūpadarśanam evāsin nāyam acyuta ity āsaktir vipadyato 'ntaḥkaraṇasya mānuṣabuddhir eva kevalam asyābhūt || (ViP_4,15.6|)
punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janmāvyāhataṃ aiśvaryaṃ śiśupālatve cāvāpa || (ViP_4,15.7|)
tatra tv akhilāny eva bhagavannāmakāraṇāny abhavan | tataś ca tatkāraṇakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasaṃvardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot || (ViP_4,15.8|)
tac ca rūpam utphullapadmadalāmalākṣam atyujjvalapītavastradhāry amalakirīṭakeyūrakaṭakopaśobhitam udārapīvaracaturbāhuśaṅkhacakragadādharam atiprauḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu naivāpayayāv asyātmacetasaḥ || (ViP_4,15.9|)
tam evākrośeṣūccārayaṃs tam eva hṛdayena dhārayann ātmavadhāya bhagavadastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ paraṃ brahmasvarūpam apagatarāgadveṣādidoṣaṃ bhagavantam adrākṣīt || (ViP_4,15.10|)
tāvac ca bhagavaccakreṇāśu vyāpāditas tena tatsmaraṇadagdhākhilāghasaṃcayo bhagavataivāntam upanītas tasminn eva layam upayayau | etat tavākhilaṃ mayābhihitam | ayaṃ hi bhagavān kīrtitaḥ saṃsmṛtaś ca dveṣānubandhenāpy akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kim uta samyag bhaktimatām | vasudevasyānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan || (ViP_4,15.11|)
balabhadrasāraṇaśaṭhadurmadādīn putrān rohiṇyām ānakadundubhir utpādayām āsa | balabhadro 'pi revatyāṃ niśaṭholmukau putrāv ajanayat | mārṣṭimārṣimacchiśiśiśusatyadhṛtipramukhāḥ sāraṇasyātmajāḥ | bhadrāśvabhadrabāhudurdamabhūtādyā rohiṇyāḥ kulajāḥ || (ViP_4,15.12|)
nandopanandakṛtakādyā madirāyās tanayāḥ | bhadrāyāś copanidhigadādyāḥ | vaiśālyāṃ ca kauśikam ekam ajanayat | ānakadundubhir devakyām api kīrtimatsuṣeṇodāyibhadrasenarjudāsabhadradevākhyāḥ ṣaṭ putrā jajñire || (ViP_4,15.13|)
tāṃś ca sarvān eva kaṃso ghātitavān | anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam avakṛṣya nītavatī || (ViP_4,15.14|)
karṣaṇāc cāsāv api saṃkarṣaṇākhyām avāpa || (ViP_4,15.15|)
tataś ca sakalajaganmahātarumūlabhūto bhūtātītabhaviṣyādisakalasurāsuramunimanujamanasām apy agocaro 'bjabhavapramukhair analapramukhaiś ca praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyo devakīgarbhe samavatatāra vāsudevaḥ || (ViP_4,15.16|)
tatprasādavivardhitamānābhimānā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī || (ViP_4,15.17|)
suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitaj jagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne || (ViP_4,15.18|)
jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata | bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan | tāsāṃ ca rukmiṇīsatyabhāmājāmbavatīcāruhāsinīpramukhā hy aṣṭau patnyaḥ pradhānā | tāsu cāṣṭāyutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat || (ViP_4,15.19|)
teṣāṃ ca pradyumnacārudeṣṇasāmbādayas trayodaśa pradhānāḥ | pradyumno 'pi rukmiṇas tanayāṃ kakudvatīṃ nāmopayeme | tasyām asyāniruddho jajñe | aniruddho 'pi rukmiṇa eva pautrīṃ subhadrāṃ nāmopayeme | tasyām asya vajro 'bhavat | vajrasya pratibāhus tasyāpi sucāruḥ | evam anekaśatasāhasrapuruṣasaṃkhyasya yadukulasya puruṣasaṃkhyā varṣaśatair api jñātuṃ na śakyate || (ViP_4,15.43|)
yato hi ślokāv atra caritārthau || (ViP_4,15.20|)
                  tisraḥ koṭyaḥ sahasrāṇām aṣṭāśītiśatāni ca 
                  kumārāṇāṃ gṛhācāryāś cāpayogyāsu ye ratāḥ //
                   ViP_4,15.21
                  saṃkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām 
                  yatrāyutānām ayutaṃ lakṣeṇāste sadāhukaḥ //
                   ViP_4,15.22
                  devāsurahatā ye tu daiteyāḥ sumahābalāḥ 
                  te cotpannā manuṣyeṣu janopadravakāriṇaḥ //
                   ViP_4,15.23
                  teṣām utsādanārthāya bhuvi devā yadoḥ kule 
                  avatīrṇāḥ kulaśataṃ yatraikābhyadhikaṃ dvija //
                   ViP_4,15.24
                  viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ 
                  nideśasthāyinas tasya babhūvuḥ sarvayādavāḥ //
                   ViP_4,15.25
                  prasūtiṃ vṛṣṇivīrāṇāṃ yaḥ śṛṇoti naraḥ sadā 
                  sa sarvaiḥ pātakair mukto viṣṇulokaṃ prapadyate //
                   ViP_4,15.26
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe pañcadaśo 'dhyāyaḥ ]]
ity eṣa samāsatas te kathito yador vaṃśaḥ | turvasor vaṃśam avadhāraya || (ViP_4,16.1|)
turvasor vahnir ātmajo vahner gobhānus tataś ca traiśānus tasmāc ca karaṃdhamaḥ | tasyāpi maruttaḥ | so 'napatyo 'bhavat | tataś ca pauravaṃ duṣyantaṃ putram akalpayat | evaṃ yayātiśāpāt tadvaṃśaḥ pauravam vaṃśaṃ samāśritavān || (ViP_4,16.2|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]
druhyos tu tanayo babhruḥ || (ViP_4,17.1|)
tataḥ setuḥ | setuputra āradvānnāmā | tadātmajo gāndhāraḥ | tato dharmo dharmād dhṛto dhṛtād durdamaḥ | tataḥ pracetāḥ | pracetasaḥ putraśatam adharmabahulānāṃ mlecchānām udīcyānām ādhipatyam akarot || (ViP_4,17.2|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe saptadaśo 'dhyāyaḥ ]]
yayāteś caturthasyaputrasyānoḥ sabhānaracakṣuparamekṣusaṃjñās trayaḥ putrā babhūvuḥ | sabhānaraputraḥ kālānaraḥ kālānarāt sṛñjayaḥ sṛñjayāt puraṃjayaḥ | tasmāj janamejayas tato mahāśālas tasmāc ca mahāmanāḥ | tasmād apy uśīnaratitikṣū dvau putrāv utpannau | uśīnarasyāpi śibinṛganarakṛmidarvākhyāḥ pañca putrā babhūvuḥ | vṛṣadarbhasuvīrakaikeyamadrakāś catvāraḥ śibiputrāḥ | titikṣor api ruśadrathaḥ putro 'bhūt | tato 'pi hemo hemāt sutapās tasmād baliḥ | yasya kṣetre dīrghatamasā aṅgavaṅgakaliṅgasuhyapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata || (ViP_4,18.1|)
tannāmasaṃtatisaṃjñāś ca pañca viṣayāḥ babhūvuḥ | aṅgasya tv anapānas tasyātmajo divirathas tasmād dharmarathaḥ | tataś citraratho romapādasaṃjñaḥ | yasya putro daśaratho jajñe | yasmai ajaputro daśarathaḥ śāntāṃ nāma kanyām anapatyāya duhitṛtve yuyoja || (ViP_4,18.2|)
romapādāc caturaṅgas tasmāc ca pṛthulākṣaḥ | tataś campo yaś campāṃ niveśayām āsa | campasya haryaṅgas tato bhadrarathas tato bṛhadrathas tato bṛhatkarmā bṛhatkarmaṇaś ca bṛhadbhānus tasmād bṛhanmanās tato jayadrathaḥ | jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat || (ViP_4,18.4|)
vijayaś ca dhṛtiṃ putram avāpa | tasyāpi dhṛtavrataḥ putro 'bhūt | dhṛtavratāt satyakarmā satyakarmaṇas tv adhirathaḥ | yo 'sau gaṅgāṃ gato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putram avāpa | karṇād vṛṣasena ity ete 'ṅgāḥ || (ViP_4,18.5|)
ataś ca puror vaṃśaṃ śrotum arhasīti || (ViP_4,18.6|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe 'ṣṭadaśo 'dhyāyaḥ ]]
pūror janamejayaḥ putras tasyāpi pracinvān pracinvataḥ pravīraḥ | tasmān manasyur manasyoś cābhayadas tasyāpi sudyuḥ sudyor bahugavaḥ | tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ | ṛteyuḥ kakṣeyuḥ sthaṇḍileyur dhṛteyur jaleyuḥ sthaleyur dharmeyuḥ saṃnateyur dhaneyur vaneyur nāmāno raudrāśvasya daśātmajā V putrā babhūvuḥ | ṛteyo rantināraḥ putro 'bhūt | sumatim apratirathaṃ dhruvaṃ ca rantināraḥ putrān avāpa | apratirathāt kaṇvas tasyāpi medhātithiḥ | yataḥ kaṇvāyanā dvijā babhūvuḥ | apratirathasyāparaḥ putro 'bhūd ailīnaḥ | tato duṣyantādyāś catvāraḥ putrā babhūvuḥ | duṣyantāc cakravartī bharato 'bhavat yannāmahetur devaiḥ śloko gīyate | mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ | bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām || (ViP_4,19.1|)
retodhāḥ putro nayati naradeva yamakṣayāt | tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā || (ViP_4,19.2|)
bharatasya patnitraye nava putrā babhūvuḥ | naite mamānurūpā ity abhihitās tanmātaro jaghnuḥ parityāgabhayāt | tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasā pārṣṇyapāstabṛhaspativīryād utathyapatnīmamatāsamutpanno bharadvājākhyaḥ putro marudbhir dattaḥ || (ViP_4,19.3|)
tasyāpi nāmanirvacanaślokaḥ paṭhyate || (ViP_4,19.4|)
mūḍhe bhara dvājam imaṃ bhara dvājaṃ bṛhaspate | yātau yad uktvā pitarau bharadvājas tatas tv ayam || (ViP_4,19.5|)
iti bharadvājaś ca tasya vitathe putrajanmani marudbhir dattas tato vitathasaṃjñām avāpa || (ViP_4,19.6|)
vitathasya bhavan manyuḥ putro 'bhūt | bṛhatkṣatramahāvīryanaragargā abhavan manyuputrāḥ | narasya saṃkṛtiḥ saṃkṛte ruciradhīrantidevau | gargāc chinis tato gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ || (ViP_4,19.7|)
mahāvīryād durukṣayo nāma putro 'bhūt tasya trayyāruṇapuṣkariṇau kapiś ca putratrayam abhūt | tac ca tritayam api paścād vipratām upajagāma | bṛhatkṣatrasya suhotraḥ suhotrād dhastī ya idaṃ hastināpuram āropayām āsa | ajamīḍhadvimīḍhapurumīḍhās trayo hastinas tanayāḥ | ajamīḍhāt kaṇvaḥ kaṇvān medhātithiḥ | yataḥ kaṇvāyanā dvijāḥ || (ViP_4,19.8|)
ajamīḍhasyānyaḥ putro bṛhadiṣuḥ | tato bṛhaddhanus tataś ca bṛhatkarmā tasmāj jayadrathas tato 'pi viśvajit | tataḥ senajit | rucirāśvakāśyadṛḍhahanuvatsahanusaṃjñāḥ senajitaḥ putrāḥ | rucirāśvataḥ pṛthusenaḥ | tasmāt pāraḥ pārān nīpaḥ | tasyaikaśataṃ putrāṇām | teṣāṃ pradhānaḥ kāmpilyādhipatiḥ samaraḥ || (ViP_4,19.9|)
samarasyāpi pārasupārasadaśvās trayaḥ putrāḥ | pārāt pṛthuḥ pṛthoḥ sukṛtiḥ sukṛter vibhrājaḥ | tataś cāṇuho yaḥ śukaduhitaraṃ kṛtvīṃ nāmopayeme || (ViP_4,19.10|)
aṇuhād brahmadattaḥ | tato viṣvaksenas tasyodaksenaḥ | bhallāṭas tasyātmajaḥ | dvimīḍhasya tu yavīnarasaṃjñas tasyāpi dhṛtimāṃs tataḥ satyadhṛtis tataś ca dṛḍhanemiḥ tasmāc ca supārśvas tataḥ sumatis tataś ca sannatimān sannatimataḥ kṛto 'bhūt | yaṃ hiraṇyanābho yogam adhyāpayām āsa | yaś caturviṃśati prācyasāmagānāṃ saṃhitāś cakāra || (ViP_4,19.11|)
kṛtāc cogrāyudho yena prācuryeṇa nīpakṣayaḥ kṛtaḥ || (ViP_4,19.12|)
ugrāyudhāt kṣemyaḥ kṣemyāt suvīras tasmād ripuṃjayas tasmāc ca bahuratha ity ete pauravāḥ | ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat | tasmād api śāntiḥ śānteḥ suśāntiḥ suśānteḥ purujānuḥ | tataś cakṣus tato haryaśvaḥ | haryaśvān mudgalasṛñjayabṛhadiṣupravīrakāmpilyāḥ | pañcānām eteṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitam | ataḥ pāñcālāḥ || (ViP_4,19.13|)
mudgalāc ca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ | mudgalād vadhyaśvo vadhyaśvād divodāso 'halyā ca mithunam abhūt | śaradvato 'halyāyāṃ śatānando 'bhavat | śatānandāt satyadhṛtir dhanurvedāntago jajñe | satyadhṛtes tu varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta || (ViP_4,19.14|)
tac ca dvidhā gatam apatyadvayaṃ kumāraḥ kanyakā cābhavat | mṛgayām upagataḥ śāntanur dṛṣṭvā kṛpayā jagrāha || (ViP_4,19.15|)
tataḥ sa kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇasya patny abhavat | divodāsasyāpi mitrāyuḥ putro mitrāyoś cyavano nāma rājā cyavanāt sudāsaḥ | tataḥ saudāsaḥ sahadevas tasyāpi somakaḥ | tato jantuḥ putraśatajyeṣṭho 'bhavat | teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmād dhṛṣṭadyumnas tato dhṛṣṭaketuḥ | ajamīḍhasyānya ṛkṣanāmā putro 'bhūt | ṛkṣāt saṃvaraṇaḥ saṃvaraṇāc ca kuruḥ | ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra || (ViP_4,19.16|)
sudhanurjahnuparīkṣitpramukhāḥ kuroḥ putrāḥ babhūvuḥ | sudhanuṣaḥ putraḥ suhotraḥ tasmāc cyavanaś cyavanāt kṛtakaḥ | tataś coparicaro vasuḥ | bṛhadrathapratyagrakuśāmbamāvellamatsyapramukhāḥ vasoḥ putrāḥ saptājāyanta | bṛhadrathāt kuśāgras tasmād ṛṣabhas tataḥ puṣpavān | tasmāt satyahitas tasmāt sudhanvā tasya ca jantuḥ | bṛhadrathāc cānyaḥ śakaladvayajanmā jarayā saṃdhito jarāsaṃdhanāmā | tasmāt sahadevas tataḥ somapis tataḥ śrutaśravāḥ | ity ete māgadhā bhūbhṛtaḥ || (ViP_4,19.17|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekonaviṃśo 'dhyāyaḥ ]]
śrīparāśara uvāca:parīkṣito janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrāḥ || (ViP_4,20.1|)
jahnos tu suratho nāmātmajo babhūva || (ViP_4,20.2|)
tasya ca vidūrathaḥ | vidūrathasya sārvabhaumaḥ sārvabhaumāj jayatsenas tasmād ārādhitas tataś cāyutāyur ayutāyor akrodhanaḥ | tasmād devātithiḥ | tato ṛkṣaḥ || (ViP_4,20.3|)
ṛkṣād bhīmasenas tataś ca dilīpaḥ | dilīpāt pratīpaḥ | tasyāpi devāpiśāṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ | devāpir bāla evāraṇyaṃ viveśa || (ViP_4,20.4|)
śāṃtanus tu mahīpālo 'bhavat | ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate |
                  yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ 
                  śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ //
                   ViP_4,20.5
tasya śāṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa || (ViP_4,20.6|)
tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat | kasmād asmadrāṣṭre devo na varṣati ko mamāparādha iti | te tam ūcuḥ | agrajasya te 'rheyam avanis tvayā bhujyate parivettā tvam ity uktaḥ sa punas tān apṛcchat | kiṃ mayā vidheyam iti | te punar apy ūcuḥ | yāvad devāpir na patanādibhir doṣair abhibhūyate tāvat tasyārhaṃ rājyam | tad alam etena tasmai dīyatām ity ukte tasya mantripravareṇāśmasāriṇātatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ || (ViP_4,20.7|)
tair asyātiṛjumater mahīpatiputrasya buddhir vedavirodhamārgānusāriṇy akriyata || (ViP_4,20.8|)
rājā ca śāṃtanur dvijavacanotpannaparivedanaśokas tān brāhmaṇān agraṇīkṛtyāgrajarājyapradānāyāraṇyaṃ jagāma | tadāśramam upagatāś ca tam avanīpatiputraṃ devāpim upatasthuḥ | te brāhmaṇā vedavādānubaddhāni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ | asāv api devāpir vedavādavirodhiyuktidūṣitam anekaprakāraṃ tān āha | tatas te brāhmaṇāḥ śāṃtanum ūcuḥ | āgaccha bho rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam ahitavedavacanadūṣaṇoccāraṇāt | patite cāgraje naiva pārivedyaṃ bhavatīty uktaḥ śāṃtanuḥ svapuram āgatya rājyam akarot | vedavādavirodhivacanoccāraṇadūṣite ca tasmin devāpāv akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ | bāhlīkasya somadattaḥ putro 'bhūt || (ViP_4,20.9|)
somadattasyāpi bhūribhūriśravaḥśalyasaṃjñās trayaḥ putrāḥ | śāṃtanor apy amaranadyāṃ gaṅgāyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt | satyavatyāṃ ca citrāṅgadavicitravīryau putrāv utpādayām āsa śāṃtanuḥ | citrāṅgadas tu bāla eva citrāṅgadena gandharveṇāhave vinihataḥ | vicitravīryo 'pi kāśīrājatanaye ambikāmbālike upayeme | tadupabhogātikhedāc ca yakṣmaṇā gṛhītaḥ pañcatvam agamat | satyavatīniyogāc ca tatputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ ca viduraṃ utpādayām āsa || (ViP_4,20.10|)
dhṛtarāṣṭro 'pi duryodhanaduḥśāsanādipradhānaṃ putraśatam utpādayām āsa | pāṇḍor apy araṇye mṛgaśāpopahataprajananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ | teṣāṃ ca draupadyāṃ pañca putrā babhūvuḥ | yudhiṣṭhirāt prativindhyo bhīmasenāc chrutasomaḥ śrutakīrtir arjunāc chatānīko nakulāc chrutakarmā sahadevāt | apare ca pāṇḍavānām ātmajās tad yathā | yaudheyī yudhiṣṭhirād devakaṃ putram avāpa | hiḍimbā ghaṭotkacaṃ bhīmasenāt putraṃ lebhe | kāśī ca bhīmasenād eva sarvatragaṃ putram avāpa | sahadevāc ca vijayā suhotraṃ nāma putraṃ prāptavatī | kareṇumatyāṃ ca nakulo 'pi niramitram ajījanat || (ViP_4,20.11|)
arjunasyāpy ulūpyāṃ nāgakanyāyām irāvān nāma putro 'bhūt | maṇipurapatiputryāṃ ca putrikādharmeṇa babhruvāhanaṃ nāma putram arjuno 'janayat || (ViP_4,20.12|)
subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramasamastārātirathavijetā so 'bhimanyur ajāyata | abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchākāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe | yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayati|420.13 ||
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe viṃśo 'dhyāyaḥ ]]
parāśara uvāca:ataḥ paraṃ bhaviṣyān ahaṃ bhūpālān kīrtayiṣyāmi | yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāḥ putrāś catvāro bhaviṣyanti || (ViP_4,21.1|)
tasyāparaḥ śatānīko bhaviṣyati | yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇy avāpya viṣayaviraktacittavṛttiś ca śaunakopadeśād ātmavijñānapravīṇaḥ paraṃ nirvāṇam āpsyati || (ViP_4,21.2|)
śatānīkād apy aśvamedhadatto bhavitā | tasmād apy adhisīmakṛṣṇaḥ adhisīmakṛṣṇān niścaknuḥ | yo gaṅgayāpahṛte hastināpure kauśāmbyāṃ nivatsyati | tasyāpy uṣṇaḥ putro bhavitā | uṣṇāc citrarathas tataḥ śucirathas tasmād vṛṣṇimāṃs tataḥ suṣeṇaḥ | tasmād api sunīthaḥ sunīthād ṛcas tato nṛcakṣus tasyāpi sukhibalas tasmād pariplavas tataś ca sunayas tato medhāvī | tato n.paṃjayas tato mṛdus tasmāt tigmas tigmād bṛhadrathaḥ | tasmād vasudānas tato 'paraḥ śatānīkaḥ | tasmāc codayana udayanād ahīnaras tataś ca daṇḍapāṇis tato niramitras tasmāc ca kṣemakaḥ | atrāyaṃ ślokaḥ |
                  brahmakṣatrasya yo yonir vaṃśo rājarṣisatkṛtaḥ 
                  kṣemakaṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau //
                   ViP_4,21.3
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekaviṃśo 'dhyāyaḥ ]]
parāśara uvāca:ataś cekṣvākavo bhaviṣyāḥ pārthivāḥ kathyante | bṛhadbalasya putro bṛhatkṣaṇaḥ || (ViP_4,22.1|)
tasmād urukṣayas tato vatso vatsād vatsavyūhaḥ | tataḥ prativyomas tasyāpi divākaras tasmāt sahadevaḥ || (ViP_4,22.2|)
tato bṛhadaśvas tatsūnur bhānurathas tasya pratītāśvas tasyāpi supratīkaḥ | tato marudevo marudevāt sunakṣatras tasmāt kiṃnaraḥ | kiṃnara-d antarikṣas tasmāt suvarṇas tataś cāmitrajit | tataś ca bṛhadrājas tasyāpi dharmī dharmiṇaḥ kṛtaṃjayaḥ | kṛtaṃjayād raṇaṃjayo raṇaṃjayāt saṃjayas tasmāc chākyaḥ | śākyāc chuddhodanas tasmād rāhulas tataḥ prasenajit | tataś ca kṣudrakas tataś ca kuṇḍakas tasmād api surathaḥ | tatputraś ca sumitro 'ntya ity ete cekṣvākavo bṛhadbalānvayāḥ | atrānuvaṃśaślokaḥ |
                  ikṣvākūṇām ayaṃ vaṃśaḥ sumitrānto bhaviṣyati 
                  yatas taṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau //
                   ViP_4,22.3
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe dvāviṃśo 'dhyāyaḥ ]]
māgadhānāṃ bārhadrathānāṃ bhaviṣyāṇām anukramaṃ kathayāmi | atra hi vaṃśe mahābalā jarāsaṃdhapradhānā babhūvuḥ || (ViP_4,23.1|)
jarāsaṃdhasutāt sahadevāt somāpis tasmāc chṛtavāṃs tasyāpy ayutāyus tataś ca niramitras tattanayaḥ sukṣatras tasmād api bṛhatkarmā | tataś ca senajit tasmāc ca śrutaṃjayas tato vipras tasya putraḥ śucināmā bhaviṣyati | tasyāpi kṣemyas tataś ca suvrataḥ suvratād dharmas tataḥ suśramaḥ | tato dṛḍhasenas tataḥ sumatis tasmāt subalas tasya sunīto bhavitā | tataḥ satyajit satyajito viśvajit tasyāpi ripuṃjayaḥ putraḥ | ity ete bārhadrathā bhūpatayo varṣasahasram ekaṃ bhaviṣyantīti || (ViP_4,23.2|)
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe trayoviṃśo 'dhyāyaḥ ]]
yo 'yaṃ ripuṃjayo nāma bārhadratho 'ntyas tasya muniko nāmāmātyo bhaviṣyati | sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati | tasyāpi pālako nāma putro bhavitā | tataś ca viśākhayūpas tatputro janakas tasya ca nandivardhanaḥ | ity ete 'ṣṭatriṃśaduttaram abdaśataṃ pañca pradyotāḥ pṛthivīṃ bhokṣyanti || (ViP_4,24.1|)
tataś ca śiśunāgas tatputraś ca kākavarṇo bhavitā | tatputraḥ kṣemadharmā tasyāpi kṣatraujāḥ | tatputro vidhisāras tataś cājātaśatruḥ | tasmāc ca darbhako darbhakāc codayanaḥ | tasmād api nandivardhanas tato mahānandī | ity ete śaiśunāgā daśa bhūmipālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti || (ViP_4,24.2|)
mahānandisutaḥ śūdrāgarbhodbhavo 'tilubdho mahāpadmo nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhavitā || (ViP_4,24.3|)
tataḥprabhṛti śūdrā bhūmipālā bhaviṣyanti | sa caikacchatrām anullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyati || (ViP_4,24.4|)
tasyāpy aṣṭau sutāḥ sumālyādyā bhavitāraḥ | tasya ca mahāpadmasyānu pṛthivīṃ bhokṣyanti | mahāpadmas tatputrāś ca ekaṃ varṣaśatam avanīpatayo bhaviṣyanti | navaitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati || (ViP_4,24.5|)
teṣām abhāve mauryāḥ pṛthivīṃ bhokṣyanti | kauṭilya eva candraguptaṃ rājye 'bhiṣekṣyati || (ViP_4,24.6|)
tasyāpi putro bindusāro bhaviṣyati | tasyāpy aśokavardhanas tataḥ suyaśās tato daśarathas tataḥ saṃgatas tataḥ śāliśūkas tasmāt somaśarmā tasmāc chatadhanvā | tasyāpy'nu bṛhadrathanāmā bhavitā | evaṃ mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram | teṣām ante pṛthivīṃ śuṅgā bhokṣyanti || (ViP_4,24.7|)
puṣyamitraḥ senāpatiḥ svāminaṃ hatvā rājyaṃ kariṣyati || (ViP_4,24.8|)
asyātmajo 'gnimitras tasmāt sujyeṣṭhas tato vasumitras tasmād apy ardrakas tataḥ pulindakas tato ghoṣavasus tasmād api vajramitras tato bhāgavataḥ || (ViP_4,24.9|)
tasmād devabhūtiḥ | ity ete daśa śuṅgā dvādaśottaraṃ varṣaśataṃ pṛthivīṃ bhokṣyanti | tataḥ kaṇvān eṣā bhūr yāsyati || (ViP_4,24.10|)
devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā nipātya svayam avanīṃ bhokṣyate | tasya putro bhūmitras tasyāpi nārāyaṇaḥ | nārāyaṇasyātmajaḥ suśarmā | ete kāṇvāyanāś catvāraḥ pañcacatvāriṃśad varṣāṇi bhūpatayo bhaviṣyanti | suśarmāṇaṃ tu kāṇvaṃ svabhṛtyo balāt śiprakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati | tataś ca kṛṣṇanāmā tadbhrātā bhūpatir bhāvī | tasya putraḥ śrīśātakarṇis tasyāpi pūrṇotsaṅgas tatputraś ca śātakarṇis tasmāc ca lambodaras tasmād divīlakas tato meghasvātis tataḥ paṭumān | tataś cāriṣṭakarmā tato hālo hālāt pattalakas tataḥ pravilla senas tataḥ sundaraḥ śātakarṇī tasmāc cakoraḥ śātakarṇī tataḥ śivasvātis tataś ca gomatīputras tatputraḥ pulimān | tasyāpi śātakarṇī tataḥ śivaśrīs tataḥ śivaskandhaḥ | tasmād yajñaśrīs tato vijayas tataś candraśrīs tasyāpi pulomāviḥ | evam ete triṃśac catvāry abdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanty āndhrabhṛtyāḥ || (ViP_4,24.11|)
saptābhīrāḥ daśa gardabhilāś ca bhūbhujo bhaviṣyanti | tataḥ ṣoḍaśa śakā bhūpatayo bhavitāraḥ | tataś cāṣṭau yavanāś caturdaśa tuṣārā muṇḍāś ca trayodaśa ekādaśa maunāḥ | ete pṛthivīṃ trayodaśavarṣaśatāni navanavatyadhikāni bhokṣyanti || (ViP_4,24.12|)
tataś ca paurā ekādaśa bhūpatayo 'bdaśatāni trīṇi mahīṃ bhokṣyanti | teṣūtsanneṣu kailakilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ | teṣāṃ vindhyaśaktiḥ || (ViP_4,24.13|)
tataḥ puraṃjayas tato rāmacandras tasmād dharmo dharmād vaṅgaraḥ kṛtanandanaḥ suṣinandis tadbhrātā nandiyaśāḥ śiśukapravīrau caite varṣaśataṃ ṣaḍ varṣāṇi ca bhaviṣyanti | tatas tatputrās trayodaśaite bāhlikāś ca trayaḥ | tataḥ puṣyamitrapaṭumitrās trayodaśa mekalāś ca saptāndhrāḥ | kosalāyāṃ tu navaiva bhūpatayo bhaviṣyanti | naiṣadhās tu tāvanta eva || (ViP_4,24.14|)
māgadhāyāṃ tu viśvasphaṭikasaṃjño 'nyān varṇān kariṣyati | kaivartapaṭupulindabrāhmaṇān rājye sthāpayiṣyati | utsādyākhilakṣatrajātim | nava nāgāḥ padmāvatyāṃ nāma puryāṃ mathurāyām anugaṅgāprayāgaṃ māgadhā guptāś ca bhokṣyanti | kośalauḍrapuṇḍratāmraliptān samudrataṭapurīṃ ca devarakṣito rakṣiṣyati | kaliṅgamāhiṣakamāhendrā bhaumāṃ guhāṃ bhokṣyanti | naiṣadhanaimiṣikakālatoyān janapadān maṇidhānakavaṃśyā bhokṣyanti | trairājyamūṣikajanapadān kanakāhvayā bhokṣyanti | saurāṣṭrāvantiśūdrān arbudamarubhūmiviṣayāṃś ca vrātyā dvijābhīraśūdrādyā bhokṣyanti | sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃś ca vrātyā mlecchādayaḥ śūdrā bhokṣyanti | ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhṛto bhaviṣyanti | alpaprasādā bṛhatkopāḥ sarvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārā uditāstamitaprāyāḥ svalpāyuṣo mahecchā hy alpadharmāś ca bhaviṣyanti || (ViP_4,24.15|)
taiś ca vimiśrā janapadās tacchīlavartino rājāśrayaśuṣmiṇo mlecchācāryāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti | tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati || (ViP_4,24.16|)
tataś cārtha evābhijanahetuḥ | dhanam evāśeṣadharmahetuḥ | abhirucir eva dāmpatyasaṃbandhahetuḥ | strītvam evopabhogahetuḥ | anṛtam eva vyavahārajayahetuḥ | ratnatāmrabhāgitaiva pṛthivīhetuḥ | brahmasūtram eva vipratvahetuḥ | liṅgadhāraṇam evāśramahetuḥ | anyāya eva vṛttihetuḥ || (ViP_4,24.17|)
daurbalyam evāvṛttihetuḥ | bhayagarbhoccāraṇam eva pāṇḍityahetuḥ | āḍhyataiva sādhutvahetuḥ || (ViP_4,24.18|)
snānam eva prasādhanahetuḥ | dānam eva dharmahetuḥ | svīkaraṇam eva vivāhahetuḥ | sadveśadhāry eva pātram | dūrāyatanodakam eva tīrtham | ity evam anekadoṣottare bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati | evaṃ cātilubdhakarabhārāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti | madhuśākamūlaphalapattrapuṣpādyāhārāś ca bhaviṣyanti | taruvalkalacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahā bhaviṣyanti | na ca kaścit trayoviṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyāty akhila evaiṣa janaḥ kṣayam upaiṣyati || (ViP_4,24.19|)
śrautasmārtadharme viplavam atyantam upagate kṣīṇaprāye ca kalāv aśeṣajagatsraṣṭuś carācaraguror ādimayasyāntamayasya sarvamayasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ śambalagrāmapradhānabrāhmaṇaviṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnamāhātmyaśaktiḥ kṣayaṃ kariṣyati | svadharmeṣu cākhilaṃ jagat saṃsthāpayiṣyati | anantaraṃ cāśeṣakaler avasāne niśāvasānaprabuddhānāṃ teṣām eva janapadānām amalasphaṭikaviśuddhā matayo bhaviṣyanti || (ViP_4,24.20|)
teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtānām apatyaprasūtir bhaviṣyati | tāni ca tadapatyāni kṛtayugadharmānusārīṇy eva bhaviṣyantīti || (ViP_4,24.21|)
atrocyate |
                  yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī 
                  ekarāśau sameṣyanti bhaviṣyati tadā kṛtam //
                   ViP_4,24.22
                  atītā vartamānāś ca tathaivānāgatāś ca ye 
                  ete vaṃśeṣu bhūpālāḥ kathitā munisattama //
                   ViP_4,24.23
                  yāvat parīkṣito janma yāvan nandābhiṣecanam 
                  etad varṣasahasraṃ tu jñeyaṃ pañcadaśottaram //
                   ViP_4,24.24
                  saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi 
                  tayos tu madhye nakṣatraṃ dṛśyate yat samaṃ niśi 
                  tena saptarṣayo yuktās tiṣṭhanty abdaśataṃ nṛṇām //
                   ViP_4,24.25
                  te tu pārīkṣite kāle maghāsv āsan dvijottama 
                  tadā pravṛttaś ca kalir dvādaśābdaśatātmakaḥ //
                   ViP_4,24.26
                  yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija 
                  vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ //
                   ViP_4,24.27
                  yāvat sa pādapadmābhyāṃ pasparśemāṃ vasuṃdharām 
                  tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ //
                   ViP_4,24.28
                  gate sanātanasyāṃśe viṣṇos tatra bhuvo divam 
                  tatyāja sānujo rājyaṃ dharmaputro yudhiṣṭhiraḥ //
                   ViP_4,24.29
                  viparītāni dṛṣṭvā ca nimittāni sa pāṇḍavaḥ 
                  yāte kṛṣṇe cakārātha so 'bhiṣekaṃ parīkṣitaḥ //
                   ViP_4,24.30
                  prayāsyanti yadā caite pūrvāṣāḍhāṃ maharṣayaḥ 
                  tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati //
                   ViP_4,24.31
                  yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani 
                  pratipannaṃ kaliyugaṃ tasya saṃkhyāṃ nibodha me //
                   ViP_4,24.32
                  trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣasaṃkhyayā 
                  ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ //
                   ViP_4,24.33
                  śatāni tāni divyāni sapta pañca ca saṃkhyayā 
                  niḥśeṣeṇa tatas tasmin bhaviṣyati punaḥ kṛtam //
                   ViP_4,24.34
                  brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama 
                  yuge yuge mahātmānaḥ samatītāḥ sahasraśaḥ //
                   ViP_4,24.35
                  bahutvān nāmadheyānāṃ parisaṃkhyā kule kule 
                  punaruktabahutvāt tu na mayā parikīrtitā //
                   ViP_4,24.36
                  devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ 
                  mahāyogabalopetau kalāpagrāmasaṃśrayau //
                   ViP_4,24.37
                  kṛte yuga ihāgatya kṣatraprāvartakau hi tau 
                  bhaviṣyato manor vaṃśabījabhūtau vyavasthitau //
                   ViP_4,24.38
                  etena kramayogena manuputrair vasuṃdharā 
                  kṛtatretādisaṃjñāni yugāni trīṇi bhujyate //
                   ViP_4,24.39
                  kalau tu bījabhūtās te kecit tiṣṭhanti bhūtale 
                  yathaiva devāpimarū sāmprataṃ samavasthitau //
                   ViP_4,24.40
                  eṣa tūddeśato vaṃśas tavokto bhūbhujāṃ mayā 
                  nikhilo gadituṃ śakyo naiva janmaśatair api //
                   ViP_4,24.41
                  ete cānye ca bhūpālā yair atra kṣitimaṇḍale 
                  kṛtaṃ mamatvaṃ mohāndhair nitye 'nityakalevaraiḥ //
                   ViP_4,24.42
                  kathaṃ mameyam acalā matputrasya kathaṃ mahī 
                  madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ //
                   ViP_4,24.43
                  tebhyaḥ pūrvatarāś cānye tebhyas tebhyas tathāpare 
                  bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu //
                   ViP_4,24.44
                  vilokyātmajayodyogayātrāvyagrān narādhipān 
                  puṣpaprahāsaiḥ śaradi hasatīva vasuṃdharā //
                   ViP_4,24.45
                  maitreya pṛthivīgītāḥ ślokāś cātra nibodha tān 
                  yān āha dharmadhvajine janakāyāsito muniḥ //
                   ViP_4,24.46
                  katham eṣa narendrāṇāṃ moho buddhimatām api 
                  yena phenasadharmāṇo 'py ativiśvastacetasaḥ //
                   ViP_4,24.47
                  pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ 
                  tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn //
                   ViP_4,24.48
                  krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām 
                  ity āsaktadhiyo mṛtyuṃ na paśyanty avidūragam //
                   ViP_4,24.49
                  samudrāvaraṇaṃ yāti manmaṇḍalam atho vaśam 
                  kiyad ātmajayād etan muktir ātmajaye phalam //
                   ViP_4,24.50
                  utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā 
                  tāṃ mameti vimūḍhatvāj jetum icchanti pārthivāḥ //
                   ViP_4,24.51
                  matkṛte pitṛputrāṇāṃ bhrātṝṇāṃ cāpi vigrahāḥ 
                  jāyante 'tyantamohena mamatvādṛtacetasām //
                   ViP_4,24.52
                  pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam 
                  yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
                   ViP_4,24.53
                  dṛṣṭvā mamatvādṛtacittam ekaṃ vihāya māṃ mṛtyupathaṃ vrajantam 
                  tasyānvayasthasya kathaṃ mamatvaṃ hṛdy āspadaṃ matprabhavaṃ karoti //
                   ViP_4,24.54
                  pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum 
                  narādhipās teṣu mamātihāsaḥ punaś ca mūḍheṣu dayābhyupaiti //
                   ViP_4,24.55
                  ity ete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ 
                  mamatvaṃ vilayaṃ yāti tāpanyastaṃ yathā himam //
                   ViP_4,24.56
                  ity eṣa kathitaḥ samyaṅ manor vaṃśo mayā tava 
                  yatra sthitipravṛttasya viṣṇor aṃśāṃśakā nṛpāḥ //
                   ViP_4,24.57
                  śṛṇoti ya imaṃ bhaktyā manor vaṃśam anukramāt 
                  tasya pāpam aśeṣaṃ vai praṇaśyaty amalātmanaḥ //
                   ViP_4,24.58
                  dhanadhānyarddhim atulāṃ prāpnoty avyāhatendriyaḥ 
                  śrutvaivam akhilaṃ vaṃśaṃ praśastaṃ śaśisūryayoḥ 
                  ikṣvākujahnumāndhātṛsagarāvikṣitān raghūn //
                   ViP_4,24.59
                  yayātinahuṣādyāṃś ca jñātvā niṣṭhām upāgatān 
                  mahābalān mahāvīryān anantadhanasaṃcayān //
                   ViP_4,24.60
kṛtān kālena balinā kathāśeṣān narādhipān // ViP_4,24.61/
                  śrutvā na putradārādau gṛhakṣetrādike tathā 
                  dravyādau vā kṛtaprajño mamatvaṃ kurute naraḥ //
                   ViP_4,24.62
                  taptaṃ tapo yaiḥ puruṣapravīrair udbāhubhir varṣagaṇān anekān 
                  iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ //
                   ViP_4,24.63
                  pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ 
                  sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau //
                   ViP_4,24.64
                  yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ 
                  kathāprasaṅgeṣv abhidhīyamānaḥ sa eva saṃkalpavikalpahetuḥ //
                   ViP_4,24.65
                  daśānanāvīkṣitarāghavāṇām aiśvaryam udbhāsitadiṅmukhānām 
                  bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya //
                   ViP_4,24.66
                  kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī 
                  śrutvāpi taṃ ko hi karoti sādhur mamatvam ātmany api mandacetāḥ //
                   ViP_4,24.67
                  bhagīrathādyāḥ sagaraḥ kakutstho daśānano rāghavalakṣmaṇau ca 
                  yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ //
                   ViP_4,24.68
                  ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ 
                  ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve //
                   ViP_4,24.69
                  etad viditvā na nareṇa kāryaṃ mamatvam ātmany api paṇḍitena 
                  tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye tu śarīrato 'nye //
                   ViP_4,24.70
[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturviṃśo 'dhyāyaḥ ]]
V ins:śrīmate rāmānujāya namaḥ || (ViP_5,1.0*0)
                  nṛpāṇāṃ kathitaḥ sarvo bhavatā vaṃśavistaraḥ 
                  vaṃśānucaritaṃ caiva yathāvad anuvarṇitam //
                   ViP_5,1.1
                  aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ 
                  viṣṇos taṃ vistareṇāhaṃ śrotum icchāmy aśeṣataḥ //
                   ViP_5,1.2
                  cakāra yāni karmāṇi bhagavān puruṣottamaḥ 
                  aṃśāṃśenāvatīryorvyāṃ tatra tāni mune vada //
                   ViP_5,1.3
                  maitreya śrūyatām etad yat pṛṣṭo 'ham iha tvayā 
                  viṣṇor aṃśāṃśasaṃbhūticaritaṃ jagato hitam //
                   ViP_5,1.4
                  devakasya sutāṃ pūrvaṃ vasudevo mahāmune 
                  upayeme mahābhāgāṃ devakīṃ devatopamām //
                   ViP_5,1.5
                  kaṃsas tayor vararathaṃ codayām āsa sārathiḥ 
                  vasudevasya devakyāḥ saṃyoge bhojavardhanaḥ //
                   ViP_5,1.6
                  athāntarikṣe vāg uccaiḥ kaṃsam ābhāṣya sādaram 
                  meghagambhīranirghoṣaṃ samābhāṣyedam abravīt //
                   ViP_5,1.7
                  yām enāṃ vahase mūḍha saha bhartrā rathe sthitām 
                  asyās tavāṣṭamo garbhaḥ prāṇān apahariṣyati //
                   ViP_5,1.8
                  ity ākarṇya samādāya khaḍgaṃ kaṃso mahābalaḥ 
                  devakīṃ hantum ārabdho vasudevo 'bravīd idam //
                   ViP_5,1.9
                  na hantavyā mahābhāga devakī bhavatā tava 
                  samarpayiṣye sakalān garbhān asyāudarodbhavān //
                   ViP_5,1.10
                  tathety āha ca taṃ kaṃso vasudevaṃ dvijottama 
                  na ghātayām āsa ca tāṃ devakīṃ tasya gauravāt //
                   ViP_5,1.11
                  etasminn eva kāle tu bhūribhārāvapīḍitā 
                  jagāma dharaṇī merau samāje tridivaukasām //
                   ViP_5,1.12
                  sabrahmakān surān sarvān praṇipatyātha medinī 
                  kathayām āsa tat sarvaṃ khedāt karuṇabhāṣiṇī //
                   ViP_5,1.13
                  agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ 
                  mamāpy akhilalokānāṃ gurur nārāyaṇo guruḥ //
                   ViP_5,1.14
                  prajāpatipatir brahmā pūrveṣām api pūrvajaḥ 
                  kalākāṣṭhānimeṣātmā kālaś cāvyaktamūrtimān //
                   ViP_5,1.15
tadaṃśabhūtaḥ sarveṣāṃ samūho vaḥ surottamāḥ // ViP_5,1.16
                  ādityā marutaḥ sādhyā rudrā vasvaśvivahnayaḥ 
                  pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ //
                   ViP_5,1.17
etat tasyāprameyasya rūpaṃ viṣṇor mahātmanaḥ // ViP_5,1.18
                  yakṣarākṣasadaiteyā piśācoragadānavāḥ 
                  gandharvāpsarasaś caiva rūpaṃ viṣṇor mahātmanaḥ //
                   ViP_5,1.19
                  graharkṣatārakācitragaganāgnijalānilāḥ 
                  ahaṃ ca viṣayāś caitat sarvaṃ viṣṇumayaṃ jagat //
                   ViP_5,1.20
                  tathāpy anekarūpasya tasya rūpāṇy aharniśam 
                  bādhyabādhakatāṃ yānti kallolā iva sāgare //
                   ViP_5,1.21
                  tatsāmpratam ime daityāḥ kālanemipurogamāḥ 
                  martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ //
                   ViP_5,1.22
                  kālanemir hato yo 'sau viṣṇunā prabhaviṣṇunā 
                  ugrasenasutaḥ kaṃsaḥ saṃbhūtaḥ sa mahāsuraḥ //
                   ViP_5,1.23
                  ariṣṭo dhenukaḥ keśī pralambo narakas tathā 
                  sundo 'suras tathātyugro bāṇaś cāpi baleḥ sutaḥ //
                   ViP_5,1.24
                  tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye 
                  samutpannā durātmānas tān na saṃkhyātum utsahe //
                   ViP_5,1.25
                  akṣauhiṇyo 'tra bahulā divyamūrtidharāḥ surāḥ 
                  mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari //
                   ViP_5,1.26
                  tadbhūribhārapīḍārtā na śaknomy amareśvarāḥ 
                  bibhartum ātmānam aham iti vijñāpayāmi vaḥ //
                   ViP_5,1.27
                  kriyatāṃ tan mahābhāgā mama bhārāvatāraṇam 
                  yathā rasātalaṃ nāhaṃ gaccheyam ativihvalā //
                   ViP_5,1.28
                  ity ākarṇya dharāvākyam aśeṣaṃ tridaśais tataḥ 
                  bhuvo bhārāvatārārthaṃ brahmā prāha pracoditaḥ //
                   ViP_5,1.29
                  yathāha vasudhā sarvaṃ satyam etad divaukasaḥ 
                  ahaṃ bhavo bhavantaś ca sarvaṃ nārāyaṇātmakam //
                   ViP_5,1.30
                  vibhūtayas tu yās tasya tāsām eva parasparam 
                  ādhikyanyūnatā bādhyabādhakatvena vartate //
                   ViP_5,1.31
                  tad āgacchata gacchāmaḥ kṣīrābdhes taṭam uttaram 
                  tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai //
                   ViP_5,1.32
                  sarvadaiva jagaty arthe sa sarvātmā jaganmayaḥ 
                  svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim //
                   ViP_5,1.33
                  ity uktvā prayayau tatra saha devaiḥ pitāmahaḥ 
                  samāhitamatiś cainaṃ tuṣṭāva garuḍadhvajam //
                   ViP_5,1.34
                  dve vidye tvam anāmnāya parā caivāparā tathā 
                  ta eva bhavato rūpe mūrtāmūrtātmike prabho //
                   ViP_5,1.35
                  dve brahmaṇī tv aṇīyo 'tisthūlātman sarvasarvavit 
                  śabdabrahmaparaṃ caiva brahma brahmamayasya yat //
                   ViP_5,1.36
                  ṛgvedas tvaṃ yajurvedaḥ sāmavedas tv atharva ca 
                  śikṣā kalpo niruktaṃ ca chando jyotiṣam eva ca //
                   ViP_5,1.37
                  itihāsapurāṇe ca tathā vyākaraṇaṃ prabho 
                  mīmāṃsā nyāyikaṃ tadvad dharmaśāstrāṇy adhokṣaja //
                   ViP_5,1.38
                  ātmātmadehaguṇavadvicārācāri yad vacaḥ 
                  tad apy ādyapate nānyad adhyātmātmasvarūpavat //
                   ViP_5,1.39
                  tvam avyaktam anirdeśyam acintyānāmavarṇavat 
                  apāṇipādarūpaṃ ca viṣṇur nityaṃ parāt param //
                   ViP_5,1.40
                  śṛṇoṣy akarṇaḥ paripaśyasi tvam acakṣur eko bahurūparūpaḥ 
                  apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
                   ViP_5,1.41
                  aṇor aṇīyāṃsam asatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttir agryā 
                  dhīr asya dhīryasya bibharti nānyad vareṇyarūpāt parataḥ parātman //
                   ViP_5,1.42
                  tvaṃ viśvam ādir bhuvanasya goptā sarvāṇi bhūtāni tavāntarāṇi 
                  yad bhūtabhavyaṃ tad aṇor aṇīyaḥ pumāṃs tvam ekaḥ prakṛteḥ parastāt //
                   ViP_5,1.43
                  ekaś caturdhā bhagavān hutāśo varcovibhūtiṃ jagato dadāti 
                  tvaṃ viśvataś cakṣur anantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ //
                   ViP_5,1.44
                  yathāgnir eko bahudhā samidhyate vikārabhedair avikārarūpaḥ 
                  tathā bhavān sarvagataikarūpo rūpāṇy anekāny anupuṣyatīśaḥ //
                   ViP_5,1.45
                  ekas tvam agryaṃ paramaṃ padaṃ yat paśyanti tvāṃ sūrayo jñānadṛśyam 
                  tvatto nānyat kiṃcid asti svarūpaṃ yad vā bhūtaṃ yac ca bhavyaṃ parātman //
                   ViP_5,1.46
                  vyaktāvyaktasvarūpas tvaṃ samaṣṭivyaṣṭirūpavān 
                  sarvajñaḥ sarvadṛk sarvaśaktijñānabalarddhimān //
                   ViP_5,1.47
                  anyūnaś cāpy avṛddhiś ca svādhīno 'nādimān vaśī 
                  klamatandrībhayakrodhakāmādibhir asaṃyutaḥ //
                   ViP_5,1.48
                  niravadyaḥ paraḥ śānto niradhiṣṭho 'kṣaraḥ kramaḥ 
                  sarveśvara parādhāra dhāmnāṃ dhāmātmako 'kṣayaḥ //
                   ViP_5,1.49
                  sakalāvaraṇātīta nirālambanabhāvana 
                  mahāvibhūtisaṃsthāna namas te puruṣottama //
                   ViP_5,1.50
                  nākāraṇāt kāraṇād vā kāraṇākāraṇān na ca 
                  śarīragrahaṇaṃ vyāpin dharmatrāṇāya te param //
                   ViP_5,1.51
                  ity evaṃ saṃstavaṃ śrutvā manasā bhagavān ajaḥ 
                  brahmāṇam āha viśvātmā viśvarūpadharo hariḥ //
                   ViP_5,1.52
                  bho bho brahmaṃs tvayā mattaḥ saha devair yad iṣyate 
                  tad ucyatām aśeṣaṃ ca siddham evāvadhāryatām //
                   ViP_5,1.53
                  tato brahmā harer divyaṃ viśvarūpaṃ samīkṣya tat 
                  tuṣṭāva bhūyo deveṣu sādhvasāvanatātmasu //
                   ViP_5,1.54
                  namo namas te 'stu sahasramūrte sahasrabāho bahuvaktrapāda 
                  namo namas te jagataḥ pravṛtti vināśasaṃsthānakarāprameya //
                   ViP_5,1.55
                  sūkṣmātisūkṣmātibṛhatpramāṇa garīyasām apy atigauravātman 
                  pradhānabuddhīndriyavatpradhāna mūlāt parātman bhagavan prasīda //
                   ViP_5,1.56
                  eṣā mahī deva mahīprasūtair mahāsuraiḥ pīḍitaśailabandhā 
                  parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārtham apārapāram //
                   ViP_5,1.57
                  ete vayaṃ vṛtraripus tathāyaṃ nāsatyadasrau varuṇas tathaiṣaḥ 
                  ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhās tathānye //
                   ViP_5,1.58
                  surāḥ samastāḥ suranātha kāryam ebhir mayā yac ca tad īśa sarvam 
                  ājñāpayājñāṃ paripālayantas tathaiva tiṣṭhāma sadāstadoṣāḥ //
                   ViP_5,1.59
                  evaṃ saṃstūyamānas tu bhagavān parameśvaraḥ 
                  ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune //
                   ViP_5,1.60
                  uvāca ca surān etau matkeśau vasudhātale 
                  avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ //
                   ViP_5,1.61
                  surāś ca sakalāḥ svāṃśair avatīrya mahītale 
                  kurvantu yuddham unmattaiḥ pūrvotpannair mahāsuraiḥ //
                   ViP_5,1.62
                  tataḥ kṣayam aśeṣās te daiteyā dharaṇītale 
                  prayāsyanti na saṃdeho maddṛkpātavicūrṇitāḥ //
                   ViP_5,1.63
                  vasudevasya yā patnī devakī devatopamā 
                  tasyāyam aṣṭamo garbho matkeśo bhavitā surāḥ //
                   ViP_5,1.64
                  avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi 
                  kālanemiṃ samudbhūtam ity uktvāntardadhe hariḥ //
                   ViP_5,1.65
                  adṛśyāya tatas te 'pi praṇipatya mahātmane 
                  merupṛṣṭhaṃ surā jagmur avateruś ca bhūtale //
                   ViP_5,1.66
                  kaṃsāya cāṣṭame garbhe devakyāṃ dharaṇīdharaḥ 
                  bhaviṣyatīty ācacakṣe bhagavān nārado muniḥ //
                   ViP_5,1.67
                  kaṃso 'pi tad upaśrutya nāradāt kupitas tataḥ 
                  devakīṃ vasudevaṃ ca gṛhe guptāv adhārayat //
                   ViP_5,1.68
                  jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā 
                  tathaiva vasudevo 'pi putram arpitavān dvija //
                   ViP_5,1.69
                  hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ 
                  viṣṇuprayuktā tān nidrā kramād garbhe nyayojayat //
                   ViP_5,1.70
                  yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā 
                  avidyayā jagat sarvaṃ tām āha bhagavān hariḥ //
                   ViP_5,1.71
                  nidre gaccha mamādeśāt pātālatalasaṃśrayān 
                  ekaikaśyena ṣaḍ garbhān devakījaṭharaṃ naya //
                   ViP_5,1.72
                  hateṣu teṣu kaṃsena śeṣākhyo 'ṃśas tato mama 
                  aṃśāṃśenodare tasyāḥ saptamaḥ saṃbhaviṣyati //
                   ViP_5,1.73
                  gokule vasudevasya bhāryānyā rohiṇī sthitā 
                  tasyāḥ sa saṃbhūtisamaṃ devi neyas tvayodaram //
                   ViP_5,1.74
                  saptamo bhojarājasya bhayād rodhoparodhataḥ 
                  devakyāḥ patito garbha iti loko vadiṣyati //
                   ViP_5,1.75
                  garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai 
                  saṃjñām avāpsyate vīraḥ śvetādriśikharopamaḥ //
                   ViP_5,1.76
                  tato 'haṃ saṃbhaviṣyāmi devakījaṭhare śubhe 
                  garbhe tvayā yaśodāyā gantavyam avilambitam //
                   ViP_5,1.77
                  prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyām ahaṃ niśi 
                  utpatsyāmi navamyāṃ ca prasūtiṃ tvam avāpsyasi //
                   ViP_5,1.78
                  yaśodāśayane māṃ tu devakyās tvām anindite 
                  macchaktipreritamatir vasudevo nayiṣyati //
                   ViP_5,1.79
                  kaṃsaś ca tvām upādāya devi śailaśilātale 
                  prakṣepsyaty antarikṣe ca tvaṃ sthānaṃ samavāpsyasi //
                   ViP_5,1.80
                  tatas tvāṃ śatadṛk chakraḥ praṇamya mama gauravāt 
                  praṇipātānataśirā bhaginītve grahīṣyati //
                   ViP_5,1.81
                  tataḥ śumbhaniśumbhādīn hatvā daityān sahasraśaḥ 
                  sthānair anekaiḥ pṛthivīm aśeṣāṃ maṇḍayiṣyasi //
                   ViP_5,1.82
                  tvaṃ bhūtiḥ sannatiḥ kīrtiḥ kṣāntir dyauḥ pṛthivī dhṛtiḥ 
                  lajjā puṣṭir uṣā yā ca kācid anyā tvam eva sā //
                   ViP_5,1.83
yā ca kācana vidyeti matprasādāt tvam eva sā // ViP_5,1.83*1
                  ye tvām āryeti durgeti vedagarbhe 'mbiketi ca 
                  bhadreti bhadrakālīti kṣemyā kṣemakarīti ca //
                   ViP_5,1.84
                  prātaś caivāparāhṇe ca stoṣyanty ānamramūrtayaḥ 
                  teṣāṃ hi prārthitaṃ sarvaṃ matprasādād bhaviṣyati //
                   ViP_5,1.85
                  surāmāṃsopahārais tu bhakṣyabhojyaiś ca pūjitā 
                  nṝṇām aśeṣakāmāṃs tvaṃ prasannā saṃpradāsyasi //
                   ViP_5,1.86
                  te sarve sarvadā bhadre matprasādād asaṃśayam 
                  asaṃdigdhā bhaviṣyanti gaccha devi yathoditam //
                   ViP_5,1.87
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe prathamo 'dhyāyaḥ ]]
                  yathoktaṃ sā jagaddhātrī devadevena vai tadā 
                  ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam //
                   ViP_5,2.1
                  saptame rohiṇīṃ prāpte gate garbhe tato hariḥ 
                  lokatrayopakārāya devakyāḥ praviveśa vai //
                   ViP_5,2.2
                  yoganidrā yaśodāyās tasminn eva tato dine 
                  saṃbhūtā jaṭhare tadvad yathoktaṃ parameṣṭhinā //
                   ViP_5,2.3
                  tato grahagaṇaḥ samyak pracacāra divi dvija 
                  viṣṇor aṃśe bhuvaṃ yāte ṛtavaś cābhavan śubhāḥ //
                   ViP_5,2.4
                  na sehe devakīṃ draṣṭuṃ kaścid apy atitejasā 
                  jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobham āyayuḥ //
                   ViP_5,2.5
                  adṛṣṭāḥ puruṣaiḥ strībhir devakīṃ devatāgaṇāḥ 
                  bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvus tām aharniśam //
                   ViP_5,2.6
                  prakṛtis tvaṃ parā sūkṣmā brahmagarbhābhavaḥ purā 
                  tato vāṇī jagaddhātur vedagarbhātiśobhane //
                   ViP_5,2.7
                  sṛjyasvarūpagarbhā ca sṛṣṭibhūtā sanātane 
                  bījabhūtā tu sarvasya yajñagarbhābhavas trayī //
                   ViP_5,2.8
                  phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ 
                  aditir devagarbhā tvaṃ daityagarbhā tathā ditiḥ //
                   ViP_5,2.9
                  jyotsnā vāsaragarbhā tvaṃ jñānagarbhāsi sannatiḥ 
                  nayagarbhadharā nītir lajjā tvaṃ praśrayodvahā //
                   ViP_5,2.10
                  kāmagarbhā tathecchā tvaṃ tvaṃ tuṣṭis toṣagarbhiṇī 
                  medhā ca bodhagarbhāsi dhairyagarbhodvahā dhṛtiḥ //
                   ViP_5,2.11
                  graharkṣatārakāgarbhā dyaur asyākhilahaitukī 
                  etā vibhūtayo devi tathānyāś ca sahasraśaḥ //
                   ViP_5,2.12
                  tathāsaṃkhyā jagaddhātri sāmprataṃ jaṭhare tava 
                  samudrādinadīdvīpavanapattanabhūṣaṇā 
                  grāmakharvaṭakheṭāḍhyā samastā pṛthivī śubhe //
                   ViP_5,2.13
samastavahnayo 'mbhāṃsi sakalāś ca samīraṇāḥ // ViP_5,2.14ab
M2.3,ed. Veṅk. ins.:mahoragās tathā yakṣā rākṣasāḥ pretaguhyakāḥ // ViP_5,2.14ab*2
graharkṣatārakācitraṃ vimānaśatasaṃkulam // ViP_5,2.14cd
avakāśam aśeṣasya yad dadāti nabhaś ca tat // ViP_5,2.14ef
                  bhūrloko 'tha bhuvarlokaḥ svarloko 'tha mahar janaḥ 
                  tapaś ca brahmalokaś ca brahmāṇḍam akhilaṃ śubhe //
                   ViP_5,2.15
                  tadantar ye sthitā devā daityagandharvacāraṇāḥ 
                  mahoragās tathā yakṣā rākṣasāḥ pretaguhyakāḥ //
                   ViP_5,2.16
                  manuṣyāḥ paśavaś cānye ye ca jīvā yaśasvini 
                  tair antaḥsthair ananto 'sau sarveśaḥ sarvabhāvanaḥ //
                   ViP_5,2.17
                  rūpakarmasvarūpāṇi na paricchedagocare 
                  yasyākhilapramāṇāni sa viṣṇur garbhagas tava //
                   ViP_5,2.18
                  tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare 
                  tvaṃ sarvalokarakṣārtham avatīrṇā mahītale //
                   ViP_5,2.19
                  prasīda devi sarvasya jagataḥ śaṃ śubhe kuru 
                  prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat //
                   ViP_5,2.20
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvitīyo 'dhyāyaḥ ]]
                  evaṃ saṃstūyamānā sā devair devam adhārayat 
                  garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam //
                   ViP_5,3.1
                  tato 'khilajagatpadmabodhāyācyutabhānunā 
                  devakīpūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā //
                   ViP_5,3.2
                  tajjanmadinam atyartham āhlādy amaladiṅmukham 
                  babhūva sarvalokasya kaumudī śaśino yathā //
                   ViP_5,3.3
                  santaḥ saṃtoṣam adhikaṃ praśamaṃ caṇḍamārutāḥ 
                  prasādaṃ nimnagā yātā jāyamāne janārdane //
                   ViP_5,3.4
                  sindhavo nijaśabdena vādyaṃ cakrur manoharam 
                  jagur gandharvapatayo nanṛtuś cāpsarogaṇāḥ //
                   ViP_5,3.5
                  sasṛjuḥ puṣpavarṣāṇi devā bhuvy antarikṣagāḥ 
                  jajvaluś cāgnayaḥ śāntā jāyamāne janārdane //
                   ViP_5,3.6
                  madhyarātre 'khilādhāre jāyamāne janārdane 
                  mandaṃ jagarjur jaladāḥ puṣpavṛṣṭimuco dvija //
                   ViP_5,3.7
                  phullendīvarapatrābhaṃ caturbāhum udīkṣya tam 
                  śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ //
                   ViP_5,3.8
                  abhiṣṭūya ca taṃ vāgbhiḥ prasannābhir mahāmatiḥ 
                  vijñāpayām āsa tadā kaṃsād bhīto dvijottama //
                   ViP_5,3.9
                  jñāto 'si devadeveśa śaṅkhacakragadādharam 
                  divyaṃ rūpam idaṃ deva prasādenopasaṃhara //
                   ViP_5,3.10
                  adyaiva deva kaṃso 'yaṃ kurute mama yātanām 
                  avatīrṇam iti jñātvā tvam asmin mama mandire //
                   ViP_5,3.11
                  yo 'nantarūpo 'khilaviśvarūpo garbhe 'pi lokān vapuṣā bibharti 
                  prasīdatām eṣa sa devadevaḥ svamāyayāviṣkṛtabālarūpaḥ //
                   ViP_5,3.12
                  upasaṃhara sarvātman rūpam etac caturbhujam 
                  jānātu māvatāraṃ te kaṃso 'yaṃ ditijātmajaḥ //
                   ViP_5,3.13
                  stuto 'haṃ yat tvayā pūrvaṃ putrārthinyā tad adya te 
                  saphalaṃ devi saṃjātaṃ jāto 'haṃ yat tavodarāt //
                   ViP_5,3.14
                  ity uktvā bhagavāṃs tūṣṇīṃ babhūva munisattama 
                  vasudevo 'pi taṃ rātrāv ādāya prayayau bahiḥ //
                   ViP_5,3.15
                  mohitāś cābhavaṃs tatra rakṣiṇo yoganidrayā 
                  mathurādvārapālāś ca vrajaty ānakadundubhau //
                   ViP_5,3.16
                  varṣatāṃ jaladānāṃ ca toyam atyulbaṇaṃ niśi 
                  saṃcchādyānuyayau śeṣaḥ phaṇair ānakadundubhim //
                   ViP_5,3.17
                  yamunāṃ cātigambhīrāṃ nānāvartaśatākulām 
                  vasudevo vahan viṣṇuṃ jānumātravahāṃ yayau //
                   ViP_5,3.18
                  kaṃsasya karam ādāya tatraivābhyāgatāṃs taṭe 
                  nandādīn gopavṛddhāṃś ca yamunāyāṃ dadarśa saḥ //
                   ViP_5,3.19
                  tasmin kāle yaśodāpi mohitā yoganidrayā 
                  tām eva kanyāṃ maitreya prasūtā mohite jane //
                   ViP_5,3.20
                  vasudevo 'pi vinyasya bālam ādāya dārikām 
                  yaśodāśayane tūrṇam ājagāmāmitadyutiḥ //
                   ViP_5,3.21
                  dadṛśe ca prabuddhā sā yaśodā jātam ātmajam 
                  nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau //
                   ViP_5,3.22
                  ādāya vasudevo 'pi dārikāṃ nijamandire 
                  devakīśayane nyasya yathāpūrvam atiṣṭhata //
                   ViP_5,3.23
                  tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ 
                  kaṃsāyāvedayām āsur devakīprasavaṃ dvija //
                   ViP_5,3.24
                  kaṃsas tūrṇam upetyaināṃ tato jagrāha bālikām 
                  muñca muñceti devakyā sannakaṇṭhyā nivāritaḥ //
                   ViP_5,3.25
                  cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim 
                  avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam //
                   ViP_5,3.26
                  prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt 
                  kiṃ mayā kṣiptayā kaṃsa jāto yas tvāṃ vadhiṣyati //
                   ViP_5,3.27
                  sarvasvabhūto devānām āsīn mṛtyuḥ purā sa te 
                  tad etat saṃpradhāryāśu kriyatāṃ hitam ātmanaḥ //
                   ViP_5,3.28
                  ity uktvā prayayau devī divyasraggandhabhūṣaṇā 
                  paśyato bhojarājasya stutā siddhair vihāyasā //
                   ViP_5,3.29
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe tṛtīyo 'dhyāyaḥ ]]
                  kaṃsas tataudvignamanāḥ prāha sarvān mahāsurān 
                  pralambakeśipramukhān āhūyāsurapuṃgavān //
                   ViP_5,4.1
                  he pralamba mahābāho keśin dhenuka pūtane 
                  ariṣṭādyais tathā cānyaiḥ śrūyatāṃ vacanaṃ mama //
                   ViP_5,4.2
                  māṃ hantum amarair yatnaḥ kṛtaḥ kila durātmabhiḥ 
                  madvīryatāpitair vīrā na tv etān gaṇayāmy aham //
                   ViP_5,4.3
                  kim indreṇālpavīryeṇa kiṃ hareṇaikacāriṇā 
                  hariṇā vāpi kiṃ sādhyaṃ chidreṣv asuraghātinā //
                   ViP_5,4.4
                  kim ādityaiḥ savasubhir alpavīryaiḥ kim agnibhiḥ 
                  kiṃ vānyair amaraiḥ sarvair madbāhubalanirjitaiḥ //
                   ViP_5,4.5
                  kiṃ na dṛṣṭo 'marapatir mayā saṃyugam etya saḥ 
                  pṛṣṭhenaiva vahan bāṇān apāgacchan na vakṣasā //
                   ViP_5,4.6
                  madrāṣṭre vāritā vṛṣṭir yadā śakreṇa kiṃ tadā 
                  madbāṇabhinnair jaladair āpo muktā yathepsitāḥ //
                   ViP_5,4.7
                  kim urvyām avanīpālā madbāhubalabhīravaḥ 
                  na sarve sannatiṃ yātā jarāsaṃdham ṛte gurum //
                   ViP_5,4.8
                  amareṣu mamāvajñā jāyate daityapuṃgavāḥ 
                  hāsyaṃ me jāyate vīrās teṣu yatnapareṣv api //
                   ViP_5,4.9
                  tathāpi khalu duṣṭānāṃ teṣām abhyadhikaṃ mayā 
                  apakārāya daityendrā yatanīyaṃ durātmanām //
                   ViP_5,4.10
                  tad ye tapasvinaḥ kecit pṛthivyāṃ ye ca yajvinaḥ 
                  kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ //
                   ViP_5,4.11
                  utpannaś cāpi mṛtyur me bhūtapūrvaś ca me kila 
                  ity etad bālikā prāha devakīgarbhasaṃbhavā //
                   ViP_5,4.12
                  tasmād bāleṣu paramo yatnaḥ kāryo mahītale 
                  yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ //
                   ViP_5,4.13
                  ity ājñāpyāsurān kaṃsaḥ praviśyātmagṛhaṃ tataḥ 
                  mumoca vasudevaṃ ca devakīṃ ca nirodhataḥ //
                   ViP_5,4.14
                  yuvayor ghātitā garbhā vṛthaivaite mayādhunā 
                  ko 'py anya eva nāśāya bālo mama samudgataḥ //
                   ViP_5,4.15
                  tad alaṃ paritāpena nūnaṃ tad bhāvino hi te 
                  arbhakā yuvayoḥ ko vā nāyuṣo 'nte vihanyate //
                   ViP_5,4.16
                  ity āśvāsya vimuktvā ca kaṃsas tau pariśaṅkitaḥ 
                  antargṛhaṃ dvijaśreṣṭha praviveśa punaḥ svakam //
                   ViP_5,4.17
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturtho 'dhyāyaḥ ]]
                  vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ 
                  prahṛṣṭaṃ dṛṣṭavān nandaṃ putro jāto mameti vai //
                   ViP_5,5.1
                  vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram 
                  vārddhake 'pi samutpannas tanayo yat tavādhunā //
                   ViP_5,5.2
                  datto hi vārṣikaḥ sarvo bhavadbhir nṛpateḥ karaḥ 
                  yadartham āgatās tasmān nātra stheyaṃ mahādhanāḥ //
                   ViP_5,5.3
                  yadartham āgatāḥ kāryaṃ tan niṣpannaṃ kim āsyate 
                  bhavadbhir gamyatāṃ nanda tac chīghraṃ nijagokulam //
                   ViP_5,5.4
                  mamāpi bālakas tatra rohiṇīprasavo hi yaḥ 
                  sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ //
                   ViP_5,5.5
                  ity uktāḥ prayayur gopā nandagopapurogamāḥ 
                  śakaṭāropitair bhāṇḍaiḥ karaṃ dattvā mahābalāḥ //
                   ViP_5,5.6
                  vasatāṃ gokule teṣāṃ pūtanā bālaghātinī 
                  suptaṃ kṛṣṇam upādāya rātrau tasmai dadau stanam //
                   ViP_5,5.7
                  yasmai yasmai stanaṃ rātrau pūtanā saṃprayacchati 
                  tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate //
                   ViP_5,5.8
                  kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam 
                  gṛhītvā prāṇasahitaṃ papau kopasamanvitaḥ //
                   ViP_5,5.9
                  sā vimuktamahārāvā vicchinnasnāyubandhanā 
                  papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā //
                   ViP_5,5.10
                  tannādaśrutisaṃtrāsāt prabuddhās te vrajaukasaḥ 
                  dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām //
                   ViP_5,5.11
                  ādāya kṛṣṇaṃ saṃtrastā yaśodāpi dvijottama 
                  gopucchaṃ bhrāmya hastena bāladoṣam apākarot //
                   ViP_5,5.12
                  gopurīṣam upādāya nandagopo 'pi mastake 
                  kṛṣṇasya pradadau rakṣāṃ kurvaṃś caitad udīrayan //
                   ViP_5,5.13
                  rakṣatu tvām aśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ 
                  yasya nābhisamudbhūtapaṅkajād abhavaj jagat //
                   ViP_5,5.14
                  yena daṃṣṭrāgravidhṛtā dhārayaty avanī jagat 
                  varāharūpadhṛg devaḥ sa tvāṃ rakṣatu keśavaḥ //
                   ViP_5,5.15
                  nakhāṅkuravinirbhinnavairivakṣaḥsthalo vibhuḥ 
                  nṛsiṃharūpī sarvatra sa tvāṃ rakṣatu keśavaḥ //
                   ViP_5,5.16
                  vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇād abhūt 
                  trivikramakramākrāntatrailokyaḥ sphuradāyudhaḥ //
                   ViP_5,5.17
                  śiras te pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ 
                  guhyaṃ sajaṭharaṃ viṣṇur jaṅghe pādau janārdanaḥ //
                   ViP_5,5.18
                  mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca 
                  rakṣatv avyāhataiśvaryas tava nārāyaṇo 'vyayaḥ //
                   ViP_5,5.19
                  śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam 
                  gacchantu pretakūṣmāṇḍarākṣasā ye tavāhitāḥ //
                   ViP_5,5.20
                  tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ 
                  hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ //
                   ViP_5,5.21
                  evaṃ kṛtasvastyayano nandagopena bālakaḥ 
                  śāyitaḥ śakaṭasyādho bālaparyaṅkikātale //
                   ViP_5,5.22
                  te ca gopā mahad dṛṣṭvā pūtanāyāḥ kalevaram 
                  mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ //
                   ViP_5,5.23
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcamo 'dhyāyaḥ ]]
                  kadācic chakaṭasyādhaḥ śayāno madhusūdanaḥ 
                  cikṣepa caraṇāv ūrdhvaṃ stanyārthī praruroda ca //
                   ViP_5,6.1
                  tasya pādaprahāreṇa śakaṭaṃ parivartitam 
                  vidhvastakumbhabhāṇḍaṃ tad viparītaṃ papāta ca //
                   ViP_5,6.2
                  tato hāhākṛtaḥ sarvo gopagopījano dvija 
                  ājagāmātha dadṛśe bālam uttānaśāyinam //
                   ViP_5,6.3
                  gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam 
                  tatraiva bālakāḥ procur bālenānena pātitam //
                   ViP_5,6.4
                  rudatā dṛṣṭam asmābhiḥ pādavikṣepatāḍitam 
                  śakaṭaṃ parivṛttaṃ vai naitad anyasya ceṣṭitam //
                   ViP_5,6.5
                  tataḥ punar atīvāsan gopā vismitacetasaḥ 
                  nandagopo 'pi jagrāha bālam atyantavismitaḥ //
                   ViP_5,6.6
                  yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikāḥ 
                  śakaṭaṃ cārcayām āsa dadhipuṣpaphalākṣataiḥ //
                   ViP_5,6.7
                  gargaś ca gokule tatra vasudevapracoditaḥ 
                  pracchanna eva gopānāṃ saṃskārān akarot tayoḥ //
                   ViP_5,6.8
                  jyeṣṭhaṃ ca rāmam ity āha kṛṣṇaṃ caiva tathāparam 
                  gargo matimatāṃ śreṣṭho nāma kurvan mahāmatiḥ //
                   ViP_5,6.9
                  svalpenaiva hi kālena riṅgiṇau tau tadā vraje 
                  ghṛṣṭajānukarau vipra babhūvatur ubhāv api //
                   ViP_5,6.10
                  karīṣabhasmadigdhāṅgau bhramamāṇāv itas tataḥ 
                  na nivārayituṃ sehe yaśodā na ca rohiṇī //
                   ViP_5,6.11
                  govāṭamadhye krīḍantau vatsavāṭagatau punaḥ 
                  tadaharjātagovatsapucchākarṣaṇatatparau //
                   ViP_5,6.12
                  yadā yaśodā tau bālāv ekasthānacarāv ubhau 
                  śaśāka no vārayituṃ krīḍantāv aticañcalau //
                   ViP_5,6.13
yaśodā yaṣṭim ādāya kopenānugatā ca tam // ViP_5,6.13*3:1
kṛṣṇaṃ kamalapatrākṣaṃ tarjayantī ruṣā tadā // ViP_5,6.13*3:2
D4,G3 ins.:bahir āvaraṇaṃ nāsti yasya yenedam āvṛtam // ViP_5,6.13*4:1
taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ dāmnā baddhuṃ pracakrame // ViP_5,6.13*4:2
                  dāmnā baddhvā tadā madhye nibabandha ulūkhale 
                  kṛṣṇam akliṣṭakarmāṇam āha cedam amarṣitā //
                   ViP_5,6.14
                  yadi śaknoṣi gaccha tvam aticañcalaceṣṭita 
                  ity uktvā ca nijaṃ karma sā cakāra kuṭumbinī //
                   ViP_5,6.15
                  vyagrāyām atha tasyāṃ sa karṣamāṇa ulūkhalam 
                  yamalārjunamadhyena jagāma kamalekṣaṇaḥ //
                   ViP_5,6.16
                  karṣatā vṛkṣayor madhye tiryaggatam ulūkhalam 
                  bhagnāv uttuṅgaśākhāgrau tena tau yamalārjunau //
                   ViP_5,6.17
                  tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ 
                  ājagāma vrajajano dadṛśe ca mahādrumau //
                   ViP_5,6.18
                  bhagnaskandhau nipatitau bhagnaśākhau mahītale 
                  navodgatālpadantāṃśusitahāsaṃ ca bālakam 
                  tayor madhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare //
                   ViP_5,6.19
tataś ca dāmodaratāṃ sa yayau dāmabandhanāt // ViP_5,6.20
                  gopavṛddhās tataḥ sarve nandagopapurogamāḥ 
                  mantrayām āsur udvignā mahotpātātibhīravaḥ //
                   ViP_5,6.21
                  sthāneneha na naḥ kāryaṃ vrajāmo 'nyan mahāvanam 
                  utpātā bahavo hy atra dṛśyante nāśahetavaḥ //
                   ViP_5,6.22
                  pūtanāyā vināśaś ca śakaṭasya viparyayaḥ 
                  vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā //
                   ViP_5,6.23
                  vṛndāvanam itaḥ sthānāt tasmād gacchāma mā ciram 
                  yāvad bhaumamahotpātadoṣo nābhibhaved vrajam //
                   ViP_5,6.24
                  iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ 
                  ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām //
                   ViP_5,6.25
                  tataḥ kṣaṇena prayayuḥ śakaṭair godhanais tathā 
                  yūthaśo vatsapālāṃś ca kālayanto vrajaukasaḥ //
                   ViP_5,6.26
                  dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā 
                  kākabhāsasamākīrṇaṃ vrajasthānam abhūd dvija //
                   ViP_5,6.27
                  vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā 
                  śubhena manasā dhyātaṃ gavāṃ vṛddhim abhīpsatā //
                   ViP_5,6.28
                  tatas tatrātirūkṣe 'pi gharmakāle dvijottama 
                  prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ //
                   ViP_5,6.29
                  sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ 
                  śakaṭīvāṭaparyantaś candrārdhākārasaṃsthitiḥ //
                   ViP_5,6.30
                  vatsapālau ca saṃvṛttau rāmadāmodarau tataḥ 
                  ekasthānasthitau goṣṭhe ceratur bālalīlayā //
                   ViP_5,6.31
                  barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau 
                  gopaveṇukṛtātodyau patravādyakṛtasvanau //
                   ViP_5,6.32
                  kākapakṣadharau bālau kumārāv iva pāvakī 
                  hasantau ca ramantau ca ceratus tan mahāvanam //
                   ViP_5,6.33
                  kvacid dhasantāv anyonyaṃ krīḍamānau tathāparaiḥ 
                  gopaputraiḥ samaṃ vatsāṃś cārayantau viceratuḥ //
                   ViP_5,6.34
                  kālena gacchatā tau tu saptavarṣau mahāvraje 
                  sarvasya jagataḥ pālau vatsapālau babhūvatuḥ //
                   ViP_5,6.35
                  prāvṛṭkālas tato 'tīva meghaughasthagitāmbaraḥ 
                  babhūva vāridhārābhir aikyaṃ kurvan diśām iva //
                   ViP_5,6.36
                  prarūḍhanavaśaṣpāḍhyā śakragopāstṛtā mahī 
                  tadā mārakatevāsīt padmarāgavibhūṣitā //
                   ViP_5,6.37
                  ūhur unmārgavāhīni nimnagāmbhāṃsi sarvataḥ 
                  manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva //
                   ViP_5,6.38
                  na reje 'ntaritaś candro nirmalo malinair ghanaiḥ 
                  sadvākyavādo mūrkhāṇāṃ pragalbhābhir ivoktibhiḥ //
                   ViP_5,6.39
                  nirguṇenāpi cāpena śakrasya gagane padam 
                  avāpyatāvivekasya nṛpasyeva parigrahe //
                   ViP_5,6.40
                  meghapṛṣṭhe balākānāṃ rarāja vimalā tatiḥ 
                  durvṛtte vṛttaceṣṭeva kulīnasyātiśobhanā //
                   ViP_5,6.41
                  na babandhāmbare sthairyaṃ vidyud atyantacañcalā 
                  maitrīva pravare puṃsi durjanena prayojitā //
                   ViP_5,6.42
                  mārgā babhūvur aspaṣṭā navaśaṣpacayāvṛtāḥ 
                  arthāntaram anuprāptāḥ prajaḍānām ivoktayaḥ //
                   ViP_5,6.43
                  unmattaśikhisāraṅge tasmin kāle mahāvane 
                  kṛṣṇarāmau mudā yuktau gopālaiś ceratuḥ saha //
                   ViP_5,6.44
                  kvacid gobhiḥ samaṃ ramyaṃ geyatānaratāv ubhau 
                  ceratuḥ kvacid atyarthaṃ śītavṛkṣatalāśrayau //
                   ViP_5,6.45
                  kvacit kadambasrakcitrau mayūrasragdharau kvacit 
                  vicitrau kvacid āsātāṃ vividhair giridhātubhiḥ //
                   ViP_5,6.46
                  parṇaśayyāsu saṃsuptau kvacin nidrāntaraiṣiṇau 
                  kvacid garjati jīmūte hāhākāraravādṛtau //
                   ViP_5,6.47
                  gāyatām anyagopānāṃ praśaṃsāparamau kvacit 
                  mayūrakekānugatau gopaveṇupravādakau //
                   ViP_5,6.48
                  iti nānāvidhair bhāvair uttamaprītisaṃyutau 
                  krīḍantau tau vane tasmiñ ceratus tuṣṭamānasau //
                   ViP_5,6.49
vikāle ca samaṃ gobhir gopavṛndasamanvitau // ViP_5,6.50ab
After 50ab, Ś1,V1,B ins.:ājagmatuḥ kṛṣṇabalau gopaveṣadharāv ubhau // ViP_5,6.50ab*5
vikāle ca yathājoṣaṃ vrajam etya mahābalau // ViP_5,6.50cd
gopaiḥ samānaiḥ sahitau krīḍantāv amarāv iva // ViP_5,6.51
After 51, ed. Veṅk. ins.:evaṃ tāv ūṣatus tatra rāmakṛṣṇau mahādyutī // ViP_5,6.51*6
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]
                  ekadā tu vinā rāmaṃ kṛṣṇo vṛndāvanaṃ yayau 
                  vicacāra vṛto gopair vanyapuṣpasragujjvalaḥ //
                   ViP_5,7.1
                  sa jagāmātha kālindīṃ lolakallolaśālinīm 
                  tīrasaṃlagnaphenaughair hasantīm iva sarvataḥ //
                   ViP_5,7.2
                  tasyāṃ cātimahābhīmaṃ viṣāgnisṛtavāriṇam 
                  hradaṃ kāliyanāgasya dadṛśe 'tīva bhīṣaṇam //
                   ViP_5,7.3
                  viṣāgninā visaratā dagdhatīramahātarum 
                  vātāhatāmbuvikṣepasparśadagdhavihaṃgamam //
                   ViP_5,7.4
                  tam atīva mahāraudraṃ mṛtyuvaktram ivāparam 
                  vilokya cintayām āsa bhagavān madhusūdanaḥ //
                   ViP_5,7.5
                  asmin vasati duṣṭātmā kāliyo 'sau viṣāyudhaḥ 
                  yo mayā nirjitas tyaktvā duṣṭo naṣṭaḥ payonidhim //
                   ViP_5,7.6
                  teneyaṃ dūṣitā sarvā yamunā sāgarāṅganā 
                  na narair godhanair vāpi tṛṣārtair upabhujyate //
                   ViP_5,7.7
                  tad asya nāgarājasya kartavyo nigraho mayā 
                  ciram atra sukhaṃ yena careyur vrajavāsinaḥ //
                   ViP_5,7.8
                  etadarthaṃ nṛloke 'sminn avatāro mayā kṛtaḥ 
                  yad eṣām utpathasthānāṃ kāryā śāntir durātmanām //
                   ViP_5,7.9
                  tad etan nātidūrasthaṃ kadambam uruśākhinam 
                  adhiruhyotpatiṣyāmi hrade 'sminn anilāśinaḥ //
                   ViP_5,7.10
                  itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ 
                  nipapāta hrade tatra sarparājasya vegitaḥ //
                   ViP_5,7.11
                  tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ 
                  atyarthaṃ dūrajātāṃs tu tān asiñcan mahīruhān //
                   ViP_5,7.12
                  te hi duṣṭaviṣajvālātaptāmbupavanokṣitāḥ 
                  jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ //
                   ViP_5,7.13
                  āsphoṭayām āsa tadā kṛṣṇo nāgahrade bhujam 
                  tacchabdaśravaṇāc cāśu nāgarājo 'bhyupāgamat //
                   ViP_5,7.14
                  ātāmranayanaḥ kopād viṣajvālākulaiḥ phaṇaiḥ 
                  vṛto mahāviṣaiś cānyair uragair anilāśibhiḥ //
                   ViP_5,7.15
                  nāgapatnyaś ca śataśo hārihāropaśobhitāḥ 
                  prakampitatanukṣepacalatkuṇḍalakāntayaḥ //
                   ViP_5,7.16
                  tataḥ praveśitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanam 
                  dadaṃśuś cāpi te kṛṣṇaṃ viṣajvālāvilair mukhaiḥ //
                   ViP_5,7.17
                  taṃ tatra patitaṃ dṛṣṭvā sarpabhoganipīḍitam 
                  gopā vrajam upāgamya cukruśuḥ śokalālasāḥ //
                   ViP_5,7.18
                  eṣa mohaṃ gataḥ kṛṣṇo magnau vai kāliye hrade 
                  bhakṣyate sarparājena tad āgacchata paśyata //
                   ViP_5,7.19
                  tac chrutvā te tadā gopā vajrapātopamaṃ vacaḥ 
                  gopyaś ca tvaritā jagmur yaśodāpramukhā hradam //
                   ViP_5,7.20
                  hā hā kvāsāv iti jano gopīnām ativihvalaḥ 
                  yaśodayā samaṃ bhrānto drutaṃ praskhalitaṃ yayau //
                   ViP_5,7.21
                  nandagopaś ca gopāś ca rāmaś cādbhutavikramaḥ 
                  tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ //
                   ViP_5,7.22
                  dadṛśuś cāpi te tatra sarparājavaśaṃ gatam 
                  niṣprayatnakṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam //
                   ViP_5,7.23
                  nandagopaś ca niśceṣṭo nyasya putramukhe dṛśam 
                  yaśodā ca mahābhāgā babhūva munisattama //
                   ViP_5,7.24
                  gopyas tv anyā rudantyaś ca dadṛśuḥ śokakātarāḥ 
                  procuś ca keśavaṃ prītyā bhayakātaryagadgadam //
                   ViP_5,7.25
                  sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade 
                  nāgarājasya no gantum asmākaṃ yujyate vraje //
                   ViP_5,7.26
                  divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā 
                  vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ //
                   ViP_5,7.27
                  vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam 
                  araṇyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ //
                   ViP_5,7.28
yatra nendīvaradalaprakhyakāntir ayaṃ hariḥ // ViP_5,7.29ab
D4,T2.3,G1.3 ins., D4,G3 after 29cd:kenāyaṃ mānuṣo jāto na ca mānuṣaceṣṭitaḥ // ViP_5,7.29ab*7
tenāpi martyavāsena ratir astīti vismayaḥ // ViP_5,7.29cd
                  utphullapaṅkajadalaspaṣṭakāntivilocanam 
                  apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha //
                   ViP_5,7.30
                  atyarthamadhurālāpahṛtāśeṣamanodhanam 
                  na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam //
                   ViP_5,7.31
                  bhogenāveṣṭitasyāpi sarparājena paśyata 
                  smitaśobhimukhaṃ gopyaḥ kṛṣṇasyāsmadvilokane //
                   ViP_5,7.32
                  iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ 
                  gopāṃś ca trāsavidhurān vilokya stimitekṣaṇaḥ //
                   ViP_5,7.33
                  nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane 
                  mūrcchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasaṃjñayā //
                   ViP_5,7.34
                  kimarthaṃ devadeveśa bhāvo 'yaṃ mānuṣas tvayā 
                  vyajyate 'tyantam ātmānaṃ kim anantaṃ na vetsi yat //
                   ViP_5,7.35
                  tvam asya jagato nābhir arāṇām iva saṃśrayaḥ 
                  kartāpahartā pātā ca trailokye tvaṃ trayīmayaḥ //
                   ViP_5,7.36
                  sendrarudrāśvivasubhir ādityair marudagnibhiḥ 
                  cintyase tvam acintyātman samastaiś caiva yogibhiḥ //
                   ViP_5,7.37
                  jagatyarthe jagannātha bhārāvataraṇecchayā 
                  avatīrṇo 'tra martyeṣu tavāṃśaś cāham agrajaḥ //
                   ViP_5,7.38
                  manuṣyalīlāṃ bhagavan bhajatā bhavatā surāḥ 
                  viḍambayantas tvallīlāṃ sarva eva sadāsate //
                   ViP_5,7.39
                  avatārya bhavān pūrvaṃ gokule 'tra surāṅganāḥ 
                  krīḍārtham ātmanaḥ paścād avatīrṇo 'si śāśvata //
                   ViP_5,7.40
                  atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ 
                  gopyaś ca sīdataḥ kasmāt tvaṃ bandhūn samupekṣase //
                   ViP_5,7.41
                  darśito mānuṣo bhāvo darśitaṃ bālacāpalam 
                  tad ayaṃ damyatāṃ kṛṣṇa duṣṭātmā daśanāyudhaḥ //
                   ViP_5,7.42
                  iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasaṃpuṭaḥ 
                  āsphoṭya mocayām āsa svadehaṃ bhogabandhanāt //
                   ViP_5,7.43
                  ānamya cāpi hastābhyām ubhābhyāṃ madhyamaṃ phaṇam 
                  āruhyābhugnaśirasi prananartoruvikramaḥ //
                   ViP_5,7.44
                  vraṇāḥ phaṇe 'bhavaṃś cāsya kṛṣṇasyāṅghrinikuṭṭanaiḥ 
                  yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ //
                   ViP_5,7.45
                  mūrcchām upāyayau bhrāntyā nāgaḥ kṛṣṇasya recakaiḥ 
                  daṇḍapātanipātena vavāma rudhiraṃ bahu //
                   ViP_5,7.46
                  taṃ nirbhugnaśirogrīvam āsyebhyaḥ srutaśoṇitam 
                  vilokya śaraṇaṃ jagmus tatpatnyo madhusūdanam //
                   ViP_5,7.47
                  jñāto 'si devadeveśa sarveśas tvam anuttamaḥ 
                  paraṃ jyotir acintyaṃ yat tadaṃśaḥ parameśvaraḥ //
                   ViP_5,7.48
                  na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum 
                  svarūpavarṇanaṃ tasya kathaṃ yoṣit kariṣyati //
                   ViP_5,7.49
                  yasyākhilaṃ mahīvyomajalāgnipavanātmakam 
                  brahmāṇḍam alpakāṃśāṃśaḥ stoṣyāmas taṃ kathaṃ vayam //
                   ViP_5,7.50
                  yatanto na vidur nityaṃ yatsvarūpam ayoginaḥ 
                  paramārtham aṇor alpaṃ sthūlāt sthūlaṃ natāḥ sma tam //
                   ViP_5,7.51
                  na yasya janmane dhātā yasya nāntāya cāntakaḥ 
                  sthitikartā na cānyo 'sti yasya tasmai namaḥ sadā //
                   ViP_5,7.52
                  kopaḥ svalpo 'pi te nāsti sthitipālanam eva te 
                  kāraṇaṃ kāliyasyāsya damane śrūyatām ataḥ //
                   ViP_5,7.53
                  striyo 'nukampyāḥ sādhūnāṃ mūḍhā dīnāś ca jantavaḥ 
                  yatas tato 'sya dīnasya kṣamyatāṃ kṣamatāṃ vara //
                   ViP_5,7.54
                  samastajagadādhāro bhavān alpabalaḥ phaṇī 
                  tvatpādapīḍito jahyān muhūrtārdhena jīvitam //
                   ViP_5,7.55
                  kva pannago 'lpavīryo 'yaṃ kva bhavān bhuvanāśrayaḥ 
                  prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya //
                   ViP_5,7.56
                  tataḥ kuru jagatsvāmin prasādam avasīdataḥ 
                  prāṇāṃs tyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām //
                   ViP_5,7.57
vedāntavedya deveśa duṣṭadaityanibarhaṇa // ViP_5,7.57*8
parāśara uvāca:
                  ity ukte tābhir āśvasya klāntadeho 'pi pannagaḥ 
                  prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ //
                   ViP_5,7.58
                  tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param 
                  nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nv aham //
                   ViP_5,7.59
                  tvaṃ paras tvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam 
                  parasmāt paramo yas tvaṃ tasya stoṣyāmi kiṃ nv aham //
                   ViP_5,7.60
                  yasmād brahmā ca rudraś ca candrendramarudaśvinaḥ 
                  vasavaś ca sahādityais tasya stoṣyāmi kiṃ nv aham //
                   ViP_5,7.61
                  ekāvayavasūkṣmāṃśo yasyaitad akhilaṃ jagat 
                  kalpanāvayavāṃśasya taṃ stoṣyāmi kathaṃ tv aham //
                   ViP_5,7.62
nāgapatnībhir evaṃ vai stūyamānasya kāliyaḥ // ViP_5,7.62*9:1
stotreṇa praṇipatyocet kṛtvā karatalāñjalim // ViP_5,7.62*9:2
namas te nātha bhagavan pītavastrācyuteśvara // ViP_5,7.62*9:3
prasīda me jagannātha na jñātaṃ kiṃ mayā prabho // ViP_5,7.62*9:4
                  sadasadrūpiṇo yasya brahmādyās tridaśottamāḥ 
                  paramārthaṃ na jānanti tasya stoṣyāmi kiṃ nv aham //
                   ViP_5,7.63
                  brahmādyair arcyate divyair yaś ca puṣpānulepanaiḥ 
                  nandanādisamudbhūtaiḥ so 'rcyate vā kathaṃ mayā //
                   ViP_5,7.64
                  yasyāvatārarūpāṇi devarājaḥ sadārcati 
                  na vetti paramaṃ rūpaṃ so 'rcyate vā kathaṃ mayā //
                   ViP_5,7.65
                  viṣayebhyaḥ samāhṛtya sarvākṣāṇi ca yoginaḥ 
                  yam arcayanti dhyānena so 'rcyate vā kathaṃ mayā //
                   ViP_5,7.66
                  hṛdi saṃkalpya yad rūpaṃ dhyānenārcanti yoginaḥ 
                  bhāvapuṣpādibhir nāthaḥ so 'rcyate vā kathaṃ mayā //
                   ViP_5,7.67
                  so 'haṃ te devadeveśa nārcanādau stutau na ca 
                  sāmarthyavān kṛpāmātramanovṛttiḥ prasīda me //
                   ViP_5,7.68
                  sarpajātir iyaṃ krūrā yasyāṃ jāto 'smi keśava 
                  tatsvabhāvo 'yam atrāsti nāparādho mamācyuta //
                   ViP_5,7.69
                  sṛjyate bhavatā sarvaṃ tathā saṃhrīyate jagat 
                  jātirūpasvabhāvāś ca sṛjyante sṛjatā tvayā //
                   ViP_5,7.70
                  yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara 
                  svabhāvena ca saṃyuktas tathedaṃ ceṣṭitaṃ mayā //
                   ViP_5,7.71
                  yady anyathā pravarteyaṃ devadeva tato mayi 
                  nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā //
                   ViP_5,7.72
                  tathāpi yaj jagatsvāmī daṇḍaṃ pātitavān mayi 
                  sa soḍho 'yaṃ varaṃ daṇḍas tvatto nānyatra me varaḥ //
                   ViP_5,7.73
                  hatavīryo hataviṣo damito 'haṃ tvayācyuta 
                  jīvitaṃ dīyatām ekam ājñāpaya karomi kim //
                   ViP_5,7.74
                  nātra stheyaṃ tvayā sarpa kadācid yamunājale 
                  sabhṛtyaparivāras tvaṃ samudrasalilaṃ vraja //
                   ViP_5,7.75
                  matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare 
                  garuḍaḥ pannagaripus tvayi na prahariṣyati //
                   ViP_5,7.76
                  ity uktvā sarparājānaṃ mumoca bhagavān hariḥ 
                  praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim //
                   ViP_5,7.77
                  paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabāndhavaḥ 
                  samastabhāryāsahitaḥ parityajya svakaṃ hradam //
                   ViP_5,7.78
                  gate sarpe pariṣvajya mṛtaṃ punar ivāgatam 
                  gopā mūrdhani govindaṃ siṣicur netrajair jalaiḥ //
                   ViP_5,7.79
                  kṛṣṇam akliṣṭakarmāṇam anye vismitacetasaḥ 
                  tuṣṭuvur muditā gopā dṛṣṭvā śivajalāṃ nadīm //
                   ViP_5,7.80
gīyamānaḥ sa gopībhiś caritaiś cāruceṣṭitaḥ // ViP_5,7.81ab
After 81ab B2,D8 ins.:sahito baladevena nandena ca yaśodayā // ViP_5,7.81ab*10
saṃstūyamāno gopaiś ca kṛṣṇo vrajam upāgamat // ViP_5,7.81cd
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptamo 'dhyāyaḥ ]]
                  gāḥ pālayantau ca punaḥ sahitau balakeśavau 
                  bhramamāṇau vane tasmin ramyaṃ tālavanaṃ gatau //
                   ViP_5,8.1
                  tat tu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ 
                  nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ //
                   ViP_5,8.2
                  tat tu tālavanaṃ pakvaphalasaṃpatsamanvitam 
                  dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvan vacaḥ //
                   ViP_5,8.3
                  he rāma he kṛṣṇa sadā dhenukenaiṣa rakṣyate 
                  bhūpradeśo yatas tasmāt pakvānīmāni santi vai //
                   ViP_5,8.4
                  phalāni paśya tālānāṃ gandhāmoditadiṃśi ca 
                  vayam etāny abhīpsāmaḥ pātyantāṃ yadi rocate //
                   ViP_5,8.5
                  iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ 
                  kṛṣṇaś ca pātayām āsa bhuvi tālaphalāni vai //
                   ViP_5,8.6
etat kathavyam ityuktvā pātayām āsa tāni vai // ViP_5,8.06*11
                  phalānāṃ patatāṃ śabdam ākarṇya sudurāsadaḥ 
                  ājagāma sa duṣṭātmā kopād daiteyagardabhaḥ //
                   ViP_5,8.7
                  padbhyām ubhābhyāṃ sa tadā paścimābhyāṃ balī balam 
                  jaghānorasi tābhyāṃ ca sa ca tenāpy agṛhyata //
                   ViP_5,8.8
                  gṛhītvā bhrāmaṇenaiva so 'mbare gatajīvitam 
                  tasminn eva sa cikṣepa vegena tṛṇarājani //
                   ViP_5,8.9
                  tataḥ phalāny anekāni tālāgrān nipatan kharaḥ 
                  pṛthivyāṃ pātayām āsa mahāvāto 'mbudān iva //
                   ViP_5,8.10
                  anyān apy asya vai jñātīn āgatān daityagardabhān 
                  kṛṣṇaś cikṣepa tālāgre balabhadraś ca līlayā //
                   ViP_5,8.11
                  kṣaṇenālaṃkṛtā pṛthvī pakvais tālaphalais tathā 
                  daityagardabhadehaiś ca maitreya śuśubhe 'dhikam //
                   ViP_5,8.12
                  tato gāvo nirābādhās tasmiṃs tālavane dvija 
                  navaśaṣpaṃ sukhaṃ cerur yan na bhuktam abhūt purā //
                   ViP_5,8.13
balaḥ praviśya bāhubhyām tālān saṃparikampayan // ViP_5,8.13*12:1
phalāni pātayām āsa mataṅgaja ivaujasā // ViP_5,8.13*12:2
phalānāṃ patatāṃ śabdaṃ niśamyāsurarāsabhaḥ // ViP_5,8.13*12:3
abhyadhāvat kṣititalaṃ sa nagaṃ parikampayan // ViP_5,8.13*12:4
sametya tarasā pratyag dvābhyāṃ padbhyāṃ balaṃ balī // ViP_5,8.13*12:5
nihatyorasi kā śabdaṃ muñcan paryacarat kharaḥ // ViP_5,8.13*12:6
punar āsādya saṃrabdha upakroṣṭāparāsthitaḥ // ViP_5,8.13*12:7
caraṇāv aparau rājan balāya prākṣipad ruṣā // ViP_5,8.13*12:8
sa taṃ gṛhītvā pradadau bhrāmayitvaikapāṇinā // ViP_5,8.13*12:9
cikṣepa tṛṇarājāgre bhrāmaṇatyaktajīvitam // ViP_5,8.13*12:10
tenāhato mahātālo vepamāno bṛhacchirāḥ // ViP_5,8.13*12:11
pārśvasthaṃ xxx bhagnaḥ sa cānyaṃ so 'pi cāparam // ViP_5,8.13*12:12
bālasya līlayotsṛṣṭas kharadehahatāhatāḥ // ViP_5,8.13*12:13
tālāś cakampire sarve mahāvāteritā iva // ViP_5,8.13*12:14
naitac citraṃ bhagavati hy anante jagadīśvare // ViP_5,8.13*12:15
otaprotam idaṃ tasmiṃs tantuṣv aṅgau yathā paṭaḥ // ViP_5,8.13*12:16
tataḥ kṛṣṇaṃ ca rāmaṃ ca jñātayo dhenukasya ye // ViP_5,8.13*12:17
kroṣṭāro vyadravan sarve saṃrabdhā hatabāndhavāḥ // ViP_5,8.13*12:18
tāṃs tān āpatataḥ kṛṣṇo rāmaś ca nṛpalīlayā // ViP_5,8.13*12:19
gṛhītapaścāccaraṇān prāhiṇot tṛṇarājasu // ViP_5,8.13*12:20
tayos tu sumahat karma niśamya vibudhādayaḥ // ViP_5,8.13*12:21
mumucuḥ puṣpavarṣāṇi cakrur vādyāni tuṣṭuvuḥ // ViP_5,8.13*12:22
atha tālaphalāny ādan manuṣyā gatasādhvasāḥ // ViP_5,8.13*12:23
tṛṇaṃ ca paśavaś cerur hatadhenukakānane // ViP_5,8.13*12:24
kṛṣṇaḥ kamalapatrākṣaḥ puṇyaśravaṇakīrtanaḥ // ViP_5,8.13*12:25
stūyamānānugair gopaiḥ sāgrajo vrajam āviśat // ViP_5,8.13*12:26
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]
                  tasmin rāsabhadaiteye sānuge vinipātite 
                  sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau //
                   ViP_5,9.1
                  tatas tau jātaharṣau tu vasudevasutāv ubhau 
                  hatvā dhenukadaiteyaṃ bhāṇḍīravaṭam āgatau //
                   ViP_5,9.2
                  kṣvelamānau pragāyantau vicinvantau ca pādapān 
                  cārayantau ca gā dūre vyāharantau ca nāmabhiḥ //
                   ViP_5,9.3
                  niryogapāśaskandhau tau vanamālāvibhūṣitau 
                  śuśubhāte mahātmānau bālaśṛṅgāv ivarṣabhau //
                   ViP_5,9.4
                  suvarṇāñjanacūrṇābhyāṃ tau tadā ruṣitāmbarau 
                  mahendrāyudhasaṃyuktau śvetakṛṣṇāv ivāmbudau //
                   ViP_5,9.5
                  ceratur lokasiddhābhiḥ krīḍābhir itaretaram 
                  samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau //
                   ViP_5,9.6
                  manuṣyadharmābhiratau mānayantau manuṣyatām 
                  tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam //
                   ViP_5,9.7
                  tataś cāndolikābhiś ca niyuddhaiś ca mahābalau 
                  vyāyāmaṃ cakratus tatra kṣepaṇīyais tathāśmabhiḥ //
                   ViP_5,9.8
                  tallipsur asuras tatra hy ubhayo ramamāṇayoḥ 
                  ājagāma pralambākhyo gopaveṣatirohitaḥ //
                   ViP_5,9.9
                  so 'vagāhata niḥśaṅkas teṣāṃ madhyam amānuṣaḥ 
                  mānuṣaṃ vapur āsthāya pralambo dānavottamaḥ //
                   ViP_5,9.10
                  tayoś chidrāntaraprepsur aviṣahyam amanyata 
                  kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham //
                   ViP_5,9.11
                  hariṇākrīḍanaṃ nāma bālakrīḍanakaṃ tataḥ 
                  prakurvanto hi te sarve dvau dvau yugapad utpatan //
                   ViP_5,9.12
                  śrīdāmnā saha govindaḥ pralambena tathā balaḥ 
                  gopālair aparaiś cānye gopālāḥ saha pupluvuḥ //
                   ViP_5,9.13
nidāghakāle saṃprāpte 'tha bhāṇḍīrakasaṃjñake // ViP_5,9.13*13:1
paśūṃś cārayato gopais tadvane rāmakṛṣṇayoḥ // ViP_5,9.13*13:2
goparūpī pralambo 'gād asuraḥ tajjihīrṣayā // ViP_5,9.13*13:3
taṃ vidvān api dāśārho bhagavān sarvadarśanaḥ // ViP_5,9.13*13:4
anvamodata tatsakhyaṃ vadhaṃ tasya vicintayan // ViP_5,9.13*13:5
tatropahūya gopālān kṛṣṇaḥ prāha vihāravit // ViP_5,9.13*13:6
he gopā vihariṣyāmo dvandvībhūya yathāyatham // ViP_5,9.13*13:7
tatra cakruḥ parivṛḍho gopā rāmajanārdanau // ViP_5,9.13*13:8
kṛṣṇasaṃghaṭṭinaḥ kecid āsan rāmasya cāpare // ViP_5,9.13*13:9
ācerur vividhāḥ krīḍā vāhyavāhakalakṣaṇāḥ // ViP_5,9.13*13:10
tatrāruhyanti jetāro vahanti ca parājitāḥ // ViP_5,9.13*13:11
vahanto vāhayantaś ca cārayantaś ca godhanam // ViP_5,9.13*13:12
bhāṇḍirakaṃ nāma vaṭaṃ jagmuḥ kṛṣṇapurogamāḥ // ViP_5,9.13*13:13
rāmasaṃghaṭṭino ye hi śrīdāmavṛṣabhādayaḥ // ViP_5,9.13*13:14
krīḍāyāṃ jayinas tāṃs tān ūhuḥ kṛṣṇādayas tathā // ViP_5,9.13*13:15
uvāha kṛṣṇaṃ bhagavān śrīdāmānaṃ parājitāḥ // ViP_5,9.13*13:16
ṛṣabhaṃ bhadrasenas tu pralambo rohiṇīsutam // ViP_5,9.13*13:17
                  śrīdāmānaṃ tataḥ kṛṣṇaḥ pralambaṃ rohiṇīsutaḥ 
                  jitavān kṛṣṇapakṣīyair gopair anye parājitāḥ //
                   ViP_5,9.14
                  te vāhayantas tv anyonyaṃ bhāṇḍīraskandham etya vai 
                  punar nivavṛtuḥ sarve ye ye tatra parājitāḥ //
                   ViP_5,9.15
                  saṃkarṣaṇaṃ tu skandhena śīghram utkṣipya dānavaḥ 
                  na tasthau prajagāmaiva sacandra iva vāridaḥ //
                   ViP_5,9.16
                  asahan rauhiṇeyasya sa bhāraṃ dānavottamaḥ 
                  vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ //
                   ViP_5,9.17
                  saṃkarṣaṇas tu taṃ dṛṣṭvā dagdhaśailopamākṛtim 
                  sragdāmalambābharaṇaṃ mukuṭāṭopimastakam //
                   ViP_5,9.18
raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim // ViP_5,9.19ab
ed. Veṅk. ins.:abhītamanasā tena rakṣasā rohiṇīsutaḥ // ViP_5,9.19ab*14
hriyamāṇas tataḥ kṛṣṇam idaṃ vacanam abravīt // ViP_5,9.19cd
                  kṛṣṇa kṛṣṇa hriyāmy eṣa parvatodagramūrtinā 
                  kenāpi paśya daityena gopālachadmarūpiṇā //
                   ViP_5,9.20
                  yad atra sāmprataṃ kāryaṃ mayā madhuniṣūdana 
                  tat kathyatāṃ prayāty eṣa durātmātitvarānvitaḥ //
                   ViP_5,9.21
                  tam āha rāmaṃ govindaḥ smitabhinnauṣṭhasaṃpuṭaḥ 
                  mahātmā rauhiṇeyasya balavīryapramāṇavit //
                   ViP_5,9.22
                  kim ayaṃ mānuṣo bhāvo vyaktam evāvalambyate 
                  sarvātman sarvaguhyānāṃ guhyaguhyātmanā tvayā //
                   ViP_5,9.23
                  smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam 
                  ātmānam ekaṃ tadvac ca jagaty ekārṇave ca yat //
                   ViP_5,9.24
                  kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ 
                  bhārāvatāraṇārthāya martyalokam upāgatau //
                   ViP_5,9.25
                  nabhaḥ śiras te 'mbumayī ca mūrtiḥ pādau kṣitir vaktram ananta vahniḥ 
                  somo manas te śvasitaṃ samīro diśaś catasro 'vyaya bāhavas te //
                   ViP_5,9.26
                  sahasravaktro hi bhavān mahātmā sahasrahastāṅghriśarīrabhedaḥ 
                  sahasrapadmodbhavayonir ādyaḥ sahasraśas tvāṃ munayo gṛṇanti //
                   ViP_5,9.27
                  divyaṃ hi rūpaṃ tava vetti nānyo devair aśeṣair avatārarūpam 
                  tavārcyate vetsi na kiṃ yad ante tvayy eva viśvaṃ layam abhyupaiti //
                   ViP_5,9.28
                  tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvam anantamūrte 
                  kṛtādibhedair aja kālarūpo nimeṣapūrvo jagad etad atsi //
                   ViP_5,9.29
                  attaṃ yathā vāḍavavahnināmbu himasvarūpaṃ parigṛhya kāstam 
                  himācale bhānumato 'ṃśusaṅgāj jalatvam abhyeti punas tad eva //
                   ViP_5,9.30
                  evaṃ tvayā saṃharaṇe 'ttam etaj jagat samastaṃ punar apy avaśyam 
                  tathaiva sargāya samudyatasya jagattvam abhyety anukalpam īśa //
                   ViP_5,9.31
                  bhavān ahaṃ ca viśvātmann ekam eva hi kāraṇam 
                  jagato 'sya jagaty arthe bhedenāvāṃ vyavasthitau //
                   ViP_5,9.32
                  tat smaryatām ameyātmaṃs tvayātmā jahi dānavam 
                  mānuṣyam evāvalambya bandhūnāṃ kriyatāṃ hitam //
                   ViP_5,9.33
                  iti saṃsmārito vipra kṛṣṇena sumahātmanā 
                  vihasya pīḍayām āsa pralambaṃ balavān balaḥ //
                   ViP_5,9.34
                  muṣṭinā cāhanan mūrdhni kopasaṃraktalocanaḥ 
                  tena cāsya prahāreṇa bahir yāte vilocane //
                   ViP_5,9.35
                  sa niṣkāsitamastiṣko mukhāc choṇitam udvaman 
                  nipapāta mahīpṛṣṭhe daityavaryo mamāra ca //
                   ViP_5,9.36
                  pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā 
                  prahṛṣṭās tuṣṭuvur gopāḥ sādhu sādhv iti cābruvan //
                   ViP_5,9.37
                  saṃstūyamāno gopais tu rāmo daitye nipātite 
                  pralambe saha kṛṣṇena punar gokulam āyayau //
                   ViP_5,9.38
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe navamo 'dhyāyaḥ ]]
                  tayor viharator evaṃ rāmakeśavayor vraje 
                  prāvṛḍ _vyatītā vikasatsarojā cābhavac charat //
                   ViP_5,10.1
                  avāpus tāpam atyarthaṃ śapharyaḥ palvalodake 
                  putrakṣetrādisaktena mamatvena yathā gṛhī //
                   ViP_5,10.2
                  mayūrā mauninas tasthuḥ parityaktamadā vane 
                  asāratāṃ parijñāya saṃsārasyeva yoginaḥ //
                   ViP_5,10.3
                  utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ 
                  tatyajuś cāmbaraṃ meghā gṛhaṃ vijñānino yathā //
                   ViP_5,10.4
                  śaratsūryāṃśutaptāni yayuḥ śoṣaṃ sarāṃsi ca 
                  bahvālambimamatvena hṛdayānīva dehinām //
                   ViP_5,10.5
                  kumudaiḥ śaradambhāṃsi yogyatālakṣaṇaṃ yayuḥ 
                  avabodhair manāṃsīva saṃbandham amalātmanām //
                   ViP_5,10.6
                  tārakāvimale vyomni rarājākhaṇḍamaṇḍalaḥ 
                  candraś caramadehātmā yogī sādhukule yathā //
                   ViP_5,10.7
                  śanakaiḥ śanakais tīraṃ tatyajuś ca jalāśayāḥ 
                  mamatvaṃ kṣetraputrādirūḍham uccair yathā budhāḥ //
                   ViP_5,10.8
                  pūrvatyaktaiḥ saro'mbhobhir haṃsā yogaṃ punar yayuḥ 
                  kleśaiḥ kuyogino 'śeṣair antarāyahatā iva //
                   ViP_5,10.9
                  nibhṛto 'bhavad atyarthaṃ samudraḥ stimitodakaḥ 
                  kramāvāptamahāyogo niścalātmā yathā yatiḥ //
                   ViP_5,10.10
                  sarvatrātiprasannāni salilāni tadābhavan 
                  jñāte sarvagate viṣṇau manāṃsīva sumedhasām //
                   ViP_5,10.11
                  babhūva vimalaṃ vyoma śaradādhvastatoyadam 
                  yogāgnidagdhakleśaughaṃ yoginām iva mānasam //
                   ViP_5,10.12
                  sūryāṃśujanitaṃ tāpaṃ ninye tārāpatiḥ śamam 
                  ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahān iva //
                   ViP_5,10.13
                  nabhaso 'bdān bhuvaḥ paṅkaṃ kāluṣyaṃ cāmbhasaḥ śarat 
                  indriyāṇīndriyārthebhyaḥ pratyāhāra ivāharat //
                   ViP_5,10.14
                  prāṇāyāma ivāmbhobhiḥ sarasāṃ kṛtapūrakaiḥ 
                  abhyasyate 'nudivasaṃ recakākumbhakādibhiḥ //
                   ViP_5,10.15
                  vimalāmbaranakṣatre kāle cābhyāgate vrajam 
                  dadarśendramahārambhāy(a) (u)dyatāṃs tān vrajaukasaḥ //
                   ViP_5,10.16
                  kṛṣṇas tān utsukān dṛṣṭvā gopān utsavalālasān 
                  kautūhalād idaṃ vākyaṃ prāha vṛddhān mahāmatiḥ //
                   ViP_5,10.17
                  ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ 
                  prāha taṃ nandagopaś ca pṛcchantam atisādaram //
                   ViP_5,10.18
                  meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ 
                  tena saṃcoditā meghā varṣanty ambumayaṃ rasam //
                   ViP_5,10.19
                  tad vṛṣṭijanitaṃ sasyaṃ vayam anye ca dehinaḥ 
                  vartayāmopabhuñjānās tarpayāmaś ca devatāḥ //
                   ViP_5,10.20
                  kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ 
                  tena saṃvardhitaiḥ sasyais tuṣṭāḥ puṣṭā bhavanti vai //
                   ViP_5,10.21
                  nāsasyā nātṛṇā bhūmir na bubhukṣārdito janaḥ 
                  dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ //
                   ViP_5,10.22
                  bhaumam etat payo dugdhaṃ gobhiḥ sūryasya vāridaḥ 
                  parjanyaḥ sarvalokasya bhavāya bhuvi varṣati //
                   ViP_5,10.23
                  tasmāt prāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ 
                  mahaiḥ sureśam arcanti vayam anye ca mānavāḥ //
                   ViP_5,10.24
                  nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane 
                  kopāya tridaśendrasya prāha dāmodaras tadā //
                   ViP_5,10.25
                  na vayaṃ kṛṣikartāro vāṇijyājīvino na ca 
                  gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ //
                   ViP_5,10.26
ānvīkṣikyātmavijñānaṃ dharmādharmaṃ trayīsthitam // ViP_5,10.26*15:1
arthānarthaunuvārtāyāṃ daṇḍanītyāṃ jayājayau // ViP_5,10.26*15:2
                  ānvīkṣikī trayī vārtā daṇḍanītis tathāparā 
                  vidyācatuṣṭayaṃ caitad vārtām atra śṛṇuṣva me //
                   ViP_5,10.27
                  kṛṣir vaṇijyā tadvac ca tṛtīyaṃ paśupālanam 
                  vidyā hy ekā mahābhāga vārtā vṛttitrayāśrayā //
                   ViP_5,10.28
                  karṣakāṇāṃ kṛṣir vṛttiḥ paṇyaṃ vipaṇijīvinām 
                  asmākaṃ gauḥ parā vṛttir vārtābhedair iyaṃ tribhiḥ //
                   ViP_5,10.29
                  vidyayā yo yayā yuktas tasya sā daivataṃ mahat 
                  saiva pūjyārcanīyā ca saiva tasyopakārikā //
                   ViP_5,10.30
                  yo 'nyasyāḥ phalam aśnan vai pūjayaty aparāṃ naraḥ 
                  iha ca pretya caivāsau tāta nāpnoti śobhanam //
                   ViP_5,10.31
                  kṛṣyantāḥ prathitāḥ sīmāḥ sīmāntaṃ ca punar vanam 
                  vanāntā girayaḥ sarve te cāsmākaṃ parā gatiḥ //
                   ViP_5,10.32
                  na dvārabandhāvaraṇā na gṛhakṣetriṇas tathā 
                  sukhinas tv akhile loke yathā vai cakracāriṇaḥ //
                   ViP_5,10.33
                  śrūyante girayaś cāmī vane 'smin kāmarūpiṇaḥ 
                  tat tad rūpaṃ samāsthāya ramante sveṣu sānuṣu //
                   ViP_5,10.34
                  yadā caite 'parādhyante teṣāṃ ye kānanaukasaḥ 
                  tadā siṃhādirūpais tān ghātayanti mahīdharāḥ //
                   ViP_5,10.35
                  giriyajñas tv ayaṃ tasmād goyajñaś ca pravartyatām 
                  kim asmākaṃ mahendreṇa gāvaḥ śailāś ca devatāḥ //
                   ViP_5,10.36
                  mantrayajñaparā viprāḥ sīrayajñāś ca karṣakāḥ 
                  girigoyajñaśīlāś ca vayam adrivanāśrayāḥ //
                   ViP_5,10.37
                  tasmād govardhanaḥ śailo bhavadbhir vividhārhaṇaiḥ 
                  arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ //
                   ViP_5,10.38
                  sarvaghoṣasya saṃdoho gṛhyatāṃ mā vicāryatām 
                  bhojyantāṃ tena vai viprās tathā ye cābhivāñchakāḥ //
                   ViP_5,10.39
                  samarcite kṛte home bhojiteṣu dvijātiṣu 
                  śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ //
                   ViP_5,10.40
                  etan mama mataṃ gopāḥ saṃprītyā kriyate yadi 
                  tataḥ kṛtā bhavet prītir gavām adres tathā mama //
                   ViP_5,10.41
                  iti tasya vacaḥ śrutvā nandādyās te vrajaukasaḥ 
                  prītyutphullamukhā vipra sādhu sādhv ity athābruvan //
                   ViP_5,10.42
                  śobhanaṃ te mataṃ vatsa yad etad bhavatoditam 
                  tat kariṣyāmahe sarvaṃ giriyajñaḥ pravartyatām //
                   ViP_5,10.43
                  tathā ca kṛtavantas te giriyajñaṃ vrajaukasaḥ 
                  dadhipāyasamāṃsādyair daduḥ śailabaliṃ tataḥ //
                   ViP_5,10.44
dvijāṃś ca bhojayām āsuḥ śataśo 'tha sahasraśaḥ // ViP_5,10.45
After 45, Ś1,M4 ins.:anyān apy āgatān itthaṃ kṛṣṇenoktaṃ yathā purā // ViP_5,10.45*16
                  gāvaḥ śailaṃ tataś cakrur arcitās tāḥ pradakṣiṇam 
                  ṛṣabhāś cāpi nardantaḥ satoyā jaladā iva //
                   ViP_5,10.46
                  girimūrdhani kṛṣṇo 'pi śailo 'ham iti mūrtimān 
                  bubhuje 'nnaṃ bahu tadā gopavaryāhṛtaṃ dvija //
                   ViP_5,10.47
                  tenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ 
                  adhiruhyārcayām āsa dvitīyām ātmanas tanum //
                   ViP_5,10.48
                  antardhānaṃ gate tasmin gopā labdhvā tato varān 
                  kṛtvā girimahaṃ goṣṭhaṃ nijam abhyāyayuḥ punaḥ //
                   ViP_5,10.49
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe daśamo 'dhyāyaḥ ]]
                  mahe pratihate śakro maitreyātiruṣānvitaḥ 
                  saṃvartakaṃ nāma gaṇaṃ toyadānām athābravīt //
                   ViP_5,11.1
                  bho bho meghā niśamyaitad vacanaṃ vadato mama 
                  ājñānantaram evāśu kriyatām avicāritam //
                   ViP_5,11.2
                  nandagopaḥ sudurbuddhir gopair anyaiḥ sahāyavān 
                  kṛṣṇāśrayabalādhmāto mahabhaṅgam acīkarat //
                   ViP_5,11.3
                  ājīvo yaḥ paras teṣāṃ gopatvasya ca kāraṇam 
                  tā gāvo vṛṣṭipātena pīḍyantāṃ vacanān mama //
                   ViP_5,11.4
                  aham apy adriśṛṅgābhaṃ tuṅgam āruhya vāraṇam 
                  sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam //
                   ViP_5,11.5
                  ity ājñaptāḥ surendreṇa mumucus te balāhakāḥ 
                  vātavarṣaṃ mahābhīmam abhāvāya gavāṃ dvija //
                   ViP_5,11.6
                  tataḥ kṣaṇena dharaṇī kakubho 'mbaram eva ca 
                  ekaṃ dhārāmahāsārapūraṇenābhavan mune //
                   ViP_5,11.7
                  vidyullatākaṣāghātatrastair iva ghanair ghanam 
                  nādāpūritadikcakrair dhārāsāram apātyata //
                   ViP_5,11.8
                  andhakārīkṛte loke varṣadbhir aniśaṃ ghanaiḥ 
                  adhaś cordhvaṃ ca tiryak ca jagad āpyam ivābhavat //
                   ViP_5,11.9
                  gāvas tu tena patatā varṣavātena veginā 
                  dhūtāḥ prāṇāñ jahuḥ sannatrikasakthiśirodharāḥ //
                   ViP_5,11.10
                  kroḍena vatsān ākramya tasthur anyā mahāmune 
                  gāvo vivatsāś ca kṛtā vāripūreṇa cāparāḥ //
                   ViP_5,11.11
                  vatsāś ca dīnavadanā pavanākampikandharāḥ 
                  trāhi trāhīty alpaśabdāḥ kṛṣṇam ūcur ivārtakāḥ //
                   ViP_5,11.12
                  tatas tad gokulaṃ sarvaṃ gogopīgopasaṃkulam 
                  atīvārtaṃ harir dṛṣṭvā maitreyācintayat tadā //
                   ViP_5,11.13
                  etat kṛtaṃ mahendreṇa mahabhaṅgavirodhinā 
                  tad etad akhilaṃ goṣṭhaṃ trātavyam adhunā mayā //
                   ViP_5,11.14
                  imam adrim ahaṃ dhairyād utpāṭyoruśilāghanam 
                  dhārayiṣyāmi goṣṭhasya pṛthucchatram ivopari //
                   ViP_5,11.15
                  iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam 
                  utpāṭyaikakareṇaiva dhārayām āsa līlayā //
                   ViP_5,11.16
                  gopāṃś cāha jagannāthaḥ samutpāṭitabhūdharaḥ 
                  viśadhvam atra sahitāḥ kṛtaṃ varṣanivāraṇam //
                   ViP_5,11.17
                  sunivāteṣu deśeṣu yathājoṣam ihāsyatām 
                  praviśyatāṃ na bhetavyaṃ giripātasya nirbhayaiḥ //
                   ViP_5,11.18
                  ity uktās tena te gopā viviśur godhanaiḥ saha 
                  śakaṭāropitair bhāṇḍair gopyaś cāsārapīḍitāḥ //
                   ViP_5,11.19
                  kṛṣṇo 'pi taṃ dadhāraiva śailam atyantaniścalam 
                  vrajaukovāsibhir harṣavismitākṣair nirīkṣitaḥ //
                   ViP_5,11.20
                  gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ 
                  saṃstūyamānacaritaḥ kṛṣṇaḥ śailam adhārayat //
                   ViP_5,11.21
                  saptarātraṃ mahāmeghā vavarṣur nandagokule 
                  indreṇa coditā vipra gopānāṃ nāśakāriṇaḥ //
                   ViP_5,11.22
                  tato dhṛte mahāśaile paritrāte ca gokule 
                  mithyāpratijño balabhid vārayām āsa tān ghanān //
                   ViP_5,11.23
                  vyabhre nabhasi devendre vitathātmavacasy atha 
                  niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punar āgamat //
                   ViP_5,11.24
                  mumoca kṛṣṇo 'pi tadā govardhanamahācalam 
                  svasthāne vismitamukhair dṛṣṭas tais tu vrajaukasaiḥ //
                   ViP_5,11.25
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekādaśo 'dhyāyaḥ ]]
                  dhṛte govardhane śaile paritrāte ca gokule 
                  rocayām āsa kṛṣṇasya darśanaṃ pākaśāsanaḥ //
                   ViP_5,12.1
                  so 'dhiruhya mahānāgam airāvatam amitrajit 
                  govardhanagirau kṛṣṇaṃ dadarśa tridaśeśvaraḥ //
                   ViP_5,12.2
                  cārayantaṃ mahāvīryaṃ gāś ca gopavapurdharam 
                  kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ //
                   ViP_5,12.3
                  garuḍaṃ ca dadarśoccair antardhānagataṃ dvija 
                  kṛtacchāyaṃ harer mūrdhni pakṣābhyāṃ pakṣipuṃgavam //
                   ViP_5,12.4
                  avaruhya sa nāgendrād ekānte madhusūdanam 
                  śakraḥ sasmitam āhedaṃ prītivistāritekṣaṇaḥ //
                   ViP_5,12.5
                  kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadartham aham āgataḥ 
                  tvatsamīpaṃ mahābhāga naitac cintyaṃ tvayānyathā //
                   ViP_5,12.6
                  bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītalam 
                  avatīrṇo 'khilādhāra tvam eva parameśvaraḥ //
                   ViP_5,12.7
                  mahabhaṅgaviruddhena mayā gokulanāśakāḥ 
                  samādiṣṭā mahāmeghās taiś caitat kadanaṃ kṛtam //
                   ViP_5,12.8
                  trātās tāś ca tvayā gāvaḥ samutpāṭya mahāgirim 
                  tenāhaṃ toṣito vīra karmaṇātyadbhutena te //
                   ViP_5,12.9
                  sādhitaṃ kṛṣṇa devānām ahaṃ manye prayojanam 
                  tvayāyam adripravaraḥ kareṇaikena yad dhṛtaḥ //
                   ViP_5,12.10
                  gobhiś ca coditaḥ kṛṣṇa tvatsakāśam ihāgataḥ 
                  tvayā trātābhir atyarthaṃ yuṣmatsatkārakāraṇāt //
                   ViP_5,12.11
                  sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ 
                  upendratve gavām indro govindas tvaṃ bhaviṣyasi //
                   ViP_5,12.12
                  athopavāhyād ādāya ghaṇṭām airāvatād gajāt 
                  abhiṣekaṃ tayā cakre pavitrajalapūrṇayā //
                   ViP_5,12.13
                  kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt 
                  prasnavodbhūtadugdhārdrāṃ sadyaś cakrur vasuṃdharām //
                   ViP_5,12.14
                  abhiṣicya gavāṃ vākyād devendro vai janārdanam 
                  prītyā sapraśrayaṃ kṛṣṇaṃ punar āha śacīpatiḥ //
                   ViP_5,12.15
                  gavām etat kṛtaṃ vākyaṃ tathānyad api me śṛṇu 
                  yad bravīmi mahābhāga bhārāvataraṇecchayā //
                   ViP_5,12.16
                  mamāṃśaḥ puruṣavyāghra pṛthāyāṃ pṛthivītale 
                  avatīrṇo 'rjuno nāma sa rakṣyo bhavatā sadā //
                   ViP_5,12.17
                  bhārāvataraṇe sāhyaṃ sa te vīraḥ kariṣyati 
                  sa rakṣaṇīyo bhavatā yathātmā madhusūdana //
                   ViP_5,12.18
                  jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśakam 
                  tam ahaṃ pālayiṣyāmi yāvat sthāsyāmi bhūtale //
                   ViP_5,12.19
                  yāvan mahītale śakra sthāsyāmy aham ariṃdama 
                  na tāvad arjunaṃ kaścid devendra yudhi jeṣyati //
                   ViP_5,12.20
                  kaṃso nāma mahābāhur daityo 'riṣṭas tathāparaḥ 
                  keśī kuvalayāpīḍo narakādyās tathāpare //
                   ViP_5,12.21
                  hateṣv eteṣu devendra bhaviṣyati mahāhavaḥ 
                  tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam //
                   ViP_5,12.22
                  sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartum arhasi 
                  nārjunasya ripuḥ kaścin mamāgre prabhaviṣyati //
                   ViP_5,12.23
                  arjunārthe tv ahaṃ sarvān yudhiṣṭhirapurogamān 
                  nivṛtte bhārate yuddhe kuntyai dāsyāmy avikṣatān //
                   ViP_5,12.24
                  ity uktaḥ saṃpariṣvajya devarājo janārdanam 
                  āruhyairāvataṃ nāgaṃ punar eva divaṃ yayau //
                   ViP_5,12.25
                  kṛṣṇo 'pi sahito gobhir gopālaiś ca punar vrajam 
                  ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā //
                   ViP_5,12.26
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvādaśo 'dhyāyaḥ ]]
                  gate śakre tu gopālāḥ kṛṣṇam akliṣṭakāriṇam 
                  ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam //
                   ViP_5,13.1
                  vayam asmān mahābhāga bhavatā mahato bhayāt 
                  gāvaś ca bhavatā trātā giridhāraṇakarmaṇā //
                   ViP_5,13.2
                  bālakrīḍeyam atulā gopālatvaṃ jugupsitam 
                  divyaṃ ca karma bhavataḥ kim etat tāta kathyatām //
                   ViP_5,13.3
                  kāliyo damitas toye pralambo vinipātitaḥ 
                  dhṛto govardhanaś cāyaṃ śaṅkitāni manāṃsi naḥ //
                   ViP_5,13.4
                  satyaṃ satyaṃ hareḥ pādau śapāmo 'mitavikrama 
                  yathā tvadvīryam ālokya na tvāṃ manyāmahe naram //
                   ViP_5,13.5
                  prītiḥ sastrīkumārasya vrajasya tava keśava 
                  karma cedam aśakyaṃ yat samastais tridaśair api //
                   ViP_5,13.6
                  bālatvaṃ cātivīryaṃ ca janma cāsmāsu śobhanam 
                  cintyamānam ameyātmañ śaṅkāṃ kṛṣṇa prayacchati //
                   ViP_5,13.7
                  devo vā dānavo vā tvaṃ yakṣo gandharva eva vā 
                  kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te //
                   ViP_5,13.8
prāyeṇa tvaṃ mahābāho harir vā rudra eva vā // ViP_5,13.8*17:1
brahmā sendro yamo vāpi varuṇo vā kuberakaḥ // ViP_5,13.8*17:2
anyo vā sarvadevānāṃ nātha x ta bhuvo bhavaḥ // ViP_5,13.8*17:3
namo 'stu te devadeva yad asmākaṃ hitaṃ tathā // ViP_5,13.8*17:4
parāśara uvāca:
                  kṣaṇaṃ bhūtvā tv asau tūṣṇīṃ kiṃcit praṇayakopavān 
                  ity evam uktas tair gopaiḥ kṛṣṇo 'py āha mahāmune //
                   ViP_5,13.9
                  matsaṃbandhena vo gopā yadi lajjā na jāyate 
                  ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam //
                   ViP_5,13.10
                  yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi 
                  tadātmabandhusadṛśī buddhir vaḥ kriyatāṃ mayi //
                   ViP_5,13.11
                  nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ 
                  ahaṃ vo bāndhavo jāto naitac cintyam ato 'nyathā //
                   ViP_5,13.12
                  iti śrutvā harer vākyaṃ baddhamaunās tato vanam 
                  yayur gopā mahābhāga tasmin praṇayakopini //
                   ViP_5,13.13
                  kṛṣṇas tu vimalaṃ vyoma śaraccandrasya candrikām 
                  tathā kumudinīṃ phullām āmoditadigantarām //
                   ViP_5,13.14
                  vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām 
                  vilokya saha gopībhir manaś cakre ratiṃ prati //
                   ViP_5,13.15
                  vinā rāmeṇa madhuram atīva vanitāpriyam 
                  jagau kalapadaṃ śaurir nānātantrīkṛtavratam //
                   ViP_5,13.16
                  ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃs tadā 
                  ājagmus tvaritā gopyo yatrāste madhusūdanaḥ //
                   ViP_5,13.17
                  śanaiḥ śanair jagau gopī kācit tasya layānugam 
                  dattāvadhānā kācic ca tam eva manasāsmarat //
                   ViP_5,13.18
                  kācit kṛṣṇeti kṛṣṇeti proktvā lajjām upāyayau 
                  yayau ca kācit premāndhā tatpārśvam avilajjitā //
                   ViP_5,13.19
                  kācid āvasathasyāntaḥ sthitvā dṛṣṭvā bahir gurum 
                  tanmayatvena govindaṃ dadhyau mīlitalocanā //
                   ViP_5,13.20
                  taccintāvipulāhlādakṣīṇapuṇyacayā tathā 
                  tadaprāptimahāduḥkhavilīnāśeṣapātakā //
                   ViP_5,13.21
                  cintayantī jagatsūtiṃ parabrahmasvarūpiṇam 
                  nirucchvāsatayā muktiṃ gatānyā gopakanyakā //
                   ViP_5,13.22
                  gopīparivṛto rātriṃ śaraccandramanoramām 
                  mānayām āsa govindo rāsārambharasotsukaḥ //
                   ViP_5,13.23
                  gopyaś ca vṛndaśaḥ kṛṣṇaceṣṭāsv āyattamūrtayaḥ 
                  anyadeśaṃ gate kṛṣṇe cerur vṛndāvanāntaram //
                   ViP_5,13.24
kṛṣṇe nibaddhahṛdayā idam ūcuḥ parasparam // ViP_5,13.24*18
                  kṛṣṇo 'ham etat lalitaṃ vrajāmy ālokyatāṃ gatiḥ 
                  anyā bravīti kṛṣṇasya mama gītir niśamyatām //
                   ViP_5,13.25
nihatā pūtanā tadvac śakaṭaṃ parivartitam // ViP_5,13.25*19:1
sakhyaḥ paśyata kṛṣṇasya mama vikramam adbhutam // ViP_5,13.25*19:2
                  duṣṭa kāliya tiṣṭhātra kṛṣṇo 'ham iti cāparā 
                  bāhum āsphoṭya kṛṣṇasya līlāsarvasvam ādade //
                   ViP_5,13.26
                  anyā bravīti bho gopā niḥśaṅkaiḥ sthīyatām iha 
                  alaṃ vṛṣṭibhayenātra dhṛto govardhano mayā //
                   ViP_5,13.27
anyā bravīti ca sakhī paśya tvaṃ mām akalmaṣam // ViP_5,13.27*20:1
nānāprakārayā kṛṣṇaṃ śobhitaṃ vanamālayā // ViP_5,13.27*20:2
                  dhenuko 'yaṃ mayā kṣipto vicarantu yathecchayā 
                  gopī bravīti caivānyā kṛṣṇalīlānukāriṇī //
                   ViP_5,13.28
                  evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tās tadā 
                  gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam //
                   ViP_5,13.29
prapannānāṃ tatas tāsāṃ kṛṣṇamārgānusārataḥ // ViP_5,13.29*21:1
prāvartata samullāpaḥ kṛṣṇasyānveṣaṇaṃ prati // ViP_5,13.29*21:2
                  vilokyaikā bhuvaṃ prāha gopī gopavarāṅganā 
                  pulakāñcitasarvāṅgī vikāsinayanotpalā //
                   ViP_5,13.30
                  dhvajavajrāṅkuśābjāṅkarekhāvanty āli paśyata 
                  padāny etāni kṛṣṇasya līlālaṃkṛtagāminaḥ //
                   ViP_5,13.31
                  kāpi tena samaṃ yātā kṛtapuṇyā madālasā 
                  padāni tasyāś caitāni ghanāny alpatanūni ca //
                   ViP_5,13.32
                  puṣpāvacayam atroccaiś cakre dāmodaro dhruvam 
                  yenāgrākrāntimātrāṇi padāny atra mahātmanaḥ //
                   ViP_5,13.33
                  atropaviśya sā tena kāpi puṣpair alaṃkṛtā 
                  anyajanmani sarvātmā viṣṇur abhyarcito yayā //
                   ViP_5,13.34
                  puṣpabandhanasaṃmānakṛtamānām apāsya tām 
                  nandagopasuto yāto mārgeṇānena paśyata //
                   ViP_5,13.35
                  anuyāne 'samarthānyā nitambabharamantharā 
                  yā gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ //
                   ViP_5,13.36
                  hastanyastāgrahasteyaṃ tena yāti tathā sakhī 
                  anāyattapadanyāsā lakṣyate padapaddhatiḥ //
                   ViP_5,13.37
                  hastasaṃsparśamātreṇa dhūrtenaiṣā vimānitā 
                  nairāśyān mandagāminyā nivṛttaṃ lakṣyate padam //
                   ViP_5,13.38
                  nūnam uktā tvarāmīti punar eṣyāmi te 'ntikam 
                  tena kṛṣṇena yenaiṣā tvaritā padapaddhatiḥ //
                   ViP_5,13.39
                  praviṣṭo gahanaṃ kṛṣṇaḥ padam atra na lakṣyate 
                  nivartadhvaṃ śaśāṅkasya naitad dīdhitigocare //
                   ViP_5,13.40
                  nivṛttās tās tato gopyo nirāśāḥ kṛṣṇadarśane 
                  yamunātīram āgamya jagus taccaritaṃ tadā //
                   ViP_5,13.41
                  tato dadṛśur āyāntaṃ vikāsimukhapaṅkajam 
                  gopyas trailokyagoptāraṃ kṛṣṇam akliṣṭaceṣṭitam //
                   ViP_5,13.42
                  kācid ālokya govindam āyāntam atiharṣitā 
                  kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyad udīrayat //
                   ViP_5,13.43
kācin mīlitalolākṣī tadbhāgavatamānasā // ViP_5,13.43*22:1
sarvātmānaṃ tam abhajad govindaṃ viṣṇum avyayam // ViP_5,13.43*22:2
                  kācid bhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim 
                  vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam //
                   ViP_5,13.44
                  kācid ālokya govindaṃ nimīlitavilocanā 
                  tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau //
                   ViP_5,13.45
                  tataḥ kāścitpriyālāpaiḥ kāścid bhrūbhaṅgavīkṣitaiḥ 
                  ninye 'nunayam anyāś ca karasparśena mādhavaḥ //
                   ViP_5,13.46
                  tābhiḥ prasannacittābhir gopībhiḥ saha sādaram 
                  rarāma rāsagoṣṭhībhir udāracarito hariḥ //
                   ViP_5,13.47
                  rāsamaṇḍalabandho 'pi kṛṣṇapārśvam anujjhatā 
                  gopījanena naivābhūd ekasthānasthirātmanā //
                   ViP_5,13.48
                  haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍale 
                  cakāra tatkarasparśanimīlitadṛśaṃ hariḥ //
                   ViP_5,13.49
                  tataḥ pravavṛte rāsaś caladvalayanisvanaiḥ 
                  anuyātaśaratkāvyageyagītir anukramāt //
                   ViP_5,13.50
                  kṛṣṇaḥ śaraccandramasaṃ kaumudīṃ kumudākaram 
                  jagau gopījanas tv ekaṃ kṛṣṇanāma punaḥ punaḥ //
                   ViP_5,13.51
                  parivartaśrameṇaikā caladvalayalāpinī 
                  dadau bāhulatāṃ skandhe gopī madhunighātinaḥ //
                   ViP_5,13.52
                  kācit pravilasadbāhuṃ parirabhya cucumba tam 
                  gopī gītastutivyājanipuṇā madhusūdanam //
                   ViP_5,13.53
                  gopīkapolasaṃśleṣam abhipadya harer bhujau 
                  pulakodgamasasyāya svedāmbughanatāṃ gatau //
                   ViP_5,13.54
                  rāsageyaṃ jagau kṛṣṇo yāvattārataradhvaniḥ 
                  sādhu kṛṣṇeti kṛṣṇeti tāvat tā dviguṇaṃ jaguḥ //
                   ViP_5,13.55
                  gate 'nugamanaṃ cakrur valane saṃmukhaṃ yayuḥ 
                  pratilomānulomena bhejur gopāṅganā harim //
                   ViP_5,13.56
                  sa tathā saha gopībhī rarāma madhusūdanaḥ 
                  yathābdakoṭipratimaḥ kṣaṇas tena vinābhavat //
                   ViP_5,13.57
                  tā vāryamāṇāḥ patibhiḥ pitṛbhir bhrātṛbhis tathā 
                  kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ //
                   ViP_5,13.58
                  so 'pi kaiśorakavayo mānayan madhusūdanaḥ 
                  reme tābhir ameyātmā kṣapāsu kṣapitāhitaḥ //
                   ViP_5,13.59
                  tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ 
                  ātmasvarūparūpo 'sau vyāpya vāyur iva sthitaḥ //
                   ViP_5,13.60
                  yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam 
                  vāyuś cātmā tathaivāsau vyāpya sarvam avasthitaḥ //
                   ViP_5,13.61
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayodaśo 'dhyāyaḥ ]]
                  pradoṣārdhe kadācit tu rāsāsakte janārdane 
                  trāsayan samado goṣṭham ariṣṭaḥ samupāgataḥ //
                   ViP_5,14.1
                  satoyatoyadacchāyas tīkṣṇaśṛṅgo 'rkalocanaḥ 
                  khurāgrapātair atyarthaṃ dārayan vasudhātalam //
                   ViP_5,14.2
                  lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ 
                  saṃrambhāviddhalāṅgūlaḥ kaṭhinaskandhabandhanaḥ //
                   ViP_5,14.3
                  udagrakakudābhogaḥ pramāṇād duratikramaḥ 
                  viṇmūtraliptapṛṣṭhāṅgo gavām udvegakārakaḥ //
                   ViP_5,14.4
                  pralambakaṇṭho 'timukhas tarughātāṅkitānanaḥ 
                  pātayan sa gavāṃ garbhān daityo vṛṣabharūpadhṛk //
                   ViP_5,14.5
sūdayaṃs tāpasān ugro vanāny aṭati yaḥ sadā // ViP_5,14.6
                  tatas tam atighorākṣam avekṣyātibhayāturāḥ 
                  gopā gopastriyaś caiva kṛṣṇa kṛṣṇeti cukruśuḥ //
                   ViP_5,14.7
                  siṃhanādaṃ tataś cakre talaśabdaṃ ca keśavaḥ 
                  tacchabdaśravaṇāc cāsau dāmodaramukhaṃ yayau //
                   ViP_5,14.8
                  agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ 
                  abhyadhāvata duṣṭātmā kṛṣṇaṃ vṛṣabhadānavaḥ //
                   ViP_5,14.9
                  āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalaḥ 
                  na cacāla tataḥ sthānād avajñāsmitalīlayā //
                   ViP_5,14.10
                  āsannaṃ caiva jagrāha grāhavan madhusūdanaḥ 
                  jaghāna jānunā kukṣau viṣāṇagrahaṇācalam //
                   ViP_5,14.11
                  tasya darpabalaṃ bhaṅktvā gṛhītasya viṣāṇayoḥ 
                  apīḍayad ariṣṭasya kaṇṭhaṃ klinnam ivāmbaram //
                   ViP_5,14.12
                  utpāṭya śṛṅgam ekaṃ tu tenaivātāḍayat tataḥ 
                  mamāra sahasā daityo mukhāc choṇitam udvaman //
                   ViP_5,14.13
                  tuṣṭuvur nihate tasmin daitye gopā janārdanam 
                  jambhe hate sahasrākṣaṃ purā devagaṇā yathā //
                   ViP_5,14.14
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturdaśo 'dhyāyaḥ ]]
                  kakudmini hate 'riṣṭe dhenuke vinipātite 
                  pralambe nidhanaṃ nīte dhṛte govardhanācale //
                   ViP_5,15.1
                  damite kāliye nāge bhagne tuṅgadrumadvaye 
                  hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite //
                   ViP_5,15.2
                  kaṃsāya nāradaḥ prāha yathāvṛttam anukramāt 
                  yaśodādevakīgarbhaparivartādy aśeṣataḥ //
                   ViP_5,15.3
                  śrutvā tat sakalaṃ kaṃso nāradād devadarśanāt 
                  vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ //
                   ViP_5,15.4
                  so 'tikopād upālabhya sarvayādavasaṃsadi 
                  jagarha yādavāṃś caiva kāryaṃ caitad acintayat //
                   ViP_5,15.5
                  yāvan na balam ārūḍhau rāmakṛṣṇau subālakau 
                  tāvad eva mayā vadhyāv asādhyau rūḍhayauvanau //
                   ViP_5,15.6
                  cāṇūro 'tra mahāvīryo muṣṭikaś ca mahābalaḥ 
                  etābhyāṃ mallayuddhena ghātayiṣyāmi durmadau //
                   ViP_5,15.7
                  dhanurmahamahāyāgavyājenānīya tau vrajāt 
                  tathā tathā yatiṣyāmi yāsyete saṃkṣayaṃ yathā //
                   ViP_5,15.8
                  śvaphalkatanayaṃ so 'ham akrūraṃ yadupuṃgavam 
                  tayor ānayanārthāya preṣayiṣyāmi gokulam //
                   ViP_5,15.9
                  vṛndāvanacaraṃ ghoram ādekṣyāmi ca keśinam 
                  tatraivāsāv atibalas tāv ubhau ghātayiṣyati //
                   ViP_5,15.10
                  gajaḥ kuvalāyāpīḍo matsamīpam upāgatau 
                  ghātayiṣyati vā gopau vasudevasutāv ubhau //
                   ViP_5,15.11
                  ity ālocya sa duṣṭātmā kaṃso rāmajanārdanau 
                  hantuṃ kṛtamatir vīram akrūraṃ vākyam abravīt //
                   ViP_5,15.12
                  bho bho dānapate vākyaṃ kriyatāṃ prītaye mama 
                  itaḥ syandanam āruhya gamyatāṃ nandagokulam //
                   ViP_5,15.13
                  vasudevasutau tatra viṣṇor aṃśasamudbhavau 
                  nāśāya kila saṃbhūtau mama duṣṭau pravardhataḥ //
                   ViP_5,15.14
                  dhanurmaho mamāpy atra caturdaśyāṃ bhaviṣyati 
                  āneyau bhavatā gatvā mallayuddhāya tāv ubhau //
                   ViP_5,15.15
                  cāṇūramuṣṭikau mallau niyuddhakuśalau mama 
                  tābhyāṃ sahānayor yuddhaṃ sarvaloko 'tra paśyatu //
                   ViP_5,15.16
                  nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ 
                  sa vā haniṣyate pāpau vasudevātmajau śiśū //
                   ViP_5,15.17
                  tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim 
                  haniṣye pitaraṃ cemam ugrasenaṃ ca durmatim //
                   ViP_5,15.18
                  tataḥ samastagopānāṃ godhanāny akhilāny aham 
                  vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām //
                   ViP_5,15.19
                  tvām ṛte yādavāś caite duṣṭā dānapate mayi 
                  eteṣāṃ ca vadhāyāhaṃ yatiṣye 'nukramāt tataḥ //
                   ViP_5,15.20
                  tato niṣkaṇṭakaṃ sarvaṃ rājyam etad ayādavam 
                  praśāsiṣye tvayā tasmān matprītyā vīra gamyatām //
                   ViP_5,15.21
                  yathā ca māhiṣaṃ sarpir dadhi cāpy upahārya vai 
                  gopāḥ samānayanty āśu tvayā vācyās tathā tathā //
                   ViP_5,15.22
                  ity ājñaptas tadākrūro mahābhāgavato dvija 
                  prītimān abhavat kṛṣṇaṃ śvo drakṣyāmīti satvaraḥ //
                   ViP_5,15.23
                  tathety uktvā ca rājānaṃ ratham āruhya śobhanam 
                  niścakrāma tadā puryā mathurāyā madhupriyaḥ //
                   ViP_5,15.24
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcadaśo 'dhyāyaḥ ]]
                  keśī cāpi balodagraḥ kaṃsadūtapracoditaḥ 
                  kṛṣṇasya nidhanākāṅkṣī vṛndāvanam upāgamat //
                   ViP_5,16.1
                  sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ 
                  plutavikrāntacandrārkamārgo gopān upādravat //
                   ViP_5,16.2
                  tasya heṣitaśabdena gopālā daityavājinaḥ 
                  gopyaś ca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ //
                   ViP_5,16.3
                  trāhi trāhīti govindaḥ śrutvā teṣāṃ tadā vacaḥ 
                  satoyajaladadhvānagambhīram idam uktavān //
                   ViP_5,16.4
                  alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ 
                  bhavadbhir gopajātīyair vīravīryaṃ vilopyate //
                   ViP_5,16.5
                  kim anenālpasāreṇa heṣitāṭopakāriṇā 
                  daiteyabalavāhyena valgatā duṣṭavājinā //
                   ViP_5,16.6
                  ehy ehi duṣṭa kṛṣṇo 'haṃ pūṣṇor iva pinākadhṛt 
                  pātayiṣyāmi daśanān vadanād akhilāṃs tava //
                   ViP_5,16.7
                  ity uktvāsphoṭya govindaḥ keśinaḥ saṃmukhaṃ yayau 
                  vivṛtāsyas tu so 'py enaṃ daiteyāśva upādravat //
                   ViP_5,16.8
                  bāhum ābhoginaṃ kṛtvā mukhe tasya janārdanaḥ 
                  praveśayām āsa tadā keśino duṣṭavājinaḥ //
                   ViP_5,16.9
                  keśino vadanaṃ tena viśatā kṛṣṇabāhunā 
                  śātitā daśanāḥ petuḥ sitābhrāvayavā iva //
                   ViP_5,16.10
                  kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvija 
                  vināśāya yathā vyādhir āsaṃbhūter upekṣitaḥ //
                   ViP_5,16.11
vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman // ViP_5,16.12ab
D3.4,G3 ins.:cukrośa balavān daityaḥ sāsradeho vicetanaḥ // ViP_5,16ab.12*23
so 'kṣiṇī vivṛte cakre niḥsṛte muktabandhane // ViP_5,16.12cd
                  jaghāna dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan 
                  svedārdragātraḥ śrāntaś ca niryatnaḥ so 'bhavat tataḥ //
                   ViP_5,16.13
                  vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā 
                  nipapāta dvidhābhūto vaidyutena yathā drumaḥ //
                   ViP_5,16.14
                  dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike 
                  keśinas te dvidhābhūte śakale dve virejatuḥ //
                   ViP_5,16.15
                  hatvā tu keśinaṃ kṛṣṇo gopālair muditair vṛtaḥ 
                  anāyastatanuḥ svastho hasaṃs tatraiva tasthivān //
                   ViP_5,16.16
                  tato gopyaś ca gopāś ca hate keśini vismitāḥ 
                  tuṣṭuvuḥ puṇḍarīkākṣam anurāgamanoramam //
                   ViP_5,16.17
                  athāhāntarito vipro nārado jalade sthitaḥ 
                  keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ //
                   ViP_5,16.18
                  sādhu sādhu jagannātha līlayaiva yad acyuta 
                  nihato 'yaṃ tvayā keśī kleśadas tridivaukasām //
                   ViP_5,16.19
                  yuddhotsuko 'ham atyarthaṃ naravājimahāhavam 
                  avṛttapūrvam anyatra draṣṭuṃ svargād upāgataḥ //
                   ViP_5,16.20
                  svakarmāṇy avatāre te kṛtāni madhusūdana 
                  yāni tair vismitaṃ cetas toṣam etena me gatam //
                   ViP_5,16.21
                  turagasyāsya śakro 'pi kṛṣṇa devāś ca bibhyati 
                  dhūtakesarajālasya hreṣato 'bhrāvalokinaḥ //
                   ViP_5,16.22
                  yasmāt tvayaiṣa duṣṭātmā hataḥ keśī janārdana 
                  tasmāt keśavanāmnā tvaṃ loke khyāto bhaviṣyasi //
                   ViP_5,16.23
                  svasty astu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ 
                  paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana //
                   ViP_5,16.24
                  ugrasenasute kaṃse sānuge vinipātite 
                  bhārāvatārakartā tvaṃ pṛthivyāḥ pṛthivīdhara //
                   ViP_5,16.25
                  tatrānekaprakārāṇi yuddhāni pṛthivīkṣitām 
                  draṣṭavyāni mayā yuṣmatpraṇītāni janārdana //
                   ViP_5,16.26
                  so 'haṃ yāsyāmi govinda devakāryaṃ mahat kṛtam 
                  tvayā sabhājitaś cāhaṃ svasti te 'stu vrajāmy aham //
                   ViP_5,16.27
                  nārade tu gate kṛṣṇaḥ saha gopair avismitaḥ 
                  viveśa gokulaṃ gopīnetrapānaikabhājanam //
                   ViP_5,16.28
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]
                  akrūro 'pi viniṣkramya syandanenāśugāminā 
                  kṛṣṇasaṃdarśanākāṅkṣī prayayau nandagokulam //
                   ViP_5,17.1
                  cintayām āsa cākrūro nāsti dhanyataro mayā 
                  yo 'ham aṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ //
                   ViP_5,17.2
                  adya me saphalaṃ janma suprabhātā ca me niśā 
                  yad unnidrābjapatrākṣaṃ viṣṇor drakṣyāmy ahaṃ mukham //
                   ViP_5,17.3
adya me saphale netre adya me saphalā giraḥ // ViP_5,17.3*24:1
yan me parasparālāpo dṛṣṭvā viṣṇuṃ bhaviṣyati // ViP_5,17.3*24:2
                  pāpaṃ harati yat puṃsāṃ smṛtaṃ saṃkalpanāmayam 
                  tat puṇḍarīkanayanaṃ viṣṇor drakṣyāmy ahaṃ mukham //
                   ViP_5,17.4
                  nirjagmuś ca yato vedā vedāṅgāny akhilāni ca 
                  drakṣyāmi tat paraṃ dhāma devānāṃ bhagavanmukham //
                   ViP_5,17.5
                  yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ 
                  ijyate yo 'khilādhāras taṃ drakṣyāmi jagatpatim //
                   ViP_5,17.6
                  iṣṭvā yam indro yajñānāṃ śatenāmararājatām 
                  avāpa tam anantādim ahaṃ drakṣyāmi keśavam //
                   ViP_5,17.7
                  na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ 
                  yasya svarūpaṃ jānanti sprakṣyaty aṅgaṃ sa me hariḥ //
                   ViP_5,17.8
                  sarvātmā sarvavit sarvaḥ sarvabhūteṣv avasthitaḥ 
                  yo vitatyāvyayo vyāpī sa vakṣyati mayā saha //
                   ViP_5,17.9
                  matsyakūrmavarāhāśvasiṃharūpādibhiḥ sthitim 
                  cakāra jagato yo 'jaḥ so 'dya mām ālapiṣyati //
                   ViP_5,17.10
                  sāmprataṃ ca jagatsvāmī kāryam ātmahṛdi sthitam 
                  kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛg avyayaḥ //
                   ViP_5,17.11
                  yo 'nantaḥ pṛthivīṃ dhatte śekharasthitisaṃsthitām 
                  so 'vatīrṇo jagatyarthe mām akrūreti vakṣyati //
                   ViP_5,17.12
                  pitṛputrasuhṛdbhrātṛmātṛbandhumayīm imām 
                  yanmāyāṃ nālam uttartuṃ jagat tasmai namo namaḥ //
                   ViP_5,17.13
                  taraty avidyāṃ vitatāṃ hṛdi yasmin niveśite 
                  yogī māyām ameyāya tasmai vidyātmane namaḥ //
                   ViP_5,17.14
                  yajvibhir yajñapuruṣo vāsudevaś ca sātvataiḥ 
                  vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam //
                   ViP_5,17.15
                  yathā tatra jagad dhāmni dhātary etat pratiṣṭhitam 
                  sadasat tena satyena mayy asau yātu saumyatām //
                   ViP_5,17.16
                  smṛte sakalakalyāṇabhājanaṃ yatra jāyate 
                  puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
                   ViP_5,17.17
                  itthaṃ saṃcintayan viṣṇuṃ bhaktinamrātmamānasaḥ 
                  akrūro gokulaṃ prāptaḥ kiṃcit sūrye virājati //
                   ViP_5,17.18
                  sa dadarśa tadā tatra kṛṣṇam ādohane gavām 
                  vatsamadhyagataṃ phullanīlotpaladalacchavim //
                   ViP_5,17.19
                  praspaṣṭapadmapatrākṣaṃ śrīvatsāṅkitavakṣasam 
                  pralambabāhum āyāmituṅgoraḥsthalam unnasam //
                   ViP_5,17.20
                  savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam 
                  tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam //
                   ViP_5,17.21
                  bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam 
                  sāndranīlalatāhastam sitāmbhojāvataṃsakam //
                   ViP_5,17.22
                  haṃsakundendudhavalaṃ nīlāmbaradharaṃ dvija 
                  tasyānu balabhadraṃ ca dadarśa yadunandanaḥ //
                   ViP_5,17.23
                  prāṃśum uttuṅgabāhvaṃsaṃ vikāsimukhapaṅkajam 
                  meghamālāparivṛtaṃ kailāsādrim ivāparam //
                   ViP_5,17.24
                  tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ 
                  pulakāñcitasarvāṅgas tadākrūro 'bhavan mune //
                   ViP_5,17.25
                  etat tat paramaṃ dhāma tad etat paramaṃ padam 
                  bhagavadvāsudevāṃśo dvidhā yo 'yam avasthitaḥ //
                   ViP_5,17.26
                  sāphalyam akṣṇor yugam etad atra dṛṣṭe jagaddhātari yātam uccaiḥ 
                  apy aṅgam etad bhagavatprasādād datte 'ṅgasaṅge phalavan mama syāt //
                   ViP_5,17.27
                  apy eṣa pṛṣṭhe mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ 
                  yasyāṅgulisparśahatākhilāghair avāpyate siddhir anāśadoṣā //
                   ViP_5,17.28
                  yenāgnividyudraviraśmimālā karālam atyugram apāsya cakram 
                  cakraṃ ghnatā daityapater hṛtāni daityāṅganānāṃ nayanāñjanāni //
                   ViP_5,17.29
                  yatrāmbu vinyasya balir manojñān avāpa bhogān vasudhātalasthaḥ 
                  tathāmaratvaṃ tridaśādhipatyaṃ manvantaraṃ pūrṇam apetaśatruḥ //
                   ViP_5,17.30
                  apy eṣa māṃ kaṃsaparigraheṇa doṣāspadībhūtam adoṣaduṣṭam 
                  kartāvamānopahataṃ dhig astu taj janmanaḥ sādhu bahiṣkṛto yaḥ //
                   ViP_5,17.31
                  jñānātmakasyāmalasattvarāśer apetadoṣasya sadā sphuṭasya 
                  kiṃ vā jagaty atra samastapuṃsām ajñātam asyāsti hṛdi sthitasya //
                   ViP_5,17.32
                  tasmād ahaṃ bhaktivinamracetā vrajāmi sarveśvaram īśvarāṇām 
                  aṃśāvatāraṃ puruṣottamasya anādimadhyāntamayasya viṣṇoḥ //
                   ViP_5,17.33
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptadaśo 'dhyāyaḥ ]]
                  cintayann iti govindam upagamya sa yādavaḥ 
                  akrūro 'smīti caraṇau nanāma śirasā hareḥ //
                   ViP_5,18.1
                  so 'py enaṃ dhvajavajrābjakṛtacihnena pāṇinā 
                  saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje //
                   ViP_5,18.2
                  kṛtasaṃvandanau tena yathāvad balakeśavau 
                  tataḥ praviṣṭau saṃhṛṣṭau tam ādāyātmamandiram //
                   ViP_5,18.3
                  saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ 
                  bhuktabhojyo yathānyāyam ācacakṣe tatas tayoḥ //
                   ViP_5,18.4
                  yathā nirbhartsyate tena kaṃsenānakadundubhiḥ 
                  yathā ca devakī devī dānavena durātmanā //
                   ViP_5,18.5
                  ugrasene yathā kaṃsaḥ sudurātmā ca vartate 
                  yaṃ caivārthaṃ samuddiśya sa kaṃsena visarjitaḥ //
                   ViP_5,18.6
                  tat sarvaṃ vistarāc chrutvā bhagavān keśisūdanaḥ 
                  uvācākhilam apy etaj jñātaṃ dānapate mayā //
                   ViP_5,18.7
                  kariṣye ca mahābhāga yad atraupayikaṃ matam 
                  vicintyaṃ nānyathaitat te viddhi kaṃsaṃ hataṃ mayā //
                   ViP_5,18.8
                  ahaṃ rāmaś ca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā 
                  gopavṛddhāś ca yāsyanti hy ādāyopāyanaṃ bahu //
                   ViP_5,18.9
                  niśeyaṃ nīyatāṃ vīra na cintāṃ kartum arhasi 
                  trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam //
                   ViP_5,18.10
                  samādiśya tato gopān akrūro 'pi sakeśavaḥ 
                  suṣvāpa balabhadraś ca nandagopagṛhe tataḥ //
                   ViP_5,18.11
                  tataḥ prabhāte vimale kṛṣṇarāmau mahāmatī 
                  akrūreṇa samaṃ gantum udyatau mathurāṃ prati //
                   ViP_5,18.12
                  dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ 
                  niśaśvāsātiduḥkhārtaḥ prāha cedaṃ parasparam //
                   ViP_5,18.13
                  mathurāṃ prāpya govindaḥ kathaṃ gokulam eṣyati 
                  nāgarastrīkalālāpamadhu śrotreṇa pāsyati //
                   ViP_5,18.14
                  vilāsivākyapāneṣu nāgarīṇāṃ kṛtāspadam 
                  cittam asya kathaṃ bhūyo grāmyagopīṣu yāsyati //
                   ViP_5,18.15
                  sāraṃ samastagoṣṭhasya vidhinā haratā harim 
                  prahṛtaṃ gopayoṣitsu nirghṛṇena durātmanā //
                   ViP_5,18.16
                  bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ 
                  nāgarīṇām atīvaitat kaṭākṣekṣitam eva ca //
                   ViP_5,18.17
                  grāmyo harir ayaṃ tāsāṃ vilāsanigaḍair yutaḥ 
                  bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati //
                   ViP_5,18.18
                  eṣaeṣa ratham āruhya mathurāṃ yāti keśavaḥ 
                  krūreṇākrūrakeṇātra nirāśena pratāritaḥ //
                   ViP_5,18.19
                  kiṃ na vetti nṛśaṃso 'yam anurāgaparaṃ janam 
                  yenemam akṣṇor āhlādaṃ nayaty anyatra no harim //
                   ViP_5,18.20
                  eṣa rāmeṇa sahitaḥ prayāty atyantanirghṛṇaḥ 
                  ratham āruhya govindas tvaryatām asya vāraṇe //
                   ViP_5,18.21
                  gurūṇām agrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam 
                  guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā //
                   ViP_5,18.22
                  nandagopamukhā gopā gantum ete samudyatāḥ 
                  nodyamaṃ kurute kaścid govindavinivartane //
                   ViP_5,18.23
                  suprabhātādya rajanī mathurāvāsiyoṣitām 
                  pāsyanty acyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ //
                   ViP_5,18.24
                  dhanyās te pathi ye kṛṣṇam ito yānty anivāritāḥ 
                  udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam //
                   ViP_5,18.25
                  mathurānagarīpauranayanānāṃ mahotsavaḥ 
                  govindāvayavair dṛṣṭair atīvādya bhaviṣyati //
                   ViP_5,18.26
                  ko nu svapnaḥ sabhāgyābhir dṛṣṭas tābhir adhokṣajam 
                  vistārikāntinayanā yā drakṣyanty anivāritam //
                   ViP_5,18.27
                  aho gopījanasyāsya darśayitvā mahānidhim 
                  uddhṛtāny atra netrāṇi vidhātrākaruṇātmanā //
                   ViP_5,18.28
dhanyās te pathi ye kṛṣṇaṃ yāntaṃ saumyavapur harim // ViP_5,18.28*25:1
kautukenānimeṣākṣāḥ paśyanti hy anivāritam // ViP_5,18.28*25:2
                  anurāgeṇa śaithilyam asmāsu vrajato hareḥ 
                  śaithilyam upayānty āśu kareṣu valayāny api //
                   ViP_5,18.29
                  akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān 
                  evam ārtāsu yoṣitsu ghṛṇā kasya na jāyate //
                   ViP_5,18.30
akrūra tvaṃ mahābāho vada vācātisaumyayā // ViP_5,18.30*26:1
asya gopījanasyārtiṃ kimarthaṃ kartum arhasi // ViP_5,18.30*26:2
kīdṛgvidhā kṛtāsmābhir nikṛtis te janeśvara // ViP_5,18.30*26:3
vidhātur vā mahābāho tasya kṛṣṇasya vā hareḥ // ViP_5,18.30*26:4
balabhadro vārayituṃ necchate dhruvam apy ayam // ViP_5,18.30*26:5
evam ārtāsu yoṣitsu pralapantīṣv itas tataḥ // ViP_5,18.30*26:6
ratham āsthāya gacchantam idam ūcur varāṅganāḥ // ViP_5,18.30*26:7
                  eṣa kṛṣṇarathasyoccaiś cakrareṇur nirīkṣyatām 
                  dūrībhūto harir yena so 'pi reṇur na lakṣyate //
                   ViP_5,18.31
                  ity evam atihārdena gopījananirīkṣitaḥ 
                  tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ //
                   ViP_5,18.32
                  gacchanto javanāśvena rathena yamunātaṭam 
                  prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ //
                   ViP_5,18.33
                  athāha kṛṣṇam akrūro bhavadbhyāṃ tāvad āsyatām 
                  yāvat karomi kālindyām āhnikārhaṇam ambhasi //
                   ViP_5,18.34
                  tathety uktas tataḥ snātaḥ svācāntaḥ sa mahāmatiḥ 
                  dadhyau brahma paraṃ vipra praviśya yamunājale //
                   ViP_5,18.35
                  phaṇāsahasramālāḍhyaṃ balabhadraṃ dadarśa saḥ 
                  kundāmalāṅgam unnidrapadmapatrāruṇekṣaṇam //
                   ViP_5,18.36
                  vṛtaṃ vāsukirambhādyair mahadbhiḥ pavanāśibhiḥ 
                  saṃstūyamānaṃ gandharvair vanamālāvibhūṣitam //
                   ViP_5,18.37
                  dadhānam asite vastre cārupadmāvataṃsakam 
                  cārukuṇḍalinaṃ mattam antar jalatale sthitam //
                   ViP_5,18.38
                  tasyotsaṅge ghanaśyāmam ātāmrāyatalocanam 
                  caturbāhum udārāṅgaṃ cakrādyāyudhabhūṣaṇam //
                   ViP_5,18.39
                  pīte vasānaṃ vasane citramālyavibhūṣaṇam 
                  śakracāpataḍinmālāvicitram iva toyadam //
                   ViP_5,18.40
                  śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam 
                  dadarśa kṛṣṇam akliṣṭaṃ puṇḍarīkāvataṃsakam //
                   ViP_5,18.41
                  sanandanādyair munibhiḥ siddhayogair akalmaṣaiḥ 
                  vicintyamānaṃ tatrasthair nāsāgranyastalocanaiḥ //
                   ViP_5,18.42
                  balakṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ 
                  so 'cintayad rathāc chīghraṃ katham atrāgatāv iti //
                   ViP_5,18.43
                  vivakṣoḥ stambhayām āsa vācaṃ tasya janārdanaḥ 
                  tato niṣkramya salilād ratham abhyāgataḥ punaḥ //
                   ViP_5,18.44
                  dadarśa tatra caivobhau rathasyopary adhiṣṭhitau 
                  rāmakṛṣṇau yathāpūrvaṃ manuṣyavapuṣānvitau //
                   ViP_5,18.45
                  nimagnaś ca punas toye sa dadarśa tathaiva tau 
                  saṃstūyamānau gandharvamunisiddhamahoragaiḥ //
                   ViP_5,18.46
                  tato vijñātasadbhāvaḥ sa tu dānapatis tadā 
                  tuṣṭāva sarvavijñāna, ,mayam acyutam īśvaram //
                   ViP_5,18.47
                  sanmātrarūpiṇe 'cintyamahimne paramātmane 
                  vyāpine naikarūpaikasvarūpāya namo namaḥ //
                   ViP_5,18.48
                  satyarūpāya te 'cintya havirbhūtāya te namaḥ 
                  namo 'vijñeyarūpāya parāya prakṛteḥ prabho //
                   ViP_5,18.49
                  bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān 
                  ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ //
                   ViP_5,18.50
                  prasīda sarvasarvātman kṣarākṣaramayeśvara 
                  brahmaviṣṇuśivākhyābhiḥ kalpanābhir udīritaḥ //
                   ViP_5,18.51
                  anākhyeyasvarūpātmann anākhyeyaprayojana 
                  anākhyeyābhidhānaṃ tvāṃ nato 'smi parameśvara //
                   ViP_5,18.52
                  na yatra nātha vidyante nāmajātyādikalpanāḥ 
                  tad brahma paramaṃ nityam avikāri bhavān aja //
                   ViP_5,18.53
                  na kalpanām ṛte 'rthasya sarvasyādhigamo yataḥ 
                  tataḥ kṛṣṇācyutānantaviṣṇusaṃjñābhir īḍyase //
                   ViP_5,18.54
                  sarvārthās tvam aja vikalpanābhir etad devādyaṃ jagad akhilaṃ tvam eva viśvam 
                  viśvātmaṃs tvam iti vikārabhāvahīnaḥ sarvasmin na hi bhavato 'sti kiṃcid anyat //
                   ViP_5,18.55
                  tvaṃ brahmā paśupatir aryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ 
                  toyeśo dhanapatir antakas tvam eko bhinnārthair jagad abhipāsi śaktibhedaiḥ //
                   ViP_5,18.56
                  viśvaṃ bhavān sṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yam aja prapañcaḥ 
                  rūpaṃ paraṃ sad iti vācakam akṣaraṃ yaj jñānātmane sadasate praṇato 'smi tasmai //
                   ViP_5,18.57
                  oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te 
                  pradyumnāya namas tubhyam aniruddhāya te namaḥ //
                   ViP_5,18.58
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭādaśo 'dhyāyaḥ ]]
                  evam antar jale viṣṇum abhiṣṭūya sa yādavaḥ 
                  arcayām āsa sarveśaṃ puṣpadhūpair manomayaiḥ //
                   ViP_5,19.1
                  parityaktānyaviṣayaṃ manas tatra niveśya saḥ 
                  brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ //
                   ViP_5,19.2
                  kṛtakṛtyam ivātmānaṃ manyamāno mahāmatiḥ 
                  ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ //
                   ViP_5,19.3
                  rāmakṛṣṇau ca dadṛśe yathāpūrvaṃ rathe sthitau 
                  vismitākṣas tadākrūras taṃ ca kṛṣṇo 'bhyabhāṣata //
                   ViP_5,19.4
                  nūnaṃ te dṛṣṭam āścaryam akrūra yamunājale 
                  vismayotphullanayano bhavān saṃlakṣyate yataḥ //
                   ViP_5,19.5
                  antar jale yad āścaryaṃ dṛṣṭaṃ tatra mayācyuta 
                  tad atrāpi hi paśyāmi mūrtimat purataḥ sthitam //
                   ViP_5,19.6
                  jagad etan mahāścaryaṃ rūpaṃ yasya mahātmanaḥ 
                  tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ //
                   ViP_5,19.7
                  tat kim etena mathurāṃ prayāmo madhusūdana 
                  bibhemi kaṃsād dhig janma parapiṇḍopajīvinām //
                   ViP_5,19.8
                  ity uktvā codayām āsa tān hayān vātaraṃhasaḥ 
                  saṃprāptaś cātisāyāhne so 'krūro mathurāṃ purīm //
                   ViP_5,19.9
                  vilokya mathurāṃ rāmaṃ kṛṣṇaṃ cāha sa yādavaḥ 
                  padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmy aham //
                   ViP_5,19.10
                  gantavyaṃ vasudevasya na bhavadbhyāṃ tathā gṛham 
                  yuvayor hi kṛte vṛddhaḥ sa kaṃsena nirasyate //
                   ViP_5,19.11
                  ity uktvā praviveśātha so 'krūro mathurāṃ purīm 
                  praviṣṭau rāmakṛṣṇau ca rājamārgam upāgatau //
                   ViP_5,19.12
                  strībhir naraiś ca sānandaṃ locanair abhivīkṣitau 
                  jagmatur līlayā vīrau mattau bālagajāv iva //
                   ViP_5,19.13
                  bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam 
                  ayācetāṃ surūpāṇi vāsāṃsi rucirānanau //
                   ViP_5,19.14
                  kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ 
                  bahūny ākṣepavākyāni prāhoccai rāmakeśavau //
                   ViP_5,19.15
                  tatas talaprahāreṇa kṛṣṇas tasya durātmanaḥ 
                  pātayām āsa kopena rajakasya śiro bhuvi //
                   ViP_5,19.16
                  hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ 
                  kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau //
                   ViP_5,19.17
                  vikāsinetrayugalo mālākāro 'pi vismitaḥ 
                  etau kasya kuto vaitau maitreyācintayat tataḥ //
                   ViP_5,19.18
                  pītanīlāmbaradharau tau dṛṣṭvātimanoharau 
                  sa tarkayām āsa tadā bhuvaṃ devāv upāgatau //
                   ViP_5,19.19
                  vikāsimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ 
                  bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm //
                   ViP_5,19.20
                  prasādaparamau nāthau mama geham upāgatau 
                  dhanyo 'ham arcayiṣyāmīty āha tau mālyajīvakaḥ //
                   ViP_5,19.21
                  tataḥ prahṛṣṭavadanas tayoḥ puṣpāṇi kāmataḥ 
                  cārūṇy etāny athaitāni pradadau sa vilobhayan //
                   ViP_5,19.22
                  punaḥ punaḥ praṇamyāsau mālākāro narottamau 
                  dadau puṣpāṇi cārūṇi gandhavanty amalāni ca //
                   ViP_5,19.23
                  mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam 
                  śrīs tvāṃ matsaṃśrayā bhadra na kadācit tyajiṣyati //
                   ViP_5,19.24
                  balahānir na te saumya dhanahānis tathaiva ca 
                  yāvad dināni tāvac ca na naśiṣyati saṃtatiḥ //
                   ViP_5,19.25
                  bhuktvā ca bhogān vipulāṃs tvam ante matprasādajam 
                  mamānusmaraṇaṃ prāpya divyaṃ lokam avāpsyasi //
                   ViP_5,19.26
                  dharme manaś ca te bhadra sarvakālaṃ bhaviṣyati 
                  yuṣmatsaṃtatijātānāṃ dīrgham āyur bhaviṣyati //
                   ViP_5,19.27
                  nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ 
                  saṃprāpsyati mahābhāga yāvat sūryo bhaviṣyati //
                   ViP_5,19.28
                  ity uktvā tadgṛhāt kṛṣṇo baladevasahāyavān 
                  nirjagāma muniśreṣṭha mālākāreṇa pūjitaḥ //
                   ViP_5,19.29
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekonaviṃśo 'dhyāyaḥ ]]
                  rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām 
                  dadarśa kubjām āyāntīṃ navayauvanagocarām //
                   ViP_5,20.1
                  tām āha lalitaṃ kṛṣṇaḥ kasyedam anulepanam 
                  bhavatyā nīyate satyaṃ vadendīvaralocane //
                   ViP_5,20.2
                  sakāmenaiva sā proktā sānurāgā hariṃ prati 
                  prāha sā lalitaṃ kubjā taddarśanabalātkṛtā //
                   ViP_5,20.3
                  kānta kasmān na jānāsi kaṃsenābhiniyojitām 
                  naikavakreti vikhyātām anulepanakarmaṇi //
                   ViP_5,20.4
                  nānyapiṣṭaṃ hi kaṃsasya prītaye hy anulepanam 
                  bhavaty aham atīvāsya prasādadhanabhājanam //
                   ViP_5,20.5
                  sugandham etad rājārhaṃ ruciraṃ rucirānane 
                  āvayor gātrasadṛśaṃ dīyatām anulepanam //
                   ViP_5,20.6
                  śrutvaitad āha sā kubjā gṛhyatām iti sādaram 
                  anulepanaṃ ca dadau gātrayogyam athobhayoḥ //
                   ViP_5,20.7
                  bhakticchedānuliptāṅgau tatas tau puruṣarṣabhau 
                  sendracāpau virājetāṃ sitakṛṣṇāv ivāmbudau //
                   ViP_5,20.8
                  tatas tāṃ cibuke śaurir ullāpanavidhānavit 
                  utpāṭya tolayām āsa dvyaṅgulenāgrapāṇinā //
                   ViP_5,20.9
                  cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat 
                  tataḥ sā ṛjutāṃ prāptā yoṣitām abhavad varā //
                   ViP_5,20.10
                  vilāsalalitaṃ prāha premagarbhabharālasam 
                  vastre pragṛhya govindaṃ vraja gehaṃ mameti vai //
                   ViP_5,20.11
evam uktas tayā śaurī rāmasyālokya cānanam // ViP_5,20.11*27:1
prahasya kubjāṃ tām āha naikavakrām aninditām // ViP_5,20.11*27:2
while G1 ins.:ity uktavantīm ālokya prahasan harir abravīt // ViP_5,20.11*28
                  āyāsye bhavatīgeham iti tāṃ prahasan hariḥ 
                  visasarja jahāsoccai rāmasyālokya cānanam //
                   ViP_5,20.12
                  bhakticchedānuliptāṅgau nīlapītāmbarau ca tau 
                  dhanuḥśālāṃ tato yātau citramālyopaśobhitau //
                   ViP_5,20.13
                  āyogavaṃ dhanūratnaṃ tābhyāṃ pṛṣṭais tu rakṣibhiḥ 
                  ākhyāte sahasā kṛṣṇo gṛhītvāpūrayad dhanuḥ //
                   ViP_5,20.14
                  tataḥ pūrayatā tena bhajyamānaṃ balād dhanuḥ 
                  cakāra sumahāśabdaṃ mathurā yena pūritā //
                   ViP_5,20.15
                  anuyuktau tatas tau tu bhagne dhanuṣi rakṣibhiḥ 
                  rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt //
                   ViP_5,20.16
                  akrūrāgamavṛttāntam upalabhya tathā dhanuḥ 
                  bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau //
                   ViP_5,20.17
                  gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ 
                  mallayuddhe nihantavyau mama prāṇaharau hi tau //
                   ViP_5,20.18
                  niyuddhe tadvināśena bhavadbhyāṃ toṣito hy aham 
                  dāsyāmy abhimatān kāmān nānyathaitan mahābalau //
                   ViP_5,20.19
                  nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau 
                  hantavyau tadvadhād rājyaṃ sāmānyaṃ vo bhaviṣyati //
                   ViP_5,20.20
                  ity ādiśya sa tau mallau tataś cāhūya hastipam 
                  provācoccais tvayā mallasamājadvāri kuñjaraḥ //
                   ViP_5,20.21
                  sthāpyaḥ kuvalayāpīḍas tena tau gopadārakau 
                  ghātanīyau niyuddhāya raṅgadvāram upāgatau //
                   ViP_5,20.22
                  tam apy ājñāpya dṛṣṭvā ca mañcān sarvān upākṛtān 
                  āsannamaraṇaḥ kaṃsaḥ sūryodayam udaikṣata //
                   ViP_5,20.23
                  tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ 
                  rājamañceṣu cārūḍhāḥ saha bhṛtyair mahībhṛtaḥ //
                   ViP_5,20.24
                  mallaprāśnikavargaś ca raṅgamadhyasamīpataḥ 
                  kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ //
                   ViP_5,20.25
                  antaḥpurāṇāṃ mañcāś ca tathānye parikalpitāḥ 
                  anye ca vāramukhyānām anye nāgarayoṣitām //
                   ViP_5,20.26
                  nandagopādayo gopā mañceṣv anyeṣv avasthitāḥ 
                  akrūravasudevau ca mañcaprānte vyavasthitau //
                   ViP_5,20.27
                  nāgarīyoṣitāṃ madhye devakī putragṛddhinī 
                  antakāle 'pi putrasya drakṣyāmi ruciraṃ mukham //
                   ViP_5,20.28
                  vādyamāneṣu tūryeṣu cāṇūre cātivalgati 
                  hāhākārapare loke āsphoṭayati muṣṭike //
                   ViP_5,20.29
dṛṣṭvā kuvalayāpīḍaṃ ghoradantaṃ sudāruṇam // ViP_5,20.29*29:1
krīḍitvā suciraṃ kṛṣṇaḥ karidantapadāntare // ViP_5,20.29*29:2
dantadvayaṃ tu jagrāha karābhyāṃ kariṇas tadā // ViP_5,20.29*29:3
jaghāna vāmapādena mastake hastinas tataḥ // ViP_5,20.29*29:4
utpāṭya vāmadantaṃ tu dakṣiṇenaiva pāṇinā // ViP_5,20.29*29:5
tāḍayām āsa yantāraṃ tasyāsīc chatadhā śiraḥ // ViP_5,20.29*29:6
dakṣiṇaṃ dantam utpāṭya balabhadro 'pi tatkṣaṇāt // ViP_5,20.29*29:7
saroṣas tena pārśvasthān gajapālān apothayat // ViP_5,20.29*29:8
sa papāta hatas tena balabhadreṇa līlayā // ViP_5,20.29*29:9
sahasrākṣeṇa vajreṇa tāḍitaḥ parvato yathā // ViP_5,20.29*29:10
After l. 8, ed. Veṅk. ins.:tatas tūtplutya vegena rauhiṇeyo mahābalaḥ // ViP_5,20.29*29A
while D4,T2 ins. after 29, ed. Veṅk. ins.:īṣad dhasantau tau vīrau balabhadrajanārdanau // ViP_5,20.29*30:1
gopaveṣadharau bālau raṅgadvāram upāgatau // ViP_5,20.29*30:2
tataḥ kuvalayāpīḍo mahāmātrapracoditaḥ // ViP_5,20.29*30:3
abhyadhāvata vegena hantuṃ gopakumārakau // ViP_5,20.29*30:4
hāhākāro mahāñ jajñe raṅgamadhye dvijottama // ViP_5,20.29*30:5
baladevo 'pi taṃ dṛṣṭvā vacanaṃ cedam abravīt // ViP_5,20.29*30:6
hantavyo hi mahābhāga nāgo 'yaṃ śatrucoditaḥ // ViP_5,20.29*30:7
ity uktaḥ so 'grajenātha baladevena vai dvija // ViP_5,20.29*30:8
siṃhanādaṃ tataś cakre mādhavaḥ paravīrahā // ViP_5,20.29*30:9
kareṇa karam ākṛṣya keśavaḥ keśisūdanaḥ // ViP_5,20.29*30:10
dantam ekaṃ samutpāṭya tāḍayām āsa kuñjaraḥ // ViP_5,20.29*30:11
utpāṭya vāmadantaṃ tu dakṣiṇenaiva pāṇinā // ViP_5,20.29*30:12
sa papāta mahīpṛṣṭhe meruśṛṅgam ivāparam // ViP_5,20.29*30:13
After l. 10 in *30 D4 ins.:īśo 'pi sarvajagatāṃ bālalīlānusārataḥ // ViP_5,20.29*30A
While ed. Veṅk. ins. after l. 10:bhrāmayām āsa taṃ śaurir airāvatasamaṃ bale // ViP_5,20.29*30B
                  hatvā kuvalayāpīḍaṃ hastyārohapracoditam 
                  madāsṛganuliptāṅgau gajadantavarāyudhau //
                   ViP_5,20.30
                  mṛgamadhye yathā simhau garvalīlāvalokinau 
                  praviṣṭau sumahāraṅgaṃ balabhadrajanārdanau //
                   ViP_5,20.31
                  hāhākāro mahāñ jajñe sarvamañceṣv anantaram 
                  kṛṣṇo 'yaṃ balabhadro 'yam iti lokasya vismayāt //
                   ViP_5,20.32
                  so 'yaṃ yena hatā ghorā pūtanā sā niśācarī 
                  kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau //
                   ViP_5,20.33
                  so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ 
                  dhṛto govardhano yena saptarātraṃ mahāgiriḥ //
                   ViP_5,20.34
                  ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā 
                  nihatā yena durvṛttā dṛśyatāṃ so 'yam acyutaḥ //
                   ViP_5,20.35
                  ayaṃ cāsya mahābāhur balabhadro 'grajo 'grataḥ 
                  prayāti līlayā yoṣinmanonayananandanaḥ //
                   ViP_5,20.36
                  ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ 
                  gopālo yādavaṃ vaṃśaṃ magnam abhyuddhariṣyati //
                   ViP_5,20.37
                  ayaṃ sa sarvabhūtasya viṣṇor akhilajanmanaḥ 
                  avatīrṇo mahīm aṃśo nūnaṃ bhāraharo bhuvaḥ //
                   ViP_5,20.38
ity evaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt // ViP_5,20.39ab
M4 ins.:praviṣṭe nagaram abhyetau viśvalokāvalokitau // ViP_5,20.39ab*31
uras tatāpa devakyāḥ snehasnutapayodharam // ViP_5,20.39cd
                  mahotsavam ivāsādya putrānanavilokanam 
                  yuveva vasudevo 'bhūd vihāyābhyāgatāṃ jarām //
                   ViP_5,20.40
                  vistāritākṣiyugalo rājāntaḥpurayoṣitaḥ 
                  nāgarastrīsamūhaś ca draṣṭuṃ na virarāma tam //
                   ViP_5,20.41
evaṃ tā rājakanyāś ca mahiṣyaḥ purayoṣitaḥ // ViP_5,20.41*32:1
agraṇyagaṇikāś caiva kanyā nāgarikāḥ striyaḥ // ViP_5,20.41*32:2
kaṃsārihṛdayāsaktacetanās tā varastriyaḥ // ViP_5,20.41*32:3
garhayantyo 'tha rājānam bhramantyas taddidṛkṣayā // ViP_5,20.41*32:4
icchantyo manasas tasya jayety ūcur jayaṃ tataḥ // ViP_5,20.41*32:5
                  sakhyaḥ paśyata kṛṣṇasya mukham atyaruṇekṣaṇam 
                  gajayuddhakṛtāyāsasvedāmbukaṇikācitam //
                   ViP_5,20.42
                  vikāsiśaradambhojam avaśyāyajalokṣitam 
                  paribhūya sthitaṃ janma saphalaṃ kriyatāṃ dṛśaḥ //
                   ViP_5,20.43
                  śrīvatsāṅkaṃ mahaddhāma bālasyaitad vilokyatām 
                  vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini //
                   ViP_5,20.44
                  kiṃ na paśyasi kundendumṛṇāladhavalānanam 
                  balabhadram imaṃ nīlaparidhānam upāgatam //
                   ViP_5,20.45
                  valgatā muṣṭikenaitac cāṇūreṇa tathā sakhi 
                  kriyate balabhadrasya hāsyam etad vilokyatām //
                   ViP_5,20.46
                  sakhyaḥ paśyata cāṇūraṃ niyuddhārtham ayaṃ hariḥ 
                  samupaiti na santy atra kiṃ vṛddhā yuktakāriṇaḥ //
                   ViP_5,20.47
na kiṃcid api jānāti yuktāyuktaṃ mahīpatiḥ // ViP_5,20.47*33:1
balābalam avijñātum anenātra na śakyate // ViP_5,20.47*33:2
kimarthaṃ mantriṇaś caite mantriṇo rājakarmaṇi // ViP_5,20.47*33:3
                  kva yauvanonmukhībhūtasukumāratanur hariḥ 
                  kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
                   ViP_5,20.48
                  imau sulalitau raṅge vartete navayauvanau 
                  daiteyamallāś cāṇūrapramukhās tv atidāruṇāḥ //
                   ViP_5,20.49
                  niyuddhaprāśnikānāṃ tu mahān eṣa vyatikramaḥ 
                  yad bālabalinor yuddhaṃ madhyasthaiḥ samupekṣyate //
                   ViP_5,20.50
itthaṃ purastrīlokasya vadataś cālayan bhuvam // ViP_5,20.51ab
After 51ab, D2 ins.:niruddhaṃ prāṣṇikair yuktaṃ śrutvā tau rāmakeśavau // ViP_5,20.51ab*34
vavalga baddhakakṣyo 'ntar janasya bhagavān hariḥ // ViP_5,20.51cd
                  balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā 
                  pade pade tadā bhūmir yan na śīrṇā tad adbhutam //
                   ViP_5,20.52
                  cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ 
                  niyuddhakuśalo daityo balabhadreṇa muṣṭikaḥ //
                   ViP_5,20.53
                  saṃnipātāvadhūtais tu cāṇūreṇa samaṃ hariḥ 
                  kṣepaṇair muṣṭibhiś caiva kīlavajranipātanaiḥ //
                   ViP_5,20.54
jānubhiś cānyanirghātais tathā bāhuvighaṭṭitaiḥ // ViP_5,20.54*35
While D5 ins.:jānubhiś cāśmabhir ghātaiḥ śirobhir avaghaṭṭitaiḥ // ViP_5,20.54*36
pādoddhūtaiḥ pramṛṣṭaiś ca tayor yuddham abhūn mahat // ViP_5,20.55
                  aśastram atighoraṃ tat tayor yuddhaṃ sudāruṇam 
                  balaprāṇaviniṣpādyaṃ samājotsavasaṃnidhau //
                   ViP_5,20.56
                  yāvad yāvac ca cāṇūro yuyudhe hariṇā saha 
                  prāṇahānim avāpāgryāṃ tāvat tāval lavāl lavam //
                   ViP_5,20.57
                  kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ 
                  khedāc cālayatā kopān nijaśekharakesaram //
                   ViP_5,20.58
                  balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ 
                  vārayām āsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ //
                   ViP_5,20.59
                  mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt 
                  khe saṃgatāny avādyanta devatūryāṇy anekaśaḥ //
                   ViP_5,20.60
                  jaya govinda cāṇūraṃ jahi keśava dānavam 
                  ity antardhānagā devās tadocur atiharṣitāḥ //
                   ViP_5,20.61
                  cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ 
                  utpāṭya bhrāmayām āsa tadvadhāya kṛtodyamaḥ //
                   ViP_5,20.62
                  bhrāmayitvā śataguṇaṃ daityamallam amitrajit 
                  bhūmāv āsphoṭayām āsa gagane gatajīvitam //
                   ViP_5,20.63
                  bhūmāv āsphoṭitas tena cāṇūraḥ śatadhāvrajat 
                  raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam //
                   ViP_5,20.64
                  baladevo 'pi tatkālaṃ muṣṭikena mahābalaḥ 
                  yuyudhe daityamallena cāṇūreṇa yathā hariḥ //
                   ViP_5,20.65
                  so 'py enaṃ muṣṭinā mūrdhni vakṣasy āhatya jānunā 
                  pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam //
                   ViP_5,20.66
                  kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam 
                  vāmamuṣṭiprahāreṇa pātayām āsa bhūtale //
                   ViP_5,20.67
                  cāṇūre nihate malle muṣṭike vinipātite 
                  nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ //
                   ViP_5,20.68
                  vavalgatus tadā raṅge kṛṣṇasaṃkarṣaṇāv ubhau 
                  samānavayaso gopān balād ākṛṣya harṣitau //
                   ViP_5,20.69
                  kaṃso 'pi koparaktākṣaḥ prāhoccair vyāpṛtān narān 
                  gopāv etau samājaughān niṣkrāmyetāṃ balād itaḥ //
                   ViP_5,20.70
                  nando 'pi gṛhyatāṃ pāpo nigaḍair āyasair iha 
                  avṛddhārheṇa daṇḍena vasudevo 'pi hanyatām //
                   ViP_5,20.71
                  valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ 
                  gāvo hriyantām eteṣāṃ yac cāsti vasu kiṃcana //
                   ViP_5,20.72
                  evam ājñāpayānaṃ tu prahasya madhusūdanaḥ 
                  utplutyāruhya taṃ mañcaṃ kaṃsaṃ jagrāha vegataḥ //
                   ViP_5,20.73
                  keśeṣv ākṛṣya vigalatkirīṭam avanītale 
                  kaṃsaṃ sa pātayām āsa tasyopari papāta ca //
                   ViP_5,20.74
                  niḥśeṣajagadādhāraguruṇā patatopari 
                  kṛṣṇena tyājitaḥ prāṇān ugrasenātmajo nṛpaḥ //
                   ViP_5,20.75
                  mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ 
                  cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ //
                   ViP_5,20.76
                  gauraveṇātimahatā parikhā tena kṛṣyatā 
                  kṛtā kaṃsasya dehena vegeneva mahāmbhasaḥ //
                   ViP_5,20.77
                  kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā 
                  sunāmā balabhadreṇa līlayaiva nipātitaḥ //
                   ViP_5,20.78
                  tato hāhākṛtaṃ sarvam āsīt tad raṅgamaṇḍalam 
                  avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram //
                   ViP_5,20.79
                  kṛṣṇo 'pi vasudevasya pādau jagrāha satvaraḥ 
                  devakyāś ca mahābāhur baladevasahāyavān //
                   ViP_5,20.80
                  utthāpya vasudevas taṃ devakī ca janārdanam 
                  smṛtajanmoktavacanau tāv eva praṇatau sthitau //
                   ViP_5,20.81
                  prasīda sīdatāṃ deva devānāṃ varada prabho 
                  tathāvayoḥ prasādena kṛtoddhāraś ca keśava //
                   ViP_5,20.82
                  ārādhito yad bhagavān avatīrṇo gṛhe mama 
                  durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam //
                   ViP_5,20.83
                  tvam antaḥ sarvabhūtānāṃ sarvabhūteṣv avasthitaḥ 
                  pravartete samastātmaṃs tvatto bhūtabhaviṣyatī //
                   ViP_5,20.84
                  yajñais tvam ijyase nityaṃ sarvadevamayācyuta 
                  tvam eva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ //
                   ViP_5,20.85
samudbhavaḥ samastasya jagatas tvaṃ janārdana // ViP_5,20.85*37
                  sāpahnavaṃ mama mano yad etat tvayi jāyate 
                  devakyāś cātmajaprītyā tad atyantaviḍambanā //
                   ViP_5,20.86
                  kva kartā sarvabhūtānām anādinidhano bhavān 
                  kva me manuṣyakasyaiṣā jihvā putreti vakṣyati //
                   ViP_5,20.87
                  jagad etaj jagannātha saṃbhūtam akhilaṃ yataḥ 
                  kayā yuktyā vinā māyāṃ so 'smattaḥ saṃbhaviṣyati //
                   ViP_5,20.88
                  yasmin pratiṣṭhitaṃ sarvaṃ jagat sthāvarajaṅgamam 
                  sa koṣṭhotsaṅgaśayano manuṣyāj jāyate katham //
                   ViP_5,20.89
                  sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇair na mamāsi putraḥ 
                  ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
                   ViP_5,20.90
                  māyāvimohitadṛśā tanayo mameti kaṃsād bhayaṃ kṛtam apāstabhayātitīvram 
                  nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvam īśa //
                   ViP_5,20.91
                  karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni 
                  tvaṃ viṣṇur īśa jagatām upakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ //
                   ViP_5,20.92
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe viṃśo 'dhyāyaḥ ]]
                  tau samutpannavijñānau bhagavatkarmadarśanāt 
                  devakīvasudevau tu dṛṣṭvā māyāṃ punar hariḥ 
                  mohāya yaducakrasya vitatāna sa vaiṣṇavīm //
                   ViP_5,21.1
                  uvāca cāmba bhos tāta cirād utkaṇṭhitena me 
                  bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca //
                   ViP_5,21.2
                  kurvatāṃ yāti yaḥ kālo mātāpitror apūjanam 
                  tat khaṇḍam āyuṣo vyarthaṃ sādhūnām upajāyate //
                   ViP_5,21.3
                  gurudevadvijātīnāṃ mātāpitroś ca pūjanam 
                  kurvatāṃ saphalaṃ janma dehināṃ tāta jāyate //
                   ViP_5,21.4
                  tat kṣantavyam idaṃ sarvam atikramakṛtaṃ pitaḥ 
                  kaṃsapratāpavīryābhyām āvayoḥ paravaśyayoḥ //
                   ViP_5,21.5
                  ity uktvātha praṇamyobhau yaduvṛddhān anukramāt 
                  yathāvad abhipūjyātha cakratuḥ pauramānanam //
                   ViP_5,21.6
                  kaṃsapatnyas tataḥ kaṃsaṃ parivārya hataṃ bhuvi 
                  vilepur mātaraś cāsya duḥkhaśokapariplutāḥ //
                   ViP_5,21.7
                  bahuprakāram atyarthaṃ paścāttāpāturo hariḥ 
                  tāḥ samāśvāsayām āsa svayam asrāvilekṣaṇaḥ //
                   ViP_5,21.8
                  ugrasenaṃ tato bandhān mumoca madhusūdanaḥ 
                  abhyaṣiñcat tathaivainaṃ nijarājye hatātmajam //
                   ViP_5,21.9
                  rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ 
                  cakāra pretakāryāṇi ye cānye tatra ghātitāḥ //
                   ViP_5,21.10
                  kṛtaurdhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ 
                  uvācājñāpaya vibho yat kāryam aviśaṅkitaḥ //
                   ViP_5,21.11
                  yayātiśāpād vaṃśo 'yam arājyārho 'pi sāmpratam 
                  mayi bhṛtye sthite devān ājñāpayatu kiṃ nṛpaiḥ //
                   ViP_5,21.12
                  ity uktvā so 'smarad vāyum ājagāma ca tatkṣaṇāt 
                  uvāca cainaṃ bhagavān keśavaḥ kāryamānuṣaḥ //
                   ViP_5,21.13
                  gacchendraṃ brūhi vāyo tvam alaṃ garveṇa vāsava 
                  dīyatām ugrasenāya sudharmā bhavatā sabhā //
                   ViP_5,21.14
                  kṛṣṇo bravīti rājārham etad ratnam anuttamam 
                  sudharmākhyā sabhā yuktam asyāṃ yadubhir āsitum //
                   ViP_5,21.15
                  ity uktaḥ pavano gatvā sarvam āha śacīpatim 
                  dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ //
                   ViP_5,21.16
                  vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṃgavāḥ 
                  bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāt //
                   ViP_5,21.17
                  viditākhilavijñānau sarvajñānamayāv api 
                  śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau //
                   ViP_5,21.18
                  tataḥ sāndīpaniṃ kāśyam avantīpuravāsinam 
                  astrārthaṃ jagmatur vīrau baladevajanārdanau //
                   ViP_5,21.19
.... .... kṛtopanayanakramau // ViP_5,21.19*38:1
vedābhyāsakṛtaprītī .... .... // ViP_5,21.19*38:2
                  tasya śiṣyatvam abhyetya guruvṛttiparau hi tau 
                  darśayāṃ cakratur vīrāv ācāram akhile jane //
                   ViP_5,21.20
                  sarahasyaṃ dhanurvedaṃ sasaṃgraham adhīyatām 
                  ahorātraiś catuḥṣaṣṭyā tad adbhutam abhūd dvija //
                   ViP_5,21.21
                  sāṃdīpanir asaṃbhāvyaṃ tayoḥ karmātimānuṣam 
                  vicintya tau tadā mene prāptau candradivākarau //
                   ViP_5,21.22
sāṅgāṃś ca caturo vedān sarvaśāstrāṇi caiva hi // ViP_5,21.22*39
                  astragrāmam aśeṣaṃ ca proktamātram avāpya tau 
                  ūcatur vriyatāṃ yā te dātavyā gurudakṣiṇā //
                   ViP_5,21.23
                  so 'py atīndriyam ālokya tayoḥ karma mahāmatiḥ 
                  ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave //
                   ViP_5,21.24
tatheti coktvā prayayau rāmeṇa sahitodadhim // ViP_5,21.24*40
                  gṛhītāstrau tatas tau tu sārghapātro mahodadhiḥ 
                  uvāca na mayā putro hṛtaḥ sāṃdīpaner iti //
                   ViP_5,21.25
.... .... rathenāgatya cārṇavam // ViP_5,21.25*41:1
dīyatāṃ sāgara kṣipraṃ putraṃ sāṃdīpaner iti // ViP_5,21.25*41:2
tataḥ sa vyathitas tūrṇaṃ .... .... // ViP_5,21.25*41:3
                  daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam 
                  jagrāha so 'sti salile mamaivāsurasūdana //
                   ViP_5,21.26
                  ity ukto 'ntar jalaṃ gatvā hatvā pañcajanaṃ ca tam 
                  kṛṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkham uttamam //
                   ViP_5,21.27
                  yasya nādena daityānāṃ balahānir ajāyata 
                  devānāṃ vavṛdhe tejo yāty adharmaś ca saṃkṣayam //
                   ViP_5,21.28
                  taṃ pāñcajanyam āpūrya gatvā yamapurīṃ hariḥ 
                  baladevaś ca balavāñ jitvā vaivasvataṃ yamam //
                   ViP_5,21.29
                  taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam 
                  pitre pradattavān kṛṣṇo balaś ca balināṃ varaḥ //
                   ViP_5,21.30
                  mathurāṃ ca punaḥ prāptāv ugrasenena pālitām 
                  prahṛṣṭapuruṣastrīkāv ubhau rāmajanārdanau //
                   ViP_5,21.31
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekaviṃśo 'dhyāyaḥ ]]
                  jarāsaṃdhasute kaṃsa upayeme mahābalaḥ 
                  astiṃ prāptiṃ ca maitreya tayor bhartṛhaṇaṃ harim //
                   ViP_5,22.1
                  mahābalaparīvāro magadhādhipatir balī 
                  hantum abhyāyayau kopāj jarāsaṃdhaḥ sa yādavam //
                   ViP_5,22.2
                  upetya mathurāṃ so 'tha rurodha magadheśvaraḥ 
                  akṣauhiṇībhiḥ sainyasya trayoviṃśatibhir vṛtaḥ //
                   ViP_5,22.3
                  niṣkramyālpaparīvārāv ubhau rāmajanārdanau 
                  yuyudhāte samaṃ tasya balinau balisainikaiḥ //
                   ViP_5,22.4
                  tato rāmaś ca kṛṣṇaś ca cakrāte matim uttamām 
                  āyudhānāṃ purāṇānām ādāne munisattama //
                   ViP_5,22.5
                  anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau 
                  ākāśād āgatau vipra tathā kaumodakī gadā //
                   ViP_5,22.6
                  halaṃ ca balabhadrasya gaganād āgataṃ jvalat 
                  manasābhimataṃ vipra saunandaṃ musalaṃ tathā //
                   ViP_5,22.7
                  tato yuddhe parājitya sasainyaṃ magadhādhipam 
                  purīṃ viviśatur vīrāv ubhau rāmajanārdanau //
                   ViP_5,22.8
                  jite tasmin sudurvṛtte jarāsaṃdhe mahāmune 
                  jīvamāne gate kṛṣṇas taṃ nāmanyata nirjitam //
                   ViP_5,22.9
                  punar apy ājagāmātha jarāsaṃdho balānvitaḥ 
                  jitaś ca rāmakṛṣṇābhyām apakrānto dvijottama //
                   ViP_5,22.10
                  daśa cāṣṭau ca saṃgrāmān evam atyantadurmadaḥ 
                  yadubhir māgadho rājā cakre kṛṣṇapurogamaiḥ //
                   ViP_5,22.11
                  sarveṣv eteṣu yuddheṣu yādavaiḥ sa parājitaḥ 
                  apakrānto jarāsaṃdhaḥ svalpasainyair balādhikaḥ //
                   ViP_5,22.12
                  tad balaṃ yādavānāṃ tair ajitaṃ yad anekaśaḥ 
                  tat tu saṃnidhimāhātmyaṃ viṣṇor aṃśasya cakriṇaḥ //
                   ViP_5,22.13
                  manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ 
                  astrāṇy anekarūpāṇi yad arātiṣu muñcati //
                   ViP_5,22.14
                  manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ 
                  tasyāripakṣakṣapaṇe kiyān udyamavistaraḥ //
                   ViP_5,22.15
                  tathāpi ye manuṣyāṇāṃ dharmās tadanuvartanam 
                  kurvan balavatā saṃdhiṃ hīnair yuddhaṃ karoty asau //
                   ViP_5,22.16
                  sāma copapradānaṃ ca tathā bhedaṃ pradarśayan 
                  karoti daṇḍapātaṃ ca kvacid eva palāyanam //
                   ViP_5,22.17
                  manuṣyadehināṃ ceṣṭām ity evam anuvartataḥ 
                  līlā jagatpates tasya chandataḥ saṃpravartate //
                   ViP_5,22.18
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvāviṃśo 'dhyāyaḥ ]]
                  gārgyaṃ goṣṭhyāṃ dvijaṃ śyālaḥ ṣaṇḍa ity uktavān dvija 
                  yadūnāṃ saṃnidhau sarve jahasur yādavās tataḥ //
                   ViP_5,23.1
                  tataḥ kopasamāviṣṭo dakṣiṇāpatham etya saḥ 
                  sutam icchaṃs tapas tepe yaducakrabhayāvaham //
                   ViP_5,23.2
                  ārādhayan mahādevaṃ so 'yaścūrṇam abhakṣayat 
                  dadau varaṃ ca tuṣṭo 'smai varṣe dvādaśame haraḥ //
                   ViP_5,23.3
                  sabhājayām āsa ca taṃ yavaneśo hy anātmajaḥ 
                  tadyoṣitsaṃgamāc cāsya putro 'bhūd alisaṃnibhaḥ //
                   ViP_5,23.4
                  taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ 
                  abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam //
                   ViP_5,23.5
                  sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān 
                  papraccha nāradas tasmai kathayām āsa yādavān //
                   ViP_5,23.6
                  mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'bhisaṃvṛtaḥ 
                  gajāśvarathasaṃpannaiś cakāra paramodyamam //
                   ViP_5,23.7
                  prayayau cāvyavacchinnaṃ chinnayāno dine dine 
                  yādavān prati sāmarṣo maitreya mathurāṃ purīm //
                   ViP_5,23.8
                  kṛṣṇo 'pi cintayām āsa kṣapitaṃ yādavaṃ balam 
                  yavanena raṇe gamyaṃ māgadhasya bhaviṣyati //
                   ViP_5,23.9
                  māgadhena balaṃ kṣīṇaṃ sa kālayavano balī 
                  hantā tad idam āyātaṃ yadūnāṃ vyasanaṃ dvidhā //
                   ViP_5,23.10
                  tasmād durgaṃ kariṣyāmi yadūnām aridurjayam 
                  striyo 'pi yatra yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ //
                   ViP_5,23.11
                  mayi matte pramatte vā supte pravasite tathā 
                  yādavābhibhavaṃ duṣṭā mā kurvaṃs tv arayo 'dhikāḥ //
                   ViP_5,23.12
                  iti saṃcintya govindo yojanāni mahodadhim 
                  yayāce dvādaśa purīṃ dvārakāṃ tatra nirmame //
                   ViP_5,23.13
                  mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām 
                  prākāragṛhasaṃbādhām indrasyevāmarāvatīm //
                   ViP_5,23.14
                  mathurāvāsino lokāṃs tatrānīya janārdanaḥ 
                  āsanne kālayavane mathurāṃ ca svayaṃ yayau //
                   ViP_5,23.15
                  bahir āvasite sainye mathurāyā nirāyudhaḥ 
                  nirjagāma sa govindo dadṛśe yavaneśvaram //
                   ViP_5,23.16
                  sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ 
                  anuyāto mahāyogicetobhiḥ prāpyate na yaḥ //
                   ViP_5,23.17
                  tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām 
                  yatra śete mahāvīryo mucukundo nareśvaraḥ //
                   ViP_5,23.18
                  so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram 
                  pādena tāḍayām āsa matvā kṛṣṇaṃ sudurmatiḥ //
                   ViP_5,23.19
utthāya mucukundo 'pi dadarśa yavanaṃ nṛpaḥ // ViP_5,23.19*42
                  dṛṣṭamātraś ca tenāsau jajvāla yavano 'gninā 
                  tatkrodhajena maitreya bhasmībhūtaś ca tatkṣaṇāt //
                   ViP_5,23.20
                  sa hi devāsure yuddhe gato jitvā mahāsurān 
                  nidrārtaḥ sumahat kālaṃ nidrāṃ vavre varaṃ surān //
                   ViP_5,23.21
                  proktaś ca devaiḥ saṃsuptaṃ yas tvām utthāpayiṣyati 
                  dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati //
                   ViP_5,23.22
                  evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam 
                  kas tvam ity āha so 'py āha jāto 'haṃ śaśinaḥ kule 
                  vasudevasya tanayo yador vaṃśasamudbhavaḥ //
                   ViP_5,23.23
mucukundo 'pi tatrāsau vṛddhagargavaco 'smarat // ViP_5,23.24
                  saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim 
                  prāha jñāto bhavān viṣṇor aṃśas tvaṃ parameśvara //
                   ViP_5,23.25
                  purā gargeṇa kathitam aṣṭāviṃśatime yuge 
                  dvāparānte harer janma yador vaṃśe bhaviṣyati //
                   ViP_5,23.26
sa tvaṃ prāpto na saṃdeho martyānām upakārakṛt // ViP_5,23.27
                  tathā hi sumahat tejo nālaṃ soḍhum ahaṃ tava 
                  tathā hi sajalāmbhodanādadhīrataraṃ tava 
                  vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā //
                   ViP_5,23.28
                  devāsuramahāyuddhe daityasainyamahābhaṭāḥ 
                  na sehur mama tejas te tvattejo na sahāmy aham //
                   ViP_5,23.29
yaḥ saṃsmarati tasyaitat tejas tvāṃ śaraṇaṃ gataḥ // ViP_5,23.29*43
                  saṃsārapatitasyaiko jantos tvaṃ śaraṇaṃ param 
                  sa prasīda prapannārtihantar hara mamāśubham //
                   ViP_5,23.30
                  tvaṃ payonidhayaḥ śailāḥ saritas tvaṃ vanāni ca 
                  medinī gaganaṃ vāyur āpo 'gnis tvaṃ tathā manaḥ //
                   ViP_5,23.31
                  buddhir avyākṛtaṃ prāṇāḥ prāṇeśas tvaṃ tathā pumān 
                  puṃsaḥ parataraṃ yac ca vyāpy ajanmavikalpavat //
                   ViP_5,23.32
                  śabdādihīnam ajaram ameyaṃ kṣayavarjitam 
                  avṛddhināśaṃ tad brahma tvam ādyantavivarjitam //
                   ViP_5,23.33
                  tvatto 'marāḥ sapitaro yakṣagandharvakiṃnarāḥ 
                  siddhāś cāpsarasas tvatto manuṣyāḥ paśavaḥ khagāḥ //
                   ViP_5,23.34
sarīsṛpā mṛgāḥ sarve tvattaḥ sarve mahīruhāḥ // ViP_5,23.35ab
T1 ins.:sthūlā madhyās tathā sūkṣmāḥ sūkṣmāt sūkṣmatarāś ca ye // ViP_5,23.35ab*44
yac ca bhūtaṃ bhaviṣyac ca kiṃcid atra carācaram // ViP_5,23.35cd
                  amūrtaṃ mūrtam athavā sthūlaṃ sūkṣmataraṃ sthitam 
                  tat sarvaṃ tvaṃ jagatkartar nāsti kiṃcit tvayā vinā //
                   ViP_5,23.36
                  mayā saṃsāracakre 'smin bhramatā bhagavan sadā 
                  tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit //
                   ViP_5,23.37
                  duḥkhāny eva sukhānīti mṛgatṛṣṇājalāśayā 
                  mayā nātha gṛhītāni tāni tāpāya cābhavan //
                   ViP_5,23.38
                  rājyam urvī balaṃ kośo mitrapakṣas tathātmajāḥ 
                  bhāryā bhṛtyajano ye ca śabdādyā viṣayāḥ prabho //
                   ViP_5,23.39
                  sukhabuddhyā mayā sarvaṃ gṛhītam idam avyaya 
                  pariṇāme tad eveśa tāpātmakam abhūn mama //
                   ViP_5,23.40
                  devalokagatiṃ prāpto nātha devagaṇo 'pi hi 
                  mattaḥ sāhāyyakāmo 'bhūc śāśvatī kutra nirvṛtiḥ //
                   ViP_5,23.41
                  tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam 
                  śāśvatī prāpyate kena parameśvara nirvṛtiḥ //
                   ViP_5,23.42
                  tvanmāyāmūḍhamanaso janmamṛtyujarādikam 
                  avāpya tāpān paśyanti pretarājānanaṃ narāḥ //
                   ViP_5,23.43
                  tato nijakriyāsūtinarakeṣv atidāruṇam 
                  prāpnuvanti narā duḥkham asvarūpavidas tava //
                   ViP_5,23.44
                  aham atyantaviṣayī mohitas tava māyayā 
                  mamatvagarvagartāntar bhramāmi parameśvara //
                   ViP_5,23.45
                  so 'haṃ tvāṃ śaraṇam apāram īśam īḍyaṃ saṃprāptaḥ paramapadaṃ yato na kiṃcit 
                  saṃsāraśramaparitāpataptacetā nirvāṇe pariṇatadhāmni sābhilāṣaḥ //
                   ViP_5,23.46
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayoviṃśo 'dhyāyaḥ ]]
                  itthaṃ stutas tadā tena mucukundena dhīmatā 
                  prāheśaḥ sarvabhūtānām anādir bhagavān hariḥ //
                   ViP_5,24.1
                  yathābhivāñchitān divyān lokān gaccha nareśvara 
                  avyāhataparaiśvaryo matprasādopabṛṃhitaḥ //
                   ViP_5,24.2
                  bhuktvā divyān mahābhogān bhaviṣyasi mahākule 
                  jātismaro matprasādāt tato mokṣam avāpsyasi //
                   ViP_5,24.3
                  ity uktaḥ praṇipatyeśaṃ jagatām acyutaṃ nṛpaḥ 
                  guhāmukhād viniṣkrāntaḥ dadṛśe so 'lpakān narān //
                   ViP_5,24.4
                  tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpas tapaḥ 
                  naranārāyaṇasthānaṃ prayayau gandhamādanam //
                   ViP_5,24.5
                  kṛṣṇo 'pi ghātayitvārim upāyena hi tadbalam 
                  jagrāha mathurām etya hastyaśvasyandanojjvalam //
                   ViP_5,24.6
                  ānīya cograsenāya dvāravatyāṃ nyavedayat 
                  parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
                   ViP_5,24.7
                  baladevo 'pi maitreya praśāntākhilavigrahaḥ 
                  jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam //
                   ViP_5,24.8
                  tato gopāṃś ca gopīś ca yathāpūrvam amitrajit 
                  tathaivābhyavadat premṇā bahumānapuraḥsaram //
                   ViP_5,24.9
                  kaiś cāpi saṃpariṣvaktaḥ kāṃścic ca pariṣasvaje 
                  hāsyaṃ cakre samaṃ kaiścid gopair gopījanais tathā //
                   ViP_5,24.10
                  priyāṇy anekāny avadan gopās tatra halāyudham 
                  gopyaś ca premakupitāḥ procuḥ serṣyam athāparāḥ //
                   ViP_5,24.11
                  gopyaḥ papracchur aparā nāgarījanavallabhaḥ 
                  kaccid āste sukhaṃ kṛṣṇaś calatpremalavātmakaḥ //
                   ViP_5,24.12
                  asmacceṣṭām apahasan na kaccit purayoṣitām 
                  saubhāgyamānam adhikaṃ karoti kṣaṇasauhṛdaḥ //
                   ViP_5,24.13
                  kaccit smarati naḥ kṛṣṇo gītānugamanaṃ kalam 
                  apy asau mātaraṃ draṣṭuṃ sakṛd apy āgamiṣyati //
                   ViP_5,24.14
                  atha vā kiṃ tadālāpair aparā kriyatāṃ kathā 
                  yasyāsmābhir vinā tena vināsmākaṃ bhaviṣyati //
                   ViP_5,24.15
                  pitā mātā tathā bhrātā bhartā bandhujanaś ca kim 
                  na tyaktas tatkṛte 'smābhir akṛtajñadhvajo hi saḥ //
                   ViP_5,24.16
saṃdeśaiḥ sāmamadhurair nāsmān smarati kutracit // ViP_5,24.16*45
                  tathāpi kaccid ālāpam ihāgamanasaṃśrayam 
                  karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam //
                   ViP_5,24.17
                  dāmodaraḥ sa govindaḥ purastrīsaktamānasaḥ 
                  apetaprītir asmāsu durdarśaḥ pratibhāti naḥ //
                   ViP_5,24.18
                  āmantritaḥ sa kṛṣṇeti punar dāmodareti ca 
                  ruruduḥ sasvaraṃ gopyo hariṇā hṛtacetasaḥ //
                   ViP_5,24.19
                  saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ 
                  rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ //
                   ViP_5,24.20
                  gopaiś ca pūrvavad rāmaḥ parihāsamanoramāḥ 
                  kathāś cakāra reme ca saha tair vrajabhūmiṣu //
                   ViP_5,24.21
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturviṃśo 'dhyāyaḥ ]]
                  vane vicaratas tasya saha gopair mahātmanaḥ 
                  mānuṣachadmarūpasya śeṣasya dharaṇībhṛtaḥ //
                   ViP_5,25.1
                  niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ 
                  upabhogārtham atyarthaṃ varuṇaḥ prāha vāruṇīm //
                   ViP_5,25.2
                  abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ 
                  anantasyopabhogāya tasya gaccha mude śubhe //
                   ViP_5,25.3
                  ity uktā vāruṇī tena saṃnidhānam athākarot 
                  vṛndāvanavanotpannakadambatarukoṭare //
                   ViP_5,25.4
                  vicaran baladevo 'pi madirāgandham uttamam 
                  āghrāya madirātarṣam avāpātha purātanam //
                   ViP_5,25.5
                  tataḥ kadambāt sahasā madyadhārāṃ sa lāṅgalī 
                  patantīṃ vīkṣya maitreya prayayau paramāṃ mudam //
                   ViP_5,25.6
                  papau ca gopagopībhiḥ samaveto mudānvitaḥ 
                  pragīyamāno lalitaṃ gītavādyaviśāradaiḥ //
                   ViP_5,25.7
                  sa matto 'tyantagharmāmbhaḥkaṇikāmauktikojjvalaḥ 
                  āgaccha yamune snātum icchāmīty āha vihvalaḥ //
                   ViP_5,25.8
                  tasya vācaṃ nadī sā tu mattoktām avamanya vai 
                  nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī //
                   ViP_5,25.9
                  gṛhītvā tāṃ taṭe tena cakarṣa madavihvalaḥ 
                  pāpe nāyāsi nāyāsi gamyatām icchayānyataḥ //
                   ViP_5,25.10
                  sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimnagā 
                  yatrāste balabhadro 'sau plāvayām āsa tad vanam //
                   ViP_5,25.11
                  śarīriṇī tathopetya trāsavihvalalocanā 
                  prasīdety abravīd rāmaṃ muñca māṃ musalāyudha //
                   ViP_5,25.12
                  so 'bravīd avajānāsi mama śauryabale nadi 
                  so 'haṃ tvāṃ halapātena vineṣyāmi sahasradhā //
                   ViP_5,25.13
                  ity uktayātisaṃtrāsāt tayā nadyā prasāditaḥ 
                  bhūbhāge plāvite tasmin mumoca yamunāṃ balaḥ //
                   ViP_5,25.14
                  tataḥ snātasya vai kāntir ājagāma mahātmanaḥ 
                  avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam //
                   ViP_5,25.15
tato vyamuñcad yamunāṃ yācito bhagavān balaḥ // ViP_5,25.15*46:1
vijagāha jalaṃ strībhiḥ karaura(kariṇī)bhir ivebharāṭ // ViP_5,25.15*46:2
kāmaṃ vihṛtya salilād uttīrṇāyāsitāmbare // ViP_5,25.15*46:3
bhūṣaṇāni mahārghāṇi dadau kāntiśubhāṃ srajam // ViP_5,25.15*46:4
                  varuṇaprahitāṃ cāsmai mālām amlānapaṅkajām 
                  samudrābhe tathā vastre nīle lakṣmīr ayacchata //
                   ViP_5,25.16
                  kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ 
                  nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ //
                   ViP_5,25.17
                  itthaṃ vibhūṣito reme tatra rāmas tadā vraje 
                  māsadvayena yātaś ca punaḥ sa dvārakāṃ purīm //
                   ViP_5,25.18
                  revatīṃ nāma tanayāṃ raivatasya mahīpateḥ 
                  upayeme balas tasyāṃ jajñāte niśaṭholmukau //
                   ViP_5,25.19
vasitvā vāsasī nīle mālām āmucyakāñcanīm // ViP_5,25.19*47:1
reje svalaṃkṛtilipto māhendra iva vāraṇaḥ // ViP_5,25.19*47:2
adyāpi dṛśyate rājan yamunākṛṣṭavartmanā // ViP_5,25.19*47:3
balasyānantavīryasya vīryaṃ sūcayatīva hi // ViP_5,25.19*47:4
evaṃ sarvā niśā yātā ekaiva ramaro ((remire)) vraje // ViP_5,25.19*47:5
rāmasyākṣiptacittasya mādhuryair vrajayoṣitām // ViP_5,25.19*47:6
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcaviṃśo 'dhyāyaḥ ]]
                  bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat 
                  rukmī tasyābhavat putro rukmiṇī ca varāṅganā //
                   ViP_5,26.1
                  rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī 
                  na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe //
                   ViP_5,26.2
                  dadau ca śiśupālāya jarāsaṃdhapracoditaḥ 
                  bhīṣmako rukmiṇā sārdhaṃ rukmiṇīm uruvikramaḥ //
                   ViP_5,26.3
                  vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ 
                  bhīṣmakasya purīṃ jagmuḥ śiśupālapriyaiṣiṇaḥ //
                   ViP_5,26.4
                  kṛṣṇo 'pi balabhadrādyair yādavair bahubhir vṛtaḥ 
                  prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ cedibhūbhṛtaḥ //
                   ViP_5,26.5
antaḥpraviṣṭā rājānaḥ śatravaḥ pūrvam āgatāḥ // ViP_5,26.5*48:1
iti matvā tathā kṛṣṇo bahir vā samakalpayat // ViP_5,26.5*48:2
                  śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavān hariḥ 
                  vipakṣabhāram āsajya rāmādyeṣv atha bandhuṣu //
                   ViP_5,26.6
                  tataś ca pauṇḍrakaḥ śrīmān dantavakro vidūrathaḥ 
                  śiśupālajarāsaṃdhaśālvādyāś ca mahībhṛtaḥ //
                   ViP_5,26.7
                  kupitās te hariṃ hantuṃ cakrur udyogam uttamam 
                  nirjitāś ca samāgamya rāmādyair yadupuṃgavaiḥ //
                   ViP_5,26.8
                  kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam 
                  kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇam abhidrutaḥ //
                   ViP_5,26.9
                  hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam 
                  nirjitaḥ pātitaś corvyāṃ līlayaiva sa cakriṇā //
                   ViP_5,26.10
hantuṃ kṛtamatiḥ kṛṣṇo rukmiṇaṃ yuddhadurmadam // ViP_5,26.10*49
D6 cont.; while D5 ins. after 10:praṇamya yācito brahma rukmiṇyā bhagavān hariḥ // ViP_5,26.10*50:1
eka eva mama bhrātā na hantavyas tvayādhunā // ViP_5,26.10*50:2
krodhaṃ niyamya deveśa bhrātṛbhikṣā pradīyatām // ViP_5,26.10*50:3
ity ukto 'sau pariṣvaktaḥ kṛṣṇenākliṣṭakarmaṇā // ViP_5,26.10*50:4
rukmī bhojakaṭaṃ nāma puraṃ kṛtvāvasat tadā // ViP_5,26.10*50:5
                  nirjitya rukmiṇaṃ samyag upayeme sa rukmiṇīm 
                  rākṣasena vivāhena saṃprāptāṃ madhusūdanaḥ //
                   ViP_5,26.11
                  tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān 
                  jahāra śambaro yaṃ vai yo jaghāna ca śambaram //
                   ViP_5,26.12
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaḍviṃśo 'dhyāyaḥ ]]
                  śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ mune 
                  śambaraś ca mahāvīryaḥ pradyumnena kathaṃ hataḥ //
                   ViP_5,27.1
yas tenāpahṛtaḥ pūrvaṃ sa kathaṃ vijaghāna tam // ViP_5,27.1*51:1
etad vistarataḥ śrotum icchāmi sakalaṃ guro // ViP_5,27.1*51:2
parāśara uvāca:
                  ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt 
                  mamaiṣa hanteti mune hṛtavān kālaśambaraḥ //
                   ViP_5,27.2
                  hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave 
                  kallolajanitāvarte sughore makarālaye //
                   ViP_5,27.3
                  patitaṃ tatra caivaiko matsyo jagrāha bālakam 
                  na mamāra ca tasyāpi jaṭharānaladīpitaḥ //
                   ViP_5,27.4
                  matsyabandhaiś ca matsyo 'sau matsyair anyaiḥ saha dvija 
                  ghātito 'suravaryāya śambarāya niveditaḥ //
                   ViP_5,27.5
                  tasya māyāvatī nāma patnī sarvagṛheśvarī 
                  kārayām āsa sūdānām ādhipatyam aninditā //
                   ViP_5,27.6
                  dārite matsyajaṭhare dadṛśe sātiśobhanam 
                  kumāraṃ manmathataror dagdhasya prathamāṅkuram //
                   ViP_5,27.7
                  ko 'yaṃ katham ayaṃ matsyajaṭharaṃ samupāgataḥ 
                  ity evaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ //
                   ViP_5,27.8
                  ayaṃ samastajagataḥ sūtisaṃhārakarmaṇaḥ 
                  śambareṇa hṛto viṣṇos tanayaḥ sūtikāgṛhāt //
                   ViP_5,27.9
                  kṣiptaḥ samudre matsyena nigīrṇas te vaśaṃ gataḥ 
                  nararatnam idaṃ subhru visrabdhā paripālaya //
                   ViP_5,27.10
                  nāradenaivam uktā sā pālayām āsa taṃ śiśum 
                  bālyād evātirāgeṇa rūpātiśayamohitā //
                   ViP_5,27.11
                  sa yadā yauvanābhogabhūṣito 'bhūn mahāmune 
                  sābhilāṣā tadā sā tu babhūva gajagāminī //
                   ViP_5,27.12
                  māyāvatī dadau cāsmai māyāḥ sarvā mahātmane 
                  pradyumnāyānurāgāndhā tannyastahṛdayekṣaṇā //
                   ViP_5,27.13
antrāntare bhīṣmakasya dākṣiṇyā tasya bhūpateḥ // ViP_5,27.13*52:1
śuśrāva rukmiṇīṃ kṛṣṇaḥ kanyāṃ rūpeṇa viśrutām // ViP_5,27.13*52:2
sāpi śuśrāva kaṃsāriṃ kṛṣṇaṃ kamalalocanam // ViP_5,27.13*52:3
abhilāṣarasodāraṃ kim apy āste manas tayoḥ // ViP_5,27.13*52:4
bhīṣmakasyātmajo rukmī bhujaśālī raṇotkaṭaḥ // ViP_5,27.13*52:5
vīro bibharti yaḥ spardhāṃ bhuvi bhārgavabhīṣmayoḥ // ViP_5,27.13*52:6
anujāṃ rukmiṇīṃ dṛptaḥ sa kṛṣṇenārthitaḥ sadā // ViP_5,27.13*52:7
na dadau kaṃsadāso 'yam iti dveṣād udāharat // ViP_5,27.13*52:8
tato jarāsandhagirā śiśupālāya bhūbhuje // ViP_5,27.13*52:9
tāṃ dattam udyayau putrīṃ bhīṣmakaḥ putrasaṃmate // ViP_5,27.13*52:10
vasudevas vasuḥ putraḥ śiśupālo 'tha tatpurīm // ViP_5,27.13*52:11
kṛṣṇādibhir vṛṣṇivīrair varayātrānimantritaiḥ // ViP_5,27.13*52:12
dantavakrajarāsandhamukhyaiś ca saha rājabhiḥ // ViP_5,27.13*52:13
sa vivāhotsave prāyād bhīṣmakeṇābhipūjitaḥ // ViP_5,27.13*52:14
bhavānīpūjitavyagrāṃ tatra locanacandrikām // ViP_5,27.13*52:15
dadarśa rukmiṇīṃ kṛṣṇaḥ kṛṣṇasārāyatekṣaṇām // ViP_5,27.13*52:16
dṛṣṭvā tām atha vaikuṇṭhaḥ sotkaṇṭhāṃ manmathākulaḥ // ViP_5,27.13*52:17
jahāra paśyatāṃ nṝṇāṃ sahasā bhīṣmakātmajām // ViP_5,27.13*52:18
na hatvā malinācāraṃ kṛṣṇaṃ durnayakāriṇam // ViP_5,27.13*52:19
svapuraṃ samupeṣyāmi vīravrataparicyutaḥ // ViP_5,27.13*52:20
ity uktvā ratham āruhya vīrair anugato nṛpaḥ // ViP_5,27.13*52:21
vātoddhūtapatākāgraḥ sa yayau nādayan diśaḥ // ViP_5,27.13*52:22
dūrād āyāntam ālokya rathastho rukmiṇīsakhaḥ // ViP_5,27.13*52:23
tasthau hariḥ parāvṛttya karṇāntākṛṣṭakārmukaḥ // ViP_5,27.13*52:24
divyāstravarṣiṇaḥ śauricchittvā sarvāyudhāny atha // ViP_5,27.13*52:25
rukmiṇaṃ tīvranārācair vivyādha hṛdaye nimiḥ // ViP_5,27.13*52:26
mūrcchite patite tasmin vidrute rājamaṇḍale // ViP_5,27.13*52:27
rarakṣa śaurir dayayā rukmiṇāṃ rukmiṇīgirā // ViP_5,27.13*52:28
yāte dvāravatīṃ kṛṣṇe vinivṛtteṣu vṛṣṇiṣu // ViP_5,27.13*52:29
kuṇḍinākhyaṃ puraṃ rukmī praviveśa na lajjayā // ViP_5,27.13*52:30
pratijayāparityaktaḥ puraḥ saṃvidadhe puram // ViP_5,27.13*52:31
puraṃ bhojakaṭaṃ nāma mānabhaṅgaṃ vicintayan // ViP_5,27.13*52:32
jayaśriyam ivādāya śriyaṃ mūrtyantarāgatām // ViP_5,27.13*52:33
kāmas tu vāsudevāṃśo dagdhaḥ prākchūdramanyunā // ViP_5,27.13*52:34
dehopapattaye bhūyas tam eva pratyapadyata // ViP_5,27.13*52:35
sa eva xx vaidarbhyāṃ kṛṣṇavīryasamudbhavaḥ // ViP_5,27.13*52:36
pradyumna iti vikhyātaḥ arvato navamaḥ pituḥ // ViP_5,27.13*52:37
taṃ śambaraḥ kālarūpī hṛtvā tokam anirdiśam // ViP_5,27.13*52:38
sa viditvātmanaḥ śatruṃ prāsyodanvaty agād gṛham // ViP_5,27.13*52:39
taṃ nirjagāra balavān mīnaḥ so 'py aparaiḥ saha // ViP_5,27.13*52:40
vṛto jālena mahatā gṛhīto matsyajīvibhiḥ // ViP_5,27.13*52:41
taṃ śambarāya kaivartā upājahur upāyanam // ViP_5,27.13*52:42
sūdā mahānasaṃ nītvā vidyan svadhitinā drutam // ViP_5,27.13*52:43
dṛṣṭvā tad udare bālaṃ māyāvatyai nyavedayan // ViP_5,27.13*52:44
nārado 'kathayat sarvaṃ tasyāḥ śaṅkitacetasaḥ // ViP_5,27.13*52:45
bālasya tattvam utpattiṃ matsyodaraniveśanam // ViP_5,27.13*52:46
sā ca kāmasya vai patnī ratir nāma yaśasvinī // ViP_5,27.13*52:47
patyur nirdagdhadehasya dehotpattiṃ pratīkṣitī // ViP_5,27.13*52:48
nirūpitā śambareṇa sā sūpaudanasādhane // ViP_5,27.13*52:49
kāmadevaṃ śiśuṃ buddhvā cakre snehaṃ tadārbhake // ViP_5,27.13*52:50
nātidīrgheṇa kālena sa kārṣṇī rūḍhayauvanaḥ // ViP_5,27.13*52:51
janayām āsa nārīṇāṃ vīkṣantīnāṃ suvibhramam // ViP_5,27.13*52:52
                  prasajjantīṃ tu tām āha sa kārṣṇiḥ kamalekṣaṇām 
                  mātṛbhāvām apāhāya kim evaṃ vartase 'nyathā //
                   ViP_5,27.14
                  sā cāsmai kathayām āsa na putras tvaṃ mameti vai 
                  tanayaṃ tvām ayaṃ viṣṇor hṛtavān kālaśambaraḥ //
                   ViP_5,27.15
                  kṣiptaḥ samudre matsyasya saṃprāpto jaṭharān mayā 
                  sā tu roditi te mātā kāntādyāpy ativatsalā //
                   ViP_5,27.16
                  ity uktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat 
                  krodhākulīkṛtamanā yuyudhe ca mahābalaḥ //
                   ViP_5,27.17
                  hatvā sainyam aśeṣaṃ tu tasya daityasya mādhaviḥ 
                  saptamāyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm //
                   ViP_5,27.18
                  tayā jaghāna taṃ daityaṃ māyayā kālaśambaram 
                  utpatya ca tayā sārdham ājagāma pitur gṛham //
                   ViP_5,27.19
                  antaḥpure nipatitaṃ māyāvatyā samanvitam 
                  taṃ dṛṣṭvā kṛṣṇasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ //
                   ViP_5,27.20
                  rukmiṇī cāvadat premṇā sāsradṛṣṭir aninditā 
                  dhanyāyā khalv ayaṃ putro vartate navayauvane //
                   ViP_5,27.21
                  asmin vayasi putro me pradyumno yadi jīvati 
                  sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā //
                   ViP_5,27.22
                  athavā yādṛśaḥ sneho mama yādṛg vapus tava 
                  harer apatyaṃ suvyaktaṃ bhavān vatsa bhaviṣyati //
                   ViP_5,27.23
                  etasminn antare prāptaḥ saha kṛṣṇena nāradaḥ 
                  antaḥpuracarāṃ devīṃ rukmiṇīṃ prāha harṣayan //
                   ViP_5,27.24
                  eṣa te tanayaḥ subhru hatvā śambaram āgataḥ 
                  hṛto yenābhavad bālo bhavatyāḥ sūtikāgṛhāt //
                   ViP_5,27.25
                  iyaṃ māyāvatī bhāryā tanayasyāsya te satī 
                  śambarasya na bhāryeyaṃ śrūyatām atra kāraṇam //
                   ViP_5,27.26
                  manmathe tu gate nāśaṃ tadudbhavaparāyaṇā 
                  śambaraṃ mohayām āsa māyārūpeṇa rūpiṇī //
                   ViP_5,27.27
                  vihārādyupabhogeṣu rūpaṃ māyāmayaṃ śubham 
                  darśayām āsa daityasya tasyeyaṃ madirekṣaṇā //
                   ViP_5,27.28
                  kāmo 'vatīrṇaḥ putras te tasyeyaṃ dayitā ratiḥ 
                  viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā //
                   ViP_5,27.29
                  tato harṣasamāviṣṭā rukmiṇī keśavas tathā 
                  nagarī ca samastā sā sādhu sādhv ity abhāṣata //
                   ViP_5,27.30
                  ciranaṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm 
                  avāpa vismayaṃ sarvo dvāravatyāṃ janas tadā //
                   ViP_5,27.31
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptaviṃśo 'dhyāyaḥ ]]
                  cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca vīryavān 
                  suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param //
                   ViP_5,28.1
                  cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam 
                  rukmiṇy ajanayat putrān kanyāṃ cārumatīṃ tathā //
                   ViP_5,28.2
                  anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ 
                  kālindī mitravindā ca satyā nāgnajitī tathā //
                   ViP_5,28.3
                  devī jāmbavatī cāpi rohiṇī kāmarūpiṇī 
                  madrarājasutā cānyā suśīlā śīlamaṇḍanā //
                   ViP_5,28.4
                  sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī 
                  ṣoḍaśāsan sahasrāṇi strīṇām anyāni cakriṇaḥ //
                   ViP_5,28.5
pradyumnaḥ prathamas teṣāṃ sarveṣāṃ rukmiṇīsutaḥ // ViP_5,28.5*53
                  pradyumno 'pi mahāvīryo rukmiṇas tanayāṃ śubhām 
                  svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ //
                   ViP_5,28.6
                  tasyām asyābhavat putro mahābalaparākramaḥ 
                  aniruddho raṇe ruddho vīryodadhir ariṃdamaḥ //
                   ViP_5,28.7
                  tasyāpi rukmiṇaḥ pautrīṃ varayām āsa keśavaḥ 
                  dauhitrāya dadau rukmī tāṃ spardhann api śauriṇā //
                   ViP_5,28.8
tasyā vivāhe rāmādyā yādavā hariṇā saha // ViP_5,28.9ab
T3, ed. Veṅk. ins.:kalyāṇārthaṃ tataḥ sarve ye cānye bhūbhṛtas tathā // ViP_5,28.9ab*54
rukmiṇo nagaraṃ jagmur nāmnā bhojakaṭaṃ dvija // ViP_5,28.9cd
                  vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ 
                  kaliṅgarājapramukhā rukmiṇaṃ vākyam abruvan //
                   ViP_5,28.10
                  anakṣajño halī dyūte tathāsya vyasanaṃ mahat 
                  na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
                   ViP_5,28.11
                  tatheti tān āha nṛpān rukmī balasamanvitaḥ 
                  sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā //
                   ViP_5,28.12
                  sahasram ekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ 
                  dvitīye 'pi paṇe cānyat sahasraṃ rukmiṇā jitaḥ //
                   ViP_5,28.13
                  tato daśasahasrāṇi niṣkāṇāṃ paṇam ādade 
                  balabhadro 'jayat tāni rukmī dyūtavidāṃ varaḥ //
                   ViP_5,28.14
                  tato jahāsa svanavat kaliṅgādhipatir dvija 
                  dantān vidarśayan mūḍho rukmī cāha madoddhataḥ //
                   ViP_5,28.15
                  avidyo 'yaṃ mayā dyūte baladevaḥ parājitaḥ 
                  mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān //
                   ViP_5,28.16
                  dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam 
                  rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ //
                   ViP_5,28.17
                  tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ 
                  glahaṃ jagrāha rukmī ca tadarthe 'kṣān apātayat //
                   ViP_5,28.18
                  ajayad baladevas taṃ prāhoccais taṃ jitaṃ mayā 
                  mayeti rukmī prāhoccair alīkoktair alaṃ bala //
                   ViP_5,28.19
                  tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ 
                  evaṃ tvayā ced vijitaṃ mayā na vijitaṃ katham //
                   ViP_5,28.20
                  athāntarikṣe vāg uccaiḥ prāha gambhīranādinī 
                  baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ //
                   ViP_5,28.21
                  jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā 
                  anuktvāpi vacaḥ kiṃcit kṛtaṃ bhavati karmaṇā //
                   ViP_5,28.22
                  tato balaḥ samutthāya kopasaṃraktalocanaḥ 
                  jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ //
                   ViP_5,28.23
                  kaliṅgarājaṃ cādāya visphurantaṃ balād balaḥ 
                  babhañja dantān kupito yaiḥ prakāśaṃ jahāsa saḥ //
                   ViP_5,28.24
                  ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ 
                  jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ //
                   ViP_5,28.25
                  tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvija 
                  tad rājamaṇḍalaṃ sarvaṃ babhūva kupite bale //
                   ViP_5,28.26
                  balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ 
                  novāca kiṃcin maitreya rukmiṇībalayor bhayāt //
                   ViP_5,28.27
                  tato 'niruddham ādāya kṛtodvāhaṃ dvijottama 
                  dvārakām ājagāmātha yaducakraṃ sa keśavaḥ //
                   ViP_5,28.28
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭāviṃśo 'dhyāyaḥ ]]
                  dvāravatyāṃ tataḥ śauriṃ śakras tribhuvaneśvaraḥ 
                  ājagāmātha maitreya mattairāvatapṛṣṭhagaḥ //
                   ViP_5,29.1
                  praviśya dvārakāṃ so 'tha sametya hariṇā tataḥ 
                  kathayām āsa daityasya narakasya viceṣṭitam //
                   ViP_5,29.2
                  tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā 
                  praśamaṃ sarvaduḥkhāni nītāni madhusūdana //
                   ViP_5,29.3
                  tapasvijananāśāya so 'riṣṭo dhenukas tathā 
                  pravṛtto yas tathā keśī te sarve nihatās tvayā //
                   ViP_5,29.4
                  kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī 
                  nāśaṃ nītās tvayā sarve ye 'nye jagadupadravāḥ //
                   ViP_5,29.5
                  yuṣmaddordaṇḍasadbuddhiparitrāte jagattraye 
                  yajviyajñāṃśasaṃprāptyā tṛptiṃ yānti divaukasaḥ //
                   ViP_5,29.6
                  so 'haṃ sāmpratam āyāto yannimittaṃ janārdana 
                  tac chrutvā tatpratīkāraprayatnaṃ kartum arhasi //
                   ViP_5,29.7
                  bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ 
                  karoti sarvabhūtānām upaghātam ariṃdama //
                   ViP_5,29.8
                  devasiddhāsurādīnāṃ nṛpāṇāṃ ca janārdana 
                  hṛtvā hi so 'suraḥ kanyā rurodha nijamandire //
                   ViP_5,29.9
                  chatraṃ yat salilasrāvi taj jahāra pracetasaḥ 
                  mandarasya tathā śṛṅgaṃ hṛtavān maṇiparvatam //
                   ViP_5,29.10
                  amṛtasrāviṇī divye manmātuḥ kṛṣṇa kuṇḍale 
                  jahāra so 'suro 'dityā vāñchaty airāvataṃ gajam //
                   ViP_5,29.11
                  durnītam etad govinda mayā tasya tavoditam 
                  yad atra pratikartavyaṃ tat svayaṃ parimṛśyatām //
                   ViP_5,29.12
                  iti śrutvā smitaṃ kṛtvā bhagavān devakīsutaḥ 
                  gṛhītvā vāsavaṃ haste samuttasthau varāsanāt //
                   ViP_5,29.13
cintayām āsa ca vibhur manasā pannagāśanam // ViP_5,29.13*55
                  saṃcintitam upāruhya garuḍaṃ gaganecaram 
                  satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram //
                   ViP_5,29.14
                  āruhyairāvataṃ nāgaṃ śakro 'pi tridiśālayam 
                  tato jagāma maitreya paśyatāṃ dvārakaukasām //
                   ViP_5,29.15
                  prāgjyotiṣapurasyāsīt samantāc chatayojanam 
                  ācitā mauravaiḥ pāśaiḥ kṣurāntair bhūr dvijottama //
                   ViP_5,29.16
                  tāṃś ciccheda hariḥ pāśān kṣiptvā cakraṃ sudarśanam 
                  tato muruḥ samuttasthau taṃ jaghāna ca keśavaḥ //
                   ViP_5,29.17
                  muros tu tanayān sapta sahasrāṃs tāṃs tato hariḥ 
                  cakradhārāgninirdagdhāṃś cakāra śalabhān iva //
                   ViP_5,29.18
                  hatvā muruṃ hayagrīvaṃ tathā pañcajanaṃ dvija 
                  prāgjyotiṣapuraṃ dhīmāṃs tvarāvān samupādravat //
                   ViP_5,29.19
                  narakeṇāsya tatrābhūn mahāsainyena saṃyugaḥ 
                  kṛṣṇasya yatra govindo jaghne daityān sahasraśaḥ //
                   ViP_5,29.20
                  śastrāstravarṣaṃ muñcantaṃ taṃ bhaumaṃ narakaṃ balī 
                  kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā //
                   ViP_5,29.21
                  hate tu narake bhūmir gṛhītvāditikuṇḍale 
                  upatasthe jagannāthaṃ vākyaṃ cedam athābravīt //
                   ViP_5,29.22
                  yadāham uddhṛtā nātha tvayā sūkaramūrtinā 
                  tvatsparśasaṃbhavaḥ putras tadāyaṃ mayy ajāyata //
                   ViP_5,29.23
                  so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ 
                  gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim //
                   ViP_5,29.24
                  bhārāvataraṇārthāya mamaiva bhagavān imam 
                  aṃśena lokam āyātaḥ prasādasumukhaḥ prabho //
                   ViP_5,29.25
                  tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'pyayaḥ 
                  jagatāṃ tvaṃ jagadrūpaḥ stūyate 'cyuta kiṃ tava //
                   ViP_5,29.26
                  vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavān yadā 
                  sarvabhūtātmabhūtasya stūyate tava kiṃ tadā //
                   ViP_5,29.27
                  paramātmā tvam ātmā ca bhūtātmā cāvyayo bhavān 
                  yadā tadā stutir nāsti kimarthā te pravartate //
                   ViP_5,29.28
                  prasīda sarvabhūtātman narakeṇa kṛtaṃ hi yat 
                  tat kṣamyatām adoṣāya tvatsutaḥ sa nipātitaḥ //
                   ViP_5,29.29
                  tatheti coktvā dharaṇīṃ bhagavān bhūtabhāvanaḥ 
                  ratnāni narakāvāsāj jagrāha munisattama //
                   ViP_5,29.30
                  kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ 
                  śatādhikāni dadṛśe sahasrāṇi mahāmune //
                   ViP_5,29.31
                  caturdaṃṣṭrān gajāṃś cogrān ṣaṭsahasrān sa dṛṣṭavān 
                  kāmbojānāṃ tathāśvānāṃ niyutāny ekaviṃśatim //
                   ViP_5,29.32
                  kanyās tāś ca tathā nāgāṃs tāṃś cāśvān dvārakāṃ purīm 
                  preṣayām āsa govindaḥ sadyo narakakiṃkaraiḥ //
                   ViP_5,29.33
                  dadṛśe vāruṇaṃ chatraṃ tathaiva maṇiparvatam 
                  āropayām āsa harir garuḍe patageśvare //
                   ViP_5,29.34
                  āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān 
                  adityāḥ kuṇḍale dātuṃ jagāma tridivālayam //
                   ViP_5,29.35
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekonatriṃśo 'dhyāyaḥ ]]
                  garuḍo vāruṇaṃ chatraṃ tathaiva maṇiparvatam 
                  sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahan yayau //
                   ViP_5,30.1
                  tataḥ śaṅkham upādhmāsīt svargadvāragato hariḥ 
                  upatasthus tato devāḥ sārghyapātrā janārdanam //
                   ViP_5,30.2
                  sa devair arcitaḥ kṛṣṇo devamātur niveśanam 
                  sitābhraśikharākāraṃ praviśya dadṛśe 'ditim //
                   ViP_5,30.3
                  sa tāṃ praṇamya śakreṇa saha te kuṇḍalottame 
                  dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ //
                   ViP_5,30.4
                  tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim 
                  tuṣṭāvāditir avyagrā kṛtvā tatpravaṇaṃ manaḥ //
                   ViP_5,30.5
                  namas te puṇḍarīkākṣa bhaktānām abhayaṃkara 
                  sanātanātman sarvātman bhūtātman bhūtabhāvana //
                   ViP_5,30.6
                  praṇetā manaso buddher indriyāṇāṃ guṇātmaka 
                  triguṇātīta nirdvandva śuddha sarvahṛdisthita //
                   ViP_5,30.7
                  sitadīrghādiniḥśeṣakalpanāparivarjita 
                  janmādibhir asaṃspṛṣṭa svapnādiparivarjita //
                   ViP_5,30.8
                  saṃdhyā rātrir aho bhūmir gaganaṃ vāyur ambu ca 
                  hutāśano mano buddhir bhūtādis tvaṃ tathācyuta //
                   ViP_5,30.9
                  sṛṣṭisthitivināśānāṃ kartā kartṛpatir bhavān 
                  brahmaviṣṇuśivākhyābhir ātmamūrtibhir īśvara //
                   ViP_5,30.10
                  devā yakṣās tathā daityā rākṣasāḥ siddhapannagāḥ 
                  kūṣmāṇḍāś ca piśācāś ca gandharvā manujās tathā //
                   ViP_5,30.11
paśavo mṛgāḥ pataṃgāś ca tathaiva ca sarīsṛpāḥ // ViP_5,30.12ab
for 12ab Ś2,D7 subst.:paśava uragā mīnā mṛgāś ca vanajātayaḥ // ViP_5,30.12ab*56:1
kīṭāś caiva pataṅgāś ca tathaiva ca sarīsṛpāḥ // ViP_5,30.12ab*56:2
vṛkṣagulmalatāvallīsamastatṛṇajātayaḥ // ViP_5,30.12cd
                  sthūlā madhyās tathā sūkṣmāḥ sūkṣmāt sūkṣmatarāś ca ye 
                  dehabhedā bhavān sarve ye kecit pudgalāśrayāḥ //
                   ViP_5,30.13
                  māyā taveyam ajñātaparamārthātimohinī 
                  anātmany ātmavijñānaṃ yayā mūḍho nirudhyate //
                   ViP_5,30.14
asve svam iti bhāvo 'tra yat puṃsām upajāyate // ViP_5,30.14*57
                  ahaṃ mameti bhāvo 'tra yat puṃsām abhijāyate 
                  saṃsāramātur māyāyās tavaitan nātha ceṣṭitam //
                   ViP_5,30.15
                  yaiḥ svadharmaparair nātha narair ārādhito bhavān 
                  te taranty akhilām etāṃ māyām ātmavimuktaye //
                   ViP_5,30.16
                  brahmādyāḥ sakalā devā manuṣyāḥ paśavas tathā 
                  viṣṇumāyāmahāvartamohāndhatamasā vṛtāḥ //
                   ViP_5,30.17
                  ārādhya tvām abhīpsante kāmān ātmabhavakṣayam 
                  yad ete puruṣā māyā saiveyaṃ bhagavaṃs tava //
                   ViP_5,30.18
                  mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca 
                  ārādhito na mokṣāya māyāvilasitaṃ hi tat //
                   ViP_5,30.19
                  kaupīnācchādanaprāyā vāñchā kalpadrumād api 
                  jāyate yad apuṇyānāṃ so 'parādhaḥ svadoṣajaḥ //
                   ViP_5,30.20
                  tat prasīdākhilajaganmāyāmohakarāvyaya 
                  ajñānaṃ jñānasadbhāvabhūtaṃ bhūteśa nāśaya //
                   ViP_5,30.21
                  namas te cakrahastāya śārṅgahastāya te namaḥ 
                  gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ //
                   ViP_5,30.22
                  etat paśyāmi te rūpaṃ sthūlacihnopalakṣitam 
                  na jānāmi paraṃ yat te prasīda parameśvara //
                   ViP_5,30.23
                  adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim 
                  mātā devi tvam asmākaṃ prasīda varadā bhava //
                   ViP_5,30.24
                  evam astu yathecchā te tvam aśeṣaiḥ surāsuraiḥ 
                  ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi //
                   ViP_5,30.25
                  tato 'nantaram evāsya śakrāṇīsahitāditim 
                  satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ //
                   ViP_5,30.26
                  matprasādān na te subhru jarā vairūpyam eva ca 
                  bhaviṣyaty anavadyāṅgī sarvakālaṃ bhaviṣyasi //
                   ViP_5,30.27
                  adityā tu kṛtānujño devarājo janārdanam 
                  yathāvat pūjayām āsa bahumānapuraḥsaram //
                   ViP_5,30.28
śacī ca satyabhāmāyai pārijātasya puṣpakam // ViP_5,30.28*58:1
na dadau mānuṣīṃ matvā svayaṃ puṣpair alaṃkṛtā // ViP_5,30.28*58:2
                  tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān 
                  devodyānāni hṛdyāni nandanādīni sattama //
                   ViP_5,30.29
                  dadarśa ca sugandhāḍhyaṃ mañjarīpuṣpadhāriṇam 
                  śaityāhlādakaraṃ tāmrabālapallavaśobhitam //
                   ViP_5,30.30
                  mathyamāne 'mṛte jātaṃ jātarūpopamatvacam 
                  pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ //
                   ViP_5,30.31
tutoṣa paramaprītyā tarurājam anuttamam // ViP_5,30.31*59
                  taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottama 
                  kasmān na dvārakām eṣa nīyate kṛṣṇa pādapaḥ //
                   ViP_5,30.32
                  yadi te tad vacaḥ satyaṃ satyātyarthaṃ priyeti me 
                  madgehaniṣkuṭārthāya tad ayaṃ nīyatāṃ taruḥ //
                   ViP_5,30.33
                  na me jāmbavatī tādṛg abhīṣṭā na ca rukmiṇī 
                  satye yathā tvam ity uktaṃ tvayā kṛṣṇāsakṛt priyam //
                   ViP_5,30.34
                  satyaṃ tad yadi govinda nopacārakṛtaṃ tava 
                  tad astu pārijāto 'yaṃ mama gehavibhūṣaṇam //
                   ViP_5,30.35
                  bibhratī pārijātasya keśapakṣeṇa mañjarīm 
                  sapatnīnām ahaṃ madhye śobheyam iti kāmaye //
                   ViP_5,30.36
tathā xxx kā bhūtvā ratim utpādayāmi te // ViP_5,30.36*60:1
rugmiṇīprabhṛtibhyas te devībhyaś cātisundarī // ViP_5,30.36*60:2
etena pārijātena bhavāmi tava karmaṇā // ViP_5,30.36*60:3
yathāhaṃ mādhava vibho tathā mām adhikāṃ kuru // ViP_5,30.36*60:4
parāśara uvāca:
                  ity uktaḥ sa prahasyaināṃ pārijātaṃ garutmati 
                  āropayām āsa haris tam ūcur vanarakṣiṇaḥ //
                   ViP_5,30.37
                  bho śacī devarājasya mahiṣī tatparigraham 
                  pārijātaṃ na govinda hartum arhasi pādapam //
                   ViP_5,30.38
utpanno devarājāya dattaḥ so 'pi dadau punaḥ // ViP_5,30.38*61:1
mahiṣyai sumahābhāga devyai śacyai kutūhalāt // ViP_5,30.38*61:2
                  śacīvibhūṣaṇārthāya devair amṛtamanthane 
                  utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi //
                   ViP_5,30.39
                  devarājo mukhaprekṣo yasyās tasyāḥ parigraham 
                  mauḍhyāt prārthayase kṣemī gṛhītvainaṃ hi ko vrajet //
                   ViP_5,30.40
                  avaśyam asya devendro niṣkṛtiṃ kṛṣṇa yāsyati 
                  vajrodyatakaraṃ śakram anuyāsyanti cāmarāḥ //
                   ViP_5,30.41
                  tad alaṃ sakalair devair vigraheṇa tavācyuta 
                  vipākakaṭu yat karma tan na śaṃsanti paṇḍitāḥ //
                   ViP_5,30.42
                  ity ukte tair uvācaitān satyabhāmātikopinī 
                  kā śacī pārijātasya ko vā śakraḥ surādhipaḥ //
                   ViP_5,30.43
                  sāmānyaḥ sarvalokānāṃ yady eṣo 'mṛtamanthane 
                  samutpannaḥ surāḥ kasmād eko gṛhṇāti vāsavaḥ //
                   ViP_5,30.44
                  yathā sudhā yathaivendur yathā śrīr vanarakṣiṇaḥ 
                  sāmānyaḥ sarvalokasya pārijātas tathā drumaḥ //
                   ViP_5,30.45
                  bhartṛbāhumahāgarvād ruṇaddhy enam atho śacī 
                  tat kathyatām alaṃ kṣāntyā satyā hārayati drumam //
                   ViP_5,30.46
                  kathyatāṃ ca drutaṃ gatvā paulomyā vacanaṃ mama 
                  satyabhāmā vadaty etad iti garvoddhatākṣaram //
                   ViP_5,30.47
                  yadi tvaṃ dayitā bhartur yadi vaśyaḥ patis tava 
                  madbhartur harato vṛkṣaṃ tat kāraya nivāraṇam //
                   ViP_5,30.48
                  jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram 
                  pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te //
                   ViP_5,30.49
                  ity uktā rakṣiṇo gatvā śacyā ūcur yathoditam 
                  śacī cotsāhayām āsa tridaśādhipatiṃ patim //
                   ViP_5,30.50
                  tataḥ samastadevānāṃ sainyaiḥ parivṛto harim 
                  prayayau pārijātārtham indro yodhayituṃ dvija //
                   ViP_5,30.51
                  tataḥ parighanistriṃśagadāśūlavarāyudhāḥ 
                  babhūvus tridaśāḥ sajjāḥ śakre vajrakare sthite //
                   ViP_5,30.52
                  tato nirīkṣya govindo nāgarājopari sthitam 
                  śakraṃ devaparīvāraṃ yuddhāya samupasthitam //
                   ViP_5,30.53
                  cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan 
                  mumoca ca śaravrātaṃ sahasrāyutasaṃmitam //
                   ViP_5,30.54
                  tato diśo nabhaś caiva dṛṣṭvā śaraśatācitam 
                  mumucus tridaśāḥ sarve astraśastrāṇy anekaśaḥ //
                   ViP_5,30.55
                  ekaikaṃ śastram astraṃ ca devair muktaṃ sahasradhā 
                  ciccheda līlayaiveśo jagatāṃ madhusūdanaḥ //
                   ViP_5,30.56
                  pāśaṃ salilarājasya samākṛṣyoragāśanaḥ 
                  cakāra khaṇḍaśaś cañcvā bālapannagadehavat //
                   ViP_5,30.57
                  yamena prahitaṃ daṇḍaṃ gadāvikṣepakhaṇḍitam 
                  pṛthivyāṃ pātayām āsa bhagavān devakīsutaḥ //
                   ViP_5,30.58
                  śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ 
                  cakāra śaurir arkaṃ ca dṛṣṭidṛṣṭaṃ hataujasam //
                   ViP_5,30.59
                  nīto 'gniḥ śataśo bāṇair drāvitā vasavo diśaḥ 
                  cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ //
                   ViP_5,30.60
                  sādhyā viśve ca maruto gandharvāś caiva sāyakaiḥ 
                  śārṅgeṇa preritair astā vyomni śālmalitūlavat //
                   ViP_5,30.61
                  garutmān api vaktreṇa pakṣābhyāṃ nakharāṅkuraiḥ 
                  bhakṣayaṃs tāḍayan devān dārayaṃś ca cacāra vai //
                   ViP_5,30.62
                  tataḥ śarasahasreṇa devendramadhusūdanau 
                  parasparaṃ vavarṣāte dhārābhir iva toyadau //
                   ViP_5,30.63
                  airāvatena garuḍo yuyudhe tatra saṃkule 
                  devaiḥ samastair yuyudhe śakreṇa ca janārdanaḥ //
                   ViP_5,30.64
                  chinneṣv aśeṣabāṇeṣu śastreṣv astreṣu ca tvaran 
                  jagrāha vāsavo vajraṃ kṛṣṇaś cakraṃ sudarśanam //
                   ViP_5,30.65
                  tato hāhākṛtaṃ sarvaṃ trailokyaṃ dvijasattama 
                  vajracakradharau dṛṣṭvā devarājajanārdanau //
                   ViP_5,30.66
                  kṣiptaṃ vajram athendreṇa jagrāha bhagavān hariḥ 
                  na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt //
                   ViP_5,30.67
                  praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam 
                  satyabhāmābravīd vīraṃ palāyanaparāyaṇam //
                   ViP_5,30.68
                  trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam 
                  pārijātasragābhogā tvām upasthāsyate śacī //
                   ViP_5,30.69
                  kīdṛśaṃ devarājyaṃ te pārijātasragujjvalām 
                  apaśyato yathā pūrvaṃ praṇayābhyāgatāṃ śacīm //
                   ViP_5,30.70
                  alaṃ śakra prayātena na vrīḍāṃ gantum arhasi 
                  nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ //
                   ViP_5,30.71
                  patigarvāvalepena bahumānapuraḥsaram 
                  na dadarśa gṛhāyātām upacāreṇa māṃ śacī //
                   ViP_5,30.72
                  strītvād agurucittāhaṃ svabhartṛślāghanāparā 
                  tataḥ kṛtavatī śakra bhavatā saha vigraham //
                   ViP_5,30.73
                  tad alaṃ pārijātena parasvena hṛtena naḥ 
                  rūpeṇa garvitā sā tu bhartrā strī kā na garvitā //
                   ViP_5,30.74
                  ity ukto vai nivavṛte devarājas tayā dvija 
                  prāha cainām alaṃ caṇḍi sakhi khedātivistaraiḥ //
                   ViP_5,30.75
                  na cāpi sargasaṃhārasthitikartākhilasya yaḥ 
                  jitasya tena me vrīḍā jāyate viśvarūpiṇā //
                   ViP_5,30.76
                  yasmiñ jagat sakalam etad anādimadhye yasmād yataś ca na bhaviṣyati sarvabhūtāt 
                  tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya //
                   ViP_5,30.77
                  sakalabhuvanasūtir mūrtir asyāṇusūkṣmā viditasakalavedyair jñāyate yasya nānyaiḥ 
                  tam ajam akṛtam īśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
                   ViP_5,30.78
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe triṃśo 'dhyāyaḥ ]]
                  saṃstuto bhagavān itthaṃ devarājena keśavaḥ 
                  prahasya bhāvagambhīram uvācendraṃ dvijottama //
                   ViP_5,31.1
                  devarājo bhavān indro vayaṃ martyā jagatpate 
                  kṣantavyaṃ bhavataivaitad aparādhakṛtaṃ mama //
                   ViP_5,31.2
                  pārijātataruś cāyaṃ nīyatām ucitāspadam 
                  gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt //
                   ViP_5,31.3
                  vajraṃ cedaṃ gṛhāṇa tvaṃ yad grastaṃ prahitaṃ tvayā 
                  tavaivaitat praharaṇaṃ śakra vairividāraṇam //
                   ViP_5,31.4
                  vimohayasi mām īśa martyo 'ham iti kiṃ vadan 
                  jānīmas tvāṃ bhagavato na tu sūkṣmavido vayam //
                   ViP_5,31.5
                  yo 'si so 'si jagattrāṇapravṛttau nātha saṃsthitaḥ 
                  jagataḥ śalyaniṣkarṣaṃ karoṣy asurasūdana //
                   ViP_5,31.6
                  nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm 
                  martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi //
                   ViP_5,31.7
devadeva jagannātha kṛṣṇa viṣṇo mahābhuja // ViP_5,31.7*62:1
śaṅkhacakragadāpāṇe śārṅgāsidhara mādhava // ViP_5,31.7*62:2
parāśara uvāca:
                  tathety uktvā ca devendram ājagāma bhuvaṃ hariḥ 
                  prasaktaiḥ siddhagandharvaiḥ stūyamānaḥ surarṣibhiḥ //
                   ViP_5,31.8
āgamiṣyati deveśa svayam eva triviṣṭapam // ViP_5,31.8*63
                  tataḥ śaṅkham upādhmāya dvārakopari saṃsthitaḥ 
                  harṣam utpādayām āsa dvārakāvāsināṃ dvija //
                   ViP_5,31.9
                  avatīryātha garuḍāt satyabhāmāsahāyavān 
                  niṣkuṭe sthāpayām āsa pārijātaṃ mahātarum //
                   ViP_5,31.10
                  yam abhyetya janaḥ sarvo jātiṃ smarati paurvikīm 
                  vāsyate yasya puṣpotthagandhenorvī triyojanam //
                   ViP_5,31.11
                  tatas te yādavāḥ sarve dehabandhān amānuṣān 
                  dadṛśuḥ pādape tasmin kurvato mukhadarśanam //
                   ViP_5,31.12
                  kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam 
                  striyaś ca kṛṣṇo jagrāha narakasya parigrahān //
                   ViP_5,31.13
vibhajya pradadau kṛṣṇo bāndhavānāṃ mahāmatiḥ // ViP_5,31.13*64
                  tataḥ kāle śubhe prāpte upayeme janārdanaḥ 
                  tāḥ kanyā narakeṇāsan sarvato yāḥ samāhṛtāḥ //
                   ViP_5,31.14
                  ekasminn eva govindaḥ kāle tāsāṃ mahāmune 
                  jagrāha vidhivat pāṇīn pṛthaggeheṣu dharmataḥ //
                   ViP_5,31.15
                  ṣoḍaśastrīsahasrāṇi śatam ekaṃ tathādhikam 
                  tāvanti cakre rūpāṇi bhagavān madhusūdanaḥ //
                   ViP_5,31.16
                  ekaikaśyena tāḥ kanyā menire madhusūdanaḥ 
                  mamaiva pāṇigrahaṇaṃ bhagavān kṛtavān iti //
                   ViP_5,31.17
                  niśāsu ca jagatsraṣṭā tāsāṃ geheṣu keśavaḥ 
                  uvāsa vipra sarvāsāṃ viśvarūpadharo hariḥ //
                   ViP_5,31.18
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekatriṃśo 'dhyāyaḥ ]]
                  pradyumnādyā hareḥ putrā rukmiṇyāḥ kathitās tava 
                  bhānuṃ bhaimarikaṃ caiva satyabhāmā vyajāyata //
                   ViP_5,32.1
                  dīptimantaḥ prayakṣādyā rohiṇyās tanayā hareḥ 
                  babhūvur jāmbavatyāṃ ca sāmbādyā bāhuśālinaḥ //
                   ViP_5,32.2
                  tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ 
                  saṃgrāmajitpradhānās tu śaibyāyāś cābhavan sutāḥ //
                   ViP_5,32.3
                  vṛkādyāś ca sutā mādryāṃ gātravatpramukhān sutān 
                  avāpa lakṣmaṇā putrāḥ kālindyāś ca śrutādayaḥ //
                   ViP_5,32.4
                  anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ 
                  aṣṭāyutāni putrāṇāṃ sahasrāṇāṃ śataṃ tathā //
                   ViP_5,32.5
                  pradyumnaḥ prathamas teṣāṃ sarveṣāṃ rukmiṇīsutaḥ 
                  pradyumnād aniruddho 'bhūd vajras tasmād ajāyata //
                   ViP_5,32.6
                  aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ 
                  bāṇasya tanayām ūṣām upayeme dvijottama //
                   ViP_5,32.7
                  yatra yuddham abhūd ghoraṃ hariśaṃkarayor mahat 
                  chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā //
                   ViP_5,32.8
                  kathaṃ yuddham abhūd brahmann uṣārthe harakṛṣṇayoḥ 
                  kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavān hariḥ //
                   ViP_5,32.9
                  etat sarvaṃ mahābhāga mamākhyātuṃ tvam arhasi 
                  mahat kautūhalaṃ jātaṃ kathāṃ śrotum imāṃ hareḥ //
                   ViP_5,32.10
                  uṣā bāṇasutā vipra pārvatīṃ saha śambhunā 
                  krīḍantīm upalakṣyoccaiḥ spṛhāṃ cakre tadāśrayām //
                   ViP_5,32.11
                  tataḥ sakalacittajñā gaurī tām āha bhāminīm 
                  alam atyarthatāpena bhartrā tvam api raṃsyase //
                   ViP_5,32.12
                  ityukte sā tadā cakre kadeti matim ātmanaḥ 
                  ko vā bhartā mamety enāṃ punar apy āha pārvatī //
                   ViP_5,32.13
                  vaiśākhaśukladvādaśyāṃ svapne yo 'bhibhavaṃ tava 
                  kariṣyati sa te bhartā rājaputri bhaviṣyati //
                   ViP_5,32.14
                  tasyāṃ tithau pumān svapne yathā devyā udīritam 
                  tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā //
                   ViP_5,32.15
                  tataḥ prabuddhā puruṣam apaśyantī samutsukā 
                  kva gato 'sīti nirlajjā maitreyoktavatī sakhīm //
                   ViP_5,32.16
                  bāṇasya mantrī kumbhāṇḍaḥ citralekhā ca tatsutā 
                  tasyāḥ sakhy abhavat sā ca prāha ko 'yaṃ tvayocyate //
                   ViP_5,32.17
                  yadā lajjākulā nāsyai kathayām āsa sā sakhī 
                  tadā viśvāsam ānīya sarvam evābhyavādayat //
                   ViP_5,32.18
                  viditārthāṃ tu tām āha punar ūṣā yathoditam 
                  devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam //
                   ViP_5,32.19
durvijñeyam idaṃ vastu prāptuṃ cāpi na śakyate // ViP_5,32.19*65:1
tathāpi kaścit kartavyaḥ upakāraḥ priye tava // ViP_5,32.19*65:2
saptāṣṭadinaparyantaṃ kālaṃ tāvat pratīkṣyatām // ViP_5,32.19*65:3
ity uktvābhyantaragṛhaṃ gatvopāyam athākarot // ViP_5,32.19*65:4
parāśara uvāca:
                  tataḥ paṭe surān daityān gandharvāṃś ca pradhānataḥ 
                  manuṣyāṃś cābhilikhyāsyai citralekhā vyadarśayat //
                   ViP_5,32.20
                  apāsya sā tu gandharvāṃs tathoragasurāsurān 
                  manuṣyeṣu dadau dṛṣṭiṃ teṣv apy andhakavṛṣṇiṣu //
                   ViP_5,32.21
                  kṛṣṇarāmau vilokyāsīt subhrūr lajjājaḍeva sā 
                  pradyumnadarśane vrīḍādṛṣṭiṃ ninye 'nyato dvija //
                   ViP_5,32.22
                  dṛṣṭamātre tataḥ kānte pradyumnatanaye dvija 
                  dṛṣṭvātyarthavilāsinyā lajjā kvāpi nirākṛtā //
                   ViP_5,32.23
so 'yaṃ so 'yam itīty ukte tayā sā yogagāminī // ViP_5,32.24ab
After 24ab, D3.4.6,T1.3,G3.M3,ed. Veṅk. ins.:citralekhābravīd enām uṣāṃ bāṇasutāṃ tadā // ViP_5,32.24ab*66:1
ayaṃ kṛṣṇasya pautras te bhartā devyā prasāditaḥ // ViP_5,32.24ab*66:2
aniruddha iti khyātaḥ prakhyātaḥ priyadarśanaḥ // ViP_5,32.24ab*66:3
prāpnoṣi yadi bhartāram imaṃ prāptaṃ tvayākhilam // ViP_5,32.24ab*66:4
duṣpraveśā purī pūrvaṃ dvārakā haripālitā // ViP_5,32.24ab*66:5
tathāpi yatnād bhartāram ānayiṣyāmi te sakhi // ViP_5,32.24ab*66:6
rahasyam etad vaktavyaṃ na kasyacid api priye // ViP_5,32.24ab*66:7
acirād āgamiṣyāmi sahasva virahaṃ mama // ViP_5,32.24ab*66:8
yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhīm // ViP_5,32.24cd
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvātriṃśo 'dhyāyaḥ ]]
                  bāṇo 'pi praṇipatyāgre maitreyāha trilocanam 
                  deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam //
                   ViP_5,33.1
                  kaccin mamaiṣāṃ bāhūnāṃ sāphalyajanako raṇaḥ 
                  bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ //
                   ViP_5,33.2
                  mayūradhvajabhaṅgas te yadā bāṇa bhaviṣyati 
                  piśitāśijanānandaṃ prāpsyase tvaṃ tadā raṇam //
                   ViP_5,33.3
                  tataḥ praṇamya muditaḥ śambhum abhyāgato gṛham 
                  bhagnaṃ ca dhvajam ālokya hṛṣṭo harṣāntaraṃ yayau //
                   ViP_5,33.4
                  etasminn eva kāle tu yogavidyābalena tam 
                  aniruddham athāninye citralekhā varāpsarāḥ //
                   ViP_5,33.5
                  kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā 
                  vijñāya rakṣiṇo gatvā śaśaṃsur daityabhūpateḥ //
                   ViP_5,33.6
                  vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā 
                  jaghāna parighaṃ loham ādāya paravīrahā //
                   ViP_5,33.7
                  hateṣu teṣu bāṇo 'pi rathasthas tadvadhodyataḥ 
                  yudhyamāno yathāśakti yadā vīryeṇa nirjitaḥ //
                   ViP_5,33.8
                  māyayā yuyudhe tena sa tadā mantricoditaḥ 
                  tatas taṃ pannagāstreṇa babandha yadunandanam //
                   ViP_5,33.9
                  dvāravatyāṃ kva yāto 'sāv aniruddheti jalpatām 
                  yadūnām ācacakṣe taṃ baddhaṃ bāṇena nāradaḥ //
                   ViP_5,33.10
                  taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā 
                  yoṣitā pratyayaṃ jagmur yādavā nāmarair iti //
                   ViP_5,33.11
                  tato garuḍam āruhya smṛtamātrāgataṃ hariḥ 
                  balapradyumnasahito bāṇasya prayayau puram //
                   ViP_5,33.12
                  purīpraveśe pramathair yuddham āsīn mahātmanaḥ 
                  yayau bāṇapurābhyāśaṃ nītvā tān saṃkṣayaṃ hariḥ //
                   ViP_5,33.13
                  tatas tripādas triśirā jvaro māheśvaro mahān 
                  bāṇarakṣārtham atyarthaṃ yuyudhe śārṅgadhanvanā //
                   ViP_5,33.14
                  tadbhasmasparśasaṃbhūtatāpaḥ kṛṣṇāṅgasaṃgamāt 
                  avāpa baladevo 'pi śramam āmīlitekṣaṇaḥ //
                   ViP_5,33.15
                  tataḥ sa yuddhyamānas tu sahadevena śārṅgiṇā 
                  vaiṣṇavena jvareṇāśu kṛṣṇadehān nirākṛtaḥ //
                   ViP_5,33.16
                  nārāyaṇabhujāghātaparipīḍanavihvalam 
                  taṃ vīkṣya kṣamyatām asyety āha devaḥ pitāmahaḥ //
                   ViP_5,33.17
                  tataś ca kṣāntam eveti proktvā taṃ vaiṣṇavaṃ jvaram 
                  ātmany eva layaṃ ninye bhagavān madhusūdanaḥ //
                   ViP_5,33.18
evam ukto bhagavatā praṇipatya jvaro 'bravīt // ViP_5,33.18*67:1
devadeva mahādeva praṇatārtiharācyuta // ViP_5,33.18*67:2
                  mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ 
                  vijvarās te bhaviṣyantīty uktvā cainaṃ yayau jvaraḥ //
                   ViP_5,33.19
                  tato 'gnīn bhagavān pañca jitvā nītvā tathā kṣayam 
                  dānavānāṃ balaṃ viṣṇuś cūrṇayām āsa līlayā //
                   ViP_5,33.20
                  tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ 
                  yuyudhe śaṃkaraś caiva kārtikeyaś ca śauriṇā //
                   ViP_5,33.21
                  hariśaṃkarayor yuddham atīvāsīt sudāruṇam 
                  cukṣubhuḥ sakalā lokāḥ yatrāstrāṃśupratāpitāḥ //
                   ViP_5,33.22
                  pralayo 'yam aśeṣasya jagato nūnam āgataḥ 
                  menire tridaśā yatra vartamāne mahāhave //
                   ViP_5,33.23
devāś ca bhayasaṃtrastāḥ prārthayantas tato harim // ViP_5,33.23*68:1
prārthitaḥ śaṃkaraś cāpi parājayaṃ gṛhītavān // ViP_5,33.23*68:2
                  jṛmbhaṇāstreṇa govindo jṛmbhayām āsa śaṃkaram 
                  tataḥ praṇeśur daiteyāḥ pramathāś ca samantataḥ //
                   ViP_5,33.24
                  jṛmbhābhibhūtas tu haro rathopastha upāviśat 
                  na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā //
                   ViP_5,33.25
                  garuḍakṣatavāhaś ca pradyumnāstranipīḍitaḥ 
                  kṛṣṇahuṃkāranirdhūtaśaktiś cāpayayau guhaḥ //
                   ViP_5,33.26
pramathānāṃ tataḥ sainyaṃ bāṇavarṣād anīnaśat // ViP_5,33.26*69
                  jṛmbhite śaṃkare naṣṭe daityasainye guhe jite 
                  nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā //
                   ViP_5,33.27
                  nandīśasaṃgṛhītāśvam adhirūḍho mahāratham 
                  bāṇas tatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha //
                   ViP_5,33.28
                  balabhadro mahāvīryo bāṇasainyam anekadhā 
                  vivyādha bāṇaiḥ prabhraśya dharmataś cāpalāyata //
                   ViP_5,33.29
                  ākṛṣya lāṅgalāgreṇa musalenāvapothitam 
                  balaṃ balena dadṛśe bāṇo bāṇaiś ca cakriṇā //
                   ViP_5,33.30
tataḥ kṛṣṇasya bāṇena yuddham āsīt samantataḥ // ViP_5,33.31
                  parasparam iṣūn dīptān kāyatrāṇavibhedakān 
                  kṛṣṇaś ciccheda bāṇais tān bāṇena prahitān śarān 
                  bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakrabhṛt //
                   ViP_5,33.32
                  mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā 
                  parasparaṃ kṣatiparau paramāmarṣiṇau dvija //
                   ViP_5,33.33
                  chidyamāneṣv aśeṣeṣu śareṣv astre ca sīdati 
                  prācuryeṇa harir bāṇaṃ hantuṃ cakre tato manaḥ //
                   ViP_5,33.34
                  tato 'rkaśatasaṃghātatejasaḥ sadṛśadyutiḥ 
                  jagrāha daityacakrārir hariś cakraṃ sudarśanam //
                   ViP_5,33.35
                  muñcato bāṇanāśāya tac cakraṃ madhuvidviṣaḥ 
                  nagnā daiteyavidyābhūt koṭavī purato hareḥ //
                   ViP_5,33.36
                  tām agrato harir dṛṣṭvā mīlitākṣaḥ sudarśanam 
                  mumoca bāṇam uddiśya chettuṃ bāhuvanaṃ ripoḥ //
                   ViP_5,33.37
                  krameṇa tat tu bāhūnāṃ bāṇasyācyutacoditam 
                  chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam //
                   ViP_5,33.38
                  chinne bāhuvane tat tu karasthaṃ madhusūdanaḥ 
                  mumukṣur bāṇanāśāya vijñātas tripuradviṣā //
                   ViP_5,33.39
                  sa upetyāha govindaṃ sāmapūrvam umāpatiḥ 
                  vilokya bāṇaṃ dordaṇḍacchedāsṛksrāvavarṣiṇam //
                   ViP_5,33.40
                  kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam 
                  pareśaṃ paramātmānam anādinidhanaṃ param //
                   ViP_5,33.41
                  devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā 
                  līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā //
                   ViP_5,33.42
                  tat prasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho 
                  tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ //
                   ViP_5,33.43
                  asmatsaṃśrayavṛddho 'yaṃ nāparādhyas tavāvyaya 
                  mayā dattavaro daityas tatas tvāṃ kṣamayāmy aham //
                   ViP_5,33.44
                  ity uktaḥ prāha govindaḥ śūlapāṇim umāpatim 
                  prasannavadano bhūtvā gatāmarṣo 'suraṃ prati //
                   ViP_5,33.45
                  yuṣmaddattavaro bāṇo jīvatām eṣa śaṃkara 
                  tvadvākyagauravād etan mayā cakraṃ nivartitam //
                   ViP_5,33.46
                  tvayā yad abhayaṃ dattaṃ tad dattam akhilaṃ mayā 
                  matto 'vibhinnam ātmānaṃ draṣṭum arhasi śaṃkara //
                   ViP_5,33.47
yo 'haṃ sa tvaṃ jagac cedaṃ sadevāsuramānuṣam // ViP_5,33.48ab
T1.3,ed. Veṅk. ins.:matto nānyad aśeṣaṃ yat tat tvaṃ jñātum ihārhasi // ViP_5,33.48ab*70
avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ // ViP_5,33.48cd
T1.3,ed. Veṅk. ins.:vadanti bhedaṃ paśyanti cāvayor antaraṃ hara // ViP_5,33.48*71:1
prasanno 'haṃ gamiṣyāmi tvaṃ gaccha vṛṣabhadhvaja // ViP_5,33.48*71:2
parāśara uvāca:
                  ity uktvā prayayau kṛṣṇaḥ prādyumnir yatra tiṣṭhati 
                  tadbandhaphaṇino neśur garuḍānilaśoṣitāḥ //
                   ViP_5,33.49
                  tato 'niruddham āropya sapatnīkaṃ garutmati 
                  ājagmur dvārakāṃ rāmakārṣṇidāmodarāḥ purīm //
                   ViP_5,33.50
putrapautraiḥ parivṛtas tatra reme janārdanaḥ // ViP_5,33.50*72:1
devībhiḥ satataṃ vipra bhūbhārataraṇecchayā // ViP_5,33.50*72:2
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayastriṃśo 'dhyāyaḥ ]]
                  cakre karma mahac chaurir bibhrāṇo mānuṣīṃ tanum 
                  jigāya śakraṃ śarvaṃ ca sarvān devāṃś ca līlayā //
                   ViP_5,34.1
                  yac cānyad akarot karma divyaceṣṭāvidhānakṛt 
                  tat kathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me //
                   ViP_5,34.2
                  gadato mama viprarṣe śrūyatām idam ādarāt 
                  narāvatāre kṛṣṇena dagdhā vārāṇasī yathā //
                   ViP_5,34.3
                  pauṇḍrako vāsudevas tu vāsudevo 'bhavad bhuvi 
                  avatīrṇas tvam ity ukto janair ajñānamohitaiḥ //
                   ViP_5,34.4
                  sa mene vāsudevo 'ham avatīrṇo mahītale 
                  naṣṭasmṛtis tataḥ sarvaṃ viṣṇucihnam acīkarat //
                   ViP_5,34.5
                  dūtaṃ ca preṣayām āsa kṛṣṇāya sumahātmane 
                  tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ //
                   ViP_5,34.6
                  vāsudevātmakaṃ mūḍha muktvā garvaṃ viśeṣataḥ 
                  ātmano jīvitārthāya tato me praṇatiṃ vraja //
                   ViP_5,34.7
                  ity uktaḥ saṃprahasyainaṃ dūtaṃ prāha janārdanaḥ 
                  nijacihnam ahaṃ cakraṃ samutsrakṣye tvayīti vai //
                   ViP_5,34.8
                  vācyaś ca pauṇḍrako gatvā tvayā dūta vaco mama 
                  jñātas tvadvākyasadbhāvo yat kāryaṃ tad vidhīyatām //
                   ViP_5,34.9
                  gṛhītacihna evāham āgamiṣyāmi te puram 
                  samutsrakṣyāmi te cakraṃ nijacihnam asaṃśayam //
                   ViP_5,34.10
                  ājñāpūrvaṃ ca yad idam āgaccheti tvayoditam 
                  saṃpādayiṣye śvas tubhyaṃ tad apy eṣo 'vilambitam //
                   ViP_5,34.11
                  śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā 
                  yathā tvatto bhayaṃ bhūyo na me kiṃcid bhaviṣyati //
                   ViP_5,34.12
                  ity ukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ 
                  garutmantam athāruhya tvaritaṃ tatpuraṃ yayau //
                   ViP_5,34.13
                  tasyāpi keśavodyogaṃ śrutvā kāśipatis tadā 
                  sarvasainyaparīvāraḥ pārṣṇigrāha upāyayau //
                   ViP_5,34.14
                  tato balena mahatā kāśirājabalena ca 
                  pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau //
                   ViP_5,34.15
                  taṃ dadarśa harir dūrād udārasyandane sthitam 
                  cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam //
                   ViP_5,34.16
                  sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracitadhvajam 
                  vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ //
                   ViP_5,34.17
                  kirīṭakuṇḍaladharaṃ pītavāsaḥsamanvitam 
                  dṛṣṭvā taṃ bhāvagambhīraṃ jahāsa garuḍadhvajaḥ //
                   ViP_5,34.18
                  yuyudhe ca balenāsya hastyaśvabalinā dvija 
                  nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā //
                   ViP_5,34.19
                  kṣaṇena śārṅganirmuktaiḥ śarair arividāraṇaiḥ 
                  gadācakranipātaiś ca sūdayām āsa tadbalam //
                   ViP_5,34.20
                  kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ 
                  uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam //
                   ViP_5,34.21
                  pauṇḍrakoktaṃ tvayā yat tu dūtavaktreṇa māṃ prati 
                  samutsṛjeti cihnāni tat te saṃpādayāmy aham //
                   ViP_5,34.22
                  cakram etat samutsṛṣṭaṃ gadeyaṃ te visarjitā 
                  garutmān eṣa nirdiṣṭaḥ samārohatu te dhvajam //
                   ViP_5,34.23
                  ity uccārya vimuktena cakreṇāsau vidāritaḥ 
                  pothito gadayā bhagno garutmāṃś ca garutmatā //
                   ViP_5,34.24
                  tato hāhākṛte loke kāśīnām adhipo balī 
                  yuyudhe vāsudevena mitrasyāpacitau sthitaḥ //
                   ViP_5,34.25
                  tataḥ śārṅgadhanurmuktaiś chittvā tasya śaraiḥ śiraḥ 
                  kāśipuryāṃ sa cikṣepa kurvaṃl lokasya vismayam //
                   ViP_5,34.26
                  hatvā ca pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam 
                  punar dvāravatīṃ prāpto reme svargagato yathā //
                   ViP_5,34.27
                  tacchiraḥ patitaṃ dṛṣṭvā tatra kāśipateḥ pure 
                  janaḥ kim etad ity āha kenety atyantavismitaḥ //
                   ViP_5,34.28
                  jñātvā taṃ vāsudevena hataṃ tasya sutas tataḥ 
                  purohitena sahitas toṣayām āsa śaṃkaram //
                   ViP_5,34.29
                  avimukte mahākṣetre toṣitas tena śaṃkaraḥ 
                  varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam //
                   ViP_5,34.30
                  sa vavre bhagavan kṛtyā pitṛhantur vadhāya me 
                  samuttiṣṭhatu kṛṣṇasya tvatprasādān maheśvara //
                   ViP_5,34.31
                  evaṃ bhaviṣyatīty ukte dakṣiṇāgner anantaram 
                  mahākṛtyā samuttasthau tasyaivāgniniveśanāt //
                   ViP_5,34.32
                  tato jvālākarālāsyā jvalatkeśakalāpikā 
                  kṛṣṇa kṛṣṇeti kupitā kṛtyā dvāravatīṃ yayau //
                   ViP_5,34.33
                  tām avekṣya janas trāsavicalallocano mune 
                  yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam //
                   ViP_5,34.34
                  kāśirājasuteneyam ārādhya vṛṣabhadhvajam 
                  utpāditā mahākṛtyety avagamyātha cakriṇā //
                   ViP_5,34.35
                  jahi kṛtyām imām ugrāṃ vahnijvālājaṭākulām 
                  cakram utsṛṣṭam akṣeṣu krīḍāsaktena līlayā //
                   ViP_5,34.36
                  tadagnimālājaṭilajvālodgārātibhīṣaṇām 
                  kṛtyām anujagāmāśu viṣṇucakraṃ sudarśanam //
                   ViP_5,34.37
                  cakrapratāpavidhvastā kṛtyā māheśvarī tadā 
                  nanāśa veginī vegāt tad apy anujagāma tām //
                   ViP_5,34.38
                  kṛtyā vārāṇasīm eva praviveśa tvarānvitā 
                  viṣṇucakrapratihataprabhāvā munisattama //
                   ViP_5,34.39
                  tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam 
                  samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau //
                   ViP_5,34.40
                  śastrāstramokṣacaturaṃ dagdhvā tad balam ojasā 
                  kṛtyāgarbhām aśeṣāṃ tāṃ tadā vārāṇasīṃ purīm //
                   ViP_5,34.41
                  sabhūbhṛdbhṛtyapaurāṃ tu sāśvamātaṅgamānavām 
                  aśeṣakośakoṣṭhāṃ tāṃ durnirīkṣyāṃ surair api //
                   ViP_5,34.42
                  jvālāpariṣkṛtāśeṣagṛhaprākāracatvarām 
                  dadāha tad dhareś cakraṃ sakalām eva tāṃ purīm //
                   ViP_5,34.43
                  akṣīṇāmarṣam atyalpasādhyasādhanasaspṛham 
                  tac cakraṃ prasphuraddīpti viṣṇor abhyāyayau karam //
                   ViP_5,34.44
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe catustriṃśo 'dhyāyaḥ ]]
                  bhūya evāham icchāmi balabhadrasya dhīmataḥ 
                  śrotuṃ parākramaṃ brahman tan mamākhyātum arhasi //
                   ViP_5,35.1
                  yamunākarṣaṇādīni śrutāni bhagavan mayā 
                  tat kathyatāṃ mahābhāga yad anyat kṛtavān balaḥ //
                   ViP_5,35.2
                  maitreya śrūyatāṃ karma yad rāmeṇābhavat kṛtam 
                  anantenāprameyena śeṣeṇa dharaṇībhṛtā //
                   ViP_5,35.3
                  duryodhanasya tanayāṃ svayaṃvarakṛtakṣaṇām 
                  balād ādattavān vīraḥ sāmbo jāmbavatīsutaḥ //
                   ViP_5,35.4
                  tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ 
                  bhīṣmadroṇādayaś cainaṃ babandhur yudhi nirjitam //
                   ViP_5,35.5
                  tac chrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu 
                  maitreya cakruś cakruś ca tān nihantuṃ mahodyamam //
                   ViP_5,35.6
                  tān nivārya balaḥ prāha madalolakalākṣaram 
                  mokṣyanti te madvacanād yāsyāmy eko hi kauravān //
                   ViP_5,35.7
                  baladevas tato gatvā nagaraṃ nāgasāhvayam 
                  bāhyopavanamadhye 'bhūn na viveśa ca tat puram //
                   ViP_5,35.8
                  balam āgatam ājñāya bhūpā duryodhanādayaḥ 
                  gām arghyam udakaṃ caiva rāmāya pratyavedayan //
                   ViP_5,35.9
                  gṛhītvā vidhivat sarvaṃ tatas tān āha kauravān 
                  ājñāpayaty ugrasenaḥ sāmbam āśu vimuñcata //
                   ViP_5,35.10
                  tatas te tadvacaḥ śrutvā bhīṣmadroṇādayo dvija 
                  karṇaduryodhanādyāś ca cukrudhur dvijasattama //
                   ViP_5,35.11
                  ūcuś ca kupitāḥ sarve bāhlikādyāś ca kauravāḥ 
                  arājyārhaṃ yador vaṃśam avekṣya musalāyudham //
                   ViP_5,35.12
                  bho bhoḥ kim etad bhavatā balabhadreritaṃ vacaḥ 
                  ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati //
                   ViP_5,35.13
                  ugraseno 'pi yady ājñāṃ kauravāṇāṃ pradāsyati 
                  tad alaṃ pāṇḍuraiś chatrair nṛpayogyair viḍambitaiḥ //
                   ViP_5,35.14
                  tad gaccha bala mā vā tvaṃ sāmbam anyāyaceṣṭitam 
                  vimokṣyāmo na bhavato nograsenasya śāsanāt //
                   ViP_5,35.15
                  praṇatir yā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ 
                  nanāma sā kṛtā keyam ājñā svāmini bhṛtyataḥ //
                   ViP_5,35.16
                  garvam āropitā yūyaṃ samānāsanabhojanaiḥ 
                  ko doṣo bhavatāṃ nītir yat prītyā nāvalokitā //
                   ViP_5,35.17
                  asmābhir argho bhavato yo 'yaṃ bala niveditaḥ 
                  premṇaitan naitad asmākaṃ kulād yuṣmatkulocitam //
                   ViP_5,35.18
                  ity uktvā kuravaḥ sarve na muñcāmo hareḥ sutam 
                  kṛtaikaniścayās tūrṇaṃ viviśur gajasāhvayam //
                   ViP_5,35.19
                  mattaḥ kopena cāghūrṇas tato 'dhikṣepajanmanā 
                  utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ //
                   ViP_5,35.20
                  tato vidāritā pṛthvī pārṣṇighātān mahātmanaḥ 
                  āsphoṭayām āsa tadā diśaḥ śabdena pūrayan //
                   ViP_5,35.21
uvāca cātitāmrākṣo bhṛkuṭīkuṭilānanaḥ // ViP_5,35.22
                  aho madāvalepo 'yam asārāṇāṃ durātmanām 
                  kauravāṇām ādhipatyam asmākaṃ kila kālajam 
                  ugrasenasya yenājñāṃ manyante 'dyāpi laṅghanam //
                   ViP_5,35.23
ājñāṃ pratīcched dharmeṇa saha devaiḥ śacīpatiḥ // ViP_5,35.24ab
T1 ins.:mārutasya mate sthitvā tuṣṭe rājñāṃ sabhāṃ dadau // ViP_5,35.24ab*73
samadhyāste sudharmāṃ tām ugrasenaḥ śacīpateḥ // ViP_5,35.24cd
V ins.:ugrasenaḥ samadhyāste sudharmāṃ na śacīpatiḥ // ViP_5,35.24*74
                  dhiṅ manuṣyaśatocchiṣṭe tuṣṭir eṣāṃ nṛpāsane 
                  pārijātataroḥ puṣpamañjarīr vanitājanaḥ 
                  bibharti yasya bhṛtyānāṃ so 'py eṣāṃ na mahīpatiḥ //
                   ViP_5,35.25
                  samastabhūbhṛtāṃ nātha ugrasenaḥ sa tiṣṭhatu 
                  adya niṣkauravām urvīṃ kṛtvā yāsyāmi tatpurīm //
                   ViP_5,35.26
                  karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam 
                  duḥśāsanādīn bhūriṃ ca bhūriśravasam eva ca //
                   ViP_5,35.27
                  somadattaṃ śalaṃ bhīmam arjunaṃ sayudhiṣṭhiram 
                  yamajau kauravāṃś cānyān hatvā sāśvarathadvipān //
                   ViP_5,35.28
                  vīram ādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm 
                  dvārakām ugrasenādīn gatvā drakṣyāmi bāndhavān //
                   ViP_5,35.29
athavā kauravādhānīṃ samastaiḥ kurubhiḥ saha // ViP_5,35.30ab
Ś1,Ñ1,B,D2-5.6.8 ins.:bhārāvataraṇe śīghraṃ devarājena coditaḥ // ViP_5,35.30ab*75
bhāgīrathyāṃ kṣipāmy āśu nagaraṃ nāgasāhvayam // ViP_5,35.30cd
parāśara uvāca:
                  ity uktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam 
                  prākāravapre vinyasya cakarṣa musalāyudhaḥ //
                   ViP_5,35.31
                  āghūrṇitaṃ tat sahasā tato vai hastināpuram 
                  dṛṣṭvā saṃkṣubdhahṛdayāś cukruśuḥ sarvakauravāḥ //
                   ViP_5,35.32
                  rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā 
                  upasaṃhriyatāṃ kopaḥ prasīda musalāyudha //
                   ViP_5,35.33
                  eṣa sāmbaḥ sapatnīkas tava niryātito bala 
                  avijñātaprabhāvāṇāṃ kṣamyatām aparādhinām //
                   ViP_5,35.34
                  tato niryātayām āsuḥ sāmbaṃ patnyā samanvitam 
                  niṣkramya svapurāt tūrṇaṃ kauravā munipuṃgava //
                   ViP_5,35.35
                  bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam 
                  kṣāntam eva mayety āha balo balavatāṃ varaḥ //
                   ViP_5,35.36
                  adyāpy āghūrṇitākāraṃ lakṣyate tat puraṃ dvija 
                  eṣa prabhāvo rāmasya balaśauryopalakṣaṇaḥ //
                   ViP_5,35.37
                  tatas tu kauravāḥ sāmbaṃ saṃpūjya halinā saha 
                  preṣayām āsur udvāhadhanabhāryāsamanvitam //
                   ViP_5,35.38
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcatriṃśo 'dhyāyaḥ ]]
                  maitreya śrūyatāṃ tasya balasya balaśālinaḥ 
                  kṛtaṃ yad anyat tenābhūt tad api śrūyatāṃ tvayā //
                   ViP_5,36.1
                  narakasyāsurendrasya devapakṣavirodhinaḥ 
                  sakhābhavan mahāvīryo dvivido nāma vānaraḥ //
                   ViP_5,36.2
                  vairānubandhaṃ balavān sa cakāra surān prati 
                  narakaṃ hatavān kṛṣṇo devarājena coditaḥ //
                   ViP_5,36.3
                  kariṣye sarvadevānāṃ tasmād eṣa pratikriyām 
                  yajñavidhvaṃsanaṃ kurvan martyalokakṣayaṃ tathā //
                   ViP_5,36.4
                  tato vidhvaṃsayām āsa yajñān ajñānamohitaḥ 
                  bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām //
                   ViP_5,36.5
                  dadāha capalo deśān puragrāmāntarāṇi ca 
                  kvacic ca parvatākṣepair grāmādīn samacūrṇayat //
                   ViP_5,36.6
                  śailān utpāṭya toyeṣu mumocāmbunidhau tathā 
                  punaś cārṇavamadhyasthaḥ kṣobhayām āsa sāgaram //
                   ViP_5,36.7
                  tena vikṣobhitaś cābdhir udvelo dvija jāyate 
                  plāvayaṃs tīrajān grāmān purādīn ativegavān //
                   ViP_5,36.8
                  kāmarūpī mahārūpaṃ kṛtvā sasyāny aśeṣataḥ 
                  luṭhan bhramaṇasaṃmardaiḥ saṃcūrṇayati vānaraḥ //
                   ViP_5,36.9
                  tena viprakṛtaṃ sarvaṃ jagad etad durātmanā 
                  niḥsvādhyāyavaṣaṭkāraṃ maitreyāsīt suduḥkhitam //
                   ViP_5,36.10
                  ekadā raivatodyāne papau pānaṃ halāyudhaḥ 
                  revatī ca mahābhāgā tathaivānyā varastriyaḥ //
                   ViP_5,36.11
                  upagīyamāno vilasallalanāmaulimadhyagaḥ 
                  reme yaduvaraśreṣṭhaḥ kubera iva mandare //
                   ViP_5,36.12
                  tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam 
                  musalaṃ ca cakārāsya saṃmukhaṃ saviḍambanam //
                   ViP_5,36.13
                  tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ 
                  pānapūrṇāṃś ca karakāñ cikṣepāhatya vai padā //
                   ViP_5,36.14
                  tataḥ kopaparītātmā bhartsayām āsa taṃ balaḥ 
                  tathāpi tam avajñāya cakre kilakilādhvanim //
                   ViP_5,36.15
                  tataḥ samutthāya balo jagṛhe musalaṃ ruṣā 
                  so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ //
                   ViP_5,36.16
                  cikṣepa ca sa tāṃ kṣiptāṃ musalena sahasradhā 
                  bibheda yādavaśreṣṭhaḥ sā papāta mahītale //
                   ViP_5,36.17
                  āpatan musalaṃ cāsau samullaṅghya plavaṃgamaḥ 
                  vegenāgamya roṣeṇa talenorasy atāḍayat //
                   ViP_5,36.18
                  tato balena kopena muṣṭinā mūrdhni tāḍitaḥ 
                  papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ //
                   ViP_5,36.19
                  patatā taccharīreṇa gireḥ śṛṅgam aśīryata 
                  maitreya śatadhā vajrivajreṇeva hi tāḍitam //
                   ViP_5,36.20
                  puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ 
                  praśaśaṃsus tathābhyetya sādhv etat te mahat kṛtam //
                   ViP_5,36.21
                  anena duṣṭakapinā daityapakṣopakāriṇā 
                  jagan nirākṛtaṃ vīra diṣṭyā sa kṣayam āgataḥ //
                   ViP_5,36.22
ity uktvā divam ājagmur devā hṛṣṭāḥ saguhyakāḥ // ViP_5,36.22*76
parāśara uvāca:
                  evaṃvidhāny anekāni baladevasya dhīmataḥ 
                  karmāṇy aparimeyāni śeṣasya dharaṇībhṛtaḥ //
                   ViP_5,36.23
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaṭtriṃśo 'dhyāyaḥ ]]
                  evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān 
                  cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte //
                   ViP_5,37.1
                  kṣiteś ca bhāraṃ bhagavān phālgunena samaṃ vibhuḥ 
                  avatārayām āsa hariḥ samastākṣauhiṇīvadhāt //
                   ViP_5,37.2
kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilān nṛpān // ViP_5,37.3ab
D6 ins.:vyakto mānuṣyakaṃ bhāvaṃ devadevo janārdanaḥ // ViP_5,37.3ab*77:1
kṛtvā cānyāni kāryāṇi devānāṃ hitakāmyayā // ViP_5,37.3ab*77:2
duryodhanasya viprarṣe yudhiṣṭhirapurogamaiḥ // ViP_5,37.3ab*77:3
pāṇḍavair bhedam utpannam upekṣeta vibhus tadā // ViP_5,37.3ab*77:4
anyamodachataḥ [??] kṛṣṇas tato vairam akārayat // ViP_5,37.3ab*77:5
tatra hatvā kurūn sarvān pāṇḍaveyaiḥ parasparam // ViP_5,37.3ab*77:6
jagāma nirvṛtiṃ devo jagatāṃ patir īśvaraḥ // ViP_5,37.3ab*77:7
akṣohinyo hatās tatra aṣṭādaśa mahāmune // ViP_5,37.3ab*77:8
śāpavyājena viprāṇām upasaṃhṛtavān kulam // ViP_5,37.3cd
                  utsṛjya dvārakāṃ kṛṣṇas tyaktvā mānuṣyam ātmabhūḥ 
                  sāṃśo viṣṇumayaṃ sthānaṃ praviveśa punar nijam //
                   ViP_5,37.4
                  sa vipraśāpavyājena saṃjahre svakulaṃ katham 
                  kathaṃ ca mānuṣaṃ deham utsasarja janārdanaḥ //
                   ViP_5,37.5
viśvāmitras tathā kaṇvo nāradaś ca mahāmuniḥ // ViP_5,37.6ab
T1,G2.3 ins.:durvāsādyāś ca ṛṣayas tīrthe piṇḍārake mune // ViP_5,37.6ab*78
piṇḍārake mahātīrthe dṛṣṭā yadukumārakaiḥ // ViP_5,37.6cd
                  tatas te yauvanonmattā bhāvikāryapracoditāḥ 
                  sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā //
                   ViP_5,37.7
                  prasṛtās tān munīn ūcuḥ praṇipātapuraḥsaram 
                  iyaṃ strī putrakāmasya babhroḥ kiṃ janayiṣyati //
                   ViP_5,37.8
divyajñānopapannās te vipralabdhāḥ kumārakaiḥ // ViP_5,37.9ab
munayaḥ kupitāḥ procur musalaṃ janayiṣyati // ViP_5,37.9cd
After 9cd, T3,ed. Veṅk. ins.:sarvayādavasaṃhārakāraṇaṃ balavattaram // ViP_5,37.9cd*79
yenākhilakulotsādo yādavānāṃ bhaviṣyati // ViP_5,37.9ef
After 9, T3 ins.:kṛtrimas trinābhitalaṃ bhītvādyaivaṃ bhaviṣyati // ViP_5,37.9*80
                  ity uktās taiḥ kumārās te ācacakṣur yathātatham 
                  ugrasenāya musalaṃ jajñe sāmbasya codarāt //
                   ViP_5,37.10
                  tad ugraseno musalam ayaścūrṇam akārayat 
                  jajñe sa cairakāś cūrṇaḥ prakṣiptas tair mahodadhau //
                   ViP_5,37.11
                  musalasyātha lohasya cūrṇitasyāndhakair dvija 
                  khaṇḍaṃ cūrṇayituṃ śekur naikaṃ te tomarākṛti //
                   ViP_5,37.12
                  tad apy ambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ 
                  ghātitasyodarāt tasya lubdho jagrāha taṃ jarāḥ //
                   ViP_5,37.13
                  vijñātaparamārtho 'pi bhagavān madhusūdanaḥ 
                  naicchat tad anyathākartuṃ vidhinā yat samāhitam //
                   ViP_5,37.14
                  devaiś ca prahito dūtaḥ praṇipatyāha keśavam 
                  rahasy evam ahaṃ dūtaḥ prahito bhagavan suraiḥ //
                   ViP_5,37.15
                  vasvaśvimarudādityarudrasādhyādibhiḥ saha 
                  vijñāpayati vaḥ śakras tad idaṃ śrūyatāṃ prabho //
                   ViP_5,37.16
                  bhārāvatāraṇārthāya varṣāṇām adhikaṃ śatam 
                  bhagavān avatīrṇo 'tra tridaśaiḥ saṃprasāditaḥ //
                   ViP_5,37.17
                  durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ 
                  tvayā sanāthās tridaśā bhavantu tridive sadā //
                   ViP_5,37.18
                  tad atītaṃ jagannātha varṣāṇām adhikaṃ śatam 
                  idānīṃ gamyatāṃ svargo bhavatā yadi rocate //
                   ViP_5,37.19
                  devair vijñāpyate cedaṃ athātraiva ratis tava 
                  tat sthīyatāṃ yathākālam ākhyeyam anujīvibhiḥ //
                   ViP_5,37.20
                  yat tvam ātthākhilaṃ dūta vedmy etad aham apy uta 
                  prārabdha eva hi mayā yādavānām api kṣayaḥ //
                   ViP_5,37.21
                  bhuvo nādyāpi bhāro 'yaṃ yādavair anibarhitaiḥ 
                  avatārya karomy etat saptarātreṇa satvaraḥ //
                   ViP_5,37.22
                  yathā gṛhītam ambhodher dattvāhaṃ dvārakābhuvam 
                  yādavān upasaṃhṛtya yāsyāmi tridaśālayam //
                   ViP_5,37.23
                  manuṣyadeham utsṛjya saṃkarṣaṇasahāyavān 
                  prāpta evāsmi mantavyo devendreṇa tathā suraiḥ //
                   ViP_5,37.24
                  jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ 
                  kṣites tebhyaḥ kumāro 'pi yadūnāṃ nāpacīyate //
                   ViP_5,37.25
                  tad enaṃ sumahābhāram avatārya kṣiter aham 
                  yāsyāmy amaralokasya pālanāya bravīhi tān //
                   ViP_5,37.26
                  ity ukto vāsudevena devadūtaḥ praṇamya tam 
                  maitreya divyayā gatyā devarājāntikaṃ yayau //
                   ViP_5,37.27
                  bhagavān apy athotpātān divyabhaumāntarikṣagān 
                  dadarśa dvārakāpuryāṃ vināśāya divāniśam //
                   ViP_5,37.28
                  tān dṛṣṭvā yādavān āha paśyadhvam atidāruṇān 
                  mahotpātāñ chamāyaiṣāṃ prabhāsaṃ yāma mā ciram //
                   ViP_5,37.29
ity uktavati govinde yātukāme divaṃ punaḥ // ViP_5,37.29*81
After the reference, Ś1,D2.5,T1,G2.3,ed. Veṅk. ins.:evam ukte tu kṛṣṇena yādavapravaras tataḥ // ViP_5,37.29*82
parāśara uvāca:
                  mahābhāgavataḥ prāha praṇipatyoddhavo harim 
                  bhagavan yan mayā kāryaṃ tad ājñāpaya sāmpratam 
                  manye kulam idaṃ sarvaṃ bhagavān saṃhariṣyati //
                   ViP_5,37.30
nāśāyāsya nimittāni kulasyācyuta lakṣaye // ViP_5,37.31
bhagavān uvāca:
                  gaccha tvaṃ divyayā gatyā matprasādasamutthayā 
                  badarīkāśramaṃ puṇyaṃ gandhamādanaparvate 
                  naranārāyaṇasthāne tatpāvitamahītale //
                   ViP_5,37.32
                  manmanā matprasādena tatra siddhim avāpsyasi 
                  ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam //
                   ViP_5,37.33
dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati // ViP_5,37.34
After 34, D3.4,T1,G2.3,M3,ed. Veṅk. ins.:madveśma caitaṃ muktvaiva bhayān matto jalāśayaḥ // ViP_5,37.34*83:1
tatra saṃnihitaś cāhaṃ bhaktānāṃ hitakāmyayā // ViP_5,37.34*83:2
parāśara uvāca:
                  ity uktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ 
                  naranārāyaṇasthānaṃ keśavenānumoditaḥ //
                   ViP_5,37.35
                  tatas te yādavāḥ sarve rathān āruhya śīghragān 
                  prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvija //
                   ViP_5,37.36
                  prāpya prabhāsaṃ prayatāḥ snātās te kukurāndhakāḥ 
                  cakrus tatra mudā pānaṃ vāsudevānumoditāḥ //
                   ViP_5,37.37
                  pibatāṃ tatra vai teṣāṃ saṃgharṣeṇa parasparam 
                  ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ //
                   ViP_5,37.38
svaṃ svaṃ tu bhujyatāṃ teṣāṃ kalaho nirnimittayāḥ // ViP_5,37.38*84:1
saṃgharṣo vā dvijaśreṣṭha tan mamākhyātum arhasi // ViP_5,37.38*84:2
śrīparāśaraḥ:mṛṣṭaṃ madīyam annaṃ te na mṛṣṭam iti bhāṣatām // ViP_5,37.38*84:3
mṛṣṭāmṛṣṭakathā jajñe saṃgharṣakalahau tadā // ViP_5,37.38*84:4
tataś cānyonyam abhyetya krodhasaṃraktalocanāḥ // ViP_5,37.38*84:5
                  jaghnuḥ parasparaṃ te tu śastrair daivabalātkṛtāḥ 
                  kṣīṇaśastrāś ca jagṛhuḥ pratyāsannām athairakām //
                   ViP_5,37.39
                  erakā tu gṛhītā tair vajrabhūteva lakṣyate 
                  tayā parasparaṃ jaghnuḥ saṃprahāre sudāruṇe //
                   ViP_5,37.40
                  pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ 
                  aniruddhādayaś cānye pṛthur vipṛthur eva ca //
                   ViP_5,37.41
                  cāruvarmā cārukaś ca tathākrūrādayo dvija 
                  erakārūpibhir vajrais te nijaghnuḥ parasparam //
                   ViP_5,37.42
                  nivārayām āsa harir yādavāṃs te ca keśavam 
                  sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam //
                   ViP_5,37.43
                  kṛṣṇo 'pi kupitas teṣām erakāmuṣṭim ādade 
                  vadhāya so 'pi musalaṃ muṣṭir loham abhūt tadā //
                   ViP_5,37.44
                  jaghāna tena niḥśeṣān yādavān ātatāyinaḥ 
                  jaghnuś ca sahasābhyetya tathānye vai parasparam //
                   ViP_5,37.45
                  tataś cārṇavamadhyena jaitro 'sau cakriṇo rathaḥ 
                  paśyato dārukasyāśu hṛto 'śvair dvijasattama //
                   ViP_5,37.46
                  cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sir eva ca 
                  pradakṣiṇaṃ hariṃ kṛtvā jagmur ādityavartmanā //
                   ViP_5,37.47
                  kṣaṇena nābhavat kaścid yādavānām aghātitaḥ 
                  ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune //
                   ViP_5,37.48
                  caṅkramyamāṇau tau rāmaṃ vṛkṣamūle kṛtāsanam 
                  dadṛśāte mukhāc cāsya niṣkrāmantaṃ mahoragam //
                   ViP_5,37.49
                  niṣkramya sa mukhāt tasya mahābhogo bhujaṃgamaḥ 
                  prayayāv arṇavaṃ siddhaiḥ pūjyamānas tathoragaiḥ //
                   ViP_5,37.50
                  tato 'rgham ādāya tadā jaladhiḥ saṃmukhaṃ yayau 
                  praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ //
                   ViP_5,37.51
                  dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ 
                  idaṃ sarvaṃ tvam ācakṣva vasudevograsenayoḥ //
                   ViP_5,37.52
                  niryāṇaṃ balabhadrasya yādavānāṃ tathā kṣayam 
                  yoge sthitvāham apy etat parityakṣye kalevaram //
                   ViP_5,37.53
                  vācyaś ca dvārakāvāsī janaḥ sarvas tathāhukaḥ 
                  yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati //
                   ViP_5,37.54
                  tasmād bhavadbhiḥ sajjais tu pratīkṣyo hy arjunāgamaḥ 
                  na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave //
                   ViP_5,37.55
tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ // ViP_5,37.56
                  gatvā ca brūhi kaunteyam arjunaṃ vacanān mama 
                  pālanīyas tvayā śaktyā jano 'yaṃ matparigrahaḥ //
                   ViP_5,37.57
                  ity arjunena sahito dvāravatyā bhavāñ janam 
                  gṛhītvā yātu vajraś ca yadurājo bhaviṣyati //
                   ViP_5,37.58
                  ity ukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ 
                  pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyād yathoditam //
                   ViP_5,37.59
                  sa gatvā ca tathā cakre dvārakāyāṃ tathārjunam 
                  ānināya mahābuddhir vajraṃ cakre tathā nṛpam //
                   ViP_5,37.60
                  bhagavān api govindo vāsudevātmakaṃ param 
                  brahmātmani samāropya sarvabhūteṣv adhārayat //
                   ViP_5,37.61
niṣprapañce mahābhāga saṃyojyātmānam ātmani // ViP_5,37.61*85:1
turyāvasthasalīlaṃ ca śete sma puruṣottamaḥ // ViP_5,37.61*85:2
                  saṃmānayan dvijavaco durvāsā yad uvāca ha 
                  yogayukto 'bhavat pādaṃ kṛtvā jānuni sattama //
                   ViP_5,37.62
                  āyayau ca jarā nāma sa tadā tatra lubdhakaḥ 
                  musalāvaśeṣalohaikasāyakanyastatomaraḥ //
                   ViP_5,37.63
                  sa tatpādaṃ mṛgākāram avekṣyārād avasthitaḥ 
                  tale vivyādha tenaiva tomareṇa dvijottama //
                   ViP_5,37.64
                  gataś ca dadṛśe tatra caturbāhudharaṃ naram 
                  praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ //
                   ViP_5,37.65
                  ajānatā kṛtam idaṃ mayā hariṇaśaṅkayā 
                  kṣamyatāṃ nātmapāpena dagdhaṃ māṃ dagdhum arhasi //
                   ViP_5,37.66
                  tatas taṃ bhagavān āha na te 'sti bhayam aṇv api 
                  gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam //
                   ViP_5,37.67
                  vimānam āgataṃ sadyas tadvākyasamanantaram 
                  āruhya prayayau svargaṃ lubdhakas tatprasādataḥ //
                   ViP_5,37.68
                  gate tasmin sa bhagavān saṃyojyātmānam ātmani 
                  brahmabhūte 'vyaye 'cintye vāsudevamaye 'male //
                   ViP_5,37.69
                  ajanmany ajare 'nāśiny aprameye 'khilātmani 
                  tatyāja mānuṣaṃ deham atītya trividhāṃ gatim //
                   ViP_5,37.70
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptatriṃśo 'dhyāyaḥ ]]
                  arjuno 'pi tadānviṣya kṛṣṇarāmakalevare 
                  saṃskāraṃ lambhayām āsa tathānyeṣām anukramāt //
                   ViP_5,38.1
                  aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhās tu yāḥ 
                  upaguhya harer dehaṃ viviśus tā hutāśanam //
                   ViP_5,38.2
                  revatī caiva rāmasya deham āśliṣya sattama 
                  viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam //
                   ViP_5,38.3
                  ugrasenas tu tac chrutvā tathaivānakadundubhiḥ 
                  devakī rohiṇī caiva viviśur jātavedasam //
                   ViP_5,38.4
                  tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi 
                  niścakrāma janaṃ sarvaṃ gṛhītvā vajram eva ca //
                   ViP_5,38.5
                  dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ 
                  vajraṃ janaṃ ca kaunteyaḥ pālayañ chanakair yayau //
                   ViP_5,38.6
                  sabhā sudharmā kṛṣṇena martyaloke samujjhite 
                  svargaṃ jagāma maitreya pārijātaś ca pādapaḥ //
                   ViP_5,38.7
                  yasmin dine harir yāto divaṃ saṃtyajya medinīm 
                  tasminn evāvatīrṇo 'yaṃ kālakāyo balī kaliḥ //
                   ViP_5,38.8
                  plāvayām āsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ 
                  yadudevagṛhaṃ tv ekaṃ nāplāvayata sāgaraḥ //
                   ViP_5,38.9
                  nātikrāntum alaṃ brahmaṃs tad adyāpi mahodadhiḥ 
                  nityaṃ saṃnihitas tatra bhagavān keśavo yataḥ //
                   ViP_5,38.10
                  tad atīva mahāpuṇyaṃ sarvapātakanāśanam 
                  viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpāt pramucyate //
                   ViP_5,38.11
                  pārthaḥ pañcanade deśe bahudhānyasamanvite 
                  cakāra vāsaṃ sarvasya janasya munisattama //
                   ViP_5,38.12
                  tato lobhaḥ samabhavat pārthenaikena dhanvinā 
                  dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ //
                   ViP_5,38.13
                  tatas te pāpakarmāṇo lobhopahatacetasaḥ 
                  ābhīrā mantrayām āsuḥ sametyātyantadurmadāḥ //
                   ViP_5,38.14
                  ayam eko 'rjuno dhanvī strījanaṃ nihateśvaram 
                  nayaty asmān atikramya dhig etad bhavatāṃ balam //
                   ViP_5,38.15
                  hatvā garvaṃ samārūḍho bhīṣmadroṇajayadrathān 
                  karṇādīṃś ca na jānāti balaṃ grāmanivāsinām //
                   ViP_5,38.16
                  he he yaṣṭīr mahāyāmā gṛhṇītāyaṃ sudurmatiḥ 
                  sarvān evāvajānāti kiṃ vo bāhubhir unnataiḥ //
                   ViP_5,38.17
                  tato yaṣṭipraharaṇā dasyavo loptrahāriṇaḥ 
                  sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram //
                   ViP_5,38.18
                  tato nivṛtya kaunteyaḥ prāhābhīrān hasann iva 
                  nivartadhvam adharmajñā yadi na stha mumūrṣavaḥ //
                   ViP_5,38.19
                  avajñāya vacas tasya jagṛhus te tadā dhanam 
                  strījanaṃ caiva maitreya viṣvaksenaparigraham //
                   ViP_5,38.20
                  tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ yudhi 
                  āropayitum ārebhe na śaśāka ca vīryavān //
                   ViP_5,38.21
                  cakāra sajjaṃ kṛcchrāc ca tac cābhūc chithilaṃ punaḥ 
                  na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ //
                   ViP_5,38.22
                  śarān mumoca caiteṣu pārtho vairiṣv amarṣitaḥ 
                  tvagbhedaṃ te paraṃ cakrur astā gāṇḍīvadhanvanā //
                   ViP_5,38.23
                  vahninā ye 'kṣayā dattāḥ śarās te 'pi kṣayaṃ yayuḥ 
                  yudhyataḥ saha gopālair arjunasya bhavakṣaye //
                   ViP_5,38.24
                  acintayac ca kaunteyaḥ kṛṣṇasyaiva hi tad balam 
                  yan mayā śarasaṃghātaiḥ sakalā bhūbhṛto jitāḥ //
                   ViP_5,38.25
                  miṣataḥ pāṇḍuputrasya tatas tāḥ pramadottamāḥ 
                  ābhīrair apakṛṣyanta kāmāc cānyāḥ pravavrajuḥ //
                   ViP_5,38.26
                  tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ 
                  jaghāna dasyūṃs te cāsya prahārāñ jahasur mune //
                   ViP_5,38.27
                  prekṣataś caiva pārthasya vṛṣṇyandhakavarastriyaḥ 
                  jagmur ādāya te mlecchāḥ samastā munisattama //
                   ViP_5,38.28
                  tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭam iti bruvan 
                  aho bhagavatā tena mukto 'smīti ruroda vai //
                   ViP_5,38.29
                  tad dhanus tāni śastrāṇi sa rathas te ca vājinaḥ 
                  sarvam ekapade naṣṭaṃ dānam aśrotriye yathā //
                   ViP_5,38.30
                  aho 'tibalavad daivaṃ vinā tena mahātmanā 
                  yad asāmarthyayukte 'pi nīcavarge jayapradam //
                   ViP_5,38.31
                  tau bāhū sa ca me muṣṭiḥ sthānaṃ tat so 'smi cārjunaḥ 
                  puṇyenaiva vinā tena gataṃ sarvam asāratām //
                   ViP_5,38.32
                  mamārjunatvaṃ bhīmasya bhīmatvaṃ tat kṛtaṃ dhruvam 
                  vinā tena yad ābhīrair jito 'haṃ katham anyathā //
                   ViP_5,38.33
                  itthaṃ vadan yayau jiṣṇur mathurākhyaṃ purottamam 
                  cakāra tatra rājānaṃ vajraṃ yādavanandanam //
                   ViP_5,38.34
                  sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam 
                  tam upetya mahābhāgaṃ vinayenābhyavādayat //
                   ViP_5,38.35
                  taṃ vandamānaṃ caraṇāv avalokya muniś ciram 
                  uvāca pārthaṃ vicchāyaḥ katham atyantam īdṛśaḥ //
                   ViP_5,38.36
                  avīrajo'nugamanaṃ brahmahatyāthavā kṛtā 
                  dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam //
                   ViP_5,38.37
                  urjje dattaṃ naiva kṛṣṇe ca pakṣe durvarṇaṃ vā annagodhūmamiśram 
                  viṣṇuṃ natvā sarvakāmapradaṃ bho tenedaṃ te rūpam īdṛg vibhāti //
                   ViP_5,38.37*86
                  sāntānikādayo vā te yācamānā nirākṛtāḥ 
                  agamyastrīratir vā tvaṃ tenāsi vigataprabhaḥ //
                   ViP_5,38.38
                  bhuṅkte 'pradāya viprebhyo eko miṣṭam atho bhavān 
                  kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna //
                   ViP_5,38.39
                  kaccit tvaṃ śūrpavātasya gocaratvaṃ gato 'rjuna 
                  duṣṭacakṣurhato vāpi niḥśrīkaḥ katham anyathā //
                   ViP_5,38.40
                  spṛṣṭo nakhāmbhasā vātha ghaṭavāryukṣito 'pi vā 
                  tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ //
                   ViP_5,38.41
                  tataḥ pārtho viniśvasya śrūyatāṃ bhagavann iti 
                  prokto yathāvad ācaṣṭe vyāsāyātmaparābhavam //
                   ViP_5,38.42
                  yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ 
                  yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ //
                   ViP_5,38.43
                  itareṇeva mahatā smitapūrvābhibhāṣiṇā 
                  hīnā vayaṃ mune tena jātās tṛṇamayā iva //
                   ViP_5,38.44
                  astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama 
                  sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ //
                   ViP_5,38.45
                  yasyāvalokanād asmāñ śrīr jayaḥ saṃpad unnatiḥ 
                  na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ //
                   ViP_5,38.46
                  bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ 
                  yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam //
                   ViP_5,38.47
                  niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī 
                  vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ //
                   ViP_5,38.48
                  yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam 
                  vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ //
                   ViP_5,38.49
                  gāṇḍīvaṃ triṣu lokeṣu khyātiṃ yadanubhāvataḥ 
                  gataṃ tena vinābhīrair laguḍais tannirākṛtam //
                   ViP_5,38.50
                  strīsahasrāṇy anekāni mannāthāni mahāmune 
                  yatato mama nītāni dasyubhir laguḍāyudhaiḥ //
                   ViP_5,38.51
                  ānīyamānam ābhīraiḥ kṛṣṇa kṛṣṇāvarodhanam 
                  hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama //
                   ViP_5,38.52
                  niḥśrīkatā na me citraṃ yaj jīvāmi tad adbhutam 
                  nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha //
                   ViP_5,38.53
kṛṣṇaśabdasya bhājo vai traya eva mahāmune // ViP_5,38.53@1:1
ahaṃ ca tvaṃ ca devaś ca yathārhaṃ kṛtavān vibhuḥ // ViP_5,38.53@1:2
kṛṣṇe tasmin mahābāhau mahātmani mahīpatau // ViP_5,38.53@1:3
mama cittaṃ yathāśaktaṃ nānyo vedeha vedmy aham // ViP_5,38.53@1:4
bhaktānnapānakrīḍābhir bhūmau 'sau devakīsutaḥ // ViP_5,38.53@1:5
kṛtavān yo mama prītiṃ saevākarṣati me manaḥ // ViP_5,38.53@1:6
kalevaram idaṃ tyakṣye pāsye vā viṣam ulbaṇam // ViP_5,38.53@1:7
pate vā parvatāgrāt tu jalaṃ vā praviśe mune // ViP_5,38.53@1:8
pravekṣyāmy agnim ujvālya vatsye prāyopaveśanam // ViP_5,38.53@1:9
taṃ vinā devadeveśam idaṃ me pāñcabhautikam // ViP_5,38.53@1:10
śarīram idam atyugraṃ kaṭhinaṃ kliṣṭakalpanam // ViP_5,38.53@1:11
M3 ins.:amedhyamūtrasaṃpūrṇabhājanaṃ paricāpalam // ViP_5,38.53@1:11*1
atikaṣṭaṃ kaṣṭataraṃ jīvituṃ notsahe kṣaṇam // ViP_5,38.53@1:12
sarvaṃ śūnyam idaṃ viśvaṃ pratibhāti mahāmune // ViP_5,38.53@1:13
śaṅkhacakragadāśārṅganandakāyudhadhāriṇam // ViP_5,38.53@1:14
vinā taṃ puṇḍarīkākṣaṃ devadevaṃ khagadhvajam // ViP_5,38.53@1:15
harivirañciharayor īśaṃ citradhvajaṃ mune // ViP_5,38.53@1:16
apaśyamāno jīvāmi katham atra mahāmune // ViP_5,38.53@1:17
M3 ins.:tvam evetthaṃ x maharṣer āvayo prāṇasaṃsthitim // ViP_5,38.53@1:17*1
kathaṃ tena vinā jiṣṇuṃ viṣṇum atyadbhutaṃ mune // ViP_5,38.53@1:17*2
yat sarvaṃ tadīyam iti loke viśrutam adbhutam // ViP_5,38.53@1:18
madīyam eva jānāti satye naiva ca me śape // ViP_5,38.53@1:19
M3 ins., while G1 ins. before line 20:vinā tenaiva kṛṣṇena kṛṣṇe jiṣṇo mahadbhutam // ViP_5,38.53@1:19*3
krūre 'smiñ jagati krūraḥ soḍhuṃ jīvaṃ mahāmune // ViP_5,38.53@1:20
na śaknomi hareḥ padbhyāṃ śape tasya mahātmanaḥ // ViP_5,38.53@1:21
vyāsa uvāca:
                  alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi 
                  avehi sarvabhūteṣu kālasya gatir īdṛśī //
                   ViP_5,38.54
                  kālo bhavāya bhūtānām abhāvāya ca pāṇḍava 
                  kālamūlam idaṃ jñātvā bhava sthairyadhano 'rjuna //
                   ViP_5,38.55
                  nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā 
                  devā manuṣyāḥ paśavas taravaḥ sasarīsṛpāḥ //
                   ViP_5,38.56
                  sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam 
                  kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi //
                   ViP_5,38.57
kālasvarūpī bhagavān kṛṣṇaḥ kamalalocanaḥ // ViP_5,38.57*87
                  yac cāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya 
                  bhārāvatārakāryārtham avatīrṇaḥ sa medinīm //
                   ViP_5,38.58
                  bhārākrāntā dharā yātā devānāṃ samitiṃ purā 
                  tadartham avatīrṇo 'sau kālarūpī janārdanaḥ //
                   ViP_5,38.59
                  tac ca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ 
                  vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam //
                   ViP_5,38.60
                  na kiṃcid anyat kartavyam asya bhūmitale prabhoḥ 
                  ato gataḥ sa bhagavān kṛtakṛtyo yathecchayā //
                   ViP_5,38.61
                  sṛṣṭiṃ sarge karoty eṣa devadevaḥ sthitau sthitim 
                  ante 'ntāya samartho 'yaṃ sāmprataṃ vai yathā kṛtam //
                   ViP_5,38.62
                  tasmāt pārtha na saṃtāpas tvayā kāryaḥ parābhavāt 
                  bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ //
                   ViP_5,38.63
                  tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ 
                  teṣām arjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ //
                   ViP_5,38.64
vaikuṇṭhād āgato viṣṇus tam eva gatavān prabhuḥ // ViP_5,38.64*88:1
tasmāt pārtha na śocas tvam aśocyo bhagavān hariḥ // ViP_5,38.64*88:2
                  viṣṇos tasyānubhāvena yathā teṣāṃ parābhavaḥ 
                  tvattas tathaiva bhavato dasyubhyo 'nte tadudbhavaḥ //
                   ViP_5,38.65
                  sa devo 'nyaśarīrāṇi samāviśya jagatsthitim 
                  karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ //
                   ViP_5,38.66
tavodbhave sa kaunteya sahāyo 'bhūj janārdanaḥ // ViP_5,38.67ab
After 67ab, D3 ins.:bhāvābhāve ca sa tadā sahayogaṃ janārdanaḥ // ViP_5,38.67ab*89
bhavānte tvadvipakṣās te keśavenāvalokitāḥ // ViP_5,38.67cd
                  kaḥ śraddadhyāt sagāṅgeyān hanyās tvaṃ sarvakauravān 
                  ābhīrebhyaś ca bhavataḥ kaḥ śraddadhyāt parābhavam //
                   ViP_5,38.68
                  pārthaitat sarvabhūtasya harer līlāviceṣṭitam 
                  tvayā yat kauravā dhvastā yad ābhīrair bhavāñ jitaḥ //
                   ViP_5,38.69
                  gṛhītā dasyubhir yac ca bhavatā śocitāḥ striyaḥ 
                  tad apy ahaṃ yathāvṛttaṃ kathayāmi tavārjuna //
                   ViP_5,38.70
                  aṣṭāvakraḥ purā vipro jalavāsarato 'bhavat 
                  bahūn varṣagaṇān pārtha gṛṇan brahma sanātanam //
                   ViP_5,38.71
                  jiteṣv asurasaṃgheṣu merupṛṣṭhe mahotsavaḥ 
                  babhūva tatra gacchantyo dadṛśus taṃ surastriyaḥ //
                   ViP_5,38.72
                  rambhātilottamādyāś ca śataśo 'tha sahasraśaḥ 
                  tuṣṭuvus taṃ mahātmānaṃ praśaśaṃsuś ca pāṇḍava //
                   ViP_5,38.73
                  ākaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim 
                  vinayāvanatāś cainaṃ praṇemuḥ stotratatparāḥ //
                   ViP_5,38.74
                  yathā yathā prasanno 'sau tuṣṭuvus taṃ tathā tathā 
                  sarvās tāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām //
                   ViP_5,38.75
                  prasanno 'haṃ mahābhāgā bhavatīnāṃ yad iṣyate 
                  mattas tad vriyatāṃ sarvaṃ pradāsyāmy atidurlabham //
                   ViP_5,38.76
                  rambhātilottamādyās taṃ vaidikyo 'psaraso 'bruvan 
                  prasanne tvayy aparyāptaṃ kim asmākam iti dvija //
                   ViP_5,38.77
                  itarās tv abruvan vipra prasanno bhagavān yadi 
                  tad icchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam //
                   ViP_5,38.78
                  evaṃ bhaviṣyatīty uktvā uttatāra jalān muniḥ 
                  tam uttīrṇaṃ ca dadṛśur virūpaṃ vakram aṣṭadhā //
                   ViP_5,38.79
                  taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat 
                  tāḥ śaśāpa muniḥ kopam avāpya kurunandana //
                   ViP_5,38.80
                  yasmād virūparūpaṃ māṃ matvā hāsāvamānanā 
                  bhavatībhiḥ kṛtā tasmād eṣaṃ śāpaṃ dadāmi vaḥ //
                   ViP_5,38.81
                  matprasādena bhartāraṃ labdhvā tu puruṣottamam 
                  macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha //
                   ViP_5,38.82
                  ity udīritam ākarṇya munis tābhiḥ prasāditaḥ 
                  punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha //
                   ViP_5,38.83
                  evaṃ tasya muneḥ śāpād aṣṭāvakrasya keśavam 
                  bhartāraṃ prāpya tā yātā dasyuhastaṃ varāṅganāḥ //
                   ViP_5,38.84
                  tat tvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava 
                  tenaivākhilanāthena sarvaṃ tad upasaṃhṛtam //
                   ViP_5,38.85
                  bhavatāṃ copasaṃhāram āsannaṃ tena kurvatā 
                  balaṃ tejas tathā vīryaṃ māhātmyaṃ copasaṃhṛtam //
                   ViP_5,38.86
                  jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ 
                  viprayogāvasānaś ca saṃyogaḥ saṃcayāt kṣayaḥ //
                   ViP_5,38.87
                  vijñāya na budhāḥ śokaṃ na harṣam upayānti ye 
                  teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ //
                   ViP_5,38.88
                  tasmāt tvayā naraśreṣṭha jñātvaitad bhrātṛbhiḥ saha 
                  parityajyākhilaṃ tantraṃ gantavyaṃ tapase vanam //
                   ViP_5,38.89
                  tad gaccha dharmarājāya nivedyaitad vaco mama 
                  paraśvo bhrātṛbhiḥ sārdhaṃ yathā yāsi tathā kuru //
                   ViP_5,38.90
                  ity ukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ 
                  dṛṣṭaṃ caivānubhūtaṃ ca kathitaṃ tad viśeṣataḥ //
                   ViP_5,38.91
                  vyāsavākyaṃ ca te sarve śrutvārjunasamīritam 
                  rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam //
                   ViP_5,38.92
                  ity etat tava maitreya vistareṇa mayoditam 
                  jātasya yad yador vaṃśe vāsudevasya ceṣṭitam //
                   ViP_5,38.93
yaś caitac caritaṃ tasya kṛṣṇasya śṛṇuyāt sadā // ViP_5,38.93*90:1
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // ViP_5,38.93*90:2
[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭatriṃśo 'dhyāyaḥ ]]
                  vyākhyātā bhavatā sargavaṃśamanvantarasthitiḥ 
                  vaṃśānucaritaṃ caiva vistareṇa mahāmune //
                   ViP_6,1.1
vyākhyāto bhavatā vaṃśo yādavānāṃ mahātmanām // ViP_6,1.1@2:1
asti kiṃcin mayā prārthyam adhyātmaśravaṇecchayā // ViP_6,1.1@2:2
sarvasaṃśayabhettāras tvām ṛte 'nye na santi bhoḥ // ViP_6,1.1@2:3
dvaitam eke praśaṃsanti advaitam apare janāḥ // ViP_6,1.1@2:4
dvayaṃ te ke praśaṃsanti mahātmāno mahāmune // ViP_6,1.1@2:5
śrīparāśara:adhyātmam akhilaṃ brahman vyākhyāmi bhavato mune // ViP_6,1.1@2:6
durbodhatvād ekamanāḥ śṛṇuṣva gadato mama // ViP_6,1.1@2:7
śrutvāvadhāraya mune pāraṃ tv asmān na vidyate // ViP_6,1.1@2:8
na bhūtāni hṛṣīkāni tathāntaḥkaraṇāny api // ViP_6,1.1@2:9
prāṇo vā prakṛtir vāpi paraṃ brahmeti śabdyate // ViP_6,1.1@2:10
na sattā lakṣaṇaṃ brahma yasmāt sadasataḥ param // ViP_6,1.1@2:11
utpattes tv ātmanaḥ svasya nāpy ākāśaḥ paraṃ viduḥ // ViP_6,1.1@2:12
na jātirūpalabdhes tu neti nety ucyate yataḥ // ViP_6,1.1@2:13
svayaṃ vedyaṃ hi tad brahma kumārī strīsukhaṃ yathā // ViP_6,1.1@2:14
acchedyaṃ tad abhedyaṃ tu satyaṃ jñānam anantakam // ViP_6,1.1@2:15
śuddhaṃ muktaṃ prabuddhaṃ yat sukhaduḥkhavivarjitam // ViP_6,1.1@2:16
yat pūrṇam acalaṃ nityaṃ tathā ṣaḍbhāvavarjitam // ViP_6,1.1@2:17
atīndriyam avarṇaṃ tu nityānandaṃ tathā mune // ViP_6,1.1@2:18
asthūlam aṇu nādīrgham ahrasvam atamas tathā // ViP_6,1.1@2:19
asnehaṃ ca tathācchāyaṃ ravamātrakakāyakam // ViP_6,1.1@2:20
prakāśaṃ vāṃśike yasya tat paraṃ brahma maharṣe // ViP_6,1.1@2:21
kham ivaikarasāvāptir api bhaktā jarāmarā // ViP_6,1.1@2:22
cakṣurādyavadhānā sā viparītā vibhāvyate // ViP_6,1.1@2:23
savyāpāre śarīre 'smin nirvyāpāram akalmaṣam // ViP_6,1.1@2:24
cintayan sarvam ātmānaṃ mukta eveti vegapī // ViP_6,1.1@2:25
pramāṇotpannayā buddhyā yo vidyāṃ jñātum icchati // ViP_6,1.1@2:26
dīpenāsau dhruvaṃ paśyed guhākukṣigataṃ tamaḥ // ViP_6,1.1@2:27
yadā cittam asaṃsaktaṃ tadīyaṃ sarvavastuṣu // ViP_6,1.1@2:28
bhavatīha tadā yogī maitreya paramātmavit // ViP_6,1.1@2:29
svareṇa saṃdhayed yogam asvaraṃ bhāvayet param // ViP_6,1.1@2:30
asvareṇa tu bhāvena tv abhāvo bhāvam ādiśet // ViP_6,1.1@2:31
tad eva niṣphalaṃ brahma nirvikalpaṃ nirañjanam // ViP_6,1.1@2:32
tad brahmāham iti jñātvā brahmabhāvo bhaved dhruvam // ViP_6,1.1@2:33
ātiṣṭhet sādhanaṃ yatra yāti tatraiva bandhayet // ViP_6,1.1@2:34
evaṃ saṃbādhayed artham upāyena tu buddhimān // ViP_6,1.1@2:35
yatra yatra bhaved vedas tat tad astv iti cintayet // ViP_6,1.1@2:36
maitreya tena rūpeṇa so 'mṛtatvāya kalpyate // ViP_6,1.1@2:37
prakṛtijñeyasadṛśī dṛśyarūpaṃ svam ātmakam // ViP_6,1.1@2:38
yo veda paramaṃ vedaṃ mukta ity ucyate mune // ViP_6,1.1@2:39
vedadvāreṇa yo vedaṃ paśyaty ātmānam ātmani // ViP_6,1.1@2:40
tasmin vede kalābhāvān niṣphalaṃ paripaśyati // ViP_6,1.1@2:41
ravamātrakadehasya grāhyatvād api rodhata // ViP_6,1.1@2:42
tatraiva sthāpayec cittaṃ dṛṣṭvābhyāsam adaivatam // ViP_6,1.1@2:43
ravamātrakadeho 'ham avidyādeham āśritaḥ // ViP_6,1.1@2:44
avidyābhiprapanno 'yam iti xx na muhyati // ViP_6,1.1@2:45
yac chrotavyaṃ ca yad dṛśyaṃ yac ca bhoktavyam ity uta // ViP_6,1.1@2:46
ghrātavyaṃ caiva spṛṣṭavyaṃ buddhigrāhyaṃ tathaiva ca // ViP_6,1.1@2:47
sarvaṃ tad brahmabuddhyā tu kurvāṇo na nibadhyate // ViP_6,1.1@2:48
ravamātraśarīraṃ tu brahma sarvatra dṛśyate // ViP_6,1.1@2:49
amedhyādibhir asaṃspṛṣṭaṃ yathā nirmalatāṃ gatam // ViP_6,1.1@2:50
ahaṃ tadaiva nānyo 'smi tasmāt tadvac ca nirmalaḥ // ViP_6,1.1@2:51
maitreya nāvasīdanti parāparavido janāḥ // ViP_6,1.1@2:52
adhaś cordhvaṃ ca tiryak ca nānyaṃ paśyanti yoginaḥ // ViP_6,1.1@2:53
anyarūpe pranaṣṭe tu kṛtsne sthāvarajaṅgame // ViP_6,1.1@2:54
avyayaṃ ca prapaśyanti tad evānyan na kiṃcana // ViP_6,1.1@2:55
avidyārūpe pranaṣṭe ca suṣuptipralaye 'pi ca // ViP_6,1.1@2:56
prabuddhās tu smariṣyanti tad evānyan na maharṣe // ViP_6,1.1@2:57
sarvavastuṣu pūrṇeṣu punaś cūrṇīkṛteṣu ca // ViP_6,1.1@2:58
tadantam eva paśyanti tasya tattvaṃ na dṛśyate // ViP_6,1.1@2:59
sarveṣu vedatantreṣu sarveṣu samayeṣu bhoḥ // ViP_6,1.1@2:60
idam eva prapaśyanti tatas tattvavido janāḥ // ViP_6,1.1@2:61
brahmarūpam idaṃ sarvam evaṃ paśyet sadā naraḥ // ViP_6,1.1@2:62
hatvāpi sa imāṃl lokān sarvāśī sarvavikrayī // ViP_6,1.1@2:63
sarvān niṣiddhān kṛtvāpi karmabhir na sa badhyate // ViP_6,1.1@2:64
dharmādharmavimuktātmā brahmabhūyāya kalpate // ViP_6,1.1@2:65
nirātmakam idaṃ proktaṃ sāṃkhyaṃ sānakam ucyate // ViP_6,1.1@2:66
recakaṃ pūrakaṃ kṛtvā vāyum ārohayet tataḥ // ViP_6,1.1@2:67
brahmanāḍī smṛtā tatra kāyamadhye vyavasthitā // ViP_6,1.1@2:68
jyotirāgrā cakramūlā sūkṣmā cakrāntarānugā // ViP_6,1.1@2:69
adṛśyarūpā sā sarvaiḥ paśyanti paramarṣayaḥ // ViP_6,1.1@2:70
pradyumno bhagavāñ jyotir bahirdhāma vyavasthitaḥ // ViP_6,1.1@2:71
māṃsād adhaḥ pauṇḍarīkād dhṛdayagranthir ucyate // ViP_6,1.1@2:72
tena saṃkramayed vāyuṃ purāṇakaraṇena tu // ViP_6,1.1@2:73
jyotiṣaḥ prāpaṇābhyāsāt sarvavāyujayo bhavet // ViP_6,1.1@2:74
tatraikadeśam ākṛṣya kecin nyasyanti maulike // ViP_6,1.1@2:75
tena labdhopalabdhās tu gacchanti jyotiṣaḥ padam // ViP_6,1.1@2:76
ye tu tattvaṃ prapaśyanti maulike sthāpayanty uta // ViP_6,1.1@2:77
punar brahmaṇi niṣṇātās te 'mṛtatvāya kalpate // ViP_6,1.1@2:78
etat tu sānakaṃ proktaṃ sāṃkhyaṃ divyam anuttamam // ViP_6,1.1@2:79
śreyāṃsaḥ pūrvam icchanti saṃnyāsāt sarvakarmaṇām // ViP_6,1.1@2:80
tyaktasarvakriyārambhāḥ paraṃ sāṃkhyaṃ pracakṣate // ViP_6,1.1@2:81
sāṃkhyamārgas tvayaivokto yogamārgas tvyayocyatām // ViP_6,1.1@2:82
śrīparāśara:atha yogaṃ pravakṣyāmi guhyād guhyataraṃ param // ViP_6,1.1@2:83
yaj jñātvā munayaḥ sarve padaṃ gacchanty anāmayam // ViP_6,1.1@2:84
sāṃkhyāt tattvāt paraṃ yogaṃ pravadanti manīṣiṇaḥ // ViP_6,1.1@2:85
ye yogam anutiṣṭhanti sāṃkhyam apy anutiṣṭate // ViP_6,1.1@2:86
tasmād yogaṃ praśaṃsanti munayo munisattama // ViP_6,1.1@2:87
dehinas tv ātmasaṃyogād yogam āhur manīṣiṇaḥ // ViP_6,1.1@2:88
dehīpāpanibandhatvāt pūrvaṃ pāpakṣayaṃ caret // ViP_6,1.1@2:89
guṇais tu bandhitatvāc ca guṇānāṃ haraṇaṃ tataḥ // ViP_6,1.1@2:90
dehī dehanibandhatvāt tasyāpi haraṇaṃ caret // ViP_6,1.1@2:91
mukhyānāṃ caiva śūnyānāṃ balavattvān niyāmanam // ViP_6,1.1@2:92
evaṃ kṛtvā sma dṛśyantu saṃyojyātmānam ātmani // ViP_6,1.1@2:93
dharmādharmavinirmukto mukta eva bhaved dhruvam // ViP_6,1.1@2:94
guṇānāṃ tejaso rūpaṃ deharūpaṃ ca dehinaḥ // ViP_6,1.1@2:95
ālambya vinaśet paścād yogasiddhim abhīpsatā // ViP_6,1.1@2:96
ālambanān nirālambaṃ paśyanti paramarṣayaḥ // ViP_6,1.1@2:97
ālambanaṃ na cet pūrvaṃ na ca bandhavimokṣaṇam // ViP_6,1.1@2:98
recapūrakakumbhaiś ca pūrvaṃ pāpakṣayaṃ caret // ViP_6,1.1@2:99
pūrvarātralayaiḥ śāntyā dehino dṛśyatāṃ nayet // ViP_6,1.1@2:100
vedasārāt tu saṃyogaṃ pravadanti manīṣiṇaḥ // ViP_6,1.1@2:101
evaṃ yogavidhiḥ prokto yoge sarvaṃ samāpyate // ViP_6,1.1@2:102
evaṃ sāṃkhyaṃ ca yogaṃ ca pravadanti manīṣiṇaḥ // ViP_6,1.1@2:103
anayos tv apṛthagjñānān mukto bhavati nānyathā // ViP_6,1.1@2:104
sāṃkhyayogāv upāyau dvāv upeyas tv eka eva tu // ViP_6,1.1@2:105
devo nārāyaṇas tv ekaḥ paramātmety udāhṛtaḥ // ViP_6,1.1@2:106
ravamātrakadehas tu sarvavyāpyājarāmaraḥ // ViP_6,1.1@2:107
taraṅgajaṅgamasthās nu svamāyātamasāvṛtaḥ // ViP_6,1.1@2:108
bahvākāra ivābhāti māyayā puruṣottamaḥ // ViP_6,1.1@2:109
evaṃ yo veda yogīndraḥ sa vai mukto bhaven naraḥ // ViP_6,1.1@2:110
śrīparāśaraḥ:yat pṛṣṭavān asi mune tad uktaṃ paramārthataḥ // ViP_6,1.1@2:111
kim anyac chrotum icchā te hy asti maitreya pṛccha tat // ViP_6,1.1@2:112
[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]]
maitreyaḥ:jñānāmṛtam idaṃ śrutvā nāsti dhanyataro mama // ViP_6,1.1@2:114
manye 'haṃ bhagavān adya prasādaṃ kṛtavān iti // ViP_6,1.1@2:115
adyāhaṃ vītasaṃdeho bhavaṃ viprarṣabha prabho // ViP_6,1.1@2:116
tathāpi kiṃcit pṛcchāmi durbodhatvān mahāmune // ViP_6,1.1@2:117
                  śrotum icchāmy ahaṃ tvatto yathāvad upasaṃhṛtim 
                  mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune //
                   ViP_6,1.2
                  maitreya śrūyatāṃ matto yathāvad upasaṃhṛtiḥ 
                  kalpānte prākṛte caiva pralaye jāyate yathā //
                   ViP_6,1.3
                  ahorātraṃ pitṝṇāṃ tu māso 'bdas tridivaukasām 
                  caturyugasahasre tu brahmaṇo dve dvijottama //
                   ViP_6,1.4
                  kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam 
                  divyair varṣasahasrais tu tad dvādaśabhir ucyate //
                   ViP_6,1.5
                  caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ 
                  ādyaṃ kṛtayugaṃ muktvā maitreyāntyaṃ tathā kalim //
                   ViP_6,1.6
                  ādye kṛtayuge sargo brahmaṇā kriyate yataḥ 
                  kriyate copasaṃhāras tathānte ca kalau yuge //
                   ViP_6,1.7
                  kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi 
                  dharmaś catuṣpād bhagavan yasmin viplavam ṛcchati //
                   ViP_6,1.8
                  kaleḥ svarūpaṃ maitreya yad bhavān praṣṭum icchati 
                  tan nibodha samāsena vartate yan mahāmune //
                   ViP_6,1.9
                  varṇāśramācāravatī pravṛttir na kalau nṛṇām 
                  na sāma-ṛgyajurvedaviniṣpādanahaitukī //
                   ViP_6,1.10
                  vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ 
                  na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ //
                   ViP_6,1.11
                  yatra tatra kule jāto balī sarveśvaraḥ kalau 
                  sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane //
                   ViP_6,1.12
                  yena tenaiva yogena dvijātir dīkṣitaḥ kalau 
                  yaiva saiva ca maitreya prāyaścittakriyā kalau //
                   ViP_6,1.13
                  sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija 
                  devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ //
                   ViP_6,1.14
                  upavāsas tathāyāso vittotsargas tathā kalau 
                  dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ //
                   ViP_6,1.15
                  vittena bhavitā puṃsāṃ svalpenāḍhyamadaḥ kalau 
                  strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
                   ViP_6,1.16
                  suvarṇamaṇiratnādau vastre copakṣayaṃ gate 
                  kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ //
                   ViP_6,1.17
                  parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ 
                  bhartā bhaviṣyati kalau vittavān eva yoṣitām //
                   ViP_6,1.18
                  yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām 
                  svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā //
                   ViP_6,1.19
                  gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ 
                  arthāś cātmopabhogāntā bhaviṣyanti kalau yuge //
                   ViP_6,1.20
                  striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ 
                  anyāyāvāptavitteṣu puruṣāś ca spṛhālavaḥ //
                   ViP_6,1.21
                  abhyarthito 'pi suhṛdā svārthahāniṃ na mānavaḥ 
                  paṇārdhārdhārdhamātre 'pi kariṣyati tadā dvija //
                   ViP_6,1.22
                  samānapauruṣaṃ ceto bhāvi vipreṣu vai kalau 
                  kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam //
                   ViP_6,1.23
                  anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ 
                  bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ //
                   ViP_6,1.24
                  kandaparṇaphalāhārās tāpasā iva mānavāḥ 
                  ātmānaṃ ghātayiṣyanti tadāvṛṣṭyādiduḥkhitāḥ //
                   ViP_6,1.25
                  durbhikṣam eva satataṃ tadā kleśam anīśvarāḥ 
                  prāpsyanti vyāhatasukhapramodā mānavāḥ kalau //
                   ViP_6,1.26
                  asnānabhojino nāgnidevatātithipūjanam 
                  kariṣyanti kalau prāpte na ca pitryodakakriyām //
                   ViP_6,1.27
                  lolupā hrasvadehāś ca bahvannādanatatparāḥ 
                  bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ //
                   ViP_6,1.28
                  ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ 
                  kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ //
                   ViP_6,1.29
                  svapoṣaṇaparāḥ kṣudrā dehasaṃskāravarjitāḥ 
                  paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ //
                   ViP_6,1.30
                  duḥśīlā duṣṭaśīleṣu kurvantyaḥ satataṃ spṛhām 
                  asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ //
                   ViP_6,1.31
                  vedādānaṃ kariṣyanti baṭavaś ca tathāvratāḥ 
                  gṛhasthāś ca na hoṣyanti na dāsyanty ucitāny api //
                   ViP_6,1.32
                  vanavāsino bhaviṣyanti grāmyāhāraparigrahāḥ 
                  bhikṣavaś cāpi mitrādisnehasaṃbandhayantraṇāḥ //
                   ViP_6,1.33
                  arakṣitāro hartāraḥ śulkavyājena pārthivāḥ 
                  hāriṇo janavittānāṃ saṃprāpte tu kalau yuge //
                   ViP_6,1.34
                  yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati 
                  yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge //
                   ViP_6,1.35
                  vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat 
                  śūdravṛttyā pravartsyanti kārukarmopajīvinaḥ //
                   ViP_6,1.36
                  bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ 
                  pāṣaṇḍasaṃśrayāṃ vṛttim āśrayiṣyanty asaṃskṛtāḥ //
                   ViP_6,1.37
                  durbhikṣakarapīḍābhir atīvopadrutā janāḥ 
                  godhūmānnayavānnāḍhyān deśān yāsyanti duḥkhitāḥ //
                   ViP_6,1.38
                  vedamārge pralīne ca pāṣaṇḍāḍhye tato jane 
                  adharmavṛddhyā lokānām alpam āyur bhaviṣyati //
                   ViP_6,1.39
                  aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ 
                  nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati //
                   ViP_6,1.40
                  bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī 
                  navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau //
                   ViP_6,1.41
                  palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ 
                  nātijīvati vai kaścit kalau varṣāṇi viṃśatiḥ //
                   ViP_6,1.42
                  alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau 
                  yatas tato vinaṅkṣyanti kālenālpena mānavāḥ //
                   ViP_6,1.43
yadā yadā hi maitreya hānir dharmasya lakṣyate // ViP_6,1.43*1:1
tadā tadā kaler vṛddhir anumeyā mahātmabhiḥ // ViP_6,1.43*1:2
                  yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate 
                  tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
                   ViP_6,1.44
                  yadā yadā satāṃ hānir vedamārgānusāriṇām 
                  tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
                   ViP_6,1.45
                  prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām 
                  tadānumeyaṃ prādhānyaṃ kaler maitreya paṇḍitaiḥ //
                   ViP_6,1.46
                  yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ 
                  ijyate puruṣair yajñais tadā jñeyaṃ kaler balam //
                   ViP_6,1.47
aṭṭaśūlā janapadā śivaśūlāś catuṣpathā // ViP_6,1.47*2:1
keśaśūlā striyaḥ sarvā bhaviṣyanti kalau yuge // ViP_6,1.47*2:2
                  na prītir vedavādeṣu pāṣaṇḍeṣu yadā ratiḥ 
                  kaler vṛddhis tadā prājñair anumeyā dvijottama //
                   ViP_6,1.48
                  kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram 
                  nārcayiṣyanti maitreya pāṣaṇḍopahatā narāḥ //
                   ViP_6,1.49
                  kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā 
                  ity evaṃ vipra vakṣyanti pāṣaṇḍopahatā narāḥ //
                   ViP_6,1.50
                  svalpāmbuvṛṣṭiḥ parjanyaḥ sasyaṃ svalpaphalaṃ tathā 
                  phalaṃ tathālpasāraṃ ca vipra prāpte kalau yuge //
                   ViP_6,1.51
                  śāṇīprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ 
                  śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge //
                   ViP_6,1.52
                  aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ 
                  bhaviṣyati kalau prāpte uśīraṃ cānulepanam //
                   ViP_6,1.53
                  śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau 
                  śyālādyā hāribhāryāś ca suhṛdo munisattama //
                   ViP_6,1.54
                  kasya mātā pitā kasya yadā karmātmakaḥ pumān 
                  iti codāhariṣyanti śvaśurānugatā narāḥ //
                   ViP_6,1.55
                  vāṅmanaḥkāyikair doṣair abhibhūtāḥ punaḥ punaḥ 
                  narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ //
                   ViP_6,1.56
                  niḥsattvānām aśaucānāṃ nirhrīkāṇāṃ tathā nṛṇām 
                  yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati //
                   ViP_6,1.57
                  niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite 
                  tadā praviralo vipra kvacil loko bhaviṣyati //
                   ViP_6,1.58
                  tatrālpenaiva yatnena puṇyaskandham anuttamam 
                  karoti yaṃ kṛtayuge kriyate tapasā hi saḥ //
                   ViP_6,1.59
[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]]
                  vyāsaś cāha mahābuddhir yad atraiva hi vastuni 
                  tac chrūyatāṃ mahābhāga gadato mama tattvataḥ //
                   ViP_6,2.1
                  kasmin kāle 'lpako dharmo dadāti sumahat phalam 
                  munīnām apy abhūd vādaḥ kaiś cāsau kriyate sukham //
                   ViP_6,2.2
                  saṃdehanirṇayārthāya vedavyāsaṃ mahāmunim 
                  yayus te saṃśayaṃ praṣṭuṃ maitreya munipuṃgavāḥ //
                   ViP_6,2.3
                  dadṛśus te muniṃ tatra jāhnavīsalile dvija 
                  vedavyāsaṃ mahābhāgam ardhasnātaṃ sutaṃ mama //
                   ViP_6,2.4
                  snānāvasānaṃ te tasya pratīkṣanto maharṣayaḥ 
                  tasthus taṭe mahānadyās taruṣaṇḍam upāśritāḥ //
                   ViP_6,2.5
                  magno 'tha jāhnavītoyād utthāyāha suto mama 
                  vyāsaḥ sādhuḥ kaliḥ sādhur ity evaṃ śṛṇvatāṃ vacaḥ 
                  teṣāṃ munīnāṃ bhūyaś ca mamajja sa nadījale //
                   ViP_6,2.6
utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt // ViP_6,2.7
                  nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ 
                  yoṣitaḥ sādhu dhanyās tās tābhyo dhanyataro 'sti kaḥ //
                   ViP_6,2.8
                  tataḥ snātvā yathānyāyam ācāntaṃ taṃ kṛtakriyam 
                  upatasthur mahābhāgā munayas te sutaṃ mama //
                   ViP_6,2.9
                  kṛtasaṃvandanāṃś cāha kṛtāsanaparigrahān 
                  kimartham āgatā yūyam iti satyavatīsutaḥ //
                   ViP_6,2.10
                  tam ūcuḥ saṃśayaṃ praṣṭuṃ bhavantaṃ vayam āgatāḥ 
                  alaṃ tenāstu tāvan naḥ kathyatām aparaṃ tvayā //
                   ViP_6,2.11
                  kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ 
                  yac cāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ //
                   ViP_6,2.12
                  tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune 
                  tat kathyatāṃ tato hṛtsthaṃ pṛcchāmas tvāṃ prayojanam //
                   ViP_6,2.13
                  ity ukto munibhir vyāsaḥ prahasyedam athābravīt 
                  śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti //
                   ViP_6,2.14
                  yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat 
                  dvāpare tac ca māsena ahorātreṇa tat kalau //
                   ViP_6,2.15
                  tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ 
                  prāpnoti puruṣas tena kaliḥ sādhv iti bhāṣitam //
                   ViP_6,2.16
                  dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan 
                  yad āpnoti tad āpnoti kalau saṃkīrtya keśavam //
                   ViP_6,2.17
                  dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau 
                  svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kaleḥ //
                   ViP_6,2.18
                  vratacaryopahāraiś ca grāhyo vedo dvijātibhiḥ 
                  tataḥ svadharmasaṃprāptair yaṣṭavyaṃ vidhivad dhanaiḥ //
                   ViP_6,2.19
                  vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām 
                  patanāya tathā bhāvyaṃ tais tu saṃyamibhiḥ sadā //
                   ViP_6,2.20
                  asamyakkaraṇe doṣas teṣāṃ sarveṣu vastuṣu 
                  bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ //
                   ViP_6,2.21
                  pāratantryaṃ samasteṣu teṣāṃ kāryeṣu vai tataḥ 
                  jayanti te nijāṃl lokān kleśena mahatā dvijāḥ //
                   ViP_6,2.22
                  dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān 
                  nijāñ jayati vai lokāñ śūdro dhanyataras tataḥ //
                   ViP_6,2.23
                  bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ 
                  niyamo muniśārdūlās tenāsau sādhv itīritam //
                   ViP_6,2.24
                  svadharmasyāvirodhena narair labdhaṃ dhanaṃ sadā 
                  pratipādyaṃ ca pātreṣu yaṣṭavyaṃ ca yathāvidhi //
                   ViP_6,2.25
                  tasyārjane mahān kleśaḥ pālane ca dvijottamāḥ 
                  tathāsadviniyogāya vijñeyaṃ gahanaṃ nṛṇām //
                   ViP_6,2.26
                  ebhir anyais tathā kleśaiḥ puruṣo dvijasattamāḥ 
                  nijāñ jayati vai lokān prājāpatyādikān kramāt //
                   ViP_6,2.27
                  yoṣic chuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā 
                  kurvatī samavāpnoti tatsālokyaṃ yato dvijāḥ //
                   ViP_6,2.28
                  nātikleśena mahatā tān eva puruṣo yathā 
                  tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitām //
                   ViP_6,2.29
                  etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ 
                  tat pṛcchata yathākāmaṃ ahaṃ vakṣyāmi vaḥ sphuṭam //
                   ViP_6,2.30
                  tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune 
                  anyasminn eva tat praśne yathāvat kathitaṃ tvayā //
                   ViP_6,2.31
                  tataḥ prahasya tān prāha kṛṣṇadvaipāyano muniḥ 
                  vismayotphullanayanāṃs tāpasāṃs tān upāgatān //
                   ViP_6,2.32
                  mayaiṣa bhavatāṃ praśno jñāto divyena cakṣuṣā 
                  tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam //
                   ViP_6,2.33
                  svalpena hi prayatnena dharmaḥ sidhyati vai kalau 
                  narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ //
                   ViP_6,2.34
                  śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ 
                  tathā strībhir anāyāsāt patiśuśrūṣayaiva hi //
                   ViP_6,2.35
                  tatas tritayam apy etan mama dhanyatamaṃ matam 
                  dharmasaṃsādhane kleśo dvijātīnāṃ kṛtādiṣu //
                   ViP_6,2.36
                  bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā 
                  apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ //
                   ViP_6,2.37
                  tataḥ saṃpūjya te vyāsaṃ praśaśaṃsuḥ punaḥ punaḥ 
                  yathāgataṃ dvijā jagmur vyāsoktikṣatasaṃśayāḥ //
                   ViP_6,2.38
                  bhavato 'pi mahābhāga rahasyaṃ kathitaṃ mayā 
                  atyantaduṣṭasya kaler ayam eko mahān guṇaḥ //
                   ViP_6,2.39
kīrtanād eva kṛṣṇasya muktabandho paraṃ vrajet // ViP_6,1.39*3
                  yac cāhaṃ bhavatā pṛṣṭo jagatām upasaṃhṛtim 
                  prākṛtām antarālāṃ ca tām apy eṣa vadāmi te //
                   ViP_6,2.40
[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe dvitīyo 'dhyāyaḥ]]
                  sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ 
                  naimittikaḥ prākṛtikas tathaivātyantiko mataḥ //
                   ViP_6,3.1
                  brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ 
                  ātyantikaś ca mokṣākhyaḥ prākṛto dviparārdhikaḥ //
                   ViP_6,3.2
                  parārdhasaṃkhyāṃ bhagavan mamācakṣva yayā tu saḥ 
                  dviguṇīkṛtayā jñeyaḥ prākṛtaḥ pratisaṃcaraḥ //
                   ViP_6,3.3
                  sthānāt sthānaṃ daśaguṇam ekasmād gaṇyate dvija 
                  tato 'ṣṭādaśame bhāge parārdham abhidhīyate //
                   ViP_6,3.4
                  parārdhadviguṇaṃ yat tu prākṛtaḥ sa layo dvija 
                  tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai //
                   ViP_6,3.5
                  nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ 
                  taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā //
                   ViP_6,3.6
nāḍikā tu pramāṇena kalā daśa ca pañca ca // ViP_6,3.7
                  unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa 
                  hemamāṣaiḥ kṛtacchidraṃ caturbhiś caturaṅgulaiḥ 
                  māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ //
                   ViP_6,3.8
                  nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattama 
                  ahorātraṃ muhūrtās tu triṃśan māso dinais tathā //
                   ViP_6,3.9
                  māsair dvādaśabhir varṣam ahorātraṃ tu tad divi 
                  tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām //
                   ViP_6,3.10
                  tais tu dvādaśasāhasraiś caturyugam udāhṛtam 
                  caturyugasahasraṃ tu kathyate brahmaṇo dinam //
                   ViP_6,3.11
                  sa kalpas tatra manavaś caturdaśa mahāmune 
                  tadante caiva maitreya brāhmo naimittiko layaḥ //
                   ViP_6,3.12
                  tasya svarūpam atyugraṃ maitreya gadato mama 
                  śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam //
                   ViP_6,3.13
                  caturyugasahasrānte kṣīṇaprāye mahītale 
                  anāvṛṣṭir atīvogrā jāyate śatavārṣikī //
                   ViP_6,3.14
                  tato yāny alpasārāṇi tāni sattvāny aśeṣataḥ 
                  kṣayaṃ yānti muniśreṣṭha pārthivāny anupīḍanāt //
                   ViP_6,3.15
                  tataḥ sa bhagavān kṛṣṇo rudrarūpadharo 'vyayaḥ 
                  kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ //
                   ViP_6,3.16
tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu // ViP_6,3.17ab
After 17ab, D2 ins. :suṣupto harati kleśaś ca x viśva tathaiva ca // ViP_6,3.17ab*4:1
viśvadyaxs tathātharvā vasuḥ saṃyad vasus tathā // ViP_6,3.17ab*4:2
sthitaḥ pibaty aśeṣāṇi jalāni munisattama // ViP_6,3.17cd
                  pītvāmbhāṃsi samastāni prāṇibhūmigatāni vai 
                  śoṣaṃ nayati maitreya samastaṃ pṛthivītalam //
                   ViP_6,3.18
                  samudrān saritaḥ śailān śailaprasravaṇāni ca 
                  pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam //
                   ViP_6,3.19
                  tatas tasyānubhāvena toyāhāropabṛṃhitāḥ 
                  ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ //
                   ViP_6,3.20
                  adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ 
                  dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija //
                   ViP_6,3.21
                  dahyamānaṃ tu tair dīptais trailokyaṃ dvija bhāskaraiḥ 
                  sādrinadyarṇavābhogaṃ niḥsneham abhijāyate //
                   ViP_6,3.22
                  tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija 
                  bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ //
                   ViP_6,3.23
                  tataḥ kālāgnirudro 'sau bhūtvā sarvaharo hariḥ 
                  śeṣāhiśvāsasaṃbhūtaḥ pātālāni dahaty adhaḥ //
                   ViP_6,3.24
                  pātālāni samastāni sa dagdhvā jvalano mahān 
                  bhūmim abhyetya sakalaṃ babhasti vasudhātalam //
                   ViP_6,3.25
                  bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ 
                  jvālāmālāmahāvartas tatraiva parivartate //
                   ViP_6,3.26
                  ambarīṣam ivābhāti trailokyam akhilaṃ tadā 
                  jvālāvartaparīvāram upakṣīṇacarācaram //
                   ViP_6,3.27
                  tatas tāpaparītās tu lokadvayanivāsinaḥ 
                  kṛtādhikārā gacchanti maharlokaṃ mahāmune //
                   ViP_6,3.28
                  tasmād api mahātāpataptā lokās tataḥ param 
                  gacchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ //
                   ViP_6,3.29
                  tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ 
                  mukhaniśvāsajān meghān karoti munisattama //
                   ViP_6,3.30
                  tato gajakulaprakhyās taḍidvanto ninādinaḥ 
                  uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ //
                   ViP_6,3.31
                  kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ 
                  dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ //
                   ViP_6,3.32
                  kecid rāsabhavarṇābhā lākṣārasanibhās tathā 
                  kecid vaiḍūryasaṃkāśā indranīlanibhāḥ kvacit //
                   ViP_6,3.33
                  śaṅkhakundanibhāś cānye jātyañjananibhās tathā 
                  indragopanibhāḥ kecin manaḥśilanibhās tathā //
                   ViP_6,3.34
indragopanibhāḥ kecit tataḥ śikhinibhās tathā // ViP_6,3.34*5:1
manaḥśilābhāḥ kecid vai haritālanibhāḥ pare // ViP_6,3.34*5:2
                  cāṣapatranibhāḥ kecid uttiṣṭhanti ghanā ghanāḥ 
                  kecit puravarākārāḥ kecit parvatasaṃnibhāḥ //
                   ViP_6,3.35
                  kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ 
                  mahārāvā mahākāyāḥ pūrayanti nabhastalam //
                   ViP_6,3.36
varṣantas te mahāsārās tam agnim atibhairavam // ViP_6,3.37ab
After 37ab Ś1 ins.:śamayanti jagat sarvaṃ varṣanti munisattama // ViP_6,3.37ab*6:1
hastihastanibhābhis te dhārābhir aniśaṃ tadā // ViP_6,3.37ab*6:2
śamayanty akhilaṃ vipra trailokyāntaravistṛtam // ViP_6,3.37cd
                  naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ 
                  plāvayanto jagat sarvaṃ varṣanti munisattama //
                   ViP_6,3.38
                  dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam 
                  bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
                   ViP_6,3.39
                  andhakārīkṛte loke naṣṭe sthāvarajaṅgame 
                  varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam //
                   ViP_6,3.40
evaṃ bhavati kalpānte samastaṃ munisattama // ViP_6,3.40*7:1
vāsudevasya māhātmyān nityasya paramātmanaḥ // ViP_6,3.40*7:2
[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe tṛtīyo 'dhyāyaḥ ]]
                  saptarṣisthānam ākramya sthite 'mbhasi mahāmune 
                  ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ //
                   ViP_6,4.1
                  mukhaniśvāsajo viṣṇor vāyus tāñ jaladāṃs tataḥ 
                  nāśayan vāti maitreya varṣāṇām aparaṃ śatam //
                   ViP_6,4.2
                  sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ 
                  anādir ādir viśvasya pītvā vāyum aśeṣataḥ //
                   ViP_6,4.3
                  ekārṇave tatas tasmiñ śeṣaśayyāsthitaḥ prabhuḥ 
                  brahmarūpadharaḥ śete bhagavān ādikṛd dhariḥ //
                   ViP_6,4.4
                  janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ 
                  brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
                   ViP_6,4.5
                  ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ 
                  ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ //
                   ViP_6,4.6
                  eṣa naimittiko nāma maitreya pratisaṃcaraḥ 
                  nimittaṃ tatra yac chete brahmarūpadharo hariḥ //
                   ViP_6,4.7
                  yadā jāgarti sarvātmā sa tadā ceṣṭate jagat 
                  nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute //
                   ViP_6,4.8
                  padmayoner dinaṃ yat tu caturyugasahasravat 
                  ekārṇave kṛte loke tāvatī rātrir iṣyate //
                   ViP_6,4.9
                  tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ 
                  brahmasvarūpadhṛg viṣṇur yathā te kathitaṃ purā //
                   ViP_6,4.10
                  ity eṣa kalpasaṃhārād antarapralayo dvija 
                  naimittikas te kathitaḥ prākṛtaṃ śṛṇvataḥ param //
                   ViP_6,4.11
                  anāvṛṣṭyagnisaṃparkāt kṛte saṃkṣālane mune 
                  samasteṣv eva lokeṣu pātāleṣv akhileṣu ca //
                   ViP_6,4.12
                  mahadāder vikārasya viśeṣāntasya saṃkṣaye 
                  kṛṣṇecchākārite tasmin pravṛtte pratisaṃcare //
                   ViP_6,4.13
                  āpo grasanti vai pūrvaṃ bhūmer gandhātmakaṃ guṇam 
                  āttagandhā tato bhūmiḥ pralayatvāya kalpate //
                   ViP_6,4.14
                  praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā 
                  āpas tadā pravṛddhās tu vegavatyo mahāsvanāḥ //
                   ViP_6,4.15
                  sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca 
                  salilenaivormimatā lokāṃs tāṃs tān samantataḥ //
                   ViP_6,4.16
vyāptam evābhavat sarvaṃ jagad etad dvijottama // ViP_6,4.16*8
                  apām api guṇo yas tu jyotiṣā pīyate tu saḥ 
                  naśyanty āpas tatas tāś ca rasatanmātrasaṃkṣayāt //
                   ViP_6,4.17
                  tataś cāpo hṛtarasā jyotiṣaṃ prāpnuvanti vai 
                  agnyavasthe tu salile tejasā sarvato vṛte //
                   ViP_6,4.18
                  sa cāgniḥ sarvato vyāpya ādatte taj jalaṃ tathā 
                  sarvam āpūryate 'rcibhis tadā jagad idaṃ śanaiḥ //
                   ViP_6,4.19
                  arcirbhiḥ saṃvṛte tasmiṃs tiryag ūrdhvam adhas tathā 
                  jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram //
                   ViP_6,4.20
                  pralīne ca tatas tasmin vāyubhūte 'khilātmani 
                  praṇaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ //
                   ViP_6,4.21
                  praśāmyati tadā jyotir vāyur dodhūyate mahān 
                  nirāloke tadā loke vāyvavasthe ca tejasi //
                   ViP_6,4.22
                  tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ 
                  ūrdhvaṃ cādhaś ca tiryak ca dodhavīti diśo daśa //
                   ViP_6,4.23
                  vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ 
                  praśāmyati tato vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam //
                   ViP_6,4.24
                  arūpam arasasparśam agandhaṃ na ca mūrtimat 
                  sarvam āpūrayac caiva sumahat tat prakāśate //
                   ViP_6,4.25
                  parimaṇḍalaṃ tat suṣiram ākāśaṃ śabdalakṣaṇam 
                  śabdamātraṃ tadākāśaṃ sarvam āvṛtya tiṣṭhati //
                   ViP_6,4.26
                  tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ 
                  bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai 
                  abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ //
                   ViP_6,4.27
bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ // ViP_6,4.28
urvī mahāṃś ca jagataḥ prānte 'ntar bāhyatas tathā // ViP_6,4.29
                  evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai 
                  pratyāhāre tu tāḥ sarvāḥ praviśanti parasparam //
                   ViP_6,4.30
                  yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate 
                  saptadvīpasamudrāntaṃ saptalokaṃ saparvatam //
                   ViP_6,4.31
                  udakāvaraṇaṃ yat tu jyotiṣā pīyate tu tat 
                  jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ //
                   ViP_6,4.32
                  ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān 
                  mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija //
                   ViP_6,4.33
                  guṇasāmyam anudriktam anyūnaṃ ca mahāmune 
                  procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param //
                   ViP_6,4.34
                  ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī 
                  vyaktasvarūpam avyakte tasmin maitreya līyate //
                   ViP_6,4.35
                  ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā pumān 
                  so 'py aṃśaḥ sarvabhūtasya maitreya paramātmanaḥ //
                   ViP_6,4.36
                  na santi yatra sarveśe nāmajātyādikalpanāḥ 
                  sattāmātrātmake jñeye jñānātmany ātmanaḥ pare //
                   ViP_6,4.37
                  tad brahma tat paraṃ dhāma paramātmā sa ceśvaraḥ 
                  sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ //
                   ViP_6,4.38
                  prakṛtir yā mayā khyātā vyaktāvyaktasvarūpiṇī 
                  puruṣaś cāpy ubhāv etau līyete paramātmani //
                   ViP_6,4.39
                  paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ 
                  viṣṇur nāmnā sa vedeṣu vedānteṣu ca gīyate //
                   ViP_6,4.40
                  pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam 
                  tābhyām ubhābhyāṃ puruṣaiḥ sarvamūrtiḥ sa ijyate //
                   ViP_6,4.41
                  ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau 
                  yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ //
                   ViP_6,4.42
                  jñānātmā jñānayogena jñānamūrtiḥ sa cejyate 
                  nivṛtte yogibhir mārge viṣṇur muktiphalapradaḥ //
                   ViP_6,4.43
                  hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate 
                  yac ca vācām aviṣaye tat sarvaṃ viṣṇur avyayaḥ //
                   ViP_6,4.44
                  vyaktaṃ sa eva cāvyaktaṃ sa eva puruṣo 'vyayaḥ 
                  paramātmā ca viśvātmā viśvarūpadharo hariḥ //
                   ViP_6,4.45
                  vyaktāvyaktātmikā tasmin prakṛtiḥ saṃpralīyate 
                  puruṣaś cāpi maitreya vyāpiny avyāhatātmani //
                   ViP_6,4.46
                  dviparārdhātmakaḥ kālaḥ kathito yo mayā tava 
                  tad ahas tasya maitreya viṣṇor īśasya kathyate //
                   ViP_6,4.47
                  vyakte ca prakṛtau līne prakṛtyāṃ puruṣe tathā 
                  tatra sthite niśā cānyā tatpramāṇā mahāmune //
                   ViP_6,4.48
                  naivāhas tasya na niśā nityasya paramātmanaḥ 
                  upacāras tathāpy eṣa tasyeśasya dvijocyate //
                   ViP_6,4.49
                  ity eṣa tava maitreya kathitaḥ prākṛto layaḥ 
                  ātyantikam atho brahman nibodha pratisaṃcaram //
                   ViP_6,4.50
[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe caturtho 'dhyāyaḥ ]]
                  ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ 
                  utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam //
                   ViP_6,5.1
                  ādhyātmiko vai dvividhaḥ śārīro mānasas tathā 
                  śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ //
                   ViP_6,5.2
                  śirorogapratiśyāyajvaraśūlabhagaṃdaraiḥ 
                  gulmārśaḥśvāsaśvayathucchardyādibhir anekadhā //
                   ViP_6,5.3
                  tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ 
                  bhidyate dehajas tāpo mānasaṃ śrotum arhasi //
                   ViP_6,5.4
                  kāmakrodhabhayadveṣalobhamohaviṣādajaḥ 
                  śokāsūyāvamānerṣyāmātsaryādibhavas tathā //
                   ViP_6,5.5
                  mānaso 'pi dvijaśreṣṭha tāpo bhavati naikadhā 
                  ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ //
                   ViP_6,5.6
                  mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ 
                  sarīsṛpādyaiś ca nṛṇāṃ janyante cādhibhautikaḥ //
                   ViP_6,5.7
                  śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ 
                  tāpo dvijavaraśreṣṭha kathyate cādhidaivikaḥ //
                   ViP_6,5.8
                  garbhajanmajarājñānamṛtyunārakajaṃ tathā 
                  duḥkhaṃ sahasraśo bhedair bhidyate munisattama //
                   ViP_6,5.9
                  sukumāratanur garbhe jantur bahumalāvṛte 
                  ulbasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ //
                   ViP_6,5.10
                  atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ 
                  atitāpibhir atyarthaṃ vardhamānātivedanaḥ //
                   ViP_6,5.11
                  prasāraṇākuñcanādau nāṅgānāṃ prabhur ātmanaḥ 
                  śakṛnmūtramahāpaṅkaśāyī sarvatrapīḍitaḥ //
                   ViP_6,5.12
                  nirucchvāsaḥ sacaitanyaḥ smarañ janmaśatāny atha 
                  āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ //
                   ViP_6,5.13
                  jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ 
                  prājāpatyena vātena pīḍyamānāsthibandhanaḥ //
                   ViP_6,5.14
                  adhomukho vai kriyate prabalaiḥ sūtimārutaiḥ 
                  kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ //
                   ViP_6,5.15
                  mūrcchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā 
                  vijñānabhraṃśam āpnoti jātaś ca munisattama //
                   ViP_6,5.16
                  kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ 
                  pūtivraṇān nipatito dharaṇyāṃ kṛmiko yathā //
                   ViP_6,5.17
                  kaṇḍūyane 'pi cāśaktaḥ parivarte 'py anīśvaraḥ 
                  snānapānādikāhāram avāpnoti parecchayā //
                   ViP_6,5.18
                  aśuciprastare suptaḥ kīṭadaṃśādibhis tathā 
                  bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe //
                   ViP_6,5.19
                  janmaduḥkhāny anekāni janmano 'nantarāṇi ca 
                  bālabhāve yadāpnoti ādhibhautādikāni ca //
                   ViP_6,5.20
                  ajñānatamasācchanno mūḍhāntaḥkaraṇo naraḥ 
                  na jānāti kutaḥ ko 'haṃ kvāhaṃ gantā kimātmakaḥ //
                   ViP_6,5.21
                  kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam 
                  kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate //
                   ViP_6,5.22
                  ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham 
                  kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat //
                   ViP_6,5.23
                  evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat 
                  avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ //
                   ViP_6,5.24
                  ajñānaṃ tāmaso bhāvaḥ kāryārambhāpravṛttayaḥ 
                  ajñānināṃ pravartante karmalopās tato dvija //
                   ViP_6,5.25
                  narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ 
                  tasmād ajñānināṃ duḥkham iha cāmutra cottamam //
                   ViP_6,5.26
                  jarājarjaradehaś ca śithilāvayavaḥ pumān 
                  vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ //
                   ViP_6,5.27
                  dūrapraṇaṣṭanayano vyomāntargatatārakaḥ 
                  nāsāvivaraniryātalomapuñjaś caladvapuḥ //
                   ViP_6,5.28
                  prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ 
                  utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ //
                   ViP_6,5.29
                  kṛcchrāc caṅkramaṇotthānaśayanāsanaceṣṭitaḥ 
                  mandībhavacchrotranetraḥ sravallālāvilānanaḥ //
                   ViP_6,5.30
                  anāyattaiḥ samastaiś ca karaṇair maraṇonmukhaḥ 
                  tatkṣaṇe 'py anubhūtānām asmartākhilavastūnām //
                   ViP_6,5.31
                  sakṛd uccārite vākye samudbhūtamahāśramaḥ 
                  śvāsakāsamahāyāsasamudbhūtaprajāgaraḥ //
                   ViP_6,5.32
                  anyenotthāpyate 'nyena tathā saṃveśyate jarī 
                  bhṛtyātmaputradārāṇām avamānāspadīkṛtaḥ //
                   ViP_6,5.33
                  prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ 
                  hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ //
                   ViP_6,5.34
                  anubhūtam ivānyasmiñ janmany ātmaviceṣṭitam 
                  saṃsmaran yauvane dīrghaṃ niḥśvasity atitāpitaḥ //
                   ViP_6,5.35
                  evamādīni duḥkhāni jarāyām anubhūya vai 
                  maraṇe yāni duḥkhāni prāpnoti śṛṇu tāny api //
                   ViP_6,5.36
                  ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ 
                  muhur glāniḥ paravaśo muhur jñānalavānvitaḥ //
                   ViP_6,5.37
                  hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu 
                  ete kathaṃ bhaviṣyantīty atīvamamatākulaḥ //
                   ViP_6,5.38
                  marmabhidbhir mahārogaiḥ krakacair iva dāruṇaiḥ 
                  śarair ivāntakasyograiś chidyamānāsthibandhanaḥ //
                   ViP_6,5.39
                  vivartamānatārākṣir hastapādaṃ muhuḥ kṣipan 
                  saṃśuṣyamāṇatālvoṣṭhapuṭo ghuraghurāyate //
                   ViP_6,5.40
                  niruddhakaṇṭho doṣaughair udānaśvāsapīḍitaḥ 
                  tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
                   ViP_6,5.41
                  kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ 
                  tataś ca yātanādehaṃ kleśena pratipadyate //
                   ViP_6,5.42
                  etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām 
                  śṛṇuṣva narake yāni prāpyante puruṣair mṛtaiḥ //
                   ViP_6,5.43
                  yāmyakiṃkarapāśādigrahaṇaṃ daṇḍatāḍanam 
                  yamasya darśanaṃ cogram ugramārgavilokanam //
                   ViP_6,5.44
                  karambhavālukāvahniyantraśastrādibhīṣaṇe 
                  pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ //
                   ViP_6,5.45
                  krakacaiḥ pāṭyamānānāṃ mūṣāyāṃ cāpi dhamyatām 
                  kuṭhāraiḥ kṛtyamānānāṃ bhūmau cāpi nikhanyatām //
                   ViP_6,5.46
                  śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām 
                  gṛdhraiḥ saṃbhakṣyamāṇānāṃ dvīpibhiś copabhujyatām //
                   ViP_6,5.47
                  kvāthyatāṃ tailamadhye ca klidyatāṃ kṣārakardame 
                  uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ //
                   ViP_6,5.48
                  narake yāni duḥkhāni pāpahetūdbhavāni vai 
                  prāpyante nārakair vipra teṣāṃ saṃkhyā na vidyate //
                   ViP_6,5.49
                  na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ 
                  svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ //
                   ViP_6,5.50
                  punaś ca garbhe bhavati jāyate ca punar naraḥ 
                  garbhe vilīyate bhūyo jāyamāno 'stam eti ca //
                   ViP_6,5.51
                  jātamātraś ca mriyate bālabhāve 'tha yauvane 
                  madhyamaṃ vā vayaḥ prāpya vārddhake vā dhruvā mṛtiḥ //
                   ViP_6,5.52
                  yāvaj jīvati tāvac ca duḥkhair nānāvidhaiḥ plutaḥ 
                  tantukāraṇapakṣmaughair āste kārpāsabījavat //
                   ViP_6,5.53
                  dravyanāśe tathotpattau pālane ca tathā nṛṇām 
                  bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu //
                   ViP_6,5.54
                  yad yat prītikaraṃ puṃsāṃ vastu maitreya jāyate 
                  tad eva duḥkhavṛkṣasya bījatvam upagacchati //
                   ViP_6,5.55
                  kalatraputramitrārthagṛhakṣetradhanādikaiḥ 
                  kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham //
                   ViP_6,5.56
                  iti saṃsāraduḥkhārkatāpatāpitacetasām 
                  vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām //
                   ViP_6,5.57
                  tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ 
                  garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ //
                   ViP_6,5.58
                  nirastātiśayāhlādasukhabhāvaikalakṣaṇā 
                  bheṣajaṃ bhagavatprāptir ekāntātyantikī matā //
                   ViP_6,5.59
                  tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ 
                  tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune //
                   ViP_6,5.60
                  āgamotthaṃ vivekāc ca dvidhā jñānaṃ tathocyate 
                  śabdabrahmāgamamayaṃ paraṃ brahma vivekajam //
                   ViP_6,5.61
                  andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam 
                  yathā sūryas tathā jñānaṃ yad viprarṣe vivekajam //
                   ViP_6,5.62
                  manur apy āha vedārthaṃ smṛtvā yan munisattama 
                  tad etac chrūyatām atra saṃbandhe gadato mama //
                   ViP_6,5.63
                  dve brahmaṇī veditavye śabdabrahma paraṃ ca yat 
                  śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati //
                   ViP_6,5.64
                  dve vidye veditavye vai iti cātharvaṇī śrutiḥ 
                  parayā tv akṣaraprāptir ṛgvedādimayāparā //
                   ViP_6,5.65
                  yat tad avyaktam ajaram acintyam ajam avyayam 
                  anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam //
                   ViP_6,5.66
                  vibhuṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam 
                  vyāpy avyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ //
                   ViP_6,5.67
                  tad brahma tat paraṃ dhāma tad dhyeyaṃ mokṣakāṅks.iṇām 
                  śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam //
                   ViP_6,5.68
                  tad eva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ 
                  vācako bhagavacchabdas tasyādyasyākṣayātmanaḥ //
                   ViP_6,5.69
                  evaṃ nigaditārthasya sa tattvaṃ tasya tattvataḥ 
                  jñāyate yena taj jñānaṃ param anyat trayīmayam //
                   ViP_6,5.70
                  aśabdagocarasyāpi tasya vai brahmaṇo dvija 
                  pūjāyāṃ bhagavacchabdaḥ kriyate hy aupacārikaḥ //
                   ViP_6,5.71
                  śuddhe mahāvibhūtyākhye pare brahmaṇi vartate 
                  maitreya bhagavacchabdaḥ sarvakāraṇakāraṇe //
                   ViP_6,5.72
                  saṃbharteti tathā bhartā bhakāro 'rthadvayānvitaḥ 
                  netā gamayitā sraṣṭā gakārārthas tathā mune //
                   ViP_6,5.73
                  aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ 
                  jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīraṇā //
                   ViP_6,5.74
                  vasanti tatra bhūtāni bhūtātmany akhilātmani 
                  sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ //
                   ViP_6,5.75
                  evam eṣa mahāśabdo bhagavān iti sattama 
                  paramabrahmabhūtasya vāsudevasya nānyagaḥ //
                   ViP_6,5.76
                  tatra pūjyapadārthoktiparibhāṣāsamanvitaḥ 
                  śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ //
                   ViP_6,5.77
                  utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim 
                  vetti vidyām avidyāṃ ca sa vācyo bhagavān iti //
                   ViP_6,5.78
                  jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ 
                  bhagavacchabdavācyāni vinā heyair guṇādibhiḥ //
                   ViP_6,5.79
                  sarvāṇi tatra bhūtāni vasanti paramātmani 
                  bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ //
                   ViP_6,5.80
                  khāṇḍikyajanakāyāha pṛṣṭaḥ keśidhvajaḥ purā 
                  nāmavyākhyām anantasya vāsudevasya tattvataḥ //
                   ViP_6,5.81
                  bhūteṣu vasate so 'ntar vasanty atra ca tāni yat 
                  dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ //
                   ViP_6,5.82
                  bhūteṣu yo 'ntar vasati sma nityaṃ sarvāṇi bhūtāni ca yatra santi 
                  dhātā vidhātā parameśvaraś ca sa vāsudevo na yataḥ paro 'nyaḥ //
                   ViP_6,5.82*9
                  sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃś ca mune vyatītaḥ 
                  atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle //
                   ViP_6,5.83
                  samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ 
                  icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau //
                   ViP_6,5.84
                  tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ 
                  paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe //
                   ViP_6,5.85
                  sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ 
                  sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ //
                   ViP_6,5.86
                  saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam 
                  saṃdṛśyate vāpy avagamyate vā taj jñānam ajñānam ato 'nyad uktam //
                   ViP_6,5.87
vyarthaṃ janmaśataṃ tasya śrutvā vaktraparāṅmukhaḥ // ViP_6,5.87*10:1
aśvamedhasamaṃ jñeyaṃ kurukṣetraśatādhikam // ViP_6,5.87*10:2
niṣphalaṃ jīvitaṃ tasya asya jñānaparāṅmukhaḥ // ViP_6,5.87*10:3
[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe pañcamo 'dhyāyaḥ ]]
                  svādhyāyasaṃyamābhyāṃ sa dṛśyate puruṣottamaḥ 
                  tatprāptikāraṇaṃ brahma tad etad iti paṭhyate //
                   ViP_6,6.1
                  svādhyāyād yogam āsīta yogāt svādhyāyam ācaret 
                  svādhyāyayogasaṃpattyā paramātmā prakāśate //
                   ViP_6,6.2
                  tadīkṣaṇāya svādhyāyaś cakṣur yogas tathāparam 
                  na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate //
                   ViP_6,6.3
                  bhagavaṃs tam ahaṃ yogaṃ jñātum icchāmi taṃ vada 
                  jñāte yatrākhilādhāraṃ paśyeyaṃ parameśvaram //
                   ViP_6,6.4
                  yathā keśidhvajaḥ prāha khāṇḍikyāya mahātmane 
                  janakāya purā yogaṃ tathāhaṃ kathayāmi te //
                   ViP_6,6.5
                  khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat 
                  kathaṃ tayoś ca saṃvādo yogasaṃbandhavān abhūt //
                   ViP_6,6.6
                  dharmadhvajo vai janakas tasya putro 'mitadhvajaḥ 
                  kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ //
                   ViP_6,6.7
                  kṛtadhvajasya putro 'bhūt khyātaḥ keśidhvajo dvija 
                  putro 'mitadhvajasyāpi khāṇḍikyajanako 'bhavat //
                   ViP_6,6.8
                  karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī 
                  keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ //
                   ViP_6,6.9
                  tāv ubhāv api caivāstāṃ vijigīṣū parasparam 
                  keśidhvajena khāṇḍikyaḥ svarājyād avaropitaḥ //
                   ViP_6,6.10
                  purodhasā mantribhiś ca samaveto 'lpasādhanaḥ 
                  rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat //
                   ViP_6,6.11
                  iyāja so 'pi subahūn yajñāñ \jñānavyapāśrayaḥ 
                  brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā //
                   ViP_6,6.12
                  ekadā vartamānasya yāge yogavidāṃ vara 
                  dharmadhenuṃ jaghānograḥ śārdūlo vijane vane //
                   ViP_6,6.13
                  tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ 
                  prāyaścittaṃ sa papraccha kim atreti vidhīyate //
                   ViP_6,6.14
                  te cocur na vayaṃ vidmaḥ kaśeruḥ pṛcchyatām iti 
                  kaśerur api tenoktas tatheti prāha bhārgavam //
                   ViP_6,6.15
                  śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati 
                  sa gatvā tam apṛcchac ca so 'py āha śṛṇu yan mune //
                   ViP_6,6.16
                  na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi 
                  vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā //
                   ViP_6,6.17
                  sa cāha taṃ prayāmy eṣa praṣṭum ātmaripuṃ mune 
                  prāpta eva mayā yajño yadi māṃ sa haniṣyati //
                   ViP_6,6.18
                  prāyaścittaṃ sa cet pṛṣṭo vadiṣyati ripur mama 
                  tataś cāvikalo yāgo muniśreṣṭha bhaviṣyati //
                   ViP_6,6.19
                  ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ 
                  vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahāmatiḥ //
                   ViP_6,6.20
                  tam āyāntaṃ samālokya khāṇḍikyo ripum ātmanaḥ 
                  provāca krodhatāmrākṣaḥ samāropitakārmukaḥ //
                   ViP_6,6.21
                  kṛṣṇājinaṃ tvaṃ kavacam ābadhyāsmān nihaṃsyasi 
                  kṛṣṇājinadhare vetsi na mayi prahariṣyati //
                   ViP_6,6.22
                  mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim 
                  yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ //
                   ViP_6,6.23
                  sa tvām ahaṃ haniṣyāmi na me jīvan vimokṣyase 
                  ātatāyy asi durbuddhe mama rājyaharo ripuḥ //
                   ViP_6,6.24
                  khāṇḍikya saṃśayaṃ praṣṭuṃ bhavantam aham āgataḥ 
                  na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
                   ViP_6,6.25
                  tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ 
                  mantrayām āsa khāṇḍikyaḥ sarvair eva mahāmatiḥ //
                   ViP_6,6.26
                  tam ūcur mantriṇo vadhyo ripur eṣa vaśaṃ gataḥ 
                  hate tu pṛthivī sarvā tava vaśyā bhaviṣyati //
                   ViP_6,6.27
                  khāṇḍikyaś cāha tān sarvān evam etan na saṃśayaḥ 
                  hate tu pṛthivī sarvā mama vaśyā bhaviṣyati //
                   ViP_6,6.28
                  paralokajayas tasya pṛthivī sakalā mama 
                  na hanmi cel lokajayo mama tv asya vasuṃdharā //
                   ViP_6,6.29
nāhaṃ manye lokajayād adhikā syād vasuṃdharā // ViP_6,6.29*11
                  paralokajayo 'nantaḥ svalpakālo mahījayaḥ 
                  tasmād enaṃ na haniṣye yat pṛcchati vadāmi tat //
                   ViP_6,6.30
                  tatas tam abhyupetyāha khāṇḍikyajanako ripum 
                  praṣṭavyaṃ yat tvayā sarvaṃ tat pṛcchasva vadāmy aham //
                   ViP_6,6.31
                  tataḥ sarvaṃ yathāvṛttaṃ dharmadhenuvadhaṃ dvija 
                  kathayitvā sa papraccha prāyaścittaṃ hi tadgatam //
                   ViP_6,6.32
                  sa cācaṣṭa yathānyāyaṃ dvija keśidhvajāya tat 
                  prāyaścittam aśeṣeṇa yad vai tatra vidhīyate //
                   ViP_6,6.33
                  viditārthaḥ sa tenaiva anujñāto mahātmanā 
                  yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt //
                   ViP_6,6.34
                  krameṇa vidhivad yāgaṃ nītvā so 'vabhṛthāplutaḥ 
                  kṛtakṛtyas tato bhūtvā cintayām āsa pārthivaḥ //
                   ViP_6,6.35
                  pūjitā ṛtvijaḥ sarve sadasyā mānitā mayā 
                  tathaivārthijano 'py arthair yojito 'bhimatair mayā //
                   ViP_6,6.36
                  yathārham atra lokasya mayā sarvaṃ viceṣṭitam 
                  aniṣpannakriyaṃ cetas tathāpi mama kiṃ yathā //
                   ViP_6,6.37
                  itthaṃ saṃcintayann eva sasmāra sa mahīpatiḥ 
                  khāṇḍikyāya na datteti mayā vai gurudakṣiṇā //
                   ViP_6,6.38
                  sa jagāma tato bhūyo ratham āruhya pārthivaḥ 
                  maitreya durgagahanaṃ khāṇḍikyo yatra saṃsthitaḥ //
                   ViP_6,6.39
                  khāṇḍikyo 'pi punar dṛṣṭvā tam āyāntaṃ dhṛtāyudhaḥ 
                  tasthau hantuṃ kṛtamatis tam āha sa punar nṛpaḥ //
                   ViP_6,6.40
                  bho nāhaṃ te 'pakārāya prāptaḥ khāṇḍikya mā krudhaḥ 
                  guror niṣkrayadānāya mām avehi tvam āgatam //
                   ViP_6,6.41
                  niṣpādito mayā yāgaḥ samyak tvadupadeśataḥ 
                  so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām //
                   ViP_6,6.42
                  bhūyaḥ sa mantribhiḥ sārdhaṃ mantrayām āsa pārthivaḥ 
                  guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti //
                   ViP_6,6.43
                  tam ūcur mantriṇo rājyam aśeṣaṃ prārthyatām ayam 
                  kṛtibhiḥ prārthyate rājyam anāyāsitasainikaiḥ //
                   ViP_6,6.44
                  prahasya tān āha nṛpaḥ sa khāṇḍikyo mahāmatiḥ 
                  svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham //
                   ViP_6,6.45
                  evam etad bhavanto 'tra arthasādhanamantriṇaḥ 
                  paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ //
                   ViP_6,6.46
                  ity uktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpam 
                  uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām //
                   ViP_6,6.47
                  bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt 
                  bhavān adhyātmavijñānaparamārthavicakṣaṇaḥ //
                   ViP_6,6.48
                  yadi ced dīyate mahyaṃ bhavatā guruniṣkrayaḥ 
                  tat kleśapraśamāyālaṃ yat karma tad udīraya //
                   ViP_6,6.49
[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]
                  na prārthitaṃ tvayā kasmān mama rājyam akaṇṭakam 
                  rājyalābhād vinā nānyat kṣatriyāṇām atipriyam //
                   ViP_6,7.1
                  keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ 
                  rājyam etad aśeṣaṃ te yatra gṛdhnanty apaṇḍitāḥ //
                   ViP_6,7.2
                  kṣatriyāṇām ayaṃ dharmo yat prajāparipālanam 
                  vadhaś ca dharmayuddhena svarājyaparipanthinām //
                   ViP_6,7.3
yat prajāpālanaṃ yac ca svarājyapratipakṣaṇām // ViP_6,7.3*12
                  yatrāśaktasya me doṣo naivāsty apahṛte tvayā 
                  bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā //
                   ViP_6,7.4
                  janmopabhogalipsārtham iyaṃ rājyaspṛhā mama 
                  anyeṣāṃ doṣajā naiva dharmam evānurudhyate //
                   ViP_6,7.5
na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam // ViP_6,7.6ab
After 6ab G1 ins.:janmopabhogakṣayadaṃ yogād anyan na vidyate // ViP_6,7.6ab*13:1
brahmavīhi mahābhāga yogaṃ yogaviduttama // ViP_6,7.6ab*13:2
vijñātayogaśāstrārthāḥ tvam asyān nimisaṃtatau // ViP_6,7.6ab*13:3
ato na yācitaṃ rājyam avidyāntargataṃ tava // ViP_6,7.6cd
                  rājye gṛdhnanty avidvāṃso mamatvāhṛtacetasaḥ 
                  ahaṃmānamahāpānamadamattā na mādṛśāḥ //
                   ViP_6,7.7
                  tataḥ prahṛṣṭaḥ sādhv iti prāha keśidhvajo nṛpaḥ 
                  khāṇḍikyajanakaṃ prītyā śrūyatāṃ vacanaṃ mama //
                   ViP_6,7.8
                  aham avidyayā mṛtyuṃ tartukāmaḥ karomi vai 
                  rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā //
                   ViP_6,7.9
                  tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam 
                  śrūyatāṃ cāpy avidyāyāḥ svarūpaṃ kulanandana //
                   ViP_6,7.10
                  anātmany ātmabuddhir yā asve svam iti yā matiḥ 
                  avidyātarusaṃbhūtibījam etad dvidhā sthitam //
                   ViP_6,7.11
                  pañcabhūtātmake dehe dehī mohatamovṛtaḥ 
                  aham etad itīty uccaiḥ kurute kumatir matim //
                   ViP_6,7.12
                  ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite 
                  ātmany ātmamayaṃ bhāvaṃ kaḥ karoti kalevare //
                   ViP_6,7.13
                  kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ 
                  adehe hy ātmani prājño mamedam iti manyate //
                   ViP_6,7.14
                  itthaṃ ca putrapautreṣu taddehotpāditeṣu kaḥ 
                  karoti paṇḍitaḥ svāmyam anātmani kalevare //
                   ViP_6,7.15
                  sarvaṃ dehopabhogāya kurute karma mānavaḥ 
                  dehaś cānyo yadā puṃsas tadā bandhāya tatparam //
                   ViP_6,7.16
yadi nāmāsya kāyasya yad antas tad bahir bhavet // ViP_6,7.16*14:1
daṇḍam ādāya loko 'yaṃ śunaḥ kākāṃś ca vārayet // ViP_6,7.16*14:2
                  mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdambhasā 
                  pārthivo 'yaṃ tathā deho mṛdambholepanasthitiḥ //
                   ViP_6,7.17
                  pañcabhūtātmakair bhogaiḥ pañcabhūtātmakaṃ vapuḥ 
                  āpyāyate yadi tataḥ puṃso garvo 'tra kiṃ kṛtaḥ //
                   ViP_6,7.18
                  anekajanmasāhasrīṃ saṃsārapadavīṃ vrajan 
                  mohaśramaṃ prayāto 'sau vāsanāreṇuguṇṭhitaḥ //
                   ViP_6,7.19
                  prakṣālyate yadā so 'sya reṇur jñānoṣṇavāriṇā 
                  tadā saṃsārapānthasya yāti mohaśramaḥ śamam //
                   ViP_6,7.20
                  mohaśrame śamaṃ yāte svasthāntaḥkaraṇaḥ pumān 
                  ananyātiśayābādhaṃ paraṃ nirvāṇam ṛcchati //
                   ViP_6,7.21
                  nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ 
                  duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ //
                   ViP_6,7.22
                  jalasya nāgnisaṃsargaḥ sthālīsaṅgāt tathāpi hi 
                  śabdodrekādikān dharmāṃs tat karoti yathā mune //
                   ViP_6,7.23
                  tathātmā prakṛteḥ saṅgād ahaṃmānādidūṣitaḥ 
                  bhajate prākṛtān dharmān anyas tebhyo hi so 'vyayaḥ //
                   ViP_6,7.24
                  tad etat kathitaṃ bījam avidyāyā mayā tava 
                  kleśānāṃ ca kṣayakaraṃ yogād anyan na vidyate //
                   ViP_6,7.25
                  taṃ bravīhi mahābhāga yogaṃ yogaviduttama 
                  vijñātayogaśāstrārthas tvam asyāṃ nimisaṃtatau //
                   ViP_6,7.26
                  yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama 
                  yatra sthito na cyavate prāpya brahmalayaṃ muniḥ //
                   ViP_6,7.27
                  mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ 
                  bandhasya viṣayāsaṅgi mukter nirviṣayaṃ tathā //
                   ViP_6,7.28
                  viṣayebhyaḥ samāhṛtya vijñānātmā mano muniḥ 
                  cintayen muktaye tena brahmabhūtaṃ pareśvaram //
                   ViP_6,7.29
                  ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune 
                  vikāryam ātmanaḥ śaktyā loham ākarṣako yathā //
                   ViP_6,7.30
                  ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ 
                  tasyā brahmaṇi saṃyogo yoga ity abhidhīyate //
                   ViP_6,7.31
                  evam atyantavaiśiṣṭyayuktadharmopalakṣaṇaḥ 
                  yasya yogaḥ sa vai yogī mumukṣur abhidhīyate //
                   ViP_6,7.32
eko vai bandhamokṣasya na dvitīyo 'sti kaścana // ViP_6,7.32*15:1
pūrve samudre yaḥ panthā na sa gacchati paścimam // ViP_6,7.32*15:2
saṅgasya karmaṇā buddhiḥ pūrvotpattau na saṃbhavet // ViP_6,7.32*15:3
evaṃ dharmo 'bhyupāyena nānyadharmeṣu kāraṇam // ViP_6,7.32*15:4
                  yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate 
                  viniṣpannasamādhis tu parabrahmopalabdhimān //
                   ViP_6,7.33
                  yady antarāyadoṣeṇa dūṣyate cāsya mānasam 
                  janmāntarair abhyasato muktiḥ pūrvasya jāyate //
                   ViP_6,7.34
                  viniṣpannasamādhis tu muktiṃ tatraiva janmani 
                  prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt //
                   ViP_6,7.35
                  brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān 
                  seveta yogī niṣkāmo yogyatāṃ svamano nayan //
                   ViP_6,7.36
                  svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān 
                  kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ //
                   ViP_6,7.37
                  ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ 
                  viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ //
                   ViP_6,7.38
                  ekaṃ bhadrāsanādīnāṃ samāsthāya guṇair yutaḥ 
                  yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
                   ViP_6,7.39
                  prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat 
                  prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca //
                   ViP_6,7.40
                  paraspareṇābhibhavaṃ prāṇāpānau yadānilau 
                  kurutaḥ sa dvidhānena tṛtīyaḥ saṃyamāt tayoḥ //
                   ViP_6,7.41
                  tasya cālambanavataḥ sthūlarūpaṃ dvijottama 
                  ālambanam anantasya yogino 'bhyasataḥ smṛtam //
                   ViP_6,7.42
                  śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit 
                  kuryāc cittānukārīṇi pratyāhāraparāyaṇaḥ //
                   ViP_6,7.43
                  vaśyatā paramā tena jāyate 'ticalātmanām 
                  indriyāṇām avaśyais tair na yogī yogasādhakaḥ //
                   ViP_6,7.44
                  prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ 
                  vaśīkṛtais tataḥ kuryāt sthitaṃ cetaḥ śubhāśraye //
                   ViP_6,7.45
                  kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ 
                  yadādhāram aśeṣaṃ tad dhanti doṣasamudbhavam //
                   ViP_6,7.46
                  āśrayaś cetaso brahma dvidhā tac ca svarūpataḥ 
                  bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca //
                   ViP_6,7.47
                  trividhā bhāvanā bhūpa viśvam etan nibodhatām 
                  brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā //
                   ViP_6,7.48
                  karmabhāvātmikā hy ekā brahmabhāvātmikāparā 
                  ubhayātmikā tathaivānyā trividhā bhāvabhāvanā //
                   ViP_6,7.49
                  sanandanādayo brahmabhāvabhāvanayā yutāḥ 
                  karmabhāvanayā cānye devādyāḥ sthāvarāś carāḥ //
                   ViP_6,7.50
                  hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā 
                  adhikārabodhayukteṣu vidyate bhāvabhāvanā //
                   ViP_6,7.51
                  akṣīṇeṣu samasteṣu viśeṣajñānakarmasu 
                  viśvam etat paraṃ cānyad bhedabhinnadṛśāṃ nṛpa //
                   ViP_6,7.52
                  pratyastamitabhedaṃ yat sattāmātram agocaram 
                  vacasām ātmasaṃvedyaṃ taj jñānaṃ brahmasaṃjñitam //
                   ViP_6,7.53
                  tac ca viṣṇoḥ paraṃ rūpam arūpasyājam akṣaram 
                  viśvasvarūpavairūpyalakṣaṇaṃ paramātmanaḥ //
                   ViP_6,7.54
                  na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ 
                  tataḥ sthūlaṃ hare rūpaṃ cintayed viśvagocaram //
                   ViP_6,7.55
                  hiraṇyagarbho bhagavān vāsavo 'tha prajāpatiḥ 
                  maruto vasavo rudrā bhāskarās tārakā grahāḥ //
                   ViP_6,7.56
                  gandharvayakṣadaityādyāḥ sakalā devayonayaḥ 
                  manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ //
                   ViP_6,7.57
                  bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ 
                  pradhānādiviśeṣāntaṃ cetanācetanātmakam //
                   ViP_6,7.58
                  ekapādaṃ dvipādaṃ ca bahupādam apādakam 
                  mūrtam etad dhare rūpaṃ bhāvanātritayātmakam //
                   ViP_6,7.59
                  etat sarvam idaṃ viśvaṃ jagad etac carācaram 
                  parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam //
                   ViP_6,7.60
tattvāc ca śaktivikṣepāḥ tadājñāsaṃjñitā vibhoḥ // ViP_6,7.60*16
                  viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā 
                  avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate //
                   ViP_6,7.61
                  yayā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā 
                  saṃsāratāpān akhilān avāpnoty atisaṃtatān //
                   ViP_6,7.62
                  tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā 
                  sarvabhūteṣu bhūpāla tāratamyena lakṣyate //
                   ViP_6,7.63
                  aprāṇavatsu svalpālpā sthāvareṣu tato 'dhikā 
                  sarīsṛpeṣu tebhyo 'nyāpy atiśaktyā patattriṣu //
                   ViP_6,7.64
                  patattribhyo mṛgās tebhyas tacchaktyā paśavo 'dhikāḥ 
                  paśubhyo manujāś cāpi śaktyā puṃsaḥ prabhāvitāḥ //
                   ViP_6,7.65
tebhyo 'pi nāgagandharvayakṣādyā devatā nṛpa // ViP_6,7.66
                  śakraḥ samastadevebhyas tataś cāpi prajāpatiḥ 
                  hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ //
                   ViP_6,7.67
                  etāny aśeṣarūpāṇi tasya rūpāṇi pārthiva 
                  yatas tacchaktiyogena yuktāni nabhasā yathā //
                   ViP_6,7.68
                  dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate 
                  amūrtaṃ brahmaṇo rūpaṃ yat sad ity ucyate budhaiḥ //
                   ViP_6,7.69
                  samastāḥ śaktayaś caitā nṛpa yatra pratiṣṭhitāḥ 
                  tad viśvarūparūpaṃ vai rūpam anyad dharer mahat //
                   ViP_6,7.70
                  samastaśaktirūpāṇi tat karoti janeśvara 
                  devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā //
                   ViP_6,7.71
                  jagatām upakārāya na sā karmanimittajā 
                  ceṣṭā tasyāprameyasya vyāpiny avyāhatātmikā //
                   ViP_6,7.72
                  tad rūpaṃ viśvarūpasya tasya yogayujā nṛpa 
                  cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam //
                   ViP_6,7.73
                  yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ 
                  tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam //
                   ViP_6,7.74
                  tasmāt samastaśaktīnām ādhāre tatra cetasaḥ 
                  kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā //
                   ViP_6,7.75
                  śubhāśrayaḥ sa cittasya sarvagasya tathātmanaḥ 
                  tribhāvabhāvanātīto muktaye yogināṃ nṛpa //
                   ViP_6,7.76
                  anye tu puruṣavyāghra cetaso ye vyapāśrayāḥ 
                  aśuddhās te samastās tu devādyāḥ karmayonayaḥ //
                   ViP_6,7.77
                  mūrtaṃ bhagavato rūpaṃ sarvāpāśrayaniḥspṛham 
                  eṣā vai dhāraṇā proktā yac cittaṃ tatra dhāryate //
                   ViP_6,7.78
                  tac ca mūrtaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa 
                  tac chrūyatām anādhāre dhāraṇā nopapadyate //
                   ViP_6,7.79
                  prasannacāruvadanaṃ padmapattropamekṣaṇam 
                  sukapolaṃ suvistīrṇalalāṭaphalakojjvalam //
                   ViP_6,7.80
                  samakarṇāntavinyastacārukarṇavibhūṣaṇam 
                  kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam //
                   ViP_6,7.81
                  valītribhaṅginā magnanābhinā codareṇa vai 
                  pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam //
                   ViP_6,7.82
                  samasthitorujaṅghaṃ ca susthitāṅghrikarāmbujam 
                  cintayed brahmabhūtaṃ taṃ pītanirmalavāsasam //
                   ViP_6,7.83
kirīṭacārukeyūrakaṭakādivibhūṣitam // ViP_6,7.84
śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam // ViP_6,7.85ab
After 85ab T3 ins.:varadābhayahastaṃ ca mudrikāhastabhūṣitam // ViP_6,7.85ab*17
cintayet tanmayo yogī samādhāyātmamānasam // ViP_6,7.85cd
                  tāvad yāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā 
                  vrajatas tiṣṭhato 'nyad vā svecchayā karma kurvataḥ 
                  nāpayāti yadā cittāt siddhāṃ manyeta tāṃ tadā //
                   ViP_6,7.86
                  tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ 
                  cintayed bhagavadrūpaṃ praśāntaṃ sākṣasūtrakam //
                   ViP_6,7.87
                  sā yadā dhāraṇā tadvad avasthānavatī tataḥ 
                  kirīṭakeyūramukhair bhūṣaṇai rahitaṃ smaret //
                   ViP_6,7.88
                  tad ekāvayavaṃ devaṃ cetasā hi punar budhaḥ 
                  kuryāt tato 'vayavini praṇidhānaparo bhavet //
                   ViP_6,7.89
                  tadrūpapratyayā caikā saṃtatiś cānyaniḥspṛhā 
                  taddhyānaṃ prathamair aṅgaiḥ ṣaḍbhir niṣpādyate nṛpa //
                   ViP_6,7.90
                  tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat 
                  manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate //
                   ViP_6,7.91
                  vijñānaṃ prāpakaṃ prāpye pare brahmaṇi pārthiva 
                  prāpaṇīyas tathaivātmā prakṣīṇāśeṣabhāvanaḥ //
                   ViP_6,7.92
                  kṣetrajñaḥ karaṇī jñānaṃ karaṇaṃ tena tasya tat 
                  niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate //
                   ViP_6,7.93
                  tadbhāvabhāvam āpannas tato 'sau paramātmanā 
                  bhavaty abhedī bhedaś ca tasyājñānakṛto bhavet //
                   ViP_6,7.94
                  vibhedajanake 'jñāne nāśam ātyantikaṃ gate 
                  ātmano brahmaṇo bhedam asantaṃ kaḥ kariṣyati //
                   ViP_6,7.95
                  ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ 
                  saṃkṣepavistarābhyāṃ tu kim anyat kriyatāṃ tava //
                   ViP_6,7.96
                  kathite yogasadbhāve sarvam eva kṛtaṃ mama 
                  tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ //
                   ViP_6,7.97
                  mameti yan mayā coktam asad etan na cānyathā 
                  narendra gadituṃ śakyam api vijñeyavedibhiḥ //
                   ViP_6,7.98
                  ahaṃ mamety avidyeyaṃ vyavahāras tathānayā 
                  paramārthas tv asaṃlāpyo gocare vacasāṃ na saḥ //
                   ViP_6,7.99
                  tad gaccha śreyase sarvaṃ mamaitad bhavatā kṛtam 
                  yad vimuktiprado yogaḥ proktaḥ keśidhvajāvyayaḥ //
                   ViP_6,7.100
                  yathārhaṃ pūjayā tena khāṇḍikyena sa pūjitaḥ 
                  ājagāma puraṃ brahmaṃs tataḥ keśidhvajo nṛpaḥ //
                   ViP_6,7.101
                  khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye 
                  vanaṃ jagāma govinde viniveśitamānasaḥ //
                   ViP_6,7.102
                  tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ 
                  viṣṇvākhye nirmale brahmaṇy avāpa nṛpatir layam //
                   ViP_6,7.103
                  keśidhvajo 'pi muktyarthaṃ svakarmakṣapaṇonmukhaḥ 
                  bubhuje viṣayān karma cakre cānabhisaṃdhitam //
                   ViP_6,7.104
                  akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ 
                  avāpa siddhim atyantatāpakṣayaphalāṃ dvija //
                   ViP_6,7.105
[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe saptamo 'dhyāyaḥ ]]
                  ity eṣa kathitaḥ samyak tṛtīyaḥ pratisaṃcaraḥ 
                  ātyantiko vimuktir yā layo brahmaṇi śāśvate //
                   ViP_6,8.1
                  sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca 
                  vaṃśānucaritaṃ caiva bhavato gaditaṃ mayā //
                   ViP_6,8.2
                  purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam 
                  viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam //
                   ViP_6,8.3
                  tubhyaṃ yathāvan maitreya proktaṃ śuśrūṣave 'vyayam 
                  yad anyad api vaktavyaṃ tat pṛcchādya vadāmi te //
                   ViP_6,8.4
                  bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune 
                  śrutaṃ caitan mayā bhaktyā nānyat praṣṭavyam asti me //
                   ViP_6,8.5
                  vicchinnāḥ sarvasaṃdehā vaimalyaṃ manasaḥ kṛtam 
                  tvatprasādān mayā jñātā utpattisthitisaṃyamāḥ //
                   ViP_6,8.6
                  jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro 
                  vijñātā cāpi kārtsnyena trividhā bhāvabhāvanā //
                   ViP_6,8.7
                  tvatprasādān mayā jñātaṃ jñeyair anyair alaṃ dvija 
                  yathaitad akhilaṃ viṣṇor jagan na vyatiricyate //
                   ViP_6,8.8
                  kṛtārtho 'smy apasaṃdehas tvatprasādān mahāmune 
                  varṇadharmādayo dharmā viditā yad aśeṣataḥ //
                   ViP_6,8.9
                  pravṛttaṃ ca nivṛttaṃ ca jñātaṃ karma mayākhilam 
                  prasīda viprapravara nānyat praṣṭavyam asti me //
                   ViP_6,8.10
                  yad asya kathanāyāsair yojito 'si mayā guro 
                  tat kṣamyatāṃ viśeṣo 'sti na satāṃ putraśiṣyayoḥ //
                   ViP_6,8.11
                  etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam 
                  śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati //
                   ViP_6,8.12
                  sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca 
                  vaṃśānucaritaṃ kṛtsnaṃ mayātra tava kīrtitam //
                   ViP_6,8.13
                  atra devās tathā daityā gandharvoragarākṣasāḥ 
                  yakṣā vidyādharāḥ siddhāḥ kathyante 'psarasas tathā //
                   ViP_6,8.14
                  munayo bhāvitātmānaḥ kathyante tapasānvitāḥ 
                  cāturvarṇyaṃ tathā puṃsāṃ viśiṣṭacaritā narāḥ //
                   ViP_6,8.15
                  puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ 
                  parvatāś ca mahāpuṇyāś caritāni ca dhīmatām //
                   ViP_6,8.16
                  varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ 
                  yeṣāṃ saṃśravaṇāt sadyaḥ sarvapāpaiḥ pramucyate //
                   ViP_6,8.17
                  utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ 
                  sa sarvabhūtaḥ sarvātmā kathyate bhagavān hariḥ //
                   ViP_6,8.18
avaśenāpi yan nāmni kīrtite sarvapātakaiḥ // ViP_6,8.19ab
After 19ab ins.:tasmād vyāsād ahaṃ śrutvā bhavatāṃ pāpanāśanam // ViP_6,8.19ab*18
pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva // ViP_6,8.19cd
After 19, B1 D6 ins.:mayaitat kathitaṃ sarvaṃ sahasraiḥ saptasaṃkhyayā // ViP_6,8.19*19
                  yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam 
                  maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ //
                   ViP_6,8.20
kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām // ViP_6,8.21ab
After 21ab Ś2 D7 ins.:tannāśanaṃ paraṃ bhaktyā harismaraṇam eva hi // ViP_6,8.21ab*20:1
tat kiṃcin na sthitaṃ vipra mārgaṇīyaṃ yad anyataḥ // ViP_6,8.21ab*20:2
prayāti vilayaṃ sadyaḥ sakṛd yatra ca saṃsmṛte // ViP_6,8.21cd
                  hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ 
                  pāvakair vasubhiḥ sādhyair viśvedevādibhiḥ suraiḥ //
                   ViP_6,8.22
                  yakṣarakṣoragaiḥ siddhair daityagandharvadānavaiḥ 
                  apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ //
                   ViP_6,8.23
                  saptarṣibhis tathā dhiṣṇyair dhiṣṇyādhipatibhis tathā 
                  brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ //
                   ViP_6,8.24
                  sarīsṛpair vihaṃgaiś ca palāśādyair mahīruhaiḥ 
                  vanādrisāgarasaritpātālaiḥ sadharādibhiḥ //
                   ViP_6,8.25
                  śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija 
                  meror ivāṇur yasyaitad yanmayaṃ ca dvijottama //
                   ViP_6,8.26
                  sa sarvaḥ sarvavit sarvasvarūpo rūpavarjitaḥ 
                  bhagavān kīrtito viṣṇur atra pāpapraṇāśanaḥ //
                   ViP_6,8.27
tan maṅgalyaṃ svastyayanaṃ tat pavitram anuttamam // ViP_6,8.27*21
                  yad aśvamedhāvabhṛthe snātaḥ prāpnoti vai phalam 
                  sakalaṃ tad avāpnoti śrutvaitan munisattama //
                   ViP_6,8.28
                  prayāge puṣkare caiva kurukṣetre tathārbude 
                  kṛtopavāsaḥ prāpnoti tad asya śravaṇān naraḥ //
                   ViP_6,8.29
                  yad agnihotre suhute varṣeṇāpnoti vai phalam 
                  mahāpuṇyamayaṃ vipra tad asya śravaṇāt sakṛt //
                   ViP_6,8.30
                  yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale 
                  mathurāyāṃ hariṃ dṛṣṭvā prāpnoti paramāṃ gatim //
                   ViP_6,8.31
tad āpnoti phalaṃ samyak samādhānena kīrtanāt // ViP_6,8.32ab
After 32ab, T3 ins.:tad asya śravaxxxm ādareṇa sukīrtivān // ViP_6,8.32ab*22
purāṇasyāsya viprarṣe keśavārpitamānasaḥ // ViP_6,8.32cd
                  yamunāsalile snātaḥ puruṣo munisattama 
                  jyeṣṭhāmūle 'male pakṣe dvādaśyām upavāsakṛt //
                   ViP_6,8.33
                  samabhyarcyācyutaṃ samyaṅ mathurāyāṃ samāhitaḥ 
                  aśvamedhasya yajñasya prāpnoty avikalaṃ phalam //
                   ViP_6,8.34
                  ālokyarddhim athānyeṣām unnītānāṃ svavaṃśajaiḥ 
                  etat kilocur anyeṣām pitaraḥ sapitāmahāḥ //
                   ViP_6,8.35
                  kaccid asmatkule jātaḥ kālindīsalilāplutaḥ 
                  arcayiṣyati govindaṃ mathurāyām upoṣitaḥ //
                   ViP_6,8.36
                  jyeṣṭhāmūle site pakṣe yenaivaṃ vayam apy uta 
                  parām ṛddhim avāpsyāmas tāritāḥ svakulodbhavaiḥ //
                   ViP_6,8.37
                  jyeṣṭhāmūle site pakṣe samabhyarcya janārdanam 
                  dhanyānāṃ kulajaḥ piṇḍān yamunāyāṃ pradāsyati //
                   ViP_6,8.38
                  tasmin kāle samabhyarcya tatra kṛṣṇaṃ samāhitaḥ 
                  dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ //
                   ViP_6,8.39
                  yad āpnoti naraḥ puṇyaṃ tārayan svapitāmahān 
                  śrutvādhyāyaṃ tad āpnoti purāṇasyāsya bhaktimān //
                   ViP_6,8.40
                  etat saṃsārabhīrūṇāṃ paritrāṇam anuttamam 
                  duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam //
                   ViP_6,8.41
maṅgalaṃ maṅgalānāṃ ca putrasaṃpatpradāyakam // ViP_6,8.41*23
                  idam ārṣaṃ purā prāha ṛbhave kamalodbhavaḥ 
                  ṛbhuḥ priyavratāyāha sa ca bhāguraye 'bravīt //
                   ViP_6,8.42
                  bhāguriḥ stambhamitrāya dadhīcāya sa coktavān 
                  sārasvatāya tenoktaṃ bhṛguḥ sārasvatād api //
                   ViP_6,8.43
                  bhṛguṇā purukutsāya narmadāyai sa coktavān 
                  narmadā dhṛtarāṣṭrāya nāgāyāpūraṇāya ca //
                   ViP_6,8.44
                  tābhyāṃ ca nāgarājāya proktaṃ vāsukaye dvija 
                  vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai //
                   ViP_6,8.45
kambalāya ca tenoktam elāpatrāya tena vai // ViP_6,8.46
                  pātālaṃ samanuprāptas tato vedaśirā muniḥ 
                  prāptavān etad akhilaṃ sa vai pramataye dadau //
                   ViP_6,8.47
                  dattaṃ pramatinā caiva jātūkarṇāya dhīmate 
                  jātūkarṇena caivoktam anyeṣāṃ puṇyaśālinām //
                   ViP_6,8.48
                  pulastyavaradānena mamāpy etat smṛtiṃ gatam 
                  mayāpi tubhyaṃ maitreya yathāvat kathitaṃ tv idam //
                   ViP_6,8.49
tvam apy etac chinīkāya kaler ante vadiṣyasi // ViP_6,8.50
                  ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam 
                  yaḥ śṛṇoti naraḥ pāpaiḥ sa sarvair dvija mucyate //
                   ViP_6,8.51
                  pitṛyakṣamanuṣyebhyaḥ samastāmarasaṃstutiḥ 
                  kṛtā tena bhaved etad yaḥ śṛṇoti dine dine //
                   ViP_6,8.52
śrutvaitat sakalaṃ vipra purāṇaṃ vaiṣṇavaṃ mahat // ViP_6,8.52*24:1
vācakaṃ pūjayet tatra vyāsakalpaṃ dvijottama // ViP_6,8.52*24:2
dadyāc ca kāñcanaṃ gāvaś cābhramantaṃ svaśaktitaḥ // ViP_6,8.52*24:3
vācake pūjitaṃ vipra pūjitas tena keśavaḥ // ViP_6,8.52*24:4
                  kapilādānajanitaṃ puṇyam atyantadurlabham 
                  śrutvā tv asya daśādhyāyān avāpnoti na saṃśayaḥ //
                   ViP_6,8.53
                  yas tvaitat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ sarvaṃ sarvamayaṃ samastajagatām ādhāram ātmāśrayam 
                  jñānaṃ jñeyam anantam ādirahitaṃ sarvāmarāṇāṃ hitaṃ sa prāpnoti na saṃśayo 'sty avikalaṃ yad vājimedhe phalam //
                   ViP_6,8.54
                  yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ 
                  tac chṛṇvan puruṣaḥ pavitraparamaṃ bhaktyā paṭhan dhārayan prāpnoty asti na tat samastabhuvaneṣv ekāntasiddhir hariḥ //
                   ViP_6,8.55
                  yasmin nyastamatir na yāti narakaṃ svargo 'pi yac cintane vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ 
                  muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite //
                   ViP_6,8.56
                  yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ 
                  yaṃ saṃprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
                   ViP_6,8.57
                  kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ 
                  yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ //
                   ViP_6,8.58
                  nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya 
                  nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam //
                   ViP_6,8.59
                  tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ 
                  jñānānvitaḥ sakalatattvavibhūtikartā tasmai nato 'smi puruṣāya sadāvyayāya //
                   ViP_6,8.60
                  jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya 
                  avyākṛtāya bhavabhāvanakāraṇāya vande svarūpabhavanāya sadājarāya //
                   ViP_6,8.61
oṃ namo bhagavate vāsudevāya || ViP_6,8.61*25:1
                  jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana 
                  namas te 'stu hṛṣīkeśa mahāpuruṣapūrvaja //
                   ViP_6,8.61*25:2
                  vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya 
                  puṃsaḥ samastakaraṇair upakārakāya vyaktāya sūkṣmavimalāya sadā nato 'smi //
                   ViP_6,8.62
                  iti vividham ajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya 
                  pradiśatu bhagavān aśeṣapuṃsāṃ harir apajanmajarādikāṃ sa siddhim //
                   ViP_6,8.63
[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]