Viṣṇupurāṇa

Header

This file is an html transformation of sa_viSNupurANa-crit.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Peter Schreiner

Contribution: Peter Schreiner

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vipce_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Visnu-Purana
Based on: The Critical Edition of the Viṣṇupurāṇam,
critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999.

Input by Peter Schreiner

TEXT WITH PADA MARKERS

STRUCTURE OF REFERENCES:
ViP_n,nn.nn = number of aṃśa,adhyāya.verse
ViP_n,nn.nn*nn(:nn) = number of PRECEDING aṃśa,adhyāya.verse*insertion(:line [optional for insertions of more than one line])
ViP_n,nn.nn@n:nn = number of PRECEDING aṃśa,adhyāya.verse@appendix:line

/ = daṇḍa in metric parts
| = daṇḍa in prose parts
&sect;... = interlocutors
xxx = missing/illegible character

Revisions:


Text

Before st. 1, Ś1,B3 ins., followed by *1-4:

oṃ namo bhagavate vāsudevāya |

Before st. 1, Ś2 ins.:

oṃ śrīgaṇeśāya namaḥ oṃ namo nārāyaṇāya oṃ |

Before st. 1, Ñ1 ins., followed by *1-4:

oṃ namo kṛṣṇāya |

Before st. 1, V1 ins., followed by *1-4:

oṃ namo bhagavate vāsudevāya |

Before st. 1, B1 ins., followed by *1-4:

namo gaṇapataye |

Before st. 1, B2 ins., followed by *1-4:

oṃ śrīkṛṣṇaḥ |

jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana
namas te 'stu hṛṣīkeśa mahāpuruṣa pūrvaja // ViP_1,1.0*1

sadakṣaraṃ brahma ya īśvaraḥ pumān guṇormisṛṣṭisthitikālasaṃlayaḥ
pradhānabuddhyādijagatprapañcasūḥ sa no 'stu viṣṇur matibhūtimuktidaḥ // ViP_1,1.0*2

praṇamya viṣṇuṃ viśveśaṃ brahmādīn praṇipatya ca
guruṃ praṇamya vakṣyāmi purāṇaṃ vedasaṃmitam // ViP_1,1.0*3

itihāsapurāṇajñaṃ vedavedāṅgapāragam
dharmaśāstrāditattvajñaṃ vasiṣṭhatanayātmajam // ViP_1,1.0*4

Before st. 1, D2 ins., followed by *5-6:

svasti śrīgurugaṇeśabhāratīsvarūpiṇe śrīnārāyaṇāya namaḥ |

samastacetobhimatārthasiddhaye gaṇaiḥ surāṇām api saṃstutau yaḥ
aśeṣavighnendhanajātavedasaṃ namāmi taṃ śuddhadhiyaṃ gaṇādhipam // ViP_1,1.0*5

padmāsanaṃ padmasamānanaṃ ca padmasya yoniś caturānanaṃ ca
ṣaḍaṅgavedaiś ca vibhūṣitāṅgaṃ pitāmahaṃ taṃ praṇato 'smi nityam // ViP_1,1.0*6

Before st. 1, D4 ins. *16, followed by *7-8:

.... .... .... .tātmane [lacuna]
itihāsapurāṇānām ādikartre namo namaḥ // ViP_1,1.0*7

kṛtvā tan narasiṃharūpam atulaṃ lokatrayavyāpi yad vyālaṃ visphuṭacārukesarasaṭāsaṃghātaramyākṛtiḥ
vakṣo vajraśilāsamūhakaṭhinaṃ vistāri devadviṣo bhinnaṃ yena nakhair mudes tu bhagavān devaḥ sa vaḥ keśavaḥ // ViP_1,1.0*8

Before st. 1, D5 ins., followed by *9-10, thereafter by *1-4:

oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ |

jayati kamalodaravapuḥ kama[la]mukhaḥ kamalagarbhasaṃbhūtaḥ /
suranamitacaraṇakamalaḥ kamalāsanasaṃsthito brahmā // ViP_1,1.0*9*

jayati jalabhāragarbhitanilāmbudanīlavapuḥ /
mandaragiriparivartanaviṣamaśilālāñchano vibhuḥ // ViP_1,1.0*10*

jayati śaśikhaṇḍamaṇḍitavikaṭajaṭāmukuṭasaṃkaṭalalāṭam /
sphuṭadaśanakiraṇavikasitamukhakamalacatuṣṭayaṃ śaṃbhoḥ // ViP_1,1.0*11*

Before st. 1, D6 ins., followed by *5-6, *24:

śrīgaṇeśāya namaḥ oṃ namo bhagavate śrīvāsudevāya |

Before st. 1, D7 ins.:

oṃ |

Before st. 1, D8 ins., followed by *1-4:

oṃ namo bhagavate vāsudevāya śrīgaṇeśasarasvatībhyāṃ namaḥ |

Before st. 1, T1 ins., followed by *12-14:

oṃ |

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye // ViP_1,1.0*12

agajānanapadmārkaṃ gajānanam aharniśam
anekadantaṃ bhaktānām ekadantam upāsmahe // ViP_1,1.0*13

yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsana
ya brahmācyutaśaṃkaraprabhṛtibhir devaiḥ sadā pūjitā sā māṃ pātu sarasvatī bhagavatī niḥśeṣajāḍyāpahā // ViP_1,1.0*14

Before st. 1, T1 ins., followed by *15-17:

oṃ |

yasmād idaṃ jagad ajāyata yatra tiṣṭhaty ante samastam idaṃ astam upaiti yatra /
tasmai namaḥ sadasadādivikalpaśūnya caitanyamātravapuṣe puruṣottamāya // ViP_1,1.0*15*

tattvena yaś ca dadhadīśvaratatsvabhāva bhogāpavargatadupāyagatīr udāraḥ /
saṃdarśayan niramimīta purāṇaratnaṃ tasmai namo munivarāya parāśarāya // ViP_1,1.0*16*

aṃśaiḥ ṣaḍbhiḥ samākīṇam aṅgair vedam ivāparam
purāṇaṃ vaiṣṇavaṃ cakre yas tam vande parāśaram // ViP_1,1.0*17

Before st. 1, T3 ins.:

oṃ śrīviṣṇave namaḥ |

Before st. 1, G1 ins., followed by *8:

śrīmahāgaṇapataye namaḥ | avighnam astu |

Before st. 1, G2 ins.:

paṅkeruhākṣāya bhavauṣadhāya bhaktārtināśāya parāt parāya
tārkṣyādhirūḍhāya sukhapradāya akṣmīvarāhāya namaḥ parasmai // ViP_1,1.0*18

Before st. 1, G3 ins.:

hariḥ oṃ viṣṇupurāṇaṃ saṃputaṃ ārambhaṃ śubham astu avighnam astu śrīśriyai nmaḥ [namaḥ] śrīhayagrīvāya nmaḥ [namaḥ] śrīrāmacandrāya parasmai brahmaṇe nmaḥ [namaḥ] hariḥ oṃ avighnam astu |

Before st. 1, M2 ins., followed by *1 and *8, then *19:

śrīgaṇeśāya namaḥ avighnena parisamāptir astu |

yasyāsīt prapitāmaho guṇanidher devaḥ purāṇo jagat sṛṣṭā yasya pitāmaho matimatāṃ śreṣṭho vasiṣṭhaḥ pitā
śaktir yasya jagaddhitāya bhagavān vyāso hariḥ putratāṃ yāto yasya parāśaraṃ tam atulam vandāmahe nirmalam // ViP_1,1.0*19

parāśaraṃ munivaraṃ kṛtapūrvāhṇikakriyam
maitreyaḥ paripapraccha praṇipatyābhivādya ca // ViP_1,1.1

tvatto hi vedādhyayanam adhītam akhilaṃ guro
dharmaśāstrāṇi sarvāṇi vedāṅgāni yathākramam // ViP_1,1.2

tvatprasādān muniśreṣṭha mām anye nākṛtaśramam
vakṣyanti sarvaśāstreṣu prāyaśo ye 'pi vidviṣaḥ // ViP_1,1.3

so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat
babhūva bhūyaś ca yathā mahābhāga bhaviṣyati // ViP_1,1.4

yanmayaṃ ca jagad brahman yataś caitac carācaram
līnam āsīd yathā yatra layam eṣyati yatra ca // ViP_1,1.5

yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam
samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ // ViP_1,1.6

sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama
devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca // ViP_1,1.7

kalpān kalpavikalpāṃś ca caturyugavikalpitān
kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ // ViP_1,1.8

devarṣipārthivānāṃ ca caritaṃ yan mahāmune
vedaśākhāpraṇayanaṃ yathāvad vyāsakartṛkam // ViP_1,1.9

dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām
śrotum icchāmy ahaṃ sarvaṃ tvatto vāsiṣṭhanandana // ViP_1,1.10

brahman prasādapravaṇaṃ kuruṣva mayi mānasam
yenāham etaj jānīyāṃ tvatprasādān mahāmune // ViP_1,1.11

parāśara uvāca:

sādhu maitreya dharmajña smārito 'smi purātanam
pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha // ViP_1,1.12

viśvāmitraprayuktena rakṣasā bhakṣito mayā
śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ // ViP_1,1.13

tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham
bhasmīkṛtāś ca śataśas tasmin satre niśācarāḥ // ViP_1,1.14

tataḥ saṃkṣīyamāṇeṣu teṣu rakṣaḥsv aśeṣataḥ
mām uvāca mahābhāgo vasiṣṭho 'smatpitāmahaḥ // ViP_1,1.15

alam atyantakopena tāta manyum imaṃ jahi
rākṣasā nāparādhyante pitus te vihitaṃ tathā // ViP_1,1.16

mūḍhānām eṣa bhavati krodho jñānavatāṃ kutaḥ
hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān // ViP_1,1.17

saṃcitasyāpi mahatā vatsa kleśena mānavaiḥ
yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ // ViP_1,1.18

svargāpavargavyāsedhakāraṇaṃ paramarṣayaḥ
varjayanti sadā krodhaṃ tāta mā tadvaśo bhava // ViP_1,1.19

alaṃ niśācarair dagdhair dīnair anaparādhibhiḥ
satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ // ViP_1,1.20

evaṃ tātena tenāham anunīto mahātmanā
upasaṃhṛtavān satraṃ sadyas tadvākyagauravāt // ViP_1,1.21

tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ
saṃprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ // ViP_1,1.22

pitāmahena dattārghyaḥ kṛtāsanaparigrahaḥ
mām uvāca mahābhāgo maitreya pulahāgrajaḥ // ViP_1,1.23

pulastya uvāca:

vaire mahati yad vākyād guror asyāśritā kṣamā
tvayā tasmāt samastāni bhavāñ chāstrāṇi vetsyati // ViP_1,1.24

saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ
tvayā tasmān mahābhāga dadāmy anyaṃ mahāvaram // ViP_1,1.25

purāṇasaṃhitākartā bhavān vatsa bhaviṣyati
devatāpāramārthyaṃ ca yathāvad vetsyate bhavān // ViP_1,1.26

pravṛtte ca nivṛtte ca karmaṇy astamalā matiḥ
matprasādād asaṃdigdhā tava vatsa bhaviṣyati // ViP_1,1.27

tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ
pulastyena yad uktaṃ te sarvam etad bhaviṣyati // ViP_1,1.28

iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā
yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama // ViP_1,1.29

so 'haṃ vadāmy aśeṣaṃ te maitreya paripṛcchate
purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham // ViP_1,1.30

viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam
sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ // ViP_1,1.31

M0 ins.:

mitrāputravaco niśamya sakalaṃ smṛtvātmanas tad varam satraṃ caiva nivāritaṃ sa sumahābhāgo 'bhavat tāraṇam
kṛtvā vaiṣṇavam uttamaṃ munivaraṃ maitreyam adhyāpayat tattvārthapratipādanaṃ pravadatāṃ sarvārthadaṃ śṛṇvatām // ViP_1,1.31*20

[[iti śrīviṣṇupurāṇe prathame 'ṃśe prathamo 'dhyāyaḥ ]]

parāśara uvāca:

avikārāya śuddhāya nityāya paramātmane
sadaikarūparūpāya viṣṇave sarvajiṣṇave // ViP_1,2.1

namo hiraṇyagarbhāya haraye śaṃkarāya ca
vāsudevāya tārāya sargasthityantakāriṇe // ViP_1,2.2

ekānekasvarūpāya sthūlasūkṣmātmane namaḥ
avyaktavyaktarūpāya viṣṇave muktihetave // ViP_1,2.3

sargasthitivināśānāṃ jagato yo jaganmayaḥ
mūlabhūto namas tasmai viṣṇave paramātmane // ViP_1,2.4

ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām
praṇamya sarvabhūtastham acyutaṃ puruṣottamam // ViP_1,2.5

jñānasvarūpam atyantanirmalaṃ paramārthataḥ
tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam // ViP_1,2.6

viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum
praṇamya jagatām īśam ajam akṣayam avyayam // ViP_1,2.7

kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ
pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // ViP_1,2.8

taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe
sārasvatāya tenāpi mama sārasvatena ca // ViP_1,2.9

paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ
rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ // ViP_1,2.10

apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ
varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam // ViP_1,2.11

sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ
tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate // ViP_1,2.12

tad brahma paramaṃ nityam ajam akṣayam avyayam
ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam // ViP_1,2.13

tad eva sarvam evaitad vyaktāvyaktasvarūpavat
tathā puruṣarūpeṇa kālarūpeṇa ca sthitam // ViP_1,2.14

parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija
vyaktāvyakte tathaivānye rūpe kālas tathāparam // ViP_1,2.15

pradhānapuruṣavyaktakālānāṃ paramaṃ hi yat
paśyanti sūrayaḥ śuddhaṃ tad viṣṇoḥ paramaṃ padam // ViP_1,2.16

pradhānapuruṣavyaktakālās tu pravibhāgaśaḥ
rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ // ViP_1,2.17

vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca
krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya // ViP_1,2.18

avyaktaṃ kāraṇaṃ yat tat pradhānam ṛṣisattamaiḥ
procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā // ViP_1,2.19

akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam
śabdasparśavihīnaṃ tad rūpādibhir asaṃhatam // ViP_1,2.20

triguṇaṃ taj jagadyonir anādiprabhavāvyayam
tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu // ViP_1,2.21

vedavādavido vidvan niyatā brahmavādinaḥ
paṭhanti caitam evārthaṃ pradhānapratipādakam // ViP_1,2.22

nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat
śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt // ViP_1,2.23

viṣṇoḥ svarūpāt parato hi te 'nye rūpe pradhānaṃ puruṣaś ca vipra
tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam // ViP_1,2.24

prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat
tasmāt prākṛtasaṃjño 'yam ucyate pratisaṃcaraḥ // ViP_1,2.25

anādir bhagavān kālo nānto 'sya dvija vidyate
avyucchinnās tatas tv ete sargasthityantasaṃyamāḥ // ViP_1,2.26

guṇasāmye tatas tasmin pṛthak puṃsi vyavasthite
kālasvarūpaṃ tad viṣṇor maitreya parivartate // ViP_1,2.27

Ś2,Ñ1,V1,B,D2,4-8,G2,M2 subst.:

kālasvarūparūpaṃ tad viṣṇor maitreya vartate // ViP_1,2.27*21

tatas tat paramaṃ brahma paramātmā jaganmayaḥ
sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ // ViP_1,2.28

pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ
kṣobhayām āsa saṃprāpte sargakāle vyayāvyayau // ViP_1,2.29

yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate
manaso nopakartṛtvāt tathāsau parameśvaraḥ // ViP_1,2.30

sa eva kṣobhako brahman kṣobhyaś ca puruṣottamaḥ
sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ // ViP_1,2.31

vikāsāṇusvarūpaiś ca brahmarūpādibhis tathā
vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ // ViP_1,2.32

guṇasāmyāt tatas tasmāt kṣetrajñādhiṣṭhitān mune
guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama // ViP_1,2.33

pradhānatattvam udbhūtaṃ mahāntaṃ tat samāvṛṇot
sāttviko rājasaś caiva tāmasaś ca tridhā mahān
pradhānatattvena samaṃ tvacā bījam ivāvṛtam // ViP_1,2.34

vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ
trividho 'yam ahaṃkāro mahattattvād ajāyata // ViP_1,2.35

bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune
yathā pradhānena mahān mahatā sa tathāvṛtaḥ // ViP_1,2.36

bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ
sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam // ViP_1,2.37

śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot
ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha // ViP_1,2.38

balavān abhavad vāyus tasya sparśo guṇo mataḥ
ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot // ViP_1,2.39

tato vāyur vikurvāṇo rūpamātraṃ sasarja ha
jyotir utpadyate vāyos tad rūpaguṇam ucyate // ViP_1,2.40

sparśamātras tato vāyū rūpamātraṃ samāvṛṇot
jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha // ViP_1,2.41

saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni ca
rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot // ViP_1,2.42

vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire
saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ // ViP_1,2.43

tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā
tanmātrāṇy aviśeṣāṇi aviśeṣās tato hi te // ViP_1,2.44

na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ
bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt // ViP_1,2.45

taijasānīndriyāṇy āhur devā vaikārikā daśa
ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ // ViP_1,2.46

tvak cakṣur nāsikā jihvā śrotram atra ca pañcamam
śabdādīnām avāptyarthaṃ buddhiyuktāni vai dvija // ViP_1,2.47

pāyūpasthau karau pādau vāk ca maitreya pañcamī
visargaśilpagatyukti karma teṣāṃ ca kathyate // ViP_1,2.48

ākāśavāyutejāṃsi salilaṃ pṛthivī tathā
śabdādibhir guṇair brahman saṃyuktāny uttarottaraiḥ // ViP_1,2.49

śāntā ghorāś ca mūḍhāś ca viśeṣās tena te smṛtāḥ // ViP_1,2.50

nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā
nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ // ViP_1,2.51

sametyānyonyasaṃyogaṃ parasparasamāśrayāḥ
ekasaṃghātalakṣyāś ca saṃprāpyaikyam aśeṣataḥ // ViP_1,2.52

puruṣādhiṣṭhitatvāc ca avyaktānugraheṇa ca
mahadādyā viśeṣāntā hy aṇḍam utpādayanti te // ViP_1,2.53

tat krameṇa vivṛddhaṃ tu jalabudbudavat samam
bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam
prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam // ViP_1,2.54

tatrāvyaktasvarūpo 'sau vyaktarūpī jagatpatiḥ
viṣṇur brahmasvarūpeṇa svayam eva vyavasthitaḥ // ViP_1,2.55

merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ
garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ // ViP_1,2.56

sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ
tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ // ViP_1,2.57

vārivahnyanilākāśais tato bhūtādinā bahiḥ
vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā // ViP_1,2.58

avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān
ebhir āvaraṇair aṇḍaṃ saptabhiḥ prākṛtair vṛtam
nālikeraphalasyāntar bījaṃ bāhyadalair iva // ViP_1,2.59

juṣan rajoguṇaṃ tatra svayaṃ viśveśvaro hariḥ
brahmā bhūtvāsya jagato visṛṣṭau saṃpravartate // ViP_1,2.60

sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā
sattvabhṛd bhagavān viṣṇur aprameyaparākramaḥ // ViP_1,2.61

tamoudrekī ca kalpānte rudrarūpī janārdanaḥ
maitreyākhilabhūtāni bhakṣayaty atibhīṣaṇaḥ // ViP_1,2.62

saṃbhakṣayitvā bhūtāni jagaty ekārṇavīkṛte
nāgaparyaṅkaśayane śete 'sau parameśvaraḥ // ViP_1,2.63

prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk // ViP_1,2.64

sṛṣṭisthityantakaraṇād brahmaviṣṇuśivātmikām
sa saṃjñāṃ yāti bhagavān eka eva janārdanaḥ // ViP_1,2.65

sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca
upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ // ViP_1,2.66

pṛthivy āpas tathā tejo vāyur ākāśam eva ca
sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yaj jagat // ViP_1,2.67

sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ
sargādikaṃ tato 'syaiva bhūtastham upakārakam // ViP_1,2.68

sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca
brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ // ViP_1,2.69

[[iti śrīviṣṇupurāṇe prathame 'ṃśe dvitīyo 'dhyāyaḥ ]]

maitreya uvāca:

nirguṇasyāprameyasya śuddhasyāpy amalātmanaḥ
kathaṃ sargādikartṛtvaṃ brahmaṇo 'bhyupagamyate // ViP_1,3.1

parāśara uvāca:

śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ
yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ
bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā // ViP_1,3.2

tan nibodha yathā sarge bhagavān saṃpravartate
nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ // ViP_1,3.3

utpannaḥ procyate vidvan nitya evopacārataḥ // ViP_1,3.4

nijena tasya mānena āyur varṣaśataṃ smṛtam
tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate // ViP_1,3.5

kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha
tena tasya nibodha tvaṃ parimāṇopapādanam // ViP_1,3.6

anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye
bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama // ViP_1,3.7

kāṣṭhā pañcadaśākhyātā nimeṣā munisattama
kāṣṭhātriṃśat kalā triṃśat kalā mauhūrtiko vidhiḥ // ViP_1,3.8

tāvatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam
ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ // ViP_1,3.9

taiḥ ṣaḍbhir ayanaṃ varṣaṃ dve 'yane dakṣiṇottare
ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam // ViP_1,3.10

divyair varṣasahasrais tu kṛtatretādisaṃjñitam
caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me // ViP_1,3.11

catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam
divyābdānāṃ sahasrāṇi yugeṣv āhuḥ purāvidaḥ // ViP_1,3.12

tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate
saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ // ViP_1,3.13

saṃdhyāsaṃdhyāṃśayor antar yaḥ kālo munisattama
yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ // ViP_1,3.14

kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam
procyate tatsahasraṃ ca brahmaṇo divasaṃ mune // ViP_1,3.15

brahmaṇo divase brahman manavas tu caturdaśa
bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu // ViP_1,3.16

saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ
ekakāle hi sṛjyante saṃhriyante ca pūrvavat // ViP_1,3.17

caturyugāṇāṃ saṃkhyātā sādhikā hy ekasaptatiḥ
manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama // ViP_1,3.18

aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam
dvāpañcāśat tathānyāni sahasrāṇy adhikāni tu // ViP_1,3.19

triṃśatkoṭyas tu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija
saptaṣaṣṭis tathānyāni niyutāni mahāmune // ViP_1,3.20

D7 ins.:

dvicatvāriṃśatā yukta śatenāpy adhikās tathā // ViP_1,3.20*22:1

divyāhnaḥ pañcasāhasramāsā daśa dināṣṭakam // ViP_1,3.20*22:2

catur yāmā muhūrtau dvāv aṣṭāv api kalās tathā // ViP_1,3.20*22:3

kāṣṭā saptadaśa dvau ca nimeṣau tadanantaram // ViP_1,3.20*22:4

daivasyaikanimeṣasya saptamo bhāga iṣyate // ViP_1,3.20*22:5

mānuṣābdās tu lakṣyāṇi tathāṣṭādaśa tatparam // ViP_1,3.20*22:6

sahasram aṣṭāviṃśatyā yutāś cābdā catuḥśatī // ViP_1,3.20*22:7

caturviṃśed ahorātre yutā māsāś ca ṣaṭ tathā // ViP_1,3.20*22:8

nāḍyo dvādaśa tāvatyaḥ kalāś ca tadanantaram // ViP_1,3.20*22:9

pañcaviṃśati kāṣṭāś ca nimeṣā daśasāyikā // ViP_1,3.20*22:10

viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā
manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija // ViP_1,3.21

caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam
brāhmo naimittiko nāma tasyānte pratisaṃcaraḥ // ViP_1,3.22

tadā hi dahyate sarvaṃ trailokyaṃ bhūrbhuvādikam
janaṃ prayānti tāpārtā maharlokanivāsinaḥ // ViP_1,3.23

ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ
bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ // ViP_1,3.24

janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ
tatpramāṇāṃ hi tāṃ rātriṃ tadante sṛjate punaḥ // ViP_1,3.25

evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat
śataṃ hi tasya varṣāṇāṃ paramāyur mahātmanaḥ // ViP_1,3.26

ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha
tasyānte 'bhūn mahākalpaḥ pādma ity abhiviśrutaḥ // ViP_1,3.27

dvitīyasya parārdhasya vartamānasya vai dvija
vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ // ViP_1,3.28

[[iti śrīviṣṇupurāṇe prathame 'ṃśe tṛtīyo 'dhyāyaḥ ]]

maitreya uvāca:

brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā
sasarja sarvabhūtāni tad ācakṣva mahāmune // ViP_1,4.1

parāśara uvāca:

prajāḥ sasarja bhagavān brahmā nārāyaṇātmakaḥ
prajāpatipatir devo yathā tan me niśāmaya // ViP_1,4.2

atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ
sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata // ViP_1,4.3

nārāyaṇaḥ paro 'cintyaḥ pareṣām api sa prabhuḥ
brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ // ViP_1,4.4

imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati
brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam // ViP_1,4.5

āpo nārā iti proktā āpo vai narasūnavaḥ
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // ViP_1,4.6

toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ
anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ // ViP_1,4.7

akarot sa tanūm anyāṃ kalpādiṣu yathā purā
matsyakūrmādikāṃ tadvad vārāhaṃ vapur āsthitaḥ // ViP_1,4.8

vedayajñamayaṃ rūpam aśeṣajagataḥ sthitau
sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ // ViP_1,4.9

janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ
praviveśa tadā toyam ātmādhāro dharādharaḥ // ViP_1,4.10

nirīkṣya taṃ tadā devī pātālatalam āgatam
tuṣṭāva praṇatā bhūtvā bhaktinamrā vasuṃdharā // ViP_1,4.11

pṛthivy uvāca:

namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara
mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā // ViP_1,4.12

tvayāham uddhṛtā pūrvaṃ tvanmayāhaṃ janārdana
tathānyāni ca bhūtāni gaganādīny aśeṣataḥ // ViP_1,4.13

namas te paramātmātman puruṣātman namo 'stu te
pradhānavyaktabhūtāya kālabhūtāya te namaḥ // ViP_1,4.14

tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt
sargādiṣu prabho brahmaviṣṇurudrātmarūpadhṛk // ViP_1,4.15

saṃbhakṣayitvā sakalaṃ jagaty ekārṇavīkṛte
śeṣe tvam eva govinda cintyamāno manīṣibhiḥ // ViP_1,4.16

bhavato yat paraṃ rūpaṃ tan na jānāti kaścana
avatāreṣu yad rūpaṃ tad arcanti divaukasaḥ // ViP_1,4.17

tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ
vāsudevam anārādhya ko mokṣaṃ samavāpsyati // ViP_1,4.18

yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ
buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava // ViP_1,4.19

tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā
mādhavīm iti loko 'yam abhidhatte tato hi mām // ViP_1,4.20

jayākhilajñānamaya jaya sthūlamayāvyaya
jayānanta jayāvyakta jaya vyaktamaya prabho
parāparātman viśvātmañ jaya yajñapate 'nagha // ViP_1,4.21

tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāras tvam agnayaḥ
tvaṃ vedās tvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare // ViP_1,4.22

sūryādayo grahās tārā nakṣatrāṇy akhilāni ca
mūrtāmūrtam adṛśyaṃ ca dṛśyaṃ ca puruṣottama // ViP_1,4.23

D4 ins.:

tathaiva māyayā sarvaṃ tvatto 'ham iva dṛśyate // ViP_1,4.23*23

yac coktaṃ yac ca naivoktaṃ mayātra parameśvara
tat sarvaṃ tvaṃ namas tubhyaṃ bhūyo bhūyo namo namaḥ // ViP_1,4.24

parāśara uvāca:

evaṃ saṃstūyamānas tu pṛthivyā pṛthivīdharaḥ
sāmasvaradhvaniḥ śrīmāñ jagarja parighargharam // ViP_1,4.25

tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ
rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān // ViP_1,4.26

uttiṣṭhatā tena mukhānilāhataṃ tatsaṃplavāmbho janalokasaṃśrayān
sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam // ViP_1,4.27

prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam
śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti // ViP_1,4.28

D5 ins.:

nārāyaṇasyāpi tanur viśanti ... // ViP_1,4.28*24

uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya
vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti // ViP_1,4.29

taṃ tuṣṭuvus toṣaparītacetaso loke jane ye nivasanti yoginaḥ
sanandanādyā natinamrakandharā dharādharaṃ dhīrataroddhatekṣaṇam // ViP_1,4.30

jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk
prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam // ViP_1,4.31

pādeṣu vedās tava yūpadaṃṣṭra danteṣu yajñāś citayaś ca vaktre
hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva // ViP_1,4.32

vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te
sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva // ViP_1,4.33

sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe
pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda // ViP_1,4.34

padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte
viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya // ViP_1,4.35

daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te
vigāhataḥ padmavanaṃ vilagnaṃ sarojinīpatram ivoḍhapaṅkam // ViP_1,4.36

dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva
vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam // ViP_1,4.37

paramārthas tvam evaiko nānyo 'sti jagataḥ pate
tavaiṣa mahimā yena vyāptam etac carācaram // ViP_1,4.38

yad etad dṛśyate mūrtam etaj jñānātmanas tava
bhrāntijñānena paśyanti jagadrūpam ayoginaḥ // ViP_1,4.39

jñānasvarūpam akhilaṃ jagad etad abuddhayaḥ
arthasvarūpaṃ paśyanto bhrāmyante mohasaṃplave // ViP_1,4.40

ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat
jñānātmakaṃ prapaśyanti tvadrūpaṃ parameśvara // ViP_1,4.41

prasīda sarvasarvātman bhavāya jagatām imām
uddharorvīm ameyātmañ śaṃ no dehy abjalocana // ViP_1,4.42

sattvodrikto 'si bhagavan govinda pṛthivīm imām
samuddhara bhavāyeśa śaṃ no dehy abjalocana // ViP_1,4.43

sargapravṛttir bhavato jagatām upakāriṇī
bhavatv eṣā namas te 'stu śaṃ no dehy abjalocana // ViP_1,4.44

parāśara uvāca:

evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ
ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahārṇave // ViP_1,4.45

tasyopari jalaughasya mahatī naur iva sthitā
vitatatvāt tu dehasya na mahī yāti saṃplavam // ViP_1,4.46

tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn
yathāvibhāgaṃ bhagavān anādiḥ sarvasaṃbhavaḥ // ViP_1,4.47

prāksargadagdhān akhilān parvatān pṛthivītale
amoghena prabhāvena sasarjāmoghavāñchitaḥ // ViP_1,4.48

bhūvibhāgaṃ tataḥ kṛtvā saptadvīpaṃ yathātatham
bhūrādyāṃś caturo lokān pūrvavat samakalpayat // ViP_1,4.49

brahmarūpadharo devas tato 'sau rajasā vṛtaḥ
cakāra sṛṣṭiṃ bhagavāṃś caturvaktradharo hariḥ // ViP_1,4.50

nimittamātram evāsau sṛjyānāṃ sargakarmaṇi
pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ // ViP_1,4.51

nimittamātraṃ muktvaikaṃ nānyat kiṃcid apekṣyate
nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām // ViP_1,4.52

[[iti śrīviṣṇupurāṇe prathame 'ṃśe caturtho 'dhyāyaḥ ]]

maitreya uvāca:

yathā sasarja devo 'sau devarṣipitṛdānavān
manuṣyatiryagvṛkṣādīn bhūvyomasalilaukasaḥ // ViP_1,5.1

yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija
sargādau sṛṣṭavān brahmā tan mamācakṣva vistarāt // ViP_1,5.2

parāśara uvāca:

maitreya kathayāmy eṣa śṛṇuṣva susamāhitaḥ
yathā sasarja devo 'sau devādīn akhilān vibhuḥ // ViP_1,5.3

sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā
abuddhipūrvakaḥ sargaḥ prādurbhūtas tamomayaḥ // ViP_1,5.4

tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // ViP_1,5.5

pañcadhāvasthitaḥ sargo dhyāyato 'pratibodhavān
bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ // ViP_1,5.6

mukhyā nagā yataś coktā mukhyasargas tatas tv ayam // ViP_1,5.7

taṃ dṛṣṭvāsādhakaṃ sargam amanyad aparaṃ punaḥ // ViP_1,5.8

tasyābhidhyāyataḥ sargaṃ tiryaksroto 'bhyavartata
yasmāt tiryakpravṛttaḥ sa tiryaksrotas tataḥ smṛtaḥ // ViP_1,5.9

paśvādayas te vikhyātās tamaḥprāyā hy avedinaḥ
utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ // ViP_1,5.10

ahaṃkṛtā ahaṃmānā aṣṭāviṃśadvadhātmakāḥ
antaḥprakāśās te sarve āvṛtāś ca parasparam // ViP_1,5.11

tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat
ūrdhvasrotas tṛtīyas tu sāttvikordhvam avartata // ViP_1,5.12

te sukhaprītibahulā bahir antaś ca nāvṛtāḥ
prakāśā bahir antaś ca ūrdhvasrotodbhavāḥ smṛtāḥ // ViP_1,5.13

tuṣṭyātmakas tṛtīyas tu devasargas tu sa smṛtaḥ
tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā // ViP_1,5.14

tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargam uttamam
asādhakāṃs tu tāñ jñātvā mukhyasargādisaṃbhavān // ViP_1,5.15

tathābhidhyāyatas tasya satyābhidhyāyinas tataḥ
prādurbhūtas tadāvyaktād arvāksrotas tu sādhakaḥ // ViP_1,5.16

yasmād arvāg vyavartanta tato 'rvāksrotasas tu te
te ca prakāśabahulās tamoudriktā rajo'dhikāḥ // ViP_1,5.17

tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ
prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te // ViP_1,5.18

D2 ins.:

pañcamo 'nugrahaḥ sargaḥ sa caturdhā vyavasthitaḥ // ViP_1,5.18*25:1

viparyayeṇa cāśaktyā siddhyā tuṣṭyā tathaiva ca // ViP_1,5.18*25:2

nivṛttaṃ vartamānaṃ ca sarve jānanti vai punaḥ // ViP_1,5.18*25:3

bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate // ViP_1,5.18*25:4

te parigrāhiṇaḥ sarge saṃvibhāganatāḥ sadā // ViP_1,5.18*25:5

krodhanāś cāpy aśīlāś ca jñeyā bhūtādikās tu te // ViP_1,5.18*25:6

ity ete kathitāḥ sargāḥ ṣaḍ atra munisattama
prathamo mahataḥ sargo vijñeyo brahmaṇas tu saḥ // ViP_1,5.19

tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ
vaikārikas tṛtīyas tu sarga aindriyakaḥ smṛtaḥ // ViP_1,5.20

ity eṣa prākṛtaḥ sargaḥ saṃbhūto buddhipūrvakaḥ
mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ // ViP_1,5.21

pañcamas tu ca yaḥ proktas tairyagyonyaḥ sa ucyate
tatordhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ // ViP_1,5.22

tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // ViP_1,5.23

aṣṭamo 'nugrahaḥ sargaḥ sāttvikas tāmasaś ca saḥ
pañcaite vaikṛtāḥ sargāḥ prākṛtās tu trayaḥ smṛtāḥ // ViP_1,5.24

prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ
ity ete vai samākhyātā nava sargāḥ prajāpateḥ // ViP_1,5.25

prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ
sṛjato jagadīśasya kim anyac chrotum icchasi // ViP_1,5.26

maitreya uvāca:

saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā
vistarāc chrotum icchāmi tvatto munivarottama // ViP_1,5.27

parāśara uvāca:

karmabhir bhāvitāḥ pūrvaiḥ kuśalākuśalais tu tāḥ
khyātyā tayā hy anirmuktāḥ saṃhāre 'py upasaṃhṛtāḥ // ViP_1,5.28

sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ
brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ // ViP_1,5.29

tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam
sisṛkṣur ambhāṃsy etāni svam ātmānam ayūyujat // ViP_1,5.30

yuktātmanas tamomātrā udriktābhūt prajāpateḥ
sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ // ViP_1,5.31

utsasarja tatas tāṃ tu tamomātrātmikāṃ tanum
sā tu tyaktā tatas tena maitreyābhūd vibhāvarī // ViP_1,5.32

sisṛkṣur anyadehasthaḥ prītim āpa tataḥ surāḥ
sattvodriktāḥ samudbhūtā mukhato brahmaṇo dvija // ViP_1,5.33

tyaktā sāpi tanus tena sattvaprāyam abhūd dinam
tato hi balino rātrāv asurā devatā divā // ViP_1,5.34

sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum
pitṛvan manyamānasya pitaras tasya jajñire // ViP_1,5.35

utsasarja pitṝn sṛṣṭvā tatas tām api sa prabhuḥ
sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā // ViP_1,5.36

rajomātrātmikām anyāṃ jagṛhe sa tanuṃ tataḥ
rajomātrotkaṭā jātā manuṣyā dvijasattama // ViP_1,5.37

tām apy āśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ
jyotsnā samabhavat sāpi prāksaṃdhyā yābhidhīyate // ViP_1,5.38

jyotsnāgame tu balino manuṣyāḥ pitaras tathā
maitreya saṃdhyāsamaye tasmād ete bhavanti vai // ViP_1,5.39

jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ
brahmaṇas tu śarīrāṇi triguṇopāśrayāṇi tu // ViP_1,5.40

rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum
tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ // ViP_1,5.41

kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ
virūpāḥ śmaśrulā jātās te 'bhyadhāvanta taṃ prabhum // ViP_1,5.42

maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te
ūcuḥ khādāma ity anye ye te yakṣās tu jakṣaṇāt // ViP_1,5.43

apriyān atha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ
hīnāś ca śiraso bhūyaḥ samārohanta tacchiraḥ // ViP_1,5.44

sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ
tataḥ kruddho jagatsraṣṭā krodhātmāno vinirmame
varṇena kapiśenogrā bhūtās te piśitāśanāḥ // ViP_1,5.45

dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt
pibanto jajñire vācaṃ gandharvās tena te dvija // ViP_1,5.46

etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ
tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat // ViP_1,5.47

avayo vakṣasaś cakre mukhato 'jāḥ sa sṛṣṭavān
sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ // ViP_1,5.48

padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān
uṣṭrān aśvatarāṃś caiva nyaṅkūn anyāś ca jātayaḥ // ViP_1,5.49

oṣadhyaḥ phalamūlinyo romabhyas tasya jajñire
tretāyugamukhe brahmā kalpasyādau dvijottama
sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare // ViP_1,5.50

gaur ajaḥ puruṣo meṣā aśvāśvataragardabhāḥ
etān grāmyān paśūn āhur āraṇyāṃś ca nibodha me // ViP_1,5.51

śvāpado dvikhuro hastī vānaraḥ pakṣipañcamāḥ
audakāḥ paśavaḥ ṣaṣṭhāḥ saptamās tu sarīsṛpāḥ // ViP_1,5.52

gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram
agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt // ViP_1,5.53

yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā
bṛhat sāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt // ViP_1,5.54

sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā
vairūpam atirātraṃ ca paścimād asṛjan mukhāt // ViP_1,5.55

ekaviṃśam atharvāṇam āptoryāmāṇam eva ca
anuṣṭubhaṃ sa vairājam uttarād asṛjan mukhāt // ViP_1,5.56

uccāvacāni bhūtāni gātrebhyas tasya jajñire
devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ // ViP_1,5.57

tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ
yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān // ViP_1,5.58

narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān
avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam // ViP_1,5.59

tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ
teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire
tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ // ViP_1,5.60

hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte
tadbhāvitāḥ prapadyante tasmāt tat tasya rocate // ViP_1,5.61

indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ
nānātvaṃ viniyogāṃś ca dhātaivaṃ vyasṛjat svayam // ViP_1,5.62

nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam
vedaśabdebhya evādau devādīnāṃ cakāra saḥ // ViP_1,5.63

ṛṣīṇāṃ nāmadheyāni yathā vedaśrutāni vai
yathā niyogayogyāni sarveṣām api so 'karot // ViP_1,5.64

yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye
dṛśyante tāni tāny eva tathā bhāvā yugādiṣu // ViP_1,5.65

karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ
sisṛkṣāśaktiyukto 'sau sṛjyaśaktipracoditaḥ // ViP_1,5.66

[[iti śrīviṣṇupurāṇe prathame 'ṃśe pañcamo 'dhyāyaḥ ]]

maitreya uvāca:

arvāksrotas tu kathito bhavatā yas tu mānuṣaḥ
brahman vistarato brūhi brahmā tam asṛjad yathā // ViP_1,6.1

yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune
yac ca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām // ViP_1,6.2

parāśara uvāca:

satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat
ajāyanta dvijaśreṣṭha sattvodriktā mukhāt prajāḥ // ViP_1,6.3

vakṣaso rajasodriktās tathānyā brahmaṇo 'bhavan
rajasā tamasā caiva samudriktās tathorutaḥ // ViP_1,6.4

padbhyām anyāḥ prajā brahmā sasarja dvijasattama
tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ // ViP_1,6.5

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama
pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ // ViP_1,6.6

yajñaniṣpattaye sarvam etad brahmā cakāra vai
cāturvarṇyaṃ mahābhāga yajñasādhanam uttamam // ViP_1,6.7

yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ
āpyāyayante dharmajña yajñāḥ kalyāṇahetavaḥ // ViP_1,6.8

niṣpādyante narais tais tu svakarmābhirataiḥ sadā
viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ // ViP_1,6.9

svargāpavargau mānuṣyāt prāpnuvanti narā mune
yad vābhirucitaṃ sthānaṃ tad yānti manujā dvija // ViP_1,6.10

prajās tā brahmaṇā sṛṣṭāś cāturvarṇyavyavasthitau
samyakchraddhāḥ samācārapravaṇā munisattama // ViP_1,6.11

yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ
śuddhāntaḥkaraṇāḥ śuddhāḥ sarvānuṣṭhānanirmalāḥ // ViP_1,6.12

śuddhe ca tāsāṃ manasi śuddhe 'ntaḥsaṃsthite harau
śuddhajñānaṃ prapaśyanti viṣṇvākhyaṃ yena tat padam // ViP_1,6.13

tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ
sa pātayaty aghaṃ ghoram alpam alpālpasāravat // ViP_1,6.14

adharmabījam udbhūtaṃ tamolobhasamudbhavam
prajāsu tāsu maitreya rāgādikam asādhakam // ViP_1,6.15

tataḥ sā sahajā siddhis teṣāṃ nātīva jāyate
rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ // ViP_1,6.16

tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake
dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ // ViP_1,6.17

tato durgāṇi tāś cakrur vārkṣaṃ pārvatam audakam
kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat // ViP_1,6.18

gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu
śītātapādibādhānāṃ praśamāya mahāmate // ViP_1,6.19

pratīkāram imaṃ kṛtvā śītādes tāḥ prajāḥ punaḥ
vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām // ViP_1,6.20

vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ
priyaṃgavo hy udārāś ca koradūṣāḥ satīnakāḥ // ViP_1,6.21

māṣā mudgā masūrāś ca niṣpāvāḥ sakulatthakāḥ
āḍhakyaś caṇakāś caiva śaṇāḥ saptadaśa smṛtāḥ // ViP_1,6.22

ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune
oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa // ViP_1,6.23

vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ
priyaṃgusaptamā hy etā aṣṭamās tu kulatthakāḥ // ViP_1,6.24

śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ
tathā veṇuyavāḥ proktās tadvan markaṭakā mune // ViP_1,6.25

grāmyāraṇyāḥ smṛtā hy etā oṣadhyas tu caturdaśa
yajñaniṣpattaye yajñas tathāsāṃ hetur uttamaḥ // ViP_1,6.26

etāś ca saha yajñena prajānāṃ kāraṇaṃ param
parāvaravidaḥ prājñās tato yajñān vitanvate // ViP_1,6.27

ahany ahany anuṣṭhānaṃ yajñānāṃ munisattama
upakārakaraṃ puṃsāṃ kriyamāṇāghaśāntidam // ViP_1,6.28

yeṣāṃ tu kālasṛṣṭo 'sau pāpabindur mahāmate
cetaḥsu vavṛdhe cakrus te na yajñeṣu mānasam // ViP_1,6.29

vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat
tat sarvaṃ nindamānās te yajñavyāsedhakāriṇaḥ // ViP_1,6.30

pravṛttimārgavyucchittikāriṇo vedanindakāḥ
durātmāno durācārā babhūvuḥ kuṭilāśayāḥ // ViP_1,6.31

saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ
maryādāṃ sthāpayām āsa yathāsthānaṃ yathāguṇam // ViP_1,6.32

varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara
lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām // ViP_1,6.33

prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām
sthānam aindraṃ kṣatriyāṇāṃ saṃgrāmeṣv anivartinām // ViP_1,6.34

vaiśyānāṃ mārutaṃ sthānaṃ svadharmaniratātmanām
gāndharvaṃ śūdrajātīnāṃ paricaryānuvartinām // ViP_1,6.35

aṣṭāśītisahasrāṇi munīnām ūrdhvaretasām
smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām // ViP_1,6.36

saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām
prājāpatyaṃ gṛhasthānāṃ brāhmaṃ saṃnyāsināṃ smṛtam // ViP_1,6.37

yoginām amṛtaṃ sthānaṃ yad viṣṇoḥ paramaṃ padam // ViP_1,6.38

ekāntinaḥ sadā brahmadhyāyino yogino hi ye
teṣāṃ tat paramaṃ sthānaṃ yad vai paśyanti sūrayaḥ // ViP_1,6.39

gatvā gatvā nivartante candrasūryādayo grahāḥ
adyāpi na nivartante dvādaśākṣaracintakāḥ // ViP_1,6.40

tāmisram andhatāmisraṃ mahārauravarauravau
asipatravanaṃ ghoraṃ kālasūtram avīcimat // ViP_1,6.41

vinindakānāṃ vedasya yajñavyāsedhakāriṇām
sthānam etat samākhyātaṃ svadharmatyāginaś ca ye // ViP_1,6.42

[[iti śrīviṣṇupurāṇe prathame 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]

parāśara uvāca:

tato 'bhidhyāyatas tasya jajñire mānasāḥ prajāḥ
taccharīrasamutpannaiḥ kāryais taiḥ karaṇaiḥ saha
kṣetrajñāḥ samavartanta gātrebhyas tasya dhīmataḥ // ViP_1,7.1

te sarve samavartanta ye mayā prāg udāhṛtāḥ
devādyāḥ sthāvarāntāś ca traiguṇyaviṣaye sthitāḥ // ViP_1,7.2

evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca // ViP_1,7.3

yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ
tadānyān mānasān putrān sadṛśān ātmano 'sṛjat // ViP_1,7.4

bhṛguṃ pulastyaṃ pulahaṃ kratum aṅgirasaṃ tathā
marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān // ViP_1,7.5

nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ // ViP_1,7.6

B2,D3,4,T,G2,3,M0,ed. Veṅk. ins.:

khyātiṃ bhūtiṃ ca saṃbhūtiṃ kṣamāṃ prītiṃ tathaiva ca // ViP_1,7.6*26:1

sannatiṃ ca tathaivorjām anasūyāṃ tathaiva ca // ViP_1,7.6*26:2

prasūtiṃ ca tataḥ sṛṣṭvā dadau teṣāṃ mahātmanām // ViP_1,7.6*26:3

patnyo bhavadhvam ity uktvā teṣām eva tu dattavān // ViP_1,7.6*26:4

sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā
na te lokeṣv asajjanta nirapekṣāḥ prajāsu te // ViP_1,7.7

sarve te 'bhyāgatajñānā vītarāgā vimatsarāḥ
teṣv evaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ
brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ // ViP_1,7.8

tasya krodhasamudbhūtaṃ jvālāmālāvidīpitam
brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune // ViP_1,7.9

bhrukuṭīkuṭilāt tasya lalāṭāt krodhadīpitāt
samutpannas tadā rudro madhyāhnārkasamaprabhaḥ
ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān // ViP_1,7.10

vibhajātmānam ity uktvā taṃ brahmāntardadhe tataḥ // ViP_1,7.11

tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot
bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ // ViP_1,7.12

saumyāsaumyais tathā śānta(a)śāntaiḥ strītvaṃ ca sa prabhuḥ
bibheda bahudhā devaḥ svarūpair asitaiḥ sitaiḥ // ViP_1,7.13

tato brahmātmasaṃbhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ
ātmānam eva kṛtavān prājāpatye manuṃ dvija // ViP_1,7.14

śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalmaṣām
svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ // ViP_1,7.15

tasmāc ca puruṣād devī śatarūpā vyajāyata
priyavratottānapādau prasūtyākūtisaṃjñitam
kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam // ViP_1,7.16

dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā
prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ
putro yajño mahābhāga dampatyor mithunaṃ tataḥ // ViP_1,7.17

yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire
yāmā iti samākhyātā devāḥ svāyambhuve manau // ViP_1,7.18

prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā
sasarja kanyās tāsāṃ tu samyaṅ nāmāni me śṛṇu // ViP_1,7.19

śraddhā lakṣmīr dhṛtis tuṣṭir puṣṭir medhā kriyā tathā
buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī // ViP_1,7.20

patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ
tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // ViP_1,7.21

khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā
sannatiś cānasūyā ca ūrjā svāhā svadhā tathā // ViP_1,7.22

bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ
pulastyaḥ pulahaś caiva kratuś carṣivaras tathā // ViP_1,7.23

atrir vasiṣṭho vahniś ca pitaraś ca yathākramam
khyātyādyā jagṛhuḥ kanyā munayo munisattama // ViP_1,7.24

śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam
saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata // ViP_1,7.25

medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca
bodhaṃ buddhis tathā lajjā vinayaṃ vapur ātmajam
vyavasāyaṃ prajajñe vai kṣemaṃ śāntir asūyata // ViP_1,7.26

sukhaṃ siddhir yaśaḥ kīrtir ity ete dharmasūnavaḥ
kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata // ViP_1,7.27

hiṃsā bhāryā tv adharmasya tayor jajñe tathānṛtam
kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca // ViP_1,7.28

māyā ca vedanā caiva mithunaṃ tv idam etayoḥ
tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam // ViP_1,7.29

vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt
mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire // ViP_1,7.30

duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ
naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ // ViP_1,7.31

raudrāṇy etāni rūpāṇi viṣṇor munivarātmaja
nityapralayahetutvaṃ jagato 'sya prayānti vai // ViP_1,7.32

dakṣo marīcir atriś ca bhṛgvādyāś ca prajeśvarāḥ
jagaty atra mahābhāga nityaṃ sargasya hetavaḥ // ViP_1,7.33

manavo manuputrāś ca bhūpā vīryadharāś ca ye
sanmārgābhiratāḥ śūrās te nityaṃ sthitikāriṇaḥ // ViP_1,7.34

maitreya uvāca:

yeyaṃ nityasthitir brahman nityasargas tatheritaḥ
nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām // ViP_1,7.35

parāśara uvāca:

sargasthitivināśāṃś ca bhagavān madhusūdanaḥ
tais tai rūpair acintyātmā karoty avyāhatān vibhuḥ // ViP_1,7.36

naimittikaḥ prākṛtikas tathaivātyantiko dvija
nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ // ViP_1,7.37

brāhmo naimittikas tatra yac chete jagataḥ patiḥ
prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam // ViP_1,7.38

jñānād ātyantikaḥ prokto yoginaḥ paramātmani
nityaḥ sadaiva jātānāṃ yo vināśo divāniśam // ViP_1,7.39

prasūtiḥ prakṛter yā tu sā sṛṣṭiḥ prākṛtā smṛtā
dainaṃdinī tathā proktā yāntarapralayād anu // ViP_1,7.40

bhūtāny anudinaṃ yatra jāyante munisattama
nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ // ViP_1,7.41

evaṃ sarvaśarīreṣu bhagavān bhūtabhāvanaḥ
saṃsthitaḥ kurute viṣṇur utpattisthitisaṃyamān // ViP_1,7.42

sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu
vaiṣṇavyaḥ parivartante maitreyāharniśaṃ sadā // ViP_1,7.43

guṇatrayamayaṃ hy etad brahmañ chaktitrayaṃ mahat
yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ // ViP_1,7.44

[[iti śrīviṣṇupurāṇe prathame 'ṃśe saptamo 'dhyāyaḥ ]]

parāśara uvāca:

kathitas tāmasaḥ sargo brahmaṇas te mahāmune
rudrasargaṃ pravakṣyāmi tan me nigadataḥ śṛṇu // ViP_1,8.1

kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ
prādur āsīt prabhor aṅke kumāro nīlalohitaḥ // ViP_1,8.2

rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama
kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha // ViP_1,8.3

nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ
rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha
evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai // ViP_1,8.4

tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ
sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ // ViP_1,8.5

bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija
bhīmam ugraṃ mahādevam uvāca sa pitāmahaḥ // ViP_1,8.6

cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ
sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca
dīkṣito brāhmaṇaḥ soma ity etās tanavaḥ kramāt // ViP_1,8.7

suvarcalā tathaivoṣā vikeśī cāparā śivā
svāhā diśas tathā dīkṣā rohiṇī ca yathākramam // ViP_1,8.8

sūryādīnāṃ naraśreṣṭha rudrādyair nāmabhiḥ saha
patnyaḥ smṛtā mahābhāga tadapatyāni me śṛṇu // ViP_1,8.9

yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat // ViP_1,8.10

śanaiścaras tathā śukro lohitāṅgo manojavaḥ
skandaḥ svargo 'tha santāno budhaś cānukramāt sutāḥ // ViP_1,8.11

evaṃprakāro rudro 'sau satīṃ bhāryām avindata
dakṣakopāc ca tatyāja sā satī svaṃ kalevaram // ViP_1,8.12

D3,5,G3,M0,ed. Veṅk. ins.:

upayeme duhitaraṃ dakṣasyaiva prajāpateḥ // ViP_1,8.12*27

himavadduhitā sābhūn menāyāṃ dvijasattama
upayeme punaś comām ananyāṃ bhagavān bhavaḥ // ViP_1,8.13

devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata
śriyaṃ ca devadevasya patnī nārāyaṇasya yā // ViP_1,8.14

maitreya uvāca:

kṣīrābdhau śrīḥ samutpannā śrūyate 'mṛtamanthane
bhṛgoḥ khyātyāṃ samutpannety etad āha kathaṃ bhavān // ViP_1,8.15

parāśara uvāca:

nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī
yathā sarvagato viṣṇus tathaiveyaṃ dvijottama // ViP_1,8.16

artho viṣṇur iyaṃ vāṇī nītir eṣā nayo hariḥ
bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam // ViP_1,8.17

sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ
saṃtoṣo bhagavāṃl lakṣmīs tuṣṭir maitreya śāśvatī // ViP_1,8.18

icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā
ājyāhutir asau devī puroḍāśo janārdanaḥ // ViP_1,8.19

patnīśālā mune lakṣmīḥ prāgvaṃśo madhusūdanaḥ
citir lakṣmīr harir yūpa idhmā śrīr bhagavān kuśaḥ // ViP_1,8.20

sāmasvarūpī bhagavān udgītiḥ kamalālayā
svāhā lakṣmīr jagannātho vāsudevo hutāśanaḥ // ViP_1,8.21

śaṃkaro bhagavāñ chaurir gaurī lakṣmīr dvijottama
maitreya keśavaḥ sūryas tatprabhā kamalālayā // ViP_1,8.22

viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā
dyauḥ śrīḥ sarvātmako viṣṇur avakāśo 'tivistaraḥ // ViP_1,8.23

śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī
dhṛtir lakṣmīr jagacceṣṭā vāyuḥ sarvatrago hariḥ // ViP_1,8.24

jaladhir dvija govindas tadvelā śrīr mahāmate
lakṣmīsvarūpam indrāṇī devendro madhusūdanaḥ // ViP_1,8.25

yamaś cakradharaḥ sākṣād dhūmorṇā kamalālayā
ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ // ViP_1,8.26

gaurī lakṣmīr mahābhāgā keśavo varuṇaḥ svayam
śrīr devasenā viprendra devasenāpatir hariḥ // ViP_1,8.27

avaṣṭambho gadāpāṇiḥ śaktir lakṣmīr dvijottama
kāṣṭhā lakṣmīr nimeṣo 'sau muhūrto 'sau kalā tu sā // ViP_1,8.28

jyotsnā lakṣmīḥ pradīpo 'sau sarvaḥ sarveśvaro hariḥ
latābhūtā jaganmātā śrīr viṣṇur drumasaṃsthitiḥ // ViP_1,8.29

vibhāvarī śrīr divaso devaś cakragadādharaḥ
varaprado varo viṣṇur vadhūḥ padmavanālayā // ViP_1,8.30

nadasvarūpī bhagavāñ śrīr nadīrūpasaṃsthitā
dhvajaś ca puṇḍarīkākṣaḥ patākā kamalālayā // ViP_1,8.31

tṛṣṇā lakṣmīr jagatsvāmī lobho nārāyaṇaḥ paraḥ
ratirāgau ca dharmajña lakṣmīr govinda eva ca // ViP_1,8.32

kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate // ViP_1,8.33

devatiryaṅmanuṣyeṣu puṃnāmni bhagavān hariḥ
strīnāmni lakṣmīr maitreya nānayor vidyate param // ViP_1,8.34

[[iti śrīviṣṇupurāṇe prathame 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]

parāśara uvāca:

idaṃ ca śṛṇu maitreya yat pṛṣṭo 'ham iha tvayā
śrīsaṃbaddhaṃ mayāpy etac śrutam āsīn marīcitaḥ // ViP_1,9.1

durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām
sa dadarśa srajaṃ divyām ṛṣir vidyādharīkare // ViP_1,9.2

saṃtānakānām akhilaṃ yasyā gandhena vāsitam
atisevyam abhūd brahman tad vanaṃ vanacāriṇām // ViP_1,9.3

unmattavratadhṛg vipraḥ sa dṛṣṭvā śobhanāṃ srajam
tāṃ yayāce varārohāṃ vidyādharavadhūṃ tataḥ // ViP_1,9.4

yācitā tena tanvaṅgī mālāṃ vidyādharāṅganā
dadau tasmai viśālākṣī sādaraṃ praṇipatya tam // ViP_1,9.5

tām ādāyātmano mūrdhni srajam unmattarūpadhṛk
kṛtvā sa vipro maitreya paribabhrāma medinīm // ViP_1,9.6

sa dadarśa samāyāntam unmattairāvatasthitam
trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim // ViP_1,9.7

tām ātmanaḥ sa śirasaḥ srajam unmattaṣaṭpadām
ādāyāmararājāya cikṣeponmattavan muniḥ // ViP_1,9.8

gṛhītvāmararājena srag airāvatamūrdhani
nyastā rarāja kailāsaśikhare jāhnavī yathā // ViP_1,9.9

madāndhakāritākṣo 'sau gandhākṛṣṭena vāraṇaḥ
kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale // ViP_1,9.10

tataś cukrodha bhagavān durvāsā munisattamaḥ
maitreya devarājānaṃ kruddhaś caitad uvāca ha // ViP_1,9.11

durvāsā uvāca:

aiśvaryamadaduṣṭātmann atistabdho 'si vāsava
śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi // ViP_1,9.12

prasāda iti noktaṃ te praṇipātapuraḥsaram
harṣotphullakapolena na cāpi śirasā dhṛtā // ViP_1,9.13

mayā dattām imāṃ mālāṃ yasmān na bahu manyase
trailokyaśrīr ato mūḍha vināśam upayāsyati // ViP_1,9.14

māṃ manyate 'nyaiḥ sadṛśaṃ nūnaṃ śakra bhavān dvijaiḥ
ato 'vamānam asmāsu māninā bhavatā kṛtam // ViP_1,9.15

maddattā bhavatā yasmāt kṣiptā mālā mahītale
tasmāt praṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati // ViP_1,9.16

yasya saṃjātakopasya bhayam eti carācaram
taṃ tvaṃ mām atigarveṇa devarājāvamanyase // ViP_1,9.17

parāśara uvāca:

mahendro vāraṇaskandhād avatīrya tvarānvitaḥ
prasādayām āsa muniṃ durvāsasam akalmaṣam // ViP_1,9.18

prasādyamānaḥ sa tadā praṇipātapuraḥsaram
pratyuvāca sahasrākṣaṃ durvāsā munisattamaḥ // ViP_1,9.19

durvāsā uvāca:

nāhaṃ kṛpāluhṛdayo na ca māṃ bhajate kṣamā
anye te munayaḥ śakra durvāsasam avehi mām // ViP_1,9.20

gautamādibhir anyais tvaṃ garvam āpādito mudhā
akṣāntisārasarvasvaṃ durvāsasam avehi mām // ViP_1,9.21

vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ
garvaṃ gato 'si yenaivaṃ mām apy adyāvamanyase // ViP_1,9.22

jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham
nirīkṣya kas tribhuvane mama yo na gato bhayam // ViP_1,9.23

nāhaṃ kṣamiṣye bahunā kim uktena śatakrato
viḍambanām imāṃ bhūyaḥ karoṣy anunayātmikām // ViP_1,9.24

parāśara uvāca:

ity uktvā prayayau vipro devarājo 'pi taṃ punaḥ
āruhyairāvataṃ brahman prayayāv amarāvatīm // ViP_1,9.25

tataḥprabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam
maitreyāsīd apadhvastaṃ saṃkṣīṇauṣadhivīrudham // ViP_1,9.26

na yajñāḥ saṃpravartante na tapasyanti tāpasāḥ
na ca dānādidharmeṣu manaś cakre tadā janaḥ // ViP_1,9.27

niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ
svalpe 'pi hi babhūvus te sābhilāṣā dvijottama // ViP_1,9.28

yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca
niḥśrīkāṇāṃ kutaḥ sattvaṃ vinā tena guṇāḥ kutaḥ // ViP_1,9.29

balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā
laṅghanīyaḥ samastasya balaśauryavivarjitaḥ
bhavaty apadhvastamatir laṅghitaḥ prathitaḥ pumān // ViP_1,9.30

evam atyantaniḥśrīke trailokye sattvavarjite
devān prati balodyogaṃ cakrur daiteyadānavāḥ // ViP_1,9.31

lobhābhibhūtā niḥśrīkā daityāḥ sattvavivarjitāḥ
śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam // ViP_1,9.32

vijitās tridaśā daityair indrādyāḥ śaraṇaṃ yayuḥ
pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ // ViP_1,9.33

yathāvat kathito devair brahmā prāha tataḥ surān
parāvareśaṃ śaraṇaṃ vrajadhvam asurārdanam // ViP_1,9.34

utpattisthitināśānām ahetuṃ hetum īśvaram
prajāpatipatiṃ viṣṇum anantam aparājitam // ViP_1,9.35

pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ
praṇatārtiharaṃ viṣṇuṃ sa vaḥ śreyo vidhāsyati // ViP_1,9.36

parāśara uvāca:

evam uktvā surān sarvān brahmā lokapitāmahaḥ
kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau // ViP_1,9.37

sa gatvā tridaśaiḥ sarvaiḥ samavetaḥ pitāmahaḥ
tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim // ViP_1,9.38

brahmovāca:

namāmi sarvaṃ sarveśam anantam ajam avyayam
lokadhāmadharādhāram aprakāśam abhedinam // ViP_1,9.39

nārāyaṇam aṇīyāṃsam aśeṣāṇām aṇīyasām
samastānāṃ gariṣṭhaṃ ca bhūrādīnāṃ garīyasām // ViP_1,9.40

yatra sarvaṃ yataḥ sarvam utpannaṃ matpuraḥsaram
sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ // ViP_1,9.41

paraḥ parasmāt puruṣāt paramātmasvarūpadhṛk
yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ // ViP_1,9.42

sattvādayo na santīśe yatra ca prākṛtā guṇāḥ
sa śuddhaḥ sarvaśuddhebhyaḥ pumān ādyaḥ prasīdatu // ViP_1,9.43

kalākāṣṭhānimeṣādi kālasūtrasya gocare
yasya śaktir na śuddhasya prasīdatu sa no hariḥ // ViP_1,9.44

procyate parameśo hi yaḥ śuddho 'py upacārataḥ
prasīdatu sa no viṣṇur ātmā yaḥ sarvadehinām // ViP_1,9.45

yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam
kāryasyāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ // ViP_1,9.46

kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam
tatkāryakāryabhūto yas tataś ca praṇato 'smi tam // ViP_1,9.47

kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam
tatkāraṇānāṃ hetuṃ taṃ praṇato 'smi sureśvaram // ViP_1,9.48

bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca
kāryakartṛsvarūpaṃ taṃ praṇato 'smi paraṃ padam // ViP_1,9.49

viśuddhabodhavan nityam ajam akṣayam avyayam
avyaktam avikāraṃ yat tad viṣṇoḥ paramaṃ padam // ViP_1,9.50

na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram
tat padaṃ paramaṃ viṣṇoḥ praṇamāmi sadāmalam // ViP_1,9.51

yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā
parabrahmasvarūpasya praṇamāmi tam avyayam // ViP_1,9.52

yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ
jānanti parameśasya tad viṣṇoḥ paramaṃ padam // ViP_1,9.53

yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam
paśyanti praṇave cintyaṃ tad viṣṇoḥ paramaṃ padam // ViP_1,9.54

śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ
bhavanty abhūtapūrvasya tad viṣṇoḥ paramaṃ padam // ViP_1,9.55

sarveśa sarvabhūtātman sarva sarvāśrayācyuta
prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram // ViP_1,9.56

parāśara uvāca:

ity udīritam ākarṇya brahmaṇas tridaśās tataḥ
praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram // ViP_1,9.57

yan nāyaṃ bhagavān brahmā jānāti paramaṃ padam
taṃ natāḥ smo jagaddhāma tava sarvagatācyuta // ViP_1,9.58

ity ante vacasas teṣāṃ devānāṃ brahmaṇas tathā
ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ // ViP_1,9.59

ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ
taṃ natāḥ smo jagatsraṣṭuḥ sraṣṭāram aviśeṣaṇam // ViP_1,9.60

bhagavan bhūtabhavyeśa yajñamūrtidharāvyaya
prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam // ViP_1,9.61

eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ
sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ // ViP_1,9.62

aśvinau vasavaś ceme sarve caite marudgaṇāḥ
sādhyā viśve tathā devā devendraś cāyam īśvaraḥ // ViP_1,9.63

praṇāmapravaṇā nātha daityasainyaparājitāḥ
śaraṇaṃ tvām anuprāptāḥ samastā devatāgaṇāḥ // ViP_1,9.64

parāśara uvāca:

evaṃ saṃstūyamānas tu bhagavāñ chaṅkhacakradhṛk
jagāma darśanaṃ teṣāṃ maitreya parameśvaraḥ // ViP_1,9.65

taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam
apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam // ViP_1,9.66

praṇamya praṇatāḥ pūrvaṃ saṃkṣobhastimitekṣaṇāḥ
tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ // ViP_1,9.67

devā ūcuḥ:

namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk
indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ
vasavo marutaḥ sādhyā viśvedevagaṇā bhavān // ViP_1,9.68

yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ
sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān // ViP_1,9.69

tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ
vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat // ViP_1,9.70

tvām ārtāḥ śaraṇaṃ viṣṇo prayātā daityanirjitāḥ
vayaṃ prasīda sarvātmaṃs tejasāpyāyayasva naḥ // ViP_1,9.71

tāvad ārtis tathā vāñchā tāvan mohas tathāsukham
yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam // ViP_1,9.72

tvaṃ prasādaṃ prasannātman prapannānāṃ kuruṣva naḥ
tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru // ViP_1,9.73

parāśara uvāca:

evaṃ saṃstūyamānas tu praṇatair amarair hariḥ
prasannadṛṣṭir bhagavān idam āha sa viśvakṛt // ViP_1,9.74

bhagavān uvāca:

tejaso bhavatāṃ devāḥ kariṣyāmy upabṛṃhaṇam
vadāmy ahaṃ yat kriyatāṃ bhavadbhis tad idaṃ surāḥ // ViP_1,9.75

ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim
mathyatām amṛtaṃ devāḥ sahāye mayy avasthite // ViP_1,9.76

sāmapūrvaṃ ca daiteyās tatra sāhāyyakarmaṇi
sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha // ViP_1,9.77

mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam
tatpānād balino yūyam amarāś ca bhaviṣyatha // ViP_1,9.78

tathā cāhaṃ kariṣyāmi te yathā tridaśadviṣaḥ
na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ // ViP_1,9.79

parāśara uvāca:

ity uktā devadevena sarva eva tataḥ surāḥ
saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan // ViP_1,9.80

nānauṣadhīḥ samānīya devadaiteyadānavāḥ
kṣiptvā kṣīrābdhipayasi śaradabhrāmalatviṣi // ViP_1,9.81

manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim
tato mathitum ārabdhā maitreya tarasāmṛtam // ViP_1,9.82

vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ
kṛṣṇena vāsuker daityāḥ pūrvakāye niveśitāḥ // ViP_1,9.83

te tasya phaṇaniḥśvāsavahnināpahatatviṣaḥ
nistejaso 'surāḥ sarve babhūvur amitadyute // ViP_1,9.84

tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ
pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ // ViP_1,9.85

kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ
mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune // ViP_1,9.86

rūpeṇānyena devānāṃ madhye cakragadādharaḥ
cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca // ViP_1,9.87

upary ākrāntavāñ chailaṃ bṛhadrūpeṇa keśavaḥ
tathāpareṇa maitreya yan na dṛṣṭaṃ surāsuraiḥ // ViP_1,9.88

tejasā nāgarājānaṃ tathāpyāyitavān hariḥ
anyena tejasā devān upabṛṃhitavān vibhuḥ // ViP_1,9.89

mathyamāne tatas tasmin kṣīrābdhau devadānavaiḥ
havirdhāmābhavat pūrvaṃ surabhiḥ surapūjitā // ViP_1,9.90

jagmur mudaṃ tato devā dānavāś ca mahāmune
vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ // ViP_1,9.91

kim etad iti siddhānāṃ divi cintayatāṃ tataḥ
babhūva vāruṇī devī madāghūrṇitalocanā // ViP_1,9.92

kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat
gandhena pārijāto 'bhūd devastrīnandanas taruḥ // ViP_1,9.93

rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ
kṣīrodadheḥ samutpanno maitreya paramādbhutaḥ // ViP_1,9.94

tataḥ śītāṃśur abhavaj jagṛhe taṃ maheśvaraḥ
jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam // ViP_1,9.95

tato dhanvantarir devaḥ śvetāmbaradharaḥ svayam
bibhratkamaṇḍaluṃ pūrṇam amṛtasya samutthitaḥ // ViP_1,9.96

tataḥ svasthamanaskās te sarve daiteyadānavāḥ
babhūvur muditāḥ sadyo maitreya munibhiḥ saha // ViP_1,9.97

tataḥ sphuratkāntimatī vikāsikamale sthitā
śrīr devī payasas tasmād utthitā dhṛtapaṅkajā // ViP_1,9.98

tāṃ tuṣṭuvur mudā yuktāḥ śrīsūktena maharṣayaḥ // ViP_1,9.99

viśvāvasumukhās tasyā gandharvāḥ purato jaguḥ
ghṛtācīpramukhā brahman nanṛtuś cāpsarogaṇāḥ // ViP_1,9.100

gaṅgādyāḥ saritas toyaiḥ snānārtham upatasthire
diggajā hemapātrastham ādāya vimalaṃ jalam
snāpayāṃ cakrire devīṃ sarvalokamaheśvarīm // ViP_1,9.101

kṣīrodo rūpadhṛk tasyai mālām amlānapaṅkajām
dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha // ViP_1,9.102

divyamālyāmbaradharā snātā bhūṣaṇabhūṣitā
paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ // ViP_1,9.103

tato 'valokitā devā harivakṣaḥsthalasthayā
lakṣmyā maitreya sahasā parāṃ nirvṛtim āgatāḥ // ViP_1,9.104

udvegaṃ paramaṃ jagmur daityā viṣṇuparāṅmukhāḥ
tyaktā lakṣmyā mahābhāga vipracittipurogamāḥ // ViP_1,9.105

tatas te jagṛhur daityā dhanvantarikare sthitam
kamaṇḍaluṃ mahāvīryā yatrāste tad dvijāmṛtam // ViP_1,9.106

māyayā mohayitvā tān viṣṇuḥ strīrūpam āsthitaḥ
dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ // ViP_1,9.107

tataḥ papuḥ suragaṇāḥ śakrādyās tat tadāmṛtam
udyatāyudhanistriṃśā daityās tāṃś ca samabhyayuḥ // ViP_1,9.108

pīte 'mṛte ca balibhir devair daityacamūs tadā
vadhyamānā diśo bheje pātālaṃ ca viveśa vai // ViP_1,9.109

tato devā mudā yuktāḥ śaṅkhacakragadādharam
praṇipatya yathāpūrvam aśāsaṃs tat triviṣṭapam // ViP_1,9.110

D6 ins.:

devadeve gate tasmin vāsudeveśvaraṃ harim // ViP_1,9.110*28:1

tuṣṭuvuḥ puṇḍarīkākṣam antardhānagataṃ harim // ViP_1,9.110*28:2

tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā
jyotīṃṣi ca yathāmārgaṃ prayayur munisattama // ViP_1,9.111

jajvāla bhagavāṃś coccaiś cārudīptir vibhāvasuḥ
dharme ca sarvabhūtānāṃ tadā matir ajāyata // ViP_1,9.112

śriyā juṣṭaṃ ca trailokyaṃ babhūva dvijasattama
śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata // ViP_1,9.113

siṃhāsanagataḥ śakraḥ saṃprāpya tridivaṃ punaḥ
devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ // ViP_1,9.114

D7 ins.:

durvāsaśāpapātena punar mā bhūd iyaṃ hare // ViP_1,9.114*29:1

tathyeti cābhiprāyeṇas tuṣṭāva śriyamānataḥ // ViP_1,9.114*29:2

indra uvāca:

namasye sarvalokānāṃ jananīm abjasaṃbhavām
śriyam unnidrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitām // ViP_1,9.115

B2,D3,5,T1,2,G3,M0,ed. Veṅk. ins.:

padmālayāṃ padmakarāṃ padmapatranibhekṣaṇām // ViP_1,9.115*30:1

vande padmamukhāṃ devīṃ padmanābhapriyām aham // ViP_1,9.115*30:2

tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī
saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī // ViP_1,9.116

yajñavidyā mahāvidyā guhyavidyā ca śobhane
ātmavidyā ca devi tvaṃ vimuktiphaladāyinī // ViP_1,9.117

ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca
saumyāsaumyair jagad rūpais tvayaitad devi pūritam // ViP_1,9.118

kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ
adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ // ViP_1,9.119

tvayā devi parityaktaṃ sakalaṃ bhuvanatrayam
vinaṣṭaprāyam abhavat tvayedānīṃ samedhitam // ViP_1,9.120

dārāḥ putrās tathāgāraṃ suhṛddhānyadhanādikam
bhavaty etan mahābhāge nityaṃ tvadvīkṣaṇān nṛṇām // ViP_1,9.121

śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham
devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham // ViP_1,9.122

tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā
tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram // ViP_1,9.123

mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam
mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani // ViP_1,9.124

mā putrān mā suhṛdvargān mā paśūn mā vibhūṣaṇam
tyajethā mama devasya viṣṇor vakṣaḥsthalālaye // ViP_1,9.125

sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ
tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale // ViP_1,9.126

tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ
kulaiśvaryaiś ca yujyante puruṣā nirguṇā api // ViP_1,9.127

sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān
sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ // ViP_1,9.128

sadyo vaiguṇyam āyānti śīlādyāḥ sakalā guṇāḥ
parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe // ViP_1,9.129

na te varṇayituṃ śaktā guṇāñ jihvāpi vedhasaḥ
prasīda devi padmākṣi māsmāṃs tyākṣīḥ kadācana // ViP_1,9.130

parāśara uvāca:

evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum
śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija // ViP_1,9.131

śrīr uvāca:

parituṣṭāsmi deveśa stotreṇānena te hare
varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā // ViP_1,9.132

indra uvāca:

varadā yadi me devi varārho yadi cāpy aham
trailokyaṃ na tvayā tyājyam eṣa me 'stu varaḥ paraḥ // ViP_1,9.133

stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave
sa tvayā na parityājyo dvitīyo 'stu varo mama // ViP_1,9.134

śrīr uvāca:

trailokyaṃ tridaśaśreṣṭha na saṃtyakṣyāmi vāsava
datto varo mayāyaṃ te stotrārādhanatuṣṭayā // ViP_1,9.135

yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ
māṃ stoṣyati na tasyāhaṃ bhaviṣyāmi parāṅmukhī // ViP_1,9.136

parāśara uvāca:

evaṃ dadau varau devī devarājāya vai purā
maitreya śrīr mahābhāgā stotrārādhanatoṣitā // ViP_1,9.137

bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ
devadānavayatnena prasūtāmṛtamanthane // ViP_1,9.138

evaṃ yadā jagatsvāmī devadevo janārdanaḥ
avatāraṃ karoty eṣā tadā śrīs tatsahāyinī // ViP_1,9.139

punaś ca padmā saṃbhūtā ādityo 'bhūd yadā hariḥ
yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam // ViP_1,9.140

rāghavatve 'bhavat sītā rukmiṇī kṛṣṇajanmani
anyeṣu cāvatāreṣu viṣṇor eṣā sahāyinī // ViP_1,9.141

devatve devadeheyaṃ manuṣyatve ca mānuṣī
viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum // ViP_1,9.142

yaś caitac chṛṇuyāj janma lakṣmyā yaś ca paṭhen naraḥ
śriyo na vicyutis tasya gṛhe yāvat kulatrayam // ViP_1,9.143

paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune
alakṣmīḥ kalahādhārā na teṣv āste kadācana // ViP_1,9.144

etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi
kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī // ViP_1,9.145

iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ
anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ // ViP_1,9.146

[[iti śrīviṣṇupurāṇe prathame 'ṃśe navamo 'dhyāyaḥ ]]

maitreya uvāca:

kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune
bhṛgusargāt prabhṛty eṣa sargo me kathyatāṃ punaḥ // ViP_1,10.1

parāśara uvāca:

bhṛgoḥ khyātyāṃ samutpannā lakṣmīr viṣṇuparigrahaḥ
tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ // ViP_1,10.2

āyatir niyatiś caiva meroḥ kanye mahātmanaḥ
dhātṛvidhātros te bhārye tayor jātau sutāv ubhau // ViP_1,10.3

prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ
tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu // ViP_1,10.4

prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat
tato vaṃśo mahābhāga vistāraṃ bhārgavo gataḥ // ViP_1,10.5

patnī marīceḥ saṃbhūtiḥ paurṇamāsam asūyata
virajāḥ parvataś caiva tasya putrau mahātmanaḥ // ViP_1,10.6

vaṃśasaṃkīrtane putrān vadiṣye 'haṃ tato dvija
smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā
sinīvālī kuhūś caiva rākā cānumatī tathā // ViP_1,10.7

anasūyā tathaivātrer jajñe putrān akalmaṣān
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam // ViP_1,10.8

prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat
pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare // ViP_1,10.9

kardamaś cārvarīvāṃś ca sahiṣṇuś ca sutatrayam
kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ // ViP_1,10.10

kratoś ca sannatir bhāryā vālakhilyān asūyata
ṣaṣṭis tāni sahasrāṇi ṛṣīṇām ūrdhvaretasām
aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaratejasām // ViP_1,10.11

ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ // ViP_1,10.12

rajo gotrordhvabāhuś ca savanaś cānaghas tathā
sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ // ViP_1,10.13

yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ
tasmāt svāhā sutāṃl lebhe trīn udāraujaso dvija // ViP_1,10.14

pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam // ViP_1,10.15

teṣāṃ tu saṃtatāv anye catvāriṃśac ca pañca ca
kathyante vahnayaś caite pitā putratrayaṃ ca yat // ViP_1,10.16

evam ekonapañcāśad vahnayaḥ parikīrtitāḥ // ViP_1,10.17

pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava
agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye // ViP_1,10.18

tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā
te ubhe brahmavādinyau yoginyau cāpy ubhe dvija // ViP_1,10.19

uttamajñānasaṃpanne sarvaiḥ samuditair guṇaiḥ // ViP_1,10.20

ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ
śraddhāvān saṃsmarann etām anapatyo na jāyate // ViP_1,10.21

[[iti śrīviṣṇupurāṇe prathame 'ṃśe daśamo 'dhyāyaḥ ]]

parāśara uvāca:

priyavratottānapādau manoḥ svāyambhuvasya tu
dvau putrau sumahāvīryau dharmajñau kathitau tava // ViP_1,11.1

tayor uttānapādasya surucyām uttamaḥ sutaḥ
abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ // ViP_1,11.2

sunītir nāma yā rājñas tasyābhūn mahiṣī dvija
sa nātiprītimāṃs tasyāṃ tasyāś cābhūd dhruvaḥ sutaḥ // ViP_1,11.3

rājāsanasthitasyāṅkaṃ pitur bhrātaram āśritam
dṛṣṭvottamaṃ dhruvaś cakre tam āroḍhuṃ manoratham // ViP_1,11.4

pratyakṣaṃ bhūpatis tasyāḥ surucyā nābhyanandata
praṇayenāgataṃ putram utsaṅgārohaṇotsukam // ViP_1,11.5

sapatnī tanayaṃ dṛṣṭvā tam aṅkārohaṇotsukam
svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt // ViP_1,11.6

kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ
anyastrīgarbhajātena asaṃbhūya mamodare
uttamottamam aprāpyam aviveko 'bhivāñchasi // ViP_1,11.7

satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ // ViP_1,11.8

etad rājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam
yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā // ViP_1,11.9

uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā
sunītyām ātmano janma kiṃ tvayā nāvagamyate // ViP_1,11.10

parāśara uvāca:

utsṛjya pitaraṃ bālas tac chrutvā mātṛbhāṣitam
jagāma kupito mātur nijāyā dvija mandiram // ViP_1,11.11

taṃ dṛṣṭvā kupitaṃ putram īṣatprasphuritādharam
sunītir aṅkam āropya maitreyaitad abhāṣata // ViP_1,11.12

sunītir uvāca:

vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati
ko 'vajānāti pitaraṃ tava yas te 'parādhyati // ViP_1,11.13

parāśara uvāca:

ity uktaḥ sakalaṃ mātre kathayām āsa tad yathā
suruciḥ prāha bhūpālapratyakṣam atigarvitā // ViP_1,11.14

niḥśvasya seti kathite tasmin putreṇa durmanāḥ
śvāsakṣāmekṣaṇā dīnā sunītir vākyam abravīt // ViP_1,11.15

sunītir uvāca:

suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka
na hi puṇyavatāṃ vatsa sapatnair evam ucyate // ViP_1,11.16

nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā
tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā // ViP_1,11.17

M0,ed. Veṅk. ins.:

tat tvayā nātra kartavyaṃ duḥkhaṃ tadvākyasaṃbhavam // ViP_1,11.17*31

rājāsanaṃ tathā chatraṃ varāśvā varavāraṇāḥ
yasya puṇyāni tasyaiva matvaitac chāmya putraka // ViP_1,11.18

anyajanmakṛtaiḥ puṇyaiḥ surucyāṃ surucir nṛpaḥ
bhāryeti procyate cānyā madvidhā puṇyavarjitā // ViP_1,11.19

puṇyopacayasaṃpannas tasyāḥ putras tathottamaḥ
mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān // ViP_1,11.20

tathāpi duḥkhaṃ na bhavān kartum arhati putraka
yasya yāvat sa tenaiva svena tuṣyati buddhimān // ViP_1,11.21

yadi ced duḥkham atyarthaṃ surucyā vacanāt tava
tat puṇyopacaye yatnaṃ kuru sarvaphalaprade // ViP_1,11.22

suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ
nimnaṃ yathāpaḥ pravaṇāḥ pātram āyānti saṃpadaḥ // ViP_1,11.23

dhruva uvāca:

amba yat tvam idaṃ prāha praśamāya vaco mama
naitad durvacasā bhinne hṛdaye mama tiṣṭhati // ViP_1,11.24

so 'haṃ tathā yatiṣyāmi yathā sarvottamottamam
sthānaṃ prāpsyāmy aśeṣāṇāṃ jagatām abhipūjitam // ViP_1,11.25

surucir dayitā rājñas tasyā jāto 'smi nodarāt
prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare // ViP_1,11.26

uttamaḥ sa mama bhrātā yo garbheṇa dhṛtas tayā
sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat // ViP_1,11.27

nānyadattam abhīpsyāmi sthānam amba svakarmaṇā
icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama // ViP_1,11.28

parāśara uvāca:

nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ
purāc ca nirgamya tatas tadbāhyopavanaṃ yayau // ViP_1,11.29

sa dadarśa munīṃs tatra sapta pūrvāgatān dhruvaḥ
kṛṣṇājinottarīyeṣu viṣṭareṣu samāsthitān // ViP_1,11.30

sa rājaputras tān sarvān praṇipatyābhyabhāṣata
praśrayāvanataḥ samyag abhivādanapūrvakam // ViP_1,11.31

dhruva uvāca:

uttānapādatanayaṃ māṃ nibodhata sattamāḥ
jātaṃ sunītyāṃ nirvedād yuṣmākaṃ prāptam antikam // ViP_1,11.32

ṛṣaya ūcuḥ:

catuḥpañcābdasaṃbhūto bālas tvaṃ nṛpanandana
nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate // ViP_1,11.33

na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā
na caiveṣṭaviyogādi tava paśyāma bālaka // ViP_1,11.34

śarīre na ca te vyādhir asmābhir upalakṣyate
nirvedaḥ kiṃnimittas te kathyatāṃ yadi vidyate // ViP_1,11.35

parāśara uvāca:

tataḥ sa kathayām āsa surucyā yad udāhṛtam
tan niśamya tataḥ procur munayas te parasparam // ViP_1,11.36

aho kṣātraṃ paraṃ tejo bālasyāpi yad akṣamā
sapatnyā mātur uktasya hṛdayān nāpasarpati // ViP_1,11.37

bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā
kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate // ViP_1,11.38

yac ca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute
tad ucyatāṃ vivakṣus tvam asmābhir upalakṣyase // ViP_1,11.39

dhruva uvāca:

nāham artham abhīpsāmi na rājyaṃ dvijasattamāḥ
tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā // ViP_1,11.40

etan me kriyatāṃ samyak kathyatāṃ prāpyate yathā
sthānam agryaṃ samastebhyaḥ sthānebhyo munisattamāḥ // ViP_1,11.41

marīcir uvāca:

anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja
na hi saṃprāpyate śreṣṭhaṃ tasmād ārādhayācyutam // ViP_1,11.42

atrir uvāca:

paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ
sa prāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam // ViP_1,11.43

aṅgirā uvāca:

yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ
tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi // ViP_1,11.44

pulastya uvāca:

paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param
tam ārādhya hariṃ yāti muktim apy atidurlabhām // ViP_1,11.45

kratur uvāca:

yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān
tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane // ViP_1,11.46

pulaha uvāca:

aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim
prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata // ViP_1,11.47

vasiṣṭha uvāca:

prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi
trailokyāntargataṃ sthānaṃ kim u vatsottamottamam // ViP_1,11.48

G2,3 ins.:

kṛṣṇārādhanam evaikaṃ puṃsaḥ sarvaphalapradam // ViP_1,11.48*32:1

sarvair apy evam evoktaṃ tad upāyam abṛhat sate // ViP_1,11.48*32:2

dhruva uvāca:

ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me
mayā tatparitoṣāya yaj japtavyaṃ tad ucyatām // ViP_1,11.49

yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ
prasādasumukhās tan me kathayantu maharṣayaḥ // ViP_1,11.50

ṛṣaya ūcuḥ:

rājaputra yathā viṣṇor ārādhanaparair naraiḥ
kāryam ārādhanaṃ tan no yathāvac chrotum arhasi // ViP_1,11.51

bāhyārthād akhilāc cittaṃ tyājayet prathamaṃ naraḥ
tasminn eva jagaddhāmni tataḥ kurvīta niścalam // ViP_1,11.52

evam ekāgracittena tanmayena dhṛtātmanā
japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana // ViP_1,11.53

hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe
oṃ namo vāsudevāya śuddhajñānasvabhāvine // ViP_1,11.54

etaj jajāpa bhagavān japyaṃ svāyambhuvo manuḥ
pitāmahas tava purā tasya tuṣṭo janārdanaḥ // ViP_1,11.55

dadau yathābhilaṣitām ṛddhiṃ trailokyadurlabhām
tathā tvam api govindaṃ toṣayaitat sadā japan // ViP_1,11.56

[[iti śrīviṣṇupurāṇe prathame 'ṃśe ekādaśo 'dhyāyaḥ ]]

parāśara uvāca:

niśamyaitad aśeṣeṇa maitreya nṛpateḥ sutaḥ
nirjagāma vanāt tasmāt praṇipatya sa tān ṛṣīn // ViP_1,12.1

kṛtakṛtyam ivātmānaṃ manyamānas tato dvija
madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam // ViP_1,12.2

punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ
tato madhuvanaṃ nāmnā khyātam atra mahītale // ViP_1,12.3

hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam
śatrughno madhurāṃ nāma purīṃ yatra cakāra vai // ViP_1,12.4

yatra vai devadevasya sāṃnidhyaṃ harimedhasaḥ
sarvapāpahare tasmiṃs tapas tīrthe cakāra saḥ // ViP_1,12.5

marīcimiśrair munibhir yathoddiṣṭam abhūt tathā
ātmany aśeṣadeveśaṃ sthitaṃ viṣṇum amanyata // ViP_1,12.6

ananyacetasas tasya dhyāyato bhagavān hariḥ
sarvabhūtagato vipra sarvabhāvagato 'bhavat // ViP_1,12.7

manasy avasthite tasya viṣṇau maitreya yoginaḥ
na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī // ViP_1,12.8

vāmapādasthite tasmin nanāmārdhena medinī
dvitīyaṃ ca nanāmārdhaṃ kṣiter dakṣiṇataḥ sthite // ViP_1,12.9

pādāṅguṣṭhena saṃpīḍya yadā sa vasudhāṃ sthitaḥ
tadā sā vasudhā vipra cacāla saha parvataiḥ // ViP_1,12.10

nadyo nadāḥ samudrāś ca saṃkṣobhaṃ paramaṃ yayuḥ
tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune // ViP_1,12.11

yāmā nāma tadā devā maitreya paramākulāḥ
indreṇa saha saṃmantrya dhyānabhaṅgaṃ pracakramuḥ // ViP_1,12.12

kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune
samādhibhaṅgam atyantam ārabdhāḥ kartum āturāḥ // ViP_1,12.13

sunītir nāma tanmātā sāsrā tatpurataḥ sthitā
putreti karuṇāṃ vācam āha māyāmayī tadā // ViP_1,12.14

putrakāsmān nivartasva śarīravyayadāruṇāt
nirbandhato mayā labdho bahubhis tvaṃ manorathaiḥ // ViP_1,12.15

dīnām ekāṃ parityaktum anāthāṃ na tvam arhasi
sapatnīvacanād vatsa agates tvaṃ gatir mama // ViP_1,12.16

kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ
nivartyatāṃ manaḥ kaṣṭān nirbandhāt phalavarjitāt // ViP_1,12.17

kālaḥ krīḍanakānāṃ te tadante 'dhyayanasya ca
tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ // ViP_1,12.18

kālaḥ krīḍanakānāṃ yas tava bālasya putraka
tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ // ViP_1,12.19

matprītiḥ paramo dharmo vayovasthākriyākramam
anuvartasva mā mohaṃ nivartāsmād adharmataḥ // ViP_1,12.20

parityajati vatsādya yady etan na bhavāṃs tapaḥ
tyakṣyāmy aham api prāṇāṃs tato vai paśyatas tava // ViP_1,12.21

parāśara uvāca:

sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām
samāhitamanā viṣṇau paśyann api na dṛṣṭavān // ViP_1,12.22

vatsa vatsa sughorāṇi rakṣāṃsy etāni bhīṣaṇe
vane 'bhyudyataśastrāṇi samāyānty apagamyatām // ViP_1,12.23

ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ
abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ // ViP_1,12.24

tato nādān atīvogrān rājaputrasya te puraḥ
mumucur dīptaśastrāṇi bhrāmayanto niśācarāḥ // ViP_1,12.25

śivāś ca śataśo neduḥ sajvālakavalair mukhaiḥ
trāsāya tasya bālasya yogayuktasya sarvataḥ // ViP_1,12.26

hanyatāṃ hanyatām eṣa chidyatāṃ chidyatām ayam
bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ // ViP_1,12.27

tato nānāvidhān nādān siṃhoṣṭramakarānanāḥ
trāsāya rājaputrasya nedus te rajanīcarāḥ // ViP_1,12.28

rakṣāṃsi tāni te nādāḥ śivās tāny āyudhāni ca
govindāsaktacittasya yayur nendriyagocaram // ViP_1,12.29

ekāgracetāḥ satataṃ viṣṇum evātmasaṃśrayam
dṛṣṭavān pṛthivīnāthaputro nānyat kathaṃcana // ViP_1,12.30

tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ
saṃkṣobhaṃ paramaṃ jagmus tatparābhavaśaṅkitāḥ // ViP_1,12.31

te sametya jagadyonim anādinidhanaṃ harim
śaraṇyaṃ śaraṇaṃ yātās tapasā tasya tāpitāḥ // ViP_1,12.32

devā ūcuḥ:

devadeva jagannātha pareśa puruṣottama
dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ // ViP_1,12.33

dine dine kalāśeṣaiḥ śaśāṅkaḥ pūryate yathā
tathāyaṃ tapasā deva prayāty ṛddhim aharniśam // ViP_1,12.34

auttānapāditapasā vayam itthaṃ janārdana
bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya // ViP_1,12.35

na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati
vittapāmbupasomānāṃ sābhilāṣaḥ padeṣu kim // ViP_1,12.36

tad asmākaṃ prasīdeśa hṛdayāc chalyam uddhara
uttānapādatanayaṃ tapasaḥ saṃnivartaya // ViP_1,12.37

śrībhagavān uvāca:

nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām
prārthayaty eṣa yaṃ kāmaṃ taṃ karomy akhilaṃ surāḥ // ViP_1,12.38

yāta devā yathākāmaṃ svasthānaṃ vigatajvarāḥ
nivartayāmy ahaṃ bālaṃ tapasy āsaktamānasam // ViP_1,12.39

parāśara uvāca:

ity uktā devadevena praṇamya tridaśās tataḥ
prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ // ViP_1,12.40

bhagavān api sarvātmā tanmayatvena toṣitaḥ
gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ // ViP_1,12.41

śrībhagavān uvāca:

auttānapāde bhadraṃ te tapasā paritoṣitaḥ
varado 'ham anuprāpto varaṃ varaya suvrata // ViP_1,12.42

bāhyārthanirapekṣaṃ te mayi cittaṃ yad āhitam
tuṣṭo 'haṃ bhavatas tena tad vṛṇīṣva varaṃ param // ViP_1,12.43

parāśara uvāca:

śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ
unmīlitākṣo dadṛśe dhyānadṛṣṭaṃ hariṃ puraḥ // ViP_1,12.44

śaṅkhacakragadāśārṅgavarāsidharam acyutam
kirīṭinaṃ samālokya jagāma śirasā mahīm // ViP_1,12.45

romāñcitāṅgaḥ sahasā sādhvasaṃ paramaṃ gataḥ
stavāya devadevasya sa cakre mānasaṃ dhruvaḥ // ViP_1,12.46

kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ
ity ākulamatir devaṃ tam eva śaraṇaṃ yayau // ViP_1,12.47

dhruva uvāca:

bhagavan yadi me toṣaṃ tapasā paramaṃ gataḥ
stotuṃ tad aham icchāmi varam enaṃ prayaccha me // ViP_1,12.48

brahmādyair vedavedajñair jñāyate yasya no gatiḥ
taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ // ViP_1,12.49

tvadbhaktipravaṇaṃ hy etat parameśvara me manaḥ
stotuṃ pravṛttaṃ tvatpādau tatra prajñāṃ prayaccha me // ViP_1,12.50

parāśara uvāca:

śaṅkhaprāntena govindas taṃ pasparśa kṛtāñjalim
uttānapādatanayaṃ dvijavarya jagatpatiḥ // ViP_1,12.51

atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ
tuṣṭāva praṇato bhūtvā bhūtadhātāram acyutam // ViP_1,12.52

dhruva uvāca:

bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca
bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam // ViP_1,12.53

śuddhaḥ sūkṣmo 'khilavyāpī pradhānāt parataḥ pumān
yasya rūpaṃ namas tasmai puruṣāya guṇātmane // ViP_1,12.54

bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ
buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ // ViP_1,12.55

taṃ brahmabhūtam ātmānam aśeṣajagataḥ patim
prapadye śaraṇaṃ śuddhaṃ tvadrūpaṃ parameśvara // ViP_1,12.56

bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam
tasmai namas te sarvātman yogicintyāvikāravat // ViP_1,12.57

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt
sarvavyāpī bhuvaḥ sparśād atyatiṣṭhad daśāṅgulam // ViP_1,12.58

yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān
tvatto virāṭ svarāṭ samrāṭ tvattaś cāpy adhipūruṣaḥ // ViP_1,12.59

atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ
tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī // ViP_1,12.60

tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat
tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā // ViP_1,12.61

tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire
tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ // ViP_1,12.62

gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ
tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata // ViP_1,12.63

vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ
akṣṇoḥ sūryo 'nilaḥ prāṇāc candramā manasas tava // ViP_1,12.64

prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata
nābhito gaganaṃ dyauś ca śirasaḥ samavartata
diśaḥ śrotrāt kṣitiḥ padbhyāṃ tvattaḥ sarvam abhūd idam // ViP_1,12.65

nyagrodhaḥ sumahān alpe yathā bīje vyavasthitaḥ
saṃyame viśvam akhilaṃ bījabhūte tathā tvayi // ViP_1,12.66

bījād aṅkurasaṃbhūto nyagrodhaḥ sa samucchritaḥ
vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat // ViP_1,12.67

yathā hi kadalī nānyā tvakpatrān nātha dṛśyate
evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate // ViP_1,12.68

hlādinī saṃdhinī saṃvit tvayy ekā sarvasaṃsthitau
hlādatāpakarī miśrā tvayi no guṇavarjite // ViP_1,12.69

pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ
prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ // ViP_1,12.70

vyaktapradhānapuruṣavirāṭ saṃrāṭ svarāṭ tathā
vibhāvyate 'ntaḥkaraṇe puruṣeṣv akṣayo bhavān // ViP_1,12.71

sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk
sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te // ViP_1,12.72

sarvātmako 'si sarveśa sarvabhūtasthito yataḥ
kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam // ViP_1,12.73

sarvātman sarvabhūteśa sarvasattvasamudbhava
sarvabhūto bhavān vetti sarvasattvamanoratham // ViP_1,12.74

yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ
tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate // ViP_1,12.75

śrībhagavān uvāca:

tapasas tat phalaṃ prāptaṃ yad dṛṣṭo 'haṃ tvayā dhruva
maddarśanaṃ hi viphalaṃ rājaputra na jāyate // ViP_1,12.76

varaṃ varaya tasmāt tvaṃ yathābhimatam ātmanaḥ
sarvaṃ saṃpadyate puṃsāṃ mayi dṛṣṭipathaṃ gate // ViP_1,12.77

dhruva uvāca:

bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi
kim ajñātaṃ tava svāmin manasā yan mayepsitam // ViP_1,12.78

tathāpi tubhyaṃ deveśa kathayiṣyāmi yan mayā
prārthyate durvinītena hṛdayenātidurlabham // ViP_1,12.79

kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham
tvatprasādaphalaṃ bhuṅkte trailokyaṃ maghavān api // ViP_1,12.80

naitad rājāsanaṃ yogyam ajātasya mamodarāt
iti garvād avocan māṃ sapatnī mātur uccakaiḥ // ViP_1,12.81

ādhārabhūtaṃ jagataḥ sarveṣām uttamottamam
prārthayāmi prabho sthānaṃ tvatprasādād ato 'vyayam // ViP_1,12.82

śrībhagavān uvāca:

yat tvayā prārthitaṃ sthānam etat prāpsyati vai bhavān
tvayāhaṃ toṣitaḥ pūrvam anyajanmani bālaka // ViP_1,12.83

tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā
mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ // ViP_1,12.84

kālena gacchatā mitraṃ rājaputras tavābhavat
yauvane 'khilabhogāḍhyo darśanīyojjvalākṛtiḥ // ViP_1,12.85

tatsaṅgāt tasya tām ṛddhim avalokyātidurlabhām
bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā // ViP_1,12.86

tato yathābhilaṣitā prāptā te rājaputratā
uttānapādasya gṛhe jāto 'si dhruva durlabhe // ViP_1,12.87

anyeṣāṃ tad varaṃ sthānaṃ kule svāyambhuvasya yat // ViP_1,12.88

tasyaitad aparaṃ bāla yenāhaṃ paritoṣitaḥ
mām ārādhya naro muktim avāpnoty avilambitam // ViP_1,12.89

mayy arpitamanā bāla kim u svargādikaṃ padam
trailokyād adhike sthāne sarvatārāgrahāśrayaḥ
bhaviṣyati na saṃdeho matprasādād bhavān dhruva // ViP_1,12.90

sūryāt somāt tathā bhaumāt somaputrād bṛhaspateḥ
sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva // ViP_1,12.91

saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ
sarveṣām upari sthānaṃ tava dattaṃ mayā dhruva // ViP_1,12.92

kecic caturyugaṃ yāvat kecin manvantaraṃ surāḥ
tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ // ViP_1,12.93

sunītir api te mātā tvadāsannātinirmalā
vimāne tārakā bhūtvā tāvatkālaṃ nivatsyati // ViP_1,12.94

ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ
kīrtayiṣyanti teṣāṃ ca mahat puṇyaṃ bhaviṣyati // ViP_1,12.95

D2 ins.:

.... .... ...tardadhe hariḥ // ViP_1,12.95*33:1

dhruvo 'pi taṃ namaskṛtya jagāma svapitur gṛham // ViP_1,12.95*33:2

ākarṇyātmajam āyāntaṃ saṃparetaṃ yathāgatam // ViP_1,12.95*33:3

rājānaṃ śraddadhe candra sa candrasya suto mama // ViP_1,12.95*33:4

satyaṃ devarṣiṇā uktam ākarṇya mudito bhavat // ViP_1,12.95*33:5

vārtā hartur api prītyāṃ hīnaprādrān mahādhanam // ViP_1,12.95*33:6

śaṅkhatūryaninādena brahmaghoṣeṇa bhūyasā // ViP_1,12.95*33:7

niścakrāma purā tūrṇaṃ sadaśvaratham āsthitaḥ // ViP_1,12.95*33:8

taṃ dṛṣṭvā pavanābhyāse āyāntaṃ tarasā rathāt // ViP_1,12.95*33:9

avaruhya nṛpaxx dorbhyāṃ x parirebhire // ViP_1,12.95*33:10

athābhinanditaḥ sarvair bandhuvargair dvijottama // ViP_1,12.95*33:11

tenābhivāditāḥ sarve praviveśuḥ saharcix // ViP_1,12.95*33:12

while D4 ins.:

ity uktvā bhagavān īśaḥ tatraivāntaradhīyata // ViP_1,12.95*34

parāśara uvāca:

evaṃ pūrvaṃ jagannāthād devadevāj janārdanāt
varaṃ prāpya dhruvaṃ sthānam adhyāste sa mahāmatiḥ // ViP_1,12.96

Ñ1,T3,M0,ed. Veṅk. ins.:

svayaṃ śuśrūṣaṇād dharmyān mātāpitroś ca vai tathā // ViP_1,12.96*35:1

dvādaśākṣaramāhātmyāt tapasaś ca prabhāvataḥ // ViP_1,12.96*35:2

tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca
devāsurāṇām ācāryaḥ ślokam atrośanā jagau // ViP_1,12.97

aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam
yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // ViP_1,12.98

dhruvasya jananī ceyaṃ sunītir nāma sūnṛtā
asyāś ca mahimānaṃ kaḥ śakto varṇayituṃ bhuvi // ViP_1,12.99

trailokyāśrayatāṃ prāptaṃ paraṃ sthānaṃ sthirāyati
sthānaṃ prāptā paraṃ kṛtvā yā kukṣivivare dhruvam // ViP_1,12.100

yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi
sarvapāpavinirmuktaḥ svargaloke mahīyate // ViP_1,12.101

sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi
sarvakalyāṇasaṃyukto dīrghakālaṃ ca jīvati // ViP_1,12.102

[[iti śrīviṣṇupurāṇe prathame 'ṃśe dvādaśo 'dhyāyaḥ ]]

parāśara uvāca:

dhruvāc chiṣṭiṃ ca bhavyaṃ ca bhavyāc chaṃbhur vyajāyata
śiṣṭer ādhatta succhāyā pañca putrān akalmaṣān // ViP_1,13.1

ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛkatejasam
ripor ādhatta bṛhatī cākṣuṣaṃ sarvatejasam // ViP_1,13.2

ajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum
prajāpater ātmajāyāṃ vīraṇasya mahātmanaḥ // ViP_1,13.3

manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ
kanyāyāṃ tapatāṃ śreṣṭha vairājasya prajāpateḥ // ViP_1,13.4

kuruḥ puruḥ śatadyumnas tapasvī satyavāñ chuciḥ
agniṣṭud atirātraś ca sudyumnaś ceti te nava
abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ // ViP_1,13.5

kuror ajanayat putrān ṣaḍ āgneyī mahāprabhān
aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ śibim // ViP_1,13.6

aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata
prajārtham ṛṣayas tasya mamanthur dakṣiṇaṃ karam // ViP_1,13.7

venasya pāṇau mathite saṃbabhūva mahāmune
vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtyate // ViP_1,13.8

yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt // ViP_1,13.9

maitreya uvāca:

kimarthaṃ mathitaḥ pāṇir venasya paramarṣibhiḥ
yatra jajñe mahāvīryaḥ sa pṛthur munisattama // ViP_1,13.10

parāśara uvāca:

sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat
aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata // ViP_1,13.11

sa mātāmahadoṣeṇa tena mṛtyoḥ sutātmajaḥ
nisargād eva maitreya duṣṭabhāvo vyajāyata // ViP_1,13.12

abhiṣikto yadā rājye sa venaḥ paramarṣibhiḥ
ghoṣayām āsa sa tadā pṛthivyāṃ pṛthivīpatiḥ // ViP_1,13.13

na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana
bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ // ViP_1,13.14

tatas tam ṛṣayaḥ pūrvaṃ saṃpūjya pṛthivīpatim
ūcuḥ sāmakalaṃ samyaṅ maitreya samupasthitāḥ // ViP_1,13.15

ṛṣaya ūcuḥ:

bho bho rājañ chṛṇuṣva tvaṃ yad vadāmas tava prabho
rājyadehopakārāya prajānāṃ ca hitaṃ param // ViP_1,13.16

dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim
pūjayiṣyāma bhadraṃ te tatrāṃśas te bhaviṣyati // ViP_1,13.17

yajñena yajñapuruṣo viṣṇuḥ saṃprīṇito nṛpa
asmābhir bhavataḥ kāmān sarvān eva pradāsyati // ViP_1,13.18

yajñair yajñeśvaro yeṣāṃ rāṣṭre saṃpūjyate hariḥ
teṣāṃ sarvepsitāvāptiṃ dadāti nṛpa bhūbhṛtām // ViP_1,13.19

vena uvāca:

mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ
ko 'yaṃ harir iti khyāto yo vai yajñeśvaro mataḥ // ViP_1,13.20

brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ
hutabhug varuṇo dhātā pūṣā bhūmir niśākaraḥ // ViP_1,13.21

ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ
nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ // ViP_1,13.22

etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā
na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ // ViP_1,13.23

bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ
mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ // ViP_1,13.24

ṛṣaya ūcuḥ:

dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam
haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat // ViP_1,13.25

V1,B2,D8 ins.:

dharme ca saṃkṣayaṃ yāte kṣīyate cākhilaṃ jagat // ViP_1,13.25*36

parāśara uvāca:

iti vijñāpyamāno 'pi sa venaḥ paramarṣibhiḥ
pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ // ViP_1,13.26

tatas te munayaḥ sarve kopāmarṣasamanvitāḥ
hanyatāṃ hanyatāṃ pāpa ity ūcus te parasparam // ViP_1,13.27

yo yajñapuruṣaṃ viṣṇum anādinidhanaṃ prabhum
vinindaty adhamācāro na sa yogyo bhuvaḥ patiḥ // ViP_1,13.28

ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam
nijaghnur nihataṃ pūrvaṃ bhagavannindanādinā // ViP_1,13.29

tataś ca munayo reṇuṃ dadṛśuḥ sarvato dvija
kim etad iti cāsannaṃ papracchus te janaṃ tadā // ViP_1,13.30

ākhyātaṃ ca janais teṣāṃ caurībhūtair arājake
rāṣṭre tu lokair ārabdhaṃ parasvādānam āturaiḥ // ViP_1,13.31

teṣām udīrṇavegānāṃ caurāṇāṃ munisattamāḥ
sumahān dṛśyate reṇuḥ paravittāpahāriṇām // ViP_1,13.32

tataḥ saṃmantrya te sarve munayas tasya bhūbhṛtaḥ
mamanthur ūruṃ putrārtham anapatyasya yatnataḥ // ViP_1,13.33

mathyataś ca samuttasthau tasyoroḥ puruṣaḥ kila
dagdhasthūṇāpratīkāśaḥ kharvaṭāsyo 'tihrasvakaḥ // ViP_1,13.34

kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ
niṣīdeti tam ūcus te niṣādas tena so 'bhavat // ViP_1,13.35

tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ
niṣādā muniśārdūla pāpakarmopalakṣaṇāḥ // ViP_1,13.36

tena dvāreṇa tat pāpaṃ niṣkrāntaṃ tasya bhūpateḥ
niṣādās te tato jātā venakalmaṣanāśanāḥ // ViP_1,13.37

tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ // ViP_1,13.38

mathyamāne ca tatrābhūt pṛthur vainyaḥ pratāpavān
dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan // ViP_1,13.39

ādyam ājagavaṃ nāma khāt papāta tato dhanuḥ
śarāś ca divyā nabhasaḥ kavacaṃ ca papāta ha // ViP_1,13.40

tasmiñ jāte tu bhūtāni saṃprahṛṣṭāni sarvaśaḥ // ViP_1,13.41

satputreṇa ca jātena veno 'pi tridivaṃ yayau
punnāmno narakāt trātaḥ sa tena sumahātmanā // ViP_1,13.42

taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ
toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire // ViP_1,13.43

pitāmahaś ca bhagavān devair āṅgirasaiḥ saha
sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ
samāgamya tadā vainyam abhyaṣiñcan narādhipam // ViP_1,13.44

haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ
viṣṇor aṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau // ViP_1,13.45

viṣṇucihnaṃ kare cakraṃ sarveṣāṃ cakravartinām
bhavaty avyāhato yasya prabhāvas tridaśair api // ViP_1,13.46

mahatā rājarājyena pṛthur vainyaḥ pratāpavān
so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ // ViP_1,13.47

pitrāparañjitās tasya prajās tenānurañjitāḥ
anurāgāt tatas tasya nāma rājety ajāyata // ViP_1,13.48

āpas tastambhire cāsya samudram abhiyāsyataḥ
parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat // ViP_1,13.49

akṛṣṭapacyā pṛthivī siddhyanty annāni cintayā
sarvakāmadughā gāvaḥ puṭake puṭake madhu // ViP_1,13.50

tasya vai jātamātrasya yajñe paitāmahe śubhe
sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ // ViP_1,13.51

D7 ins.:

pṛthur evābhavat tasmāt tataḥ pṛthur ajāyata // ViP_1,13.51*37

tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ
proktau tadā munivarais tāv ubhau sūtamāgadhau // ViP_1,13.52

stūyatām eṣa nṛpatiḥ pṛthur vainyaḥ pratāpavān
karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam // ViP_1,13.53

tatas tāv ūcatur viprān sarvān eva kṛtāñjalī
adyajātasya no karma jñāyate 'sya mahīpateḥ // ViP_1,13.54

guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ
stotraṃ kimāśrayaṃ tv asya kāryam asmābhir ucyatām // ViP_1,13.55

ṛṣaya ūcuḥ:

kariṣyaty eṣa yat karma cakravartī mahābalaḥ
guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ // ViP_1,13.56

parāśara uvāca:

tataḥ sa nṛpatis toṣaṃ tac chrutvā paramaṃ yayau
sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama // ViP_1,13.57

tasmād yad atra stotre me guṇanirvarṇanaṃ tv imau
kariṣyete kariṣyāmi tad evāhaṃ samāhitaḥ // ViP_1,13.58

yad imau varjanīyaṃ ca kiṃcid atra vadiṣyataḥ
tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ // ViP_1,13.59

atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ
bhaviṣyaiḥ karmabhiḥ samyak susvarau sūtamāgadhau // ViP_1,13.60

satyavāg dānaśīlo 'yaṃ satyasandho nareśvaraḥ
hrīmān maitraḥ kṣamāśīlo vikrānto duṣṭaśāsanaḥ // ViP_1,13.61

dharmajñāś ca kṛtajñāś ca dayāvān priyabhāṣakaḥ
mānyān mānayitā yajvā brahmaṇyaḥ sādhuvatsalaḥ // ViP_1,13.62

samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ // ViP_1,13.63

sūtenoktān guṇān itthaṃ sa tadā māgadhena ca
cakāra hṛdi tādṛk ca karmaṇā kṛtavān asau // ViP_1,13.64

tataḥ sa pṛthivīpālaḥ pālayan vasudhām imām
iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ // ViP_1,13.65

taṃ prajāḥ pṛthivīnātham upatasthuḥ kṣudhārditāḥ
oṣadhīṣu praṇaṣṭāsu tasmin kāle hy arājake
tam ūcus tena tāḥ pṛṣṭās tatrāgamanakāraṇam // ViP_1,13.66

D5 ins.:

prajāpatiguṇaṃ śūraṃ pṛthuṃ satyaparākramam // ViP_1,13.66*38

prajā ūcuḥ:

arājake nṛpaśreṣṭha dharitryā sakalauṣadhīḥ
grastās tataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara // ViP_1,13.67

tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ
dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ // ViP_1,13.68

parāśara uvāca:

tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ
śarāṃś ca divyān kupitaḥ so 'nvadhāvad vasuṃdharām // ViP_1,13.69

tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā
sā lokān brahmalokādīn saṃtrāsād agaman mahī // ViP_1,13.70

yatra yatra yayau devī sā tadā bhūtadhāriṇī
tatra tatra tu sā vainyaṃ dadṛśe 'bhyudyatāyudham // ViP_1,13.71

tatas taṃ prāha vasudhā pṛthuṃ pṛthuparākramam
pravepamānā tadbāṇaparitrāṇaparāyaṇā // ViP_1,13.72

pṛthivy uvāca:

strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi
yena māṃ hantum atyarthaṃ prakaroṣi nṛpodyamam // ViP_1,13.73

pṛthur uvāca:

ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi
bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ // ViP_1,13.74

pṛthivy uvāca:

prajānām upakārāya yadi māṃ tvaṃ haniṣyasi
ādhāraḥ kaḥ prajānāṃ te nṛpaśreṣṭha bhaviṣyati // ViP_1,13.75

pṛthur uvāca:

tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm
ātmayogabalenemā dhārayiṣyāmy ahaṃ prajāḥ // ViP_1,13.76

parāśara uvāca:

tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam
pravepitāṅgī paramaṃ sādhvasaṃ samupāgatā // ViP_1,13.77

pṛthivy uvāca:

upāyataḥ samārabdhāḥ sarve siddhyanty upakramāḥ
tasmād vadāmy upāyaṃ te taṃ kuruṣva yadīcchasi // ViP_1,13.78

samastā yā mayā jīrṇā naranātha mahauṣadhīḥ
yadīcchasi pradāsyāmi tāḥ kṣīrapariṇāminīḥ // ViP_1,13.79

tasmāt prajāhitārthāya mama dharmabhṛtāṃ vara
taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā // ViP_1,13.80

samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ
varauṣadhībījabhūtaṃ vīra sarvatra bhāvaye // ViP_1,13.81

parāśara uvāca:

tata utsārayām āsa śailāñ chatasahasraśaḥ
dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ // ViP_1,13.82

na hi pūrvavisarge vai viṣame pṛthivītale
pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat // ViP_1,13.83

na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ
vainyāt prabhṛti maitreya sarvasyaitasya saṃbhavaḥ // ViP_1,13.84

yatra yatra samaṃ tv asyā bhūmer āsīn narādhipaḥ
tatra tatra prajānāṃ hi nivāsaṃ samarocayat // ViP_1,13.85

āhāraḥ phalamūlāni prajānām abhavat tadā
kṛcchreṇa mahatā so 'pi praṇaṣṭāsv oṣadhīṣu vai // ViP_1,13.86

sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum
sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ
sasyajātāni sarvāṇi prajānāṃ hitakāmyayā // ViP_1,13.87

tenānnena prajās tāta vartante 'dyāpi nityaśaḥ // ViP_1,13.88

prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā
tatas tu pṛthivīsaṃjñām avāpākhiladhāriṇī // ViP_1,13.89

tataś ca devair munibhir daityai rakṣobhir adribhiḥ
gandharvair uragair yakṣaiḥ pitṛbhis tarubhis tathā // ViP_1,13.90

tat tat pātram upādāya tat tad dugdhaṃ mune payaḥ
vatsadogdhṛviśeṣāś ca teṣāṃ tadyonayo 'bhavan // ViP_1,13.91

saiṣā dhātrī vidhātrī ca dhāriṇī poṣaṇī tathā
sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā // ViP_1,13.92

evaṃprabhāvaḥ sa pṛthuḥ putro venasya vīryavān
jajñe mahīpatiḥ pūrvaṃ rājābhūj janarañjanāt // ViP_1,13.93

ya idaṃ janma vainyasya pṛthoḥ saṃkīrtayen naraḥ
na tasya duṣkṛtaṃ kiṃcit phaladāyi prajāyate // ViP_1,13.94

duḥsvapnopaśamaṃ nṝṇāṃ śṛṇvatāṃ caitad uttamam
pṛthor janma prabhāvaś ca karoti satataṃ nṛṇām // ViP_1,13.95

[[iti śrīviṣṇupurāṇe prathame 'ṃśe trayodaśo 'dhyāyaḥ ]]

parāśara uvāca:

pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau
śikhaṇḍinī havirdhānam antardhānād vyajāyata // ViP_1,14.1

havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān
prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vṛjājinau // ViP_1,14.2

prācīnabarhir bhagavān mahān āsīt prajāpatiḥ
havirdhānir mahārājo yena saṃvardhitāḥ prajāḥ // ViP_1,14.3

prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune
prācīnabarhir abhavat khyāto bhuvi mahābalaḥ // ViP_1,14.4

samudratanayāyāṃ tu kṛtadāro mahīpatiḥ
mahatas tapasaḥ pāre savarṇāyāṃ mahīpateḥ // ViP_1,14.5

savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ
sarve pracetaso nāma dhanurvedasya pāragāḥ // ViP_1,14.6

apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ
daśa varṣasahasrāṇi samudrasalileśayāḥ // ViP_1,14.7

maitreya uvāca:

yadarthaṃ te mahātmānas tapas tepur mahāmune
pracetasaḥ samudrāmbhasy etad ākhyātum arhasi // ViP_1,14.8

parāśara uvāca:

pitrā pracetasaḥ proktāḥ prajārtham amitātmanā
prajāpatiniyuktena bahumānapuraḥsaram // ViP_1,14.9

prācīnabarhir uvāca:

brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ
prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat // ViP_1,14.10

tan mama prītaye putrāḥ prajāvṛddhim atandritāḥ
kurudhvaṃ mānanīyā ca samyag ājñā prajāpateḥ // ViP_1,14.11

parāśara uvāca:

tatas te tat pituḥ śrutvā vacanaṃ nṛpanandanāḥ
tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune // ViP_1,14.12

pracetasa ūcuḥ:

yena tāta prajāvṛddhau samarthāḥ karmaṇā vayam
bhavema tat samastaṃ naḥ karma vyākhyātum arhasi // ViP_1,14.13

pitovāca:

ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam
sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ // ViP_1,14.14

tasmāt prajāvivṛddhyarthaṃ sarvabhūtaprabhuṃ harim
ārādhayata govindaṃ yadi siddhim abhīpsatha // ViP_1,14.15

dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā
ārādhanīyo bhagavān anādiḥ puruṣottamaḥ // ViP_1,14.16

yasminn ārādhite sargaṃ cakārādau prajāpatiḥ
tam ārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati // ViP_1,14.17

parāśara uvāca:

ity evam uktās te pitrā putrāḥ pracetaso daśa
magnāḥ payodhisalile tapas tepuḥ samāhitāḥ // ViP_1,14.18

daśa varṣasahasrāṇi nyastacittā jagatpatau
nārāyaṇe muniśreṣṭha sarvalokaparāyaṇe // ViP_1,14.19

tatraiva te sthitā devam ekāgramanaso harim
tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati // ViP_1,14.20

maitreya uvāca:

stavaṃ pracetaso viṣṇoḥ samudrāmbhasi saṃsthitāḥ
cakrus taṃ me muniśreṣṭha supuṇyaṃ vaktum arhasi // ViP_1,14.21

parāśara uvāca:

śṛṇu maitreya govindaṃ yathāpūrvaṃ pracetasaḥ
tuṣṭuvus tanmayībhūtāḥ samudrasalileśayāḥ // ViP_1,14.22

pracetasa ūcuḥ:

natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śāśvatī
tam ādyantam aśeṣasya jagataḥ paramaṃ prabhum // ViP_1,14.23

D7 ins.:

jagadbījatayā natvā carurūpavibhāgataḥ // ViP_1,14.23*39:1

śuddharūpapraṇāmeta tuṣṭo viṣṇuḥ pracetasām // ViP_1,14.23*39:2

jyotir ādyam anaupamyam aṇv anantam apāravat
yonibhūtam aśeṣasya sthāvarasya carasya ca // ViP_1,14.24

yasyāhaḥ prathamaṃ rūpam arūpasya tato niśā
saṃdhyā ca parameśasya tasmai kālātmane namaḥ // ViP_1,14.25

bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ
jīvabhūtaḥ samastasya tasmai somātmane namaḥ // ViP_1,14.26

yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ
gharmaśītāmbhasāṃ yonis tasmai sūryātmane namaḥ // ViP_1,14.27

kāṭhinyavān yo bibharti jagad etad aśeṣataḥ
śabdādisaṃśrayo vyāpī tasmai bhūmyātmane namaḥ // ViP_1,14.28

yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām
tat toyarūpam īśasya namāmo harimedhasaḥ // ViP_1,14.29

yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā
pitṝṇāṃ ca namas tasmai viṣṇave pāvakātmane // ViP_1,14.30

pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam
ākāśayonir bhagavāṃs tasmai vāyvātmane namaḥ // ViP_1,14.31

avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati
anantamūrtimāñ chuddhas tasmai vyomātmane namaḥ // ViP_1,14.32

samastendriyavargasya yaḥ sadā sthānam uttamam
tasmai śabdādirūpāya namaḥ kṛṣṇāya vedhase // ViP_1,14.33

gṛhṇāti viṣayān nityam indriyātmā kṣarākṣaraḥ
yas tasmai jñānamūlāya natāḥ sma harimedhase // ViP_1,14.34

gṛhītān indriyair arthān ātmane yaḥ prayacchati
antaḥkaraṇabhūtāya tasmai viśvātmane namaḥ // ViP_1,14.35

yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam
layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe // ViP_1,14.36

śuddhaḥ saṃllakṣyate bhrāntyā guṇavān iva yo 'guṇaḥ
tam ātmarūpiṇaṃ devaṃ natāḥ sma puruṣottamam // ViP_1,14.37

avikāram ajaṃ śuddhaṃ nirguṇaṃ yan nirañjanam
natāḥ sma tat paraṃ brahma viṣṇor yat paramaṃ padam // ViP_1,14.38

adīrghahrasvam asthūlam anaṇv agryam alohitam
asnehacchāyam atanum asaktam asamīraṇam // ViP_1,14.39

anākāśam asaṃsparśam agandham arasaṃ ca yat
acakṣuḥśrotram acalam avākpāṇim amānasam // ViP_1,14.40

anāmagotram asukham atejaskam ahetukam
abhayaṃ bhrāntirahitam anidram ajarāmaram // ViP_1,14.41

arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam
pūrvāpare na vai yasmiṃs tad viṣṇoḥ paramaṃ padam // ViP_1,14.42

param īśitvaguṇavat sarvabhūtam asaṃśrayam
natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat // ViP_1,14.43

parāśara uvāca:

evaṃ pracetaso viṣṇuṃ stuvantas tatsamādhayaḥ
daśa varṣasahasrāṇi tapaś cerur mahārṇave // ViP_1,14.44

tataḥ prasanno bhagavāṃs teṣām antarjale hariḥ
dadau darśanam unnidranīlotpaladalacchaviḥ // ViP_1,14.45

patatrirājam ārūḍham avalokya pracetasaḥ
praṇipetuḥ śirobhis taṃ bhaktibhārāvanāmitaiḥ // ViP_1,14.46

tatas tān āha bhagavān vriyatām īpsito varaḥ
prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ // ViP_1,14.47

tatas tam ūcur varadaṃ praṇipatya pracetasaḥ
yathā pitrā samādiṣṭaṃ prajānāṃ vṛddhikāraṇam // ViP_1,14.48

sa cāpi devas taṃ dattvā yathābhilaṣitaṃ varam
antardhānaṃ jagāmāśu te ca niścakramur jalāt // ViP_1,14.49

[[iti śrīviṣṇupurāṇe prathame 'ṃśe caturdaśo 'dhyāyaḥ ]]

parāśara uvāca:

tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ
arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ // ViP_1,15.1

nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ
daśavarṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ // ViP_1,15.2

tān dṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ
mukhebhyo vāyum agniṃ ca te 'sṛjañ jātamanyavaḥ // ViP_1,15.3

unmūlān atha tān vṛkṣān kṛtvā vāyur aśoṣayat
tān agnir adahad ghoras tatrābhūd drumasaṃkṣayaḥ // ViP_1,15.4

drumakṣayam atho dṛṣṭvā kiṃcic chiṣṭeṣu śākhiṣu
upagamyābravīd etān rājā somaḥ prajāpatīn // ViP_1,15.5

kopaṃ yacchata rājānaḥ śṛṇudhvaṃ ca vaco mama
saṃdhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham // ViP_1,15.6

ratnabhūtā ca kanyeyaṃ vārkṣeyī varavarṇinī
bhaviṣyaṃ jānatā pūrvaṃ mayā gobhir vivardhitā // ViP_1,15.7

māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā
bhāryā vo 'stu mahābhāgā dhruvaṃ vaṃśavivardhinī // ViP_1,15.8

yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ
asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ // ViP_1,15.9

mama cāṃśena saṃyukto yuṣmattejomayena vai
agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati // ViP_1,15.10

kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ
suramye gomatītīre sa tepe paramaṃ tapaḥ // ViP_1,15.11

tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ
prayuktā kṣobhayām āsa tam ṛṣiṃ sā śucismitā // ViP_1,15.12

kṣobhitaḥ sa tayā sārdhaṃ varṣāṇām adhikaṃ śatam
atiṣṭhan mandaradroṇyāṃ viṣayāsaktamānasaḥ // ViP_1,15.13

sā taṃ prāha mahābhāga gantum icchāmy ahaṃ divam
prasādasumukho brahmann anujñāṃ dātum arhasi // ViP_1,15.14

tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ
dināni katicid bhadre sthīyatām ity abhāṣata // ViP_1,15.15

evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ
bubhuje viṣayāṃs tanvī tena sārdhaṃ mahātmanā // ViP_1,15.16

anujñāṃ dehi bhagavan vrajāmi tridaśālayam
uktas tayeti sa muniḥ sthīyatām ity abhāṣata // ViP_1,15.17

punar gate varṣaśate sādhike sā śubhānanā
yāmīty āha divaṃ brahman praṇayasmitaśobhanam // ViP_1,15.18

uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām
prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi // ViP_1,15.19

tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ
śatadvayaṃ kiṃcid ūnaṃ varṣāṇām anvatiṣṭhata // ViP_1,15.20

gamanāya mahābhāgo devarājaniveśanam
proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata // ViP_1,15.21

D7 ins.:

yayau ravaṃ bhayaṃ prema sadbhāvaṃ pūrvanāyake // ViP_1,15.21*40:1

na muñcaty anyasaktāpi sā jñeyā dakṣiṇā budhaiḥ // ViP_1,15.21*40:2

taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā
proktā praṇayabhaṅgārtivedinī na jahau munim // ViP_1,15.22

tayā ca ramatas tasya paramarṣer aharniśam
navaṃ navam abhūt prema manmathāviṣṭacetasaḥ // ViP_1,15.23

ekadā tu tvarāyukto niścakrāmoṭajān muniḥ
niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā // ViP_1,15.24

ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe
saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet // ViP_1,15.25

tataḥ prahasya muditā taṃ sā prāha mahāmunim
kim adya sarvadharmajña parivṛttam ahas tava // ViP_1,15.26

bahūnāṃ vipra varṣāṇāṃ pariṇāmam ahas tava
gatam etan na kurute vismayaṃ kasya kathyatām // ViP_1,15.27

munir uvāca:

prātas tvam āgatā bhadre nadītīram idaṃ śubham
mayā dṛṣṭā ca tanvaṅgi praviṣṭā ca mamāśramam // ViP_1,15.28

After 28, M3 ins.:

kṣaṇe kṣaṇe mayāsūtra praxxddhā nanūttame // ViP_1,15.28*41

iyaṃ ca vartate saṃdhyā pariṇāmam ahar gatam
avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama // ViP_1,15.29

pramlocovāca:

pratyūṣasy āgatā brahman satyam etan na tan mṛṣā
kintv adya tasya kālasya gatāny abdaśatāni te // ViP_1,15.30

soma uvāca:

tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām
kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha // ViP_1,15.31

pramlocovāca:

saptottarāṇy atītāni nava varṣaśatāni te
māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam // ViP_1,15.32

ṛṣir uvāca:

satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe
dinam ekam ahaṃ manye tvayā sārdham ihāsitam // ViP_1,15.33

pramlocovāca:

vadiṣyāmy anṛtaṃ brahman katham atra tavāntike
viśeṣeṇādya bhavatā pṛṣṭā mārgānuvartinā // ViP_1,15.34

soma uvāca:

niśamya tad vacaḥ tasyāḥ sa munir nṛpanandanāḥ
dhiṅ māṃ dhiṅ mām atīvetthaṃ ninindātmānam ātmanā // ViP_1,15.35

munir uvāca:

tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam
hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā // ViP_1,15.36

ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me
matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham // ViP_1,15.37

D7 ins.:

kṣuḍtṛxśokamohau ca jarāmṛtyū ṣaḍūrmayaḥ // ViP_1,15.37*42

vratāni vedavedyāptikāraṇāny akhilāni ca
narakagrāmamārgeṇa saṅgenāpahṛtāni me // ViP_1,15.38

vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā
tām apsarasam āsīnām idaṃ vacanam abravīt // ViP_1,15.39

gaccha pāpe yathā kāmaṃ yat kāryaṃ tat kṛtaṃ tvayā
devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ // ViP_1,15.40

na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā
satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha // ViP_1,15.41

atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava
mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ // ViP_1,15.42

yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ
tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām // ViP_1,15.43

soma uvāca:

yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām
tāvad galatsvedajalā sā babhūvātivepathuḥ // ViP_1,15.44

pravepamānāṃ satataṃ khinnagātralatāṃ satīm
gaccha gaccheti sakrodham uvāca munisattamaḥ // ViP_1,15.45

sā tu nirbhartsitā tena viniṣkramya tadāśramāt
ākāśagāminī svedaṃ mamārja tarupallavaiḥ // ViP_1,15.46

vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ
nirmārjamānā gātrāṇi galatsvedajalāni vai // ViP_1,15.47

ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ
nirjagāma saromāñcasvedarūpī tadaṅgataḥ // ViP_1,15.48

taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ
mayā cāpyāyito gobhiḥ sa tadā vavṛdhe śanaiḥ // ViP_1,15.49

vṛkṣāgragarbhasaṃbhūtā māriṣākhyā varānanā
tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāmyatām // ViP_1,15.50

kaṇḍor apatyam evaṃ sā vṛkṣebhyaś ca samudgatā
mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā // ViP_1,15.51

sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ
puruṣottamākhyam adrīśaṃ viṣṇor āyatanaṃ yayau // ViP_1,15.52

tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ
brahmapāramayaṃ kurvañ japam ekāgramānasaḥ
ūrdhvabāhur mahāyogī sthitvāsau bhūpanandanāḥ // ViP_1,15.53

pracetasa ūcuḥ:

brahmapāraṃ muneḥ śrotum icchāmaḥ paramaṃ stavam
japatā kaṇḍunā devo yenārādhyata keśavaḥ // ViP_1,15.54

soma uvāca:

pāraṃ paraṃ viṣṇur apārapāraḥ paraḥ parebhyaḥ paramārtharūpī
sa brahmapāraḥ parapārabhūtaḥ paraḥ parāṇām api pārapāraḥ // ViP_1,15.55

D7 ins.:

saṃkīrtya tvaṃ triślokyā x prārthanā ca caturthataḥ // ViP_1,15.55*43:1

brahmapārastavenaivaṃ kaṇḍos tuṣṭo 'cirād dhariḥ // ViP_1,15.55*43:2

sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ
kāryeṣu caivaṃ saha karmakartṛ rūpair aśeṣair avatīha sarvam // ViP_1,15.56

brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau
brahmāvyayaṃ nityam ajaṃ sa viṣṇur apakṣayādyair akhilair asaṅgi // ViP_1,15.57

brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ
tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama // ViP_1,15.58

soma uvāca:

etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan
avāpa paramāṃ siddhiṃ sa samārādhya keśavam // ViP_1,15.59

B2,T3,ed. Veṅk. ins.:

imaṃ stavaṃ yaḥ paṭhati śṛṇuyād vāpi nityaśaḥ // ViP_1,15.59*44:1

sa kāmadoṣair akhilair muktaḥ prāpnoti vāñchitam // ViP_1,15.59*44:2

while T3(sic) ins.:

yaḥ imaṃ stavaṃ paṭhate śṛṇuyād api nityaśaḥ // ViP_1,15.59*45:1

sa kāmadoṣair akhilair vimukto bhavati dhruvam // ViP_1,15.59*45:2

iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ
kāryagauravam etasyāḥ kathane phaladāyi vaḥ // ViP_1,15.60

aputrā prāg iyaṃ viṣṇuṃ mṛte bhartari sattamāḥ
bhūpapatnī mahābhāgā toṣayām āsa bhaktitaḥ // ViP_1,15.61

ārādhitas tayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ
varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam // ViP_1,15.62

bhagavan bālavaidhavyād vṛthājanmāham īdṛśī
mandabhāgyā samudbhūtā viphalā ca jagatpate // ViP_1,15.63

bhavantu patayaḥ ślāghyā mama janmani janmani
tvatprasādāt tathā putraḥ prajāpatisamo 'stu me // ViP_1,15.64

ed. Veṅk. ins.:

kulaṃ śīlaṃ vayaḥ satyaṃ dākṣiṇyaṃ kṣiprakāritā // ViP_1,15.64*46:1

avisaṃvāditā sattvaṃ vṛddhasevā kṛtajñatā // ViP_1,15.64*46:2

rūpasaṃpatsamāyuktā sarvasya priyadarśanā
ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja // ViP_1,15.65

soma uvāca:

tayaivam ukto deveśo hṛṣīkeśa uvāca tām
praṇāmanamrām utthāpya varadaḥ parameśvaraḥ // ViP_1,15.66

deva uvāca:

bhaviṣyanti mahāvīryā ekasminn eva janmani
prakhyātodārakarmāṇo bhavatyāḥ patayo daśa // ViP_1,15.67

putraṃ ca sumahātmānam ativīryaparākramam
prajāpatiguṇair yuktaṃ tvam avāpsyasi śobhane // ViP_1,15.68

vaṃśānāṃ tasya kartṛtvaṃ jagaty asmin bhaviṣyati
trailokyam akhilaṃ sūtis tasya cāpūrayiṣyati // ViP_1,15.69

tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā
manaḥprītikarī nṝṇāṃ matprasādād bhaviṣyasi // ViP_1,15.70

ity uktvāntardadhe devas tāṃ viśālavilocanām
sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ // ViP_1,15.71

parāśara uvāca:

tataḥ somasya vacanāj jagṛhus te pracetasaḥ
saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīdharmeṇa māriṣām // ViP_1,15.72

daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ
jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat // ViP_1,15.73

sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate
putrān utpādayām āsa prajāsṛṣṭyartham ātmanaḥ // ViP_1,15.74

acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ
ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samavasthitaḥ // ViP_1,15.75

sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ
dadau sa daśa dharmāya kaśyapāya trayodaśa
kālasya nayane yuktāḥ saptaviṃśatim indave // ViP_1,15.76

tāsu devās tathā daityā nāgā gāvas tathā khagāḥ
gandharvāpsarasaś caiva dānavādyāś ca jajñire // ViP_1,15.77

tataḥ prabhṛti maitreya prajā maithunasaṃbhavāḥ
saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ
tapoviśaiṣair iddhānāṃ tadātyantatapasvinām // ViP_1,15.78

maitreya uvāca:

aṅguṣṭhād dakṣiṇād dakṣaḥ pūrvaṃ jātaḥ śruto mayā
kathaṃ prācetaso bhūyaḥ sa saṃbhūto mahāmune // ViP_1,15.79

eṣa me saṃśayo brahman sumahān hṛdi vartate
yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ // ViP_1,15.80

parāśara uvāca:

utpattiś ca nirodhaś ca nityo bhūteṣu sattama
ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ // ViP_1,15.81

yuge yuge bhavanty ete dakṣādyā munisattama
punaś caiva niruddhyante vidvāṃs tatra na muhyati // ViP_1,15.82

kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ pūrvaṃ nābhūd dvijottama
tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam // ViP_1,15.83

maitreya uvāca:

devānāṃ dānavānāṃ ca gandharvoragarakṣasām
utpattiṃ vistareṇeha mama brahman prakīrtaya // ViP_1,15.84

parāśara uvāca:

prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā
yathā sasarja bhūtāni tathā śṛṇu mahāmate // ViP_1,15.85

manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā
devān ṛṣīn sagandharvān asurān pannagāṃs tathā // ViP_1,15.86

yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ
tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ // ViP_1,15.87

maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ
asiknīm āvahat kanyāṃ vīraṇasya prajāpateḥ
sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm // ViP_1,15.88

atha putrasahasrāṇi vairiṇyāṃ pañca vīryavān
asiknyāṃ janayām āsa sargahetoḥ prajāpatiḥ // ViP_1,15.89

tān dṛṣṭvā nārado vipra saṃvivarddhayiṣūn prajāḥ
saṃgamya priyasaṃvādo devarṣir idam abravīt // ViP_1,15.90

nārada uvāca:

he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha
īdṛśo lakṣyate yatno bhavatāṃ śrūyatām idam // ViP_1,15.91

bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ
antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ // ViP_1,15.92

ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ
tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ // ViP_1,15.93

parāśara uvāca:

te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam
adyāpi na nivartante samudrebhya ivāpagāḥ // ViP_1,15.94

haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ
vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ // ViP_1,15.95

vivardhayiṣavas te tu śabalāśvāḥ prajāḥ punaḥ
pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ // ViP_1,15.96

anyonyam ūcus te sarve samyag āha mahāmuniḥ
bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ // ViP_1,15.97

jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ // ViP_1,15.98

te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam
adyāpi na nivartante samudrebhya ivāpagāḥ // ViP_1,15.99

tataḥ prabhṛti vai bhrātā bhrātur anveṣaṇe dvija
prayāto naśyati tathā tan na kāryaṃ vijānatā // ViP_1,15.100

tāṃś cāpi naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ
krodhaṃ cakre mahābhāgo nāradaṃ sa śaśāpa ca // ViP_1,15.101

D3 ins.:

haryaśveṣv atha naṣṭeṣu dakṣaḥ kruddo śapaṃ dvijaḥ // ViP_1,15.101*47:1

nāradā nāśam eheti garbhavāsaṃ vaseti ca // ViP_1,15.101*47:2

tato dakṣasutāṃ prādāt priyāṃ vai parame dine // ViP_1,15.101*47:3

tasmāt sa nārado jajñe bhūyaḥ śāpabalād ṛṣīn // ViP_1,15.101*47:4

sargakāmas tato vidvān sa maitreya prajāpatiḥ
ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairiṇyām iti naḥ śrutam // ViP_1,15.102

dadau sa daśa dharmāya kaśyapāya trayodaśa
saptaviṃśati somāya catasro 'riṣṭanemine // ViP_1,15.103

dve caiva bahuputrāya dve caivāṅgirase tathā
dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu // ViP_1,15.104

arundhatī vasur jāmir lambā bhānur marutvatī
saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa
dharmapatnyo daśa tv etās tāsv apatyāni me śṛṇu // ViP_1,15.105

viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata
marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ // ViP_1,15.106

bhānos tu bhānavas tatra muhūrtāyā muhūrtajāḥ
lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā // ViP_1,15.107

pṛthivīviṣayaṃ sarvam arundhatyām ajāyata
saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca // ViP_1,15.108

ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ
vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram // ViP_1,15.109

āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ
pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ // ViP_1,15.110

āpasya putro vaitaṇḍaḥ śramaḥ śrānto 'dhunis tathā
dhruvasya putro bhagavān kālo lokaprakālanaḥ // ViP_1,15.111

somasya bhagavān varcā varcasvī yena jāyate // ViP_1,15.112

dharasya putro draviṇo hutahavyavahas tathā
manoharāyāṃ śiśiraḥ prāṇo 'tha ravaṇas tathā // ViP_1,15.113

anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ
avijñātagatiś caiva dvau putrāv anilasya tu // ViP_1,15.114

agniputraḥ kumāras tu śarastambe vyajāyata
tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajāḥ // ViP_1,15.115

apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ // ViP_1,15.116

pratyūṣasya viduḥ putraṃ ṛṣiṃ nāmnā tu devalam
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau // ViP_1,15.117

bṛhaspates tu bhaginī varastrī brahmacāriṇī
yogasiddhā jagat kṛtsnam asaktā vicaraty uta
prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha // ViP_1,15.118

viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārddhakiḥ // ViP_1,15.119

bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ
yaḥ sarveṣāṃ vimānāni devatānāṃ cakāra ha
manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ // ViP_1,15.120

D1 ins.:

tasya putrāś ca catvāro teṣāṃ nāmāni me śṛṇu // ViP_1,15.120*48

ajaikapād ahirbudhnyas tvaṣṭā rudraś ca buddhimān
tvaṣṭuś cāpy ātmajaḥ putro viśvarūpo mahātapāḥ // ViP_1,15.121

haraś ca bahurūpaś ca tryambakaś cāparājitaḥ
vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā // ViP_1,15.122

mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune
ekādaśaite kathitā rudrās tribhuvaneśvarāḥ // ViP_1,15.123

śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām // ViP_1,15.124

D3,4,T,G2,3,M0,3,4,ed. Veṅk. ins.:

kāśyapasya tu bhāryā yās tāsāṃ nāmāni me śṛṇu // ViP_1,15.124*49

aditir ditir danuś caiva ariṣṭā surasā svasā
surabhir vinatā caiva tāmrā krodhavaśā irā
kadrur muniś ca dharmajña tadapatyāni me śṛṇu // ViP_1,15.125

pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ
tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare // ViP_1,15.126

upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ
samavāyīkṛtāḥ sarve samāgamya parasparam // ViP_1,15.127

āgacchata drutaṃ devā aditiṃ saṃpraviśya vai
manvantare prasūyāmas tan naḥ śreyo bhaved iti // ViP_1,15.128

T2 ins.:

eva svāmin sa pitā caiva mitrāvaruṇa eva ca // ViP_1,15.128*50

evam uktvā tu te sarve cākṣuṣasyāntare manoḥ
mārīcāt kaśyapāj jātās te 'dityā dakṣakanyayā // ViP_1,15.129

tatra viṣṇuś ca śakraś ca jajñāte punar eva hi
aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca // ViP_1,15.130

vivasvān savitā caiva mitro varuṇa eva ca
aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ // ViP_1,15.131

cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ
vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ // ViP_1,15.132

saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ // ViP_1,15.133ab

After 133ab Ś,Ñ1,D1.2.7,D5,ed. Veṅk. ins.; while D5 ins. after 133:

sarvā nakṣatrayoginyas tannāmnaś caiva tāḥ smṛtāḥ // ViP_1,15.133ab*51

T3 ins. after 133ab:

dakṣaśāpād yā sapatyāḥ tāsu yakṣagṛhārthite // ViP_1,15.133*52

tāsām apatyāny abhavan dīptāny amitatejasām // ViP_1,15.133cd

ariṣṭanemipatnīnām apatyānīha ṣoḍaśa // ViP_1,15.134

bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ // ViP_1,15.135

pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ // ViP_1,15.136

kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ // ViP_1,15.137

ete yugasahasrānte jāyante punar eva hi
sarve devagaṇās tāta trayas triṃśat tu chandajāḥ
teṣām apīha satataṃ nirodhotpattir ucyate // ViP_1,15.138

yathā sūryasya maitreya udayāstamanāv iha
evaṃ devanikāyās te saṃbhavanti yuge yuge // ViP_1,15.139

dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam
hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ // ViP_1,15.140

siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ // ViP_1,15.141

hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ
anuhlādaś ca hlādaś ca prahlādaś caiva dharmavān
saṃhlādaś ca mahāvīryā daityavaṃśavivardhanāḥ // ViP_1,15.142

teṣāṃ madhye mahābhāgaḥ sarvatra samadṛg vaśī
prahlādaḥ paramāṃ bhaktiṃ ya uvāha janārdane // ViP_1,15.143

D7 ins.:

prahlādavan nṛsiṃhaikabhaktibhāvāya dehinām // ViP_1,15.143*53:1

āvahac chravaṇautsukyaṃ tatprabhāvam asūcayat // ViP_1,15.143*53:2

daityendradīpito vahniḥ sarvāṅgopacito dvija
na dadāha ca yaṃ pūrvaṃ vāsudeve hṛdi sthite // ViP_1,15.144

mahārṇavāntaḥsalile sthitasya calato mahī
cacāla sakalā yasya pāśabaddhasya dhīmataḥ // ViP_1,15.145

na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ
śarīram adrikaṭhinaṃ sarvatrācyutacetasaḥ // ViP_1,15.146

viṣānalojjvalamukhā yasya daityapracoditāḥ
nāntāya sarpapatayo babhūvur urutejasaḥ // ViP_1,15.147

śailair ākrāntadeho 'pi yaḥ smaran puruṣottamam
tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ // ViP_1,15.148

patantam uccād avanir yam upetya mahāmatim
dadhāra daityapatinā kṣiptaṃ svarganivāsinā // ViP_1,15.149

yasya saṃśoṣako vāyur dehe daityendrayojitaḥ
avāpa saṃkṣayaṃ sadyaś cittasthe madhusūdane // ViP_1,15.150

viṣāṇabhaṅgam unmattā madahāniṃ ca diggajāḥ
yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ // ViP_1,15.151

yasya cotpāditā kṛtyā daityarājapurohitaiḥ
babhūva nāntāya purā govindāsaktacetasaḥ // ViP_1,15.152

śambarasya ca māyānāṃ sahasram atimāyinaḥ
yasmin prayuktaṃ cakreṇa kṛṣṇasya vitathīkṛtam // ViP_1,15.153

daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam
jarayām āsa matimān avikāram amatsarī // ViP_1,15.154

samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu
yathātmani tathānyatra paraṃ maitraguṇānvitaḥ // ViP_1,15.155

dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ
upamānam aśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat // ViP_1,15.156

[[iti śrīviṣṇupurāṇe prathame 'ṃśe pañcadaśo 'dhyāyaḥ ]]

maitreya uvāca:

kathito bhavatā vaṃśo mānavānāṃ mahāmune
kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ // ViP_1,16.1

yat tv etad bhagavān āha prahlādaṃ daityasattamam
dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam // ViP_1,16.2

jagāma vasudhā kṣobhaṃ yatrābdhisalile sthite
bandhabaddho 'pi calati vikṣiptāṅgaiḥ samāhatā // ViP_1,16.3

śailair ākrāntadeho 'pi na mamāra ca yaḥ purā
tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ // ViP_1,16.4

tasya prabhāvam atulaṃ viṣṇor bhaktimato mune
śrotum icchāmi yasyaitac caritaṃ tv amitaujasaḥ // ViP_1,16.5

kiṃnimittam asau śastrair vikṣato ditijair mune
kimarthaṃ cābdhisalile nikṣipto dharmatatparaḥ // ViP_1,16.6

ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ
kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye // ViP_1,16.7

digdantināṃ dantabhūmiḥ sa ca kasmān nirūpitaḥ
saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ // ViP_1,16.8

kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune
śambaraś cāpi māyānāṃ sahasraṃ kiṃ prayuktavān // ViP_1,16.9

hālāhalaṃ viṣaṃ ghoraṃ daityasūdair mahātmanaḥ
kasmād dattaṃ vināśāya yaj jīrṇaṃ tena dhīmatā // ViP_1,16.10

etat sarvaṃ mahābhāga prahlādasya mahātmanaḥ
caritaṃ śrotum icchāmi mahāmāhātmyasūcakam // ViP_1,16.11

na hi kautūhalaṃ tatra yad daityair na hato hi saḥ
ananyamanaso viṣṇau kaḥ samartho nipātane // ViP_1,16.12

tasmin dharmapare nityaṃ keśavārādhanodyate
svavaṃśaprabhavair daityaiḥ kartuṃ dveṣo 'tiduṣkaraḥ // ViP_1,16.13

dharmātmani mahābhāge viṣṇubhakte vimatsare
daiteyaiḥ prahṛtaṃ kasmāt tan mamākhyātum arhasi // ViP_1,16.14

praharanti mahātmāno vipakṣe cāpi nedṛśe
guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ // ViP_1,16.15

tad etat kathyatāṃ sarvaṃ vistarān munisattama
daityeśvarasya caritaṃ śrotum icchāmy aśeṣataḥ // ViP_1,16.16

[[iti śrīviṣṇupurāṇe prathame 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]

parāśara uvāca:

maitreya śrūyatāṃ samyak caritaṃ tasya dhīmataḥ
prahlādasya sadodāracaritasya mahātmanaḥ // ViP_1,17.1

diteḥ putro mahāvīryo hiraṇyakaśipuḥ purā
trailokyaṃ vaśam āninye brahmaṇo varadarpitaḥ // ViP_1,17.2

indratvam akarod daityaḥ sa cāsīt savitā svayam
vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ // ViP_1,17.3

dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ
yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ // ViP_1,17.4

devāḥ svargaṃ parityajya tattrāsān munisattama
vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum // ViP_1,17.5

jitvā tribhuvanaṃ sarvaṃ trailokyaiśvaryadarpitaḥ
udgīyamāno gandharvair bubhuje viṣayān priyān // ViP_1,17.6

pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā
upāsāṃ cakrire sarve siddhagandharvapannagāḥ // ViP_1,17.7

avādayañ jaguś cānye jayaśabdān athāpare
daityeśvarasya purataś cakruḥ siddhā mudānvitāḥ // ViP_1,17.8

tatra pranṛttāpsarasi sphāṭikābhramaye 'suraḥ
papau pānaṃ mudā yuktaḥ prāsāde sumanohare // ViP_1,17.9

tasya putro mahābhāgaḥ prahlādo nāma nāmataḥ
papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ // ViP_1,17.10

ekadā tu sa dharmātmā jagāma guruṇā saha
pānāsaktasya purataḥ pitur daityapates tadā // ViP_1,17.11

pādapraṇāmāvanataṃ tam utthāpya pitā sutam
hiraṇyakaśipuḥ prāha prahlādam amitaujasam // ViP_1,17.12

hiraṇyakaśipur uvāca:

paṭhyatāṃ bhavatā vatsa sārabhūtaṃ subhāṣitam
kālenaitāvatā yat te sadodyuktena śikṣitam // ViP_1,17.13

prahlāda uvāca:

śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā
samāhitamanā bhūtvā yan me cetasy avasthitam // ViP_1,17.14

anādimadhyāntam ajam avṛddhikṣayam acyutam
praṇato 'smy antasaṃtānaṃ sarvakāraṇakāraṇam // ViP_1,17.15

parāśara uvāca:

etan niśamya daityendraḥ kopasaṃraktalocanaḥ
vilokya tadguruṃ prāha sphuritādharapallavaḥ // ViP_1,17.16

hiraṇyakaśipur uvāca:

brahmabandho kim etat te vipakṣastutisaṃhitam
asāraṃ grāhito bālo mām avajñāya durmate // ViP_1,17.17

gurur uvāca:

daityeśvara na kopasya vaśam āgantum arhasi
mamopadeśajanitaṃ nāyaṃ vadati te sutaḥ // ViP_1,17.18

hiraṇyakaśipur uvāca:

anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām
mayopadiṣṭaṃ nety eṣa prabravīti gurus tava // ViP_1,17.19

prahlāda uvāca:

śāstā viṣṇur aśeṣasya jagato yo hṛdi sthitaḥ
tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate // ViP_1,17.20

hiraṇyakaśipur uvāca:

ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ
jagatām īśvarasyeha purataḥ prasabhaṃ mama // ViP_1,17.21

prahlāda uvāca:

na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam
yato yaś ca svayaṃ viśvaṃ sa viṣṇuḥ parameśvaraḥ // ViP_1,17.22

hiraṇyakaśipur uvāca:

parameśvarasaṃjño 'jña kim anyo mayy avasthite
tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ // ViP_1,17.23

prahlāda uvāca:

na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ
dhātā vidhātā parameśvaraś ca prasīda kopaṃ kuruṣe kimartham // ViP_1,17.24

hiraṇyakaśipur uvāca:

praviṣṭaḥ ko 'sya hṛdayaṃ durbuddher atipāpakṛt
yenedṛśāny asādhūni vadaty āviṣṭamānasaḥ // ViP_1,17.25

prahlāda uvāca:

na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ
sa māṃ tvadādīṃś ca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ // ViP_1,17.26

hiraṇyakaśipur uvāca:

niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe
yojito durmatiḥ kena vipakṣavitathastutau // ViP_1,17.27

parāśara uvāca:

ity ukte sa tadā daityair nīto gurugṛhaṃ punaḥ
jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ // ViP_1,17.28

kāle 'tīte 'timahati prahlādam asureśvaraḥ
samāhūyābravīd gāthā kācit putraka gīyatām // ViP_1,17.29

prahlāda uvāca:

yataḥ pradhānapuruṣau yataś caitac carācaram
kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu // ViP_1,17.30

hiraṇyakaśipur uvāca:

durātmā vadhyatām eṣa nānenārtho 'sti jīvatā
svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ // ViP_1,17.31

parāśara uvāca:

ity ājñaptās tatas tena pragṛhītamahāyudhāḥ
udyatās tasya nāśāya daityāḥ śatasahasraśaḥ // ViP_1,17.32

prahlāda uvāca:

viṣṇuḥ śastreṣu yuṣmāsu mayi cāsau yathā sthitaḥ
daiteyās tena satyena mā krāmantv āyudhāni vaḥ // ViP_1,17.33

parāśara uvāca:

tatas taiḥ śataśo daityaiḥ śastraughair āhato 'pi san
nāvāpa vedanām alpām abhūc caiva punar navaḥ // ViP_1,17.34

hiraṇyakaśipur uvāca:

durbuddhe vinivartasva vairipakṣastavād ataḥ
abhayaṃ te prayacchāmi mātimūḍhamatir bhava // ViP_1,17.35

prahlāda uvāca:

bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati /
yasmin smṛte janmajarāntakādi bhayāni sarvāṇy apayānti tāta // ViP_1,17.36*

hiraṇyakaśipur uvāca:

bho bhoḥ sarpāḥ durācāram enam atyantadurmatim
viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam // ViP_1,17.37

parāśara uvāca:

ity uktās tena te sarpāḥ kuhakās takṣakādayaḥ
adaṃśanta samasteṣu gātreṣv ativiṣolbaṇāḥ // ViP_1,17.38

sa tv āsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ
na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ // ViP_1,17.39

sarpā ūcuḥ:

daṃṣṭrā viśīrṇā maṇayaḥ sphuṭanti phaṇeṣu tāpo hṛdayeṣu kampaḥ
nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat // ViP_1,17.40

hiraṇyakaśipur uvāca:

he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam
tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ // ViP_1,17.41

parāśara uvāca:

tataḥ sa diggajair bālo bhūbhṛcchikharasaṃnibhaiḥ
pātito dharaṇīpṛṣṭhe viṣāṇair apy apīḍyata // ViP_1,17.42

smaratas tasya govindam ibhadantāḥ sahasraśaḥ
śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ // ViP_1,17.43

prahlāda uvāca:

dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat
mahāvipatpāpavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ // ViP_1,17.44

hiraṇyakaśipur uvāca:

jvālyatām asurā vahnir apasarpata diggajāḥ
vāyo samedhayāgniṃ tvaṃ dahyatām eṣa pāpakṛt // ViP_1,17.45

parāśara uvāca:

mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ
prajvālya dānavā vahniṃ dadahuḥ svāmicoditāḥ // ViP_1,17.46

prahlāda uvāca:

tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham
paśyāmi padmāstaraṇāstṛtāni śītāni sarvāṇi diśāṃ mukhāni // ViP_1,17.47

M2.3 ins.:

trailokyam etat sacarācaraṃ yad viṣṇuṃ vijiṣṇuṃ prabhaviṣṇum īḍyaṃ
alaṃ kariṣṇuṃ tv asahiṣṇum itthaṃ sthāṇuṃ sadā staumi sadā sadaiva // ViP_1,17.47*54

parāśara uvāca:

atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ
purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ // ViP_1,17.48

purohitā ūcuḥ:

rājan niyamyatāṃ kopo bāle 'tra tanaye nije
kopo devanikāyeṣu tatra te saphalo yataḥ // ViP_1,17.49

ed. Veṅk. ins.:

tataḥ purohitair ukto hiraṇyakaśipuḥ svakaiḥ // ViP_1,17.49*55

tathā tathainaṃ bālaṃ te śāsitāro vayaṃ nṛpa
yathā vipakṣanāśāya vinītas te bhaviṣyati // ViP_1,17.50

bālatvaṃ sarvadoṣāṇāṃ daityarājāspadaṃ yataḥ
tato 'tra kopam atyarthaṃ yoktum arhasi nārbhake // ViP_1,17.51

na tyakṣyati hareḥ pakṣam asmākaṃ vacanād yadi
tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm // ViP_1,17.52

parāśara uvāca:

evam abhyarthitas tais tu daityarājaḥ purohitaiḥ
daityair niṣkrāmayām āsa putraṃ pāvakasaṃcayāt // ViP_1,17.53

tato gurugṛhe bālaḥ sa vasan bāladānavān
adhyāpayām āsa muhur upadeśāntare guroḥ // ViP_1,17.54

prahlāda uvāca:

śrūyatāṃ paramārtho me daiteyā ditijātmajāḥ
na cānyathaitan mantavyaṃ nātra lobhādikāraṇam // ViP_1,17.55

janma bālyaṃ tataḥ sarvo jantuḥ prāpnoti yauvanam
avyāhataiva bhavati tato 'nudivasaṃ jarā // ViP_1,17.56

tataś ca mṛtyum abhyeti jantur daityeśvarātmajāḥ
pratyakṣaṃ dṛśyate caitad asmākaṃ bhavatāṃ tathā // ViP_1,17.57

mṛtasya ca punar janma bhavaty etac ca nānyathā
āgamo 'yaṃ tathā tac ca nopādānaṃ vinodbhavaḥ // ViP_1,17.58

garbhavāsādi yāvat tu punarjanmopapādanam
samastāvasthakaṃ tāvad duḥkham evāvagamyatām // ViP_1,17.59

kṣuttṛṣṇopaśamaṃ tadvac śītādyupaśamaṃ sukham
manyate bālabuddhitvād duḥkham eva hi tat punaḥ // ViP_1,17.60

atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām
bhrāntijñānavatāṃ puṃsāṃ prahāro 'pi sukhāyate // ViP_1,17.61

kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ
kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ // ViP_1,17.62

māṃsāsṛkpūyaviṇmūtrasnāyumajjāsthisaṃhatau
dehe cet prītimān mūḍho bhavitā narake 'pi saḥ // ViP_1,17.63

agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā
kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ // ViP_1,17.64

karoti he daityaputrā yāvanmātraṃ parigraham
tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati // ViP_1,17.65

yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān
tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ // ViP_1,17.66

yad yad gṛhe tan manasi yatra tatrāvatiṣṭhataḥ
nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati // ViP_1,17.67

janmany atra mahad duḥkhaṃ mriyamāṇasya cāpi tat
yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca // ViP_1,17.68

garbhe ca sukhaleśo 'pi bhavadbhir anumīyate
yadi tat kathyatām evaṃ sarvaṃ duḥkhamayaṃ jagat // ViP_1,17.69

tad etad atiduḥkhānām āspade 'tra bhavārṇave
bhavatāṃ kathyate satyaṃ viṣṇur ekaḥ parāyaṇaḥ // ViP_1,17.70

mā jānīta vayaṃ bālā dehī deheṣu śāśvataḥ
jarāyauvanajanmādyā dharmā dehasya nātmanaḥ // ViP_1,17.71

bālo 'haṃ tāvad icchāto yatiṣye śreyase yuvā
yuvāhaṃ vārddhake prāpte kariṣyāmy ātmano hitam // ViP_1,17.72

vṛddho 'haṃ mama kāryāṇi samastāni na gocare
kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam // ViP_1,17.73

evaṃ durāśayākṣiptamānasaḥ puruṣaḥ sadā
śreyaso 'bhimukhaṃ yāti na kadācit pipāsitaḥ // ViP_1,17.74

bālye krīḍanakāsaktā yauvane viṣayonmukhāḥ
ajñānayanty aśaktyā ca vārddhakaṃ samupasthitam // ViP_1,17.75

tasmād bālye vivekātmā yateta śreyase sadā
bālyayauvanavṛddhādyair dehabhāvair asaṃyutaḥ // ViP_1,17.76

tad etad vo mayākhyātaṃ yadi jānīta nānṛtam
tad asmatprītaye viṣṇuḥ smaryatāṃ bandhamuktidaḥ // ViP_1,17.77

āyāsaḥ smaraṇe ko 'sya smṛto yacchati śobhanam
pāpakṣayaś ca bhavati smaratāṃ tam aharniśam // ViP_1,17.78

sarvabhūtasthite tasmin matir maitrī divāniśam
bhavatāṃ jāyatām evaṃ sarvakleśān prahāsyatha // ViP_1,17.79

tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat
tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ // ViP_1,17.80

atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param
mudaṃ tathāpi kurvīta hānir dveṣaphalaṃ yataḥ // ViP_1,17.81

baddhavairāṇi bhūtāni dveṣaṃ kurvanti cet tataḥ
śocyāny aho 'timohena vyāptānīti manīṣiṇām // ViP_1,17.82

ete bhinnadṛśāṃ daityā vikalpāḥ kathitā mayā
kṛtvābhyupagamaṃ tatra saṃkṣepaḥ śrūyatāṃ mama // ViP_1,17.83

vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat
draṣṭavyam ātmavat tasmād abhedena vicakṣaṇaiḥ // ViP_1,17.84

samutsṛjyāsuraṃ bhāvaṃ tasmād yūyaṃ yathā vayam
tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim // ViP_1,17.85

naivāgninā na cārkeṇa nendunā na ca vāyunā
parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ // ViP_1,17.86

na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ
na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ // ViP_1,17.87

jvarākṣirogātīsāraplīhagulmādikais tathā
dveṣerṣyāmatsarādyair vā rāgalobhādibhiḥ kṣayam // ViP_1,17.88

na cānyair nīyate kaiścin nityā yātyantanirmalā
tām āpnoty amale nyasya keśave hṛdayaṃ naraḥ // ViP_1,17.89

asārasaṃsāravivartaneṣu mā yāta toṣaṃ prasabhaṃ bravīmi
sarvatra daityāḥ samatām upeta samatvam ārādhanam acyutasya // ViP_1,17.90

tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te
samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam // ViP_1,17.91

[[iti śrīviṣṇupurāṇe prathame 'ṃśe saptadaśo 'dhyāyaḥ ]]

parāśara uvāca:

tasyaitāṃ dānavāś ceṣṭāṃ dṛṣṭvā daityapater bhayāt
ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ // ViP_1,18.1

hiraṇyakaśipur uvāca:

he sūdā mama putro 'sāv anyeṣām api durmatiḥ
kumārgadeśiko duṣṭo hanyatām avilambitam // ViP_1,18.2

hālāhalaṃ viṣaṃ tasya sarvabhakṣyeṣu dīyatām
avijñātam asau pāpo vadhyatāṃ mā vicāryatām // ViP_1,18.3

parāśara uvāca:

te tathaiva tataś cakruḥ prahlādāya mahātmane
viṣadānaṃ yathājñaptaṃ pitrā tasya mahātmanaḥ // ViP_1,18.4

hālāhalaṃ viṣaṃ ghoram anantoccāraṇena saḥ
abhimantrya sahānnena maitreya bubhuje tadā // ViP_1,18.5

avikāraṃ sa tad bhuktvā prahlādaḥ svasthamānasaḥ
anantakhyātinirvīryaṃ jarayām āsa durviṣam // ViP_1,18.6

tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam
daityeśvaram upāgamya praṇipatyedam abruvan // ViP_1,18.7

sūdā ūcuḥ:

daityarāja viṣaṃ dattam asmābhir atibhīṣaṇam
jīrṇaṃ tac ca sahānnena prahlādena sutena te // ViP_1,18.8

hiraṇyakaśipur uvāca:

tvaryatāṃ tvaryatāṃ sadyo he he daityapurohitāḥ
kṛtyāṃ tasya vināśāya utpādayata mā ciram // ViP_1,18.9

parāśara uvāca:

sakāśam āgamya tataḥ prahlādasya purohitāḥ
sāmapūrvam athocus te prahlādaṃ vinayānvitam // ViP_1,18.10

purohitā ūcuḥ:

jātas trailokyavikhyāta āyuṣman brahmaṇaḥ kule
daityarājasya tanayo hiraṇyakaśipor bhavān // ViP_1,18.11

kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ
pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi // ViP_1,18.12

tasmāt parityajaināṃ tvaṃ vipakṣastavasaṃhitām
vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ // ViP_1,18.13

prahlāda uvāca:

evam etan mahābhāgāḥ ślāghyam etan mahākulam
marīceḥ sakale 'py asmin trailokye nānyathā vadet // ViP_1,18.14

pitā ca mama sarvasmiñ jagaty utkṛṣṭaceṣṭitaḥ
etad apy avagacchāmi satyam atrāpi nānṛtam // ViP_1,18.15

gurūṇām api sarveṣāṃ pitā paramako guruḥ
yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate // ViP_1,18.16

pitā gurur na saṃdehaḥ pūjanīyaḥ prayatnataḥ
tatrāpi nāparādhyāmīty evaṃ manasi me sthitam // ViP_1,18.17

yat tv etat kim anantenety uktaṃ yuṣmābhir īdṛśam
ko bravīti yathāyuktaṃ kiṃ tu naitad vaco 'rthavat // ViP_1,18.18

ity uktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ
prahasya ca punaḥ prāha kim anantena sādhv iti // ViP_1,18.19

sādhu bhoḥ kim anantena sādhu bho guravo mama
śrūyatāṃ yad anantena yadi khedaṃ na yāsyatha // ViP_1,18.20

dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ
catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā // ViP_1,18.21

marīcimiśrair dakṣeṇa tathaivānyair anantataḥ
dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ // ViP_1,18.22

tattattvavedino bhūtvā jñānadhyānasamādhibhiḥ
avāpur muktim apare puruṣā dhvastabandhanāḥ // ViP_1,18.23

saṃpadaiśvaryamāhātmyajñānasaṃtatikarmaṇām
vimukteś caikato labhyaṃ mūlam ārādhanaṃ hareḥ // ViP_1,18.24

yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ
tenāpi hi kim ity evam anantena kim ucyate // ViP_1,18.25

kiṃ vātra bahunoktena bhavanto guravo mama
vadantu sādhu vāsādhu viveko 'smākam alpakaḥ // ViP_1,18.26

D3-5,T,G,M0,ed. Veṅk. ins. while M2.3 cont. after *54:

bahunātra kim uktena sa eva jagataḥ patiḥ // ViP_1,18.26*56:1

sa kartā ca vikartā ca saṃhartā ca hṛdi sthitaḥ // ViP_1,18.26*56:2

sa bhoktā bhojyam apy evaṃ sa eva jagadīśvaraḥ // ViP_1,18.26*56:3

bhavadbhir etat kṣantavyaṃ bālyād uktaṃ tu yan mayā // ViP_1,18.26*56:4

purohitā ūcuḥ:

dahyamānas tvam asmābhir agninā bāla rakṣitaḥ
bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'sy abuddhimān // ViP_1,18.27

yady asmadvacanān mohagrāhaṃ na tyakṣyate bhavān
tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate // ViP_1,18.28

prahlāda uvāca:

kaḥ kena rakṣyate jantur jantuḥ kaḥ kena hanyate
hanti rakṣati caivātmā jagat sarvaṃ carācaram // ViP_1,18.29

T3,M0,ed. Veṅk. ins.:

karmaṇā jāyate sarvaṃ karmaiva gatisādhanam // ViP_1,18.29*57:1

tasmāt sarvaprayatnena sādhu karma samācaret // ViP_1,18.29*57:2

parāśara uvāca:

ity uktās tena te kruddhā daityarājapurohitāḥ
kṛtyām utpādayām āsur jvālāmālojjvalānanām // ViP_1,18.30

atibhīmā samāgamya pādanyāsakṣatakṣitiḥ
śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi // ViP_1,18.31

tat tasya hṛdayaṃ prāpya śūlaṃ bālasya dīptimat
jagāma khaṇḍitaṃ bhūmau tatrāpi śatadhābhavat // ViP_1,18.32

yatrānapāyī bhagavān hṛdy āste harir īśvaraḥ
bhaṅgo bhavati vajrasya tatra śūlasya kā kathā // ViP_1,18.33

apāpe tatra pāpaiś ca pātitā daityayājakaiḥ
tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca // ViP_1,18.34

kṛtyayā dahyamānāṃs tān vilokya sa mahāmatiḥ
trāhi kṛṣṇety ananteti vadann abhyavapadyata // ViP_1,18.35

prahlāda uvāca:

sarvavyāpiñ jagadrūpa jagatsraṣṭar janārdana
trāhi viprān imān asmād duḥsahān mantrapāvakāt // ViP_1,18.36

yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ
viṣṇur eva tathā sarve jīvantv ete purohitāḥ // ViP_1,18.37

yathā sarvagataṃ viṣṇuṃ manyamāno 'napāyinam
cintayāmy aripakṣe 'pi jīvantv ete tathā dvijāḥ // ViP_1,18.38

ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ
yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham // ViP_1,18.39

teṣv ahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit
yathā tenādya satyena jīvantv asurayājakāḥ // ViP_1,18.40

parāśara uvāca:

ity uktās tena te sarve saṃspṛṣṭāś ca nirāmayāḥ
samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam // ViP_1,18.41

purohitā ūcuḥ:

dīrghāyur apratihato balavīryasamanvitaḥ
putrapautradhanaiśvaryair yukto vatsa bhavottamaḥ // ViP_1,18.42

parāśara uvāca:

ity uktvā taṃ tato gatvā yathāvṛttaṃ purohitāḥ
daityarājāya sakalam ācacakṣur mahāmune // ViP_1,18.43

[[iti śrīviṣṇupurāṇe prathame 'ṃśe 'ṣṭādaśo 'dhyāyaḥ ]]

parāśara uvāca:

hiraṇyakaśipuḥ śrutvā tāṃ kṛtyāṃ vitathīkṛtām
āhūya putraṃ papraccha prabhāvasyāsya kāraṇam // ViP_1,19.1

hiraṇyakaśipur uvāca:

prahlāda suprabhāvo 'si kim etat te viceṣṭitam
etan mantrādijanitam utāho sahajaṃ tava // ViP_1,19.2

parāśara uvāca:

evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ
praṇipatya pituḥ pādāv idaṃ vacanam abravīt // ViP_1,19.3

na mantrādikṛtas tāta na ca naisargiko mama
prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi // ViP_1,19.4

anyeṣāṃ yo na pāpāni cintayaty ātmano yathā
tasya pāpāgamas tāta hetvabhāvān na vidyate // ViP_1,19.5

karmaṇā manasā vācā parapīḍāṃ karoti yaḥ
tad bījaṃ janma phalati prabhūtaṃ tasya cāśubham // ViP_1,19.6

so 'haṃ na pāpam icchāmi na karomi vadāmi vā
cintayan sarvabhūtastham ātmany api ca keśavam // ViP_1,19.7

śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā
sarvatra śubhacittasya tasya me jāyate kutaḥ // ViP_1,19.8

evaṃ sarveṣu bhūteṣu bhaktir avyabhicāriṇī
kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim // ViP_1,19.9

parāśara uvāca:

iti śrutvā sa daityendraḥ prāsādaśikhare sthitaḥ
krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān // ViP_1,19.10

durātmā kṣipyatām asmāt prāsādāc chatayojanāt
giripṛṣṭhe patatv asmiñ śilābhinnāṅgasaṃhatiḥ // ViP_1,19.11

tatas taṃ cikṣipuḥ sarve bālaṃ daiteyakiṃkarāḥ
papāta so 'py adhaḥ kṣipto hṛdayenodvahan harim // ViP_1,19.12

patamānaṃ jagaddhātrī jagaddhātari keśave
bhaktiyuktaṃ dadhārainam upagamya ca medinī // ViP_1,19.13

tato vilokya taṃ svastham aviśīrṇāsthibandhanam
hiraṇyakaśipuḥ prāha śambaraṃ māyināṃ varam // ViP_1,19.14

nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ
māyāṃ vetti bhavāṃs tasmān māyayainaṃ niṣūdaya // ViP_1,19.15

śambara uvāca:

sūdayāmy eṣa daityendra paśya māyābalaṃ mama
sahasram atra māyānāṃ paśya koṭiśataṃ tathā // ViP_1,19.16

parāśara uvāca:

tataḥ samasṛjan māyāḥ prahlāde śambaro 'suraḥ
vināśam icchan durbuddhiḥ sarvatra samadarśini // ViP_1,19.17

samāhitamanā bhūtvā śambare 'pi vimatsaraḥ
maitreya so 'pi prahlādaḥ sasmāra madhusūdanam // ViP_1,19.18

tato bhagavatā tasya rakṣārthaṃ cakram uttamam
ājagāma samājñaptaṃ jvālāmāli sudarśanam // ViP_1,19.19

tena māyāsahasraṃ tac śambarasyāśugāminā
bālasya rakṣatā deham ekaikaśyena sūditam // ViP_1,19.20

saṃśoṣakaṃ tato vāyuṃ daityendra idam abravīt
śīghram eṣa mamādeśād durātmā nīyatāṃ kṣayam // ViP_1,19.21

tathety uktvātha so 'py enaṃ viveśa pavano laghuḥ
śīto 'tirūkṣaḥ śoṣāya taddehasyātiduḥsahaḥ // ViP_1,19.22

tenāviṣṭaṃ tathātmānaṃ sa buddhvā daityabālakaḥ
hṛdayena mahātmānaṃ dadhāra dharaṇīdharam // ViP_1,19.23

hṛdayasthas tatas tasya taṃ vāyum atiśoṣaṇam
papau janārdanaḥ kruddhaḥ sa yayau pavanaḥ kṣayam // ViP_1,19.24

kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate
jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ // ViP_1,19.25

ahany ahany athācāryo nītiṃ rājyaphalapradām
grāhayām āsa taṃ bālaṃ rājñām uśanasā kṛtām // ViP_1,19.26

gṛhītanītiśāstraṃ taṃ vinītaṃ sa yadā guruḥ
mene tadainaṃ tatpitre kathayām āsa śikṣitam // ViP_1,19.27

ācārya uvāca:

gṛhītanītiśāstras te putro daityapate kṛtaḥ
prahlādas tattvato vetti bhārgaveṇa yad īritam // ViP_1,19.28

hiraṇyakaśipur uvāca:

mitreṣu varteta katham arivargeṣu bhūpatiḥ
prahlāda triṣu kāleṣu madhyastheṣu kathaṃ caret // ViP_1,19.29

kathaṃ mantriṣv amātyeṣu bāhyeṣv ābhyantareṣu ca
cāreṣu pauravargeṣu śaṅkiteṣv itareṣu ca // ViP_1,19.30

kṛtyākṛtyavidhānaṃ ca durgāṭavikasādhanam
prahlāda kathyatāṃ samyak tathā kaṇṭakaśodhanam // ViP_1,19.31

etac cānyac ca sakalam adhītaṃ bhavatā yathā
tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam // ViP_1,19.32

parāśara uvāca:

praṇipatya pituḥ pādau tataḥ praśrayabhūṣaṇaḥ
prahlādaḥ prāha daityendraṃ kṛtāñjalipuṭaḥ sthitaḥ // ViP_1,19.33

prahlāda uvāca:

mamopadiṣṭaṃ sakalaṃ guruṇā nātra saṃśayaḥ
gṛhītaṃ ca mayā kintu na sad etan mataṃ mama // ViP_1,19.34

sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca
upāyāḥ kathitā hy ete mitrādīnāṃ ca sādhane // ViP_1,19.35

tān evāhaṃ na paśyāmi mitrādīṃs tāta mā krudhaḥ
sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam // ViP_1,19.36

sarvabhūtātmake tāta jagannāthe jaganmaye
paramātmani govinde mitrāmitrakathā kutaḥ // ViP_1,19.37

tvayy asti bhagavān viṣṇur mayi cānyatra cāsti saḥ
yatas tato 'yaṃ mitraṃ me śatruś ceti pṛthak kutaḥ // ViP_1,19.38

tad ebhir alam atyarthaṃ duṣṭārambhoktivistaraiḥ
avidyāntargatair yatnaḥ kartavyas tāta śobhane // ViP_1,19.39

vidyābuddhir avidyāyām ajñānāt tāta jāyate
bālo 'gniṃ kiṃ na khadyotam asureśvara manyate // ViP_1,19.40

tat karma yan na bandhāya sā vidyā yā vimuktaye
āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam // ViP_1,19.41

tad etad avagamyāham asāraṃ sādhyam uttamam
niśāmaya mahābhāga praṇipatya bravīmi yat // ViP_1,19.42

na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati
tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ // ViP_1,19.43

sarva eva mahābhāga mahattvaṃ prati sodyamāḥ
tathāpi puṃsāṃ bhāgyāni nodyamā bhūtihetavaḥ // ViP_1,19.44

jaḍānām avivekānām aśūrāṇām api prabho
bhāgyabhojyāni rājyāni santy anītimatām api // ViP_1,19.45

tasmād yateta puṇyeṣu ya icchen mahatīṃ śriyam
yatitavyaṃ samatve ca nirvāṇam api cecchatā // ViP_1,19.46

devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ
rūpam etad anantasya viṣṇor bhinnam iva sthitam // ViP_1,19.47

etad vijānatā sarvaṃ jagat sthāvarajaṅgamam
draṣṭavyam ātmavad viṣṇur yato 'yaṃ viśvarūpadhṛk // ViP_1,19.48

evaṃ jñāte sa bhagavān anādiḥ parameśvaraḥ
prasīdaty acyutas tasmin prasanne kleśasaṃkṣayaḥ // ViP_1,19.49

parāśara uvāca:

etac chrutvā tu kopena samutthāya varāsanāt
hiraṇyakaśipuḥ putraṃ padā vakṣasy atāḍayat // ViP_1,19.50

uvāca ca sa kopena sāmarṣaḥ prajvalann iva
niṣpiṣya pāṇinā pāṇiṃ hantukāmo jagad yathā // ViP_1,19.51

hiraṇyakaśipur uvāca:

he vipracitte he rāho he balaiṣa mahārṇave
nāgapāśair dṛḍhaṃ baddhvā kṣipyatāṃ mā vilambatha // ViP_1,19.52

anyathā sakalā lokās tathā daiteyadānavāḥ
anuyāsyanti mūḍhasya matam asya durātmanaḥ // ViP_1,19.53

bahuśo vārito 'smābhir ayaṃ pāpas tathāpy areḥ
stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ // ViP_1,19.54

parāśara uvāca:

tatas te satvarā daityā baddhvā taṃ nāgabandhanaiḥ
bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave // ViP_1,19.55

tataś cacāla calatā prahlādena mahārṇavaḥ
udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ // ViP_1,19.56

bhūrlokam akhilaṃ dṛṣṭvā plāvyamānaṃ mahāmbhasā
hiraṇyakaśipur daityān idam āha mahāmune // ViP_1,19.57

hiraṇyakaśipur uvāca:

daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye
niśchidraiḥ sarvataḥ sarvaiś cīyatām eṣa durmatiḥ // ViP_1,19.58

nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ
kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā // ViP_1,19.59

na māyābhir na caivoccāt pātito na ca diggajaiḥ
bālo 'tiduṣṭacitto 'yaṃ nānenārtho 'sti jīvatā // ViP_1,19.60

tad eṣa toyadhāv atra samākrānto mahīdharaiḥ
tiṣṭhatv abdasahasrāntaṃ prāṇān hāsyati durmatiḥ // ViP_1,19.61

tato daityā dānavāś ca parvatais taṃ mahodadhau
ākramya cayanaṃ cakrur yojanāni sahasraśaḥ // ViP_1,19.62

sa citaḥ parvatair antaḥ samudrasya mahāmatiḥ
tuṣṭāvāhnikavelāyām ekāgramatir acyutam // ViP_1,19.63

prahlāda uvāca:

namas te puṇḍarīkākṣa namas te puruṣottama
namas te sarvalokātman namas te tigmacakriṇe // ViP_1,19.64

namo brahmaṇyadevāya gobrāhmaṇahitāya ca
jagaddhitāya kṛṣṇāya govindāya namo namaḥ // ViP_1,19.65

brahmatve sṛjate viśvaṃ sthitau pālayate punaḥ
rudrarūpāya kalpānte namas tubhyaṃ trimūrtaye // ViP_1,19.66

devā yakṣāsurāḥ siddhā nāgā gandharvakiṃnarāḥ
piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā // ViP_1,19.67

pakṣiṇaḥ sthāvarāś caiva pipīlikasarīsṛpāḥ
bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ // ViP_1,19.68

rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ
eteṣāṃ paramārthaś ca sarvam etat tvam acyuta // ViP_1,19.69

vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte
pravṛttaṃ ca nivṛttaṃ ca karma vedoditaṃ bhavān // ViP_1,19.70

samastakarmabhoktā ca karmopakaraṇāni ca
tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat // ViP_1,19.71

mayy anyatra tathāśeṣabhūteṣu bhuvaneṣu ca
tavaiva vyāptir aiśvaryaguṇasaṃsūcikī prabho // ViP_1,19.72

tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ
havyakavyabhug ekas tvaṃ pitṛdevasvarūpadhṛk // ViP_1,19.73

rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa
rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣv antar ātmākhyam atīva sūkṣmam // ViP_1,19.74

tasmāc ca sūkṣmādiviśeṣaṇānām agocare yat paramārtharūpam
kim apy acintyaṃ tava rūpam asti tasmai namas te puruṣottamāya // ViP_1,19.75

sarvabhūteṣu sarvātman yā śaktir aparā tava
guṇāśrayā namas tasyai śāśvatāyai sureśvara // ViP_1,19.76

yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā
jñānijñānaparicchedyā tāṃ vande ceśvarīṃ parām // ViP_1,19.77

oṃ namo vāsudevāya tasmai bhagavate sadā
vyatiriktaṃ na yasyāsti vyatirikto 'khilasya yaḥ // ViP_1,19.78

namas tasmai namas tasmai namas tasmai mahātmane
nāmarūpaṃ na yasyaiko yo 'stitvenopalabhyate // ViP_1,19.79

yasyāvatārarūpāṇi samarcanti divaukasaḥ
apaśyantaḥ paraṃ rūpaṃ namas tasmai mahātmane // ViP_1,19.80

yo 'ntas tiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham
taṃ sarvasākṣiṇaṃ viṣṇuṃ namasye parameśvaram // ViP_1,19.81

namo 'stu viṣṇave tasmai yasyābhinnam idaṃ jagat
dhyeyaḥ sa jagatām ādyaḥ sa prasīdatu me 'vyayaḥ // ViP_1,19.82

yatrotam etat protaṃ ca viśvam akṣarasaṃjñake
ādhārabhūtaḥ sarvasya sa prasīdatu me hariḥ // ViP_1,19.83

oṃ namo viṣṇave tasmai namas tasmai punaḥ punaḥ
yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ // ViP_1,19.84

sarvagatvād anantasya sa evāham avasthitaḥ
mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane // ViP_1,19.85

aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ
brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān // ViP_1,19.86

[[iti śrīviṣṇupurāṇe prathame 'ṃśa ekonaviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

evaṃ saṃcintayan viṣṇum abhedenātmano dvija
tanmayatvam avāpāgryaṃ mene cātmānam acyutam // ViP_1,20.1

visasmāra tathātmānaṃ nānyat kiṃcid ajānata
aham evāvyayo 'nantaḥ paramātmety acintayat // ViP_1,20.2

tasya tadbhāvanāyogāt kṣīṇapāpasya vai kramāt
śuddhe 'ntaḥkaraṇe viṣṇus tasthau jñānamayo 'cyutaḥ // ViP_1,20.3

yogaprabhāvāt prahlāde jāte viṣṇumaye 'sure
calaty uragabandhais tair maitreya truṭitaṃ kṣaṇāt // ViP_1,20.4

bhrāntagrāhagaṇaḥ sormir yayau kṣobhaṃ mahārṇavaḥ
cacāla ca mahī sarvā saśailavanakānanā // ViP_1,20.5

sa ca taṃ śailasaṃghātaṃ daityair nyastam athopari
prakṣipya tasmāt salilān niścakrāma mahāmatiḥ // ViP_1,20.6

dṛṣṭvā ca sa jagad bhūyo gaganādyupalakṣaṇam
prahlādo 'smīti sasmāra punar ātmānam ātmanā // ViP_1,20.7

tuṣṭāva ca punar dhīmān anādiṃ puruṣottamam
ekāgramatir avyagro yatavākkāyamānasaḥ // ViP_1,20.8

prahlāda uvāca:

oṃ namaḥ paramārthārtha sthūlasūkṣma kṣarākṣara
vyaktāvyakta kalātīta sakaleśa nirañjana // ViP_1,20.9

guṇāñjana guṇādhāra nirguṇātman guṇasthita
mūrtāmūrta mahāmūrte sūkṣmamūrte sphuṭāsphuṭa // ViP_1,20.10

karālasaumyarūpātman vidyāvidyāmayācyuta
sadasadrūpasadbhāva sadasadbhāvabhāvana // ViP_1,20.11

nityānitya prapañcātman niṣprapañcāmalāśraya
ekāneka namas tubhyaṃ vāsudevādikāraṇa // ViP_1,20.12

yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ
viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya // ViP_1,20.13

parāśara uvāca:

tasya taccetaso devaḥ stutim itthaṃ prakurvataḥ
āvirbabhūva bhagavān pītāmbaradharo hariḥ // ViP_1,20.14

sasaṃbhramas tam ālokya samutthāyākulākṣaram
namo 'stu viṣṇavaity etad vyājahārāsakṛd dvija // ViP_1,20.15

prahlāda uvāca:

deva prapannārtihara prasādaṃ kuru keśava
avalokanadānena bhūyo māṃ pāvayāvyaya // ViP_1,20.16

śrībhagavān uvāca:

kurvatas te prasanno 'haṃ bhaktim avyabhicāriṇīm
yathābhilaṣito mattaḥ prahlāda vriyatāṃ varaḥ // ViP_1,20.17

prahlāda uvāca:

nātha yonisahasreṣu yeṣu yeṣu vrajāmy aham
teṣu teṣv acyutā bhaktir acyutāstu sadā tvayi // ViP_1,20.18

yā prītir avivekānāṃ viṣayeṣv anapāyinī
tvām anusmarataḥ sā me hṛdayān māpasarpatu // ViP_1,20.19

śrībhagavān uvāca:

mayi bhaktis tavāsty eva bhūyo 'py evaṃ bhaviṣyati
varaś ca mattaḥ prahlāda vriyatāṃ yas tavepsitaḥ // ViP_1,20.20

prahlāda uvāca:

mayi dveṣānubandho 'bhūt saṃstutāv udyate tava
matpitus tatkṛtaṃ pāpaṃ deva tasya praṇaśyatu // ViP_1,20.21

śastrāṇi pātitāny aṅge kṣipto yac cāgnisaṃhatau
daṃśitaś coragair dattaṃ yad viṣaṃ mama bhojane // ViP_1,20.22

baddhvā samudre yat kṣipto yac cito 'smi śiloccayaiḥ
anyāni cāpy asādhūni yāni pitrā kṛtāni me // ViP_1,20.23

tvayi bhaktimato dveṣād aghaṃ tatsaṃbhavaṃ ca yat
tvatprasādāt prabho sadyas tena mucyeta me pitā // ViP_1,20.24

śrībhagavān uvāca:

prahlāda sarvam etat te matprasādād bhaviṣyati
anyaṃ ca te varaṃ dadmi vriyatām asurātmaja // ViP_1,20.25

prahlāda uvāca:

kṛtakṛtyo 'smi bhagavan vareṇānena yat tvayi
bhavitrī tvatprasādena bhaktir avyabhicāriṇī // ViP_1,20.26

dharmārthakāmaiḥ kiṃ tasya muktis tasya kare sthitā
samastajagatāṃ mūle yasya bhaktiḥ sthirā tvayi // ViP_1,20.27

śrībhagavān uvāca:

yathā te niścalaṃ ceto mayi bhaktisamanvitam
tathā tvaṃ matprasādena nirvāṇaṃ param āpsyasi // ViP_1,20.28

parāśara uvāca:

ity uktvāntardadhe viṣṇus tasya maitreya paśyataḥ
sa cāpi punar āgamya vavande caraṇau pituḥ // ViP_1,20.29

taṃ pitā mūrdhny upāghrāya pariṣvajya ca pīḍitam
jīvasīty āha vatseti bāṣpārdranayano dvija // ViP_1,20.30

prītimāṃś cābhavat tasminn anutāpī mahāsuraḥ
gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit // ViP_1,20.31

pitary uparatiṃ nīte narasiṃhasvarūpiṇā
viṣṇunā so 'pi daityānāṃ maitreyābhūt patis tataḥ // ViP_1,20.32

tadrājyabhūtiṃ saṃprāpya karmaśuddhikarīṃ dvija
putrapautrāṃś ca subahūn avāpyaiśvaryam eva ca // ViP_1,20.33

kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ
tadāsau bhagavaddhyānāt paraṃ nirvāṇam āptavān // ViP_1,20.34

evaṃprabhāvo daityo 'sau maitreyāsīn mahāmatiḥ
prahlādo bhagavadbhakto yaṃ tvaṃ mām anupṛcchasi // ViP_1,20.35

yas tv etac caritaṃ tasya prahlādasya mahātmanaḥ
śṛṇoti tasya pāpāni sadyo gacchanti saṃkṣayam // ViP_1,20.36

ahorātrakṛtaṃ pāpaṃ prahlādacaritaṃ naraḥ
śṛṇvan paṭhaṃś ca maitreya vyapohati na saṃśayaḥ // ViP_1,20.37

paurṇamāsyām amāvāsyām aṣṭamyām atha vā paṭhan
dvādaśyāṃ vā tad āpnoti gopradānaphalaṃ dvija // ViP_1,20.38

prahlādaṃ sakalāpatsu yathā rakṣitavān hariḥ
tathā rakṣati yas tasya śṛṇoti caritaṃ sadā // ViP_1,20.39

D7 ins.:

karuṇaṃ caraṇānamre cāruṇaṃ praṇatadruhi // ViP_1,20.39*58:1

prahlādavaradaṃ vande nṛsiṃhaghṛṇibhīṣaṇaṃ // ViP_1,20.39*58:2

[[iti śrīviṣṇupurāṇe prathame 'ṃśe viṃśo 'dhyāyaḥ ]]

parāśara uvāca:

saṃhlādaputra āyuṣmāñ śibir bāṣkala eva ca
virocanas tu prāhlādir balir jajñe virocanāt // ViP_1,21.1

baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ mahāmune
hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ // ViP_1,21.2

jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā
mahānābho mahābāhuḥ kālanābhas tathāparaḥ // ViP_1,21.3

abhavan danuputrāś ca dvimūrdhā śaṃkaras tathā
ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambaras tathā // ViP_1,21.4

ekacakro mahābāhus tārakaś ca mahābalaḥ
svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ // ViP_1,21.5

ete danoḥ sutāḥ khyātā vipracittiś ca vīryavān // ViP_1,21.6

svarbhānos tu prabhā kanyā śarmiṣṭhā vārṣaparvaṇī
upadānavī hayaśirāḥ prakhyātā varakanyakāḥ // ViP_1,21.7

vaiśvānarasute cobhe pulomā kālakā tathā
ubhe te tu mahābhāge mārīces tu parigrahaḥ // ViP_1,21.8

tābhyāṃ putrasahasrāṇi ṣaṣṭir dānavasattamāḥ
paulomāḥ kālakeyāś ca mārīcatanayāḥ smṛtāḥ // ViP_1,21.9

tato 'pare mahāvīryā dāruṇās tv atinirghṛṇāḥ
siṃhikāyām athotpannā vipracitteḥ sutās tathā // ViP_1,21.10

tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ
vātāpir namuciś caiva ilvalaḥ khasṛmas tathā // ViP_1,21.11

andhako narakaś caiva kālanābhas tathaiva ca
svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ // ViP_1,21.12

ete vai dānavaśreṣṭhā danuvaṃśavivardhanāḥ
eteṣāṃ putrapautrāś ca śataśo 'tha sahasraśaḥ // ViP_1,21.13

prahlādasya tu daityasya nivātakavacāḥ kule
samutpannāḥ sumahatā tapasā bhāvitātmanaḥ // ViP_1,21.14

ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ
śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā // ViP_1,21.15

śukī śukān ajanayad ulūkī pratyulūkakān
śyenī śyenāṃs tathā bhāsī bhāsān gṛddhrāṃś ca gṛddhry api // ViP_1,21.16

śucy audakān pakṣigaṇān sugrīvī tu vyajāyata
aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśāḥ prakīrtitāḥ // ViP_1,21.17

vinatāyās tu dvau putrau vikhyātau garuḍāruṇau
suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ pannagāśanaḥ // ViP_1,21.18

surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām
anekaśirasāṃ brahman khecarāṇāṃ mahātmanām // ViP_1,21.19

kādraveyās tu balinaḥ sahasram amitaujasaḥ
suparṇavaśagā brahmañ jajñire naikamastakāḥ // ViP_1,21.20

teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ
śaṅkhaśveto mahāpadmaḥ kambalāśvatarāv ubhau // ViP_1,21.21

elāputras tathā nāgaḥ karkoṭakadhanaṃjayau
ete cānye ca bahavo dandaśūkā viṣolbaṇāḥ // ViP_1,21.22

gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ
sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ // ViP_1,21.23

Ś,D1.7,ed. Veṅk. ins.:

krodhāt tu janayām āsa piśācāṃś ca mahābalān // ViP_1,21.23*59

gās tu vai janayām āsa surabhir mahiṣīs tathā
irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ // ViP_1,21.24

khaṣā tu yakṣarakṣāṃsi munir apsarasas tathā
ariṣṭā tu mahāsattvān gandharvān samajījanat // ViP_1,21.25

ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ
teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ // ViP_1,21.26

eṣa manvantare sargo brahman svārociṣe smṛtaḥ
vaivasvate ca mahati vāruṇe vitate kratau // ViP_1,21.27

juhvānasya brahmaṇo vai prajāsarga ihocyate
pūrvaṃ yatra tu saptarṣīn utpannān sapta mānasān // ViP_1,21.28

putratve kalpayām āsa svayam eva pitāmahaḥ
gandharvabhogidevānāṃ dānavānāṃ ca sattama // ViP_1,21.29

ditir vinaṣṭaputrā vai toṣayām āsa kaśyapam
tayā cārādhitaḥ samyak kaśyapas tapatāṃ varaḥ // ViP_1,21.30

vareṇa chandayām āsa sā ca vavre tato varam
putram indravadhārthāya samartham amitaujasam // ViP_1,21.31

sa ca tasyai varaṃ prādād bhāryāyai munisattamaḥ
dattvā ca varam avyagraḥ kaśyapas tām uvāca ha // ViP_1,21.32

śakraṃ putro nihantā te yadi garbhaṃ śaracchatam // ViP_1,21.33ab

D7 ins.:

saṃdhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini // ViP_1,21.33ab*60:1

na sthātavyaṃ na bhoktavyaṃ vṛkṣamūleṣu sarvadā // ViP_1,21.33ab*60:2

samāhitātiprayatā śucinī dhārayiṣyasi // ViP_1,21.33cd

ity evam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ
dadhāra sā ca taṃ garbhaṃ samyak chaucasamanvitā // ViP_1,21.34

garbham ātmavadhārthāya jñātvā taṃ maghavān api
śuśrūṣus tām athāgacchad vinayād amarādhipaḥ // ViP_1,21.35

tasyāś caivāntaraprepsur atiṣṭhat pākaśāsanaḥ
ūne varṣaśate cāsyā dadarśāntaram ātmavān // ViP_1,21.36

akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat
nidrām āhārayām āsa tasyāḥ kukṣiṃ praviśya saḥ // ViP_1,21.37

vajrapāṇir mahāgarbhaṃ taṃ cicchedātha saptadhā
sa pāṭyamāno vajreṇa prarurodātidāruṇam // ViP_1,21.38

mā rodīr iti taṃ śakraḥ punaḥ punar abhāṣata
so 'bhavat saptadhā garbhas tam indraḥ kupitaḥ punaḥ // ViP_1,21.39

ekaikaṃ saptadhā cakre vajreṇārividāriṇā
maruto nāma devās te babhūvur ativeginaḥ // ViP_1,21.40

yad uktaṃ vai maghavatā tenaiva maruto 'bhavan
devā ekonapañcāśat sahāyā vajrapāṇinaḥ // ViP_1,21.41

[[iti śrīviṣṇupurāṇe prathame 'ṃśa ekaviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ
tataḥ krameṇa rājyāni dadau lokapitāmahaḥ // ViP_1,22.1

nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpy aśeṣataḥ
somaṃ rājye 'dadhad brahmā yajñānāṃ tapasām api // ViP_1,22.2

rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā
ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam // ViP_1,22.3

prajāpatīnāṃ dakṣaṃ tu vāsavaṃ marutām api
daityānāṃ dānavānāṃ ca prahlādam adhipaṃ dadau // ViP_1,22.4

D7 ins.:

marutāṃ ditiputrāṇāṃ vāsavam adhipaṃ dadau // ViP_1,22.4*61

pitṝṇāṃ dharmarājānaṃ yamaṃ rājye 'bhyaṣecayat
airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau // ViP_1,22.5

patatriṇāṃ ca garuḍaṃ devānām api vāsavam
uccaiḥśravasam aśvānāṃ vṛṣabhaṃ tu gavām api // ViP_1,22.6

After 6, D3,T2.3,M0,G3, ed. ins.; while G3 ins. l.1 of *63 and the marg. cont.:

himālayaṃ sthāvaraṇāṃ munīnāṃ kapilaṃ munim // ViP_1,22.6*62

śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram // ViP_1,22.7ab

For 7ab, D4,G1.2 subst. while G3 ins. l1 after 6 and l2 before 7cd, M0 ins. l2 only after 7ab, M3.4 subst. l1 only for 7ab:

mṛgāṇām api sarveṣāṃ rājye siṃhaṃ dadau vibhuḥ // ViP_1,22.7ab*63:1

kravyādānāṃ daṃṣṭriṇāṃ ca mṛgāṇāṃ vyāghram īśvaram // ViP_1,22.7ab*63:2

vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat // ViP_1,22.7cd

T1,M0,ed. Veṅk. ins. after 7:

evaṃ vibhajya jātīnāṃ prādhānyenākarot prabhūn // ViP_1,22.7*64

evaṃ vibhajya rājyāni diśāṃ pālān anantaram
prajāpatipatir brahmā sthāpayām āsa sarvataḥ // ViP_1,22.8

pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ
diśāpālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat // ViP_1,22.9

dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ
putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat // ViP_1,22.10

paścimasyāṃ diśi tathā rajasaḥ putram acyutam
ketumantaṃ mahātmānaṃ rājānam abhiṣiktavān // ViP_1,22.11

tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ
udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat // ViP_1,22.12

tair iyaṃ pṛthivī sarvā saptadvīpā sakānanā
yathāpradeśam adyāpi dharmataḥ paripālyate // ViP_1,22.13

ete sarve pravṛttasya sthitau viṣṇor mahātmanaḥ
vibhūtibhūtā rājāno ye cānye munisattama // ViP_1,22.14

ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija
te sarve sarvabhūtasya viṣṇor aṃśā dvijottama // ViP_1,22.15

ye tu devādhipatayo ye ca daityādhipās tathā
dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām // ViP_1,22.16

paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām
manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye // ViP_1,22.17

vṛkṣāṇāṃ parvatānāṃ ca grahāṇāṃ cāpi ye 'dhipāḥ
atītā vartamānāś ca ye bhaviṣyanti cāpare
te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ // ViP_1,22.18

na hi pālanasāmarthyam ṛte sarveśvaraṃ harim
sthitau sthitaṃ mahāprājña bhavaty anyasya kasyacit // ViP_1,22.19

sṛjaty eṣa jagat sṛṣṭau sthitau pāti sanātanaḥ
hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ // ViP_1,22.20

caturvibhāgaḥ saṃsṛṣṭau caturdhā saṃsthitaḥ sthitau
pralayaṃ ca karoty ante caturbhedo janārdanaḥ // ViP_1,22.21

ekenāṃśena brahmāsau bhavaty avyaktamūrtimān
marīcimiśrāḥ patayaḥ prajānām anyabhāgataḥ // ViP_1,22.22

kālas tṛtīyas tasyāṃśaḥ sarvabhūtāni cāparaḥ
itthaṃ caturdhā saṃsṛṣṭau vartate 'sau rajoguṇaḥ // ViP_1,22.23

ekāṃśenāsthito viṣṇuḥ karoti paripālanam
manvādirūpī cānyena kālarūpo 'pareṇa ca // ViP_1,22.24

sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim
sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ // ViP_1,22.25

āśritya tamaso vṛttim antakāle tathā prabhuḥ
rudrasvarūpī bhagavān ekāṃśena bhavaty ajaḥ // ViP_1,22.26

agnyantakādirūpeṇa bhāgenānyena vartate
kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ // ViP_1,22.27

vināśaṃ kurvatas tasya caturdhaivaṃ mahātmanaḥ
vibhāgakalpanā brahman kathyate sārvakālikī // ViP_1,22.28

brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ
vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ // ViP_1,22.29

viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija
sthiter nimittabhūtasya viṣṇor etā vibhūtayaḥ // ViP_1,22.30

rudraḥ kālo 'ntakādyāś ca samastāś caiva jantavaḥ
caturdhā pralayāyaitā janārdanavibhūtayaḥ // ViP_1,22.31

jagadādau tathā madhye sṛṣṭir āpralayād dvija
dhātrā marīcimiśraiś ca kriyate jantubhis tathā // ViP_1,22.32

brahmā sṛjaty ādikāle marīcipramukhās tataḥ
utpādayanty apatyāni jantavaś ca pratikṣaṇam // ViP_1,22.33

kālena na vinā brahmā sṛṣṭiniṣpādako dvija
na prajāpatayaḥ sarve na caivākhilajantavaḥ // ViP_1,22.34

evam eva vibhāgo 'yaṃ sthitāv apy upadiśyate
caturdhā devadevasya maitreya pralaye tathā // ViP_1,22.35

yat kiṃcit sṛjyate yena sattvajātena vai dvija
tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ // ViP_1,22.36

hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam
janārdanasya tad raudraṃ maitreyāntakaraṃ vapuḥ // ViP_1,22.37

evam eva jagatsraṣṭā jagatpātā tathā jagat
jagadbhakṣayitā devaḥ samastasya janārdanaḥ // ViP_1,22.38

sargasthityantakāleṣu tridhaivaṃ saṃpravartate
guṇapravṛttyā paramaṃ padaṃ tasyāguṇaṃ mahat // ViP_1,22.39

tac ca jñānamayaṃ vyāpi svasaṃvedyam anaupamam
catuṣprakāraṃ tad api svarūpaṃ paramātmanaḥ // ViP_1,22.40

maitreya uvāca:

catuṣprakāratāṃ tasya brahmabhūtasya vai mune
tvām ācakṣva yathānyāyaṃ yad uktaṃ paramaṃ padam // ViP_1,22.41

parāśara uvāca:

maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu
sādhyaṃ ca vastv abhimataṃ yat sādhayitum ātmanaḥ // ViP_1,22.42

yogino muktikāmasya prāṇāyāmādi sādhanam
sādhyaṃ ca paramaṃ brahma punar nāvartate yataḥ // ViP_1,22.43

sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat
sa bhedaḥ prathamas tasya jñānabhūtasya vai mune // ViP_1,22.44

yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yad brahmayoginaḥ
tadālambanavijñānaṃ dvitīyo 'ṃśo mahāmune // ViP_1,22.45

ubhayos tv avibhāgena sādhyasādhanayor hi yat
vijñānam advaitamayaṃ tadbhāgo 'nyo mayoditaḥ // ViP_1,22.46

jñānatrayasya caitasya viśeṣo yo mahāmune
tan nirākaraṇadvāradarśitātmasvarūpavat // ViP_1,22.47

nirvyāpāram anākhyeyaṃ vyāptimātram anaupamam
ātmasaṃbodhaviṣayaṃ sattāmātram alakṣaṇam // ViP_1,22.48

praśāntam abhayaṃ śuddhaṃ durvibhāvyam asaṃśrayam
viṣṇor jñānamayasyoktaṃ taj jñānaṃ paramaṃ padam // ViP_1,22.49

tatrājñānanirodhena yogino yānti ye layam
saṃsārakarṣaṇoptau te yānti nirbījatāṃ dvija // ViP_1,22.50

evaṃprakāram amalaṃ nityaṃ vyāpakam akṣayam
samastaheyarahitaṃ viṣṇvākhyaṃ paramaṃ padam // ViP_1,22.51

tad brahma paramaṃ yogī yato nāvartate punaḥ
apuṇyapuṇyoparame kṣīṇakleśo 'tinirmalaḥ // ViP_1,22.52

dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca
kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite // ViP_1,22.53

akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat
ekadeśasthitasyendor jyotsnā vistāriṇī yathā
parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat // ViP_1,22.54

tatrāpy āsannadūratvād bahutvasvalpatāmayaḥ
jyotsnābhedo 'sti tacchaktes tadvan maitreya vidyate // ViP_1,22.55

brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ
tataś ca devā maitreya nyūnā dakṣādayas tataḥ // ViP_1,22.56

tato manuṣyāḥ paśavo mṛgapakṣisarīsṛpāḥ
nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ // ViP_1,22.57

tad etad akṣayaṃ nityaṃ jagan munivarākhilam
āvirbhāvatirobhāvajanmanāśavikalpavat // ViP_1,22.58

sarvaśaktimayo viṣṇuḥ svarūpaṃ brahmaṇo 'param
mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate // ViP_1,22.59

sālambano mahāyogaḥ sabījo yatra saṃsthitaḥ
manasy avyāhate samyag yuñjatāṃ jāyate mune // ViP_1,22.60

sa paraḥ sarvaśaktīnāṃ brahmaṇaḥ samanantaraḥ
mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ // ViP_1,22.61

tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat
tato jagaj jagat tasmin sa jagac cākhilaṃ mune // ViP_1,22.62

kṣarākṣaramayo viṣṇur bibharty akhilam īśvaraḥ
puruṣāvyākṛtamayaṃ bhūṣaṇāstrasvarūpavat // ViP_1,22.63

maitreya uvāca:

bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat
bibharti bhagavān viṣṇus tan mamākhyātum arhasi // ViP_1,22.64

parāśara uvāca:

namas kṛtvāprameyāya viṣṇave prabhaviṣṇave
kathayāmi yathākhyātaṃ vasiṣṭhena mamābhavat // ViP_1,22.65

ātmānam asya jagato nirlepam aguṇāmalam
bibharti kaustubhamaṇisvarūpaṃ bhagavān hariḥ // ViP_1,22.66

D7 ins.:

asya jagata ātmānaṃ puruṣaṃ śuddhaṃ kṣatrajñam // ViP_1,22.66*65

śrīvatsasaṃsthānadharam anante ca samāśritam
pradhānaṃ buddhir apy āste gadārūpeṇa mādhave // ViP_1,22.67

bhūtādim indriyādiṃ ca dvidhāhaṃkāram īśvaraḥ
bibharti śaṅkharūpeṇa śārṅgarūpeṇa ca sthitam // ViP_1,22.68

calatsvarūpam atyantaṃ javenāntaritānilam
cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam // ViP_1,22.69

pañcarūpā tu yā mālā vaijayantī gadābhṛtaḥ
sā bhūtahetusaṃghātā bhūtamālā ca vai dvija // ViP_1,22.70

yānīndriyāṇy aśeṣāṇi buddhikarmātmakāni vai
śararūpāṇy aśeṣāṇi tāni dhatte janārdanaḥ // ViP_1,22.71

bibharti yac cāsiratnam acyuto 'tyantanirmalam
vidyāmayaṃ tu taj jñānam avidyācarmasaṃsthitam // ViP_1,22.72

itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca
bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca
vidyāvidye ca maitreya sarvam etat samāśritam // ViP_1,22.73

astrabhūṣaṇasaṃsthānasvarūpaṃ rūpavarjitaḥ
bibharti māyārūpo 'sau śreyase prāṇināṃ hariḥ // ViP_1,22.74

savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat
bibharti puṇḍarīkākṣas tad evaṃ parameśvaraḥ // ViP_1,22.75

yā vidyā yā tathāvidyā yat sad yac cāsad avyaye
tat sarvaṃ sarvabhūteśe maitreya madhusūdane // ViP_1,22.76

kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ
kālasvarūpo bhagavān apāro harir avyayaḥ // ViP_1,22.77

bhūrloko 'tha bhuvarlokaḥ svarloko munisattama
mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ // ViP_1,22.78

lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ
ādhāraḥ sarvavidyānāṃ svayam eva hariḥ sthitaḥ // ViP_1,22.79

devamānuṣapaśvādisvarūpair bahubhir vibhuḥ
sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān // ViP_1,22.80

ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca
itihāsopavedāś ca vedānteṣu tathoktayaḥ // ViP_1,22.81

vedāṅgāni samastāni manvādigaditāni ca
śāstrāṇy aśeṣāṇy ākhyānāny anuvākāś ca ye kvacit // ViP_1,22.82

kāvyālāpāś ca ye kecid gītakāny akhilāni ca
śabdamūrtidharasyaitad vapur viṣṇor mahātmanaḥ // ViP_1,22.83

yāni mūrtāny amūrtāni yāny atrānyatra vā kvacit
santi vai vastujātāni tāni sarvāṇi tadvapuḥ // ViP_1,22.84

ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam
īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti // ViP_1,22.85

ity eṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija
yathāvat kathito yasmiñ śrute pāpair vimucyate // ViP_1,22.86

kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam
tad asya śravaṇe sarvaṃ maitreyāpnoti mānavaḥ // ViP_1,22.87

devarṣipitṛgandharvayakṣādīnāṃ ca saṃbhavam
bhavanti śṛṇvataḥ puṃso devādyā varadā mune // ViP_1,22.88

[[iti śrīviṣṇupurāṇe prathame 'ṃśe dvāvimśo 'dhyāyaḥ ]]

[[samāptaḥ prathamo 'ṃśaḥ ]]

maitreya uvāca:

bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā
jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā // ViP_2,1.1

yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā
tatrāhaṃ śrotum icchāmi bhūyo 'pi munisattama // ViP_2,1.2

priyavratottānapādau sutau svāyambhuvasya yau
tayor uttānapādasya dhruvaḥ putras tvayoditaḥ // ViP_2,1.3

priyavratasya naivoktā bhavatā dvija saṃtatiḥ
tām ahaṃ śrotum icchāmi prasanno vaktum arhasi // ViP_2,1.4

parāśara uvāca:

kardamasyātmajāṃ kanyām upayeme priyavrataḥ
samrāṭ kukṣiś ca tatkanye daśaputrās tathāpare // ViP_2,1.5

mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ
priyavratasutāḥ khyātās teṣāṃ nāmāni me śṛṇu // ViP_2,1.6

āgnīdhraś cāgnibāhuś ca vapuṣmān dyutimāṃs tathā
medhā medhātithir bhavyaḥ savanaḥ putra eva ca // ViP_2,1.7

jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat
priyavratasya putrāṇāṃ prakhyātā balavīryataḥ // ViP_2,1.8

medhāgnibāhuputrās tu trayo yogaparāyaṇāḥ
jātismarā mahābhāgā na rājyāya mano dadhuḥ // ViP_2,1.9

nirmamāḥ sarvakālaṃ tu samastārtheṣu vai mune
cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te // ViP_2,1.10

priyavrato dadau teṣāṃ saptānāṃ munisattama
vibhajya sapta dvīpāni maitreya sumahātmanām // ViP_2,1.11

jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā
medhātithes tathā prādāt plakṣadvīpam athāparam // ViP_2,1.12

śālmale ca vapuṣmantaṃ narendram abhiṣiktavān
jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ // ViP_2,1.13

dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat
śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ // ViP_2,1.14

puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ
jambūdvīpeśvaro yas tu āgnīdhro munisattama
tasya putrā babhūvus te prajāpatisamā nava // ViP_2,1.15

nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ
ramyo hiraṇvān ṣaṣṭhas tu kurur bhadrāśva eva ca
ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat // ViP_2,1.16

jambūdvīpavibhāgāṃs tu teṣāṃ vipra niśāmaya
pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam // ViP_2,1.17

hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ
tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān // ViP_2,1.18

ilāvṛtāya pradadau merur yatra tu madhyame
nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā // ViP_2,1.19

śvetaṃ yad uttaraṃ tasmāt pitrā dattaṃ hiraṇvate // ViP_2,1.20

yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau
meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān // ViP_2,1.21

gandhamādanavarṣaṃ tu ketumālāya dattavān
ity etāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ // ViP_2,1.22

varṣeṣv eteṣu tān putrān abhiṣicya sa bhūpatiḥ
sālagrāmaṃ mahāpuṇyaṃ maitreya tapase yayau // ViP_2,1.23

yāni kiṃpuruṣādīni varṣāṇy aṣṭau mahāmune
teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hy ayatnataḥ // ViP_2,1.24

viparyayo na teṣv asti jarāmṛtyubhayaṃ na ca
dharmādharmau na teṣv āstāṃ nottamādhamamadhyamāḥ // ViP_2,1.25

na teṣv asti yugāvasthā kṣetreṣv aṣṭasu sarvadā
himāhvayaṃ tu vai varṣaṃ nābher āsīn mahātmanaḥ
tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ // ViP_2,1.26

ṛṣabhād bharato jajñe jyeṣṭhaḥ putraśatasya saḥ
kṛtvā rājyaṃ svadharmeṇa tatheṣṭvā vividhān makhān // ViP_2,1.27

abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ
tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau // ViP_2,1.28

vānaprasthavidhānena tatrāpi kṛtaniścayaḥ
tapas tepe yathānyāyam iyāja sa mahīpatiḥ // ViP_2,1.29

tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ
nagno vīṭāṃ mukhe dattvā vīrādhvānaṃ tato gataḥ // ViP_2,1.30

tataś ca bhārataṃ varṣam etal lokeṣu gīyate
bharatāya yataḥ pitrā dattaṃ prātiṣṭhatā vanam // ViP_2,1.31

sumatir bharatasyābhūt putraḥ paramadhārmikaḥ
kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā // ViP_2,1.32

putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ
yogābhyāsarataḥ prāṇān sālagrāme 'tyajan mune // ViP_2,1.33

ajāyata ca vipro 'sau yogināṃ pravare kule
maitreya tasya caritaṃ kathayiṣyāmi te punaḥ // ViP_2,1.34

sumates tejasas tasmād indradyumno vyajāyata
parameṣṭhī tatas tasmāt pratihāras tadanvayaḥ // ViP_2,1.35

pratiharteti vikhyāta utpannas tasya cātmajaḥ
bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ // ViP_2,1.36

pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ
naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ // ViP_2,1.37

tasya putro mahāvīryo dhīmāṃs tasmād ajāyata
mahānto 'pi tataś cābhūn manasyus tasya cātmajaḥ // ViP_2,1.38

tvaṣṭā tvaṣṭuś ca virajo rajas tasyāpy abhūt sutaḥ
śatajid rajasas tasya jajñe putraśataṃ mune // ViP_2,1.39

viṣvagjyotiḥpradhānās te yair imā vardhitāḥ prajāḥ
tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam // ViP_2,1.40

teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā
kṛtatretādisargeṇa yugākhyā hy ekasaptatiḥ // ViP_2,1.41

eṣa svāyaṃbhuvaḥ sargo yenedaṃ pūritaṃ jagat
vārāhe tu mune kalpe pūrvamanvantarādhipaḥ // ViP_2,1.42

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe prathamo 'dhyāyaḥ ]]

maitreya uvāca:

kathito bhavatā brahman sargaḥ svāyambhuvasya me
śrotum icchāmy ahaṃ tvattaḥ sakalaṃ maṇḍalaṃ bhuvaḥ // ViP_2,2.1

yāvantaḥ sāgarā dvīpās tathā varṣāṇi parvatāḥ
vanāni saritaḥ puryo devādīnāṃ tathā mune // ViP_2,2.2

yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam
saṃsthānam asya ca mune yathāvad vaktum arhasi // ViP_2,2.3

parāśara uvāca:

maitreya śrūyatām etat saṃkṣepād gadato mama
nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram // ViP_2,2.4

jambūplakṣāhvayau dvīpau śālmalaś cāparo dvija
kuśaḥ krauñcas tathā śākaḥ puṣkaraś caiva saptamaḥ // ViP_2,2.5

ete dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ
lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam // ViP_2,2.6

jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ
tasyāpi merur maitreya madhye kanakaparvataḥ // ViP_2,2.7

caturaśītisāhasro yojanair asya cocchrayaḥ // ViP_2,2.8

praviṣṭaḥ ṣoḍaśādhastād dvātriṃśan mūrdhni vistṛtaḥ
mūle ṣoḍaśasāhasro vistāras tasya sarvataḥ // ViP_2,2.9

bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ // ViP_2,2.10

himavān hemakūṭaś ca niṣadhaś cāsya dakṣiṇe
nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ // ViP_2,2.11

lakṣapramāṇau dvau madhyau daśahīnās tathāpare
sahasradvitayocchrāyās tāvadvistāriṇaś ca te // ViP_2,2.12

bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam
harivarṣaṃ tathaivānyan meror dakṣiṇato dvija // ViP_2,2.13

ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam
uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā // ViP_2,2.14

navasāhasram ekaikam eteṣāṃ dvijasattama
ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ // ViP_2,2.15

meroś caturdiśaṃ tatra navasāhasravistṛtam
ilāvṛtaṃ mahābhāga catvāraś cātra parvatāḥ // ViP_2,2.16

viṣkambhā racitā meror yojanāyutam ucchritāḥ // ViP_2,2.17ab

G3,M0-2.4,ed. Veṅk. ins.:

sarvaiḥ sarobhiś ca samaṃ dikṣv ete kesarācalāḥ // ViP_2,2.17ab*1

pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ // ViP_2,2.17cd

vipulaḥ paścime pārśve supārśvaś cottare smṛtaḥ // ViP_2,2.17ef

kadambas teṣu jambūś ca pippalo vaṭa eva ca
ekādaśaśatāyāmāḥ pādapā giriketavaḥ // ViP_2,2.18

jambūdvīpasya sā jambūr nāmahetur mahāmune
mahāgajapramāṇāni jambvās tasyāḥ phalāni vai
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // ViP_2,2.19

rasena teṣāṃ prakhyātā tatra jambūnadīti vai
sarit pravartate sā ca pīyate tannivāsibhiḥ // ViP_2,2.20

na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ
tatpānāt svacchamanasāṃ janānāṃ tatra jāyate // ViP_2,2.21

tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // ViP_2,2.22

bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime
varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam // ViP_2,2.23

vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam
vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam // ViP_2,2.24

aruṇodaṃ mahābhadram asitodaṃ samānasam
sarāṃsy etāni catvāri devabhogyāni sarvadā // ViP_2,2.25

śītaambhaś ca kumundaś ca kurarī mālyavāṃs tathā
vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ // ViP_2,2.26

trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā
niṣadhādyā dakṣiṇatas tasya kesaraparvatāḥ // ViP_2,2.27

śikhivāsāḥ savaiḍūryaḥ kapilo gandhamādanaḥ
jārudhipramukhās tadvat paścime kesarācalāḥ // ViP_2,2.28

meror anantarāṅgeṣu jaṭharādiṣv avasthitāḥ
śaṅkhakūṭo 'tha ṛṣabho haṃso nāgas tathāparaḥ
kālañjanādyāś ca tadā uttare kesarācalāḥ // ViP_2,2.29

After 29, G1,2 ins.:

kesarās tu tathocchrāyas te 'śītipṛthulāyatāḥ // ViP_2,2.29*2

caturdaśasahasrāṇi yojanānāṃ mahāpurī
meror upari maitreya brahmaṇaḥ prathitā divi // ViP_2,2.30

tasyāḥ samantataś cāṣṭau diśāsu vidiśāsu ca
indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ // ViP_2,2.31

viṣṇupādaviniṣkrāntā plāvayitvendumaṇḍalam
samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ // ViP_2,2.32

sā tatra patitā dikṣu caturdhā pratipadyate
sītā cālakanandā ca cakṣur bhadrā ca vai kramāt // ViP_2,2.33

pūrveṇa sītā śailāt tu śailaṃ yāty antarikṣagā
tataś ca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam // ViP_2,2.34

tathaivālakanandāpi dakṣiṇenaitya bhāratam
prayāti sāgaraṃ bhūtvā saptabhedā mahāmune // ViP_2,2.35

cakṣuś ca paścimagirīn atītya sakalāṃs tataḥ
paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram // ViP_2,2.36

bhadrā tathottaragirīn uttarāṃś ca tathā kurūn
atītyottaram ambhodhiṃ samabhyeti mahāmune // ViP_2,2.37

ānīlaniṣadhāyāmau mālyavadgandhamādanau
tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ // ViP_2,2.38

bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā
patrāṇi lokapadmasya maryādāśailabāhyataḥ // ViP_2,2.39

jaṭharo devakūṭaś ca maryādāparvatāv ubhau
tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau // ViP_2,2.40

gandhamādanakailāsau pūrvapaścāyatāv ubhau
aśītiyojanāyāmāv arṇavāntarvyavasthitau // ViP_2,2.41

niṣadhaḥ pāriyātraś ca maryādāparvatāv ubhau
meroḥ paścimadigbhāge yathāpūrvau tathā sthitau // ViP_2,2.42

triśṛṅgo jārudhiś caiva uttarau varṣaparvatau
pūrvapaścāyatāv etāv arṇavāntarvyavasthitau // ViP_2,2.43

ity ete munivaryoktā maryādāparvatās tava
jaṭharādyāḥ sthitā meros yeṣāṃ dvau dvau caturdiśam // ViP_2,2.44

meroś caturdiśaṃ ye tu proktāḥ kesaraparvatāḥ
śītādyāś ca mune teṣām atīva hi manoramāḥ
śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ // ViP_2,2.45

suramyāṇi tathā tāsu kānanāni purāṇi ca
lakṣmīviṣṇvagnisūryādidevānāṃ munisattama
tāsv āyatanavaryāṇi juṣṭāni varakiṃnaraiḥ // ViP_2,2.46

gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ
krīḍanti tāsu ramyāsu śailadroṇīṣv aharniśam // ViP_2,2.47

bhaumā hy ete smṛtāḥ svargā dharmiṇām ālayā mune
naiteṣu pāpakartāro yānti janmaśatair api // ViP_2,2.48

bhadrāśve bhagavān viṣṇur āste hayaśirā dvija
varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk // ViP_2,2.49

matsyarūpaś ca govindaḥ kuruṣv āste janārdanaḥ
viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ // ViP_2,2.50

sarvasyādhārabhūto 'sau maitreyāste 'khilātmakaḥ // ViP_2,2.51

yāni kiṃpuruṣādyāni varṣāṇy aṣṭau mahāmune
na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam // ViP_2,2.52

svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ
daśa dvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ // ViP_2,2.53

na teṣu varṣate devo bhaumāny ambhāṃsi teṣu vai
kṛtatretādikā naiva teṣu sthāneṣu kalpanā // ViP_2,2.54

sarveṣv eteṣu varṣeṣu sapta sapta kulācalāḥ
nadyaś ca śataśas tebhyaḥ prasūtā yā dvijottama // ViP_2,2.55

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe dvitīyo 'dhyāyaḥ ]]

parāśara uvāca:

uttaraṃ yat samudrasya himādreś caiva dakṣiṇam
varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ // ViP_2,3.1

navayojanasāhasro vistāro 'sya mahāmune
karmabhūmir iyaṃ svargam apavargaṃ ca gacchatām // ViP_2,3.2

mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ
vindhyaś ca pāriyātraś ca saptātra kulaparvatāḥ // ViP_2,3.3

ataḥ saṃprāpyate svargo muktim asmāt prayānti ca
tiryaktvaṃ narakaṃ cāpi yānty ataḥ puruṣā mune // ViP_2,3.4

itaḥ svargaś ca mokṣaś ca madhyaṃ cāntaś ca gamyate
na khalv anyatra martyānāṃ karma bhūmau vidhīyate // ViP_2,3.5

bhāratasyāsya varṣasya nava bhedān niśāmaya
indradvīpaḥ kaseruś ca tāmraparṇo gabhastimān // ViP_2,3.6

nāgadvīpas tathā saumyo gāndharvas tv atha vāruṇaḥ
ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ // ViP_2,3.7

yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottarāt
pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ // ViP_2,3.8

brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca bhāgaśaḥ
ijyāyudhavaṇijyādyair vartayanto vyavasthitāḥ // ViP_2,3.9

śatadrūcandrabhāgādyā himavatpādaniḥsṛtāḥ
vedasmṛtimukhāś cānyāḥ pāriyātrodbhavā mune // ViP_2,3.10

narmadāsurasādyāś ca nadyo vindhyādrinirgatāḥ
tāpīpayoṣṇīnirvindhyāpramukhā ṛkṣasaṃbhavāḥ // ViP_2,3.11

godāvarī bhīmarathī kṛṣṇaveṇyādikās tathā
sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ // ViP_2,3.12

kṛtamālātāmraparṇīpramukhā malayodbhavāḥ
trisāmā ṛṣikulyādyā mahendraprabhavāḥ smṛtāḥ // ViP_2,3.13

ṛṣikulyākumārādyāḥ śuktimatpādasaṃbhavāḥ
āsāṃ nadyupanadyaś ca santy anyāś ca sahasraśaḥ // ViP_2,3.14

tāsv ime kurupāñcālā madhyadeśādayo janāḥ
pūrvadeśādikāś caiva kāmarūpanivāsinaḥ // ViP_2,3.15

puṇḍrāḥ kaliṅgā magadhā dākṣiṇādyāś ca kṛtsnaśaḥ
tathāparāntāḥ saurāṣṭrāḥ śūrābhīrās tathārbudāḥ // ViP_2,3.16

kārūṣā mālavāś caiva pāriyātranivāsinaḥ
sauvīrāḥ saindhavā hūṇāḥ sālvāḥ śākalavāsinaḥ // ViP_2,3.17

madrā rāmās tathāmbaṣṭhāḥ pārasīkādayas tathā
āsāṃ pibanti salilaṃ vasanti saritāṃ sadā
samīpato mahābhāgā hṛṣṭapuṣṭajanākulāḥ // ViP_2,3.18

catvāri bhārate varṣe yugāny atra mahāmune
kṛtaṃ tretā dvāparaṃ ca kaliś cānyatra na kvacit // ViP_2,3.19

tapas tapyanti yatayo juhvate cātra yajvinaḥ
dānāni cātra dīyante paralokārtham ādarāt // ViP_2,3.20

puruṣair yajñapuruṣo jambūdvīpe sadejyate
yajñair yajñamayo viṣṇur anyadvīpeṣu cānyathā // ViP_2,3.21

atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune
yato hi karmabhūr eṣā hy ato 'nyā bhogabhūmayaḥ // ViP_2,3.22

atra janmasahasrāṇāṃ sahasrair api sattama
kadācil labhate jantur mānuṣyaṃ puṇyasaṃcayāt // ViP_2,3.23

gāyanti devāḥ kila gītakāni dhanyās tu ye bhāratabhūmibhāge
svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt // ViP_2,3.24

karmāṇy asaṃkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe
avāpya tāṃ karmamahīm anante tasmiṃl layaṃ ye tv amalāḥ prayānti // ViP_2,3.25

jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham
prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ // ViP_2,3.26

navavarṣaṃ tu maitreya jambūdvīpam idaṃ mayā
lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ tava // ViP_2,3.27

jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ
maitreya valayākāraḥ sthitaḥ kṣārodadhir bahiḥ // ViP_2,3.28

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe tṛtīyo 'dhyāyaḥ ]]

parāśara uvāca:

kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ
saṃveṣṭya kṣāram udadhiṃ plakṣadvīpas tathā sthitaḥ // ViP_2,4.1

Ś2,D7 ins.:

atha plakṣādikadvīpān varṣādrisaridabdhibhiḥ // ViP_2,4.1*3:1

varṇarūpādibhedena varṇayaty ākaṭāhataḥ // ViP_2,4.1*3:2

jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ
sa evaṃ dviguṇo brahman plakṣadvīpa udāhṛtaḥ // ViP_2,4.2

sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai
jyeṣṭhaḥ śāntabhayo nāma śiśiras tadanantaraḥ // ViP_2,4.3

sukhodayas tathānandaḥ śivaḥ kṣemaka eva ca
dhruvaś ca saptamas teṣāṃ plakṣadvīpeśvarā hi te // ViP_2,4.4

pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā
ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvam eva ca // ViP_2,4.5

maryādākārakās teṣāṃ tathānye varṣaparvatāḥ
saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama // ViP_2,4.6

gomedaś caiva candraś ca nārado dundubhis tathā
somakaḥ sumanāḥ śailo vaibhrājaś caiva saptamaḥ // ViP_2,4.7

varṣācaleṣu ramyeṣu varṣeṣv eteṣu cānaghāḥ
vasanti devagandharvasahitāḥ satataṃ prajāḥ // ViP_2,4.8

teṣu puṇyā janapadāś cirāc ca mriyate janaḥ
nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat // ViP_2,4.9

teṣāṃ nadyaś ca saptaiva varṣāṇāṃ tu samudragāḥ
nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ // ViP_2,4.10

anutaptā śikhī caiva vipāśā tridivā kramuḥ
amṛtā sukṛtā caiva saptaitās tatra nimnagāḥ // ViP_2,4.11

ete śailās tathā nadyaḥ pradhānāḥ kathitās tava
kṣudranadyas tathā śailās tatra santi sahasraśaḥ
tāḥ pibanti sadā hṛṣṭā nadīr janapadās tu te // ViP_2,4.12

apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija
na tv evāsti yugāvasthā teṣu sthāneṣu saptasu // ViP_2,4.13

tretāyugasamaḥ kālaḥ sarvadaiva mahāmate
plakṣadvīpādiṣu brahmañ śākadvīpāntikeṣu vai // ViP_2,4.14

pañcavarṣasahasrāṇi janā jīvanty anāmayāḥ
dharmaḥ pañcasv athaiteṣu varṇāśramavibhāgaśaḥ // ViP_2,4.15

varṇāś ca tatra catvāras tān nibodha vadāmi te // ViP_2,4.16

āryakāḥ kurarāś caiva viviṃśā bhāvinaś ca ye
viprakṣatriyavaiśyās te śūdrāś ca munisattama // ViP_2,4.17

jambūvṛkṣapramāṇas tu tanmadhye sumahāṃs taruḥ
plakṣas tannāmasaṃjño 'yaṃ plakṣadvīpo dvijottama // ViP_2,4.18

ijyate tatra bhagavāṃs tair varṇair āryakādibhiḥ
somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ // ViP_2,4.19

plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ
tathaivekṣurasodena pariveṣānukāriṇā // ViP_2,4.20

ity eṣa tava maitreya plakṣadvīpa udāhṛtaḥ
saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ me niśāmaya // ViP_2,4.21

śālmalasyeśvaro vīro vapuṣmāṃs tatsutāñ chṛṇu
yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai // ViP_2,4.22

śveto 'tha haritaś caiva jīmūto rohitas tathā
vaidyuto mānasaś caiva suprabhaś ca mahāmune // ViP_2,4.23

śālmalena samudro 'sau dvīpenekṣurasodakaḥ
vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ // ViP_2,4.24

tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ
varṣābhivyañjakās te tu tathā saptaiva nimnagāḥ // ViP_2,4.25

kumudaś connataś caiva tṛtīyaś ca balāhakaḥ
droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ // ViP_2,4.26

kaṅkas tu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamas tathā
kakudmān parvatavaraḥ sarinnāmāni me śṛṇu // ViP_2,4.27

yonī toyā vitṛṣṇā ca candrā śuklā vimocanī
nivṛttiḥ saptamī tāsāṃ smṛtās tāḥ pāpaśāntidāḥ // ViP_2,4.28

śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā
vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam
saptaitāni tu varṣāṇi cāturvarṇyayutāni vai // ViP_2,4.29

śālmale ye tu varṇāś ca vasanty ete mahāmune
kapilāś cāruṇāḥ pītāḥ kṛṣṇāś caiva pṛthak pṛthak // ViP_2,4.30

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva yajanti tam
bhagavantaṃ samastasya viṣṇum ātmānam avyayam
vāyubhūtaṃ makhaśreṣṭhair yajvino yajñasaṃsthitam // ViP_2,4.31

devānām atra sāṃnidhyam atīva sumanorame
śālmaliś ca mahāvṛkṣo nāma nirvṛtikārakaḥ // ViP_2,4.32

eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ
vistārāc chālmalasyaiva samena tu samantataḥ // ViP_2,4.33

surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ
śālmalasya tu vistārād dviguṇena samantataḥ // ViP_2,4.34

jyotiṣmataḥ kuśadvīpe sapta putrān śṛṇuṣva tān // ViP_2,4.35

udbhido veṇumāṃś caiva svairatho lambano dhṛtiḥ
prabhākaro 'tha kapilas tannāmā varṣapaddhatiḥ // ViP_2,4.36

tasyāṃ vasanti manujāḥ saha daiteyadānavaiḥ
tathaiva devagandharvayakṣakiṃpuruṣādayaḥ // ViP_2,4.37

varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ
daminaḥ śuṣmiṇaḥ snehā mandehāś ca mahāmune // ViP_2,4.38

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ // ViP_2,4.39

yathoktakarmakartṛtvāt svādhikārakṣayāya te
tatra te tu kuśadvīpe brahmarūpaṃ janārdanam
yajantaḥ kṣapayanty ugram adhikāraphalapradam // ViP_2,4.40

vidrumo hemaśailaś ca dyutimān puṣpavāṃs tathā
kuśeśayo hariś caiva saptamo mandarācalaḥ // ViP_2,4.41

varṣācalās tu saptaite tatra dvīpe mahāmune
nadyaś ca sapta tāsāṃ tu śṛṇu nāmāny anukramāt // ViP_2,4.42

dhūtapāpā śivā caiva pavitrā saṃmatis tathā
vidyud ambhā mahī cānyā sarvapāpaharās tv imāḥ // ViP_2,4.43

anyāḥ sahasraśas tatra kṣudranadyas tathācalāḥ
kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam // ViP_2,4.44

tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ
ghṛtodaś ca samudro vai krauñcadvīpena saṃvṛtaḥ // ViP_2,4.45

krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān
kuśadvīpasya vistārād dviguṇo yasya vistaraḥ // ViP_2,4.46

krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ
tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ // ViP_2,4.47

kuśalo manugaś coṣṇaḥ pīvaro 'thāndhakārakaḥ
muniś ca dundubhiś caiva saptaite tatsutā mune // ViP_2,4.48

tatrāpi devagandharvasevitāḥ sumanoramāḥ
varṣācalā mahābuddhe teṣāṃ nāmāni me śṛṇu // ViP_2,4.49

krauñcaś ca vāmanaś caiva tṛtīyaś cāndhakārakaḥ
caturtho ratnaśailaś ca svāhinī hayasaṃnibhaḥ // ViP_2,4.50

divāvṛt pañcamaś cātra tathānyaḥ puṇḍarīkavān
dundubhiś ca mahāśailo dviguṇās te parasparam
dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā // ViP_2,4.51

varṣeṣv eteṣu ramyeṣu varṣaśailavareṣu ca
nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ // ViP_2,4.52

puṣkarāḥ puṣkalā dhanyās tiṣyākhyāś ca mahāmune
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ // ViP_2,4.53

te tatra nadyo maitreya yāḥ pibanti śṛṇuṣva tāḥ
sapta pradhānāḥ śataśas tatrānyāḥ kṣudranimnagāḥ // ViP_2,4.54

gaurī kumudvatī caiva saṃdhyā rātrir manojavā
khyātiś ca puṇḍarīkā ca saptaitā varṣanimnagāḥ // ViP_2,4.55

atrāpi varṇair bhagavān puṣkarādyair janārdanaḥ
yāgai rudrasvarūpastha ijyate yajñasaṃnidhau // ViP_2,4.56

krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu
āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ // ViP_2,4.57

dadhimaṇḍodakaś cāpi śākadvīpena saṃvṛtaḥ
krauñcadvīpasya vistārād dviguṇena mahāmune // ViP_2,4.58

śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ
saptaiva tanayās teṣāṃ dadau varṣāṇi sapta saḥ // ViP_2,4.59

jaladaś ca kumāraś ca sukumāro maṇīcakaḥ
kusumodaḥ sumodākiḥ saptamaś ca mahādrumaḥ // ViP_2,4.60

tatsaṃjñāny eva tatrāpi sapta varṣāṇy anukramāt
tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ // ViP_2,4.61

pūrvas tatrodayagirir jaladhāras tathāparaḥ
tathā raivatakaḥ śyāmas tathaivāmbhogirir dvija
āmbikeyas tathā ramyaḥ kesarī parvatottamaḥ // ViP_2,4.62

D6 ins.:

nivasanti mahātmāno nirātaṅkā nirāmayāḥ // ViP_2,4.62*4

śākas tatra mahāvṛkṣaḥ siddhagandharvasevitaḥ
yatpatravātasaṃsparśād āhlādo jāyate paraḥ // ViP_2,4.63

tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ
nadyaś cātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ // ViP_2,4.64

sukumārī kumārī ca nalinī veṇukā ca yā
ikṣuś ca dhenukā caiva gabhastī saptamī tathā // ViP_2,4.65

anyās tv ayutaśas tatra kṣudranadyo mahāmune
mahīdharās tathā santi śataśo 'tha sahasraśaḥ // ViP_2,4.66

tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ
varṣeṣu te janapadāḥ svargād abhyetya medinīm // ViP_2,4.67

dharmahānir na teṣv asti na saṃgharṣaḥ parasparam
maryādāvyutkramo vāpi teṣu deśeṣu saptasu // ViP_2,4.68

magāś ca māgadhāś caiva mānasā mandagās tathā
magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyās tu te
vaiśyās tu mānasās teṣāṃ śūdrās teṣāṃ tu mandagāḥ // ViP_2,4.69

śākadvīpe tu tair viṣṇuḥ sūryarūpadharo mune
yathoktair ijyate samyak karmabhir niyatātmabhiḥ // ViP_2,4.70

śākadvīpas tu maitreya kṣīrodena samantataḥ
śākadvīpapramāṇena valayeneva veṣṭitaḥ // ViP_2,4.71

kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ
dvīpena śākadvīpāt tu dviguṇena samantataḥ // ViP_2,4.72

D1 ins.:

puṣkareṇāvṛto brahman kṣīrodusāpi sarvataḥ // ViP_2,4.72*5

puṣkare savanasyāpi mahāvīro 'bhavat sutaḥ
dhātakiś ca tayos tatra dve varṣe nāmacihnite
mahāvīraṃ tathaivānyad dhātakīkhaṇḍasaṃjñitam // ViP_2,4.73

ekaś cātra mahābhāga prakhyāto varṣaparvataḥ
mānasottarasaṃjño vai madhyato valayākṛtiḥ // ViP_2,4.74

yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśad ucchritaḥ
tāvad eva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // ViP_2,4.75

puṣkaradvīpavalayaṃ madhyena vibhajann iva
sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ mune // ViP_2,4.76

valayākāram ekaikaṃ tayor varṣaṃ tathā giriḥ // ViP_2,4.77

daśa varṣasahasrāṇi tatra jīvanti mānavāḥ
nirāmayā viśokāś ca rāgadveṣavivarjitāḥ // ViP_2,4.78

adhamottamau na teṣv āstāṃ na vadhyavadhakau dvija
nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca // ViP_2,4.79

mahāvīraṃ bahir varṣaṃ dhātakīkhaṇḍam antataḥ
mānasottaraśailasya devadaityādisevitam // ViP_2,4.80

satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite
na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite // ViP_2,4.81

tulyaveṣās tu manujā devais tatraikarūpiṇaḥ // ViP_2,4.82

varṇāśramācārahīnaṃ dharmācaraṇavarjitam
trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat // ViP_2,4.83

varṣadvayaṃ tu maitreya bhaumaḥ svargo 'yam uttamaḥ
sarvasya sukhadaḥ kālo jarārogādivarjitaḥ
puṣkare dhātakīṣaṇḍe mahāvīre ca vai mune // ViP_2,4.84

nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānam uttamam
tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ // ViP_2,4.85

svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ
samena puṣkarasyaiva vistārān maṇḍalāt tathā // ViP_2,4.86

evaṃ dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ
dvīpaś caiva samudraś ca samānau dviguṇau parau // ViP_2,4.87

payāṃsi sarvadā sarvasamudreṣu samāni vai
nyūnātiriktatā teṣāṃ kadācin naiva jāyate // ViP_2,4.88

sthālīstham agnisaṃyogād udreki salilaṃ yathā
tathenduvṛddhau salilam ambhodhau munisattama // ViP_2,4.89

anyūnānatiriktāś ca vardhanty āpo hrasanti ca
udayāstamayeṣv indoḥ pakṣayoḥ śuklakṛṣṇayoḥ // ViP_2,4.90

daśottarāṇi pañcaiva aṅgulānāṃ śatāni vai
apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune // ViP_2,4.91

bhojanaṃ puṣkaradvīpe tatra svayam upasthitam
ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi // ViP_2,4.92

svādūdakasya purato dṛśyate 'lokasaṃsthitiḥ
dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā // ViP_2,4.93

lokālokas tataḥ śailo yojanāyutavistṛtaḥ
ucchrāyeṇāpi tāvanti sahasrāṇy acalo hi saḥ // ViP_2,4.94

tatas tamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam
tamaś cāṇḍakaṭāhena samantāt pariveṣṭitam // ViP_2,4.95

D7 ins.:

kvacit kvacit purāṇeṣu virodho yadi lakṣyate // ViP_2,4.95*6:1

kalpabhedādibhis tatra vyavasthā sadbhir iṣyate // ViP_2,4.95*6:2

pañcāśatkoṭivistārā seyam urvī mahāmune
sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā // ViP_2,4.96

seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā
ādhārabhūtā sarveṣāṃ maitreya jagatām iti // ViP_2,4.97

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe caturtho 'dhyāyaḥ ]]

parāśara uvāca:

vistāra eṣa kathitaḥ pṛthivyā bhavato mayā
saptatis tu sahasrāṇi dvijocchrāyo 'pi kathyate // ViP_2,5.1

Ś2,D7 ins., G2 ins. after 1ab:

saptabhūmikavistāraḥ prāsādavad adhobhuvaḥ // ViP_2,5.1*7:1

saptapātālavyaktis tu varṇyate 'nantamastake // ViP_2,5.1*7:2

daśasāhasram ekaikaṃ pātālaṃ munisattama
atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat
mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam // ViP_2,5.2

śuklakṛṣṇāruṇāḥ pītāḥ śarkarāḥ śailakāñcanāḥ
bhūmayo yatra maitreya varaprāsādaśobhitāḥ // ViP_2,5.3

teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ
nivasanti mahānāgajātayaś ca mahāmune // ViP_2,5.4

svarlokād api ramyāṇi pātālānīti nāradaḥ
prāha svargasadāṃ madhye pātālābhyāgato divi // ViP_2,5.5

āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ
nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam // ViP_2,5.6

daityadānavakanyābhir itaś cetaś ca śobhite
pātāle kasya na prītir vimuktasyāpi jāyate // ViP_2,5.7

divārkaraśmayo yatra prabhāṃ tanvanti nātapam
śaśinaś ca na śītāya niśi dyotāya kevalam // ViP_2,5.8

bhakṣyabhojyamahāpānamuditair atibhogibhiḥ
yatra na jñāyate kālo gato 'pi danujādibhiḥ // ViP_2,5.9

vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ
puṃskokilābhilāpāś ca manojñāny ambarāṇi ca // ViP_2,5.10

bhūṣaṇāny atiśubhrāṇi gandhāḍhyaṃ cānulepanam
vīṇāveṇumṛdaṅgānāṃ svanās tūryāṇi ca dvija // ViP_2,5.11

etāny anyāni codārabhāgyabhogyāni dānavaiḥ
daityoragaiś ca bhujyante pātālāntaragocaraiḥ // ViP_2,5.12

pātālānām adhaś cāste viṣṇor yā tāmasī tanuḥ
śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ // ViP_2,5.13

yo 'nantaḥ paṭhyate siddhair devadevarṣipūjitaḥ
sahasraśirasā vyaktasvastikāmalabhūṣaṇaḥ // ViP_2,5.14

phaṇāmaṇisahasreṇa yaḥ sa vidyotayan diśaḥ
sarvān karoti nirvīryān hitāya jagato 'surān // ViP_2,5.15

madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ
kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ // ViP_2,5.16

nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ
sābhragaṅgāprapāto 'sau kailāsādrir ivonnataḥ // ViP_2,5.17

lāṅgalāsaktahastāgro bibhran musalam uttamam
upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā // ViP_2,5.18

kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ
saṃkarṣaṇātmako rudro niṣkramyātti jagattrayam // ViP_2,5.19

sa bibhrac chekharībhūtam aśeṣaṃ kṣitimaṇḍalam
āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ // ViP_2,5.20

tasya vīryaṃ prabhāvaś ca svarūpaṃ rūpam eva ca
na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api // ViP_2,5.21

yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā
āste kusumamāleva kas tadvīryaṃ vadiṣyati // ViP_2,5.22

yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ
tadā calati bhūr eṣā sādritoyā sakānanā // ViP_2,5.23

gandharvāpsarasaḥ siddhāḥ kiṃnaroragacāraṇāḥ
nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ // ViP_2,5.24

yasya nāgavadhūhastair lepitaṃ haricandanam
muhuḥ śvāsānilāpāstaṃ yāti dikṣūdavāsatām // ViP_2,5.25

yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ
jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam // ViP_2,5.26

teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī
bibharti mālāṃ lokānāṃ sadevāsuramānuṣām // ViP_2,5.27

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe pañcamo 'dhyāyaḥ ]]

parāśara uvāca:

tataś ca narakān vipra bhuvo 'dhaḥ salilasya ca
pāpino yeṣu pātyante tāñ chṛṇuṣva mahāmune // ViP_2,6.1

rauravaḥ sūkaro rodhas tālo viśasanas tathā
mahājvālas taptakumbho lavaṇo 'tha vilohitaḥ // ViP_2,6.2

rudhirāmbho vaitaraṇī kṛmiśaḥ kṛmibhojanaḥ
asipatravanaṃ kṛṣṇo lālābhakṣaś ca dāruṇaḥ // ViP_2,6.3

tathā pūyavahaḥ pāpo vahnijvālo hy adhaḥśirāḥ
saṃdaṃśaḥ kṛṣṇasūtraś ca tamaś cāvīcir eva ca // ViP_2,6.4

śvabhojano 'thāpratiṣṭho avīciś ca tathāparaḥ
ity evamādayaś cānye narakā bhṛśadāruṇāḥ // ViP_2,6.5

yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ
patanti yeṣu puruṣāḥ pāpakarmaratās tu ye // ViP_2,6.6

kūṭasākṣī tathāsamyak pakṣapātena yo vadet
yaś cānyad anṛtaṃ vakti sa naro yāti rauravam // ViP_2,6.7

bhrūṇahā guruhantā ca goghnaś ca munisattama
yānti te narakaṃ rodhaṃ yaś cocchvāsanirodhakaḥ // ViP_2,6.8

surāpo brahmahā hartā suvarṇasya ca sūkare
prayāti narake yaś ca taiḥ saṃsargam upaiti vai // ViP_2,6.9

rājanyavaiśyahā tāle tathaiva gurutalpagaḥ
taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ // ViP_2,6.10

sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī
taptalohe patanty ete yaś ca bhaktaṃ parityajet // ViP_2,6.11

snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate
avamantā gurūṇāṃ yo yaś cākroṣṭā narādhamaḥ // ViP_2,6.12

vedadūṣayitā yaś ca vedavikrayakaś ca yaḥ
agamyagāmī yaś ca syāt te yānti lavaṇaṃ dvija // ViP_2,6.13

cauro vimohe patati maryādādūṣakas tathā // ViP_2,6.14

devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ
sa yāti kṛmibhakṣe vai kṛmiśe ca duriṣṭakṛt // ViP_2,6.15

pitṛdevātithīn yas tu paryaśnāti narādhamaḥ
lālābhakṣe sa yāty ugre śarakartā ca vedhake // ViP_2,6.16

karoti karṇino yaś ca yaś ca khaḍgādikṛn naraḥ
prayānty ete viśasane narake bhṛśadāruṇe // ViP_2,6.17

asatpratigrahītā tu narake yāty adhomukhe
ayājyayājakas tatra tathā nakṣatrasūcakaḥ // ViP_2,6.18

vegī pūyavahaṃ caiko yāti miṣṭānnabhuṅ naraḥ // ViP_2,6.19

lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca
vikretā brāhmaṇo yāti tam eva narakaṃ dvija // ViP_2,6.20

mārjārakukkuṭacchāgaśvavarāhavihaṃgamān
poṣayan narakaṃ yāti tam eva dvijasattama // ViP_2,6.21

M0 ins.:

apūpavikrayāc caiva tathā pustakavikrayāḥ // ViP_2,6.21*8

raṅgopajīvī kaivartaḥ kuṇḍāśī garadas tathā
sūcī māhiṣikaś caiva parvagāmī ca yo dvijaḥ // ViP_2,6.22

agāradāhī mitraghnaḥ śākunir grāmayājakaḥ
rudhirāndhe patanty ete somaṃ vikrīṇate ca ye // ViP_2,6.23

madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ // ViP_2,6.24

dhanayauvanamattās tu maryādābhedino hi ye
te kṛṣṇe yānty aśaucāś ca kuhakājīvinaś ca ye // ViP_2,6.25

asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ
aurabhriko mṛgavyādho vahnijvāle patanti vai // ViP_2,6.26

yānty ete dvija tatraiva yaś cāpākeṣu vahnidaḥ // ViP_2,6.27

vrateṣu lopako yaś ca svāśramād vicyutaś ca yaḥ
saṃdaṃśayātanāmadhye patatas tāv ubhāv api // ViP_2,6.28

divā svapneṣu skandante ye narā brahmacāriṇaḥ
putrair adhyāpitā ye ca te patanti śvabhojane // ViP_2,6.29

ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ
yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ // ViP_2,6.30

tathaiva pāpāny etāni tathānyāni sahasraśaḥ
bhujyante yāni puruṣair narakāntaragocaraiḥ // ViP_2,6.31

varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ
karmaṇā manasā vācā nirayeṣu patanti te // ViP_2,6.32

adhaḥśirobhir dṛśyante nārakair divi devatāḥ
devāś cādhomukhān sarvān adhaḥ paśyanti nārakān // ViP_2,6.33

sthāvarāḥ kṛmayo 'bjāś ca pakṣiṇaḥ paśavo narāḥ
dhārmikās tridaśās tadvan mokṣiṇaś ca yathākramam // ViP_2,6.34

sahasrabhāgaprathamā dvitīyānukramās tathā
sarve hy ete mahābhāga yāvan muktisamāśrayāḥ // ViP_2,6.35

yāvanto jantavaḥ svarge tāvanto narakaukasaḥ
pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ // ViP_2,6.36

pāpānām anurūpāṇi prāyaścittāni yad yathā
tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ // ViP_2,6.37

pāpe gurūṇi guruṇi svalpāny alpe ca tadvidaḥ
prāyaścittāni maitreya jaguḥ svāyaṃbhuvādayaḥ // ViP_2,6.38

prāyaścittāny aśeṣāṇi tapaḥkarmātmakāni vai
yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param // ViP_2,6.39

kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate
prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param // ViP_2,6.40

prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran
nārāyaṇam avāpnoti sadyaḥ pāpakṣayaṃ naraḥ // ViP_2,6.41

viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ
muktiṃ prayāti svargāptis tasya vighno 'numīyate // ViP_2,6.42

vāsudeve mano yasya japahomārcanādiṣu
tasyāntarāyo maitreya devendratvādikaṃ phalam // ViP_2,6.43

kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam
kva japo vāsudeveti muktibījam anuttamam // ViP_2,6.44

tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo mune
na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ // ViP_2,6.45

manaḥprītikaraḥ svargo narakas tadviparyayaḥ
narakasvargasaṃjñe vai pāpapuṇye dvijottama // ViP_2,6.46

vastv ekam eva duḥkhāya sukhāyerṣyodbhavāya ca
kopāya ca yatas tasmād vastu vastvātmakaṃ kutaḥ // ViP_2,6.47

tad eva prītaye bhūtvā punar duḥkhāya jāyate
tad eva kopāya yataḥ prasādāya ca jāyate // ViP_2,6.48

tasmād duḥkhātmakaṃ nāsti na ca kiṃcit sukhātmakam
manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ // ViP_2,6.49

jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate
jñānātmakam idaṃ viśvaṃ na jñānād vidyate param // ViP_2,6.50

vidyāvidyeti maitreya jñānam evopadhāraya // ViP_2,6.51

evam etan mayākhyātaṃ bhavato maṇḍalaṃ bhuvaḥ
pātālāni ca sarvāṇi tathaiva narakā dvija // ViP_2,6.52

samudrāḥ parvatāś caiva dvīpā varṣāṇi nimnagāḥ
saṃkṣepāt sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // ViP_2,6.53

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]

maitreya uvāca:

kathitaṃ bhavatā brahman mamaitad akhilaṃ tvayā
bhuvarlokādikāṃl lokāñ śrotum icchāmy ahaṃ mune // ViP_2,7.1

tathaiva grahasaṃsthānaṃ pramāṇāni yathātatham
samācakṣva mahābhāga mahyaṃ tvaṃ paripṛcchate // ViP_2,7.2

parāśara uvāca:

ravicandramasor yāvan mayūkhair avabhāsyate
sasamudrasaricchailā tāvatī pṛthivī smṛtā // ViP_2,7.3

yāvatpramāṇā pṛthivī vistāraparimaṇḍalāt
nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija // ViP_2,7.4

bhūmer yojanalakṣe tu sauraṃ maitreya maṇḍalam
lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ sthitam // ViP_2,7.5

pūrṇe śatasahasre tu yojanānāṃ niśākarāt
nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate // ViP_2,7.6

dve lakṣe cottare brahman budho nakṣatramaṇḍalāt
tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ // ViP_2,7.7

aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ
lakṣadvaye tu bhaumasya sthito devapurohitaḥ // ViP_2,7.8

saurir bṛhaspateś cordhvaṃ dvilakṣe samavasthitaḥ
saptarṣimaṇḍalaṃ tasmāl lakṣam ekaṃ dvijottama // ViP_2,7.9

ṛṣibhyas tu sahasrāṇāṃ śatād ūrdhvaṃ vyavasthitaḥ
meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ // ViP_2,7.10

trailokyam etat kathitam utsedhena mahāmune
ijyāphalasya bhūr eṣā ijyā cātra pratiṣṭhitā // ViP_2,7.11

dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ
ekayojanakoṭī tu maharloko 'bhidhīyate // ViP_2,7.12

dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ
sanandanādyāḥ kathitā maitreyāmalacetasaḥ // ViP_2,7.13

caturguṇottare cordhvaṃ janalokāt tapaḥ smṛtaḥ
vairājā yatra te devāḥ sthitā dāhavivarjitāḥ // ViP_2,7.14

ṣaḍguṇena tapolokāt satyaloko virājate
apunarmārakā yatra brahmaloko hi sa smṛtaḥ // ViP_2,7.15

pādagamyaṃ tu yat kiṃcid vastv asti pṛthivīmayam
sa bhūrlokaḥ samākhyāto vistaro 'sya mayoditaḥ // ViP_2,7.16

bhūmisūryāntaraṃ yat tu siddhādimunisevitam
bhuvarlokas tu so 'py ukto dvitīyo munisattama // ViP_2,7.17

dhruvasūryāntaraṃ yat tu niyutāni caturdaśa
svarlokaḥ so 'pi gadito lokasaṃsthānacintakaiḥ // ViP_2,7.18

trailokyam etat kṛtakaṃ maitreya paripaṭhyate
janas tapas tathā satyam iti cākṛtakaṃ trayam // ViP_2,7.19

kṛtakākṛtayor madhye maharloka iti smṛtaḥ
śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati // ViP_2,7.20

ete sapta mayā lokā maitreya kathitās tava
pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ // ViP_2,7.21

etad aṇḍakaṭāhena tiryak cordhvam adhas tathā
kapitthasya yathā bījaṃ sarvato vai samāvṛtam // ViP_2,7.22

daśottareṇa payasā maitreyāṇḍaṃ ca tad vṛtam
sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ // ViP_2,7.23

vahniś ca vāyunā vāyur maitreya nabhasā vṛtaḥ
bhūtādinā nabhaḥ so 'pi mahatā pariveṣṭitaḥ
daśottarāṇy aśeṣāṇi maitreyaitāni sapta vai // ViP_2,7.24

mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam
anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate // ViP_2,7.25

tad anantam asaṃkhyātapramāṇaṃ cāpi vai yataḥ
hetubhūtam aśeṣasya prakṛtiḥ sā parā mune // ViP_2,7.26

aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇy ayutāni ca
īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca // ViP_2,7.27

dāruṇy agnir yathā tailaṃ tile tadvat pumān api
pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ // ViP_2,7.28

pradhānaṃ ca pumāṃś caiva sarvabhūtātmabhūtayā
viṣṇuśaktyā mahābuddhe vṛtau saṃśrayadharmiṇau // ViP_2,7.29

tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca
kṣobhakāraṇabhūtā ca sargakāle mahāmate // ViP_2,7.30

yathā saktaṃ jale vāto bibharti kaṇikāśatam
śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam // ViP_2,7.31

yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ
ādibījāt prabhavati bījāny anyāni vai tataḥ // ViP_2,7.32

prabhavanti tatas tebhyaḥ saṃbhavanty apare drumāḥ
te 'pi tallakṣaṇadravyakāraṇānugatā mune // ViP_2,7.33

evam avyākṛtāt pūrvaṃ jāyante mahadādayaḥ
viśeṣāntās tatas tebhyaḥ saṃbhavanti surādayaḥ
tebhyaś ca putrās teṣāṃ ca putrāṇām apare sutāḥ // ViP_2,7.34

bījād vṛkṣapraroheṇa yathā nāpacayas taroḥ
bhūtānāṃ bhūtasargeṇa naivāsty apacayas tathā // ViP_2,7.35

saṃnidhānād yathākāśakālādyāḥ kāraṇaṃ taroḥ
tathaivāpariṇāmena viśvasya bhagavān hariḥ // ViP_2,7.36

vrīhibīje yathā mūlaṃ nālaṃ patrāṅkurau tathā
kāṇḍakoṣas tathā puṣpaṃ kṣīraṃ tadvac ca taṇḍulāḥ // ViP_2,7.37

tuṣāḥ kaṇāś ca santo vai yānty āvirbhāvam ātmanaḥ
prarohahetusāmagrīm āsādya munisattama // ViP_2,7.38

tathā karmasv anekeṣu devādyāḥ samavasthitāḥ
viṣṇuśaktiṃ samāsādya praroham upayānti vai // ViP_2,7.39

sa ca viṣṇuḥ paraṃ brahma yataḥ sarvam idaṃ jagat
jagac ca yo yatra cedaṃ yasmiṃś ca layam eṣyati // ViP_2,7.40

tad brahma tat paraṃ dhāma sadasatparamaṃ padam
yasya sarvam abhedena jagad etac carācaram // ViP_2,7.41

sa eva mūlaprakṛtir vyaktarūpī jagac ca saḥ
tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati // ViP_2,7.42

kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat
srugādi yat sādhanam apy aśeṣato harer na kiṃcid vyatiriktam asti vai // ViP_2,7.43

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe saptamo 'dhyāyaḥ ]]

parāśara uvāca:

vyākhyātam etad brahmāṇḍasaṃsthānaṃ tava suvrata
tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me // ViP_2,8.1

yojanānāṃ sahasrāṇi bhāskarasya ratho nava
īṣādaṇḍas tathaivāsya dviguṇo munisattama // ViP_2,8.2

sārdhakoṭis tathā sapta niyutāny adhikāni vai
yojanānāṃ tu tasyākṣas tatra cakraṃ pratiṣṭhitam // ViP_2,8.3

trinābhimati pañcāre ṣaṇṇeminy akṣayātmake
saṃvatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam // ViP_2,8.4

catvāriṃśat sahasrāṇi dvitīyo 'kṣo vivasvataḥ
pañcānyāni tu sārdhāni syandanasya mahāmate // ViP_2,8.5

akṣapramāṇam ubhayoḥ pramāṇaṃ tadyugārdhayoḥ
hrasvo 'kṣas tadyugārdhaṃ ca dhruvādhāro rathasya vai
dvitīye 'kṣe tu tac cakraṃ saṃsthitaṃ mānasācale // ViP_2,8.6

hayāś ca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu
gāyatrī ca bṛhaty uṣṇig jagatī triṣṭub eva ca
anuṣṭup paṅktir ity uktāś chandāṃsi harayo raveḥ // ViP_2,8.7

mānasottaraśaile tu pūrvato vāsavī purī
dakṣiṇena yamasyānyā pratīcyāṃ varuṇasya ca
uttareṇa ca somasya tāsāṃ nāmāni me śṛṇu // ViP_2,8.8

vasvokasārā śakrasya yāmyā saṃyamanī tathā
purī sukhā jaleśasya somasya ca vibhāvarī // ViP_2,8.9

kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣur iva sarpati
maitreya bhagavān bhānur jyotiṣāṃ cakrasaṃyutaḥ // ViP_2,8.10

ahorātravyavasthānakāraṇaṃ bhagavān raviḥ
devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye // ViP_2,8.11

divasasya ravir madhye sarvakālaṃ vyavasthitaḥ
sarvadvīpeṣu maitreya niśārdhasya ca saṃmukhaḥ // ViP_2,8.12

udayāstamane caiva sarvakālaṃ tu saṃmukhe
diśāsv aśeṣāsu tathā maitreya vidiśāsu ca // ViP_2,8.13

yair yatra dṛśyate bhāsvān sa teṣām udayaḥ smṛtaḥ
tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ // ViP_2,8.14

naivāstamanam arkasya nodayaḥ sarvadā sataḥ
udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ // ViP_2,8.15

śakrādīnāṃ pure tiṣṭhan spṛśaty eṣa puratrayam
vikarṇau dvau vikarṇasthas trīn koṇān dve pure tathā // ViP_2,8.16

udito vardhamānābhir āmadhyāhnāt tapan raviḥ
tataḥ paraṃ hrasantībhir gobhir astaṃ niyacchati // ViP_2,8.17

udayāstamanābhyāṃ ca smṛte pūrvāpare diśau
yāvat purastāt tapati tāvat pṛṣṭhe ca pārśvayoḥ // ViP_2,8.18

ṛte 'maragirer meror upari brahmaṇaḥ sabhām
ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām
te te nirastās tadbhāsā pratīpam upayānti vai // ViP_2,8.19

tasmād diśy uttarasyāṃ vai divārātriḥ sadaiva hi
sarveṣāṃ dvīpavarṣāṇāṃ merur uttarato yataḥ // ViP_2,8.20

prabhā vivasvato rātrāv astaṃ gacchati bhāskare
viśaty agnim ato rātrau vahnir dūrāt prakāśate // ViP_2,8.21

vahnipādas tathā bhānuṃ dineṣv āviśati dvija
atīva vahnisaṃyogād ataḥ sūryaḥ prakāśate // ViP_2,8.22

tejasī bhāskarāgneye prakāśoṣṇasvarūpiṇī
parasparānupraveśād āpyāyete divāniśam // ViP_2,8.23

dakṣiṇottarabhūmyardhe samuttiṣṭhati bhāskare
ahorātraṃ viśaty ambhas tamaḥprākāśyaśīlavat // ViP_2,8.24

ātāmrā hi bhavanty āpo divā naktapraveśanāt
dinaṃ viśati caivāmbho bhāskare 'stam upāgate
tasmāc chuklībhavanty āpo naktam ahnaḥ praveśanāt // ViP_2,8.25

evaṃ puṣkaramadhye tu yadā yāti divākaraḥ
triṃśadbhāgaṃ tu medinyās tadā mauhūrtikī gatiḥ // ViP_2,8.26

kulālacakraparyanto bhramann eṣa divākaraḥ
karoty ahas tathā rātriṃ vimuñcan medinīṃ dvija // ViP_2,8.27

ayanasyottarasyādau makaraṃ yāti bhāskaraḥ
tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija // ViP_2,8.28

triṣv eteṣv atha bhukteṣu tato vaiṣuvatīṃ gatim
prayāti savitā kurvann ahorātraṃ tataḥ samam // ViP_2,8.29

tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam // ViP_2,8.30

tataś ca mithunasyānte parāṃ kāṣṭhām upāgataḥ
rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam // ViP_2,8.31

kulālacakraparyanto yathā śīghraṃ pravartate
dakṣiṇe prakrame sūryas tathā śīghraṃ pravartate // ViP_2,8.32

ativegitayā kālaṃ vāyuvegagatiś caran
tasmāt prakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati // ViP_2,8.33

sūryo dvādaśabhiḥ śaighryān muhūrtair dakṣiṇāyane
trayodaśārdham ṛkṣāṇām ahnā tu carate dvija
muhūrtais tāvadṛkṣāṇi naktam aṣṭādaśaiś caran // ViP_2,8.34

kulālacakramadhyastho yathā mandaṃ prasarpati
tathodagayane sūryaḥ sarpate mandavikramaḥ // ViP_2,8.35

tasmād dīrgheṇa kālena bhūmim alpāṃ tu gacchati
aṣṭādaśamuhūrtaṃ yad uttarāyaṇapaścimam // ViP_2,8.36

ahar bhavati tatrāpi carate mandavikramaḥ // ViP_2,8.37

trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ
muhūrtais tāvadṛkṣāṇi rātrau dvādaśabhiś caran // ViP_2,8.38

adho mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā
mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā // ViP_2,8.39

kulālacakranābhis tu yathā tatraiva vartate
dhruvas tathā hi maitreya tatraiva parivartate // ViP_2,8.40

ubhayoḥ kāṣṭhayor madhye bhramato maṇḍalāni ca
divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ // ViP_2,8.41

mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ
śīghrā niśi yadā cāsya tadā mandā divā gatiḥ // ViP_2,8.42

ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ
ahorātreṇa yo bhuṅkte samastā rāśayo dvija // ViP_2,8.43

ṣaḍ eva rāśayo bhuṅkte rātrāv anyāṃś ca ṣaḍ divā // ViP_2,8.44

rāśipramāṇajanitā dīrghahrasvātmatā dine
tathā niśāyāṃ rāśīnāṃ pramāṇair laghudīrghatā // ViP_2,8.45

dināder dīrghahrasvatvaṃ tadbhogenaiva jāyate
uttare prakrame śīghrā niśi mandā gatir divā // ViP_2,8.46

dakṣiṇe tv ayane caiva viparītā vivasvataḥ // ViP_2,8.47

uṣā rātriḥ samākhyātā vyuṣṭiś cāpy ucyate dinam
procyate ca tathā saṃdhyā uṣāvyuṣṭyor yad antaram // ViP_2,8.48

saṃdhyākāle tu saṃprāpte raudre paramadāruṇe
mandehā rākṣasā ghorāḥ sūryam icchanti khāditum // ViP_2,8.49

prajāpatikṛtaḥ śāpas teṣāṃ maitreya rakṣasām
akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine // ViP_2,8.50

tataḥ sūryasya tair yuddhaṃ bhavaty atyantadāruṇam
tato dvijottamās toyaṃ yat kṣipanti mahāmune // ViP_2,8.51

oṃkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam
tena dahyanti te pāpā vajrībhūtena vāriṇā // ViP_2,8.52

agnihotre hūyate yā samantrā prathamāhutiḥ
sūryo jyotiḥ sahasrāṃśus tayā dīpyati bhāskaraḥ // ViP_2,8.53

oṃkāro bhagavān viṣṇus tridhāmā vacasāṃ patiḥ
taduccāraṇatas te tu vināśaṃ yānti rākṣasāḥ // ViP_2,8.54

vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotir asaṃplavam
abhidhāyaka oṃkāras tasya sa prerakaḥ paraḥ // ViP_2,8.55

tena tat preritaṃ jyotir oṃkāreṇātha dīptimat
dahaty aśeṣarakṣāṃsi mandehākhyāny aghāni vai // ViP_2,8.56

tasmān nollaṅghanaṃ kāryaṃ saṃdhyopāsanakarmaṇaḥ
sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ // ViP_2,8.57

tataḥ prayāti bhagavān brāhmaṇair abhirakṣitaḥ
vālakhilyādibhiś caiva jagataḥ pālanodyataḥ // ViP_2,8.58

After 58c D3,4,T1,M0,4 ins.:

.... .... prabhur vaikhānasair api // ViP_2,8.58*9:1

mahātmabhir mahātmā vai .... .... // ViP_2,8.58*9:2

kāṣṭhā nimeṣā daśa pañca caiva triṃśac ca kāṣṭhā gaṇayet kalāṃ tām
triṃśatkalāś caiva bhaven muhūrtas tais triṃśatā rātryahanī samete // ViP_2,8.59

hrāsavṛddhī tv aharbhāgair divasānāṃ yathākramam
saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā // ViP_2,8.60

rekhāprabhṛty athāditye trimuhūrtagate tu vai
prātaḥ smṛtas tataḥ kālo bhāgaś cāhnaḥ sa pañcamaḥ // ViP_2,8.61

tasmāt prātastanāt kālāt trimuhūrtas tu saṃgavaḥ
madhyāhnas trimuhūrtas tu tasmāt kālāt tu saṃgavāt // ViP_2,8.62

tasmān mādhyāhnikāt kālād aparāhṇa iti smṛtaḥ
traya eva muhūrtās tu kālabhāgaḥ smṛto budhaiḥ // ViP_2,8.63

aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate
daśapañcamuhūrtāho muhūrtās traya eva ca // ViP_2,8.64

daśapañcamuhūrtaṃ vai ahar vaiṣuvataṃ smṛtam // ViP_2,8.65

vardhate 'ho hrasati ca ayane dakṣiṇottare
ahas tu grasate rātriṃ rātrir grasati vāsaram // ViP_2,8.66

śaradvasantayor madhye viṣuvaṃ tu vibhāvyate
tulāmeṣagate bhānau samarātridinaṃ tu tat // ViP_2,8.67

karkaṭāvasthite bhānau dakṣiṇāyanam ucyate
uttarāyaṇam apy uktaṃ makarasthe divākare // ViP_2,8.68

triṃśanmuhūrtaṃ kathitam ahorātraṃ tu yan mayā
tāni pañcadaśa brahman pakṣa ity abhidhīyate // ViP_2,8.69

māsaḥ pakṣadvayenokto dvau māsau cārkajāv ṛtuḥ
ṛtutrayaṃ cāpy ayanaṃ dve 'yane varṣasaṃjñite // ViP_2,8.70

saṃvatsarādayaḥ pañca caturmāsavikalpitāḥ
niścayaḥ sarvakālasya yugam ity abhidhīyate // ViP_2,8.71

saṃvatsaras tu prathamo dvitīyaḥ parivatsaraḥ
idvatsaras tṛtīyas tu caturthaś cānuvatsaraḥ
vatsaraḥ pañcamaś cātra kālo 'yaṃ yugasaṃjñitaḥ // ViP_2,8.72

yaḥ śvetasyottare śailaḥ śṛṅgavān iti viśrutaḥ
trīṇi tasya tu śṛṅgāṇi yair asau śṛṅgavān smṛtaḥ // ViP_2,8.73

dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā
śaradvasantayor madhye tad bhānuḥ pratipadyate
meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ // ViP_2,8.74

tadā tulyam ahorātraṃ karoti timirāpahaḥ
daśapañcamuhūrtaṃ vai tad etad ubhayaṃ smṛtam // ViP_2,8.75

prathame kṛttikābhāge yadā bhāsvāṃs tadā śaśī
viśākhānāṃ caturthe 'ṃśe mune tiṣṭhaty asaṃśayam // ViP_2,8.76

viśākhānāṃ yadā sūryaś caraty aṃśaṃ tṛtīyakam
tadā candraṃ vijānīyāt kṛttikāśirasi sthitam // ViP_2,8.77

tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate
tadā dānāni deyāni devebhyaḥ prayatātmabhiḥ // ViP_2,8.78

brāhmaṇebhyaḥ pitṛbhyaś ca mukham etat tu dānajam
dattadānas tu viṣuve kṛtakṛtyo 'bhijāyate // ViP_2,8.79

ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇās tathā
paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca
sinīvālī kuhūś caiva rākā cānumatis tathā // ViP_2,8.80

tapastapasyau madhumādhavau ca śukraḥ śuciś cāyanam uttaraṃ syāt
nabho nabhasyo 'tha iṣaś ca sorjaḥ sahaḥsahasyāv iti dakṣiṇaṃ syāt // ViP_2,8.81

lokālokas tu yaḥ śailaḥ prāgukto bhavato mayā
lokapālās tu catvāras tatra tiṣṭhanti suvratāḥ // ViP_2,8.82

sudhāmā śaṅkhapāc caiva kardamasyātmajau dvija
hiraṇyaromā caivānyaś caturthaḥ ketumān api // ViP_2,8.83

nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ
lokapālāḥ sthitā hy ete lokāloke caturdiśam // ViP_2,8.84

uttaraṃ yad agastyasya ajavīthyāś ca dakṣiṇam
pitṛyānaḥ sa vai panthā vaiśvānarapathād bahiḥ // ViP_2,8.85

tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ
bhūtārambhakṛtaṃ brahma śaṃsanta ṛtvigudyatāḥ
lokārambhaṃ prārabhante teṣāṃ panthāḥ sa dakṣiṇaḥ // ViP_2,8.86

calitaṃ te punar brahma sthāpayanti yuge yuge
saṃtatyā tapasā caiva maryādābhiḥ śrutena ca // ViP_2,8.87

jāyamānās tu pūrve tu paścimānāṃ gṛheṣu vai
paścimāś caiva pūrveṣāṃ jāyante nidhaneṣv iha // ViP_2,8.88

evam āvartamānās te tiṣṭhanty ābhūtasaṃplavāt
savitur dakṣiṇaṃ mārgaṃ śritā hy ācandratārakam // ViP_2,8.89

nāgavīthyuttaraṃ yac ca saptarṣibhyaś ca dakṣiṇam
uttaraḥ savituḥ panthā devayānas tu sa smṛtaḥ // ViP_2,8.90

tatra te vaśinaḥ siddhā vimalā brahmacāriṇaḥ
saṃtatiṃ te jugupsanti tasmān mṛtyur jitaś ca taiḥ // ViP_2,8.91

aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām
udakpanthānam aryamṇaḥ śritā hy ābhūtasaṃplavāt // ViP_2,8.92

te 'saṃprayogāl lobhasya maithunasya ca varjanāt
icchādveṣāpravṛttyā ca bhūtārambhavivarjanāt // ViP_2,8.93

punaś cākāmasaṃyogāc śabdāder doṣadarśanāt
ity ebhiḥ kāraṇaiḥ śuddhās te 'mṛtatvaṃ hi bhejire // ViP_2,8.94

ābhūtasaṃplavaṃ sthānam amṛtatvaṃ vibhāvyate
trailokyasthitikālo 'yam apunarmāra ucyate // ViP_2,8.95

brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ
ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayor dvija // ViP_2,8.96

yāvanmātrapradeśe tu maitreyāvasthito dhruvaḥ
kṣayam āyāti tāvat tu bhūmer ābhūtasaṃplave // ViP_2,8.97

ūrdhvottaram ṛṣibhyas tu dhruvo yatra vyavasthitaḥ
etad viṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram // ViP_2,8.98

nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām
sthānaṃ tat paramaṃ vipra puṇyapāpaparikṣaye // ViP_2,8.99

apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ
yatra gatvā na śocanti tad viṣṇoḥ paramaṃ padam // ViP_2,8.100

dharmadhruvādyās tiṣṭhanti yatra te lokasākṣiṇaḥ
tatsārṣṭyotpannayogeddhās tad viṣṇoḥ paramaṃ padam // ViP_2,8.101

yatrotam etat protaṃ ca yad bhūtaṃ sacarācaram
bhāvyaṃ ca viśvaṃ maitreya tad viṣṇoḥ paramaṃ padam // ViP_2,8.102

divīva cakṣur ātataṃ vitataṃ yan mahātmanām
vivekajñānadṛṣṭaṃ ca tad viṣṇoḥ paramaṃ padam // ViP_2,8.103

yasmin pratiṣṭhito bhāsvān meḍhībhūtaḥ svayaṃ dhruvaḥ
dhruve ca sarvajyotīṃṣi jyotiṣv ambhomuco dvija // ViP_2,8.104

megheṣu saṃtatā vṛṣṭir vṛṣṭeḥ sṛṣṭeś ca poṣaṇam
āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune // ViP_2,8.105

tataś cājyāhutidvārā poṣitās te havirbhujaḥ
vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ // ViP_2,8.106

evam etat padaṃ viṣṇos tṛtīyam amalātmakam
ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam // ViP_2,8.107

tataḥ prabhavati brahman sarvapāpaharā sarit
gaṅgā devāṅganāṅgānām anulepanapiñjarā // ViP_2,8.108

vāmapādāmbujāṅguṣṭhanakhasrotovinirgatām
viṣṇor bibharti yāṃ bhaktyā śirasāharniśaṃ dhruvaḥ // ViP_2,8.109

tataḥ saptarṣayo yasyāḥ prāṇāyāmaparāyaṇāḥ
tiṣṭhanti vīcimālābhir uhyamānajaṭājale // ViP_2,8.110

vāryoghaiḥ saṃtatair yasyāḥ plāvitaṃ śaśimaṇḍalam
bhūyo 'dhikatarāṃ kāntiṃ vahaty etad upakṣayam // ViP_2,8.111

merupṛṣṭhe pataty uccair niṣkrāntā śaśimaṇḍalāt
jagataḥ pāvanārthāya yā prayāti caturdiśam // ViP_2,8.112

sītā cālakanandā ca cakṣur bhadrā ca saṃsthitā
ekaiva yā caturbhedā digbhedagatilakṣaṇā // ViP_2,8.113

bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam
dadhāra śirasā prītyā varṣāṇām adhikaṃ śatam // ViP_2,8.114

śambhor jaṭākalāpāc ca viniṣkrāntāsthiśarkarān
plāvayitvā divaṃ ninye yā pāpān sagarātmajān // ViP_2,8.115

snātasya salile yasyāḥ sadyaḥ pāpaṃ praṇaśyati
apūrvapuṇyaprāptiś ca sadyo maitreya jāyate // ViP_2,8.116

dattāḥ pitṛbhyo yatrāpas tanayaiḥ śraddhayānvitaiḥ
samātrayaṃ prayacchanti tṛptiṃ maitreya durlabhām // ViP_2,8.117

yasyām iṣṭvā mahāyajñair yajñeśaṃ puruṣottamam
dvijabhūpāḥ parām ṛddhim avāpur divi ceha ca // ViP_2,8.118

snānād vidhūtapāpāś ca yajjale yatayas tathā
keśavāsaktamanasaḥ prāptā nirvāṇam uttamam // ViP_2,8.119

śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā
yā pāvayati bhūtāni kīrtitā ca dine dine // ViP_2,8.120

gaṅgā gaṅgeti yan nāma yojanānāṃ śateṣv api
sthitair uccāritaṃ hanti pāpaṃ janmatrayārjitam // ViP_2,8.121

yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatām api
samudbhūtā paraṃ tat tu tṛtīyaṃ bhagavatpadam // ViP_2,8.122

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]

parāśara uvāca:

tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ
divi rūpaṃ harer yat tu tasya pucche sthito dhruvaḥ // ViP_2,9.1

eṣa bhraman bhrāmayati candrādityādikān grahān
bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat // ViP_2,9.2

sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha
vātānīkamayair bandhair dhruve baddhāni tāni vai // ViP_2,9.3

śiśumārākṛti proktaṃ yad rūpaṃ jyotiṣāṃ divi // ViP_2,9.4ab

G2 ins.:

ity evaṃ vāyavaḥ sapta vahanti bhuvanatrayam // ViP_2,9.4ab*10

nārāyaṇo 'yanaṃ dhāmnāṃ tasyādhāraḥ svayaṃ hṛdi // ViP_2,9.4cd

uttānapādaputras tu tam ārādhya jagatpatim
satārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ // ViP_2,9.5

ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ
dhruvasya śiśumāraś ca dhruve bhānur vyavasthitaḥ // ViP_2,9.6

tadādhāraṃ jagac cedaṃ sadevāsuramānuṣam // ViP_2,9.7

yena vipra vidhānena tan mamaikamanāḥ śṛṇu
vivasvān aṣṭabhir māsair ādāyāpo rasānvitāḥ
varṣaty ambu tataś cānnam annād apy akhilaṃ jagat // ViP_2,9.8

vivasvān aṃśubhis tīkṣṇair ādāya jagato jalam
some muñcaty athenduś ca vāyunāḍīmayair divi
nālair vikṣipate 'bhreṣu dhūmāgnyanilamūrtiṣu // ViP_2,9.9

na bhraśyanti yatas tebhyo jalāny abhrāṇi tāny ataḥ
abhrasthāḥ prapatanty āpo vāyunā samudīritāḥ
saṃskāraṃ kālajanitaṃ maitreyāsādya nirmalāḥ // ViP_2,9.10

saritsamudrabhaumās tu tathāpaḥ prāṇisaṃbhavāḥ
catuṣprakārā bhagavān ādatte savitā mune // ViP_2,9.11

ākāśagaṅgāsalilaṃ tathādāya gabhastimān
anabhragatam evorvyāṃ sadyaḥ kṣipati raśmibhiḥ // ViP_2,9.12

tasya saṃsparśanirdhūtapāpapaṅko dvijottama
na yāti narakaṃ martyo divyaṃ snānaṃ hi tat smṛtam // ViP_2,9.13

dṛṣṭasūryaṃ hi yad vāri pataty abhrair vinā divaḥ
ākāśagaṅgāsalilaṃ tad gobhiḥ kṣipyate raveḥ // ViP_2,9.14

kṛttikādiṣu ṛkṣeṣu viṣameṣv ambu yad divaḥ
dṛṣṭārkaṃ patitaṃ jñeyaṃ tad gāṅgaṃ diggajojjhitam // ViP_2,9.15

yugmarkṣeṣu tu yat toyaṃ pataty arkojjhitaṃ divaḥ
tat sūryaraśmibhiḥ sadyaḥ samādāya nirasyate // ViP_2,9.16

ubhayaṃ puṇyam atyarthaṃ nṛṇāṃ pāpaharaṃ dvija
ākāśagaṅgāsalilaṃ divyaṃ snānaṃ mahāmune // ViP_2,9.17

yat tu meghaiḥ samutsṛṣṭaṃ vāri tat prāṇināṃ dvija
puṣṇāty oṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat // ViP_2,9.18

tena vṛddhiṃ parāṃ nītaḥ salilenauṣadhīgaṇaḥ
sādhakaḥ phalapākāntaḥ prajānāṃ dvija jāyate // ViP_2,9.19

tena yajñān yathāproktān mānavāḥ śāstracakṣuṣaḥ
kurvanty aharahas taiś ca devān āpyāyayanti te // ViP_2,9.20

evaṃ yajñāś ca vedāś ca varṇāś ca dvijapūrvakāḥ
sarve devanikāyāś ca paśubhūtagaṇāś ca ye // ViP_2,9.21

vṛṣṭyā dhṛtam idaṃ sarvam annaṃ niṣpādyate yayā
sāpi niṣpādyate vṛṣṭiḥ savitrā munisattama // ViP_2,9.22

ādhārabhūtaḥ savitur dhruvo munivarottama
dhruvasya śiśumāro 'sau so 'pi nārāyaṇāśrayaḥ // ViP_2,9.23

hṛdi nārāyaṇas tasya śiśumārasya saṃsthitaḥ
bibhartā sarvabhūtānām ādibhūtaḥ sanātanaḥ // ViP_2,9.24

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe navamo 'dhyāyaḥ ]]

parāśara uvāca:

aśītimaṇḍalaśataṃ kāṣṭhayor antaraṃ dvayoḥ
ārohaṇāvarohābhyāṃ bhānor abdena yā gatiḥ // ViP_2,10.1

sa ratho 'dhiṣṭhito devair ādityai ṛṣibhis tathā
gandharvair apsarobhiś ca grāmaṇīsarparākṣasaiḥ // ViP_2,10.2

dhātā kṛtasthalā caiva pulastyo vāsukis tathā
rathakṛd grāmaṇīr hetis tumburuś caiva saptamaḥ // ViP_2,10.3

ete vasanti vai caitre madhumāse sadaiva hi
maitreya syandane bhānoḥ sapta māsādhikāriṇaḥ // ViP_2,10.4

aryamā pulahaś caiva rathaujāḥ puñjikasthalā
prahetiḥ kacchanīraś ca nāradaś ca rathe raveḥ // ViP_2,10.5

mādhave nivasanty ete śucisaṃjñe nibodha me // ViP_2,10.6

mitro 'tris takṣako rakṣaḥ pauruṣeyo 'tha menakā
hāhā rathasvanaś caiva maitreyaite vasanti vai // ViP_2,10.7

varuṇo vasiṣṭho rambhā sahajanyā huhū rathaḥ
rathacitras tathā śukre vasanty āṣāḍhasaṃjñite // ViP_2,10.8

indro viśvāvasuḥ srota elāpatras tathāṅgirāḥ
pramlocā ca nabhasy ete sarpaś cārke vasanti vai // ViP_2,10.9

vivasvān ugrasenaś ca bhṛgur āpūraṇas tathā
umlocā śaṅkhapālaś ca vyāghro bhādrapade tathā // ViP_2,10.10

pūṣā ca surucir vāto gautamo 'tha dhanaṃjayaḥ
suṣeṇo 'nyo ghṛtācī ca vasanty āśvayuje ravau // ViP_2,10.11

viśvāvasur bharadvājaḥ parjanyairāvatau tathā
viśvācī senajic cāpi kārttike cādhikāriṇaḥ // ViP_2,10.12

aṃśukāśyapatārkṣyās tu mahāpadmas tathorvaśī
citrasenas tathā vidyun mārgaśīrṣādhikāriṇaḥ // ViP_2,10.13

kratur bhagas tathorṇāyuḥ sphūrjaḥ karkoṭakas tathā
ariṣṭanemiś caivānyā pūrvacittir varāpsarāḥ // ViP_2,10.14

pauṣamāse vasanty ete sapta bhāskaramaṇḍale
lokaprakāśanārthāya vipravaryādhikāriṇaḥ // ViP_2,10.15

tvaṣṭā ca jamadagniś ca kambalo 'tha tilottamā
brahmāpeto 'tha ṛtajid dhṛtarāṣṭraś ca saptamaḥ // ViP_2,10.16

māghamāse vasanty ete sapta maitreya bhāskare
śrūyatāṃ cāpare sūrye phālgune nivasanti ye // ViP_2,10.17

viṣṇur aśvataro rambhā sūryavarcāś ca satyajit
viśvāmitras tathā rakṣo yajñopeto mahāmune // ViP_2,10.18

māseṣv eteṣu maitreya vasanty ete tu saptakāḥ
savitur maṇḍale brahman viṣṇuśaktyupabṛṃhitāḥ // ViP_2,10.19

stuvanti munayaḥ sūryaṃ gandharvair gīyate puraḥ
nṛtyanty apsaraso yānti sūryasyānu niśācarāḥ // ViP_2,10.20

vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ // ViP_2,10.21

vālakhilyās tathaivainaṃ parivārya samāsate // ViP_2,10.22

so 'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama
himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ // ViP_2,10.23

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe daśamo 'dhyāyaḥ ]]

maitreya uvāca:

yad etad bhagavān āha gaṇaḥ saptavidho raveḥ
maṇḍale himatāpādeḥ kāraṇaṃ tan mayā śrutam // ViP_2,11.1

vyāpārāś cāpi kathitā gandharvoragarakṣasām
ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro // ViP_2,11.2

yakṣāṇāṃ ca rathe bhānor viṣṇuśaktidhṛtātmanām
kiṃ tvādityasya yat karma tan nātroktaṃ tvayā mune // ViP_2,11.3

yadi saptagaṇo vāri himam uṣṇaṃ ca varṣati
tat kim atra raver yena vṛṣṭiḥ sūryād itīryate // ViP_2,11.4

vivasvān udito madhye yāty astam iti kiṃ janaḥ
bravīty etat samaṃ karma yadi saptagaṇasya tat // ViP_2,11.5

parāśara uvāca:

maitreya śrūyatām etad yad bhavān paripṛcchati
yathā saptagaṇe 'py ekaḥ prādhānyenādhiko raviḥ // ViP_2,11.6

yā tu śaktiḥ parā viṣṇor ṛgyajuḥsāmasaṃjñitā
saiṣā trayī tapaty aṃho jagataś ca hinasti yat // ViP_2,11.7

saiṣa viṣṇuḥ sthitaḥ sthityāṃ jagataḥ pālanodyataḥ
ṛgyajuḥsāmabhūto 'ntaḥ savitur dvija tiṣṭhati // ViP_2,11.8

māsi māsi ravir yo yas tatra tatra hi sā parā
trayīmayī viṣṇuśaktir avasthānaṃ karoti vai // ViP_2,11.9

ṛcas tapanti pūrvāhṇe madhyāhne ca yajūṃṣy atha
bṛhadrathantarādīni sāmāny ahnaḥ kṣaye ravau // ViP_2,11.10

aṃśa eṣā trayī viṣṇor ṛgyajuḥsāmasaṃjñitā
viṣṇuśaktir avasthānaṃ sadāditye karoti sā // ViP_2,11.11

na kevalaṃ raveḥ śaktir vaiṣṇavī sā trayīmayī
brahmātha puruṣo rudras trayam etat trayīmayam // ViP_2,11.12

sargādau ṛṅmayo brahmā sthitau viṣṇur yajurmayaḥ
rudraḥ sāmamayo 'ntāya tasmāt tasyāśucir dhvaniḥ // ViP_2,11.13

evaṃ sā sāttvikī śaktir vaiṣṇavī yā trayīmayī
ātmasaptagaṇasthaṃ taṃ bhāsvantam adhitiṣṭhati // ViP_2,11.14

tayā cādhiṣṭhitaḥ so 'pi jājvalīti svaraśmibhiḥ
tamaḥ samastajagatāṃ nāśaṃ nayati cākhilam // ViP_2,11.15

stuvanti taṃ vai munayo gandharvair gīyate puraḥ
nṛtyanty apsaraso yānti tasya cānu niśācarāḥ // ViP_2,11.16

vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ
vālakhilyās tathaivainaṃ parivārya samāsate // ViP_2,11.17

nodetā nāstametā ca kadācic chaktirūpadhṛk
viṣṇur viṣṇoḥ pṛthak tasya gaṇaḥ saptavidho 'py ayam // ViP_2,11.18

stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ
chāyādarśanasaṃyogaṃ sa saṃprāpnoty athātmanaḥ // ViP_2,11.19

evaṃ sā vaiṣṇavī śaktir naivāpaiti tato dvija
māsānumāsaṃ bhāsvantam adhyāste tatra saṃsthitam // ViP_2,11.20

pitṛdevamanuṣyādīn sa sadāpyāyayan prabhuḥ
parivartaty ahorātrakāraṇaṃ savitā dvija // ViP_2,11.21

sūryaraśmiḥ suṣumṇo yas tarpitas tena candramāḥ
kṛṣṇapakṣe 'maraiḥ śaśvat pīyate vai sudhāmayaḥ // ViP_2,11.22

pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija
pibanti pitaras teṣāṃ bhāskarāt tarpaṇaṃ tathā // ViP_2,11.23

ādatte raśmibhir yaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ
tam utsṛjati bhūtānāṃ puṣṭyarthaṃ sasyavṛddhaye // ViP_2,11.24

tena prīṇāty aśeṣāṇi bhūtāni bhagavān raviḥ
pitṛdevamanuṣyādīn evam āpyāyayaty asau // ViP_2,11.25

pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm
śaśvat tṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati // ViP_2,11.26

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ekādaśo 'dhyāyaḥ ]]

parāśara uvāca:

rathas tricakraḥ somasya kundābhās tasya vājinaḥ
vāmadakṣiṇato yuktā daśa tena caraty asau // ViP_2,12.1

vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa veginā
hrāsavṛddhikramas tasya raśmīnāṃ savitur yathā // ViP_2,12.2

arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te
kalpam ekaṃ muniśreṣṭha vārigarbhasamudbhavāḥ // ViP_2,12.3

kṣīṇaṃ pītaṃ suraiḥ somam āpyāyayati dīptimān
maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ // ViP_2,12.4

krameṇa yena pīto 'sau devais tena niśākaram
āpyāyayaty anudinaṃ bhāskaro vāritaskaraḥ // ViP_2,12.5

saṃbhṛtaṃ cārdhamāsena tat somasthaṃ sudhāmṛtam
pibanti devā maitreya sudhāhārā yato 'marāḥ // ViP_2,12.6

trayas triṃśatsahasrāṇi trayas triṃśacchatāni ca
trayas triṃśat tathā devāḥ pibanti kṣaṇadākaram // ViP_2,12.7

kalādvayāvaśiṣṭas tu praviṣṭaḥ sūryamaṇḍalam
amākhyaraśmau vasati amāvāsyā tataḥ smṛtā // ViP_2,12.8

apsu tasminn ahorātre pūrvaṃ viśati candramāḥ
tato vīrutsu vasati prayāty arkaṃ tataḥ kramāt // ViP_2,12.9

chinatti vīrudho yas tu vīrutsaṃsthe niśākare
patraṃ vā pātayaty ekaṃ brahmahatyāṃ sa vindati // ViP_2,12.10

śeṣe pañcadaśe bhāge kiṃcicchiṣṭe kalātmake
aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate // ViP_2,12.11

pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu yā
sudhāmṛtamayī puṇyā tām indoḥ pitaro mune // ViP_2,12.12

niḥsṛtaṃ tad amāvāsyāṃ gabhastibhyaḥ sudhāmṛtam
māsatṛptim avāpyāgryāṃ pitaraḥ santi nirvṛtāḥ
saumyā barhiṣadaś caiva agniṣvāttāś ca te tridhā // ViP_2,12.13

evaṃ devān site pakṣe kṛṣṇapakṣe tathā pitṝn
vīrudhaś cāmṛtamayaiḥ śītair apparamāṇubhiḥ // ViP_2,12.14

vīrudhauṣadhiniṣpattyā manuṣyapaśukīṭakān
āpyāyayati śītāṃśuḥ prākāśyāhlādanena tu // ViP_2,12.15

vāyvagnidravyasaṃbhūto rathaś candrasutasya ca
piśaṅgais turagair yuktaḥ so 'ṣṭābhir vāyuvegibhiḥ // ViP_2,12.16

savarūthaḥ sānukarṣo yukto bhūsaṃbhavair hayaiḥ
sopāsaṅgapatākas tu śukrasyāpi ratho mahān // ViP_2,12.17

aṣṭāśvaḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān
padmarāgāruṇair aśvaiḥ saṃyukto vahnisaṃbhavaiḥ // ViP_2,12.18

aṣṭābhiḥ pāṇḍarair yuktair vājibhiḥ kāñcane rathe
tasmiṃs tiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ // ViP_2,12.19

ākāśasaṃbhavair aśvaiḥ śabalaiḥ syandanaṃ yutam
samāruhya śanair yāti mandagāmī śanaiścaraḥ // ViP_2,12.20

svarbhānos turagā hy aṣṭau bhṛṅgābhā dhūsaraṃ ratham
sakṛdyuktās tu maitreya vahanty avirataṃ sadā // ViP_2,12.21

ādityān niḥsṛto rāhuḥ somaṃ gacchati parvasu
ādityam eti somāc ca punaḥ saureṣu parvasu // ViP_2,12.22

tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ
palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ // ViP_2,12.23

ete mayā grahāṇāṃ vai tavākhyātā rathā nava
sarve dhruve mahābhāga prabaddhā vāyuraśmibhiḥ // ViP_2,12.24

graharkṣatārādhiṣṇyāni dhruve baddhāny aśeṣataḥ
bhramanty ucitacāreṇa maitreyānilaraśmibhiḥ // ViP_2,12.25

yāvantyaś caiva tārās tās tāvanto vātaraśmayaḥ
sarve dhruve nibaddhās te bhramanto bhrāmayanti tam // ViP_2,12.26

tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai
tathā bhramanti jyotīṃṣi vātaviddhāni sarvaśaḥ // ViP_2,12.27

alātacakravad yānti vātacakreritāni tu
yasmāj jyotīṃṣi vahati pravahas tena sa smṛtaḥ // ViP_2,12.28

śiśumāras tu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati
saṃniveśaṃ ca tasyāpi śṛṇuṣva munisattama // ViP_2,12.29

yad ahnā kurute pāpaṃ dṛṣṭvā taṃ niśi mucyate
yāvantyaś caiva tārās tāḥ śiśumārāśritā divi
tāvanty eva tu varṣāṇi jīvaty abhyadhikāni ca // ViP_2,12.30

uttānapādas tasyātha vijñeyo hy uttaro hanuḥ
yajño 'dharaś ca vijñeyo dharmo mūrdhānam āśritaḥ // ViP_2,12.31

hṛdi nārāyaṇaś cāste aśvinau pūrvapādayoḥ
varuṇaś cāryamā caiva paścime tasya sakthinī // ViP_2,12.32

śiśnaṃ saṃvatsaras tasya mitro 'pānaṃ samāśritaḥ // ViP_2,12.33

pucche 'gniś ca mahendraś ca kaśyapo 'tha tato dhruvaḥ
tārakā śiśumārasya nāstam eti catuṣṭayam // ViP_2,12.34

ity eṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā
dvīpānām udadhīnāṃ ca parvatānāṃ ca kīrtitaḥ // ViP_2,12.35

varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai
teṣāṃ svarūpam ākhyātaṃ saṃkṣepāc chrūyatāṃ punaḥ // ViP_2,12.36

yad ambu vaiṣṇavaḥ kāyas tato vipra vasuṃdharā
padmākārā samudbhūtā parvatābdhyādisaṃyutā // ViP_2,12.37

jyotīṃṣi viṣṇur bhuvanāni viṣṇur vanāni viṣṇur girayo diśaś ca
nadyaḥ samudrāś ca sa eva sarvaṃ yad asti yan nāsti ca vipravarya // ViP_2,12.38

jñānasvarūpo bhagavān yato 'sāv aśeṣamūrtir na tu vastubhūtaḥ
tato hi śailābdhidharādibhedāñ jānīhi vijñānavijṛmbhitāni // ViP_2,12.39

yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam
tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ // ViP_2,12.40

vastv asti kiṃ kutracid ādimadhya paryantahīnaṃ satataikarūpam
yac cānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam // ViP_2,12.41

mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajas tato 'ṇuḥ
janaiḥ svakarmastimitātmaniścayair ālakṣyate brūhi kim atra vastu // ViP_2,12.42

tasmān na vijñānam ṛte 'sti kiṃcit kvacit kadācid dvija vastujātam
vijñānam ekaṃ nijakarmabheda vibhinnacittair bahudhābhyupetam // ViP_2,12.43

jñānaṃ viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam
ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyad asti // ViP_2,12.44

sadbhāva eṣo bhavato mayokto jñānaṃ yathā satyam asatyam anyat
etat tu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te // ViP_2,12.45

yajñaḥ paśur vahnir aśeṣa-ṛtvik somaḥ surāḥ svargamayaś ca kāmaḥ
ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāś ca phalāni teṣām // ViP_2,12.46

yac caitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ
jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tat kuryād viśati hi yena vāsudevam // ViP_2,12.47

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe dvādaśo 'dhyāyaḥ ]]

maitreya uvāca:

bhagavan samyag ākhyātaṃ yat pṛṣṭo 'si mayākhilam
bhūsamudrādisaritāṃ saṃsthānaṃ grahasaṃsthitiḥ // ViP_2,13.1

viṣṇvādhāraṃ yathā caitat trailokyaṃ samavasthitam
paramārthaś ca me prokto yathā jñānaṃ pradhānataḥ // ViP_2,13.2

yat tu tad bhagavān āha bharatasya mahīpateḥ
kathayiṣyāmi caritaṃ tan mamākhyātum arhasi // ViP_2,13.3

bharataḥ sa mahīpālaḥ sālagrāme 'vasat kila
yogayuktaḥ samādhāya vāsudeve manaḥ sadā // ViP_2,13.4

puṇyadeśaprabhāvena dhyāyataś ca sadā harim
kathaṃ tu nābhavan muktir yadābhūt sa dvijaḥ punaḥ // ViP_2,13.5

vipratve ca kṛtaṃ tena yad bhūyaḥ sumahātmanā
pūrvakarmasvabhāvena tan mamākhyātum arhasi // ViP_2,13.6

parāśara uvāca:

sālagrāme mahābhāgo bhagavannyastamānasaḥ
uvāsa suciraṃ kālaṃ maitreya pṛthivīpatiḥ // ViP_2,13.7

ahiṃsādiṣv aśeṣeṣu guṇeṣu guṇināṃ varaḥ
avāpa paramāṃ kāṣṭhāṃ manasaś cāpi saṃyame // ViP_2,13.8

yajñeśācyuta govinda mādhavānanta keśava
kṛṣṇa viṣṇo hṛṣīkeśety āha rājā sa kevalam // ViP_2,13.9

After 9c ed. Veṅk. ins.:

.... .... vāsudeva namo 'stu te // ViP_2,13.9*11:1

iti rājāha bharato ... // ViP_2,13.9*11:2

nānyaj jagāda maitreya kiṃcit svapnāntareṣv api
etat padaṃ tadarthaṃ ca vinā nānyad acintayat // ViP_2,13.10

samitpuṣpakuśādānaṃ cakre devakriyākṛte
nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ // ViP_2,13.11

jagāma so 'bhiṣekārtham ekadā tu mahānadīm
sasnau tatra tadā cakre snānasyānantarakriyāḥ // ViP_2,13.12

athājagāma tat tīrthaṃ jalaṃ pātuṃ pipāsitā
āsannaprasavā brahmann ekaiva hariṇī vanāt // ViP_2,13.13

tataḥ samabhavat tatra pītaprāye jale tayā
siṃhasya nādaḥ sumahān sarvaprāṇibhayaṃkaraḥ // ViP_2,13.14

tataḥ sā sahasā trāsād āplutā nimnagātaṭam
atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta saḥ // ViP_2,13.15

tam ūhyamānaṃ vegena vīcimālāpariplutam
jagrāha sa nṛpo garbhāt patitaṃ mṛgapotakam // ViP_2,13.16

garbhapracyutiduḥkhena prottuṅgākramaṇena ca
maitreya sāpi hariṇī papāta ca mamāra ca // ViP_2,13.17

hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ
mṛgapotaṃ samādāya punar āśramam āgataḥ // ViP_2,13.18

cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ
poṣaṇaṃ puṣyamāṇaś ca sa tena vavṛdhe mune // ViP_2,13.19

cacārāśramaparyante tṛṇāni gahaneṣu saḥ
dūraṃ gatvā ca śārdūlatrāsād abhyāyayau punaḥ // ViP_2,13.20

prātar gatvātidūraṃ ca sāyam āyāt tadāśramam
punaś ca bharatasyābhūd āśramasyoṭajājire // ViP_2,13.21

tasya tasmin mṛge dūrasamīpaparivartini
āsīc cetaḥ samāsaktaṃ na yayāv anyato dvija // ViP_2,13.22

vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ
mamatvaṃ sa cakāroccais tasmin hariṇabālake // ViP_2,13.23

kiṃ vṛkair bhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ
cirāyamāṇe niṣkrānte tasyāsīd iti mānasam // ViP_2,13.24

eṣā vasumatī tasya khurāgrakṣatakarburā // ViP_2,13.25

prītaye mama yāto 'sau kva mamaiṇakabālakaḥ
viṣāṇāgreṇa madbāhukaṇḍūyanaparo hi saḥ
kṣemeṇābhyāgato 'raṇyād api māṃ sukhayiṣyati // ViP_2,13.26

ete lūnaśikhās tasya daśanair acirodgataiḥ
kuśakāśā virājante baṭavaḥ sāmagā iva // ViP_2,13.27

itthaṃ ciragate tasmin sa cakre mānasaṃ muniḥ
prītiprasannavadanaḥ pārśvasthe cābhavan mṛge // ViP_2,13.28

samādhibhaṅgas tasyāsīt tanmayatvādṛtātmanaḥ
saṃtyaktarājyabhogarddhisvajanasyāpi bhūpateḥ // ViP_2,13.29

capale capalaṃ tasmin dūragaṃ dūragāmini
mṛgapote 'bhavac cittaṃ sthairyavat tasya bhūpateḥ // ViP_2,13.30

kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ
piteva sāsraṃ putreṇa mṛgapotena vīkṣitaḥ // ViP_2,13.31

mṛgam eṣa tadādrākṣīt tyajan prāṇān asāv api
tanmayatvena maitreya nānyat kiṃcid acintayat // ViP_2,13.32

tataś ca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm
jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ // ViP_2,13.33

jātismaratvād udvignaḥ saṃsārāt sa dvijottama
vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau // ViP_2,13.34

śuṣkais tṛṇais tathā parṇaiḥ sa kurvann ātmapoṣaṇam
mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau // ViP_2,13.35

tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ
sadācāravatāṃ śuddhe yogināṃ pravare kule // ViP_2,13.36

sarvavijñānasaṃpannaḥ sarvaśāstrārthatattvavit
apaśyat sa ca maitreya ātmānaṃ prakṛteḥ param // ViP_2,13.37

ātmano 'dhigatajñāno devādīni mahāmune
sarvabhūtāny abhedena dadarśa sa mahāmatiḥ // ViP_2,13.38

na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim
na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca // ViP_2,13.39

ukto 'pi bahuśaḥ kiṃcij jaḍavākyam abhāṣata
tad apy asaṃskāraguṇaṃ grāmyavākyoktisaṃśritam // ViP_2,13.40

apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ
klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ // ViP_2,13.41

saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ
janenāvamato yogī yogasiddhiṃ ca vindati // ViP_2,13.42

tasmāc careta vai yogī satāṃ dharmam adūṣayan
janā yathāvamanyeran gaccheyur naiva saṃgatim // ViP_2,13.43

hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ
ātmānaṃ darśayām āsa jaḍonmattākṛtiṃ jane // ViP_2,13.44

bhuṅkte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān
yad yad āpnoti subahu tad atte kālasaṃyamam // ViP_2,13.45

pitary uparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ
kāritaḥ kṣetrakarmādi kadannāhārapoṣitaḥ // ViP_2,13.46

sa rūkṣapīnāvayavo jaḍakārī ca karmaṇi
sarvalokopakaraṇaṃ babhūvāhāravetanaḥ // ViP_2,13.47

taṃ tādṛśam asaṃskāraṃ viprākṛtiviceṣṭitam
kṣattā sauvīrarājasya viṣṭiyogyam amanyata // ViP_2,13.48

After 48c D4,T3,G2,3,ed. Veṅk. ins.:

.... .... kālyai paśum ayojayat // ViP_2,13.48*12:1

rātrau taṃ samalaṃkṛtya vaiśaṃsanavidhānataḥ // ViP_2,13.48*12:2

adhiṣṭhitaṃ mahākālī jñātvā yogeśvaraṃ tadā // ViP_2,13.48*12:3

tataḥ khaḍgaṃ samādāya niśitaṃ niśi sā tadā // ViP_2,13.48*12:4

kṣattāraṃ krūrakarmāṇam acchinat kaṇṭhamūlataḥ // ViP_2,13.48*12:5

piśitārthaparikaraiḥ papau rudhiram ulbaṇam // ViP_2,13.48*12:6

tataḥ sauvīrarājasya prayātasya mahātmanaḥ // ViP_2,13.48*12:7

viṣṭikartātha taṃ tatra viṣṭiyogyo 'yam ity api // ViP_2,13.48*12:8

kṣattā sauvīrarājasya .... .... // ViP_2,13.48*12:9

sa rājā śibikārūḍho gantuṃ kṛtamatir dvija
babhūvekṣumatītīre kapilarṣer varāśramam // ViP_2,13.49

śreyaḥ kim atra saṃsāre duḥkhaprāye nṛṇām iti
praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim // ViP_2,13.50

uvāha śibikāṃ tasya kṣattur vacanacoditaḥ
nṛṇāṃ viṣṭigṛhītānām anyeṣāṃ so 'pi madhyagaḥ // ViP_2,13.51

gṛhīto viṣṭinā vipraḥ sarvajñānaikabhājanaḥ
jātismaro 'sau pāpasya kṣayakāma uvāha tām // ViP_2,13.52

yayau jaḍagatiḥ so 'tha yugamātrāvalokanam
kurvan matimatāṃ śreṣṭhas te tv anye tvaritaṃ yayuḥ // ViP_2,13.53

vilokya nṛpatiḥ so 'pi viṣamāṃ śibikāgatim
kim etad ity āha samaṃ gamyatāṃ śibikāvahāḥ // ViP_2,13.54

punas tathaiva śibikāṃ vilokya viṣamāṃ hasan
nṛpaḥ kim etad ity āha bhavadbhir gamyate 'nyathā // ViP_2,13.55

bhūpater vadatas tasya śrutvetthaṃ bahuśo vacaḥ
śibikodvāhakāḥ procur ayaṃ yātīty asatvaram // ViP_2,13.56

rājovāca:

kiṃ śrānto 'sy alpam adhvānaṃ tvayoḍhā śibikā mama
kim āyāsasaho na tvaṃ pīvān asi nirīkṣyase // ViP_2,13.57

brāhmaṇa uvāca:

nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā
na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate // ViP_2,13.58

rājovāca:

pratyakṣaṃ dṛśyase pīvān adyāpi śibikā tvayi
śramaś ca bhārodvahane bhavaty eva hi dehinām // ViP_2,13.59

brāhmaṇa uvāca:

pratyakṣaṃ bhavatā bhūpa yad dṛṣṭaṃ mama tad vada
balavān abalaś ceti vācyaṃ paścād viśeṣaṇam // ViP_2,13.60

tvayoḍhā śibikā ceti tvayy adyāpi ca saṃsthitā
mithyaitad atra tu bhavāñ śṛṇotu vacanaṃ mama // ViP_2,13.61

bhūmau pādayugasyāsthā jaṅghe pādadvaye sthite
ūrū jaṅghādvayāvasthau tadādhāraṃ tathodaram // ViP_2,13.62

vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau
skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ // ViP_2,13.63

śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam
tatra tvam aham apy atra procyate cedam anyathā // ViP_2,13.64

ahaṃ tvaṃ ca tathānye ca bhūtair uhyāma pārthiva
guṇapravāhapatito bhūtavargo 'pi yāty ayam // ViP_2,13.65

karmavaśyā guṇā hy ete sattvādyāḥ pṛthivīpate
avidyāsaṃcitaṃ karma tac cāśeṣeṣu jantuṣu // ViP_2,13.66

ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ
pravṛddhyapacayau nāsya ekasyākhilajantuṣu // ViP_2,13.67

yadā nopacayas tasya na caivāpacayo nṛpa
tadā pīvān asītītthaṃ kayā yuktyā tvayeritam // ViP_2,13.68

bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthite
śibikeyaṃ yadā skandhe tadā bhāraḥ samas tvayā // ViP_2,13.69

tathānyair jantubhir bhūpa śibikottho na kevalam
śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi vā // ViP_2,13.70

yadā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ kāraṇair nṛpa
voḍhavyas tu tadā bhāraḥ katamo nṛpate mayā // ViP_2,13.71

yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ
bhavato me 'khilasyāsya mamatvenopabṛṃhitaḥ // ViP_2,13.72

parāśara uvāca:

evam uktvābhavan maunī sa vahañ chibikāṃ dvijaḥ
so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran // ViP_2,13.73

rājovāca:

bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija
kathyatāṃ ko bhavān atra jālmarūpadharaḥ sthitaḥ // ViP_2,13.74

yo bhavān yan nimittaṃ vā yad āgamanakāraṇam
tat sarvaṃ kathyatāṃ vidvan mahyaṃ śuśrūṣave tvayā // ViP_2,13.75

brāhmaṇa uvāca:

śrūyatāṃ ko 'ham ity etad vaktuṃ bhūpa na śakyate
upabhoganimittaṃ ca sarvatrāgamanakriyā // ViP_2,13.76

sukhaduḥkhopabhogau tu tau dehādyupapādakau
dharmādharmodbhavau bhoktuṃ jantur dehādim ṛcchati // ViP_2,13.77

sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam
dharmādharmau yatas tasmāt kāraṇaṃ pṛcchyate kutaḥ // ViP_2,13.78

rājovāca:

dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam
upabhoganimittaṃ ca dehīdeśāntarāgamaḥ // ViP_2,13.79

yat tv etad bhavatā proktaṃ ko 'ham ity etad ātmanaḥ
vaktuṃ na śakyate śrotuṃ tan mamecchā pravartate // ViP_2,13.80

yo 'sti so 'ham iti brahman kathaṃ vaktuṃ na śakyate
ātmany eva na doṣāya śabdo 'ham iti yo dvija // ViP_2,13.81

brāhmaṇa uvāca:

śabdo 'ham iti doṣāya nātmany eṣa tathaiva tat
anātmany ātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ // ViP_2,13.82

jihvā bravīty aham iti dantauṣṭhau tālukaṃ nṛpa
ete nāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ // ViP_2,13.83

kiṃ hetubhir vadaty eṣā vāg evāham iti svayam
tathāpi vāṅ nāham etad vaktum itthaṃ na yujyate // ViP_2,13.84

piṇḍaḥ pṛthag yataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ
tato 'ham iti kutraitāṃ saṃjñāṃ rājan karomy aham // ViP_2,13.85

yady anyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama
tadaiṣo 'ham ayaṃ cānyo vaktum evam apīṣyate // ViP_2,13.86

yadā samastadeheṣu pumān eko vyavasthitaḥ
tadā hi ko bhavān ko 'ham ity etad viphalaṃ vacaḥ // ViP_2,13.87

tvaṃ rājā śibikā ceyam vayaṃ vāhāḥ puraḥsarāḥ
ayaṃ ca bhavato loko na sad etan nṛpocyate // ViP_2,13.88

vṛkṣād dāru tataś ceyaṃ śibikā tvadadhiṣṭhitā
kva vṛkṣasaṃjñā yātā syād dārusaṃjñātha vā nṛpa // ViP_2,13.89

vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ
na ca dāruṇi sarvas tvāṃ bravīti śibikāgatam // ViP_2,13.90

śibikādārusaṃghāto racanāsthitisaṃsthitiḥ
anviṣyatāṃ nṛpaśreṣṭha tadbhede śibikā tvayā // ViP_2,13.91

evaṃ chatraśalākānāṃ pṛthagbhāvo vimṛśyatām
kva yātaṃ chatram ity eṣa nyāyas tvayi tathā mayi // ViP_2,13.92

pumān strī gaur ayaṃ vājī kuñjaro vihagas taruḥ
deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu // ViP_2,13.93

pumān na devo na naro na paśur na ca pādapaḥ
śarīrākṛtibhedās tu bhūpaite karmayonayaḥ // ViP_2,13.94

vastu rājeti yal loke yac ca rājabhaṭātmakam
tathānyac ca nṛpetthaṃ tan na satsaṃkalpanāmayam // ViP_2,13.95

yat tu kālāntareṇāpi nānyasaṃjñām upaiti vai
pariṇāmādisaṃbhūtaṃ tad vastu nṛpa tac ca kim // ViP_2,13.96

tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ
patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmy aham // ViP_2,13.97

tvaṃ kim etac chiraḥ kiṃ nu śiras tava tathodaram
kim u pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate // ViP_2,13.98

samastāvayavebhyas tvaṃ pṛthag bhūpa vyavasthitaḥ
ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva // ViP_2,13.99

evaṃ vyavasthite tattve mayāham iti bhāṣitum
pṛthakkaraṇaniṣpādyaṃ śakyate nṛpate katham // ViP_2,13.100

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe trayodaśo 'dhyāyaḥ ]]

parāśara uvāca:

niśamya tasyeti vacaḥ paramārthasamanvitam
praśrayāvanato bhūtvā tam āha nṛpatir dvijam // ViP_2,14.1

Ś2,D7 ins.:

nāham ityādivākyena pramāṇāsaṃbhave gate // ViP_2,14.1*13:1

prameyāsaṃbhavāśaṅkī bhūyo bhūyo 'tha pṛcchati // ViP_2,14.1*13:2

rājovāca:

bhagavan yat tvayā proktaṃ paramārthamayaṃ vacaḥ
śrute tasmin bhramantīva manaso mama vṛttayaḥ // ViP_2,14.2

etad vivekavijñānaṃ yad aśeṣeṣu jantuṣu
bhavatā darśitaṃ vipra tat paraṃ prakṛter mahat // ViP_2,14.3

nāhaṃ vahāmi śibikāṃ śibikā na mayi sthitā
śarīram anyad asmatto yeneyaṃ śibikā dhṛtā // ViP_2,14.4

guṇapravṛttyā bhūtānāṃ pravṛttiḥ karmacoditā
pravartante guṇāś caite kiṃ mameti tvayoditam // ViP_2,14.5

etasmin paramārthajña mama śrotrapathaṃ gate
mano vihvalatām eti paramārthārthitāṃ gatam // ViP_2,14.6

pūrvam eva mahābhāgaṃ kapilarṣim ahaṃ dvija
praṣṭum abhyudyato gatvā śreyaḥ kiṃ nv ity asaṃśayam // ViP_2,14.7

tadantare ca bhavatā yad idaṃ vākyam īritam
tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati // ViP_2,14.8

kapilarṣir bhagavataḥ sarvabhūtasya vai kila
viṣṇor aṃśo jaganmohanāśāyorvīm upāgataḥ // ViP_2,14.9

sa eva bhagavān nūnam asmākaṃ hitakāmyayā
pratyakṣatām atra gato yathaitad bhavatocyate // ViP_2,14.10

tan mahyaṃ praṇatāya tvaṃ yac chreyaḥ paramaṃ dvija
tad vadākhilavijñānajalavīcyudadhir bhavān // ViP_2,14.11

brāhmaṇa uvāca:

bhūpa pṛcchasi kiṃ śreyaḥ paramārthaṃ nu pṛcchasi
śreyāṃsy aparamārthāni aśeṣāṇy eva bhūpate // ViP_2,14.12

devatārādhanaṃ kṛtvā dhanasaṃpadam icchati
putrān icchati rājyaṃ ca śreyas tatprāptilakṣaṇam // ViP_2,14.13

karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat
śreyaḥ pradhānaṃ ca phale tad evānabhisaṃhite // ViP_2,14.14

ātmā dhyeyaḥ sadā bhūpa yogayuktais tathā param
śreyas tasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ // ViP_2,14.15

śreyāṃsy evam anekāni śataśo 'tha sahasraśaḥ
santy atra paramārthās tu na tv ete śrūyatāṃ ca me // ViP_2,14.16

dharmāya tyajyate kiṃ tu paramārtho dhanaṃ yadi
vyayaś ca kriyate kasmāt kāmaprāptyupalakṣaṇaḥ // ViP_2,14.17

putraś cet paramārthākhyaḥ so 'py anyasya nareśvara
paramārthabhūtaḥ so 'nyasya paramārtho hi tatpitā // ViP_2,14.18

evaṃ na paramārtho 'sti jagaty asmiṃś carācare
paramārtho hi kāryāṇi kāraṇānām aśeṣataḥ // ViP_2,14.19

rājyādiprāptir atroktā paramārthatayā yadi
paramārthā bhavanty atra na bhavanti ca vai tataḥ // ViP_2,14.20

ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava
paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama // ViP_2,14.21

yat tu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā
tat kāraṇānugamanāj jñāyate nṛpa mṛṇmayam // ViP_2,14.22

evaṃ vināśibhir dravyaiḥ samidājyakuśādibhiḥ
niṣpādyate kriyā yā tu sā bhavitrī vināśinī // ViP_2,14.23

anāśī paramārthaś ca prājñair abhyupagamyate
tat tu nāśi na saṃdeho nāśidravyopapāditam // ViP_2,14.24

tad evāphaladaṃ karma paramārtho matas tava
muktisādhanabhūtatvāt paramārtho na sādhanam // ViP_2,14.25

dhyānaṃ caivātmano bhūpa paramārthārthaśabditam
bhedakāri parebhyas tat paramārtho na bhedavān // ViP_2,14.26

paramātmātmanor yogaḥ paramārtha itīṣyate
mithyaitad anyadravyaṃ hi naiti taddravyatāṃ yataḥ // ViP_2,14.27

tasmāc chreyāṃsy aśeṣāṇi nṛpaitāni na saṃśayaḥ
paramārthas tu bhūpāla saṃkṣepāc chrūyatāṃ mama // ViP_2,14.28

eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ
janmavṛddhyādirahita ātmā sarvagato 'vyayaḥ // ViP_2,14.29

parajñānamayo 'sadbhir nāmajātyādibhir vibhuḥ
na yogavān na yukto 'bhūn naiva pārthiva yokṣyati // ViP_2,14.30

tasyātmaparadeheṣu sato 'py ekamayaṃ hi yat
vijñānaṃ paramārtho 'sau dvaitino 'tattvadarśinaḥ // ViP_2,14.31

veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñitaḥ
abhedavyāpino vāyos tathā tasya mahātmanaḥ // ViP_2,14.32

ekatvaṃ rūpabhedaś ca bāhyakarmapravṛttijaḥ
devādibhede 'padhvaste nāsty evāvaraṇo hi saḥ // ViP_2,14.33

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe caturdaśo 'dhyāyaḥ ]]

parāśara uvāca:

ity ukte mauninaṃ bhūyaś cintayānaṃ mahīpatim
pratyuvācātha vipro 'sāv advaitāntargatāṃ kathām // ViP_2,15.1

brāhmaṇa uvāca:

śrūyatāṃ nṛpaśārdūla yad gītam ṛbhuṇā purā
avabodhaṃ janayatā nidāghasya dvijanmanaḥ // ViP_2,15.2

ṛbhur nāmābhavat putro brahmaṇaḥ parameṣṭhinaḥ
vijñātatattvasadbhāvo nisargād eva bhūpate // ViP_2,15.3

Ś2,D7 ins.:

pramāṇatarkataḥ samyak māne meye 'pi niścite // ViP_2,15.3*14

tasya śiṣyo nidāgho 'bhūt pulastyatanayaḥ purā
prādād aśeṣavijñānaṃ sa tasmai parayā mudā // ViP_2,15.4

avāptajñānatattvasya na tasyādvaitavāsanām
sa ṛbhus tarkayām āsa nidāghasya nareśvara // ViP_2,15.5

devikāyās taṭe vīranagaraṃ nāma vai puram
samṛddham atiramyaṃ ca pulastyena niveśitam // ViP_2,15.6

ramyopavanaparyante sa tasmin pārthivottama
nidāgho nāma yogajña ṛbhuśiṣyo 'vasat purā // ViP_2,15.7

divye varṣasahasre tu samatīte 'sya tat puram
jagāma sa ṛbhuḥ śiṣyaṃ nidāgham avalokitum // ViP_2,15.8

sa tasya vaiśvadevānte dvārālokanagocare
sthitas tena gṛhītārgho nijaveśmapraveśitaḥ // ViP_2,15.9

prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham
uvāca sa dvijaśreṣṭho bhujyatām iti sādaram // ViP_2,15.10

ṛbhur uvāca:

bho vipravarya bhoktavyaṃ yad annaṃ bhavato gṛhe
tat kathyatāṃ kadanneṣu na prītiḥ satataṃ mama // ViP_2,15.11

nidāgha uvāca:

saktuyāvakavāṭyānām apūpānāṃ ca me gṛhe
yad rocate dvijaśreṣṭha tat tvaṃ bhuṅkṣva yathecchayā // ViP_2,15.12

ṛbhur uvāca:

kadannāni dvijaitāni miṣṭam annaṃ prayaccha me
saṃyāvapāyasādīni drapsaphāṇitavanti ca // ViP_2,15.13

nidāgha uvāca:

he he śālini madgehe yat kiṃcid atiśobhanam
bhakṣyopasādhanaṃ miṣṭaṃ tenāsyānnaṃ prasādhaya // ViP_2,15.14

brāhmaṇa uvāca:

ity uktā tena sā patnī miṣṭam annaṃ dvijasya yat
prasādhitavatī tad vai bhartur vacanagauravāt // ViP_2,15.15

taṃ bhuktavantam icchāto miṣṭam annaṃ mahāmunim
nidāghaḥ prāha bhūpāla praśrayāvanataḥ sthitaḥ // ViP_2,15.16

nidāgha uvāca:

api te paramā tṛptir utpannā tuṣṭir eva ca
api te mānasaṃ svastham āhāreṇa kṛtaṃ dvija // ViP_2,15.17

kvanivāso bhavān vipra kva ca gantuṃ samudyataḥ
āgamyate ca bhavatā yatas tac ca dvijocyatām // ViP_2,15.18

ṛbhur uvāca:

kṣud yasya tasya bhukte 'nne tṛptir brāhmaṇa jāyate
na me kṣud abhavat tṛptiṃ kasmān māṃ paripṛcchasi // ViP_2,15.19

vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ
bhavaty ambhasi ca kṣīṇe nṛṇāṃ tṛḍ api jāyate // ViP_2,15.20

kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija
tataḥ kṣutsaṃbhavābhāvāt tṛptir asty eva me sadā // ViP_2,15.21

manasaḥ svasthatā tuṣṭiś cittadharmāv imau dvija
cetaso yasya tat pṛccha pumān ebhir na yujyate // ViP_2,15.22

kva nivāsas tavety uktaṃ kva gantāsi ca yat tvayā
kutaś cāgamyate tatra tritaye 'pi nibodha me // ViP_2,15.23

pumān sarvagato vyāpī ākāśavad ayaṃ yataḥ
kutaḥ kutra kva gantāsīty etad apy arthavat katham // ViP_2,15.24

so 'haṃ gantā na cāgantā naikadeśaniketanaḥ
tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apy aham // ViP_2,15.25

mṛṣṭaṃ na mṛṣṭam ity eṣā jijñāsā me kṛtā tava
kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama // ViP_2,15.26

kim asvādv atha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama
mṛṣṭam eva yadāmṛṣṭaṃ tad evodvegakāraṇam // ViP_2,15.27

amṛṣṭaṃ jāyate mṛṣṭaṃ mṛṣṭād udvijate janaḥ
ādimadhyāvasāneṣu kim annaṃ rucikārakam // ViP_2,15.28

mṛṇmayaṃ hi gṛhaṃ yadvan mṛdā liptaṃ sthiraṃ bhavet
pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ // ViP_2,15.29

M0 ins.:

ālipta āpyāyayataḥ puṃso bhogo 'tra kiṃ kṛtaḥ // ViP_2,15.29*15

yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi
guḍaṃ phalādīni tathā pārthivāḥ paramāṇavaḥ // ViP_2,15.30

tad etad bhavatā jñātvā mṛṣṭāmṛṣṭavicāri yat
tan manaḥ samatālambi kāryaṃ sāmyaṃ hi muktaye // ViP_2,15.31

brāhmaṇa uvāca:

ity ākarṇya vacas tasya paramārthāśritaṃ nṛpa
praṇipatya mahābhāgo nidāgho vākyam abravīt // ViP_2,15.32

prasīda maddhitārthāya kathyatāṃ yas tvam āgataḥ
naṣṭo mohas tavākarṇya vacāṃsy etāni me dvija // ViP_2,15.33

ṛbhur uvāca:

ṛbhur asmi tavācāryaḥ prajñādānāya te dvija
ihāgato 'haṃ yāsyāmi paramārthas tavoditaḥ // ViP_2,15.34

evam ekam idaṃ viddhi na bhedi sakalaṃ jagat
vāsudevābhidheyasya svarūpaṃ paramātmanaḥ // ViP_2,15.35

brāhmaṇa uvāca:

tathety uktvā nidāghena praṇipātapuraḥsaram
pūjitaḥ parayā bhaktyā icchātaḥ prayayāv ṛbhuḥ // ViP_2,15.36

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe pañcadaśo 'dhyāyaḥ ]]

brāhmaṇa uvāca:

ṛbhur varṣasahasre tu samatīte nareśvara
nidāghajñānadānāya tad eva nagaraṃ yayau // ViP_2,16.1

nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ
mahābalaparīvāre puraṃ viśati pārthive // ViP_2,16.2

dūre sthitaṃ mahābhāgaṃ janasaṃmardavarjakam
kṣutkṣāmakaṇṭham āyāntam araṇyāt sasamitkuśam // ViP_2,16.3

dṛṣṭvā nidāghaṃ sa ṛbhur upagamyābhivādya ca
uvāca kasmād ekānte sthīyate bhavatā dvija // ViP_2,16.4

nidāgha uvāca:

bho vipra janasaṃmardo mahān eṣa nareśvare
pravivikṣau puraṃ ramyaṃ tenātra sthīyate mayā // ViP_2,16.5

ṛbhur uvāca:

narādhipo 'tra katamaḥ katamaś cetaro janaḥ
kathyatāṃ me dvijaśreṣṭha tvam abhijño mato mama // ViP_2,16.6

nidāgha uvāca:

yo 'yaṃ gajendram unmattam adriśṛṅgasamucchritam
adhirūḍho narendro 'yaṃ parilokas tathetaraḥ // ViP_2,16.7

ṛbhur uvāca:

etau hi gajarājānau yugapad darśitau mama
bhavatā na viśeṣeṇa pṛthakcihnopalakṣaṇau // ViP_2,16.8

tat kathyatāṃ mahābhāga viśeṣo bhavatānayoḥ
jñātum icchāmy ahaṃ ko 'tra gajaḥ ko vā narādhipaḥ // ViP_2,16.9

nidāgha uvāca:

gajo yo 'yam adho brahmann upary asyaiva bhūpatiḥ
vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija // ViP_2,16.10

ṛbhur uvāca:

jānāmy ahaṃ yathā brahmaṃs tathā mām avabodhaya
adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate // ViP_2,16.11

brāhmaṇa uvāca:

ity uktaḥ sahasāruhya nidāghaḥ prāha tam ṛbhum
śrūyatāṃ kathayāmy eṣa yan māṃ tvaṃ paripṛcchasi // ViP_2,16.12

upary ahaṃ yathā rājā tvam adhaḥ kuñjaro yathā
avabodhāya te brahman dṛṣṭānto darśito mayā // ViP_2,16.13

ṛbhur uvāca:

tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavad yadi
tad eva tvaṃ mamācakṣva katamas tvam ahaṃ tathā // ViP_2,16.14

brāhmaṇa uvāca:

ity uktaḥ satvaras tasya pragṛhya caraṇāv ubhau
nidāghaḥ prāha bhagavān ācāryas tvam ṛbhur dhruvam // ViP_2,16.15

nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā
yathācāryasya tena tvāṃ manye prāptam ahaṃ gurum // ViP_2,16.16

ṛbhur uvāca:

tavopadeśadānāya pūrvaśuśrūṣaṇādṛtaḥ
gurus te 'ham ṛbhur nāmnā nidāgha samupāgataḥ // ViP_2,16.17

tad etad upadiṣṭaṃ te saṃkṣepeṇa mahāmate
paramārthasārabhūtaṃ yad advaitam aśeṣataḥ // ViP_2,16.18

brāhmaṇa uvāca:

evam uktvā yayau vidvān nidāghaṃ sa ṛbhur guruḥ
nidāgho 'py upadeśena tenādvaitaparo 'bhavat // ViP_2,16.19

sarvabhūtāny abhedena dadṛśe sa tadātmanaḥ
tathā brahma tato muktim avāpa paramāṃ dvijaḥ // ViP_2,16.20

tathā tvam api dharmajña tulyātmaripubāndhavaḥ
bhava sarvagataṃ jānann ātmānam avanīpate // ViP_2,16.21

sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ
bhrāntadṛṣṭibhir ātmāpi tathaikaḥ san pṛthak pṛthak // ViP_2,16.22

ekaḥ samastaṃ yad ihāsti kiṃcit tad acyuto vāsti paraṃ tato 'nyat
so 'haṃ sa ca tvaṃ sa ca sarvam etad ātmasvarūpaṃ tyaja bhedamoham // ViP_2,16.23

parāśara uvāca:

itīritas tena sa rājavaryas tatyāja bhedaṃ paramārthadṛṣṭiḥ
sa cāpi jātismaraṇāptabodhas tatraiva janmany apavargam āpa // ViP_2,16.24

iti bharatanarendrasāravṛttaṃ kathayati yaś ca śṛṇoti bhaktiyuktaḥ
sa vimalamatir eti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ // ViP_2,16.25

[[iti śrīviṣṇupurāṇe dvitīye 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]

maitreya uvāca:

kathitā guruṇā samyag bhūsamudrādisaṃsthitiḥ
sūryādīnāṃ ca saṃsthānaṃ jyotiṣām api vistarāt // ViP_3,1.1

devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā
cāturvarṇyasya cotpattis tiryagyonigatasya ca // ViP_3,1.2

dhruvaprahlādacaritaṃ vistarāc ca tvayoditam
manvantarāṇy aśeṣāṇi śrotum icchāmy anukramāt // ViP_3,1.3

manvantarādhipāṃś caiva śakradevapurogamān
bhavatā kathitān etāñ śrotum icchāmy ahaṃ guro // ViP_3,1.4

parāśara uvāca:

atītānāgatānīha yāni manvantarāṇi vai
tāny ahaṃ bhavate samyak kathayāmi yathākramam // ViP_3,1.5

svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā
uttamas tāmasaś caiva raivataś cākṣuṣas tathā // ViP_3,1.6

ṣaḍ ete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ
vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram // ViP_3,1.7

svāyaṃbhuvaṃ tu kathitaṃ kalpādāv antaraṃ mayā
devās tatrarṣayaś caiva yathāvat kathitā mayā // ViP_3,1.8

ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu
manvantarādhipān samyag devarṣīṃs tatsutāṃs tathā // ViP_3,1.9

pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare
vipaścit tatra devendro maitreyāsīn mahābalaḥ // ViP_3,1.10

ūrjaḥ stambhas tathā prāṇo dattolir ṛṣabhas tathā
niścaraś cārvarīvāṃś ca tatra saptarṣayo 'bhavan // ViP_3,1.11

caitrakiṃpuruṣādyāś ca sutāḥ svārociṣasya tu
dvitīyam etat kathitam antaraṃ śṛṇu cottaram // ViP_3,1.12

tṛtīye 'py antare brahmann uttamo nāma yo manuḥ
suśāntir nāma devendro maitreyābhūt sureśvaraḥ // ViP_3,1.13

sudhāmānas tathā satyāḥ śivāś cāsan pratardanāḥ
vaśavartinaś ca pañcaite gaṇā dvādaśakāḥ smṛtāḥ // ViP_3,1.14

vasiṣṭhatanayās tatra sapta saptarṣayo 'bhavan
ajaḥ paraśudivyādyās tathottamamanoḥ sutāḥ // ViP_3,1.15

tāmasasyāntare devāḥ surūpā harayas tathā
satyāś ca sudhiyaś caiva saptaviṃśatikā gaṇāḥ // ViP_3,1.16

śibir indras tathā cāsīc śatayajñopalakṣaṇaḥ
saptarṣayaś ca ye teṣāṃ tatra nāmāni me śṛṇu // ViP_3,1.17

jyotirdhāmā pṛthuḥ kāvyaś caitro 'gnir vanakas tathā
pīvaraś carṣayo hy ete sapta tatrāpi cāntare // ViP_3,1.18

naraḥ khyātiḥ śāntahayo jānujaṅghādayas tathā
putrās tu tāmasasyāsan rājānaḥ sumahābalāḥ // ViP_3,1.19

pañcame cāpi maitreya raivato nāma nāmataḥ
manur vibhuś ca tatrendro devāṃś caivāntare śṛṇu // ViP_3,1.20

amitābhā bhūtarayā vaikuṇṭhāḥ sasumedhasaḥ
ete devagaṇās tatra caturdaśa caturdaśa // ViP_3,1.21

hiraṇyaromā vedaśrīr ūrdhvabāhus tathāparaḥ
vedabāhuḥ sudhāmā ca parjanyaś ca mahāmuniḥ
ete saptarṣayo vipra tatrāsan raivate 'ntare // ViP_3,1.22

balabandhuḥ susaṃbhāvyaḥ satyakādyāś ca tatsutāḥ
narendrāḥ sumahāvīryā babhūvur munisattama // ViP_3,1.23

svārociṣaś cottamaś ca tāmaso raivatas tathā
priyavratānvayā hy ete catvāro manavaḥ smṛtāḥ // ViP_3,1.24

viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ
manvantarādhipān etāṃl labdhavān ātmavaṃśajān // ViP_3,1.25

ṣaṣṭhe manvantare cāsīc cākṣuṣākhyas tathā manuḥ
manojavas tathaivendro devān api nibodha me // ViP_3,1.26

āpyāḥ prasūtā bhavyāś ca pṛthugāś ca divaukasaḥ
mahānubhāvā lekhāś ca pañcaite hy aṣṭakā gaṇāḥ // ViP_3,1.27

sumedhā virajāś caiva haviṣmān uttamo madhuḥ
atināmā sahiṣṇuś ca saptāsann iti carṣayaḥ // ViP_3,1.28

ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ
cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan // ViP_3,1.29

vivasvataḥ suto vipra śrāddhadevo mahādyutiḥ
manuḥ saṃvartate dhīmān sāmprataṃ saptame 'ntare // ViP_3,1.30

ādityavasurudrādyā devāś cātra mahāmune
puraṃdaras tathaivātra maitreya tridaśeśvaraḥ // ViP_3,1.31

vasiṣṭhaḥ kāśyapo 'thātrir jamadagniḥ sagautamaḥ
viśvāmitrabharadvājau sapta saptarṣayo 'tra tu // ViP_3,1.32

ikṣvākuś ca nṛgaś caiva dhṛṣṭaḥ śaryātir eva ca
nariṣyantaś ca vikhyāto nābhāgo diṣṭa eva ca // ViP_3,1.33

karūṣaś ca pṛṣadhraś ca vasumāṃl lokaviśrutaḥ
manor vaivasvatasyaite nava putrāḥ sudhārmikāḥ // ViP_3,1.34

viṣṇuśaktir anaupamyā sattvodriktā sthitau sthitā
manvantareṣv aśeṣeṣu devatvenādhitiṣṭhati // ViP_3,1.35

aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare
ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare // ViP_3,1.36

tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare
tuṣitāyāṃ samutpanno hy ajitas tuṣitaiḥ saha // ViP_3,1.37

auttame hy antare cāpi tuṣitas tu punaḥ sa vai
satyāyām abhavat satyaḥ satyaiḥ saha surottamaiḥ // ViP_3,1.38

tāmasasyāntare caiva saṃprāpte punar eva hi
haryāyāṃ haribhiḥ sārdhaṃ harir eva babhūva ha // ViP_3,1.39

raivate 'py antare devaḥ saṃbhūtyāṃ mānaso 'bhavat
saṃbhūto rājasaiḥ sārdhaṃ devair devavaro hariḥ // ViP_3,1.40

cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ
vikuṇṭhāyām asau jajñe vaikuṇṭhair daivataiḥ saha // ViP_3,1.41

manvantare tu saṃprāpte tathā vaivasvate dvija
vāmanaḥ kaśyapād viṣṇur adityāṃ saṃbabhūva ha // ViP_3,1.42

tribhiḥ kramair imāṃl lokāñ jitvā yena mahātmanā
puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam // ViP_3,1.43

ity etās tanavas tasya sapta manvantareṣu vai
saptasv evābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ // ViP_3,1.44

yasmād viṣṭam idaṃ sarvaṃ tasya śaktyā mahātmanaḥ
tasmāt sa procyate viṣṇur viśer dhātoḥ praveśanāt // ViP_3,1.45

sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaś ca
indraś ca yo yas tridaśeśabhūto viṣṇor aśeṣās tu vibhūtayas tāḥ // ViP_3,1.46

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe prathamo 'dhyāyaḥ ]]

maitreya uvāca:

proktāny etāni bhavatā sapta manvantarāṇi vai
bhaviṣyāṇy api viprarṣe mamākhyātuṃ tvam arhasi // ViP_3,2.1

parāśara uvāca:

sūryasya patnī saṃjñābhūt tanayā viśvakarmaṇaḥ
manur yamo yamī caiva tadapatyāni vai mune // ViP_3,2.2

asahantī tu sā bhartus tejaś chāyāṃ yuyoja vai
bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau // ViP_3,2.3

saṃjñeyam ity athārkaś ca chāyāyām ātmajatrayam
śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpy ajījanat // ViP_3,2.4

chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā
tadānyeyam asau buddhir ity āsīd yamasūryayoḥ // ViP_3,2.5

tato vivasvān ākhyāte tayaivāraṇyasaṃsthitām
samādhidṛṣṭyā dadṛśe tām aśvāṃ tapasi sthitām // ViP_3,2.6

vājirūpadharaḥ so 'pi tasyāṃ devāv athāśvinau
janayām āsa revantaṃ retaso 'nte ca bhāskaraḥ // ViP_3,2.7

āninye ca punaḥ saṃjñāṃ svasthānaṃ bhagavān raviḥ
tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha // ViP_3,2.8

bhramam āropya sūryaṃ tu tasya tejoviśātanam
kṛtavān aṣṭamaṃ bhāgaṃ na vyaśātayatāvyayam // ViP_3,2.9

yat sūryād vaiṣṇavaṃ tejaḥ śātitaṃ viśvakarmaṇā
jājvalyamānam apatat tad bhūmau munisattama // ViP_3,2.10

tvaṣṭaiva tejasā tena viṣṇoś cakram akalpayat
triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca // ViP_3,2.11

śaktiṃ guhasya devānām anyeṣāṃ ca yad āyudham
tat sarvaṃ tejasā tena viśvakarmā vyavardhayat // ViP_3,2.12

chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ
pūrvajasya savarṇo 'sau sāvarṇis tena kathyate // ViP_3,2.13

tasya manvantaraṃ hy etat sāvarṇikam athāṣṭamam
tac chṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te // ViP_3,2.14

sāvarṇis tu manur yo 'sau maitreya bhavitā tataḥ
sutapāś cāmitābhāś ca mukhyāś cāpi tadā surāḥ // ViP_3,2.15

teṣāṃ gaṇas tu devānām ekaiko viṃśakaḥ smṛtaḥ
saptarṣīn api vakṣyāmi bhaviṣyān munisattama // ViP_3,2.16

dīptimān gālavo rāmaḥ kṛpo drauṇis tathāparaḥ
matputraś ca tathā vyāsa ṛśyaśṛṅgaś ca saptamaḥ // ViP_3,2.17

viṣṇuprasādād anaghaḥ pātālāntaragocaraḥ
virocanasutas teṣāṃ balir indro bhaviṣyati // ViP_3,2.18

virajāś cārvarīvaṃś ca nirmohādyās tathāpare
sāvarṇes tu manoḥ putrā bhaviṣyanti nareśvarāḥ // ViP_3,2.19

navamo dakṣasāvarṇir maitreya bhavitā manuḥ // ViP_3,2.20

pārā marīcigarbhāś ca sudharmāṇas tathā tridhā
bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ // ViP_3,2.21

teṣām indro mahāvīryo bhaviṣyaty adbhuto dvija // ViP_3,2.22

savano dyutimān bhavyo vasur medhātithis tathā
jyotiṣmān saptamaḥ satyas tatraite ca maharṣayaḥ // ViP_3,2.23

dhṛtaketur dīptiketuḥ pañcahasto nirāmayaḥ
pṛthuśravādyāś ca tathā dakṣasāvarṇikātmajāḥ // ViP_3,2.24

daśamo brahmasāvarṇir bhaviṣyati mune manuḥ
sudhāmāno viruddhāś ca śatasaṃkhyās tathā surāḥ // ViP_3,2.25

teṣām indraś ca bhavitā śāntir nāma mahābalaḥ
saptarṣayo bhaviṣyanti ye tadā tāñ chṛṇuṣva ca // ViP_3,2.26

haviṣmān sukṛtiḥ satyo hy apāṃmūrtis tathāparaḥ
nābhāgo 'pratimaujāś ca satyaketus tathaiva ca // ViP_3,2.27

sukṣetraś cottamaujāś ca bhūriṣeṇādayo daśa
brahmasāvarṇiputrās tu rakṣiṣyanti vasuṃdharām // ViP_3,2.28

ekādaśaś ca bhavitā dharmasāvarṇiko manuḥ // ViP_3,2.29

vihaṃgamāḥ kāmagamā nirmāṇarucayas tathā
gaṇās tv ete tadā mukhyā devānāṃ ca bhaviṣyatām
ekaikas triṃśakas teṣāṃ gaṇaś cendraś ca vai vṛṣaḥ // ViP_3,2.30

niścaraś cāgnitejāś ca vapuṣmān viṣṇur āruṇiḥ
haviṣmān anaghaś caite bhavyāḥ saptarṣayas tathā // ViP_3,2.31

sarvagaḥ sarvadharmā ca devānīkādayas tathā
bhaviṣyanti manos tasya tanayāḥ pṛthivīśvarāḥ // ViP_3,2.32

rudraputras tu sāvarṇir bhavitā dvādaśo manuḥ
ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān // ViP_3,2.33

haritā lohitā devās tathā sumanaso dvija
sukarmāṇaḥ supārāś ca daśakāḥ pañca vai gaṇāḥ // ViP_3,2.34

tapasvī sutapāś caiva tapomūrtis taporatiḥ
tapodhṛtir dyutiś cānyaḥ saptamas tu tapodhanaḥ // ViP_3,2.35

devavān upadevaś ca devaśreṣṭhādayas tathā
manos tasya mahāvīryā bhaviṣyanti sutā nṛpāḥ // ViP_3,2.36

trayodaśo raucyanāmā bhaviṣyati mune manuḥ // ViP_3,2.37

sutrāmāṇaḥ sukarmāṇaḥ sudharmāṇas tathā surāḥ
trayas triṃśadvibhedās te devānāṃ ye tu vai gaṇāḥ // ViP_3,2.38

divaspatir mahāvīryas teṣām indro bhaviṣyati // ViP_3,2.39

nirmohas tattvadarśī ca niṣprakampo nirutsukaḥ
dhṛtimān avyayaś cānyaḥ saptamaḥ sutapā muniḥ
saptarṣayas tv ime tasya putrān api nibodha me // ViP_3,2.40

citrasenavicitrādyā bhaviṣyanti mahīkṣitaḥ // ViP_3,2.41

bhautyaś caturdaśaś cātra maitreya bhavitā manuḥ
śucir indraḥ suragaṇās tatra pañca śṛṇuṣva tān // ViP_3,2.42

cākṣuṣāś ca pavitrāś ca kaniṣṭhā bhrājirās tathā
vācāvṛddhāś ca vai devāḥ saptarṣīn api me śṛṇu // ViP_3,2.43

agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca
yuktas tathā jitaś cānyo manuputrān ataḥ śṛṇu // ViP_3,2.44

ūrugambhīrabudhnādyā manos tasya sutā nṛpāḥ
kathitā muniśārdūla pālayiṣyanti ye mahīm // ViP_3,2.45

caturyugānte vedānāṃ jāyate kila viplavaḥ
pravartayanti tān etya bhuvi saptarṣayo divaḥ // ViP_3,2.46

kṛte kṛte smṛter vipra praṇetā jāyate manuḥ
devā yajñabhujas te tu yāvan manvantaraṃ tu tat // ViP_3,2.47

bhavanti ye manoḥ putrā yāvan manvantaraṃ tu taiḥ
tadanvayodbhavaiś caiva tāvad bhūḥ paripālyate // ViP_3,2.48

manuḥ saptarṣayo devā bhūpālāś ca manoḥ sutāḥ
manvantare bhavanty ete śakraś caivādhikāriṇaḥ // ViP_3,2.49

caturdaśabhir etais tu gatair manvantarair dvija
sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate // ViP_3,2.50

tāvatpramāṇā ca niśā tato bhavati sattama
brahmarūpadharaḥ śete śeṣāhāv ambusaṃplave // ViP_3,2.51

trailokyam akhilaṃ grastvā bhagavān ādikṛd vibhuḥ
svamāyāsaṃsthito vipra sarvabhūto janārdanaḥ // ViP_3,2.52

tataḥ prabuddho bhagavān yathā pūrvaṃ tathā punaḥ
sṛṣṭiṃ karoty avyayātmā kalpe kalpe rajoguṇaḥ // ViP_3,2.53

manavo bhūbhujaḥ sendrā devāḥ saptarṣayas tathā
sāttviko 'ṃśaḥ sthitikaro jagato dvijasattama // ViP_3,2.54

caturyuge 'py asau viṣṇuḥ sthitivyāpāralakṣaṇaḥ
yugavyavasthāṃ kurute yathā maitreya tac chṛṇu // ViP_3,2.55

kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk
dadāti sarvabhūtātmā sarvabhūtahite rataḥ // ViP_3,2.56

cakravartisvarūpeṇa tretāyām api sa prabhuḥ
duṣṭānāṃ nigrahaṃ kurvan paripāti jagattrayam // ViP_3,2.57

vedam ekaṃ caturbhedaṃ kṛtvā śākhāśatair vibhuḥ
karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk // ViP_3,2.58

vedāṃs tu dvāpare vyasya kaler ante punar hariḥ
kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ // ViP_3,2.59

evam eṣa jagat sarvaṃ paripāti karoti ca
hanti cānteṣv anantātmā nāsty asmād vyatireki yat // ViP_3,2.60

bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtān mahātmanaḥ
tad atrānyatra vā vipra sadbhāvaḥ kathitas tava // ViP_3,2.61

manvantarāṇy aśeṣāṇi kathitāni mayā tava
manvantarādhipāṃś caiva kim anyat kathayāmi te // ViP_3,2.62

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe dvitīyo 'dhyāyaḥ ]]

maitreya uvāca:

jñātam etan mayā tvatto yathā sarvam idaṃ jagat
viṣṇur viṣṇau viṣṇutaś ca na paraṃ vidyate tataḥ // ViP_3,3.1

etat tu śrotum icchāmi vyastā vedā mahātmanā
vedavyāsasvarūpeṇa yathā tena yuge yuge // ViP_3,3.2

yasmin yasmin yuge vyāso yo ya āsīn mahāmune
taṃ tam ācakṣva bhagavañ śākhābhedāṃś ca me vada // ViP_3,3.3

parāśara uvāca:

vedadrumasya maitreya śākhābhedaiḥ sahasraśaḥ
na śakyo vistaro vaktuṃ saṃkṣepeṇa śṛṇuṣva tam // ViP_3,3.4

dvāpare dvāpare viṣṇur vyāsarūpī mahāmune
vedam ekaṃ sa bahudhā kurute jagato hitaḥ // ViP_3,3.5

vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇām avekṣya ca
hitāya sarvabhūtānāṃ vedabhedān karoti saḥ // ViP_3,3.6

yayā sa kurute tanvā vedam ekaṃ pṛthak prabhuḥ
vedavyāsābhidhānā tu sā mūrtir madhuvidviṣaḥ // ViP_3,3.7

yasmin manvantare ye ye vyāsās tāṃs tān nibodha me
yathā ca bhedaḥ śākhānāṃ vyāsena kriyate mune // ViP_3,3.8

aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ
vaivasvate 'ntare tasmin dvāpareṣu punaḥ punaḥ // ViP_3,3.9

vedavyāsā vyatītā ye aṣṭāviṃśati sattama
caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ // ViP_3,3.10

dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā
dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ // ViP_3,3.11

tṛtīye cośanā vyāsaś caturthe ca bṛhaspatiḥ
savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ // ViP_3,3.12

saptame ca tathaivendro vasiṣṭhaś cāṣṭame smṛtaḥ
sārasvataś ca navame tridhāmā daśame smṛtaḥ // ViP_3,3.13

ekādaśe tu trivṛṣā bhāradvājas tataḥ param
trayodaśe cāntarikṣo varṇī cāpi caturdaśe // ViP_3,3.14

trayyāruṇaḥ pañcadaśe ṣoḍaśe tu dhanaṃjayaḥ
kratuṃjayaḥ saptadaśe ṛṇajyo 'ṣṭādaśe smṛtaḥ // ViP_3,3.15

tato vyāso bharadvājo bharadvājāt tu gautamaḥ
gautamād uttamo vyāso haryātmā yo 'bhidhīyate // ViP_3,3.16

atha haryātmano venaḥ smṛto vājaśravās tu yaḥ
somaḥ śuṣmāyaṇas tasmāt tṛṇabindur iti smṛtaḥ // ViP_3,3.17

ṛkṣo 'bhūd bhārgavas tasmād vālmīkir yo 'bhidhīyate
tasmād asmatpitā śaktir vyāsas tasmād ahaṃ mune // ViP_3,3.18

jātukarṇo 'bhavan mattaḥ kṛṣṇadvaipāyanas tataḥ
aṣṭāviṃśatir ity ete vedavyāsāḥ purātanāḥ // ViP_3,3.19

eko vedaś caturdhā tu yaiḥ kṛto dvāparādiṣu // ViP_3,3.20

bhaviṣye dvāpare cāpi drauṇir vyāso bhaviṣyati
vyatīte mama putre 'smin kṛṣṇadvaipāyane munau // ViP_3,3.21

dhruvam ekākṣaraṃ brahma om ity evaṃ vyavasthitam
bṛhatvād bṛṃhaṇatvāc ca tad brahmety abhidhīyate // ViP_3,3.22

praṇavāvasthitaṃ nityaṃ bhūr bhuvaḥ svar itīryate
ṛgyajuḥsāmātharvāṇaṃ yat tasmai brahmaṇe namaḥ // ViP_3,3.23

jagataḥ pralayotpattau yat tat kāraṇasaṃjñitam
mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ // ViP_3,3.24

agādhāpāram akṣayyaṃ jagatsaṃmohanālayam
saṃprakāśapravṛttibhyāṃ puruṣārthaprayojanam // ViP_3,3.25

sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām
yat tad avyaktam amṛtaṃ pravṛttir brahma śāśvatam // ViP_3,3.26

pradhānam ātmayoniś ca guhāsattvaṃ ca śabdyate
avibhāgaṃ tathā śukram akṣaraṃ bahudhātmakam // ViP_3,3.27

paramabrahmaṇe tasmai nityam eva namo namaḥ
yad rūpaṃ vāsudevasya paramātmasvarūpiṇaḥ // ViP_3,3.28

etad brahma tridhābhedam abhedam api sa prabhuḥ
sarvabhūteṣv abhedo 'sau bhidyate bhinnabuddhibhiḥ // ViP_3,3.29

sa ṛṅmayaḥ sāmamayaḥ sarvātmā sa yajurmayaḥ
ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām // ViP_3,3.30

sa bhidyate vedamayaḥ sa vedaṃ karoti bhedair bahubhiḥ saśākham
śākhāpraṇetā sa samastaśākhā jñānasvarūpo bhagavān anantaḥ // ViP_3,3.31

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe tṛtīyo 'dhyāyaḥ ]]

parāśara uvāca:

ādyo vedaś catuṣpādaḥ śatasāhasrasaṃmitaḥ
tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk // ViP_3,4.1

tato 'tra matsuto vyāso 'ṣṭāviṃśatitame 'ntare
vedam ekaṃ catuṣpādaṃ caturdhā vyabhajat prabhuḥ // ViP_3,4.2

yathā tu tena vai vyastā vedavyāsena dhīmatā
vedās tathā samastais tair vyastā vyāsais tathā mayā // ViP_3,4.3

tad anenaiva vedānāṃ śākhābhedān dvijottama
caturyugeṣu racitān samasteṣv avadhāraya // ViP_3,4.4

kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum
ko 'nyo hi bhuvi maitreya mahābhāratakṛd bhavet // ViP_3,4.5

tena vyastā yathā vedā matputreṇa mahātmanā
dvāpare hy atra maitreya tan me śṛṇu yathārthataḥ // ViP_3,4.6

brahmaṇā codito vyāso vedān vyastuṃ pracakrame
atha śiṣyān sa jagrāha caturo vedapāragān // ViP_3,4.7

ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ
vaiśampāyananāmānaṃ yajurvedasya cāgrahīt // ViP_3,4.8

jaiminiṃ sāmavedasya tathaivātharvavedavit
sumantus tasya śiṣyo 'bhūd vedavyāsasya dhīmataḥ // ViP_3,4.9

romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ
sūtaṃ jagrāha śiṣyaṃ sa itihāsapurāṇayoḥ // ViP_3,4.10

Ś2,D7,G3 ins.:

ārṣādi bahudhā sthānaṃ devarṣiracitāśrayam // ViP_3,4.10*2:1

itihāsam iti proktaṃ sthaviṣṭhādbhutakarmayuk // ViP_3,4.10*2:2

eka āsīd yajurvedas taṃ caturdhā vyakalpayat
cāturhotram abhūd yasmiṃs tena yajñam athākarot // ViP_3,4.11

ādhvaryavaṃ yajurbhis tu ṛgbhir hotraṃ tathā muniḥ
audgātraṃ sāmabhiś cakre brahmatvaṃ cāpy atharvabhiḥ // ViP_3,4.12

tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān muniḥ
yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ // ViP_3,4.13

rājñas tv atharvavedena sarvakarmāṇi sa prabhuḥ
kārayām āsa maitreya brahmatvaṃ ca yathāsthitiḥ // ViP_3,4.14

so 'yam eko mahāvedatarus tena pṛthakkṛtaḥ
caturdhā tu tato jātaṃ vedapādapakānanam // ViP_3,4.15

bibheda prathamaṃ vipra paila ṛgvedapādapam
indrapramataye prādād bāṣkalāya ca saṃhite // ViP_3,4.16

caturdhā sa bibhedātha bāṣkalo nijasaṃhitām
baudhyādibhyo dadau tās tu śiṣyebhyaḥ sa mahāmatiḥ // ViP_3,4.17

baudhyāgnimāṭharau tadvad yājñavalkyaparāśarau
pratiśākhās tu śākhāyās tasyās te jagṛhur mune // ViP_3,4.18

indrapramatir ekāṃ tu saṃhitāṃ svasutaṃ tataḥ
māṇḍukeyaṃ mahātmānaṃ maitreyādhyāpayat tadā // ViP_3,4.19

tasya śiṣyapraśiṣyebhyaḥ putraśiṣyān kramād yayau // ViP_3,4.20

vedamitras tu śākalyaḥ saṃhitāṃ tām adhītavān
cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ // ViP_3,4.21

tasya śiṣyās tu ye pañca teṣāṃ nāmāni me śṛṇu
mudgalo gālavaś caiva vātsyaḥ śālīya eva ca
śiśiraḥ pañcamaś cāsīt maitreya sumahāmuniḥ // ViP_3,4.22

D3,T1.3,G3 ins.:

etāni pañcanāmāni saṃhitāyāḥ samāśritāḥ // ViP_3,4.22*3

saṃhitātritayaṃ cakre śākapūṇir athetaraḥ
niruktam akarot tadvac caturthaṃ munisattama // ViP_3,4.23

krauñco vaitālakis tadvad balākaś ca mahāmuniḥ
niruktaś ca caturtho 'bhūd vedavedāṅgapāragaḥ // ViP_3,4.24

ity etāḥ pratiśākhābhyo 'py anuśākhā dvijottama
bāṣkalaś cāparās tisraḥ saṃhitāḥ kṛtavān dvija
śiṣyaḥ kālāyanir gārgyas tṛtīyaś ca tathā javaḥ // ViP_3,4.25

ity ete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ // ViP_3,4.26

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe caturtho 'dhyāyaḥ ]]

parāśara uvāca:

yajurvedataroḥ śākhāḥ saptaviṃśan mahāmatiḥ
vaiśampāyananāmāsau vyāsaśiṣyaś cakāra vai // ViP_3,5.1

śiṣyebhyaḥ pradadau tāś ca jagṛhus te 'py anukramāt // ViP_3,5.2

yājñavalkyas tu tasyābhūd brahmarātasuto dvija
śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā // ViP_3,5.3

ṛṣir yo 'dya mahāmerau samājenāgamiṣyati
tasya vai saptarātrāt tu brahmahatyā bhaviṣyati // ViP_3,5.4

pūrvam evaṃ munigaṇaiḥ samayo 'bhūt kṛto dvija
vaiśampāyana ekas tu taṃ vyatikrāntavāṃs tadā // ViP_3,5.5

svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭam aghātayat // ViP_3,5.6

śiṣyān āha ca bhoḥ śiṣyā brahmahatyāpahaṃ vratam
caradhvaṃ matkṛte sarve na vicāryam idaṃ tathā // ViP_3,5.7

athāha yājñavalkyas taṃ kim ebhir bhagavan dvijaiḥ
kleśitair alpatejobhiś cariṣye 'ham idaṃ vratam // ViP_3,5.8

tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ
mucyatāṃ yat tvayādhītaṃ matto viprāvamānaka // ViP_3,5.9

nistejaso vadasy etān yas tvaṃ brāhmaṇapuṃgavān
tena śiṣyeṇa nārtho 'sti mamājñābhaṅgakāriṇā // ViP_3,5.10

yājñavalkyas tataḥ prāha bhaktyaitat te mayoditam
mamāpy alaṃ tvayādhītaṃ yan mayā tad idaṃ dvija // ViP_3,5.11

parāśara uvāca:

ity uktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ
chardayitvā dadau tasmai yayau ca svecchayā muniḥ // ViP_3,5.12

yajūṃṣy atha visṛṣṭāni yājñavalkyena vai dvija
jagṛhus tittirībhūtvā taittirīyās tu te tataḥ // ViP_3,5.13

brahmahatyā vrataṃ cīrṇaṃ guruṇā coditais tu yaiḥ
carakādhvaryavas te tu caraṇān munisattama // ViP_3,5.14

yājñavalkyo 'pi maitreya prāṇāyāmaparāyaṇaḥ
tuṣṭāva praṇataḥ sūryaṃ yajūṃṣy abhilaṣaṃs tataḥ // ViP_3,5.15

yājñavalkya uvāca:

namaḥ savitre dvārāya mukter amitatejase
ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ // ViP_3,5.16

namo 'gnīṣomabhūtāya jagataḥ kāraṇātmane
bhāskarāya paraṃ tejaḥ sauṣumṇam uru bibhrate // ViP_3,5.17

kalākāṣṭhānimeṣādikālajñānātmane namaḥ
dhyeyāya viṣṇurūpāya paramākṣararūpiṇe // ViP_3,5.18

bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ
svadhāmṛtena ca pitṝṃs tasmai tṛptyātmane namaḥ // ViP_3,5.19

Ś,D2.7 ins.:

namo 'gnīsomabhūtāya sarvasiddhikarāya ca // ViP_3,5.19*4

himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ
tasmai trikālabhūtāya namaḥ sūryāya vedhase // ViP_3,5.20

apahanti tamo yaś ca jagato 'sya jagatpatiḥ
sattvadhāmadharo devo namas tasmai vivasvate // ViP_3,5.21

satkarmayogyo na jano naivāpaḥ śaucakāraṇam
yasminn anudite tasmai namo devāya bhāsvate // ViP_3,5.22

spṛṣṭo yadaṃśubhir lokaḥ kriyāyogyo 'bhijāyate
pavitratākāraṇāya tasmai śuddhātmane namaḥ // ViP_3,5.23

namaḥ savitre sūryāya bhāskarāya vivasvate
ādityāyādibhūtāya devādīnāṃ namo namaḥ // ViP_3,5.24

hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ
vahanti bhuvanālokacakṣuṣas taṃ namāmy aham // ViP_3,5.25

parāśara uvāca:

ity evamādibhis tena stūyamānaḥ stavai raviḥ
vājirūpadharaḥ prāha vrīyatām iti vāñchitam // ViP_3,5.26

yājñavalkyas tadā prāha praṇipatya divākaram
yajūṃṣi tāni me dehi yāni santi na me gurau // ViP_3,5.27

parāśara uvāca:

evam ukto dadau tasmai yajūṃṣi bhagavān raviḥ
ayātayāmasaṃjñāni yāni vetti na tadguruḥ // ViP_3,5.28

yajūṃṣi yair adhītāni tāni viprair dvijottama
vājinas te samākhyātāḥ sūryo 'śvaḥ so 'bhavad yataḥ // ViP_3,5.29

śākhābhedās tu teṣāṃ vai daśa pañca ca vājinām
kaṇvādyāḥ sumahābhāgā yājñavalkyapravartitāḥ // ViP_3,5.30

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe pañcamo 'dhyāyaḥ ]]

parāśara uvāca:

sāmavedataroḥ śākhā vyāsaśiṣyaḥ sa jaiminiḥ
krameṇa yena maitreya bibheda śṛṇu tan mama // ViP_3,6.1

Ś,D7 ins.:

ṛgyajuḥśākhiśākho 'yaṃ śākhāsaṃkhyyā prapañcitā // ViP_3,6.1*5:1

sāmātharvapurāṇoktaṃ śākhāsaṃjñātha kathyate // ViP_3,6.1*5:2

sumantus tasya putro 'bhūt sukarmāsyāpy abhūt sutaḥ
adhītavantāv ekaikāṃ saṃhitāṃ tau mahāmunī // ViP_3,6.2

sāhasraṃ saṃhitābhedaṃ sukarmā tatsutas tataḥ
cakāra taṃ ca tacchiṣyau jagṛhāte mahāvratau // ViP_3,6.3

Ś2,D7 ins.:

putram adhyāpayām āsa sumantum atha jaiminiḥ // ViP_3,6.3*6:1

sumantuś capi sumulaṃ putram adhyāpayan muniḥ // ViP_3,6.3*6:2

hiraṇyanābhaḥ kausalyaḥ pauṣpiñjiś ca dvijottama
udīcyāḥ sāmagāḥ śiṣyās tasya pañcadaśa smṛtāḥ // ViP_3,6.4

hiraṇyanābhāt tāvatyaḥ saṃhitā yair dvijottamaiḥ
gṛhītās te 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ // ViP_3,6.5

lokākṣiḥ kuthumiś caiva kuṣīdī lāṅgalis tathā
pauṣpiñjiśiṣyās tadbhedaiḥ saṃhitā bahulīkṛtāḥ // ViP_3,6.6

hiraṇyanābhaśiṣyaś ca caturviṃśatisaṃhitāḥ
provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ // ViP_3,6.7

taiś cāpi sāmavedo 'sau śākhābhir bahulīkṛtaḥ
atharvaṇām atho vakṣye saṃhitānāṃ samuccayam
atharvavedaṃ sa muniḥ sumantur amitadyutiḥ // ViP_3,6.8

śiṣyam adhyāpayām āsa kabandhaṃ so 'pi taṃ dvidhā
kṛtvā tu devadarśāya tathā pathyāya dattavān // ViP_3,6.9

devadarśasya śiṣyās tu maudgo brahmabalis tathā
śaulkāyaniḥ pippalādas tathānyo munisattama // ViP_3,6.10

pathyasyāpi trayaḥ śiṣyāḥ kṛtā yair dvija saṃhitāḥ
jājaliḥ kumudādiś ca tṛtīyaḥ śaunako dvija // ViP_3,6.11

śaunakas tu dvidhā kṛtvā dadāv ekāṃ tu babhrave
dvitīyāṃ saṃhitāṃ prādāt saindhavāya ca saṃjñine // ViP_3,6.12

saindhavān muñjakeśaś ca 'bhinad vedaṃ dvidhā punaḥ
nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca // ViP_3,6.13

caturthaḥ syād āṅgirasaḥ śāntikalpaś ca pañcamaḥ
śreṣṭhās tv atharvaṇām ete saṃhitānāṃ vikalpakāḥ // ViP_3,6.14

ākhyānaiś cāpy upākhyānair gāthābhiḥ kalpaśuddhibhiḥ
purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ // ViP_3,6.15

Ś2,D7 ins.:

svayaṃ dṛṣṭvārthakathanaṃ prāhur ākhyānakaṃ budhāḥ // ViP_3,6.15*7:1

śrutasyārthasya kathanam upākhyānaṃ pracakṣate // ViP_3,6.15*7:2

prakhyāto vyāsaśiṣyo 'bhūt sūto vai romaharṣaṇaḥ
purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ // ViP_3,6.16

sumatiś cāgnivarcāś ca mitrāyuḥ śāṃśapāyanaḥ
akṛtavraṇo 'tha sāvarṇiḥ ṣaṭ śiṣyās tasya cābhavan // ViP_3,6.17

kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ
romaharṣaṇikā cānyā tisṝṇāṃ mūlasaṃhitā // ViP_3,6.18

catuṣṭayenāpy etena saṃhitānām idaṃ mune // ViP_3,6.19

ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmam ucyate
aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate // ViP_3,6.20

brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā
tathānyaṃ nāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam // ViP_3,6.21

āgneyam aṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā
daśamaṃ brahmavaivartaṃ laiṅgam ekādaśaṃ smṛtam // ViP_3,6.22

vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam
caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam
mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param // ViP_3,6.23

D3,M0, ed. Veṅk. ins.:

mahāpurāṇāny etāni hy aṣṭādaśa mahāmune // ViP_3,6.23*8:1

tathā copapurāṇāni munibhiḥ kathitāni ca // ViP_3,6.23*8:2

sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca
sarveṣv eteṣu kathyante vaṃśānucaritaṃ ca yat // ViP_3,6.24

yad etat tava maitreya purāṇaṃ kathyate mayā
etad vaiṣṇavasaṃjñaṃ vai pādmasya samanantaram // ViP_3,6.25

sarge ca pratisarge ca vaṃśamanvantarādiṣu
kathyate bhagavān viṣṇur aśeṣeṣv eva sattama // ViP_3,6.26

aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ
purāṇaṃ dharmaśāstraṃ ca vidyā hy etāś caturdaśa // ViP_3,6.27

āyurvedo dhanurvedo gāndharvaś caiva te trayaḥ
arthaśāstraṃ caturthaṃ tu vidyā hy aṣṭādaśaiva tāḥ // ViP_3,6.28

jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ
rājarṣayaḥ punas tebhya ṛṣiprakṛtayas trayaḥ // ViP_3,6.29

iti śākhāḥ samākhyātāḥ śākhābhedās tathaiva ca
kartāraś caiva śākhānāṃ bhedahetus tathoditaḥ // ViP_3,6.30

sarvamanvantareṣv evaṃ śākhābhedāḥ samāḥ smṛtāḥ // ViP_3,6.31

prājāpatyā śrutir nityā tadvikalpās tv ime dvija // ViP_3,6.32

etat tavoditaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā
maitreya vedasaṃbaddhaṃ kim anyat kathayāmi te // ViP_3,6.33

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe ṣaṣṭho 'dhyāyaḥ ]]

maitreya uvāca:

yathāvat kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā guro
śrotum icchāmy ahaṃ tv ekaṃ tad bhavān prabravītu me // ViP_3,7.1

Ś2 ins.:

vedarāśir apāro 'sāv uktaḥ śākhāvibhāgataḥ // ViP_3,7.1*9:1

xxxx paro dharmo varṇādīnām athocyate // ViP_3,7.1*9:2

saptadvīpāni pātālavīthyaś ca sumahāmune
sapta lokāś ca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ // ViP_3,7.2

sthūlaiḥ sūkṣmais tathāsūkṣmaiḥ sūkṣmāt sūkṣmatarais tathā
sthūlaiḥ sthūlataraiś caitat sarvaṃ prāṇibhir āvṛtam // ViP_3,7.3

aṅgulasyāṣṭabhāgo 'pi na so 'sti munisattama
na santi prāṇino yatra karmabandhanibandhanāḥ // ViP_3,7.4

sarve caite vaśaṃ yānti yamasya bhagavan kila
āyuṣo 'nte tato yānti yātanās tatpracoditāḥ // ViP_3,7.5

yātanābhyaḥ paribhraṣṭā devādyāsv atha yoniṣu
jantavaḥ parivartante śāstrāṇām eṣa nirṇayaḥ // ViP_3,7.6

so 'ham icchāmi tac chrotuṃ yamasya vaśavartinaḥ
na bhavanti narā yena tat karma kathayāmalam // ViP_3,7.7

parāśara uvāca:

ayam eva mune praśno nakulena mahātmanā
pṛṣṭaḥ pitāmahaḥ prāha bhīṣmo yat tac chṛṇuṣva me // ViP_3,7.8

bhīṣma uvāca:

purā mamāgato vatsa sakhā kāliṅgako dvijaḥ
mām uvāca sa pṛṣṭo vai mayā jātismaro muniḥ // ViP_3,7.9

tenākhyātam idaṃ cedam itthaṃ caitad bhaviṣyati
tathā ca tad abhūd vatsa yathoktaṃ tena dhīmatā // ViP_3,7.10

sa pṛṣṭaś ca mayā bhūyaḥ śraddadhānena vai dvijaḥ
yad yad āha na tad dṛṣṭam anyathā hi mayā kvacit // ViP_3,7.11

ekadā tu mayā pṛṣṭam yad etad bhavatoditam
prāha kāliṅgako vipraḥ smṛtvā tasya muner vacaḥ // ViP_3,7.12

jātismareṇa kathitaṃ rahasyaṃ paramaṃ mama
yamakiṃkarayor yo 'bhūt saṃvādas taṃ bravīmi te // ViP_3,7.13

G1,M1.2 ins.:

narake pacyamānas tu yamena paribhāṣitaḥ // ViP_3,7.13*10:1

kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ // ViP_3,7.13*10:2

kāliṅga uvāca:

svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle
parihara madhusūdanaprapannān prabhur aham anyanṛṇāṃ na vaiṣṇavānām // ViP_3,7.14

aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ // ViP_3,7.15ab

M1.2 ins.:

hariguruvimukhān praśāsmi martyān haricaraṇapraṇatān namaskaromi
sugatim abhilaṣāmi vāsudevād aham api bhāgavatasthitāntarātmā // ViP_3,7.15ab*11

hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ // ViP_3,7.15cd

M1.2 ins.:

varṣaśatam apīha dharmyamānaṃ vrajati na kāñcanatāmayaḥ kadācit
bhagavati vimukhasya nāsti siddhir viṣam amṛtaṃ bhavatīti naitad asti // ViP_3,7.15*12:[1]

na hi śaśikaluṣacchaviḥ kadācit timiraparābhavatām upaiti candraḥ
bhavati hi harau sthitāntarātmā bhṛśamalino 'pi virājate manuṣyaḥ // ViP_3,7.15*12:[2]

vṛṣagaṇakaṇabhakṣaśaṃkaroktir daśabalapañcaśikhākṣapādavādān
mahad api suvicārya lokatantraṃ bhagavadupāsyam ṛte na siddhir asti // ViP_3,7.15*12:[3]

mukulitakarakuṅmalaiḥ surendraiḥ satatanamaskṛtapādapaṅkajāya
avihatagataye sanātanāya prathamajagatpataye namo 'stv ajāya // ViP_3,7.15*12:[4]

kaṭakamukuṭakarṇikādibhedaiḥ kanakam abhedam apīṣyate yathaikam
surapaśumanujādikalpanābhir harir akhilābhir udīryate tathaikaḥ // ViP_3,7.16

kṣitijalaparamāṇavo 'nilānte punar api yānti yathaikatāṃ dharitryāḥ
surapaśumanujādayas tathānte guṇakaluṣeṇa sanātanena tena // ViP_3,7.17

harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ
tam apagatasamastapāpabandhaṃ vraja parihṛtya yathāgnim ājyasiktam // ViP_3,7.18

iti yamavacanaṃ niśamya pāśī yamapuruṣas tam uvāca dharmarājam
kathaya mama vibho samastadhātur bhavati hareḥ khalu yādṛśo 'sya bhaktaḥ // ViP_3,7.19

yama uvāca:

na calati nijavarṇadharmato yaḥ samamatir ātmasuhṛdvipakṣapakṣe
na harati na ca hanti kiṃcid uccaiḥ sitamanasaṃ tam avaihi viṣṇubhaktam // ViP_3,7.20

kalikaluṣamalena yasya nātmā vimalamater malinīkṛto 'stamohe
manasi kṛtajanārdanaṃ manuṣyaṃ satatam avaihi harer atīva bhaktam // ViP_3,7.21

kanakam api rahasy avekṣya buddhyā tṛṇam iva yaḥ samavaiti vai parasvam
bhavati ca bhagavaty ananyacetāḥ puruṣavaraṃ tam avaihi viṣṇubhaktam // ViP_3,7.22

sphaṭikagiriśilāmalaḥ kva viṣṇur manasi nṛṇāṃ kva ca matsarādidoṣaḥ
na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ // ViP_3,7.23

vimalamatir amatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ
priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ // ViP_3,7.24

vasati hṛdi sanātane ca tasmin bhavati pumāñ jagato 'sya saumyarūpaḥ
kṣitirasam atiramyam ātmano 'ntaḥ kathayati cārutayaiva śālapotaḥ // ViP_3,7.25

yamaniyamavidhūtakalmaṣāṇām anudinam acyutasaktamānasānām
apagatamadamānamatsarāṇāṃ vraja bhaṭa dūratareṇa mānavānām // ViP_3,7.26

hṛdi yadi bhagavān anādir āste harir asiśaṅkhagadādharo 'vyayātmā
tadagham aghavighātakartṛbhinnaṃ bhavati kathaṃ sati cāndhakāram arke // ViP_3,7.27

harati paradhanaṃ nihanti jantūn vadati tathānṛtaniṣṭhurāṇi yaś ca
aśubhajanitadurmadasya puṃsaḥ kaluṣamater hṛdi tasya nāsty anantaḥ // ViP_3,7.28

na sahati parasaṃpadaṃ vinindāṃ kaluṣamatiḥ kurute satām asādhuḥ
na yajati na dadāti yaś ca santaṃ manasi na tasya janārdano 'dhamasya // ViP_3,7.29

paramasuhṛdi bāndhave kalatre sutatanayāpitṛmātṛbhṛtyavarge
śaṭhamatir upayāti yo 'rthatṛṣṇāṃ tam adhamaceṣṭam avaihi nāsya bhaktam // ViP_3,7.30

aśubhamatir asatpravṛttisaktaḥ satatam anāryaviśālasaṅgamattaḥ
anudinakṛtapāpabandhayatnaḥ puruṣapaśur na hi vāsudevabhaktaḥ // ViP_3,7.31

sakalam idam ahaṃ ca vāsudevaḥ paramapumān parameśvaraḥ sa ekaḥ
iti matir amalā bhavaty anante hṛdayagate vraja tān vihāya dūrāt // ViP_3,7.32

kamalanayana vāsudeva viṣṇo dharaṇidharācyuta śaṅkhacakrapāṇe
bhava śaraṇam itīrayanti ye vai tyaja bhaṭa dūratareṇa tān apāpān // ViP_3,7.33

vasati manasi yasya so 'vyayātmā puruṣavarasya na tasya dṛṣṭipāte
tava gatir athavā mamāsti cakra pratihatavīryabalasya so 'nyalokyaḥ // ViP_3,7.34

kāliṅga uvāca:

iti nijabhaṭaśāsanāya devo ravitanayaḥ sa kilāha dharmarājaḥ
mama kathitam idaṃ ca tena tubhyaṃ kuruvara samyag idaṃ mayāpi coktam // ViP_3,7.35

bhīṣma uvāca:

nakulaitan mamākhyātaṃ pūrvaṃ tena dvijanmanā
kaliṅgadeśād abhyetya prīyatā sumahātmanā // ViP_3,7.36

mayāpy etad yathānyāyaṃ samyag vatsa tavoditam
yathā viṣṇum ṛte nānyat trāṇaṃ saṃsārasāgare // ViP_3,7.37

kiṃkarā daṇḍapāśau vā na yamo na ca yātanā
samarthās tasya yasyātmā keśavālambanaḥ sadā // ViP_3,7.38

parāśara uvāca:

etan mune tavākhyātaṃ gītaṃ vaivasvatena yat
tvatpraśnānugataṃ samyak kim anyac chrotum icchasi // ViP_3,7.39

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe saptamo 'dhyāyaḥ ]]

maitreya uvāca:

bhagavan bhagavān devaḥ saṃsāravijigīṣubhiḥ
samākhyāhi jagannātho viṣṇur ārādhyate yathā // ViP_3,8.1

D7 ins.:

viṣṇubhaktādicihnaṃ yo nijadharmaḥ puroditaḥ // ViP_3,8.1*13:1

tam evātisphuṭaṃ vaktuṃ pañcādhyāyī vidhīyate // ViP_3,8.1*13:2

ārādhitāc ca govindād ārādhanaparair naraiḥ
yat prāpyate phalaṃ śrotuṃ tac cecchāmi mahāmune // ViP_3,8.2

parāśara uvāca:

yat pṛcchati bhavān etat sagareṇa mahātmanā
aurvaḥ prāha yathā pṛṣṭas tan me kathayataḥ śṛṇu // ViP_3,8.3

sagaraḥ praṇipatyedam aurvaṃ papraccha bhārgavam
viṣṇor ārādhanopāyasaṃbandhaṃ munisattama // ViP_3,8.4

phalaṃ cārādhite viṣṇau yat puṃsām abhijāyate
sa cāha pṛṣṭo yat tena tan maitreyākhilaṃ śṛṇu // ViP_3,8.5

aurva uvāca:

bhaumān manorathān svargaṃ svargavandyaṃ tathāspadam
prāpnoty ārādhite viṣṇau nirvāṇam api cottamam // ViP_3,8.6

yad yad icchati yāvac ca phalam ārādhite 'cyute
tat tad āpnoti rājendra bhūri svalpam athāpi vā // ViP_3,8.7

yat tu pṛcchasi bhūpāla katham ārādhyate hi saḥ
tad ahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me // ViP_3,8.8

varṇāśramācāravatā puruṣeṇa paraḥ pumān
viṣṇur ārādhyate panthā nānyas tattoṣakāraṇam // ViP_3,8.9

yajan yajñān yajaty enaṃ japaty enaṃ japan nṛpa
ghnaṃs tathānyān hinasty enaṃ sarvabhūto yato hariḥ // ViP_3,8.10

tasmāt sadācāravatā puruṣeṇa janārdanaḥ
ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā // ViP_3,8.11

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ca pṛthivīpate
svadharmatatparo viṣṇum ārādhayati nānyathā // ViP_3,8.12

parāpavādaṃ paiśunyam anṛtaṃ ca na bhāṣate
anyodvegakaraṃ vāpi toṣyate tena keśavaḥ // ViP_3,8.13

parapatnīparadravyaparahiṃsāsu yo matim
na karoti pumān bhūpa toṣyate tena keśavaḥ // ViP_3,8.14

na tāḍayati no hanti prāṇino 'nyāṃś ca dehinaḥ
yo manuṣyo manuṣyendra toṣyate tena keśavaḥ // ViP_3,8.15

devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ
toṣyate tena govindaḥ puruṣeṇa nareśvara // ViP_3,8.16

yathātmani ca putre ca sarvabhūteṣu yas tathā
hitakāmo haris tena toṣyate sarvadā sukham // ViP_3,8.17

yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam
viśuddhacetasā viṣṇus toṣyate tena sarvadā // ViP_3,8.18

varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama
teṣu tiṣṭhan naro viṣṇum ārādhayati nānyathā // ViP_3,8.19

sagara uvāca:

tad ahaṃ śrotum icchāmi varṇadharmān aśeṣataḥ
tathaivāśramadharmāṃś ca dvijavarya bravīhi tān // ViP_3,8.20

aurva uvāca:

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam
tvam ekāgramanā bhūtvā śṛṇu dharmān mayoditān // ViP_3,8.21

dānaṃ dadyād yajed devān yajñaiḥ svādhyāyatatparaḥ
nityodakī bhaved vipraḥ kuryāc cāgniparigraham // ViP_3,8.22

vṛttyarthaṃ yājayec cānyān anyān adhyāpayet tathā
kuryāt pratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ // ViP_3,8.23

sarvalokahitaṃ kuryān nāhitaṃ kasyacid dvijaḥ
maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam // ViP_3,8.24

grāvṇi ratne ca pārakye samabuddhir bhaved dvijaḥ
ṛtāv abhigamaḥ patnyāṃ śasyate cāsya pārthiva // ViP_3,8.25

dānāni dadyād icchāto dvijebhyaḥ kṣatriyo 'pi hi
yajec ca vividhair yajñair adhīyīta ca pārthivaḥ // ViP_3,8.26

śastrājīvo mahīrakṣā pravarā tasya jīvikā
tasyāpi prathame kalpe pṛthivīparipālanam // ViP_3,8.27

dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ
bhavanti nṛpater aṃśā yato yajñādikarmaṇām // ViP_3,8.28

duṣṭānāṃ śāsanād rājā śiṣṭānāṃ paripālanāt
prāpnoty abhimatāṃl lokān varṇasaṃsthākaro nṛpaḥ // ViP_3,8.29

paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara
vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ // ViP_3,8.30

tasyāpy adhyayanaṃ yajño dānaṃ dharmaś ca śasyate
nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām // ViP_3,8.31

dvijātisaṃśrayaṃ karma tādarthyaṃ tena poṣaṇam
krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā // ViP_3,8.32

M0.3,ed. Veṅk. ins.:

śūdrasya sannatiḥ śaucaṃ sevā svāminy amāyayā // ViP_3,8.32*14:1

amantrayajñā hy aste 'yaṃ tatsaṅgo viprarakṣaṇam // ViP_3,8.32*14:2

dānaṃ ca dadyāc chūdro 'pi pākayajñair yajeta ca
pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai // ViP_3,8.33

bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ
ṛtukālābhigamanaṃ svadāreṣu mahīpate // ViP_3,8.34

dayā samastabhūteṣu titikṣā nābhimānitā
satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā // ViP_3,8.35

Ś2,D7 ins.:

śarīraṃ yā tṛtīyena svaśubhenāpi karmaṇā // ViP_3,8.35*15:1

atyantaṃ na tu kartavyam anāyāsaḥ sa ucyate // ViP_3,8.35*15:2

maitry aspṛhā tathā tadvad akārpaṇyaṃ nareśvara
anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ // ViP_3,8.36

āśramāṇāṃ ca sarveṣām ete sāmānyalakṣaṇāḥ
guṇāṃs tathāpaddharmāṃś ca viprādīnām imāñ chṛṇu // ViP_3,8.37

kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi
rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ // ViP_3,8.38

sāmarthye sati tat tyājyam ubhābhyām api pārthiva
tad evāpadi kartavyaṃ na kuryāt karmasaṃkaram // ViP_3,8.39

ity ete kathitā rājan varṇadharmā mayā tava
dharmam āśramiṇāṃ samyag bruvato me niśāmaya // ViP_3,8.40

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe 'ṣṭamo 'dhyāyaḥ ]]

aurva uvāca:

bālaḥ kṛtopanayano vedāharaṇatatparaḥ
gurugehe vased bhūpa brahmacārī samāhitaḥ // ViP_3,9.1

śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ
vratāni caratā grāhyo vedaś ca kṛtabuddhinā // ViP_3,9.2

ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ
upatiṣṭhet tathā kuryād guror apy abhivādanam // ViP_3,9.3

sthite tiṣṭhed vrajed yāte nīcair āsīta cāsati
śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret // ViP_3,9.4

tenaivoktaḥ paṭhed vedaṃ nānyacittaḥ puraḥ sthitaḥ
anujñātaś ca bhikṣānnam aśnīyād guruṇā tataḥ // ViP_3,9.5

avagāhed apaḥ pūrvam ācāryeṇāvagāhitāḥ
samijjalādikaṃ cāsya kālyaṃ kālyam upānayet // ViP_3,9.6

gṛhītagrāhyavedaś ca tato 'nujñām avāpya vai
gārhasthyam āvaset prājño niṣpannaguruniṣkṛtiḥ // ViP_3,9.7

vidhināvāptadāras tu dhanaṃ prāpya svakarmaṇā
gṛhasthakāryam akhilaṃ kuryād bhūpāla śaktitaḥ // ViP_3,9.8

nivāpena pitṝn arced yajñair devāṃs tathātithīn
annair munīṃś ca svādhyāyair apatyena prajāpatim // ViP_3,9.9

balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat
prāpnoti lokān puruṣo nijakarmasamārjitān // ViP_3,9.10

bhikṣābhujaś ca ye kecit parivrāḍbrahmacāriṇaḥ
te 'py atraiva pratiṣṭhante gārhasthyaṃ tena vai param // ViP_3,9.11

vedāharaṇakāryeṇa tīrthasnānāya ca prabho
aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca // ViP_3,9.12

aniketā hy anāhārā yatrasāyaṃgṛhās tu ye
teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonir eva ca // ViP_3,9.13

teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa
gṛhāgatānāṃ dadyāc ca śayanāsanabhojanam // ViP_3,9.14

atithir yasya bhagnāśo gṛhāt pratinivartate
sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // ViP_3,9.15

avajñānam ahaṃkāro dambhaś caiva gṛhe sataḥ
paritāpopaghātau ca pāruṣyaṃ ca na śasyate // ViP_3,9.16

yas tu samyak karoty evaṃ gṛhasthaḥ paramaṃ vidhim
sarvabandhavimukto 'sau lokān āpnoty anuttamān // ViP_3,9.17

vayaḥpariṇatau rājan kṛtakṛtyo gṛhāśramī
putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā // ViP_3,9.18

parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ
bhūmiśāyī bhavet tatra muniḥ sarvātithir nṛpa // ViP_3,9.19

carmakāśakuśaiḥ kuryāt paridhānottarīyake
tadvat triṣavaṇaṃ snānaṃ śastam asya nareśvara // ViP_3,9.20

devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam
bhikṣābalipradānaṃ ca śastam asya nareśvara // ViP_3,9.21

vanyasnehena gātrāṇām abhyaṅgaś cāsya śasyate
tapasyataś ca rājendra śītoṣṇādisahiṣṇutā // ViP_3,9.22

yas tv etāṃ niyataś caryāṃ vānaprasthaś caren muniḥ
sa dahaty agnivad doṣāñ jayel lokāṃś ca śāśvatān // ViP_3,9.23

caturthaś cāśramo bhikṣoḥ procyate yo manīṣibhiḥ
tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi // ViP_3,9.24

putradravyakalatreṣu tyaktasneho narādhipa
caturtham āśramasthānaṃ gacchen nirdhūtamatsaraḥ // ViP_3,9.25

traivargikāṃs tyajet sarvān ārambhān avanīpate
mitrādiṣu samo maitraḥ samasteṣv eva jantuṣu // ViP_3,9.26

jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit
yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃś ca varjayet // ViP_3,9.27

ekarātrasthitir grāme pañcarātrasthitiḥ pure
tathā tiṣṭhed yathā prītir dveṣo vā nāsya jāyate // ViP_3,9.28

prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane
kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭed gṛhān // ViP_3,9.29

kāmaḥ krodhas tathā darpamohalobhādayaś ca ye
tāṃs tu doṣān parityajya parivrāḍ nirmamo bhavet // ViP_3,9.30

abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ
na tasya sarvabhūtebhyo bhayam utpadyate kvacit // ViP_3,9.31

kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti
vipras tu bhikṣopagatair havirbhiś citāgninā sa vrajati sma lokān // ViP_3,9.32

mokṣāśramaṃ yaś carate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ
anindhanaṃ jyotir iva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ // ViP_3,9.33

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe navamo 'dhyāyaḥ ]]

sagara uvāca:

kathitaṃ cāturāśramyaṃ cāturvarṇyakriyās tathā
puṃsaḥ kriyām ahaṃ śrotum icchāmi dvijasattama // ViP_3,10.1

nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsām aśeṣataḥ
samākhyāhi bhṛguśreṣṭha sarvajño hy asi me mataḥ // ViP_3,10.2

aurva uvāca:

yad etad uktaṃ bhavatā nityanaimittikāśritam
tad ahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa // ViP_3,10.3

jātasya jātakarmādi kriyākāṇḍam aśeṣataḥ
putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam // ViP_3,10.4

yugmāṃs tu prāṅmukhān viprān bhojayen manujeśvara
yathāvṛtti tathā kuryād daivaṃ pitryaṃ dvijanmanām // ViP_3,10.5

dadhnā yavaiḥ sabadarair miśrān piṇḍān mudā yutaḥ
nāndīmukhebhyas tīrthena dadyād daivena pārthiva // ViP_3,10.6

prājāpatyena vā sarvam upacāraṃ pradakṣiṇam
kurvīta tat tathāśeṣavṛddhikāleṣu bhūpate // ViP_3,10.7

tataś ca nāma kurvīta pitaiva daśame 'hani
devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam // ViP_3,10.8

Ś,D7 ins.:

nāmadheyaṃ daśamyāṃ tu kecid icchanti pārthiva // ViP_3,10.8*16:1

dvādaśyām athavā rājan māse pūrṇe 'thavā pare // ViP_3,10.8*16:2

śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam
guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ // ViP_3,10.9

nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā
nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryāt samākṣaram // ViP_3,10.10

nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam
sukhoccāryaṃ tu tan nāma kuryād yat pravaṇākṣaram // ViP_3,10.11

tato 'nantarasaṃskārasaṃskṛto guruveśmani
yathoktaṃ vidhim āśritya kuryād vidyāparigraham // ViP_3,10.12

gṛhītavidyo gurave dattvā ca gurudakṣiṇām
gārhasthyam icchan bhūpāla kuryād dāraparigraham // ViP_3,10.13

brahmacaryeṇa vā kālaṃ kuryāt saṃkalpapūrvakam
guroḥ śuśrūṣaṇaṃ kuryāt tatputrāder athāpi vā // ViP_3,10.14

vaikhānaso vāpi bhavet parivrāḍ athavecchayā
pūrvasaṃkalpitaṃ yādṛk tādṛk kuryān mahīpate // ViP_3,10.15

varṣair ekaguṇāṃ bhāryām udvahet triguṇaḥ svayam
nātikeśām akeśāṃ vā nātikṛṣṇāṃ na piṅgalām // ViP_3,10.16

nisargato vikalāṅgīm adhikāṅgīṃ ca nodvahet
nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm // ViP_3,10.17

na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ
na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim // ViP_3,10.18

na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca
nātibaddhekṣaṇāṃ tadvad vṛttākṣīṃ nodvahet striyam // ViP_3,10.19

yasyāś ca lomaśe jaṅghe gulphau yasyās tathonnatau
kūpo yasyā hasantyāś ca gaṇḍayos tāṃ ca nodvahet // ViP_3,10.20

Ś1,Ñ,V1,B1.2,D8 ins.:

nodvahet tādṛśīṃ kanyāṃ prājñaḥ kāryaviśāradaḥ // ViP_3,10.20*17

nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām
āpīnahastapādāṃ ca na kanyām udvahed budhaḥ // ViP_3,10.21

na vāmanāṃ nātidīrghāṃ nodvahet saṃhatabhruvam
na cāticchidradaśanāṃ na karālamukhīṃ naraḥ // ViP_3,10.22

pañcamīṃ mātṛpakṣāc ca pitṛpakṣāc ca saptamīm
gṛhasthas tūdvahet kanyāṃ nyāyyena vidhinā nṛpa // ViP_3,10.23

brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ
gāndharvarākṣasau cānyau paiśācaś cāṣṭamo 'dhamaḥ // ViP_3,10.24

Ś,D7 ins.:

yajñeṣu ṛtvije daiva ādāyārṣas tu godvayam // ViP_3,10.24*18:1

sahau tau caratāṃ dharmaṃ prājāpatyo vidhiḥ smṛtaḥ // ViP_3,10.24*18:2

eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ
kurvīta dārāharaṇaṃ tenānyaṃ parivarjayet // ViP_3,10.25

sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitas tayā
samudvahed dadāty etat samyagūḍhaṃ mahāphalam // ViP_3,10.26

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe daśamo 'dhyāyaḥ ]]

sagara uvāca:

gṛhasthasya sadācāraṃ śrotum icchāmy ahaṃ mune
lokād asmāt parasmāc ca yam ātiṣṭhan na hīyate // ViP_3,11.1

aurva uvāca:

śrūyatāṃ pṛthivīpāla sadācārasya lakṣaṇam
sadācāravatā puṃsā jitau lokāv ubhāv api // ViP_3,11.2

sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ
teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate // ViP_3,11.3

saptarṣayo 'tha manavaḥ prajānāṃ patayas tathā
sadācārasya vaktāraḥ kartāraś ca mahīpate // ViP_3,11.4

brāhme muhūrte svasthe ca mānase matimān nṛpa
vibuddhaś cintayed dharmam arthaṃ cāsyāvirodhinam // ViP_3,11.5

apīḍayā tayoḥ kāmam ubhayor api cintayet
dṛṣṭādṛṣṭavināśāya trivarge samadarśitā // ViP_3,11.6

parityajed arthakāmau dharmapīḍākarau nṛpa
dharmam apy asukhodarkaṃ lokavikruṣṭam eva ca // ViP_3,11.7

tataḥ kalyaṃ samutthāya kuryān maitraṃ nareśvara // ViP_3,11.8

nairṛtyām iṣuvikṣepam atītyābhyadhikaṃ bhuvaḥ
dūrād āvasathān mūtraṃ purīṣaṃ ca samutsṛjet // ViP_3,11.9

pādāvasecanocchiṣṭe prakṣipen na gṛhāṅgaṇe // ViP_3,11.10

ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃs tathā
guruṃ dvijātīṃś ca budho na meheta kadācana // ViP_3,11.11

na kṛṣṭe sasyamadhye vā govraje janasaṃsadi
na vartmani na nadyāditīrtheṣu puruṣarṣabha // ViP_3,11.12

nāpsu naivāmbhasas tīre śmaśāne na samācaret
utsargaṃ vai purīṣasya mūtrasya ca visarjanam // ViP_3,11.13

udaṅmukho divā mūtraṃ viparītamukho niśi
kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva // ViP_3,11.14

tṛṇair āstīrya vasudhāṃ vastraprāvṛtamastakaḥ
tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet // ViP_3,11.15

valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā
śaucāvaśiṣṭāṃ gehāc ca nādadyāl lepasaṃbhavām // ViP_3,11.16

antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva
parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane // ViP_3,11.17

ekā liṅge gude tisro daśa vāmakare nṛpa // ViP_3,11.18ab

After 18a T2.3,G2 ins.:

.... .... ubhayor mṛdvayaṃ smṛtam // ViP_3,11.18a*19:1

pañcāpāne gṛhasthasya .... .... // ViP_3,11.18a*19:2

hastadvaye ca saptānyā mṛdaḥ śaucopapādikāḥ // ViP_3,11.18cd

acchenāgandhaphenena jalenābudbudena ca
ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ // ViP_3,11.19

niṣpāditāṅghriśaucas tu pādāv abhyukṣya vai punaḥ
triḥ pibet salilaṃ tena tathā dviḥ parimārjayet // ViP_3,11.20

śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet
bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet // ViP_3,11.21

Ś2,D7 ins.:

prakṣālya pādau hastau ca triḥ pibed ambu vīkṣitam // ViP_3,11.21*20:1

saṃvṛtyāṅguṣṭhamūlena dviḥ pramṛjet tato mukham // ViP_3,11.21*20:2

saṃhatābhis tribhiḥ pūrvaṃ soṣṭaṃ tu samupaspṛśet // ViP_3,11.21*20:3

aṅguṣṭhena pradeśinyā xxxxxxxx [lacuna] // ViP_3,11.21*20:4

aṅguṣṭhānāmikābhyāṃ ca cakṣuḥ śrotraṃ punaḥ punaḥ // ViP_3,11.21*20:5

kaniṣṭhāṅguṣṭhato nābhiṃ hṛdayaṃ tu talena vai // ViP_3,11.21*20:6

sarvāṅgeṣu śiraḥ paścāc cāśreṇa [??] saṃspṛśed iti // ViP_3,11.21*20:7

svācāntaś ca tataḥ kuryāt pumān keśaprasādhanam
ādarśāñjanamāṅgalyaṃ durvādyālambhanāni ca // ViP_3,11.22

tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam
kurvīta śraddhāsaṃpanno yajec ca pṛthivīpate // ViP_3,11.23

somasaṃsthā haviḥsaṃsthāḥ pākasaṃsthāś ca saṃsthitāḥ
dhane yato manuṣyāṇāṃ yatetāto dhanārjane // ViP_3,11.24

nadīnadataḍāgeṣu devakhātajaleṣu ca
nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca // ViP_3,11.25

kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi
snāyītoddhṛtatoyena athavā bhuvy asaṃbhave // ViP_3,11.26

śucivastradharaḥ snāto devarṣipitṛtarpaṇam
teṣām eva hi tīrthena kurvīta susamāhitaḥ // ViP_3,11.27

trir apaḥ prīṇanārthāya devānām apavarjayet
tatharṣīṇāṃ yathānyāyaṃ sakṛc cāpi prajāpateḥ // ViP_3,11.28

pitṝṇāṃ prīṇanārthāya trir apaḥ pṛthivīpate
pitāmahebhyaś ca tathā prīṇayet prapitāmahān // ViP_3,11.29

mātāmahāya tatpitre tatpitre ca samāhitaḥ
dadyāt paitreṇa tīrthena kāmyaṃ cānyac chṛṇuṣva me // ViP_3,11.30

mātre pramātre tanmātre gurupatnyai tathā nṛpa
gurave mātulādīnāṃ snigdhamitrāya bhūbhuje // ViP_3,11.31

idaṃ cāpi japed ambu dadyād ātmecchayā nṛpa
upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ // ViP_3,11.32

devāsurās tathā yakṣā nāgā gandharvarākṣasāḥ
piśācā guhyakāḥ siddhāḥ kūṣmāṇḍās taravaḥ khagāḥ // ViP_3,11.33

jalecarā bhūnilayā vāyvādhārāś ca jantavaḥ
tṛptim ete prayāntv āśu maddattenāmbunākhilāḥ // ViP_3,11.34

narakeṣu samasteṣu yātanāsu ca ye sthitāḥ
teṣām āpyāyanāyaitad dīyate salilaṃ mayā // ViP_3,11.35

ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ
te tṛptim akhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ // ViP_3,11.36

yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām
idam apy akṣayaṃ cāstu mayā dattaṃ tilodakam // ViP_3,11.37

kāmyodakapradānaṃ te mayaitat kathitaṃ nṛpa
yad dattvā prīṇayed etan manuṣyaḥ sakalaṃ jagat
jagadāpyāyanodbhūtaṃ puṇyam āpnoti cānagha // ViP_3,11.38

dattvā kāmyodakaṃ samyag etebhyaḥ śraddhayānvitaḥ
ācamya ca tato dadyāt sūryāya salilāñjalim // ViP_3,11.39

namo vivasvate brahman bhāsvate viṣṇutejase
jagatsavitre śucaye savitre karmadāyine // ViP_3,11.40

tato gṛhārcanaṃ kuryād abhīṣṭasurapūjanam
jalābhiṣekapuṣpāṇāṃ dhūpādeś ca nivedanaiḥ // ViP_3,11.41

apūrvam agnihotraṃ ca kuryāt prāg brahmaṇe tataḥ // ViP_3,11.42

prajāpatiṃ samuddiśya dadyād āhutim ādarāt
gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt // ViP_3,11.43

taccheṣaṃ maṇikebhyo 'tha parjanyebhyaḥ kṣipet tataḥ
dvāre dhātur vidhātuś ca madhye ca brahmaṇaḥ kṣipet // ViP_3,11.44

gṛhasya puruṣavyāghra digdevān api me śṛṇu // ViP_3,11.45

indrāya dharmarājāya varuṇāya tathendave
prācyādiṣu budho dadyād dhutaśeṣātmakaṃ balim // ViP_3,11.46

prāguttare ca digbhāge dhanvantaribaliṃ budhaḥ
nirvaped vaiśvadevaṃ ca karma kuryād ataḥ param // ViP_3,11.47

vāyavye vāyave dikṣu samastāsu tato diśām
brahmaṇe cāntarikṣāya bhānave ca kṣiped balim // ViP_3,11.48

viśvedevān viśvabhūtāṃs tathā viśvapatīn pitṝn
yakṣmāṇaṃ ca samuddiśya baliṃ dadyān nareśvara // ViP_3,11.49

tato 'nyad annam ādāya bhūmibhāge śucau budhaḥ
dadyād aśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ // ViP_3,11.50

devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ
pretāḥ piśācās taravaḥ samastā ye cānnam icchanti mayā pradattam // ViP_3,11.51

pipīlikāḥ kīṭapataṃgakādyā bubhukṣitāḥ karmanibandhabaddhāḥ
prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu // ViP_3,11.52

yeṣāṃ na mātā na pitā na bandhur naivānnasiddhir na tadānnam asti
tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu // ViP_3,11.53

bhūtāni sarvāṇi tathānnam etad ahaṃ ca viṣṇur na yato 'nyad asti
tasmād ahaṃ bhūtanikāyabhūtam annaṃ prayacchāmi bhavāya teṣām // ViP_3,11.54

caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ
tṛptyartham annaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu // ViP_3,11.55

ity uccārya naro dadyād annaṃ śraddhāsamanvitaḥ
bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ // ViP_3,11.56

śvacaṇḍālavihaṃgānāṃ bhuvi dadyāt tato naraḥ
ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ // ViP_3,11.57

tato godohamātraṃ vai kālaṃ tiṣṭhed gṛhāṅgaṇe
atithigrahaṇārthāya tadūrdhvaṃ vā yathecchayā // ViP_3,11.58

atithiṃ tatra saṃprāptaṃ pūjayet svāgatādinā
tathāsanapradānena pādaprakṣālanena ca // ViP_3,11.59

śraddhayā cānnadānena priyapraśnottareṇa ca
gacchataś cānuyānena prītim utpādayed gṛhī // ViP_3,11.60

ajñātakulanāmānam anyataḥ samupāgatam
pūjayed atithiṃ samyaṅ naikagrāmanivāsinam // ViP_3,11.61

akiṃcanam asaṃbandham anyadeśād upāgatam
asaṃpūjyātithiṃ bhuñjan bhoktukāmaṃ vrajaty adhaḥ // ViP_3,11.62

svādhyāyagotracaraṇam apṛṣṭvā ca tathā kulam
hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī // ViP_3,11.63

pitrarthaṃ cāparaṃ vipram ekam apy āśayen nṛpa
taddeśyaṃ viditācārasaṃbhūtiṃ pāñcayajñikam // ViP_3,11.64

annāgraṃ ca samuddhṛtya hantakāropakalpitam
nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet // ViP_3,11.65

dadyāc ca bhikṣātritayaṃ parivrāḍbrahmacāriṇām
icchayā ca budho dadyād vibhave saty avāritam // ViP_3,11.66

ity ete 'tithayaḥ proktāḥ prāguktā bhikṣavaś ca ye
caturaḥ pūjayed etān nṛyajñarṇāt pramucyate // ViP_3,11.67

atithir yasya bhagnāśo gṛhād yāty anyatomukhaḥ
sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // ViP_3,11.68

dhātā prajāpatiḥ śakro vahnir vasugaṇo 'ryamā
praviśyātithim ete vai bhuñjante 'nnaṃ nareśvara // ViP_3,11.69

D1,M1 ins.:

ye ca viṣṇuparā nityaṃ ye ca vikhānasāśramāḥ // ViP_3,11.69*21:1

pañcarātraṃ vidhānajñā ye ca viṣṇuparāyaṇāḥ // ViP_3,11.69*21:2

viṣṇurūpadharā ye te viṣṇum eva samāśritāḥ // ViP_3,11.69*21:3

sarvo viṣṇumayo loka iti matvā sthitāś ca ye // ViP_3,11.69*21:4

sarva ete hy atithayo mṛṣyā vai sārvakālikam // ViP_3,11.69*21:5

eteṣām ekam atithiṃ pūjayet puṇyalokabhāk // ViP_3,11.69*21:6

tasmād atithipūjāyāṃ yateta satataṃ naraḥ
sa kevalam aghaṃ bhuṅkte yo bhuṅkte tv atithiṃ vinā // ViP_3,11.70

tataḥ suvāsinīduḥkhigarbhiṇīvṛddhabālakān
bhojayet saṃskṛtānnena prathamaṃ caramaṃ gṛhī // ViP_3,11.71

abhuktavatsu caiteṣu bhuñjan bhuṅkte 'tiduṣkṛtam
mṛtaś ca narakaṃ gatvā śleṣmabhug jāyate naraḥ // ViP_3,11.72

asnātāśī malaṃ bhuṅkte hy ajapī pūyaśoṇitam
asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt // ViP_3,11.73

T3, ed. Veṅk. ins. after 73, G2 after 73ab, D3 before 74ab:

abhūtāśī kṛmiṃ bhuṅkte adātā viṣam aśnute // ViP_3,11.73*22

tasmāc chṛṇuṣva rājendra yathā bhuñjīta vai gṛhī
bhuñjataś ca yathā puṃsaḥ pāpabandho na jāyate // ViP_3,11.74

iha cārogyam atulaṃ balavṛddhis tathā nṛpa
bhavaty ariṣṭaśāntiś ca vairipakṣābhicārikā // ViP_3,11.75

snāto yathāvat kṛtvā ca devarṣipitṛtarpaṇam
praśastaratnapāṇiś ca bhuñjīta prayato gṛhī // ViP_3,11.76

kṛte jape hute vahnau śuddhavastradharo nṛpa
dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca
puṇyagandhadharaḥ śastamālyadhārī nareśvara // ViP_3,11.77

naikavastradharo 'thārdrapāṇipādo nareśvara
viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ // ViP_3,11.78

prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ
annaṃ praśastaṃ pathyaṃ ca prokṣitaṃ prokṣaṇodakaiḥ // ViP_3,11.79

na kutsitāhṛtaṃ naiva jugupsāvad asaṃskṛtam
dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyas tathā gṛhī // ViP_3,11.80

praśastaśuddhapātreṣu bhuñjītākupito nṛpa // ViP_3,11.81

nāsandīsaṃsthite pātre nādeśe ca nareśvara
nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye // ViP_3,11.82

mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa
anyatra phalamāṃsebhyaḥ śuṣkaśākādikāṃs tathā // ViP_3,11.83

tadvad bādarikebhyaś ca guḍapakvebhya eva ca
bhuñjītoddhṛtasārāṇi na kadācin nareśvara // ViP_3,11.84

nāśeṣaṃ puruṣo 'śnīyād anyatra jagatīpate
madhvambudadhisarpibhyaḥ saktubhyaś ca vivekavān // ViP_3,11.85

aśnīyāt tanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam
lavaṇāmlau tathā madhye kaṭutiktādikaṃ tataḥ // ViP_3,11.86

prāg dravaṃ puruṣo 'śnan vai madhye ca kaṭhināśanam
punar ante dravāśī tu balārogye na muñcati // ViP_3,11.87

anindyaṃ bhakṣayed itthaṃ vāgyato 'nnam akutsayan
pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanāya tat // ViP_3,11.88

bhuktvā samyag athācamya prāṅmukhodaṅmukho 'pi vā
yathāvat punar ācāmet pāṇī prakṣālya mūlataḥ // ViP_3,11.89

svasthaḥ praśāntacittas tu kṛtāsanaparigrahaḥ
abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ // ViP_3,11.90

agnir āpyāyayatv annaṃ pārthivaṃ pavaneritaḥ
dattāvakāśaṃ nabhasā jarayatv astu me sukham // ViP_3,11.91

annaṃ balāya me bhūmer apām agnyanilasya ca
bhavatv etat pariṇatau mamāstv avyāhataṃ sukham // ViP_3,11.92

prāṇāpānasamānānām udānavyānayos tathā
annaṃ puṣṭikaraṃ cāstu mamāstv avyāhataṃ sukham // ViP_3,11.93

agastir agnir vaḍavānalaś ca bhuktaṃ mayānnaṃ jarayatv aśeṣam
sukhaṃ ca me tatpariṇāmasaṃbhavaṃ yacchantv arogo mama cāstu dehe // ViP_3,11.94

D4 ins.:

deheṣu sarveṣu yathā ca dehī .... // ViP_3,11.94*23

viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavān yathaikaḥ
satyena tenānnam aśeṣam etad ārogyadaṃ me pariṇāmam etu // ViP_3,11.95

viṣṇur attā tathaivānnaṃ pariṇāmaś ca vai yathā
satyena tena vai bhuktaṃ jīryatv annam idaṃ tathā // ViP_3,11.96

ity uccārya svahastena parimṛjya tathodaram
anāyāsapradāyīni kuryāt karmāṇy atandritaḥ // ViP_3,11.97

sacchāstrādivinodena sanmārgād avirodhinā
dinaṃ nayet tataḥ saṃdhyām upatiṣṭhet samāhitaḥ // ViP_3,11.98

dināntasaṃdhyāṃ sūryeṇa pūrvām ṛkṣair yutāṃ budhaḥ
upatiṣṭhed yathānyāyaṃ samyag ācamya pārthiva // ViP_3,11.99

sarvakālam upasthānaṃ saṃdhyayoḥ pārthiveṣyate
anyatrasūtakāśaucavibhramāturabhītitaḥ // ViP_3,11.100

sūryeṇābhyudito yaś ca tyaktaḥ sūryeṇa ca svapan
anyatrāturabhāvāt tu prāyaścittīyate naraḥ // ViP_3,11.101

tasmād anudite sūrye samutthāya mahīpate
upatiṣṭhen naraḥ saṃdhyām asvapaṃś ca dināntajām // ViP_3,11.102

upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām
vrajanti te durātmānas tāmisraṃ narakaṃ nṛpa // ViP_3,11.103

punaḥ pākam upādāya sāyam apy avanīpate
vaiśvadevanimittaṃ vai patny amantraṃ baliṃ haret // ViP_3,11.104

tatrāpi śvapacādibhyas tathaivānnāpavarjanam // ViP_3,11.105

atithiṃ cāgataṃ tatra svaśaktyā pūjayed budhaḥ
pādaśaucāsanaprahvasvāgatoktyā ca pūjanam
tataś cānnapradānena śayanena ca pārthiva // ViP_3,11.106

dinātithau tu vimukhe gate yat pātakaṃ nṛpa
tad evāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate // ViP_3,11.107

tasmāt svaśaktyā rājendra sūryoḍham atithiṃ naraḥ
pūjayet pūjite tasmin pūjitāḥ sarvadevatāḥ // ViP_3,11.108

annaśākāmbudānena svaśaktyā prīṇayet pumān
śayanaprastaramahīpradānair athavāpi tam // ViP_3,11.109

kṛtapādādiśaucaś ca bhuktvā sāyaṃ tato gṛhī
gacched asphuṭitāṃ śayyām api dārumayīṃ nṛpa // ViP_3,11.110

nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca
na ca jantumayīṃ śayyām adhitiṣṭhed anāstṛtām // ViP_3,11.111

prācyāṃ diśi śiraḥ śastaṃ yāmyāyām athavā nṛpa
sadaiva svapataḥ puṃso viparītaṃ tu rogadam // ViP_3,11.112

ṛtāv upagamaḥ śastaḥ svapatnyām avanīpate
punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu // ViP_3,11.113

nāsnātāṃ tu striyaṃ gacchen nāturāṃ na rajasvalām
nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na garbhiṇīm // ViP_3,11.114

nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam
kṣutkṣāmām atibhuktāṃ vā svayaṃ caibhir guṇair yutaḥ // ViP_3,11.115

snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi vā
sakāmaḥ sānurāgaś ca vyavāyaṃ puruṣo vrajet // ViP_3,11.116

caturdaśy aṣṭamī caiva amāvāsyātha pūrṇimā
parvāṇy etāni rājendra ravisaṃkrāntir eva ca // ViP_3,11.117

tailastrīmāṃsasaṃbhogī parvasv eteṣu vai pumān
viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ // ViP_3,11.118

aśeṣaparvasv eteṣu tasmāt saṃyamibhir budhaiḥ
bhāvyaṃ sacchāstradevejyādhyānajapyaparair naraiḥ // ViP_3,11.119

nānyayonāv ayonau vā nopayuktauṣadhas tathā
devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet // ViP_3,11.120

caityacatvaratīreṣu naiva goṣṭhe catuṣpathe
naiva śmaśānopavane salileṣu mahīpate // ViP_3,11.121

proktaparvasv aśeṣeṣu naiva bhūpāla saṃdhyayoḥ
gacched vyavāyaṃ matimān na mūtroccārapīḍitaḥ // ViP_3,11.122

parvasv abhigamo 'dhanyo divā pāpaprado nṛpa
bhuvi rogaprado nṝṇām apraśasto jalāśaye // ViP_3,11.123

paradārān na gaccheta manasāpi kadācana
kim u vācāsthibandho 'pi nāsti teṣu vyavāyinām // ViP_3,11.124

mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ
paradāraratiḥ puṃsām ubhayatrāpi bhītidā // ViP_3,11.125

iti matvā svadāreṣu ṛtumatsu budho vrajet
yathoktadoṣahīneṣu sakāmeṣv anṛtāv api // ViP_3,11.126

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe ekādaśo 'dhyāyaḥ ]]

aurva uvāca:

devagobrāhmaṇān siddhavṛddhācāryāṃs tathārcayet
dvikālaṃ ca namet saṃdhyām agnīn upacaret tathā // ViP_3,12.1

sadānupahate vastre praśastāś ca tathauṣadhīḥ
gāruḍāni ca ratnāni bibhṛyāt prayato naraḥ // ViP_3,12.2

prasnigdhāmalakeśaś ca sugandhaś cāruveṣadhṛk
sitāḥ sumanaso hṛdyā bibhṛyāc ca naraḥ sadā // ViP_3,12.3

kiṃcit parasvaṃ na haren nālpam apy apriyaṃ vadet
priyaṃ ca nānṛtaṃ brūyān nānyadoṣān udīrayet // ViP_3,12.4

nānyastriyaṃ tathā vairaṃ rocayet puruṣeśvara
na duṣṭayānam ārohet kūlacchāyāṃ na saṃśrayet // ViP_3,12.5

vidviṣṭapatitonmattabahuvairādikīṭakaiḥ
bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha // ViP_3,12.6

tathātivyayaśīlaiś ca parivādarataiḥ śaṭhaiḥ
budho maitrīṃ na kurvīta naikaḥ panthānam āśrayet // ViP_3,12.7

nāvagāhej jalaughasya vegam agre nareśvara
pradīptaṃ veśma na viśen nārohec chikharaṃ taroḥ // ViP_3,12.8

na kuryād dantasaṃgharṣaṃ na kuṣṇīyāc ca nāsikām
nāsaṃvṛtamukho jṛmbhec śvāsakāsau ca varjayet // ViP_3,12.9

noccair haset saśabdaṃ ca na muñcet pavanaṃ budhaḥ
nakhān na khādayec chindyān na tṛṇaṃ na mahīṃ likhet // ViP_3,12.10

na śmaśru bhakṣayel loṣṭaṃ na mṛd nīyād vicakṣaṇaḥ
jyotīṃṣy amedhyaḥ śastāni nābhivīkṣeta ca prabho // ViP_3,12.11

nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye
na huṃkuryāc chavaṃ caiva śavagandho hi somajaḥ // ViP_3,12.12

catuṣpathaṃ caityataruṃ śmaśānopavanāni ca
duṣṭastrīsaṃnikarṣaṃ ca varjayen niśi sarvadā // ViP_3,12.13

pūjyadevadvijajyotiśchāyāṃ nātikramed budhaḥ
naikaḥ śūnyāṭavīṃ gacchen na ca śūnyagṛhe vaset // ViP_3,12.14

keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃs tathā
snānārdradharaṇīṃ caiva dūrataḥ parivarjayet // ViP_3,12.15

nānāryān āśrayet kāṃścin na jihmaṃ rocayed budhaḥ
upasarpeta na vyālāṃś ciraṃ tiṣṭhen na cotthitaḥ // ViP_3,12.16

atīva jāgarasvapne tadvat sthānāsane budhaḥ
na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara // ViP_3,12.17

daṃṣṭriṇaḥ śṛṅgiṇaś caiva prājño dūreṇa varjayet
avaśyāyaṃ ca rājendra puro vātātapau tathā // ViP_3,12.18

na snāyān na svapen nagno na caivopaspṛśed budhaḥ
muktakacchaś ca nācāmed devādyarcāṃ ca varjayet // ViP_3,12.19

homadevārcanādyāsu kriyāsv ācamane tathā
naikavastraḥ pravarteta dvijavācanake jape // ViP_3,12.20

nāsamañjasaśīlais tu sahāsīta kadācana
sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate // ViP_3,12.21

virodhaṃ nottamair gacchen nādhamaiś ca sadā budhaḥ
vivāhaś ca vivādaś ca tulyaśīlair nṛpeṣyate // ViP_3,12.22

nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet
apy alpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet // ViP_3,12.23

snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā
na ca nirdhūnayet keśān nācāmec caiva cotthitaḥ // ViP_3,12.24

pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet
vīrāsanaṃ guror agre bhajeta vinayānvitaḥ // ViP_3,12.25

apasavyaṃ na gacchec ca devāgāracatuṣpathān
māṅgalyapūjyāṃś ca tato viparītān na dakṣiṇam // ViP_3,12.26

somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham
kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ // ViP_3,12.27

tiṣṭhan na mūtrayet tadvat panthānaṃ nāvamūtrayet
śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet // ViP_3,12.28

śleṣmasiṃhānakotsargo nānnakāle praśasyate
balimaṅgalajapyādau na home na mahājane // ViP_3,12.29

yoṣito nāvamanyeta na cāsāṃ viśvased budhaḥ
na caiverṣyur bhavet tāsu nādhikuryāt kadācana // ViP_3,12.30

maṅgalyapuṣparatnājyapūjyān anabhivādya ca
na niṣkramed gṛhāt prājñaḥ sadācāraparo nṛpa // ViP_3,12.31

catuṣpathān namas kuryāt kāle homaparo bhavet
dīnān abhyuddharet sādhūn upāsīta bahuśrutān // ViP_3,12.32

devarṣipūjakaḥ samyak pitṛpiṇḍodakapradaḥ
satkartā cātithīnāṃ yaḥ sa lokān uttamān vrajet // ViP_3,12.33

D5 ins.:

ekāgracittasya dṛḍhavratasya sarvendriyaprītinivartakasya
adhyātmayoge yatamānasasya mokṣo dhruvaṃ nityam ahiṃsakasya // ViP_3,12.33*24

hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate
sa yāti lokān āhlādahetubhūtān nṛpākṣayān // ViP_3,12.34

dhīmān hrīmān kṣamāyukta āstiko vinayānvitaḥ
vidyābhijanavṛddhānāṃ yāti lokān anuttamān // ViP_3,12.35

akālagarjitādau tu parvasv āśaucakādiṣu
anadhyāyaṃ budhaḥ kuryād uparāgādike tathā // ViP_3,12.36

śamaṃ nayati yaḥ kruddhān sarvabandhur amatsarī
bhītāśvāsanakṛt sādhuḥ svargas tasyālpakaṃ phalam // ViP_3,12.37

varṣātapādike chatrī daṇḍī rātryaṭavīṣu ca
śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet // ViP_3,12.38

nordhvaṃ na tiryag dūraṃ vā nirīkṣan paryaṭed budhaḥ
yugamātraṃ mahīpṛṣṭhaṃ naro gacched vilokayan // ViP_3,12.39

doṣahetūn aśeṣāṃś ca vaśyātmā yo nirasyati
tasya dharmārthakāmānāṃ hānir nālpāpi jāyate // ViP_3,12.40

G2.3,ed. Veṅk. ins.:

sadācārarataḥ prājño vidyāvinayaśikṣitaḥ // ViP_3,12.40*25

pāpe 'py apāpaḥ puruṣe 'py abhidhatte priyāṇi yaḥ
maitrīdravāntaḥkaraṇas tasya muktiḥ kare sthitā // ViP_3,12.41

ye kāmakrodhalobhānāṃ vītarāgā na gocare
sadācārasthitās teṣām anubhāvair dhṛtā mahī // ViP_3,12.42

tasmāt satyaṃ vadet prājño yat paraprītikāraṇam
satyaṃ yat paraduḥkhāya tatra maunaparo bhavet // ViP_3,12.43

priyam uktaṃ hitaṃ naitad iti matvā na tad vadet
śreyas tatra hitaṃ vākyaṃ yady apy atyantam apriyam // ViP_3,12.44

prāṇinām upakārāya yad eveha paratra ca
karmaṇā manasā vācā tad eva matimān bhajet // ViP_3,12.45

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe dvādaśo 'dhyāyaḥ ]]

aurva uvāca:

sacailasya pituḥ snānaṃ jāte putre vidhīyate
jātakarma tathā kuryāc śrāddham abhyudaye ca yat // ViP_3,13.1

yugmān devāṃś ca pitryāṃś ca samyak savyakramād dvijān
pūjayed bhojayec caiva tanmanā nānyamānasaḥ // ViP_3,13.2

dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā
devatīrthena vai piṇḍān dadyāt kāyena vā nṛpa // ViP_3,13.3

nāndīmukhaḥ pitṛgaṇas tena śrāddhena pārthiva
prīyate tat tu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu // ViP_3,13.4

kanyāputravivāheṣu praveśe navaveśmanaḥ
nāmakarmaṇi bālānāṃ cūḍākarmādike tathā // ViP_3,13.5

sīmantonnayane caiva putrādimukhadarśane
nāndīmukhaṃ pitṛgaṇaṃ pūjayet prayato gṛhī // ViP_3,13.6

pitṛpūjākramaḥ prokto vṛddhāv eṣa samāsataḥ
śrūyatām avanīpāla pretakarmakriyāvidhiḥ // ViP_3,13.7

pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam
dagdhvā grāmād bahiḥ snātvā sacailāḥ salilāśaye // ViP_3,13.8

yatra tatra sthitāyaitad amukāyeti vādinaḥ
dakṣiṇābhimukhā dadyur bāndhavāḥ salilāñjalim // ViP_3,13.9

praviṣṭāś ca samaṃ gobhir grāmaṃ nakṣatradarśane
kaṭadharmāṃs tataḥ kuryur bhūmau prastaraśāyinaḥ // ViP_3,13.10

dātavyo 'nudinaṃ piṇḍaḥ pretāya bhuvi pārthiva
divā ca bhaktaṃ bhoktavyam amāṃsaṃ manujarṣabha // ViP_3,13.11

dināni tāni cecchātaḥ kartavyaṃ viprabhojanam
pretas tṛptiṃ tathā yāti bandhuvargeṇa bhuñjatā // ViP_3,13.12

prathame 'hni tṛtīye ca saptame navame tathā
vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāt tilodakam // ViP_3,13.13

Ś2,D7 ins.:

tato 'nubandhuvargas tu bhuvi dadyāt tilodakam // ViP_3,13.13*26

caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa
tadūrdhvam aṅgasparśaś ca sapiṇḍānām apīṣyate // ViP_3,13.14

yogyāḥ sarvakriyāṇāṃ tu samānasalilās tathā
anulepanapuṣpādibhogād anyatra pārthiva // ViP_3,13.15

śayyāsanopabhogaś ca sapiṇḍānām apīṣyate
bhasmāsthicayanād ūrdhvaṃ saṃyogo na tu yoṣitām // ViP_3,13.16

bāle deśāntarasthe ca patite ca munau mṛte
sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu // ViP_3,13.17

mṛtabandhor daśāhāni kulasyānnaṃ na bhujyate
dānaṃ pratigraho yajñaḥ svādhyāyaś ca nivartate // ViP_3,13.18

viprasyaitad dvādaśāhaṃ rājanyasyāpy aśaucakam
ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye // ViP_3,13.19

ayujo bhojayet kāmaṃ dvijān ādye tato dine
dadyād darbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau // ViP_3,13.20

vāryāyudhapratodās tu daṇḍaś ca dvijabhojanāt
spraṣṭavyo 'nantaraṃ varṇaiḥ śudhyeraṃs te tataḥ kramāt // ViP_3,13.21

tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ
tān kurvīta pumāñ jīven nijadharmārjanais tathā // ViP_3,13.22

mṛte 'hani ca kartavyam ekoddiṣṭam ataḥ param
āhvānādikriyādaivaniyogarahitaṃ hi tat // ViP_3,13.23

eko 'rghyas tatra dātavyas tathaivaikaṃ pavitrakam
pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu // ViP_3,13.24

praśnaś ca tatrābhiratir yajamānadvijanmanām
akṣayyam amukasyeti vaktavyaṃ viratau tathā // ViP_3,13.25

ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ
sapiṇḍīkaraṇaṃ tasmin kāle rājendra tac chṛṇu // ViP_3,13.26

ekoddiṣṭavidhānena kāryaṃ tad api pārthiva // ViP_3,13.27ab

After 27ab, D3,G2,ed. Veṅk. ins.:

saṃvatsare 'tha ṣaṣṭhe vā māsi vā dvādaśe 'hni vā // ViP_3,13.27ab*27

tilagandhodakair yuktaṃ tatra pātracatuṣṭayam // ViP_3,13.27cd

pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā
secayet pitṛpātreṣu pretapātraṃ nṛpa triṣu // ViP_3,13.28

tataḥ pitṛtvam āpanne tasmin prete mahīpate
śrāddhadharmair aśeṣais tu tatpūrvān arcayet pitṝn // ViP_3,13.29

putraḥ pautraḥ prapautro vā bandhur vā bhrātṛsaṃtatiḥ
sapiṇḍasaṃtatir vāpi kriyārho nṛpa jāyate // ViP_3,13.30

teṣām abhāve sarveṣāṃ samānodakasaṃtatiḥ
mātṛpakṣasya piṇḍena saṃbaddhā ye jalena vā // ViP_3,13.31

kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa
saṃghātāntargatair vāpi kāryāḥ pretasya yāḥ kriyāḥ
utsannabandhurikthānāṃ kārayed avanīpatiḥ // ViP_3,13.32

pūrvāḥ kriyā madhyamāś ca tathā caivottarāḥ kriyāḥ
triḥprakārāḥ kriyā hy etās tāsāṃ bhedaṃ śṛṇuṣva me // ViP_3,13.33

ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ
tāḥ pūrvā madhyamā māsi māsy ekoddiṣṭasaṃjñitāḥ // ViP_3,13.34

prete pitṛtvam āpanne sapiṇḍīkaraṇād anu
kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ // ViP_3,13.35

pitṛmātṛsapiṇḍais tu samānasalilais tathā
tatsaṃghātagataiś caiva rājñā vā dhanahāriṇā // ViP_3,13.36

pūrvāḥ kriyās tu kartavyāḥ putrādyair eva cottarāḥ
dauhitrair vā naraśreṣṭha kāryās tattanayais tathā // ViP_3,13.37

mṛtāhani ca kartavyāḥ strīṇām apy uttarāḥ kriyāḥ
pratisaṃvatsaraṃ rājann ekoddiṣṭavidhānataḥ // ViP_3,13.38

tasmād uttarasaṃjñā yāḥ kriyās tāḥ śṛṇu pārthiva
yadā yadā ca kartavyā vidhinā yena cānagha // ViP_3,13.39

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe trayodaśo 'dhyāyaḥ ]]

aurva uvāca:

brahmendrarudranāsatyasūryāgnivasumārutān
viśvedevān ṛṣigaṇān vayāṃsi manujān paśūn // ViP_3,14.1

sarīsṛpān pitṛgaṇān yac cānyad bhūtasaṃjñitam
śrāddhaṃ śraddhānvitaḥ kurvan tarpayaty akhilaṃ jagat // ViP_3,14.2

māsi māsy asite pakṣe pañcadaśyāṃ nareśvara
tathāṣṭakāsu kurvīta kāmyān kālāñ chṛṇuṣva me // ViP_3,14.3

śrāddhārham āgataṃ dravyaṃ viśiṣṭam athavā dvijam
śrāddhaṃ kurvīta vijñāya vyatīpāte 'yane tathā // ViP_3,14.4

viṣuve cāpi saṃprāpte grahaṇe śaśisūryayoḥ
samasteṣv eva bhūpāla rāśiṣv arke ca gacchati // ViP_3,14.5

nakṣatragrahapīḍāsu duṣṭasvapnāvalokane
icchāśrāddhāni kurvīta navasasyāgame tathā // ViP_3,14.6

amāvāsyā yadā maitraviśākhāsvātiyoginī
śrāddhaiḥ pitṛgaṇas tṛptiṃ tathāpnoty aṣṭavārṣikīm // ViP_3,14.7

amāvāsyā yadā puṣye raudre carkṣe punarvasau
dvādaśābdaṃ tadā tṛptiṃ prayānti pitaro 'rcitāḥ // ViP_3,14.8

vāsavājaikapādarkṣe pitṝṇāṃ tṛptim icchatām
vāruṇe cāpy amāvāsyā devānām api durlabhā // ViP_3,14.9

navasv ṛkṣeṣv amāvāsyā yadaiteṣv avanīpate
tadā tṛptipradaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam // ViP_3,14.10

gītaṃ sanatkumāreṇa yad'ilāya mahātmane
pṛcchate pitṛbhaktāya śraddhayāvanatāya ca // ViP_3,14.11

sanatkumāra uvāca:

vaiśākhamāsasya ca yā tṛtīyā navamy asau kārttikaśuklapakṣe
nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe // ViP_3,14.12

etā yugādyās tithayaś catasro 'py anantapuṇyā nṛpa saṃpradiṣṭāḥ // ViP_3,14.13ab

Ś2,D7 ins. after 13ab:

dve śukle dve tathā kṛṣṇe yugādye munayo viduḥ // ViP_3,14.13ab*28:1

śukle pūrvāhnike grāhye kṛṣṇe caivāparāhnike // ViP_3,14.13ab*28:2

yugādyeṣu yugānteṣu dattam akṣayam iṣyate // ViP_3,14.13ab*28:3

upaplave candramaso raveś ca triṣv aṣṭakāsv apy ayanadvaye ca // ViP_3,14.13cd

Ś,D1.6.7 ins., D5 ins. l. 1-2 after 13ab and l. 3-4 after 13:

candrakṣaye māghavamāsi yatra dinakṣaye vai viṣuvaddvayaṃ ca
manvantarādyās tithayas tathaiva chāyāgajasya vyatipātakālaḥ // ViP_3,14.13*29

pānīyam apy atra tilair vimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ
śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyam etat pitaro vadanti // ViP_3,14.14

māghāsite pañcadaśī kadācid upaiti yogaṃ yadi vāruṇena
ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hy alpapuṇyair nṛpa labhyate 'sau // ViP_3,14.15

kāle dhaniṣṭhā yadi nāma tasmin bhavanti bhūpāla tadā pitṛbhyaḥ
dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajair manuṣyaiḥ // ViP_3,14.16

tatraiva ced bhādrapadās tu pūrvāḥ kāle tadā yat kriyate pitṛbhyaḥ
śrāddhaṃ parāṃ tṛptim upetya tena yugaṃ samagraṃ pitaraḥ svapanti // ViP_3,14.17

gaṅgāṃ śatadrūm atha vā vipāśāṃ sarasvatīṃ naimiṣagomatīṃ vā
tato 'vagāhyārcanam ādareṇa kṛtvā pitṝṇāṃ duritāni hanti // ViP_3,14.18

gāyanti caitat pitaraḥ sadaiva varṣāmaghātṛptim avāpya bhūyaḥ
māghāsitānte śubhatīrthatoyair yāsyāma tṛptiṃ tanayādidattaiḥ // ViP_3,14.19

cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaś ca kālaḥ kathito vidhiś ca
pātraṃ yathoktaṃ paramā ca bhaktir nṛṇāṃ prayacchaty abhivāñchitāni // ViP_3,14.20

pitṛgītāṃs tathaivātra ślokāṃs tāṃś ca śṛṇuṣva me
śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā // ViP_3,14.21

api dhanyaḥ kule jāyād asmākaṃ matimān naraḥ
akurvan vittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati // ViP_3,14.22

ratnavastramahīyānamahābhogādikaṃ vasu
vibhave sati viprebhyo yo 'smān uddiśya dāsyati // ViP_3,14.23

annena vā yathāśaktyā kāle 'smin bhaktinamradhīḥ
bhojayiṣyati viprāgryāṃs tanmātravibhavo naraḥ // ViP_3,14.24

asamartho 'nnadānasya dhānyam āmaṃ svaśaktitaḥ
pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām // ViP_3,14.25

tatrāpy asāmarthyayutaḥ karāgrāgrasthitāṃs tilān
praṇamya dvijamukhyāya kasmaicid bhūpa dāsyati // ViP_3,14.26

tilaiḥ saptāṣṭabhir vāpi samavetāñ jalāñjalīn
bhaktinamraḥ samuddiśya bhuvy asmākaṃ pradāsyati // ViP_3,14.27

yataḥ kutaścit saṃprāpya gobhyo vāpi gavāhnikam
abhāve prīṇayann asmāñ śraddhāyuktaḥ pradāsyati // ViP_3,14.28

sarvābhāve vanaṃ gatvā kakṣamūlapradarśakaḥ
sūryādilokapālānām idam uccair paṭhiṣyati // ViP_3,14.29

na me 'sti vittaṃ na dhanaṃ ca nānyac chrāddhopayogyaṃ svapitṝn nato 'smi
tṛpyantu bhaktyā pitaro mayaitau kṛtau bhujau vartmani mārutasya // ViP_3,14.30

aurva uvāca:

ity etat pitṛbhir gītaṃ bhāvābhāvaprayojanam
yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva // ViP_3,14.31

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe caturdaśo 'dhyāyaḥ ]]

aurva uvāca:

brāhmaṇān bhojayec chrāddhe yadguṇāṃs tān nibodha me // ViP_3,15.1

triṇāciketas trimadhus trisuparṇaḥ ṣaḍaṅgavit
vedavic chrotriyo yogī tathā vai jyeṣṭhasāmagaḥ // ViP_3,15.2

ṛtviksvasrīyadauhitrajāmātṛśvaśurās tathā
mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratas tathā
śiṣyāḥ saṃbandhinaś caiva mātāpitṛrataś ca yaḥ // ViP_3,15.3

etān niyojayec chrāddhe pūrvoktān prathamaṃ nṛpa
brāhmaṇān pitṛpuṣṭyartham anukalpeṣv anantarān // ViP_3,15.4

mitradhruk kunakhī klībaḥ śyāvadantas tathā dvijaḥ
kanyādūṣayitā vahnivedojjhaḥ somavikrayī // ViP_3,15.5

abhiśastas tathā stenaḥ piśuno grāmayājakaḥ
bhṛtakādhyāpakas tadvad bhṛtakādhyāpitaś ca yaḥ // ViP_3,15.6

parapūrvāpatiś caiva mātāpitros tathojjhakaḥ // ViP_3,15.7ab

D3.4,T2 ins.:

tathā bhrātṛparityāgī dūṣakaḥ sarvanindakaḥ // ViP_3,15.7ab*30

vṛṣalīsūtipoṣṭā ca vṛṣalīpatir eva ca // ViP_3,15.7cd

tathā devalakaś caiva śrāddhe nārhati ketanam // ViP_3,15.8

prathame 'hni budhaḥ śastāñ śrotriyādīn nimantrayet
kathayec ca tadaivaiṣāṃ niyogān pitṛdaivikān // ViP_3,15.9

tataḥ krodhavyavāyādīn āyāsaṃ ca dvijaiḥ saha
yajamāno na kurvīta doṣas tatra mahān ayam // ViP_3,15.10

śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca
vyavāyī retaso garte majjayaty ātmanaḥ pitṝn // ViP_3,15.11

tasmāt prathamam atroktaṃ dvijāgryāṇāṃ nimantraṇam
animantrya dvijān geham āgatān bhojayed yatīn // ViP_3,15.12

pādaśaucādinā geham āgatān pūjayed dvijān // ViP_3,15.13

pavitrapāṇir ācāntān āsaneṣūpaveśayet
pitṝṇām ayujo yugmān devānām icchayā dvijān // ViP_3,15.14

devānām ekam ekaṃ vā pitṝṇāṃ ca niyojayet // ViP_3,15.15

tathā mātāmahaśrāddhaṃ vaiśvadevasamanvitam
kurvīta bhaktisaṃpannas tantraṃ vā vaiśvadevikam // ViP_3,15.16

prāṅmukhān bhojayed viprān devānām ubhayātmakān
pitṛpaitāmahānāṃ ca bhojayec cāpy udaṅmukhān // ViP_3,15.17

pṛthak tayoḥ kecid āhuḥ śrāddhasya karaṇaṃ nṛpa
ekatraikena pākena vadanty anye maharṣayaḥ // ViP_3,15.18

viṣṭarārthaṃ kuśān dattvā saṃpūjyārghyaṃ vidhānataḥ
kuryād āvāhanaṃ prājño devānāṃ tadanujñayā // ViP_3,15.19

yavāmbunā ca devānāṃ dadyād arghyaṃ vidhānataḥ
sraggandhadhūpadīpāṃś ca dattvā tebhyo yathāvidhi // ViP_3,15.20

pitṝṇām apasavyaṃ tat sarvam evopakalpayet
anujñāṃ ca tataḥ prāpya dattvā darbhān dvidhākṛtān // ViP_3,15.21

mantrapūrvaṃ pitṝṇāṃ tu kuryād āvāhanaṃ budhaḥ
tilāmbunā cāpasavyaṃ dadyād arghyādikaṃ nṛpa // ViP_3,15.22

kāle tatrātithiṃ prāptam annakāmaṃ nṛpādhvagam
brāhmaṇair abhyanujñātaḥ kāmaṃ tam api bhojayet // ViP_3,15.23

yogino vividhai rūpair narāṇām upakāriṇaḥ
bhramanti pṛthivīm etām avijñātasvarūpiṇaḥ // ViP_3,15.24

tasmād abhyarcayet prāptaṃ śrāddhakāle 'tithiṃ budhaḥ
śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ // ViP_3,15.25

juhuyād vyañjanakṣāravarjam annaṃ tato 'nale
anujñāto dvijais tais tu trikṛtvaḥ puruṣarṣabha // ViP_3,15.26

agnaye kavyavāhāya svāhety ādau nṛpāhutiḥ
somāya vai pitṛmate dātavyā tadanantaram // ViP_3,15.27

vaivasvatāya caivānyā tṛtīyā dīyate tataḥ
hutāvaśiṣṭam alpālpaṃ viprapātreṣu nirvapet // ViP_3,15.28

tato 'nnaṃ mṛṣṭam atyartham abhīṣṭam atisaṃskṛtam
dattvā juṣadhvam icchāto vācyam etad aniṣṭhuram // ViP_3,15.29

bhoktavyaṃ taiś ca taccittair maunibhiḥ sumukhaiḥ sukham
akrudhyatā cātvaratā deyaṃ tenāpi bhaktitaḥ // ViP_3,15.30

rakṣoghnamantrapaṭhanaṃ bhūmer āstaraṇaṃ tilaiḥ
kṛtvā dhyeyāḥ svapitaras ta eva dvijasattamāḥ // ViP_3,15.31

pitā pitāmahaś caiva tathaiva prapitāmahaḥ
mama tṛptiṃ prayāntv adya vipradeheṣu saṃsthitāḥ // ViP_3,15.32

pitā pitāmahaś caiva tathaiva prapitāmahaḥ
mama tṛptiṃ prayāntv agnihomāpyāyitamūrtayaḥ // ViP_3,15.33

pitā pitāmahaś caiva tathaiva prapitāmahaḥ
tṛptiṃ prayāntu piṇḍena mayā dattena bhūtale // ViP_3,15.34

pitā pitāmahaś caiva tathaiva prapitāmahaḥ
tṛptiṃ prayāntu me bhaktyā yan mayaitad ihāhṛtam // ViP_3,15.35

mātāmahas tṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ
viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ // ViP_3,15.36

yajñeśvaro havyasamastakavya bhoktāvyayātmā harir īśvaro 'tra
tatsaṃnidhānād apayāntu sadyo rakṣāṃsy aśeṣāṇy asurāś ca sarve // ViP_3,15.37

tṛpteṣu teṣu vikired annaṃ vipreṣu bhūtale
dadyāc cācamanārthāya tebhyo vāri sakṛt sakṛt // ViP_3,15.38

sutṛptais tair anujñātaḥ sarveṇānnena bhūtale
satilena tataḥ piṇḍān samyag dadyāt samāhitaḥ // ViP_3,15.39

pitṛtīrthena salilaṃ dadyād atha jalāñjalim
mātāmahebhyas tenaiva piṇḍāṃs tīrthena nirvapet // ViP_3,15.40

Ś2,Ñ2,V1,B2,D5.7.8 ins.:

dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet // ViP_3,15.40*31:1

avakāśeṣu cokṣeṣu jalatīreṣu caiva hi // ViP_3,15.40*31:2

dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam
svapitre prathamaṃ piṇḍaṃ dadyād ucchiṣṭasaṃnidhau // ViP_3,15.41

pitāmahāya caivānyaṃ tatpitre ca tathā param
darbhamūle lepabhujaḥ prīṇayel lepagharṣaṇaiḥ // ViP_3,15.42

piṇḍair mātāmahāṃs tadvad gandhamālyādisaṃyutaiḥ
pūjayitvā dvijāgryāṇāṃ dadyād ācamanaṃ tataḥ // ViP_3,15.43

pitṛbhyaḥ prathamaṃ bhaktyā tanmanasko nareśvara
susvadhety āśiṣā yuktāṃ dadyāc chaktyā ca dakṣiṇām // ViP_3,15.44

dattvā ca dakṣiṇāṃ tebhyo vācayed vaiśvadevikān
prīyantām iti ye viśvedevās tena itīrayet // ViP_3,15.45

tatheti cokte tair vipraiḥ prārthanīyās tathāśiṣaḥ
paścād visarjayed devān pūrvaṃ paitrān mahāmate // ViP_3,15.46

mātāmahānām apy evaṃ saha devaiḥ kramaḥ smṛtaḥ
bhojane ca svaśaktyā ca dāne tadvad visarjane // ViP_3,15.47

āpādaśaucanāt pūrvaṃ kuryād devadvijanmasu
visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai // ViP_3,15.48

visarjayet prītivacaḥ sanmānābhyarcitāṃs tataḥ
nivartetābhyanujñāta ādvārāt tān anuvrajet // ViP_3,15.49

tatas tu vaiśvadevākhyāṃ kuryān nityakriyāṃ budhaḥ
bhuñjīyāc ca samaṃ pūjyabhṛtyabandhubhir ātmanaḥ // ViP_3,15.50

evaṃ śrāddhaṃ budhaḥ kuryāt paitraṃ mātāmahaṃ tathā
śrāddhair āpyāyitā dadyuḥ sarvakāmān pitāmahāḥ // ViP_3,15.51

trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ
rajatasya tathā dānaṃ kathāsaṃdarśanādikam // ViP_3,15.52

varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā
bhoktur apy atra rājendra trayam etan na śasyate // ViP_3,15.53

viśvedevāḥ sapitaras tathā mātāmahā nṛpa
kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām // ViP_3,15.54

somādhāraḥ pitṛgaṇo yogādhāraś ca candramāḥ
śrāddhe yoginiyogas tu tasmād bhūpāla śasyate // ViP_3,15.55

sahasrasyāpi viprāṇāṃ yogī cet purataḥ sthitaḥ
sarvān bhoktṝṃs tārayati yajamānaṃ tathā nṛpa // ViP_3,15.56

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe pañcadaśo 'dhyāyaḥ ]]

aurva uvāca:

haviṣyamatsyamāṃsais tu śaśasya śakunasya ca
saukaracchāgalaiṇeyarauravair gavayena ca // ViP_3,16.1

aurabhragavyaiś ca tathā māsavṛddhyā pitāmahāḥ
prayānti tṛptiṃ māṃsais tu nityaṃ vārdhrīṇasām iṣaiḥ // ViP_3,16.2

khaḍgamāṃsam atīvātra kālaśākaṃ tathā madhu
śastāni karmaṇy atyantatṛptidāni nareśvara // ViP_3,16.3

gayām upetya yaḥ śrāddhaṃ karoti pṛthivīpate
saphalaṃ tasya taj janma jāyate pitṛtuṣṭidam // ViP_3,16.4

prasātikāḥ sanīvārāḥ śyāmākā dvividhās tathā
vanyauṣadhīpradhānās tu śrāddhārhāḥ puruṣarṣabha // ViP_3,16.5

yavāḥ priyaṃgavo mudgā godhūmā vrīhayas tilāḥ
niṣpāvāḥ kovidārāś ca sarṣapāś cātra śobhanāḥ // ViP_3,16.6

akṛtāgrayaṇaṃ yac ca dhānyajātaṃ nareśvara
rājamāṣān aṇūṃś caiva masūrāṃś ca vivarjayet // ViP_3,16.7

alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam
gandhārakaṃ karambhāṇi lavaṇāny auṣarāṇi ca // ViP_3,16.8

āraktāś caiva niryāsāḥ pratyakṣalavaṇāni ca
varjyāny etāni vai śrāddhe yac ca vācā na śasyate // ViP_3,16.9

naktāhṛtam anutsṛṣṭaṃ tṛpyate na ca yatra gauḥ
durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva // ViP_3,16.10

kṣīram ekaśaphānāṃ yad auṣṭram āvikam eva ca
mārgaṃ ca māhiṣaṃ caiva varjayec chrāddhakarmaṇi // ViP_3,16.11

ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ
kṛkavākuśvanagnaiś ca vānaragrāmasūkaraiḥ // ViP_3,16.12

udakyāsūtikāśaucimṛtahāraiś ca vīkṣite
śrāddhe surā na pitaro bhuñjate puruṣarṣabha // ViP_3,16.13

tasmāt pariśrite kuryāc śrāddhaṃ śraddhāsamanvitaḥ
urvyāṃ ca tilavikṣepād yātudhānān nivārayet // ViP_3,16.14

na pūti naivopapannaṃ keśakīṭādibhir nṛpa
na caivābhiṣavair miśram annaṃ paryuṣitaṃ tathā // ViP_3,16.15

śraddhāsamanvitair dattaṃ pitṛbhyo nāmagotrataḥ
yadāhārās tu te jātās tadāhāratvam eti tat // ViP_3,16.16

śrūyante cāpi pitṛbhir gītā gāthā mahīpate
ikṣvākor manuputrasya kalāpopavane purā // ViP_3,16.17

api nas te bhaviṣyanti kule sanmārgaśīlinaḥ
gayām upetya ye piṇḍān dāsyanty asmākam ādarāt // ViP_3,16.18

api naḥ sa kule jāyād yo no dadyāt trayodaśīm
pāyasaṃ madhusarpibhyāṃ varṣāsu ca maghāsu ca // ViP_3,16.19

gaurīṃ vāpy udvahet kanyāṃ nīlaṃ vā vṛṣam utsṛjet
yajeta vāśvamedhena vidhivad dakṣiṇāvatā // ViP_3,16.20

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe ṣoḍaśo 'dhyāyaḥ ]]

parāśara uvāca:

ity āha bhagavān aurvaḥ sagarāya mahātmane
sadācārān purā samyaṅ maitreya paripṛcchate // ViP_3,17.1

Ś2,D7 ins.:

evaṃ navabhir adhyāyais trayīdharmaḥ prapañcitaḥ // ViP_3,17.1*32:1

tatparityāganindārtham adhyāyadvayam uttaram // ViP_3,17.1*32:2

mayāpy etad aśeṣeṇa kathitaṃ bhavato dvija
samullaṅghya sadācāraṃ kaścin nāpnoti śobhanam // ViP_3,17.2

maitreya uvāca:

ṣaṇḍāpaviddhapramukhā viditā bhagavan mayā
udakyādyāś ca ye sarve nagnam icchāmi veditum // ViP_3,17.3

ko nagnaḥ kiṃsamācāro nagnasaṃjñāṃ naro labhet
nagnasvarūpam icchāmi yathāvat gaditaṃ tvayā // ViP_3,17.4

D4,T2.3,G2,ed. Veṅk. ins.:

śrotuṃ dharmabhṛtāṃ śreṣṭha na hy asty aviditaṃ tava // ViP_3,17.4*33

parāśara uvāca:

ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtir dvija
etām ujjhati yo mohāt sa nagnaḥ pātakī smṛtaḥ // ViP_3,17.5

trayī samastavarṇānāṃ dvija saṃvaraṇaṃ yataḥ
nagno bhavaty ujjhitāyām atas tasyām asaṃśayam // ViP_3,17.6

idaṃ ca śrūyatām anyad bhīṣmāya sumahātmane
kathayām āsa dharmajño vasiṣṭho 'smatpitāmahaḥ // ViP_3,17.7

mayāpi tasya gadataḥ śrutam etan mahātmanaḥ
nagnasaṃbandhi maitreya yat pṛṣṭo 'ham iha tvayā // ViP_3,17.8

devāsuram abhūd yuddhaṃ divyam abdaṃ purā dvija
tasmin parājitā devā daityair hrādapurogamaiḥ // ViP_3,17.9

kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ
viṣṇor ārādhanārthāya jaguś cemaṃ stavaṃ tadā // ViP_3,17.10

devā ūcuḥ:

ārādhanāya lokānāṃ viṣṇor īśasya yāṃ giram
vakṣyāmo bhagavān ādyas tayā viṣṇuḥ prasīdatu // ViP_3,17.11

yato bhūtāny aśeṣāṇi prasūtāni mahātmanaḥ
yasmiṃś ca layam eṣyanti kas taṃ saṃstotum īśvaraḥ // ViP_3,17.12

tathāpy arātividhvaṃsadhvastavīryā bhavārthinaḥ
tvāṃ stoṣyāmas tavoktīnāṃ yāthārthyaṃ naiva gocare // ViP_3,17.13

tvam urvī salilaṃ vahnir vāyur ākāśam eva ca
samastam antaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān // ViP_3,17.14

ekaṃ tavaitad bhūtātman mūrtāmūrtamayaṃ vapuḥ
ābrahmastambaparyantaṃ sthānakālavibhedavat // ViP_3,17.15

tatreśa tava yat pūrvaṃ tvannābhikamalodbhavam
rūpaṃ sargopakārāya tasmai brahmātmane namaḥ // ViP_3,17.16

śakrārkarudravasvaśvimarutsomādibhedavat
vayam evaṃ svarūpaṃ te tasmai devātmane namaḥ // ViP_3,17.17

dambhaprāyam asaṃbodhi titikṣādamavarjitam
yad rūpaṃ tava govinda tasmai daityātmane namaḥ // ViP_3,17.18

nātijñānavahā yasmin nāḍyaḥ stimitatejasi
śabdādilobhi yat tasmai tubhyaṃ yakṣātmane namaḥ // ViP_3,17.19

krauryamāyāmayaṃ ghoraṃ yac ca rūpaṃ tavāsitam
niśācarātmane tasmai namas te puruṣottama // ViP_3,17.20

svargasthadharmisaddharmaphalopakaraṇaṃ tava
dharmākhyaṃ ca tathā rūpaṃ namas tasmai janārdana // ViP_3,17.21

harṣaprāyam asaṃsargi gatimad gamanādiṣu
siddhātmaṃs tava yad rūpaṃ tasmai siddhātmane namaḥ // ViP_3,17.22

atitikṣādhanaṃ krūram upabhogasahaṃ hare
dvijihvaṃ tava yad rūpaṃ tasmai sarpātmane namaḥ // ViP_3,17.23

avabodhi ca yac chāntam adoṣam apakalmaṣam
ṛṣirūpātmane tasmai viṣṇo rūpāya te namaḥ // ViP_3,17.24

bhakṣayaty atha kalpānte bhūtāni yad avāritam
tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ // ViP_3,17.25

saṃbhakṣya sarvabhūtāni devādīny aviśeṣataḥ
nṛtyaty ante ca yad rūpaṃ tasmai rudrātmane namaḥ // ViP_3,17.26

pravṛttyā rajaso yac ca karmaṇāṃ kāraṇātmakam
janārdana namas tasmai tvadrūpāya narātmane // ViP_3,17.27

aṣṭāviṃśadvadhopetaṃ yad rūpaṃ tāmasaṃ tava
unmārgagāmi sarvātmaṃs tasmai paśvātmane namaḥ // ViP_3,17.28

yajñāṅgabhūtaṃ yad rūpaṃ jagataḥ siddhisādhanam
vṛkṣādibhedair yad bhedi tasmai mukhyātmane namaḥ // ViP_3,17.29

tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat
rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ // ViP_3,17.30

pradhānabuddhyādimayād aśeṣād yad anyad asmāt paramaṃ parātman
rūpaṃ tavādyaṃ na yad anyatulyaṃ tasmai namaḥ kāraṇakāraṇāya // ViP_3,17.31

śuklādidīrghādighanādihīnam agocare yac ca viśeṣaṇānām
śuddhātiśuddhaṃ paramarṣidṛśyaṃ rūpāya tasmai bhagavan natāḥ smaḥ // ViP_3,17.32

yan naḥ śarīreṣu yad anyadeheṣv aśeṣavastuṣv ajam avyayaṃ yat
yasmāc ca nānyad vyatiriktam asti brahmasvarūpāya natāḥ sma tasmai // ViP_3,17.33

sakalam idam ajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya
tam anidhanam aśeṣabījabhūtaṃ prabhum amalaṃ praṇatāḥ sma vāsudevam // ViP_3,17.34

parāśara uvāca:

stotrasyāsyāvasāne tu dadṛśuḥ parameśvaram
śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim // ViP_3,17.35

tam ūcuḥ sakalā devāḥ praṇipātapuraḥsaram
prasīda deva daityebhyas trāhīti śaraṇārthinaḥ // ViP_3,17.36

trailokyaṃ yajñabhāgāś ca daityair hrādapurogamaiḥ
hṛtaṃ no brahmaṇo 'py ājñām ullaṅghya parameśvara // ViP_3,17.37

yady apy aśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ
tathāpy avidyābhedena bhinnaṃ paśyāmahe jagat // ViP_3,17.38

svavarṇadharmābhiratā vedamārgānusāriṇaḥ
na śakyās te 'rayo hantum asmābhis tapasānvitāḥ // ViP_3,17.39

tam upāyam aśeṣātmann asmākaṃ dātum arhasi
yena tān asurān hantuṃ bhavema bhagavan kṣamāḥ // ViP_3,17.40

parāśara uvāca:

ity ukto bhagavāṃs tebhyo māyāmohaṃ śarīrataḥ
samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān // ViP_3,17.41

māyāmoho 'yam akhilān daityāṃs tān mohayiṣyati
tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ // ViP_3,17.42

sthitau sthitasya me vadhyā yāvantaḥ paripanthinaḥ
brahmaṇo hy adhikārasya devā daityādikāḥ surāḥ // ViP_3,17.43

tad gacchata na bhīḥ kāryā māyāmoho 'yam agrataḥ
gacchatv adyopakārāya bhavatāṃ bhavitā surāḥ // ViP_3,17.44

parāśara uvāca:

ity uktāḥ praṇipatyainaṃ yayur devā yathāgatam
māyāmoho 'pi taiḥ sārdhaṃ yayau yatra mahāsurāḥ // ViP_3,17.45

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe saptadaśo 'dhyāyaḥ ]]

parāśara uvāca:

tapasy abhiratān so 'tha māyāmoho mahāsurān
maitreya dadṛśe gatvā narmadātīrasaṃśrayān // ViP_3,18.1

tato digambaro muṇḍo barhipatradharo dvija
māyāmoho 'surān ślakṣṇam idaṃ vacanam abravīt // ViP_3,18.2

māyāmoha uvāca:

bho daityapatayo brūta yadarthaṃ tapyate tapaḥ
aihikaṃ vātha pāratryaṃ tapasaḥ phalam icchatha // ViP_3,18.3

asurā ūcuḥ:

pāratryaphalalābhāya tapaścaryā mahāmate
asmābhir iyam ārabdhā kiṃ vā te 'tra vivakṣitam // ViP_3,18.4

māyāmoha uvāca:

kurudhvaṃ mama vākyāni yadi muktim abhīpsatha
arhadhvaṃ dharmam etaṃ ca muktidvāram asaṃvṛtam // ViP_3,18.5

dharmo vimukter arho 'yaṃ naitasmād aparaḥ paraḥ
atraivāvasthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha // ViP_3,18.6

arhadhvaṃ dharmam etaṃ ca sarve yūyaṃ mahābalāḥ // ViP_3,18.7

parāśara uvāca:

evaṃprakārair bahubhir yuktidarśanavardhitaiḥ
māyāmohena daityās te vedamārgād apākṛtāḥ // ViP_3,18.8

dharmāyaitad adharmāya sad etan na sad ity api
vimuktaye tv idaṃ naitad vimuktiṃ saṃprayacchati // ViP_3,18.9

paramārtho 'yam atyarthaṃ paramārtho na cāpy ayam // ViP_3,18.10

kāryam etad akāryaṃ ca naitad evaṃ sphuṭaṃ tv idam
digvāsasām ayaṃ dharmo dharmo 'yaṃ bahuvāsasām // ViP_3,18.11

ity anekāntavādaṃ ca māyāmohena naikadhā
tena darśayatā daityāḥ svadharmāṃs tyājitā dvija // ViP_3,18.12

arhathemaṃ mahādharmaṃ māyāmohena te yataḥ
proktās tam āśritā dharmam arhatās tena te 'bhavan // ViP_3,18.13

trayīdharmasamutsargaṃ māyāmohena te 'surāḥ
kāritās tanmayā hy āsaṃs tathānye tatprabodhitāḥ // ViP_3,18.14

tair apy anye pare taiś ca tair apy anye pare ca taiḥ
alpair ahobhiḥ saṃtyaktā tair daityaiḥ prāyaśas trayī // ViP_3,18.15

punaś ca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ
anyān āhāsurān gatvā mṛdvalpamadhurākṣaram // ViP_3,18.16

māyāmoha uvāca:

svargārthaṃ yadi vo vāñchā nirvāṇārtham athāsurāḥ
tad alaṃ paśughātādiduṣṭadharmaṃ nibodhata // ViP_3,18.17

vijñānamayam evaitad aśeṣam avagacchata
budhyadhvaṃ me vacaḥ samyag budhair evam udīritam // ViP_3,18.18

jagad etad anādhāraṃ bhrāntijñānārthatatparam
rāgādiduṣṭam atyarthaṃ bhrāmyate bhavasaṃkaṭe // ViP_3,18.19

parāśara uvāca:

evaṃ budhyata budhyadhvaṃ budhyataivam itīrayan
māyāmohaḥ sa daityeyān dharmam atyājayan nijam // ViP_3,18.20

nānāprakāravacanaṃ sa teṣāṃ yuktiyojitam
tathā tathāvadad dharmaṃ tatyajus te yathā yathā // ViP_3,18.21

te 'py anyeṣāṃ tathaivocur anyair anye tathoditāḥ
maitreya tatyajur dharmaṃ vedasmṛtyuditaṃ param // ViP_3,18.22

anyān apy anyapāṣaṇḍaprakārair bahubhir dvija
daiteyān mohayām āsa māyāmoho 'timohakṛt // ViP_3,18.23

svalpenaiva hi kālena māyāmohena te 'surāḥ
mohitās tatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām // ViP_3,18.24

kecid vinindāṃ vedānāṃ devānām apare dvija
yajñakarmakalāpasya tathānye ca dvijanmanām // ViP_3,18.25

naitad yuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate
havīṃṣy analadagdhāni phalāyety arbhakoditam // ViP_3,18.26

yajñair anekair devatvam avāpyendreṇa bhujyate
śamyādi yadi cet kāṣṭhaṃ tadvaraṃ patrabhuk paśuḥ // ViP_3,18.27

After 27c M1 ins.:

.... .... bhaved yajñasya sādhanam // ViP_3,18.27*34:1

tadāhāras tadā nityaṃ .... .... // ViP_3,18.27*34:2

nihatasya paśor yajñe svargaprāptir yadīṣyate
svapitā yajamānena kiṃ nu tasmān na hanyate // ViP_3,18.28

tṛptaye jāyate puṃso bhuktam anyena cet tataḥ
dadyāc chrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ // ViP_3,18.29

janaśraddheyam ity etad avagamya tato 'tra vaḥ
upekṣā śreyasī vākyaṃ rocatāṃ yan mayeritam // ViP_3,18.30

na hy āptavādā nabhaso nipatanti mahāsurāḥ
yuktimad vacanaṃ grāhyaṃ mayānyaiś ca bhavadvidhaiḥ // ViP_3,18.31

parāśara uvāca:

māyāmohena te daityāḥ prakārair bahubhis tathā
vyutthāpitā yathā naiṣāṃ trayīṃ kaścid arocayat // ViP_3,18.32

ittham unmārgayāteṣu teṣu daityeṣu te 'marāḥ
udyogaṃ paramaṃ kṛtvā yuddhāya samupasthitāḥ // ViP_3,18.33

tato devāsuraṃ yuddhaṃ punar evābhavad dvija
hatāś ca te 'surā devaiḥ sanmārgaparipanthinaḥ // ViP_3,18.34

saddharmakavacas teṣām abhūd yaḥ prathamaṃ dvija
tena rakṣābhavat pūrvaṃ neśur naṣṭe ca tatra te // ViP_3,18.35

tato maitreya tanmārgavartino ye 'bhavañ janāḥ
nagnās te tair yatas tyaktaṃ trayīsaṃvaraṇaṃ vṛthā // ViP_3,18.36

ed. Veṅk. ins.:

kṛtāś ca te 'surā devair nānāvedavinindakāḥ // ViP_3,18.36*35

brahmacārī gṛhasthaś ca vānaprasthas tathāśramāḥ
parivrāḍ vā caturtho 'tra pañcamo nopapadyate // ViP_3,18.37

yas tu saṃtyajya gārhasthyaṃ vānaprastho na jāyate
parivrāḍ vāpi maitreya sa nagnaḥ pāpakṛn naraḥ // ViP_3,18.38

nityānāṃ karmaṇāṃ vipra tasya hānir aharniśam
akurvan vihitaṃ karma śaktaḥ patati taddine // ViP_3,18.39

prāyaścittena mahatā śuddhiṃ prāpnoty anāpadi
pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ // ViP_3,18.40

saṃvatsaraṃ kriyāhānir yasya puṃso 'bhijāyate
tasyāvalokanāt sūryo nirīkṣyaḥ sādhubhiḥ sadā // ViP_3,18.41

spṛṣṭe snānaṃ sacailasya śuddhihetur mahāmune
puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ // ViP_3,18.42

devarṣipitṛbhūtāni yasya niḥśvasya veśmani
prayānty anarcitāny atra na tasmāt pāpakṛn naraḥ // ViP_3,18.43

devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca
na tena saṃkaraṃ kuryād gṛhāsanaparicchadaiḥ // ViP_3,18.44

saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ
jāyate tulyatā puṃsas tenaiva dvija vatsaram // ViP_3,18.45

atha bhuṅkte gṛhe tasya karoty āsyāṃ tathāsane
śete cāpy ekaśayane sa sadyas tatsamo bhavet // ViP_3,18.46

devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn
bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtis tasya kīdṛśī // ViP_3,18.47

brāhmaṇādyāś ca ye varṇāḥ svadharmād anyatomukham
yānti te nagnasaṃjñāṃ tu hīnakarmasv avasthitāḥ // ViP_3,18.48

caturṇāṃ yatra varṇānāṃ maitreyātyantasaṃkaraḥ
tatrāsyā sādhuvṛttīnām upaghātāya jāyate // ViP_3,18.49

anabhyarcya ṛṣīn devān pitṛbhūtātithīṃs tathā
yo bhuṅkte tasya saṃbhāṣāt patanti narake narāḥ // ViP_3,18.50

tasmād etān naro nagnāṃs trayīsaṃtyāgadūṣitān
sarvadā varjayet prājña ālāpasparśanādiṣu // ViP_3,18.51

śraddhāvadbhiḥ kṛtaṃ yatnād devān pitṛpitāmahān
na prīṇayati tac chrāddhaṃ yady ebhir avalokitam // ViP_3,18.52

śrūyate ca purā khyāto rājā śatadhanur bhuvi
patnī ca śaibyā tasyābhūd atidharmaparāyaṇā // ViP_3,18.53

pativratā mahābhāgā satyaśaucadayānvitā
sarvalakṣaṇasaṃpannā saṃpannā vinayena ca // ViP_3,18.54

sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam
ārādhayām āsa vibhuṃ parameṇa samādhinā // ViP_3,18.55

homair japais tathā dānair upavāsaiś ca bhaktitaḥ
pūjābhiś cānudivasaṃ tanmanā nānyamānasaḥ // ViP_3,18.56

ekadā tu samaṃ snātau tau tu bhāryāpatī jale
bhāgīrathyāḥ samuttīrṇau kārttikyāṃ samupoṣitau
pāṣaṇḍinam apaśyetām āyāntaṃ saṃmukhaṃ dvija // ViP_3,18.57

cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ
atas tadgauravāt tena sahālāpam athākarot // ViP_3,18.58

na tu sā vāgyatā devī tasya patnī yatavratā
upoṣitāsmīti raviṃ tasmin dṛṣṭe dadarśa ca // ViP_3,18.59

samāgamya yathānyāyaṃ dampatī tau yathāvidhi
viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama // ViP_3,18.60

kālena gacchatā rājā mamārāsau sapatnajit
anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim // ViP_3,18.61

sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ
upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat // ViP_3,18.62

sāpi jātismarā jajñe kāśirājasutā śubhā
sarvavijñānasaṃpannā sarvalakṣaṇabhūṣitā // ViP_3,18.63

tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ
tayaiva tanvyā virato vivāhārambhato nṛpaḥ // ViP_3,18.64

tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim
vaidiśākhyaṃ puraṃ gatvā tadavasthaṃ dadarśa tam // ViP_3,18.65

taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā
dadau tasmai varāhāraṃ satkārapravaṇaṃ śubham // ViP_3,18.66

bhuñjan dattaṃ tayā so 'nnam atimiṣṭam abhīpsitam
śvajātilalitaṃ kurvan bahu cāṭu cakāra vai // ViP_3,18.67

atīva vrīḍitā bālā kurvatā cāṭu tena sā
praṇāmapūrvam āhedaṃ dayitaṃ taṃ kuyonijam // ViP_3,18.68

patny uvāca:

smaryatāṃ tan mahārāja dākṣiṇyalalitaṃ tvayā
yena śvayonim āpanno mama cāṭukaro bhavān // ViP_3,18.69

pāṣaṇḍinaṃ samābhāṣya tīrthasnānād anantaram
prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tat prabho // ViP_3,18.70

parāśara uvāca:

tayaivaṃ smārite tatra pūrvajātikṛte tadā
dadhyau ciram athāvāpa nirvedam atidurlabham // ViP_3,18.71

nirviṇṇacittaḥ sa tato nirgamya nagarād bahiḥ
maruprapatanaṃ kṛtvā śārgālīṃ yonim āgataḥ // ViP_3,18.72

sāpi dvitīye saṃprāpte varṣe divyena cakṣuṣā
jñātvā sṛgālaṃ taṃ draṣṭuṃ yayau kolāhalaṃ girim // ViP_3,18.73

tatrāpi dṛṣṭvā taṃ prāha śārgālīṃ yonim āgatam
bhartāram api cārvaṅgī tanayā pṛthivīkṣitaḥ // ViP_3,18.74

patny uvāca:

api smarasi rājendra śvayonisthasya yan mayā
proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam // ViP_3,18.75

parāśara uvāca:

punas tayoktaṃ taj jñātvā satyaṃ satyavatāṃ varaḥ
kānane sa nirāhāras tatyāja svaṃ kalevaram // ViP_3,18.76

bhūyas tato vṛkaṃ jātaṃ gatvā taṃ nirjane vane
smārayām āsa bhartāraṃ pūrvavṛttam aninditā // ViP_3,18.77

na tvaṃ vṛko mahābhāga rājā śatadhanur bhavān
śvā bhūtvā tvaṃ śṛgālo 'bhūr vṛkatvaṃ sāmprataṃ gataḥ // ViP_3,18.78

parāśara uvāca:

smāritena yathā vyaktas tenātmā gṛdhratāṃ gataḥ
apāpā sā punaś cainaṃ bodhayām āsa bhāminī // ViP_3,18.79

narendra smaryatām ātmā hy alaṃ te gṛdhraceṣṭayā
pāṣaṇḍālāpajāto 'yaṃ doṣo yad gṛdhratāṃ gataḥ // ViP_3,18.80

tataḥ kākatvam āpannaṃ samanantarajanmani
uvāca tanvī bhartāram upalabhyātmayogataḥ // ViP_3,18.81

aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ
sa tvaṃ kākatvam āpanno jāto 'dya balibhuk prabho // ViP_3,18.82

evam eva ca kākatve smāritaḥ sa purātanam
tatyāja bhūpatiḥ prāṇān mayūratvam avāpa ca // ViP_3,18.83

mayūratve tataḥ sā vai cakārānugataṃ śubhā
dattaiḥ pratikṣaṇaṃ bhojyair bālā tajjātibhojanaiḥ // ViP_3,18.84

tatas tu janako rājā vājimedhaṃ mahākratum
cakāra tasyāvabhṛthe snāpayām āsa taṃ tadā // ViP_3,18.85

sasnau svayaṃ ca tanvaṅgī smārayām āsa cāpi tam
yathāsau śvaśṛgālādyā yonīr jagrāha pārthivaḥ // ViP_3,18.86

smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram
jajñe ca janakasyaiva putro 'sau sumahātmanaḥ // ViP_3,18.87

tataḥ sā pitaraṃ tanvī vivāhārtham acodayat
sa cāpi kārayām āsa pitā tasyāḥ svayaṃvaram // ViP_3,18.88

svayaṃvare kṛte sā taṃ saṃprāptaṃ patim ātmanaḥ
varayām āsa bhūyo 'pi bhartṛbhāvena bhāminī // ViP_3,18.89

bubhuje ca tayā sārdhaṃ saṃbhogān nṛpanandanaḥ
pitary uparate rājyaṃ videheṣu cakāra saḥ // ViP_3,18.90

iyāja yajñān subahūn dadau dānāni cārthinām
putrān utpādayām āsa yuyudhe ca sahāribhiḥ // ViP_3,18.91

rājyaṃ kṛtvā yathānyāyaṃ pālayitvā vasuṃdharām
tatyāja sa priyān prāṇān saṃgrāme dharmato nṛpaḥ // ViP_3,18.92

tataś citāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā
anvāruroha vidhivad yathāpūrvaṃ mudāvatī // ViP_3,18.93

tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ
aindrān atītya vai lokāṃl lokān kāmaduho 'kṣayān // ViP_3,18.94

svargākṣayatvam atulaṃ dāmpatyam atidurlabham
prāptaṃ puṇyaphalaṃ prāpya saṃśuddhiṃ tāṃ dvijottama // ViP_3,18.95

eṣa pāṣaṇḍasaṃbhāṣadoṣaḥ prokto mayā dvija
tathāśvamedhāvabhṛthasnānamāhātmyam eva ca // ViP_3,18.96

tasmāt pāṣaṇḍibhiḥ pāpair ālāpasparśanaṃ tyajet
viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ // ViP_3,18.97

kriyāhānir gṛhe yasya māsam ekaṃ prajāyate
tasyāvalokanāt sūryaṃ paśyeta matimān naraḥ // ViP_3,18.98

kiṃ punar yais tu saṃtyaktā trayī sarvātmanā dvija
parānnabhojibhiḥ pāpair vedavādavirodhibhiḥ // ViP_3,18.99

After 99, ed. Veṅk. ins.:

sahālāpas tu saṃsargaḥ sahāsyā cātipāpinī // ViP_3,18.99*36:1

pāṣaṇḍibhir durācārais tasmāt tān parivarjayet // ViP_3,18.99*36:2

pāṣaṇḍino vikarmasthān baiḍālavratikāñ chaṭhān
haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet // ViP_3,18.100

Ś2,B2,D7 ins.:

bhraṣṭaḥ svadharmāt pāṣaṇḍo vikarmastho niṣiddhakṛt // ViP_3,18.100*37:1

yasya dharmasya yo nityaṃ suradhvaja ivocchritaḥ // ViP_3,18.100*37:2

pracchannāni ca pāpāni baiḍālaṃ nāma tadvratam // ViP_3,18.100*37:3

priyaṃ vakti puro 'nyatra vipriyaṃ kurute bhṛśam // ViP_3,18.100*37:4

tyaktāparādhaceṣṭaś ca śaṭho 'yaṃ kathito budhaiḥ // ViP_3,18.100*37:5

saṃdehakṛd dhetubhir yaḥ satkarmasu sa haitukaḥ // ViP_3,18.100*37:6

arvāgdṛṣṭir nikṛtikāḥ svārthasādhanatatparāḥ // ViP_3,18.100*37:7

B2 cont.:

śaṭho mithyāvinītaś ca bakavṛttir udāhṛtaḥ // ViP_3,18.100*38

dūrād apāstaḥ saṃparkas sahāsyāpi ca pāpibhiḥ
pāṣaṇḍibhir durācārais tasmāt tān parivarjayet // ViP_3,18.101

ete nagnās tavākhyātā dṛṣṭyā śrāddhopaghātakāḥ
yeṣāṃ saṃbhāṣaṇāt puṃsāṃ dinapuṇyaṃ praṇaśyati // ViP_3,18.102

ete pāṣaṇḍinaḥ pāpā na hy etān ālaped budhaḥ
puṇyaṃ naśyati saṃbhāṣād eteṣāṃ taddinodbhavam // ViP_3,18.103

puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśinām akhilaśaucanirākṛtānām
toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇād api narā narakaṃ prayānti // ViP_3,18.104

[[iti śrīviṣṇupurāṇe tṛtīyāṃśe 'ṣṭādaśo 'dhyāyaḥ ]]

maitreya uvāca:

bhagavan yan naraiḥ kāryaṃ sādhukarmaṇy avasthitaiḥ
tan mahyaṃ guruṇākhyātaṃ nityanaimittikātmakam // ViP_4,1.1

varṇadharmās tathākhyātā dharmā ye cāśrameṣu vai
śrotum icchāmy ahaṃ vaṃśāṃs tāṃs tvaṃ prabrūhi me guro // ViP_4,1.2

parāśara uvāca:

maitreya śrūyatām ayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādir mānavo vaṃśaḥ || (ViP_4,1.3|)

tathā coktam |

brahmādyaṃ yo manor vaṃśam ahany ahani saṃsmaret
tasya vaṃśasamucchedo na kadācid bhaviṣyati // ViP_4,1.4

tad asya vaṃśasyānupūrvīm aśeṣapāpaprakṣālanāya maitreya tāṃ śṛṇu || (ViP_4,1.5|)

tad yathā sakalajagatām anādir ādibhūta-ṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavān brahmā prāg babhūva || (ViP_4,1.6|)

brahmaṇaś ca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatir dakṣasyāditir aditer vivasvān vivasvato manuḥ || (ViP_4,1.7|)

manor ikṣvākunṛgadhṛṣṭaśaryātinariṣyantaprāṃśunābhāganediṣṭakarūṣapṛṣadhrākhyā daśa putrā babhūvuḥ || (ViP_4,1.8|)

iṣṭiṃ ca mitrāvaruṇayor manuḥ putrakāmaś cakāra || (ViP_4,1.9|)

tatrāpahute hotur apacārād ilā nāma kanyā babhūva || (ViP_4,1.10|)

saiva ca mitrāvaruṇayoḥ prasādāt sudyumno nāma manoḥ putro maitreyāsīt || (ViP_4,1.11|)

punaś ceśvarakopāt strī satī somasūnor budhasyāśramasamīpe babhrāma || (ViP_4,1.12|)

sānurāgaś ca tasyāṃ budhaḥ purūravasam ātmajam utpādayām āsa || (ViP_4,1.13|)

jāte ca tasminn amitatejobhiḥ paramarṣibhir ṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo na kiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvam abhilaṣadbhir yathāvad iṣṭas tatprasādāc cāsāv ilā punar api sudyumno 'bhavat || (ViP_4,1.14|)

tasyāpy utkalagayavinatasaṃjñās trayaḥ putrā babhūvuḥ || (ViP_4,1.15|)

sudyumnas tu strīpūrvakatvād rājyabhāgaṃ na lebhe || (ViP_4,1.16|)

tatpitrā tu vasiṣṭhavacanāt pratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ tac cāsau purūravase prādāt || (ViP_4,1.17|)

pṛṣadhras tu manoḥ putro gurugovadhāc chūdratvam agamat || (ViP_4,1.18|)

karūṣāt kārūṣāḥ kṣatriyā mahābalaparākramā babhūvuḥ || (ViP_4,1.19|)

nābhāgo nediṣṭaputras tu vaiśyatām agamat | tasmād bhalandanaḥ putro 'bhavat || (ViP_4,1.20)

bhalandanād vatsaprir udārakīrtiḥ || (ViP_4,1.21|)

vatsapreḥ prāṃśur abhavat || (ViP_4,1.22|)

prajāniś ca prāṃśor eko 'bhavat || (ViP_4,1.23|)

tataś ca khanitras tasmāc cakṣupaḥ cakṣupāc cātibalaparākramo viṃśo 'bhavat || (ViP_4,1.24|)

tato viviṃśas tasmāc ca khaninetras tataś cātivibhūtiḥ || (ViP_4,1.25|)

ativibhūter bhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavat tasmād apy avikṣir avikṣer apy atibalaḥ putro marutto 'bhavad yasyemāv adyāpi ślokau gīyete || (ViP_4,1.26|)

maruttasya yathā yajñas tathā kasyābhavad bhuvi
sarvaṃ hiraṇmayaṃ yasya yajñavastv atiśobhanam // ViP_4,1.27

amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ // ViP_4,1.28

maruttaś cakravartī nariṣyantanāmānaṃ putram avāpa || (ViP_4,1.29|)

tasmāc ca damo damasya putro rājyavardhano jajñe || (ViP_4,1.30|)

rājyavardhanāt sudhṛtir abhūt tataś ca naras tasmāc ca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaś tataś ca tṛṇabinduḥ || (ViP_4,1.31|)

tasyāpy ekā kanyā ilavilā nāma || (ViP_4,1.32|)

taṃ cālambuṣā nāma varāpsarās tṛṇabinduṃ bheje || (ViP_4,1.33|)

tasyām asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame || (ViP_4,1.34|)

hemacandro viśālasya putro 'bhavat || (ViP_4,1.35|)

tasmāc ca sucandras tattanayo dhūmrāśvas tasyāpi sṛñjayo 'bhūt || (ViP_4,1.36|)

sṛñjayāt sahadevaḥ | tataḥ kṛśāśvo nāma putro 'bhavat || (ViP_4,1.37)

somadattaḥ kṛśāśvāj jajñe yo daśāśvamedhān ājahāra || (ViP_4,1.38|)

tatputraś ca janamejayaḥ | janamejayāt sumatiḥ | ete vaiśālikā bhūbhṛtaḥ || (ViP_4,1.39)

śloko 'py atra gīyate |

tṛṇabindoḥ prasādena sarve vaiśālikā nṛpāḥ
dīrghāyuṣo mahātmāno vīryavanto 'tidhārmikāḥ // ViP_4,1.40

śaryāteḥ kanyā sukanyā nāmābhavad yām upayeme cyavanaḥ || (ViP_4,1.41|)

ānartaś ca nāma dhārmikaḥ śaryātiputro 'bhūt || (ViP_4,1.42|)

ānartasyāpi revato nāma putro jajñe yo 'sāv ānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa || (ViP_4,1.43|)

revatasyāpi raivataḥ putraḥ kakudmī nāma dharmātmā bhrātṛśatasya jyeṣṭho 'bhavat || (ViP_4,1.44|)

tasya ca revatī nāma kanyā |
tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma || ViP_4,1.45

tāvac ca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata || (ViP_4,1.46|)

tāvac ca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene || (ViP_4,1.47|)

gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat || (ViP_4,1.48|)

taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti || (ViP_4,1.49|)

punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayām āsa |
ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti || ViP_4,1.50

tataḥ kiṃcidavanataśirāḥ sasmitaṃ bhagavān abjayonir āha || (ViP_4,1.51|)

ya ete bhavato 'bhimatā naiteṣāṃ sāmpratam apatyāpatyasaṃtatir apy avanītale 'sti || (ViP_4,1.52|)

bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugāny atītāni || (ViP_4,1.53|)

sāmprataṃ hi bhūtale 'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ || (ViP_4,1.54|)

anyasmai kanyāratnam idaṃ bhavataikākinā deyam || (ViP_4,1.55|)

bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ || (ViP_4,1.56|)

tataḥ punar utpannasādhvasaḥ sa rājā bhagavantaṃ praṇamya papraccha || (ViP_4,1.57|)

bhagavann evam avasthite mayeyaṃ kasmai deyeti || (ViP_4,1.58|)

tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha || (ViP_4,1.59|)

brahmovāca:

na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ
na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya // ViP_4,1.60

kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ
ajanmanāśasya samastamūrter anāmarūpasya sanātanasya // ViP_4,1.61

yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī
krodhāc ca rudraḥ sthitihetubhūto yasmāc ca madhye puruṣaḥ parasmāt // ViP_4,1.62

madrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī
rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam // ViP_4,1.63

śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti
pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā // ViP_4,1.64

ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī
dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī // ViP_4,1.65

yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ
viśvātmanā saṃhriyate 'ntakārī pṛthak trayasyāsya ca yo 'vyayātmā // ViP_4,1.66

yasmiñ jagad yo jagad etad ādyo yaś cāśrito 'smiñ jagati svayaṃbhūḥ
sa sarvabhūtaprabhavo dharitryāṃ svāṃśena viṣṇur nṛpate 'vatīrṇaḥ // ViP_4,1.67

kuśasthalī yā tava bhūpa ramyā purī purābhūd amarāvatīva
sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā // ViP_4,1.68

tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām
ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ // ViP_4,1.69

parāśara uvāca:

itīrito 'sau kamalodbhavena bhuvaṃ samāsādya patiḥ prajānām
dadarśa hrasvān puruṣān aśeṣān alpaujasaḥ svalpavivekavīryān // ViP_4,1.70

kuśasthalīṃ tāṃ ca purīm upetya dṛṣṭvānyarūpāṃ pradadau svakanyām
sīradhvajāya sphaṭikācalābha vakṣaḥsthalāyātuladhīr narendraḥ // ViP_4,1.71

uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa sa tālaketuḥ
vināmayām āsa tataś ca sāpi babhūva sadyo vanitā yathānyā // ViP_4,1.72

tāṃ revatīṃ raivatabhūpakanyāṃ sīrāyudho 'sau vidhinopayeme
dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā // ViP_4,1.73

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe prathamo 'dhyāyaḥ ]]

parāśara uvāca:

yāvac ca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ || (ViP_4,2.1|)

tac cāsya bhrātṛśataṃ puṇyajanatrāsād diśo bheje || (ViP_4,2.2|)

tadanvayāś ca kṣatriyāḥ sarvadikṣv abhavan || (ViP_4,2.3|)

dhṛṣṭasyāpi dhārṣṭakaṃ kṣatram abhavat || (ViP_4,2.4|)

nabhagasyātmajo nābhāgasaṃjño 'bhavat | tasya ambarīṣaḥ | ambarīṣasyāpi virūpo 'bhavat || (ViP_4,2.5)

virūpāt pṛṣadaśvo jajñe tataś ca rathītaraḥ || (ViP_4,2.6|)

tatrāyaṃ ślokaḥ |

ete kṣatraprasūtā vai punaś cāṅgirasāḥ smṛtāḥ |
rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ || ViP_4,2.7

kṣuvataś ca manor ikṣvākur ghrāṇataḥ putro jajñe || (ViP_4,2.8|)

tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā | śakunipramukhāḥ pañcāśat putrāḥ uttarāpatharakṣitāro babhūvuḥ | catvāriṃśad aṣṭau ca dakṣiṇāpathabhūpālāḥ || (ViP_4,2.9)

sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayām āsa | sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat | śeṣaṃ ca māṃsam ānīya pitre nivedayām āsa || (ViP_4,2.10)

ikṣvākukulācāryas tatprokṣaṇāya vasiṣṭhaś coditaḥ prāha | alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ || (ViP_4,2.11)

tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ || (ViP_4,2.12|)

pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa || (ViP_4,2.13|)

śaśādasya puraṃjayo nāma putro 'bhavat || (ViP_4,2.14|)

idaṃ cānyat purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt | tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃ cakruḥ || (ViP_4,2.15)

prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha | jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām | puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti etac ca śrutvā praṇamya bhagavantaṃ viṣṇum amarāḥ puraṃjayasakāśam ājagmuḥ || (ViP_4,2.16)

ūcuś cainaṃ | bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ | tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kāryaḥ | ity uktaḥ puraṃjayaḥ prāha | sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ | ity ākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam || (ViP_4,2.17)

tataś ca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna || (ViP_4,2.18|)

yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa || (ViP_4,2.19|)

kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaśvas tasyāpi cāndro yuvanāśvaś cāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayām āsa || (ViP_4,2.20|)

śrāvastasya bṛhadaśvas tasyāpi kuvalayāśvo yo 'sāv uttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa || (ViP_4,2.21|)

tasya ca samastā eva putrā dhundhumukhaniḥśvāsāgninā vipluṣṭā vineśuḥ || (ViP_4,2.22|)

dṛḍhāśvacandrāśvakapilāśvās trayaḥ kevalaṃ avaśeṣitāḥ || (ViP_4,2.23|)

dṛḍhāśvād dharyaśvas tasmān nikumbho nikumbhāt saṃhitāśvaḥ | tataś ca kṛśāśvas | tasmāc ca prasenajit tato yuvanāśvo 'bhavat || (ViP_4,2.24)

tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā | tasyāṃ ca madhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ || (ViP_4,2.25)

teṣu ca supteṣv atitṛṭparītaḥ sa bhūpālas tam āśramaṃ viveśa || (ViP_4,2.26|)

suptāṃś ca tān ṛṣīn naivotthāpayām āsa | tac ca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau || (ViP_4,2.27)

prabuddhāś ca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam || (ViP_4,2.28|)

atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ākarṇya sa rājā ajānatā mayā pītam ity āha || (ViP_4,2.29|)

garbhaś ca yuvanāśvasyodare 'bhavat krameṇa ca vavṛdhe || (ViP_4,2.30|)

prāptasamayaś ca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma na cāsau rājā mamāra || (ViP_4,2.31|)

jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ || (ViP_4,2.32|)

athāgamya devarāḍ abravīt mām ayaṃ dhāsyatīti || (ViP_4,2.33|)

tato māṃdhātā nāmato 'bhavat | vaktre cāsya pradeśinī devarājena nyastā tāṃ papau | tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata || (ViP_4,2.34)

sa tu māṃdhātā cakravartī saptadvīpāṃ mahīṃ bubhuje || (ViP_4,2.35|)

bhavati cātra ślokaḥ | yāvat sūrya udeti sma yāvac ca pratitiṣṭhati | sarvaṃ tad yauvanāśvasya māṃdhātuḥ kṣetram ucyate || (ViP_4,2.36)

māṃdhātā śaśabindor duhitaraṃ bindumatīm upayeme | purukutsam ambarīṣaṃ ca mucakundaṃ ca tasyāṃ putratrayam utpādayām āsa || (ViP_4,2.37)

pañcāśac ca duhitaras tasya nṛpater babhūvuḥ || (ViP_4,2.38|)

bahvṛcaś ca saubharir nāma ṛṣir antarjale dvādaśābdaṃ kālam uvāsa || (ViP_4,2.39|)

tatra cāntarjale saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt | tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grato vakṣaḥpucchaśirasāṃ copari bhramantas tenaiva sahāharniśam atinirvṛtā remire || (ViP_4,2.40)

sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatas tair ātmajapautradauhitrādibhiḥ sahānudinaṃ bahuprakāraṃ reme || (ViP_4,2.41|)

athāntarjalāvasthitaḥ sa saubharir ekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat | aho dhanyo 'yam īdṛśam apy anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati | vayam apy evaṃ putrādibhiḥ saha ramiṣyāmaḥ | ity evam abhisamīkṣya sa tasmād antarjalān niṣkramya nirveṣṭukāmaḥ kanyārthaṃ māṃdhātāraṃ rājānam agacchat || (ViP_4,2.42)

āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubharir uvāca || (ViP_4,2.43|)

saubharir uvāca:

nirveṣṭukāmo 'smi narendra kanyāṃ prayaccha me mā praṇayaṃ vibhāṅkṣīḥ
na hy arthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti // ViP_4,2.44

anye 'pi santy eva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃtanayāḥ prasūtāḥ
kiṃtv arthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te // ViP_4,2.45

śatārdhasaṃkhyās tava santi kanyās tāsāṃ mamaikāṃ nṛpate prayaccha
yat prārthanābhaṅgabhayād bibhemi tasmād ahaṃ rājavarātiduḥkhāt // ViP_4,2.46

parāśara uvāca:

iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadehaṃ tam ṛṣim ālokya pratyākhyānakātaras tasmāc ca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau || (ViP_4,2.47|)

saubharir uvāca:

narendra kasmāt samupaiṣi cintām aśakyam uktaṃ na mayātra kiṃcit
yāvaśyadeyā tanayā tayaiva kṛtārthatā no yadi kiṃ na labdham // ViP_4,2.48

parāśara uvāca:

atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā || (ViP_4,2.49|)

rājovāca: bhagavann asmatkulasthitir iyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate | bhagavadājñāsmanmanorathānām apy agocaravartinī | katham apy eṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ity etan mayā cintyate | ity abhihite ca tena bhūbhujā munir acintayat |

aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kim uta kanyānām ity amunā saṃcintyaivam abhihitam | evam astu tathā kariṣyāmīti saṃcintya māṃdhātāram uvāca || (ViP_4,2.50)

yady evaṃ tadādiśyatām asmākaṃ praveśāya kanyāntaḥpuravarṣavaraḥ | yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmīty anyathā cet tad alam asmākam etenātītakālārambhenety uktvā virarāma || (ViP_4,2.51)

parāśara uvāca:

tataś ca māṃdhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣavaraḥ samājñaptaḥ || (ViP_4,2.52|)

kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣyebhyo 'tiśayena kamanīyaṃ rūpam akarot || (ViP_4,2.53|)

praveśya ca tam ṛṣim antaḥpuravarṣavaras tāḥ kanyakāḥ prāha || (ViP_4,2.54|)

bhavatīnāṃ janayitā mahārājaḥ samājñāpayati | ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yady asmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāś chande nāhaṃ paripanthānaṃ kariṣyāmīty ākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃ babhūvuḥ || (ViP_4,2.55|)

ūcuś ca:

alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ
mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi // ViP_4,2.56

vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim
mayā mayeti kṣitipātmajānāṃ tadartham atyarthakalir babhūva // ViP_4,2.57

yadā tu sarvābhir atīva hārdād vṛtaḥ sa kanyābhir anindyakīrtiḥ
tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ // ViP_4,2.58

parāśara uvāca:

tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ity ākulamatir anicchann api kathamapi rājānumene || (ViP_4,2.59|)

kṛtānurūpavivāhaś ca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat || (ViP_4,2.60|)

tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādi vihaṃgamābhirāmajalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāparicchadāḥ prāsādāḥ kriyantām ity ādideśa || (ViP_4,2.61|)

tac ca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryas tvaṣṭā darśitavān || (ViP_4,2.62|)

tataś ca paramarṣiṇā saubhariṇājñaptas teṣu gṛheṣv anapāyī nandanāmā mahānidhir āsāṃ cakre || (ViP_4,2.63|)

tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayām āsuḥ || (ViP_4,2.64|)

ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitās tāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādamālām atiramyopavanajalāśayāṃ dadarśa || (ViP_4,2.65|)

praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt || (ViP_4,2.66|)

apy atra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha || (ViP_4,2.67|)

tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgābhirutāḥ protphullapadmākarā jalāśayāḥ | manonukūlabhakṣyabhojyānulepanavastra bhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam tathāpi kena vā janmabhūmir na smaryate || (ViP_4,2.68|)

tvatprasādād idam aśeṣam atiśobhanam || (ViP_4,2.69|)

kiṃtv ekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām || (ViP_4,2.70|)

evaṃ ca mama sahodaryā duḥkhitā ity evam atiduḥkhakāraṇam ity uktas tayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān || (ViP_4,2.71|)

tayāpi tathaiva sarvam etat prāsādādyupabhogasukham ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ity evamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayās tathaivāpṛcchat || (ViP_4,2.72|)

sarvābhiś ca tābhis tathaivābhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt || (ViP_4,2.73|)

dṛṣṭas te bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ | kiyad etad bhagavaṃs tapasaḥ phalam ity abhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma || (ViP_4,2.74|)

kālena gacchatā tasya rājatanayāsu putraśataṃ sārdham abhavat || (ViP_4,2.75|)

anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat || (ViP_4,2.76|)

apy ete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ | apy ete yauvanino bhaveyuḥ | api kṛtadārān etān paśyeyam | apy eṣāṃ putrā bhaveyuḥ | apy etatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim avetyaitat saṃcintayām āsa | aho me mohasyātivistāraḥ || (ViP_4,2.77|)

manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ
pūrṇeṣu pūrṇeṣu punar navānām utpattayaḥ santi manorathānām // ViP_4,2.78

padbhyāṃ gatā yauvaninaś ca jātā dāraiś ca saṃyogam itāḥ prasūtāḥ
dṛṣṭāḥ sutās tattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā // ViP_4,2.79

drakṣyāmi teṣām api cet prasūtiṃ manoratho me bhavitā tato 'nyaḥ
pūrṇe 'pi tatrāpy aparasya janma nivāryate kena manorathasya // ViP_4,2.80

āmṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya
manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi // ViP_4,2.81

sa me samādhir jalavāsamitra matsyasya saṅgāt sahasaiva naṣṭaḥ
parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthā ca mahāvidhitsā // ViP_4,2.82

duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ yad idaṃ prasūtam
parigraheṇa kṣitipātmajānāṃ sutair anekair bahulīkṛtaṃ tat // ViP_4,2.83

sutātmajais tattanayaiś ca bhūyo bhūyaś ca teṣāṃ svaparigraheṇa
vistāram eṣyaty atiduḥkhahetuḥ parigraho vai mamatānidhānam // ViP_4,2.84

cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhir eṣā tapaso 'ntarāyaḥ
matsyasya saṅgād abhavac ca yo me sutādirāgo muṣito 'smi tena // ViP_4,2.85

niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgād aśeṣāḥ prabhavanti doṣāḥ
ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ // ViP_4,2.86

ahaṃ cariṣyāmi tathātmano 'rthe parigrahagrāhagṛhītabuddhiḥ
yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī // ViP_4,2.87

sarvasya dhātāram acintyarūpam aṇor aṇīyāṃsam atipramāṇam
sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum // ViP_4,2.88

tasminn aśeṣaujasi sarvarūpiṇy avyaktavispaṣṭatanāv anante
mamācalaṃ cittam apetadoṣaṃ sadāstu viṣṇāv abhavāya bhūyaḥ // ViP_4,2.89

samastabhūtād amalād anantāt sarveśvarād anyad anādimadhyāt
yasmān na kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum // ViP_4,2.90

parāśara uvāca:

ity ātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa || (ViP_4,2.91|)

tatrāpy anudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmany agnīn samāropya bhikṣur abhavat || (ViP_4,2.92|)

bhagavaty āsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paravatām acyutapadam || (ViP_4,2.93|)

ity etan māṃdhātur duhitṛsaṃbandhād ākhyātam || (ViP_4,2.94|)

yaś caitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmany asanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati || (ViP_4,2.95|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturthāṃśe dvitīyo 'dhyāyaḥ ]]

parāśara uvāca:

ato māṃdhātuḥ putrasaṃtatir abhidhīyate || (ViP_4,3.1|)

ambarīṣasya māṃdhātus tanayasya yuvanāśvaḥ putro 'bhūt || (ViP_4,3.2|)

tasmād dharīto yato 'ṅgiraso hārītāḥ || (ViP_4,3.3|)

rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta || (ViP_4,3.4|)

taiś ca gandharvavīryāvadhūtair urageśvarair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ | bhagavann apy asmākam etebhyo gandharvebhyo bhayam upaśamam eṣyatīti āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māṃdhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmi || (ViP_4,3.5|)

ity ākarṇya bhagavate kṛtapraṇāmāḥ punar nāgalokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayām āsuḥ || (ViP_4,3.6|)

sā cainaṃ rasātalaṃ nītavatī || (ViP_4,3.7|)

rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñ jaghāna | punaś ca svabhavanam ājagāma || (ViP_4,3.8|)

sakalapannagapatayaś ca narmadāyai varaṃ daduḥ | yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti || (ViP_4,3.9|)

atra ca ślokaḥ |

narmadāyai namaḥ prātar narmadāyai namo niśi
namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ // ViP_4,3.10/

ity uccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati || (ViP_4,3.11|)

purukutsāya ca saṃtativicchedo na bhavato bhaviṣyatīty uragapatayo varaṃ daduḥ || (ViP_4,3.12|)

purukutso narmadāyāṃ trasadasyum ajījanat || (ViP_4,3.13|)

trasadasyutaḥ saṃbhūtas tato 'naraṇyas taṃ rāvaṇo digvijaye nijaghāna | anaraṇyasya pṛṣadaśvaḥ pṛṣadaśvasya haryaśvaḥ putro 'bhavat | tataś ca vasumanās tasyāpi tridhanvā tridhanvanas trayyāruṇaḥ || (ViP_4,3.20|)

tasmāt satyavrato yo 'sau triśaṅkusaṃjñām avāpa | caṇḍālatām upagataś ca || (ViP_4,3.14|)

dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ cāṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha || (ViP_4,3.15|)

parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ || (ViP_4,3.16|)

triśaṅkor hariścandras tasmād rohitāśvas tataś ca harito haritāc cañcuś cañcor vijayasudevau ruruko vijayād rurukasya vṛkaḥ || (ViP_4,3.17|)

tato bāhur yo 'sau haihayatālajaṅghādibhir avajito 'ntarvatnyā mahiṣyā saha vanaṃ viveśa || (ViP_4,3.18|)

tasyāś ca sapatnyā garbhastambhanāya garo dattaḥ || (ViP_4,3.19|)

tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau | sa ca bāhur vṛddhabhāvād aurvāśramasamīpe mamāra || (ViP_4,3.20|)

sā tasya bhāryā citāṃ kṛtvā tam āropyānumaraṇakṛtaniścayābhūt || (ViP_4,3.21|)

athaitām atītānāgatavartamānakālavedī bhagavān aurvaḥ svāśramān nirgatyābravīt | alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati || (ViP_4,3.22|)

maivaṃ maivaṃ sāhasādhyavasāyinī bhavetyukte ca sā tasmād anumaraṇanirbandhād virarāma || (ViP_4,3.23|)

tenaiva bhagavatā svāśramam ānīyata | katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe | tasyaurvo jātakarmādikriyāṃ niṣpādya sagara iti nāma cakāra || (ViP_4,3.24|)

kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayām āsa || (ViP_4,3.25|)

utpannabuddhiś ca mātaram apṛcchat | amba katham atra vayaṃ kva tāto 'smākam ity evamādi pṛcchatas tanmātā sarvam avocat || (ViP_4,3.26|)

tataḥ pitṛrājyaharaṇāmarṣito haihayatālajaṅghādivadhāya pratijñām akarot | prāyaśaś ca haihayāñ jaghāna || (ViP_4,3.27|)

śakayavanakāmbojapāradapahlavā hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ yayuḥ || (ViP_4,3.28|)

athaitān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha | vatsālam ebhir jīvanmṛtakair anumṛtaiḥ || (ViP_4,3.29|)

ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ || (ViP_4,3.30|)

sa tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat yavanān muṇḍitaśiraso 'rdhamuṇḍāñ chakān pralambakeśān pāradān pahlavāṃś ca śmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra || (ViP_4,3.31|)

te ca nijadharmaparityāgād brāhmaṇaiś ca parityaktā mlecchatāṃ yayuḥ || (ViP_4,3.32|)

sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa || (ViP_4,3.33|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe tṛtīyo 'dhyāyaḥ ]]

parāśara uvāca:

kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām || (ViP_4,4.1|)

tābhyāṃ cāpatyārtham ārādhita aurvaḥ parameṇa samādhinā varam adāt || (ViP_4,4.2|)

ekā vaṃśadharam ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇi janayiṣyati ||

yasyā yad abhimataṃ tad icchayā gṛhyatām ity ukte keśinī putram ekaṃ sumatiḥ putrasahasrāṇi ṣaṣṭiṃ vavre || (ViP_4,4.3|)

tatheti ca ṛṣiṇābhihite 'lpair evāhobhiḥ keśinī putram ekam asamañjasaṃ nāma vaṃśadharam asūta | vinatātanayāyās tu sumatyāḥ ṣaṣṭiḥ putrasahasrāṇy abhavan || (ViP_4,4.4|)

tasmād asamañjaso 'ṃśumān nāma kumāro jajñe || (ViP_4,4.5|)

sa tv asamañjā bālyād evāpavṛttaḥ pitā cāsyācintayad ayam atītabālyo buddhimān bhaviṣyatīti || (ViP_4,4.6|)

atha tatrāpi vayasy atīte tac caritam evainaṃ pitā tatyāja || (ViP_4,4.7|)

tāny api ṣaṣṭiḥ kumārasahasrāṇy asamañjasaś caritam anucakruḥ || (ViP_4,4.8|)

tataś cāsamañjasaś caritānukāribhiḥ sāgarair apadhvastayajñādisanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tad artham ūcuḥ || (ViP_4,4.9|)

bhagavann ebhiḥ sagaratanayair asamañjasaś caritam anugamyate | katham evam ebhir anusaradbhir jagad bhaviṣyatīty ārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān alpair eva dinair ete vinaṅkṣyantīty uktavān || (ViP_4,4.10|)

tatrāntare ca sagaro hayamedham ārebhe tatra ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa || (ViP_4,4.12|)

tataś cāśvānveṣaṇāya tanayān yuyoja tatas tattanayāś cāśvakhurapadavīm anusaranto atinirbandhena vasudhātalam ekaiko yojanaṃ yojanam avaneś cakhāna || (ViP_4,4.13|)

pātāle cāśvaṃ paribhramantaṃ tam avanīpatitanayās te dadṛśuḥ || (ViP_4,4.14|)

nātidūrāvasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir anavaratam ūrdhvam adhaś cāśeṣadiśaś codbhāsayamānaṃ kapilarṣim apaśyan || (ViP_4,4.15|)

tataś codyatāyudhā durātmāyam asmadapakārī yajñavighātakartā hayahartā hanyatāṃ hanyatām ity avocan | tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ || (ViP_4,4.16|)

sagaro 'py avagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣikapilatejasā dagdham aṃśumantam asamañjasaḥ putram aśvānayanāya codayām āsa || (ViP_4,4.17|)

sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tathā tuṣṭāva yathainaṃ bhagavān āha gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putrapautraś ca te svargād gaṅgāṃ ānayiṣyatīti || (ViP_4,4.18|)

athāṃśumān api brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ bhagavān prayacchatv iti pratyāha || (ViP_4,4.19|)

taṃ cāha bhagavān uktam evaitan mayā pautras te tridivād gaṅgāṃ bhuvam ānayiṣyatīti | tadambhasā saṃspṛṣṭeṣv asthibhasmasv ete svargam ārokṣyanti | bhagavadviṣṇupādāṅguṣṭhavinirgatasya jalasya hi tanmāhātmyam || (ViP_4,4.20|)

yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃhitam apy apetaprāṇasyāsthicarmasnāyukeśādyutsṛṣṭaṃ śarīrajam yad bhūpatitam śarīriṇaṃ sadyaḥ svargaṃ nayatīty uktaḥ praṇamya ca bhagavate 'śvam ādāya pitāmahayajñam ājagāma || (ViP_4,4.21|)

sagaro 'py aśvam āsādya taṃ yajñaṃ samāpayām āsa || (ViP_4,4.22|)

sāgaraṃ cātmajaprītyā putratve kalpayām āsa || (ViP_4,4.23|)

tasyāṃśumato dilīpaḥ putro 'bhavat || (ViP_4,4.24|)

dilīpasya bhagīratho yo 'sau gaṅgāṃ svargād ihānīya bhāgīrathīsaṃjñāṃ cakāra || (ViP_4,4.25|)

bhagīrathāc chrutas tasyāpi nābhāgas tato 'mbarīṣas tasmāt sindhudvīpaḥ | sindhudvīpād ayutāyus tatputraś ca ṛtuparṇo nalasahāyo 'kṣahṛdayajño 'bhūt || (ViP_4,4.26|)

ṛtuparṇaputraḥ sarvakāmas tattanayaḥ sudāsaḥ sudāsāt saudāso mitrasahanāmā || (ViP_4,4.27|)

sa cāṭavyāṃ mṛgayāṃ gato vyāghradvayam apaśyat || (ViP_4,4.28|)

tābhyāṃ ca tad vanam apamṛgaṃ kṛtaṃ sa caikaṃ tayor bāṇena jaghāna || (ViP_4,4.29|)

mriyamāṇaś cāsāv atibhīṣaṇākṛtir atikarālavadano rākṣaso 'bhavat || (ViP_4,4.30|)

dvitīyo 'pi pratikriyāṃ te kariṣyāmīty uktvāntardhānaṃ jagāma || (ViP_4,4.31|)

kālena gacchatā sa saudāso yajñam ayajat | pariniṣṭhitayajñe cācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama samāṃsaṃ bhojanaṃ deyaṃ tat saṃskriyatāṃ kṣaṇād ihāgamiṣyāmīty uktvā niṣkrāntaḥ || (ViP_4,4.32|)

bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣamāṃsaṃ saṃskṛtya rājñe nyavedayat || (ViP_4,4.33|)

asāv api hiraṇyapātrasthitaṃ māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat | āgatāya ca vasiṣṭhāya niveditavān || (ViP_4,4.34|)

sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhūt | apaśyac ca tan mānuṣamāṃsam | tataś ca krodhakaluṣīkṛtacetā rājānaṃ prati śāpam utsasarja | yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupā buddhir bhaviṣyatīti || (ViP_4,4.35|)

anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayaivābhihitam iti saṃcintya munir api samādhau tasthau || (ViP_4,4.36|)

samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra | nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyatīti || (ViP_4,4.37|)

asāv api tu pragṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavān asmadgurur nārhasy enaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ | sasyāmbudarakṣaṇārthaṃ tac chāpāmbu norvyāṃ na cākāśe cikṣepa tenaiva svapadau siṣeca || (ViP_4,4.38|)

tena krodhāśritenāmbhasā dagdhacchāyau tatpādau kalmāṣatām upagatau | tataḥ sa kalmāṣapādasaṃjñām avāpa || (ViP_4,4.39|)

vasiṣṭhaśāpāc ca ṣaṣṭhe kāle rākṣasabhāvam upetyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat || (ViP_4,4.40|)

ekadā tu kaṃcin munim ṛtukāle bhāryayā saha saṃgataṃ dadarśa | tayoś ca tam atibhīṣaṇaṃ rākṣasam avalokya trāsāt pradhāvitayor dampatyor brāhmaṇaṃ jagrāha || (ViP_4,4.41|)

tataḥ sā brāhmaṇī bahuśas taṃ yācitavatī | prasīdekṣvākukulatilakabhūtas tvaṃ mahārāja mitrasaho na rākṣaso nārhasi strīdharmasukhābhijño mayy akṛtārthāyām imaṃ madbhartāram attum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum iva taṃ brāhmaṇam abhakṣayat || (ViP_4,4.42|)

tataś cātikopasamanvitā brāhmaṇī taṃ rājānaṃ yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ | tasmāt tvam apy antaṃ kāmopabhogapravṛttaḥ prāpsyasīti śaśāpa | agniṃ praviveśa ca || (ViP_4,4.43|)

tatas tasya dvādaśābdaviparyaye vimuktaśāpasya strīviṣayābhilāṣiṇo madayantī smārayām āsa || (ViP_4,4.44|)

tataḥ param asau strībhogaṃ tatyāja | vasiṣṭhaś cāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra | yadā ca saptavarṣāṇy asau garbho na jajñe tatas taṃ garbham aśmanā sā devī jaghāna | putraś cājāyata tasya cāśmaka eva nāmābhavat || (ViP_4,4.45|)

aśmakasya mūlako nāma putro 'bhavat | yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti || (ViP_4,4.46|)

mūlakād daśarathas tasmād ilivilas tataś ca viśvasahaḥ | tasmāc ca khaṭvāṅgo dilīpaḥ yo 'sau devāsurāṇāṃ saṃgrāme devair abhyarthito 'surāñ jaghāna | svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha | yady avaśyaṃ varo grāhyas tan mamāyuḥ kathyatām iti | anantaraṃ ca tair uktam ekamuhūrtapramāṇaṃ tavāyur ity ukto 'thāskhalitagatinā vimānena laghimaguṇo martyalokam āgamyedam āha | yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ | na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitam | na ca sakaladevamānuṣapaśuvṛkṣādike 'py 'cyutavyatirekavatī dṛṣṭir mamābhūt | tathā tam eva devaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ity aśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmany ātmānaṃ paramātmani vāsudevākhye yuyoja | tatraiva ca layam avāpa || (ViP_4,4.47|)

atrāpi śrūyate śloko gītaḥ saptarṣibhiḥ purā
khaṭvāṅgena samo nānyaḥ kaścid urvyāṃ bhaviṣyati // ViP_4,4.48[1]

yena svargād ihāgamya muhūrtaṃ prāpya jīvitam
trayo 'bhisaṃdhitā lokā buddhyā dānena caiva hi // ViP_4,4.48[2]

khaṭvāṅgād dīrghabāhuḥ putro 'bhavat | tato raghus tasmād apy ajaḥ | ajād daśaratho daśarathasyāpi bhagavān abjanābho jagatsthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpiṇā caturdhā putratvam āyāsīt | rāmo 'pi bāla eva viśvāmitrayajñarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna || (ViP_4,4.49|)

yajñe ca mārīcam iṣupātāhataṃ dūraṃ cikṣepa subāhupramukhāṃś ca kṣayam anayat | darśanamātreṇaivāhalyām apāpāṃ cakāra | janakagṛhe ca māheśvaraṃ cāpam anāyāsenaiva babhañja | sītāṃ ca ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe || (ViP_4,4.50|)

sakalakṣatrakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra || (ViP_4,4.51|)

pitṛvacanāc cāgaṇitarājyābhilāṣo bhrātṛbhāryāsamaveto vanaṃ viveśa || (ViP_4,4.52|)

virādhakharadūṣaṇādīn kabandhavālinau ca nijaghāna || (ViP_4,4.53|)

baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ tadvadhāpahatakalaṅkām apy analapraveśaśuddhām aśeṣadeveśasaṃstūyamānāṃ sītāṃ janakarājatanayām ayodhyām āninye || (ViP_4,4.54|)

viśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyākhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagato dvādaśābdasahasraṃ rājyam akarot || (ViP_4,4.54*7|)

bharato 'pi gandharvaviṣayasādhanāyogragandharvakoṭīs tisro jaghāna | śatrughnenāpy atibalaparākramo madhuputro lavaṇo nāma rākṣaseśvaro nihato madhurā ca niveśitā || (ViP_4,4.55|)

ity evamādiatulabalaparākramair atiduṣṭanibarhaṇair 'śeṣasyāsya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ || (ViP_4,4.56|)

ye 'pi teṣu bhagavadaṃśeṣv anurāgiṇaḥ kosalanagarajanapadās te 'pi tanmanasas tatsalokatām avāpuḥ || (ViP_4,4.57|)

rāmasya tu kuśalavau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkarau bharatasya subāhuśūrasenau śatrughnasya kuśasyātithir atither api niṣadhaḥ putro 'bhavat | niṣadhasyāpi nalas tasya api nabho nabhasaḥ puṇḍarīkaḥ | tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnagus tato rurus tasya ca pāriyātraḥ pāriyātrād dalo dalāc chalas tasyāpy uktha ukthād vajranābhas tasmāc chaṅkhanābhas tato vyutthitāśvas tataś ca viśvasaho jajñe || (ViP_4,4.58|)

hiraṇyanābhas tato mahāyogīśvaro jaiminiśiṣyo yato yājñavalkyo yogam avāpa || (ViP_4,4.59|)

hiraṇyanābhasya putraḥ puṣyas tasmād dhruvasaṃdhis tataḥ sudarśanas tasmād agnivarṇas tataś ca śīghragas tasyāpi maruḥ putro 'bhūt yo 'sau yogam āsthāyādyāpi kalāpagrāmam āśritas tiṣṭhati | āgāmiyuge sūryavaṃśakṣatrapravartayitā bhaviṣyati | prasuśrutas tasyātmajas tasyāpi susaṃdhis tataś cāpy amarṣas tasya ca mahasvāṃs tataś ca viśrutavāṃs tato bṛhadbalo yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata || (ViP_4,4.60|)

ete hīkṣvākubhūpālāḥ prādhānyena mayeritāḥ
eteṣāṃ caritaṃ śṛṇvan sarvapāpaiḥ pramucyate // ViP_4,4.61

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturtho 'dhyāyaḥ ]]

parāśara uvāca:

ikṣvākutanayo yo 'sau nimir nāmā sa tu sahasrasaṃvatsaraṃ satram ārebhe vasiṣṭhaṃ ca hotāraṃ varayām āsa || (ViP_4,5.1|)

tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśataṃ yāgārthaṃ prathamataraṃ vṛtas tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvig bhaviṣyāmīty ukte sa pṛthivīpatir na kiṃcid uktavān || (ViP_4,5.2|)

vasiṣṭho 'py anena samanvicchitam ity amarapater yāgam akarot || (ViP_4,5.3|)

so 'pi tatkālam evānyair gautamādibhir yāgam akārayat | samāpte cāmarapater yāge tvarāvān vasiṣṭho nimeḥ karma kariṣyāmīty ājagāma | tatkarmakartṛtvaṃ ca tatra gautamasya dṛṣṭvātha svapate tasmai rājñe mām apratyākhyāyaitad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau || (ViP_4,5.4|)

pratibuddhaś cāsāv avanipatir api prāha | yasmān mām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruś cakāra tasmāt tasyāpi dehaḥ patito bhaviṣyatīti pratiśāpaṃ dattvā deham atyajat || (ViP_4,5.5|)

tasmāc chāpāc ca mitrāvaruṇayos tejasi vasiṣṭhatejaḥ praviṣṭam | urvaśīdarśanād udbhūtabījaprapātayos sakāśād vasiṣṭho deham aparaṃ lebhe || (ViP_4,5.6|)

nimer api taccharīram atimanoharatailagandhādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyomṛtam iva tasthau | yajñasamāptau bhāgagrahaṇāyāgatān devān V devān āgatān ṛtvija ūcuḥ | yajamānāya varo dīyatām iti devaiś ca chandito 'sau nimir āha || (ViP_4,5.7|)

bhagavanto 'khilasaṃsāraduḥkhasaṃghātasya chettāro na hy etāvaj jagaty anyad duḥkham asti yac charīrātmanor viyoge bhavati | tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ity evam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ || (ViP_4,5.8|)

tato bhūtāny unmeṣanimeṣaṃ cakruḥ | aputrasya tasya bhūbhujaḥ śarīram arājakabhīravas te munayo 'raṇyā mamanthuḥ || (ViP_4,5.9|)

tatra ca kumāro jajñe jananāj janakasaṃjñāṃ cāvāpa || (ViP_4,5.10|)

abhūd videho 'sya piteti vaideho mathanān mithir abhūt | tasyodāvasuḥ putro 'bhavat | udāvasor nandivardhanas tataḥ suketuḥ tasmāc ca devarātas tataś ca bṛhadukthas tasya ca mahāvīryas tasyāpi satyadhṛtis dhṛtiḥ tataś ca dhṛṣṭaketur ajāyata dhṛṣṭaketor haryaśvas tasya ca marur maroḥ pratibandhakas tasmāt kṛtarathas tasmāt kṛtis tasya vibudhaḥ tasyāpi mahādhṛtis tataś ca kṛtirātas tato mahāromā | tasya suvarṇaromā tasyāpi hrasvaromā tataḥ sīradhvajo 'bhūt | tasya putrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā | sīradhvajasya bhrātā sāṃkāśyādhipatiḥ kuśadhvajanāmā | sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya śucis tasmād ūrjavaho putro jajñe || (ViP_4,5.11|)

tasyāpi śatadhvajaḥ tataḥ kuṇiḥ kuṇer añjanas tatputra ṛtujit tato 'riṣṭanemis tasmāc chrutāyuḥ śrutāyuṣaḥ supārvas tasmāt saṃjayas tataḥ kṣemāris tasmād anenās tasmād mīnarathas tasya satyarathas tasya sātyarathiḥ sātyarather upagus tasmāc chāśvatas tasmāt sudhanvā tasyāpi subhāṣaḥ tataḥ suśrutas tasmāj jayo jayaputro vijayas tasya ca ṛto nāma suśrutaḥ tasmāt suśrutāj jayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayas tato vītahavyas tasmād dhṛtir dhṛter bahulāśvas tasya putraḥ kṛtiḥ kṛtau saṃtiṣṭate 'yaṃ janakavaṃśaḥ || (ViP_4,5.12|)

ity ete maithilāḥ prācuryeṇa teṣām ātmavidyāśrayiṇo bhūpālā bhaviṣyantīti || (ViP_4,5.13|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe pañcamo 'dhyāyaḥ ]]

maitreya uvāca:

sūryasya bhagavan vaṃśaḥ kathito bhavatā mama
somasya vaṃśe tv akhilāñ śrotum icchāmi pārthivān // ViP_4,6.1

kīrtyate sthirakīrtīnāṃ yeṣām adyāpi saṃtatiḥ
prasādasumukhas tan me brahmann ākhyātum arhasi // ViP_4,6.2

parāśara uvāca:

śrūyatāṃ muniśārdūla vaṃśaḥ prathitatejasaḥ | somasyānukramāt khyātā yatrorvīpatayo 'bhavan || (ViP_4,6.3|)

ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ | tam ahaṃ kathayāmi śrūyatām || (ViP_4,6.4|)

akhilajagatsraṣṭur bhagavannārāyaṇanābhisarojinīsamudbhavābjayoner brahmaṇaḥ putro 'trir atreḥ somaḥ || (ViP_4,6.5|)

taṃ ca bhagavān abjayonir aśeṣauṣadhīdvijanakṣatrāṇām ādhipatye 'bhyaṣecayat || (ViP_4,6.6|)

sa ca rājasūyam akarot | tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa || (ViP_4,6.7|)

madāvalepāc cāsau sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra || (ViP_4,6.8|)

bahuśas tu bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācyamāno 'pi na mumoca || (ViP_4,6.9|)

tasya ca bṛhaspatidveṣād uśanā pārṣṇigrāho 'bhavat || (ViP_4,6.10|)

aṅgiraḥ sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sahāyyam akarot || (ViP_4,6.11|)

yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ | bṛhaspater api sakaladevasainyasahāyaḥ śakro 'bhavat || (ViP_4,6.12|)

evaṃ ca tayor atīvograḥ saṃgrāmas tārānimittas tārakāmayo nāmābhavat | tataḥ samastaśastrāṇy asureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ || (ViP_4,6.13|)

evaṃ ca devāsurāhavakṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma || (ViP_4,6.14|)

tataś ca bhagavān apy uśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adadāt | tāṃ cāntaḥprasavām avalokya bṛhaspatir āha || (ViP_4,6.15|)

naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam atidhārṣṭyeneti || (ViP_4,6.16|)

sā ca tenaivam uktātipativratā bhartṛvacanāt tam īṣikāstambe garbham utsasarja || (ViP_4,6.17|)

sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsy ācikṣepa || (ViP_4,6.18|)

bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ || (ViP_4,6.19|)

satyaṃ kathayāsmākam atisubhage kasyāyam ātmajaḥ somasyātha bṛhaspateḥ putraḥ | ityuktāpi sā tārā hriyā na kiṃcid uvāca | bahuśo 'py abhihitā yadāsau devebhyo nācacakṣe tataś ca sa kumāras tāṃ śaptum udyataḥ prāha ca | duṣṭe kasmān mama tātaṃ nākhyāsi | adyaiva te 'līkalajjāvatyās tathā śāstim ayam ahaṃ karomi yathā naivam anyāpy atimantharavacanā bhaviṣyatīti atha bhagavān pitāmahas taṃ kumāraṃ saṃnivārya svayam apṛcchat tārām | kathaya vatse kasyāyam ātmajaḥ somasya atha bṛhaspater ity uktā lajjājaḍam āha somasyeti || (ViP_4,6.21|)

tataḥ sphuraducchvasitāmalakapolakāntir bhagavān uḍupatis tam āliṅgya kumāraṃ sādhu sādhu vatsa prājño 'sīti budha iti nāma cakre || (ViP_4,6.22|)

sa cākhyātam evaitad yathelāyām ātmajapurūravasam utpādayām āsa | purūravās tv atidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpiṇaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa || (ViP_4,6.23|)

dṛṣṭamātre ca yasminn apahāya mānam aśeṣasvargābhilāṣam apāsya tanmanaskā bhūtvā tam evopatasthe || (ViP_4,6.24|)

so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva || (ViP_4,6.25|)

ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyatprayojanam abhūt || (ViP_4,6.26|)

rājā tu prāgalbhyāt tām āha || (ViP_4,6.27|)

subhru tvām aham atikāmo 'smi | prasīdānurāgam udvahety uktā lajjāvakhaṇḍitam urvaśī prāha || (ViP_4,6.28|)

bhavatv evaṃ yadi me samayaparipālanaṃ bhavān karoti || (ViP_4,6.29|)

ākhyāhi me samayam ity atha pṛṣṭā punar abravīt | śayanasamīpe mamoraṇakadvayaṃ putrabhūtaṃ nāpaneyam | bhavāṃś ca mayā nagno na draṣṭavyaḥ | ghṛtamātraṃ ca mamāhāra ity evam eveti bhūpatir āha | tayā ca sahāvanīpatir alakāyāṃ caitrarathādivaneṣv amalapadmaṣaṇḍeṣu saraḥsv abhiramamāṇa ekaṣaṣṭivarṣāṇy anudinapravardhamānapramodo 'nayat || (ViP_4,6.30|)

urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra || (ViP_4,6.31|)

vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat || (ViP_4,6.32|)

tataś corvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra || (ViP_4,6.33|)

tasyākāśe nīyamānasyorvaśī śabdam aśṛṇot | āha ca mamānāthāyāḥ putraḥ kenāpy'pahriyate kaṃ śaraṇam upayāmīty V iti ākarṇya rājā nagnaṃ māṃ devī drakṣyatīti na yayau | athānyam apy uraṇakam ādāya gandharvā yayuḥ | tasyāpy apahriyamāṇasyaśabdam ākarṇya'kāśe punar apy anāthāsmy aham abhartṛkā kupuruṣāśrayety ārtarāviṇī babhūva || (ViP_4,6.34|)

rājāpy amarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat || (ViP_4,6.35|)

tāvac ca gandharvair atīvojjvalā vidyuj janitā | tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā || (ViP_4,6.36|)

parityajya tāv uraṇakau gandharvāḥ suralokam upagatāḥ || (ViP_4,6.37|)

rājāpi ca tau meṣāv ādāya hṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa || (ViP_4,6.38|)

tāṃ cāpaśyann apagatāmbara evonmattarūpo babhrāma | kurukṣetre cāmbhojasarasy anyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa | tataś conmattarūpo jāye he tiṣṭha manasi ghore tiṣṭha vacasīty anekaprakāraṃ sūktam avocat || (ViP_4,6.39|)

āha corvaśī | mahārājālam anenāvivekaceṣṭitenāntarvatny aham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyatīty ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma || (ViP_4,6.40|)

tāsāṃ cāpsarasām urvaśī kathayām āsa | ayaṃ sa puruṣotkarṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣitety evam uktās tām apsarasa ūcuḥ | sādhu sādhv asya rūpam anena sahāsmākam api sarvakālam abhirantuṃ spṛhā bhavet | ity abde ca pūrṇe sa rājā tatrājagāma | kumāraṃ cāyuṣam asmai tadorvaśī dadau || (ViP_4,6.41|)

ekāṃ ca niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa || (ViP_4,6.42|)

uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttā vriyatāṃ vara iti || (ViP_4,6.43|)

āha rājā | vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo nānyad asmākam urvaśīsālokyād aprāpyam asti | tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmi || (ViP_4,6.44|)

ity ukte gandharvā rājñe 'gnisthālīṃ daduḥ || (ViP_4,6.45|)

ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethās tato 'vaśyam abhilaṣitam avāpsyasīty uktas tām agnisthālīm ādāyājagāma antar aṭavyām acintayad aho me 'timūḍhatā yad agnisthalī mayānītā norvaśīti | athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ cājagāma || (ViP_4,6.46|)

vyatītārdharātrasamaye vinidraś cācintayat | mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā | tad ahaṃ tatra tadāharaṇāya yāsyāmīty utthāya tatrāpy upagato nāgnisthālīm apaśyat | śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat | mayātra sthālī nikṣiptā sā cāśvatthaḥ śamīgarbho 'bhūt | tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīty evam eva svapuram upagato 'raṇiṃ cakāra || (ViP_4,6.47|)

tatpramāṇaṃ cāṅgulaiḥ kurvan gāyatrīm apaṭhat | paṭhataś cākṣarasaṃkhyāny evāṅgulāny araṇy abhavat | tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva urvaśīsālokyaṃ ca phalam abhisaṃhitavān || (ViP_4,6.48|)

tenaivāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā saha viyogaṃ nāvāpa || (ViP_4,6.49|)

eko 'gnir ādāv abhavad ailena tv atra manvantare tredhā pravartita iti || (ViP_4,6.50|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]

parāśara uvāca:

tasyāpy āyur dhīmān amāvasur viśvāvasuḥ śatāyur śrutāyuḥ saṃjñāḥ ṣaḍ abhavan putrāḥ || (ViP_4,7.1|)

amāvasor bhīmo nāma putro 'bhavat || (ViP_4,7.2|)

bhīmasya kāñcanaḥ kāñcanāt suhotras tasyāpi jahnuḥ | yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam ālokya krodhasaṃraktanayano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilām eva gaṅgām apibat || (ViP_4,7.3|)

athainaṃ devarṣayaḥ prasādayām āsuḥ | duhitṛtve cāsya gaṅgām anayan || (ViP_4,7.4|)

jahnoś ca sumantur nāma putro 'bhavat | tasyāpy ajakas tato balākāśvas tasmāt kuśaḥ kuśasya kuśāmbakuśanābhāmūrtarayāmāvasavaś catvāraḥ putrā babhūvuḥ || (ViP_4,7.5|)

teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra | taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyavīrya ity ātmanaivāsyendraḥ putratvam agacchat || (ViP_4,7.6|)

gādhir nāma sa kauśiko 'bhavat | gādhiś ca satyavatīṃ kanyām ajanayat | tāṃ ca bhārgava ṛcīko vavre || (ViP_4,7.7|)

gādhir apy atiroṣaṇāyātivṛddhāya ca brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata || (ViP_4,7.8|)

tenāpy ṛṣ.iṇā varuṇasakāśād upalabhyāśvatīrthotpannaṃ tādṛgaśvasahasraṃ dattam | tatas tām ṛcīkaḥ kanyām upayeme | ṛcīkaś ca tasyāś carum apatyārthaṃ cakāra || (ViP_4,7.9|)

tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayām āsa || (ViP_4,7.10|)

eṣa carur bhavatyāyam aparas tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma || (ViP_4,7.11|)

upayogakāle ca tāṃ mātā satyavatīm āha | putri sarva evātmaputram atiguṇaṃ samabhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavati ||

ato 'rhasi mamātmīyaṃ caruṃ dātuṃ madīyaṃ carum ātmanopayoktum || (ViP_4,7.12|)

matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpad ity uktvā sā svacaruṃ mātre dattavatī || (ViP_4,7.13|)

atha vanād apy āgamya satyavatīm ṛṣir apaśyat || (ViP_4,7.14|)

āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam | atiraudraṃ te vapur ālakṣyate | nūnaṃ tvayā tvanmātṛsātkṛtaś carur upayukto na yuktam etat || (ViP_4,7.15|)

mayā hi tatra carau sakalaiva śauryavīryabalasaṃpad āropitā | tvadīye carāv apy akhilaśāntijñānatitikṣādikī brāhmaṇasaṃpat | etac ca viparītaṃ kurvantyās tavātiraudrāstradhāraṇamāraṇaniṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyaty asyā | copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha || (ViP_4,7.16|)

praṇipatya cainam āha | bhagavan mayaitad ajñānād anuṣṭhitam | prasādaṃ me kuru | maivaṃvidhaḥ putro bhavatu | kāmam evaṃvidhaḥ pautro bhavatv ity ukto munir apy āhaivam astv iti || (ViP_4,7.17|)

anantaraṃ ca sā jamadagnim ajījanat | tanmātā ca viśvāmitraṃ janayām āsa | satyavatī ca kauśikī nāma nady abhavat | jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme | tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat || (ViP_4,7.18|)

viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ | tataś ca devarātanāmābhavat | tataś cānye madhucchandajayakṛtadevāṣṭakakacchapahārītakākhyā viśvāmitraputrā babhūvuḥ || (ViP_4,7.19|)

teṣāṃ ca bahūni kauśikagotrāṇy ṛṣyantareṣu vaivāhyāni bhavantīti || (ViP_4,7.20|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe saptamo 'dhyāyaḥ ]]

parāśara uvāca:

purūravaso jyeṣṭhaputro yas tv āyurnāmā sa rāhor duhitaram upayeme || (ViP_4,8.1|)

tasyāṃ sa pañca putrān utpādayām āsa | nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt | kṣatravṛddhāt suhotraḥ putro 'bhavat || (ViP_4,8.2|)

kāśyaleśagṛtsamadās tasya putrās trayo 'bhavan | gṛtsamadasya śaunakaś cāturvarṇyapravartayitābhūt || (ViP_4,8.3|)

kāśyasya kāśīrājas tato dīrghatamāḥ putro 'bhavat | dhanvantaris tu dīrghatamaso 'bhavat | sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavid bhagavatā nārāyaṇena cātītasaṃbhūtāv asmai varo dattaḥ || (ViP_4,8.4|)

kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāk ca bhaviṣyasīti abhihitaḥ || (ViP_4,8.5|)

tasya ca dhanvantareḥ putraḥ ketumān ketumato bhīmarathaḥ | tasyāpi divodāsas tataḥ pratardanaḥ | sa ca bhadraśreṇyavaṃśavināśād aśeṣāḥ śatravo 'nena jitā iti śatrujid abhavat || (ViP_4,8.6|)

tena ca prītimatātmaputro vatsa vatsety abhihitas tato vatso sāv 'bhavat | satyaparatayā ṛtadhvajasaṃjñām avāpa | punaś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ || (ViP_4,8.7|)

tasya ca vatsasya putro 'larko nāmābhavat | yasyāyam adyāpi śloko gīyate |

ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca
alarkād aparo nānyo bubhuje medinīṃ yuvā // ViP_4,8.8

tasyāpy alarkasya sannatir nāmātmajo 'bhavat | tataḥ sunīthas tasya suketus tato dharmaketuḥ | tataḥ satyaketus tasmād vibhus tattanayaḥ suvibhus tataś ca sukumāras tasyāpi dṛṣṭaketuḥ | tataś ca vainahotras tataś ca bhargo bhārgasya bhārgabhūmiḥ | tataś cāturvarṇyapravṛttiḥ ity ete kāśayo bhūpatayaḥ kathitāḥ | rajes tu saṃtatiḥ śrūyatām iti || (ViP_4,8.9|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe 'ṣṭamo 'dhyāyaḥ]]

parāśara uvāca:

rajeḥ pañca putraśatāny atulavīryasārāṇy āsan || (ViP_4,9.1|)

devāsurasaṃgrāmārambhe parasparavadhepsavo devāś cāsurāś ca brahmāṇam papracchuḥ || (ViP_4,9.2|)

bhagavann asmākam atra virodhe kataraḥ pakṣo jetā bhaviṣyatīti || (ViP_4,9.3|)

athāha bhagavān yeṣām arthe rajir āttāyudho yotsyatīti | atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha | yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihito na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham ayam udyama ity uktvā gateṣv asureṣu devair apy asāv avanīpatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam || (ViP_4,9.4|)

rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣam asurabalaṃ niṣūditam || (ViP_4,9.5|)

avajitārātipakṣaś cendro rajicaraṇayugalam ātmaśirasā nipīḍyāha | bhayatrāṇadānād asmatpitā bavān aśeṣalokānām uttamo bhavān yasyāhaṃ putras trilokendraḥ || (ViP_4,9.6|)

sa cāpi rājā prahasyāha | evam evāstv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma || (ViP_4,9.7|)

śatakratur apīndratvaṃ cakāra || (ViP_4,9.8|)

svaryāte tu rajau nāradarṣicoditā rajisutāḥ śatakratum ātmapitṛputraṃ ācārād rājyaṃ yācitavantaḥ || (ViP_4,9.9|)

apradāne cāvajityendram atibalinaḥ svayam indratvaṃ cakruḥ || (ViP_4,9.10|)

tataś ca bahutithe kāle vyatīte bṛhaspatim ekānte dṛṣṭvāpahṛtatrailokyayajñabhāgaḥ śatakratur uvāca || (ViP_4,9.11|)

badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca | yady evaṃ pūrvam eva tvayāhaṃ coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam iti | svalpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinābhicārikaṃ buddhimohāya śakrasya ca tejobhivṛddhaye juhāva | te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ || (ViP_4,9.12|)

tataś ca tān apetadharmācārān indro jaghāna | purohitāpyāyitatejāś ca tridivam ākramat | etad indrasya svapadacyāvanārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti || (ViP_4,9.13|)

rambhas tv anapatyo 'bhavat | kṣatravṛddhasutaḥ pratikṣatras || (ViP_4,9.25|)

tatputraḥ saṃjayas tasyāpi jayas tataś ca vijayas tasmāc ca jajñe kṛtaḥ | tasya harṣavardhano harṣavardhanasutaḥ sahadevas tasmād adīnas tasya jayatsenaḥ tataś ca saṃkṛtis tatputraḥ kṣatradharmā ity ete kṣatravṛddhasyāto nahuṣavaṃśaṃ pravakṣyāmīti || (ViP_4,9.14|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe navamo 'dhyāyaḥ ]]

parāśara uvāca:

yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ || (ViP_4,10.1|)

yatis tu rājyaṃ naicchat | yayātis tu bhūbhṛd abhavat || (ViP_4,10.2|)

uśanasaś ca duhitaraṃ devayānīṃ śarmiṣṭhāṃ ca vārṣaparvaṇīm upayeme | atrānuvaṃśaśloko bhavati || (ViP_4,10.3|)

yaduṃ ca turvasuṃ caiva devayānī vyajāyata | druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī || (ViP_4,10.4|)

kāvyaśāpāc cākālenaiva yayātir jarām avāpa || (ViP_4,10.5|)

prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaputraṃ yadum uvāca || (ViP_4,10.6|)

tvanmātāmahaśāpād iyam akālenaiva jarā mām upasthitā | tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmy ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi | nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa naicchat tāṃ jarām ādātum | taṃ cāpi pitā śaśāpa | tvatprasūtir na rājyārhā bhaviṣyatīti || (ViP_4,10.7|)

anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayām āsa | tair apy ekaikaśyena pratyākhyātas tāñ chaśāpa || (ViP_4,10.8|)

atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha | sa cātipravaṇamatiḥ praṇamya pitaraṃ sabahumānaṃ mahān prasādo 'yam asmākam ity udāram abhidhāya jarāṃ pratijagrāha | svakīyaṃ ca yauvanaṃ pitre dadau || (ViP_4,10.9|)

so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra | samyak ca prajāpālanam akarot || (ViP_4,10.10)

viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antam avāpsyāmīty anudinaṃ tanmanasko babhūva || (ViP_4,10.11)

anudinaṃ copabhogataḥ kāmān atīvābhiramyān mene || (ViP_4,10.12|)

tataś caivam agāyata |

na jātu kāmaḥ kāmānām upabhogena śāmyati
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // ViP_4,10.13

yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet // ViP_4,10.14

yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam
samadṛṣṭes tadā puṃsaḥ sarvāḥ sukhamayā diśaḥ // ViP_4,10.15

yā dustyajā durmatibhir yā na jīryati jīryataḥ
tāṃ tṛṣṇāṃ saṃtyajet prājñaḥ sukhenaivābhipūryate // ViP_4,10.16

jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ
dhanāśā jīvitāśā ca jīryato 'pi na jīryataḥ // ViP_4,10.17

pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ
tathāpy anudinaṃ tṛṣṇā mamaiteṣv eva jāyate // ViP_4,10.18

tasmād etām ahaṃ tyaktvā brahmaṇy ādhāya mānasam
nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha // ViP_4,10.19

parāśara uvāca:

pūroḥ sakāśād ādāya jarāṃ dattvā ca yauvanam
rājye 'bhiṣicya pūruṃ ca prayayau tapase vanam // ViP_4,10.20

diśi dakṣiṇapūrvāyāṃ turvasuṃ praty athādiśat
pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum // ViP_4,10.21

udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān
sarvapṛthvīpatiṃ pūruṃ so 'bhiṣicya yayau vanam // ViP_4,10.22

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe daśamo 'dhyāyaḥ ]]

parāśara uvāca:

ataḥ paraṃ yayāteḥ prathamaputrasya yador vaṃśam ahaṃ kathayāmi | yatrāśeṣalokanivāsimanuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavarudravasvaśvi maruddevarṣidvijarṣimumukṣibhir dharmārthakāmamokṣārthibhis tattatphalalābhāya sadābhiṣṭutāparicchedyamāhātmyenāṃśena bhagavān anādinidhano viṣṇur avatatāra || (ViP_4,11.1|)

atra ca ślokaḥ | yador vaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate | yatrāvatīrṇaṃ viṣṇvākhyaṃ paraṃ brahma nirākṛti || (ViP_4,11.2|)

sahasrajitkroṣṭunalaraghusaṃjñāś catvāro yaduputrā babhūvuḥ | sahasrajitputraḥ śatajit | tasya haihayahehayaveṇuhayās trayaḥ putrā babhūvuḥ | haihayaputro dharmas tasyāpi dharmanetras tataḥ kuntiḥ kunteḥ sāhaṃjit | tattanayo mahiṣmān || (ViP_4,11.3|)

tasmād bhadraśreṇyas tato durdamas tasmād dhanakaḥ | dhanakasya kṛtavīryakṛtāgnikṛtadharmakṛtaujasaś catvāraḥ putrāḥ | kṛtavīryād arjunaḥ saptadvīpapatir bāhusahasrī jajñe | yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ dharmeṇa pṛthivījayaṃ dharmataś cānupālanam arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃl lebhe ca || (ViP_4,11.4|)

teneyam aśeṣadvīpavatī pṛthivī samyak paripālitā | daśa yajñasahasrāṇy asāv ayajat || (ViP_4,11.5|)

tasya ca śloko 'dyāpi gīyate |

na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ
yajñair dānais tapobhir vā praśrayeṇa śrutena ca // ViP_4,11.6

anaṣṭadravyatā ca tasya rājye 'bhavat | evaṃ pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot || (ViP_4,11.7|)

māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ || (ViP_4,11.8|)

yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ | tasya ca putraśatapradhānāḥ pañca putrā babhūvuḥ | śūraśūrasenavṛṣaṇamadhujayadhvajasaṃjñāḥ || (ViP_4,11.9|)

jayadhvajāt tālajaṅghaḥ putro 'bhavat | tālajaṅghasya tālajaṅghākhyaṃ putraśatam āsīt | yeṣāṃ jyeṣṭho vītihotras tathānyo bharataḥ | bharatād vṛṣasujātau ca | vṛṣasya putro madhur abhavat | tasyāpi vṛṣṇipramukhaṃ putraśatam āsīt | yato vṛṣṇisaṃjñām etad gotram avāpa || (ViP_4,11.10|)

madhusaṃjñāhetuś ca madhur abhavat | yādavāś ca yadunāmopalakṣaṇāt || (ViP_4,11.11|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekādaśo 'dhyāyaḥ ]]

parāśara uvāca:

kroṣṭoś ca yaduputrasyātmajo vṛjinīvān | tataś ca svāhis tato ruṣaṅkuḥ | ruṣaṅkoś citrarathaḥ | tattanayaḥ śaśabinduś caturdaśamahāratnaś cakravarty abhavat | tasya ca śatasahasraṃ patnīnām abhavat | daśalakṣasaṃkhyāś ca putrāḥ || (ViP_4,12.1|)

teṣāṃ ca pṛthuyaśāḥ pṛthukarmā pṛthujayaḥ pṛthukīrtiḥ pṛthudānaḥ pṛthuśravāś ca ṣaṭ putrāḥ pradhānāḥ || (ViP_4,12.2|)

pṛthuśravasaś ca putras tamaḥ | tasmād uśanā yo vājimedhānāṃ śatam ājahāra | tasya ca śitapur nāma putro 'bhūt | tasyāpi rukmakavacaḥ | tataḥ parāvṛt parāvṛto rukmeṣupṛthujyāmaghapālitaharitasaṃjñās tasya pañcātmajā babhūvuḥ || (ViP_4,12.3|)

atrāpy ayam adyāpi jyāmaghasya śloko gīyate |

bhāryāvaśyās tu ye kecid bhaviṣyanty atha vā mṛtāḥ
teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ śaibyāpatir abhūn nṛpaḥ // ViP_4,12.4

aputrā tasya sā patnī śaibyā nāma tathāpy asau
apatyakāmo 'pi bhayān nānyāṃ bhāryām avindata // ViP_4,12.5

sa tv ekadā atiprabhūtagajaturagarathasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evārāticakram ajayat | tac cāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pravidrutam || (ViP_4,12.6|)

tasmiṃś ca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi tātāmba bhrātar ity ākulavilāpavidhuraṃ rājakanyāratnam adrākṣīt || (ViP_4,12.7|)

taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat | sādhv idaṃ mamāpatyavirahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam | tad etat udvahāmy athaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi || (ViP_4,12.8|)

tayaiva devyā śaibyayāham anujñātaḥ samudvakṣyāmīty athaināṃ ratham āropya svanagaram agacchat || (ViP_4,12.9|)

vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasamavetā śaibyā draṣṭum adhiṣṭhānadvāram āgatā || (ViP_4,12.10|)

sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat | aticapalacittātra syandane keyam āropitety asāv apy anālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti || (ViP_4,12.11|)

athainaṃ śaibyovāca |

nāhaṃ prasūtā putreṇa nānyā patny abhavat tava
snuṣāsaṃbandhatā hy eṣā katamena sutena te // ViP_4,12.12

parāśara uvāca:

ity ātmerṣyākopakaluṣitavacanamuṣitavivekatayā duruktaparihārārtham idam avanīpatir āha | yas te janiṣyaty ātmajas tasyeyam anāgata eva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha praviveśa ca rājñā sahādhiṣṭhānam || (ViP_4,12.13|)

anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmālāpaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa || (ViP_4,12.14|)

kālena ca kumāram ajījanat | tasya ca vidarbha iti pitā nāma cakre | sa ca tāṃ snuṣām upayeme || (ViP_4,12.15|)

tasyāṃ cāsau krathakaiśikasaṃjñau putrāv ajanayat | punas tṛtīyaṃ romapādasaṃjñaṃ kumāram ajījanat | romapādād babhruḥ babhroḥ putro dhṛtiḥ | dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhūd yasya saṃtatau caidyā bhūpālāḥ | krathasya snuṣāputrasya kuntir abhavat || (ViP_4,12.16|)

kunter vṛṣṇir vṛṣṇer nirvṛtiḥ | nirvṛter daśārhas tataś ca vyomaḥ | tasmād api jīmūtas tato vikṛtis tataś ca bhīmarathaḥ | tasmān navarathas tasyāpi daśarathas tataś ca śakunis tattanayaḥ karambhiḥ karambher devarāto 'bhavat | tasyāpi devakṣatro devakṣatrān madhur madhor anavaratho 'navarathāt kuruvatsas tataś cānurathaḥ tataḥ puruhotro jajñe | tataś cāṃśus tataś ca satvataḥ satvatād ete sātvatāḥ ity etāṃ jyāmaghasaṃtatiṃ samyag chraddhāsamanvitaḥ śrutvā sarvapāpaiḥ pramucyate || (ViP_4,12.17|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe dvādaśo 'dhyāyaḥ ]]

parāśara uvāca:

bhajanabhajamānadivyāndhakadevāvṛdhamahābhojavṛṣṇi saṃjñāḥ satvatasya putrā babhūvuḥ || (ViP_4,13.1|)

bhajamānasya nimikṛkaṇavṛṣṇayas tathānye tadvaimātrāḥ śatajitsahasrajidayutajitsaṃjñāḥ devāvṛdhasyāpi babhruḥ putro 'bhūt | tayoś cāyaṃ śloko gīyate | yathaiva śṛṇumo dūrāt saṃpaśyāmas tathāntikāt | babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ || (ViP_4,13.3|)

puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca | ye 'mṛtatvam anuprāptā babhror devāvṛdhād api || (ViP_4,13.4|)

mahābhojas tv atidharmātmā tasyānvaye bhojā mārtikāvatā babhūvuḥ || (ViP_4,13.5|)

vṛṣṇeḥ sumitro yudhājic ca putrāv abhūtām | tataś cānamitraśinī tathānamitrān nighno nighnasya prasenasatrājitau | tasya satrājitasya bhagavān ādityaḥ sakhābhavat | ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājitas tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasya tasthau | aspaṣṭamūrtidharaṃ cainam ālokya satrājitaḥ sūryam āha | yathaiva vyomni vahnipiṇḍopamam aham apaśyaṃ tathaivādyāgrato gatam apy atra na kiṃcid bhagavatā prasādīkṛtaṃ viśeṣam upalakṣayāmi ||

ityevam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakanāmā mahāmaṇir avatāryaikānte nyastaḥ || (ViP_4,13.6|)

tatas tam ātāmrojjvalahrasvavapuṣam īṣadāpiṅgalanayanam ādityam adrākṣīt | kṛtapraṇipātastavādikaṃ ca satrājitam āha | bhagavān varam asmatto 'bhimataṃ vṛṇīṣveti | sa ca tad eva maṇiratnam ayācata | sa cāpi tasmai tad dattvā viyati svadhiṣṇyam āruroha || (ViP_4,13.7|)

satrājito 'py amalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇy udbhāsayan dvārakāṃ viveśa || (ViP_4,13.8|)

dvārakāvāsijanapadas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha | bhagavan bhagavantam ayaṃ nūnaṃ draṣṭum āyāty āditya ity ākarṇya prahasya ca tān āha | bhagavān nāyam ādityaḥ satrājito yam ādityadattaṃ syamanatakākhyaṃ mahāmaṇiṃ bibhrad atropayāti | tad enaṃ visrabdhāḥ paśyata ity uktās te yayuḥ | sa ca taṃ syamantakākhyaṃ mahāmaṇim ātmaniveśane cakre || (ViP_4,13.9|)

pratidinaṃ ca tan maṇiratnapravaram aṣṭau kanakabhārān sravati | tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnitoyadurbhikṣādibhayaṃ na bhavati || (ViP_4,13.10|)

acyuto 'pi tad ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre | gotrabhedabhayāc chakto 'pi na jahāra || (ViP_4,13.11|)

satrājito apy acyuto mām etad yācayiṣyatīty avagataratnalobhaḥ svabhrātre prasenāya tad ratnam dattavān | tac ca śucinā dhriyamāṇam aśeṣam eva suvarṇasrāvādikaṃ guṇam utpādayati | anyathā ya enaṃ dhārayati tam eva hantīty | asāv api prasenaḥ syamantakena kaṇṭhāsaktenāśvam āruhyāṭavyāṃ mṛgayām agacchat | tatra ca siṃhād vadham avāpa | sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum udyata ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca | jāmbavān apy amalaṃ tan maṇiratnam ādāya svabilaṃ praviveśa | sukumārasaṃjñāya ca bālakāya krīḍanakam akarot || (ViP_4,13.12|)

anāgacchati ca tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān | na ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇākarṇy'kathayat || (ViP_4,13.13|)

viditalokāpavādavṛttāntaś ca bhagavān yadusainyaparivāraḥ prasenāśvapadavīm anusasāra | dadarśa cāśvasametaṃ prasenaṃ nihataṃ siṃhenākhilajanapadamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra || (ViP_4,13.14|)

ṛkṣavinihataṃ ca siṃham apy alpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padāny anuyayau | giritaṭe ca sakalam eva yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa | ardhapraviṣṭaś ca dhātryāḥ sukumārakam ullāpayantyā vāṇīṃ śuśrāva | siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ | sukumāraka mā rodīs tava hy eṣa syamantakaḥ || (ViP_4,13.15|)

ity ākarṇyalabdhasyamantakodantaḥ praviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa || (ViP_4,13.16|)

taṃ ca syamantakābhilāṣicakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra || (ViP_4,13.17|)

tadārtanādaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma | tayoś ca parasparam yudhyator dvayor yuddham ekaviṃśatidināny abhavat | te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ | aniṣkramamāṇe ca madhuripāv asāv avaśyam atra bile 'tyantaṃ nāśam āpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhavatīti kṛtādhyavasāyā dvārakām āgatya hataḥ kṛṣṇa iti kathayām āsuḥ || (ViP_4,13.18|)

tadbāndhavāś ca tatkālocitam akhilam uparatakriyākalāpaṃ cakruḥ | tatrāsya yuddhyamānasyātiśraddhādattaviśiṣṭapātropayuktānnatoyādinā kṛṣṇasya balaprāṇapuṣṭir abhūt || (ViP_4,13.19|)

itarasyānudinam atigurupuruṣabhidyamānasyātiniṣṭhuraprahārapīḍitākhilāvayavasya nirāhāratayā balahāniḥ | nirjitaś ca bhagavatā jāmbavān praṇipatyāha V vyājahāra | asurasurayakṣagandharvarākṣasādibhir apy akhilair bhagavān na jetuṃ śakyaḥ | kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhaiḥ | avaśyaṃ bhagavato 'smatsvāmino nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvatāram ācacakṣe | prītyābhyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra || (ViP_4,13.20|)

sa ca praṇipatyainaṃ punar api prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgamanārghyabhūtāṃ grāhayām āsa || (ViP_4,13.21|)

syamantakamaṇim apy asau praṇipatya tasmai pradadau | acyuto 'py atipraṇatāt tasmād agrāhyam api tan maṇiratnam ātmasaṃśodhanāya jagrāha || (ViP_4,13.22|)

saha jāmbavatyā sa dvārakām ājagāma | bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat | ānakadundubhiṃ ca diṣṭyā diṣṭyeti sakalayādavāḥ striyaś ca sabhājayām āsuḥ | bhagavān api yathānubhūtam aśeṣayādavasamāje yathāvad ācacakṣe | syamantakaṃ ca satrājitāya dattvā mithyābhiśastiviśuddhim avāpa || (ViP_4,13.23|)

jāmbavatīṃ cāntaḥpure niveśayām āsa | satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsaḥ svasutāṃ satyabhāmāṃ bhagavate bhāryāṃ dadau | tāṃ cākrūrakṛtavarmaśatadhanvapramukhā yādavāḥ pūrvaṃ varayāṃ āsuḥ | tatas tatpradānād avajñātam ivātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ || (ViP_4,13.24|)

akrūrakṛtavarmapramukhāś ca śatadhanvānam ūcuḥ | ayam atidurātmā satrājito yo 'smābhir bhavatā ca abhyarthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān | tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ tvayā kiṃ na gṛhyate | vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīti || (ViP_4,13.25|)

evam uktas tathety asāv apy āha | jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārtham ānukūlyakaraṇāya vāraṇāvataṃ gataḥ || (ViP_4,13.26|)

gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādade | pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ | tac ca syamantakamaṇiratnam apahṛtam | tad iyam asyāvahāsanā | tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha || (ViP_4,13.27|)

tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmralocanaḥ prāha | satye mamaivaiṣāvahāsanā | nāham etāṃ tasya durātmanaḥ sahiṣye | na hy anullaṅghya varapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgā vadhyante | tad alam atyartham amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetya baladevam ekānte vāsudevaḥ prāha | mṛgayāgataṃ prasenam aṭavyāṃ mṛgapatir jaghāna | satrājito 'py adhunā śatadhanvanā nidhanaṃ prāpitaḥ | tadubhayavināśāt tan maṇiratnam āvābhyāṃ sāmānyaṃ bhaviṣyati || (ViP_4,13.28|)

tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurv ity abhihitas tatheti samanvicchitavān | kṛtodyogau ca tāv ubhāv upalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat | āha cainaṃ kṛtavarmā | nāhaṃ balabhadravāsudevābhyāṃ saha virodhāyālam ity uktaś cākrūram acodayat | asāv apy āha | na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇāsurapuravanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokitāribalaviśātanenātiguruvairi vāraṇāpakarṣaṇāviṣkṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ kim utāhaṃ tadanyataḥ śaraṇam abhilaṣyatām || (ViP_4,13.29|)

ity uktaḥ śatadhanvāha | yady asmatparitrāṇāsamarthaṃ bhavān ātmānam avagacchati tad ayam asmanmaṇiḥ saṃgṛhya rakṣyatām ityuktaḥ so 'py āha | yady antāyām apy avasthāyāṃ na kasmaicid bhavān kathayiṣyati tad aham enaṃ grahīṣyāmīti | tathety ukte cākrūras tan maṇiratnaṃ jagrāha || (ViP_4,13.30|)

śatadhanvāpy atulavegāṃ śatayojanavāhinīṃ vaḍavām āruhyāpakrāntaḥ | śaibyasugrīvameghapuṣpabalāhakāśvacatuṣṭayayuktarathāvasthitau baladevavāsudevau tam anuprayātau || (ViP_4,13.31|)

sā ca vaḍavā śatayojanapramāṇamārgam atītya punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja | śatadhanvāpi tāṃ parityajya padātir evādravat || (ViP_4,13.32|)

kṛṣṇo 'pi balabhadram āha | tāvad atraiva syandane bhavatā stheyam aham enam adhamācāraṃ padātinam anugamya yāvad ghātayāmi | atra hi bhūbhāge dṛṣṭadoṣā hayāḥ | naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghya neyāḥ || (ViP_4,13.33|)

tathety uktvā balabhadro ratha eva tasthau | kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanvanaḥ śiraś ciccheda | taccharīrāmbarādiṣu ca bahuprakāram anviṣyann api syamantakaṃ maṇiṃ nāvāpa yadā tadopagamya balabhadram āha | vṛthaivāsmābhir ghātitaḥ śatadhanvā | na prāptam akhilajagatsārabhūtaṃ tan maṇiratnaṃ | ity ākarṇyodbhūtakopo balabhadro vāsudevam āha | dhik tvāṃ yas tvam evam arthalipsur etac ca te bhrātṛtvān marṣaye | tad ayaṃ panthāḥ svecchayā gamyatāṃ | na me dvārakayā na bandhubhiḥ kāryam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya taṃ kathaṃcit prasādyamāno 'pi na tasthau | videhapurīṃ praviveśa || (ViP_4,13.34|)

janakaś cārghyapūrvakam enaṃ gṛhaṃ praveśayām āsa | tatraiva ca tasthau | vāsudevo 'pi dvārakām ājagāma | yāvac ca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣata | varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhapurīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ || (ViP_4,13.35|)

akrūro 'py uttamamaṇisamudbhūtasuvarṇadhyānaparas tato yajñān īje | savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty ato dīkṣākavacaṃ praviṣṭa eva tasthau | dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamarakādikaṃ nābhūt || (ViP_4,13.36|)

athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ || (ViP_4,13.37|)

tadapakrāntidinād ārabhya tatropasargavyālānāvṛṣṭimarakādyupadrāvā babhūvuḥ | atha yādavabalabhadrograsenasamaveto 'mantrayad bhagavān uragāriketanaḥ | kim yad idam ekadaiva pracuropadravāgamanam etad ālocyatām || (ViP_4,13.38|)

ity ukte 'ndhakanāmā yaduvṛddhaḥ prāha | asyākrūrasya pitā śvaphalko yatra yatrābhūt tatra tatra durbhikṣamarakānāvṛṣtyādikaṃ nābhūt || (ViP_4,13.39|)

kāśīrājasya viṣaye 'tyantānāvṛṣṭyāṃ śvaphalko 'nīyata | tatas tatkṣaṇād eva devo vavarṣa | kāśīrājapatnyāś ca garbhe kanyāpūrvam āsīt || (ViP_4,13.40|)

sāpi pūrṇe 'pi prasūtikāle naiva niścakrāma | evaṃ ca tasya garbhasya dvādaśa varṣāṇy aniṣkrāmato yayuḥ | kāśīrājaś ca garbhasthāṃ tām ātmajām āha | putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmy ahaṃ svakāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty ukte garbhasthaiva vyājahāra | tāta yady ekaikāṃ gāṃ dine dine brāhmaṇebhyaḥ prayacchasi tad aham anyais tribhir varṣair asmād garbhād avaśyaṃ niṣkramiṣyāmīti | etac ca tadvacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt | sāpi tāvatā kālena jātā | tatas tasyāḥ pitā gāndinīti nāma cakāra | tāṃ ca gāndinīṃ kanyāṃ śvaphalkāya priyopakāriṇe gṛhāgatāyārghabhūtāṃ prādāt || (ViP_4,13.41|)

tasyām ayam akrūraḥ śvaphalkāj jajñe | tad asyaivaṃguṇamithunād utpattiḥ || (ViP_4,13.42|)

katham asminn apakrānte marakadurbhikṣādyupadravā na bhaviṣyanti | tad ayam ānīyatām ity alam atiguṇavaty aparādhānveṣaneneti || (ViP_4,13.43|)

yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣābhavam abhayaṃ dattvā śvāphalkiḥ svapuram ānītaḥ | tatra cāgatamātra eva tasya tatsthasya maṇer anubhāvad anāvṛṣṭimarakadurbhikṣavyālādyupadravaḥ śaśāma | kṛṣṇaś ca cintayām āsa | svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro jātaḥ | sumahāṃś cāyam anāvṛṣṭidurbhikṣamarakādyupadravaśamanakārī prabhāvaḥ || (ViP_4,13.44|)

tan nūnam asya sakāśe sa mahāmaṇiḥ syamantakākhyas tiṣṭhati | tasya hy evaṃvidhāḥ prabhāvāḥ śrūyante | ayam api ca yajñād anantaram anyat kratvantaraṃ anantaram ca tasmād yajñāntaraṃ yajatīti | alpopādānaṃ cāsyā saṃśayam atrāsau varamaṇis tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmageha evācīkarat || (ViP_4,13.45|)

tatra copaviṣṭeṣv akhileṣu yādaveṣu pūrvaprayojanam upanyasya paryavasite ca tasmin prasaṅgāgataparihāsakathām akrūreṇa saha kṛtvā janārdanas tam akrūram āha || (ViP_4,13.46|)

dānapate jānīma eva vayaṃ yathā śatadhanvanā tad akhilajagatsārabhūtaṃ syamantakaratnaṃ bhavataḥ samarpitaṃ tad etad rāṣṭropakārakaṃ bhavataḥ sakāśe tiṣṭhatīti | tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃ tv eṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayety abhihitaḥ saratnaḥ so 'cintayat || (ViP_4,13.47|)

kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam etad drakṣyantīty anveṣaṇaṃ na kṣemam iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ | bhagavan mamaitat syamantakaratnaṃ śatadhanvanā samarpitam || (ViP_4,13.48|)

apagate ca tasminn adya śvaḥ paraśvo vā bhagavān māṃ yācayiṣyatīti etāvantaṃ kālam atikṛcchreṇādhārayam | tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api || (ViP_4,13.49|)

etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknotīti māṃ bhavān maṃsyata ity ātmanā na coditam || (ViP_4,13.50|)

tad idaṃ syamantakaratnaṃ gṛhyatām icchayā yasyābhimataṃ tasya samarpyatām | tataḥ so 'dharavastranigopitātilaghukanakasamudgakaṃ pragaṭīkṛtavān || (ViP_4,13.51|)

tataś ca niṣkrāmya syamantakamaṇiṃ tasmin yadusamāje mumoca | muktamātre ca tenātikāntyā tad akhilam āsthānam uddyotitam || (ViP_4,13.52|)

athāhākrūraḥ | sa eṣa maṇir yaḥ śatadhanvanāsmākaṃ samarpito yasyāyaṃ sa enaṃ gṛhṇātv iti | tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitavacasāṃ vāco 'śrūyanta | tam ālokyamamāyam acyutenaiva sāmānyaḥ samanvicchita iti balabhadraḥ saspṛho 'bhavat || (ViP_4,13.53|)

mamedaṃ pitṛdhanam ity atīva ca satyabhāmā spṛhāṃ cakāra | balabhadrasatyānanāvalokanāt kṛṣṇo 'py ātmānaṃ cakrāntarāvasthitam iva mene | sakalayādavapratyakṣaṃ cākrūram āha | etad dhi maṇiratnam ātmasaṃśodhanāya eṣāṃ yadūnāṃ darśitam etac ca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasya || (ViP_4,13.54|)

etat sarvakālaṃ śucinā brahmacaryeṇa dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti || (ViP_4,13.55|)

ato 'ham asya ṣoḍaśastrīsahasraparigrahād asamartho dhāraṇe | katham caitat satyabhāmā svīkarotu | āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kathaṃ kāryaḥ | tad ayaṃ yaduloko 'haṃ balabhadraḥ satyā ca tvāṃ dānapate prārthayāmaḥ | etad bhavān eva dhārayituṃ samarthaḥ | tvadsthaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭropakāranimittam etat pūrvavad dhārayatu | tvayānyan na vaktavyam ity ukto dānapatis tathety uktvā jagrāha ca tan mahāratnam | tataḥ prabhṛti ca akrūraḥ prakaṭenaivātitejasā jājjvalyamānenātmakaṇṭhāsaktenāditya ivāṃśumālī cacāra || (ViP_4,13.56|)

ity etāṃ bhagavato mithyābhiśastikṣālanāṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati | avyāhatendriyaś cākhilapāpamokṣam avāpnotīti || (ViP_4,13.57|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe trayodaśo 'dhyāyaḥ ]]

parāśara uvāca:

anamitrasya sutaḥ śinir nāmābhavat | tasyāpi satyakaḥ satyakāt sātyakir yuyudhānanāmā | tasmād apy asaṅgas tatputraś ca tūṇis tūṇer yugaṃdharaḥ | iti śaineyāḥ || (ViP_4,14.1|)

anamitrasyaivānvaye vṛṣṇiḥ | tasmāc ca śvaphalkas tatprabhāvaḥ kathita eva | śvaphalkasya kanīyāṃś citrako nāmābhavad bhrātā | śvaphalkād akrūro gāndinyām abhavat | tathopamadgur upamadgor mṛduraviśārimejayagirikṣatropakṣatraśatrughnārimardanadharmadṛgdṛṣṭavarmagandhamojavāhaprativāhākhyāḥ putrāḥ sutārākhyā ca kanyā | devavān upadevaś cākrūraputrau | pṛthuvipṛthupramukhāś citrakasya putrā bahavo 'bhavan kukurabhajamānaśucikambalabarhiṣākhyās tathāndhakasya catvāraḥ putrāḥ || (ViP_4,14.3|)

kukurād dhṛṣṭas tasmāc ca kapotaromā tataś ca vilomā | tasmād api tumburusakhā bhavasaṃjñaś candanodakadundubhiḥ | tataś cābhijit tataḥ punarvasuḥ | tasyāpy āhukaḥ putra āhukī ca kanyā || (ViP_4,14.4|)

āhukasya devakograsenau dvau putrau | devavān upadevaḥ sahadevo devarakṣito devakasyāpi catvāraḥ putrāḥ | teṣāṃ ca vṛkadevopadevā devarakṣitā śrīdevā śāntidevā sahadevā devakī ca sapta bhaginyaḥ | tāś ca sarvā eva vasudeva upayeme | ugrasenasyāpi kaṃsanyagrodhasunāmakaṅkaśaṅkusubhūmirāṣṭrapālayuddhamuṣṭituṣṭimatsaṃjñāḥ putrāḥ | kaṃsā kaṃsavatī sutanū rāṣṭrapālī kaṅkī ca ugrasenatanūjāḥ | bhajamānāc ca vidūrathaḥ putro 'bhavat | vidūrathāc chūraḥ śūrāc chamī śaminaḥ pratikṣatraḥ | tasmāt svayaṃbhojas tataś ca hṛdikaḥ || (ViP_4,14.5|)

tasyāpi kṛtavarmaśatadhanurdevamīḍhuṣākhyāḥ putrā babhūvuḥ || (ViP_4,14.6|)

devamīḍhuṣasya śūrasya māriṣā nāma patny abhavat || (ViP_4,14.7|)

tasyāṃ cāsau daśa putrān ajanayad vasudevapūrvān | vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayaś ca vāditāḥ | tatas tadaivānakadundubhisaṃjñām avāpa | tasyāpi devabhāgadevaśravānādhṛṣṭikarundhakavatsabālakasṛñjayaśyāmaśamīkagaṇḍūṣasaṃjñā nava bhrātaro babhūvuḥ | pṛthā śrutadevā śrutakīrtiḥ śrutaśravā rājādhidevī ca vasudevādīnāṃ pañca bhaginyo 'bhavan || (ViP_4,14.8|)

śūrasya kuntir nāma sakhābhavat | tasmai cāputrāya pṛthām ātmajāṃ vidhinā śūro dattavān | tāṃ ca pāṇḍur uvāha | tasyāṃ ca dharmānilaśakrair yudhiṣṭhirabhīmārjunākhyās trayaḥ putrāḥ samutpāditāḥ | pūrvam anūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata || (ViP_4,14.9|)

tasyāś ca sapatnī mādrī nāmābhavat | nāsatyadasrābhyāṃ tasyām api nakulasahadevau pāṇḍoḥ putrau janitau | śrutadevāṃ tu vṛddhaśarmā nāma kārūśa upayeme | tasyāṃ dantavakro nāma mahāsuro jajñe | śrutakīrtim api kaikeyarāja upayeme | tasyāṃ saṃtardanādayaḥ kaikeyāḥ pañca putrā babhūvuḥ | rājādhidevyām āvantyau vindānuvindau jajñāte | śrutaśravasam api cedirājo damaghoṣanāmopayeme | tasyāṃ śiśupālam utpādayām āsa | sa hi pūrvam apy anācāravikramasaṃpanno daityānām ādipuruṣo hiraṇyakaśipur abhūt || (ViP_4,14.10|)

yaś ca bhagavatā sakalalokaguruṇā ghātitaḥ | punar apy akṣatavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokyeśvarapratāpo daśānano 'bhavat || (ViP_4,14.11|)

bahukālopabhuktabhagavatsakāśād avāptaśarīrapātodbhavapuṇyaphalo 'tha bhagavatāeva rāghavarūpiṇā so 'pi nidhanam upapāditaḥ | cedirājadamaghoṣātmajaś cedipatiḥ śiśupālanāmābhavat || (ViP_4,14.12|)

śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāñ cakāra | bhagavatā ca nidhanam upanītas tatraiva paramātmabhūte manasas tadekāgratayā tatraiva sāyujyam avāpa || (ViP_4,14.13|)

bhagavān hi prasanno yathābhilaṣitaṃ dadāty aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchatīti || (ViP_4,14.14|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturdaśo 'dhyāyaḥ ]]

maitreya uvāca:

hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā
avāpa nihato bhogān aprāpyān amarair api // ViP_4,15.1

na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ
saṃprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau // ViP_4,15.2

etad icchāmy ahaṃ śrotuṃ sarvadharmabhṛtāṃ vara
kautūhalapareṇaitat pṛṣṭo me vaktum arhasi // ViP_4,15.3

parāśara uvāca:

daityeśvarasya tu vadhāyākhilalokotpattisthitivināśakāriṇāpūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam | tatra tu hiraṇyakaśipor viṣṇur ayam ity etan na manasy abhūt || (ViP_4,15.4|)

niratiśayapuṇyajātasamudbhūtam etat sattvam iti rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyadhāriṇīṃ daśānanatve bhogasaṃpadam avāpa || (ViP_4,15.5|)

nātas tasminn anādinidhane parabrahmabhūte bhagavaty anālambanīkṛte manasas tallayam | daśānanatve 'py anaṅgaparādhīnatayā jānakīsaktacetaso dāśarathirūpadhāriṇas tadrūpadarśanam evāsin nāyam acyuta ity āsaktir vipadyato 'ntaḥkaraṇasya mānuṣabuddhir eva kevalam asyābhūt || (ViP_4,15.6|)

punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janmāvyāhataṃ aiśvaryaṃ śiśupālatve cāvāpa || (ViP_4,15.7|)

tatra tv akhilāny eva bhagavannāmakāraṇāny abhavan | tataś ca tatkāraṇakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasaṃvardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot || (ViP_4,15.8|)

tac ca rūpam utphullapadmadalāmalākṣam atyujjvalapītavastradhāry amalakirīṭakeyūrakaṭakopaśobhitam udārapīvaracaturbāhuśaṅkhacakragadādharam atiprauḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu naivāpayayāv asyātmacetasaḥ || (ViP_4,15.9|)

tam evākrośeṣūccārayaṃs tam eva hṛdayena dhārayann ātmavadhāya bhagavadastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ paraṃ brahmasvarūpam apagatarāgadveṣādidoṣaṃ bhagavantam adrākṣīt || (ViP_4,15.10|)

tāvac ca bhagavaccakreṇāśu vyāpāditas tena tatsmaraṇadagdhākhilāghasaṃcayo bhagavataivāntam upanītas tasminn eva layam upayayau | etat tavākhilaṃ mayābhihitam | ayaṃ hi bhagavān kīrtitaḥ saṃsmṛtaś ca dveṣānubandhenāpy akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kim uta samyag bhaktimatām | vasudevasyānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan || (ViP_4,15.11|)

balabhadrasāraṇaśaṭhadurmadādīn putrān rohiṇyām ānakadundubhir utpādayām āsa | balabhadro 'pi revatyāṃ niśaṭholmukau putrāv ajanayat | mārṣṭimārṣimacchiśiśiśusatyadhṛtipramukhāḥ sāraṇasyātmajāḥ | bhadrāśvabhadrabāhudurdamabhūtādyā rohiṇyāḥ kulajāḥ || (ViP_4,15.12|)

nandopanandakṛtakādyā madirāyās tanayāḥ | bhadrāyāś copanidhigadādyāḥ | vaiśālyāṃ ca kauśikam ekam ajanayat | ānakadundubhir devakyām api kīrtimatsuṣeṇodāyibhadrasenarjudāsabhadradevākhyāḥ ṣaṭ putrā jajñire || (ViP_4,15.13|)

tāṃś ca sarvān eva kaṃso ghātitavān | anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam avakṛṣya nītavatī || (ViP_4,15.14|)

karṣaṇāc cāsāv api saṃkarṣaṇākhyām avāpa || (ViP_4,15.15|)

tataś ca sakalajaganmahātarumūlabhūto bhūtātītabhaviṣyādisakalasurāsuramunimanujamanasām apy agocaro 'bjabhavapramukhair analapramukhaiś ca praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyo devakīgarbhe samavatatāra vāsudevaḥ || (ViP_4,15.16|)

tatprasādavivardhitamānābhimānā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī || (ViP_4,15.17|)

suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitaj jagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne || (ViP_4,15.18|)

jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata | bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan | tāsāṃ ca rukmiṇīsatyabhāmājāmbavatīcāruhāsinīpramukhā hy aṣṭau patnyaḥ pradhānā | tāsu cāṣṭāyutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat || (ViP_4,15.19|)

teṣāṃ ca pradyumnacārudeṣṇasāmbādayas trayodaśa pradhānāḥ | pradyumno 'pi rukmiṇas tanayāṃ kakudvatīṃ nāmopayeme | tasyām asyāniruddho jajñe | aniruddho 'pi rukmiṇa eva pautrīṃ subhadrāṃ nāmopayeme | tasyām asya vajro 'bhavat | vajrasya pratibāhus tasyāpi sucāruḥ | evam anekaśatasāhasrapuruṣasaṃkhyasya yadukulasya puruṣasaṃkhyā varṣaśatair api jñātuṃ na śakyate || (ViP_4,15.43|)

yato hi ślokāv atra caritārthau || (ViP_4,15.20|)

tisraḥ koṭyaḥ sahasrāṇām aṣṭāśītiśatāni ca
kumārāṇāṃ gṛhācāryāś cāpayogyāsu ye ratāḥ // ViP_4,15.21

saṃkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām
yatrāyutānām ayutaṃ lakṣeṇāste sadāhukaḥ // ViP_4,15.22

devāsurahatā ye tu daiteyāḥ sumahābalāḥ
te cotpannā manuṣyeṣu janopadravakāriṇaḥ // ViP_4,15.23

teṣām utsādanārthāya bhuvi devā yadoḥ kule
avatīrṇāḥ kulaśataṃ yatraikābhyadhikaṃ dvija // ViP_4,15.24

viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ
nideśasthāyinas tasya babhūvuḥ sarvayādavāḥ // ViP_4,15.25

prasūtiṃ vṛṣṇivīrāṇāṃ yaḥ śṛṇoti naraḥ sadā
sa sarvaiḥ pātakair mukto viṣṇulokaṃ prapadyate // ViP_4,15.26

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe pañcadaśo 'dhyāyaḥ ]]

parāśara uvāca:

ity eṣa samāsatas te kathito yador vaṃśaḥ | turvasor vaṃśam avadhāraya || (ViP_4,16.1|)

turvasor vahnir ātmajo vahner gobhānus tataś ca traiśānus tasmāc ca karaṃdhamaḥ | tasyāpi maruttaḥ | so 'napatyo 'bhavat | tataś ca pauravaṃ duṣyantaṃ putram akalpayat | evaṃ yayātiśāpāt tadvaṃśaḥ pauravam vaṃśaṃ samāśritavān || (ViP_4,16.2|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]

parāśara uvāca:

druhyos tu tanayo babhruḥ || (ViP_4,17.1|)

tataḥ setuḥ | setuputra āradvānnāmā | tadātmajo gāndhāraḥ | tato dharmo dharmād dhṛto dhṛtād durdamaḥ | tataḥ pracetāḥ | pracetasaḥ putraśatam adharmabahulānāṃ mlecchānām udīcyānām ādhipatyam akarot || (ViP_4,17.2|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe saptadaśo 'dhyāyaḥ ]]

parāśara uvāca:

yayāteś caturthasyaputrasyānoḥ sabhānaracakṣuparamekṣusaṃjñās trayaḥ putrā babhūvuḥ | sabhānaraputraḥ kālānaraḥ kālānarāt sṛñjayaḥ sṛñjayāt puraṃjayaḥ | tasmāj janamejayas tato mahāśālas tasmāc ca mahāmanāḥ | tasmād apy uśīnaratitikṣū dvau putrāv utpannau | uśīnarasyāpi śibinṛganarakṛmidarvākhyāḥ pañca putrā babhūvuḥ | vṛṣadarbhasuvīrakaikeyamadrakāś catvāraḥ śibiputrāḥ | titikṣor api ruśadrathaḥ putro 'bhūt | tato 'pi hemo hemāt sutapās tasmād baliḥ | yasya kṣetre dīrghatamasā aṅgavaṅgakaliṅgasuhyapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata || (ViP_4,18.1|)

tannāmasaṃtatisaṃjñāś ca pañca viṣayāḥ babhūvuḥ | aṅgasya tv anapānas tasyātmajo divirathas tasmād dharmarathaḥ | tataś citraratho romapādasaṃjñaḥ | yasya putro daśaratho jajñe | yasmai ajaputro daśarathaḥ śāntāṃ nāma kanyām anapatyāya duhitṛtve yuyoja || (ViP_4,18.2|)

romapādāc caturaṅgas tasmāc ca pṛthulākṣaḥ | tataś campo yaś campāṃ niveśayām āsa | campasya haryaṅgas tato bhadrarathas tato bṛhadrathas tato bṛhatkarmā bṛhatkarmaṇaś ca bṛhadbhānus tasmād bṛhanmanās tato jayadrathaḥ | jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat || (ViP_4,18.4|)

vijayaś ca dhṛtiṃ putram avāpa | tasyāpi dhṛtavrataḥ putro 'bhūt | dhṛtavratāt satyakarmā satyakarmaṇas tv adhirathaḥ | yo 'sau gaṅgāṃ gato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putram avāpa | karṇād vṛṣasena ity ete 'ṅgāḥ || (ViP_4,18.5|)

ataś ca puror vaṃśaṃ śrotum arhasīti || (ViP_4,18.6|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe 'ṣṭadaśo 'dhyāyaḥ ]]

parāśara uvāca:

pūror janamejayaḥ putras tasyāpi pracinvān pracinvataḥ pravīraḥ | tasmān manasyur manasyoś cābhayadas tasyāpi sudyuḥ sudyor bahugavaḥ | tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ | ṛteyuḥ kakṣeyuḥ sthaṇḍileyur dhṛteyur jaleyuḥ sthaleyur dharmeyuḥ saṃnateyur dhaneyur vaneyur nāmāno raudrāśvasya daśātmajā V putrā babhūvuḥ | ṛteyo rantināraḥ putro 'bhūt | sumatim apratirathaṃ dhruvaṃ ca rantināraḥ putrān avāpa | apratirathāt kaṇvas tasyāpi medhātithiḥ | yataḥ kaṇvāyanā dvijā babhūvuḥ | apratirathasyāparaḥ putro 'bhūd ailīnaḥ | tato duṣyantādyāś catvāraḥ putrā babhūvuḥ | duṣyantāc cakravartī bharato 'bhavat yannāmahetur devaiḥ śloko gīyate | mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ | bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām || (ViP_4,19.1|)

retodhāḥ putro nayati naradeva yamakṣayāt | tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā || (ViP_4,19.2|)

bharatasya patnitraye nava putrā babhūvuḥ | naite mamānurūpā ity abhihitās tanmātaro jaghnuḥ parityāgabhayāt | tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasā pārṣṇyapāstabṛhaspativīryād utathyapatnīmamatāsamutpanno bharadvājākhyaḥ putro marudbhir dattaḥ || (ViP_4,19.3|)

tasyāpi nāmanirvacanaślokaḥ paṭhyate || (ViP_4,19.4|)

mūḍhe bhara dvājam imaṃ bhara dvājaṃ bṛhaspate | yātau yad uktvā pitarau bharadvājas tatas tv ayam || (ViP_4,19.5|)

iti bharadvājaś ca tasya vitathe putrajanmani marudbhir dattas tato vitathasaṃjñām avāpa || (ViP_4,19.6|)

vitathasya bhavan manyuḥ putro 'bhūt | bṛhatkṣatramahāvīryanaragargā abhavan manyuputrāḥ | narasya saṃkṛtiḥ saṃkṛte ruciradhīrantidevau | gargāc chinis tato gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ || (ViP_4,19.7|)

mahāvīryād durukṣayo nāma putro 'bhūt tasya trayyāruṇapuṣkariṇau kapiś ca putratrayam abhūt | tac ca tritayam api paścād vipratām upajagāma | bṛhatkṣatrasya suhotraḥ suhotrād dhastī ya idaṃ hastināpuram āropayām āsa | ajamīḍhadvimīḍhapurumīḍhās trayo hastinas tanayāḥ | ajamīḍhāt kaṇvaḥ kaṇvān medhātithiḥ | yataḥ kaṇvāyanā dvijāḥ || (ViP_4,19.8|)

ajamīḍhasyānyaḥ putro bṛhadiṣuḥ | tato bṛhaddhanus tataś ca bṛhatkarmā tasmāj jayadrathas tato 'pi viśvajit | tataḥ senajit | rucirāśvakāśyadṛḍhahanuvatsahanusaṃjñāḥ senajitaḥ putrāḥ | rucirāśvataḥ pṛthusenaḥ | tasmāt pāraḥ pārān nīpaḥ | tasyaikaśataṃ putrāṇām | teṣāṃ pradhānaḥ kāmpilyādhipatiḥ samaraḥ || (ViP_4,19.9|)

samarasyāpi pārasupārasadaśvās trayaḥ putrāḥ | pārāt pṛthuḥ pṛthoḥ sukṛtiḥ sukṛter vibhrājaḥ | tataś cāṇuho yaḥ śukaduhitaraṃ kṛtvīṃ nāmopayeme || (ViP_4,19.10|)

aṇuhād brahmadattaḥ | tato viṣvaksenas tasyodaksenaḥ | bhallāṭas tasyātmajaḥ | dvimīḍhasya tu yavīnarasaṃjñas tasyāpi dhṛtimāṃs tataḥ satyadhṛtis tataś ca dṛḍhanemiḥ tasmāc ca supārśvas tataḥ sumatis tataś ca sannatimān sannatimataḥ kṛto 'bhūt | yaṃ hiraṇyanābho yogam adhyāpayām āsa | yaś caturviṃśati prācyasāmagānāṃ saṃhitāś cakāra || (ViP_4,19.11|)

kṛtāc cogrāyudho yena prācuryeṇa nīpakṣayaḥ kṛtaḥ || (ViP_4,19.12|)

ugrāyudhāt kṣemyaḥ kṣemyāt suvīras tasmād ripuṃjayas tasmāc ca bahuratha ity ete pauravāḥ | ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat | tasmād api śāntiḥ śānteḥ suśāntiḥ suśānteḥ purujānuḥ | tataś cakṣus tato haryaśvaḥ | haryaśvān mudgalasṛñjayabṛhadiṣupravīrakāmpilyāḥ | pañcānām eteṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitam | ataḥ pāñcālāḥ || (ViP_4,19.13|)

mudgalāc ca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ | mudgalād vadhyaśvo vadhyaśvād divodāso 'halyā ca mithunam abhūt | śaradvato 'halyāyāṃ śatānando 'bhavat | śatānandāt satyadhṛtir dhanurvedāntago jajñe | satyadhṛtes tu varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta || (ViP_4,19.14|)

tac ca dvidhā gatam apatyadvayaṃ kumāraḥ kanyakā cābhavat | mṛgayām upagataḥ śāntanur dṛṣṭvā kṛpayā jagrāha || (ViP_4,19.15|)

tataḥ sa kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇasya patny abhavat | divodāsasyāpi mitrāyuḥ putro mitrāyoś cyavano nāma rājā cyavanāt sudāsaḥ | tataḥ saudāsaḥ sahadevas tasyāpi somakaḥ | tato jantuḥ putraśatajyeṣṭho 'bhavat | teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmād dhṛṣṭadyumnas tato dhṛṣṭaketuḥ | ajamīḍhasyānya ṛkṣanāmā putro 'bhūt | ṛkṣāt saṃvaraṇaḥ saṃvaraṇāc ca kuruḥ | ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra || (ViP_4,19.16|)

sudhanurjahnuparīkṣitpramukhāḥ kuroḥ putrāḥ babhūvuḥ | sudhanuṣaḥ putraḥ suhotraḥ tasmāc cyavanaś cyavanāt kṛtakaḥ | tataś coparicaro vasuḥ | bṛhadrathapratyagrakuśāmbamāvellamatsyapramukhāḥ vasoḥ putrāḥ saptājāyanta | bṛhadrathāt kuśāgras tasmād ṛṣabhas tataḥ puṣpavān | tasmāt satyahitas tasmāt sudhanvā tasya ca jantuḥ | bṛhadrathāc cānyaḥ śakaladvayajanmā jarayā saṃdhito jarāsaṃdhanāmā | tasmāt sahadevas tataḥ somapis tataḥ śrutaśravāḥ | ity ete māgadhā bhūbhṛtaḥ || (ViP_4,19.17|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekonaviṃśo 'dhyāyaḥ ]]

śrīparāśara uvāca:

parīkṣito janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrāḥ || (ViP_4,20.1|)

jahnos tu suratho nāmātmajo babhūva || (ViP_4,20.2|)

tasya ca vidūrathaḥ | vidūrathasya sārvabhaumaḥ sārvabhaumāj jayatsenas tasmād ārādhitas tataś cāyutāyur ayutāyor akrodhanaḥ | tasmād devātithiḥ | tato ṛkṣaḥ || (ViP_4,20.3|)

ṛkṣād bhīmasenas tataś ca dilīpaḥ | dilīpāt pratīpaḥ | tasyāpi devāpiśāṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ | devāpir bāla evāraṇyaṃ viveśa || (ViP_4,20.4|)

śāṃtanus tu mahīpālo 'bhavat | ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate |

yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ
śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ // ViP_4,20.5

tasya śāṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa || (ViP_4,20.6|)

tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat | kasmād asmadrāṣṭre devo na varṣati ko mamāparādha iti | te tam ūcuḥ | agrajasya te 'rheyam avanis tvayā bhujyate parivettā tvam ity uktaḥ sa punas tān apṛcchat | kiṃ mayā vidheyam iti | te punar apy ūcuḥ | yāvad devāpir na patanādibhir doṣair abhibhūyate tāvat tasyārhaṃ rājyam | tad alam etena tasmai dīyatām ity ukte tasya mantripravareṇāśmasāriṇātatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ || (ViP_4,20.7|)

tair asyātiṛjumater mahīpatiputrasya buddhir vedavirodhamārgānusāriṇy akriyata || (ViP_4,20.8|)

rājā ca śāṃtanur dvijavacanotpannaparivedanaśokas tān brāhmaṇān agraṇīkṛtyāgrajarājyapradānāyāraṇyaṃ jagāma | tadāśramam upagatāś ca tam avanīpatiputraṃ devāpim upatasthuḥ | te brāhmaṇā vedavādānubaddhāni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ | asāv api devāpir vedavādavirodhiyuktidūṣitam anekaprakāraṃ tān āha | tatas te brāhmaṇāḥ śāṃtanum ūcuḥ | āgaccha bho rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam ahitavedavacanadūṣaṇoccāraṇāt | patite cāgraje naiva pārivedyaṃ bhavatīty uktaḥ śāṃtanuḥ svapuram āgatya rājyam akarot | vedavādavirodhivacanoccāraṇadūṣite ca tasmin devāpāv akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ | bāhlīkasya somadattaḥ putro 'bhūt || (ViP_4,20.9|)

somadattasyāpi bhūribhūriśravaḥśalyasaṃjñās trayaḥ putrāḥ | śāṃtanor apy amaranadyāṃ gaṅgāyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt | satyavatyāṃ ca citrāṅgadavicitravīryau putrāv utpādayām āsa śāṃtanuḥ | citrāṅgadas tu bāla eva citrāṅgadena gandharveṇāhave vinihataḥ | vicitravīryo 'pi kāśīrājatanaye ambikāmbālike upayeme | tadupabhogātikhedāc ca yakṣmaṇā gṛhītaḥ pañcatvam agamat | satyavatīniyogāc ca tatputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ ca viduraṃ utpādayām āsa || (ViP_4,20.10|)

dhṛtarāṣṭro 'pi duryodhanaduḥśāsanādipradhānaṃ putraśatam utpādayām āsa | pāṇḍor apy araṇye mṛgaśāpopahataprajananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ | teṣāṃ ca draupadyāṃ pañca putrā babhūvuḥ | yudhiṣṭhirāt prativindhyo bhīmasenāc chrutasomaḥ śrutakīrtir arjunāc chatānīko nakulāc chrutakarmā sahadevāt | apare ca pāṇḍavānām ātmajās tad yathā | yaudheyī yudhiṣṭhirād devakaṃ putram avāpa | hiḍimbā ghaṭotkacaṃ bhīmasenāt putraṃ lebhe | kāśī ca bhīmasenād eva sarvatragaṃ putram avāpa | sahadevāc ca vijayā suhotraṃ nāma putraṃ prāptavatī | kareṇumatyāṃ ca nakulo 'pi niramitram ajījanat || (ViP_4,20.11|)

arjunasyāpy ulūpyāṃ nāgakanyāyām irāvān nāma putro 'bhūt | maṇipurapatiputryāṃ ca putrikādharmeṇa babhruvāhanaṃ nāma putram arjuno 'janayat || (ViP_4,20.12|)

subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramasamastārātirathavijetā so 'bhimanyur ajāyata | abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchākāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe | yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayati|420.13 ||

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe viṃśo 'dhyāyaḥ ]]

parāśara uvāca:

ataḥ paraṃ bhaviṣyān ahaṃ bhūpālān kīrtayiṣyāmi | yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāḥ putrāś catvāro bhaviṣyanti || (ViP_4,21.1|)

tasyāparaḥ śatānīko bhaviṣyati | yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇy avāpya viṣayaviraktacittavṛttiś ca śaunakopadeśād ātmavijñānapravīṇaḥ paraṃ nirvāṇam āpsyati || (ViP_4,21.2|)

śatānīkād apy aśvamedhadatto bhavitā | tasmād apy adhisīmakṛṣṇaḥ adhisīmakṛṣṇān niścaknuḥ | yo gaṅgayāpahṛte hastināpure kauśāmbyāṃ nivatsyati | tasyāpy uṣṇaḥ putro bhavitā | uṣṇāc citrarathas tataḥ śucirathas tasmād vṛṣṇimāṃs tataḥ suṣeṇaḥ | tasmād api sunīthaḥ sunīthād ṛcas tato nṛcakṣus tasyāpi sukhibalas tasmād pariplavas tataś ca sunayas tato medhāvī | tato n.paṃjayas tato mṛdus tasmāt tigmas tigmād bṛhadrathaḥ | tasmād vasudānas tato 'paraḥ śatānīkaḥ | tasmāc codayana udayanād ahīnaras tataś ca daṇḍapāṇis tato niramitras tasmāc ca kṣemakaḥ | atrāyaṃ ślokaḥ |

brahmakṣatrasya yo yonir vaṃśo rājarṣisatkṛtaḥ
kṣemakaṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau // ViP_4,21.3

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe ekaviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

ataś cekṣvākavo bhaviṣyāḥ pārthivāḥ kathyante | bṛhadbalasya putro bṛhatkṣaṇaḥ || (ViP_4,22.1|)

tasmād urukṣayas tato vatso vatsād vatsavyūhaḥ | tataḥ prativyomas tasyāpi divākaras tasmāt sahadevaḥ || (ViP_4,22.2|)

tato bṛhadaśvas tatsūnur bhānurathas tasya pratītāśvas tasyāpi supratīkaḥ | tato marudevo marudevāt sunakṣatras tasmāt kiṃnaraḥ | kiṃnara-d antarikṣas tasmāt suvarṇas tataś cāmitrajit | tataś ca bṛhadrājas tasyāpi dharmī dharmiṇaḥ kṛtaṃjayaḥ | kṛtaṃjayād raṇaṃjayo raṇaṃjayāt saṃjayas tasmāc chākyaḥ | śākyāc chuddhodanas tasmād rāhulas tataḥ prasenajit | tataś ca kṣudrakas tataś ca kuṇḍakas tasmād api surathaḥ | tatputraś ca sumitro 'ntya ity ete cekṣvākavo bṛhadbalānvayāḥ | atrānuvaṃśaślokaḥ |

ikṣvākūṇām ayaṃ vaṃśaḥ sumitrānto bhaviṣyati
yatas taṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau // ViP_4,22.3

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe dvāviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

māgadhānāṃ bārhadrathānāṃ bhaviṣyāṇām anukramaṃ kathayāmi | atra hi vaṃśe mahābalā jarāsaṃdhapradhānā babhūvuḥ || (ViP_4,23.1|)

jarāsaṃdhasutāt sahadevāt somāpis tasmāc chṛtavāṃs tasyāpy ayutāyus tataś ca niramitras tattanayaḥ sukṣatras tasmād api bṛhatkarmā | tataś ca senajit tasmāc ca śrutaṃjayas tato vipras tasya putraḥ śucināmā bhaviṣyati | tasyāpi kṣemyas tataś ca suvrataḥ suvratād dharmas tataḥ suśramaḥ | tato dṛḍhasenas tataḥ sumatis tasmāt subalas tasya sunīto bhavitā | tataḥ satyajit satyajito viśvajit tasyāpi ripuṃjayaḥ putraḥ | ity ete bārhadrathā bhūpatayo varṣasahasram ekaṃ bhaviṣyantīti || (ViP_4,23.2|)

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe trayoviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

yo 'yaṃ ripuṃjayo nāma bārhadratho 'ntyas tasya muniko nāmāmātyo bhaviṣyati | sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati | tasyāpi pālako nāma putro bhavitā | tataś ca viśākhayūpas tatputro janakas tasya ca nandivardhanaḥ | ity ete 'ṣṭatriṃśaduttaram abdaśataṃ pañca pradyotāḥ pṛthivīṃ bhokṣyanti || (ViP_4,24.1|)

tataś ca śiśunāgas tatputraś ca kākavarṇo bhavitā | tatputraḥ kṣemadharmā tasyāpi kṣatraujāḥ | tatputro vidhisāras tataś cājātaśatruḥ | tasmāc ca darbhako darbhakāc codayanaḥ | tasmād api nandivardhanas tato mahānandī | ity ete śaiśunāgā daśa bhūmipālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti || (ViP_4,24.2|)

mahānandisutaḥ śūdrāgarbhodbhavo 'tilubdho mahāpadmo nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhavitā || (ViP_4,24.3|)

tataḥprabhṛti śūdrā bhūmipālā bhaviṣyanti | sa caikacchatrām anullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyati || (ViP_4,24.4|)

tasyāpy aṣṭau sutāḥ sumālyādyā bhavitāraḥ | tasya ca mahāpadmasyānu pṛthivīṃ bhokṣyanti | mahāpadmas tatputrāś ca ekaṃ varṣaśatam avanīpatayo bhaviṣyanti | navaitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati || (ViP_4,24.5|)

teṣām abhāve mauryāḥ pṛthivīṃ bhokṣyanti | kauṭilya eva candraguptaṃ rājye 'bhiṣekṣyati || (ViP_4,24.6|)

tasyāpi putro bindusāro bhaviṣyati | tasyāpy aśokavardhanas tataḥ suyaśās tato daśarathas tataḥ saṃgatas tataḥ śāliśūkas tasmāt somaśarmā tasmāc chatadhanvā | tasyāpy'nu bṛhadrathanāmā bhavitā | evaṃ mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram | teṣām ante pṛthivīṃ śuṅgā bhokṣyanti || (ViP_4,24.7|)

puṣyamitraḥ senāpatiḥ svāminaṃ hatvā rājyaṃ kariṣyati || (ViP_4,24.8|)

asyātmajo 'gnimitras tasmāt sujyeṣṭhas tato vasumitras tasmād apy ardrakas tataḥ pulindakas tato ghoṣavasus tasmād api vajramitras tato bhāgavataḥ || (ViP_4,24.9|)

tasmād devabhūtiḥ | ity ete daśa śuṅgā dvādaśottaraṃ varṣaśataṃ pṛthivīṃ bhokṣyanti | tataḥ kaṇvān eṣā bhūr yāsyati || (ViP_4,24.10|)

devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā nipātya svayam avanīṃ bhokṣyate | tasya putro bhūmitras tasyāpi nārāyaṇaḥ | nārāyaṇasyātmajaḥ suśarmā | ete kāṇvāyanāś catvāraḥ pañcacatvāriṃśad varṣāṇi bhūpatayo bhaviṣyanti | suśarmāṇaṃ tu kāṇvaṃ svabhṛtyo balāt śiprakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati | tataś ca kṛṣṇanāmā tadbhrātā bhūpatir bhāvī | tasya putraḥ śrīśātakarṇis tasyāpi pūrṇotsaṅgas tatputraś ca śātakarṇis tasmāc ca lambodaras tasmād divīlakas tato meghasvātis tataḥ paṭumān | tataś cāriṣṭakarmā tato hālo hālāt pattalakas tataḥ pravilla senas tataḥ sundaraḥ śātakarṇī tasmāc cakoraḥ śātakarṇī tataḥ śivasvātis tataś ca gomatīputras tatputraḥ pulimān | tasyāpi śātakarṇī tataḥ śivaśrīs tataḥ śivaskandhaḥ | tasmād yajñaśrīs tato vijayas tataś candraśrīs tasyāpi pulomāviḥ | evam ete triṃśac catvāry abdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanty āndhrabhṛtyāḥ || (ViP_4,24.11|)

saptābhīrāḥ daśa gardabhilāś ca bhūbhujo bhaviṣyanti | tataḥ ṣoḍaśa śakā bhūpatayo bhavitāraḥ | tataś cāṣṭau yavanāś caturdaśa tuṣārā muṇḍāś ca trayodaśa ekādaśa maunāḥ | ete pṛthivīṃ trayodaśavarṣaśatāni navanavatyadhikāni bhokṣyanti || (ViP_4,24.12|)

tataś ca paurā ekādaśa bhūpatayo 'bdaśatāni trīṇi mahīṃ bhokṣyanti | teṣūtsanneṣu kailakilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ | teṣāṃ vindhyaśaktiḥ || (ViP_4,24.13|)

tataḥ puraṃjayas tato rāmacandras tasmād dharmo dharmād vaṅgaraḥ kṛtanandanaḥ suṣinandis tadbhrātā nandiyaśāḥ śiśukapravīrau caite varṣaśataṃ ṣaḍ varṣāṇi ca bhaviṣyanti | tatas tatputrās trayodaśaite bāhlikāś ca trayaḥ | tataḥ puṣyamitrapaṭumitrās trayodaśa mekalāś ca saptāndhrāḥ | kosalāyāṃ tu navaiva bhūpatayo bhaviṣyanti | naiṣadhās tu tāvanta eva || (ViP_4,24.14|)

māgadhāyāṃ tu viśvasphaṭikasaṃjño 'nyān varṇān kariṣyati | kaivartapaṭupulindabrāhmaṇān rājye sthāpayiṣyati | utsādyākhilakṣatrajātim | nava nāgāḥ padmāvatyāṃ nāma puryāṃ mathurāyām anugaṅgāprayāgaṃ māgadhā guptāś ca bhokṣyanti | kośalauḍrapuṇḍratāmraliptān samudrataṭapurīṃ ca devarakṣito rakṣiṣyati | kaliṅgamāhiṣakamāhendrā bhaumāṃ guhāṃ bhokṣyanti | naiṣadhanaimiṣikakālatoyān janapadān maṇidhānakavaṃśyā bhokṣyanti | trairājyamūṣikajanapadān kanakāhvayā bhokṣyanti | saurāṣṭrāvantiśūdrān arbudamarubhūmiviṣayāṃś ca vrātyā dvijābhīraśūdrādyā bhokṣyanti | sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃś ca vrātyā mlecchādayaḥ śūdrā bhokṣyanti | ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhṛto bhaviṣyanti | alpaprasādā bṛhatkopāḥ sarvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārā uditāstamitaprāyāḥ svalpāyuṣo mahecchā hy alpadharmāś ca bhaviṣyanti || (ViP_4,24.15|)

taiś ca vimiśrā janapadās tacchīlavartino rājāśrayaśuṣmiṇo mlecchācāryāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti | tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati || (ViP_4,24.16|)

tataś cārtha evābhijanahetuḥ | dhanam evāśeṣadharmahetuḥ | abhirucir eva dāmpatyasaṃbandhahetuḥ | strītvam evopabhogahetuḥ | anṛtam eva vyavahārajayahetuḥ | ratnatāmrabhāgitaiva pṛthivīhetuḥ | brahmasūtram eva vipratvahetuḥ | liṅgadhāraṇam evāśramahetuḥ | anyāya eva vṛttihetuḥ || (ViP_4,24.17|)

daurbalyam evāvṛttihetuḥ | bhayagarbhoccāraṇam eva pāṇḍityahetuḥ | āḍhyataiva sādhutvahetuḥ || (ViP_4,24.18|)

snānam eva prasādhanahetuḥ | dānam eva dharmahetuḥ | svīkaraṇam eva vivāhahetuḥ | sadveśadhāry eva pātram | dūrāyatanodakam eva tīrtham | ity evam anekadoṣottare bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati | evaṃ cātilubdhakarabhārāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti | madhuśākamūlaphalapattrapuṣpādyāhārāś ca bhaviṣyanti | taruvalkalacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahā bhaviṣyanti | na ca kaścit trayoviṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyāty akhila evaiṣa janaḥ kṣayam upaiṣyati || (ViP_4,24.19|)

śrautasmārtadharme viplavam atyantam upagate kṣīṇaprāye ca kalāv aśeṣajagatsraṣṭuś carācaraguror ādimayasyāntamayasya sarvamayasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ śambalagrāmapradhānabrāhmaṇaviṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnamāhātmyaśaktiḥ kṣayaṃ kariṣyati | svadharmeṣu cākhilaṃ jagat saṃsthāpayiṣyati | anantaraṃ cāśeṣakaler avasāne niśāvasānaprabuddhānāṃ teṣām eva janapadānām amalasphaṭikaviśuddhā matayo bhaviṣyanti || (ViP_4,24.20|)

teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtānām apatyaprasūtir bhaviṣyati | tāni ca tadapatyāni kṛtayugadharmānusārīṇy eva bhaviṣyantīti || (ViP_4,24.21|)

atrocyate |

yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī
ekarāśau sameṣyanti bhaviṣyati tadā kṛtam // ViP_4,24.22

atītā vartamānāś ca tathaivānāgatāś ca ye
ete vaṃśeṣu bhūpālāḥ kathitā munisattama // ViP_4,24.23

yāvat parīkṣito janma yāvan nandābhiṣecanam
etad varṣasahasraṃ tu jñeyaṃ pañcadaśottaram // ViP_4,24.24

saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi
tayos tu madhye nakṣatraṃ dṛśyate yat samaṃ niśi
tena saptarṣayo yuktās tiṣṭhanty abdaśataṃ nṛṇām // ViP_4,24.25

te tu pārīkṣite kāle maghāsv āsan dvijottama
tadā pravṛttaś ca kalir dvādaśābdaśatātmakaḥ // ViP_4,24.26

yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija
vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ // ViP_4,24.27

yāvat sa pādapadmābhyāṃ pasparśemāṃ vasuṃdharām
tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ // ViP_4,24.28

gate sanātanasyāṃśe viṣṇos tatra bhuvo divam
tatyāja sānujo rājyaṃ dharmaputro yudhiṣṭhiraḥ // ViP_4,24.29

viparītāni dṛṣṭvā ca nimittāni sa pāṇḍavaḥ
yāte kṛṣṇe cakārātha so 'bhiṣekaṃ parīkṣitaḥ // ViP_4,24.30

prayāsyanti yadā caite pūrvāṣāḍhāṃ maharṣayaḥ
tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati // ViP_4,24.31

yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani
pratipannaṃ kaliyugaṃ tasya saṃkhyāṃ nibodha me // ViP_4,24.32

trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣasaṃkhyayā
ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ // ViP_4,24.33

śatāni tāni divyāni sapta pañca ca saṃkhyayā
niḥśeṣeṇa tatas tasmin bhaviṣyati punaḥ kṛtam // ViP_4,24.34

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama
yuge yuge mahātmānaḥ samatītāḥ sahasraśaḥ // ViP_4,24.35

bahutvān nāmadheyānāṃ parisaṃkhyā kule kule
punaruktabahutvāt tu na mayā parikīrtitā // ViP_4,24.36

devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ
mahāyogabalopetau kalāpagrāmasaṃśrayau // ViP_4,24.37

kṛte yuga ihāgatya kṣatraprāvartakau hi tau
bhaviṣyato manor vaṃśabījabhūtau vyavasthitau // ViP_4,24.38

etena kramayogena manuputrair vasuṃdharā
kṛtatretādisaṃjñāni yugāni trīṇi bhujyate // ViP_4,24.39

kalau tu bījabhūtās te kecit tiṣṭhanti bhūtale
yathaiva devāpimarū sāmprataṃ samavasthitau // ViP_4,24.40

eṣa tūddeśato vaṃśas tavokto bhūbhujāṃ mayā
nikhilo gadituṃ śakyo naiva janmaśatair api // ViP_4,24.41

ete cānye ca bhūpālā yair atra kṣitimaṇḍale
kṛtaṃ mamatvaṃ mohāndhair nitye 'nityakalevaraiḥ // ViP_4,24.42

kathaṃ mameyam acalā matputrasya kathaṃ mahī
madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ // ViP_4,24.43

tebhyaḥ pūrvatarāś cānye tebhyas tebhyas tathāpare
bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu // ViP_4,24.44

vilokyātmajayodyogayātrāvyagrān narādhipān
puṣpaprahāsaiḥ śaradi hasatīva vasuṃdharā // ViP_4,24.45

maitreya pṛthivīgītāḥ ślokāś cātra nibodha tān
yān āha dharmadhvajine janakāyāsito muniḥ // ViP_4,24.46

pṛthivī uvāca:

katham eṣa narendrāṇāṃ moho buddhimatām api
yena phenasadharmāṇo 'py ativiśvastacetasaḥ // ViP_4,24.47

pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ
tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn // ViP_4,24.48

krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām
ity āsaktadhiyo mṛtyuṃ na paśyanty avidūragam // ViP_4,24.49

samudrāvaraṇaṃ yāti manmaṇḍalam atho vaśam
kiyad ātmajayād etan muktir ātmajaye phalam // ViP_4,24.50

utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā
tāṃ mameti vimūḍhatvāj jetum icchanti pārthivāḥ // ViP_4,24.51

matkṛte pitṛputrāṇāṃ bhrātṝṇāṃ cāpi vigrahāḥ
jāyante 'tyantamohena mamatvādṛtacetasām // ViP_4,24.52

pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam
yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya // ViP_4,24.53

dṛṣṭvā mamatvādṛtacittam ekaṃ vihāya māṃ mṛtyupathaṃ vrajantam
tasyānvayasthasya kathaṃ mamatvaṃ hṛdy āspadaṃ matprabhavaṃ karoti // ViP_4,24.54

pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum
narādhipās teṣu mamātihāsaḥ punaś ca mūḍheṣu dayābhyupaiti // ViP_4,24.55

parāśara uvāca:

ity ete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ
mamatvaṃ vilayaṃ yāti tāpanyastaṃ yathā himam // ViP_4,24.56

ity eṣa kathitaḥ samyaṅ manor vaṃśo mayā tava
yatra sthitipravṛttasya viṣṇor aṃśāṃśakā nṛpāḥ // ViP_4,24.57

śṛṇoti ya imaṃ bhaktyā manor vaṃśam anukramāt
tasya pāpam aśeṣaṃ vai praṇaśyaty amalātmanaḥ // ViP_4,24.58

dhanadhānyarddhim atulāṃ prāpnoty avyāhatendriyaḥ
śrutvaivam akhilaṃ vaṃśaṃ praśastaṃ śaśisūryayoḥ
ikṣvākujahnumāndhātṛsagarāvikṣitān raghūn // ViP_4,24.59

yayātinahuṣādyāṃś ca jñātvā niṣṭhām upāgatān
mahābalān mahāvīryān anantadhanasaṃcayān // ViP_4,24.60

kṛtān kālena balinā kathāśeṣān narādhipān // ViP_4,24.61/

śrutvā na putradārādau gṛhakṣetrādike tathā
dravyādau vā kṛtaprajño mamatvaṃ kurute naraḥ // ViP_4,24.62

taptaṃ tapo yaiḥ puruṣapravīrair udbāhubhir varṣagaṇān anekān
iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ // ViP_4,24.63

pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ
sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau // ViP_4,24.64

yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ
kathāprasaṅgeṣv abhidhīyamānaḥ sa eva saṃkalpavikalpahetuḥ // ViP_4,24.65

daśānanāvīkṣitarāghavāṇām aiśvaryam udbhāsitadiṅmukhānām
bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya // ViP_4,24.66

kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī
śrutvāpi taṃ ko hi karoti sādhur mamatvam ātmany api mandacetāḥ // ViP_4,24.67

bhagīrathādyāḥ sagaraḥ kakutstho daśānano rāghavalakṣmaṇau ca
yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ // ViP_4,24.68

ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ
ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve // ViP_4,24.69

etad viditvā na nareṇa kāryaṃ mamatvam ātmany api paṇḍitena
tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye tu śarīrato 'nye // ViP_4,24.70

[[iti śrīviṣṇupurāṇe caturthe 'ṃśe caturviṃśo 'dhyāyaḥ ]]

V ins:

śrīmate rāmānujāya namaḥ || (ViP_5,1.0*0)

maitreya uvāca:

nṛpāṇāṃ kathitaḥ sarvo bhavatā vaṃśavistaraḥ
vaṃśānucaritaṃ caiva yathāvad anuvarṇitam // ViP_5,1.1

aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ
viṣṇos taṃ vistareṇāhaṃ śrotum icchāmy aśeṣataḥ // ViP_5,1.2

cakāra yāni karmāṇi bhagavān puruṣottamaḥ
aṃśāṃśenāvatīryorvyāṃ tatra tāni mune vada // ViP_5,1.3

parāśara uvāca:

maitreya śrūyatām etad yat pṛṣṭo 'ham iha tvayā
viṣṇor aṃśāṃśasaṃbhūticaritaṃ jagato hitam // ViP_5,1.4

devakasya sutāṃ pūrvaṃ vasudevo mahāmune
upayeme mahābhāgāṃ devakīṃ devatopamām // ViP_5,1.5

kaṃsas tayor vararathaṃ codayām āsa sārathiḥ
vasudevasya devakyāḥ saṃyoge bhojavardhanaḥ // ViP_5,1.6

athāntarikṣe vāg uccaiḥ kaṃsam ābhāṣya sādaram
meghagambhīranirghoṣaṃ samābhāṣyedam abravīt // ViP_5,1.7

yām enāṃ vahase mūḍha saha bhartrā rathe sthitām
asyās tavāṣṭamo garbhaḥ prāṇān apahariṣyati // ViP_5,1.8

parāśara uvāca:

ity ākarṇya samādāya khaḍgaṃ kaṃso mahābalaḥ
devakīṃ hantum ārabdho vasudevo 'bravīd idam // ViP_5,1.9

na hantavyā mahābhāga devakī bhavatā tava
samarpayiṣye sakalān garbhān asyāudarodbhavān // ViP_5,1.10

parāśara uvāca:

tathety āha ca taṃ kaṃso vasudevaṃ dvijottama
na ghātayām āsa ca tāṃ devakīṃ tasya gauravāt // ViP_5,1.11

etasminn eva kāle tu bhūribhārāvapīḍitā
jagāma dharaṇī merau samāje tridivaukasām // ViP_5,1.12

sabrahmakān surān sarvān praṇipatyātha medinī
kathayām āsa tat sarvaṃ khedāt karuṇabhāṣiṇī // ViP_5,1.13

bhūmir uvāca:

agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ
mamāpy akhilalokānāṃ gurur nārāyaṇo guruḥ // ViP_5,1.14

prajāpatipatir brahmā pūrveṣām api pūrvajaḥ
kalākāṣṭhānimeṣātmā kālaś cāvyaktamūrtimān // ViP_5,1.15

tadaṃśabhūtaḥ sarveṣāṃ samūho vaḥ surottamāḥ // ViP_5,1.16

ādityā marutaḥ sādhyā rudrā vasvaśvivahnayaḥ
pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ // ViP_5,1.17

etat tasyāprameyasya rūpaṃ viṣṇor mahātmanaḥ // ViP_5,1.18

yakṣarākṣasadaiteyā piśācoragadānavāḥ
gandharvāpsarasaś caiva rūpaṃ viṣṇor mahātmanaḥ // ViP_5,1.19

graharkṣatārakācitragaganāgnijalānilāḥ
ahaṃ ca viṣayāś caitat sarvaṃ viṣṇumayaṃ jagat // ViP_5,1.20

tathāpy anekarūpasya tasya rūpāṇy aharniśam
bādhyabādhakatāṃ yānti kallolā iva sāgare // ViP_5,1.21

tatsāmpratam ime daityāḥ kālanemipurogamāḥ
martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ // ViP_5,1.22

kālanemir hato yo 'sau viṣṇunā prabhaviṣṇunā
ugrasenasutaḥ kaṃsaḥ saṃbhūtaḥ sa mahāsuraḥ // ViP_5,1.23

ariṣṭo dhenukaḥ keśī pralambo narakas tathā
sundo 'suras tathātyugro bāṇaś cāpi baleḥ sutaḥ // ViP_5,1.24

tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye
samutpannā durātmānas tān na saṃkhyātum utsahe // ViP_5,1.25

akṣauhiṇyo 'tra bahulā divyamūrtidharāḥ surāḥ
mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari // ViP_5,1.26

tadbhūribhārapīḍārtā na śaknomy amareśvarāḥ
bibhartum ātmānam aham iti vijñāpayāmi vaḥ // ViP_5,1.27

kriyatāṃ tan mahābhāgā mama bhārāvatāraṇam
yathā rasātalaṃ nāhaṃ gaccheyam ativihvalā // ViP_5,1.28

parāśara uvāca:

ity ākarṇya dharāvākyam aśeṣaṃ tridaśais tataḥ
bhuvo bhārāvatārārthaṃ brahmā prāha pracoditaḥ // ViP_5,1.29

brahmovāca:

yathāha vasudhā sarvaṃ satyam etad divaukasaḥ
ahaṃ bhavo bhavantaś ca sarvaṃ nārāyaṇātmakam // ViP_5,1.30

vibhūtayas tu yās tasya tāsām eva parasparam
ādhikyanyūnatā bādhyabādhakatvena vartate // ViP_5,1.31

tad āgacchata gacchāmaḥ kṣīrābdhes taṭam uttaram
tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai // ViP_5,1.32

sarvadaiva jagaty arthe sa sarvātmā jaganmayaḥ
svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim // ViP_5,1.33

parāśara uvāca:

ity uktvā prayayau tatra saha devaiḥ pitāmahaḥ
samāhitamatiś cainaṃ tuṣṭāva garuḍadhvajam // ViP_5,1.34

brahmovāca:

dve vidye tvam anāmnāya parā caivāparā tathā
ta eva bhavato rūpe mūrtāmūrtātmike prabho // ViP_5,1.35

dve brahmaṇī tv aṇīyo 'tisthūlātman sarvasarvavit
śabdabrahmaparaṃ caiva brahma brahmamayasya yat // ViP_5,1.36

ṛgvedas tvaṃ yajurvedaḥ sāmavedas tv atharva ca
śikṣā kalpo niruktaṃ ca chando jyotiṣam eva ca // ViP_5,1.37

itihāsapurāṇe ca tathā vyākaraṇaṃ prabho
mīmāṃsā nyāyikaṃ tadvad dharmaśāstrāṇy adhokṣaja // ViP_5,1.38

ātmātmadehaguṇavadvicārācāri yad vacaḥ
tad apy ādyapate nānyad adhyātmātmasvarūpavat // ViP_5,1.39

tvam avyaktam anirdeśyam acintyānāmavarṇavat
apāṇipādarūpaṃ ca viṣṇur nityaṃ parāt param // ViP_5,1.40

śṛṇoṣy akarṇaḥ paripaśyasi tvam acakṣur eko bahurūparūpaḥ
apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ // ViP_5,1.41

aṇor aṇīyāṃsam asatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttir agryā
dhīr asya dhīryasya bibharti nānyad vareṇyarūpāt parataḥ parātman // ViP_5,1.42

tvaṃ viśvam ādir bhuvanasya goptā sarvāṇi bhūtāni tavāntarāṇi
yad bhūtabhavyaṃ tad aṇor aṇīyaḥ pumāṃs tvam ekaḥ prakṛteḥ parastāt // ViP_5,1.43

ekaś caturdhā bhagavān hutāśo varcovibhūtiṃ jagato dadāti
tvaṃ viśvataś cakṣur anantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ // ViP_5,1.44

yathāgnir eko bahudhā samidhyate vikārabhedair avikārarūpaḥ
tathā bhavān sarvagataikarūpo rūpāṇy anekāny anupuṣyatīśaḥ // ViP_5,1.45

ekas tvam agryaṃ paramaṃ padaṃ yat paśyanti tvāṃ sūrayo jñānadṛśyam
tvatto nānyat kiṃcid asti svarūpaṃ yad vā bhūtaṃ yac ca bhavyaṃ parātman // ViP_5,1.46

vyaktāvyaktasvarūpas tvaṃ samaṣṭivyaṣṭirūpavān
sarvajñaḥ sarvadṛk sarvaśaktijñānabalarddhimān // ViP_5,1.47

anyūnaś cāpy avṛddhiś ca svādhīno 'nādimān vaśī
klamatandrībhayakrodhakāmādibhir asaṃyutaḥ // ViP_5,1.48

niravadyaḥ paraḥ śānto niradhiṣṭho 'kṣaraḥ kramaḥ
sarveśvara parādhāra dhāmnāṃ dhāmātmako 'kṣayaḥ // ViP_5,1.49

sakalāvaraṇātīta nirālambanabhāvana
mahāvibhūtisaṃsthāna namas te puruṣottama // ViP_5,1.50

nākāraṇāt kāraṇād vā kāraṇākāraṇān na ca
śarīragrahaṇaṃ vyāpin dharmatrāṇāya te param // ViP_5,1.51

parāśara uvāca:

ity evaṃ saṃstavaṃ śrutvā manasā bhagavān ajaḥ
brahmāṇam āha viśvātmā viśvarūpadharo hariḥ // ViP_5,1.52

bhagavān uvāca:

bho bho brahmaṃs tvayā mattaḥ saha devair yad iṣyate
tad ucyatām aśeṣaṃ ca siddham evāvadhāryatām // ViP_5,1.53

parāśara uvāca:

tato brahmā harer divyaṃ viśvarūpaṃ samīkṣya tat
tuṣṭāva bhūyo deveṣu sādhvasāvanatātmasu // ViP_5,1.54

brahmovāca:

namo namas te 'stu sahasramūrte sahasrabāho bahuvaktrapāda
namo namas te jagataḥ pravṛtti vināśasaṃsthānakarāprameya // ViP_5,1.55

sūkṣmātisūkṣmātibṛhatpramāṇa garīyasām apy atigauravātman
pradhānabuddhīndriyavatpradhāna mūlāt parātman bhagavan prasīda // ViP_5,1.56

eṣā mahī deva mahīprasūtair mahāsuraiḥ pīḍitaśailabandhā
parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārtham apārapāram // ViP_5,1.57

ete vayaṃ vṛtraripus tathāyaṃ nāsatyadasrau varuṇas tathaiṣaḥ
ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhās tathānye // ViP_5,1.58

surāḥ samastāḥ suranātha kāryam ebhir mayā yac ca tad īśa sarvam
ājñāpayājñāṃ paripālayantas tathaiva tiṣṭhāma sadāstadoṣāḥ // ViP_5,1.59

parāśara uvāca:

evaṃ saṃstūyamānas tu bhagavān parameśvaraḥ
ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune // ViP_5,1.60

uvāca ca surān etau matkeśau vasudhātale
avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ // ViP_5,1.61

surāś ca sakalāḥ svāṃśair avatīrya mahītale
kurvantu yuddham unmattaiḥ pūrvotpannair mahāsuraiḥ // ViP_5,1.62

tataḥ kṣayam aśeṣās te daiteyā dharaṇītale
prayāsyanti na saṃdeho maddṛkpātavicūrṇitāḥ // ViP_5,1.63

vasudevasya yā patnī devakī devatopamā
tasyāyam aṣṭamo garbho matkeśo bhavitā surāḥ // ViP_5,1.64

avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi
kālanemiṃ samudbhūtam ity uktvāntardadhe hariḥ // ViP_5,1.65

adṛśyāya tatas te 'pi praṇipatya mahātmane
merupṛṣṭhaṃ surā jagmur avateruś ca bhūtale // ViP_5,1.66

kaṃsāya cāṣṭame garbhe devakyāṃ dharaṇīdharaḥ
bhaviṣyatīty ācacakṣe bhagavān nārado muniḥ // ViP_5,1.67

kaṃso 'pi tad upaśrutya nāradāt kupitas tataḥ
devakīṃ vasudevaṃ ca gṛhe guptāv adhārayat // ViP_5,1.68

jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā
tathaiva vasudevo 'pi putram arpitavān dvija // ViP_5,1.69

hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ
viṣṇuprayuktā tān nidrā kramād garbhe nyayojayat // ViP_5,1.70

yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā
avidyayā jagat sarvaṃ tām āha bhagavān hariḥ // ViP_5,1.71

bhagavān uvāca:

nidre gaccha mamādeśāt pātālatalasaṃśrayān
ekaikaśyena ṣaḍ garbhān devakījaṭharaṃ naya // ViP_5,1.72

hateṣu teṣu kaṃsena śeṣākhyo 'ṃśas tato mama
aṃśāṃśenodare tasyāḥ saptamaḥ saṃbhaviṣyati // ViP_5,1.73

gokule vasudevasya bhāryānyā rohiṇī sthitā
tasyāḥ sa saṃbhūtisamaṃ devi neyas tvayodaram // ViP_5,1.74

saptamo bhojarājasya bhayād rodhoparodhataḥ
devakyāḥ patito garbha iti loko vadiṣyati // ViP_5,1.75

garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai
saṃjñām avāpsyate vīraḥ śvetādriśikharopamaḥ // ViP_5,1.76

tato 'haṃ saṃbhaviṣyāmi devakījaṭhare śubhe
garbhe tvayā yaśodāyā gantavyam avilambitam // ViP_5,1.77

prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyām ahaṃ niśi
utpatsyāmi navamyāṃ ca prasūtiṃ tvam avāpsyasi // ViP_5,1.78

yaśodāśayane māṃ tu devakyās tvām anindite
macchaktipreritamatir vasudevo nayiṣyati // ViP_5,1.79

kaṃsaś ca tvām upādāya devi śailaśilātale
prakṣepsyaty antarikṣe ca tvaṃ sthānaṃ samavāpsyasi // ViP_5,1.80

tatas tvāṃ śatadṛk chakraḥ praṇamya mama gauravāt
praṇipātānataśirā bhaginītve grahīṣyati // ViP_5,1.81

tataḥ śumbhaniśumbhādīn hatvā daityān sahasraśaḥ
sthānair anekaiḥ pṛthivīm aśeṣāṃ maṇḍayiṣyasi // ViP_5,1.82

tvaṃ bhūtiḥ sannatiḥ kīrtiḥ kṣāntir dyauḥ pṛthivī dhṛtiḥ
lajjā puṣṭir uṣā yā ca kācid anyā tvam eva sā // ViP_5,1.83

G2.3 ins.:

yā ca kācana vidyeti matprasādāt tvam eva sā // ViP_5,1.83*1

ye tvām āryeti durgeti vedagarbhe 'mbiketi ca
bhadreti bhadrakālīti kṣemyā kṣemakarīti ca // ViP_5,1.84

prātaś caivāparāhṇe ca stoṣyanty ānamramūrtayaḥ
teṣāṃ hi prārthitaṃ sarvaṃ matprasādād bhaviṣyati // ViP_5,1.85

surāmāṃsopahārais tu bhakṣyabhojyaiś ca pūjitā
nṝṇām aśeṣakāmāṃs tvaṃ prasannā saṃpradāsyasi // ViP_5,1.86

te sarve sarvadā bhadre matprasādād asaṃśayam
asaṃdigdhā bhaviṣyanti gaccha devi yathoditam // ViP_5,1.87

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe prathamo 'dhyāyaḥ ]]

parāśara uvāca:

yathoktaṃ sā jagaddhātrī devadevena vai tadā
ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam // ViP_5,2.1

saptame rohiṇīṃ prāpte gate garbhe tato hariḥ
lokatrayopakārāya devakyāḥ praviveśa vai // ViP_5,2.2

yoganidrā yaśodāyās tasminn eva tato dine
saṃbhūtā jaṭhare tadvad yathoktaṃ parameṣṭhinā // ViP_5,2.3

tato grahagaṇaḥ samyak pracacāra divi dvija
viṣṇor aṃśe bhuvaṃ yāte ṛtavaś cābhavan śubhāḥ // ViP_5,2.4

na sehe devakīṃ draṣṭuṃ kaścid apy atitejasā
jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobham āyayuḥ // ViP_5,2.5

adṛṣṭāḥ puruṣaiḥ strībhir devakīṃ devatāgaṇāḥ
bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvus tām aharniśam // ViP_5,2.6

devatā ūcuḥ:

prakṛtis tvaṃ parā sūkṣmā brahmagarbhābhavaḥ purā
tato vāṇī jagaddhātur vedagarbhātiśobhane // ViP_5,2.7

sṛjyasvarūpagarbhā ca sṛṣṭibhūtā sanātane
bījabhūtā tu sarvasya yajñagarbhābhavas trayī // ViP_5,2.8

phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ
aditir devagarbhā tvaṃ daityagarbhā tathā ditiḥ // ViP_5,2.9

jyotsnā vāsaragarbhā tvaṃ jñānagarbhāsi sannatiḥ
nayagarbhadharā nītir lajjā tvaṃ praśrayodvahā // ViP_5,2.10

kāmagarbhā tathecchā tvaṃ tvaṃ tuṣṭis toṣagarbhiṇī
medhā ca bodhagarbhāsi dhairyagarbhodvahā dhṛtiḥ // ViP_5,2.11

graharkṣatārakāgarbhā dyaur asyākhilahaitukī
etā vibhūtayo devi tathānyāś ca sahasraśaḥ // ViP_5,2.12

tathāsaṃkhyā jagaddhātri sāmprataṃ jaṭhare tava
samudrādinadīdvīpavanapattanabhūṣaṇā
grāmakharvaṭakheṭāḍhyā samastā pṛthivī śubhe // ViP_5,2.13

samastavahnayo 'mbhāṃsi sakalāś ca samīraṇāḥ // ViP_5,2.14ab

M2.3,ed. Veṅk. ins.:

mahoragās tathā yakṣā rākṣasāḥ pretaguhyakāḥ // ViP_5,2.14ab*2

graharkṣatārakācitraṃ vimānaśatasaṃkulam // ViP_5,2.14cd

avakāśam aśeṣasya yad dadāti nabhaś ca tat // ViP_5,2.14ef

bhūrloko 'tha bhuvarlokaḥ svarloko 'tha mahar janaḥ
tapaś ca brahmalokaś ca brahmāṇḍam akhilaṃ śubhe // ViP_5,2.15

tadantar ye sthitā devā daityagandharvacāraṇāḥ
mahoragās tathā yakṣā rākṣasāḥ pretaguhyakāḥ // ViP_5,2.16

manuṣyāḥ paśavaś cānye ye ca jīvā yaśasvini
tair antaḥsthair ananto 'sau sarveśaḥ sarvabhāvanaḥ // ViP_5,2.17

rūpakarmasvarūpāṇi na paricchedagocare
yasyākhilapramāṇāni sa viṣṇur garbhagas tava // ViP_5,2.18

tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare
tvaṃ sarvalokarakṣārtham avatīrṇā mahītale // ViP_5,2.19

prasīda devi sarvasya jagataḥ śaṃ śubhe kuru
prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat // ViP_5,2.20

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvitīyo 'dhyāyaḥ ]]

parāśara uvāca:

evaṃ saṃstūyamānā sā devair devam adhārayat
garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam // ViP_5,3.1

tato 'khilajagatpadmabodhāyācyutabhānunā
devakīpūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā // ViP_5,3.2

tajjanmadinam atyartham āhlādy amaladiṅmukham
babhūva sarvalokasya kaumudī śaśino yathā // ViP_5,3.3

santaḥ saṃtoṣam adhikaṃ praśamaṃ caṇḍamārutāḥ
prasādaṃ nimnagā yātā jāyamāne janārdane // ViP_5,3.4

sindhavo nijaśabdena vādyaṃ cakrur manoharam
jagur gandharvapatayo nanṛtuś cāpsarogaṇāḥ // ViP_5,3.5

sasṛjuḥ puṣpavarṣāṇi devā bhuvy antarikṣagāḥ
jajvaluś cāgnayaḥ śāntā jāyamāne janārdane // ViP_5,3.6

madhyarātre 'khilādhāre jāyamāne janārdane
mandaṃ jagarjur jaladāḥ puṣpavṛṣṭimuco dvija // ViP_5,3.7

phullendīvarapatrābhaṃ caturbāhum udīkṣya tam
śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ // ViP_5,3.8

abhiṣṭūya ca taṃ vāgbhiḥ prasannābhir mahāmatiḥ
vijñāpayām āsa tadā kaṃsād bhīto dvijottama // ViP_5,3.9

vasudeva uvāca:

jñāto 'si devadeveśa śaṅkhacakragadādharam
divyaṃ rūpam idaṃ deva prasādenopasaṃhara // ViP_5,3.10

adyaiva deva kaṃso 'yaṃ kurute mama yātanām
avatīrṇam iti jñātvā tvam asmin mama mandire // ViP_5,3.11

devaky uvāca:

yo 'nantarūpo 'khilaviśvarūpo garbhe 'pi lokān vapuṣā bibharti
prasīdatām eṣa sa devadevaḥ svamāyayāviṣkṛtabālarūpaḥ // ViP_5,3.12

upasaṃhara sarvātman rūpam etac caturbhujam
jānātu māvatāraṃ te kaṃso 'yaṃ ditijātmajaḥ // ViP_5,3.13

bhagavān uvāca:

stuto 'haṃ yat tvayā pūrvaṃ putrārthinyā tad adya te
saphalaṃ devi saṃjātaṃ jāto 'haṃ yat tavodarāt // ViP_5,3.14

parāśara uvāca:

ity uktvā bhagavāṃs tūṣṇīṃ babhūva munisattama
vasudevo 'pi taṃ rātrāv ādāya prayayau bahiḥ // ViP_5,3.15

mohitāś cābhavaṃs tatra rakṣiṇo yoganidrayā
mathurādvārapālāś ca vrajaty ānakadundubhau // ViP_5,3.16

varṣatāṃ jaladānāṃ ca toyam atyulbaṇaṃ niśi
saṃcchādyānuyayau śeṣaḥ phaṇair ānakadundubhim // ViP_5,3.17

yamunāṃ cātigambhīrāṃ nānāvartaśatākulām
vasudevo vahan viṣṇuṃ jānumātravahāṃ yayau // ViP_5,3.18

kaṃsasya karam ādāya tatraivābhyāgatāṃs taṭe
nandādīn gopavṛddhāṃś ca yamunāyāṃ dadarśa saḥ // ViP_5,3.19

tasmin kāle yaśodāpi mohitā yoganidrayā
tām eva kanyāṃ maitreya prasūtā mohite jane // ViP_5,3.20

vasudevo 'pi vinyasya bālam ādāya dārikām
yaśodāśayane tūrṇam ājagāmāmitadyutiḥ // ViP_5,3.21

dadṛśe ca prabuddhā sā yaśodā jātam ātmajam
nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau // ViP_5,3.22

ādāya vasudevo 'pi dārikāṃ nijamandire
devakīśayane nyasya yathāpūrvam atiṣṭhata // ViP_5,3.23

tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ
kaṃsāyāvedayām āsur devakīprasavaṃ dvija // ViP_5,3.24

kaṃsas tūrṇam upetyaināṃ tato jagrāha bālikām
muñca muñceti devakyā sannakaṇṭhyā nivāritaḥ // ViP_5,3.25

cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim
avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam // ViP_5,3.26

prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt
kiṃ mayā kṣiptayā kaṃsa jāto yas tvāṃ vadhiṣyati // ViP_5,3.27

sarvasvabhūto devānām āsīn mṛtyuḥ purā sa te
tad etat saṃpradhāryāśu kriyatāṃ hitam ātmanaḥ // ViP_5,3.28

ity uktvā prayayau devī divyasraggandhabhūṣaṇā
paśyato bhojarājasya stutā siddhair vihāyasā // ViP_5,3.29

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe tṛtīyo 'dhyāyaḥ ]]

parāśara uvāca:

kaṃsas tataudvignamanāḥ prāha sarvān mahāsurān
pralambakeśipramukhān āhūyāsurapuṃgavān // ViP_5,4.1

kaṃsa uvāca:

he pralamba mahābāho keśin dhenuka pūtane
ariṣṭādyais tathā cānyaiḥ śrūyatāṃ vacanaṃ mama // ViP_5,4.2

māṃ hantum amarair yatnaḥ kṛtaḥ kila durātmabhiḥ
madvīryatāpitair vīrā na tv etān gaṇayāmy aham // ViP_5,4.3

kim indreṇālpavīryeṇa kiṃ hareṇaikacāriṇā
hariṇā vāpi kiṃ sādhyaṃ chidreṣv asuraghātinā // ViP_5,4.4

kim ādityaiḥ savasubhir alpavīryaiḥ kim agnibhiḥ
kiṃ vānyair amaraiḥ sarvair madbāhubalanirjitaiḥ // ViP_5,4.5

kiṃ na dṛṣṭo 'marapatir mayā saṃyugam etya saḥ
pṛṣṭhenaiva vahan bāṇān apāgacchan na vakṣasā // ViP_5,4.6

madrāṣṭre vāritā vṛṣṭir yadā śakreṇa kiṃ tadā
madbāṇabhinnair jaladair āpo muktā yathepsitāḥ // ViP_5,4.7

kim urvyām avanīpālā madbāhubalabhīravaḥ
na sarve sannatiṃ yātā jarāsaṃdham ṛte gurum // ViP_5,4.8

amareṣu mamāvajñā jāyate daityapuṃgavāḥ
hāsyaṃ me jāyate vīrās teṣu yatnapareṣv api // ViP_5,4.9

tathāpi khalu duṣṭānāṃ teṣām abhyadhikaṃ mayā
apakārāya daityendrā yatanīyaṃ durātmanām // ViP_5,4.10

tad ye tapasvinaḥ kecit pṛthivyāṃ ye ca yajvinaḥ
kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ // ViP_5,4.11

utpannaś cāpi mṛtyur me bhūtapūrvaś ca me kila
ity etad bālikā prāha devakīgarbhasaṃbhavā // ViP_5,4.12

tasmād bāleṣu paramo yatnaḥ kāryo mahītale
yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ // ViP_5,4.13

ity ājñāpyāsurān kaṃsaḥ praviśyātmagṛhaṃ tataḥ
mumoca vasudevaṃ ca devakīṃ ca nirodhataḥ // ViP_5,4.14

kaṃsa uvāca:

yuvayor ghātitā garbhā vṛthaivaite mayādhunā
ko 'py anya eva nāśāya bālo mama samudgataḥ // ViP_5,4.15

tad alaṃ paritāpena nūnaṃ tad bhāvino hi te
arbhakā yuvayoḥ ko vā nāyuṣo 'nte vihanyate // ViP_5,4.16

parāśara uvāca:

ity āśvāsya vimuktvā ca kaṃsas tau pariśaṅkitaḥ
antargṛhaṃ dvijaśreṣṭha praviveśa punaḥ svakam // ViP_5,4.17

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturtho 'dhyāyaḥ ]]

parāśara uvāca:

vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ
prahṛṣṭaṃ dṛṣṭavān nandaṃ putro jāto mameti vai // ViP_5,5.1

vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram
vārddhake 'pi samutpannas tanayo yat tavādhunā // ViP_5,5.2

datto hi vārṣikaḥ sarvo bhavadbhir nṛpateḥ karaḥ
yadartham āgatās tasmān nātra stheyaṃ mahādhanāḥ // ViP_5,5.3

yadartham āgatāḥ kāryaṃ tan niṣpannaṃ kim āsyate
bhavadbhir gamyatāṃ nanda tac chīghraṃ nijagokulam // ViP_5,5.4

mamāpi bālakas tatra rohiṇīprasavo hi yaḥ
sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ // ViP_5,5.5

ity uktāḥ prayayur gopā nandagopapurogamāḥ
śakaṭāropitair bhāṇḍaiḥ karaṃ dattvā mahābalāḥ // ViP_5,5.6

vasatāṃ gokule teṣāṃ pūtanā bālaghātinī
suptaṃ kṛṣṇam upādāya rātrau tasmai dadau stanam // ViP_5,5.7

yasmai yasmai stanaṃ rātrau pūtanā saṃprayacchati
tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate // ViP_5,5.8

kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam
gṛhītvā prāṇasahitaṃ papau kopasamanvitaḥ // ViP_5,5.9

sā vimuktamahārāvā vicchinnasnāyubandhanā
papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā // ViP_5,5.10

tannādaśrutisaṃtrāsāt prabuddhās te vrajaukasaḥ
dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām // ViP_5,5.11

ādāya kṛṣṇaṃ saṃtrastā yaśodāpi dvijottama
gopucchaṃ bhrāmya hastena bāladoṣam apākarot // ViP_5,5.12

gopurīṣam upādāya nandagopo 'pi mastake
kṛṣṇasya pradadau rakṣāṃ kurvaṃś caitad udīrayan // ViP_5,5.13

nandagopa uvāca:

rakṣatu tvām aśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ
yasya nābhisamudbhūtapaṅkajād abhavaj jagat // ViP_5,5.14

yena daṃṣṭrāgravidhṛtā dhārayaty avanī jagat
varāharūpadhṛg devaḥ sa tvāṃ rakṣatu keśavaḥ // ViP_5,5.15

nakhāṅkuravinirbhinnavairivakṣaḥsthalo vibhuḥ
nṛsiṃharūpī sarvatra sa tvāṃ rakṣatu keśavaḥ // ViP_5,5.16

vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇād abhūt
trivikramakramākrāntatrailokyaḥ sphuradāyudhaḥ // ViP_5,5.17

śiras te pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ
guhyaṃ sajaṭharaṃ viṣṇur jaṅghe pādau janārdanaḥ // ViP_5,5.18

mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca
rakṣatv avyāhataiśvaryas tava nārāyaṇo 'vyayaḥ // ViP_5,5.19

śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam
gacchantu pretakūṣmāṇḍarākṣasā ye tavāhitāḥ // ViP_5,5.20

tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ
hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ // ViP_5,5.21

parāśara uvāca:

evaṃ kṛtasvastyayano nandagopena bālakaḥ
śāyitaḥ śakaṭasyādho bālaparyaṅkikātale // ViP_5,5.22

te ca gopā mahad dṛṣṭvā pūtanāyāḥ kalevaram
mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ // ViP_5,5.23

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcamo 'dhyāyaḥ ]]

parāśara uvāca:

kadācic chakaṭasyādhaḥ śayāno madhusūdanaḥ
cikṣepa caraṇāv ūrdhvaṃ stanyārthī praruroda ca // ViP_5,6.1

tasya pādaprahāreṇa śakaṭaṃ parivartitam
vidhvastakumbhabhāṇḍaṃ tad viparītaṃ papāta ca // ViP_5,6.2

tato hāhākṛtaḥ sarvo gopagopījano dvija
ājagāmātha dadṛśe bālam uttānaśāyinam // ViP_5,6.3

gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam
tatraiva bālakāḥ procur bālenānena pātitam // ViP_5,6.4

rudatā dṛṣṭam asmābhiḥ pādavikṣepatāḍitam
śakaṭaṃ parivṛttaṃ vai naitad anyasya ceṣṭitam // ViP_5,6.5

tataḥ punar atīvāsan gopā vismitacetasaḥ
nandagopo 'pi jagrāha bālam atyantavismitaḥ // ViP_5,6.6

yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikāḥ
śakaṭaṃ cārcayām āsa dadhipuṣpaphalākṣataiḥ // ViP_5,6.7

gargaś ca gokule tatra vasudevapracoditaḥ
pracchanna eva gopānāṃ saṃskārān akarot tayoḥ // ViP_5,6.8

jyeṣṭhaṃ ca rāmam ity āha kṛṣṇaṃ caiva tathāparam
gargo matimatāṃ śreṣṭho nāma kurvan mahāmatiḥ // ViP_5,6.9

svalpenaiva hi kālena riṅgiṇau tau tadā vraje
ghṛṣṭajānukarau vipra babhūvatur ubhāv api // ViP_5,6.10

karīṣabhasmadigdhāṅgau bhramamāṇāv itas tataḥ
na nivārayituṃ sehe yaśodā na ca rohiṇī // ViP_5,6.11

govāṭamadhye krīḍantau vatsavāṭagatau punaḥ
tadaharjātagovatsapucchākarṣaṇatatparau // ViP_5,6.12

yadā yaśodā tau bālāv ekasthānacarāv ubhau
śaśāka no vārayituṃ krīḍantāv aticañcalau // ViP_5,6.13

Ś1,D5 ins.:

yaśodā yaṣṭim ādāya kopenānugatā ca tam // ViP_5,6.13*3:1

kṛṣṇaṃ kamalapatrākṣaṃ tarjayantī ruṣā tadā // ViP_5,6.13*3:2

D4,G3 ins.:

bahir āvaraṇaṃ nāsti yasya yenedam āvṛtam // ViP_5,6.13*4:1

taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ dāmnā baddhuṃ pracakrame // ViP_5,6.13*4:2

dāmnā baddhvā tadā madhye nibabandha ulūkhale
kṛṣṇam akliṣṭakarmāṇam āha cedam amarṣitā // ViP_5,6.14

yadi śaknoṣi gaccha tvam aticañcalaceṣṭita
ity uktvā ca nijaṃ karma sā cakāra kuṭumbinī // ViP_5,6.15

vyagrāyām atha tasyāṃ sa karṣamāṇa ulūkhalam
yamalārjunamadhyena jagāma kamalekṣaṇaḥ // ViP_5,6.16

karṣatā vṛkṣayor madhye tiryaggatam ulūkhalam
bhagnāv uttuṅgaśākhāgrau tena tau yamalārjunau // ViP_5,6.17

tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ
ājagāma vrajajano dadṛśe ca mahādrumau // ViP_5,6.18

bhagnaskandhau nipatitau bhagnaśākhau mahītale
navodgatālpadantāṃśusitahāsaṃ ca bālakam
tayor madhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare // ViP_5,6.19

tataś ca dāmodaratāṃ sa yayau dāmabandhanāt // ViP_5,6.20

gopavṛddhās tataḥ sarve nandagopapurogamāḥ
mantrayām āsur udvignā mahotpātātibhīravaḥ // ViP_5,6.21

sthāneneha na naḥ kāryaṃ vrajāmo 'nyan mahāvanam
utpātā bahavo hy atra dṛśyante nāśahetavaḥ // ViP_5,6.22

pūtanāyā vināśaś ca śakaṭasya viparyayaḥ
vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā // ViP_5,6.23

vṛndāvanam itaḥ sthānāt tasmād gacchāma mā ciram
yāvad bhaumamahotpātadoṣo nābhibhaved vrajam // ViP_5,6.24

iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ
ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām // ViP_5,6.25

tataḥ kṣaṇena prayayuḥ śakaṭair godhanais tathā
yūthaśo vatsapālāṃś ca kālayanto vrajaukasaḥ // ViP_5,6.26

dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā
kākabhāsasamākīrṇaṃ vrajasthānam abhūd dvija // ViP_5,6.27

vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā
śubhena manasā dhyātaṃ gavāṃ vṛddhim abhīpsatā // ViP_5,6.28

tatas tatrātirūkṣe 'pi gharmakāle dvijottama
prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ // ViP_5,6.29

sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ
śakaṭīvāṭaparyantaś candrārdhākārasaṃsthitiḥ // ViP_5,6.30

vatsapālau ca saṃvṛttau rāmadāmodarau tataḥ
ekasthānasthitau goṣṭhe ceratur bālalīlayā // ViP_5,6.31

barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau
gopaveṇukṛtātodyau patravādyakṛtasvanau // ViP_5,6.32

kākapakṣadharau bālau kumārāv iva pāvakī
hasantau ca ramantau ca ceratus tan mahāvanam // ViP_5,6.33

kvacid dhasantāv anyonyaṃ krīḍamānau tathāparaiḥ
gopaputraiḥ samaṃ vatsāṃś cārayantau viceratuḥ // ViP_5,6.34

kālena gacchatā tau tu saptavarṣau mahāvraje
sarvasya jagataḥ pālau vatsapālau babhūvatuḥ // ViP_5,6.35

prāvṛṭkālas tato 'tīva meghaughasthagitāmbaraḥ
babhūva vāridhārābhir aikyaṃ kurvan diśām iva // ViP_5,6.36

prarūḍhanavaśaṣpāḍhyā śakragopāstṛtā mahī
tadā mārakatevāsīt padmarāgavibhūṣitā // ViP_5,6.37

ūhur unmārgavāhīni nimnagāmbhāṃsi sarvataḥ
manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva // ViP_5,6.38

na reje 'ntaritaś candro nirmalo malinair ghanaiḥ
sadvākyavādo mūrkhāṇāṃ pragalbhābhir ivoktibhiḥ // ViP_5,6.39

nirguṇenāpi cāpena śakrasya gagane padam
avāpyatāvivekasya nṛpasyeva parigrahe // ViP_5,6.40

meghapṛṣṭhe balākānāṃ rarāja vimalā tatiḥ
durvṛtte vṛttaceṣṭeva kulīnasyātiśobhanā // ViP_5,6.41

na babandhāmbare sthairyaṃ vidyud atyantacañcalā
maitrīva pravare puṃsi durjanena prayojitā // ViP_5,6.42

mārgā babhūvur aspaṣṭā navaśaṣpacayāvṛtāḥ
arthāntaram anuprāptāḥ prajaḍānām ivoktayaḥ // ViP_5,6.43

unmattaśikhisāraṅge tasmin kāle mahāvane
kṛṣṇarāmau mudā yuktau gopālaiś ceratuḥ saha // ViP_5,6.44

kvacid gobhiḥ samaṃ ramyaṃ geyatānaratāv ubhau
ceratuḥ kvacid atyarthaṃ śītavṛkṣatalāśrayau // ViP_5,6.45

kvacit kadambasrakcitrau mayūrasragdharau kvacit
vicitrau kvacid āsātāṃ vividhair giridhātubhiḥ // ViP_5,6.46

parṇaśayyāsu saṃsuptau kvacin nidrāntaraiṣiṇau
kvacid garjati jīmūte hāhākāraravādṛtau // ViP_5,6.47

gāyatām anyagopānāṃ praśaṃsāparamau kvacit
mayūrakekānugatau gopaveṇupravādakau // ViP_5,6.48

iti nānāvidhair bhāvair uttamaprītisaṃyutau
krīḍantau tau vane tasmiñ ceratus tuṣṭamānasau // ViP_5,6.49

vikāle ca samaṃ gobhir gopavṛndasamanvitau // ViP_5,6.50ab

After 50ab, Ś1,V1,B ins.:

ājagmatuḥ kṛṣṇabalau gopaveṣadharāv ubhau // ViP_5,6.50ab*5

vikāle ca yathājoṣaṃ vrajam etya mahābalau // ViP_5,6.50cd

gopaiḥ samānaiḥ sahitau krīḍantāv amarāv iva // ViP_5,6.51

After 51, ed. Veṅk. ins.:

evaṃ tāv ūṣatus tatra rāmakṛṣṇau mahādyutī // ViP_5,6.51*6

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]

parāśara uvāca:

ekadā tu vinā rāmaṃ kṛṣṇo vṛndāvanaṃ yayau
vicacāra vṛto gopair vanyapuṣpasragujjvalaḥ // ViP_5,7.1

sa jagāmātha kālindīṃ lolakallolaśālinīm
tīrasaṃlagnaphenaughair hasantīm iva sarvataḥ // ViP_5,7.2

tasyāṃ cātimahābhīmaṃ viṣāgnisṛtavāriṇam
hradaṃ kāliyanāgasya dadṛśe 'tīva bhīṣaṇam // ViP_5,7.3

viṣāgninā visaratā dagdhatīramahātarum
vātāhatāmbuvikṣepasparśadagdhavihaṃgamam // ViP_5,7.4

tam atīva mahāraudraṃ mṛtyuvaktram ivāparam
vilokya cintayām āsa bhagavān madhusūdanaḥ // ViP_5,7.5

asmin vasati duṣṭātmā kāliyo 'sau viṣāyudhaḥ
yo mayā nirjitas tyaktvā duṣṭo naṣṭaḥ payonidhim // ViP_5,7.6

teneyaṃ dūṣitā sarvā yamunā sāgarāṅganā
na narair godhanair vāpi tṛṣārtair upabhujyate // ViP_5,7.7

tad asya nāgarājasya kartavyo nigraho mayā
ciram atra sukhaṃ yena careyur vrajavāsinaḥ // ViP_5,7.8

etadarthaṃ nṛloke 'sminn avatāro mayā kṛtaḥ
yad eṣām utpathasthānāṃ kāryā śāntir durātmanām // ViP_5,7.9

tad etan nātidūrasthaṃ kadambam uruśākhinam
adhiruhyotpatiṣyāmi hrade 'sminn anilāśinaḥ // ViP_5,7.10

parāśara uvāca:

itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ
nipapāta hrade tatra sarparājasya vegitaḥ // ViP_5,7.11

tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ
atyarthaṃ dūrajātāṃs tu tān asiñcan mahīruhān // ViP_5,7.12

te hi duṣṭaviṣajvālātaptāmbupavanokṣitāḥ
jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ // ViP_5,7.13

āsphoṭayām āsa tadā kṛṣṇo nāgahrade bhujam
tacchabdaśravaṇāc cāśu nāgarājo 'bhyupāgamat // ViP_5,7.14

ātāmranayanaḥ kopād viṣajvālākulaiḥ phaṇaiḥ
vṛto mahāviṣaiś cānyair uragair anilāśibhiḥ // ViP_5,7.15

nāgapatnyaś ca śataśo hārihāropaśobhitāḥ
prakampitatanukṣepacalatkuṇḍalakāntayaḥ // ViP_5,7.16

tataḥ praveśitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanam
dadaṃśuś cāpi te kṛṣṇaṃ viṣajvālāvilair mukhaiḥ // ViP_5,7.17

taṃ tatra patitaṃ dṛṣṭvā sarpabhoganipīḍitam
gopā vrajam upāgamya cukruśuḥ śokalālasāḥ // ViP_5,7.18

gopā ūcuḥ:

eṣa mohaṃ gataḥ kṛṣṇo magnau vai kāliye hrade
bhakṣyate sarparājena tad āgacchata paśyata // ViP_5,7.19

tac chrutvā te tadā gopā vajrapātopamaṃ vacaḥ
gopyaś ca tvaritā jagmur yaśodāpramukhā hradam // ViP_5,7.20

hā hā kvāsāv iti jano gopīnām ativihvalaḥ
yaśodayā samaṃ bhrānto drutaṃ praskhalitaṃ yayau // ViP_5,7.21

nandagopaś ca gopāś ca rāmaś cādbhutavikramaḥ
tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ // ViP_5,7.22

dadṛśuś cāpi te tatra sarparājavaśaṃ gatam
niṣprayatnakṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam // ViP_5,7.23

nandagopaś ca niśceṣṭo nyasya putramukhe dṛśam
yaśodā ca mahābhāgā babhūva munisattama // ViP_5,7.24

gopyas tv anyā rudantyaś ca dadṛśuḥ śokakātarāḥ
procuś ca keśavaṃ prītyā bhayakātaryagadgadam // ViP_5,7.25

sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade
nāgarājasya no gantum asmākaṃ yujyate vraje // ViP_5,7.26

divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā
vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ // ViP_5,7.27

vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam
araṇyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ // ViP_5,7.28

yatra nendīvaradalaprakhyakāntir ayaṃ hariḥ // ViP_5,7.29ab

D4,T2.3,G1.3 ins., D4,G3 after 29cd:

kenāyaṃ mānuṣo jāto na ca mānuṣaceṣṭitaḥ // ViP_5,7.29ab*7

tenāpi martyavāsena ratir astīti vismayaḥ // ViP_5,7.29cd

utphullapaṅkajadalaspaṣṭakāntivilocanam
apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha // ViP_5,7.30

atyarthamadhurālāpahṛtāśeṣamanodhanam
na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam // ViP_5,7.31

bhogenāveṣṭitasyāpi sarparājena paśyata
smitaśobhimukhaṃ gopyaḥ kṛṣṇasyāsmadvilokane // ViP_5,7.32

parāśara uvāca:

iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ
gopāṃś ca trāsavidhurān vilokya stimitekṣaṇaḥ // ViP_5,7.33

nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane
mūrcchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasaṃjñayā // ViP_5,7.34

balabhadra uvāca:

kimarthaṃ devadeveśa bhāvo 'yaṃ mānuṣas tvayā
vyajyate 'tyantam ātmānaṃ kim anantaṃ na vetsi yat // ViP_5,7.35

tvam asya jagato nābhir arāṇām iva saṃśrayaḥ
kartāpahartā pātā ca trailokye tvaṃ trayīmayaḥ // ViP_5,7.36

sendrarudrāśvivasubhir ādityair marudagnibhiḥ
cintyase tvam acintyātman samastaiś caiva yogibhiḥ // ViP_5,7.37

jagatyarthe jagannātha bhārāvataraṇecchayā
avatīrṇo 'tra martyeṣu tavāṃśaś cāham agrajaḥ // ViP_5,7.38

manuṣyalīlāṃ bhagavan bhajatā bhavatā surāḥ
viḍambayantas tvallīlāṃ sarva eva sadāsate // ViP_5,7.39

avatārya bhavān pūrvaṃ gokule 'tra surāṅganāḥ
krīḍārtham ātmanaḥ paścād avatīrṇo 'si śāśvata // ViP_5,7.40

atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ
gopyaś ca sīdataḥ kasmāt tvaṃ bandhūn samupekṣase // ViP_5,7.41

darśito mānuṣo bhāvo darśitaṃ bālacāpalam
tad ayaṃ damyatāṃ kṛṣṇa duṣṭātmā daśanāyudhaḥ // ViP_5,7.42

parāśara uvāca:

iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasaṃpuṭaḥ
āsphoṭya mocayām āsa svadehaṃ bhogabandhanāt // ViP_5,7.43

ānamya cāpi hastābhyām ubhābhyāṃ madhyamaṃ phaṇam
āruhyābhugnaśirasi prananartoruvikramaḥ // ViP_5,7.44

vraṇāḥ phaṇe 'bhavaṃś cāsya kṛṣṇasyāṅghrinikuṭṭanaiḥ
yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ // ViP_5,7.45

mūrcchām upāyayau bhrāntyā nāgaḥ kṛṣṇasya recakaiḥ
daṇḍapātanipātena vavāma rudhiraṃ bahu // ViP_5,7.46

taṃ nirbhugnaśirogrīvam āsyebhyaḥ srutaśoṇitam
vilokya śaraṇaṃ jagmus tatpatnyo madhusūdanam // ViP_5,7.47

nāgapatnya ūcuḥ:

jñāto 'si devadeveśa sarveśas tvam anuttamaḥ
paraṃ jyotir acintyaṃ yat tadaṃśaḥ parameśvaraḥ // ViP_5,7.48

na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum
svarūpavarṇanaṃ tasya kathaṃ yoṣit kariṣyati // ViP_5,7.49

yasyākhilaṃ mahīvyomajalāgnipavanātmakam
brahmāṇḍam alpakāṃśāṃśaḥ stoṣyāmas taṃ kathaṃ vayam // ViP_5,7.50

yatanto na vidur nityaṃ yatsvarūpam ayoginaḥ
paramārtham aṇor alpaṃ sthūlāt sthūlaṃ natāḥ sma tam // ViP_5,7.51

na yasya janmane dhātā yasya nāntāya cāntakaḥ
sthitikartā na cānyo 'sti yasya tasmai namaḥ sadā // ViP_5,7.52

kopaḥ svalpo 'pi te nāsti sthitipālanam eva te
kāraṇaṃ kāliyasyāsya damane śrūyatām ataḥ // ViP_5,7.53

striyo 'nukampyāḥ sādhūnāṃ mūḍhā dīnāś ca jantavaḥ
yatas tato 'sya dīnasya kṣamyatāṃ kṣamatāṃ vara // ViP_5,7.54

samastajagadādhāro bhavān alpabalaḥ phaṇī
tvatpādapīḍito jahyān muhūrtārdhena jīvitam // ViP_5,7.55

kva pannago 'lpavīryo 'yaṃ kva bhavān bhuvanāśrayaḥ
prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya // ViP_5,7.56

tataḥ kuru jagatsvāmin prasādam avasīdataḥ
prāṇāṃs tyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām // ViP_5,7.57

After 57, ed.:

vedāntavedya deveśa duṣṭadaityanibarhaṇa // ViP_5,7.57*8

parāśara uvāca:

ity ukte tābhir āśvasya klāntadeho 'pi pannagaḥ
prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ // ViP_5,7.58

kāliya uvāca:

tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param
nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nv aham // ViP_5,7.59

tvaṃ paras tvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam
parasmāt paramo yas tvaṃ tasya stoṣyāmi kiṃ nv aham // ViP_5,7.60

yasmād brahmā ca rudraś ca candrendramarudaśvinaḥ
vasavaś ca sahādityais tasya stoṣyāmi kiṃ nv aham // ViP_5,7.61

ekāvayavasūkṣmāṃśo yasyaitad akhilaṃ jagat
kalpanāvayavāṃśasya taṃ stoṣyāmi kathaṃ tv aham // ViP_5,7.62

After 62, Ś2,D7 ins.:

nāgapatnībhir evaṃ vai stūyamānasya kāliyaḥ // ViP_5,7.62*9:1

stotreṇa praṇipatyocet kṛtvā karatalāñjalim // ViP_5,7.62*9:2

namas te nātha bhagavan pītavastrācyuteśvara // ViP_5,7.62*9:3

prasīda me jagannātha na jñātaṃ kiṃ mayā prabho // ViP_5,7.62*9:4

sadasadrūpiṇo yasya brahmādyās tridaśottamāḥ
paramārthaṃ na jānanti tasya stoṣyāmi kiṃ nv aham // ViP_5,7.63

brahmādyair arcyate divyair yaś ca puṣpānulepanaiḥ
nandanādisamudbhūtaiḥ so 'rcyate vā kathaṃ mayā // ViP_5,7.64

yasyāvatārarūpāṇi devarājaḥ sadārcati
na vetti paramaṃ rūpaṃ so 'rcyate vā kathaṃ mayā // ViP_5,7.65

viṣayebhyaḥ samāhṛtya sarvākṣāṇi ca yoginaḥ
yam arcayanti dhyānena so 'rcyate vā kathaṃ mayā // ViP_5,7.66

hṛdi saṃkalpya yad rūpaṃ dhyānenārcanti yoginaḥ
bhāvapuṣpādibhir nāthaḥ so 'rcyate vā kathaṃ mayā // ViP_5,7.67

so 'haṃ te devadeveśa nārcanādau stutau na ca
sāmarthyavān kṛpāmātramanovṛttiḥ prasīda me // ViP_5,7.68

sarpajātir iyaṃ krūrā yasyāṃ jāto 'smi keśava
tatsvabhāvo 'yam atrāsti nāparādho mamācyuta // ViP_5,7.69

sṛjyate bhavatā sarvaṃ tathā saṃhrīyate jagat
jātirūpasvabhāvāś ca sṛjyante sṛjatā tvayā // ViP_5,7.70

yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara
svabhāvena ca saṃyuktas tathedaṃ ceṣṭitaṃ mayā // ViP_5,7.71

yady anyathā pravarteyaṃ devadeva tato mayi
nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā // ViP_5,7.72

tathāpi yaj jagatsvāmī daṇḍaṃ pātitavān mayi
sa soḍho 'yaṃ varaṃ daṇḍas tvatto nānyatra me varaḥ // ViP_5,7.73

hatavīryo hataviṣo damito 'haṃ tvayācyuta
jīvitaṃ dīyatām ekam ājñāpaya karomi kim // ViP_5,7.74

bhagavān uvāca:

nātra stheyaṃ tvayā sarpa kadācid yamunājale
sabhṛtyaparivāras tvaṃ samudrasalilaṃ vraja // ViP_5,7.75

matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare
garuḍaḥ pannagaripus tvayi na prahariṣyati // ViP_5,7.76

parāśara uvāca:

ity uktvā sarparājānaṃ mumoca bhagavān hariḥ
praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim // ViP_5,7.77

paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabāndhavaḥ
samastabhāryāsahitaḥ parityajya svakaṃ hradam // ViP_5,7.78

gate sarpe pariṣvajya mṛtaṃ punar ivāgatam
gopā mūrdhani govindaṃ siṣicur netrajair jalaiḥ // ViP_5,7.79

kṛṣṇam akliṣṭakarmāṇam anye vismitacetasaḥ
tuṣṭuvur muditā gopā dṛṣṭvā śivajalāṃ nadīm // ViP_5,7.80

gīyamānaḥ sa gopībhiś caritaiś cāruceṣṭitaḥ // ViP_5,7.81ab

After 81ab B2,D8 ins.:

sahito baladevena nandena ca yaśodayā // ViP_5,7.81ab*10

saṃstūyamāno gopaiś ca kṛṣṇo vrajam upāgamat // ViP_5,7.81cd

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptamo 'dhyāyaḥ ]]

parāśara uvāca:

gāḥ pālayantau ca punaḥ sahitau balakeśavau
bhramamāṇau vane tasmin ramyaṃ tālavanaṃ gatau // ViP_5,8.1

tat tu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ
nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ // ViP_5,8.2

tat tu tālavanaṃ pakvaphalasaṃpatsamanvitam
dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvan vacaḥ // ViP_5,8.3

gopā ūcuḥ:

he rāma he kṛṣṇa sadā dhenukenaiṣa rakṣyate
bhūpradeśo yatas tasmāt pakvānīmāni santi vai // ViP_5,8.4

phalāni paśya tālānāṃ gandhāmoditadiṃśi ca
vayam etāny abhīpsāmaḥ pātyantāṃ yadi rocate // ViP_5,8.5

parāśara uvāca:

iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ
kṛṣṇaś ca pātayām āsa bhuvi tālaphalāni vai // ViP_5,8.6

T1.2,G2.3,M4, ed. ins. after 6ab:

etat kathavyam ityuktvā pātayām āsa tāni vai // ViP_5,8.06*11

phalānāṃ patatāṃ śabdam ākarṇya sudurāsadaḥ
ājagāma sa duṣṭātmā kopād daiteyagardabhaḥ // ViP_5,8.7

padbhyām ubhābhyāṃ sa tadā paścimābhyāṃ balī balam
jaghānorasi tābhyāṃ ca sa ca tenāpy agṛhyata // ViP_5,8.8

gṛhītvā bhrāmaṇenaiva so 'mbare gatajīvitam
tasminn eva sa cikṣepa vegena tṛṇarājani // ViP_5,8.9

tataḥ phalāny anekāni tālāgrān nipatan kharaḥ
pṛthivyāṃ pātayām āsa mahāvāto 'mbudān iva // ViP_5,8.10

anyān apy asya vai jñātīn āgatān daityagardabhān
kṛṣṇaś cikṣepa tālāgre balabhadraś ca līlayā // ViP_5,8.11

kṣaṇenālaṃkṛtā pṛthvī pakvais tālaphalais tathā
daityagardabhadehaiś ca maitreya śuśubhe 'dhikam // ViP_5,8.12

tato gāvo nirābādhās tasmiṃs tālavane dvija
navaśaṣpaṃ sukhaṃ cerur yan na bhuktam abhūt purā // ViP_5,8.13

For 8.3-13 Ś2,D7 subst.:

balaḥ praviśya bāhubhyām tālān saṃparikampayan // ViP_5,8.13*12:1

phalāni pātayām āsa mataṅgaja ivaujasā // ViP_5,8.13*12:2

phalānāṃ patatāṃ śabdaṃ niśamyāsurarāsabhaḥ // ViP_5,8.13*12:3

abhyadhāvat kṣititalaṃ sa nagaṃ parikampayan // ViP_5,8.13*12:4

sametya tarasā pratyag dvābhyāṃ padbhyāṃ balaṃ balī // ViP_5,8.13*12:5

nihatyorasi kā śabdaṃ muñcan paryacarat kharaḥ // ViP_5,8.13*12:6

punar āsādya saṃrabdha upakroṣṭāparāsthitaḥ // ViP_5,8.13*12:7

caraṇāv aparau rājan balāya prākṣipad ruṣā // ViP_5,8.13*12:8

sa taṃ gṛhītvā pradadau bhrāmayitvaikapāṇinā // ViP_5,8.13*12:9

cikṣepa tṛṇarājāgre bhrāmaṇatyaktajīvitam // ViP_5,8.13*12:10

tenāhato mahātālo vepamāno bṛhacchirāḥ // ViP_5,8.13*12:11

pārśvasthaṃ xxx bhagnaḥ sa cānyaṃ so 'pi cāparam // ViP_5,8.13*12:12

bālasya līlayotsṛṣṭas kharadehahatāhatāḥ // ViP_5,8.13*12:13

tālāś cakampire sarve mahāvāteritā iva // ViP_5,8.13*12:14

naitac citraṃ bhagavati hy anante jagadīśvare // ViP_5,8.13*12:15

otaprotam idaṃ tasmiṃs tantuṣv aṅgau yathā paṭaḥ // ViP_5,8.13*12:16

tataḥ kṛṣṇaṃ ca rāmaṃ ca jñātayo dhenukasya ye // ViP_5,8.13*12:17

kroṣṭāro vyadravan sarve saṃrabdhā hatabāndhavāḥ // ViP_5,8.13*12:18

tāṃs tān āpatataḥ kṛṣṇo rāmaś ca nṛpalīlayā // ViP_5,8.13*12:19

gṛhītapaścāccaraṇān prāhiṇot tṛṇarājasu // ViP_5,8.13*12:20

tayos tu sumahat karma niśamya vibudhādayaḥ // ViP_5,8.13*12:21

mumucuḥ puṣpavarṣāṇi cakrur vādyāni tuṣṭuvuḥ // ViP_5,8.13*12:22

atha tālaphalāny ādan manuṣyā gatasādhvasāḥ // ViP_5,8.13*12:23

tṛṇaṃ ca paśavaś cerur hatadhenukakānane // ViP_5,8.13*12:24

kṛṣṇaḥ kamalapatrākṣaḥ puṇyaśravaṇakīrtanaḥ // ViP_5,8.13*12:25

stūyamānānugair gopaiḥ sāgrajo vrajam āviśat // ViP_5,8.13*12:26

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]

parāśara uvāca:

tasmin rāsabhadaiteye sānuge vinipātite
sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau // ViP_5,9.1

tatas tau jātaharṣau tu vasudevasutāv ubhau
hatvā dhenukadaiteyaṃ bhāṇḍīravaṭam āgatau // ViP_5,9.2

kṣvelamānau pragāyantau vicinvantau ca pādapān
cārayantau ca gā dūre vyāharantau ca nāmabhiḥ // ViP_5,9.3

niryogapāśaskandhau tau vanamālāvibhūṣitau
śuśubhāte mahātmānau bālaśṛṅgāv ivarṣabhau // ViP_5,9.4

suvarṇāñjanacūrṇābhyāṃ tau tadā ruṣitāmbarau
mahendrāyudhasaṃyuktau śvetakṛṣṇāv ivāmbudau // ViP_5,9.5

ceratur lokasiddhābhiḥ krīḍābhir itaretaram
samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau // ViP_5,9.6

manuṣyadharmābhiratau mānayantau manuṣyatām
tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam // ViP_5,9.7

tataś cāndolikābhiś ca niyuddhaiś ca mahābalau
vyāyāmaṃ cakratus tatra kṣepaṇīyais tathāśmabhiḥ // ViP_5,9.8

tallipsur asuras tatra hy ubhayo ramamāṇayoḥ
ājagāma pralambākhyo gopaveṣatirohitaḥ // ViP_5,9.9

so 'vagāhata niḥśaṅkas teṣāṃ madhyam amānuṣaḥ
mānuṣaṃ vapur āsthāya pralambo dānavottamaḥ // ViP_5,9.10

tayoś chidrāntaraprepsur aviṣahyam amanyata
kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham // ViP_5,9.11

hariṇākrīḍanaṃ nāma bālakrīḍanakaṃ tataḥ
prakurvanto hi te sarve dvau dvau yugapad utpatan // ViP_5,9.12

śrīdāmnā saha govindaḥ pralambena tathā balaḥ
gopālair aparaiś cānye gopālāḥ saha pupluvuḥ // ViP_5,9.13

For 1-13ab Ś2, D7 subst.:

nidāghakāle saṃprāpte 'tha bhāṇḍīrakasaṃjñake // ViP_5,9.13*13:1

paśūṃś cārayato gopais tadvane rāmakṛṣṇayoḥ // ViP_5,9.13*13:2

goparūpī pralambo 'gād asuraḥ tajjihīrṣayā // ViP_5,9.13*13:3

taṃ vidvān api dāśārho bhagavān sarvadarśanaḥ // ViP_5,9.13*13:4

anvamodata tatsakhyaṃ vadhaṃ tasya vicintayan // ViP_5,9.13*13:5

tatropahūya gopālān kṛṣṇaḥ prāha vihāravit // ViP_5,9.13*13:6

he gopā vihariṣyāmo dvandvībhūya yathāyatham // ViP_5,9.13*13:7

tatra cakruḥ parivṛḍho gopā rāmajanārdanau // ViP_5,9.13*13:8

kṛṣṇasaṃghaṭṭinaḥ kecid āsan rāmasya cāpare // ViP_5,9.13*13:9

ācerur vividhāḥ krīḍā vāhyavāhakalakṣaṇāḥ // ViP_5,9.13*13:10

tatrāruhyanti jetāro vahanti ca parājitāḥ // ViP_5,9.13*13:11

vahanto vāhayantaś ca cārayantaś ca godhanam // ViP_5,9.13*13:12

bhāṇḍirakaṃ nāma vaṭaṃ jagmuḥ kṛṣṇapurogamāḥ // ViP_5,9.13*13:13

rāmasaṃghaṭṭino ye hi śrīdāmavṛṣabhādayaḥ // ViP_5,9.13*13:14

krīḍāyāṃ jayinas tāṃs tān ūhuḥ kṛṣṇādayas tathā // ViP_5,9.13*13:15

uvāha kṛṣṇaṃ bhagavān śrīdāmānaṃ parājitāḥ // ViP_5,9.13*13:16

ṛṣabhaṃ bhadrasenas tu pralambo rohiṇīsutam // ViP_5,9.13*13:17

śrīdāmānaṃ tataḥ kṛṣṇaḥ pralambaṃ rohiṇīsutaḥ
jitavān kṛṣṇapakṣīyair gopair anye parājitāḥ // ViP_5,9.14

te vāhayantas tv anyonyaṃ bhāṇḍīraskandham etya vai
punar nivavṛtuḥ sarve ye ye tatra parājitāḥ // ViP_5,9.15

saṃkarṣaṇaṃ tu skandhena śīghram utkṣipya dānavaḥ
na tasthau prajagāmaiva sacandra iva vāridaḥ // ViP_5,9.16

asahan rauhiṇeyasya sa bhāraṃ dānavottamaḥ
vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ // ViP_5,9.17

saṃkarṣaṇas tu taṃ dṛṣṭvā dagdhaśailopamākṛtim
sragdāmalambābharaṇaṃ mukuṭāṭopimastakam // ViP_5,9.18

raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim // ViP_5,9.19ab

ed. Veṅk. ins.:

abhītamanasā tena rakṣasā rohiṇīsutaḥ // ViP_5,9.19ab*14

hriyamāṇas tataḥ kṛṣṇam idaṃ vacanam abravīt // ViP_5,9.19cd

kṛṣṇa kṛṣṇa hriyāmy eṣa parvatodagramūrtinā
kenāpi paśya daityena gopālachadmarūpiṇā // ViP_5,9.20

yad atra sāmprataṃ kāryaṃ mayā madhuniṣūdana
tat kathyatāṃ prayāty eṣa durātmātitvarānvitaḥ // ViP_5,9.21

parāśara uvāca:

tam āha rāmaṃ govindaḥ smitabhinnauṣṭhasaṃpuṭaḥ
mahātmā rauhiṇeyasya balavīryapramāṇavit // ViP_5,9.22

bhagavān uvāca:

kim ayaṃ mānuṣo bhāvo vyaktam evāvalambyate
sarvātman sarvaguhyānāṃ guhyaguhyātmanā tvayā // ViP_5,9.23

smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam
ātmānam ekaṃ tadvac ca jagaty ekārṇave ca yat // ViP_5,9.24

kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ
bhārāvatāraṇārthāya martyalokam upāgatau // ViP_5,9.25

nabhaḥ śiras te 'mbumayī ca mūrtiḥ pādau kṣitir vaktram ananta vahniḥ
somo manas te śvasitaṃ samīro diśaś catasro 'vyaya bāhavas te // ViP_5,9.26

sahasravaktro hi bhavān mahātmā sahasrahastāṅghriśarīrabhedaḥ
sahasrapadmodbhavayonir ādyaḥ sahasraśas tvāṃ munayo gṛṇanti // ViP_5,9.27

divyaṃ hi rūpaṃ tava vetti nānyo devair aśeṣair avatārarūpam
tavārcyate vetsi na kiṃ yad ante tvayy eva viśvaṃ layam abhyupaiti // ViP_5,9.28

tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvam anantamūrte
kṛtādibhedair aja kālarūpo nimeṣapūrvo jagad etad atsi // ViP_5,9.29

attaṃ yathā vāḍavavahnināmbu himasvarūpaṃ parigṛhya kāstam
himācale bhānumato 'ṃśusaṅgāj jalatvam abhyeti punas tad eva // ViP_5,9.30

evaṃ tvayā saṃharaṇe 'ttam etaj jagat samastaṃ punar apy avaśyam
tathaiva sargāya samudyatasya jagattvam abhyety anukalpam īśa // ViP_5,9.31

bhavān ahaṃ ca viśvātmann ekam eva hi kāraṇam
jagato 'sya jagaty arthe bhedenāvāṃ vyavasthitau // ViP_5,9.32

tat smaryatām ameyātmaṃs tvayātmā jahi dānavam
mānuṣyam evāvalambya bandhūnāṃ kriyatāṃ hitam // ViP_5,9.33

parāśara uvāca:

iti saṃsmārito vipra kṛṣṇena sumahātmanā
vihasya pīḍayām āsa pralambaṃ balavān balaḥ // ViP_5,9.34

muṣṭinā cāhanan mūrdhni kopasaṃraktalocanaḥ
tena cāsya prahāreṇa bahir yāte vilocane // ViP_5,9.35

sa niṣkāsitamastiṣko mukhāc choṇitam udvaman
nipapāta mahīpṛṣṭhe daityavaryo mamāra ca // ViP_5,9.36

pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā
prahṛṣṭās tuṣṭuvur gopāḥ sādhu sādhv iti cābruvan // ViP_5,9.37

saṃstūyamāno gopais tu rāmo daitye nipātite
pralambe saha kṛṣṇena punar gokulam āyayau // ViP_5,9.38

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe navamo 'dhyāyaḥ ]]

parāśara uvāca:

tayor viharator evaṃ rāmakeśavayor vraje
prāvṛḍ _vyatītā vikasatsarojā cābhavac charat // ViP_5,10.1

avāpus tāpam atyarthaṃ śapharyaḥ palvalodake
putrakṣetrādisaktena mamatvena yathā gṛhī // ViP_5,10.2

mayūrā mauninas tasthuḥ parityaktamadā vane
asāratāṃ parijñāya saṃsārasyeva yoginaḥ // ViP_5,10.3

utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ
tatyajuś cāmbaraṃ meghā gṛhaṃ vijñānino yathā // ViP_5,10.4

śaratsūryāṃśutaptāni yayuḥ śoṣaṃ sarāṃsi ca
bahvālambimamatvena hṛdayānīva dehinām // ViP_5,10.5

kumudaiḥ śaradambhāṃsi yogyatālakṣaṇaṃ yayuḥ
avabodhair manāṃsīva saṃbandham amalātmanām // ViP_5,10.6

tārakāvimale vyomni rarājākhaṇḍamaṇḍalaḥ
candraś caramadehātmā yogī sādhukule yathā // ViP_5,10.7

śanakaiḥ śanakais tīraṃ tatyajuś ca jalāśayāḥ
mamatvaṃ kṣetraputrādirūḍham uccair yathā budhāḥ // ViP_5,10.8

pūrvatyaktaiḥ saro'mbhobhir haṃsā yogaṃ punar yayuḥ
kleśaiḥ kuyogino 'śeṣair antarāyahatā iva // ViP_5,10.9

nibhṛto 'bhavad atyarthaṃ samudraḥ stimitodakaḥ
kramāvāptamahāyogo niścalātmā yathā yatiḥ // ViP_5,10.10

sarvatrātiprasannāni salilāni tadābhavan
jñāte sarvagate viṣṇau manāṃsīva sumedhasām // ViP_5,10.11

babhūva vimalaṃ vyoma śaradādhvastatoyadam
yogāgnidagdhakleśaughaṃ yoginām iva mānasam // ViP_5,10.12

sūryāṃśujanitaṃ tāpaṃ ninye tārāpatiḥ śamam
ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahān iva // ViP_5,10.13

nabhaso 'bdān bhuvaḥ paṅkaṃ kāluṣyaṃ cāmbhasaḥ śarat
indriyāṇīndriyārthebhyaḥ pratyāhāra ivāharat // ViP_5,10.14

prāṇāyāma ivāmbhobhiḥ sarasāṃ kṛtapūrakaiḥ
abhyasyate 'nudivasaṃ recakākumbhakādibhiḥ // ViP_5,10.15

vimalāmbaranakṣatre kāle cābhyāgate vrajam
dadarśendramahārambhāy(a) (u)dyatāṃs tān vrajaukasaḥ // ViP_5,10.16

kṛṣṇas tān utsukān dṛṣṭvā gopān utsavalālasān
kautūhalād idaṃ vākyaṃ prāha vṛddhān mahāmatiḥ // ViP_5,10.17

ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ
prāha taṃ nandagopaś ca pṛcchantam atisādaram // ViP_5,10.18

meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ
tena saṃcoditā meghā varṣanty ambumayaṃ rasam // ViP_5,10.19

tad vṛṣṭijanitaṃ sasyaṃ vayam anye ca dehinaḥ
vartayāmopabhuñjānās tarpayāmaś ca devatāḥ // ViP_5,10.20

kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ
tena saṃvardhitaiḥ sasyais tuṣṭāḥ puṣṭā bhavanti vai // ViP_5,10.21

nāsasyā nātṛṇā bhūmir na bubhukṣārdito janaḥ
dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ // ViP_5,10.22

bhaumam etat payo dugdhaṃ gobhiḥ sūryasya vāridaḥ
parjanyaḥ sarvalokasya bhavāya bhuvi varṣati // ViP_5,10.23

tasmāt prāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ
mahaiḥ sureśam arcanti vayam anye ca mānavāḥ // ViP_5,10.24

parāśara uvāca:

nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane
kopāya tridaśendrasya prāha dāmodaras tadā // ViP_5,10.25

na vayaṃ kṛṣikartāro vāṇijyājīvino na ca
gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ // ViP_5,10.26

D2.5 ins.:

ānvīkṣikyātmavijñānaṃ dharmādharmaṃ trayīsthitam // ViP_5,10.26*15:1

arthānarthaunuvārtāyāṃ daṇḍanītyāṃ jayājayau // ViP_5,10.26*15:2

ānvīkṣikī trayī vārtā daṇḍanītis tathāparā
vidyācatuṣṭayaṃ caitad vārtām atra śṛṇuṣva me // ViP_5,10.27

kṛṣir vaṇijyā tadvac ca tṛtīyaṃ paśupālanam
vidyā hy ekā mahābhāga vārtā vṛttitrayāśrayā // ViP_5,10.28

karṣakāṇāṃ kṛṣir vṛttiḥ paṇyaṃ vipaṇijīvinām
asmākaṃ gauḥ parā vṛttir vārtābhedair iyaṃ tribhiḥ // ViP_5,10.29

vidyayā yo yayā yuktas tasya sā daivataṃ mahat
saiva pūjyārcanīyā ca saiva tasyopakārikā // ViP_5,10.30

yo 'nyasyāḥ phalam aśnan vai pūjayaty aparāṃ naraḥ
iha ca pretya caivāsau tāta nāpnoti śobhanam // ViP_5,10.31

kṛṣyantāḥ prathitāḥ sīmāḥ sīmāntaṃ ca punar vanam
vanāntā girayaḥ sarve te cāsmākaṃ parā gatiḥ // ViP_5,10.32

na dvārabandhāvaraṇā na gṛhakṣetriṇas tathā
sukhinas tv akhile loke yathā vai cakracāriṇaḥ // ViP_5,10.33

śrūyante girayaś cāmī vane 'smin kāmarūpiṇaḥ
tat tad rūpaṃ samāsthāya ramante sveṣu sānuṣu // ViP_5,10.34

yadā caite 'parādhyante teṣāṃ ye kānanaukasaḥ
tadā siṃhādirūpais tān ghātayanti mahīdharāḥ // ViP_5,10.35

giriyajñas tv ayaṃ tasmād goyajñaś ca pravartyatām
kim asmākaṃ mahendreṇa gāvaḥ śailāś ca devatāḥ // ViP_5,10.36

mantrayajñaparā viprāḥ sīrayajñāś ca karṣakāḥ
girigoyajñaśīlāś ca vayam adrivanāśrayāḥ // ViP_5,10.37

tasmād govardhanaḥ śailo bhavadbhir vividhārhaṇaiḥ
arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ // ViP_5,10.38

sarvaghoṣasya saṃdoho gṛhyatāṃ mā vicāryatām
bhojyantāṃ tena vai viprās tathā ye cābhivāñchakāḥ // ViP_5,10.39

samarcite kṛte home bhojiteṣu dvijātiṣu
śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ // ViP_5,10.40

etan mama mataṃ gopāḥ saṃprītyā kriyate yadi
tataḥ kṛtā bhavet prītir gavām adres tathā mama // ViP_5,10.41

parāśara uvāca:

iti tasya vacaḥ śrutvā nandādyās te vrajaukasaḥ
prītyutphullamukhā vipra sādhu sādhv ity athābruvan // ViP_5,10.42

śobhanaṃ te mataṃ vatsa yad etad bhavatoditam
tat kariṣyāmahe sarvaṃ giriyajñaḥ pravartyatām // ViP_5,10.43

parāśara uvāca:

tathā ca kṛtavantas te giriyajñaṃ vrajaukasaḥ
dadhipāyasamāṃsādyair daduḥ śailabaliṃ tataḥ // ViP_5,10.44

dvijāṃś ca bhojayām āsuḥ śataśo 'tha sahasraśaḥ // ViP_5,10.45

After 45, Ś1,M4 ins.:

anyān apy āgatān itthaṃ kṛṣṇenoktaṃ yathā purā // ViP_5,10.45*16

gāvaḥ śailaṃ tataś cakrur arcitās tāḥ pradakṣiṇam
ṛṣabhāś cāpi nardantaḥ satoyā jaladā iva // ViP_5,10.46

girimūrdhani kṛṣṇo 'pi śailo 'ham iti mūrtimān
bubhuje 'nnaṃ bahu tadā gopavaryāhṛtaṃ dvija // ViP_5,10.47

tenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ
adhiruhyārcayām āsa dvitīyām ātmanas tanum // ViP_5,10.48

antardhānaṃ gate tasmin gopā labdhvā tato varān
kṛtvā girimahaṃ goṣṭhaṃ nijam abhyāyayuḥ punaḥ // ViP_5,10.49

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe daśamo 'dhyāyaḥ ]]

parāśara uvāca:

mahe pratihate śakro maitreyātiruṣānvitaḥ
saṃvartakaṃ nāma gaṇaṃ toyadānām athābravīt // ViP_5,11.1

bho bho meghā niśamyaitad vacanaṃ vadato mama
ājñānantaram evāśu kriyatām avicāritam // ViP_5,11.2

nandagopaḥ sudurbuddhir gopair anyaiḥ sahāyavān
kṛṣṇāśrayabalādhmāto mahabhaṅgam acīkarat // ViP_5,11.3

ājīvo yaḥ paras teṣāṃ gopatvasya ca kāraṇam
tā gāvo vṛṣṭipātena pīḍyantāṃ vacanān mama // ViP_5,11.4

aham apy adriśṛṅgābhaṃ tuṅgam āruhya vāraṇam
sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam // ViP_5,11.5

parāśara uvāca:

ity ājñaptāḥ surendreṇa mumucus te balāhakāḥ
vātavarṣaṃ mahābhīmam abhāvāya gavāṃ dvija // ViP_5,11.6

tataḥ kṣaṇena dharaṇī kakubho 'mbaram eva ca
ekaṃ dhārāmahāsārapūraṇenābhavan mune // ViP_5,11.7

vidyullatākaṣāghātatrastair iva ghanair ghanam
nādāpūritadikcakrair dhārāsāram apātyata // ViP_5,11.8

andhakārīkṛte loke varṣadbhir aniśaṃ ghanaiḥ
adhaś cordhvaṃ ca tiryak ca jagad āpyam ivābhavat // ViP_5,11.9

gāvas tu tena patatā varṣavātena veginā
dhūtāḥ prāṇāñ jahuḥ sannatrikasakthiśirodharāḥ // ViP_5,11.10

kroḍena vatsān ākramya tasthur anyā mahāmune
gāvo vivatsāś ca kṛtā vāripūreṇa cāparāḥ // ViP_5,11.11

vatsāś ca dīnavadanā pavanākampikandharāḥ
trāhi trāhīty alpaśabdāḥ kṛṣṇam ūcur ivārtakāḥ // ViP_5,11.12

tatas tad gokulaṃ sarvaṃ gogopīgopasaṃkulam
atīvārtaṃ harir dṛṣṭvā maitreyācintayat tadā // ViP_5,11.13

etat kṛtaṃ mahendreṇa mahabhaṅgavirodhinā
tad etad akhilaṃ goṣṭhaṃ trātavyam adhunā mayā // ViP_5,11.14

imam adrim ahaṃ dhairyād utpāṭyoruśilāghanam
dhārayiṣyāmi goṣṭhasya pṛthucchatram ivopari // ViP_5,11.15

parāśara uvāca:

iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam
utpāṭyaikakareṇaiva dhārayām āsa līlayā // ViP_5,11.16

gopāṃś cāha jagannāthaḥ samutpāṭitabhūdharaḥ
viśadhvam atra sahitāḥ kṛtaṃ varṣanivāraṇam // ViP_5,11.17

sunivāteṣu deśeṣu yathājoṣam ihāsyatām
praviśyatāṃ na bhetavyaṃ giripātasya nirbhayaiḥ // ViP_5,11.18

ity uktās tena te gopā viviśur godhanaiḥ saha
śakaṭāropitair bhāṇḍair gopyaś cāsārapīḍitāḥ // ViP_5,11.19

kṛṣṇo 'pi taṃ dadhāraiva śailam atyantaniścalam
vrajaukovāsibhir harṣavismitākṣair nirīkṣitaḥ // ViP_5,11.20

gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ
saṃstūyamānacaritaḥ kṛṣṇaḥ śailam adhārayat // ViP_5,11.21

saptarātraṃ mahāmeghā vavarṣur nandagokule
indreṇa coditā vipra gopānāṃ nāśakāriṇaḥ // ViP_5,11.22

tato dhṛte mahāśaile paritrāte ca gokule
mithyāpratijño balabhid vārayām āsa tān ghanān // ViP_5,11.23

vyabhre nabhasi devendre vitathātmavacasy atha
niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punar āgamat // ViP_5,11.24

mumoca kṛṣṇo 'pi tadā govardhanamahācalam
svasthāne vismitamukhair dṛṣṭas tais tu vrajaukasaiḥ // ViP_5,11.25

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekādaśo 'dhyāyaḥ ]]

parāśara uvāca:

dhṛte govardhane śaile paritrāte ca gokule
rocayām āsa kṛṣṇasya darśanaṃ pākaśāsanaḥ // ViP_5,12.1

so 'dhiruhya mahānāgam airāvatam amitrajit
govardhanagirau kṛṣṇaṃ dadarśa tridaśeśvaraḥ // ViP_5,12.2

cārayantaṃ mahāvīryaṃ gāś ca gopavapurdharam
kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ // ViP_5,12.3

garuḍaṃ ca dadarśoccair antardhānagataṃ dvija
kṛtacchāyaṃ harer mūrdhni pakṣābhyāṃ pakṣipuṃgavam // ViP_5,12.4

avaruhya sa nāgendrād ekānte madhusūdanam
śakraḥ sasmitam āhedaṃ prītivistāritekṣaṇaḥ // ViP_5,12.5

indra uvāca:

kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadartham aham āgataḥ
tvatsamīpaṃ mahābhāga naitac cintyaṃ tvayānyathā // ViP_5,12.6

bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītalam
avatīrṇo 'khilādhāra tvam eva parameśvaraḥ // ViP_5,12.7

mahabhaṅgaviruddhena mayā gokulanāśakāḥ
samādiṣṭā mahāmeghās taiś caitat kadanaṃ kṛtam // ViP_5,12.8

trātās tāś ca tvayā gāvaḥ samutpāṭya mahāgirim
tenāhaṃ toṣito vīra karmaṇātyadbhutena te // ViP_5,12.9

sādhitaṃ kṛṣṇa devānām ahaṃ manye prayojanam
tvayāyam adripravaraḥ kareṇaikena yad dhṛtaḥ // ViP_5,12.10

gobhiś ca coditaḥ kṛṣṇa tvatsakāśam ihāgataḥ
tvayā trātābhir atyarthaṃ yuṣmatsatkārakāraṇāt // ViP_5,12.11

sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ
upendratve gavām indro govindas tvaṃ bhaviṣyasi // ViP_5,12.12

parāśara uvāca:

athopavāhyād ādāya ghaṇṭām airāvatād gajāt
abhiṣekaṃ tayā cakre pavitrajalapūrṇayā // ViP_5,12.13

kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt
prasnavodbhūtadugdhārdrāṃ sadyaś cakrur vasuṃdharām // ViP_5,12.14

abhiṣicya gavāṃ vākyād devendro vai janārdanam
prītyā sapraśrayaṃ kṛṣṇaṃ punar āha śacīpatiḥ // ViP_5,12.15

gavām etat kṛtaṃ vākyaṃ tathānyad api me śṛṇu
yad bravīmi mahābhāga bhārāvataraṇecchayā // ViP_5,12.16

mamāṃśaḥ puruṣavyāghra pṛthāyāṃ pṛthivītale
avatīrṇo 'rjuno nāma sa rakṣyo bhavatā sadā // ViP_5,12.17

bhārāvataraṇe sāhyaṃ sa te vīraḥ kariṣyati
sa rakṣaṇīyo bhavatā yathātmā madhusūdana // ViP_5,12.18

bhagavān uvāca:

jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśakam
tam ahaṃ pālayiṣyāmi yāvat sthāsyāmi bhūtale // ViP_5,12.19

yāvan mahītale śakra sthāsyāmy aham ariṃdama
na tāvad arjunaṃ kaścid devendra yudhi jeṣyati // ViP_5,12.20

kaṃso nāma mahābāhur daityo 'riṣṭas tathāparaḥ
keśī kuvalayāpīḍo narakādyās tathāpare // ViP_5,12.21

hateṣv eteṣu devendra bhaviṣyati mahāhavaḥ
tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam // ViP_5,12.22

sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartum arhasi
nārjunasya ripuḥ kaścin mamāgre prabhaviṣyati // ViP_5,12.23

arjunārthe tv ahaṃ sarvān yudhiṣṭhirapurogamān
nivṛtte bhārate yuddhe kuntyai dāsyāmy avikṣatān // ViP_5,12.24

parāśara uvāca:

ity uktaḥ saṃpariṣvajya devarājo janārdanam
āruhyairāvataṃ nāgaṃ punar eva divaṃ yayau // ViP_5,12.25

kṛṣṇo 'pi sahito gobhir gopālaiś ca punar vrajam
ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā // ViP_5,12.26

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvādaśo 'dhyāyaḥ ]]

parāśara uvāca:

gate śakre tu gopālāḥ kṛṣṇam akliṣṭakāriṇam
ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam // ViP_5,13.1

vayam asmān mahābhāga bhavatā mahato bhayāt
gāvaś ca bhavatā trātā giridhāraṇakarmaṇā // ViP_5,13.2

bālakrīḍeyam atulā gopālatvaṃ jugupsitam
divyaṃ ca karma bhavataḥ kim etat tāta kathyatām // ViP_5,13.3

kāliyo damitas toye pralambo vinipātitaḥ
dhṛto govardhanaś cāyaṃ śaṅkitāni manāṃsi naḥ // ViP_5,13.4

satyaṃ satyaṃ hareḥ pādau śapāmo 'mitavikrama
yathā tvadvīryam ālokya na tvāṃ manyāmahe naram // ViP_5,13.5

prītiḥ sastrīkumārasya vrajasya tava keśava
karma cedam aśakyaṃ yat samastais tridaśair api // ViP_5,13.6

bālatvaṃ cātivīryaṃ ca janma cāsmāsu śobhanam
cintyamānam ameyātmañ śaṅkāṃ kṛṣṇa prayacchati // ViP_5,13.7

devo vā dānavo vā tvaṃ yakṣo gandharva eva vā
kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te // ViP_5,13.8

M1.3 ins., M1 after 8ab:

prāyeṇa tvaṃ mahābāho harir vā rudra eva vā // ViP_5,13.8*17:1

brahmā sendro yamo vāpi varuṇo vā kuberakaḥ // ViP_5,13.8*17:2

anyo vā sarvadevānāṃ nātha x ta bhuvo bhavaḥ // ViP_5,13.8*17:3

namo 'stu te devadeva yad asmākaṃ hitaṃ tathā // ViP_5,13.8*17:4

parāśara uvāca:

kṣaṇaṃ bhūtvā tv asau tūṣṇīṃ kiṃcit praṇayakopavān
ity evam uktas tair gopaiḥ kṛṣṇo 'py āha mahāmune // ViP_5,13.9

bhagavān uvāca:

matsaṃbandhena vo gopā yadi lajjā na jāyate
ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam // ViP_5,13.10

yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi
tadātmabandhusadṛśī buddhir vaḥ kriyatāṃ mayi // ViP_5,13.11

nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ
ahaṃ vo bāndhavo jāto naitac cintyam ato 'nyathā // ViP_5,13.12

parāśara uvāca:

iti śrutvā harer vākyaṃ baddhamaunās tato vanam
yayur gopā mahābhāga tasmin praṇayakopini // ViP_5,13.13

kṛṣṇas tu vimalaṃ vyoma śaraccandrasya candrikām
tathā kumudinīṃ phullām āmoditadigantarām // ViP_5,13.14

vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām
vilokya saha gopībhir manaś cakre ratiṃ prati // ViP_5,13.15

vinā rāmeṇa madhuram atīva vanitāpriyam
jagau kalapadaṃ śaurir nānātantrīkṛtavratam // ViP_5,13.16

ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃs tadā
ājagmus tvaritā gopyo yatrāste madhusūdanaḥ // ViP_5,13.17

śanaiḥ śanair jagau gopī kācit tasya layānugam
dattāvadhānā kācic ca tam eva manasāsmarat // ViP_5,13.18

kācit kṛṣṇeti kṛṣṇeti proktvā lajjām upāyayau
yayau ca kācit premāndhā tatpārśvam avilajjitā // ViP_5,13.19

kācid āvasathasyāntaḥ sthitvā dṛṣṭvā bahir gurum
tanmayatvena govindaṃ dadhyau mīlitalocanā // ViP_5,13.20

taccintāvipulāhlādakṣīṇapuṇyacayā tathā
tadaprāptimahāduḥkhavilīnāśeṣapātakā // ViP_5,13.21

cintayantī jagatsūtiṃ parabrahmasvarūpiṇam
nirucchvāsatayā muktiṃ gatānyā gopakanyakā // ViP_5,13.22

gopīparivṛto rātriṃ śaraccandramanoramām
mānayām āsa govindo rāsārambharasotsukaḥ // ViP_5,13.23

gopyaś ca vṛndaśaḥ kṛṣṇaceṣṭāsv āyattamūrtayaḥ
anyadeśaṃ gate kṛṣṇe cerur vṛndāvanāntaram // ViP_5,13.24

D3-5,T,G,M1, ed. ins. after 24:

kṛṣṇe nibaddhahṛdayā idam ūcuḥ parasparam // ViP_5,13.24*18

kṛṣṇo 'ham etat lalitaṃ vrajāmy ālokyatāṃ gatiḥ
anyā bravīti kṛṣṇasya mama gītir niśamyatām // ViP_5,13.25

Ds ins.:

nihatā pūtanā tadvac śakaṭaṃ parivartitam // ViP_5,13.25*19:1

sakhyaḥ paśyata kṛṣṇasya mama vikramam adbhutam // ViP_5,13.25*19:2

duṣṭa kāliya tiṣṭhātra kṛṣṇo 'ham iti cāparā
bāhum āsphoṭya kṛṣṇasya līlāsarvasvam ādade // ViP_5,13.26

anyā bravīti bho gopā niḥśaṅkaiḥ sthīyatām iha
alaṃ vṛṣṭibhayenātra dhṛto govardhano mayā // ViP_5,13.27

D3,T1.3,G2,M1 ins., while G1 ins. after 28:

anyā bravīti ca sakhī paśya tvaṃ mām akalmaṣam // ViP_5,13.27*20:1

nānāprakārayā kṛṣṇaṃ śobhitaṃ vanamālayā // ViP_5,13.27*20:2

dhenuko 'yaṃ mayā kṣipto vicarantu yathecchayā
gopī bravīti caivānyā kṛṣṇalīlānukāriṇī // ViP_5,13.28

evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tās tadā
gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam // ViP_5,13.29

D5 ins.:

prapannānāṃ tatas tāsāṃ kṛṣṇamārgānusārataḥ // ViP_5,13.29*21:1

prāvartata samullāpaḥ kṛṣṇasyānveṣaṇaṃ prati // ViP_5,13.29*21:2

vilokyaikā bhuvaṃ prāha gopī gopavarāṅganā
pulakāñcitasarvāṅgī vikāsinayanotpalā // ViP_5,13.30

dhvajavajrāṅkuśābjāṅkarekhāvanty āli paśyata
padāny etāni kṛṣṇasya līlālaṃkṛtagāminaḥ // ViP_5,13.31

kāpi tena samaṃ yātā kṛtapuṇyā madālasā
padāni tasyāś caitāni ghanāny alpatanūni ca // ViP_5,13.32

puṣpāvacayam atroccaiś cakre dāmodaro dhruvam
yenāgrākrāntimātrāṇi padāny atra mahātmanaḥ // ViP_5,13.33

atropaviśya sā tena kāpi puṣpair alaṃkṛtā
anyajanmani sarvātmā viṣṇur abhyarcito yayā // ViP_5,13.34

puṣpabandhanasaṃmānakṛtamānām apāsya tām
nandagopasuto yāto mārgeṇānena paśyata // ViP_5,13.35

anuyāne 'samarthānyā nitambabharamantharā
yā gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ // ViP_5,13.36

hastanyastāgrahasteyaṃ tena yāti tathā sakhī
anāyattapadanyāsā lakṣyate padapaddhatiḥ // ViP_5,13.37

hastasaṃsparśamātreṇa dhūrtenaiṣā vimānitā
nairāśyān mandagāminyā nivṛttaṃ lakṣyate padam // ViP_5,13.38

nūnam uktā tvarāmīti punar eṣyāmi te 'ntikam
tena kṛṣṇena yenaiṣā tvaritā padapaddhatiḥ // ViP_5,13.39

praviṣṭo gahanaṃ kṛṣṇaḥ padam atra na lakṣyate
nivartadhvaṃ śaśāṅkasya naitad dīdhitigocare // ViP_5,13.40

nivṛttās tās tato gopyo nirāśāḥ kṛṣṇadarśane
yamunātīram āgamya jagus taccaritaṃ tadā // ViP_5,13.41

tato dadṛśur āyāntaṃ vikāsimukhapaṅkajam
gopyas trailokyagoptāraṃ kṛṣṇam akliṣṭaceṣṭitam // ViP_5,13.42

kācid ālokya govindam āyāntam atiharṣitā
kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyad udīrayat // ViP_5,13.43

D5 ins.:

kācin mīlitalolākṣī tadbhāgavatamānasā // ViP_5,13.43*22:1

sarvātmānaṃ tam abhajad govindaṃ viṣṇum avyayam // ViP_5,13.43*22:2

kācid bhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim
vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam // ViP_5,13.44

kācid ālokya govindaṃ nimīlitavilocanā
tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau // ViP_5,13.45

tataḥ kāścitpriyālāpaiḥ kāścid bhrūbhaṅgavīkṣitaiḥ
ninye 'nunayam anyāś ca karasparśena mādhavaḥ // ViP_5,13.46

tābhiḥ prasannacittābhir gopībhiḥ saha sādaram
rarāma rāsagoṣṭhībhir udāracarito hariḥ // ViP_5,13.47

rāsamaṇḍalabandho 'pi kṛṣṇapārśvam anujjhatā
gopījanena naivābhūd ekasthānasthirātmanā // ViP_5,13.48

haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍale
cakāra tatkarasparśanimīlitadṛśaṃ hariḥ // ViP_5,13.49

tataḥ pravavṛte rāsaś caladvalayanisvanaiḥ
anuyātaśaratkāvyageyagītir anukramāt // ViP_5,13.50

kṛṣṇaḥ śaraccandramasaṃ kaumudīṃ kumudākaram
jagau gopījanas tv ekaṃ kṛṣṇanāma punaḥ punaḥ // ViP_5,13.51

parivartaśrameṇaikā caladvalayalāpinī
dadau bāhulatāṃ skandhe gopī madhunighātinaḥ // ViP_5,13.52

kācit pravilasadbāhuṃ parirabhya cucumba tam
gopī gītastutivyājanipuṇā madhusūdanam // ViP_5,13.53

gopīkapolasaṃśleṣam abhipadya harer bhujau
pulakodgamasasyāya svedāmbughanatāṃ gatau // ViP_5,13.54

rāsageyaṃ jagau kṛṣṇo yāvattārataradhvaniḥ
sādhu kṛṣṇeti kṛṣṇeti tāvat tā dviguṇaṃ jaguḥ // ViP_5,13.55

gate 'nugamanaṃ cakrur valane saṃmukhaṃ yayuḥ
pratilomānulomena bhejur gopāṅganā harim // ViP_5,13.56

sa tathā saha gopībhī rarāma madhusūdanaḥ
yathābdakoṭipratimaḥ kṣaṇas tena vinābhavat // ViP_5,13.57

tā vāryamāṇāḥ patibhiḥ pitṛbhir bhrātṛbhis tathā
kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ // ViP_5,13.58

so 'pi kaiśorakavayo mānayan madhusūdanaḥ
reme tābhir ameyātmā kṣapāsu kṣapitāhitaḥ // ViP_5,13.59

tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ
ātmasvarūparūpo 'sau vyāpya vāyur iva sthitaḥ // ViP_5,13.60

yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam
vāyuś cātmā tathaivāsau vyāpya sarvam avasthitaḥ // ViP_5,13.61

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayodaśo 'dhyāyaḥ ]]

parāśara uvāca:

pradoṣārdhe kadācit tu rāsāsakte janārdane
trāsayan samado goṣṭham ariṣṭaḥ samupāgataḥ // ViP_5,14.1

satoyatoyadacchāyas tīkṣṇaśṛṅgo 'rkalocanaḥ
khurāgrapātair atyarthaṃ dārayan vasudhātalam // ViP_5,14.2

lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ
saṃrambhāviddhalāṅgūlaḥ kaṭhinaskandhabandhanaḥ // ViP_5,14.3

udagrakakudābhogaḥ pramāṇād duratikramaḥ
viṇmūtraliptapṛṣṭhāṅgo gavām udvegakārakaḥ // ViP_5,14.4

pralambakaṇṭho 'timukhas tarughātāṅkitānanaḥ
pātayan sa gavāṃ garbhān daityo vṛṣabharūpadhṛk // ViP_5,14.5

sūdayaṃs tāpasān ugro vanāny aṭati yaḥ sadā // ViP_5,14.6

tatas tam atighorākṣam avekṣyātibhayāturāḥ
gopā gopastriyaś caiva kṛṣṇa kṛṣṇeti cukruśuḥ // ViP_5,14.7

siṃhanādaṃ tataś cakre talaśabdaṃ ca keśavaḥ
tacchabdaśravaṇāc cāsau dāmodaramukhaṃ yayau // ViP_5,14.8

agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ
abhyadhāvata duṣṭātmā kṛṣṇaṃ vṛṣabhadānavaḥ // ViP_5,14.9

āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalaḥ
na cacāla tataḥ sthānād avajñāsmitalīlayā // ViP_5,14.10

āsannaṃ caiva jagrāha grāhavan madhusūdanaḥ
jaghāna jānunā kukṣau viṣāṇagrahaṇācalam // ViP_5,14.11

tasya darpabalaṃ bhaṅktvā gṛhītasya viṣāṇayoḥ
apīḍayad ariṣṭasya kaṇṭhaṃ klinnam ivāmbaram // ViP_5,14.12

utpāṭya śṛṅgam ekaṃ tu tenaivātāḍayat tataḥ
mamāra sahasā daityo mukhāc choṇitam udvaman // ViP_5,14.13

tuṣṭuvur nihate tasmin daitye gopā janārdanam
jambhe hate sahasrākṣaṃ purā devagaṇā yathā // ViP_5,14.14

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturdaśo 'dhyāyaḥ ]]

parāśara uvāca:

kakudmini hate 'riṣṭe dhenuke vinipātite
pralambe nidhanaṃ nīte dhṛte govardhanācale // ViP_5,15.1

damite kāliye nāge bhagne tuṅgadrumadvaye
hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite // ViP_5,15.2

kaṃsāya nāradaḥ prāha yathāvṛttam anukramāt
yaśodādevakīgarbhaparivartādy aśeṣataḥ // ViP_5,15.3

śrutvā tat sakalaṃ kaṃso nāradād devadarśanāt
vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ // ViP_5,15.4

so 'tikopād upālabhya sarvayādavasaṃsadi
jagarha yādavāṃś caiva kāryaṃ caitad acintayat // ViP_5,15.5

yāvan na balam ārūḍhau rāmakṛṣṇau subālakau
tāvad eva mayā vadhyāv asādhyau rūḍhayauvanau // ViP_5,15.6

cāṇūro 'tra mahāvīryo muṣṭikaś ca mahābalaḥ
etābhyāṃ mallayuddhena ghātayiṣyāmi durmadau // ViP_5,15.7

dhanurmahamahāyāgavyājenānīya tau vrajāt
tathā tathā yatiṣyāmi yāsyete saṃkṣayaṃ yathā // ViP_5,15.8

śvaphalkatanayaṃ so 'ham akrūraṃ yadupuṃgavam
tayor ānayanārthāya preṣayiṣyāmi gokulam // ViP_5,15.9

vṛndāvanacaraṃ ghoram ādekṣyāmi ca keśinam
tatraivāsāv atibalas tāv ubhau ghātayiṣyati // ViP_5,15.10

gajaḥ kuvalāyāpīḍo matsamīpam upāgatau
ghātayiṣyati vā gopau vasudevasutāv ubhau // ViP_5,15.11

parāśara uvāca:

ity ālocya sa duṣṭātmā kaṃso rāmajanārdanau
hantuṃ kṛtamatir vīram akrūraṃ vākyam abravīt // ViP_5,15.12

kaṃsa uvāca:

bho bho dānapate vākyaṃ kriyatāṃ prītaye mama
itaḥ syandanam āruhya gamyatāṃ nandagokulam // ViP_5,15.13

vasudevasutau tatra viṣṇor aṃśasamudbhavau
nāśāya kila saṃbhūtau mama duṣṭau pravardhataḥ // ViP_5,15.14

dhanurmaho mamāpy atra caturdaśyāṃ bhaviṣyati
āneyau bhavatā gatvā mallayuddhāya tāv ubhau // ViP_5,15.15

cāṇūramuṣṭikau mallau niyuddhakuśalau mama
tābhyāṃ sahānayor yuddhaṃ sarvaloko 'tra paśyatu // ViP_5,15.16

nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ
sa vā haniṣyate pāpau vasudevātmajau śiśū // ViP_5,15.17

tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim
haniṣye pitaraṃ cemam ugrasenaṃ ca durmatim // ViP_5,15.18

tataḥ samastagopānāṃ godhanāny akhilāny aham
vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām // ViP_5,15.19

tvām ṛte yādavāś caite duṣṭā dānapate mayi
eteṣāṃ ca vadhāyāhaṃ yatiṣye 'nukramāt tataḥ // ViP_5,15.20

tato niṣkaṇṭakaṃ sarvaṃ rājyam etad ayādavam
praśāsiṣye tvayā tasmān matprītyā vīra gamyatām // ViP_5,15.21

yathā ca māhiṣaṃ sarpir dadhi cāpy upahārya vai
gopāḥ samānayanty āśu tvayā vācyās tathā tathā // ViP_5,15.22

parāśara uvāca:

ity ājñaptas tadākrūro mahābhāgavato dvija
prītimān abhavat kṛṣṇaṃ śvo drakṣyāmīti satvaraḥ // ViP_5,15.23

tathety uktvā ca rājānaṃ ratham āruhya śobhanam
niścakrāma tadā puryā mathurāyā madhupriyaḥ // ViP_5,15.24

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcadaśo 'dhyāyaḥ ]]

parāśara uvāca:

keśī cāpi balodagraḥ kaṃsadūtapracoditaḥ
kṛṣṇasya nidhanākāṅkṣī vṛndāvanam upāgamat // ViP_5,16.1

sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ
plutavikrāntacandrārkamārgo gopān upādravat // ViP_5,16.2

tasya heṣitaśabdena gopālā daityavājinaḥ
gopyaś ca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ // ViP_5,16.3

trāhi trāhīti govindaḥ śrutvā teṣāṃ tadā vacaḥ
satoyajaladadhvānagambhīram idam uktavān // ViP_5,16.4

bhagavān uvāca:

alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ
bhavadbhir gopajātīyair vīravīryaṃ vilopyate // ViP_5,16.5

kim anenālpasāreṇa heṣitāṭopakāriṇā
daiteyabalavāhyena valgatā duṣṭavājinā // ViP_5,16.6

ehy ehi duṣṭa kṛṣṇo 'haṃ pūṣṇor iva pinākadhṛt
pātayiṣyāmi daśanān vadanād akhilāṃs tava // ViP_5,16.7

ity uktvāsphoṭya govindaḥ keśinaḥ saṃmukhaṃ yayau
vivṛtāsyas tu so 'py enaṃ daiteyāśva upādravat // ViP_5,16.8

bāhum ābhoginaṃ kṛtvā mukhe tasya janārdanaḥ
praveśayām āsa tadā keśino duṣṭavājinaḥ // ViP_5,16.9

keśino vadanaṃ tena viśatā kṛṣṇabāhunā
śātitā daśanāḥ petuḥ sitābhrāvayavā iva // ViP_5,16.10

kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvija
vināśāya yathā vyādhir āsaṃbhūter upekṣitaḥ // ViP_5,16.11

vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman // ViP_5,16.12ab

D3.4,G3 ins.:

cukrośa balavān daityaḥ sāsradeho vicetanaḥ // ViP_5,16ab.12*23

so 'kṣiṇī vivṛte cakre niḥsṛte muktabandhane // ViP_5,16.12cd

jaghāna dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan
svedārdragātraḥ śrāntaś ca niryatnaḥ so 'bhavat tataḥ // ViP_5,16.13

vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā
nipapāta dvidhābhūto vaidyutena yathā drumaḥ // ViP_5,16.14

dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike
keśinas te dvidhābhūte śakale dve virejatuḥ // ViP_5,16.15

hatvā tu keśinaṃ kṛṣṇo gopālair muditair vṛtaḥ
anāyastatanuḥ svastho hasaṃs tatraiva tasthivān // ViP_5,16.16

tato gopyaś ca gopāś ca hate keśini vismitāḥ
tuṣṭuvuḥ puṇḍarīkākṣam anurāgamanoramam // ViP_5,16.17

athāhāntarito vipro nārado jalade sthitaḥ
keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ // ViP_5,16.18

sādhu sādhu jagannātha līlayaiva yad acyuta
nihato 'yaṃ tvayā keśī kleśadas tridivaukasām // ViP_5,16.19

yuddhotsuko 'ham atyarthaṃ naravājimahāhavam
avṛttapūrvam anyatra draṣṭuṃ svargād upāgataḥ // ViP_5,16.20

svakarmāṇy avatāre te kṛtāni madhusūdana
yāni tair vismitaṃ cetas toṣam etena me gatam // ViP_5,16.21

turagasyāsya śakro 'pi kṛṣṇa devāś ca bibhyati
dhūtakesarajālasya hreṣato 'bhrāvalokinaḥ // ViP_5,16.22

yasmāt tvayaiṣa duṣṭātmā hataḥ keśī janārdana
tasmāt keśavanāmnā tvaṃ loke khyāto bhaviṣyasi // ViP_5,16.23

svasty astu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ
paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana // ViP_5,16.24

ugrasenasute kaṃse sānuge vinipātite
bhārāvatārakartā tvaṃ pṛthivyāḥ pṛthivīdhara // ViP_5,16.25

tatrānekaprakārāṇi yuddhāni pṛthivīkṣitām
draṣṭavyāni mayā yuṣmatpraṇītāni janārdana // ViP_5,16.26

so 'haṃ yāsyāmi govinda devakāryaṃ mahat kṛtam
tvayā sabhājitaś cāhaṃ svasti te 'stu vrajāmy aham // ViP_5,16.27

nārade tu gate kṛṣṇaḥ saha gopair avismitaḥ
viveśa gokulaṃ gopīnetrapānaikabhājanam // ViP_5,16.28

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣoḍaśo 'dhyāyaḥ ]]

parāśara uvāca:

akrūro 'pi viniṣkramya syandanenāśugāminā
kṛṣṇasaṃdarśanākāṅkṣī prayayau nandagokulam // ViP_5,17.1

cintayām āsa cākrūro nāsti dhanyataro mayā
yo 'ham aṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ // ViP_5,17.2

adya me saphalaṃ janma suprabhātā ca me niśā
yad unnidrābjapatrākṣaṃ viṣṇor drakṣyāmy ahaṃ mukham // ViP_5,17.3

Ś1 ins.:

adya me saphale netre adya me saphalā giraḥ // ViP_5,17.3*24:1

yan me parasparālāpo dṛṣṭvā viṣṇuṃ bhaviṣyati // ViP_5,17.3*24:2

pāpaṃ harati yat puṃsāṃ smṛtaṃ saṃkalpanāmayam
tat puṇḍarīkanayanaṃ viṣṇor drakṣyāmy ahaṃ mukham // ViP_5,17.4

nirjagmuś ca yato vedā vedāṅgāny akhilāni ca
drakṣyāmi tat paraṃ dhāma devānāṃ bhagavanmukham // ViP_5,17.5

yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ
ijyate yo 'khilādhāras taṃ drakṣyāmi jagatpatim // ViP_5,17.6

iṣṭvā yam indro yajñānāṃ śatenāmararājatām
avāpa tam anantādim ahaṃ drakṣyāmi keśavam // ViP_5,17.7

na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ
yasya svarūpaṃ jānanti sprakṣyaty aṅgaṃ sa me hariḥ // ViP_5,17.8

sarvātmā sarvavit sarvaḥ sarvabhūteṣv avasthitaḥ
yo vitatyāvyayo vyāpī sa vakṣyati mayā saha // ViP_5,17.9

matsyakūrmavarāhāśvasiṃharūpādibhiḥ sthitim
cakāra jagato yo 'jaḥ so 'dya mām ālapiṣyati // ViP_5,17.10

sāmprataṃ ca jagatsvāmī kāryam ātmahṛdi sthitam
kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛg avyayaḥ // ViP_5,17.11

yo 'nantaḥ pṛthivīṃ dhatte śekharasthitisaṃsthitām
so 'vatīrṇo jagatyarthe mām akrūreti vakṣyati // ViP_5,17.12

pitṛputrasuhṛdbhrātṛmātṛbandhumayīm imām
yanmāyāṃ nālam uttartuṃ jagat tasmai namo namaḥ // ViP_5,17.13

taraty avidyāṃ vitatāṃ hṛdi yasmin niveśite
yogī māyām ameyāya tasmai vidyātmane namaḥ // ViP_5,17.14

yajvibhir yajñapuruṣo vāsudevaś ca sātvataiḥ
vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam // ViP_5,17.15

yathā tatra jagad dhāmni dhātary etat pratiṣṭhitam
sadasat tena satyena mayy asau yātu saumyatām // ViP_5,17.16

smṛte sakalakalyāṇabhājanaṃ yatra jāyate
puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim // ViP_5,17.17

parāśara uvāca:

itthaṃ saṃcintayan viṣṇuṃ bhaktinamrātmamānasaḥ
akrūro gokulaṃ prāptaḥ kiṃcit sūrye virājati // ViP_5,17.18

sa dadarśa tadā tatra kṛṣṇam ādohane gavām
vatsamadhyagataṃ phullanīlotpaladalacchavim // ViP_5,17.19

praspaṣṭapadmapatrākṣaṃ śrīvatsāṅkitavakṣasam
pralambabāhum āyāmituṅgoraḥsthalam unnasam // ViP_5,17.20

savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam
tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam // ViP_5,17.21

bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam
sāndranīlalatāhastam sitāmbhojāvataṃsakam // ViP_5,17.22

haṃsakundendudhavalaṃ nīlāmbaradharaṃ dvija
tasyānu balabhadraṃ ca dadarśa yadunandanaḥ // ViP_5,17.23

prāṃśum uttuṅgabāhvaṃsaṃ vikāsimukhapaṅkajam
meghamālāparivṛtaṃ kailāsādrim ivāparam // ViP_5,17.24

tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ
pulakāñcitasarvāṅgas tadākrūro 'bhavan mune // ViP_5,17.25

etat tat paramaṃ dhāma tad etat paramaṃ padam
bhagavadvāsudevāṃśo dvidhā yo 'yam avasthitaḥ // ViP_5,17.26

sāphalyam akṣṇor yugam etad atra dṛṣṭe jagaddhātari yātam uccaiḥ
apy aṅgam etad bhagavatprasādād datte 'ṅgasaṅge phalavan mama syāt // ViP_5,17.27

apy eṣa pṛṣṭhe mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ
yasyāṅgulisparśahatākhilāghair avāpyate siddhir anāśadoṣā // ViP_5,17.28

yenāgnividyudraviraśmimālā karālam atyugram apāsya cakram
cakraṃ ghnatā daityapater hṛtāni daityāṅganānāṃ nayanāñjanāni // ViP_5,17.29

yatrāmbu vinyasya balir manojñān avāpa bhogān vasudhātalasthaḥ
tathāmaratvaṃ tridaśādhipatyaṃ manvantaraṃ pūrṇam apetaśatruḥ // ViP_5,17.30

apy eṣa māṃ kaṃsaparigraheṇa doṣāspadībhūtam adoṣaduṣṭam
kartāvamānopahataṃ dhig astu taj janmanaḥ sādhu bahiṣkṛto yaḥ // ViP_5,17.31

jñānātmakasyāmalasattvarāśer apetadoṣasya sadā sphuṭasya
kiṃ vā jagaty atra samastapuṃsām ajñātam asyāsti hṛdi sthitasya // ViP_5,17.32

tasmād ahaṃ bhaktivinamracetā vrajāmi sarveśvaram īśvarāṇām
aṃśāvatāraṃ puruṣottamasya anādimadhyāntamayasya viṣṇoḥ // ViP_5,17.33

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptadaśo 'dhyāyaḥ ]]

parāśara uvāca:

cintayann iti govindam upagamya sa yādavaḥ
akrūro 'smīti caraṇau nanāma śirasā hareḥ // ViP_5,18.1

so 'py enaṃ dhvajavajrābjakṛtacihnena pāṇinā
saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje // ViP_5,18.2

kṛtasaṃvandanau tena yathāvad balakeśavau
tataḥ praviṣṭau saṃhṛṣṭau tam ādāyātmamandiram // ViP_5,18.3

saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ
bhuktabhojyo yathānyāyam ācacakṣe tatas tayoḥ // ViP_5,18.4

yathā nirbhartsyate tena kaṃsenānakadundubhiḥ
yathā ca devakī devī dānavena durātmanā // ViP_5,18.5

ugrasene yathā kaṃsaḥ sudurātmā ca vartate
yaṃ caivārthaṃ samuddiśya sa kaṃsena visarjitaḥ // ViP_5,18.6

tat sarvaṃ vistarāc chrutvā bhagavān keśisūdanaḥ
uvācākhilam apy etaj jñātaṃ dānapate mayā // ViP_5,18.7

kariṣye ca mahābhāga yad atraupayikaṃ matam
vicintyaṃ nānyathaitat te viddhi kaṃsaṃ hataṃ mayā // ViP_5,18.8

ahaṃ rāmaś ca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā
gopavṛddhāś ca yāsyanti hy ādāyopāyanaṃ bahu // ViP_5,18.9

niśeyaṃ nīyatāṃ vīra na cintāṃ kartum arhasi
trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam // ViP_5,18.10

parāśara uvāca:

samādiśya tato gopān akrūro 'pi sakeśavaḥ
suṣvāpa balabhadraś ca nandagopagṛhe tataḥ // ViP_5,18.11

tataḥ prabhāte vimale kṛṣṇarāmau mahāmatī
akrūreṇa samaṃ gantum udyatau mathurāṃ prati // ViP_5,18.12

dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ
niśaśvāsātiduḥkhārtaḥ prāha cedaṃ parasparam // ViP_5,18.13

mathurāṃ prāpya govindaḥ kathaṃ gokulam eṣyati
nāgarastrīkalālāpamadhu śrotreṇa pāsyati // ViP_5,18.14

vilāsivākyapāneṣu nāgarīṇāṃ kṛtāspadam
cittam asya kathaṃ bhūyo grāmyagopīṣu yāsyati // ViP_5,18.15

sāraṃ samastagoṣṭhasya vidhinā haratā harim
prahṛtaṃ gopayoṣitsu nirghṛṇena durātmanā // ViP_5,18.16

bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ
nāgarīṇām atīvaitat kaṭākṣekṣitam eva ca // ViP_5,18.17

grāmyo harir ayaṃ tāsāṃ vilāsanigaḍair yutaḥ
bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati // ViP_5,18.18

eṣaeṣa ratham āruhya mathurāṃ yāti keśavaḥ
krūreṇākrūrakeṇātra nirāśena pratāritaḥ // ViP_5,18.19

kiṃ na vetti nṛśaṃso 'yam anurāgaparaṃ janam
yenemam akṣṇor āhlādaṃ nayaty anyatra no harim // ViP_5,18.20

eṣa rāmeṇa sahitaḥ prayāty atyantanirghṛṇaḥ
ratham āruhya govindas tvaryatām asya vāraṇe // ViP_5,18.21

gurūṇām agrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam
guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā // ViP_5,18.22

nandagopamukhā gopā gantum ete samudyatāḥ
nodyamaṃ kurute kaścid govindavinivartane // ViP_5,18.23

suprabhātādya rajanī mathurāvāsiyoṣitām
pāsyanty acyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ // ViP_5,18.24

dhanyās te pathi ye kṛṣṇam ito yānty anivāritāḥ
udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam // ViP_5,18.25

mathurānagarīpauranayanānāṃ mahotsavaḥ
govindāvayavair dṛṣṭair atīvādya bhaviṣyati // ViP_5,18.26

ko nu svapnaḥ sabhāgyābhir dṛṣṭas tābhir adhokṣajam
vistārikāntinayanā yā drakṣyanty anivāritam // ViP_5,18.27

aho gopījanasyāsya darśayitvā mahānidhim
uddhṛtāny atra netrāṇi vidhātrākaruṇātmanā // ViP_5,18.28

Ś2,D1 ins.:

dhanyās te pathi ye kṛṣṇaṃ yāntaṃ saumyavapur harim // ViP_5,18.28*25:1

kautukenānimeṣākṣāḥ paśyanti hy anivāritam // ViP_5,18.28*25:2

anurāgeṇa śaithilyam asmāsu vrajato hareḥ
śaithilyam upayānty āśu kareṣu valayāny api // ViP_5,18.29

akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān
evam ārtāsu yoṣitsu ghṛṇā kasya na jāyate // ViP_5,18.30

G1,M1 l. 1 only ins.:

akrūra tvaṃ mahābāho vada vācātisaumyayā // ViP_5,18.30*26:1

asya gopījanasyārtiṃ kimarthaṃ kartum arhasi // ViP_5,18.30*26:2

kīdṛgvidhā kṛtāsmābhir nikṛtis te janeśvara // ViP_5,18.30*26:3

vidhātur vā mahābāho tasya kṛṣṇasya vā hareḥ // ViP_5,18.30*26:4

balabhadro vārayituṃ necchate dhruvam apy ayam // ViP_5,18.30*26:5

evam ārtāsu yoṣitsu pralapantīṣv itas tataḥ // ViP_5,18.30*26:6

ratham āsthāya gacchantam idam ūcur varāṅganāḥ // ViP_5,18.30*26:7

eṣa kṛṣṇarathasyoccaiś cakrareṇur nirīkṣyatām
dūrībhūto harir yena so 'pi reṇur na lakṣyate // ViP_5,18.31

parāśara uvāca:

ity evam atihārdena gopījananirīkṣitaḥ
tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ // ViP_5,18.32

gacchanto javanāśvena rathena yamunātaṭam
prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ // ViP_5,18.33

athāha kṛṣṇam akrūro bhavadbhyāṃ tāvad āsyatām
yāvat karomi kālindyām āhnikārhaṇam ambhasi // ViP_5,18.34

tathety uktas tataḥ snātaḥ svācāntaḥ sa mahāmatiḥ
dadhyau brahma paraṃ vipra praviśya yamunājale // ViP_5,18.35

phaṇāsahasramālāḍhyaṃ balabhadraṃ dadarśa saḥ
kundāmalāṅgam unnidrapadmapatrāruṇekṣaṇam // ViP_5,18.36

vṛtaṃ vāsukirambhādyair mahadbhiḥ pavanāśibhiḥ
saṃstūyamānaṃ gandharvair vanamālāvibhūṣitam // ViP_5,18.37

dadhānam asite vastre cārupadmāvataṃsakam
cārukuṇḍalinaṃ mattam antar jalatale sthitam // ViP_5,18.38

tasyotsaṅge ghanaśyāmam ātāmrāyatalocanam
caturbāhum udārāṅgaṃ cakrādyāyudhabhūṣaṇam // ViP_5,18.39

pīte vasānaṃ vasane citramālyavibhūṣaṇam
śakracāpataḍinmālāvicitram iva toyadam // ViP_5,18.40

śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam
dadarśa kṛṣṇam akliṣṭaṃ puṇḍarīkāvataṃsakam // ViP_5,18.41

sanandanādyair munibhiḥ siddhayogair akalmaṣaiḥ
vicintyamānaṃ tatrasthair nāsāgranyastalocanaiḥ // ViP_5,18.42

balakṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ
so 'cintayad rathāc chīghraṃ katham atrāgatāv iti // ViP_5,18.43

vivakṣoḥ stambhayām āsa vācaṃ tasya janārdanaḥ
tato niṣkramya salilād ratham abhyāgataḥ punaḥ // ViP_5,18.44

dadarśa tatra caivobhau rathasyopary adhiṣṭhitau
rāmakṛṣṇau yathāpūrvaṃ manuṣyavapuṣānvitau // ViP_5,18.45

nimagnaś ca punas toye sa dadarśa tathaiva tau
saṃstūyamānau gandharvamunisiddhamahoragaiḥ // ViP_5,18.46

tato vijñātasadbhāvaḥ sa tu dānapatis tadā
tuṣṭāva sarvavijñāna, ,mayam acyutam īśvaram // ViP_5,18.47

akrūra uvāca:

sanmātrarūpiṇe 'cintyamahimne paramātmane
vyāpine naikarūpaikasvarūpāya namo namaḥ // ViP_5,18.48

satyarūpāya te 'cintya havirbhūtāya te namaḥ
namo 'vijñeyarūpāya parāya prakṛteḥ prabho // ViP_5,18.49

bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān
ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ // ViP_5,18.50

prasīda sarvasarvātman kṣarākṣaramayeśvara
brahmaviṣṇuśivākhyābhiḥ kalpanābhir udīritaḥ // ViP_5,18.51

anākhyeyasvarūpātmann anākhyeyaprayojana
anākhyeyābhidhānaṃ tvāṃ nato 'smi parameśvara // ViP_5,18.52

na yatra nātha vidyante nāmajātyādikalpanāḥ
tad brahma paramaṃ nityam avikāri bhavān aja // ViP_5,18.53

na kalpanām ṛte 'rthasya sarvasyādhigamo yataḥ
tataḥ kṛṣṇācyutānantaviṣṇusaṃjñābhir īḍyase // ViP_5,18.54

sarvārthās tvam aja vikalpanābhir etad devādyaṃ jagad akhilaṃ tvam eva viśvam
viśvātmaṃs tvam iti vikārabhāvahīnaḥ sarvasmin na hi bhavato 'sti kiṃcid anyat // ViP_5,18.55

tvaṃ brahmā paśupatir aryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ
toyeśo dhanapatir antakas tvam eko bhinnārthair jagad abhipāsi śaktibhedaiḥ // ViP_5,18.56

viśvaṃ bhavān sṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yam aja prapañcaḥ
rūpaṃ paraṃ sad iti vācakam akṣaraṃ yaj jñānātmane sadasate praṇato 'smi tasmai // ViP_5,18.57

oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te
pradyumnāya namas tubhyam aniruddhāya te namaḥ // ViP_5,18.58

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭādaśo 'dhyāyaḥ ]]

parāśara uvāca:

evam antar jale viṣṇum abhiṣṭūya sa yādavaḥ
arcayām āsa sarveśaṃ puṣpadhūpair manomayaiḥ // ViP_5,19.1

parityaktānyaviṣayaṃ manas tatra niveśya saḥ
brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ // ViP_5,19.2

kṛtakṛtyam ivātmānaṃ manyamāno mahāmatiḥ
ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ // ViP_5,19.3

rāmakṛṣṇau ca dadṛśe yathāpūrvaṃ rathe sthitau
vismitākṣas tadākrūras taṃ ca kṛṣṇo 'bhyabhāṣata // ViP_5,19.4

nūnaṃ te dṛṣṭam āścaryam akrūra yamunājale
vismayotphullanayano bhavān saṃlakṣyate yataḥ // ViP_5,19.5

akrūra uvāca:

antar jale yad āścaryaṃ dṛṣṭaṃ tatra mayācyuta
tad atrāpi hi paśyāmi mūrtimat purataḥ sthitam // ViP_5,19.6

jagad etan mahāścaryaṃ rūpaṃ yasya mahātmanaḥ
tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ // ViP_5,19.7

tat kim etena mathurāṃ prayāmo madhusūdana
bibhemi kaṃsād dhig janma parapiṇḍopajīvinām // ViP_5,19.8

ity uktvā codayām āsa tān hayān vātaraṃhasaḥ
saṃprāptaś cātisāyāhne so 'krūro mathurāṃ purīm // ViP_5,19.9

vilokya mathurāṃ rāmaṃ kṛṣṇaṃ cāha sa yādavaḥ
padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmy aham // ViP_5,19.10

gantavyaṃ vasudevasya na bhavadbhyāṃ tathā gṛham
yuvayor hi kṛte vṛddhaḥ sa kaṃsena nirasyate // ViP_5,19.11

parāśara uvāca:

ity uktvā praviveśātha so 'krūro mathurāṃ purīm
praviṣṭau rāmakṛṣṇau ca rājamārgam upāgatau // ViP_5,19.12

strībhir naraiś ca sānandaṃ locanair abhivīkṣitau
jagmatur līlayā vīrau mattau bālagajāv iva // ViP_5,19.13

bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam
ayācetāṃ surūpāṇi vāsāṃsi rucirānanau // ViP_5,19.14

kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ
bahūny ākṣepavākyāni prāhoccai rāmakeśavau // ViP_5,19.15

tatas talaprahāreṇa kṛṣṇas tasya durātmanaḥ
pātayām āsa kopena rajakasya śiro bhuvi // ViP_5,19.16

hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ
kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau // ViP_5,19.17

vikāsinetrayugalo mālākāro 'pi vismitaḥ
etau kasya kuto vaitau maitreyācintayat tataḥ // ViP_5,19.18

pītanīlāmbaradharau tau dṛṣṭvātimanoharau
sa tarkayām āsa tadā bhuvaṃ devāv upāgatau // ViP_5,19.19

vikāsimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ
bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm // ViP_5,19.20

prasādaparamau nāthau mama geham upāgatau
dhanyo 'ham arcayiṣyāmīty āha tau mālyajīvakaḥ // ViP_5,19.21

tataḥ prahṛṣṭavadanas tayoḥ puṣpāṇi kāmataḥ
cārūṇy etāny athaitāni pradadau sa vilobhayan // ViP_5,19.22

punaḥ punaḥ praṇamyāsau mālākāro narottamau
dadau puṣpāṇi cārūṇi gandhavanty amalāni ca // ViP_5,19.23

mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam
śrīs tvāṃ matsaṃśrayā bhadra na kadācit tyajiṣyati // ViP_5,19.24

balahānir na te saumya dhanahānis tathaiva ca
yāvad dināni tāvac ca na naśiṣyati saṃtatiḥ // ViP_5,19.25

bhuktvā ca bhogān vipulāṃs tvam ante matprasādajam
mamānusmaraṇaṃ prāpya divyaṃ lokam avāpsyasi // ViP_5,19.26

dharme manaś ca te bhadra sarvakālaṃ bhaviṣyati
yuṣmatsaṃtatijātānāṃ dīrgham āyur bhaviṣyati // ViP_5,19.27

nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ
saṃprāpsyati mahābhāga yāvat sūryo bhaviṣyati // ViP_5,19.28

parāśara uvāca:

ity uktvā tadgṛhāt kṛṣṇo baladevasahāyavān
nirjagāma muniśreṣṭha mālākāreṇa pūjitaḥ // ViP_5,19.29

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekonaviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām
dadarśa kubjām āyāntīṃ navayauvanagocarām // ViP_5,20.1

tām āha lalitaṃ kṛṣṇaḥ kasyedam anulepanam
bhavatyā nīyate satyaṃ vadendīvaralocane // ViP_5,20.2

sakāmenaiva sā proktā sānurāgā hariṃ prati
prāha sā lalitaṃ kubjā taddarśanabalātkṛtā // ViP_5,20.3

kānta kasmān na jānāsi kaṃsenābhiniyojitām
naikavakreti vikhyātām anulepanakarmaṇi // ViP_5,20.4

nānyapiṣṭaṃ hi kaṃsasya prītaye hy anulepanam
bhavaty aham atīvāsya prasādadhanabhājanam // ViP_5,20.5

śrīkṛṣṇa uvāca:

sugandham etad rājārhaṃ ruciraṃ rucirānane
āvayor gātrasadṛśaṃ dīyatām anulepanam // ViP_5,20.6

parāśara uvāca:

śrutvaitad āha sā kubjā gṛhyatām iti sādaram
anulepanaṃ ca dadau gātrayogyam athobhayoḥ // ViP_5,20.7

bhakticchedānuliptāṅgau tatas tau puruṣarṣabhau
sendracāpau virājetāṃ sitakṛṣṇāv ivāmbudau // ViP_5,20.8

tatas tāṃ cibuke śaurir ullāpanavidhānavit
utpāṭya tolayām āsa dvyaṅgulenāgrapāṇinā // ViP_5,20.9

cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat
tataḥ sā ṛjutāṃ prāptā yoṣitām abhavad varā // ViP_5,20.10

vilāsalalitaṃ prāha premagarbhabharālasam
vastre pragṛhya govindaṃ vraja gehaṃ mameti vai // ViP_5,20.11

D3.5,T2,G2.3 marg., ed. Veṅk. ins.:

evam uktas tayā śaurī rāmasyālokya cānanam // ViP_5,20.11*27:1

prahasya kubjāṃ tām āha naikavakrām aninditām // ViP_5,20.11*27:2

while G1 ins.:

ity uktavantīm ālokya prahasan harir abravīt // ViP_5,20.11*28

āyāsye bhavatīgeham iti tāṃ prahasan hariḥ
visasarja jahāsoccai rāmasyālokya cānanam // ViP_5,20.12

bhakticchedānuliptāṅgau nīlapītāmbarau ca tau
dhanuḥśālāṃ tato yātau citramālyopaśobhitau // ViP_5,20.13

āyogavaṃ dhanūratnaṃ tābhyāṃ pṛṣṭais tu rakṣibhiḥ
ākhyāte sahasā kṛṣṇo gṛhītvāpūrayad dhanuḥ // ViP_5,20.14

tataḥ pūrayatā tena bhajyamānaṃ balād dhanuḥ
cakāra sumahāśabdaṃ mathurā yena pūritā // ViP_5,20.15

anuyuktau tatas tau tu bhagne dhanuṣi rakṣibhiḥ
rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt // ViP_5,20.16

akrūrāgamavṛttāntam upalabhya tathā dhanuḥ
bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau // ViP_5,20.17

kaṃsa uvāca:

gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ
mallayuddhe nihantavyau mama prāṇaharau hi tau // ViP_5,20.18

niyuddhe tadvināśena bhavadbhyāṃ toṣito hy aham
dāsyāmy abhimatān kāmān nānyathaitan mahābalau // ViP_5,20.19

nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau
hantavyau tadvadhād rājyaṃ sāmānyaṃ vo bhaviṣyati // ViP_5,20.20

ity ādiśya sa tau mallau tataś cāhūya hastipam
provācoccais tvayā mallasamājadvāri kuñjaraḥ // ViP_5,20.21

sthāpyaḥ kuvalayāpīḍas tena tau gopadārakau
ghātanīyau niyuddhāya raṅgadvāram upāgatau // ViP_5,20.22

tam apy ājñāpya dṛṣṭvā ca mañcān sarvān upākṛtān
āsannamaraṇaḥ kaṃsaḥ sūryodayam udaikṣata // ViP_5,20.23

tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ
rājamañceṣu cārūḍhāḥ saha bhṛtyair mahībhṛtaḥ // ViP_5,20.24

mallaprāśnikavargaś ca raṅgamadhyasamīpataḥ
kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ // ViP_5,20.25

antaḥpurāṇāṃ mañcāś ca tathānye parikalpitāḥ
anye ca vāramukhyānām anye nāgarayoṣitām // ViP_5,20.26

nandagopādayo gopā mañceṣv anyeṣv avasthitāḥ
akrūravasudevau ca mañcaprānte vyavasthitau // ViP_5,20.27

nāgarīyoṣitāṃ madhye devakī putragṛddhinī
antakāle 'pi putrasya drakṣyāmi ruciraṃ mukham // ViP_5,20.28

vādyamāneṣu tūryeṣu cāṇūre cātivalgati
hāhākārapare loke āsphoṭayati muṣṭike // ViP_5,20.29

After 29, B2 l. 4 and 9-10 only.3 l. 5 only,D3,T1,G2.3 ins.; D4 cont. l. 2 only after 20.31A:

dṛṣṭvā kuvalayāpīḍaṃ ghoradantaṃ sudāruṇam // ViP_5,20.29*29:1

krīḍitvā suciraṃ kṛṣṇaḥ karidantapadāntare // ViP_5,20.29*29:2

dantadvayaṃ tu jagrāha karābhyāṃ kariṇas tadā // ViP_5,20.29*29:3

jaghāna vāmapādena mastake hastinas tataḥ // ViP_5,20.29*29:4

utpāṭya vāmadantaṃ tu dakṣiṇenaiva pāṇinā // ViP_5,20.29*29:5

tāḍayām āsa yantāraṃ tasyāsīc chatadhā śiraḥ // ViP_5,20.29*29:6

dakṣiṇaṃ dantam utpāṭya balabhadro 'pi tatkṣaṇāt // ViP_5,20.29*29:7

saroṣas tena pārśvasthān gajapālān apothayat // ViP_5,20.29*29:8

sa papāta hatas tena balabhadreṇa līlayā // ViP_5,20.29*29:9

sahasrākṣeṇa vajreṇa tāḍitaḥ parvato yathā // ViP_5,20.29*29:10

After l. 8, ed. Veṅk. ins.:

tatas tūtplutya vegena rauhiṇeyo mahābalaḥ // ViP_5,20.29*29A

while D4,T2 ins. after 29, ed. Veṅk. ins.:

īṣad dhasantau tau vīrau balabhadrajanārdanau // ViP_5,20.29*30:1

gopaveṣadharau bālau raṅgadvāram upāgatau // ViP_5,20.29*30:2

tataḥ kuvalayāpīḍo mahāmātrapracoditaḥ // ViP_5,20.29*30:3

abhyadhāvata vegena hantuṃ gopakumārakau // ViP_5,20.29*30:4

hāhākāro mahāñ jajñe raṅgamadhye dvijottama // ViP_5,20.29*30:5

baladevo 'pi taṃ dṛṣṭvā vacanaṃ cedam abravīt // ViP_5,20.29*30:6

hantavyo hi mahābhāga nāgo 'yaṃ śatrucoditaḥ // ViP_5,20.29*30:7

ity uktaḥ so 'grajenātha baladevena vai dvija // ViP_5,20.29*30:8

siṃhanādaṃ tataś cakre mādhavaḥ paravīrahā // ViP_5,20.29*30:9

kareṇa karam ākṛṣya keśavaḥ keśisūdanaḥ // ViP_5,20.29*30:10

dantam ekaṃ samutpāṭya tāḍayām āsa kuñjaraḥ // ViP_5,20.29*30:11

utpāṭya vāmadantaṃ tu dakṣiṇenaiva pāṇinā // ViP_5,20.29*30:12

sa papāta mahīpṛṣṭhe meruśṛṅgam ivāparam // ViP_5,20.29*30:13

After l. 10 in *30 D4 ins.:

īśo 'pi sarvajagatāṃ bālalīlānusārataḥ // ViP_5,20.29*30A

While ed. Veṅk. ins. after l. 10:

bhrāmayām āsa taṃ śaurir airāvatasamaṃ bale // ViP_5,20.29*30B

hatvā kuvalayāpīḍaṃ hastyārohapracoditam
madāsṛganuliptāṅgau gajadantavarāyudhau // ViP_5,20.30

mṛgamadhye yathā simhau garvalīlāvalokinau
praviṣṭau sumahāraṅgaṃ balabhadrajanārdanau // ViP_5,20.31

hāhākāro mahāñ jajñe sarvamañceṣv anantaram
kṛṣṇo 'yaṃ balabhadro 'yam iti lokasya vismayāt // ViP_5,20.32

so 'yaṃ yena hatā ghorā pūtanā sā niśācarī
kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau // ViP_5,20.33

so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ
dhṛto govardhano yena saptarātraṃ mahāgiriḥ // ViP_5,20.34

ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā
nihatā yena durvṛttā dṛśyatāṃ so 'yam acyutaḥ // ViP_5,20.35

ayaṃ cāsya mahābāhur balabhadro 'grajo 'grataḥ
prayāti līlayā yoṣinmanonayananandanaḥ // ViP_5,20.36

ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ
gopālo yādavaṃ vaṃśaṃ magnam abhyuddhariṣyati // ViP_5,20.37

ayaṃ sa sarvabhūtasya viṣṇor akhilajanmanaḥ
avatīrṇo mahīm aṃśo nūnaṃ bhāraharo bhuvaḥ // ViP_5,20.38

ity evaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt // ViP_5,20.39ab

M4 ins.:

praviṣṭe nagaram abhyetau viśvalokāvalokitau // ViP_5,20.39ab*31

uras tatāpa devakyāḥ snehasnutapayodharam // ViP_5,20.39cd

mahotsavam ivāsādya putrānanavilokanam
yuveva vasudevo 'bhūd vihāyābhyāgatāṃ jarām // ViP_5,20.40

vistāritākṣiyugalo rājāntaḥpurayoṣitaḥ
nāgarastrīsamūhaś ca draṣṭuṃ na virarāma tam // ViP_5,20.41

B1.3,D6 ins. striyaḥ ūcuḥ, while G1 ins.:

evaṃ tā rājakanyāś ca mahiṣyaḥ purayoṣitaḥ // ViP_5,20.41*32:1

agraṇyagaṇikāś caiva kanyā nāgarikāḥ striyaḥ // ViP_5,20.41*32:2

kaṃsārihṛdayāsaktacetanās tā varastriyaḥ // ViP_5,20.41*32:3

garhayantyo 'tha rājānam bhramantyas taddidṛkṣayā // ViP_5,20.41*32:4

icchantyo manasas tasya jayety ūcur jayaṃ tataḥ // ViP_5,20.41*32:5

sakhyaḥ paśyata kṛṣṇasya mukham atyaruṇekṣaṇam
gajayuddhakṛtāyāsasvedāmbukaṇikācitam // ViP_5,20.42

vikāsiśaradambhojam avaśyāyajalokṣitam
paribhūya sthitaṃ janma saphalaṃ kriyatāṃ dṛśaḥ // ViP_5,20.43

śrīvatsāṅkaṃ mahaddhāma bālasyaitad vilokyatām
vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini // ViP_5,20.44

kiṃ na paśyasi kundendumṛṇāladhavalānanam
balabhadram imaṃ nīlaparidhānam upāgatam // ViP_5,20.45

valgatā muṣṭikenaitac cāṇūreṇa tathā sakhi
kriyate balabhadrasya hāsyam etad vilokyatām // ViP_5,20.46

sakhyaḥ paśyata cāṇūraṃ niyuddhārtham ayaṃ hariḥ
samupaiti na santy atra kiṃ vṛddhā yuktakāriṇaḥ // ViP_5,20.47

G1 ins.:

na kiṃcid api jānāti yuktāyuktaṃ mahīpatiḥ // ViP_5,20.47*33:1

balābalam avijñātum anenātra na śakyate // ViP_5,20.47*33:2

kimarthaṃ mantriṇaś caite mantriṇo rājakarmaṇi // ViP_5,20.47*33:3

kva yauvanonmukhībhūtasukumāratanur hariḥ
kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ // ViP_5,20.48

imau sulalitau raṅge vartete navayauvanau
daiteyamallāś cāṇūrapramukhās tv atidāruṇāḥ // ViP_5,20.49

niyuddhaprāśnikānāṃ tu mahān eṣa vyatikramaḥ
yad bālabalinor yuddhaṃ madhyasthaiḥ samupekṣyate // ViP_5,20.50

parāśara uvāca:

itthaṃ purastrīlokasya vadataś cālayan bhuvam // ViP_5,20.51ab

After 51ab, D2 ins.:

niruddhaṃ prāṣṇikair yuktaṃ śrutvā tau rāmakeśavau // ViP_5,20.51ab*34

vavalga baddhakakṣyo 'ntar janasya bhagavān hariḥ // ViP_5,20.51cd

balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā
pade pade tadā bhūmir yan na śīrṇā tad adbhutam // ViP_5,20.52

cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ
niyuddhakuśalo daityo balabhadreṇa muṣṭikaḥ // ViP_5,20.53

saṃnipātāvadhūtais tu cāṇūreṇa samaṃ hariḥ
kṣepaṇair muṣṭibhiś caiva kīlavajranipātanaiḥ // ViP_5,20.54

After 54, Ś1 ins.:

jānubhiś cānyanirghātais tathā bāhuvighaṭṭitaiḥ // ViP_5,20.54*35

While D5 ins.:

jānubhiś cāśmabhir ghātaiḥ śirobhir avaghaṭṭitaiḥ // ViP_5,20.54*36

pādoddhūtaiḥ pramṛṣṭaiś ca tayor yuddham abhūn mahat // ViP_5,20.55

aśastram atighoraṃ tat tayor yuddhaṃ sudāruṇam
balaprāṇaviniṣpādyaṃ samājotsavasaṃnidhau // ViP_5,20.56

yāvad yāvac ca cāṇūro yuyudhe hariṇā saha
prāṇahānim avāpāgryāṃ tāvat tāval lavāl lavam // ViP_5,20.57

kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ
khedāc cālayatā kopān nijaśekharakesaram // ViP_5,20.58

balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ
vārayām āsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ // ViP_5,20.59

mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt
khe saṃgatāny avādyanta devatūryāṇy anekaśaḥ // ViP_5,20.60

jaya govinda cāṇūraṃ jahi keśava dānavam
ity antardhānagā devās tadocur atiharṣitāḥ // ViP_5,20.61

cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ
utpāṭya bhrāmayām āsa tadvadhāya kṛtodyamaḥ // ViP_5,20.62

bhrāmayitvā śataguṇaṃ daityamallam amitrajit
bhūmāv āsphoṭayām āsa gagane gatajīvitam // ViP_5,20.63

bhūmāv āsphoṭitas tena cāṇūraḥ śatadhāvrajat
raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam // ViP_5,20.64

baladevo 'pi tatkālaṃ muṣṭikena mahābalaḥ
yuyudhe daityamallena cāṇūreṇa yathā hariḥ // ViP_5,20.65

so 'py enaṃ muṣṭinā mūrdhni vakṣasy āhatya jānunā
pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam // ViP_5,20.66

kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam
vāmamuṣṭiprahāreṇa pātayām āsa bhūtale // ViP_5,20.67

cāṇūre nihate malle muṣṭike vinipātite
nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ // ViP_5,20.68

vavalgatus tadā raṅge kṛṣṇasaṃkarṣaṇāv ubhau
samānavayaso gopān balād ākṛṣya harṣitau // ViP_5,20.69

kaṃso 'pi koparaktākṣaḥ prāhoccair vyāpṛtān narān
gopāv etau samājaughān niṣkrāmyetāṃ balād itaḥ // ViP_5,20.70

nando 'pi gṛhyatāṃ pāpo nigaḍair āyasair iha
avṛddhārheṇa daṇḍena vasudevo 'pi hanyatām // ViP_5,20.71

valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ
gāvo hriyantām eteṣāṃ yac cāsti vasu kiṃcana // ViP_5,20.72

evam ājñāpayānaṃ tu prahasya madhusūdanaḥ
utplutyāruhya taṃ mañcaṃ kaṃsaṃ jagrāha vegataḥ // ViP_5,20.73

keśeṣv ākṛṣya vigalatkirīṭam avanītale
kaṃsaṃ sa pātayām āsa tasyopari papāta ca // ViP_5,20.74

niḥśeṣajagadādhāraguruṇā patatopari
kṛṣṇena tyājitaḥ prāṇān ugrasenātmajo nṛpaḥ // ViP_5,20.75

mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ
cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ // ViP_5,20.76

gauraveṇātimahatā parikhā tena kṛṣyatā
kṛtā kaṃsasya dehena vegeneva mahāmbhasaḥ // ViP_5,20.77

kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā
sunāmā balabhadreṇa līlayaiva nipātitaḥ // ViP_5,20.78

tato hāhākṛtaṃ sarvam āsīt tad raṅgamaṇḍalam
avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram // ViP_5,20.79

kṛṣṇo 'pi vasudevasya pādau jagrāha satvaraḥ
devakyāś ca mahābāhur baladevasahāyavān // ViP_5,20.80

utthāpya vasudevas taṃ devakī ca janārdanam
smṛtajanmoktavacanau tāv eva praṇatau sthitau // ViP_5,20.81

vasudeva uvāca:

prasīda sīdatāṃ deva devānāṃ varada prabho
tathāvayoḥ prasādena kṛtoddhāraś ca keśava // ViP_5,20.82

ārādhito yad bhagavān avatīrṇo gṛhe mama
durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam // ViP_5,20.83

tvam antaḥ sarvabhūtānāṃ sarvabhūteṣv avasthitaḥ
pravartete samastātmaṃs tvatto bhūtabhaviṣyatī // ViP_5,20.84

yajñais tvam ijyase nityaṃ sarvadevamayācyuta
tvam eva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ // ViP_5,20.85

D3,G2, ed. Veṅk. ins.:

samudbhavaḥ samastasya jagatas tvaṃ janārdana // ViP_5,20.85*37

sāpahnavaṃ mama mano yad etat tvayi jāyate
devakyāś cātmajaprītyā tad atyantaviḍambanā // ViP_5,20.86

kva kartā sarvabhūtānām anādinidhano bhavān
kva me manuṣyakasyaiṣā jihvā putreti vakṣyati // ViP_5,20.87

jagad etaj jagannātha saṃbhūtam akhilaṃ yataḥ
kayā yuktyā vinā māyāṃ so 'smattaḥ saṃbhaviṣyati // ViP_5,20.88

yasmin pratiṣṭhitaṃ sarvaṃ jagat sthāvarajaṅgamam
sa koṣṭhotsaṅgaśayano manuṣyāj jāyate katham // ViP_5,20.89

sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇair na mamāsi putraḥ
ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman // ViP_5,20.90

māyāvimohitadṛśā tanayo mameti kaṃsād bhayaṃ kṛtam apāstabhayātitīvram
nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvam īśa // ViP_5,20.91

karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni
tvaṃ viṣṇur īśa jagatām upakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ // ViP_5,20.92

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe viṃśo 'dhyāyaḥ ]]

parāśara uvāca:

tau samutpannavijñānau bhagavatkarmadarśanāt
devakīvasudevau tu dṛṣṭvā māyāṃ punar hariḥ
mohāya yaducakrasya vitatāna sa vaiṣṇavīm // ViP_5,21.1

uvāca cāmba bhos tāta cirād utkaṇṭhitena me
bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca // ViP_5,21.2

kurvatāṃ yāti yaḥ kālo mātāpitror apūjanam
tat khaṇḍam āyuṣo vyarthaṃ sādhūnām upajāyate // ViP_5,21.3

gurudevadvijātīnāṃ mātāpitroś ca pūjanam
kurvatāṃ saphalaṃ janma dehināṃ tāta jāyate // ViP_5,21.4

tat kṣantavyam idaṃ sarvam atikramakṛtaṃ pitaḥ
kaṃsapratāpavīryābhyām āvayoḥ paravaśyayoḥ // ViP_5,21.5

parāśara uvāca:

ity uktvātha praṇamyobhau yaduvṛddhān anukramāt
yathāvad abhipūjyātha cakratuḥ pauramānanam // ViP_5,21.6

kaṃsapatnyas tataḥ kaṃsaṃ parivārya hataṃ bhuvi
vilepur mātaraś cāsya duḥkhaśokapariplutāḥ // ViP_5,21.7

bahuprakāram atyarthaṃ paścāttāpāturo hariḥ
tāḥ samāśvāsayām āsa svayam asrāvilekṣaṇaḥ // ViP_5,21.8

ugrasenaṃ tato bandhān mumoca madhusūdanaḥ
abhyaṣiñcat tathaivainaṃ nijarājye hatātmajam // ViP_5,21.9

rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ
cakāra pretakāryāṇi ye cānye tatra ghātitāḥ // ViP_5,21.10

kṛtaurdhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ
uvācājñāpaya vibho yat kāryam aviśaṅkitaḥ // ViP_5,21.11

yayātiśāpād vaṃśo 'yam arājyārho 'pi sāmpratam
mayi bhṛtye sthite devān ājñāpayatu kiṃ nṛpaiḥ // ViP_5,21.12

parāśara uvāca:

ity uktvā so 'smarad vāyum ājagāma ca tatkṣaṇāt
uvāca cainaṃ bhagavān keśavaḥ kāryamānuṣaḥ // ViP_5,21.13

gacchendraṃ brūhi vāyo tvam alaṃ garveṇa vāsava
dīyatām ugrasenāya sudharmā bhavatā sabhā // ViP_5,21.14

kṛṣṇo bravīti rājārham etad ratnam anuttamam
sudharmākhyā sabhā yuktam asyāṃ yadubhir āsitum // ViP_5,21.15

parāśara uvāca:

ity uktaḥ pavano gatvā sarvam āha śacīpatim
dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ // ViP_5,21.16

vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṃgavāḥ
bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāt // ViP_5,21.17

viditākhilavijñānau sarvajñānamayāv api
śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau // ViP_5,21.18

tataḥ sāndīpaniṃ kāśyam avantīpuravāsinam
astrārthaṃ jagmatur vīrau baladevajanārdanau // ViP_5,21.19

After 19c ed. Veṅk. ins.:

.... .... kṛtopanayanakramau // ViP_5,21.19*38:1

vedābhyāsakṛtaprītī .... .... // ViP_5,21.19*38:2

tasya śiṣyatvam abhyetya guruvṛttiparau hi tau
darśayāṃ cakratur vīrāv ācāram akhile jane // ViP_5,21.20

sarahasyaṃ dhanurvedaṃ sasaṃgraham adhīyatām
ahorātraiś catuḥṣaṣṭyā tad adbhutam abhūd dvija // ViP_5,21.21

sāṃdīpanir asaṃbhāvyaṃ tayoḥ karmātimānuṣam
vicintya tau tadā mene prāptau candradivākarau // ViP_5,21.22

After 22, ed. Veṅk. ins.:

sāṅgāṃś ca caturo vedān sarvaśāstrāṇi caiva hi // ViP_5,21.22*39

astragrāmam aśeṣaṃ ca proktamātram avāpya tau
ūcatur vriyatāṃ yā te dātavyā gurudakṣiṇā // ViP_5,21.23

so 'py atīndriyam ālokya tayoḥ karma mahāmatiḥ
ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave // ViP_5,21.24

After 24, G2 ins.:

tatheti coktvā prayayau rāmeṇa sahitodadhim // ViP_5,21.24*40

gṛhītāstrau tatas tau tu sārghapātro mahodadhiḥ
uvāca na mayā putro hṛtaḥ sāṃdīpaner iti // ViP_5,21.25

After 521.25a B1 l. 1 only,D3.4, T1,M1 ins.:

.... .... rathenāgatya cārṇavam // ViP_5,21.25*41:1

dīyatāṃ sāgara kṣipraṃ putraṃ sāṃdīpaner iti // ViP_5,21.25*41:2

tataḥ sa vyathitas tūrṇaṃ .... .... // ViP_5,21.25*41:3

daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam
jagrāha so 'sti salile mamaivāsurasūdana // ViP_5,21.26

parāśara uvāca:

ity ukto 'ntar jalaṃ gatvā hatvā pañcajanaṃ ca tam
kṛṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkham uttamam // ViP_5,21.27

yasya nādena daityānāṃ balahānir ajāyata
devānāṃ vavṛdhe tejo yāty adharmaś ca saṃkṣayam // ViP_5,21.28

taṃ pāñcajanyam āpūrya gatvā yamapurīṃ hariḥ
baladevaś ca balavāñ jitvā vaivasvataṃ yamam // ViP_5,21.29

taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam
pitre pradattavān kṛṣṇo balaś ca balināṃ varaḥ // ViP_5,21.30

mathurāṃ ca punaḥ prāptāv ugrasenena pālitām
prahṛṣṭapuruṣastrīkāv ubhau rāmajanārdanau // ViP_5,21.31

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekaviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

jarāsaṃdhasute kaṃsa upayeme mahābalaḥ
astiṃ prāptiṃ ca maitreya tayor bhartṛhaṇaṃ harim // ViP_5,22.1

mahābalaparīvāro magadhādhipatir balī
hantum abhyāyayau kopāj jarāsaṃdhaḥ sa yādavam // ViP_5,22.2

upetya mathurāṃ so 'tha rurodha magadheśvaraḥ
akṣauhiṇībhiḥ sainyasya trayoviṃśatibhir vṛtaḥ // ViP_5,22.3

niṣkramyālpaparīvārāv ubhau rāmajanārdanau
yuyudhāte samaṃ tasya balinau balisainikaiḥ // ViP_5,22.4

tato rāmaś ca kṛṣṇaś ca cakrāte matim uttamām
āyudhānāṃ purāṇānām ādāne munisattama // ViP_5,22.5

anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau
ākāśād āgatau vipra tathā kaumodakī gadā // ViP_5,22.6

halaṃ ca balabhadrasya gaganād āgataṃ jvalat
manasābhimataṃ vipra saunandaṃ musalaṃ tathā // ViP_5,22.7

tato yuddhe parājitya sasainyaṃ magadhādhipam
purīṃ viviśatur vīrāv ubhau rāmajanārdanau // ViP_5,22.8

jite tasmin sudurvṛtte jarāsaṃdhe mahāmune
jīvamāne gate kṛṣṇas taṃ nāmanyata nirjitam // ViP_5,22.9

punar apy ājagāmātha jarāsaṃdho balānvitaḥ
jitaś ca rāmakṛṣṇābhyām apakrānto dvijottama // ViP_5,22.10

daśa cāṣṭau ca saṃgrāmān evam atyantadurmadaḥ
yadubhir māgadho rājā cakre kṛṣṇapurogamaiḥ // ViP_5,22.11

sarveṣv eteṣu yuddheṣu yādavaiḥ sa parājitaḥ
apakrānto jarāsaṃdhaḥ svalpasainyair balādhikaḥ // ViP_5,22.12

tad balaṃ yādavānāṃ tair ajitaṃ yad anekaśaḥ
tat tu saṃnidhimāhātmyaṃ viṣṇor aṃśasya cakriṇaḥ // ViP_5,22.13

manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ
astrāṇy anekarūpāṇi yad arātiṣu muñcati // ViP_5,22.14

manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ
tasyāripakṣakṣapaṇe kiyān udyamavistaraḥ // ViP_5,22.15

tathāpi ye manuṣyāṇāṃ dharmās tadanuvartanam
kurvan balavatā saṃdhiṃ hīnair yuddhaṃ karoty asau // ViP_5,22.16

sāma copapradānaṃ ca tathā bhedaṃ pradarśayan
karoti daṇḍapātaṃ ca kvacid eva palāyanam // ViP_5,22.17

manuṣyadehināṃ ceṣṭām ity evam anuvartataḥ
līlā jagatpates tasya chandataḥ saṃpravartate // ViP_5,22.18

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvāviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

gārgyaṃ goṣṭhyāṃ dvijaṃ śyālaḥ ṣaṇḍa ity uktavān dvija
yadūnāṃ saṃnidhau sarve jahasur yādavās tataḥ // ViP_5,23.1

tataḥ kopasamāviṣṭo dakṣiṇāpatham etya saḥ
sutam icchaṃs tapas tepe yaducakrabhayāvaham // ViP_5,23.2

ārādhayan mahādevaṃ so 'yaścūrṇam abhakṣayat
dadau varaṃ ca tuṣṭo 'smai varṣe dvādaśame haraḥ // ViP_5,23.3

sabhājayām āsa ca taṃ yavaneśo hy anātmajaḥ
tadyoṣitsaṃgamāc cāsya putro 'bhūd alisaṃnibhaḥ // ViP_5,23.4

taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ
abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam // ViP_5,23.5

sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān
papraccha nāradas tasmai kathayām āsa yādavān // ViP_5,23.6

mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'bhisaṃvṛtaḥ
gajāśvarathasaṃpannaiś cakāra paramodyamam // ViP_5,23.7

prayayau cāvyavacchinnaṃ chinnayāno dine dine
yādavān prati sāmarṣo maitreya mathurāṃ purīm // ViP_5,23.8

kṛṣṇo 'pi cintayām āsa kṣapitaṃ yādavaṃ balam
yavanena raṇe gamyaṃ māgadhasya bhaviṣyati // ViP_5,23.9

māgadhena balaṃ kṣīṇaṃ sa kālayavano balī
hantā tad idam āyātaṃ yadūnāṃ vyasanaṃ dvidhā // ViP_5,23.10

tasmād durgaṃ kariṣyāmi yadūnām aridurjayam
striyo 'pi yatra yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ // ViP_5,23.11

mayi matte pramatte vā supte pravasite tathā
yādavābhibhavaṃ duṣṭā mā kurvaṃs tv arayo 'dhikāḥ // ViP_5,23.12

iti saṃcintya govindo yojanāni mahodadhim
yayāce dvādaśa purīṃ dvārakāṃ tatra nirmame // ViP_5,23.13

mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām
prākāragṛhasaṃbādhām indrasyevāmarāvatīm // ViP_5,23.14

mathurāvāsino lokāṃs tatrānīya janārdanaḥ
āsanne kālayavane mathurāṃ ca svayaṃ yayau // ViP_5,23.15

bahir āvasite sainye mathurāyā nirāyudhaḥ
nirjagāma sa govindo dadṛśe yavaneśvaram // ViP_5,23.16

sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ
anuyāto mahāyogicetobhiḥ prāpyate na yaḥ // ViP_5,23.17

tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām
yatra śete mahāvīryo mucukundo nareśvaraḥ // ViP_5,23.18

so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram
pādena tāḍayām āsa matvā kṛṣṇaṃ sudurmatiḥ // ViP_5,23.19

ed. Veṅk. ins.:

utthāya mucukundo 'pi dadarśa yavanaṃ nṛpaḥ // ViP_5,23.19*42

dṛṣṭamātraś ca tenāsau jajvāla yavano 'gninā
tatkrodhajena maitreya bhasmībhūtaś ca tatkṣaṇāt // ViP_5,23.20

sa hi devāsure yuddhe gato jitvā mahāsurān
nidrārtaḥ sumahat kālaṃ nidrāṃ vavre varaṃ surān // ViP_5,23.21

proktaś ca devaiḥ saṃsuptaṃ yas tvām utthāpayiṣyati
dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati // ViP_5,23.22

evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam
kas tvam ity āha so 'py āha jāto 'haṃ śaśinaḥ kule
vasudevasya tanayo yador vaṃśasamudbhavaḥ // ViP_5,23.23

mucukundo 'pi tatrāsau vṛddhagargavaco 'smarat // ViP_5,23.24

saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim
prāha jñāto bhavān viṣṇor aṃśas tvaṃ parameśvara // ViP_5,23.25

purā gargeṇa kathitam aṣṭāviṃśatime yuge
dvāparānte harer janma yador vaṃśe bhaviṣyati // ViP_5,23.26

sa tvaṃ prāpto na saṃdeho martyānām upakārakṛt // ViP_5,23.27

tathā hi sumahat tejo nālaṃ soḍhum ahaṃ tava
tathā hi sajalāmbhodanādadhīrataraṃ tava
vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā // ViP_5,23.28

devāsuramahāyuddhe daityasainyamahābhaṭāḥ
na sehur mama tejas te tvattejo na sahāmy aham // ViP_5,23.29

D4 ins.:

yaḥ saṃsmarati tasyaitat tejas tvāṃ śaraṇaṃ gataḥ // ViP_5,23.29*43

saṃsārapatitasyaiko jantos tvaṃ śaraṇaṃ param
sa prasīda prapannārtihantar hara mamāśubham // ViP_5,23.30

tvaṃ payonidhayaḥ śailāḥ saritas tvaṃ vanāni ca
medinī gaganaṃ vāyur āpo 'gnis tvaṃ tathā manaḥ // ViP_5,23.31

buddhir avyākṛtaṃ prāṇāḥ prāṇeśas tvaṃ tathā pumān
puṃsaḥ parataraṃ yac ca vyāpy ajanmavikalpavat // ViP_5,23.32

śabdādihīnam ajaram ameyaṃ kṣayavarjitam
avṛddhināśaṃ tad brahma tvam ādyantavivarjitam // ViP_5,23.33

tvatto 'marāḥ sapitaro yakṣagandharvakiṃnarāḥ
siddhāś cāpsarasas tvatto manuṣyāḥ paśavaḥ khagāḥ // ViP_5,23.34

sarīsṛpā mṛgāḥ sarve tvattaḥ sarve mahīruhāḥ // ViP_5,23.35ab

T1 ins.:

sthūlā madhyās tathā sūkṣmāḥ sūkṣmāt sūkṣmatarāś ca ye // ViP_5,23.35ab*44

yac ca bhūtaṃ bhaviṣyac ca kiṃcid atra carācaram // ViP_5,23.35cd

amūrtaṃ mūrtam athavā sthūlaṃ sūkṣmataraṃ sthitam
tat sarvaṃ tvaṃ jagatkartar nāsti kiṃcit tvayā vinā // ViP_5,23.36

mayā saṃsāracakre 'smin bhramatā bhagavan sadā
tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit // ViP_5,23.37

duḥkhāny eva sukhānīti mṛgatṛṣṇājalāśayā
mayā nātha gṛhītāni tāni tāpāya cābhavan // ViP_5,23.38

rājyam urvī balaṃ kośo mitrapakṣas tathātmajāḥ
bhāryā bhṛtyajano ye ca śabdādyā viṣayāḥ prabho // ViP_5,23.39

sukhabuddhyā mayā sarvaṃ gṛhītam idam avyaya
pariṇāme tad eveśa tāpātmakam abhūn mama // ViP_5,23.40

devalokagatiṃ prāpto nātha devagaṇo 'pi hi
mattaḥ sāhāyyakāmo 'bhūc śāśvatī kutra nirvṛtiḥ // ViP_5,23.41

tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam
śāśvatī prāpyate kena parameśvara nirvṛtiḥ // ViP_5,23.42

tvanmāyāmūḍhamanaso janmamṛtyujarādikam
avāpya tāpān paśyanti pretarājānanaṃ narāḥ // ViP_5,23.43

tato nijakriyāsūtinarakeṣv atidāruṇam
prāpnuvanti narā duḥkham asvarūpavidas tava // ViP_5,23.44

aham atyantaviṣayī mohitas tava māyayā
mamatvagarvagartāntar bhramāmi parameśvara // ViP_5,23.45

so 'haṃ tvāṃ śaraṇam apāram īśam īḍyaṃ saṃprāptaḥ paramapadaṃ yato na kiṃcit
saṃsāraśramaparitāpataptacetā nirvāṇe pariṇatadhāmni sābhilāṣaḥ // ViP_5,23.46

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayoviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

itthaṃ stutas tadā tena mucukundena dhīmatā
prāheśaḥ sarvabhūtānām anādir bhagavān hariḥ // ViP_5,24.1

yathābhivāñchitān divyān lokān gaccha nareśvara
avyāhataparaiśvaryo matprasādopabṛṃhitaḥ // ViP_5,24.2

bhuktvā divyān mahābhogān bhaviṣyasi mahākule
jātismaro matprasādāt tato mokṣam avāpsyasi // ViP_5,24.3

parāśara uvāca:

ity uktaḥ praṇipatyeśaṃ jagatām acyutaṃ nṛpaḥ
guhāmukhād viniṣkrāntaḥ dadṛśe so 'lpakān narān // ViP_5,24.4

tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpas tapaḥ
naranārāyaṇasthānaṃ prayayau gandhamādanam // ViP_5,24.5

kṛṣṇo 'pi ghātayitvārim upāyena hi tadbalam
jagrāha mathurām etya hastyaśvasyandanojjvalam // ViP_5,24.6

ānīya cograsenāya dvāravatyāṃ nyavedayat
parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam // ViP_5,24.7

baladevo 'pi maitreya praśāntākhilavigrahaḥ
jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam // ViP_5,24.8

tato gopāṃś ca gopīś ca yathāpūrvam amitrajit
tathaivābhyavadat premṇā bahumānapuraḥsaram // ViP_5,24.9

kaiś cāpi saṃpariṣvaktaḥ kāṃścic ca pariṣasvaje
hāsyaṃ cakre samaṃ kaiścid gopair gopījanais tathā // ViP_5,24.10

priyāṇy anekāny avadan gopās tatra halāyudham
gopyaś ca premakupitāḥ procuḥ serṣyam athāparāḥ // ViP_5,24.11

gopyaḥ papracchur aparā nāgarījanavallabhaḥ
kaccid āste sukhaṃ kṛṣṇaś calatpremalavātmakaḥ // ViP_5,24.12

asmacceṣṭām apahasan na kaccit purayoṣitām
saubhāgyamānam adhikaṃ karoti kṣaṇasauhṛdaḥ // ViP_5,24.13

kaccit smarati naḥ kṛṣṇo gītānugamanaṃ kalam
apy asau mātaraṃ draṣṭuṃ sakṛd apy āgamiṣyati // ViP_5,24.14

atha vā kiṃ tadālāpair aparā kriyatāṃ kathā
yasyāsmābhir vinā tena vināsmākaṃ bhaviṣyati // ViP_5,24.15

pitā mātā tathā bhrātā bhartā bandhujanaś ca kim
na tyaktas tatkṛte 'smābhir akṛtajñadhvajo hi saḥ // ViP_5,24.16

D2 ins.:

saṃdeśaiḥ sāmamadhurair nāsmān smarati kutracit // ViP_5,24.16*45

tathāpi kaccid ālāpam ihāgamanasaṃśrayam
karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam // ViP_5,24.17

dāmodaraḥ sa govindaḥ purastrīsaktamānasaḥ
apetaprītir asmāsu durdarśaḥ pratibhāti naḥ // ViP_5,24.18

parāśara uvāca:

āmantritaḥ sa kṛṣṇeti punar dāmodareti ca
ruruduḥ sasvaraṃ gopyo hariṇā hṛtacetasaḥ // ViP_5,24.19

saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ
rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ // ViP_5,24.20

gopaiś ca pūrvavad rāmaḥ parihāsamanoramāḥ
kathāś cakāra reme ca saha tair vrajabhūmiṣu // ViP_5,24.21

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe caturviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

vane vicaratas tasya saha gopair mahātmanaḥ
mānuṣachadmarūpasya śeṣasya dharaṇībhṛtaḥ // ViP_5,25.1

niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ
upabhogārtham atyarthaṃ varuṇaḥ prāha vāruṇīm // ViP_5,25.2

abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ
anantasyopabhogāya tasya gaccha mude śubhe // ViP_5,25.3

ity uktā vāruṇī tena saṃnidhānam athākarot
vṛndāvanavanotpannakadambatarukoṭare // ViP_5,25.4

vicaran baladevo 'pi madirāgandham uttamam
āghrāya madirātarṣam avāpātha purātanam // ViP_5,25.5

tataḥ kadambāt sahasā madyadhārāṃ sa lāṅgalī
patantīṃ vīkṣya maitreya prayayau paramāṃ mudam // ViP_5,25.6

papau ca gopagopībhiḥ samaveto mudānvitaḥ
pragīyamāno lalitaṃ gītavādyaviśāradaiḥ // ViP_5,25.7

sa matto 'tyantagharmāmbhaḥkaṇikāmauktikojjvalaḥ
āgaccha yamune snātum icchāmīty āha vihvalaḥ // ViP_5,25.8

tasya vācaṃ nadī sā tu mattoktām avamanya vai
nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī // ViP_5,25.9

gṛhītvā tāṃ taṭe tena cakarṣa madavihvalaḥ
pāpe nāyāsi nāyāsi gamyatām icchayānyataḥ // ViP_5,25.10

sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimnagā
yatrāste balabhadro 'sau plāvayām āsa tad vanam // ViP_5,25.11

śarīriṇī tathopetya trāsavihvalalocanā
prasīdety abravīd rāmaṃ muñca māṃ musalāyudha // ViP_5,25.12

so 'bravīd avajānāsi mama śauryabale nadi
so 'haṃ tvāṃ halapātena vineṣyāmi sahasradhā // ViP_5,25.13

parāśara uvāca:

ity uktayātisaṃtrāsāt tayā nadyā prasāditaḥ
bhūbhāge plāvite tasmin mumoca yamunāṃ balaḥ // ViP_5,25.14

tataḥ snātasya vai kāntir ājagāma mahātmanaḥ
avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam // ViP_5,25.15

For 14c-15d, Ś2 marg. subst.:

tato vyamuñcad yamunāṃ yācito bhagavān balaḥ // ViP_5,25.15*46:1

vijagāha jalaṃ strībhiḥ karaura(kariṇī)bhir ivebharāṭ // ViP_5,25.15*46:2

kāmaṃ vihṛtya salilād uttīrṇāyāsitāmbare // ViP_5,25.15*46:3

bhūṣaṇāni mahārghāṇi dadau kāntiśubhāṃ srajam // ViP_5,25.15*46:4

varuṇaprahitāṃ cāsmai mālām amlānapaṅkajām
samudrābhe tathā vastre nīle lakṣmīr ayacchata // ViP_5,25.16

kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ
nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ // ViP_5,25.17

itthaṃ vibhūṣito reme tatra rāmas tadā vraje
māsadvayena yātaś ca punaḥ sa dvārakāṃ purīm // ViP_5,25.18

revatīṃ nāma tanayāṃ raivatasya mahīpateḥ
upayeme balas tasyāṃ jajñāte niśaṭholmukau // ViP_5,25.19

For 17-19, Ś2 subst.:

vasitvā vāsasī nīle mālām āmucyakāñcanīm // ViP_5,25.19*47:1

reje svalaṃkṛtilipto māhendra iva vāraṇaḥ // ViP_5,25.19*47:2

adyāpi dṛśyate rājan yamunākṛṣṭavartmanā // ViP_5,25.19*47:3

balasyānantavīryasya vīryaṃ sūcayatīva hi // ViP_5,25.19*47:4

evaṃ sarvā niśā yātā ekaiva ramaro ((remire)) vraje // ViP_5,25.19*47:5

rāmasyākṣiptacittasya mādhuryair vrajayoṣitām // ViP_5,25.19*47:6

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcaviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat
rukmī tasyābhavat putro rukmiṇī ca varāṅganā // ViP_5,26.1

rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī
na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe // ViP_5,26.2

dadau ca śiśupālāya jarāsaṃdhapracoditaḥ
bhīṣmako rukmiṇā sārdhaṃ rukmiṇīm uruvikramaḥ // ViP_5,26.3

vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ
bhīṣmakasya purīṃ jagmuḥ śiśupālapriyaiṣiṇaḥ // ViP_5,26.4

kṛṣṇo 'pi balabhadrādyair yādavair bahubhir vṛtaḥ
prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ cedibhūbhṛtaḥ // ViP_5,26.5

D3.4, G3 ins.:

antaḥpraviṣṭā rājānaḥ śatravaḥ pūrvam āgatāḥ // ViP_5,26.5*48:1

iti matvā tathā kṛṣṇo bahir vā samakalpayat // ViP_5,26.5*48:2

śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavān hariḥ
vipakṣabhāram āsajya rāmādyeṣv atha bandhuṣu // ViP_5,26.6

tataś ca pauṇḍrakaḥ śrīmān dantavakro vidūrathaḥ
śiśupālajarāsaṃdhaśālvādyāś ca mahībhṛtaḥ // ViP_5,26.7

kupitās te hariṃ hantuṃ cakrur udyogam uttamam
nirjitāś ca samāgamya rāmādyair yadupuṃgavaiḥ // ViP_5,26.8

kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam
kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇam abhidrutaḥ // ViP_5,26.9

hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam
nirjitaḥ pātitaś corvyāṃ līlayaiva sa cakriṇā // ViP_5,26.10

After 10 D6 ins.:

hantuṃ kṛtamatiḥ kṛṣṇo rukmiṇaṃ yuddhadurmadam // ViP_5,26.10*49

D6 cont.; while D5 ins. after 10:

praṇamya yācito brahma rukmiṇyā bhagavān hariḥ // ViP_5,26.10*50:1

eka eva mama bhrātā na hantavyas tvayādhunā // ViP_5,26.10*50:2

krodhaṃ niyamya deveśa bhrātṛbhikṣā pradīyatām // ViP_5,26.10*50:3

ity ukto 'sau pariṣvaktaḥ kṛṣṇenākliṣṭakarmaṇā // ViP_5,26.10*50:4

rukmī bhojakaṭaṃ nāma puraṃ kṛtvāvasat tadā // ViP_5,26.10*50:5

nirjitya rukmiṇaṃ samyag upayeme sa rukmiṇīm
rākṣasena vivāhena saṃprāptāṃ madhusūdanaḥ // ViP_5,26.11

tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān
jahāra śambaro yaṃ vai yo jaghāna ca śambaram // ViP_5,26.12

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaḍviṃśo 'dhyāyaḥ ]]

maitreya uvāca:

śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ mune
śambaraś ca mahāvīryaḥ pradyumnena kathaṃ hataḥ // ViP_5,27.1

Ed. Veṅk. ins.:

yas tenāpahṛtaḥ pūrvaṃ sa kathaṃ vijaghāna tam // ViP_5,27.1*51:1

etad vistarataḥ śrotum icchāmi sakalaṃ guro // ViP_5,27.1*51:2

parāśara uvāca:

ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt
mamaiṣa hanteti mune hṛtavān kālaśambaraḥ // ViP_5,27.2

hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave
kallolajanitāvarte sughore makarālaye // ViP_5,27.3

patitaṃ tatra caivaiko matsyo jagrāha bālakam
na mamāra ca tasyāpi jaṭharānaladīpitaḥ // ViP_5,27.4

matsyabandhaiś ca matsyo 'sau matsyair anyaiḥ saha dvija
ghātito 'suravaryāya śambarāya niveditaḥ // ViP_5,27.5

tasya māyāvatī nāma patnī sarvagṛheśvarī
kārayām āsa sūdānām ādhipatyam aninditā // ViP_5,27.6

dārite matsyajaṭhare dadṛśe sātiśobhanam
kumāraṃ manmathataror dagdhasya prathamāṅkuram // ViP_5,27.7

ko 'yaṃ katham ayaṃ matsyajaṭharaṃ samupāgataḥ
ity evaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ // ViP_5,27.8

ayaṃ samastajagataḥ sūtisaṃhārakarmaṇaḥ
śambareṇa hṛto viṣṇos tanayaḥ sūtikāgṛhāt // ViP_5,27.9

kṣiptaḥ samudre matsyena nigīrṇas te vaśaṃ gataḥ
nararatnam idaṃ subhru visrabdhā paripālaya // ViP_5,27.10

parāśara uvāca:

nāradenaivam uktā sā pālayām āsa taṃ śiśum
bālyād evātirāgeṇa rūpātiśayamohitā // ViP_5,27.11

sa yadā yauvanābhogabhūṣito 'bhūn mahāmune
sābhilāṣā tadā sā tu babhūva gajagāminī // ViP_5,27.12

māyāvatī dadau cāsmai māyāḥ sarvā mahātmane
pradyumnāyānurāgāndhā tannyastahṛdayekṣaṇā // ViP_5,27.13

For 5,26.1a-5,27.13b Ś2 substitutes:

antrāntare bhīṣmakasya dākṣiṇyā tasya bhūpateḥ // ViP_5,27.13*52:1

śuśrāva rukmiṇīṃ kṛṣṇaḥ kanyāṃ rūpeṇa viśrutām // ViP_5,27.13*52:2

sāpi śuśrāva kaṃsāriṃ kṛṣṇaṃ kamalalocanam // ViP_5,27.13*52:3

abhilāṣarasodāraṃ kim apy āste manas tayoḥ // ViP_5,27.13*52:4

bhīṣmakasyātmajo rukmī bhujaśālī raṇotkaṭaḥ // ViP_5,27.13*52:5

vīro bibharti yaḥ spardhāṃ bhuvi bhārgavabhīṣmayoḥ // ViP_5,27.13*52:6

anujāṃ rukmiṇīṃ dṛptaḥ sa kṛṣṇenārthitaḥ sadā // ViP_5,27.13*52:7

na dadau kaṃsadāso 'yam iti dveṣād udāharat // ViP_5,27.13*52:8

tato jarāsandhagirā śiśupālāya bhūbhuje // ViP_5,27.13*52:9

tāṃ dattam udyayau putrīṃ bhīṣmakaḥ putrasaṃmate // ViP_5,27.13*52:10

vasudevas vasuḥ putraḥ śiśupālo 'tha tatpurīm // ViP_5,27.13*52:11

kṛṣṇādibhir vṛṣṇivīrair varayātrānimantritaiḥ // ViP_5,27.13*52:12

dantavakrajarāsandhamukhyaiś ca saha rājabhiḥ // ViP_5,27.13*52:13

sa vivāhotsave prāyād bhīṣmakeṇābhipūjitaḥ // ViP_5,27.13*52:14

bhavānīpūjitavyagrāṃ tatra locanacandrikām // ViP_5,27.13*52:15

dadarśa rukmiṇīṃ kṛṣṇaḥ kṛṣṇasārāyatekṣaṇām // ViP_5,27.13*52:16

dṛṣṭvā tām atha vaikuṇṭhaḥ sotkaṇṭhāṃ manmathākulaḥ // ViP_5,27.13*52:17

jahāra paśyatāṃ nṝṇāṃ sahasā bhīṣmakātmajām // ViP_5,27.13*52:18

na hatvā malinācāraṃ kṛṣṇaṃ durnayakāriṇam // ViP_5,27.13*52:19

svapuraṃ samupeṣyāmi vīravrataparicyutaḥ // ViP_5,27.13*52:20

ity uktvā ratham āruhya vīrair anugato nṛpaḥ // ViP_5,27.13*52:21

vātoddhūtapatākāgraḥ sa yayau nādayan diśaḥ // ViP_5,27.13*52:22

dūrād āyāntam ālokya rathastho rukmiṇīsakhaḥ // ViP_5,27.13*52:23

tasthau hariḥ parāvṛttya karṇāntākṛṣṭakārmukaḥ // ViP_5,27.13*52:24

divyāstravarṣiṇaḥ śauricchittvā sarvāyudhāny atha // ViP_5,27.13*52:25

rukmiṇaṃ tīvranārācair vivyādha hṛdaye nimiḥ // ViP_5,27.13*52:26

mūrcchite patite tasmin vidrute rājamaṇḍale // ViP_5,27.13*52:27

rarakṣa śaurir dayayā rukmiṇāṃ rukmiṇīgirā // ViP_5,27.13*52:28

yāte dvāravatīṃ kṛṣṇe vinivṛtteṣu vṛṣṇiṣu // ViP_5,27.13*52:29

kuṇḍinākhyaṃ puraṃ rukmī praviveśa na lajjayā // ViP_5,27.13*52:30

pratijayāparityaktaḥ puraḥ saṃvidadhe puram // ViP_5,27.13*52:31

puraṃ bhojakaṭaṃ nāma mānabhaṅgaṃ vicintayan // ViP_5,27.13*52:32

jayaśriyam ivādāya śriyaṃ mūrtyantarāgatām // ViP_5,27.13*52:33

kāmas tu vāsudevāṃśo dagdhaḥ prākchūdramanyunā // ViP_5,27.13*52:34

dehopapattaye bhūyas tam eva pratyapadyata // ViP_5,27.13*52:35

sa eva xx vaidarbhyāṃ kṛṣṇavīryasamudbhavaḥ // ViP_5,27.13*52:36

pradyumna iti vikhyātaḥ arvato navamaḥ pituḥ // ViP_5,27.13*52:37

taṃ śambaraḥ kālarūpī hṛtvā tokam anirdiśam // ViP_5,27.13*52:38

sa viditvātmanaḥ śatruṃ prāsyodanvaty agād gṛham // ViP_5,27.13*52:39

taṃ nirjagāra balavān mīnaḥ so 'py aparaiḥ saha // ViP_5,27.13*52:40

vṛto jālena mahatā gṛhīto matsyajīvibhiḥ // ViP_5,27.13*52:41

taṃ śambarāya kaivartā upājahur upāyanam // ViP_5,27.13*52:42

sūdā mahānasaṃ nītvā vidyan svadhitinā drutam // ViP_5,27.13*52:43

dṛṣṭvā tad udare bālaṃ māyāvatyai nyavedayan // ViP_5,27.13*52:44

nārado 'kathayat sarvaṃ tasyāḥ śaṅkitacetasaḥ // ViP_5,27.13*52:45

bālasya tattvam utpattiṃ matsyodaraniveśanam // ViP_5,27.13*52:46

sā ca kāmasya vai patnī ratir nāma yaśasvinī // ViP_5,27.13*52:47

patyur nirdagdhadehasya dehotpattiṃ pratīkṣitī // ViP_5,27.13*52:48

nirūpitā śambareṇa sā sūpaudanasādhane // ViP_5,27.13*52:49

kāmadevaṃ śiśuṃ buddhvā cakre snehaṃ tadārbhake // ViP_5,27.13*52:50

nātidīrgheṇa kālena sa kārṣṇī rūḍhayauvanaḥ // ViP_5,27.13*52:51

janayām āsa nārīṇāṃ vīkṣantīnāṃ suvibhramam // ViP_5,27.13*52:52

prasajjantīṃ tu tām āha sa kārṣṇiḥ kamalekṣaṇām
mātṛbhāvām apāhāya kim evaṃ vartase 'nyathā // ViP_5,27.14

sā cāsmai kathayām āsa na putras tvaṃ mameti vai
tanayaṃ tvām ayaṃ viṣṇor hṛtavān kālaśambaraḥ // ViP_5,27.15

kṣiptaḥ samudre matsyasya saṃprāpto jaṭharān mayā
sā tu roditi te mātā kāntādyāpy ativatsalā // ViP_5,27.16

parāśara uvāca:

ity uktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat
krodhākulīkṛtamanā yuyudhe ca mahābalaḥ // ViP_5,27.17

hatvā sainyam aśeṣaṃ tu tasya daityasya mādhaviḥ
saptamāyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm // ViP_5,27.18

tayā jaghāna taṃ daityaṃ māyayā kālaśambaram
utpatya ca tayā sārdham ājagāma pitur gṛham // ViP_5,27.19

antaḥpure nipatitaṃ māyāvatyā samanvitam
taṃ dṛṣṭvā kṛṣṇasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ // ViP_5,27.20

rukmiṇī cāvadat premṇā sāsradṛṣṭir aninditā
dhanyāyā khalv ayaṃ putro vartate navayauvane // ViP_5,27.21

asmin vayasi putro me pradyumno yadi jīvati
sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā // ViP_5,27.22

athavā yādṛśaḥ sneho mama yādṛg vapus tava
harer apatyaṃ suvyaktaṃ bhavān vatsa bhaviṣyati // ViP_5,27.23

parāśara uvāca:

etasminn antare prāptaḥ saha kṛṣṇena nāradaḥ
antaḥpuracarāṃ devīṃ rukmiṇīṃ prāha harṣayan // ViP_5,27.24

eṣa te tanayaḥ subhru hatvā śambaram āgataḥ
hṛto yenābhavad bālo bhavatyāḥ sūtikāgṛhāt // ViP_5,27.25

iyaṃ māyāvatī bhāryā tanayasyāsya te satī
śambarasya na bhāryeyaṃ śrūyatām atra kāraṇam // ViP_5,27.26

manmathe tu gate nāśaṃ tadudbhavaparāyaṇā
śambaraṃ mohayām āsa māyārūpeṇa rūpiṇī // ViP_5,27.27

vihārādyupabhogeṣu rūpaṃ māyāmayaṃ śubham
darśayām āsa daityasya tasyeyaṃ madirekṣaṇā // ViP_5,27.28

kāmo 'vatīrṇaḥ putras te tasyeyaṃ dayitā ratiḥ
viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā // ViP_5,27.29

tato harṣasamāviṣṭā rukmiṇī keśavas tathā
nagarī ca samastā sā sādhu sādhv ity abhāṣata // ViP_5,27.30

ciranaṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm
avāpa vismayaṃ sarvo dvāravatyāṃ janas tadā // ViP_5,27.31

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptaviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca vīryavān
suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param // ViP_5,28.1

cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam
rukmiṇy ajanayat putrān kanyāṃ cārumatīṃ tathā // ViP_5,28.2

anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ
kālindī mitravindā ca satyā nāgnajitī tathā // ViP_5,28.3

devī jāmbavatī cāpi rohiṇī kāmarūpiṇī
madrarājasutā cānyā suśīlā śīlamaṇḍanā // ViP_5,28.4

sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī
ṣoḍaśāsan sahasrāṇi strīṇām anyāni cakriṇaḥ // ViP_5,28.5

D3 ins., G3 ins. after 6ab:

pradyumnaḥ prathamas teṣāṃ sarveṣāṃ rukmiṇīsutaḥ // ViP_5,28.5*53

pradyumno 'pi mahāvīryo rukmiṇas tanayāṃ śubhām
svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ // ViP_5,28.6

tasyām asyābhavat putro mahābalaparākramaḥ
aniruddho raṇe ruddho vīryodadhir ariṃdamaḥ // ViP_5,28.7

tasyāpi rukmiṇaḥ pautrīṃ varayām āsa keśavaḥ
dauhitrāya dadau rukmī tāṃ spardhann api śauriṇā // ViP_5,28.8

tasyā vivāhe rāmādyā yādavā hariṇā saha // ViP_5,28.9ab

T3, ed. Veṅk. ins.:

kalyāṇārthaṃ tataḥ sarve ye cānye bhūbhṛtas tathā // ViP_5,28.9ab*54

rukmiṇo nagaraṃ jagmur nāmnā bhojakaṭaṃ dvija // ViP_5,28.9cd

vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ
kaliṅgarājapramukhā rukmiṇaṃ vākyam abruvan // ViP_5,28.10

anakṣajño halī dyūte tathāsya vyasanaṃ mahat
na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute // ViP_5,28.11

parāśara uvāca:

tatheti tān āha nṛpān rukmī balasamanvitaḥ
sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā // ViP_5,28.12

sahasram ekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ
dvitīye 'pi paṇe cānyat sahasraṃ rukmiṇā jitaḥ // ViP_5,28.13

tato daśasahasrāṇi niṣkāṇāṃ paṇam ādade
balabhadro 'jayat tāni rukmī dyūtavidāṃ varaḥ // ViP_5,28.14

tato jahāsa svanavat kaliṅgādhipatir dvija
dantān vidarśayan mūḍho rukmī cāha madoddhataḥ // ViP_5,28.15

avidyo 'yaṃ mayā dyūte baladevaḥ parājitaḥ
mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān // ViP_5,28.16

dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam
rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ // ViP_5,28.17

tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ
glahaṃ jagrāha rukmī ca tadarthe 'kṣān apātayat // ViP_5,28.18

ajayad baladevas taṃ prāhoccais taṃ jitaṃ mayā
mayeti rukmī prāhoccair alīkoktair alaṃ bala // ViP_5,28.19

tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ
evaṃ tvayā ced vijitaṃ mayā na vijitaṃ katham // ViP_5,28.20

parāśara uvāca:

athāntarikṣe vāg uccaiḥ prāha gambhīranādinī
baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ // ViP_5,28.21

jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā
anuktvāpi vacaḥ kiṃcit kṛtaṃ bhavati karmaṇā // ViP_5,28.22

tato balaḥ samutthāya kopasaṃraktalocanaḥ
jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ // ViP_5,28.23

kaliṅgarājaṃ cādāya visphurantaṃ balād balaḥ
babhañja dantān kupito yaiḥ prakāśaṃ jahāsa saḥ // ViP_5,28.24

ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ
jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ // ViP_5,28.25

tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvija
tad rājamaṇḍalaṃ sarvaṃ babhūva kupite bale // ViP_5,28.26

balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ
novāca kiṃcin maitreya rukmiṇībalayor bhayāt // ViP_5,28.27

tato 'niruddham ādāya kṛtodvāhaṃ dvijottama
dvārakām ājagāmātha yaducakraṃ sa keśavaḥ // ViP_5,28.28

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭāviṃśo 'dhyāyaḥ ]]

parāśara uvāca:

dvāravatyāṃ tataḥ śauriṃ śakras tribhuvaneśvaraḥ
ājagāmātha maitreya mattairāvatapṛṣṭhagaḥ // ViP_5,29.1

praviśya dvārakāṃ so 'tha sametya hariṇā tataḥ
kathayām āsa daityasya narakasya viceṣṭitam // ViP_5,29.2

tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā
praśamaṃ sarvaduḥkhāni nītāni madhusūdana // ViP_5,29.3

tapasvijananāśāya so 'riṣṭo dhenukas tathā
pravṛtto yas tathā keśī te sarve nihatās tvayā // ViP_5,29.4

kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī
nāśaṃ nītās tvayā sarve ye 'nye jagadupadravāḥ // ViP_5,29.5

yuṣmaddordaṇḍasadbuddhiparitrāte jagattraye
yajviyajñāṃśasaṃprāptyā tṛptiṃ yānti divaukasaḥ // ViP_5,29.6

so 'haṃ sāmpratam āyāto yannimittaṃ janārdana
tac chrutvā tatpratīkāraprayatnaṃ kartum arhasi // ViP_5,29.7

bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ
karoti sarvabhūtānām upaghātam ariṃdama // ViP_5,29.8

devasiddhāsurādīnāṃ nṛpāṇāṃ ca janārdana
hṛtvā hi so 'suraḥ kanyā rurodha nijamandire // ViP_5,29.9

chatraṃ yat salilasrāvi taj jahāra pracetasaḥ
mandarasya tathā śṛṅgaṃ hṛtavān maṇiparvatam // ViP_5,29.10

amṛtasrāviṇī divye manmātuḥ kṛṣṇa kuṇḍale
jahāra so 'suro 'dityā vāñchaty airāvataṃ gajam // ViP_5,29.11

durnītam etad govinda mayā tasya tavoditam
yad atra pratikartavyaṃ tat svayaṃ parimṛśyatām // ViP_5,29.12

parāśara uvāca:

iti śrutvā smitaṃ kṛtvā bhagavān devakīsutaḥ
gṛhītvā vāsavaṃ haste samuttasthau varāsanāt // ViP_5,29.13

Ś1,D2.5 ins.:

cintayām āsa ca vibhur manasā pannagāśanam // ViP_5,29.13*55

saṃcintitam upāruhya garuḍaṃ gaganecaram
satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram // ViP_5,29.14

āruhyairāvataṃ nāgaṃ śakro 'pi tridiśālayam
tato jagāma maitreya paśyatāṃ dvārakaukasām // ViP_5,29.15

prāgjyotiṣapurasyāsīt samantāc chatayojanam
ācitā mauravaiḥ pāśaiḥ kṣurāntair bhūr dvijottama // ViP_5,29.16

tāṃś ciccheda hariḥ pāśān kṣiptvā cakraṃ sudarśanam
tato muruḥ samuttasthau taṃ jaghāna ca keśavaḥ // ViP_5,29.17

muros tu tanayān sapta sahasrāṃs tāṃs tato hariḥ
cakradhārāgninirdagdhāṃś cakāra śalabhān iva // ViP_5,29.18

hatvā muruṃ hayagrīvaṃ tathā pañcajanaṃ dvija
prāgjyotiṣapuraṃ dhīmāṃs tvarāvān samupādravat // ViP_5,29.19

narakeṇāsya tatrābhūn mahāsainyena saṃyugaḥ
kṛṣṇasya yatra govindo jaghne daityān sahasraśaḥ // ViP_5,29.20

śastrāstravarṣaṃ muñcantaṃ taṃ bhaumaṃ narakaṃ balī
kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā // ViP_5,29.21

hate tu narake bhūmir gṛhītvāditikuṇḍale
upatasthe jagannāthaṃ vākyaṃ cedam athābravīt // ViP_5,29.22

yadāham uddhṛtā nātha tvayā sūkaramūrtinā
tvatsparśasaṃbhavaḥ putras tadāyaṃ mayy ajāyata // ViP_5,29.23

so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ
gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim // ViP_5,29.24

bhārāvataraṇārthāya mamaiva bhagavān imam
aṃśena lokam āyātaḥ prasādasumukhaḥ prabho // ViP_5,29.25

tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'pyayaḥ
jagatāṃ tvaṃ jagadrūpaḥ stūyate 'cyuta kiṃ tava // ViP_5,29.26

vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavān yadā
sarvabhūtātmabhūtasya stūyate tava kiṃ tadā // ViP_5,29.27

paramātmā tvam ātmā ca bhūtātmā cāvyayo bhavān
yadā tadā stutir nāsti kimarthā te pravartate // ViP_5,29.28

prasīda sarvabhūtātman narakeṇa kṛtaṃ hi yat
tat kṣamyatām adoṣāya tvatsutaḥ sa nipātitaḥ // ViP_5,29.29

parāśara uvāca:

tatheti coktvā dharaṇīṃ bhagavān bhūtabhāvanaḥ
ratnāni narakāvāsāj jagrāha munisattama // ViP_5,29.30

kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ
śatādhikāni dadṛśe sahasrāṇi mahāmune // ViP_5,29.31

caturdaṃṣṭrān gajāṃś cogrān ṣaṭsahasrān sa dṛṣṭavān
kāmbojānāṃ tathāśvānāṃ niyutāny ekaviṃśatim // ViP_5,29.32

kanyās tāś ca tathā nāgāṃs tāṃś cāśvān dvārakāṃ purīm
preṣayām āsa govindaḥ sadyo narakakiṃkaraiḥ // ViP_5,29.33

dadṛśe vāruṇaṃ chatraṃ tathaiva maṇiparvatam
āropayām āsa harir garuḍe patageśvare // ViP_5,29.34

āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān
adityāḥ kuṇḍale dātuṃ jagāma tridivālayam // ViP_5,29.35

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekonatriṃśo 'dhyāyaḥ ]]

parāśara uvāca:

garuḍo vāruṇaṃ chatraṃ tathaiva maṇiparvatam
sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahan yayau // ViP_5,30.1

tataḥ śaṅkham upādhmāsīt svargadvāragato hariḥ
upatasthus tato devāḥ sārghyapātrā janārdanam // ViP_5,30.2

sa devair arcitaḥ kṛṣṇo devamātur niveśanam
sitābhraśikharākāraṃ praviśya dadṛśe 'ditim // ViP_5,30.3

sa tāṃ praṇamya śakreṇa saha te kuṇḍalottame
dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ // ViP_5,30.4

tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim
tuṣṭāvāditir avyagrā kṛtvā tatpravaṇaṃ manaḥ // ViP_5,30.5

aditir uvāca:

namas te puṇḍarīkākṣa bhaktānām abhayaṃkara
sanātanātman sarvātman bhūtātman bhūtabhāvana // ViP_5,30.6

praṇetā manaso buddher indriyāṇāṃ guṇātmaka
triguṇātīta nirdvandva śuddha sarvahṛdisthita // ViP_5,30.7

sitadīrghādiniḥśeṣakalpanāparivarjita
janmādibhir asaṃspṛṣṭa svapnādiparivarjita // ViP_5,30.8

saṃdhyā rātrir aho bhūmir gaganaṃ vāyur ambu ca
hutāśano mano buddhir bhūtādis tvaṃ tathācyuta // ViP_5,30.9

sṛṣṭisthitivināśānāṃ kartā kartṛpatir bhavān
brahmaviṣṇuśivākhyābhir ātmamūrtibhir īśvara // ViP_5,30.10

devā yakṣās tathā daityā rākṣasāḥ siddhapannagāḥ
kūṣmāṇḍāś ca piśācāś ca gandharvā manujās tathā // ViP_5,30.11

paśavo mṛgāḥ pataṃgāś ca tathaiva ca sarīsṛpāḥ // ViP_5,30.12ab

for 12ab Ś2,D7 subst.:

paśava uragā mīnā mṛgāś ca vanajātayaḥ // ViP_5,30.12ab*56:1

kīṭāś caiva pataṅgāś ca tathaiva ca sarīsṛpāḥ // ViP_5,30.12ab*56:2

vṛkṣagulmalatāvallīsamastatṛṇajātayaḥ // ViP_5,30.12cd

sthūlā madhyās tathā sūkṣmāḥ sūkṣmāt sūkṣmatarāś ca ye
dehabhedā bhavān sarve ye kecit pudgalāśrayāḥ // ViP_5,30.13

māyā taveyam ajñātaparamārthātimohinī
anātmany ātmavijñānaṃ yayā mūḍho nirudhyate // ViP_5,30.14

V ins.:

asve svam iti bhāvo 'tra yat puṃsām upajāyate // ViP_5,30.14*57

ahaṃ mameti bhāvo 'tra yat puṃsām abhijāyate
saṃsāramātur māyāyās tavaitan nātha ceṣṭitam // ViP_5,30.15

yaiḥ svadharmaparair nātha narair ārādhito bhavān
te taranty akhilām etāṃ māyām ātmavimuktaye // ViP_5,30.16

brahmādyāḥ sakalā devā manuṣyāḥ paśavas tathā
viṣṇumāyāmahāvartamohāndhatamasā vṛtāḥ // ViP_5,30.17

ārādhya tvām abhīpsante kāmān ātmabhavakṣayam
yad ete puruṣā māyā saiveyaṃ bhagavaṃs tava // ViP_5,30.18

mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca
ārādhito na mokṣāya māyāvilasitaṃ hi tat // ViP_5,30.19

kaupīnācchādanaprāyā vāñchā kalpadrumād api
jāyate yad apuṇyānāṃ so 'parādhaḥ svadoṣajaḥ // ViP_5,30.20

tat prasīdākhilajaganmāyāmohakarāvyaya
ajñānaṃ jñānasadbhāvabhūtaṃ bhūteśa nāśaya // ViP_5,30.21

namas te cakrahastāya śārṅgahastāya te namaḥ
gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ // ViP_5,30.22

etat paśyāmi te rūpaṃ sthūlacihnopalakṣitam
na jānāmi paraṃ yat te prasīda parameśvara // ViP_5,30.23

parāśara uvāca:

adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim
mātā devi tvam asmākaṃ prasīda varadā bhava // ViP_5,30.24

aditir uvāca:

evam astu yathecchā te tvam aśeṣaiḥ surāsuraiḥ
ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi // ViP_5,30.25

parāśara uvāca:

tato 'nantaram evāsya śakrāṇīsahitāditim
satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ // ViP_5,30.26

aditir uvāca:

matprasādān na te subhru jarā vairūpyam eva ca
bhaviṣyaty anavadyāṅgī sarvakālaṃ bhaviṣyasi // ViP_5,30.27

parāśara uvāca:

adityā tu kṛtānujño devarājo janārdanam
yathāvat pūjayām āsa bahumānapuraḥsaram // ViP_5,30.28

D3.4,T1,G2, ed. Veṅk. ins.:

śacī ca satyabhāmāyai pārijātasya puṣpakam // ViP_5,30.28*58:1

na dadau mānuṣīṃ matvā svayaṃ puṣpair alaṃkṛtā // ViP_5,30.28*58:2

tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān
devodyānāni hṛdyāni nandanādīni sattama // ViP_5,30.29

dadarśa ca sugandhāḍhyaṃ mañjarīpuṣpadhāriṇam
śaityāhlādakaraṃ tāmrabālapallavaśobhitam // ViP_5,30.30

mathyamāne 'mṛte jātaṃ jātarūpopamatvacam
pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ // ViP_5,30.31

T3, ed. Veṅk. ins.:

tutoṣa paramaprītyā tarurājam anuttamam // ViP_5,30.31*59

taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottama
kasmān na dvārakām eṣa nīyate kṛṣṇa pādapaḥ // ViP_5,30.32

yadi te tad vacaḥ satyaṃ satyātyarthaṃ priyeti me
madgehaniṣkuṭārthāya tad ayaṃ nīyatāṃ taruḥ // ViP_5,30.33

na me jāmbavatī tādṛg abhīṣṭā na ca rukmiṇī
satye yathā tvam ity uktaṃ tvayā kṛṣṇāsakṛt priyam // ViP_5,30.34

satyaṃ tad yadi govinda nopacārakṛtaṃ tava
tad astu pārijāto 'yaṃ mama gehavibhūṣaṇam // ViP_5,30.35

bibhratī pārijātasya keśapakṣeṇa mañjarīm
sapatnīnām ahaṃ madhye śobheyam iti kāmaye // ViP_5,30.36

G1 ins.:

tathā xxx kā bhūtvā ratim utpādayāmi te // ViP_5,30.36*60:1

rugmiṇīprabhṛtibhyas te devībhyaś cātisundarī // ViP_5,30.36*60:2

etena pārijātena bhavāmi tava karmaṇā // ViP_5,30.36*60:3

yathāhaṃ mādhava vibho tathā mām adhikāṃ kuru // ViP_5,30.36*60:4

parāśara uvāca:

ity uktaḥ sa prahasyaināṃ pārijātaṃ garutmati
āropayām āsa haris tam ūcur vanarakṣiṇaḥ // ViP_5,30.37

bho śacī devarājasya mahiṣī tatparigraham
pārijātaṃ na govinda hartum arhasi pādapam // ViP_5,30.38

ed. Veṅk. ins.:

utpanno devarājāya dattaḥ so 'pi dadau punaḥ // ViP_5,30.38*61:1

mahiṣyai sumahābhāga devyai śacyai kutūhalāt // ViP_5,30.38*61:2

śacīvibhūṣaṇārthāya devair amṛtamanthane
utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi // ViP_5,30.39

devarājo mukhaprekṣo yasyās tasyāḥ parigraham
mauḍhyāt prārthayase kṣemī gṛhītvainaṃ hi ko vrajet // ViP_5,30.40

avaśyam asya devendro niṣkṛtiṃ kṛṣṇa yāsyati
vajrodyatakaraṃ śakram anuyāsyanti cāmarāḥ // ViP_5,30.41

tad alaṃ sakalair devair vigraheṇa tavācyuta
vipākakaṭu yat karma tan na śaṃsanti paṇḍitāḥ // ViP_5,30.42

parāśara uvāca:

ity ukte tair uvācaitān satyabhāmātikopinī
kā śacī pārijātasya ko vā śakraḥ surādhipaḥ // ViP_5,30.43

sāmānyaḥ sarvalokānāṃ yady eṣo 'mṛtamanthane
samutpannaḥ surāḥ kasmād eko gṛhṇāti vāsavaḥ // ViP_5,30.44

yathā sudhā yathaivendur yathā śrīr vanarakṣiṇaḥ
sāmānyaḥ sarvalokasya pārijātas tathā drumaḥ // ViP_5,30.45

bhartṛbāhumahāgarvād ruṇaddhy enam atho śacī
tat kathyatām alaṃ kṣāntyā satyā hārayati drumam // ViP_5,30.46

kathyatāṃ ca drutaṃ gatvā paulomyā vacanaṃ mama
satyabhāmā vadaty etad iti garvoddhatākṣaram // ViP_5,30.47

yadi tvaṃ dayitā bhartur yadi vaśyaḥ patis tava
madbhartur harato vṛkṣaṃ tat kāraya nivāraṇam // ViP_5,30.48

jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram
pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te // ViP_5,30.49

parāśara uvāca:

ity uktā rakṣiṇo gatvā śacyā ūcur yathoditam
śacī cotsāhayām āsa tridaśādhipatiṃ patim // ViP_5,30.50

tataḥ samastadevānāṃ sainyaiḥ parivṛto harim
prayayau pārijātārtham indro yodhayituṃ dvija // ViP_5,30.51

tataḥ parighanistriṃśagadāśūlavarāyudhāḥ
babhūvus tridaśāḥ sajjāḥ śakre vajrakare sthite // ViP_5,30.52

tato nirīkṣya govindo nāgarājopari sthitam
śakraṃ devaparīvāraṃ yuddhāya samupasthitam // ViP_5,30.53

cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan
mumoca ca śaravrātaṃ sahasrāyutasaṃmitam // ViP_5,30.54

tato diśo nabhaś caiva dṛṣṭvā śaraśatācitam
mumucus tridaśāḥ sarve astraśastrāṇy anekaśaḥ // ViP_5,30.55

ekaikaṃ śastram astraṃ ca devair muktaṃ sahasradhā
ciccheda līlayaiveśo jagatāṃ madhusūdanaḥ // ViP_5,30.56

pāśaṃ salilarājasya samākṛṣyoragāśanaḥ
cakāra khaṇḍaśaś cañcvā bālapannagadehavat // ViP_5,30.57

yamena prahitaṃ daṇḍaṃ gadāvikṣepakhaṇḍitam
pṛthivyāṃ pātayām āsa bhagavān devakīsutaḥ // ViP_5,30.58

śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ
cakāra śaurir arkaṃ ca dṛṣṭidṛṣṭaṃ hataujasam // ViP_5,30.59

nīto 'gniḥ śataśo bāṇair drāvitā vasavo diśaḥ
cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ // ViP_5,30.60

sādhyā viśve ca maruto gandharvāś caiva sāyakaiḥ
śārṅgeṇa preritair astā vyomni śālmalitūlavat // ViP_5,30.61

garutmān api vaktreṇa pakṣābhyāṃ nakharāṅkuraiḥ
bhakṣayaṃs tāḍayan devān dārayaṃś ca cacāra vai // ViP_5,30.62

tataḥ śarasahasreṇa devendramadhusūdanau
parasparaṃ vavarṣāte dhārābhir iva toyadau // ViP_5,30.63

airāvatena garuḍo yuyudhe tatra saṃkule
devaiḥ samastair yuyudhe śakreṇa ca janārdanaḥ // ViP_5,30.64

chinneṣv aśeṣabāṇeṣu śastreṣv astreṣu ca tvaran
jagrāha vāsavo vajraṃ kṛṣṇaś cakraṃ sudarśanam // ViP_5,30.65

tato hāhākṛtaṃ sarvaṃ trailokyaṃ dvijasattama
vajracakradharau dṛṣṭvā devarājajanārdanau // ViP_5,30.66

kṣiptaṃ vajram athendreṇa jagrāha bhagavān hariḥ
na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt // ViP_5,30.67

praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam
satyabhāmābravīd vīraṃ palāyanaparāyaṇam // ViP_5,30.68

trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam
pārijātasragābhogā tvām upasthāsyate śacī // ViP_5,30.69

kīdṛśaṃ devarājyaṃ te pārijātasragujjvalām
apaśyato yathā pūrvaṃ praṇayābhyāgatāṃ śacīm // ViP_5,30.70

alaṃ śakra prayātena na vrīḍāṃ gantum arhasi
nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ // ViP_5,30.71

patigarvāvalepena bahumānapuraḥsaram
na dadarśa gṛhāyātām upacāreṇa māṃ śacī // ViP_5,30.72

strītvād agurucittāhaṃ svabhartṛślāghanāparā
tataḥ kṛtavatī śakra bhavatā saha vigraham // ViP_5,30.73

tad alaṃ pārijātena parasvena hṛtena naḥ
rūpeṇa garvitā sā tu bhartrā strī kā na garvitā // ViP_5,30.74

parāśara uvāca:

ity ukto vai nivavṛte devarājas tayā dvija
prāha cainām alaṃ caṇḍi sakhi khedātivistaraiḥ // ViP_5,30.75

na cāpi sargasaṃhārasthitikartākhilasya yaḥ
jitasya tena me vrīḍā jāyate viśvarūpiṇā // ViP_5,30.76

yasmiñ jagat sakalam etad anādimadhye yasmād yataś ca na bhaviṣyati sarvabhūtāt
tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya // ViP_5,30.77

sakalabhuvanasūtir mūrtir asyāṇusūkṣmā viditasakalavedyair jñāyate yasya nānyaiḥ
tam ajam akṛtam īśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ // ViP_5,30.78

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe triṃśo 'dhyāyaḥ ]]

parāśara uvāca:

saṃstuto bhagavān itthaṃ devarājena keśavaḥ
prahasya bhāvagambhīram uvācendraṃ dvijottama // ViP_5,31.1

bhagavān uvāca:

devarājo bhavān indro vayaṃ martyā jagatpate
kṣantavyaṃ bhavataivaitad aparādhakṛtaṃ mama // ViP_5,31.2

pārijātataruś cāyaṃ nīyatām ucitāspadam
gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt // ViP_5,31.3

vajraṃ cedaṃ gṛhāṇa tvaṃ yad grastaṃ prahitaṃ tvayā
tavaivaitat praharaṇaṃ śakra vairividāraṇam // ViP_5,31.4

śakra uvāca:

vimohayasi mām īśa martyo 'ham iti kiṃ vadan
jānīmas tvāṃ bhagavato na tu sūkṣmavido vayam // ViP_5,31.5

yo 'si so 'si jagattrāṇapravṛttau nātha saṃsthitaḥ
jagataḥ śalyaniṣkarṣaṃ karoṣy asurasūdana // ViP_5,31.6

nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm
martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi // ViP_5,31.7

D3.4,T,G1.3,M3,ed. Veṅk. ins.:

devadeva jagannātha kṛṣṇa viṣṇo mahābhuja // ViP_5,31.7*62:1

śaṅkhacakragadāpāṇe śārṅgāsidhara mādhava // ViP_5,31.7*62:2

parāśara uvāca:

tathety uktvā ca devendram ājagāma bhuvaṃ hariḥ
prasaktaiḥ siddhagandharvaiḥ stūyamānaḥ surarṣibhiḥ // ViP_5,31.8

D5 ins. after 7, whereas Ś2,D7 ins. after 8:

āgamiṣyati deveśa svayam eva triviṣṭapam // ViP_5,31.8*63

tataḥ śaṅkham upādhmāya dvārakopari saṃsthitaḥ
harṣam utpādayām āsa dvārakāvāsināṃ dvija // ViP_5,31.9

avatīryātha garuḍāt satyabhāmāsahāyavān
niṣkuṭe sthāpayām āsa pārijātaṃ mahātarum // ViP_5,31.10

yam abhyetya janaḥ sarvo jātiṃ smarati paurvikīm
vāsyate yasya puṣpotthagandhenorvī triyojanam // ViP_5,31.11

tatas te yādavāḥ sarve dehabandhān amānuṣān
dadṛśuḥ pādape tasmin kurvato mukhadarśanam // ViP_5,31.12

kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam
striyaś ca kṛṣṇo jagrāha narakasya parigrahān // ViP_5,31.13

D3.4,T1,G2-3,ed. ins. after 13ab:

vibhajya pradadau kṛṣṇo bāndhavānāṃ mahāmatiḥ // ViP_5,31.13*64

tataḥ kāle śubhe prāpte upayeme janārdanaḥ
tāḥ kanyā narakeṇāsan sarvato yāḥ samāhṛtāḥ // ViP_5,31.14

ekasminn eva govindaḥ kāle tāsāṃ mahāmune
jagrāha vidhivat pāṇīn pṛthaggeheṣu dharmataḥ // ViP_5,31.15

ṣoḍaśastrīsahasrāṇi śatam ekaṃ tathādhikam
tāvanti cakre rūpāṇi bhagavān madhusūdanaḥ // ViP_5,31.16

ekaikaśyena tāḥ kanyā menire madhusūdanaḥ
mamaiva pāṇigrahaṇaṃ bhagavān kṛtavān iti // ViP_5,31.17

niśāsu ca jagatsraṣṭā tāsāṃ geheṣu keśavaḥ
uvāsa vipra sarvāsāṃ viśvarūpadharo hariḥ // ViP_5,31.18

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ekatriṃśo 'dhyāyaḥ ]]

parāśara uvāca:

pradyumnādyā hareḥ putrā rukmiṇyāḥ kathitās tava
bhānuṃ bhaimarikaṃ caiva satyabhāmā vyajāyata // ViP_5,32.1

dīptimantaḥ prayakṣādyā rohiṇyās tanayā hareḥ
babhūvur jāmbavatyāṃ ca sāmbādyā bāhuśālinaḥ // ViP_5,32.2

tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ
saṃgrāmajitpradhānās tu śaibyāyāś cābhavan sutāḥ // ViP_5,32.3

vṛkādyāś ca sutā mādryāṃ gātravatpramukhān sutān
avāpa lakṣmaṇā putrāḥ kālindyāś ca śrutādayaḥ // ViP_5,32.4

anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ
aṣṭāyutāni putrāṇāṃ sahasrāṇāṃ śataṃ tathā // ViP_5,32.5

pradyumnaḥ prathamas teṣāṃ sarveṣāṃ rukmiṇīsutaḥ
pradyumnād aniruddho 'bhūd vajras tasmād ajāyata // ViP_5,32.6

aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ
bāṇasya tanayām ūṣām upayeme dvijottama // ViP_5,32.7

yatra yuddham abhūd ghoraṃ hariśaṃkarayor mahat
chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā // ViP_5,32.8

maitreya uvāca:

kathaṃ yuddham abhūd brahmann uṣārthe harakṛṣṇayoḥ
kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavān hariḥ // ViP_5,32.9

etat sarvaṃ mahābhāga mamākhyātuṃ tvam arhasi
mahat kautūhalaṃ jātaṃ kathāṃ śrotum imāṃ hareḥ // ViP_5,32.10

parāśara uvāca:

uṣā bāṇasutā vipra pārvatīṃ saha śambhunā
krīḍantīm upalakṣyoccaiḥ spṛhāṃ cakre tadāśrayām // ViP_5,32.11

tataḥ sakalacittajñā gaurī tām āha bhāminīm
alam atyarthatāpena bhartrā tvam api raṃsyase // ViP_5,32.12

ityukte sā tadā cakre kadeti matim ātmanaḥ
ko vā bhartā mamety enāṃ punar apy āha pārvatī // ViP_5,32.13

vaiśākhaśukladvādaśyāṃ svapne yo 'bhibhavaṃ tava
kariṣyati sa te bhartā rājaputri bhaviṣyati // ViP_5,32.14

parāśara uvāca:

tasyāṃ tithau pumān svapne yathā devyā udīritam
tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā // ViP_5,32.15

tataḥ prabuddhā puruṣam apaśyantī samutsukā
kva gato 'sīti nirlajjā maitreyoktavatī sakhīm // ViP_5,32.16

bāṇasya mantrī kumbhāṇḍaḥ citralekhā ca tatsutā
tasyāḥ sakhy abhavat sā ca prāha ko 'yaṃ tvayocyate // ViP_5,32.17

yadā lajjākulā nāsyai kathayām āsa sā sakhī
tadā viśvāsam ānīya sarvam evābhyavādayat // ViP_5,32.18

viditārthāṃ tu tām āha punar ūṣā yathoditam
devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam // ViP_5,32.19

D3.4,T1.3,G3,M4,ed. Veṅk. ins.: citralekhovāca:

durvijñeyam idaṃ vastu prāptuṃ cāpi na śakyate // ViP_5,32.19*65:1

tathāpi kaścit kartavyaḥ upakāraḥ priye tava // ViP_5,32.19*65:2

saptāṣṭadinaparyantaṃ kālaṃ tāvat pratīkṣyatām // ViP_5,32.19*65:3

ity uktvābhyantaragṛhaṃ gatvopāyam athākarot // ViP_5,32.19*65:4

parāśara uvāca:

tataḥ paṭe surān daityān gandharvāṃś ca pradhānataḥ
manuṣyāṃś cābhilikhyāsyai citralekhā vyadarśayat // ViP_5,32.20

apāsya sā tu gandharvāṃs tathoragasurāsurān
manuṣyeṣu dadau dṛṣṭiṃ teṣv apy andhakavṛṣṇiṣu // ViP_5,32.21

kṛṣṇarāmau vilokyāsīt subhrūr lajjājaḍeva sā
pradyumnadarśane vrīḍādṛṣṭiṃ ninye 'nyato dvija // ViP_5,32.22

dṛṣṭamātre tataḥ kānte pradyumnatanaye dvija
dṛṣṭvātyarthavilāsinyā lajjā kvāpi nirākṛtā // ViP_5,32.23

so 'yaṃ so 'yam itīty ukte tayā sā yogagāminī // ViP_5,32.24ab

After 24ab, D3.4.6,T1.3,G3.M3,ed. Veṅk. ins.:

citralekhābravīd enām uṣāṃ bāṇasutāṃ tadā // ViP_5,32.24ab*66:1

ayaṃ kṛṣṇasya pautras te bhartā devyā prasāditaḥ // ViP_5,32.24ab*66:2

aniruddha iti khyātaḥ prakhyātaḥ priyadarśanaḥ // ViP_5,32.24ab*66:3

prāpnoṣi yadi bhartāram imaṃ prāptaṃ tvayākhilam // ViP_5,32.24ab*66:4

duṣpraveśā purī pūrvaṃ dvārakā haripālitā // ViP_5,32.24ab*66:5

tathāpi yatnād bhartāram ānayiṣyāmi te sakhi // ViP_5,32.24ab*66:6

rahasyam etad vaktavyaṃ na kasyacid api priye // ViP_5,32.24ab*66:7

acirād āgamiṣyāmi sahasva virahaṃ mama // ViP_5,32.24ab*66:8

yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhīm // ViP_5,32.24cd

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe dvātriṃśo 'dhyāyaḥ ]]

parāśara uvāca:

bāṇo 'pi praṇipatyāgre maitreyāha trilocanam
deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam // ViP_5,33.1

kaccin mamaiṣāṃ bāhūnāṃ sāphalyajanako raṇaḥ
bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ // ViP_5,33.2

śaṃkara uvāca:

mayūradhvajabhaṅgas te yadā bāṇa bhaviṣyati
piśitāśijanānandaṃ prāpsyase tvaṃ tadā raṇam // ViP_5,33.3

parāśara uvāca:

tataḥ praṇamya muditaḥ śambhum abhyāgato gṛham
bhagnaṃ ca dhvajam ālokya hṛṣṭo harṣāntaraṃ yayau // ViP_5,33.4

etasminn eva kāle tu yogavidyābalena tam
aniruddham athāninye citralekhā varāpsarāḥ // ViP_5,33.5

kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā
vijñāya rakṣiṇo gatvā śaśaṃsur daityabhūpateḥ // ViP_5,33.6

vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā
jaghāna parighaṃ loham ādāya paravīrahā // ViP_5,33.7

hateṣu teṣu bāṇo 'pi rathasthas tadvadhodyataḥ
yudhyamāno yathāśakti yadā vīryeṇa nirjitaḥ // ViP_5,33.8

māyayā yuyudhe tena sa tadā mantricoditaḥ
tatas taṃ pannagāstreṇa babandha yadunandanam // ViP_5,33.9

dvāravatyāṃ kva yāto 'sāv aniruddheti jalpatām
yadūnām ācacakṣe taṃ baddhaṃ bāṇena nāradaḥ // ViP_5,33.10

taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā
yoṣitā pratyayaṃ jagmur yādavā nāmarair iti // ViP_5,33.11

tato garuḍam āruhya smṛtamātrāgataṃ hariḥ
balapradyumnasahito bāṇasya prayayau puram // ViP_5,33.12

purīpraveśe pramathair yuddham āsīn mahātmanaḥ
yayau bāṇapurābhyāśaṃ nītvā tān saṃkṣayaṃ hariḥ // ViP_5,33.13

tatas tripādas triśirā jvaro māheśvaro mahān
bāṇarakṣārtham atyarthaṃ yuyudhe śārṅgadhanvanā // ViP_5,33.14

tadbhasmasparśasaṃbhūtatāpaḥ kṛṣṇāṅgasaṃgamāt
avāpa baladevo 'pi śramam āmīlitekṣaṇaḥ // ViP_5,33.15

tataḥ sa yuddhyamānas tu sahadevena śārṅgiṇā
vaiṣṇavena jvareṇāśu kṛṣṇadehān nirākṛtaḥ // ViP_5,33.16

nārāyaṇabhujāghātaparipīḍanavihvalam
taṃ vīkṣya kṣamyatām asyety āha devaḥ pitāmahaḥ // ViP_5,33.17

tataś ca kṣāntam eveti proktvā taṃ vaiṣṇavaṃ jvaram
ātmany eva layaṃ ninye bhagavān madhusūdanaḥ // ViP_5,33.18

D3,G2.3 G2.3 in marg. ins.:

evam ukto bhagavatā praṇipatya jvaro 'bravīt // ViP_5,33.18*67:1

devadeva mahādeva praṇatārtiharācyuta // ViP_5,33.18*67:2

mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ
vijvarās te bhaviṣyantīty uktvā cainaṃ yayau jvaraḥ // ViP_5,33.19

tato 'gnīn bhagavān pañca jitvā nītvā tathā kṣayam
dānavānāṃ balaṃ viṣṇuś cūrṇayām āsa līlayā // ViP_5,33.20

tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ
yuyudhe śaṃkaraś caiva kārtikeyaś ca śauriṇā // ViP_5,33.21

hariśaṃkarayor yuddham atīvāsīt sudāruṇam
cukṣubhuḥ sakalā lokāḥ yatrāstrāṃśupratāpitāḥ // ViP_5,33.22

pralayo 'yam aśeṣasya jagato nūnam āgataḥ
menire tridaśā yatra vartamāne mahāhave // ViP_5,33.23

D7 ins.:

devāś ca bhayasaṃtrastāḥ prārthayantas tato harim // ViP_5,33.23*68:1

prārthitaḥ śaṃkaraś cāpi parājayaṃ gṛhītavān // ViP_5,33.23*68:2

jṛmbhaṇāstreṇa govindo jṛmbhayām āsa śaṃkaram
tataḥ praṇeśur daiteyāḥ pramathāś ca samantataḥ // ViP_5,33.24

jṛmbhābhibhūtas tu haro rathopastha upāviśat
na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā // ViP_5,33.25

garuḍakṣatavāhaś ca pradyumnāstranipīḍitaḥ
kṛṣṇahuṃkāranirdhūtaśaktiś cāpayayau guhaḥ // ViP_5,33.26

D7,T1 ins.:

pramathānāṃ tataḥ sainyaṃ bāṇavarṣād anīnaśat // ViP_5,33.26*69

jṛmbhite śaṃkare naṣṭe daityasainye guhe jite
nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā // ViP_5,33.27

nandīśasaṃgṛhītāśvam adhirūḍho mahāratham
bāṇas tatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha // ViP_5,33.28

balabhadro mahāvīryo bāṇasainyam anekadhā
vivyādha bāṇaiḥ prabhraśya dharmataś cāpalāyata // ViP_5,33.29

ākṛṣya lāṅgalāgreṇa musalenāvapothitam
balaṃ balena dadṛśe bāṇo bāṇaiś ca cakriṇā // ViP_5,33.30

tataḥ kṛṣṇasya bāṇena yuddham āsīt samantataḥ // ViP_5,33.31

parasparam iṣūn dīptān kāyatrāṇavibhedakān
kṛṣṇaś ciccheda bāṇais tān bāṇena prahitān śarān
bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakrabhṛt // ViP_5,33.32

mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā
parasparaṃ kṣatiparau paramāmarṣiṇau dvija // ViP_5,33.33

chidyamāneṣv aśeṣeṣu śareṣv astre ca sīdati
prācuryeṇa harir bāṇaṃ hantuṃ cakre tato manaḥ // ViP_5,33.34

tato 'rkaśatasaṃghātatejasaḥ sadṛśadyutiḥ
jagrāha daityacakrārir hariś cakraṃ sudarśanam // ViP_5,33.35

muñcato bāṇanāśāya tac cakraṃ madhuvidviṣaḥ
nagnā daiteyavidyābhūt koṭavī purato hareḥ // ViP_5,33.36

tām agrato harir dṛṣṭvā mīlitākṣaḥ sudarśanam
mumoca bāṇam uddiśya chettuṃ bāhuvanaṃ ripoḥ // ViP_5,33.37

krameṇa tat tu bāhūnāṃ bāṇasyācyutacoditam
chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam // ViP_5,33.38

chinne bāhuvane tat tu karasthaṃ madhusūdanaḥ
mumukṣur bāṇanāśāya vijñātas tripuradviṣā // ViP_5,33.39

sa upetyāha govindaṃ sāmapūrvam umāpatiḥ
vilokya bāṇaṃ dordaṇḍacchedāsṛksrāvavarṣiṇam // ViP_5,33.40

śaṃkara uvāca:

kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam
pareśaṃ paramātmānam anādinidhanaṃ param // ViP_5,33.41

devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā
līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā // ViP_5,33.42

tat prasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho
tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ // ViP_5,33.43

asmatsaṃśrayavṛddho 'yaṃ nāparādhyas tavāvyaya
mayā dattavaro daityas tatas tvāṃ kṣamayāmy aham // ViP_5,33.44

parāśara uvāca:

ity uktaḥ prāha govindaḥ śūlapāṇim umāpatim
prasannavadano bhūtvā gatāmarṣo 'suraṃ prati // ViP_5,33.45

bhagavān uvāca:

yuṣmaddattavaro bāṇo jīvatām eṣa śaṃkara
tvadvākyagauravād etan mayā cakraṃ nivartitam // ViP_5,33.46

tvayā yad abhayaṃ dattaṃ tad dattam akhilaṃ mayā
matto 'vibhinnam ātmānaṃ draṣṭum arhasi śaṃkara // ViP_5,33.47

yo 'haṃ sa tvaṃ jagac cedaṃ sadevāsuramānuṣam // ViP_5,33.48ab

T1.3,ed. Veṅk. ins.:

matto nānyad aśeṣaṃ yat tat tvaṃ jñātum ihārhasi // ViP_5,33.48ab*70

avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ // ViP_5,33.48cd

T1.3,ed. Veṅk. ins.:

vadanti bhedaṃ paśyanti cāvayor antaraṃ hara // ViP_5,33.48*71:1

prasanno 'haṃ gamiṣyāmi tvaṃ gaccha vṛṣabhadhvaja // ViP_5,33.48*71:2

parāśara uvāca:

ity uktvā prayayau kṛṣṇaḥ prādyumnir yatra tiṣṭhati
tadbandhaphaṇino neśur garuḍānilaśoṣitāḥ // ViP_5,33.49

tato 'niruddham āropya sapatnīkaṃ garutmati
ājagmur dvārakāṃ rāmakārṣṇidāmodarāḥ purīm // ViP_5,33.50

T3,ed. Veṅk. ins.:

putrapautraiḥ parivṛtas tatra reme janārdanaḥ // ViP_5,33.50*72:1

devībhiḥ satataṃ vipra bhūbhārataraṇecchayā // ViP_5,33.50*72:2

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe trayastriṃśo 'dhyāyaḥ ]]

maitreya uvāca:

cakre karma mahac chaurir bibhrāṇo mānuṣīṃ tanum
jigāya śakraṃ śarvaṃ ca sarvān devāṃś ca līlayā // ViP_5,34.1

yac cānyad akarot karma divyaceṣṭāvidhānakṛt
tat kathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me // ViP_5,34.2

parāśara uvāca:

gadato mama viprarṣe śrūyatām idam ādarāt
narāvatāre kṛṣṇena dagdhā vārāṇasī yathā // ViP_5,34.3

pauṇḍrako vāsudevas tu vāsudevo 'bhavad bhuvi
avatīrṇas tvam ity ukto janair ajñānamohitaiḥ // ViP_5,34.4

sa mene vāsudevo 'ham avatīrṇo mahītale
naṣṭasmṛtis tataḥ sarvaṃ viṣṇucihnam acīkarat // ViP_5,34.5

dūtaṃ ca preṣayām āsa kṛṣṇāya sumahātmane
tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ // ViP_5,34.6

vāsudevātmakaṃ mūḍha muktvā garvaṃ viśeṣataḥ
ātmano jīvitārthāya tato me praṇatiṃ vraja // ViP_5,34.7

ity uktaḥ saṃprahasyainaṃ dūtaṃ prāha janārdanaḥ
nijacihnam ahaṃ cakraṃ samutsrakṣye tvayīti vai // ViP_5,34.8

vācyaś ca pauṇḍrako gatvā tvayā dūta vaco mama
jñātas tvadvākyasadbhāvo yat kāryaṃ tad vidhīyatām // ViP_5,34.9

gṛhītacihna evāham āgamiṣyāmi te puram
samutsrakṣyāmi te cakraṃ nijacihnam asaṃśayam // ViP_5,34.10

ājñāpūrvaṃ ca yad idam āgaccheti tvayoditam
saṃpādayiṣye śvas tubhyaṃ tad apy eṣo 'vilambitam // ViP_5,34.11

śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā
yathā tvatto bhayaṃ bhūyo na me kiṃcid bhaviṣyati // ViP_5,34.12

parāśara uvāca:

ity ukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ
garutmantam athāruhya tvaritaṃ tatpuraṃ yayau // ViP_5,34.13

tasyāpi keśavodyogaṃ śrutvā kāśipatis tadā
sarvasainyaparīvāraḥ pārṣṇigrāha upāyayau // ViP_5,34.14

tato balena mahatā kāśirājabalena ca
pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau // ViP_5,34.15

taṃ dadarśa harir dūrād udārasyandane sthitam
cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam // ViP_5,34.16

sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracitadhvajam
vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ // ViP_5,34.17

kirīṭakuṇḍaladharaṃ pītavāsaḥsamanvitam
dṛṣṭvā taṃ bhāvagambhīraṃ jahāsa garuḍadhvajaḥ // ViP_5,34.18

yuyudhe ca balenāsya hastyaśvabalinā dvija
nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā // ViP_5,34.19

kṣaṇena śārṅganirmuktaiḥ śarair arividāraṇaiḥ
gadācakranipātaiś ca sūdayām āsa tadbalam // ViP_5,34.20

kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ
uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam // ViP_5,34.21

bhagavān uvāca:

pauṇḍrakoktaṃ tvayā yat tu dūtavaktreṇa māṃ prati
samutsṛjeti cihnāni tat te saṃpādayāmy aham // ViP_5,34.22

cakram etat samutsṛṣṭaṃ gadeyaṃ te visarjitā
garutmān eṣa nirdiṣṭaḥ samārohatu te dhvajam // ViP_5,34.23

parāśara uvāca:

ity uccārya vimuktena cakreṇāsau vidāritaḥ
pothito gadayā bhagno garutmāṃś ca garutmatā // ViP_5,34.24

tato hāhākṛte loke kāśīnām adhipo balī
yuyudhe vāsudevena mitrasyāpacitau sthitaḥ // ViP_5,34.25

tataḥ śārṅgadhanurmuktaiś chittvā tasya śaraiḥ śiraḥ
kāśipuryāṃ sa cikṣepa kurvaṃl lokasya vismayam // ViP_5,34.26

hatvā ca pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam
punar dvāravatīṃ prāpto reme svargagato yathā // ViP_5,34.27

tacchiraḥ patitaṃ dṛṣṭvā tatra kāśipateḥ pure
janaḥ kim etad ity āha kenety atyantavismitaḥ // ViP_5,34.28

jñātvā taṃ vāsudevena hataṃ tasya sutas tataḥ
purohitena sahitas toṣayām āsa śaṃkaram // ViP_5,34.29

avimukte mahākṣetre toṣitas tena śaṃkaraḥ
varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam // ViP_5,34.30

sa vavre bhagavan kṛtyā pitṛhantur vadhāya me
samuttiṣṭhatu kṛṣṇasya tvatprasādān maheśvara // ViP_5,34.31

parāśara uvāca:

evaṃ bhaviṣyatīty ukte dakṣiṇāgner anantaram
mahākṛtyā samuttasthau tasyaivāgniniveśanāt // ViP_5,34.32

tato jvālākarālāsyā jvalatkeśakalāpikā
kṛṣṇa kṛṣṇeti kupitā kṛtyā dvāravatīṃ yayau // ViP_5,34.33

tām avekṣya janas trāsavicalallocano mune
yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam // ViP_5,34.34

kāśirājasuteneyam ārādhya vṛṣabhadhvajam
utpāditā mahākṛtyety avagamyātha cakriṇā // ViP_5,34.35

jahi kṛtyām imām ugrāṃ vahnijvālājaṭākulām
cakram utsṛṣṭam akṣeṣu krīḍāsaktena līlayā // ViP_5,34.36

tadagnimālājaṭilajvālodgārātibhīṣaṇām
kṛtyām anujagāmāśu viṣṇucakraṃ sudarśanam // ViP_5,34.37

cakrapratāpavidhvastā kṛtyā māheśvarī tadā
nanāśa veginī vegāt tad apy anujagāma tām // ViP_5,34.38

kṛtyā vārāṇasīm eva praviveśa tvarānvitā
viṣṇucakrapratihataprabhāvā munisattama // ViP_5,34.39

tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam
samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau // ViP_5,34.40

śastrāstramokṣacaturaṃ dagdhvā tad balam ojasā
kṛtyāgarbhām aśeṣāṃ tāṃ tadā vārāṇasīṃ purīm // ViP_5,34.41

sabhūbhṛdbhṛtyapaurāṃ tu sāśvamātaṅgamānavām
aśeṣakośakoṣṭhāṃ tāṃ durnirīkṣyāṃ surair api // ViP_5,34.42

jvālāpariṣkṛtāśeṣagṛhaprākāracatvarām
dadāha tad dhareś cakraṃ sakalām eva tāṃ purīm // ViP_5,34.43

akṣīṇāmarṣam atyalpasādhyasādhanasaspṛham
tac cakraṃ prasphuraddīpti viṣṇor abhyāyayau karam // ViP_5,34.44

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe catustriṃśo 'dhyāyaḥ ]]

maitreya uvāca:

bhūya evāham icchāmi balabhadrasya dhīmataḥ
śrotuṃ parākramaṃ brahman tan mamākhyātum arhasi // ViP_5,35.1

yamunākarṣaṇādīni śrutāni bhagavan mayā
tat kathyatāṃ mahābhāga yad anyat kṛtavān balaḥ // ViP_5,35.2

parāśara uvāca:

maitreya śrūyatāṃ karma yad rāmeṇābhavat kṛtam
anantenāprameyena śeṣeṇa dharaṇībhṛtā // ViP_5,35.3

duryodhanasya tanayāṃ svayaṃvarakṛtakṣaṇām
balād ādattavān vīraḥ sāmbo jāmbavatīsutaḥ // ViP_5,35.4

tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ
bhīṣmadroṇādayaś cainaṃ babandhur yudhi nirjitam // ViP_5,35.5

tac chrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu
maitreya cakruś cakruś ca tān nihantuṃ mahodyamam // ViP_5,35.6

tān nivārya balaḥ prāha madalolakalākṣaram
mokṣyanti te madvacanād yāsyāmy eko hi kauravān // ViP_5,35.7

baladevas tato gatvā nagaraṃ nāgasāhvayam
bāhyopavanamadhye 'bhūn na viveśa ca tat puram // ViP_5,35.8

balam āgatam ājñāya bhūpā duryodhanādayaḥ
gām arghyam udakaṃ caiva rāmāya pratyavedayan // ViP_5,35.9

gṛhītvā vidhivat sarvaṃ tatas tān āha kauravān
ājñāpayaty ugrasenaḥ sāmbam āśu vimuñcata // ViP_5,35.10

tatas te tadvacaḥ śrutvā bhīṣmadroṇādayo dvija
karṇaduryodhanādyāś ca cukrudhur dvijasattama // ViP_5,35.11

ūcuś ca kupitāḥ sarve bāhlikādyāś ca kauravāḥ
arājyārhaṃ yador vaṃśam avekṣya musalāyudham // ViP_5,35.12

bho bhoḥ kim etad bhavatā balabhadreritaṃ vacaḥ
ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati // ViP_5,35.13

ugraseno 'pi yady ājñāṃ kauravāṇāṃ pradāsyati
tad alaṃ pāṇḍuraiś chatrair nṛpayogyair viḍambitaiḥ // ViP_5,35.14

tad gaccha bala mā vā tvaṃ sāmbam anyāyaceṣṭitam
vimokṣyāmo na bhavato nograsenasya śāsanāt // ViP_5,35.15

praṇatir yā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ
nanāma sā kṛtā keyam ājñā svāmini bhṛtyataḥ // ViP_5,35.16

garvam āropitā yūyaṃ samānāsanabhojanaiḥ
ko doṣo bhavatāṃ nītir yat prītyā nāvalokitā // ViP_5,35.17

asmābhir argho bhavato yo 'yaṃ bala niveditaḥ
premṇaitan naitad asmākaṃ kulād yuṣmatkulocitam // ViP_5,35.18

parāśara uvāca:

ity uktvā kuravaḥ sarve na muñcāmo hareḥ sutam
kṛtaikaniścayās tūrṇaṃ viviśur gajasāhvayam // ViP_5,35.19

mattaḥ kopena cāghūrṇas tato 'dhikṣepajanmanā
utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ // ViP_5,35.20

tato vidāritā pṛthvī pārṣṇighātān mahātmanaḥ
āsphoṭayām āsa tadā diśaḥ śabdena pūrayan // ViP_5,35.21

uvāca cātitāmrākṣo bhṛkuṭīkuṭilānanaḥ // ViP_5,35.22

aho madāvalepo 'yam asārāṇāṃ durātmanām
kauravāṇām ādhipatyam asmākaṃ kila kālajam
ugrasenasya yenājñāṃ manyante 'dyāpi laṅghanam // ViP_5,35.23

ājñāṃ pratīcched dharmeṇa saha devaiḥ śacīpatiḥ // ViP_5,35.24ab

T1 ins.:

mārutasya mate sthitvā tuṣṭe rājñāṃ sabhāṃ dadau // ViP_5,35.24ab*73

samadhyāste sudharmāṃ tām ugrasenaḥ śacīpateḥ // ViP_5,35.24cd

V ins.:

ugrasenaḥ samadhyāste sudharmāṃ na śacīpatiḥ // ViP_5,35.24*74

dhiṅ manuṣyaśatocchiṣṭe tuṣṭir eṣāṃ nṛpāsane
pārijātataroḥ puṣpamañjarīr vanitājanaḥ
bibharti yasya bhṛtyānāṃ so 'py eṣāṃ na mahīpatiḥ // ViP_5,35.25

samastabhūbhṛtāṃ nātha ugrasenaḥ sa tiṣṭhatu
adya niṣkauravām urvīṃ kṛtvā yāsyāmi tatpurīm // ViP_5,35.26

karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam
duḥśāsanādīn bhūriṃ ca bhūriśravasam eva ca // ViP_5,35.27

somadattaṃ śalaṃ bhīmam arjunaṃ sayudhiṣṭhiram
yamajau kauravāṃś cānyān hatvā sāśvarathadvipān // ViP_5,35.28

vīram ādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm
dvārakām ugrasenādīn gatvā drakṣyāmi bāndhavān // ViP_5,35.29

athavā kauravādhānīṃ samastaiḥ kurubhiḥ saha // ViP_5,35.30ab

Ś1,Ñ1,B,D2-5.6.8 ins.:

bhārāvataraṇe śīghraṃ devarājena coditaḥ // ViP_5,35.30ab*75

bhāgīrathyāṃ kṣipāmy āśu nagaraṃ nāgasāhvayam // ViP_5,35.30cd

parāśara uvāca:

ity uktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam
prākāravapre vinyasya cakarṣa musalāyudhaḥ // ViP_5,35.31

āghūrṇitaṃ tat sahasā tato vai hastināpuram
dṛṣṭvā saṃkṣubdhahṛdayāś cukruśuḥ sarvakauravāḥ // ViP_5,35.32

rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā
upasaṃhriyatāṃ kopaḥ prasīda musalāyudha // ViP_5,35.33

eṣa sāmbaḥ sapatnīkas tava niryātito bala
avijñātaprabhāvāṇāṃ kṣamyatām aparādhinām // ViP_5,35.34

parāśara uvāca:

tato niryātayām āsuḥ sāmbaṃ patnyā samanvitam
niṣkramya svapurāt tūrṇaṃ kauravā munipuṃgava // ViP_5,35.35

bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam
kṣāntam eva mayety āha balo balavatāṃ varaḥ // ViP_5,35.36

adyāpy āghūrṇitākāraṃ lakṣyate tat puraṃ dvija
eṣa prabhāvo rāmasya balaśauryopalakṣaṇaḥ // ViP_5,35.37

tatas tu kauravāḥ sāmbaṃ saṃpūjya halinā saha
preṣayām āsur udvāhadhanabhāryāsamanvitam // ViP_5,35.38

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe pañcatriṃśo 'dhyāyaḥ ]]

parāśara uvāca:

maitreya śrūyatāṃ tasya balasya balaśālinaḥ
kṛtaṃ yad anyat tenābhūt tad api śrūyatāṃ tvayā // ViP_5,36.1

narakasyāsurendrasya devapakṣavirodhinaḥ
sakhābhavan mahāvīryo dvivido nāma vānaraḥ // ViP_5,36.2

vairānubandhaṃ balavān sa cakāra surān prati
narakaṃ hatavān kṛṣṇo devarājena coditaḥ // ViP_5,36.3

kariṣye sarvadevānāṃ tasmād eṣa pratikriyām
yajñavidhvaṃsanaṃ kurvan martyalokakṣayaṃ tathā // ViP_5,36.4

tato vidhvaṃsayām āsa yajñān ajñānamohitaḥ
bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām // ViP_5,36.5

dadāha capalo deśān puragrāmāntarāṇi ca
kvacic ca parvatākṣepair grāmādīn samacūrṇayat // ViP_5,36.6

śailān utpāṭya toyeṣu mumocāmbunidhau tathā
punaś cārṇavamadhyasthaḥ kṣobhayām āsa sāgaram // ViP_5,36.7

tena vikṣobhitaś cābdhir udvelo dvija jāyate
plāvayaṃs tīrajān grāmān purādīn ativegavān // ViP_5,36.8

kāmarūpī mahārūpaṃ kṛtvā sasyāny aśeṣataḥ
luṭhan bhramaṇasaṃmardaiḥ saṃcūrṇayati vānaraḥ // ViP_5,36.9

tena viprakṛtaṃ sarvaṃ jagad etad durātmanā
niḥsvādhyāyavaṣaṭkāraṃ maitreyāsīt suduḥkhitam // ViP_5,36.10

ekadā raivatodyāne papau pānaṃ halāyudhaḥ
revatī ca mahābhāgā tathaivānyā varastriyaḥ // ViP_5,36.11

upagīyamāno vilasallalanāmaulimadhyagaḥ
reme yaduvaraśreṣṭhaḥ kubera iva mandare // ViP_5,36.12

tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam
musalaṃ ca cakārāsya saṃmukhaṃ saviḍambanam // ViP_5,36.13

tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ
pānapūrṇāṃś ca karakāñ cikṣepāhatya vai padā // ViP_5,36.14

tataḥ kopaparītātmā bhartsayām āsa taṃ balaḥ
tathāpi tam avajñāya cakre kilakilādhvanim // ViP_5,36.15

tataḥ samutthāya balo jagṛhe musalaṃ ruṣā
so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ // ViP_5,36.16

cikṣepa ca sa tāṃ kṣiptāṃ musalena sahasradhā
bibheda yādavaśreṣṭhaḥ sā papāta mahītale // ViP_5,36.17

āpatan musalaṃ cāsau samullaṅghya plavaṃgamaḥ
vegenāgamya roṣeṇa talenorasy atāḍayat // ViP_5,36.18

tato balena kopena muṣṭinā mūrdhni tāḍitaḥ
papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ // ViP_5,36.19

patatā taccharīreṇa gireḥ śṛṅgam aśīryata
maitreya śatadhā vajrivajreṇeva hi tāḍitam // ViP_5,36.20

puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ
praśaśaṃsus tathābhyetya sādhv etat te mahat kṛtam // ViP_5,36.21

anena duṣṭakapinā daityapakṣopakāriṇā
jagan nirākṛtaṃ vīra diṣṭyā sa kṣayam āgataḥ // ViP_5,36.22

Ś1,D2,T1,G2.3,ed. Veṅk. ins.:

ity uktvā divam ājagmur devā hṛṣṭāḥ saguhyakāḥ // ViP_5,36.22*76

parāśara uvāca:

evaṃvidhāny anekāni baladevasya dhīmataḥ
karmāṇy aparimeyāni śeṣasya dharaṇībhṛtaḥ // ViP_5,36.23

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe ṣaṭtriṃśo 'dhyāyaḥ ]]

parāśara uvāca:

evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān
cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte // ViP_5,37.1

kṣiteś ca bhāraṃ bhagavān phālgunena samaṃ vibhuḥ
avatārayām āsa hariḥ samastākṣauhiṇīvadhāt // ViP_5,37.2

kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilān nṛpān // ViP_5,37.3ab

D6 ins.:

vyakto mānuṣyakaṃ bhāvaṃ devadevo janārdanaḥ // ViP_5,37.3ab*77:1

kṛtvā cānyāni kāryāṇi devānāṃ hitakāmyayā // ViP_5,37.3ab*77:2

duryodhanasya viprarṣe yudhiṣṭhirapurogamaiḥ // ViP_5,37.3ab*77:3

pāṇḍavair bhedam utpannam upekṣeta vibhus tadā // ViP_5,37.3ab*77:4

anyamodachataḥ [??] kṛṣṇas tato vairam akārayat // ViP_5,37.3ab*77:5

tatra hatvā kurūn sarvān pāṇḍaveyaiḥ parasparam // ViP_5,37.3ab*77:6

jagāma nirvṛtiṃ devo jagatāṃ patir īśvaraḥ // ViP_5,37.3ab*77:7

akṣohinyo hatās tatra aṣṭādaśa mahāmune // ViP_5,37.3ab*77:8

śāpavyājena viprāṇām upasaṃhṛtavān kulam // ViP_5,37.3cd

utsṛjya dvārakāṃ kṛṣṇas tyaktvā mānuṣyam ātmabhūḥ
sāṃśo viṣṇumayaṃ sthānaṃ praviveśa punar nijam // ViP_5,37.4

maitreya uvāca:

sa vipraśāpavyājena saṃjahre svakulaṃ katham
kathaṃ ca mānuṣaṃ deham utsasarja janārdanaḥ // ViP_5,37.5

parāśara uvāca:

viśvāmitras tathā kaṇvo nāradaś ca mahāmuniḥ // ViP_5,37.6ab

T1,G2.3 ins.:

durvāsādyāś ca ṛṣayas tīrthe piṇḍārake mune // ViP_5,37.6ab*78

piṇḍārake mahātīrthe dṛṣṭā yadukumārakaiḥ // ViP_5,37.6cd

tatas te yauvanonmattā bhāvikāryapracoditāḥ
sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā // ViP_5,37.7

prasṛtās tān munīn ūcuḥ praṇipātapuraḥsaram
iyaṃ strī putrakāmasya babhroḥ kiṃ janayiṣyati // ViP_5,37.8

parāśara uvāca:

divyajñānopapannās te vipralabdhāḥ kumārakaiḥ // ViP_5,37.9ab

munayaḥ kupitāḥ procur musalaṃ janayiṣyati // ViP_5,37.9cd

After 9cd, T3,ed. Veṅk. ins.:

sarvayādavasaṃhārakāraṇaṃ balavattaram // ViP_5,37.9cd*79

yenākhilakulotsādo yādavānāṃ bhaviṣyati // ViP_5,37.9ef

After 9, T3 ins.:

kṛtrimas trinābhitalaṃ bhītvādyaivaṃ bhaviṣyati // ViP_5,37.9*80

ity uktās taiḥ kumārās te ācacakṣur yathātatham
ugrasenāya musalaṃ jajñe sāmbasya codarāt // ViP_5,37.10

tad ugraseno musalam ayaścūrṇam akārayat
jajñe sa cairakāś cūrṇaḥ prakṣiptas tair mahodadhau // ViP_5,37.11

musalasyātha lohasya cūrṇitasyāndhakair dvija
khaṇḍaṃ cūrṇayituṃ śekur naikaṃ te tomarākṛti // ViP_5,37.12

tad apy ambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ
ghātitasyodarāt tasya lubdho jagrāha taṃ jarāḥ // ViP_5,37.13

vijñātaparamārtho 'pi bhagavān madhusūdanaḥ
naicchat tad anyathākartuṃ vidhinā yat samāhitam // ViP_5,37.14

devaiś ca prahito dūtaḥ praṇipatyāha keśavam
rahasy evam ahaṃ dūtaḥ prahito bhagavan suraiḥ // ViP_5,37.15

vasvaśvimarudādityarudrasādhyādibhiḥ saha
vijñāpayati vaḥ śakras tad idaṃ śrūyatāṃ prabho // ViP_5,37.16

bhārāvatāraṇārthāya varṣāṇām adhikaṃ śatam
bhagavān avatīrṇo 'tra tridaśaiḥ saṃprasāditaḥ // ViP_5,37.17

durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ
tvayā sanāthās tridaśā bhavantu tridive sadā // ViP_5,37.18

tad atītaṃ jagannātha varṣāṇām adhikaṃ śatam
idānīṃ gamyatāṃ svargo bhavatā yadi rocate // ViP_5,37.19

devair vijñāpyate cedaṃ athātraiva ratis tava
tat sthīyatāṃ yathākālam ākhyeyam anujīvibhiḥ // ViP_5,37.20

bhagavān uvāca:

yat tvam ātthākhilaṃ dūta vedmy etad aham apy uta
prārabdha eva hi mayā yādavānām api kṣayaḥ // ViP_5,37.21

bhuvo nādyāpi bhāro 'yaṃ yādavair anibarhitaiḥ
avatārya karomy etat saptarātreṇa satvaraḥ // ViP_5,37.22

yathā gṛhītam ambhodher dattvāhaṃ dvārakābhuvam
yādavān upasaṃhṛtya yāsyāmi tridaśālayam // ViP_5,37.23

manuṣyadeham utsṛjya saṃkarṣaṇasahāyavān
prāpta evāsmi mantavyo devendreṇa tathā suraiḥ // ViP_5,37.24

jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ
kṣites tebhyaḥ kumāro 'pi yadūnāṃ nāpacīyate // ViP_5,37.25

tad enaṃ sumahābhāram avatārya kṣiter aham
yāsyāmy amaralokasya pālanāya bravīhi tān // ViP_5,37.26

parāśara uvāca:

ity ukto vāsudevena devadūtaḥ praṇamya tam
maitreya divyayā gatyā devarājāntikaṃ yayau // ViP_5,37.27

bhagavān apy athotpātān divyabhaumāntarikṣagān
dadarśa dvārakāpuryāṃ vināśāya divāniśam // ViP_5,37.28

tān dṛṣṭvā yādavān āha paśyadhvam atidāruṇān
mahotpātāñ chamāyaiṣāṃ prabhāsaṃ yāma mā ciram // ViP_5,37.29

G1 ins.:

ity uktavati govinde yātukāme divaṃ punaḥ // ViP_5,37.29*81

After the reference, Ś1,D2.5,T1,G2.3,ed. Veṅk. ins.:

evam ukte tu kṛṣṇena yādavapravaras tataḥ // ViP_5,37.29*82

parāśara uvāca:

mahābhāgavataḥ prāha praṇipatyoddhavo harim
bhagavan yan mayā kāryaṃ tad ājñāpaya sāmpratam
manye kulam idaṃ sarvaṃ bhagavān saṃhariṣyati // ViP_5,37.30

nāśāyāsya nimittāni kulasyācyuta lakṣaye // ViP_5,37.31

bhagavān uvāca:

gaccha tvaṃ divyayā gatyā matprasādasamutthayā
badarīkāśramaṃ puṇyaṃ gandhamādanaparvate
naranārāyaṇasthāne tatpāvitamahītale // ViP_5,37.32

manmanā matprasādena tatra siddhim avāpsyasi
ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam // ViP_5,37.33

dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati // ViP_5,37.34

After 34, D3.4,T1,G2.3,M3,ed. Veṅk. ins.:

madveśma caitaṃ muktvaiva bhayān matto jalāśayaḥ // ViP_5,37.34*83:1

tatra saṃnihitaś cāhaṃ bhaktānāṃ hitakāmyayā // ViP_5,37.34*83:2

parāśara uvāca:

ity uktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ
naranārāyaṇasthānaṃ keśavenānumoditaḥ // ViP_5,37.35

tatas te yādavāḥ sarve rathān āruhya śīghragān
prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvija // ViP_5,37.36

prāpya prabhāsaṃ prayatāḥ snātās te kukurāndhakāḥ
cakrus tatra mudā pānaṃ vāsudevānumoditāḥ // ViP_5,37.37

pibatāṃ tatra vai teṣāṃ saṃgharṣeṇa parasparam
ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ // ViP_5,37.38

D3.4.6 l. 1.2.5 only,T1.3,G2.3, ed. Veṅk. ins.: maitreyaḥ:

svaṃ svaṃ tu bhujyatāṃ teṣāṃ kalaho nirnimittayāḥ // ViP_5,37.38*84:1

saṃgharṣo vā dvijaśreṣṭha tan mamākhyātum arhasi // ViP_5,37.38*84:2

śrīparāśaraḥ:

mṛṣṭaṃ madīyam annaṃ te na mṛṣṭam iti bhāṣatām // ViP_5,37.38*84:3

mṛṣṭāmṛṣṭakathā jajñe saṃgharṣakalahau tadā // ViP_5,37.38*84:4

tataś cānyonyam abhyetya krodhasaṃraktalocanāḥ // ViP_5,37.38*84:5

jaghnuḥ parasparaṃ te tu śastrair daivabalātkṛtāḥ
kṣīṇaśastrāś ca jagṛhuḥ pratyāsannām athairakām // ViP_5,37.39

erakā tu gṛhītā tair vajrabhūteva lakṣyate
tayā parasparaṃ jaghnuḥ saṃprahāre sudāruṇe // ViP_5,37.40

pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ
aniruddhādayaś cānye pṛthur vipṛthur eva ca // ViP_5,37.41

cāruvarmā cārukaś ca tathākrūrādayo dvija
erakārūpibhir vajrais te nijaghnuḥ parasparam // ViP_5,37.42

nivārayām āsa harir yādavāṃs te ca keśavam
sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam // ViP_5,37.43

kṛṣṇo 'pi kupitas teṣām erakāmuṣṭim ādade
vadhāya so 'pi musalaṃ muṣṭir loham abhūt tadā // ViP_5,37.44

jaghāna tena niḥśeṣān yādavān ātatāyinaḥ
jaghnuś ca sahasābhyetya tathānye vai parasparam // ViP_5,37.45

tataś cārṇavamadhyena jaitro 'sau cakriṇo rathaḥ
paśyato dārukasyāśu hṛto 'śvair dvijasattama // ViP_5,37.46

cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sir eva ca
pradakṣiṇaṃ hariṃ kṛtvā jagmur ādityavartmanā // ViP_5,37.47

kṣaṇena nābhavat kaścid yādavānām aghātitaḥ
ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune // ViP_5,37.48

caṅkramyamāṇau tau rāmaṃ vṛkṣamūle kṛtāsanam
dadṛśāte mukhāc cāsya niṣkrāmantaṃ mahoragam // ViP_5,37.49

niṣkramya sa mukhāt tasya mahābhogo bhujaṃgamaḥ
prayayāv arṇavaṃ siddhaiḥ pūjyamānas tathoragaiḥ // ViP_5,37.50

tato 'rgham ādāya tadā jaladhiḥ saṃmukhaṃ yayau
praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ // ViP_5,37.51

dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ
idaṃ sarvaṃ tvam ācakṣva vasudevograsenayoḥ // ViP_5,37.52

niryāṇaṃ balabhadrasya yādavānāṃ tathā kṣayam
yoge sthitvāham apy etat parityakṣye kalevaram // ViP_5,37.53

vācyaś ca dvārakāvāsī janaḥ sarvas tathāhukaḥ
yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati // ViP_5,37.54

tasmād bhavadbhiḥ sajjais tu pratīkṣyo hy arjunāgamaḥ
na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave // ViP_5,37.55

tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ // ViP_5,37.56

gatvā ca brūhi kaunteyam arjunaṃ vacanān mama
pālanīyas tvayā śaktyā jano 'yaṃ matparigrahaḥ // ViP_5,37.57

ity arjunena sahito dvāravatyā bhavāñ janam
gṛhītvā yātu vajraś ca yadurājo bhaviṣyati // ViP_5,37.58

parāśara uvāca:

ity ukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ
pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyād yathoditam // ViP_5,37.59

sa gatvā ca tathā cakre dvārakāyāṃ tathārjunam
ānināya mahābuddhir vajraṃ cakre tathā nṛpam // ViP_5,37.60

bhagavān api govindo vāsudevātmakaṃ param
brahmātmani samāropya sarvabhūteṣv adhārayat // ViP_5,37.61

After 61, D2.3,T1,G2marg..3marg.,M1 ed. Veṅk. ins.:

niṣprapañce mahābhāga saṃyojyātmānam ātmani // ViP_5,37.61*85:1

turyāvasthasalīlaṃ ca śete sma puruṣottamaḥ // ViP_5,37.61*85:2

saṃmānayan dvijavaco durvāsā yad uvāca ha
yogayukto 'bhavat pādaṃ kṛtvā jānuni sattama // ViP_5,37.62

āyayau ca jarā nāma sa tadā tatra lubdhakaḥ
musalāvaśeṣalohaikasāyakanyastatomaraḥ // ViP_5,37.63

sa tatpādaṃ mṛgākāram avekṣyārād avasthitaḥ
tale vivyādha tenaiva tomareṇa dvijottama // ViP_5,37.64

gataś ca dadṛśe tatra caturbāhudharaṃ naram
praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ // ViP_5,37.65

ajānatā kṛtam idaṃ mayā hariṇaśaṅkayā
kṣamyatāṃ nātmapāpena dagdhaṃ māṃ dagdhum arhasi // ViP_5,37.66

parāśara uvāca:

tatas taṃ bhagavān āha na te 'sti bhayam aṇv api
gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam // ViP_5,37.67

parāśara uvāca:

vimānam āgataṃ sadyas tadvākyasamanantaram
āruhya prayayau svargaṃ lubdhakas tatprasādataḥ // ViP_5,37.68

gate tasmin sa bhagavān saṃyojyātmānam ātmani
brahmabhūte 'vyaye 'cintye vāsudevamaye 'male // ViP_5,37.69

ajanmany ajare 'nāśiny aprameye 'khilātmani
tatyāja mānuṣaṃ deham atītya trividhāṃ gatim // ViP_5,37.70

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe saptatriṃśo 'dhyāyaḥ ]]

parāśara uvāca:

arjuno 'pi tadānviṣya kṛṣṇarāmakalevare
saṃskāraṃ lambhayām āsa tathānyeṣām anukramāt // ViP_5,38.1

aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhās tu yāḥ
upaguhya harer dehaṃ viviśus tā hutāśanam // ViP_5,38.2

revatī caiva rāmasya deham āśliṣya sattama
viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam // ViP_5,38.3

ugrasenas tu tac chrutvā tathaivānakadundubhiḥ
devakī rohiṇī caiva viviśur jātavedasam // ViP_5,38.4

tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi
niścakrāma janaṃ sarvaṃ gṛhītvā vajram eva ca // ViP_5,38.5

dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ
vajraṃ janaṃ ca kaunteyaḥ pālayañ chanakair yayau // ViP_5,38.6

sabhā sudharmā kṛṣṇena martyaloke samujjhite
svargaṃ jagāma maitreya pārijātaś ca pādapaḥ // ViP_5,38.7

yasmin dine harir yāto divaṃ saṃtyajya medinīm
tasminn evāvatīrṇo 'yaṃ kālakāyo balī kaliḥ // ViP_5,38.8

plāvayām āsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ
yadudevagṛhaṃ tv ekaṃ nāplāvayata sāgaraḥ // ViP_5,38.9

nātikrāntum alaṃ brahmaṃs tad adyāpi mahodadhiḥ
nityaṃ saṃnihitas tatra bhagavān keśavo yataḥ // ViP_5,38.10

tad atīva mahāpuṇyaṃ sarvapātakanāśanam
viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpāt pramucyate // ViP_5,38.11

pārthaḥ pañcanade deśe bahudhānyasamanvite
cakāra vāsaṃ sarvasya janasya munisattama // ViP_5,38.12

tato lobhaḥ samabhavat pārthenaikena dhanvinā
dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ // ViP_5,38.13

tatas te pāpakarmāṇo lobhopahatacetasaḥ
ābhīrā mantrayām āsuḥ sametyātyantadurmadāḥ // ViP_5,38.14

ayam eko 'rjuno dhanvī strījanaṃ nihateśvaram
nayaty asmān atikramya dhig etad bhavatāṃ balam // ViP_5,38.15

hatvā garvaṃ samārūḍho bhīṣmadroṇajayadrathān
karṇādīṃś ca na jānāti balaṃ grāmanivāsinām // ViP_5,38.16

he he yaṣṭīr mahāyāmā gṛhṇītāyaṃ sudurmatiḥ
sarvān evāvajānāti kiṃ vo bāhubhir unnataiḥ // ViP_5,38.17

parāśara uvāca:

tato yaṣṭipraharaṇā dasyavo loptrahāriṇaḥ
sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram // ViP_5,38.18

tato nivṛtya kaunteyaḥ prāhābhīrān hasann iva
nivartadhvam adharmajñā yadi na stha mumūrṣavaḥ // ViP_5,38.19

avajñāya vacas tasya jagṛhus te tadā dhanam
strījanaṃ caiva maitreya viṣvaksenaparigraham // ViP_5,38.20

tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ yudhi
āropayitum ārebhe na śaśāka ca vīryavān // ViP_5,38.21

cakāra sajjaṃ kṛcchrāc ca tac cābhūc chithilaṃ punaḥ
na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ // ViP_5,38.22

śarān mumoca caiteṣu pārtho vairiṣv amarṣitaḥ
tvagbhedaṃ te paraṃ cakrur astā gāṇḍīvadhanvanā // ViP_5,38.23

vahninā ye 'kṣayā dattāḥ śarās te 'pi kṣayaṃ yayuḥ
yudhyataḥ saha gopālair arjunasya bhavakṣaye // ViP_5,38.24

acintayac ca kaunteyaḥ kṛṣṇasyaiva hi tad balam
yan mayā śarasaṃghātaiḥ sakalā bhūbhṛto jitāḥ // ViP_5,38.25

miṣataḥ pāṇḍuputrasya tatas tāḥ pramadottamāḥ
ābhīrair apakṛṣyanta kāmāc cānyāḥ pravavrajuḥ // ViP_5,38.26

tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ
jaghāna dasyūṃs te cāsya prahārāñ jahasur mune // ViP_5,38.27

prekṣataś caiva pārthasya vṛṣṇyandhakavarastriyaḥ
jagmur ādāya te mlecchāḥ samastā munisattama // ViP_5,38.28

tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭam iti bruvan
aho bhagavatā tena mukto 'smīti ruroda vai // ViP_5,38.29

tad dhanus tāni śastrāṇi sa rathas te ca vājinaḥ
sarvam ekapade naṣṭaṃ dānam aśrotriye yathā // ViP_5,38.30

aho 'tibalavad daivaṃ vinā tena mahātmanā
yad asāmarthyayukte 'pi nīcavarge jayapradam // ViP_5,38.31

tau bāhū sa ca me muṣṭiḥ sthānaṃ tat so 'smi cārjunaḥ
puṇyenaiva vinā tena gataṃ sarvam asāratām // ViP_5,38.32

mamārjunatvaṃ bhīmasya bhīmatvaṃ tat kṛtaṃ dhruvam
vinā tena yad ābhīrair jito 'haṃ katham anyathā // ViP_5,38.33

parāśara uvāca:

itthaṃ vadan yayau jiṣṇur mathurākhyaṃ purottamam
cakāra tatra rājānaṃ vajraṃ yādavanandanam // ViP_5,38.34

sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam
tam upetya mahābhāgaṃ vinayenābhyavādayat // ViP_5,38.35

taṃ vandamānaṃ caraṇāv avalokya muniś ciram
uvāca pārthaṃ vicchāyaḥ katham atyantam īdṛśaḥ // ViP_5,38.36

avīrajo'nugamanaṃ brahmahatyāthavā kṛtā
dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam // ViP_5,38.37

D5 ins.:

urjje dattaṃ naiva kṛṣṇe ca pakṣe durvarṇaṃ vā annagodhūmamiśram
viṣṇuṃ natvā sarvakāmapradaṃ bho tenedaṃ te rūpam īdṛg vibhāti // ViP_5,38.37*86

sāntānikādayo vā te yācamānā nirākṛtāḥ
agamyastrīratir vā tvaṃ tenāsi vigataprabhaḥ // ViP_5,38.38

bhuṅkte 'pradāya viprebhyo eko miṣṭam atho bhavān
kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna // ViP_5,38.39

kaccit tvaṃ śūrpavātasya gocaratvaṃ gato 'rjuna
duṣṭacakṣurhato vāpi niḥśrīkaḥ katham anyathā // ViP_5,38.40

spṛṣṭo nakhāmbhasā vātha ghaṭavāryukṣito 'pi vā
tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ // ViP_5,38.41

parāśara uvāca:

tataḥ pārtho viniśvasya śrūyatāṃ bhagavann iti
prokto yathāvad ācaṣṭe vyāsāyātmaparābhavam // ViP_5,38.42

arjuna uvāca:

yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ
yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ // ViP_5,38.43

itareṇeva mahatā smitapūrvābhibhāṣiṇā
hīnā vayaṃ mune tena jātās tṛṇamayā iva // ViP_5,38.44

astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama
sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ // ViP_5,38.45

yasyāvalokanād asmāñ śrīr jayaḥ saṃpad unnatiḥ
na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ // ViP_5,38.46

bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ
yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam // ViP_5,38.47

niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī
vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ // ViP_5,38.48

yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam
vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ // ViP_5,38.49

gāṇḍīvaṃ triṣu lokeṣu khyātiṃ yadanubhāvataḥ
gataṃ tena vinābhīrair laguḍais tannirākṛtam // ViP_5,38.50

strīsahasrāṇy anekāni mannāthāni mahāmune
yatato mama nītāni dasyubhir laguḍāyudhaiḥ // ViP_5,38.51

ānīyamānam ābhīraiḥ kṛṣṇa kṛṣṇāvarodhanam
hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama // ViP_5,38.52

niḥśrīkatā na me citraṃ yaj jīvāmi tad adbhutam
nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha // ViP_5,38.53

After 5,38.53 G1,M1.3 ins.:

kṛṣṇaśabdasya bhājo vai traya eva mahāmune // ViP_5,38.53@1:1

ahaṃ ca tvaṃ ca devaś ca yathārhaṃ kṛtavān vibhuḥ // ViP_5,38.53@1:2

kṛṣṇe tasmin mahābāhau mahātmani mahīpatau // ViP_5,38.53@1:3

mama cittaṃ yathāśaktaṃ nānyo vedeha vedmy aham // ViP_5,38.53@1:4

bhaktānnapānakrīḍābhir bhūmau 'sau devakīsutaḥ // ViP_5,38.53@1:5

kṛtavān yo mama prītiṃ saevākarṣati me manaḥ // ViP_5,38.53@1:6

kalevaram idaṃ tyakṣye pāsye vā viṣam ulbaṇam // ViP_5,38.53@1:7

pate vā parvatāgrāt tu jalaṃ vā praviśe mune // ViP_5,38.53@1:8

pravekṣyāmy agnim ujvālya vatsye prāyopaveśanam // ViP_5,38.53@1:9

taṃ vinā devadeveśam idaṃ me pāñcabhautikam // ViP_5,38.53@1:10

śarīram idam atyugraṃ kaṭhinaṃ kliṣṭakalpanam // ViP_5,38.53@1:11

M3 ins.:

amedhyamūtrasaṃpūrṇabhājanaṃ paricāpalam // ViP_5,38.53@1:11*1

atikaṣṭaṃ kaṣṭataraṃ jīvituṃ notsahe kṣaṇam // ViP_5,38.53@1:12

sarvaṃ śūnyam idaṃ viśvaṃ pratibhāti mahāmune // ViP_5,38.53@1:13

śaṅkhacakragadāśārṅganandakāyudhadhāriṇam // ViP_5,38.53@1:14

vinā taṃ puṇḍarīkākṣaṃ devadevaṃ khagadhvajam // ViP_5,38.53@1:15

harivirañciharayor īśaṃ citradhvajaṃ mune // ViP_5,38.53@1:16

apaśyamāno jīvāmi katham atra mahāmune // ViP_5,38.53@1:17

M3 ins.:

tvam evetthaṃ x maharṣer āvayo prāṇasaṃsthitim // ViP_5,38.53@1:17*1

kathaṃ tena vinā jiṣṇuṃ viṣṇum atyadbhutaṃ mune // ViP_5,38.53@1:17*2

yat sarvaṃ tadīyam iti loke viśrutam adbhutam // ViP_5,38.53@1:18

madīyam eva jānāti satye naiva ca me śape // ViP_5,38.53@1:19

M3 ins., while G1 ins. before line 20:

vinā tenaiva kṛṣṇena kṛṣṇe jiṣṇo mahadbhutam // ViP_5,38.53@1:19*3

krūre 'smiñ jagati krūraḥ soḍhuṃ jīvaṃ mahāmune // ViP_5,38.53@1:20

na śaknomi hareḥ padbhyāṃ śape tasya mahātmanaḥ // ViP_5,38.53@1:21

vyāsa uvāca:

alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi
avehi sarvabhūteṣu kālasya gatir īdṛśī // ViP_5,38.54

kālo bhavāya bhūtānām abhāvāya ca pāṇḍava
kālamūlam idaṃ jñātvā bhava sthairyadhano 'rjuna // ViP_5,38.55

nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā
devā manuṣyāḥ paśavas taravaḥ sasarīsṛpāḥ // ViP_5,38.56

sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam
kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi // ViP_5,38.57

T1,ed. Veṅk. ins.:

kālasvarūpī bhagavān kṛṣṇaḥ kamalalocanaḥ // ViP_5,38.57*87

yac cāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya
bhārāvatārakāryārtham avatīrṇaḥ sa medinīm // ViP_5,38.58

bhārākrāntā dharā yātā devānāṃ samitiṃ purā
tadartham avatīrṇo 'sau kālarūpī janārdanaḥ // ViP_5,38.59

tac ca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ
vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam // ViP_5,38.60

na kiṃcid anyat kartavyam asya bhūmitale prabhoḥ
ato gataḥ sa bhagavān kṛtakṛtyo yathecchayā // ViP_5,38.61

sṛṣṭiṃ sarge karoty eṣa devadevaḥ sthitau sthitim
ante 'ntāya samartho 'yaṃ sāmprataṃ vai yathā kṛtam // ViP_5,38.62

tasmāt pārtha na saṃtāpas tvayā kāryaḥ parābhavāt
bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ // ViP_5,38.63

tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ
teṣām arjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ // ViP_5,38.64

G1 ins. after 64, while M1.3 ins. after 65ab:

vaikuṇṭhād āgato viṣṇus tam eva gatavān prabhuḥ // ViP_5,38.64*88:1

tasmāt pārtha na śocas tvam aśocyo bhagavān hariḥ // ViP_5,38.64*88:2

viṣṇos tasyānubhāvena yathā teṣāṃ parābhavaḥ
tvattas tathaiva bhavato dasyubhyo 'nte tadudbhavaḥ // ViP_5,38.65

sa devo 'nyaśarīrāṇi samāviśya jagatsthitim
karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ // ViP_5,38.66

tavodbhave sa kaunteya sahāyo 'bhūj janārdanaḥ // ViP_5,38.67ab

After 67ab, D3 ins.:

bhāvābhāve ca sa tadā sahayogaṃ janārdanaḥ // ViP_5,38.67ab*89

bhavānte tvadvipakṣās te keśavenāvalokitāḥ // ViP_5,38.67cd

kaḥ śraddadhyāt sagāṅgeyān hanyās tvaṃ sarvakauravān
ābhīrebhyaś ca bhavataḥ kaḥ śraddadhyāt parābhavam // ViP_5,38.68

pārthaitat sarvabhūtasya harer līlāviceṣṭitam
tvayā yat kauravā dhvastā yad ābhīrair bhavāñ jitaḥ // ViP_5,38.69

gṛhītā dasyubhir yac ca bhavatā śocitāḥ striyaḥ
tad apy ahaṃ yathāvṛttaṃ kathayāmi tavārjuna // ViP_5,38.70

aṣṭāvakraḥ purā vipro jalavāsarato 'bhavat
bahūn varṣagaṇān pārtha gṛṇan brahma sanātanam // ViP_5,38.71

jiteṣv asurasaṃgheṣu merupṛṣṭhe mahotsavaḥ
babhūva tatra gacchantyo dadṛśus taṃ surastriyaḥ // ViP_5,38.72

rambhātilottamādyāś ca śataśo 'tha sahasraśaḥ
tuṣṭuvus taṃ mahātmānaṃ praśaśaṃsuś ca pāṇḍava // ViP_5,38.73

ākaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim
vinayāvanatāś cainaṃ praṇemuḥ stotratatparāḥ // ViP_5,38.74

yathā yathā prasanno 'sau tuṣṭuvus taṃ tathā tathā
sarvās tāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām // ViP_5,38.75

aṣṭāvakra uvāca:

prasanno 'haṃ mahābhāgā bhavatīnāṃ yad iṣyate
mattas tad vriyatāṃ sarvaṃ pradāsyāmy atidurlabham // ViP_5,38.76

rambhātilottamādyās taṃ vaidikyo 'psaraso 'bruvan
prasanne tvayy aparyāptaṃ kim asmākam iti dvija // ViP_5,38.77

itarās tv abruvan vipra prasanno bhagavān yadi
tad icchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam // ViP_5,38.78

vyāsa uvāca:

evaṃ bhaviṣyatīty uktvā uttatāra jalān muniḥ
tam uttīrṇaṃ ca dadṛśur virūpaṃ vakram aṣṭadhā // ViP_5,38.79

taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat
tāḥ śaśāpa muniḥ kopam avāpya kurunandana // ViP_5,38.80

yasmād virūparūpaṃ māṃ matvā hāsāvamānanā
bhavatībhiḥ kṛtā tasmād eṣaṃ śāpaṃ dadāmi vaḥ // ViP_5,38.81

matprasādena bhartāraṃ labdhvā tu puruṣottamam
macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha // ViP_5,38.82

vyāsa uvāca:

ity udīritam ākarṇya munis tābhiḥ prasāditaḥ
punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha // ViP_5,38.83

evaṃ tasya muneḥ śāpād aṣṭāvakrasya keśavam
bhartāraṃ prāpya tā yātā dasyuhastaṃ varāṅganāḥ // ViP_5,38.84

tat tvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava
tenaivākhilanāthena sarvaṃ tad upasaṃhṛtam // ViP_5,38.85

bhavatāṃ copasaṃhāram āsannaṃ tena kurvatā
balaṃ tejas tathā vīryaṃ māhātmyaṃ copasaṃhṛtam // ViP_5,38.86

jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ
viprayogāvasānaś ca saṃyogaḥ saṃcayāt kṣayaḥ // ViP_5,38.87

vijñāya na budhāḥ śokaṃ na harṣam upayānti ye
teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ // ViP_5,38.88

tasmāt tvayā naraśreṣṭha jñātvaitad bhrātṛbhiḥ saha
parityajyākhilaṃ tantraṃ gantavyaṃ tapase vanam // ViP_5,38.89

tad gaccha dharmarājāya nivedyaitad vaco mama
paraśvo bhrātṛbhiḥ sārdhaṃ yathā yāsi tathā kuru // ViP_5,38.90

parāśara uvāca:

ity ukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ
dṛṣṭaṃ caivānubhūtaṃ ca kathitaṃ tad viśeṣataḥ // ViP_5,38.91

vyāsavākyaṃ ca te sarve śrutvārjunasamīritam
rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam // ViP_5,38.92

ity etat tava maitreya vistareṇa mayoditam
jātasya yad yador vaṃśe vāsudevasya ceṣṭitam // ViP_5,38.93

Ed. Veṅk. ins.:

yaś caitac caritaṃ tasya kṛṣṇasya śṛṇuyāt sadā // ViP_5,38.93*90:1

sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // ViP_5,38.93*90:2

[[iti śrīviṣṇupurāṇe pañcame 'ṃśe 'ṣṭatriṃśo 'dhyāyaḥ ]]

maitreya uvāca:

vyākhyātā bhavatā sargavaṃśamanvantarasthitiḥ
vaṃśānucaritaṃ caiva vistareṇa mahāmune // ViP_6,1.1

M. ins. [after 6,1.1]: maitreya:

vyākhyāto bhavatā vaṃśo yādavānāṃ mahātmanām // ViP_6,1.1@2:1

asti kiṃcin mayā prārthyam adhyātmaśravaṇecchayā // ViP_6,1.1@2:2

sarvasaṃśayabhettāras tvām ṛte 'nye na santi bhoḥ // ViP_6,1.1@2:3

dvaitam eke praśaṃsanti advaitam apare janāḥ // ViP_6,1.1@2:4

dvayaṃ te ke praśaṃsanti mahātmāno mahāmune // ViP_6,1.1@2:5

śrīparāśara:

adhyātmam akhilaṃ brahman vyākhyāmi bhavato mune // ViP_6,1.1@2:6

durbodhatvād ekamanāḥ śṛṇuṣva gadato mama // ViP_6,1.1@2:7

śrutvāvadhāraya mune pāraṃ tv asmān na vidyate // ViP_6,1.1@2:8

na bhūtāni hṛṣīkāni tathāntaḥkaraṇāny api // ViP_6,1.1@2:9

prāṇo vā prakṛtir vāpi paraṃ brahmeti śabdyate // ViP_6,1.1@2:10

na sattā lakṣaṇaṃ brahma yasmāt sadasataḥ param // ViP_6,1.1@2:11

utpattes tv ātmanaḥ svasya nāpy ākāśaḥ paraṃ viduḥ // ViP_6,1.1@2:12

na jātirūpalabdhes tu neti nety ucyate yataḥ // ViP_6,1.1@2:13

svayaṃ vedyaṃ hi tad brahma kumārī strīsukhaṃ yathā // ViP_6,1.1@2:14

acchedyaṃ tad abhedyaṃ tu satyaṃ jñānam anantakam // ViP_6,1.1@2:15

śuddhaṃ muktaṃ prabuddhaṃ yat sukhaduḥkhavivarjitam // ViP_6,1.1@2:16

yat pūrṇam acalaṃ nityaṃ tathā ṣaḍbhāvavarjitam // ViP_6,1.1@2:17

atīndriyam avarṇaṃ tu nityānandaṃ tathā mune // ViP_6,1.1@2:18

asthūlam aṇu nādīrgham ahrasvam atamas tathā // ViP_6,1.1@2:19

asnehaṃ ca tathācchāyaṃ ravamātrakakāyakam // ViP_6,1.1@2:20

prakāśaṃ vāṃśike yasya tat paraṃ brahma maharṣe // ViP_6,1.1@2:21

kham ivaikarasāvāptir api bhaktā jarāmarā // ViP_6,1.1@2:22

cakṣurādyavadhānā sā viparītā vibhāvyate // ViP_6,1.1@2:23

savyāpāre śarīre 'smin nirvyāpāram akalmaṣam // ViP_6,1.1@2:24

cintayan sarvam ātmānaṃ mukta eveti vegapī // ViP_6,1.1@2:25

pramāṇotpannayā buddhyā yo vidyāṃ jñātum icchati // ViP_6,1.1@2:26

dīpenāsau dhruvaṃ paśyed guhākukṣigataṃ tamaḥ // ViP_6,1.1@2:27

yadā cittam asaṃsaktaṃ tadīyaṃ sarvavastuṣu // ViP_6,1.1@2:28

bhavatīha tadā yogī maitreya paramātmavit // ViP_6,1.1@2:29

svareṇa saṃdhayed yogam asvaraṃ bhāvayet param // ViP_6,1.1@2:30

asvareṇa tu bhāvena tv abhāvo bhāvam ādiśet // ViP_6,1.1@2:31

tad eva niṣphalaṃ brahma nirvikalpaṃ nirañjanam // ViP_6,1.1@2:32

tad brahmāham iti jñātvā brahmabhāvo bhaved dhruvam // ViP_6,1.1@2:33

ātiṣṭhet sādhanaṃ yatra yāti tatraiva bandhayet // ViP_6,1.1@2:34

evaṃ saṃbādhayed artham upāyena tu buddhimān // ViP_6,1.1@2:35

yatra yatra bhaved vedas tat tad astv iti cintayet // ViP_6,1.1@2:36

maitreya tena rūpeṇa so 'mṛtatvāya kalpyate // ViP_6,1.1@2:37

prakṛtijñeyasadṛśī dṛśyarūpaṃ svam ātmakam // ViP_6,1.1@2:38

yo veda paramaṃ vedaṃ mukta ity ucyate mune // ViP_6,1.1@2:39

vedadvāreṇa yo vedaṃ paśyaty ātmānam ātmani // ViP_6,1.1@2:40

tasmin vede kalābhāvān niṣphalaṃ paripaśyati // ViP_6,1.1@2:41

ravamātrakadehasya grāhyatvād api rodhata // ViP_6,1.1@2:42

tatraiva sthāpayec cittaṃ dṛṣṭvābhyāsam adaivatam // ViP_6,1.1@2:43

ravamātrakadeho 'ham avidyādeham āśritaḥ // ViP_6,1.1@2:44

avidyābhiprapanno 'yam iti xx na muhyati // ViP_6,1.1@2:45

yac chrotavyaṃ ca yad dṛśyaṃ yac ca bhoktavyam ity uta // ViP_6,1.1@2:46

ghrātavyaṃ caiva spṛṣṭavyaṃ buddhigrāhyaṃ tathaiva ca // ViP_6,1.1@2:47

sarvaṃ tad brahmabuddhyā tu kurvāṇo na nibadhyate // ViP_6,1.1@2:48

ravamātraśarīraṃ tu brahma sarvatra dṛśyate // ViP_6,1.1@2:49

amedhyādibhir asaṃspṛṣṭaṃ yathā nirmalatāṃ gatam // ViP_6,1.1@2:50

ahaṃ tadaiva nānyo 'smi tasmāt tadvac ca nirmalaḥ // ViP_6,1.1@2:51

maitreya nāvasīdanti parāparavido janāḥ // ViP_6,1.1@2:52

adhaś cordhvaṃ ca tiryak ca nānyaṃ paśyanti yoginaḥ // ViP_6,1.1@2:53

anyarūpe pranaṣṭe tu kṛtsne sthāvarajaṅgame // ViP_6,1.1@2:54

avyayaṃ ca prapaśyanti tad evānyan na kiṃcana // ViP_6,1.1@2:55

avidyārūpe pranaṣṭe ca suṣuptipralaye 'pi ca // ViP_6,1.1@2:56

prabuddhās tu smariṣyanti tad evānyan na maharṣe // ViP_6,1.1@2:57

sarvavastuṣu pūrṇeṣu punaś cūrṇīkṛteṣu ca // ViP_6,1.1@2:58

tadantam eva paśyanti tasya tattvaṃ na dṛśyate // ViP_6,1.1@2:59

sarveṣu vedatantreṣu sarveṣu samayeṣu bhoḥ // ViP_6,1.1@2:60

idam eva prapaśyanti tatas tattvavido janāḥ // ViP_6,1.1@2:61

brahmarūpam idaṃ sarvam evaṃ paśyet sadā naraḥ // ViP_6,1.1@2:62

hatvāpi sa imāṃl lokān sarvāśī sarvavikrayī // ViP_6,1.1@2:63

sarvān niṣiddhān kṛtvāpi karmabhir na sa badhyate // ViP_6,1.1@2:64

dharmādharmavimuktātmā brahmabhūyāya kalpate // ViP_6,1.1@2:65

nirātmakam idaṃ proktaṃ sāṃkhyaṃ sānakam ucyate // ViP_6,1.1@2:66

recakaṃ pūrakaṃ kṛtvā vāyum ārohayet tataḥ // ViP_6,1.1@2:67

brahmanāḍī smṛtā tatra kāyamadhye vyavasthitā // ViP_6,1.1@2:68

jyotirāgrā cakramūlā sūkṣmā cakrāntarānugā // ViP_6,1.1@2:69

adṛśyarūpā sā sarvaiḥ paśyanti paramarṣayaḥ // ViP_6,1.1@2:70

pradyumno bhagavāñ jyotir bahirdhāma vyavasthitaḥ // ViP_6,1.1@2:71

māṃsād adhaḥ pauṇḍarīkād dhṛdayagranthir ucyate // ViP_6,1.1@2:72

tena saṃkramayed vāyuṃ purāṇakaraṇena tu // ViP_6,1.1@2:73

jyotiṣaḥ prāpaṇābhyāsāt sarvavāyujayo bhavet // ViP_6,1.1@2:74

tatraikadeśam ākṛṣya kecin nyasyanti maulike // ViP_6,1.1@2:75

tena labdhopalabdhās tu gacchanti jyotiṣaḥ padam // ViP_6,1.1@2:76

ye tu tattvaṃ prapaśyanti maulike sthāpayanty uta // ViP_6,1.1@2:77

punar brahmaṇi niṣṇātās te 'mṛtatvāya kalpate // ViP_6,1.1@2:78

etat tu sānakaṃ proktaṃ sāṃkhyaṃ divyam anuttamam // ViP_6,1.1@2:79

śreyāṃsaḥ pūrvam icchanti saṃnyāsāt sarvakarmaṇām // ViP_6,1.1@2:80

tyaktasarvakriyārambhāḥ paraṃ sāṃkhyaṃ pracakṣate // ViP_6,1.1@2:81

sāṃkhyamārgas tvayaivokto yogamārgas tvyayocyatām // ViP_6,1.1@2:82

śrīparāśara:

atha yogaṃ pravakṣyāmi guhyād guhyataraṃ param // ViP_6,1.1@2:83

yaj jñātvā munayaḥ sarve padaṃ gacchanty anāmayam // ViP_6,1.1@2:84

sāṃkhyāt tattvāt paraṃ yogaṃ pravadanti manīṣiṇaḥ // ViP_6,1.1@2:85

ye yogam anutiṣṭhanti sāṃkhyam apy anutiṣṭate // ViP_6,1.1@2:86

tasmād yogaṃ praśaṃsanti munayo munisattama // ViP_6,1.1@2:87

dehinas tv ātmasaṃyogād yogam āhur manīṣiṇaḥ // ViP_6,1.1@2:88

dehīpāpanibandhatvāt pūrvaṃ pāpakṣayaṃ caret // ViP_6,1.1@2:89

guṇais tu bandhitatvāc ca guṇānāṃ haraṇaṃ tataḥ // ViP_6,1.1@2:90

dehī dehanibandhatvāt tasyāpi haraṇaṃ caret // ViP_6,1.1@2:91

mukhyānāṃ caiva śūnyānāṃ balavattvān niyāmanam // ViP_6,1.1@2:92

evaṃ kṛtvā sma dṛśyantu saṃyojyātmānam ātmani // ViP_6,1.1@2:93

dharmādharmavinirmukto mukta eva bhaved dhruvam // ViP_6,1.1@2:94

guṇānāṃ tejaso rūpaṃ deharūpaṃ ca dehinaḥ // ViP_6,1.1@2:95

ālambya vinaśet paścād yogasiddhim abhīpsatā // ViP_6,1.1@2:96

ālambanān nirālambaṃ paśyanti paramarṣayaḥ // ViP_6,1.1@2:97

ālambanaṃ na cet pūrvaṃ na ca bandhavimokṣaṇam // ViP_6,1.1@2:98

recapūrakakumbhaiś ca pūrvaṃ pāpakṣayaṃ caret // ViP_6,1.1@2:99

pūrvarātralayaiḥ śāntyā dehino dṛśyatāṃ nayet // ViP_6,1.1@2:100

vedasārāt tu saṃyogaṃ pravadanti manīṣiṇaḥ // ViP_6,1.1@2:101

evaṃ yogavidhiḥ prokto yoge sarvaṃ samāpyate // ViP_6,1.1@2:102

evaṃ sāṃkhyaṃ ca yogaṃ ca pravadanti manīṣiṇaḥ // ViP_6,1.1@2:103

anayos tv apṛthagjñānān mukto bhavati nānyathā // ViP_6,1.1@2:104

sāṃkhyayogāv upāyau dvāv upeyas tv eka eva tu // ViP_6,1.1@2:105

devo nārāyaṇas tv ekaḥ paramātmety udāhṛtaḥ // ViP_6,1.1@2:106

ravamātrakadehas tu sarvavyāpyājarāmaraḥ // ViP_6,1.1@2:107

taraṅgajaṅgamasthās nu svamāyātamasāvṛtaḥ // ViP_6,1.1@2:108

bahvākāra ivābhāti māyayā puruṣottamaḥ // ViP_6,1.1@2:109

evaṃ yo veda yogīndraḥ sa vai mukto bhaven naraḥ // ViP_6,1.1@2:110

śrīparāśaraḥ:

yat pṛṣṭavān asi mune tad uktaṃ paramārthataḥ // ViP_6,1.1@2:111

kim anyac chrotum icchā te hy asti maitreya pṛccha tat // ViP_6,1.1@2:112

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]]

maitreyaḥ:

jñānāmṛtam idaṃ śrutvā nāsti dhanyataro mama // ViP_6,1.1@2:114

manye 'haṃ bhagavān adya prasādaṃ kṛtavān iti // ViP_6,1.1@2:115

adyāhaṃ vītasaṃdeho bhavaṃ viprarṣabha prabho // ViP_6,1.1@2:116

tathāpi kiṃcit pṛcchāmi durbodhatvān mahāmune // ViP_6,1.1@2:117

śrotum icchāmy ahaṃ tvatto yathāvad upasaṃhṛtim
mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune // ViP_6,1.2

parāśara uvāca:

maitreya śrūyatāṃ matto yathāvad upasaṃhṛtiḥ
kalpānte prākṛte caiva pralaye jāyate yathā // ViP_6,1.3

ahorātraṃ pitṝṇāṃ tu māso 'bdas tridivaukasām
caturyugasahasre tu brahmaṇo dve dvijottama // ViP_6,1.4

kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam
divyair varṣasahasrais tu tad dvādaśabhir ucyate // ViP_6,1.5

caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ
ādyaṃ kṛtayugaṃ muktvā maitreyāntyaṃ tathā kalim // ViP_6,1.6

ādye kṛtayuge sargo brahmaṇā kriyate yataḥ
kriyate copasaṃhāras tathānte ca kalau yuge // ViP_6,1.7

maitreya uvāca:

kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi
dharmaś catuṣpād bhagavan yasmin viplavam ṛcchati // ViP_6,1.8

parāśara uvāca:

kaleḥ svarūpaṃ maitreya yad bhavān praṣṭum icchati
tan nibodha samāsena vartate yan mahāmune // ViP_6,1.9

varṇāśramācāravatī pravṛttir na kalau nṛṇām
na sāma-ṛgyajurvedaviniṣpādanahaitukī // ViP_6,1.10

vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ
na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ // ViP_6,1.11

yatra tatra kule jāto balī sarveśvaraḥ kalau
sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane // ViP_6,1.12

yena tenaiva yogena dvijātir dīkṣitaḥ kalau
yaiva saiva ca maitreya prāyaścittakriyā kalau // ViP_6,1.13

sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija
devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ // ViP_6,1.14

upavāsas tathāyāso vittotsargas tathā kalau
dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ // ViP_6,1.15

vittena bhavitā puṃsāṃ svalpenāḍhyamadaḥ kalau
strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati // ViP_6,1.16

suvarṇamaṇiratnādau vastre copakṣayaṃ gate
kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ // ViP_6,1.17

parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ
bhartā bhaviṣyati kalau vittavān eva yoṣitām // ViP_6,1.18

yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām
svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā // ViP_6,1.19

gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ
arthāś cātmopabhogāntā bhaviṣyanti kalau yuge // ViP_6,1.20

striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ
anyāyāvāptavitteṣu puruṣāś ca spṛhālavaḥ // ViP_6,1.21

abhyarthito 'pi suhṛdā svārthahāniṃ na mānavaḥ
paṇārdhārdhārdhamātre 'pi kariṣyati tadā dvija // ViP_6,1.22

samānapauruṣaṃ ceto bhāvi vipreṣu vai kalau
kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam // ViP_6,1.23

anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ
bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ // ViP_6,1.24

kandaparṇaphalāhārās tāpasā iva mānavāḥ
ātmānaṃ ghātayiṣyanti tadāvṛṣṭyādiduḥkhitāḥ // ViP_6,1.25

durbhikṣam eva satataṃ tadā kleśam anīśvarāḥ
prāpsyanti vyāhatasukhapramodā mānavāḥ kalau // ViP_6,1.26

asnānabhojino nāgnidevatātithipūjanam
kariṣyanti kalau prāpte na ca pitryodakakriyām // ViP_6,1.27

lolupā hrasvadehāś ca bahvannādanatatparāḥ
bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ // ViP_6,1.28

ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ
kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ // ViP_6,1.29

svapoṣaṇaparāḥ kṣudrā dehasaṃskāravarjitāḥ
paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ // ViP_6,1.30

duḥśīlā duṣṭaśīleṣu kurvantyaḥ satataṃ spṛhām
asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ // ViP_6,1.31

vedādānaṃ kariṣyanti baṭavaś ca tathāvratāḥ
gṛhasthāś ca na hoṣyanti na dāsyanty ucitāny api // ViP_6,1.32

vanavāsino bhaviṣyanti grāmyāhāraparigrahāḥ
bhikṣavaś cāpi mitrādisnehasaṃbandhayantraṇāḥ // ViP_6,1.33

arakṣitāro hartāraḥ śulkavyājena pārthivāḥ
hāriṇo janavittānāṃ saṃprāpte tu kalau yuge // ViP_6,1.34

yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati
yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge // ViP_6,1.35

vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat
śūdravṛttyā pravartsyanti kārukarmopajīvinaḥ // ViP_6,1.36

bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ
pāṣaṇḍasaṃśrayāṃ vṛttim āśrayiṣyanty asaṃskṛtāḥ // ViP_6,1.37

durbhikṣakarapīḍābhir atīvopadrutā janāḥ
godhūmānnayavānnāḍhyān deśān yāsyanti duḥkhitāḥ // ViP_6,1.38

vedamārge pralīne ca pāṣaṇḍāḍhye tato jane
adharmavṛddhyā lokānām alpam āyur bhaviṣyati // ViP_6,1.39

aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ
nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati // ViP_6,1.40

bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī
navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau // ViP_6,1.41

palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ
nātijīvati vai kaścit kalau varṣāṇi viṃśatiḥ // ViP_6,1.42

alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau
yatas tato vinaṅkṣyanti kālenālpena mānavāḥ // ViP_6,1.43

ed. Veṅk. ins.:

yadā yadā hi maitreya hānir dharmasya lakṣyate // ViP_6,1.43*1:1

tadā tadā kaler vṛddhir anumeyā mahātmabhiḥ // ViP_6,1.43*1:2

yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // ViP_6,1.44

yadā yadā satāṃ hānir vedamārgānusāriṇām
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // ViP_6,1.45

prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām
tadānumeyaṃ prādhānyaṃ kaler maitreya paṇḍitaiḥ // ViP_6,1.46

yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ
ijyate puruṣair yajñais tadā jñeyaṃ kaler balam // ViP_6,1.47

After 47, M4 ins.:

aṭṭaśūlā janapadā śivaśūlāś catuṣpathā // ViP_6,1.47*2:1

keśaśūlā striyaḥ sarvā bhaviṣyanti kalau yuge // ViP_6,1.47*2:2

na prītir vedavādeṣu pāṣaṇḍeṣu yadā ratiḥ
kaler vṛddhis tadā prājñair anumeyā dvijottama // ViP_6,1.48

kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram
nārcayiṣyanti maitreya pāṣaṇḍopahatā narāḥ // ViP_6,1.49

kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā
ity evaṃ vipra vakṣyanti pāṣaṇḍopahatā narāḥ // ViP_6,1.50

svalpāmbuvṛṣṭiḥ parjanyaḥ sasyaṃ svalpaphalaṃ tathā
phalaṃ tathālpasāraṃ ca vipra prāpte kalau yuge // ViP_6,1.51

śāṇīprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ
śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge // ViP_6,1.52

aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ
bhaviṣyati kalau prāpte uśīraṃ cānulepanam // ViP_6,1.53

śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau
śyālādyā hāribhāryāś ca suhṛdo munisattama // ViP_6,1.54

kasya mātā pitā kasya yadā karmātmakaḥ pumān
iti codāhariṣyanti śvaśurānugatā narāḥ // ViP_6,1.55

vāṅmanaḥkāyikair doṣair abhibhūtāḥ punaḥ punaḥ
narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ // ViP_6,1.56

niḥsattvānām aśaucānāṃ nirhrīkāṇāṃ tathā nṛṇām
yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati // ViP_6,1.57

niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite
tadā praviralo vipra kvacil loko bhaviṣyati // ViP_6,1.58

tatrālpenaiva yatnena puṇyaskandham anuttamam
karoti yaṃ kṛtayuge kriyate tapasā hi saḥ // ViP_6,1.59

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe prathamo 'dhyāyaḥ]]

parāśara uvāca:

vyāsaś cāha mahābuddhir yad atraiva hi vastuni
tac chrūyatāṃ mahābhāga gadato mama tattvataḥ // ViP_6,2.1

kasmin kāle 'lpako dharmo dadāti sumahat phalam
munīnām apy abhūd vādaḥ kaiś cāsau kriyate sukham // ViP_6,2.2

saṃdehanirṇayārthāya vedavyāsaṃ mahāmunim
yayus te saṃśayaṃ praṣṭuṃ maitreya munipuṃgavāḥ // ViP_6,2.3

dadṛśus te muniṃ tatra jāhnavīsalile dvija
vedavyāsaṃ mahābhāgam ardhasnātaṃ sutaṃ mama // ViP_6,2.4

snānāvasānaṃ te tasya pratīkṣanto maharṣayaḥ
tasthus taṭe mahānadyās taruṣaṇḍam upāśritāḥ // ViP_6,2.5

magno 'tha jāhnavītoyād utthāyāha suto mama
vyāsaḥ sādhuḥ kaliḥ sādhur ity evaṃ śṛṇvatāṃ vacaḥ
teṣāṃ munīnāṃ bhūyaś ca mamajja sa nadījale // ViP_6,2.6

utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt // ViP_6,2.7

nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ
yoṣitaḥ sādhu dhanyās tās tābhyo dhanyataro 'sti kaḥ // ViP_6,2.8

tataḥ snātvā yathānyāyam ācāntaṃ taṃ kṛtakriyam
upatasthur mahābhāgā munayas te sutaṃ mama // ViP_6,2.9

kṛtasaṃvandanāṃś cāha kṛtāsanaparigrahān
kimartham āgatā yūyam iti satyavatīsutaḥ // ViP_6,2.10

tam ūcuḥ saṃśayaṃ praṣṭuṃ bhavantaṃ vayam āgatāḥ
alaṃ tenāstu tāvan naḥ kathyatām aparaṃ tvayā // ViP_6,2.11

kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ
yac cāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ // ViP_6,2.12

tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune
tat kathyatāṃ tato hṛtsthaṃ pṛcchāmas tvāṃ prayojanam // ViP_6,2.13

ity ukto munibhir vyāsaḥ prahasyedam athābravīt
śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti // ViP_6,2.14

yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat
dvāpare tac ca māsena ahorātreṇa tat kalau // ViP_6,2.15

tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ
prāpnoti puruṣas tena kaliḥ sādhv iti bhāṣitam // ViP_6,2.16

dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan
yad āpnoti tad āpnoti kalau saṃkīrtya keśavam // ViP_6,2.17

dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau
svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kaleḥ // ViP_6,2.18

vratacaryopahāraiś ca grāhyo vedo dvijātibhiḥ
tataḥ svadharmasaṃprāptair yaṣṭavyaṃ vidhivad dhanaiḥ // ViP_6,2.19

vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām
patanāya tathā bhāvyaṃ tais tu saṃyamibhiḥ sadā // ViP_6,2.20

asamyakkaraṇe doṣas teṣāṃ sarveṣu vastuṣu
bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ // ViP_6,2.21

pāratantryaṃ samasteṣu teṣāṃ kāryeṣu vai tataḥ
jayanti te nijāṃl lokān kleśena mahatā dvijāḥ // ViP_6,2.22

dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān
nijāñ jayati vai lokāñ śūdro dhanyataras tataḥ // ViP_6,2.23

bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ
niyamo muniśārdūlās tenāsau sādhv itīritam // ViP_6,2.24

svadharmasyāvirodhena narair labdhaṃ dhanaṃ sadā
pratipādyaṃ ca pātreṣu yaṣṭavyaṃ ca yathāvidhi // ViP_6,2.25

tasyārjane mahān kleśaḥ pālane ca dvijottamāḥ
tathāsadviniyogāya vijñeyaṃ gahanaṃ nṛṇām // ViP_6,2.26

ebhir anyais tathā kleśaiḥ puruṣo dvijasattamāḥ
nijāñ jayati vai lokān prājāpatyādikān kramāt // ViP_6,2.27

yoṣic chuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā
kurvatī samavāpnoti tatsālokyaṃ yato dvijāḥ // ViP_6,2.28

nātikleśena mahatā tān eva puruṣo yathā
tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitām // ViP_6,2.29

etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ
tat pṛcchata yathākāmaṃ ahaṃ vakṣyāmi vaḥ sphuṭam // ViP_6,2.30

parāśara uvāca:

tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune
anyasminn eva tat praśne yathāvat kathitaṃ tvayā // ViP_6,2.31

tataḥ prahasya tān prāha kṛṣṇadvaipāyano muniḥ
vismayotphullanayanāṃs tāpasāṃs tān upāgatān // ViP_6,2.32

mayaiṣa bhavatāṃ praśno jñāto divyena cakṣuṣā
tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam // ViP_6,2.33

svalpena hi prayatnena dharmaḥ sidhyati vai kalau
narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ // ViP_6,2.34

śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ
tathā strībhir anāyāsāt patiśuśrūṣayaiva hi // ViP_6,2.35

tatas tritayam apy etan mama dhanyatamaṃ matam
dharmasaṃsādhane kleśo dvijātīnāṃ kṛtādiṣu // ViP_6,2.36

bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā
apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ // ViP_6,2.37

parāśara uvāca:

tataḥ saṃpūjya te vyāsaṃ praśaśaṃsuḥ punaḥ punaḥ
yathāgataṃ dvijā jagmur vyāsoktikṣatasaṃśayāḥ // ViP_6,2.38

bhavato 'pi mahābhāga rahasyaṃ kathitaṃ mayā
atyantaduṣṭasya kaler ayam eko mahān guṇaḥ // ViP_6,2.39

After 39, D8 ins.:

kīrtanād eva kṛṣṇasya muktabandho paraṃ vrajet // ViP_6,1.39*3

yac cāhaṃ bhavatā pṛṣṭo jagatām upasaṃhṛtim
prākṛtām antarālāṃ ca tām apy eṣa vadāmi te // ViP_6,2.40

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe dvitīyo 'dhyāyaḥ]]

parāśara uvāca:

sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ
naimittikaḥ prākṛtikas tathaivātyantiko mataḥ // ViP_6,3.1

brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ
ātyantikaś ca mokṣākhyaḥ prākṛto dviparārdhikaḥ // ViP_6,3.2

maitreya uvāca:

parārdhasaṃkhyāṃ bhagavan mamācakṣva yayā tu saḥ
dviguṇīkṛtayā jñeyaḥ prākṛtaḥ pratisaṃcaraḥ // ViP_6,3.3

parāśara uvāca:

sthānāt sthānaṃ daśaguṇam ekasmād gaṇyate dvija
tato 'ṣṭādaśame bhāge parārdham abhidhīyate // ViP_6,3.4

parārdhadviguṇaṃ yat tu prākṛtaḥ sa layo dvija
tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai // ViP_6,3.5

nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ
taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā // ViP_6,3.6

nāḍikā tu pramāṇena kalā daśa ca pañca ca // ViP_6,3.7

unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa
hemamāṣaiḥ kṛtacchidraṃ caturbhiś caturaṅgulaiḥ
māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ // ViP_6,3.8

nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattama
ahorātraṃ muhūrtās tu triṃśan māso dinais tathā // ViP_6,3.9

māsair dvādaśabhir varṣam ahorātraṃ tu tad divi
tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām // ViP_6,3.10

tais tu dvādaśasāhasraiś caturyugam udāhṛtam
caturyugasahasraṃ tu kathyate brahmaṇo dinam // ViP_6,3.11

sa kalpas tatra manavaś caturdaśa mahāmune
tadante caiva maitreya brāhmo naimittiko layaḥ // ViP_6,3.12

tasya svarūpam atyugraṃ maitreya gadato mama
śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam // ViP_6,3.13

caturyugasahasrānte kṣīṇaprāye mahītale
anāvṛṣṭir atīvogrā jāyate śatavārṣikī // ViP_6,3.14

tato yāny alpasārāṇi tāni sattvāny aśeṣataḥ
kṣayaṃ yānti muniśreṣṭha pārthivāny anupīḍanāt // ViP_6,3.15

tataḥ sa bhagavān kṛṣṇo rudrarūpadharo 'vyayaḥ
kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ // ViP_6,3.16

tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu // ViP_6,3.17ab

After 17ab, D2 ins. :

suṣupto harati kleśaś ca x viśva tathaiva ca // ViP_6,3.17ab*4:1

viśvadyaxs tathātharvā vasuḥ saṃyad vasus tathā // ViP_6,3.17ab*4:2

sthitaḥ pibaty aśeṣāṇi jalāni munisattama // ViP_6,3.17cd

pītvāmbhāṃsi samastāni prāṇibhūmigatāni vai
śoṣaṃ nayati maitreya samastaṃ pṛthivītalam // ViP_6,3.18

samudrān saritaḥ śailān śailaprasravaṇāni ca
pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam // ViP_6,3.19

tatas tasyānubhāvena toyāhāropabṛṃhitāḥ
ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ // ViP_6,3.20

adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ
dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija // ViP_6,3.21

dahyamānaṃ tu tair dīptais trailokyaṃ dvija bhāskaraiḥ
sādrinadyarṇavābhogaṃ niḥsneham abhijāyate // ViP_6,3.22

tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija
bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ // ViP_6,3.23

tataḥ kālāgnirudro 'sau bhūtvā sarvaharo hariḥ
śeṣāhiśvāsasaṃbhūtaḥ pātālāni dahaty adhaḥ // ViP_6,3.24

pātālāni samastāni sa dagdhvā jvalano mahān
bhūmim abhyetya sakalaṃ babhasti vasudhātalam // ViP_6,3.25

bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ
jvālāmālāmahāvartas tatraiva parivartate // ViP_6,3.26

ambarīṣam ivābhāti trailokyam akhilaṃ tadā
jvālāvartaparīvāram upakṣīṇacarācaram // ViP_6,3.27

tatas tāpaparītās tu lokadvayanivāsinaḥ
kṛtādhikārā gacchanti maharlokaṃ mahāmune // ViP_6,3.28

tasmād api mahātāpataptā lokās tataḥ param
gacchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ // ViP_6,3.29

tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ
mukhaniśvāsajān meghān karoti munisattama // ViP_6,3.30

tato gajakulaprakhyās taḍidvanto ninādinaḥ
uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // ViP_6,3.31

kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ
dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ // ViP_6,3.32

kecid rāsabhavarṇābhā lākṣārasanibhās tathā
kecid vaiḍūryasaṃkāśā indranīlanibhāḥ kvacit // ViP_6,3.33

śaṅkhakundanibhāś cānye jātyañjananibhās tathā
indragopanibhāḥ kecin manaḥśilanibhās tathā // ViP_6,3.34

ed. Veṅk. ins.:

indragopanibhāḥ kecit tataḥ śikhinibhās tathā // ViP_6,3.34*5:1

manaḥśilābhāḥ kecid vai haritālanibhāḥ pare // ViP_6,3.34*5:2

cāṣapatranibhāḥ kecid uttiṣṭhanti ghanā ghanāḥ
kecit puravarākārāḥ kecit parvatasaṃnibhāḥ // ViP_6,3.35

kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ
mahārāvā mahākāyāḥ pūrayanti nabhastalam // ViP_6,3.36

varṣantas te mahāsārās tam agnim atibhairavam // ViP_6,3.37ab

After 37ab Ś1 ins.:

śamayanti jagat sarvaṃ varṣanti munisattama // ViP_6,3.37ab*6:1

hastihastanibhābhis te dhārābhir aniśaṃ tadā // ViP_6,3.37ab*6:2

śamayanty akhilaṃ vipra trailokyāntaravistṛtam // ViP_6,3.37cd

naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ
plāvayanto jagat sarvaṃ varṣanti munisattama // ViP_6,3.38

dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam
bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija // ViP_6,3.39

andhakārīkṛte loke naṣṭe sthāvarajaṅgame
varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam // ViP_6,3.40

ed. Veṅk. ins.:

evaṃ bhavati kalpānte samastaṃ munisattama // ViP_6,3.40*7:1

vāsudevasya māhātmyān nityasya paramātmanaḥ // ViP_6,3.40*7:2

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe tṛtīyo 'dhyāyaḥ ]]

parāśara uvāca:

saptarṣisthānam ākramya sthite 'mbhasi mahāmune
ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ // ViP_6,4.1

mukhaniśvāsajo viṣṇor vāyus tāñ jaladāṃs tataḥ
nāśayan vāti maitreya varṣāṇām aparaṃ śatam // ViP_6,4.2

sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ
anādir ādir viśvasya pītvā vāyum aśeṣataḥ // ViP_6,4.3

ekārṇave tatas tasmiñ śeṣaśayyāsthitaḥ prabhuḥ
brahmarūpadharaḥ śete bhagavān ādikṛd dhariḥ // ViP_6,4.4

janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ
brahmalokagataiś caiva cintyamāno mumukṣubhiḥ // ViP_6,4.5

ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ
ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ // ViP_6,4.6

eṣa naimittiko nāma maitreya pratisaṃcaraḥ
nimittaṃ tatra yac chete brahmarūpadharo hariḥ // ViP_6,4.7

yadā jāgarti sarvātmā sa tadā ceṣṭate jagat
nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute // ViP_6,4.8

padmayoner dinaṃ yat tu caturyugasahasravat
ekārṇave kṛte loke tāvatī rātrir iṣyate // ViP_6,4.9

tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ
brahmasvarūpadhṛg viṣṇur yathā te kathitaṃ purā // ViP_6,4.10

ity eṣa kalpasaṃhārād antarapralayo dvija
naimittikas te kathitaḥ prākṛtaṃ śṛṇvataḥ param // ViP_6,4.11

anāvṛṣṭyagnisaṃparkāt kṛte saṃkṣālane mune
samasteṣv eva lokeṣu pātāleṣv akhileṣu ca // ViP_6,4.12

mahadāder vikārasya viśeṣāntasya saṃkṣaye
kṛṣṇecchākārite tasmin pravṛtte pratisaṃcare // ViP_6,4.13

āpo grasanti vai pūrvaṃ bhūmer gandhātmakaṃ guṇam
āttagandhā tato bhūmiḥ pralayatvāya kalpate // ViP_6,4.14

praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā
āpas tadā pravṛddhās tu vegavatyo mahāsvanāḥ // ViP_6,4.15

sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca
salilenaivormimatā lokāṃs tāṃs tān samantataḥ // ViP_6,4.16

After 16, D4.5,T2.3,G2.3 ins.:

vyāptam evābhavat sarvaṃ jagad etad dvijottama // ViP_6,4.16*8

apām api guṇo yas tu jyotiṣā pīyate tu saḥ
naśyanty āpas tatas tāś ca rasatanmātrasaṃkṣayāt // ViP_6,4.17

tataś cāpo hṛtarasā jyotiṣaṃ prāpnuvanti vai
agnyavasthe tu salile tejasā sarvato vṛte // ViP_6,4.18

sa cāgniḥ sarvato vyāpya ādatte taj jalaṃ tathā
sarvam āpūryate 'rcibhis tadā jagad idaṃ śanaiḥ // ViP_6,4.19

arcirbhiḥ saṃvṛte tasmiṃs tiryag ūrdhvam adhas tathā
jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram // ViP_6,4.20

pralīne ca tatas tasmin vāyubhūte 'khilātmani
praṇaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ // ViP_6,4.21

praśāmyati tadā jyotir vāyur dodhūyate mahān
nirāloke tadā loke vāyvavasthe ca tejasi // ViP_6,4.22

tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ
ūrdhvaṃ cādhaś ca tiryak ca dodhavīti diśo daśa // ViP_6,4.23

vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ
praśāmyati tato vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam // ViP_6,4.24

arūpam arasasparśam agandhaṃ na ca mūrtimat
sarvam āpūrayac caiva sumahat tat prakāśate // ViP_6,4.25

parimaṇḍalaṃ tat suṣiram ākāśaṃ śabdalakṣaṇam
śabdamātraṃ tadākāśaṃ sarvam āvṛtya tiṣṭhati // ViP_6,4.26

tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ
bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai
abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ // ViP_6,4.27

bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ // ViP_6,4.28

urvī mahāṃś ca jagataḥ prānte 'ntar bāhyatas tathā // ViP_6,4.29

evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai
pratyāhāre tu tāḥ sarvāḥ praviśanti parasparam // ViP_6,4.30

yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate
saptadvīpasamudrāntaṃ saptalokaṃ saparvatam // ViP_6,4.31

udakāvaraṇaṃ yat tu jyotiṣā pīyate tu tat
jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ // ViP_6,4.32

ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān
mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija // ViP_6,4.33

guṇasāmyam anudriktam anyūnaṃ ca mahāmune
procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param // ViP_6,4.34

ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī
vyaktasvarūpam avyakte tasmin maitreya līyate // ViP_6,4.35

ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā pumān
so 'py aṃśaḥ sarvabhūtasya maitreya paramātmanaḥ // ViP_6,4.36

na santi yatra sarveśe nāmajātyādikalpanāḥ
sattāmātrātmake jñeye jñānātmany ātmanaḥ pare // ViP_6,4.37

tad brahma tat paraṃ dhāma paramātmā sa ceśvaraḥ
sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ // ViP_6,4.38

prakṛtir yā mayā khyātā vyaktāvyaktasvarūpiṇī
puruṣaś cāpy ubhāv etau līyete paramātmani // ViP_6,4.39

paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ
viṣṇur nāmnā sa vedeṣu vedānteṣu ca gīyate // ViP_6,4.40

pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam
tābhyām ubhābhyāṃ puruṣaiḥ sarvamūrtiḥ sa ijyate // ViP_6,4.41

ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau
yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ // ViP_6,4.42

jñānātmā jñānayogena jñānamūrtiḥ sa cejyate
nivṛtte yogibhir mārge viṣṇur muktiphalapradaḥ // ViP_6,4.43

hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate
yac ca vācām aviṣaye tat sarvaṃ viṣṇur avyayaḥ // ViP_6,4.44

vyaktaṃ sa eva cāvyaktaṃ sa eva puruṣo 'vyayaḥ
paramātmā ca viśvātmā viśvarūpadharo hariḥ // ViP_6,4.45

vyaktāvyaktātmikā tasmin prakṛtiḥ saṃpralīyate
puruṣaś cāpi maitreya vyāpiny avyāhatātmani // ViP_6,4.46

dviparārdhātmakaḥ kālaḥ kathito yo mayā tava
tad ahas tasya maitreya viṣṇor īśasya kathyate // ViP_6,4.47

vyakte ca prakṛtau līne prakṛtyāṃ puruṣe tathā
tatra sthite niśā cānyā tatpramāṇā mahāmune // ViP_6,4.48

naivāhas tasya na niśā nityasya paramātmanaḥ
upacāras tathāpy eṣa tasyeśasya dvijocyate // ViP_6,4.49

ity eṣa tava maitreya kathitaḥ prākṛto layaḥ
ātyantikam atho brahman nibodha pratisaṃcaram // ViP_6,4.50

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe caturtho 'dhyāyaḥ ]]

parāśara uvāca:

ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ
utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam // ViP_6,5.1

ādhyātmiko vai dvividhaḥ śārīro mānasas tathā
śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ // ViP_6,5.2

śirorogapratiśyāyajvaraśūlabhagaṃdaraiḥ
gulmārśaḥśvāsaśvayathucchardyādibhir anekadhā // ViP_6,5.3

tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ
bhidyate dehajas tāpo mānasaṃ śrotum arhasi // ViP_6,5.4

kāmakrodhabhayadveṣalobhamohaviṣādajaḥ
śokāsūyāvamānerṣyāmātsaryādibhavas tathā // ViP_6,5.5

mānaso 'pi dvijaśreṣṭha tāpo bhavati naikadhā
ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ // ViP_6,5.6

mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ
sarīsṛpādyaiś ca nṛṇāṃ janyante cādhibhautikaḥ // ViP_6,5.7

śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ
tāpo dvijavaraśreṣṭha kathyate cādhidaivikaḥ // ViP_6,5.8

garbhajanmajarājñānamṛtyunārakajaṃ tathā
duḥkhaṃ sahasraśo bhedair bhidyate munisattama // ViP_6,5.9

sukumāratanur garbhe jantur bahumalāvṛte
ulbasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ // ViP_6,5.10

atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ
atitāpibhir atyarthaṃ vardhamānātivedanaḥ // ViP_6,5.11

prasāraṇākuñcanādau nāṅgānāṃ prabhur ātmanaḥ
śakṛnmūtramahāpaṅkaśāyī sarvatrapīḍitaḥ // ViP_6,5.12

nirucchvāsaḥ sacaitanyaḥ smarañ janmaśatāny atha
āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ // ViP_6,5.13

jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ
prājāpatyena vātena pīḍyamānāsthibandhanaḥ // ViP_6,5.14

adhomukho vai kriyate prabalaiḥ sūtimārutaiḥ
kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ // ViP_6,5.15

mūrcchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā
vijñānabhraṃśam āpnoti jātaś ca munisattama // ViP_6,5.16

kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ
pūtivraṇān nipatito dharaṇyāṃ kṛmiko yathā // ViP_6,5.17

kaṇḍūyane 'pi cāśaktaḥ parivarte 'py anīśvaraḥ
snānapānādikāhāram avāpnoti parecchayā // ViP_6,5.18

aśuciprastare suptaḥ kīṭadaṃśādibhis tathā
bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe // ViP_6,5.19

janmaduḥkhāny anekāni janmano 'nantarāṇi ca
bālabhāve yadāpnoti ādhibhautādikāni ca // ViP_6,5.20

ajñānatamasācchanno mūḍhāntaḥkaraṇo naraḥ
na jānāti kutaḥ ko 'haṃ kvāhaṃ gantā kimātmakaḥ // ViP_6,5.21

kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam
kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate // ViP_6,5.22

ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham
kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat // ViP_6,5.23

evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat
avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ // ViP_6,5.24

ajñānaṃ tāmaso bhāvaḥ kāryārambhāpravṛttayaḥ
ajñānināṃ pravartante karmalopās tato dvija // ViP_6,5.25

narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ
tasmād ajñānināṃ duḥkham iha cāmutra cottamam // ViP_6,5.26

jarājarjaradehaś ca śithilāvayavaḥ pumān
vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ // ViP_6,5.27

dūrapraṇaṣṭanayano vyomāntargatatārakaḥ
nāsāvivaraniryātalomapuñjaś caladvapuḥ // ViP_6,5.28

prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ
utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ // ViP_6,5.29

kṛcchrāc caṅkramaṇotthānaśayanāsanaceṣṭitaḥ
mandībhavacchrotranetraḥ sravallālāvilānanaḥ // ViP_6,5.30

anāyattaiḥ samastaiś ca karaṇair maraṇonmukhaḥ
tatkṣaṇe 'py anubhūtānām asmartākhilavastūnām // ViP_6,5.31

sakṛd uccārite vākye samudbhūtamahāśramaḥ
śvāsakāsamahāyāsasamudbhūtaprajāgaraḥ // ViP_6,5.32

anyenotthāpyate 'nyena tathā saṃveśyate jarī
bhṛtyātmaputradārāṇām avamānāspadīkṛtaḥ // ViP_6,5.33

prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ
hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ // ViP_6,5.34

anubhūtam ivānyasmiñ janmany ātmaviceṣṭitam
saṃsmaran yauvane dīrghaṃ niḥśvasity atitāpitaḥ // ViP_6,5.35

evamādīni duḥkhāni jarāyām anubhūya vai
maraṇe yāni duḥkhāni prāpnoti śṛṇu tāny api // ViP_6,5.36

ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ
muhur glāniḥ paravaśo muhur jñānalavānvitaḥ // ViP_6,5.37

hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu
ete kathaṃ bhaviṣyantīty atīvamamatākulaḥ // ViP_6,5.38

marmabhidbhir mahārogaiḥ krakacair iva dāruṇaiḥ
śarair ivāntakasyograiś chidyamānāsthibandhanaḥ // ViP_6,5.39

vivartamānatārākṣir hastapādaṃ muhuḥ kṣipan
saṃśuṣyamāṇatālvoṣṭhapuṭo ghuraghurāyate // ViP_6,5.40

niruddhakaṇṭho doṣaughair udānaśvāsapīḍitaḥ
tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā // ViP_6,5.41

kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ
tataś ca yātanādehaṃ kleśena pratipadyate // ViP_6,5.42

etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām
śṛṇuṣva narake yāni prāpyante puruṣair mṛtaiḥ // ViP_6,5.43

yāmyakiṃkarapāśādigrahaṇaṃ daṇḍatāḍanam
yamasya darśanaṃ cogram ugramārgavilokanam // ViP_6,5.44

karambhavālukāvahniyantraśastrādibhīṣaṇe
pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ // ViP_6,5.45

krakacaiḥ pāṭyamānānāṃ mūṣāyāṃ cāpi dhamyatām
kuṭhāraiḥ kṛtyamānānāṃ bhūmau cāpi nikhanyatām // ViP_6,5.46

śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām
gṛdhraiḥ saṃbhakṣyamāṇānāṃ dvīpibhiś copabhujyatām // ViP_6,5.47

kvāthyatāṃ tailamadhye ca klidyatāṃ kṣārakardame
uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ // ViP_6,5.48

narake yāni duḥkhāni pāpahetūdbhavāni vai
prāpyante nārakair vipra teṣāṃ saṃkhyā na vidyate // ViP_6,5.49

na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ
svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ // ViP_6,5.50

punaś ca garbhe bhavati jāyate ca punar naraḥ
garbhe vilīyate bhūyo jāyamāno 'stam eti ca // ViP_6,5.51

jātamātraś ca mriyate bālabhāve 'tha yauvane
madhyamaṃ vā vayaḥ prāpya vārddhake vā dhruvā mṛtiḥ // ViP_6,5.52

yāvaj jīvati tāvac ca duḥkhair nānāvidhaiḥ plutaḥ
tantukāraṇapakṣmaughair āste kārpāsabījavat // ViP_6,5.53

dravyanāśe tathotpattau pālane ca tathā nṛṇām
bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu // ViP_6,5.54

yad yat prītikaraṃ puṃsāṃ vastu maitreya jāyate
tad eva duḥkhavṛkṣasya bījatvam upagacchati // ViP_6,5.55

kalatraputramitrārthagṛhakṣetradhanādikaiḥ
kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham // ViP_6,5.56

iti saṃsāraduḥkhārkatāpatāpitacetasām
vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām // ViP_6,5.57

tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ
garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ // ViP_6,5.58

nirastātiśayāhlādasukhabhāvaikalakṣaṇā
bheṣajaṃ bhagavatprāptir ekāntātyantikī matā // ViP_6,5.59

tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ
tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune // ViP_6,5.60

āgamotthaṃ vivekāc ca dvidhā jñānaṃ tathocyate
śabdabrahmāgamamayaṃ paraṃ brahma vivekajam // ViP_6,5.61

andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam
yathā sūryas tathā jñānaṃ yad viprarṣe vivekajam // ViP_6,5.62

manur apy āha vedārthaṃ smṛtvā yan munisattama
tad etac chrūyatām atra saṃbandhe gadato mama // ViP_6,5.63

dve brahmaṇī veditavye śabdabrahma paraṃ ca yat
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // ViP_6,5.64

dve vidye veditavye vai iti cātharvaṇī śrutiḥ
parayā tv akṣaraprāptir ṛgvedādimayāparā // ViP_6,5.65

yat tad avyaktam ajaram acintyam ajam avyayam
anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam // ViP_6,5.66

vibhuṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam
vyāpy avyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ // ViP_6,5.67

tad brahma tat paraṃ dhāma tad dhyeyaṃ mokṣakāṅks.iṇām
śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam // ViP_6,5.68

tad eva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ
vācako bhagavacchabdas tasyādyasyākṣayātmanaḥ // ViP_6,5.69

evaṃ nigaditārthasya sa tattvaṃ tasya tattvataḥ
jñāyate yena taj jñānaṃ param anyat trayīmayam // ViP_6,5.70

aśabdagocarasyāpi tasya vai brahmaṇo dvija
pūjāyāṃ bhagavacchabdaḥ kriyate hy aupacārikaḥ // ViP_6,5.71

śuddhe mahāvibhūtyākhye pare brahmaṇi vartate
maitreya bhagavacchabdaḥ sarvakāraṇakāraṇe // ViP_6,5.72

saṃbharteti tathā bhartā bhakāro 'rthadvayānvitaḥ
netā gamayitā sraṣṭā gakārārthas tathā mune // ViP_6,5.73

aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ
jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīraṇā // ViP_6,5.74

vasanti tatra bhūtāni bhūtātmany akhilātmani
sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ // ViP_6,5.75

evam eṣa mahāśabdo bhagavān iti sattama
paramabrahmabhūtasya vāsudevasya nānyagaḥ // ViP_6,5.76

tatra pūjyapadārthoktiparibhāṣāsamanvitaḥ
śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ // ViP_6,5.77

utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim
vetti vidyām avidyāṃ ca sa vācyo bhagavān iti // ViP_6,5.78

jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ
bhagavacchabdavācyāni vinā heyair guṇādibhiḥ // ViP_6,5.79

sarvāṇi tatra bhūtāni vasanti paramātmani
bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ // ViP_6,5.80

khāṇḍikyajanakāyāha pṛṣṭaḥ keśidhvajaḥ purā
nāmavyākhyām anantasya vāsudevasya tattvataḥ // ViP_6,5.81

bhūteṣu vasate so 'ntar vasanty atra ca tāni yat
dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ // ViP_6,5.82

For 82, B2 subst.; while B1 ins. after 82

bhūteṣu yo 'ntar vasati sma nityaṃ sarvāṇi bhūtāni ca yatra santi
dhātā vidhātā parameśvaraś ca sa vāsudevo na yataḥ paro 'nyaḥ // ViP_6,5.82*9

sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃś ca mune vyatītaḥ
atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle // ViP_6,5.83

samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ
icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau // ViP_6,5.84

tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ
paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe // ViP_6,5.85

sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ
sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ // ViP_6,5.86

saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam
saṃdṛśyate vāpy avagamyate vā taj jñānam ajñānam ato 'nyad uktam // ViP_6,5.87

D5 ins.:

vyarthaṃ janmaśataṃ tasya śrutvā vaktraparāṅmukhaḥ // ViP_6,5.87*10:1

aśvamedhasamaṃ jñeyaṃ kurukṣetraśatādhikam // ViP_6,5.87*10:2

niṣphalaṃ jīvitaṃ tasya asya jñānaparāṅmukhaḥ // ViP_6,5.87*10:3

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe pañcamo 'dhyāyaḥ ]]

parāśara uvāca:

svādhyāyasaṃyamābhyāṃ sa dṛśyate puruṣottamaḥ
tatprāptikāraṇaṃ brahma tad etad iti paṭhyate // ViP_6,6.1

svādhyāyād yogam āsīta yogāt svādhyāyam ācaret
svādhyāyayogasaṃpattyā paramātmā prakāśate // ViP_6,6.2

tadīkṣaṇāya svādhyāyaś cakṣur yogas tathāparam
na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate // ViP_6,6.3

maitreya uvāca:

bhagavaṃs tam ahaṃ yogaṃ jñātum icchāmi taṃ vada
jñāte yatrākhilādhāraṃ paśyeyaṃ parameśvaram // ViP_6,6.4

parāśara uvāca:

yathā keśidhvajaḥ prāha khāṇḍikyāya mahātmane
janakāya purā yogaṃ tathāhaṃ kathayāmi te // ViP_6,6.5

maitreya uvāca:

khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat
kathaṃ tayoś ca saṃvādo yogasaṃbandhavān abhūt // ViP_6,6.6

parāśara uvāca:

dharmadhvajo vai janakas tasya putro 'mitadhvajaḥ
kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ // ViP_6,6.7

kṛtadhvajasya putro 'bhūt khyātaḥ keśidhvajo dvija
putro 'mitadhvajasyāpi khāṇḍikyajanako 'bhavat // ViP_6,6.8

karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī
keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ // ViP_6,6.9

tāv ubhāv api caivāstāṃ vijigīṣū parasparam
keśidhvajena khāṇḍikyaḥ svarājyād avaropitaḥ // ViP_6,6.10

purodhasā mantribhiś ca samaveto 'lpasādhanaḥ
rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat // ViP_6,6.11

iyāja so 'pi subahūn yajñāñ \jñānavyapāśrayaḥ
brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā // ViP_6,6.12

ekadā vartamānasya yāge yogavidāṃ vara
dharmadhenuṃ jaghānograḥ śārdūlo vijane vane // ViP_6,6.13

tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ
prāyaścittaṃ sa papraccha kim atreti vidhīyate // ViP_6,6.14

te cocur na vayaṃ vidmaḥ kaśeruḥ pṛcchyatām iti
kaśerur api tenoktas tatheti prāha bhārgavam // ViP_6,6.15

śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati
sa gatvā tam apṛcchac ca so 'py āha śṛṇu yan mune // ViP_6,6.16

na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi
vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā // ViP_6,6.17

sa cāha taṃ prayāmy eṣa praṣṭum ātmaripuṃ mune
prāpta eva mayā yajño yadi māṃ sa haniṣyati // ViP_6,6.18

prāyaścittaṃ sa cet pṛṣṭo vadiṣyati ripur mama
tataś cāvikalo yāgo muniśreṣṭha bhaviṣyati // ViP_6,6.19

parāśara uvāca:

ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ
vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahāmatiḥ // ViP_6,6.20

tam āyāntaṃ samālokya khāṇḍikyo ripum ātmanaḥ
provāca krodhatāmrākṣaḥ samāropitakārmukaḥ // ViP_6,6.21

khāṇḍikya uvāca:

kṛṣṇājinaṃ tvaṃ kavacam ābadhyāsmān nihaṃsyasi
kṛṣṇājinadhare vetsi na mayi prahariṣyati // ViP_6,6.22

mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim
yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ // ViP_6,6.23

sa tvām ahaṃ haniṣyāmi na me jīvan vimokṣyase
ātatāyy asi durbuddhe mama rājyaharo ripuḥ // ViP_6,6.24

keśidhvaja uvāca:

khāṇḍikya saṃśayaṃ praṣṭuṃ bhavantam aham āgataḥ
na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā // ViP_6,6.25

parāśara uvāca:

tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ
mantrayām āsa khāṇḍikyaḥ sarvair eva mahāmatiḥ // ViP_6,6.26

tam ūcur mantriṇo vadhyo ripur eṣa vaśaṃ gataḥ
hate tu pṛthivī sarvā tava vaśyā bhaviṣyati // ViP_6,6.27

khāṇḍikyaś cāha tān sarvān evam etan na saṃśayaḥ
hate tu pṛthivī sarvā mama vaśyā bhaviṣyati // ViP_6,6.28

paralokajayas tasya pṛthivī sakalā mama
na hanmi cel lokajayo mama tv asya vasuṃdharā // ViP_6,6.29

ed. Veṅk. ins.:

nāhaṃ manye lokajayād adhikā syād vasuṃdharā // ViP_6,6.29*11

paralokajayo 'nantaḥ svalpakālo mahījayaḥ
tasmād enaṃ na haniṣye yat pṛcchati vadāmi tat // ViP_6,6.30

parāśara uvāca:

tatas tam abhyupetyāha khāṇḍikyajanako ripum
praṣṭavyaṃ yat tvayā sarvaṃ tat pṛcchasva vadāmy aham // ViP_6,6.31

tataḥ sarvaṃ yathāvṛttaṃ dharmadhenuvadhaṃ dvija
kathayitvā sa papraccha prāyaścittaṃ hi tadgatam // ViP_6,6.32

sa cācaṣṭa yathānyāyaṃ dvija keśidhvajāya tat
prāyaścittam aśeṣeṇa yad vai tatra vidhīyate // ViP_6,6.33

viditārthaḥ sa tenaiva anujñāto mahātmanā
yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt // ViP_6,6.34

krameṇa vidhivad yāgaṃ nītvā so 'vabhṛthāplutaḥ
kṛtakṛtyas tato bhūtvā cintayām āsa pārthivaḥ // ViP_6,6.35

pūjitā ṛtvijaḥ sarve sadasyā mānitā mayā
tathaivārthijano 'py arthair yojito 'bhimatair mayā // ViP_6,6.36

yathārham atra lokasya mayā sarvaṃ viceṣṭitam
aniṣpannakriyaṃ cetas tathāpi mama kiṃ yathā // ViP_6,6.37

itthaṃ saṃcintayann eva sasmāra sa mahīpatiḥ
khāṇḍikyāya na datteti mayā vai gurudakṣiṇā // ViP_6,6.38

sa jagāma tato bhūyo ratham āruhya pārthivaḥ
maitreya durgagahanaṃ khāṇḍikyo yatra saṃsthitaḥ // ViP_6,6.39

khāṇḍikyo 'pi punar dṛṣṭvā tam āyāntaṃ dhṛtāyudhaḥ
tasthau hantuṃ kṛtamatis tam āha sa punar nṛpaḥ // ViP_6,6.40

bho nāhaṃ te 'pakārāya prāptaḥ khāṇḍikya mā krudhaḥ
guror niṣkrayadānāya mām avehi tvam āgatam // ViP_6,6.41

niṣpādito mayā yāgaḥ samyak tvadupadeśataḥ
so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām // ViP_6,6.42

parāśara uvāca:

bhūyaḥ sa mantribhiḥ sārdhaṃ mantrayām āsa pārthivaḥ
guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti // ViP_6,6.43

tam ūcur mantriṇo rājyam aśeṣaṃ prārthyatām ayam
kṛtibhiḥ prārthyate rājyam anāyāsitasainikaiḥ // ViP_6,6.44

prahasya tān āha nṛpaḥ sa khāṇḍikyo mahāmatiḥ
svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham // ViP_6,6.45

evam etad bhavanto 'tra arthasādhanamantriṇaḥ
paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ // ViP_6,6.46

parāśara uvāca:

ity uktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpam
uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām // ViP_6,6.47

bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt
bhavān adhyātmavijñānaparamārthavicakṣaṇaḥ // ViP_6,6.48

yadi ced dīyate mahyaṃ bhavatā guruniṣkrayaḥ
tat kleśapraśamāyālaṃ yat karma tad udīraya // ViP_6,6.49

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe ṣaṣṭho 'dhyāyaḥ ]]

keśidhvaja uvāca:

na prārthitaṃ tvayā kasmān mama rājyam akaṇṭakam
rājyalābhād vinā nānyat kṣatriyāṇām atipriyam // ViP_6,7.1

khāṇḍikya uvāca:

keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ
rājyam etad aśeṣaṃ te yatra gṛdhnanty apaṇḍitāḥ // ViP_6,7.2

kṣatriyāṇām ayaṃ dharmo yat prajāparipālanam
vadhaś ca dharmayuddhena svarājyaparipanthinām // ViP_6,7.3

After 3, G2 ins.:

yat prajāpālanaṃ yac ca svarājyapratipakṣaṇām // ViP_6,7.3*12

yatrāśaktasya me doṣo naivāsty apahṛte tvayā
bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā // ViP_6,7.4

janmopabhogalipsārtham iyaṃ rājyaspṛhā mama
anyeṣāṃ doṣajā naiva dharmam evānurudhyate // ViP_6,7.5

na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam // ViP_6,7.6ab

After 6ab G1 ins.:

janmopabhogakṣayadaṃ yogād anyan na vidyate // ViP_6,7.6ab*13:1

brahmavīhi mahābhāga yogaṃ yogaviduttama // ViP_6,7.6ab*13:2

vijñātayogaśāstrārthāḥ tvam asyān nimisaṃtatau // ViP_6,7.6ab*13:3

ato na yācitaṃ rājyam avidyāntargataṃ tava // ViP_6,7.6cd

rājye gṛdhnanty avidvāṃso mamatvāhṛtacetasaḥ
ahaṃmānamahāpānamadamattā na mādṛśāḥ // ViP_6,7.7

parāśara uvāca:

tataḥ prahṛṣṭaḥ sādhv iti prāha keśidhvajo nṛpaḥ
khāṇḍikyajanakaṃ prītyā śrūyatāṃ vacanaṃ mama // ViP_6,7.8

aham avidyayā mṛtyuṃ tartukāmaḥ karomi vai
rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā // ViP_6,7.9

tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam
śrūyatāṃ cāpy avidyāyāḥ svarūpaṃ kulanandana // ViP_6,7.10

anātmany ātmabuddhir yā asve svam iti yā matiḥ
avidyātarusaṃbhūtibījam etad dvidhā sthitam // ViP_6,7.11

pañcabhūtātmake dehe dehī mohatamovṛtaḥ
aham etad itīty uccaiḥ kurute kumatir matim // ViP_6,7.12

ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite
ātmany ātmamayaṃ bhāvaṃ kaḥ karoti kalevare // ViP_6,7.13

kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ
adehe hy ātmani prājño mamedam iti manyate // ViP_6,7.14

itthaṃ ca putrapautreṣu taddehotpāditeṣu kaḥ
karoti paṇḍitaḥ svāmyam anātmani kalevare // ViP_6,7.15

sarvaṃ dehopabhogāya kurute karma mānavaḥ
dehaś cānyo yadā puṃsas tadā bandhāya tatparam // ViP_6,7.16

After 16, Ś2 D7 ins.:

yadi nāmāsya kāyasya yad antas tad bahir bhavet // ViP_6,7.16*14:1

daṇḍam ādāya loko 'yaṃ śunaḥ kākāṃś ca vārayet // ViP_6,7.16*14:2

mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdambhasā
pārthivo 'yaṃ tathā deho mṛdambholepanasthitiḥ // ViP_6,7.17

pañcabhūtātmakair bhogaiḥ pañcabhūtātmakaṃ vapuḥ
āpyāyate yadi tataḥ puṃso garvo 'tra kiṃ kṛtaḥ // ViP_6,7.18

anekajanmasāhasrīṃ saṃsārapadavīṃ vrajan
mohaśramaṃ prayāto 'sau vāsanāreṇuguṇṭhitaḥ // ViP_6,7.19

prakṣālyate yadā so 'sya reṇur jñānoṣṇavāriṇā
tadā saṃsārapānthasya yāti mohaśramaḥ śamam // ViP_6,7.20

mohaśrame śamaṃ yāte svasthāntaḥkaraṇaḥ pumān
ananyātiśayābādhaṃ paraṃ nirvāṇam ṛcchati // ViP_6,7.21

nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ
duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ // ViP_6,7.22

jalasya nāgnisaṃsargaḥ sthālīsaṅgāt tathāpi hi
śabdodrekādikān dharmāṃs tat karoti yathā mune // ViP_6,7.23

tathātmā prakṛteḥ saṅgād ahaṃmānādidūṣitaḥ
bhajate prākṛtān dharmān anyas tebhyo hi so 'vyayaḥ // ViP_6,7.24

tad etat kathitaṃ bījam avidyāyā mayā tava
kleśānāṃ ca kṣayakaraṃ yogād anyan na vidyate // ViP_6,7.25

khāṇḍikya uvāca:

taṃ bravīhi mahābhāga yogaṃ yogaviduttama
vijñātayogaśāstrārthas tvam asyāṃ nimisaṃtatau // ViP_6,7.26

keśidhvaja uvāca:

yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama
yatra sthito na cyavate prāpya brahmalayaṃ muniḥ // ViP_6,7.27

mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ
bandhasya viṣayāsaṅgi mukter nirviṣayaṃ tathā // ViP_6,7.28

viṣayebhyaḥ samāhṛtya vijñānātmā mano muniḥ
cintayen muktaye tena brahmabhūtaṃ pareśvaram // ViP_6,7.29

ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune
vikāryam ātmanaḥ śaktyā loham ākarṣako yathā // ViP_6,7.30

ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ
tasyā brahmaṇi saṃyogo yoga ity abhidhīyate // ViP_6,7.31

evam atyantavaiśiṣṭyayuktadharmopalakṣaṇaḥ
yasya yogaḥ sa vai yogī mumukṣur abhidhīyate // ViP_6,7.32

After 32, Ś2 D7 ins.:

eko vai bandhamokṣasya na dvitīyo 'sti kaścana // ViP_6,7.32*15:1

pūrve samudre yaḥ panthā na sa gacchati paścimam // ViP_6,7.32*15:2

saṅgasya karmaṇā buddhiḥ pūrvotpattau na saṃbhavet // ViP_6,7.32*15:3

evaṃ dharmo 'bhyupāyena nānyadharmeṣu kāraṇam // ViP_6,7.32*15:4

yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate
viniṣpannasamādhis tu parabrahmopalabdhimān // ViP_6,7.33

yady antarāyadoṣeṇa dūṣyate cāsya mānasam
janmāntarair abhyasato muktiḥ pūrvasya jāyate // ViP_6,7.34

viniṣpannasamādhis tu muktiṃ tatraiva janmani
prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt // ViP_6,7.35

brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān
seveta yogī niṣkāmo yogyatāṃ svamano nayan // ViP_6,7.36

svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān
kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ // ViP_6,7.37

ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ
viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ // ViP_6,7.38

ekaṃ bhadrāsanādīnāṃ samāsthāya guṇair yutaḥ
yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ // ViP_6,7.39

prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat
prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca // ViP_6,7.40

paraspareṇābhibhavaṃ prāṇāpānau yadānilau
kurutaḥ sa dvidhānena tṛtīyaḥ saṃyamāt tayoḥ // ViP_6,7.41

tasya cālambanavataḥ sthūlarūpaṃ dvijottama
ālambanam anantasya yogino 'bhyasataḥ smṛtam // ViP_6,7.42

śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit
kuryāc cittānukārīṇi pratyāhāraparāyaṇaḥ // ViP_6,7.43

vaśyatā paramā tena jāyate 'ticalātmanām
indriyāṇām avaśyais tair na yogī yogasādhakaḥ // ViP_6,7.44

prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ
vaśīkṛtais tataḥ kuryāt sthitaṃ cetaḥ śubhāśraye // ViP_6,7.45

khāṇḍikya uvāca:

kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ
yadādhāram aśeṣaṃ tad dhanti doṣasamudbhavam // ViP_6,7.46

keśidhvaja uvāca:

āśrayaś cetaso brahma dvidhā tac ca svarūpataḥ
bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca // ViP_6,7.47

trividhā bhāvanā bhūpa viśvam etan nibodhatām
brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā // ViP_6,7.48

karmabhāvātmikā hy ekā brahmabhāvātmikāparā
ubhayātmikā tathaivānyā trividhā bhāvabhāvanā // ViP_6,7.49

sanandanādayo brahmabhāvabhāvanayā yutāḥ
karmabhāvanayā cānye devādyāḥ sthāvarāś carāḥ // ViP_6,7.50

hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā
adhikārabodhayukteṣu vidyate bhāvabhāvanā // ViP_6,7.51

akṣīṇeṣu samasteṣu viśeṣajñānakarmasu
viśvam etat paraṃ cānyad bhedabhinnadṛśāṃ nṛpa // ViP_6,7.52

pratyastamitabhedaṃ yat sattāmātram agocaram
vacasām ātmasaṃvedyaṃ taj jñānaṃ brahmasaṃjñitam // ViP_6,7.53

tac ca viṣṇoḥ paraṃ rūpam arūpasyājam akṣaram
viśvasvarūpavairūpyalakṣaṇaṃ paramātmanaḥ // ViP_6,7.54

na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ
tataḥ sthūlaṃ hare rūpaṃ cintayed viśvagocaram // ViP_6,7.55

hiraṇyagarbho bhagavān vāsavo 'tha prajāpatiḥ
maruto vasavo rudrā bhāskarās tārakā grahāḥ // ViP_6,7.56

gandharvayakṣadaityādyāḥ sakalā devayonayaḥ
manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ // ViP_6,7.57

bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ
pradhānādiviśeṣāntaṃ cetanācetanātmakam // ViP_6,7.58

ekapādaṃ dvipādaṃ ca bahupādam apādakam
mūrtam etad dhare rūpaṃ bhāvanātritayātmakam // ViP_6,7.59

etat sarvam idaṃ viśvaṃ jagad etac carācaram
parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam // ViP_6,7.60

After 60, Ś2 D7 ins.:

tattvāc ca śaktivikṣepāḥ tadājñāsaṃjñitā vibhoḥ // ViP_6,7.60*16

viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā
avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate // ViP_6,7.61

yayā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā
saṃsāratāpān akhilān avāpnoty atisaṃtatān // ViP_6,7.62

tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā
sarvabhūteṣu bhūpāla tāratamyena lakṣyate // ViP_6,7.63

aprāṇavatsu svalpālpā sthāvareṣu tato 'dhikā
sarīsṛpeṣu tebhyo 'nyāpy atiśaktyā patattriṣu // ViP_6,7.64

patattribhyo mṛgās tebhyas tacchaktyā paśavo 'dhikāḥ
paśubhyo manujāś cāpi śaktyā puṃsaḥ prabhāvitāḥ // ViP_6,7.65

tebhyo 'pi nāgagandharvayakṣādyā devatā nṛpa // ViP_6,7.66

śakraḥ samastadevebhyas tataś cāpi prajāpatiḥ
hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ // ViP_6,7.67

etāny aśeṣarūpāṇi tasya rūpāṇi pārthiva
yatas tacchaktiyogena yuktāni nabhasā yathā // ViP_6,7.68

dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate
amūrtaṃ brahmaṇo rūpaṃ yat sad ity ucyate budhaiḥ // ViP_6,7.69

samastāḥ śaktayaś caitā nṛpa yatra pratiṣṭhitāḥ
tad viśvarūparūpaṃ vai rūpam anyad dharer mahat // ViP_6,7.70

samastaśaktirūpāṇi tat karoti janeśvara
devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā // ViP_6,7.71

jagatām upakārāya na sā karmanimittajā
ceṣṭā tasyāprameyasya vyāpiny avyāhatātmikā // ViP_6,7.72

tad rūpaṃ viśvarūpasya tasya yogayujā nṛpa
cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam // ViP_6,7.73

yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ
tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam // ViP_6,7.74

tasmāt samastaśaktīnām ādhāre tatra cetasaḥ
kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā // ViP_6,7.75

śubhāśrayaḥ sa cittasya sarvagasya tathātmanaḥ
tribhāvabhāvanātīto muktaye yogināṃ nṛpa // ViP_6,7.76

anye tu puruṣavyāghra cetaso ye vyapāśrayāḥ
aśuddhās te samastās tu devādyāḥ karmayonayaḥ // ViP_6,7.77

mūrtaṃ bhagavato rūpaṃ sarvāpāśrayaniḥspṛham
eṣā vai dhāraṇā proktā yac cittaṃ tatra dhāryate // ViP_6,7.78

tac ca mūrtaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa
tac chrūyatām anādhāre dhāraṇā nopapadyate // ViP_6,7.79

prasannacāruvadanaṃ padmapattropamekṣaṇam
sukapolaṃ suvistīrṇalalāṭaphalakojjvalam // ViP_6,7.80

samakarṇāntavinyastacārukarṇavibhūṣaṇam
kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam // ViP_6,7.81

valītribhaṅginā magnanābhinā codareṇa vai
pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam // ViP_6,7.82

samasthitorujaṅghaṃ ca susthitāṅghrikarāmbujam
cintayed brahmabhūtaṃ taṃ pītanirmalavāsasam // ViP_6,7.83

kirīṭacārukeyūrakaṭakādivibhūṣitam // ViP_6,7.84

śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam // ViP_6,7.85ab

After 85ab T3 ins.:

varadābhayahastaṃ ca mudrikāhastabhūṣitam // ViP_6,7.85ab*17

cintayet tanmayo yogī samādhāyātmamānasam // ViP_6,7.85cd

tāvad yāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā
vrajatas tiṣṭhato 'nyad vā svecchayā karma kurvataḥ
nāpayāti yadā cittāt siddhāṃ manyeta tāṃ tadā // ViP_6,7.86

tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ
cintayed bhagavadrūpaṃ praśāntaṃ sākṣasūtrakam // ViP_6,7.87

sā yadā dhāraṇā tadvad avasthānavatī tataḥ
kirīṭakeyūramukhair bhūṣaṇai rahitaṃ smaret // ViP_6,7.88

tad ekāvayavaṃ devaṃ cetasā hi punar budhaḥ
kuryāt tato 'vayavini praṇidhānaparo bhavet // ViP_6,7.89

tadrūpapratyayā caikā saṃtatiś cānyaniḥspṛhā
taddhyānaṃ prathamair aṅgaiḥ ṣaḍbhir niṣpādyate nṛpa // ViP_6,7.90

tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat
manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate // ViP_6,7.91

vijñānaṃ prāpakaṃ prāpye pare brahmaṇi pārthiva
prāpaṇīyas tathaivātmā prakṣīṇāśeṣabhāvanaḥ // ViP_6,7.92

kṣetrajñaḥ karaṇī jñānaṃ karaṇaṃ tena tasya tat
niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate // ViP_6,7.93

tadbhāvabhāvam āpannas tato 'sau paramātmanā
bhavaty abhedī bhedaś ca tasyājñānakṛto bhavet // ViP_6,7.94

vibhedajanake 'jñāne nāśam ātyantikaṃ gate
ātmano brahmaṇo bhedam asantaṃ kaḥ kariṣyati // ViP_6,7.95

ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ
saṃkṣepavistarābhyāṃ tu kim anyat kriyatāṃ tava // ViP_6,7.96

khāṇḍikya uvāca:

kathite yogasadbhāve sarvam eva kṛtaṃ mama
tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ // ViP_6,7.97

mameti yan mayā coktam asad etan na cānyathā
narendra gadituṃ śakyam api vijñeyavedibhiḥ // ViP_6,7.98

ahaṃ mamety avidyeyaṃ vyavahāras tathānayā
paramārthas tv asaṃlāpyo gocare vacasāṃ na saḥ // ViP_6,7.99

tad gaccha śreyase sarvaṃ mamaitad bhavatā kṛtam
yad vimuktiprado yogaḥ proktaḥ keśidhvajāvyayaḥ // ViP_6,7.100

parāśara uvāca:

yathārhaṃ pūjayā tena khāṇḍikyena sa pūjitaḥ
ājagāma puraṃ brahmaṃs tataḥ keśidhvajo nṛpaḥ // ViP_6,7.101

khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye
vanaṃ jagāma govinde viniveśitamānasaḥ // ViP_6,7.102

tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ
viṣṇvākhye nirmale brahmaṇy avāpa nṛpatir layam // ViP_6,7.103

keśidhvajo 'pi muktyarthaṃ svakarmakṣapaṇonmukhaḥ
bubhuje viṣayān karma cakre cānabhisaṃdhitam // ViP_6,7.104

akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ
avāpa siddhim atyantatāpakṣayaphalāṃ dvija // ViP_6,7.105

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe saptamo 'dhyāyaḥ ]]

parāśara uvāca:

ity eṣa kathitaḥ samyak tṛtīyaḥ pratisaṃcaraḥ
ātyantiko vimuktir yā layo brahmaṇi śāśvate // ViP_6,8.1

sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca
vaṃśānucaritaṃ caiva bhavato gaditaṃ mayā // ViP_6,8.2

purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam
viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam // ViP_6,8.3

tubhyaṃ yathāvan maitreya proktaṃ śuśrūṣave 'vyayam
yad anyad api vaktavyaṃ tat pṛcchādya vadāmi te // ViP_6,8.4

maitreya uvāca:

bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune
śrutaṃ caitan mayā bhaktyā nānyat praṣṭavyam asti me // ViP_6,8.5

vicchinnāḥ sarvasaṃdehā vaimalyaṃ manasaḥ kṛtam
tvatprasādān mayā jñātā utpattisthitisaṃyamāḥ // ViP_6,8.6

jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro
vijñātā cāpi kārtsnyena trividhā bhāvabhāvanā // ViP_6,8.7

tvatprasādān mayā jñātaṃ jñeyair anyair alaṃ dvija
yathaitad akhilaṃ viṣṇor jagan na vyatiricyate // ViP_6,8.8

kṛtārtho 'smy apasaṃdehas tvatprasādān mahāmune
varṇadharmādayo dharmā viditā yad aśeṣataḥ // ViP_6,8.9

pravṛttaṃ ca nivṛttaṃ ca jñātaṃ karma mayākhilam
prasīda viprapravara nānyat praṣṭavyam asti me // ViP_6,8.10

yad asya kathanāyāsair yojito 'si mayā guro
tat kṣamyatāṃ viśeṣo 'sti na satāṃ putraśiṣyayoḥ // ViP_6,8.11

parāśara uvāca:

etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam
śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati // ViP_6,8.12

sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca
vaṃśānucaritaṃ kṛtsnaṃ mayātra tava kīrtitam // ViP_6,8.13

atra devās tathā daityā gandharvoragarākṣasāḥ
yakṣā vidyādharāḥ siddhāḥ kathyante 'psarasas tathā // ViP_6,8.14

munayo bhāvitātmānaḥ kathyante tapasānvitāḥ
cāturvarṇyaṃ tathā puṃsāṃ viśiṣṭacaritā narāḥ // ViP_6,8.15

puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ
parvatāś ca mahāpuṇyāś caritāni ca dhīmatām // ViP_6,8.16

varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ
yeṣāṃ saṃśravaṇāt sadyaḥ sarvapāpaiḥ pramucyate // ViP_6,8.17

utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ
sa sarvabhūtaḥ sarvātmā kathyate bhagavān hariḥ // ViP_6,8.18

avaśenāpi yan nāmni kīrtite sarvapātakaiḥ // ViP_6,8.19ab

After 19ab ins.:

tasmād vyāsād ahaṃ śrutvā bhavatāṃ pāpanāśanam // ViP_6,8.19ab*18

pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva // ViP_6,8.19cd

After 19, B1 D6 ins.:

mayaitat kathitaṃ sarvaṃ sahasraiḥ saptasaṃkhyayā // ViP_6,8.19*19

yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam
maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ // ViP_6,8.20

kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām // ViP_6,8.21ab

After 21ab Ś2 D7 ins.:

tannāśanaṃ paraṃ bhaktyā harismaraṇam eva hi // ViP_6,8.21ab*20:1

tat kiṃcin na sthitaṃ vipra mārgaṇīyaṃ yad anyataḥ // ViP_6,8.21ab*20:2

prayāti vilayaṃ sadyaḥ sakṛd yatra ca saṃsmṛte // ViP_6,8.21cd

hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ
pāvakair vasubhiḥ sādhyair viśvedevādibhiḥ suraiḥ // ViP_6,8.22

yakṣarakṣoragaiḥ siddhair daityagandharvadānavaiḥ
apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ // ViP_6,8.23

saptarṣibhis tathā dhiṣṇyair dhiṣṇyādhipatibhis tathā
brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ // ViP_6,8.24

sarīsṛpair vihaṃgaiś ca palāśādyair mahīruhaiḥ
vanādrisāgarasaritpātālaiḥ sadharādibhiḥ // ViP_6,8.25

śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija
meror ivāṇur yasyaitad yanmayaṃ ca dvijottama // ViP_6,8.26

sa sarvaḥ sarvavit sarvasvarūpo rūpavarjitaḥ
bhagavān kīrtito viṣṇur atra pāpapraṇāśanaḥ // ViP_6,8.27

After 27, Ñ1 V1 B ins.:

tan maṅgalyaṃ svastyayanaṃ tat pavitram anuttamam // ViP_6,8.27*21

yad aśvamedhāvabhṛthe snātaḥ prāpnoti vai phalam
sakalaṃ tad avāpnoti śrutvaitan munisattama // ViP_6,8.28

prayāge puṣkare caiva kurukṣetre tathārbude
kṛtopavāsaḥ prāpnoti tad asya śravaṇān naraḥ // ViP_6,8.29

yad agnihotre suhute varṣeṇāpnoti vai phalam
mahāpuṇyamayaṃ vipra tad asya śravaṇāt sakṛt // ViP_6,8.30

yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale
mathurāyāṃ hariṃ dṛṣṭvā prāpnoti paramāṃ gatim // ViP_6,8.31

tad āpnoti phalaṃ samyak samādhānena kīrtanāt // ViP_6,8.32ab

After 32ab, T3 ins.:

tad asya śravaxxxm ādareṇa sukīrtivān // ViP_6,8.32ab*22

purāṇasyāsya viprarṣe keśavārpitamānasaḥ // ViP_6,8.32cd

yamunāsalile snātaḥ puruṣo munisattama
jyeṣṭhāmūle 'male pakṣe dvādaśyām upavāsakṛt // ViP_6,8.33

samabhyarcyācyutaṃ samyaṅ mathurāyāṃ samāhitaḥ
aśvamedhasya yajñasya prāpnoty avikalaṃ phalam // ViP_6,8.34

ālokyarddhim athānyeṣām unnītānāṃ svavaṃśajaiḥ
etat kilocur anyeṣām pitaraḥ sapitāmahāḥ // ViP_6,8.35

kaccid asmatkule jātaḥ kālindīsalilāplutaḥ
arcayiṣyati govindaṃ mathurāyām upoṣitaḥ // ViP_6,8.36

jyeṣṭhāmūle site pakṣe yenaivaṃ vayam apy uta
parām ṛddhim avāpsyāmas tāritāḥ svakulodbhavaiḥ // ViP_6,8.37

jyeṣṭhāmūle site pakṣe samabhyarcya janārdanam
dhanyānāṃ kulajaḥ piṇḍān yamunāyāṃ pradāsyati // ViP_6,8.38

tasmin kāle samabhyarcya tatra kṛṣṇaṃ samāhitaḥ
dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ // ViP_6,8.39

yad āpnoti naraḥ puṇyaṃ tārayan svapitāmahān
śrutvādhyāyaṃ tad āpnoti purāṇasyāsya bhaktimān // ViP_6,8.40

etat saṃsārabhīrūṇāṃ paritrāṇam anuttamam
duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam // ViP_6,8.41

After 41, ed. Veṅk. ins.:

maṅgalaṃ maṅgalānāṃ ca putrasaṃpatpradāyakam // ViP_6,8.41*23

idam ārṣaṃ purā prāha ṛbhave kamalodbhavaḥ
ṛbhuḥ priyavratāyāha sa ca bhāguraye 'bravīt // ViP_6,8.42

bhāguriḥ stambhamitrāya dadhīcāya sa coktavān
sārasvatāya tenoktaṃ bhṛguḥ sārasvatād api // ViP_6,8.43

bhṛguṇā purukutsāya narmadāyai sa coktavān
narmadā dhṛtarāṣṭrāya nāgāyāpūraṇāya ca // ViP_6,8.44

tābhyāṃ ca nāgarājāya proktaṃ vāsukaye dvija
vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai // ViP_6,8.45

kambalāya ca tenoktam elāpatrāya tena vai // ViP_6,8.46

pātālaṃ samanuprāptas tato vedaśirā muniḥ
prāptavān etad akhilaṃ sa vai pramataye dadau // ViP_6,8.47

dattaṃ pramatinā caiva jātūkarṇāya dhīmate
jātūkarṇena caivoktam anyeṣāṃ puṇyaśālinām // ViP_6,8.48

pulastyavaradānena mamāpy etat smṛtiṃ gatam
mayāpi tubhyaṃ maitreya yathāvat kathitaṃ tv idam // ViP_6,8.49

tvam apy etac chinīkāya kaler ante vadiṣyasi // ViP_6,8.50

ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam
yaḥ śṛṇoti naraḥ pāpaiḥ sa sarvair dvija mucyate // ViP_6,8.51

pitṛyakṣamanuṣyebhyaḥ samastāmarasaṃstutiḥ
kṛtā tena bhaved etad yaḥ śṛṇoti dine dine // ViP_6,8.52

After 52, D2 ins.:

śrutvaitat sakalaṃ vipra purāṇaṃ vaiṣṇavaṃ mahat // ViP_6,8.52*24:1

vācakaṃ pūjayet tatra vyāsakalpaṃ dvijottama // ViP_6,8.52*24:2

dadyāc ca kāñcanaṃ gāvaś cābhramantaṃ svaśaktitaḥ // ViP_6,8.52*24:3

vācake pūjitaṃ vipra pūjitas tena keśavaḥ // ViP_6,8.52*24:4

kapilādānajanitaṃ puṇyam atyantadurlabham
śrutvā tv asya daśādhyāyān avāpnoti na saṃśayaḥ // ViP_6,8.53

yas tvaitat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ sarvaṃ sarvamayaṃ samastajagatām ādhāram ātmāśrayam
jñānaṃ jñeyam anantam ādirahitaṃ sarvāmarāṇāṃ hitaṃ sa prāpnoti na saṃśayo 'sty avikalaṃ yad vājimedhe phalam // ViP_6,8.54

yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ
tac chṛṇvan puruṣaḥ pavitraparamaṃ bhaktyā paṭhan dhārayan prāpnoty asti na tat samastabhuvaneṣv ekāntasiddhir hariḥ // ViP_6,8.55

yasmin nyastamatir na yāti narakaṃ svargo 'pi yac cintane vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ
muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite // ViP_6,8.56

yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ
yaṃ saṃprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām // ViP_6,8.57

kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ
yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ // ViP_6,8.58

nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya
nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam // ViP_6,8.59

tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ
jñānānvitaḥ sakalatattvavibhūtikartā tasmai nato 'smi puruṣāya sadāvyayāya // ViP_6,8.60

jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya
avyākṛtāya bhavabhāvanakāraṇāya vande svarūpabhavanāya sadājarāya // ViP_6,8.61

After 61, Ś1 ins.:

oṃ namo bhagavate vāsudevāya || ViP_6,8.61*25:1

jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana
namas te 'stu hṛṣīkeśa mahāpuruṣapūrvaja // ViP_6,8.61*25:2

vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya
puṃsaḥ samastakaraṇair upakārakāya vyaktāya sūkṣmavimalāya sadā nato 'smi // ViP_6,8.62

iti vividham ajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya
pradiśatu bhagavān aśeṣapuṃsāṃ harir apajanmajarādikāṃ sa siddhim // ViP_6,8.63

[[iti śrīviṣṇupurāṇe ṣaṣṭhe 'ṃśe 'ṣṭamo 'dhyāyaḥ ]]